Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's Brahmasutra. Integrated version including Anuvyakhyana and Brahmasutra. Adhyaya 4, Pada 1 Input by members of the Sansknet project (http://sansknet.ac.in/) Inconsistencies in the segmentation of words and phrases are due to the custom Devanagari encoding of the original Sansknet file. THE TEXT IS NOT PROOF-READ. NOTES: As an additional feature, this GRETIL version incorporates BÃdarÃyaïa's BrahmasÆtras and Madhva's AnuvyÃkhyÃna into the Sansknet e-text of JayatÅrtha's NyÃyasudhÃ. References to K.T. Pandurangi's edition of the NyÃyasudhà have been added for easier orientation, although the Sansknet e-text is probably based on a different edition. STRUCTURE OF REFERENCES (added): BBs_n,n.n = बादरायण-ब्रह्मसूत्र_अध्याय,पाद.सूत्र मनुव्_n,n.n = Madhva's अनुव्याख्यान_अध्याय,पाद.verse JNys_n,n.n = JayatÅrtha's न्यायसुधा_अध्याय,पाद.अधिकरण (Roman numbering) (NOTE: The adhikaraïa-numbering of the BrahmasÆtras is retained, although Madhva's commentary and JayatÅrtha's subcommentary do not cover all adhikaraïas of the mÆla text.) *n,nnn* = *volume,page* of K.T. Pandurangi's edition (Bangalore, 2002-2009) #<...># = BOLD for BrahmasÆtra %<...>% = ITALICS for Madhva's AnuvyÃkhyÃna ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Adhyaya 4, Pada 1 // atha श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमपादः ॥ [======= JNys_4,1.I: आवृत्यधिकरणम् =======] *12,1* यदीयचरणाम्भोजच्छायामाश्रित्य निर्वृताः । नन्दन्ति सततं मुक्ताः संश्रये तं श्रियः पतिम् ॥ 1 ॥ फलं निगद्यते ऽस्मिन्नध्याय इति bhëyam । फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह- समन्वयेति ॥ %% न्यायसुधा: समन्वयाविरोधाभ्यां प्रथमद्वितीयाध्यायप्रतिपादिताभ्यां, परब्रह्मादिरूपे वस्तुनि सिद्धे सति, साधने साधनविषये तृतीयाध्याये, अशेषेषु मोक्षसाधनेषु, विचारितेषु सत्सु, फलप्रतिपादनस्यावसरप्राप्तिः । जिज्ञासितेष्वर्थेष्वन्येषां विचारितत्वादस्यैवावशिष्टत्वात् । अतो मोक्षलक्षणं फलमात्राध्याये निगद्यते इति वाक्यशेषः । *12,1f.* पादचतुष्ययप्रतिपाद्यं सङ्गतिं च लाघवायैकत्रैव वक्ष्यति । ततश्च फलविषये ऽस्मिन्नध्याये कर्मनाशाख्यं फलं प्रथमपादे निगद्यत इत्युक्तं भवति । तस्यापवादमाह- विशेषत इति ॥ तत्र(अत्र) चतुर्थस्य प्रथमपादे, प्रथमं कैश्चित्सूत्रैः साधनमेव चिन्त्यते । कथम् । विशेषतः परमादरेण, नित्यशो नैरन्तर्येण च कार्यमिति । कुतः । यतो मोक्षसिद्धावत्यन्तमवश्यंभावि । *12,2* इदमुक्तं भवति । तृतीये अध्याये यानि साधनानि विचारितानि तेष्वेव केषाञ्चित्परमादरनैरन्तर्याभ्यामनुष्ठेयत्वमत्रादौ प्रतिपाद्यते । तथानुष्ठान एव मोक्षस्य भावादन्यथाभावात् । एतज्ज्ञापना(यैव)य तृतीये इदमनुक्तवात्रेदमुच्यते । तत्रानुक्तया हि ततो वैलक्षण्यं ज्ञायते । फललक्षणे चोक्त्या फलान्तरङ्गत्वम् । अध्यायादिव्यवस्था च प्रायिकत्वादुपपद्यत इति । *12,11* ॥ ओं आवृत्तिरसकृदुपदेशात् ओं ॥ अधिकरणोत्थानकारणं दर्शयति- श्रवणादीति ॥ #<आवृत्तिर् असकृदुपदेशात् । BBs_4,1.1 |># %<... श्रवणादिसकृत्क्रिया ॥ MAnuv_4,1.2d // आवृत्तिर्वेति सन्देहे ... ॥ MAnuv_4,1.3a //>% न्यायसुधा: प्रथमं तत्रेति वर्तते । श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति दर्शनाथ श्रवणादिकं विधीयते । तस्य श्रवणादेर्ज्योतिष्योमादिवत्सकृत्क्रिया वा व्रीह्यावघातादिवदावृत्तिर्वेति सन्देहे सति । उपलक्षणमेतत् । सकृत्क्रियेति पूर्वपक्षे च सतीत्यपि ग्राह्यम् । इदमधिकरणमारभ्यत इति शेषः । पूर्वपक्षबीजं च न्यायविवरणे स्पष्टमवगन्तव्यम् । सूत्रं व्याख्याति- कर्तव्येति ॥ %<... कर्तव्याऽवृत्तिरेव हि । उपदेशो ऽतत् त्वमसीत्यादिर्ह्यसकृदेव यत् ॥ MAnuv_4,1.3b-d //>% *12,12* न्यायसुधा: श्रवणादीनामिति वर्तते । हिशब्दो तत्त्वमसीत्युपदेशस्य प्रसिद्धत्वं द्योतयति । यदि हि शिष्येणावृत्तिर्न कर्तव्या तदा गुरोरसकृदुपदेशो ऽनर्थकः स्यात् । तेन ज्ञायते कर्तव्या श्रवणावृत्तिरिति । *12,13* अनेन श्रवणावृत्तेः कर्तव्यता सिद्धा । त्रयाणामप्यावृत्तिं साधयल्लिङ्गाच्चेति सूत्रं पठित्वा तदभिप्रेतानि लिङ्गान्यागमवाक्येनैव दर्शयति- लिङ्गादित्यादिना ॥ ## %% न्यायसुधा: लातव्य आदातव्यः शिष्यैरुपासितव्यः । तस्मात् । ब्रह्मत्वत इति षष्ठीबहुवचनान्तात्तसिः । ब्रह्मत्वानां शतात्पूर्वमिति ऋजोर्विशेषणम् । यस्यैतस्माद्ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शते गते ब्रह्मत्वं भविष्यति तस्मादिति यावत् । सार्धं परार्धमित्यत्यन्तसंयोगे द्वितीया । तत्त्रिभागं तस्य श्रवणकालस्य, तृतीयभागं कालम् । उपासां मनननिदिध्यासनरूपाम् । सम्भृतमानस इति उपासितव्य एवार्थे धृतचित्तः । *12,14* %% न्यायसुधा: दश मन्वन्तराणि यस्मिन्काले स तथोक्तः । गरुत्मतः पदयोग्यादित । गरुत्मतो यत्पदं तत्र योग्यादित्यर्थः । सुतेजसावेव सुप्रज्ञावेव न तु मन्दौ । अशृण्वतां अशृणुताम् । व्यत्ययो बहुलमिति द्विविकरणता । सुमनस एव । मन्वन्तरं मन्वन्तरावच्छिन्नं कालम् । उपासतामुपासाताम् । छान्दसो वणर्विकारः । नन्वत्र श्रवणादिकालबाहुल्यमेव प्रतीयते । न पुनरावृत्तिः । श्रुतस्यैव वाक्यस्य पुनः श्रवणमित्यादिरूपा हि सेति । मैवम् । एकेन वाक्येनावगतस्य तत्त्वस्य पुनः पुनस्तेनान्येन अवगतिः श्रवणावृत्तिः । एवमेकया युक्तयानुसंहितस्य भूयो भूयः तयान्यथा वानुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् । नन्वेवं चेत्सर्ववेदान्तप्रत्ययमित्यनेनैव गतमेतत् । सत्यम् । तस्यैवात्यन्तावश्यकत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेव । एवमुत्तरत्रापि द्रष्टव्यम् । ॥ इति श्रीमन्न्यायसुधायां आवृत्त्यधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_4,1.II: आत्मोपगमाधिकरणम् =======] *12,18* // अथ श्रीमन्न्यासुधायां आत्मोपगमाधिकरणम् ॥ ॥ ओं आत्मेति तूपगच्छन्ति ग्राहयन्ति च ओं ॥ एतत्सूत्रं व्याख्यातुमात्मशब्दार्थं तावदाह- आत्मेति ॥ #<आत्मेति तूपगच्छन्ति ग्राहयन्ति च । BBs_4,1.3 |># %<आत्मेति नाम कथितं साक्षान्नारायणस्य हि ॥ MAnuv_4,1.9ab //>% न्यायसुधा: यस्मादात्मेति नाम साक्षात् मुख्यया वृत्त्या नारायणस्य कथितम् । मुख्ये च सम्भवत्यमुख्यं न युज्यते । तस्मादत्र सूत्रे ऽपि आत्मा जनार्दनः आत्मशब्दोदितो जनार्दन इति वक्ष्यमाणेनान्वयः । *12,20* किं तदात्मशब्दस्य भगवन्नामत्वकथनमित्यत आह- आत्मेति ॥ %<आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ॥ MAnuv_4,1.9cd // विष्णुर्नारायणो ऽनन्त इति श्रीपतिरीर्यते । इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः ॥ MAnuv_4,1.10 //>% न्यायसुधा: इति नामभिः । पैङ्गिश्रुतिः आत्मशब्दं भगवन्नामत्वेनाह । चशब्दः श्रुत्यन्तरसमुच्चयार्थः । श्रुतिरेव न तु मानुषप्रणीतमभिधानमित्येवशब्दः । tena"k«etraj¤a आत्मा पुरुषः' इत्यादिविरोधो नाशङ्कनीयः । ओमात्मेति परमश्रुतिः । %% न्यायसुधा: आत्मानन्देति समस्तमेकं नाम । अनसूयेति भागवते चात्मशब्दस्य भगवत्येव प्रयोगो ऽस्ति । तथैवेति तत्र प्रकृतेन समुच्चयार्थः । जज्ञे जनयामास । अन्तर्णीत(णिजर्थो ऽत्र)ण्यर्थो वात्र जनिः । आत्मेशब्रह्मसम्भवान् विष्णुशिवब्रह्मसम्भवान् । सह भवन्तीति सम्भवाः । अत्र दत्तदूर्वाससौ विष्णुशिवावेव । सोमो ब्रह्मणा सहभूतः । तद्धर्मो ऽन्ययोरप्युपचारादुच्यते । छत्रिण इति यथा । *12,25* अस्त्वात्मशब्दो विष्णुपरस्तथापि कः सूत्रार्थ इत्यत आत्मेतीति प्रतिज्ञांशं व्याख्याति(चष्टे) तस्मादिति । %% न्यायसुधा: यस्मादात्मशब्दो विष्णुपरस्तस्मात् । अयं प्रतिज्ञार्थः । आत्मा विष्णुः आत्मेति सज्जनैः सदा ज्ञातव्यः उपास्यो ध्येयश्च । हेत्वंशं व्याचष्टे- तथैवेति ॥ %% न्यायसुधा: अनेनात्म(त्मेति)शब्दस्याऽवृत्तिस्तुशब्दश्चावधारणार्थ इत्युक्तं भवति । सतामेवोपासनोपदेशौ bhëyodÃh­tÃbhyÃæ श्रुतिभ्यां सिद्धौ । उपगच्छन्तीत्येतज्ज्ञानार्थमुपासनार्थं च । तत्र ज्ञानार्थत्वं स्पष्टमित्येक एवार्थो व्याख्यातः । अत एव प्राक् ज्ञातव्य उपास्यश्चेत्युक्तम् । *12,27* नन्वनेन विष्णुर्विष्णुरित्युपास्य इत्युक्तं भवति । ततश्च किमनेन कृतं स्यात् । न ह्यविष्णुत्वेनोपास्तिरत्र प्रसक्तेत्यत आह- आदानेति ॥ %<आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ॥ MAnuv_4,1.14cd //>% न्यायसुधा: अयं सूत्रगत आत्मशब्दः पतिं च वदेत् । कथम् । आदानाथर्त्वत आदानकर्तृत्वार्थत्वात् । आङ्पूर्वात् däa÷ आतो मनिन्निति मनिन् प्रत्ययः आकारलोपो दस्य तश्च निर्वचनत्वात् । तथा coktaæ"yaccÃpnoti यदादत्तः' इत्यादि । पतिर्हि स्वीयतया भृत्यानादत्ते । *12,28* ततः किमित्यतः सूत्रार्थं विवृणोति- स्वामीति ॥ %% न्यायसुधा: अत्र सूत्रे द्वावात्मशब्दौ । एकोनुवादार्थो द्वितीयो विध्यथर्ः । आत्मात्मेत्युपास्य इति द्वावपि विष्णुविषयौ । तत्राद्यो ऽविवक्षितावयवार्थः संज्ञात्वेन वर्तते । द्वितीयो विवक्षितावयवार्थः स्वामिनं वदति । तथा चात्मा विष्णुरात्मेति स्वामीत्युपास्य इति सूत्रार्थो भवतीत्यर्थः । अञ्जसा परमादरेण । नन्वेतदानन्दादयः प्रधानस्येत्यनेनैव गतम् । सत्यम् । सर्वथोपास्यत्वस्य ज्ञापनाय पुनर्वचनम् । तदिदमुक्तं nityadaiväjaseti / *12,29* अस्य सर्वथोपास्यत्वे किं प्रमाणमित्यत आह- स्वामीति ॥ %% न्यायसुधा: विशेषणविशेष्यत इति स्वामित्वं विशेषणं विष्णुर्विशेष्य इति विशेषणविशेष्यभावेनैव । नतु तटस्थं स्वामित्वं निर्गुणस्य विष्णोरुपलक्षणमित्येवमित्यर्थः । कथञ्चन आधिव्याधिसत्वे ऽपि । परम् उपरितनम् । मम स्वामीत्यनेन प्रसक्तमल्पत्वं निवारयति- सर्वस्येति ॥ ॥ इति श्रीमन्न्यासुधायां आत्मोपगमाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_4,1.III: प्रतीकाधिकरणम् =======] *12,30* // अथ श्रीमन्न्यायसुधायां प्रतीकाधिकरणम् ॥ ॥ ओं न प्रतीके न हि सः ओं ॥ मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिप्राप्तं मनःप्रभृतिप्रतीकानां ब्रह्मत्वेनोपासनमत्र प्रतिषिध्यते । तत्र प्रतीक इत्यधिकरणसप्तमीति प्रतीतिः स्यात् । प्रतीकाधिकरणस्य चोपासनं ब्रह्मणो युक्तमेव । अतो ऽन्यथा प्रतिज्ञां व्याख्याति- प्रतीकेति ॥ ## %% न्यायसुधा: इत्थम्भूतलक्षणे तृतीया । इदं मनआदिकं विष्णुरित्येवंरूपोपासना न कार्येत्यर्थः । न हि स इति हेतुं व्याचष्टे- प्रतीकमिति ॥ %% न्यायसुधा: यद्यस्मात्प्रतीकं, ब्रह्मणः प्रतिमात्मकं, मनःप्रभृति, स विष्णुर्नैव तस्मादिति पूर्वेणान्वयः । नन्वसङ्गतो ऽयं हेतुः । प्रतीकस्य विष्णोश्चाभेदाभावो ह्यभेदस्य तत्प्रमितेश्च निवारको न त्वभेदभावनामात्रस्येत्यत आह- मिथ्येति ॥ %<... मिथ्योपासा ह्यनथर्दा ॥ MAnuv_4,1.17d //>% न्यायसुधा: नहि स विष्णुः प्रतीकम् । अतस्तयोरभेदभावना मिथ्योपासना । सा चानर्थस्यैव हेतुः । अतो न कर्तव्येत्येवं हेतुहेतुमद्भावः सूत्रकृतो ऽभिप्रेतो न पुनः साक्षात् । अतो नासङ्गतिः । *12,31* मिथ्योपासनस्यानर्थहेतुत्वं कुत इत्यतस्तदुपपादनपूर्वकमिममेव सूत्राभिप्रायं स्पष्टमाचष्टे- यो ऽन्यथेत्यादिना भगवन्प्रभुरित्यन्तेन ॥ %% *12,32* न्यायसुधा: %% न्यायसुधा: अन्यथासन्तं प्रतीकभिन्नत्वादिप्रकारं सन्तम् । आत्मनां जीवानाम् ईशम् । अन्यथा प्रतीकत्वादिना । प्रतिपद्यते जानाति ध्यायति च । चोरत्वस्यैव विवरणं आत्मापहारिणेति । अभेदे खल्वेकावशेषः स्यात् । तत्र प्रतीकावशेषे ध्याते स्फुटं परमात्मापहारित्वम् । प्रतीकप्रविलये ऽप्यैश्वर्यापलापात्परमात्मापहारित्वमेव । आत्मानं परमात्मानम् । एतानि त्रीणि वाक्यानि विष्णोः प्रतीकताध्याने बाधकानि । प्रतीकस्य विष्णुत्वध्याने तु न बाधकमित्यतः स्वात्मनमिति वाक्यं पठितम् । %% न्यायसुधा: यो ऽन्यदिति त्रीण्युभयार्थे । %% न्यायसुधा: यत्र पतितस्य । अन्यथाध्यानमेव दोषो ऽन्यथाध्यानदोषः । यत्किञ्चिदित्यादीनि प्रथमार्थ एव कैमुत्यार्थानि । %% *12,33* न्यायसुधा: %% न्यायसुधा: यत्किञ्चिद्गङ्गोदकादिकमन्यथासंस्थं पवित्रं सत् अन्यथापवित्रं ध्यातं ध्यातुरञ्जसा महादोषकरं किमु सर्वेश्वरो हरिरप्रकृष्टतया ध्यातः । तेन अनर्थप्रसङ्गेन । %% न्यायसुधा: इति श्रुतिपुराणोक्तिबलतो मिथ्याज्ञानमनर्थपदं प्रतीयते यस्मात्तस्माद्विष्णोः प्रतीकता न ध्येयेति परम्परया हेतुहेतुमद्भावमभिप्रेत्य भगवान्सूत्रकारो न हि स इति हेतुमाह । अतो नासङ्गतिरित्यर्थः । वक्ष्यमाणप्रकारेण द्विरूपस्यापि ध्यानस्य साम्यात् बलत इत्युक्तम् । ध्यानस्यापि ज्ञानविशेषत्वात्सङ्कीर्णोक्तिः । *12,36* एवं तर्हि मनो ब्रह्मेत्यादिश्रुतीनां को ऽर्थ इत्यत आह- प्रतीकेति ॥ %% न्यायसुधा: व्यत्ययो बहुलं, सप्तसु प्रथमा, षट्सु द्वितीया, इत्यादिस्मरणाद्विभक्तिव्यत्ययेनाधिकरणार्थतया श्रुतयो व्याख्येया इति भावः । ॥ इति श्रीमन्न्यासुधायां प्रतीकाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_4,1.IV: ब्रह्मदृष्ट्यधिकरणम् =======] ॥ अथ श्रीमन्न्यासुधायां ब्रह्मदृष्टयधिकरणम् ॥ ॥ ओं ब्रह्मदृष्टिरुत्कर्षात् ओं ॥ अत्र ब्रह्मदृष्टिः कर्तव्येत्युच्यते । कुत्रेत्याकाङ्क्षायां सन्निधानात्प्रतीक इति प्राप्नोति । तच्च योग्यताविरहान्निराकृतम् । अतः साकाङ्क्षं प्रतिज्ञावाक्यं व्याख्याति- ब्रह्मेति चेति ॥ ## %% न्यायसुधा: अत्र चशब्दं प्रयुञ्जानेनात्मेत्यनेन व्यवहितेनाप्यस्य योग्यतयान्वयः । आत्मशब्दश्च प्रथमान्तः प्रकृतः, सप्तम्यन्तेन चेहार्थः । अर्थवशाद्विभक्तिविपरिणामः । अतः सप्तम्यन्तो ऽत्र अनुवर्तत इति सूचितम् । भगवान्विष्णुर्ब्रह्मेति ध्येय इति तात्पर्यकथनं, नाक्षरार्थः । नन्वेतत् भूम्नः क्रतुवज्ज्यायस्त्वमित्यनेनैव गतमित्यतः sadäjasetyuktam / उत्कर्षादिति हेतुः । तत्र न ज्ञायते कस्योत्कर्ष इति । अतो व्याचष्टे- उत्कृष्ट इति ॥ %% न्यायसुधा: यत इति वक्ष्यमाणमिहापि सम्बद्धयते । उत्कर्षादुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वादिति सूत्रकृतोत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वमुक्तम् । अनुव्याख्यानकृता तूत्कर्षवान् ब्रह्मशब्दाभिधेय इत्यभिहितम् । फलतस्त्वेक एवार्थः । कथमुत्कर्षो ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यत आह- पूर्णत्वमिति ॥ *12,38* %<... पूर्णत्वं ब्रह्मता यतः ॥ MAnuv_4,1.32d //>% न्यायसुधा: वृद्धयर्थात् बृहतेरन्येभ्यो ऽपि दृश्यन्त इति मनिन्प्रत्ययः दृशिग्रहणसामर्थ्याद्धातोरमागमश्च । वृद्धिः पूर्णत्वमित्येक एवार्थः । ब्रह्मता ब्रह्मशब्दप्रवृत्तिनिमित्तम् । पूर्णत्वमेव चोत्कर्षः । हेतुहेतुमद्भावश्च bhëya एव समर्थितः । *12,40* ब्रह्मत्वस्य सर्वथार ध्येयत्वे किं प्रमाणमित्यत आह- आधिव्याधीति ॥ %<आधिव्याधिनिमित्तेन विक्षिप्तमनसो ऽपि तु । ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् । इति प्रकाशिकायां च वचनं विष्णुनेरितम् ॥ MAnuv_4,1.33 //>% न्यायसुधा: आधिव्याधीति द्वन्द्वैकवद्भावः । तच्च तन्निमित्तं च, तेन । कृत्यानां कर्तरि वेति षष्ठी । चशब्देन bhëyodÃh­tÃni वचनानि समुच्चिनोति । ॥ इति श्रीमन्न्यायसुधायां ब्रह्मदृष्टयधिकरणम् ॥ ___________________________________________________________________________ *12,43* [======= JNys_4,1.V: आत्मोपगमाधिकरणम् =======] ॥ अथ श्रीमन्न्यासुधायां आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ॥ "आत्मेति तूपगच्छन्ति ग्राहयन्ति च',"न प्रतीके न हि सः'"ब्रह्मदृष्टिरुत्कर्षात्' इति त्रिसूत्रीमेके ऽन्यथा व्याचक्षते । तथाहि । परमात्मा किमहमिति ग्रहीतव्यः । किं वा मदन्य इति संशये नाहमिति ग्राह्य इति प्राप्तम् । कुतः । अपहतपाप्मत्वादिगुणो हि परमात्मा । तद्विपरीतगुणश्च शारीरः । अतः कथं तयोरभेदो भवेत् । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावस्ततः शास्त्रानर्थक्यम् । संसारिणो ऽपीश्वरत्वे ऽधिकार्यभावाच्छास्त्रानर्थक्यमेव । प्रत्यक्षादिविरोधश्च । एवं प्राप्ते ब्रूमः । आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथाहि । परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्ति । "त्वं वाहमस्मि भगवो देवते अहं वै त्वमसि देवते' इति । तथान्ये 'pi"ahaæ ब्रह्मास्मि' इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति चात्मत्वेनैवेश्वरं वेदवाक्यानि । "एष त आत्मा सर्वान्तरः',"तत्त्वमसि' इत्यादीनि । "अथ यो 'न्यां देवतामुपास्ते' इत्यादिका श्रुतिरपवदति च भेददर्शनम् । यत्तूक्तं विरुद्धगुणयोरन्योन्यात्मत्वं न सम्भवतीति तदसत् । विरुद्धगुणतया मिथ्यात्वात् । न चेश्वराभावप्रसङ्गः । नहीश्वरस्य संसारित्वं प्रतिपाद्यते किं तर्हि संसारित्वापोहेनेश्वरत्वम् । नचाधिकार्यभावः प्रत्यक्षादिविरोधश्च । प्राक् प्रबोधात्संसारित्वाभ्युपगमात् । तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य । प्रबोधे तु प्रत्यक्षाद्यभाव एव । तथा सत्यद्वैतश्रुतेरप्यभावप्रसङ्ग इति चेत् । इष्यमेवैतत् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति प्रथमसूत्रार्थः । *12,44f.* मनो ब्रह्मेत्युपासीतेत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यो न वेति । किं तावत्प्राप्तम् । तेष्वप्यात्मग्रह एव युक्तः । कस्मात् । ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति । ब्रूमः । न प्रतीकेष्वात्ममतिं बध्नीयात् । नहि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाकलयेत् । यत्पुनर्ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति तदसत् । प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्वमात्मग्रहो वा । किञ्च यथा रुचकस्वस्तिकयोर्नेतरात्मत्वम् । द्वयोरपि विकारत्वात् । तथा प्रतीकात्मनोरपि । सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीकेष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः । *12,46* तेष्वेवोदाहरणेष्वन्यः संशयः । किमादित्यादिदृष्टयो ब्रह्मणि कार्याः किंवा ब्रह्मदृष्टिरादित्यादिष्विति । सामानाधिकरण्यस्योभयथोपपत्तेः । तत्रानियमो नियमकारिणः शास्त्रस्याभावात् । अथवादित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः । एवं हि ब्रह्मोपासितं भवति । ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः । ब्रह्मदृष्टिरेवादित्यादिषु स्यात् । कस्मात् । उत्कर्षात् । एवमुत्कर्षेणादित्यादयो दृष्टा भवन्ति । तथा च लौकिको न्यायो ऽनुगतो भवति । क्षत्तरि खलु राजदृष्टिः क्रियते न तु राज्ञि क्षत्तृष्टिर्विपर्यये प्रत्यवायप्रसङ्गात् । यत्तु फलवत्त्वया ब्रहोपासनं युक्तमिति तदयुक्तम् । आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः । ब्रह्मैव च सर्वाध्यक्षत्वात्फलं दास्यति । इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्विव विष्ण्वादीनामिति तृतीयसूत्रा(स्या)र्थ इति । *12,48* तत्र तावत्प्रथमसूत्रस्यापव्याख्यानं दूषयति- नेति ॥ %% न्यायसुधा: अत्र प्रतिपत्तिर्नाम प्रमितेरेव परस्याभिमता । प्रतीकदशर्नमित्याशङ्कय निराकरणात् । अतो जीवत्वेन प्रतिपत्तव्यत्वस्य प्रतिपादकमिति, जीवत्वस्य प्रतिपादकमिति चैक एवार्थः । *12,50* कुतो नेत्यतः पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थं निराकरोति- आत्मशब्दमिति ॥ %<आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् । स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदरा॥ MAnuv_4,1.34c-f //>% न्यायसुधा: स्वशब्दादेव प्राणभृच्च नोक्त इति vedarìevÃtmaÓabdaæ हेतुं कृत्वा जीवं न्यवारयद्यतस्तस्मादात्मशब्दोदितो विष्णुरेव न चापरो जीव इति योजना । *12,50f.* एतदुक्तं भवति । भवेदयं सूत्रार्थो यद्यात्मशब्दो जीववाची भवेत् । न चैवम् । सूत्रकारवचनसामर्थ्यादेव तस्य तद्वाचित्वाभावावगमात् । तथा हि । यस्मिन्द्यौरिति वाक्यमुदाहृत्य किमत्र द्युभ्वाद्यायतनत्वेन प्रधानमुच्यते उत जीवः किंवा परमात्मेति संशये प्रधानादौ प्राप्ते सिद्धान्तितम् । "द्युभ्वाद्यायतनं स्वशब्दात्' इति । svaÓabdÃt"tamevaikaæ जानथ आत्मानम्' इति द्युभ्वाद्यायतने आत्मशब्दश्रवणात् द्युभ्वाद्यायतनं परमात्मैवेति । tato"nÃnumÃnamatacchabdÃt' इति प्रधानं निराकृत्य जीवनिराकरणार्थं सूत्रितम् । प्राणभृच्चेति । तत्र चशब्दो नेत्यस्य स्वशब्दादिति हेतोश्चानुकर्षणार्थः । ततश्चात्मशब्दाज्जीवो ऽपि नेत्यर्थः । यदेवमात्मशब्दं हेतुं कृत्वा जीवं निवारितवान्सूत्रकारः, तदन्यथानुपपत्त्या जानीमः सूत्रकारस्यात्मशब्दो न जीववाचीत्यभिप्रेतमिति । तथाच कथं स्वाचरितविरुद्धमिदानीमाचरेदिति । *12,51* एतदेव विशदयति- यदीति ॥ %% न्यायसुधा: जीवे ऽपि वर्तत इति सूत्रकृतो ऽभिप्रेतमिति शेषः । तर्हि कथं सूत्रकारो जीवमात्मशब्देन विनिवारयेत् । नहि गन्धवत्त्वेन घटो निवारयितुं शक्यते । अथवा यद्यात्मशब्दो जीवे ऽपि वर्तेत तदा स आत्मशब्दः कथं जीवं निवारयेत् । प्रत्युत प्रतिपादयेदिति योजना । *12,52* आगमवाक्यमप्यत्र पठति- आत्मेति ॥ %<आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता । नारायणाध्यात्मगतमिति यद् वैष्णवं वचः ॥ MAnuv_4,1.36 //>% न्यायसुधा: अन्यान्न वदन्ति कुतो यत आत्मादिशब्दाः पूर्तिवाचिनस्तैरन्यैर्गुणपूर्णता क्वाप्यवस्थायां न प्राप्ता । यत्किञ्चित्पूर्णतार्थत्वे चामुख्यार्थतापात इति । आत्मशब्दो ऽप्याङ्पूर्वात्तनोतेर्मनिन् प्रत्यये टिलोपे च सति निष्पन्नः पूर्णतावचनः । यद्यस्मादेवं वचो ऽस्ति तस्मादपीति पूर्वेणैव अन्वयः । *12,53* इदानीं वाक्यार्थं दूषयति- यदीति ॥ %% न्यायसुधा: मन्यते(अत्र) तत्र सूत्रे तदा तस्मात् जीवादात्मशब्दं कथं निवारयति । कुत्र निवारितवानित्यत उक्तम्- युक्तित इति ॥ जीवनिराकरणयुक्तित्वेनोक्तत्वादिति यावत् । इदमुक्तं भवति । आत्मशब्दश्रवणात् द्युभ्वाद्यायतनं न जीव इति आत्मशब्दं जीवनिवारणे हेतुं वदता सूत्रकारेणात्मशब्दो जीवान्निवारित इति गम्यते । नायं पुरुषो विषाणित्वादिति यथा । नहि तत्रस्थेन तन्निरासो युज्यते । नायं गौर्विषाणित्वादित्यपि प्रसङ्गात् । प्रथमसूत्रे च द्युभ्वाद्यायतनं परमेश्वरो न जीव आत्मशब्दादित्यात्मशब्दस्य परमेश्वरे प्रवृत्तिरभ्युपगता । अन्यथा तेन तत्साधनानुपपत्तेः । तत्र यदि जीवेश्वरावेकमेव तत्त्वमिति सूत्रकारस्य मतं स्यात् । तदा तेनात्मशब्दस्तत्रैव वर्तते, न वर्तते चेत्युक्तं भवति । नच व्याहतं सूत्रकारो bhëata इति युक्तम् । तस्मान्न जीवेश्वरैक्यं तस्य मतमिति गम्यत इति । उपलक्षणं चैतत् । द्युभ्वाद्यायतनं परमेश्वरो, न जीव इति, प्रतिज्ञाद्वयं च व्याहतमित्यपि द्रष्टव्यम् । *12,54* सूत्रान्तरविरोधं चाह- भेदस्येति ॥ %% न्यायसुधा: यदि जगत्पतिः सूत्रकारो जीवेश्वरयोरैक्यं मन्यते तर्हि कथं स eva"bhedavyapadeÓÃt' इति भेदस्य व्यपदेशं ca"sthityadanÃbhyÃæ च' इति स्थितिं चादनं च सतात्पर्यं जीवेशभेदं दृढयितुं हेतुमाह । भेदस्य प्रागपि प्रतिपादितत्वाद्दर्ढ्य इत्युक्तम् । अत्राप्यनेकप्रमाणोपन्यासात्सतात्पर्यमिति । *12,55* न को ऽप्ययं विरोधो ऽस्ति । परमार्थतो जीवेशयोरेकत्वे ऽपि हि व्यावहारिकभेदो ऽस्ति तदपेक्षया तानि सूत्राणि । इदं तु परमार्थापेक्षयेति व्यवस्थोपपत्तेरित्याशयेन शङ्कते- व्यावहारिकेति ॥ %% न्यायसुधा: अत्र व्यावहारिकशब्देन भ्रान्तिसिद्धो ऽभिप्रेयते । प्राक् प्रबोधादित्युक्तानुवादत्वात् । जीवेश्वरभेदो भ्रान्तिसिद्ध इति वदन्प्रष्टव्यः । किमयमेव भेदो भ्रान्तिसिद्धः किं वा भेदमात्रमिति । नाद्यः । अपसिद्धान्तात् । द्वितीये दोषमाह- क्वेति ॥ %<... क्वासावव्यावहारिकः ॥ MAnuv_4,1.39b //>% न्यायसुधा: भ्रान्तेरभ्रान्तिपूर्वकत्वात् । जीवेश्वरभेदस्य भ्रान्तिकल्पितत्वे क्वचित्सत्यो भेदो ऽङ्गीकर्तव्यः । क्वासौ न क्वापि । कुत्रापि भेदस्य सत्यत्वाङ्गीकारे जीवेशभेदारोपो ऽपि न सम्भवतीति भावः । *12,57* स्यादेतत् । नास्त्येव को ऽपि भेदः सत्यः । तथापि जीवेशभेदभ्रान्तिरुपपद्यते । भ्रान्तिर्हि संस्कारमपेक्ष्यते । संस्कारश्च ज्ञानमात्रम् । अतः पूर्वपूर्वमसंस्कारादुत्तरोत्तरभ्रान्त्युत्पादः । अनादिश्चायं संसार इति । मैवम् । भेदमात्रस्य मिथ्यात्वे प्रमिते खलु तद्बलादेषा कल्पनोपपद्यते । न चैवम् । सर्वो ऽपि भेदो भ्रान्त इति हि प्रतिज्ञैव तावद्वयहता । दूरे प्रमाणोपन्यास इत्याशयवान्सोपपत्तिकं तावत्पृच्छति- व्यावहारिकमिति ॥ %% न्यायसुधा: भेदमात्रमिति शेषः । तिष्ठतु तावदन्यदित्येवार्थः । इति विकल्पे तु पक्षद्वैते (द्वये)(द्वैधे) सम्भवति कं पक्षमवलम्ब्य इति शेषः । अत्र सर्वत्र वचनशब्देन तदर्थो लक्ष्यते । सर्वो ऽपि भेदो भ्रान्तिकल्पित इति वाक्यार्थो भ्रान्तिकल्पितो ऽथ परमार्थ इति प्रश्नार्थः । *12,58* आद्यं शङ्कते- यदीति ॥ %<... यदि स्याद् व्यावहारिकम् ॥ MAnuv_4,1.40b //>% *12,59* न्यायसुधा: एतद्वचनमिति वर्तते । अत्रापि पृच्छामो वाक्यार्थो ऽयं बाध्यो न वेति । नेति पक्षे भ्रान्तिकल्पितो ऽपि न भवेत् । कुत्रापि कदापि केनाप्यबाध्यस्य भ्रान्तिकल्पितत्वे ब्रह्मणो ऽपि तथात्वापत्तेः । प्रथमं शङ्कते- तस्येति ॥ %% न्यायसुधा: तस्य वचनस्य न केवलं भ्रान्तिकल्पितत्वं किन्तु बाध्यतापि स्याच्चेदित्यर्थः । दूषयति- भेद इति ॥ %<... भेदः स्यात् पारमार्थिकः ॥ MAnuv_4,1.40d //>% न्यायसुधा: सर्वो ऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सकल(लो)भेदः पारमार्थिकः स्यात् । *12,60* द्वितीयमाशङ्कते- अव्यावहारिकत्वमिति ॥ %% न्यायसुधा: तस्य वचनस्येति वर्तते । निराकरोति- भेद इति ॥ %<... भेदो ऽयं सत्यतां गतः ॥ MAnuv_4,1.41b //>% न्यायसुधा: तिष्ठतु तावदन्यः । वाक्यार्थस्य सत्यत्वे तस्य ब्रह्मणश्च यो भेदो, यश्च पदार्थानामसत्यत्वे वाक्यार्थस्य सत्यत्वानुपपत्तेः पदार्थानां परस्परं वाक्यार्थाद्ब्रह्मणश्च भेदः, स तावत् सत्यतां गतः । उभयथापि वाक्यार्थो व्याहत इत्यर्थः । *12,61* सर्वो ऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सर्वस्यापि भेदस्य सत्यता स्यादित्युक्तम् । तत्कुत इत्यतस्तदुपपादनाय व्याप्तिं तावदाह- एकस्येति ॥ %% न्यायसुधा: यौ द्वावेव विरुद्धौ तयोर्मध्ये एकस्यासत्यतायां सत्यामन्यस्य सत्यता स्यादेवेति व्याप्तिः केन निवार्यते । उपाधिव्यभिचारयोरभावान्न केनापि । पुरोवर्तिनः पुरुषत्वे ऽसति स्थाणुत्वमेव भवतीति नियमो नास्ति । वल्मीकत्वस्यापि सम्भवात् । अतो द्वयोरेव विरुद्धयोरित्युक्तम् । द्वयोरिति विशेषणस्यासमर्थतापरिहाराय विरुद्धग्रहणम् । यः पदार्थो द्वयोरेव विरुद्धयोरेकस्य असत्यत्ववान् असावन्यस्य सत्यत्ववानित्युक्तं भवति । *12,62* निदर्शनमाह- अनित्यमिति ॥ %% न्यायसुधा: आप्तेनोक्तमसत्यं नेत्युक्ते सत्युक्तं सत्यमिति प्रजा जानन्ति । तथा विप्रलम्भकेनोक्तं सत्यं नो इत्युक्ते तु तस्यासत्यतामपि जानन्ति । सत्यत्वासत्यत्वयोर्द्वयोरेव विरुद्धता । तत्र आप्तोक्ते ऽर्थे ऽसत्यतायामसत्यां सत्यतायाः सत्वमनाप्तोक्ते च सत्यतायामसत्यामसत्यतायाः सत्वं च प्रसिद्धमित्यर्थः । इत्युक्त इति प्रमितत्वोपलक्षणम् । प्रजा जानन्तीत्यनेन आविपालाङ्गनमेषा व्याप्तिः सिद्धा न केवलं परीक्षकाणामिति सूचयति । *12,64* ननु स्वप्ने ऽत्र घट इति दृष्ट्वा नात्र घट इत्यपि पश्यति । तत्र घटः तदभावश्च द्वयमपि मिथ्या । अतो व्याप्तिभङ्ग इत्यत आह- नेति ॥ %% न्यायसुधा: तत्किं द्वयमपि सत्यमित्यत आह- तत्रेति ॥ %<... तत्रैकं सत्यमेव हि ॥ MAnuv_4,1.43b //>% न्यायसुधा: तत्र घटतदभावयोर्मध्ये । यदाभावस्यासत्यता तदा घटः सत्य एव । यदा च घटस्य असत्यता तदाभावः सत्य एवेत्यथर्ः । तस्मान्न व्याप्तिभङ्ग इति हिशब्दार्थः । कुतो न द्वयमपि मिथ्येत्यत आह- भावेति ॥ *12,65* %% न्यायसुधा: यो यस्याभावो यश्च यस्याभावस्य प्रतियोगी तावुभावप्येकत्रैकदैव न मिथ्येति व्याप्तेः । स्वप्ने ऽपि घटतदभावौ कथं तथा भविष्यत इति भावः । व्याहतं च भावाभावयोरुभयोरसत्त्ववर्णनमित्याशयेनाह- भावस्य हीति ॥ %% न्यायसुधा: हिशब्दो हेतौ । भावस्य निषेधे कृते तु अभावस्यैव विहितत्वात् । पुनर्नाभावस्य निषेधनं कर्तुं शक्यते व्याघातात् । एवमभावस्य निषेधे कृते ऽभावाभावो भाव एव तद्वयप्तो वेति भावस्य विहितत्वात् पुनर्न भावस्य निषेधनं युक्तं व्याहतत्वादिति । अस्त्वेवं व्याप्तिस्ततः किमित्यत आह- स्ववच इति ॥ %% न्यायसुधा: स्वशब्देन प्रतिवाद्युच्यते । तद्वागर्थस्य सकलभेदमिथ्यात्वस्य । तस्मात् व्याप्तिसद्भावात् मिथ्यात्वं सत्यत्वं च द्वौ विरुद्धधर्मौ । भेदे तयोः, मिथ्यात्वे ऽसति सत्यत्वं सत्स्यादेवोक्तव्याप्तिबलादित्यर्थः । *12,70* प्रकृतमुपसंहरति- तस्मादिति ॥ %% न्यायसुधा: भेदमिथ्यात्वासम्भवाज्जीवेशयोः पारमार्थिकभेद एवोक्तन्यायेन द्युभ्वादिसूत्रैर्गम्यते । तथाच तद्विरोधान्नेदमभेदं प्रतिपादयति सूत्रमिति सिद्धम् । श्रुतयस्तु प्रागेव सम्यग्व्याख्याताः । विरुद्धगुणसत्यता चोपपादिता । प्रत्यक्षादीनामतत्त्वावेदकत्वमपि नि(रस्तं)राकृतम् । श्रुतिमिथ्यात्वस्यानिष्टत्वं च समर्थितमित्युक्त एव सूत्रार्थः । ॥ इति श्रीमन्न्यायसुधायां आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ॥ ___________________________________________________________________________ *12,71* [======= JNys_4,1.VI: प्रतीकाधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां प्रतीकाधिकरणान्यथाव्याख्यानिराकरणम् ॥ एवं प्रथमसूत्रस्यापव्याख्यां प्रत्याख्याय द्वितीयस्यापि प्रत्याख्याति- एतस्मादिति ॥ %% न्यायसुधा: एतस्मादुक्तन्यायादात्मेति सूत्रगतो ऽयमात्मशब्दः परमात्माभिधा परमात्मन एवाभिधायकस्तावद्भवेत् । ततः किमित्यत आह- प्रतीकेति ॥ %% न्यायसुधा: तत् तस्मात्पूर्वसूत्रगतस्यात्मशब्दस्य परमात्मवाचित्वान्न प्रतीक इति प्रतिज्ञावाक्यस्य प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेदित्येवार्थः । इदमुक्तं भवति । न प्रतीक इत्यत्र तावदात्मेतीत्यनुवर्तनीयं पूर्वसूत्रात् । अन्यथा प्रतिज्ञावाक्यस्यापरिपूर्णत्वात् । पूर्वसूत्रे चात्मशब्दो विष्णुविषय इति समर्थितम् । तथाच प्रतीकविषयाया विष्णुदृष्टेरेवायं प्रतिषेधो व्याख्येयः । न प्रतीकेषु जीवमतिं बध्नीयादिति तु प्रतिज्ञाव्याख्याने प्रकृतपरित्यागो ऽप्रकृतस्वीकारश्च प्रसज्येयातामिति । *12,72* मनो ब्रह्मेत्यादिश्रुत्यर्थत्वेन यत्प्रतीकसंस्थितत्वेनेत्युक्तम् । तदपि नोत्सूत्र(त्रित)m । किन्तु प्रतीक इति सप्तम्यन्तं पदमावर्तते । तत्राद्यं विषयसप्तम्यन्तं नेत्यनेन सम्बद्धयते । द्वितीयमधिकरणसप्तम्यन्तं श्रुतिव्याख्यानम् । उभयत्रात्मेतीति पदद्वयं पूवर्सूत्रादनुवर्तत इत्याशयवान्प्रसङ्गाद् द्वितीयं व्याख्याति- प्रतीक इति ॥ %% *12,73* न्यायसुधा: यस्मात्प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेत्तस्मादिति श्रुत्यर्थ इति शेषः । हिशब्देन प्रथमादिविभक्तेः सप्तम्यर्थवाचित्वं शाब्दिकानां प्रसिद्धमिति द्योतयति । *12,74* इतश्च नायं प्रतिज्ञार्थ इत्याह- नचेति ॥ %% न्यायसुधा: यस्माद्विष्णुः प्रतीकं, चशब्दाज्जीवस्य न भवति, तस्मात्प्रतीकेष्वात्मेति जीव इत्युपासना न प्रसक्तेति शेषः । अयमर्थः । प्राप्तौ सत्यां हि प्रतिषेधो वक्तव्यः । नच प्रतीकेषूपासकस्य आत्मदृष्टिः प्रसक्ता प्रसञ्जकाभावात् । यत्तु प्रसञ्जकमुक्तं ब्रह्मण आत्मत्वं प्रतीकानां च ब्रह्मविकारत्वं तदुभयमप्रामाणिकं प्रमाणविरुद्धं च । न ह्यत्यन्ताभासेन प्रसक्तिर्भवति । अतिप्रसङ्गात् । ततः प्रसक्तयभावात्प्रतिषेधो ऽनर्थक इति । नहि स इति हेतुव्याख्यानं दूषयति- नच विष्णुः प्रतीकं यत्तस्मादिति ॥ तच्छब्दो हि प्रकृतपरामर्शे वर्तते प्रकृतश्चात्मा । आत्मशब्दश्च विष्णुवाच्येवेति समर्थितम् । तथाच हि यस्मात्स विष्णुः प्रतीकं नैव तस्मादित्येवार्थः सम्पद्यते । नहि स उपासकः प्रतीकानीति व्याख्याने तु प्रकृतपरित्यागेनाप्रकृतपरामर्शः प्रसज्यत इति । ॥ इति प्रतीकाधिकरणान्यथाव्याख्याननिराकरणम् ॥ ___________________________________________________________________________ *12,75* [======= JNys_4,1.VII: ब्रह्मदृष्त्यधिकरणम् =======] ॥ अथ ब्रह्मदृष्टयधिकरणान्यथाव्याख्याननिराकरणम् ॥ इदनीं ब्रह्मदृष्टिरिति सूत्रस्यापव्याख्यामणकरोति- नात्मेति ॥ %<... नात्मेत्युपासना । इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते ॥ MAnuv_4,1.47b-d //>% न्यायसुधा: nÃtmetyupÃsanetyekadeÓotkÅrtanena"na प्रतीके न हि सः' इति समग्रसूत्रार्थमनुवदति । प्रतीकेष्वात्मेति जीव इत्युपासना न कार्या । नहि स उपासकः प्रतीकानि इति पक्षो यदा इत्येवं पूर्वसूत्रव्याख्यानं यदा तदात्र प्रतीकेषु ब्रह्मदृष्टिश्च विरुद्धयते । चशब्दो ऽपव्याख्याननिराससमुच्चये । *12,76* एतद्विवृणोति- स इति ॥ %% न्यायसुधा: प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यत्वे त्वया या तादात्म्याभावलक्षणा स नेति युक्तिरभिहिता सा तत्रापि ब्रह्मप्रतीकयोरपि समेति हेतोः प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रे व्याख्यायमाने सति उक्तयुक्तिविरुद्धता भवतीति । एतदुक्तं भवति । प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रव्याख्यानमसत् । प्रतीकं ब्रह्मतया नोपास्यम् । अब्रह्मत्वात् । यद्यन्न भवति न तत्तत्वेनोपास्यमिति युक्तिविरुद्धत्वात् । न चेयं युक्तिरप्रमा । प्रतीकानामात्मत्वेनोपासनस्य अकर्तव्यतायां पूर्वसूत्रे परेणैवोपन्यस्तत्वात् । अन्यथानैकान्त्येन साधिका न स्यात् । नच ब्रह्मप्रतीकयोरभेदः ब्रह्मणः सत्यत्वात् प्रतीकानां कल्पितत्वात् । पारमार्थिकभेदाभावः तावदस्तीति चेत् । तर्हि जीवप्रतीकयोरपि स नास्तीत्यसिद्धिः स्यादिति । *12,77* स्यादेतत् । "नहि सः' इति न निर्विशेषणो हेतुः सूत्रकारस्याभि(प्रेतो)मतो येन ब्रह्मदृष्टिः प्रतीकेषूक्तयुक्तिविरुद्धा स्यात् । किं तूपास्यस्योत्कर्षप्राप्त्यभावे सतीत्यनेन विशिष्यः । प्रतीकानां ब्रह्मत्वेनोपासने तूत्कर्षप्राप्तिरस्ति । अतो ऽतद्भावे ऽप्युपासना (कार्या)युज्यत इत्यत आह- यदीति ॥ %% न्यायसुधा: आद्ये ऽपिशब्दो ऽतिप्रसङ्गसमुच्चयार्थः । हिशब्दस्योत्तरार्धेनान्वयः । यदि विशिष्यहेतुं व्याख्याय प्रतीकानामतद्भावे ऽब्रह्मत्वे ऽप्युत्कर्षप्राप्तिमात्रेण ब्रह्मत्वेनोपासनाङ्गीक्रियते । तदा आत्मत्वेनापि तदुपासनमङ्गीकार्यं नतु निराकार्यम् । कुत इत्यत आह- उत्कर्ष इति ॥ %% न्यायसुधा: यस्माद्ब्रह्मवदात्मनो ऽपि प्रतीकादुत्कर्षो ऽस्ति । कथम् । आत्मनश्चेतनत्वात् । अचेतनं खलु प्रतीकम् । तस्यात्मत्वेनोपासनायामुत्कर्षप्रप्तिः स्यादिति । अतिप्रसङ्गस्य विपर्ययपयर्वसानमाह- तस्मादिति ॥ %% न्यायसुधा: यस्माद्विशिष्यहेतौ व्याख्यायमाने पूर्वसूत्रे ऽसिद्धिः स्यात् । तत एव प्रतीकेषु ब्रह्मोपासनवदात्मोपासनं च प्रसज्येत । तस्मात्, अतत्त्वं, यद्यन्न भवति तत्तत्वेन नोपास्यमिति सामान्यमेव सूत्रकारस्याभिमतम् । नतु विशेषणप्रक्षेपः । तथाच ब्रह्मदृष्टिरिति प्रतिज्ञा स्वोक्तयुक्तिविरुद्धैवेति । अत्र व्याप्तेर्निर्विशेषणत्वाभिधानस्य हेतोर्निर्विशेषणत्व एव तात्पर्यम् । स्पष्टत्वार्थं तु व्याप्त्यभिधानमिति वाच्यम् । *12,80* प्रतिज्ञाव्याख्यानमपाकृत्य उत्कर्षादिति हेतुव्याख्यानमपाकरोति- उत्कर्षादिति ॥ %% न्यायसुधा: ब्रह्मताध्याने प्रतीकानामुत्कर्षादुत्कर्षस्य दृष्टत्वादञ्जसा फलं पुरुषार्थरूपं फलं यदि स्यात्तदा, तदेव ब्रह्मणो नीचताध्यानमिति, तस्मादनर्थः किं न जायते, जायत एवेति समव्ययफलत्वादकार्यमेवेदमिति । अभ्युपगम्येदं समव्ययफलत्वमुक्तम् । वस्तुतस्तु न पुरुषार्थः किं त्वनर्थ एवेत्याह- अचेतनस्येति ॥ %% न्यायसुधा: तुष्ट्ययभावाच्च न पुरुषार्थलाभस्ततः । क्वचिदित्यनेन यदचेतनं तदुपचिकीर्षालक्षणतुष्यिरहितमिति व्याप्तिं सूचयति । नीचस्य प्रतीकस्य स्वात्मताध्यानाद्ब्रह्म कुप्यति । ततश्चानर्थं प्रयच्छति । तत्र दृष्टान्तो लोकवदिति । यथा लोके शिलादिकं राजत्वादिना चिन्तितं न प्रसीदति नापि पुरुषार्थं प्रयच्छति । यथा च राजा चण्डालत्वेन ध्यातः कुप्यति अनर्थं च ददाति तथेत्यर्थः । अनेन प्रतीकानामचेतनत्वे ऽपि ब्रह्मैव सर्वाध्यक्षत्वात्फलं दास्यतीति च प्रत्युक्तम् । तस्यानेनोपासनेन कुपितत्वात् । *12,82* न वयं ब्रह्मणि प्रतीकत्वोपासनं ब्रूमः । येन ब्रह्म कुपितमनर्थं प्रयच्छेत् किन्तु प्रतीके ब्रह्मत्वोपासनम् । ततः पुरुषार्थप्राप्तिरित्यत आह- चण्डाल इति ॥ %% न्यायसुधा: चण्डालमुद्दिश्य चण्डालो नृप इत्युक्ते तथा नृपमुद्दिश्य नृपश्चण्डाल इत्युक्ते नृपेण परिज्ञाते सत्यनर्थप्राप्तौ कथञ्चन को विशेषः स्यान्न कथञ्चित्को ऽपि । अत्रोक्तशब्देन ध्यानमुपलक्ष्यते । अज्ञातोपासनो राजा नानर्थं करोतीति नृपेण परिज्ञात इत्युक्तम् । तथाच प्रतीकं ब्रह्मेत्युपासने ब्रह्म प्रतीकमित्युपासने च सम एवानर्थ इति वाक्यशेषः । *12,82f.* ननु क्षत्तरि राजदृष्टिः फलवती, राज्ञि क्षत्तृदृष्टिरनर्थहेतुर्दृष्टा । तत्कथमुभयस्य साम्यमुच्यत इति चेन्न । तत्र दृष्टेरभावात् । उक्तिमात्रं तूपचारेण । सिंहो देवदत्त इति यथा । दृष्टौ तु तत्राप्यनर्थसाम्यमेवेत्याशयेनाह- पुरत इति ॥ *12,83* %% न्यायसुधा: राजा यथा पूज्यते तथा । तदा राज्ञः कोपो न स्यात्किम् । लोके ऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम् । पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम् । न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपीत्याह- राज्ञस्त्विति ॥ %% न्यायसुधा: नाज्ञाता प्रोक्तिः कोपजननीत्यतो राज्ञस्तु पुरत इत्युक्तम् । चण्डाले नृप इति प्रोक्ते ऽपि प्रकर्षेण न मयोपचारेणोच्यते अपि तु वस्तुत एवेत्युक्ते ऽपि राजा कुप्यत्येव हि । आत्मानं प्रति हि स चण्डाल इति प्रोक्तं प्रकर्षेणोक्तमितिवदित्यत्र यथा तथैवेत्यर्थः । पूजैव कोपकारणं न दशर्नमित्यशङ्कानिरासाय विवेकार्थमयं श्लोकः । *12,85* एवमुद्देशविधानोक्तया द्वैरूप्यमङ्गीकृत्य फलतः साम्यमुक्तम् । इदनीं तदपि नास्तीत्याह- अभेदेनेति ॥ %% न्यायसुधा: एतयोर्ब्रह्मप्रतीकयोरभेदेन ध्याने ऽङ्गीकृते न केवलमनथर्साम्यं किन्तु वचस्यापि को विशेषः । वचनद्वयार्थो ऽप्यविशिष्य एवेत्यर्थः । अत्रैव दृष्टान्तमाह- अयमिति ॥ %% न्यायसुधा: व्यक्तिभेदेन दूषणपरिहारः स्यादित्यतो ऽयमित्युक्तम् । दूषणं नीचत्वलक्षणम् । द्वयोरभेदेन ध्याने दूषणं सम्भवत्येव । नचैवम् । प्रतीकस्य हि ब्रह्मत्वं भाव्यते । नतु ब्रह्मणः प्रतीकत्वमित्यत आह- ध्यात इति ॥ %% न्यायसुधा: तत्तयोर्ब्रह्मप्रतीकयोरेकस्य प्रतीकस्य तद्भावे ब्रह्मभावे ध्याते सत्यन्यस्य ब्रह्मणस्तद्भावः प्रतीकभावः ध्यातो न किम् । *12,86* एतदुक्तं भवति । भवेदयं परिहारो यदि प्रतीक(स्य) स्वरूपोपमर्देन तस्य ब्रह्मत्वमुपास्यमिति पक्षः स्यात् । न चैवम् । प्रतीकाभावप्रसङ्गस्य परेणैवोक्तत्वात् । भेदाभेदाभिप्रायेणायं परिहार इत्यपि नास्ति । नहि घटो मृदभिन्नो मृद्घटाद्भिन्नेति भेदाभेदौ किन्नाम परस्परम् । तस्मादनुपमर्दितस्वरूपस्य प्रतीकस्य ब्रह्मत्वे ध्याते ब्रह्मणो ऽपि प्रतीकत्वं ध्यातमेवेति युक्तमुक्तमिति । नन्वस्मिन्नुपासने ब्रह्मणा ज्ञाते ऽनर्थः स्यान्न त्वज्ञाते । अतस्तथोपासनं करिष्यत इत्यत आह- न चैवेति ॥ %% न्यायसुधा: तत् उपासनम् । ब्रह्मणो ऽज्ञाने सर्वाध्यक्षं ब्रह्मैव फलं दास्यतीति रिक्तं वचः स्यात् । *12,88* ननु श्रुतिविहितमाचरता कथं ब्रह्मकोपेनानर्थप्राप्तिरित्याशङ्कां परिहरन्नपव्याख्याननिराकरणमुपसंहरति- तस्मादिति ॥ %% न्यायसुधा: सर्वमिति श्रुतिसूत्रव्याख्यानरूपम् । एतेन सालग्रामादौ विष्ण्वादिप्रतिपत्तिरपि परास्ता वेदितव्या । सूत्रव्याख्यानमुपक्रम्यापव्याख्यानदूषणमसङ्गतमित्यतः स्वोक्तदार्ढ्यार्थमिति भावेनाह- तस्मादिति ॥ %% *12,89* न्यायसुधा: परकीयव्याख्यानस्य दूषितत्वात् । यथोक्तमार्गेण अस्मदुक्तं सूत्रार्थमनतिक्रम्य वर्तमानेन मार्गेण । ॥ इति श्रीमन्न्यायसुधायां ब्रह्मदृष्टयधिकरणान्यथाव्याख्याननिराकरणम् ॥ ___________________________________________________________________________ [======= JNys_4,1.VIII: ...धिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां तदधिगमाधिकरणम् ॥ ॥ ओं तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्वयपदेशात् ओं ॥ निवृत्ता साधनचिन्ता । प्रतिबन्धा(का)नां पूर्वोत्तराणामनन्तकर्मणां भावान्न ज्ञानिनो मोक्षः सम्भवतीत्याशङ्कानिरासाय कर्मनाशाख्यं ज्ञानफलमिदानीं निरूप्यते । तत्र ज्ञानसामर्थ्येनैव कर्मक्षयो भवतीति प्रतीतिं निराकर्तुं सूत्रतात्पर्यमाह- तथेति ॥ ## %% *12,90* न्यायसुधा: तथा उक्तप्रकारेण, अञ्जसा आदरनैरन्तर्याभ्यां, उपास्य दृष्टं, ज्ञानात् पूर्वं, निखिलं पापं, चशब्दादनिष्यं पुण्यं च, पाश्चात्यस्य पापस्यानिष्यपुण्यस्य च । anena"ato ऽन्यदपीत्येकेषामुभयोः' इति सूत्रतात्पर्यमुक्तं भवति । ॥ ओं इतरस्याप्येवमसंश्लेषः पाते तु ओं ॥ *12,90f.* इदं सूत्रं केचिद्ब्रह्मविद एवाघस्येव पुण्यस्या(संश्ले)शेषो विनाशो भवति, शरीरपाते प्रत्यासन्ने सतीति व्याचक्षते, तदसत् । अतो ऽन्यदपीत्यस्य पुनरुक्तताप्रसङ्गात् । व्याख्यानव्याख्येयभावस्य चानन्यगतित्वात् । पूर्वसूत्र एवाघपदस्थाने कर्मपदप्रक्षेपेणोपपत्तौ सूत्रान्तरारम्भवैयर्थ्यात् । अस्माकं त्वग्निहोत्रादीत्यादिसूत्राणि पुण्ये ऽपि विभागसूचनार्थानि । ज्ञानोत्तरं पुण्यार्जनस्याभावादश्लेषशब्दो विनाशार्थो व्याख्यातव्यः । तथाच प्रकृतपरित्यागो ऽप्रकृतस्वीकारश्चेत्याशयवानन्यथा सूत्रतात्पर्यमाह- तद्द्विषश्चेति ॥ ## %<... तद्द्विषश्चैवं पुण्यनाशो ऽप्यसङ्गता ॥ MAnuv_4,1.57ef //>% न्यायसुधा: ब्रह्मद्विषश्च । एवं ज्ञानिवत् । द्वेषपरिपूर्तेः पूर्वस्य पुण्यस्य नाशो भवत्युत्तरस्यासङ्गतापि । अत्र सूत्रं यदेव विद्ययेति हीति, तत्पुनरुक्तम् । एतदर्थस्य तच्छ्रुतेरिति सूत्रेण प्रागुक्तत्वादित्यत आह- यदेवेति ॥ %% न्यायसुधा: अत्रोक्तं प्रमेयमिति शेषः । अतो न पुनरुक्तिदोष इति हेरथर्ः । वक्ष्यमाणो ऽर्थविभागः प्रकरणवशात् प्रसिद्ध इति वा । कथं विशिष्यत इत्यतः पूर्वसूत्रतात्पर्यं तावदाह- पूर्वमिति ॥ %% न्यायसुधा: स्वर्गादीति मोक्षेतरपुरुषार्थग्रहणम् । उत्तरसूत्रतात्पर्यमाह- पश्चादिति ॥ %<... पश्चान्मोक्षे वीर्यप्रदं त्विति ॥ MAnuv_4,1.58ef //>% न्यायसुधा: पश्चात्त्विति सम्बन्धः । विद्यायुतं कर्मेति वर्तते । वीर्यपदं आनन्दातिशयप्रदम् । इति चोदितमिति सम्बन्धः । सकलकमर्क्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुपलम्भादित्याशङ्कापरिहारायोक्तम्- सूत्रकारेण अनारब्धकार्ये एव तु पूर्वे तदवधेः इति ॥ तर्हि प्रारब्धकर्मभावात्कथं मोक्ष इत्याशङ्कय पुनः सूत्रितं- भोगेन त्वितरे क्षपरित्वाथ सम्पत्स्यत इति ॥ एतदपि न ब्रह्मविन्मात्रविषयमित्याशयवान् व्याचष्टे- तत इति ॥ ## %% न्यायसुधा: अनारब्धक्षयानन्तरम् । इतरत्पापम् । *12,94* प्रारब्धकर्मणामनन्तत्वे भोगेन क्षयो न शक्य(ते)इत्याशङ्कामागमवाक्येन परिहरति- ब्रह्मणामिति ॥ %% न्यायसुधा: ब्रह्मणां शतमिति षष्ठया अलुक् । तस्य कालो ब्रह्मणां शतकालः तस्मात्तत्समाप्तेः पूर्वमेव सर्वेषां ज्ञानिनामारब्धसंक्षयो भवति । अस्यैव विवरणं ब्रह्मणस्तु तावत्त्वमेव ब्रह्मकल्पानां शतेनैव कर्मक्षयवत्त्वम् । ब्रह्मण इति जातावेकवचनम् । पञ्चाशतां ब्रह्मणां कालात्पूर्वं रुद्रस्यारब्धसङ्क्षयः । तथाशब्दः समुच्चये । विंशतिपर्यायो विंशच्छब्दः । ब्रह्मणां विंशतिरेव तदवच्छिन्न एवेन्द्रस्य प्रारब्धकर्मसंक्षयकालः । अर्कादिके अर्कादीनां दश ब्रह्मणस्तदवच्छिन्नः कर्मक्षयकालः । ब्रह्ममात्रस्य एकस्यैव ब्रह्मणः । अतः परं प्रारब्धकर्मसङ्क्षयानन्तरमपि ब्रह्मणा सहैव नारायणं व्रजेत् । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थे ऽध्याये ऽस्मिन्प्रथमचरणः पर्यवसितः ॥ ॥ इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमः पादः ॥ ************************************************************************************************* अध्यय 4, पद 2 *12,102* द्वितीयपादप्रतिपाद्यप्रदर्शनपरं bhëyaæ"devÃnÃæ मोक्ष उत्क्रान्तिश्चास्मिन्पाद उच्यते' इति । तत्र देवानामित्येतद्यदि मोक्षोत्क्रान्तिभ्यां सम्बद्धयते तदा देवेभ्यो ऽन्येषां सशरीराणामेवावस्थानमिति प्राप्नोति । अन्यत्र वा तच्छरीरपरित्यागप्रकारश्चिन्तनीयः । अचिन्तने वा कारणं वाच्यम् । यदि च मोक्षेणैव सम्बद्धयते तदा देवानां मोक्ष इतरेषामुत्क्रान्तिश्चेत्युक्तं भवति । मोक्षश्च प्रकरणवशाद्देहादिति गम्यते । तथाच प्रथमपादे कर्मनाशाख्यं फलमस्मिन्पादे उच्यत इति यथा सामान्येनोक्तं तथात्राप्युत्क्रान्तिरस्मिन्पाद उच्यत इति वक्तव्यम् । किमनेन विभागे(नेत्य)न कृतं स्यादित्यत आह- देवानां चेति ॥ %% न्यायसुधा: यदतीतपादे चिन्तितं कर्मनाशाख्यं फलमेतावद्देवानां मनुष्याणां च सममेव । कर्मनाशाभावे तत्फलानुवृत्तेरावश्यकत्वात् । मनुष्यशब्दो देवव्यतिरिक्तान् लक्षयति । तस्मात् सामान्येन पूर्वपादप्रतिपाद्यमुक्तम् । एतत्पादप्रतिमाद्या देहादुत्क्रान्तिस्तृतीयपादप्रतिपाद्यो ऽर्चिरादिमार्गश्च देवानां न प्रायेण भविष्यतो 'तो विभागेनोक्तिर्युक्तेति । anena"mÃrgo गम्यं चास्मिन्पाद उच्यते' ityetadbhëyamapi देवव्यतिरिक्तानां मार्गः सर्वेषां गम्यं चेति व्याख्येयमिति सूचितं भवति । स्फुटं चैतद्वक्ष्यति । "उत्क्रान्तिमार्गश्च विमुक्तगम्यम्' इति । *12,104* भवत्विदं प्रतिपाद्यं एत(त्पादप्रति)त्प्रतिपादने का सङ्गतिरित्यतः प्रसङ्गात्पादचतुष्ययस्यापि सङ्गतिमाह- कर्मेति ॥ %% न्यायसुधा: तथाशब्दः समुच्चये । उत्क्रान्तिशब्देन देवतदितरसाधारणश्चरमदेहनाशो लक्ष्यते, मार्गशब्देन ब्रह्मप्राप्तिश्च । इतिशब्दो भोग इत्यतः परो (परं) योज्यः । क्वचित्पाठः प्रोक्तमित्युदितमिति च तत्र यथास्थान एव इतिशब्दः । आद्ये मोक्षानुवादेन फलचतुष्ययात्मकत्वं विधेयम् । द्वितीये तु विपर्ययेण । क्रमादित्येतदावर्तनीयम् । *12,105* ततश्चायमर्थः । फलं खल्वत्राध्याये निरूपणीयम् । फलं च मोक्षः । सच कर्मक्षयादिचतुष्ययात्मकः । आत्यन्तिकानिष्यनिवृत्तीष्यप्राप्त्योरत्रैवान्तर्भावात् । कर्मक्षयादयश्च क्रमाद्भवन्ति । ज्ञानोदयानन्तरमेव हि कर्मक्षयः क्षीणकर्मणश्चोत्क्रान्तिः उत्क्रान्तस्य च स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिः ततो भोग इति । तस्मादेतेषु पादेषु क्रमादेवोदिता इत्यन्तर्भावलक्षणा चानन्तर्यलक्षणा च सङ्गतिरिति । *12,108* देवानां मार्गो नास्तीत्युक्तम् । तत्किं यत्र स्थितास्तत्रैव मुक्ता भवन्तीत्यत आह- स्रष्टृष्वेवेति ॥ *12,109* %% न्यायसुधा: क्वचिदस्रष्टृष्वपीति चशब्दः, तथाच न्यायविवरणे । ब्रह्मणो लये प्रत्यासन्ने सति प्रवेशार्थं तदभिसर्पणमेव मार्गगमनमित्यर्थः । तर्हि देवानां मार्गो नास्तीत्युक्तस्य को विषय इत्यत आह- नेति ॥ %<... नार्चिरादिर् ... ॥ MAnuv_4,2.3d //>% न्यायसुधा: देवानां देहादुत्क्रमो नास्तीत्युक्तम् । तत्कुतः । सदेहानामेवावस्थानप्रसक्तेरित्यत आह- नचेति ॥ %<... न चोत्क्रमः ॥ MAnuv_4,2.3d //>% न्यायसुधा: अत एवेत्युपस्कर्तव्यम् । चशब्देन सदेहानामवस्थानं समुच्चिनोति । एतदेव विवृणोति- स्रष्टु(स्त्विति)रिति ॥ %% न्यायसुधा: देहश्चेतनाधिष्ठित एव । तत स्रष्टरि । उत्क्रान्तिः शरीरम् । चेतननिष्क्रमणात्प्रागेव सृज्यानां देहः स्रष्टृषु विलीयत यत इत्यर्थः । स्रष्टृषु लये निमित्तं स्रष्टुर्ग्रासभूतस्येति । देहस्त्विति सम्बन्धः । *12,111* देवानामर्चिरादिमार्गो नास्तीत्युक्तं तत्कुत इत्यतो यत्पुरा मार्गान्तरमुक्तं तत एवैतत्सिद्धमित्याशयवान्स्ततनुवादेन युक्तयन्तरमाह- लयाच्चेति ॥ %% न्यायसुधा: देवतामुक्तेः प्रागेवेत्यर्थः । अर्चिरादीनां लोकानामिति व्यधिकरणे षष्ठयौ । सर्वेषामपि भवेत् अर्चिरादिरिति शेषः । स्वत(कं) उत्तरं विशतामित्युक्तानुवादः । ननु प्रायेणेत्युक्तत्वात्कदाचिद्देवानामुत्क्रान्तिमार्गावङ्गीकार्यौ । तत्रोक्तयुक्तिविरोध इत्यत आह- जातानामिति ॥ %% न्यायसुधा: यद्यपि भवतस्तथापि न तदा मुक्तिरिष्यते किन्तु ब्रह्मणा सहैव । अतो नोक्तयुक्तिविरोधः । एतदुक्तं भवति । उत्क्रान्तिमार्गसामान्यमपेक्ष्यैव प्रायेणेत्युक्तम् । नतु मुक्तिकालीनावुत्क्रान्तिमार्गौ । तस्य च व्यावर्त्यावमोक्षकालीनौ । युक्तिस्तु मुक्तिविषयेति न विरोध इति । *12,112* किं देवानामेव ब्रह्मणा सह मुक्तिः । अन्येषामपीति ब्रूमः । tarhi"bheje खगेन्द्रध्वजपादमूलम्' इत्यादिविरोध इत्यत आह- अन्येषामपीति ॥ %% *12,113* न्यायसुधा: साक्षान्मुक्तिः लिङ्गशरीरभङ्गलक्षणा । प्राप्यावस्थितानामपीति योज्यम् । तमिति वैकुण्ठादिस्थम् । छन्दस्युभयथेति अनाशीर्विषयस्यापि लिङ आर्धधातुकत्वाद्भूयादिति साधु । इतीश्वराशीरिति । अस्मिन्पक्षे साध्यमादौ पृथग्वाच्यं तस्य निमित्तं ज्ञापकं चानेनोच्यत इति । *12,115f.* इति शास्त्रस्य निर्णय इत्युक्तमेव विवृणोति- क्ष्मेति ॥ %% *12,116* न्यायसुधा: भूतानामादिर्भूतादिः । क्ष्माऽदिपदैः पञ्चानां महाभूतानां, मनसो, दशानामिन्द्रियाणां, पञ्चानां विषयाणां, भूतादिपदोपलक्षितस्य त्रिविधस्याप्यहङ्कारस्याभिमानिनो देवा उच्यन्ते । अव्याकृतं परमेश्वरम् । यर्हि यदा । गुणत्रयस्यात्माभिमानी । परं परसङ्खयोपेतम् । परः क्ष्मादिभ्यः । एवं तदा । भगवन्तमिति तदीयं लोकम् । अगताभिमाना अगतजीवभावाः । परमं मोक्षमित्यस्यैव विवरणं लिङ्गभङ्गेनेति । इत्थम्भूतलक्षणे तृतीया । यद्वा । लिङ्गभङ्गेन निमित्तेन परमं मोक्षमानन्दाविर्भावमायान्तीति व्याख्येयम् । तच्चेति चशब्देन स्रष्टृष्वेवेत्युक्तं समुच्चिनोति । श्रुत्यादिकं bhëyodÃh­taæ ग्राह्यम् । *12,119* ननु यथा द्वितीयतृतीयपादप्रतिपाद्यमुत्क्रमादिकमसाधारणं तथा चतुर्थपादोदितो भोगः किमसाधारणः । किंवा प्रथमपादोदितकर्मक्षय इव साधारण इत्यपेक्षायामाह- भोगस्त्विति ॥ %% न्यायसुधा: असाधारण्ये प्रमाणाभावादिति भावः । asminprathamabhëye देवानां मोक्ष इति प्रथमनिर्देशः कृतस्तस्य तात्पर्यमाह- तत्रेति ॥ %% न्यायसुधा: तत्र द्वितीयपादे । प्रथममिति शेषः । उत्तरोत्तरतः उत्तरोत्तरेषु । अतः प्रथममसौ निर्दिष्य इति । *12,120* नन्वयुक्तमेतत् । वाङ्मनसीत्यादिसूत्रेषु देवानामश्रवणात् । अथ वागादिशब्दास्तदभिमानिनामुपलक्षका इति मतं तदा, सति वाचके लाक्षणिकप्रयोगस्य प्रयोजनं वाच्यम् । यद्वा वाचका एवेति पक्षस्तथापि प्रसिद्धशब्दपरित्यागेनाप्रसिद्धपदप्रयोगे प्रयोजनं वक्तव्यमेवेत्यत आह- देहेति ॥ %<... देहगानां च वृत्तीनामेवमेव तु ॥ MAnuv_4,2.13 //>% न्यायसुधा: बाह्यतत्त्वव्यावृत्त्यर्थं देहगानामित्युक्तम् । वर्तते देह एताभिरिति वृत्तयो जडा वागाद्याः यथा मुच्यमानानां देवानामेवमेव देहगानां तदभिमतानां वागादीनामुत्तरोत्तरेषु मरणकाले लयो भवतीत्येतदपि प्रसङ्गाज्ज्ञापयितुं वागादिपदप्रयोग इति भावः । वागादिशब्दा देवानां वाचका एवेति तुशब्देन सूचयति । *12,121* भवेदेवं पदार्थः सङ्गतिश्च । यदि भगवज्ज्ञानभोगाभ्यां निवृत्तसमस्तानिष्यकर्माणः, स्वोत्तमप्रवेशेन brahmanìyotkrameïa वा परित्यक्तदेहाः, स्वोचितेनाचिर्रादिना वा पथा वैकुण्ठलोकवासिनं भगवन्तं हिरण्यगर्भेण सह प्राप्ता भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयो ऽत्यन्तनिवृत्तानिष्याः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तदुपासीनाः, स्वरूपेण वा लीलानिवृत्तानिष्याः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तमुपासीनाः, स्वरूपेण वा लीलागृहीतविग्रहैर्वा सङ्कल्पमात्रसाध्यान्दिव्यभोगांस्तारतम्येन भुञ्जाना न कदाचित्पुनरावर्तन्त, ityetanmok«asvarÆpaæ"karmak«ayastathotkrÃnti÷' इत्यादिनोक्तं निश्चितं स्यात् । न चैवम् । तैस्तैः वादिभिरन्यथामोक्षस्वरूपस्य वर्णितत्वात् । विप्रतिपत्तौ च संशयस्य ध्रुवत्वादित्यत आह- तत्रेति ॥ %% न्यायसुधा: तत्र । तथा सति, सूत्रकारेणोक्तलक्षणे मोक्षे श्रुत्यादिप्रमाणैरुपपादिते सति । वादिनस्तु प्रतिभाश्रयात् स्वोत्प्रेक्षामात्रेण नाना वदन्ति । अतः प्रमाणमूलत्वादस्याप्रमाणमूलानामुत्प्रेक्षामात्रयोनीनां वादानां च साम्याभावान्न संशयावकाशः । *12,123* ननु यदि तथा तथा प्रमाणानि सन्ति तर्हि तत्तद्वादिनां तादृशानि ज्ञानानि कुतो न जायन्ते । प्रमाणाभासैर्विमोहितास्त इति चेत् । तत्त्वज्ञाभिमता अपि कुतस्तैनर् vimƬhÃ÷ / दोषदर्शनादिति चेत् । इतरे ऽपि कुतो न दोषान्पश्यन्ति प्रमाणैस्तत्त्वज्ञानोदयो ऽपि समान इत्यतो मूलकारणमाह- पुंसां हीति ॥ %<... पुंसां हि मतयो गुणभेदतः । पृथक् पृथक् प्रजायन्ते ... ॥ MAnuv_4,2.14c-e //>% *12,124* न्यायसुधा: गुणभेदो गुणविशेषः । hiÓabdena"j¤Ãnaæ कर्म च कर्ता' इत्यादिप्रमाणप्रसिद्धिं द्योतयति । एतद्विशदयति- तमसैवेति ॥ %<... तमसैवान्यथामतिः ॥ MAnuv_4,2.14f // रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथा मतिः ॥ MAnuv_4,2.15ab //>% न्यायसुधा: मिश्रज्ञाने ऽन्यथात्वं सम्यक्तवं चास्तीत्यतो ऽन्यथैवेत्युक्तम् । यथेति भिन्नं पदं सम्यग्वाची । तमोगुणः प्रमाणेषु चेतःप्रवृत्तिं प्रतिबध्याभासानां दोषानाच्छाद्य विपरीतज्ञान(मुत्पा)मप्युत्पादयतीत्यादि द्रष्टव्यम् । *12,125* सम्यग्ज्ञानं सत्त्वगुणेन भवतीत्युक्तम् । तस्य मुक्तेषु तावदपवादमाह- गुणेति ॥ %% *12,125f.* न्यायसुधा: यद्यपि विमुक्तानां मतिः सम्यगेव अथापि गुणातीता सत्त्वजन्या न भवति । कुतः शुद्धचितिः नित्या च यतः । जडं हि कुतश्चिज्जायते न चेतनम् । तथानित्यमेव न नित्यम् । दैत्यानां स्वरूपज्ञानेष्वविद्यमानं सम्यक्तवं तर्हि कथमित्यतः शुद्धेत्युक्तम् । स्वाभाविकदोषरहितेत्यर्थः । *12,126* svarÆpopÃdhigatadëanibandhanaæ हि दैत्यानां ज्ञानानामसम्यक्त्वम् । करणनिमित्तो ज्ञानानां विषयनियमो वैशद्यभेदश्च । तत्र यदि मुक्तानां ज्ञानं नित्यं तर्हि निर्विषयं वा स्यात् सर्वविषयं वा । एवं वैशद्ये ऽपीति । तत्राह- तत्तदिति ॥ %<... तत्तन्माहात्म्ययोगतः । बहला चातिविशदा ... ॥ MAnuv_4,2.16bc //>% न्यायसुधा: तेषां तेषां माहात्म्यं योग्यतारूपं तदेव योगो निमित्तं ततस्तदनुसारेण (बहुल)बहुलार्थविषयिण्यतिविशदा च । *12,127* श्रीदेव्यामप्युक्तस्यापवादमाह- स्पष्टा चेति ॥ *12,128* %<... स्पष्टा चैव श्रियो मतिः ॥ MAnuv_4,2.16d // महाशुद्धचितित्वेन ... ॥ MAnuv_4,2.17a //>% न्यायसुधा: श्रियो मतिश्च सम्यक्तवे ऽपि गुणातीतेति सम्बन्धः । महाशुद्धचितित्वेनेति पूर्ववदेव तत्र हेतुः । महच्छब्देन कदापि (बाह्य)दोषसम्बन्धो नास्तीत्युच्यते । स्पष्टैवेति भुक्तमतेरप्यतिशयेन विशदेत्यर्थः । एतदपि पूर्ववद्वयाख्येयम् । भगवज्ज्ञाने ऽप्यपवादमाह- ततो ऽपीति ॥ %<... ततो ऽप्यतिमहाचितिः । अशेषोरुविशेषाणामतिस्पष्टतया दृशिः । नित्यमेकप्रकारा च नारायणमतिः परा ॥ MAnuv_4,2.17b-f // सूर्यप्रभावदखिलं भासयन्ति निरन्तरा । निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥ MAnuv_4,2.18 //>% न्यायसुधा: नारायणमतिश्च सम्यक्तवे ऽपि परा गुणेभ्य इति शेषः । तत्र पूर्ववदेव हेतुः । ततः श्रियो ऽप्यतिशयेन महाशुद्धचितिः । विशिष्यन्त इति विशेषाः पदार्थाः । अशेषाणामुरूणामनन्तानां विशेषाणां दृशिर्विषयीकारिणी । अतिस्पष्टतयाशेषपदार्थविषयेत्येतदपि बहुला चातिविशदेतिवद्वयाख्येयम् । दृशिः साक्षात्कार इति वा । नित्यमेकप्रकारेत्युत्पत्तिविनाशरहितेत्ययमपि गुणातीतत्वे हेतुः । केचिदेकमेवेश्वरज्ञानमित्यास्थिताः । अपरे त्वनेकानीति । तद्विवेकार्थमुक्तं निरन्तरा निर्भेदेति । तर्हि किं तेषु तेषु पदार्थेषु ज्ञातेषु विक्रियते नेत्याह- नित्यमविकारिण्येवेति । कथं तर्हि तत्तद्विषयीकरणमित्यत उक्तम्- सूर्येति ॥ यथा सूर्यप्रभा स्वयं निर्विकारापि तांस्तान्प्राप्तान्विषयान्प्रकाशयति तथेयमपीत्यर्थः । अत्र च विशेष एव निर्वाहकः । अत एवैकेत्यनुक्तवा निरन्तरेत्युक्तम् । निर्लेपा वीतदोषा चेति शुद्धत्वव्याख्यानम् । लेपः कर्मसम्बन्धः । महच्छब्दव्याख्यानं पूर्ववत् । यद्वा नित्यमेवेति तदर्थमत्रापि योज्यम् । परा स्वतन्त्रेत्यतिशब्दस्य व्याख्यातत्वेनापि व्याख्येयम् । अत एव तत्तन्त्रत्वाच्चेति वक्ष्यति । *12,134* एतानि विशेषणानि लक्ष्मीमाने ऽप्यतिदिशति- विशेषानीति ॥ %% न्यायसुधा: तद्गतान्भगवद्गतांस्तानि लक्षणानि यस्याः सा तथोक्ता । श्रियो मतिः प्रतिपत्तव्येति शेषः । भगवद्गताशेषविशेषविषयीकारित्वं विहायान्यधर्मवती ज्ञातव्येत्यर्थः । प्राय इत्युक्तस्य तात्पर्यमाह- तथैवेति ॥ %% न्यायसुधा: यथा भगवन्मतेर्निरतिशयस्पष्टत्वं तथैव । केवलं तत्तन्त्रत्वात् भगवन्मात्राधीनत्वात् । अत्र केवलमिति स्वरूपकथनम् । पराधीनत्वादित्येव हेतुः । तादृशी भगवन्मतिसदृशी । अतः प्राय इत्युक्तमिति भावः । *12,135* लक्ष्मीमतिविशेषणानि मुक्तब्रह्ममतावतिदिशति- ब्रह्मणस्त्विति ॥ %<... ब्रह्मणस्तु प्राय एव श्रियो यथा ॥ MAnuv_4,2.19ef //>% न्यायसुधा: ब्रह्मणस्तु मतिः श्रियो यथैवं प्रायः । तथा वैशद्याद्यभावात्प्राय इत्युक्तम् । केवलमित्युक्तयभावाच्च । अत एव तत्र तदुक्तम् । ब्रह्मण इति विशिष्याभिधाने को हेतुरित्यत आह- मुक्तानां त्विति ॥ %% न्यायसुधा: विशेषबलेन वृद्धिह्रासवतीत्यर्थः । यथोक्तं अवृद्धिह्रासरूपत्वमित्यादि । मुक्तग्रहणस्य तात्पर्यमाह- अग्नीति ॥ %% न्यायसुधा: अग्निज्वालाया अग्नेरिव संसारिणां दृशो ऽन्तःकरणाद्भव उत्पत्तिरेव स्यान्न तु व्यक्तिमात्रम् । *12,137* भवत्वेवं ज्ञानानां गुणनिमित्तं नानाविधत्वम् । प्रकृते तु किमित्यत आह- एवंविधेष्विति ॥ %% न्यायसुधा: ज्ञानेष्वेवंविधेषु सत्सु मुष्यदृष्टयो ऽपहृतसम्यग्ज्ञानाः । सम्यग्ज्ञानाभावे ऽन्यथादृक्तवमपि नोपपद्यते । अधिष्ठानसामान्यज्ञानस्य भ्रान्त्युपयोगित्वादित्यत उक्तम्- खद्योतेति ॥ %% न्यायसुधा: यथान्धतमसे खद्योता अपि भयहेतवस्तथा विपर्ययबहुलमल्पं सम्यग्ज्ञानमपि तामसमेव । यथोक्तम् । अतत्त्वार्थवदल्पं चेति । नानामतसमाश्रयान्नाना वदन्तीति योजना । ज्ञानानां गुणवशादनेकविधत्वोपपत्तेस्तमसाऽवृत्ता वादिनः प्रमाणावधीरणात्सम्यग्ज्ञानविकला आभासादरणादधिष्ठानसामान्यज्ञानवत्त्वाच्च विपरीतज्ञानिनो मोक्षं नानाविधमाचक्षत इत्यर्थः । कारणैकत्वान्मिथ्याज्ञानेनाप्येकविधेन भाव्यमिति चेन्न । सहकारिवैचित्र्याद्वैचित्र्योपपत्तेः । तदिदमुक्तम्- नानामतमाश्रयादिति ॥ मतानां च प्रवाहेणानादित्वमुक्तम् । मूलकारणे तमोगुणे ऽपि वैचित्र्याच्च । अत एवोक्तम्- गुणभेदत इति ॥ *12,139* समधिगतमेतत् नानाविधेषु मोक्षवादेष्वेकः प्रमाणमूलो ऽन्ये मिथ्याज्ञानमूला इति । नतु विशेषो ऽतः पुनः संशय एवेत्यत परमतानां सर्वेषां हेयत्वं दिदर्शयिषुरादौ तावज्जिनोदितं मोक्षस्वरूपमनुवदति- आश्रित्येति ॥ %<आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ॥ MAnuv_4,2.22ab //>% न्यायसुधा: तत्र तेषु वादिषु । वेदप्रामाण्या(स्या)नङ्गीकारादतितामसीमित्युक्तम् । किमाहेत्यत अह- ज्ञानादिति ॥ %% न्यायसुधा: ज्ञानात्केषाञ्चित्कर्मणां क्षयो भवति । केषाञ्चिद्भोगात् । ततः कर्मक्षयात् पक्षिणः पञ्जरादिव आत्मनो देहान्मोक्षो भवेत् । देहावस्थानस्य कर्मनिमित्तत्वात् । ततः कथं वर्तत इत्यत आह- पञ्जरेति ॥ %% न्यायसुधा: यथा पञ्जरोन्मुक्तः खग ऊर्ध्वं व्रजत्येवमेवोर्ध्वं व्रजति । अयं तु विशेषः । अलोकाकाशो गोचरो यस्य स तथोक्तः । नित्यमेवेति च । देहपरिमाणस्यात्मनो देहाभावे परिमाणाभावप्राप्तौ उक्तम्- हस्तपादवानिति ॥ चरमदेहस्य यः सन्निवेशस्तथाभूत इत्यर्थः । इत्याहेति सम्बन्धः । अनूदितं दूषयति- तदिति ॥ %<... तत् केन मानेन मोक्षरूपं प्रदृश्यते ॥ MAnuv_4,2.24ab //>% न्यायसुधा: प्रदर्श्यते परं प्रति जिनेन । यदप्यनन्तचतुष्ययावाप्तिर्मुक्तस्योच्यते जिनेन । तथापि सा सम्प्रतिपन्नत्वान्नानूदिता नापि दूषिता । *12,142* कथमुक्तमोक्षस्वरूपमप्रामाणिकमिति चेत् । न तावदत्र प्रत्यक्षमस्ति नापि आगमः । तदीयागमस्यास्माभिरनङ्गीकारात् । वेदादेश्च परेणानङ्गीकृतत्वात् । अतः केवलं किञ्चिदनुमानं वक्तव्यं तत्राह- गतिरिति ॥ %% न्यायसुधा: चशब्दो ऽनुक्तसमुच्चयार्थः । तेन विप्रतिपन्नेति प्रतिज्ञायां सिद्धयति । हेतौ च चेतनाश्रितेति । तेनाचेतनगतौ बाधो, देवदत्तगतौ सिद्धार्थत्वं, अचेतनगतौ व्यभिचारश्च न सम्भवति । दुःखेनेता प्राप्ता दुःखेता । प्राप्तिश्च न साध्यसाधनभावलक्षणा । तथा सति देवदत्तस्य सुखार्थायां मन्दगतौ व्यभिचारापातात् । दूरत्वस्य चानियतत्वात् । तीव्रत्वस्याप्यपरिनिष्ठितत्वात् । किं तर्हि समानकालीनेन दुःखेन सहैकाधिकरणत्वलक्षणा । कदाचिद्देवदत्तः दुःखेन विनापि गच्छति तत्र व्यभिचार इति चेन्न । देवदत्तस्य कदापि निर्दुःखताया अनङ्गीकारात् । आध्यात्मिकादिष्वन्यतमेन महताल्पेन वायं खलु सदा संवलितः । चेतनशब्देन जाग्रतो ऽभिधानान्न सुप्तगतौ व्यभिचारः । सुखार्थापि गतिरल्पं दुःखमुत्पादयतीत्यभ्युपगम्य दुःखसाधनत्वं वा साध्यम् । लौकिकी देवदत्तादिगतिः । इति च प्रत्यनुमाने केनचिदुक्ते, एकं च तच्छरणं चैकशरणं अनुमानमेकशरणं यस्यासौ तथोक्तः । अन्यथा पूर्वकालैकेत्येकशब्दस्य पूर्वनिपातः स्यात् । *12,145* प्रत्यनुमानस्योत्तरं शङ्कते- अनूर्ध्वेति ॥ %% न्यायसुधा: तत्र देवदत्तगतेर्दुःखतत्वे ऽनूर्ध्वताविशिष्यं गतित्वं प्रयोजकं न गतित्वमात्रमिति यदि ब्रूयादित्यर्थः । पक्षेतरो ऽयं कस्माच्छङ्कित इति चे(t)न्न । लक्षणसम्पत्तौ तदुपाधित्वस्योक्तत्वात् । निराकरोति- खगस्येति ॥ *12,146* %<... खगस्य च । दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ॥ MAnuv_4,2.25b-d //>% न्यायसुधा: तदा वदाम इत्यादावुपस्कर्तव्यम् । खगस्य पारावतादेर्दूरोध्वर्गमने च दुःखमस्तीति हेतोः स उपाधिः साध्यानुगः साध्यव्यापको न भवतीत्यतो ऽनुपाधिः । इदमुक्तं भवति । किमयं केवलसाध्यव्यापको ऽभिमतः किं वा साधनावच्छिन्नसाध्यव्यापकः । न प्रथमः । अधर्मे साध्यसद्भावे ऽप्यनूर्ध्वताविशिष्यगतित्वस्याभावेन साध्याव्यापकत्वात् । न द्वितीयः । खगस्य दूरोर्ध्वगतौ गतित्वावच्छिन्ने दुःखेतत्वे सत्यप्यनूध्वर्गतित्वस्याभावात् । अनेनोर्ध्वगतित्वाभावो ऽनूर्ध्वगतित्वं केवलसाध्ये उपाधिरित्यपि प्रयुक्तमिति । दूरग्रहणं खगस्य दुःखं व्यञ्जयितुम् । तदा हि तस्मिन्दुःखकार्याणि दृश्यन्ते । प्रत्यागमनसमयवर्तिदुःखकार्याणि तानीति चेन्न । ऊर्ध्वं गच्छत्येव तद्दर्शनात् । *12,147* मा भूदयमुपाधिः शरीरवृत्तित्वं तु भविष्यति । देवदत्तगतौ यद्दुःखेतत्त्वं तत्र न गतित्वं प्रयोजकं किं नाम शरीरवृत्तित्वम् । न चेदं साध्याव्यापकम् । यद्दुःखेतं तच्छरीरिवृत्तीत्यस्य व्यभिचारादर्शनादित्यतः सर्वोपाधिसाधारणं दूषणमाह- प्रतिसाधनेति ॥ %% न्यायसुधा: जिनोक्तानुमानानां प्रतिसाधनं खल्वस्माभिरुपन्यस्तम् । प्रतिसाधनरूपस्यानुमानस्य चोपाधिर्न दूषणम् । अतो ऽत्रोपाध्युद्भावनमेवासङ्गतं किं तद्दूषणगवेषणेन । पूर्वोपाधेस्त्वङ्गीकारेण दूषणमभिहितमिति । कुतो नेत्यत आह- प्रतिरूपं हीति ॥ %<... प्रतिरूपं हि साधनं तन्नचापरम् ॥ MAnuv_4,2.26cd //>% न्यायसुधा: यदुपाधिर्नाम दूषणं तत्प्रतिरूपं साधनं न त्वनैकान्त्यादिकम् । हिशब्दो यस्मादित्यर्थे । *12,148* एतदुक्तं भवति । उपाधिस्तावत्प्रतिपक्षोन्नायकः नेतरस्था दूषणम् । ततः प्रतिपक्षस्योपाधिमुद्भावयता प्रतिपक्ष एवोद्भावितो भवति । प्रतिपक्षश्च साधनाय प्रवृत्तं प्रतिबध्नाति न पुनः किञ्चित्साधयति । प्रथमेनैव प्रतिबद्धत्वात् । अतः प्रतिपक्षस्य प्रतिपक्षो ऽकिञ्चित्करत्वान्न दूषणम् । अत एवोपाधिरपीति । *12,150* ननु पक्षादिप्रविभागोत्तरकालमुपाधिः प्रतिपक्षस्योन्नायको भवत्येव । प्राक्तु ततो ऽव्याप्तेरुन्नायकः । अतस्तदपेक्षया शरीर(रि)वृत्तित्वमुपाधिर्भवत्वित्यतो ऽभ्युपगम्य दूषयति- अथापीति ॥ %% न्यायसुधा: यदि कयाचिद्विवक्षया प्रतिपक्षस्याप्युपाधिरुच्यते तथापि सशरीरत्वं शरीरेण सह वर्तमानत्वं शरीरसमानाश्रयत्वं शरीर(रि)वृत्तित्वमिति यावत् । न केवलमनूर्ध्वगतित्वमिति चशब्दः । अत्रास्मदुक्तानुमाने । वैशब्दो ऽवधारणे । कुतो न भवेदित्यत आह- गतित्वमिति ॥ %% *12,151* न्यायसुधा: यत्र गतित्वं विशिष्यं तत्र देहित्वं देहेन सम्बन्धः पूर्वोक्तः देहिवृत्तित्वमिति यावत् । इति प्रकारेण शरीर(रि)वृत्तित्वं साधनानुगं साधनस्य विशिष्यगतित्वस्य व्यापकं यद्यस्मादित्यर्थः । *12,152* स्यादेतत् । यत्किञ्चिद्गतिपक्षीकारे बाधादिप्रसङ्गात् मुक्तानां गतिः पक्षीकरणीया । तस्या दुःखेतत्वसाधने भवतामपसिद्धान्तः स्यात् । भवद्भिरपि मुक्तानां निर्दुःखत्वस्याभ्युपगतत्वात् । तथा या गतिः सा दुःखेतेति व्याप्तिं वदता ईश्वरस्यापि दुःखमङ्गीकरणीयम् । अन्यथा तत्र व्यभिचारापत्तेः । ततो ऽप्यपसिद्धान्त एव । शरीर(रि)वृत्तित्वस्य साधनव्यापकताङ्गीकारे गतिमत्त्वादीश्वरस्यापि शरीरित्वमङ्गीकार्यम् । ततश्चापसिद्धान्त एवेत्यत आह- आगमेति ॥ %<आगमाननुसारित्वे प्रसङ्गो ऽयं यतस्ततः । नापसिद्धान्तता दोषः ... ॥ MAnuv_4,2.28a-c //>% न्यायसुधा: यतो वेदादिकमागममनुसृत्य मोक्षस्वरूपानुमाने ऽतिप्रसङ्गो ऽयमस्माभिरुक्तः यदि वेदादिनिरपेक्षस्त्वमेवमनुमिमीषे तदैवमपि कस्मान्नानुमिनुया इति । ततः कारणादपसिद्धान्ततादोषो न भवति । प्रसङ्गे ऽप्यपसिद्धान्तमुद्भावयन्तं बोधयितुमाह- प्रसङ्ग इति ॥ %<... प्रसङ्गे यदि सा भवेत् । तदैवातिप्रसङ्गः स्यान् ... ॥ MAnuv_4,2.28de //>% न्यायसुधा: सा अपसिद्धान्तता । भवेद्दोष इति शेषः । कथमतिप्रसङ्ग इत्यत आह- नेति ॥ %<... न पसङ्गः क्वचिद् भवेत् ॥ MAnuv_4,2.28f //>% न्यायसुधा: इतिशब्दो ऽत्रान्ते ऽध्याहार्यः । सर्वेष्वपि प्रसङ्गेष्वपसिद्धान्तस्य कथञ्चिदुद्भावयितुं शक्यत्वादिति भावः । एतेन मुक्तानां सततोर्ध्वगतिः सिद्धा चेद्बाधो ऽन्यथाऽश्रयासिद्धिरित्यपि परास्तम् । परसिद्धाश्रये प्रतिपक्षस्य प्रसञ्जनात् । *12,153* उपाध्यन्तरमाशङ्कते- लोकेति ॥ %% *12,154* न्यायसुधा: अत्र लोकाकाशसम्बन्धित्वमेवोपाधिः । साध्यव्यापकत्वात् । गतित्वं तु स्वरूपकथनम् । दूषयति- साधनेति ॥ %<... साधनानुगः । सो ऽपीत्युक्ते वदेत् किं स ... ॥ MAnuv_4,2.29bc //>% न्यायसुधा: या गतिः सा लोकाकाशसम्बन्धिनीति सो ऽप्युपाधिः साधनमनुगच्छति व्याप्नोति । मुक्तगतावुपाधेरभावान्नेति चेन्न । तत्रापि गतित्वेन तत्साधनम् । एतेन शरीरिवृत्तित्वस्यापि साधनव्यापकत्वं समर्थितं वेदितव्यम् । तदिदमुक्तं इत्युक्ते वदेत्किं स इति । स्वाभिमते मोक्षे प्रमाणमुपदशर्यन्नुपसंहरति- तस्मादिति ॥ %<... तस्माद् वेदोदितो भवेत् ॥ MAnuv_4,2.29d // मोक्ष ... ॥ MAnuv_4,2.30a //>% न्यायसुधा: जिनोक्ते मोक्षस्वरूपे प्रमाणाभावात् । उक्तदोषातिदेशेन बौद्धेक्तमपि मोक्षं दूषयति- एवमिति ॥ %<... एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ॥ MAnuv_4,2.30ab //>% *12,155* न्यायसुधा: %% न्यायसुधा: यथाप्रामाणिकत्वाज्जैनमतं न ग्राह्यमेवं तन्मतं सौगतमतमपि क्वचिद् ग्राह्यं न भवति । ननु परमाप्तेन बुद्धरूपेण(पिणा) विष्णुना कृतमिदं कथं न ग्राह्यमित्यत उक्तम्- स्वयमिति ॥ यद्यपि सौगतमतं स्वयं विष्णुश्चकार तथापि न ग्राह्यमिति सम्बन्धः । ईश इति करणपाटवमभ्युपैति । अशेषविदिति तत्त्वज्ञानम् । अभ्युपगमे कारणं प्रमाणप्रसिद्धिं हिशब्देनाह । तर्हि कुतो न ग्राह्यमित्यत उक्तम्- मोहायैवेति ॥ यद्यस्मादसुराणां मोहायैव तच्चकार । अतो ऽसुराधिकारत्वान्न ग्राह्यम् । अधिक्रियन्ते ऽस्मिन्नित्यधिकारः । असुराणामधिकारो ऽसुराधिकारस्तस्य भावस्तत्त्वं तस्मात् । असुराः कुतो मोहनीया इत्यत उक्तम्- अयोग्यानामिति ॥ वेदमार्ग इति पूर्वेणोत्तरेण च सम्बद्धयते । एतदुक्तं भवति । यद्यपि भगवान्बुद्धः पटुकरणस्तत्त्वज्ञानवांश्च श्रुत्यादिसिद्धः । ग्रन्थकरणादेव विवक्षुश्च । नैतावताप्याप्तः । विप्रलम्भकत्वात् । yathoktam"tata÷ कलौ सम्प्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति' इति । अतस्तदुक्तं मोक्षस्वरूपं हेयमेवेति । *12,156* एवं सामान्यतो दूषितं बौद्धमतं विशेषतो निराकर्तुं तद्भेदानाह- चतुरिति ॥ %% न्यायसुधा: व्याख्यातृमतिभेदादिति भावः । कथमित्यत आह- शून्यमिति ॥ %<... शून्यं विज्ञानमेकलम् । अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥ MAnuv_4,2.32b-d // इति ... ॥ MAnuv_4,2.33a //>% *12,156f.* न्यायसुधा: एकलमद्वितीयं शून्यमेव तत्त्वमित्येकं मतम् । एकं विज्ञानमेव तत्त्वमित्यपरम् । अनुमेयं बहिस्तत्त्वं ज्ञनाव्यतिरिक्तं यस्मिंस्तत्तथोक्तम् । अस्त्येव ज्ञानव्यतिरिक्तमपि तत्त्वं किं तु तदनुमेयमिति सौत्रान्तिकमतमन्यदित्यर्थः । तथाशब्दः समुच्चयार्थः । प्रत्यक्षं बाह्यगं yasmiæstadvaibhëikamataæ चैकमित्येवं चतुष्प्रकारमिति । एतेषु शून्यवादिनो ऽतितामसाः । प्रमितसकलवस्त्वपलापात् । ततो ज्यायांसो विज्ञानवादिनः । रूपाद्यपलापे ऽपि विज्ञानमात्राङ्गीकारात् । ततः सौत्रान्तिका बाह्यार्थाभ्युपगमात् । तस्य चानुमेयत्वाभ्युपगमेन vaibhëikebhya÷ कष्टाः । ततो vaibhëikÃ÷ / बाह्यार्थमभ्युपगम्य तस्य यथायथं प्रत्यक्षादिगम्यताभ्युपगमादित्येतज्ज्ञापयितुमनेन क्रमेणोद्देशः कृतः । *12,159* तत्र शून्यवाद्युक्तं मोक्षमनुवदति- तत्रेति ॥ %<... तत्र तु ये शून्यं वदन्त्यज्ञानमोहितः । ते मोक्षं तादृशं ब्रूयुर्निश्शङ्कं मायिनो यथा ॥ MAnuv_4,2.33a-d //>% न्यायसुधा: तेषु चतुर्षु । ये शून्यमेव तत्त्वं वदन्ति ते मायिना यथाभूतं मोक्षमाचक्षते तादृशमेव ब्रूयुः । इयांस्तु विशेषः । मायिनो वेदः pramÃïamityabhimÃnÃt"paramaæ साम्यमुपैति'"सो 'श्नुते सर्वान्कामान्' इत्यादेर्वेदाच्छङ्कमानास्तस्यान्यथाव्याख्यानं विधाय स्वाभिमतं मोक्षं प्रतिपादयन्ति । तमोगुणो लक्ष्यते । अज्ञानकारणत्वात् । "प्रमादमोहौ तमसो भवतो 'ज्ञानमेव च' इति वचनात् । तेन मोहिताः । *12,161* एवं सामान्येनोक्तं स्पष्टमाचष्टे- न किञ्चिदिति ॥ %% न्यायसुधा: किञ्चिदित्यस्यैव विवरणम् । आत्माप्यथवाऽत्मीयमिति । आत्मेति (वि)ज्ञानमुच्यते । आत्मीयमिति ज्ञेयम् । तदुभयमपि मोक्षे नास्ति । *12,162* शून्यवादो ऽपि द्विविधः । एकात्मवादो ऽनेकात्मवादश्चेति । तत्र प्रथम एव मुख्यसिद्धान्तः । मन्दानां तु बुद्धावारोहाय तु द्वितीयो ऽवतारितः । तदुभयसाधारणमुक्तवा विशेषं विवक्षुरादावाद्यमाह- एकस्मिन्निति ॥ %% न्यायसुधा: किञ्चित् चेतनमचेतनं च । एकमुक्तौ कुत एतदित्यत आह- तदिति ॥ %% न्यायसुधा: तस्यैकस्यैवात्मनः संवृत्याज्ञानेनैवायं परिदृश्यमानश्चेतनाचेतनात्मको, भिद्यत इति भेदः पदार्थसमूहो, दृश्यते । नतु परमार्थो नाप्यनेकाज्ञानकल्पितः । अतस्तस्यैकस्यैवात्मनः संवृतेर्ध्वंसे जाते सति शून्यतैव पारमार्थिकी (अव)विशिष्यत इति युक्तमेवेति । निर्विशेषेति शून्यस्य स्वरूपसङ्कीर्तनम् । संवृतेर्ध्वंस एव मोक्ष इति वक्ष्यति । निर्विशेषत्वमेव विवृणोति- न सत्त्वमिति ॥ %% न्यायसुधा: सत्त्वं परसामान्यादिरूपम् । असत्त्वमभावप्रतियोगित्वम् । किंबहुना कश्चनापि विशेषो न विद्यते । *12,164* ननु मोक्षस्तावदसन्न भवति । सदा संसारापत्तेः । अतः सता मोक्षेण सविशेषं शून्यमित्यत आह- निर्विशेषमिति ॥ %% *12,164f.* न्यायसुधा: शून्यं तत्त्वमेवासद्भिर्मोक्ष इत्युच्यते । नतु शून्यातिरिक्तो मोक्षो ऽस्ति । अतो न तेन सविशेषत्वम् । तर्हि सर्वदा मोक्षभावाच्छून्यभावनादेर्वैयर्थ्यमित्यतो निर्विशेषमित्याद्युक्तम् । स्वयम्भातमित्यस्यैव विवरणं मनोवाचामगोचरमिति । निर्लेपं धर्माधर्मरहितं अजरं च तदमरं च अजरामरम् । सम्बाधो वस्त्वन्तरोपमर्दः । असम्बाधमद्वितीयमिति यावत् । दोषाः कामादयः । न, केवलं शून्यं, मोक्षः किन्तु नानासंवृतिवर्जितत्वाद्युपलक्षितम् । उपलक्षणनिष्पत्तये च भावनाद्युपयोग इति । *12,165* अज्ञाननिवृत्त्याद्युपलक्षितं शून्यमेव मोक्ष इत्येतत्कुत इत्यत आह- नानेति ॥ %<... नानासंवृतिदूषितम् ॥ MAnuv_4,2.38 // संसृत्यवस्थं विज्ञेया ... ॥ MAnuv_4,2.39a //>% न्यायसुधा: नानासंवृतिभिर्दूषितं शून्यमेव संसारावस्था विज्ञेया यतो ऽतस्तद्विपरीतं शून्यमेव मोक्ष इति युक्तम् । *12,165f.* एतदुक्तं भवति । शून्यं तत्त्वं स्वतो निर्विशेषमेकमेव । तस्य परमसूक्ष्मस्य वाङ्मनसातीतस्य स्वप्रकाशस्यावरणविक्षेपाद्यनेकशक्तिमत्या मूलसंवृत्या कर्तृत्वभोक्तृत्वशक्तिमदहङ्कारोपाधिवशात्किञ्चित्स्थूलता जायते, ततः सद्द्वितीयत्वेन सविशेषतायां स्थूलता सम्पद्यते । ततो मनोवचनगोचरत्वे जाते विधिनिषेधगोचरत्वेन सलेपत्वम् । रागादिदोषसंसर्गश्च । ततो देहेन्द्रियान्तःकरणविषयसम्बन्धे स्थूलतरता भवति । ततो ममकारवतो दुःखादिमत्त्वे स्थूलतमत्त्वमित्येवं संवृत्या तत्कार्यत्वात्संवृतिसंज्ञकैरहङ्कारादिभिश्च संवलितं शून्यमेव संसारः । भावनाप्रकर्षादिना मूलसंवृतौ ध्वस्तायां तत्कार्यप्रवाहे च विलीने तदुपलक्षितं शून्यमेव मोक्ष इति । *12,166* शून्यमेव चेन्मोक्षः संसारश्च । तदा मोक्षसंसारशब्दयोः पर्यायत्वमित्यादिकमापद्यते इत्येतदपि चोद्यमनेनैव परिहृतमित्याशयवानाह- संवृत्यैवेति ॥ %<... संवृत्यैव विशेष्यते । स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥ MAnuv_4,2.39b-d //>% न्यायसुधा: यद्यपि शून्यमेव संसारो मोक्षश्च । तथापि संसृतिरिति मोक्ष इत्यपि विशिष्यत एव । कथम् । स्थितया च ध्वस्तया च संवृत्यैव । उपलक्षणभेदादर्थभेदे सति न शब्दपर्यायत्वादिकमिति भावः । *12,167* एवमेकात्मवादमुपन्यस्यानेकात्मवादं दर्शयति- केचिदिति ॥ %% न्यायसुधा: तेषु शून्यवादिषु । अन्यथा एकात्मवादिमतात् । कथमित्यत आह- संवृत्यैवेति ॥ *12,168* %<... संवृत्यैव त्वनेकधा । अवच्छिन्नं महाशून्यं नानानपुद्गलशब्दितम् ॥ MAnuv_4,2.40b-d //>% न्यायसुधा: तुशब्देनैकात्मवादं स्वाभाविकानेकात्मवादमुपाधिकृतानेकात्मवादं च व्यावर्तयति । संवृत्या नानाभूतया संवृत्यावच्छिन्नमेव नतु स्वभावतः । संवृतेस्तत्कृतावच्छेदानां च मिथ्यात्वान्नानापुद्गलशब्दितमित्युक्तं भवतीति शेषः । ततः किमित्यत आह- यस्येति ॥ %% न्यायसुधा: तत्रानेकेष्वात्मसु यस्यात्मनस्तु शून्यैकरसताज्ञानाच्छून्याद्वितीयताज्ञानात्सा संवृतिरपगच्छति मूलसंवृतिर्व्यावृत्ता भवति । अन्या नश्यति । स पुद्गलत्वात्कर्तृत्वादिरूपान्निर्मुक्तो महाशून्यत्वमेष्यतीव । यस्तु संवृत्यावच्छिन्न आत्मा स पुद्गलभावेन दुःखान्यलं परमार्थबुद्धयैवानुभवति । इति प्राहुरिति सम्बन्धः । *12,169* %<... एवं मायिनश्चाहुरेकजीवत्ववादिनः ॥ MAnuv_4,2.42 // बहुजीवमताश्चेति ... ॥ MAnuv_4,2.43a //>% न्यायसुधा: शून्यवाद्यभिमतमोक्षनिरासेन मायावाद्यभिमतो ऽपि निरस्तो भविष्यतीत्याशयेन यदुक्तं मायिनो यथेति सिद्धान्तसाम्यं तदुपपादयति- (इत्ये)एवमिति ॥ एकजीवत्ववादिनो बहुजीवमताश्चेति द्विविधमायिनश्चैवं द्विविधशून्यवादिवदेव मोक्षस्वरूपमाहुः । एको जीवो यस्मिंल्लोके स तथोक्तस्तस्य भावस्तत्त्वं तद्वदन्तीत्येकजीवत्ववादिनः । बहवो जीवा यस्मिंस्तत्तथोक्तं बहुजीवमतं येषां ते बहुजीवमताः । *12,170* ननु शून्यवादिनः संवृतिनिबन्धनः संसारस्तन्निवृत्तिश्च मोक्ष इत्याचक्षते । मायावादिनस्तु मायाहेतुको ऽयं संसारस्तन्निवृत्तिश्च मोक्ष इति । अतो वैषम्यमित्यत आह- मायेति ॥ %<... माया तेषां तु संवृतिः ॥ MAnuv_4,2.43b //>% न्यायसुधा: या शून्यवाद्यभ्युपगता संवृतिः सैव तेषां मायिनां माया । अनाद्यनिर्वाच्यत्वलक्षणस्य आवरणविक्षेपादेः कार्यस्य चैकत्वादिति भावः । शून्यवादिनः शून्यं तत्त्वमाहुर्मायावादिनस्तु ब्रह्म । अतो ऽस्ति वैषम्यमित्यत आह- निर्विशेषत्वेति ॥ %% न्यायसुधा: शून्यं ब्रह्मेति चैतयोर्भिदा नो विद्यते । कुतः निर्विशेषत्वस्य वाचैव द्वाभ्यां द्वयोर्निर्विशेषत्वेनोक्तत्वात् । वैधर्म्यं खलु वस्तुनो भेदकम् । तच्चात्र नास्तीति द्वयोरपि सम्मतम् । अतः शब्दभेदमात्रं न वस्तुभेद इति । *12,171* अथ मतम् । सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्मैवेति श्रुत्यैव सत्यादिलक्षणं ब्रह्म सर्वतो व्यावर्तितं तत्कथं शून्यं ब्रह्मेति नो भिदेत्युच्यते इति । सत्यम् । सदादिलक्षणैर्ब्रह्म श्रुत्या सर्वतो व्यावर्तितमिति । तत्तु मायावादिमते नोपपद्यत इत्याशयवानाह- सदिति ॥ %% न्यायसुधा: सदादिकं च किमेव न किमपीत्यर्थः । तथाहि । सदादिकं किं ब्रह्मस्वरूपमुतान्यत् । आद्ये न लक्ष्यलक्षणभावः । अनेकपदवैयर्थ्यं च । न द्वितीयः । अखण्डवादित्वात् । यथा भवतां सत्यत्वादिकं ब्रह्मस्वरूपमपि तल्लक्षणं तथा ममापि किं न स्यादिति चेन्न । अस्माभिः विशेषशक्तया तन्निर्वाहाङ्गीकारात् । परेण तु कुतो निर्वाह्यमेतत् । मयापि विशेषो ऽङ्गीक्रियत इति चेत् । न । अखण्डवादित्वात् । *12,172* यद्यपि सत्यादिपदप्रतिपाद्यवस्तुनि न भेदः । तथापि व्यावर्त्यानामसत्त्वादीनामस्त्येव अतस्तद्वयावृत्तिप्रयोजनानि तद्वाचीनि वानेकानि पदानि ब्रह्मणि वर्तन्त इत्यभ्युपगमात्कथमस्मन्मते श्रुत्यर्थानिर्वाह इत्यत आह- व्यावर्त्येति ॥ %% न्यायसुधा: व्यावर्त्यमात्रभेदस्त्वित्येकदेशोत्कीर्तनेन सकलमप्युक्तमुपलक्षयति । एषा प्रक्रिया समस्ता शून्यवादिनो ऽपि मते ऽस्त्येवातो नैतयापि ब्रह्मशून्ययोर्भेदो वक्तुं शक्यते । शून्यवादिनो ऽपि विद्यत इति किमापादनेनोच्यते । नेत्याह- अनृतादेरिति ॥ %% न्यायसुधा: सत्यादिपदार्थत्वेन शून्यविशेषणत्वेन चेति शेषः । मन्यते शून्यवादी । अपोहपदार्थवादिनो बौद्धा इति प्रसिद्धमेवेति हिशब्देनाह । "jìyasaæv­vidu÷khÃntapÆrvado«avirodhi यद्' इति प्रसिद्धं च । आस्तां तावद्ब्रह्मशून्ययोर्विशेषप्रतिपादनं निर्विशेषयोः । विशेषो ऽस्तीति प्रतिज्ञैव तावदेषा नाङ्गं धत्ते । व्याहतत्वादिति भावेनाह- निर्विशेषत्वत इति ॥ %% न्यायसुधा: नैव प्रतिज्ञातुं शक्यत इति शेषः । *12,173* ननु मायावादिना वेदस्य प्रामाण्यं स्वतः प्रामाण्यं नित्यत्वं चाङ्गीकृत्य वेदवाक्यनिर्वाहो ऽयं कृतः । शून्यवादी तु वेदप्रामाण्यमेव नाङ्गीकुरुते । तत्कथमुक्तं व्यावर्त्यमात्रेति । तत्राह- प्रामाण्यादीति ॥ %% न्यायसुधा: शब्दमात्रेण विषमम् । अर्थस्तु द्वयोरपि सम एव । तस्माद्वाक्यार्थनिर्वाहो ऽपि सम इत्युक्तमुपपन्नम् । वेदवाक्यपुरस्कारस्तु मायावादिनां छद्ममात्रं प्रमेयं तु समानमेवेति भावः । कथं फलतः समानमित्यत आह- अतत्त्वावेदकमिति ॥ %% न्यायसुधा: वेद इति वर्तते । सर्वमपि प्रमाणमिति वा । तेन मायावादिना । कथ्यते अविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेत्यादाविति शेषः । अतत्त्वावेदकत्वे ऽङ्गीकृते ऽपि कुतः सममित्यत आह- अतत्त्वावेदकत्वमिति ॥ *12,174* %% न्यायसुधा: यत् यस्मात् सतां विदुषाम् । नानाविधानि लक्षणानि प्रणयन्तो ऽपि परीक्षका अतत्त्वावेदकव्यावृत्तये प्रयतन्त एव । अनुभूतिः प्रमाणमिति वदताप्यतत्त्वावेदकाभावाभिमानेनैव न प्रयत्नः कृतः । न पुनरतत्त्वावेदकस्यापि प्रामाण्याभिप्रायेण । अतो मायावादिनाभ्युपगतं वेदप्रामाण्यं नामाप्रामाण्यमेव । प्रामाण्याभावे च तत्स्वतस्त्वं दूरोत्सारितम् । नित्यत्वव्युत्पादनं च व्यर्थमेवेति । *12,176* नन्वतत्त्वावेदकत्वे ऽपि यस्य विषयो ब्रह्मज्ञानात्प्रागेव बाध्यते तदप्रमाणम् । यस्य तु विषयो ब्रह्मज्ञानेनैव बाध्यस्तदतत्त्वावेदकं प्रमाणमिति विभागः । वेदविषयस्तु ब्रह्मज्ञानेनैव बाध्यते । अतस्तस्य प्रामाण्यमित्याशयेनाशङ्कते- दीर्घेति ॥ %% *12,177* न्यायसुधा: या दीर्घभ्रान्तिकरी सातत्त्वावेदकप्रमेति यदि मतं स्यादित्यर्थः । किमिदं लोकवृत्तमनुसृत्योच्यते । किं वा स्वसङ्केतमात्रेण । आद्ये दोषमाह- रज्ज्विति ॥ %% न्यायसुधा: आगमस्य वेदस्य । कुतः । अल्पेन कालेनानिवर्त्यत्वाद्यो महान्मोहस्तत्प्रदत्वतः । अप्रामाण्ये विशेषाभावे ऽपि तद्धेतुकानर्थातिशयाभिप्रायेणाधिक्यादित्युक्तमिति भावः । द्वितीये अतिप्रसङ्गमाह- तलेति ॥ %% न्यायसुधा: तलमिन्द्रनीलं तस्य नैल्यमिव नैल्यं तलनैल्यम् । आदिपदार्थं स्वयमेव bhëyak­dviv­ïoti- छत्रेति ॥ %% न्यायसुधा: आकाश इति वर्तते । मानतां व्रजेदिति सर्वत्र सम्बद्धयते । अल्पकालानिवर्त्यभ्रान्तिहेतोः प्रामाण्यसङ्केतं कुर्वता एतेषामपि प्रामाण्यसङ्केतः करणीयो ऽविशेषात् । ब्रह्मज्ञाननिवर्त्यविषयत्वमाश्रित्यायं सङ्केतः क्रियते न त्वल्पकालानिवर्त्यभ्रान्तिहेतुत्वमिति चेत् । (न) ब्रह्मज्ञाननिवर्त्यविषत्वोक्तयाप्यस्यैवार्थस्य मायावादिना विवक्षितत्वात् । anyathÃ"na खलु नाग इति नग इति वा पदात्कुञ्जरं गिरिं वा प्रतिपद्यमाना भवन्ति भ्रान्ता' इति वर्णदैर्घ्यादिज्ञानं कथमुदाहरेत् । *12,179* किं चैवंविधं वेदप्रामाण्यं शून्यवादिनाप्यङ्गीकृतमेवेति कुतो ऽयं विशेषः । न सर्वस्यापि वेदस्य मायावादिनातत्त्वावेदकत्वमुच्यते । किं नाम विधिप्रतिषेधविषयस्य । अद्वितीयं तत्त्वं प्रतिपादयतस्तत्त्वमसीत्यादेर्महावाक्यस्य निर्विशेषं सच्चिदानन्दात्मकं तत्पदार्थं pratipÃdayato"yattadadreÓyamagrÃhyam'"सत्यं ज्ञानम्' इत्यादेरवान्तरवाक्यस्य च तत्त्वावेदकत्वमङ्गीक्रियत एव, न चैवं शून्यवादिना, इत्यतः कथं साम्यमित्यतः शून्यवादिनाप्येवमेवाङ्गीक्रियते । तत्त्वावेदकत्वं हि न विषयविसंवादाभावातिरिक्तं किञ्चिदस्ति । वाक्यद्वयार्थस्य चाविसंवादः शून्यवादिनाप्यङ्गी(कृत)क्रियत एवेत्याशयवान्महावाक्यार्थाङ्गीकारं तावद्दर्शयति- निर्भेदत्वं त्विति ॥ %% न्यायसुधा: तेन शून्यवादिना अपि, सदेत्यनेन स्वयमेव नास्मदापादनेनेति सूचयति । *12,180* अवान्तरवाक्यार्थाङ्गीकारो ऽपि द्वयोः समान इति दर्शयन्निर्विशेषत्वं तावदुभयसम्मतमित्याह- सत्त्वेति ॥ %% न्यायसुधा: तत्त्वस्येति शेषः । उभयोर्मायावादिशून्यवादिनोर्मतः सम्मतः । सत्यत्वमपि शून्यवादिनाङ्गीक्रियत इत्याशयेन शून्यं नामासत्तस्य सत्त्वं कथमित्यत आह- नहीति ॥ %% न्यायसुधा: सत्प्रतियोगित्वं सद्विरोधित्वमसत्त्वम् । तेन च शून्यवादिनापि । निर्विशेषत्वाभिप्रायेण शून्यमित्युच्यते नासत्त्वाभिप्रायेण । तत्त्वमित्यङ्गीकारादिति भावः । आनन्दतापि शून्यवादिना अभ्युपगम्यत इति वक्तुं मायावाद्यभ्युपगतानन्दतां तावदनुवदति- नचेति ॥ %% न्यायसुधा: दुःखविरोधित्वमेवानन्दत्वं नतु धर्मरूपं किमपीत्यर्थः । हिशब्देनानृतजडविरोधीत्यादितत्प्रसिद्धिं सूचयति । ततः किमित्यत आह- शून्येति ॥ %<... शून्यपक्षे ऽपि ... ॥ MAnuv_4,2.51a //>% *12,181* न्यायसुधा: तत्समानमिति शेषः । "jìyasaæv­tidu÷khÃntapÆrvado«avirodhi यद्' इत्यादितद्वचनात् । ज्ञानत्वाङ्गीकारं दर्शयति- ज्ञानमिति ॥ %<... ज्ञानं jìyavirodhi च ॥ MAnuv_4,2.51b //>% न्यायसुधा: ज्ञानं च jìyavirodhisvarÆpamevocyate मायिना । तच्छून्यवादिनो ऽपि समानमित्यर्थः । स्यादेतत् । मायावादिना ब्रह्मणो निर्विशेषत्वादिकमङ्गीक्रियते शून्यवादिना तु शून्यस्य । तत्कथं साम्यमित्यतो मैवम् । ब्रह्मशून्ययोर्भेदाभावस्योक्तत्वादित्याह- धर्मा इति ॥ %% न्यायसुधा: ततो व्यावर्तकाभावात्तयोर्ब्रह्मशून्ययोः को विशेषः किंकृतो भेदः स्यात् । ननूक्तविधमद्वैततत्त्वं सूत्रकारस्य सिद्धान्त एव । तत्कथं दूषणाय तदनुवादः क्रियत इत्यत आह- एतादृशानामिति ॥ %% *12,182* न्यायसुधा: शून्यपक्षसदृशपक्षाणाम् । कथम् । तद्विरुद्धस्य स्वपक्षस्य साधनेनैवार्थात् । एतदुक्तं भवति । नाद्वैतं सूत्रकारस्य सिद्धान्तः । तेन तस्य दूषितत्वात् । पृथगुपदेशादित्यादिना तद्विरुद्धाथर्स्य साधितत्वात् । नहि तस्य दुष्यतामननुसन्दधत्तद्विरुद्धं साधयतीति सम्भवतीति । न केवलमर्थाद्दूषणं कृतं kintu"nÃbhÃva उपलब्धेः' इत्याद्युक्तितो ऽपीत्याह- नाभाव इति ॥ %<... नाभाव इति चोक्तितः ॥ MAnuv_4,2.52d //>% न्यायसुधा: एवं सप्रभेदं शून्यवाद्यभिमतं मोक्षमनूद्य साधारणदोषेण तावद्दूषयन् यः ÓÆnyavÃdinÃ"pradÅpasyeva निर्वाणं विमोक्षस्तस्य तायिन (भाविनः)' इत्यात्मविनाशो मोक्ष उक्तस्तं दूषयति- आत्मेति ॥ %<आत्माभावे पुमर्थः क ... ॥ MAnuv_4,2.53a //>% न्यायसुधा: मोक्ष इति वक्ष्यमाणं सिंहावलोकनन्यायेनेहा(नेनेहा)पि सम्बद्धयते । आत्मनो ऽभावे विनाशे सति मोक्षः कः किंसम्बन्धी पुमर्थः । एतदुक्तं भवति । आत्मविनाशलक्षणो मोक्षः किमात्मनः फलमुतानात्मनः । नाद्यः । तस्याभावात् । नहि फलिनो ऽभावे फलमुपपद्यते । धर्मादिषु तथा दर्शनात् । न द्वितीयः । आत्मनाशे ऽनात्मनो ऽप्यभावात् । भावे ऽप्यपुरुषार्थत्वप्रसङ्गात् । अनात्मनस्तेनोपकाराभावाच्चेति । नन्वात्मन एवायम् । धर्मादिवदभ्युदयत्वाभावादसमानकालताप्युपपद्यत इत्यत आह- आत्मेति ॥ मोक्षः कः पुमर्थः पुमर्थो न भवेदित्यर्थः । तत्र हेतुमाह- इष्यस्येति ॥ *12,183* %<... इष्टस्यात्मावधिर्यतः ॥ MAnuv_4,2.53b //>% न्यायसुधा: इष्योत्कर्षपरम्परायाः पर्यन्तो यतः सर्वमात्मार्थतयेष्यम् । आत्मा त्वनन्यार्थतया । इष्यमात्रस्य वित्तादेर्विनाशं पुरुषो नार्थयते, किमतेष्यतमस्यात्मनः । *12,185* यद्वाऽत्माभावे सति मोक्षः कः पुमर्थः किमिष्यावाप्तिरूपो ऽथानिष्यनिवृत्तिरूप इत्यर्थः । नाद्यः । तत्र हेतुः- इष्यस्येति ॥ सर्वस्याप्यात्मेतरस्येष्यस्यात्मावधिराश्रयो यतः । आत्मार्थं हि सर्वमिष्यम् । स चेन्न स्यात्तदा कस्यायं पुरुषार्थः स्यादित्यर्थः । न द्वितीयः । तत्र हेतुः- इष्यस्येति ॥ अनिष्यनिवृत्तिरपि पुरुषार्थो भवन्ती तदा स्याद्यदीष्यं न विहन्यात् । तद्विधाते ऽपि वा यदि महतो ऽनिष्यस्य विघातिनी स्यात् । तथा लोके दर्शनात् । नहि कश्चिन्महदिष्यं विनाश्य अल्पानिष्यनिवृत्तिं कुर्वाणः प्रेक्षावानुपलभ्यते । आत्मा च सर्वतो ऽपीष्यतमः । तद्विघातेन भवन्त्यनिष्यनिवृत्तिः कथं पुरुषार्थो भवेत् । rogÃdipŬità उद्बन्धादिनाऽत्मविनाशं कुर्वन्तो दृश्यन्त इति चेन्न । रोगाद्यायतनदेहपरित्यागेनात्मानं निर्दुःखीकर्तुमेव तेषां प्रवृत्तेः । निर्दुःखो भूयासमिति हि सर्वस्याशीः । नतु न भूयासमिति । देहात्मविवेकज्ञानविधुरास्त्वात्मनाशायैव प्रयतन्त इति चेन्न । तेषामप्रेक्षावत्त्वेनात्रानुदाहार्यत्वात् । उपपादितं चैतत् । यत्पशवो ऽपि देहात्मविवेकज्ञानवन्त इति । *12,186f.* ननु दुःखात्यन्तनिवृत्तिस्तावदवश्यमेष्यव्या । सा च कारणनिवृत्त्यैव भवति नान्यथा । कारणं च दुःखस्यात्मैव । अधर्मार्जनादाधारत्वाच्च । तत्कथमात्मनाशेन शून्यभावापत्तिर्नेष्यत इति चेत् । मैवम् । न ह्यात्मैव दुःखकारणम् । किन्तु जागर एव भावात्सुप्तावभावादन्वयव्यतिरेकाभ्यां शरीरेन्द्रियविषयवेदनादिकमपि । ततो ज्ञानभोगाभ्यां कर्मणि क्षीणे निर्बीजस्य देहादेरनुत्पादे सामग्रीवैकल्येन दुःखानुत्पादस्य सम्भवात्किमात्मनाशकल्पनया । कुतो विनिगमनमिति चेत् । सर्वस्याप्यात्मार्थत्वात् । आत्मनश्चात्यन्ताभ्यर्हितत्वादिति ब्रूमः । विप्रकृष्टव्ययेन हि साध्यासिद्धौ सन्निकृष्टव्ययं प्रेक्षावन्तः कुर्वन्ति । tasmÃt"ÃtmÃrthe पृथिवीं त्यजेत्' इति न्यायेन दुःखं जिहासताऽत्मावधिकस्यैव कारणस्य मोक्ष एष्यव्यो न त्वात्मनो ऽपीति युक्तमुत्पश्यामः । तदेतत्सूचयन्विपक्षे बाधकमाह- यदीति ॥ *12,187* %% न्यायसुधा: यद्यस्मादभिमतप्रकारेणात्मावधिर्मोक्षो न भवेत् । आत्मव्यतिरिक्तानां दुःखकारणानां देहादीनामेव निवृत्तिरात्मनस्तु स्वरूपेणावस्थानमिति पक्षो यदि न स्यादित्यर्थः । आत्मनो ऽपि शून्यतापत्तिर्यदि स्यादिति यावत् । तदा घटशून्यतापि देवदत्तस्य मोक्षः स्यात् । तथाच साधनानुष्ठानवैयर्थ्यम् । घटशून्यतायाः पारिव्राज्यादिकारणानपेक्षत्वात् । *12,188* ननु कुतो ऽयं प्रसङ्गो ऽविशेषादिति चेन्न । आत्मशून्यता घटशून्यतेति भवद्भिरेव विशेषस्योक्तत्वादित्यत आह- कल्पितत्वादिति ॥ %% न्यायसुधा: न खल्वत्र शून्यताशब्देनाभावो ऽभिधीयते । "भावार्थप्रतियोगित्वं भावत्वं वा न तत्त्वतः । yasya"ityabhidhÃnÃt किन्तु (वि) नष्ट आत्मा घटश्च । तौ चाप्रामाणिकौ । नच तथाविधयोर्विशेषाः प्रामाणिकाः सम्भवन्ति । नहि तुरगृङ्गं शशृङ्गं च व्यावर्तकधर्मवती इति सम्भवतः । तस्मादात्मशून्यता घटशून्यतेति व्यवहर्तृभिः केवलं व्यवहारार्थं विशेषाः कल्पिता इत्यङ्गीकार्यम् । तथाच नाविशेषो ऽसिद्ध इति । दूषणातिदेशार्थं प्राङ्मतसाम्यमुपपादितम् । अतः शून्यवादिनां दूषणं मायावादिनामतिदिशति- मायिनो ऽपीति ॥ %<... मायिनो ऽपि समं हि तत् ॥ MAnuv_4,2.53f //>% न्यायसुधा: तदित्यात्मभाव इत्यादिनोक्तं समस्तं परामृशति । *12,190* स्यादेतत् । नात्मनाशो मायावादिनोच्यते । येनेष्यनाशादपुरुषार्थत्वं मोक्षस्य स्यात् । नापि शून्यताऽपत्तिः । यतो घटशून्यतापि मुक्तिर्भवेत् । किं नाम जीवभावापगमेन ब्रह्मभावाविर्भावः । ब्रह्म च परमानन्दात्मकमिति भवत्येव तद्भावः पुरुषार्थ इति । मैवम् । को ऽयं जीवभावो नाम कश्च ब्रह्मभावः । यद्यविद्याकामकर्मादिबद्धत्वं जीवत्वं परमानन्दभोक्तृत्वं च ब्रह्मत्वमित्यभिधीयते तदानुज्ञया वर्तामहे । न चैवं परस्य पन्थाः । यदेतत्कर्तृत्वभोक्तृत्वशक्तयुपेतं साकारं देहादिव्यतिरिक्तं रूपमहमिति साक्षिसिद्धं तदपगमस्य परेणेष्टत्वात् । इदमेव च रूपं परमेष्यमनुभूयत इति कथं नोक्तदोषः । आनन्दरूपतोपपादनाय परेणाप्यस्यैवरूपस्य परमप्रेमास्पदताया उपपादितत्वात् । न ह्येतस्माद्रूपाद्विविक्तं किमपि निराकारं रूपमनुसन्धाय मा न भूवं भूयासमिति लोक आशास्ते । चक्षुषी निमील्य तथेति वदतस्तु कः प्रतिमल्लः । संवलितरूपे तदप्यस्तीत्यत इयमाशीरिति चासत् । तस्य सर्वथाप्यबुद्धिस्थत्वात् । आशासनं च साकारमेव । निराकारस्य तदनुपपत्तेः । नचान्यस्यान्यस्मिन्निरुपाधिकः प्रेमा सम्भवतीतीदमेवेष्यतमम् । एवं तर्हि देहादिसहितत्वस्यापीष्टत्वात्तन्नाशेन भवतामपि मोक्षस्यापुरुषार्थत्वं स्यादिति चेन्न । परमेष्यलाभहेतोरल्पेष्टनाशस्यापि पुरुषार्थत्वेन लोके दृष्टत्वात् । ब्रह्मभावश्च न शून्यभावाद्भिद्यत इत्युपपादितम् । आनन्दरूपता च वाङ्मात्रमित्युक्तमेव । किं चानन्दत्वमपि न पुरुषार्थः । नहि कश्चिदानन्दो भूयासमित्याशास्ते । किन्तु तमनुभूयासमिति । नचानुभाव्यत्वं परेणेष्यते । अनुभवितुरन्यस्याभावात् । स्वस्मिन्कर्मकर्तृभावानभ्युपगमात् । *12,191* अपि चानन्दत्वं प्राक् सिद्धमिति न पुरुषेणार्थनीयम् । प्रागविद्यावृतं न प्रकाशते पश्चादविद्यावरणापगमे प्रकाशते ऽतो नैवमिति चेन्न । प्रागपि स्वरूपस्य स्वयंप्रकाशमानताभ्युपगमात् । तन्मात्रस्य चानन्दस्याप्रकाशानुपपत्तेः । प्रकाशमानो ऽप्यानन्दो न विशदः प्रकाशत इति चेन्न । निर्विशेषत्वात् । वैशद्यावैशद्ययोश्च विशेषनिबन्धनत्वात् । यद्धि सह विशेषैः प्रकाशते तद्विशदमुच्यते । यत्तु साधारणधर्मैः सह तदविशदमिति । अविद्यावरणापगमे प्रकाशत इति च को ऽर्थः । किं प्रतीयत इति उत प्रत्येतीति । नोभावपि । अनङ्गीकारात् । प्रदीपः प्रकाशत इति को ऽथर् इति चेत् । भास्वररूपवान्वर्तत इति न किञ्चिदेतत् । तदिदं सूचितं हिशब्देन । *12,195* ननु निर्विशेषां शून्यतां मोक्षमाचक्ष्महे । तल्प्रत्ययो ऽपि हि व्यवहारार्थमेव उपादीयते नतु कमपि धर्मं प्रतिपादयति । घटशून्यता तु सविशेषा घटेन विशेषितत्वात् । तत्कथमतिप्रसङ्ग इति चेन्न । विवक्षिताया अपि शून्यताया एवमेवात्मशून्यतेत्यात्ना विशेषितत्वेन सविशेषत्वदर्शनादमोक्षत्वप्रसङ्गात् । अथैवमात्मशून्यताया विशेषे दृश्यमाने ऽपि केनचिदभिसन्धिना निर्विशेषतोच्यते तत्राह- दृश्यमान इति ॥ %% *12,195f.* न्यायसुधा: मोक्षत्वेनाभिमतस्य शून्यभावस्येति शेषः । चेच्छब्दः स्यादित्यर्थे । भावशब्दः कर्तृसाधनः । एवं तर्हि घटशून्यतापि तेनैवाभिसन्धिना निर्विशेषा स्यादित्यतिप्रसङ्गतादवस्थ्यमिति । पूर्वपक्षिणो ऽभिसन्धिमुद्घाटयति- पाश्चात्यश्चेदिति ॥ आत्मशून्यभावः । पाश्चात्यो विशेषरहित इति चेदित्यर्थः । पाश्चात्यत्वं चात्र व्यवहारापेक्षया । *12,196* ततश्चैतदुक्तं भवति । इदानीं निरूपणसमये व्यवहारार्थं कल्पितेनैव विशेषेणात्मशून्यभावः सविशेष इवाभाति । अक्रियमाणे तु निरूपणे स्वरूपेण निर्विशेष एवेति । सिद्धान्तिनो ऽभिसन्धिमुद्घाटति- आत्मगत इति ॥ एवं तर्हि घटशून्यभावो ऽपि निरूपण एव सविशेषो दृश्यते । निरूपणमनागतो ऽप्राप्तस्तु निर्विशेष एवेत्यस्माभिरपि शक्यते वक्तुमित्यर्थः । *12,197f.* किञ्चोक्तरूपे शून्यवादिमयावादिभ्यामुत्प्रेक्षिते मोक्षे न किञ्चित्प्रमाणमस्ति । तथाहि । न तावदत्र प्रत्यक्षं प्रमाणम् । प्रत्यक्षाविषयत्वादस्याथर्स्य । नाप्यागमः । वेदाद्यागमस्य शून्यवादिना प्रमाणत्वेनानभ्युपगमात् । तदीयागमस्यास्माभिरनङ्गीकृतत्वात् । मायावादिनं प्रति तु वक्ष्यामः । तस्मादात्मशून्यता पुरुषार्थो दुःखनिवृत्त्युपयोगित्वाच्छरीरादिशून्यतावदित्यनुमानमेव वक्तव्यम् । यथोक्तम् । "न तैर्विना दुःखहेतुरात्मा चेत्ते ऽपि तादृशाः । निर्देषं द्वयमप्येवं वैराग्यं च द्वयोस्ततः' इति । तदिदं सत्प्रतिपक्षतया नानुमानमित्याह- न मोक्ष इति ॥ *12,198* %% न्यायसुधा: विमतः शून्यभावो ब्रह्मभावो वा न मोक्ष इति प्रतिज्ञा । यस्माददेह इति हेतुः अदेहत्वादिति । घटशून्यता यथेति दृष्टान्तः । यो ऽनुमामात्रमानकः स इत्युक्ते किं वदेदित्यनेनोक्तविधया प्रमाणान्तराभावं तत एव स्वानुमानस्याबाधितविषयत्वं च सूचयति । %% *12,200* न्यायसुधा: अत्रानुमानविषये श्रुतिमालम्ब्य दूषणं न वदेत् । तथात्र स्वाभिमते मोक्षे श्रुतिं प्रमाणं नैव वदेदित्यर्थः । कुत इत्यत आह- पूर्वेति ॥ %<... पूर्वोक्तेनैव वर्त्मना । अमानत्वाच्छ्रुतेस्तस्य ... ॥ MAnuv_4,2.56bc //>% न्यायसुधा: तस्य मायावादिनो मते श्रुतेरमानत्वात् । कथम् । "प्रामाण्यादि च वेदस्य' इत्यादिना पूर्वोक्तेनैव वर्त्मना । ननु न सर्वो वेदो ऽतत्त्वावेदकः किन्तु विधिनिषेधात्मक एव । अतथाभूतास्तु वेदान्तास्तत्त्वावेदका इति चेन्न । सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यत इत्यादिना पूर्वोक्तेनैव वर्त्मनात्र तत्त्वे श्रुतेरमानत्वात् । अस्तु वा कथञ्चित् श्रुतिः प्रमाणम् । तथापि नास्मदनुमानस्य तद्बाध इत्याह- न चेति ॥ %<... नचादेहत्ववादिनी ॥ MAnuv_4,2.56d // श्रुतिः काचिद् ... ॥ MAnuv_4,2.57a //>% न्यायसुधा: मुक्ताविति शेषः । तथा तदभिमतमोक्षवादिनीत्यपि ग्राह्यम् । "अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इत्यादिश्रुतिसद्भावात्कथमदेहत्ववादिनी श्रुतिर्नास्तीत्युच्यत इत्यत आह- अदेहत्वमिति ॥ %<... अदेहत्वमप्राकृतशरीरगा ॥ MAnuv_4,2.57ab //>% न्यायसुधा: यदस्यां श्रुतावदेहत्वमुच्यते तत्प्राकृतशरीरराहित्यमेव । नतु सर्वथाप्यदेहत्वम् । प्राकृतशब्देन जडमुपलक्ष्यते । तद्राहित्यं च चतुर्थपादोदितप्रकारेण ज्ञातव्यम् । evaæ"brahma वेद ब्रह्मैव भवति' इत्यादिश्रुतिराशङ्कय व्याख्यातव्या च । अशरीरत्वश्रुतेः कुतो ऽर्थसङ्कोचः क्रियत इत्यत आह- मोक्ष इति ॥ %% न्यायसुधा: "स तत्र पर्येति jak«ankrŬanramamÃïa÷ स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाज्ञातिभिर्वा' इति श्रुतिर्मोक्षे स्त्र्यादिभोगं ब्रूते । न चाशरीरस्यासौ सम्भवतीत्यतः सङ्कोच इत्यर्थः । *12,203* परकीयानुमानस्य प्रतिपक्षान्तरमाह निर्दुःखत्वादिति *12,204* %% न्यायसुधा: तच्छून्यत्वं ब्रह्मत्वं वा मोक्षो न भवति निर्दुःखत्वात् प्रतिपन्नं घटशून्यत्वं यथेति चानुमायाः किं दूषणं स्यान्न किमपि । शून्यशब्देन तदङ्गीकारवान् लक्ष्यते । शू(न्यं च मा)न्यश्च मायी चेति द्वन्द्वः । यद्वा शून्यं च माया चेति द्वन्द्वः । ते विद्येते ययोरिति व्रीह्यादिलक्षण इनिः । तत्र च तदन्तविधिरिष्यते । *12,205* प्रतिपक्षान्तरमाह- दुःखमिति । %% *12,205f.* न्यायसुधा: मोक्ष इति शून्यं ब्रह्म चोच्यते । प्रतिवादिभ्यां तथाभ्युपगतत्वात् । स मोक्षो दुःखात्मा स्यात् दुःखादभिन्नत्वात् । दुःखप्रतियोगिकभेद(रहितत्वा)शून्यत्वात्प्रसिद्धदुःखवत् इत्यर्थः । शून्यब्रह्मणोर्दुःखत्वे तद्भावापत्तिर्न पुरुषार्थ इति सिद्धयति । अपिशब्दः प्रतिपक्षान्तरसमुच्चयार्थः । असंशयमिति व्याप्तेर्निश्चितत्वमाचष्टे । दुःखप्रतियोगिकभेदाभावः कुत इत्यत आह- भेद इति ॥ %% न्यायसुधा: दुःखात् शून्यब्रह्मणोरिति शेषः । तथा चापसिद्धान्त इति भावः । किञ्च दुःखापायस्यात्मनाशेन विना देहादिनाशेनापि सम्भवादन्यथासिद्धिश्च अनुमानस्य । शरीरादिशून्यतापि न दुःखध्वंसोपयोगित्वात्पुरुषार्थः । किं नामात्मनो निर्दुःखतां प्रति हेतुत्वात् । नहि दुःखं नश्यत्विति कश्चिदाशास्ते । अपि तर्हि निर्दुःखः स्यामिति । ननु शून्यभावो ब्रह्मभावो वा भवतां सिद्धश्चेदपसिद्धान्तः, न चेदाश्रयासिद्धिरिति चेन्न । परानुमाने ऽप्यात्मशून्यताया असिद्धत्वेनाश्रयासिद्धेः । इयांस्तु विशेषः । यत्परप्रसिद्धिमात्रेण प्रतिपक्षः सम्भवतीति । ननु भोगश्रुतिः सगुणमुक्तिविषयास्त्विति चेन्न । "परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इत्युक्तविरोधात् । निर्दुःखत्वान्मोक्षो न भवतीति विरुद्धमिति चेत् । परमेष्यस्य आत्मनो नाशः पुरुषार्थ इति कथं न विरुद्धम् । अथ सतो दुःखाद्भेदे सद्द्वैतता स्यात् । दुःखं तु मिथ्येति चेन्न । अनुभवविरोधादेरुक्तत्वात् । बहुजीववादिनं प्रति नान्तिमानुमानमिति न कुचोद्यावकाशः । *12,207* तदेतत्सर्वमभिसङ्घायोपसंहरति- इत्यादीति ॥ %<... इत्याद्यमितदोषतः । हेयं मायामतेनैव सह शून्यमतं बुधैः ॥ MAnuv_4,2.59d-f //>% न्यायसुधा: सहैवेति सम्बन्धः । *12,211* विज्ञानवाद्यभिमतं मोक्षस्वरूपमप्युक्तदोषेणातिदिशति- एवमिति ॥ %% न्यायसुधा: शून्यवादिमायावाद्यभिमतमोक्षवद्विज्ञानवाद्यभिप्रेतो ऽपि मोक्षो हेय इत्यर्थः । ननु विज्ञानवादिनो विज्ञानं तत्त्वमाहुः तस्यापि क्षणिकत्वं स्वकर्मकप्रकाशकत्वलक्षणं स्वप्रकाशत्वं च । नचैवं पूर्वकावित्यतो वैषम्यात्कथमतिदेश इत्यत आह- ज्ञानेति ॥ %<... ज्ञानमात्रविशेषतः । तस्यापि भङ्गुरत्वादिविशेषमपहाय हि । अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ॥ MAnuv_4,2.60b-f //>% *12,211f.* न्यायसुधा: ज्ञानमात्रं चासौ विशेषश्च ज्ञानमात्रविशेषः । तमिति द्वितीयार्थे तसिः । यस्मात्ज्ञानमात्रविशेषं तस्य ज्ञानस्य भङ्गुरत्वादिविशेषमप्यपहाय विज्ञानवादो ऽप्यद्वैततामतं ज्ञातव्यम् । न विद्यते द्वैतं यस्य तत्त्वस्य तदद्वैतं तस्य भावो ऽद्वैतता । तस्या मतमद्वैततामतम् । ततः कारणादुक्तदोषो ऽपि समो भवेत् । *12,212* इदमुक्तं भवति । अस्तु विज्ञानवादस्य पूर्वस्मात्कश्चिद्विशेषः । तथापि स प्रकृतानुपयोगित्वान्नादरणीयः । मोक्षस्वरूपं तु प्रकृतं समानम् । प्रतिपन्नं जीवभावं विहायाद्वितीयविज्ञानत्वापत्तिर्मुक्तिरिति विज्ञानवादिनाप्यङ्गीकृतत्वात् । अतो युक्त एवातिदेश इति । यद्वा ज्ञानमात्रविशेषं तस्य भङ्गुरत्वादिविशेषं चापहाय विज्ञानवादो ऽपि साक्षादद्वैततामतं ज्ञातव्य इत्यनेनेदमभिप्रइति । न कश्चिद्विज्ञानवादस्य पूर्वाभ्यां विशेषः । ज्ञानमिति विशेषस्य शब्दमात्रत्वेन हेयत्वात् । न हि ज्ञानत्वं नाम धर्मो ऽभ्युपगम्यते परेण । भङ्गुरत्वादिकं तु तेनैव कल्पितमित्युक्तत्वाद्धेयमेव । नतु वस्तुतो मतभेदहेतुः । yathoktaæ"tatra सन्ततिभेदश्च' इत्यादि । अतो युक्तो ऽतिदेश इति । अतिदेशप्रकारस्तु स्पष्ट एव । *12,213* अनुमानान्तरमपि तन्निरासार्थमाह- काल इति ॥ %% *12,213f.* न्यायसुधा: मोक्षकालो ऽद्वितीयज्ञानवान्न भवतीत्यर्थः । प्रतिपन्नवद्वर्तमानकालवत् । रोधाद्विरोधात् । तादृक् मोक्षरूपं यस्यात्मनो ऽसौ तादृङ्मोक्षरूपस्तस्य भावस्तत्ता । ज्ञानातिरिक्तस्य कल्पितत्वाद्वर्तमानकालो ऽपि केवलज्ञानीति चेन्न । मुक्तिसंसारयोरविशेषापत्तेः । यस्तु विशेषो ऽङ्गीक्रियते तदभाव एवानेन साध्यते । *12,214* ज्ञानव्यतिरिक्तं किमपि नास्तीति मते कालो ऽपि नास्त्येव । अतः किमाश्रयानुमानप्रवृत्तिरित्यत आह- यदीति ॥ %% न्यायसुधा: आह विज्ञानवादी । तदा कदा कालो नेति प्रश्ने परेण कृते सति किमुतरमसौ वक्ष्यति । निरधिकरणस्याभावस्य निरूपयितुमशक्यत्वात्कालो नेत्येतदपि दुर्निरूपमापद्येतेत्यर्थः । मोक्षावस्थायां कालो नेत्युत्तरं वक्ष्यामीत्याशङ्क्याह- यदेति ॥ %<... यदावस्थां वदेत् सा पक्षतां व्रजेत् ॥ MAnuv_4,2.62c //>% *12,215* न्यायसुधा: वदेत्कालाभावाधिकरणत्वेनेति शेषः । तर्हि सा मोक्षावस्था पूर्वानुमाने पक्षतां व्रजेत् । पक्षशब्देन तदेकदेशो धर्मी लक्ष्यते । मोक्षावस्था न केवलज्ञानवतीति प्रतिज्ञास्यत इत्यर्थः । एवं तर्हि कालत्वादिति हेतुः स्वरूपासिद्धः स्यादित्यत आह- अवस्थात्वादिति ॥ %% न्यायसुधा: यदावस्था पक्षीक्रियते तदावस्थात्वादित्येव हि हेतुरुच्यते न कालत्वादित्यतो नोक्तदोषः । एवं संसारावस्थैव दृष्टान्तीक्रियत इति न दृष्टान्तदोषो ऽपीति वाच्यम् । प्रथमोक्तपक्षहेतुदृष्टान्तानां त्यागे प्रतिज्ञाहानिः स्यादिति चेत् । मैवम् । कालाभावस्यावस्थामधिकरणं वदता न किञ्चिदात्महितमाचरितम् । अनुमानान्तरविरोधस्यापरिहार्यत्वात् । नहि प्रतिवादिनिग्रहमात्रेण विरुद्धं तत्त्वं व्यवतिष्ठते । मा हि भूत्कस्मिंश्चिदनुमाने सद्दूषणद्वयेन दूषिते ऽधिकत्वेन च प्रतिवादिनि निगृहीते तस्य सदनुमानत्वमिति प्रदर्शनार्थमेवानुमानान्तरमुपन्यस्तम् । वस्तुतस्तु कालाभावमेव निराकुर्म इत्याशयवानाह- सापीति ॥ %<... सापि कदेति च । पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ॥ MAnuv_4,2.63b-d //>% *12,216* न्यायसुधा: मोक्षावस्थां कालाभावस्याधिकरणत्वेन वदता सा मोक्षावस्थात्रप कदेति केनचित्पृष्टे भावनापरिपाकोत्तरकाल इत्यवस्थाधिकरणत्वेन काल एव वक्तव्यः । नह्येवं कदापि न प्रष्टव्यमिति नियामकमस्ति । ततः कालस्य सर्वथापरिहार्यत्वादकालत्वं कालाभावो न भवेत् । तथाच तदाश्रयेण प्रथमानुमानमपि प्रवर्त्स्यतीति । *12,217* ननु कालाभावादाश्रयासिद्धिमाद्यानुमानम् । यदत्रोक्तं कदेति तदसत् । प्रतियोग्यधिकरणमेव ह्यभावस्याधिकरणम् । नच कालस्य कालो ऽधिकरणम् । येन तदभावः कालाधिकरणः स्यात् । अतः कदेति प्रश्न एवानुपपन्नः । किमुत्तरेणेति चेत् । एवं तर्हि कालविशेषमधिकरणत्वेनानुपादाय कालं निषेधता सामान्यनिषेध एव कृतः स्यात् । ततः किमित्यत आह- नेति ॥ %% न्यायसुधा: कालो नेति सामान्यतो निषेधे क्रियमाणे हि कालस्य स्वरूपमेव निषिद्धं स्यात् । तथा च कालं गच्छति विषयीकरोतीति कालगा प्रमा साक्षी (निरु)विरुणद्धि । स हि पूर्वोत्तरकोटिरहिततया कालसद्भावं गृह्णातीति । न केवलमयं साक्षिविरोधो विज्ञानवादिनः किं नाम पूर्वाभ्यां सह त्रयाणां चेत्याह- समश्चेति ॥ %<... वक्तव्यो नाकालत्वं ततो भवेत् ॥ MAnuv_4,2.64cd //>% न्यायसुधा: उक्ताः प्रत्युक्ताः । *12,218f.* ननु कथं शून्यवादिमायावादिनोरयं साक्षिविरोधः । ताभ्यां कालाभावस्यानभ्युपगतत्वात् । यथा हि लोके ऽनेकेषु मायामयान् गजतुरगादीन्पश्यत्सु यस्य कारणविशेषेण मायापगच्छति स एव तान्न पश्यति अन्ये तु पश्यन्त्येव । तथा द्वैतदर्शनकारणमज्ञानं यस्यापगतं स एव तन्न पश्यति । अन्येषां तु कालादिप्रपञ्चदर्शनमनुवतर्त एवेति खलु ताभ्यामभ्युपेतमित्यत आह- एकेति ॥ *12,219* %% न्यायसुधा: सत्यमेवं बहुजीववादिनः शून्यवादिनो मायावादिनश्च मतम् । नच तयोरस्माभिः साक्षिविरोधो ऽभिहितः । किं तर्ह्येकमुक्तिरेव सर्वमुक्तिः एकस्मिन्मुक्ते न किञ्चिदवशिष्यत इत्येकजीववादपक्षे तु मुक्तौ कालाभावाभ्युपगमादियं प्रमा साक्षिरूपा कुपिता विरोधिनी भवत्येव । शून्यवादिमायावादिनौ प्रति साक्षिविरोधाभिधानमसङ्गतम् । कालाभावाभ्युपगमे ऽपीदानीं तस्याप्रस्तुतत्वादित्यत आह- कालमिति ॥ %<... कालमादाय द्वैतमेवोपपादयेत् ॥ MAnuv_4,2.65cd //>% न्यायसुधा: इयं प्रमेति वर्तते । आधाय उपपाद्य । अयमभिसन्धिः । अद्वितीयस्य शून्यस्य ब्रह्मणो वात्तस्थानं मुक्तिरिति तावदेकजीववादिभ्यां ताभ्यामभिधीयते । तत्र वयं ब्रूमः । कालसद्भावान्नाद्वैतत्वमुपपद्यत इति । तत्र परः कालो ऽपि नास्तीति वदति तदा साक्षिविरोधो ऽभिधीयत इत्येतां सङ्गतिमाश्रित्यातिदेशः कृतो न त्वाश्रयासिद्धिप्रसङ्गेनेति । *12,220* वादित्रयसाधारणमनुमानान्तरमाह- विमत इति ॥ %% न्यायसुधा: कालः प्रपञ्चवानित्युक्ते सिद्धसाधनता स्यात् । अतो विमत इत्युक्तम् । मोक्षकाल इत्यर्थः । तस्य स्पष्टीकरणाय काल इत्युक्तम् । कालाभावस्यानुपदमेव निरस्तत्वान्नाश्रयासिद्धिः । प्रपञ्चो वियदादिः प्रतिपन्नो वर्तमानकालः । पूर्वोक्तमेवेदं कुतः पुनरुच्यत इत्याशङ्कानिरासायोक्तमन्यानुमा चेति । यद्यपि द्वयोर्धर्म्यादिकं प्रयोजनं च समानम् । तथापि पूर्वमद्वैतनिषेधमुखेन प्रवृत्तम् । इदं तु प्रपञ्चविधिमुखेनेति भेदः । जीवस्य मुक्तस्य । *12,221* उक्तातिदेशेनाद्वैतमतान्तराणि दूषयति- कालेति ॥ %% न्यायसुधा: यद्यदनुविद्धं प्रतीयते तत्तत्रारोपितम् । यथेदमाकारे रजतम् । कालानुविद्धं च समस्तं प्रतिभाति । तस्मात्तत्रैवारोपितम् । स एव तु परमार्थः । अतस्तन्मात्रावस्थानं मुक्तिरिति कालैकत्ववादिनः । एवमेव शब्दैकत्ववादिनो वैयाकरणाः प्राहुः । yathÃ"na सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते' इति । शैवैकदेशिनः स्वागममाश्रित्येश्वरैकत्वमाहुः । कथं निराकृतानीत्यत आह- तेषां चेति ॥ %<... तेषां च समत्वात् पक्षदोषयोः ॥ MAnuv_4,2.67cd //>% *12,221f.* न्यायसुधा: तेषां शून्यवादिप्रभृतीनां एतेषां च पक्षस्तावत्समान एव । शून्यादिशब्दभेदस्याप्रयोजकत्वात् । प्रतिपन्नस्वरूपजीवविनाशादेः सर्वैरभ्युपगतत्वात् । अतः परमेष्यनाशेनापुरुषार्थत्वमित्यादिदोषो ऽपि समान एवेति । अनुमानं तु प्रत्यक्षविरोधादिना दुष्यमेव । तथाऽगमो ऽपीति स्फुटत्वान्नोक्तम् । *12,223* vaibhëikasautrÃntikÃbhimataæ मोक्षं निरूपयति- ज्ञानमिति ॥ %% न्यायसुधा: एवशब्देन विषयसम्बन्धं व्यावर्तयति । इष्यते मुक्तौ । अयमर्थः । ज्ञानमेवात्मा । तच्च ज्ञानं स्वभावेनैव भङ्गुरम् । अत एव क्षणिकम् । तत्सन्तानस्तु नित्यः । तस्यानादिवासनावशाद्यो विषयोपरक्तस्योत्पादः स संसारः भावनाप्रकर्षवशेन वसानायामुत्सन्नायां यो विषयोपप्लवं विना शुद्धस्यैवादयः स मोक्षः इत्युभयसमानम् । सौत्रान्तिकास्तु संसारे साकारत्वं मुक्तौ निराकारत्वं च विशेषमाहुरिति । *12,224* निराकरोति- तत्रापीति ॥ %<... तत्राप्युक्तानुमा रिपुः ॥ MAnuv_4,2.68d //>% न्यायसुधा: विमतः कालो न निर्विषयैतज्ज्ञानसन्ततिमान् कालत्वादिदानीन्तकालवदित्यादिरुक्ता उक्तसरूपा अनुमा रिपुर्विरोधिनीत्यथर्ः । *12,225* अनुमानान्तरमाह- मोक्ष इति ॥ %% न्यायसुधा: शुद्धविज्ञानसन्तानी(ति) निर्विषयचित्सन्तानसम्बन्धी । कालगत्वतः कालसम्बन्धित्वात् । प्रतिपन्नः संसारः । तदुत्तरं तत्पक्षस्य दूषणम् । अप्रामाणिकश्चायं मोक्षः । पूर्ववत्प्रत्यक्षागमयोरभावात्केवलानुमानानि वाच्यानि । तत्राह- अनुमानानीति ॥ %% न्यायसुधा: उक्तभङ्गयैव प्रतिसाधनसम्बन्धेन । श्रुतिविरुद्धत्वेन कालात्ययापदिष्यानि चेति भावेनाह- श्रुतयश्चेति ॥ %<... श्रुतयश्चास्मदुक्तिगाः ॥ MAnuv_4,2.70d //>% न्यायसुधा: उच्यत इत्युक्तिः अस्मदुक्तिं गच्छन्ति प्रतिपादयन्तीत्यस्मदुक्तिगाः । अस्मदभिमतमेव मोक्षस्वरूपं प्रतिपादयन्तीत्यर्थः । श्रुतिप्रामाण्यं तु प्रागेव समर्थितमिति । *12,226* साङ्खयाद्यभिमतं मोक्षमनुवदति- साङ्खयेति ॥ %% न्यायसुधा: आद्यग्रहणेन वैशेषिका उच्यन्ते । यथा पूर्वे 'nupapannabhëiïastathaite ऽपीति ज्ञापनार्थश्चशब्दः । कुत एवं प्राहुरित्यत आह- इच्छेति ॥ %% न्यायसुधा: तत्र मुक्ताविच्छाद्वेषप्रयत्नादेरपि लयमाहुः । सुप्तिप्रलयवैलक्षण्यं दर्शयितुं सर्वात्मनेत्युक्तम् । निवृत्तजातीयस्य तस्मिन्नेवात्मनि पुनरनुत्पादः सर्वात्मना लयः । आदिपदेन बुद्धिदुःखधर्माधर्माणां शरीरेन्द्रियाणां च ग्रहणम् । *12,229* ततश्चायमाशयः । न तावन्मुक्तस्य सुखमनादीत्युपपद्यते । संसारे ऽपि तत्प्रतिभासप्रसङ्गात् प्रतिभासत एवेति चेन्न । प्रतिभासमानस्यानादितायां साधनोपादानवैयर्थ्यापत्तेः । अव्यक्तत्वात्संसारे न प्रतिभासते व्यक्तत्वात्तु मुक्तौ प्रतिभासत इति चेन्न । अव्यक्तिर्हि प्रतिभासाभावो व्यक्तिश्च प्रतिभासः । ततश्चाप्रतिभासान्न प्रतिभासते प्रतिभासनाच्च प्रतिभासत इत्युक्तं स्यात् । किञ्च प्रतीतिकारणान्तःकरणसद्भावे संसारे न प्रतीयते । मुक्तौ तु तदपगमे प्रतीयत इति subhëitam । आवृतत्वान्न प्रतीयत इति चेन्न । मूर्तत्वाभावेनावरणानुपपत्तेः । तदनिरूपणाच्च । सुखमिव तत्प्रतीतिरप्यनादिश्चेत्किमावरणकृत्यम् । विषयविषयिभावः प्रतिबध्यत इति चेन्न । निर्विषयायाः प्रतीतेरनुपपत्तेः । सुखतत्प्रतीत्योरनादितायां प्रमितायामेव चैषा कल्पना युक्ता । नच तत्र प्रमाणं पश्यामः । ततः सुखस्य तत्प्रतीतेश्च मुक्तावुत्पत्तिरेव वक्तव्या । सापि न सम्भवति । कारणाभावात् । शरीरे सति तदाश्रयेन्द्रियसद्भावः, तैरर्थालोचनं, ततः पूर्वानुभूतसारूप्येणेष्यानिष्यसाधनत्वानुमानं, तस्मादिच्छाद्वेषौ, ताभ्यां प्रयत्नः, ततश्चेष्यसाधनोपादानं, अनिष्यसाधनहानं च, ततः सुखोत्पादः, तदनन्तरं तत्प्रतीतिरित्येव दृष्टकारणक्रमः । अदृष्टं च सर्वत्र विजयते । न चैष कारणप्रवाहो मुक्तावस्ति । तत्सद्भावे दुःखस्यापि प्रसङ्गेन मुक्तत्वव्याघातात् । तस्मात्सुखरहित एव मोक्षः । *12,232* कथमयं पुरुषार्थ इति चेत् शरीरं षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः सुखं दुःखं चेत्येकविंशतिभेददुःखात्यन्तनिवृत्तित्वादिति ब्रूमः । दुःखनिवृत्तिः पुरुषार्थ एव न भवति । तदीयपुरुषार्थत्वस्य सोपाधिकत्वात् । सुखं दुःखाभावे सत्येव भवतीति सुखार्थं दुःखाभावो मृग्यते न तु स एव पुरुषस्य समीहित इति चेत् (न) / विपर्ययस्यापि सद्भावात् । भोजनादिसुखे सत्येव बुभुक्षादिदुःखं निवर्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते न पुनस्तदेव पुरुषस्य समीहितमिति कल्प्यते । क्वचिद्दुःखनिवृत्त्यभावे ऽपि सुखस्येष्यमाणत्वादिति चेन्न । दुःखनिवृत्तिरपि क्वचित्सुखाभावे ऽपीष्यमाणत्वात् । दुःखनिवृत्तौ सत्यां सुखमेव भविष्यतीत्यभिसन्धिस्तावदस्तीति चेत् । सुखावस्थायां नियतो दुःखविरहो भवतीत्यभिसन्धेस्तत्रापि सद्भावात् । तस्माद्यद्यपि दुःखाभावे सुखं सुखे च दुःखाभावो नियतः । तथापि परस्परं निरपेक्षमेव पुरुषार्थत्वमनयोः । इच्छाया असङ्कीणर्विषयत्वादिति । *12,236f.* भवति दुःखहानिः पुरुषार्थः किं त्वनुभूयमानतया । नहि विषादिजन्यमोहावस्थायां दुःखनिवृत्तिरिति तत्र प्रेक्षावन्तः प्रवर्तन्ते । तस्मान्मोक्षे दुःखहानेरननुभूयमानत्वान्न पुरुषार्थत्वमिति चेन्न । पुत्रादिवियोगजन्यदुःखहानिमिच्छतां केषाञ्चिद्विषशस्त्रोद्बन्धनादावपि प्रवृत्तिदर्शनात् । प्रेक्षावन्तो नैवं कुर्वन्तीति चेन्न । पुरुषार्थत्वाविरोधात् । नहि परदारेषु शास्त्रनिषेधाङ्कुशवारितः प्रेक्षावन्तो नाभिवर्तन्त इति न तत्र कामः पुरुषार्थः । अपि त्वल्पीयः सुखं महीयाननर्थ इति निवृत्तिः । तथा विषादावपि प्रवृत्तस्य शास्त्रे गर्हितत्वादल्पीयाननर्थो निवर्तते महीयान्प्रवर्तत इति न ते प्रवर्तन्ते । इयमेव हि प्रेक्षा यत्पुरुषार्थे ऽपि शास्त्रलोकविरोधपरामर्शः । स्वरूपेणेष्यमाणतामात्रनिबन्धनत्वात्पुरुषार्थतायाः । अत एव यत्र लोकशास्त्राविरोधस्तत्र vyÃdhyÃdiparipŬitÃ÷ प्रयगवारिपातानशनादिनापि देहं त्यजन्तः प्रेक्षावन्तो ऽपि दृश्यन्ते । *12,237* न क्वचिद्दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तन्ते । अपि तु दुःखं हास्यामीति । अपि च दुःखनिवृत्तेरनुभूयमानतामात्रं विवक्षितं, दुःखनिवृत्तिसत्तापि वा । आद्येश्चेत्तुष्यतु दुर्जनः चरमे जन्मन्यनुभूयत एव । समाधिभावा(वधिव)दात्यन्तिकी दुःखनिवृत्तिरप्यनागतावर्तमानाप्यचिरमनुभूयत एव । द्वितीये तु प्रसक्तकण्टकादिहेतुकदुःखनिवृत्तेरपुरुषार्थत्वप्रसङ्गः । सर्वदाननुभूयमानत्वात् । तथात्वे वा विषयान्तरसञ्चाराभावप्रसङ्गः । निवृत्तेः सर्वदा तादवस्थ्यात् । तस्मात्सुखरहितो मोक्षः पुरुषार्थ इति । *12,264* निराकरोति- नैतदिति ॥ %<... नैतदप्यत्र शोभनं ... ॥ MAnuv_4,2.72ab //>% न्यायसुधा: अत्र मुक्तौ । एतत् सुखराहित्यमतमपि न शोभनम् । कुत इत्यत आह- श्रूयत इति ॥ %<... श्रुतयो यतः । महानन्दं च भोगं च नियमेन वदन्ति हि ॥ MAnuv_4,2.72b-d //>% न्यायसुधा: अत्रेति वर्तते । भोगम् तदनुभवम् । नियमेन अविगानेन । इति श्रुतीनां प्रसिद्धतामाचष्टे । ताश्चोदाहरिष्यन्ते । *12,265* nanu"aÓarÅraæ वाव सन्तं न प्रियाप्रिये स्पृशते' इति मुक्तस्य दुःखवत्सुखस्यापि हानिः श्रूयते । tathÃ"na प्रेत्य संज्ञास्ति' इति ज्ञानाभावाच्च । तत्कथमेतदित्यतः सुखास्पृष्टिश्रुतिं तावद्वयाचष्टे- प्राकृतेति ॥ %% न्यायसुधा: अस्यां श्रुतौ प्राकृतं यदन्तःकरणपरिणतिरूपं प्रियं तद्धानिरेव प्रियास्पृष्टिरितिशब्देन प्रतिपाद्यते । नतु सर्वथा सुखाभावः । *12,266* एवं तर्ह्यप्रियास्पृष्टिरप्येवं विभागेन व्याख्यातव्या । विशेषाभावात् । तथाच मोक्षे दुःखसद्भाव(प्राप्तिरि)प्रसक्तिरित्यत आह- अप्रियमिति ॥ %% न्यायसुधा: यस्मात्सकलमप्यप्रियं (दुःखं) प्रतिकूलं मुमुक्षोरनपेक्षितम् । तत्तस्मादप्रियमत्राविशेषेण शब्दितम् । एतदुक्तं भवति । सर्वात्मनानिष्यनिवृत्तिर्मोक्ष इति तावदविवादं सर्ववादिनाम् । दुःखं तु यादृशतादृशमप्यनिष्यमेव । अतो न तद्विभागेन व्याख्यातुं युक्तमिति । यद्वा । येन न्यायेन प्रिये विभागः क्रियते तदविशेषश्चेदप्रिये स्यात्तदा तदपि विभागेन व्याख्यातव्यं भवेत् । नचैवम् । सामस्त्येन प्रियहानिरनिष्या । अनिष्यप्राप्तौ च मोक्षस्यापुरुषाथर्त्वं स्यादित्यतो हि प्रिये विभागः कल्प्यते । तथाच वक्ष्यामः । नच सामस्त्येन दुःखहानिरनिष्या । सर्वस्यापि दुःखस्यानिष्टत्वेन तद्धानेरिष्टत्वात् । तर्हि सर्वस्यापि सुखस्येष्टत्वात् प्राकृतसुखहानिरपि नाङ्गीकरणीयेति चेन्न । तस्य दुःखानुषक्तत्वेन विषसम्पृक्तमधुवदनिष्यपक्षनिक्षेपादिति भावः । *12,267* इतश्च नाप्रियं प्राकृतत्वेन विशेषणीयमित्याह- नास्तीति । %% न्यायसुधा: अप्राकृते दुःखे सति तद्वयावृत्तये प्राकृतमिति विशेषणीयं स्यात् । सतो मुक्तियोग्यस्य । जीवस्याप्राकृतं दुःखं नास्ति प्रमाणाभावात् । अतो व्यर्थं विशेषणमिति । कुत्रचित् श्रुतौ स्मृतौ चोक्तमिति शेषः । *12,268* एवं तर्ह्यप्राकृतस्य सुखस्याप्यप्रमितत्वात्तत्रापि विशेषणप्रक्षेपेण व्याख्यानमयुक्तमित्यत आह- प्रियमिति ॥ %% न्यायसुधा: "बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः' इति श्रुतिवाक्यादस्य सतो जीवस्य प्रियं स्वरूपमेवेत्यवगम्यते । स्वरूपं चाप्रकृतम् । अतस्तद्वयवच्छेदाय विशेषप्रक्षेपेण व्याख्यानं युज्यते । (एतेन) अनेन सुखस्योत्पत्तिमत्त्वे यो दोषो ऽभिहितः सो ऽनङ्गीकारपरास्तो वेदितव्यः । स्वरूपत्वेनानादित्वस्योक्तत्वात् । यदत्रोक्तं तदप्यसत् । आवृताः सन्तो व्यज्यन्त इति श्रुतत्वात् । आवरणं च मायाविद्यादिसमाख्याता प्रकृतिरेव । नच विशदश्रुतिसिद्धे ऽर्थे काचिदनुपपत्तिः । ज्ञानस्य स्वरूपत्वेनानादित्वे ऽप्यविद्यया विषयविषयिभावः प्रतिबध्यते । नचोक्तदोषः । आत्मस्वरूपादौ तस्याप्रतिबद्धत्वात् । *12,269* उक्तमर्थं संक्षिप्याह- हेयत्वादिति ॥ %% न्यायसुधा: अप्रियस्य दुःखस्य हेयत्वादेवेत्येवशब्देन सर्वथेति सूचयति । "अशरीरं वाव सन्तम्' इत्यस्यां श्रुतौ प्रोक्ते मोक्षे समस्तप्रियाभावो न व्याख्यातुं युज्यते । कुतः प्रियहानेरनिष्टत्वतः । किन्तु प्राकृतत्वविशेषणप्रक्षेपेणेति तुशब्दः । अप्रियहानं त्वविशेषेण व्याख्येयमित्युपस्कर्तव्यम् । तत्र हेतुरप्रियस्य सर्वथा हेयत्वादिति । उपलक्षणं चैतत् । सतो जीवस्याप्राकृतदुःखाभावाच्चेत्यपि द्रष्टव्यम् । *12,270* ननु सज्जीवस्याप्यप्रियं स्वरूपभूतमप्राकृतमस्ति । तत्कथमेतदित्यत आह- अप्रियस्येति ॥ %% न्यायसुधा: असुराश्च न मोक्षयोग्या इति भावः । तां श्रुतिमर्थतः पठति- असुरा इति ॥ %% न्यायसुधा: anena"nityÃnando नित्यज्ञानो नित्यबलः परमात्मा । नैवमसुरा एवमनेवं च मनुष्या इति श्रुतिमुपादत्ते । नित्यत्वोक्त्या स्वरूपत्वं सिद्धम् । वृत्तीनामनित्यत्वात् । परमात्मा परमेश्वरः । सज्जीव इति वा । नैवमिति । एतद्विरुद्धस्वभावा इत्यर्थः । एवमनेवं चेति । उभयस्वभावः' इत्यर्थः । असुरा नैवं, अखिलमानुषा एवं च नैवं चेति योजना । इति श्रुतमिति सम्बन्धः । *12,271* अप्रियहानावपि सङ्कोचः क्रियतामित्यतिप्रसङ्गं निवारयतैव सामान्यतः श्रुता प्रियास्पृष्टिः कुतो विशेषे ऽवस्थाप्यत इत्याशङ्कापि परिहृता । नियामकस्य सूचितत्वात् । तदेव नियामकं विस्पष्टमाचष्टे- आत्मेति ॥ %<... आत्मप्रियहानाय को यतेत च बुद्धिमान् ॥ MAnuv_4,2.76ef //>% न्यायसुधा: आत्मा च तत्प्रियं चेति आत्मप्रियम् । आत्मनः प्रियमिति वा । तदिच्छति चेति चशब्दः । *12,272* यदि प्रियास्पृष्टिरविशिष्या स्यात्तदा न कश्चित्प्रेक्षावान्मोक्षमिच्छेत् । नापि तदर्थं प्रयतेत । यद्यपि द्वेषवशात्परकीयसुखहानादाविच्छादिकं सम्भवति । तथापि न कश्चिद् बुद्धिमानात्मनः सुखहानमिच्छति । तदर्थं प्रयतते वा । वृत्तिरूपसुखस्यानिष्यभूयिष्ठत्वात्तत्त्या(गेच्छा)गायेच्छादिकं युज्यते । स्वरूपसुखं तु निष्कण्टकं कस्मात्त्याज्यम् । नच तन्नास्ति, श्रुतिसिद्धत्वात् । कारणैक्यनिमित्तो हि सुखस्य दुःखानुषङ्गः । नचात्मसुखस्य कारणमस्ति । अशक्यं चात्मसुखहानम् । नचाशक्यविषयेच्छाप्रयत्नौ बुद्धिमतः सम्भवतः । आत्महानं खलु विनाशलक्षणमनुत्पादलक्षणं च न सम्भवति, नित्यत्वात् । नापि वियोगलक्षणं, परेषां मते विभुत्वात् । अस्माकं स्वात्मनि क्रियाविरोधात् । नाप्यज्ञानलक्षणं स्वप्रकाशत्वात् । तदेवं बाधकसद्भावात्प्रियास्पृष्टिर्विशेषनिष्ठैव व्याख्येया । tathÃca"aÓarÅraæ वाव सन्तम्' इति श्रुत्युक्तोपपत्तिः श्लिष्यत इति । *12,275* एवं सुखास्पृष्टिश्रुतिं व्याख्याय ज्ञानाभावश्रुतिं च व्याख्याति- संज्ञेति ॥ %% न्यायसुधा: श्रुतिर्वक्तीति वक्ष्यमाणमत्रापि सम्बद्धयते । "न प्रेत्य संज्ञास्ति' इत्यपि श्रुतिरस्य मुक्तस्यामुक्तज्ञेयता नास्तीत्येव वक्ति । नतु मुक्तो न जानातीति । एको हिशब्द एवार्थः । द्वितीयस्तु स्वोक्तार्थस्य शब्दशक्त्यनतिक्रमं सूचयति । तथाहि । प्रेत्य मरणानन्तरं संज्ञां ज्ञानं नास्तीति तावच्छ्रौतो ऽथर्ः । तत्र प्रकरणवशात्प्रेत्येत्येतन्मरणविशेषमोक्षानन्तरमिति व्याख्येयम् । ज्ञानं तु मुक्तसम्बन्धि प्रतिषिध्यमानं तत्कर्तृकमेवेति कल्पने न नियामकं पश्यामः । अतस्तत्कमर्कस्यैव ज्ञानस्यायं प्रतिषेधो विज्ञायते । सर्वथाज्ञे(यतायां वा) यानां चासत्त्वं प्रसज्यत इत्यमुक्तज्ञेयतानिषेध इति कल्प्यते । अमुक्तानामप्यस्मदादीनामपरोक्षज्ञानस्यायं प्रतिषेधः । नारदादिभिरापरोक्ष्येणास्मदादिभिश्च शास्त्रेण तज्ज्ञानात् । अत एव संशब्दप्रयोग इति । *12,276* ननु साधारणे वाक्ये मुक्तविषयस्य ज्ञानस्यायं प्रतिषेधो नतु तत्कर्तृकस्येति कुतः कल्प्यत इत्यत आह- धर्मेति ॥ %% न्यायसुधा: यतः kÃraïÃt"ayamÃtmÃnucchittidharma÷' इत्युत्तरश्रुतिरस्य मुक्तात्मनो धर्मानुच्छित्तिमेव वक्ति । न विद्यते उच्छित्तिर्येषां ते तथोक्ताः । अनुच्छित्तयो धर्मा यस्यासावनुच्छित्तिधर्मेति । तस्मादेवं व्याख्यात इति । *12,278* स्यादेतत् । अनुच्छित्तिधर्मेत्येतत्सङ्खयादिधर्माणामनुच्छित्तिं वक्तीत्यपि शक्यते वक्तुम् । यद्वा उच्छित्तेरभावो ऽनुच्छित्तिः सा धर्मो यस्यासावनुच्छित्तिधर्मेति । तत्कथमेतन्नियामकमित्याशङ्कानिरासायादित एव वाक्यं व्याचष्टे- आशङ्कयेति ॥ %<आशङ्कयास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् । भवानित्युक्तवत्या हि नाहं मोहं वदामि ते । इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ॥ MAnuv_4,2.78 //>% न्यायसुधा: "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति' विज्ञानमूर्तिरयमात्मानादिरपि चरमे जन्मन्येतेभ्यो भूतेभ्यः समुत्थाय भूतात्मकशरीरोत्पत्तिनिमित्तमेवोत्पन्नव्यवहारविषये भूत्वा पुनस्तानि भूतान्यन्वेव तन्नाशनिमित्तमेव नित्यो ऽपि विनश्यति । *12,279* विनष्टव्यवहार(गोचरो भ)विषयो भवति । अपव्रज्यत इति यावत् । ततः प्रेत्य मोक्षानन्तरमस्य मुक्तस्य संज्ञा ज्ञानं नास्तीत्यविशदं याज्ञवल्क्यवाक्यं श्रुत्वा अस्य मुक्तस्य ज्ञानहानिमाशङ्कयानेन वाक्येन मुक्तो न जानातीत्युच्यत इति मत्वा maitreyyÃ"atraiva मा भवान्मोहान्तमापिपत्' इति वाक्ये भवान्मां प्रति यदाह मुक्तो न जानातीति तन्मोहकमेवेत्यर्थमुक्तवत्या चोदित इति शेषः । याज्ञवल्क्यो न वा अरे ऽहं मोहं ब्रवीमीत्यनेन ज्ञानोपदेशाय प्रवृत्तो ऽहं परमप्रियायै ते मोहं न वदामीति प्रतिज्ञामुक्त्वा कथमित्याशङ्कायामविनाशी वा अरे ऽयमात्मेत्यात्मस्वरूपस्यानाशमूचिवान् । यद्वा आशङ्कयेति णिजन्ताल्लयप् । याज्ञवल्क्यः संमुग्धेन वचसास्यामैत्रेय्या ज्ञानहानिमाशङ्कयोचिवानिति योजना । तस्यास्तथा शङ्का जातेत्यत्र किं मानमित्यत्रोक्तं मोहमाह मां भवानित्युक्तवत्या हीति वचनलिङ्गेनाशङ्का(व)गम्यत इत्यर्थः । अयमर्थः स्पष्ट एव श्रुताविति द्वितीयो हिशब्दः । *12,280* ज्ञानविनाशवचनं मोहकमित्याक्षेपे स्वरूपानाशो ऽसङ्गतः कथमुक्त इत्यत आह- ज्ञानस्वरूपस्येति ॥ %% न्यायसुधा: यत् यस्माज्ज्ञानरूपस्तावदात्मा तस्य च विज्ञाननाशो नाम तन्नाश एव । नचात्मनाशो ऽस्ति । तथा सति मुक्तेरपुरुषार्थत्वप्रसङ्गात् । अतो न ज्ञाननाशो ऽस्ति । अत एव न मद्वचनं तदर्थम्, किं त्वमुक्तानां मुक्तविषये संज्ञा नास्ति, मुक्तानामेव वा वृत्तिरूपा संज्ञा नास्तीत्यादिरेव मद्वचनार्थ इत्यभिप्रायवान्स्वरूपानाशमूचिवानिति सम्बन्धः । *12,281* अस्त्वेवं सङ्गतिस्तथापि ज्ञानं न नश्यतीति साक्षादनुक्त्वैवं वचनं किमर्थमित्यत आह- शून्येति ॥ %<... शून्यमतोच्छित्त्यै ... ॥ MAnuv_4,2.79c //>% न्यायसुधा: न केवलमत्र प्रमेयनिरूपणमात्रार्थं प्रवृत्तो याज्ञवल्क्यः किन्तु परी(क्षायां)क्षया । अत एव न प्रेत्य ज्ञायत इति विशदमनुक्त्वा शङ्कोत्पादनाय न प्रेत्य संज्ञास्तीति साधारणं वाक्यमाह । परीक्षा च स्वानभिमतनिरासरूपा । अत एवमुत्तरे दत्ते शून्यमतस्यात्मनाशलक्षणस्य निरसो ऽपि कृतो भवतीति तदर्थं स्वरूपानाशमूचिवान् । यदर्थमादितो वाक्यं व्याख्यातं तदिदानीमनुच्छित्तिधर्मेत्येतद्वयाचष्टे- पुनरिति ॥ %<... पुनरानन्दपूर्वकान् । धर्मानाहाप्यनुच्छिन्नांस् ... ॥ MAnuv_4,2.79de //>% *12,281f.* न्यायसुधा: स्वरूपानाशमुक्त्वा पुनरपि मुक्तस्यानन्दपूवर्कान्धर्माननुच्छिन्नानाह याज्ञवल्क्यः । स्वरूपानाशोक्त्यैव धर्मानुच्छित्तिसिद्धौ पुनरुक्तिरियमित्यत उक्तमानन्दपूर्वकानिति । वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकानिति । वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकाणाम् । अतः स्वरूपानाशोक्त्या विज्ञानाविनाश एव सुज्ञानो नानन्दाद्यविनाशः । अतस्ते ऽपि विज्ञानवत् आत्मस्वरूपभूता एव नोच्छिद्यन्ते इत्यर्थप्रतिपत्त्यर्थमिदं वाक्यमिति । *12,282* तात्पर्यान्तरं सूचयति- तार्किकैरिति । %<... तार्किकैर्विनिवारितान् ॥ MAnuv_4,2.79f //>% न्यायसुधा: उक्तमेतत्परीक्षायां प्रवृत्तो याज्ञवल्क्य इति । अतः स्वरूपाविनाशमङ्गीकृत्य ये तार्किका बुद्धिसुखादीन्धर्मान्मुक्तस्य विनिवारयन्ति ते ऽप्यसमीचीनवादिन इति ज्ञापनायेदं वाक्यमिति न पौनरुक्त्यदोषः । ननु स्वरूपाविनाशोक्त्या धर्माविनाशो ऽपि सिद्ध एव । सत्यम् । स्वमतरीत्या तत् । तार्किकास्तु न ज्ञानसुखादीनामात्मस्वरूपत्वं मन्यन्ते । अतः किमिदानीं मोक्षप्रसङ्गे तेषामात्मस्वरूपत्वोपपादनेन । आत्मस्वरूपप्रक्रियायां तदपि वक्तव्यमित्याशयेनानुच्छित्तिरेवोक्तेति । इदमत्राकूतम् । अनुच्छित्तिधर्मेति यदि सङ्खयादिधर्माणामनुच्छित्तिरुक्ता स्यात् तदा असङ्गतमिदं वाक्यमापद्येत । ज्ञानविनाशवचनं मोह इत्याक्षेपे सङ्खयाद्यविनाशकथनस्य सङ्गत्यदर्शनात् । यदि च स्वरूपाविनाशो ऽनेनोक्त इति स्यात्तदा तस्य पूर्ववाक्येनैवोक्तत्वात् पुनरुक्तिदोषः स्यात् । अस्मत्पक्षे त्वस्ति सर्वेषां वाक्यानामुक्तरीत्या साफल्यम् । तस्माज्ज्ञानानन्दादिगुणानामेवानुच्छित्तिमाहेदं वाक्यमिति गम्यते । तद्बलाच्च न प्रेत्य संज्ञास्तीत्येतदपि उक्तार्थमेवेति । *12,283* इतश्चैतदुक्ताथर्मेवेत्याह- मात्रेति ॥ %% न्यायसुधा: यथा धर्मानुच्छित्तिमाह तथा मीयन्त इति मात्रा रूपादयो विषयास्तेषां saæsargamupabhogalak«aïamapyasyÃha"mÃtrÃsaæsargastvasya भवति' इति वाक्येन । ततो न ज्ञानविलोपो व्याख्यातुं शक्यते । नेदं वाक्यं श्रुतावुपलभ्यत इत्यत उक्तम्- माध्यन्दिनश्रुतिरिति ॥ %<... माध्यन्दिनश्रुतिः ॥ MAnuv_4,2.79h //>% न्यायसुधा: मैत्रेयीयाज्ञवल्क्यसंवादरूपमिदं प्रकरणं काण्वमाध्यन्दिनश्रुत्योः समानम् । इदं तु वाक्यं यद्यपि काण्वश्रुतौ नास्ति तथापि माध्यन्दिनश्रुतावस्त्येवेति । *12,284* इतो ऽपि संज्ञा नास्तीति वाक्यमुक्तार्थमेवेत्याह- आचिक्षेपेति ॥ %<आचिक्षेप मतं तच्च यस्मिन् न विषयादनम् ॥ MAnuv_4,2.80ab //>% न्यायसुधा: श्रुतिरिति वक्ष्यति । यत्र hi"dvaitamiva भवति' इत्यादिरुत्तरा श्रुतिर्यस्मिन्मते मुक्तस्य न विषयादनं रूपादिविषयभोगो नास्तीत्यभ्युपगमस्तन्मतमाचिक्षेप निन्दितवतीति । ततश्च न तद्वाक्यं मुक्तस्य ज्ञानाभावं प्रतिपादयति । नहि ज्ञानरहितस्य घटकल्पस्य विषयसंसर्गो वा तदभावनिन्दा वोपपद्यते । कथमाचिक्षेपेति चेत् । उच्यते । यत्र यदि, द्वैतं भवति तत् तर्ह्येव, इतर इतरं पश्यतीत्यादिना व्याप्तिमभिधाय हिशब्देन तस्याः प्रमितत्वं चोक्त्वा यत्र यदि, तु , अस्यात्मनो ऽपेक्षितं सर्वमात्मैवाभूत् स्वव्यतिरिक्तं न स्यात् । तत् तर्हि केन साधनेन कम् अर्थं पश्येत । न केनापि किञ्चिदित्यनिष्यप्रसङ्गो ऽभिधीयते । *12,285* एवं तर्हि यदि मुक्तौ द्वैतं न स्यात्तदा रूपदर्शनादिकं न भवेदिति तर्कितं भवति । तथाच द्वैताभावमतमनयाक्षिप्तं, न विषयभोगाभावमतमित्यत आह- घ्राणादीति ॥ %% न्यायसुधा: घ्राणादिना गन्धादेर्भोगो घ्राणादिभोगः । केन कमिति करणस्य कर्मणश्चोक्तत्वात् । तुशब्दो विशेषार्थः । हृदाभिप्रायेण । पूर्वेणैव सम्बन्धः । सत्यमेतत् शून्यमतं तार्किकमतं च निराकृत्याद्वैतमनया श्रुत्या निराक्रियत इति । तच्च विषयभोगाभावप्रसञ्जनेन । प्रसञ्जनीयं च तद्भवति यदनिष्यम् । अतो ऽद्वैतमते घ्राणादिभोगाभावं प्रसञ्जयन्ती श्रुतिस्तस्यानिष्टत्वमभिप्रइतीति गम्यते । अनिष्यं च तदुच्यते यदप्रामाणिकं प्रमाणविरुद्धं च । अतो विषयभोगाभावनिन्दा श्रुत्यभिप्रायव्याप्ता भवत्येवेति । *12,286* भवेदेवमर्थापत्त्या विषयभोगाभावनिन्दावगमो यद्यत्राद्वैतमते विषयभोगाभावः प्रसञ्जनीयः स्यात् । न चैवम् । अपि तर्हि वस्तुस्थितिकथनमेतत् । तथाहि । अयमात्मा अविनाशी अत एवानुच्छित्तिस्तस्य धर्मः । मुक्तौ मात्राभिरसंसर्गस्तस्य भवति । कुतः । यत्र हि संसारे द्वैतमिव भवति तत्तत्रेतर इतरं पश्यतीत्यादि । यत्र तु मुक्तावस्य सर्वमात्मैवाभूत्स्वव्यतिरिक्तं किमपि नास्ति तत्र केन कं पश्येन्न केनापि न किमपीत्यद्वैतिनः । तत्राह- येनेति ॥ %% न्यायसुधा: येनेदमखिलं वेद तं च केन विजानीयात् विज्ञातारं च केन विजानीयादित्यनेन येनेदं सर्वं विजानाति तं च केन विजानीयात् विज्ञातारमरे केन विजानीयादिति वाक्यद्वयमुपादत्ते । विज्ञातारमित्येतत्स्वमेवेति व्याचष्टे । प्रथमवाक्यविषयं सूत्रस्य वक्ष्यति । इति वाक्यद्वयोक्तं विष्णुज्ञानराहित्यं स्वज्ञानराहित्यं च । एतदुक्तं भवति । अत्रान्ते येनेदमिति वाक्यद्वयं श्रूयते । तदर्थः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च तावदनिष्यो न वास्तवः । ततस्तत्प्रसङ्गकथनमेवेति ज्ञायते । तत्साहचर्यात्केन कं पश्येदित्यादिकमपि प्रसञ्जनमेव न वस्तुस्थितिकथनमिति ज्ञातव्यमिति । *12,287* नन्वीश्वरस्तावत्सर्वथाप्यविशेष एव । यतो वाच इत्यादिश्रुतेः । जीवात्मा च न स्वविज्ञानी । एकस्यां क्रियायामेकस्यैव कर्तृकर्मभावस्य विरुद्धत्वात् । अतः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च कथमनिष्य इत्यतः परमेश्वरस्य सवर्थाप्यविज्ञेयत्वं तावन्निराकरोति- नेति ॥ %% *12,287f.* न्यायसुधा: अत्राखिलज्ञापक इत्यनेन येनेदमिति वाक्यार्थमनूद्य विष्णुरिति तस्य विषयो दर्शितः । प्रागव्याख्यातत्वात् । विष्णुं विनैतद्वाक्याथर्स्यासम्भवात् । हिशब्दस्तावदर्थे । विष्णुर्नियमेन सर्वथाप्यज्ञेय इति तावन्न भवति । कुत इत्यत आह- तदिति ॥ *12,288* %% न्यायसुधा: सर्वे वेदा इत्यादेरिति शेषः । विष्णोः सर्वथाप्यज्ञेयत्वे ऽखिलवेदवैयर्थ्यप्रसङ्गाद्यतो वाच इत्यादिकमन्यथा व्याख्येयमिति भावः । एवं परमात्मनो ज्ञेयत्वमुपपाद्य जीवात्मनः स्वज्ञानमुपपादयति- प्रत्यक्षमिति ॥ %% *12,288f.* न्यायसुधा: क्रियाविशेषणमेतत् । आत्मविज्ञानं चाविरोधश्चेति द्वन्द्वः । अविरोधश्च प्रसङ्गादात्मा विज्ञान एव । तयोरनुभवः । स च प्रत्यक्षरूपः तस्मात् । अपिपदेन श्रुत्यादिग्रहणम् । स्वविज्ञानितायां जीवस्य कश्चन विरोधो नेयते । न काप्यनुपपत्तिः प्रतीयते । आत्मविज्ञानानुभवस्तावत् मामहं जानामीति साक्षिरूपः प्रसिद्ध एव । यथा घटमहं जानामीत्यत्र न काचिदनुपपत्तिः प्रतीयते । किं त्वनुपलम्भसनाथेन साक्षिणानुपपत्त्यभाव एव साक्षात्क्रियते । तथा तदविशिष्ये मामहं जानामीति ज्ञाने ऽपि । श्रुतयो 'pi"ahamityeva यो वेद्यः' इत्याद्याः । यदि चात्मा न स्वात्मानं जानीयात्तदा ममेदमिष्यसाधनमित्यादिज्ञानाभावात्तथाविधेच्छाप्रयत्नयोरप्यभावात्सर्वप्रवृत्तिनिवृत्तिविलोपप्रसङ्गः । स्वप्रकाशत्वं ज्ञानाश्रयतया प्रकाशमानत्वं च न स्वज्ञानातिरेकेणोपपद्यत इति । *12,290* छिदादिषु कर्तृकर्मणोर्भेददशर्नात्तदेकत्वाभ्युपगमो विरुद्ध इति यदुक्तं तन्निराकरोति- कर्तृकर्मेति ॥ %% न्यायसुधा: एकस्यां क्रियायां कर्तृकर्मत्वयोर्विरोधः कर्तृकर्मविरोधः । नित्यानुभवः उक्तसाक्ष्यनुभवः । पदम् आस्पदम् प्रकृत इति शेषः । अयमाशयः । उक्तमेतल्लिङ्गपादे । यत्कर्तृकर्मणोर्भेद इत्यौत्सर्गिको ऽयं न्यायः । अपवादे सत्यभेदो ऽपि भवतीति । अत्र च मामहं जानामीति साक्ष्यनुभवविरोधान्नायमस्य न्यायस्य विषयः । किन्तु यत्रादृष्टबाधनं प्रमाणविरोधाभावस्तत्रैवायं विरोधः प्रवर्तते । यथाङ्गुल्यग्रेणाङ्गुल्यग्रस्पर्शने । यथा वासिधारयासिधाराछेदन इति । *12,291* अस्त्वेवमीश्वरस्य ज्ञेयत्वं, जीवस्य च स्वज्ञानित्वम् । तथापि मुक्तौ तज्ज्ञानाभावः कथमनिष्य इति चेत् । उच्यते । "नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक् सदा' इति श्रुतौ स्वज्ञानमीश्वरज्ञानं च नास्तीत्यभिधाय मुक्तस्य तु तदस्तीत्युच्यते । अतस्तदभावः प्रमाणविरुद्ध इति कथं नानिष्यः । न केवलमेवमनिष्यप्रकरणाद्विषयभोगाभावस्यानिष्टत्वं गम्यते किन्तु विषयभोगस्यापि श्रुतिसिद्धत्वाच्चेत्याह- स इति ॥ %% न्यायसुधा: अथ मुक्तेरनन्तरमिति श्रुतिद्वयस्योपक्रमे सम्बद्धयते । उक्तमेवार्थं मुक्तस्य विषयभोगसद्भावम् । अत एव मात्राभिरसंसर्ग इति व्याख्यानमसदेवेति । *12,292* स्यादेतत् । यत्र हि द्वैतमिव भवतीति इवशब्देन द्वैताभावः प्रतिपाद्यते तत्कथं द्वैताभावे ऽनिष्यप्रसङ्गाभिधानमेतदित्यत आह- अस्वातन्त्र्यादिति ॥ *12,293* %% न्यायसुधा: द्वैतस्यास्वातन्त्र्यमभिप्रेत्य द्वैतमिवेत्युक्तम् । नतु द्वैताभावमभिप्रेत्य । कुतः । क्वचिदभिधानादाविवशब्दस्याभाववाचितानुक्तेरित्यर्थः । अस्वातन्त्र्यं चात्र स्वरूपमात्रमुक्तम् । इवशब्दस्याभावार्थत्वे बाधकं चाह- आत्मैवेति । %<आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ॥ MAnuv_4,2.86cd //>% न्यायसुधा: इवशब्दस्याभावार्थत्वे द्वैतमिव भवतीत्यस्य द्वैतं नास्तीत्यर्थः स्यात् । यत्र त्वस्य सर्वमात्मैवाभूदित्यस्य तावद् द्वैताभावो ऽर्थः स्फुट एव । ततस्तस्मादस्य विशेषो न भवेत् । तथा च द्वैताभावे इतर इतरं पश्येत् । द्वैताभावे केन कं पश्येदिति वाक्यद्वयार्थः प्रसज्येत । ततश्च उन्मत्तवाक्यता श्रुतेरापद्यत इति । नन्विवशब्दस्यास्वातन्त्र्यवाचित्वं कुत इत्यत आह- अस्वातन्त्र्येति ॥ %% न्यायसुधा: अभेदभेदेति प्रतीयोगिद्वयोपलक्षणम् । इवान्त एकस्मिन्नुक्ते तत्प्रतियोगी द्वितीयो ऽपि लभ्यत इत्यर्थः । नन्वस्माकमुपमायामेवेवशब्दः । द्वैताभावस्त्वर्थसिद्धः । यथा गौरिव गवय इत्युक्ते गवयस्य गोत्वाभावो ऽवगम्यत इति चेत् । तर्हि द्वैतसदृशं किं तदिति वाच्यम् । कल्पितं द्वैतमिति चेन्न । तस्य सत्ताभावेन भवतीत्यनुपपत्तेः । भवनमपि तस्य काल्पनिकमिति चेत् । एवं तर्हि यदि द्वैतदर्शनं स्यादिति स्यात् । तथा चेतर इतरं पश्यतीत्येतदपि तदेवेति न हेतुहेतुमद्भावो ऽवकल्प्यत इति । *12,295* न प्रेत्य संज्ञास्तीति वाक्यस्य मुक्तो न जानातीत्येवार्थमङ्गीकृत्याविनाशीत्यादिवाक्यान्य(प्य)न्यथा व्याकुर्वतो बाधकमाह- मैत्रेयीति ॥ %<... मैत्रेय्युक्तोत्तरं च किम् ॥ MAnuv_4,2.87d //>% न्यायसुधा: न प्रेत्य संज्ञास्तीति वाक्यं श्रुत्वा मैत्रेय्योक्तमत्रैव मा भवानित्यादि । तत्तावन्नाहृदयं निर्दलाक्षेपकरणे ऽसुज्ञत्वप्रसङ्गात् । ततः प्रज्ञानघन इत्यात्मनो ज्ञानस्वरूपत्वमभिधायेदानीं ज्ञानाभावं वदतस्तव वाक्यं मोहकमित्यभिप्रायः कल्प्यः । अपुरुषार्थत्वप्रसङ्गो वा । yathoktaæ"saæj¤ÃnÃÓo यदि भवेत्किं मुक्त्या नः प्रयोजनम् । मोहं मां प्राणयामास भवानत्रेति चोदितः' इति । अन्यथाव्याख्याने मैत्रेय्युक्तं निरुत्तरं प्रसज्येत । न ह्येतैर्वाक्यैः स्ववचनव्याघातः परिहृतो नापि पुरुषार्थता समर्थितेति । *12,297* एवं साङ्खयनैयायिकाद्यभिमतस्य मोक्षस्याप्रामाणिकत्वमभिधाय, यदुक्तं मोक्षस्यापुरुषार्थत्वप्रसङ्ग इति तत्प्रपञ्चयति- सुखादीति ॥ %% न्यायसुधा: सुखादिधर्महानौ मुक्तित्वेनाङ्गीकृतायामिति शेषः । तुशब्दः स्वपक्षाद्विशिनष्टि । परस्यापाद्यमानो दोषः स्वमते नास्तीत्याशयः । मुक्तेरिति सम्बन्धमात्रे षष्ठी । किमाक्षेपे । चशब्दो ऽप्रामाणिकत्वेन समुच्चयार्थः । प्रयुज्यते प्रवर्त्यते पुरुषो ऽनेनेति प्रयोजनम् । मुक्तेः प्रयोजनं किमिति । मुक्त्यर्थे पुरुषं प्रवर्तयत्किमपि नास्तीत्यर्थः । *12,298* द्विविधं प्रयोजनम् । इष्यावाप्तिरनिष्यनिवृत्तिश्च । तत्र यद्यपि मुक्तिरिष्यप्राप्तिरूपा न भवति तथाप्यनिष्यनिवृत्तिरूपा भवत्येव । अतः पुरुषेणार्थ्यत इत्याशङ्कते- यदीति ॥ %% न्यायसुधा: दुःखहानिरूपा मुक्तिः पुरुषस्यार्थो ऽर्थनीयः स्यादिति यदि ब्रूषे । अत्रोच्यते । भवत्यनिष्यनिवृत्तिः पुरुषार्थः । मुक्तिश्च समस्तदुःखहानिस्तथापि न पुरुषार्थः कथमित्यत आह- अनर्थ इति ॥ %<... अनर्थः सुखनाशनम् ॥ MAnuv_4,2.88d //>% न्यायसुधा: सुखनाशरूपो ऽनर्थो ऽप्यस्ति यतः । इदमुक्तं भवति । केवलस्य दुःखस्यात्यन्तिकी निवृत्तिर्भवति पुरुषार्थः, इयं तु दुःखवत् सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं पुरुषाथर्ः । अनिष्यनिवृत्त्याशया प्रवृत्तौ इष्यनिवृत्तिभिया निवृत्त्यापत्तेः । दुःखशबलसुखहानौ सुखशबलदुःखोपादानप्राप्तेश्च । *12,299* yadatroktaæ"yasya दुःखमुपादेयं तस्य हेयं किमुच्यताम् । हेयहीनस्य का मुक्तिः केन चाप्युपदिश्यते' इति, तदिदमसङ्गतम् । नहि वयं दुःखस्योपादेयत्वमुपपादयामः । किन्तु समव्ययफलत्वेन विनिगमने कारणाभावान्न प्रवृत्त्युपपत्तिरिति ब्रूमः । yathoktam"asatyÃni दुरन्तानि समव्यवफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः' इति । अङ्गीकृत्यैव समव्ययफलत्वमुक्तम् । वस्तुतस्तु आयादपि व्ययो गरीयानित्याह- तयोश्चेति ॥ %% न्यायसुधा: सुखदुःखहानयोर्मध्ये । नहि राजादयो राज्याद्यपगमे दुःखहानेन सुखहानव्यथां समादधति । ततो निवृत्तिरेव मुक्तेरिति भावः । *12,301* यत्र निवर्तमानं दुःखमल्पीयः । सुखं तु महत्तत्रैवमेतत् । इह तु महद्दुःखं निवर्तते सुखं त्वल्पीयस्तत्कथं न पुरुषार्थत्वम् । "यस्तु घनतरदुःख(तिमिर)निरन्तरात्संसारकान्तारात्सुखखद्योतिकासु द्योतमानास्वपि बिभेति, तं प्रत्ययं निरस्ततस्करतया सुगमो मार्ग उप(दिश्यत)दर्शितः' इति । तत्राह- प्राप्यापीति ॥ %% न्यायसुधा: यतो जान्धिकादिर्जनः सुमहद्दुःखं प्राप्यापि सुखलेशाप्तये यतते । तस्मादल्पस्यापि सुखस्य हानौ महतो ऽपि दुःखस्य मोक्षाय कः पुमान्यतेत न को ऽपि । अभ्युपगमवादश्चायम् । नहि सांसारिकसुखस्य दुःखापेक्षयाल्पत्वं प्रमितम् । कस्मिंश्चन जन्मन्ययं (दरिद्रो)(दुर्भगो) दुःखितो भवति कस्मिंश्चित्सार्वभौमः कदाचिन्नरकमनुभवति कदाचित्स्वर्गम् । या च मोक्षशास्त्रेषु सांसारिकसुखनिन्दा सा निरस्तसमस्तदुःखं मोक्षगतं परमानन्दमपेक्ष्याल्पत्वाभिप्रायेणेति । *12,303* महादुःखहानादल्पं सुखं गरीय इत्येतत्प्रकारान्तरेणोपपादयति- अल्पाच्चेति ॥ %% न्यायसुधा: (हानस्या)नाशस्याल्पत्वं प्रतियोग्यल्पत्वनिमित्तम् । अल्पस्यापि सुखस्य (हानादि)नाशादिति यावत् । सुखनाशनिवृत्तय इति । प्रसक्तस्य सुखनाशहेतोर्निवृत्तय इत्यर्थः । उदाहरणानि तु लोके स्पष्टान्येव कथं तर्हि मधुविषसम्पृक्तान्न(भोजन)परित्याग इति चेत् । बहुतरसुखहानिप्राप्तेरिति ब्रूमः । अन्यथा परेणापि व्यवस्थायाः कतर्व्यत्वात् । *12,304* स्यादेतत् । द्विविधाः पुरुषाः रागिणो वीतरागाश्च । तत्र रागिणः सुखार्थं दुःखमप्यनुभवन्ति । ते हि मधुविषसम्पृक्तमप्यन्नं मधुतयाऽपातरमणीयं विष(विषंगा)संयोगात्तु मारयतु मा वा मीमरदुप(भुंज्महे)युंक्ष्महे तावदापातसुखं को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभुञ्जते । वीतरागास्त्वा(यति)पत्तिमालोचयन्तः स्वगर्मपि कुपितभोगिफणमण्डलच्छायाप्रतिममित्यपजहतीत्यत आह- नचेति ॥ %% न्यायसुधा: यदेतदुक्तं, प्राप्यापीत्यादि तद्रागनिमित्तम् । मुमुक्षवस्तु वीतरागाः तस्मात्सुखमनादृत्य दुःखध्वंसायैव यतन्त इति, तच्च नेत्यर्थः । कुत इत्यत आह- वीतेति ॥ %<... वीतरागा अपि स्फुटम् । नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ॥ MAnuv_4,2.91b-d //>% न्यायसुधा: स्फुटमिति नारदादीनां वीतरागत्वं श्रुत्यादिप्रसिद्धमित्यर्थः । अञ्जसेति श्रवणादल्पाय सुखरूपार्थायेति योज्यम् । यस्मादिति वक्ष्यमाणमिहापि सम्बद्धयते । एतत्कुत इत्यत आह- युद्धादीति ॥ *12,305* %% न्यायसुधा: सुखार्थायेति वर्तते । नारदाद्या इति च । आदिपदेन दूरगमनादिसाध्यं स्वयंवरदर्शनं च गृह्यते । एतदपि कुत इत्यत आह- यदेति ॥ %% न्यायसुधा: नैवाजर्हुर्युद्धदर्शनं युद्धरसाद्युद्धदर्शननिमित्तात्सुखात्कारणात् । यदाशब्दस्य पूर्वत्रोत्तरत्र वा सम्बन्धः । यस्मादिति अत्रापि सम्बद्धयते । *12,306* इदमत्राकूतम् । अत्र रागशब्देन किं सुखेच्छाभिप्रेता । उत लक्षणया अविवेकः । आद्ये सत्यमेतत् । किन्तु मुमुक्षवो ऽपि रागिण एव । रागिणां कथं मुक्तिरिति चेत् द्वेषिणामपि कथम् । दुःखद्वेषाद्धि ते दुःखं जहति । अस्थाने द्वेषो बन्धक इत्रत चेत् । रागो ऽपि तथेति समानम् । किञ्च दुःखोच्छेदे रागः परेणापि स्वीकार्यः । न दुःखद्वेषो ऽसौ किन्तु निर्वेद एवेति चेत् । तर्हि न सुखरागो ऽसौ अपि तु श्रद्धैवेति वदामः । द्वितीये तु नारदादयो निदर्शनम् । ते ऽपि तदाविवेकिन इति चेत् । कथमेतद्विज्ञातं लौकिकवैदि(कलो)कोत्तरप्रज्ञेनेति । *12,307* नच रागेत्यादिनोक्तमुपसंहरति- तस्मादिति ॥ %<... तस्मात् सुखाभावस्य को यतेत् ॥ MAnuv_4,2.92ef //>% न्यायसुधा: वीतरागो ऽपीति शेषः । *12,308* एवं परनिरूपिते मोक्षे दुःखाभावमभ्युपेत्य तत्र प्रवृत्त्यभावप्रसङ्गो ऽभिहितः । इदानीं तु दुःखाभावो ऽपि नोपपद्यत इत्याह- विमत इति ॥ %% न्यायसुधा: मुक्तत्वेन पराभ्युपगतो ऽत्र पक्षः । दुःखयुगित्यापाद्यम् । यस्माच्चेतनः सन्त्सुखोज्खित इत्यापादकम् । घटादौ व्यभिचारनिरासाय चेतनः सन्नित्युक्तम् । अत्र चेतन इत्यात्मत्वोपलक्षणमिति नापादकसिद्धिः । स्वर्गवासिष्वनैकान्त्यपरिहाराय सुखोज्खित इति । ईश्वरस्यापि सुखसाधनान्न तत्र व्यभिचारः । प्रतिपन्नो नारकी यथा । एवशब्दः प्रतिज्ञया सम्बद्धयते । न चेयं साधनानुमा येन बाधादिकस्यावसरः किन्तु प्रसङ्गानुमैव । तदिदमाह इत्यनुमा केन वार्यत इति । यदि मुक्तः सुखी न स्यात्तदानात्मा वा दुःखी वा स्यात् सम्मतवदित्यादयो ऽपि अतिप्रसङ्गा द्रष्टव्याः । *12,311* यदुक्तं प्राक् श्रुतयो यत इति तदिदानीं प्रपञ्चयति- सर्वेति ॥ %% न्यायसुधा: तथाशब्दः समुच्चये । तानि श्रुत्यादीन्युदाहरति- स इति ॥ %% न्यायसुधा: anena"so 'नानन्दाद्विमुक्तः आनन्दीभवति' इति श्रुतिमुपादत्ते । आनन्दस्य स्वभावसिद्धत्वाद्भवतीति कथमित्यतः स्फुटमित्युक्तम् । अनानन्दात् दुःखात् । निर्गुण इति भागवते भगवद्वाक्यम् । यत्र परमानन्दे प्राप्ते का(मस्तृष्णाव)मः स्पृहावसीयते । अवसानं गच्छति । न विष्णुसदृशमित्येतदपि पुराणवाक्यम् । यत्र लोके । आनन्दादिशब्दाः सुखविशेषाणां वाचकाः । कामस्य कामाः इच्छाया विषयाः । आप्ताः पर्याप्ताः । कृधि कुर्विति वायुं प्रति प्रार्थनम् । श्रुशृणुपृकृवृभ्यः छन्दसि । श्रुत्योर्मध्ये पुराणपठनं तस्य श्रुतिकल्पत्वप्रदर्शनार्थम् । उदाहृतानां श्रुत्यादीनां फलमुपसंहरति- इति श्रुतीति ॥ %% न्यायसुधा: तत्रतत्र प्रदेशे वदन्ति मुक्तस्य सुखम् । आद्यो हिशब्दो यस्मादित्यर्थे । द्वितीयः प्रसिद्धौ । यत्किञ्चिदेव फल्ग्वित्यर्थः । *12,313* यच्च साङ्खयादिभिरुक्तं सुखाभावोपपादनाय शरीराहितराहित्यं मुक्तस्य, तत्स्वरूपसुखस्योक्तत्वाद्वैयर्थ्येनापास्तम् । असिद्धं च तदित्याशयेनाह- शिर इति ॥ %<शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ॥ MAnuv_4,2.99ab //>% न्यायसुधा: न केवलं सुखाद्यभाव इति चशब्दः । जीवन्मुक्तौ शिरःकरादिभावो न परममुक्तावित्यतः क्वचिदित्युक्तम् । कुत इत्यत आह- श्रुतयश्चेति । %<श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥ MAnuv_4,2.99cd //>% न्यायसुधा: शिरःकराद्यभावो नेत्युपस्थापितं शिरआदिभावं अत्रेति परामृशति । अन्त्यश्चो यस्मादित्यर्थे । सन्तीति शेषः । अशरीरत्वादेर्गतिश्चोक्तेति च चार्थः । *12,315* तत्र तावत्स्फुटार्थत्वात्पुराणमादावुदाहरति न वर्तत इति । %% न्यायसुधा: यत्र लोके । सत्त्वशब्दो ऽनेकार्थः । क्वचित्प्रकृतिपरिणामविशेषस्य वाचकः । क्वचित् साधुत्वस्य । तत्र सत्त्वं च न विद्यत इत्युक्ते न ज्ञायते कस्य प्रतिषेध इति । अतस्तयो रजस्तमसोर्भिश्रं सहचरितमित्युक्तम् । रज आदिप्रकरणाज्ज्ञास्यत इति चेत् । श्रुत्यभावे प्रकरणाद्यन्वेषणात् । *12,316* रजःप्रभृतीनामवृत्तिर्नाम बन्धकतया व्यापाराभावः । कालविक्रमः कालसामर्थ्यकृ(ता भावाविकारा)तो भावविकारः । माया प्रकृतिः । अपरे महदादयो न वर्तन्त इति किमुत वक्तव्यम् । हरेरनुव्रता यत्र वर्तन्ते । असुराः साधवः सन्ति । अवदाता निमर्लाः । सुपेशसः सुरूपाः । उन्मिषन्मणिप्रवेकनिष्काभरणाः रश्मिमद्रत्नप्रवरहाराभरणाः । रुक् प्रभा । वर्चो बलम् । हरेरनुव्रता इत्यनेन सम्बन्धः । यो लोक एवंविधानां महात्मनां लसद्विमानावलिभिः परितो विराजते । केचित्प्रवालवर्चस इत्यादि । परिस्फुरत्कुण्डलमौलयश्च ते मालिनश्चेति विग्रहः । यद्वा परिस्फुरन्त्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादिनिरुत्पाद्यः । विद्योतमानाः प्रमदोत्तमाः यासु विमानावलिषु तास्तथोक्तस्ताभिः । यद्वा विद्योतमानाभिः प्रमदोत्तमाभिर्भ्राजिष्णुभिरिति व्यधिकरणत्वेन योजना । प्रमदोत्तमाः विद्युतः । विमानावलयः अभ्रावलयः रूपिणी प्रत्यक्षा । मानं पूजा । बहुधा स्थिताभिः विभूतिभिः स्वमूर्तिभिः । एवंभूतं लोकं सन्दर्शयामासेति पूर्वेणान्वयः । %% न्यायसुधा: कामान्नरूपी caratÅtyanena"kÃmarÆpyanusa¤caran' इति श्रुतिमुपादत्ते । उदाहृतवाक्यानां फलमाह- इतिपूर्वेति । %<... इतिपूर्वश्रुत्या पुराणोक्तिभिरप्यदोषः । देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥ MAnuv_4,2.105a-d //>% न्यायसुधा: इत्येषा पूर्वा यस्याः सा तथोक्ता । देहित्वे दुःखादिप्रसक्त्या मुक्तत्वव्याघात इत्यत उक्तम्- अदोष इति ॥ दोषहेतुः कथमित्यत उक्तम्- स्वरूपात्मक एवेति ॥ जीवस्वरूपमेवात्मा स्वरूपं यस्यासौ तथोक्तः । किं जीवन्मुक्तानामित्यत उक्तं तेषामपि च मुक्तिं गतानामिति । पुराणवाक्ये हि श्यामावदाता इत्यादिना देहः प्रतीयते । न वर्तत इत्यत्र च प्रकृत्याद्यभावोक्त्या परममुक्तित्वं, देहस्य च स्वरूपत्वं, तत एवादोषत्वम् । श्रुतावृगुच्चारणादिना देहित्वम् । *12,322* अत्र अनुमानमप्याह- शिर इति ॥ %<शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् । यथेतिपूर्वा अनुमाश्च जीवस्वरूपमङ्गादियुगापयन्ति ॥ MAnuv_4,2.106 //>% न्यायसुधा: यतस्ते पुरुषा इत्यात्मत्वादित्यर्थः । इदानीं यथेति । अस्मादादिवदित्यर्थः । ईश्वरादीनां पक्षतुल्यत्वान्न दोषः । पूर्वग्रहणेन, मुक्तिर्देहिनिष्ठा जीवावस्थात्वात् संसारवदित्यस्य ग्रहणम् । जीवस्वरूपं मुक्तजीवस्वरूपम् । अङ्गं शरीरम् । आदिपदेनेन्द्रियाणि । आवयन्तीति करणे कर्तृत्वोपचारः । आपयन्तीति क्वचित्पाठः । *12,323* एवं साङ्खयादिमतमपाकृत्येदानीं ये प्राग् भिन्नस्य भिन्नाभिन्नस्य वा जीवस्य मुक्तौ परब्रह्मणात्यन्तैक्यं भवतीति मन्यन्ते तेषां मतमपाकरोति- नेति ॥ %% न्यायसुधा: कथञ्चित्प्रमयेति केनापि प्रमाणेनेत्यर्थः । श्रुतीनां प्रागन्यथा व्याख्यातत्वात् । यद्वा कथञ्चित् केनापि साधनेन न स्यात् कुतः । प्रमया मुक्तावपि भेदे प्रमाणसद्भावादित्यर्थः । तत्प्रमाणं पठति- स इति ॥ %% *12,323f.* न्यायसुधा: anena"so 'श्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता' इति श्रुतिमुपादत्ते । तथाशब्दः श्रुतिसमुच्चये । उपेत्येत्यनेन "एतमानन्दमयमात्मानमुपसङ्क्रम्य' इति । उपेत्य तथाशेषभोगान्भुङ्क्त इति वा । yattadityanena"paraæ ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति jak«ankrŬanramamÃïa÷, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मा' इति श्रुतिद्वयम् । यः परं ज्योतिरुपसम्पद्यते स एवोत्तमपुरुष आत्मेति चान्यथाप्रतीतिरर्थतः श्रुती पठतैव निराकृता । पराक्रान्तं चात्र sÆtrak­taiva"anyÃrthaÓca परामर्शः' इति । गुणपूर्तिहेतोः इति आत्मशब्दव्याख्यानं पुरुषोत्तमत्वस्य चोपपादकम् । seturityanena"am­tasyai«a सेतुः' इति । utetyanena"utÃm­tatvasyeÓÃno यदन्नेनातिरोहति' इति । utetyanena"utÃm­tatvasyeÓÃno यदन्नेनातिरोहति' इति । *12,324* उदाहृतवाक्यफलं दर्शयति- इत्यादीति ॥ %% न्यायसुधा: इति ज्ञायत इति शेषः । भगवद्वश इत्युपलक्षणम् । तत्समीपं प्राप्त इत्यपि ग्राह्यम् । अद्वैतिनो भोगं न मन्यन्त इत्यतः सो ऽप्यत्र वर्णितः । *12,327* अत्रानुमानमप्याह- कालो ऽपीति ॥ %% न्यायसुधा: असौ मोक्षसम्बन्ध्यपि, जीवस्य परेण यदैक्यं तद्युतो न भवतीत्यर्थः । कालो यतः कालत्वात् । एष यद्वत्संसारकालवत् । अनुमा अपि । मुक्तावपि जीवस्य परब्रह्मत्वनिवारणे प्रमाणमस्ति, किं तत् अनुमा इति योजना । ये प्रागत्यन्तभिन्नस्य मुक्तावैक्यं वदन्ति । तेषामैक्यमिति परत्वमिति च यथाश्रुतं व्याख्येयम् । ये तु प्राग्भेदाभेदावुपेत्य मुक्तावत्यन्ताभेदमाहुस्तान्प्रत्यैक्यादिशब्दो ऽत्यन्ताभेदपरो व्याख्येयः । तथाच न दृष्टान्तदोषः । जीवशब्दश्च निष्कृष्टव्यक्तिविषयो वर्णनीयः । अन्यथा पुनर्दृष्टान्तदोषापत्तेरिति । स्वकीयमादिपदं व्याकुर्वन्ननुमानान्तरमाह- कथं चेति ॥ %% न्यायसुधा: यो जीवः पूर्वं संसारे ऽसौ परमात्मा न भवति, असौ पश्चान्मुक्तौ स परमात्मैव भवेदित्येतत्कथं युक्तिमेति । अनुपपन्नमित्यर्थः । अत्रापि पूर्ववन्मतभेदेन व्याख्यानं कर्तव्यम् । अत एव स एवेत्यवधारणम् । प्रयोगस्तु प्रागेव दर्शितः । अपिशब्दो ऽनुमानसमुच्चये । अस्य व्यप्तिमुपपादयति- यत इति ॥ %% न्यायसुधा: यतः कारणात् यत्किञ्चिद्घटादिकं वस्तु पूर्वं यद्घटादिकं नाभूत् । येन सता वस्त्वन्तरेणैकीभूतं न भवतीति यावत् । तत् पश्चात्कुतश्चित्कारणात्तदास तेनैक्यमापन्नमित्येतन्न दृष्टम् । नच दृश्यते नापि द्रक्ष्यते । तस्मादिति पूर्वेण सम्बन्धः । एतेनादधिभूतस्य क्षीरस्य पश्चाद्दधिभावदर्शनाद्वयभिचार इत्यसङ्गतम् । *12,332* एवं भास्करादिमतमपाकृत्य ये यादवप्रकाशादयः स्वभावत एव परमात्मना भिन्नाभिन्नो जीवस्तस्य संसारे भेद एव व्यक्तो ऽभेदस्त्वविद्यासिदनाऽवृतो वर्तते, मुक्तौ तु द्वावपि व्यक्तौ भवतः, इत्याचक्षते तेषां मतमधुना निराकरोति- नचेति ॥ %% न्यायसुधा: तथाशब्दः समुच्चये । इति च मतं युक्तिं नैवैतीति सम्बन्धः । कुतः । उदाहृतवचनानां भेदज्ञापकत्वेनास्मन्मताविरोधित्वात् । अनुमानस्य चाद्यस्यास्मान्प्रत्यसिद्धव्याप्तिकत्वात् द्वितीयस्य चातद्भूतस्य तद्भावनिरासहेतोः सिद्धसाधनत्वादित्यतो ऽनुमानान्तरमाह- यत इति ॥ *12,333* %% न्यायसुधा: यतः कारणाच्चितश्चेतनया चेतनस्य चेतनेन भिदाभिदा च कुत्रापि देशे कुतश्चित्प्रमाणान्न दृष्टेत्यनेन जीवेश्वरौ न भिन्नाभिन्नौ चेतनत्वात् देवदत्तयज्ञदत्तवत् । ईश्वरो जीवेन भिन्नाभिन्नो न भवति चेतनत्वाद्यज्ञदत्तवदित्याद्यनुमानं सूचितम् । *12,334* मोक्षवादार्थमुपसंहरति- इत्थमिति ॥ *12,335* %% न्यायसुधा: इत्थमुक्तप्रकारेण जैनादिमतानि भ्रमजानि । उपलक्षणमेतत् । कानिचिद्विप्रलम्भजानि इत्यपि ज्ञेयम् । तस्माद्धेयानीति शेषः । ननु वक्तॄणां क्वचिद्भ्रमः सम्भवत्येव । को दोष इत्यत आह- यस्मादिति ॥ %<... यस्मान्मोक्षं समुद्देश्यमपि भ्रमेण । विदुर्न सम्यग् ... ॥ MAnuv_4,2.113a-c //>% न्यायसुधा: मतानां प्रणेतार इति शेषः । अप्राकरणिकं प्रसक्तानुप्रसक्त्यागतमर्थं कथञ्चिदन्यथा जानन्तो ऽपि नातीव निन्द्या भवन्ति । एते तु प्रधानोद्देश्यमपि मोक्षं सम्यङ् न विदुः । किन्तु भ्रमेन वैपरीत्येन विदुः । तस्मात्तत्प्रणीतानि मतानि भ्रमजानीति सम्बन्धः । नचातिसूक्ष्मप्रमेये अज्ञानविपर्ययावेतेषां, किन्तु गोपालाविपालप्रमुखैः पामरैरपि सुविदित इत्याशयेनाह- यदपीति ॥ %<... यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥ MAnuv_4,2.113cd //>% न्यायसुधा: यद्यस्मादिह प्राणिषु लौकिका वैदिकबुद्धिरहिता अपि, मे सदा सुखं स्यादिति स्वोद्देश्यं जानते हि । नतु वयमेव न मूयास्मेत्यादि । अतस्तेभ्यो ऽप्येते मन्दा इति । तदनेन प्रबन्धेन पादप्रतिपाद्यं सङ्गतिकथनं च समर्थितम् । ॥ इति श्रीमन्न्यायसुधायां अन्यथामोक्षस्वरूपनिराकरणम् ॥ ___________________________________________________________________________ *12,336* [======= JNys_4,2.II(?): अनेकलयाधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां अनेकलयाधिकरणम् ॥ इदानीमेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तीर्विवक्षुः प्रसङ्गात्सिंहावलोकनेन पूर्वपादद्वययुक्तिकथनपूर्वकमस्मिन्पादे चाह- औदायर्मिति ॥ %% न्यायसुधा: चतुर्थपादे तृतीयाध्यायस्य । पूर्वपक्षयुक्तय इति शेषः । %% न्यायसुधा: विपक्षसम्प्राप्तिकृतां निरोधाः । पूर्वपक्षसम्प्राप्तिं कुर्वन्तीनां युक्तीनां निवारका हेतवः । विपक्षसम्प्राप्तिविरुद्धहेतव इति क्वचित्पाठः । तत्र सम्प्राप्तिशब्दः करणसाधनः । *12,337* %% न्यायसुधा: समतीतपादे निरन्तरातीतपादे । %% न्यायसुधा: स्वपक्षे सिद्धान्तविषये । निर्णयगा निर्णयहेतवः सुयुक्तयः । %% न्यायसुधा: पूर्वमतानुसारा युक्तयो अस्मिन्पादे ऽनुस्रियन्त एताभिरित्यनुसाराः । %% न्यायसुधा: सिद्धान्तनिर्णीतेर्विशिष्यहेतवः । *12,339* ॥ ओं नैकस्मिन्दर्शयतो हि ओं ॥ अत्राग्नौ सर्वे देवा विलीयन्ते । भूतेषु देवा विलीयन्ते इति श्रुतिद्वयविप्रतिपत्त्या किमग्नावेकस्मिन्सर्वे देवा विलीयन्ते, उत पञ्चस्वपि भूतेष्विति संशये ऽग्नावेकस्मिन्नेव सर्वेषां देवानां लयः । अग्निश्रुतेर्निरवकाशत्वात् । भूतश्रुतेस्तु सावकाशत्वात् । एकस्मिन्नग्नौ सर्वेषां च लये ऽग्नेश्च वायौ वायोराकाशे सति भूतेष्विति बहुवचनोपपत्तेरिति प्राप्ते सिद्धान्तितम् । नैकस्मिन्नग्नौ सर्वेषां देवानां लयः । किन्तु पञ्चस्वपि भूतेषु । कुतः । "पृथिव्यामृभवो विलीयन्ते, वरुणे ऽश्विनौ, अग्नावग्नयो, वायाविन्द्रः, सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते' (मृत्यवः)"ऋभवः पृथिव्यां, वरुण आपः, अग्नयस्तेजसि, मरुतो मारुते, आकाशे विनायका विलीयन्ते' इति श्रुती यथायोगं पञ्चस्वपि भूतेषु देवानां लयं दर्शयतो हीति । अत्र वायाविन्द्र इति वायुशब्दो भूतवायोरप्रधानस्य वाचको विवक्षित इति प्रतीयते । पृथिव्यादिसङ्कीर्तनेन भूत(प्रकर)कारणात् । सूत्रकृता च सर्वेषु भूतेषु देवानां लय इत्यत्रार्थे गृहीते ऽयं श्रुतिः । भूतेषु तच्छतेरित्युपक्रमात् । ततो ऽप्यप्रधानो वायुरिति प्रतीतिनिवारणाय आह- प्रधानेति ॥ ## %% न्यायसुधा: तुशब्दो ऽवधारणे । इह श्रुतौ भूतेष्विति प्रोक्तगतो ऽपीति शङ्काबीजानुवादः । भूतेषु लयं वक्ष्यामीत्याशयेन श्रुत्या प्रोक्तं यत्पृथिव्यादिकं तद्गतो ऽपीति । यद्वा भूतेषु देवानां लय इत्यत्रार्थे प्रोक्तं सूत्रकृता गृहीतं श्रुतिवाक्यं तद्गतो ऽपीति । कुतः । युक्त्या उत्तमानामिन्द्रादीनामधमे भूतवायौ लयानुपपत्तेरित्यर्थः । प्रधानवायावपि कथमिन्द्रादीनां लयोपपत्तिरित्यत आह- यस्मादिति ॥ %% न्यायसुधा: yasmÃtkÃraïÃt"sà वा एषा देवतानादिर्यो 'यं पवते' इति श्रुतौ चशब्दादन्यास्वपि श्रुतिषु प्रधानवायुः भूरित्वेन सकलजीवोत्तमत्वेन प्रोक्तः, तस्मात् तस्मिन्निन्द्रादीनां प्रलयोपपत्तेः, प्रधानवायुस्त्विह वायुनामेति सम्बन्धः । yadvÃ"e«a वै ब्रह्म यो ऽयं पवते तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्यो ऽग्निः' इति श्रुतिरत्र विवक्षिता । तत्र भूरिस्पष्टं सूर्यादीनां संहर्ता प्रोक्त इति । एवं तर्हि भूतप्रकरणबाधः स्यादित्यत आह- यत इति ॥ %<... यतो भूतमानी च सो ऽपि ॥ MAnuv_4,2.120d //>% न्यायसुधा: न केवलमप्रधानवायुः किन्तु स प्रधानवायुरपि भूतमानित्वाद्भूतनामा चेति चार्थः । अतः प्रकरणविरोधाभावात्प्रधानवायुरेवेह वायुनामेति । उक्तमेव प्रपञ्चयति- महामानीति ॥ %% न्यायसुधा: महांश्चासौ मानी चेति महामानी सर्वाभिमानीति यावत् । यथा samastarë«ÃdhipatÅ राजा तदन्तर्गतस्य ग्राम(क)स्याधिपतिर्भवत्येवं सर्वाभिमानी प्रधानवायुरल्पस्य वायोर्भूतस्याभिमानी भवेदेव । तच्छब्देन भूतशब्देन । न केवलं वायुशब्देनेत्यपेरर्थः । ॥ इति श्रीमन्न्यायसुधायां अनेकलयाधिकरणम् ॥ ___________________________________________________________________________ *12,341* [======= JNys_4,2.III(?): परालयाधिकरण =======] ॥ अथ श्रीमन्न्यासुधायां परलयाधिकरणम् ॥ ॥ ओं तानि परे तथा ह्याह ओं ॥ इतिसूत्रम् । अस्यार्थः । तानि भूताभिमानिपृभृतीनि दैवानि परे परमात्मनि लीयन्ते तथा ह्याह श्रुतिरिति । अत्र सर्वेषां देवानां परमात्मनि साक्षाल्लयः प्रतीयते । तत्परिहाराय bhëyaæ"prÃïadvÃreïa' इति । तत्रापि प्राणे सर्वेषां साक्षाल्लयः प्रतीयते । अतो विस्पष्टं व्याचष्टे- तस्मिन्निति ॥ *12,342* ## %% न्यायसुधा: अशेषक्रमविरोधेन श्रुत्याद्युक्तं सर्वं क्रममनुसृत्य । भूतानि भूतादीनि दैवानि तस्मिंन्प्रधानवायौ लयं यान्ति । स एव विष्णौ लयं याति । यश्च यावदिन्द्र इति श्रुताविन्द्रादीनां प्रधानवायौ लयो ऽभिहितः सो ऽपि न साक्षादित्याह- इन्द्रादीनामिति ॥ %% न्यायसुधा: तत्र प्रधानवायौ । विशेषादिति तृतीयार्थे पञ्चमी । विशेषवाक्येन प्रोक्तमनुसृत्य व्याख्यातव्यः । न त्वन्यद्वयाख्यानं साक्षात्तत्र लय इति । विशेषवाक्यविरोधादिति भावः । *12,343* तमेव क्रमं सङ्क्षेपेण तावदाह- तस्मादिति ॥ %% न्यायसुधा: विशेषप्रमाणस्य सर्वथानुसर्तव्यत्वादिति भावः । अत्र गिरिजाशब्दो वारुणीसौपर्णीपरो व्याख्येयः । तथा रुद्रशब्दः शेषगरुडपरः । तथाच वक्ष्यति । तया गिरिजया सहैव रुद्रं प्राप्य, पतिं वाण्याः । समस्तजीवा इत्यस्यैव विवरणमशेषा इति । यद्वा रुद्रं प्रविशन्तीत्यध्याहारेण व्याख्येयम् । अस्यैव विवरणमुत्तरवाक्यजातम् । *12,344* तत्र वायाविन्द्र इति श्रुतावुक्तानामिन्द्रादीनां चतुर्णां पृथिव्यादीनां भूतानां च क्रमेणैव वायौ प्रवेश इति यदुक्तं तत्तावत्प्रपञ्च्यते । *12,345* इह द्वौ मार्गौ शेषमार्गो गरुडमार्गश्च । तत्र शेषमार्गमादावाह- सोमस्त्विति ॥ %% न्यायसुधा: वारीशयुत इत्यनेनाब्देवताया वरुणस्य सोमे लय इत्युच्यते । इहेन्द्रादिचतुष्यये सोमस्य भूतेष्वपां च वायुप्रवेशे निर्णयः । प्राग्गिरिजां रुद्रमित्युक्तम् । इदानीं च गिरं वायुमिति । एते चत्वारः शब्दाः प्रसिद्धपदार्थका इति प्रतीतिं वारयितुमाह- उमेति ॥ %% न्यायसुधा: उमागिरीशाविति भारतीरावित्यपि । ईरः समीरः । वागित्येतत्पर्यायसमुदायो गृह्यते । प्रतीतार्थत्वे किं बाधकमित्यत उक्तम्- विमुक्तिकाल इति । विमुक्तिप्रतिपादनावसरे । एतेनोमादीनां चतुर्णामिह जन्मनि मुक्त्यभावादिति बाधकं सूचितं भवति । वेदवाक्यानुसारिणो वयमपि तथैव प्रयुक्तवन्तः स्म इति भावः । उमादिशब्दानां वारुण्यादिवृत्तौ किं निमित्तमित्यत आह- त एवेति ॥ %% न्यायसुधा: यद्यस्मात्त उमाद्या एव तत्पदं वारुण्यादिपदमुत्तरकल्पे प्राप्नुवन्ति तस्मादिति पूर्वेण सम्बन्धः । अनेनोमात्वादीनां वारुणीत्वादीनां चैकद्रव्यसम्बन्धो लक्षणाबीजमित्युक्तं भवति । प्रसिद्धपदत्यागेनाप्रसिद्धपदप्रयोगे किं प्रयोजनमित्यत आह- तत्काल इति ॥ %<... तत्काल एतान् समुपास्य जीवाः । ब्रह्मत्वकाले प्रविशन्ति चैतानीति स्म वाक् तादृशतामुपैति ॥ MAnuv_4,2.125b-d //>% न्यायसुधा: तत्काले उमात्वादिकाले । एतानुमादीन्देवान् । ब्रह्मत्वकाले तेषामेव वाय्वादीनां ब्रह्मत्वादेः काले । एतान् वारुण्यादीन् । चो यस्मादित्यर्थे । इति तस्मात् । वाक् वेदवाणी । तादृशताम् उमादिशब्दवत्ताम् । *12,346* एतदुक्तं भवति । यो यस्मिन्नतिपरिचयवांस्तस्याश्रमान्तरप्राप्त्यादिना नामान्तरे प्राप्ते ऽपि प्रयोग इति किं प्रयोजनान्वेषणेनेति । *12,347* इदानीं गरुडमार्गमाह- सूयर् इति ॥ %% न्यायसुधा: अग्नियुक्त इत्यनेनाग्नेः सूर्ये लय इत्युच्यते । अनेनाग्निरिन्द्र इति श्रुतिः परम्परापेक्षेत्युक्तं भवति । एतद्गतो वाणीगत एव । एतेनेन्द्रादिष्विन्द्रादित्यबृहस्पतीनां, भूतेषु तेजसो, वायौ लयो विवृतो भवति । nanvetat"indra उमायामुमा रुद्रे विलीयते' इति श्रुतिविरुद्धम् । उमारुद्रशब्दयोः स्वार्थपरित्यागे ऽपि वारुणीशेषपरतया व्याख्यातत्वादित्यत आह- इन्द्रेति ॥ %% न्यायसुधा: यदातदाशब्दावधिकरणमात्रस्यापलक्षकौ यत्र श्रुतौ अत्र उमायामिन्द्रप्रवेश उच्यते । तस्याश्चोमाया रुद्रे । सुपर्णपत्न्नयेव । गिरीशनाम्ना गिरीशपर्यायेण । सौपर्ण्यामिन्द्रलयस्य बलवच्छतिसिद्धत्वादिति हिशब्दः । अत्र पदसादृश्यं प्रवृत्तिनिमित्तमिति भावः । *12,349* adhunÃ"tÃni परे' इत्युक्तानां हिरण्यगर्भे लयप्रकारमाह- भृग्वादय इति ॥ %% न्यायसुधा: सुपर्णपत्न्नयाः सुपर्णे लयः सिद्ध एव । इन्द्रपर्यन्तमेव वक्तव्ये ऽधिकवचनमुक्तदार्ढ्यार्थम् । एवमुत्तरत्रापि । ये मनवो वैवस्वताद्याः ये च राजमुख्याः प्रियव्रताद्यास्ते स्वायम्भुवमनुं प्रविश्य अत्र स्वायम्भुवे मनौ गता वर्तमाना महेन्द्रम् । विशन्तीत्युभयत्र सम्बध्यते । भूतेषु पृथिव्याकाशयोर्लयप्रकारो वक्तव्यस्तमाह आकाश इति %<आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् । सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ॥ MAnuv_4,2.129 //>% न्यायसुधा: वायुभूतस्य मुख्याभिमानी प्रधानवायुरित्युक्तम् । amukhyÃbhimÃninastu"Óakraæ मरुद्गणाः' इति लयो वक्ष्यते । सनादय इति । सनत्कुमारव्यतिरिक्ताः । तस्य कामावतारत्वात् । कामस्य तु वारुण्यामुक्त एव लयः । शिष्या उक्तेभ्यः । etena"agnau सर्वे देवा विलीयन्ते' इत्यस्य विषयो दर्शितः । अस्यापवादमाह- वर्णाश्रमेति ॥ %% न्यायसुधा: एतत्प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तं न तु देहलयः । तेषामुत्क्रमणस्य विद्यमानत्वात् । वर्णाश्रमाचाररता इत्यनेन मनुष्याणां मुक्तौ वर्णाश्रमवत्त्वमस्तीति सूचयति । धर्मस्य तु स्वायम्भुवे मनौ लय एव । काले मोक्षकाले । सर्वे पितरः तं धर्ममेव संयान्ति । सर्वे सुरानुगा गन्धर्वाद्या कुबेरम् । उपसंहरति- विमुक्तीति ॥ *12,350* %% न्यायसुधा: एवं सर्वे यथोक्तप्रकारेण विमुक्तिकाले प्रविशन्त्युत्तमानिति शेषः । न केवलं प्रविशन्ति किं तर्हीत्यत आह- अभीक्ष्णमिति ॥ आविष्यग्रहवदित्यर्थः । किमनेन प्रवेशेनेत्यत आह- आनन्देति ॥ %<आनन्दसुव्यक्तिरमुत्र तेषां भवत्य् ... ॥ MAnuv_4,2.131c //>% न्यायसुधा: अमुत्र उत्तमेषु प्रवेशेन । *12,351* प्रविष्यानां पुनर्निर्गमो ऽस्ति न वेति शङ्कायामाह- अतश्चेति ॥ %<... अतश्चेष्यत एव निर्गताः । krŬanti ... ॥ MAnuv_4,2.131de //>% न्यायसुधा: अत एभ्य उत्तमेभ्यो निर्गताश्चेति सम्बन्धः । इष्यम् इच्छा । नपुंसके भावे क्तः । निर्गतानां पुनः प्रवेशो ऽस्ति न वेत्यत आह- भूयश्चेति ॥ %<... भूयश्च समाविशन्ति तानेव ... ॥ MAnuv_4,2.131ef //>% न्यायसुधा: तान् पूर्वप्रविष्यानेव । नन्वेवंविधा मुक्तिः क्वापि नोपलब्धेत्यत आह- सायुज्यमिति ॥ %<... सायुज्यमिदं वदन्ति ॥ MAnuv_4,2.131f //>% न्यायसुधा: वदन्ति पुराणादीनि । सयुजां भावो हि सायुज्यम् । किमिदं सायुज्यं सर्वेषामस्ति । नेति ब्रूमः । तर्हि सायुज्यहीनानां कीदृशी वृत्तिरित्यत आह- सायुज्येति ॥ *12,352* %% न्यायसुधा: लये तु लय एव । विशन्त्युत्तमान् । बहिस्तेभ्यः । एतत्सायुज्यभाजामपि समानमिति नेत्याह- तत इति ॥ %<... ततो ऽन्यदापि सायुज्यभाजां भवति प्रवेशः ॥ MAnuv_4,2.132cd //>% न्यायसुधा: ततः लयकालात् । *12,353* नन्वेतत्सर्वं कुतः प्रमाणात्प्रतिपत्तव्यमित्यत आह- उक्तमिति ॥ %% न्यायसुधा: अस्यास्मिंल्लय इत्युक्तं समस्तम् । परमश्रुतिश्च विस्तरभयान्न पठिता । चशब्द उत्तरवाक्येन सम्बद्धयते । प्रमाणान्तरमाह- सर्गेति ॥ %<... सर्गक्रमतो विपर्ययः । मुक्तौ ... ॥ MAnuv_4,2.133bc //>% न्यायसुधा: मुक्तौ सर्गक्रमतो विपर्यय इति । यो यस्माज्जातस्तस्य तस्मिन्मुक्तिरिति तावदङ्गीकरणीयमित्यर्थः । एतच्चापवादाभावे सतीति ज्ञेयम् । तथाच न्यायविवरणे । कुत एतदित्यत आह- लय इति ॥ %<... लये यद्वद् ... ॥ MAnuv_4,2.133c //>% न्यायसुधा: साधारणप्रलये सर्गक्रमाद्विपर्ययस्य सत्त्वादिति भावः । एतदपि कुत इत्यत आह- अथो इति ॥ %<... अथो लयश्च विपर्ययेणेत्यवदद् गिरां पतिः ॥ MAnuv_4,2.133cd //>% न्यायसुधा: अथोशब्दो ऽर्थान्तरे । विपर्ययेण सर्गक्रममपेक्ष्य । अवदत् उपपादितवान् । गिरां वेदवाचां प्रभुः सूत्रकारः । yathÃ"viparyayeïa तु क्रमो 'त्र उपपद्यते च' इति । लये सृष्टिक्रमतो विपर्ययश्चेन्मुक्तौ तथा भाव्यमित्यत्र किं नियमाकमित्यत आह- लय इति ॥ %% न्यायसुधा: यतः कारणात्सुराणां लय एवेयं मुक्तिर्न तु मनुष्याणामिव प्रागेव देहादुत्क्रान्तिः । तस्मादुक्तं युक्तम् । सामान्यविशेषभावान्न साध्यविशिष्यतादोषः । सर्गश्चोक्तानुगुण एव श्रुत्यादिसिद्ध इति भावः । ननु प्राङ् मुक्तानां भोगादिकं समर्थितम् । इदानीं तूच्यते लय एव मुक्तिरिति । तत्कथं पूर्वापरविरोधो न भवतीत्यत आह- भोग इति ॥ *12,354* %<... भोगो विशेषेण च ... ॥ MAnuv_4,2.134b //>% न्यायसुधा: विशेषेण देवपदादप्यतिशयेन । देहहानिलक्षणा मुक्तिर्लयान्न विशिष्यत इत्युक्तं न तु सर्वापीति भावः । अत एव प्रागियमित्युक्तम् । *12,356* भोगश्च मुक्तिरिति सूत्रकारानुक्तं कस्मादुपसङ्खयेयमित्यत आह- यमिति ॥ %<... यं वदिष्यति ॥ MAnuv_4,2.134b //>% न्यायसुधा: यं भोगं चतुर्थपादे सूत्रकारो वक्ष्यति मुक्तित्वेन सः । प्रमाणान्तरं चाह- उक्तश्चेति ॥ *12,357* %% न्यायसुधा: बिम्बप्रतिबिम्बभावो देवानामुक्तलयानुसारत इति । यस्मिन्यस्यास्माभिर्लय उक्तः स बिम्बः अपरः प्रतिबिम्ब इत्युक्तमस्तीत्यर्थः । ततः किमित्यत आह- बिम्ब इति ॥ %% न्यायसुधा: मोक्षानन्तरमपि सर्वदा । एतदुत्तरत्रोपयोगि । प्रसङ्गादिहोक्तम् । यद्यस्मान्मुक्तौ प्रतिबिम्बस्य बिम्बे लयो नियतः प्रमाणप्रसिद्धः, तानि चान्यत्र तस्मादुक्तं युक्तमिति । *12,358* यदुक्तं सर्वेषां भूतानां प्राणे लयस्तस्य विष्णाविति तदसत् । "प्राणस्तेजसि तेजनः परस्यां देवतायाम्' इति श्रुतिविरोधात् । बिम्बे प्रतिबिम्बस्य लय इति चासत् । नहि प्राणस्तेजाभूतस्य प्रतिबिम्ब इत्यत आह- तेजो ऽभिधामिति ॥ %% न्यायसुधा: वायुः प्रलये तेजो ऽभिधां श्रियमाप्य तत्र लीनो भूत्वा विष्णुमाप्तः । सृष्टिकाले जाते ऽग्रे सर्वेभ्यः पूर्वं, ततो विष्णोः, पुत्रतया हिरण्यगर्भत्वेन प्रसूतः । पुनरेव प्रलये मुक्तौ विष्णुं प्रविश्य अत्र विष्णौ तिष्ठति । इदमुक्तं भवति । तेजःशब्दस्य लक्ष्मीवाचित्वान्नोक्तविरोधः । एवं tarhi"vilÅno हि प्रकृतौ संसारमेति' इति श्रुतेर्वायोः संसारप्रसङ्ग इति चेन्न । इष्टत्वात् । हिरण्यगर्भत्वेन पुनजर्ननाङ्गीकारात् । एवमपि ब्रह्मविदो मुक्त्यभावप्रसङ्ग इति चेन्न । हिरण्यगर्भत्वानन्तरं मुक्तिस्वीकारादिति । इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम् । हिरण्यगर्भवाचित्वपक्षे तु bhëyoktaæ द्रष्टव्यम् । मुक्तानां स्वस्तोत्तमदेवताः प्रविश्यावस्थानमित्युक्तम् । नैतावदेव । किन्तु भगवत्प्रवेशो ऽप्यस्ति । उक्तश्च भोगो नानन्दस्य जनकः किन्तु व्यञ्जक एव । आनन्दस्तु स्वरूपभूत इत्याह- सर्वे ऽपीति ॥ %% न्यायसुधा: सर्वे ऽपीत्युक्ते देवानां प्रकृतत्वात्त एवेति प्रतीतिं वारयितुमशेषतो ऽपीत्युक्तम् । भुञ्जन्तः अनुभवन्तः । *12,359* शिष्टा हव्यवाहमित्यस्यापवादान्तरमाह- प्रयातीति ॥ %% *12,360* न्यायसुधा: निरृतिस्तु धर्मं प्रयाति । मरुद्गणाः शक्रं प्रयान्ति । तथाशब्दः समुच्चये । पृतनाधिपाद्या विष्वक्सेनाद्याः सर्वे भगवतः पार्षदा अनिरुद्धं प्रयान्ति । देहलयार्थमिति शेषः । अनिरुद्धस्य तु कामे लय उक्त एवेत्येवार्थः । अत्र प्रमाणमाह- तुरेति ॥ %<... तुरश्रुतिर्हीत्थम् ... ॥ MAnuv_4,2.137cd //>% न्यायसुधा: अत एवैतत्तत्रैव नोक्तं परमश्रुतावनुक्तत्वात् । *12,361* पादार्थमुपसंहरति- इयमिति ॥ %<... इयं विमुक्तिः ॥ MAnuv_4,2.137d //>% न्यायसुधा: देवादीनां देहलयरूपा विमुक्तिरुक्तेति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थे ऽध्याये ऽत्रोत्क्रमणचरणः पर्यवसितः ॥ ************************************************************************************************* अध्यय 4, पद 3 *12,362* मार्गो गम्यं चास्मिन्पाद उच्यत इति bhëyam । तत्प्राक् प्रसङ्गाद्विवृतमपीहावरप्राप्तौ विशेषतो विवृणोति- उत्क्रान्तेति ॥ %% न्यायसुधा: ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवल्लोकगमनार्थः । गम्यमपि तेषामेवेति प्रतीतिनिरासायोक्तम्- विमुक्तेति ॥ ये कर्मणो देहाच्च विमुक्तास्तेषां सर्वेषामपि गम्यम् । इदमुभयमेतत्पादोदितम् । अत्राधिकरणेषु पूर्वपक्षयुक्तिः सिद्धान्तयुक्तीश्चाह- सुक्रमेति ॥ %<... सुक्रमविक्रमौ च ॥ MAnuv_4,3.1b //>% *12,363* न्यायसुधा: %% न्यायसुधा: अन्यमतस्येति जातावेकवचनम् । सिद्धान्तनिर्णीतिकरास्तर्का इति शेषः ॥ ओं अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ओं ॥ विमुक्तगम्यं प्रतिपादयितुमिदं सूत्रम् । tadbhëye न विस्पष्टमित्यतः स्पष्टीकरिष्यन्प्रतीकशब्दार्थं तावदाह- प्रतीकमिति ॥ *12,364* ## %<... प्रतीकं देहादिकं ... ॥ MAnuv_4,3.2cd //>% न्यायसुधा: आदिपदेन मनःप्रभृतीनां भगवत्प्रतिमानां ग्रहणम् । यद्यपि सूत्रे ऽप्रतीकालम्बनानां गम्यमुक्तं प्रतीकालम्बनानां तु परिशेषसिद्धम् । तथाप्यस्पष्टस्पष्टीकरणार्थं प्रवृत्तत्वादभावस्य भावपूर्वकत्वाच्च परिशेषसिद्धमेवार्थमादावाह- तद्गतमिति ॥ %<... तद्गतमेव ये नराः ॥ MAnuv_4,3.2d // उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् । प्राप्स्यन्त्य् ... ॥ MAnuv_4,3.3a-c //>% न्यायसुधा: प्रतीकगतमेव विष्णुम् । ते प्रतीकालम्बनाः । पुरतः प्राक् प्रलयकालात् । अस्मात् ब्रह्मणः । मतिं भगवज्ज्ञानविशेषम् । प्राप्स्यन्ति प्रलये । इदानीं सूत्रितामप्रतीकालम्बनानां गतिं प्रपञ्चयति- अत इति ॥ %<... अतो ऽन्ये ऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते ॥ MAnuv_4,3.3cd //>% न्यायसुधा: प्रतीकालम्बनेभ्यो ऽन्ये व्योप्तोपासका अप्रतीकालम्बनाः । प्रथमतस्तं विष्णुमाप्यापि परान्तकाले । तस्माद्विष्णोस्तं ब्रह्माणमाप्य हरिं गता भवन्तीति । ॥ इति श्रीमत्पूणर्प्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपादवाक्यार्थविवृतौ चतुर्थाध्याये '(र्चिःप्रभृति)स्मिन्गमनचरणः पर्यवसितः ॥ ॥ इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य तृतीयः पादः ॥ ************************************************************************************************* अध्यय 4, पद 4 *12,366* ॥ अथ श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिद्धैवेत्यतः पूर्वोत्तरपक्षयुक्तिरेवाह- अतिक्रमेति ॥ %% न्यायसुधा: अन्यपक्षे पूर्वपक्षेषु । सुनिर्णयः सिद्धान्तनिर्णयः अर्थः प्रयोजनं यासां ताः सुनिर्णयार्था युक्तयः । *12,367* ॥ ओं अत एव चानन्याधिपतिः ओं ॥ इदं (एतत्) सूत्रं कश्चिद्वयाख्याति । अत एव चावन्ध्यसङ्कल्पत्वा(देवान)दन्यानधिपतिर्विद्वान्भवति । नास्यान्यो ऽधिपतिर्भवतीत्यर्थ इति । तदिदमसदिति भावेनाह- अनन्येति ॥ ## %% न्यायसुधा: इह सूत्रे मुक्तस्यानन्याधिपतिरिति यदनन्यभृत्यत्वमुक्तं तत्तूदितेभ्या ये यस्य मुक्तस्याधिपतित्वेनोदिताः शास्त्रे तेभ्यः अन्यस्य भृत्यो न भवति मुक्त इति प्रतिपादनाय । नतु सर्वथा अधिपतिनिवारणाय । कुतः । अनन्यपदप्रयोगात् । अन्यथापतिरित्यक्ष्यत् । *12,368* इतश्चैवमेवेत्याह- पतिमिति ॥ %% न्यायसुधा: यत् यस्माद्धरेरमृतत्वस्योत यत्पतित्वं तस्य vÃk"utÃm­tatvasyeÓÃna÷' इति श्रुतिरिति यावत् । विष्णुमेषां मुक्तानां पतिमाह । ततो ऽप्युक्त एव सूत्रार्थो नापर इति । *12,369* अनुमानेनाप्येतमर्थं समर्थयते- एते ऽपीति ॥ %% न्यायसुधा: अपि चेति प्रमाणसमुच्चये । एते मुक्ताः । अन्यो ऽधिपतिर्येषां ते ऽन्याधिपतयः । तेषां भावो ऽन्याधिपतित्वं तेन युक्ताः । विष्ण्वन्यत्वेन चित्त्वेन जीवत्वेन च । तुशब्दो विशेषार्थः । परकीयव्याख्यानानुसारेणान्याधिपतित्वयुक्ता इति प्रतिज्ञातम् । स्वमते त्वधिपतियुक्ता इत्येव प्रतिज्ञेति । यदि कश्चिदुदाहृतश्रुत्यर्थे विप्रतिपद्येत तस्यानुमानेनैवाल(मित्युक्त)मित्यनुमैव चेह मुक्तेष्वभीष्यस्याधिपतिसाहित्यस्य सिद्धयै भवतीति । कथम् । व्याप्तिपक्षधर्म(त्व)तयोः प्रमितत्वादिति हिशब्दः । मुक्ता अधिपतिरहिता मुक्तत्वादवन्ध्यसङ्कल्पत्वादीश्वरवदित्यनुमानप्रतिरोध इति चेन्न । मूलप्रकृतावनैकान्त्यात् । विपक्षे बाधकाभावाच्च । तदिदमुक्तं निश्चयादिति । *12,370* न केवलं मुक्तानां भगवानधिपतिः किं त्वन्ये ऽपि यथासम्भवं भवन्तीत्याशयवानाह- मुक्तेति ॥ %% *12,370f.* न्यायसुधा: ब्रह्मपुरःसराणामपि मुक्तौ मुक्ताश्च ते स्वकीयाः स्वैः सह मुक्तिं गताश्च च ते ऽवराश्च मुक्तस्वकीयावरास्तान्नियन्तृतास्ति । अमुक्तान्प्रति यन्तृता सर्वथा नास्ति । यथाऽह sÆtrakÃra÷"विकारवतिर् च' इति । मुक्तेष्वपि कल्पान्तरे मुक्तान्स्वकल्पे मुक्तेष्वप्युत्तमान्समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम् । अनेन परोदाहृतश्रुतीनां गतिश्चोक्ता भवति । *12,371* कुत एतदित्यत आह- अनेनेति ॥ %% न्यायसुधा: अनेन चक्षुरन्तस्थेन देवेन प्रसन्नेन तथामुनाऽदित्यान्तर्गतेन च परार्वाक्तनलोकवर्तिनां मुक्तानामीष्ये ईशिता भवतीति श्रुतिर्ज्ञानतो मुक्तनियन्तृत्वं फलमाह- हीति ॥ अत्रामुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम् । anena"atha य एवं विद्वान्' ityÃdyÃæ"so ऽमुनैव ये cÃmu«mÃtparäco लोकास्तांश्चाप्नोति देवकामांश्च, अथानेनैव ये caitasmÃdarväco लोकास्तांश्चाप्नोति मनुष्यकामांश्च' इति श्रुतिमुपादत्ते । नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत्कुत इत्यत आह- मुक्ताविति ॥ %<... मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ॥ MAnuv_4,4.6ab //>% न्यायसुधा: एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव । "उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद' इति सर्वपापक्षयलिङ्गात् । नहि मुक्तेरितत्रैतत्सम्भवति । प्रारब्धपापस्य आमोक्षं विद्यमानत्वात् । *12,373* यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत्सर्वेषामपि मुक्तानामिति प्रतीतिनिरासायाह- लोकेति ॥ %% न्यायसुधा: सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव । अन्येषां यथायोग्यमिति भावः । स्वकीयेत्युक्तमनुसन्धेयम् । अत्र प्रमाणमाह- इत्याहेति ॥ *12,374* %<... इत्याह तुरश्रुतिश्च ॥ MAnuv_4,4.6d //>% न्यायसुधा: सा चान्यत्र द्रष्टव्या । चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः । श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह- सर्व इति ॥ %% न्यायसुधा: "स वेद ब्रह्म, सर्वे 'स्मै देवा बलिमावहन्ति' इति श्रुत्युक्तं मुक्तस्य सर्वदेवपूज्यत्वं चानवधिकं विधातुरेव न सर्वेषामुक्तश्रुतेरेवेत्यर्थः । इतो ऽप्येवमित्याह- नेति ॥ पूजका अपि हि देवा मुक्ता एव । अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात् । तथाच सर्वे देवा मुक्ताः सर्वैर्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात् । एतच्च व्याहतम् । तत एव न (स्यैवोत्त)स्योत्तमत्वस्याधमत्वस्य क्वाप्यदर्शनात् । अत उक्त एव श्रुत्यर्थः । *12,375* स्यादेतत् । तांश्चाप्नोतीत्युक्त आप्ता सर्वाशुभनाशलिङ्गाद्भवतु मुक्तः । तस्य चात्र लोकाप्तिरेवोच्यते । नतु (मुक्त)स्वकीयावरयन्तृतेत्यत आह- लोक इति ॥ %% न्यायसुधा: इह श्रुतौ लोका इति पदं तावल्लोकिनां वचःप्रतिपादकम् । न केवलमाप्ता मुक्तः । लोकपदमपि लोकिविषयमित्यपिशब्दः । तुशब्दो वृत्तिविशेषद्योतकः । यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दो ऽपि लोकस्थेषु पुरुषेष्विति । अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव । लाक्षिणिकप्रयोगप्रयोजनं वाच्यमित्यत आह- लोक इति ॥ %<... लोका इति ह्येव रवः प्रजासु । प्रयुज्यते सर्वजनैः सदैव ... ॥ MAnuv_4,4.7bc //>% न्यायसुधा: हिशब्दः प्रसिद्धौ । प्रयोजनानुसन्धानेन विनेत्येवशब्दः । रवः शब्दः । प्रजासु प्रजाविषये । rƬhalak«aïai«Ã तत्र किं प्रयोजनान्वेषणेनेति भावः । अथवा किं लक्षणया । यतो वाचक एव लोकशब्दो जनानामिति भावेनाह- लोका इति सर्वजनैरिति शब्दशक्तिज्ञैः । प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह- तदिति ॥ %<... तन्मानिनो लोकपदेन चोक्ताः ॥ MAnuv_4,4.7d //>% न्यायसुधा: लोकाभिमानिनः । अभिमान्यधिकरणन्यायेनेति भावः । *12,376* अस्तु लोकशब्दस्य जनेषु वृत्तिस्तथाप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते । न तावतापीष्यसिद्धिः । मुक्तविषयतायां प्रमाणाभावात् । आप्तिरेव चेहोच्यते नतु तन्नियमनमित्यत आह- तद्गा इति ॥ *12,377* %% न्यायसुधा: तुशब्दो ऽवधारणे । इह ये चामुष्मादित्यस्यां श्रौतौ तद्गाः परावरलोकगताः मुक्ता एव लोक इति शब्दो एषां ते लोकशब्दाः । ते चान्योन्यनाथाः उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छतिव्याख्यानरूपा पैङ्गिश्रुतिरस्ति । यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेवैतत्सिद्धम् । तथापि दार्ढ्याय श्रुत्युदाहरणम् । एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति । अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः । *12,378* प्रकारान्तरेणास्यां श्रुतौ मुक्तस्य मुक्तनियामकत्वं प्रतिपादयन्नाह- अलोकेति ॥ %% न्यायसुधा: लोकदोषातीतत्वाद्विदेहत्वाद्वेति भावः । ततः किं प्रकृत इत्यत आह- पदमिति ॥ %<... पदं तादृगपीह युक्तम् ॥ MAnuv_4,4.8b //>% न्यायसुधा: इह paräco लोका arväco लोका इत्यत्र तादृगलोक इत्यपि पदं छेत्तुं युक्तम् । लोकालोकशब्दयोः संहिताया(यां)÷ समानरूपत्वादिति भावः । योगवृत्त्यापि लोकशब्दस्य मुक्तेषु वृत्तिः सम्भवतीत्याह- लोकेति ॥ %% न्यायसुधा: यतः सर्वे ऽपि मुक्ताः सततमपि प्रकाशरूपाः प्रसिद्धास्ततो ऽपि लोकाभिधाः । लोकतेः पचाद्यचि कृते रूपमेतत् । दर्शनं प्रकाश इति च नार्थान्तरम् । *12,379* यदुक्तं प्राग्लोकाभिमानिनो ये मुक्तास्त इह लोकशब्दार्था इति तदसत् । ते हि उत्तमाः । नच तन्नियमनं मुक्तानां सम्भवतीत्यतो मोक्तं विस्मार्षीरित्याह- ब्रह्मैवेति ॥ %% न्यायसुधा: तथाच नानुपपत्तिरिति ॥ *12,380* एवं स्वमतेन श्रुतिं व्याख्याय यत्परेषां व्याख्यानमादित्यमण्डले परमेश्वरमुपासीनस्य विदुषः परलाकाधिपत्यं भवति चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति- नचेति ॥ %% न्यायसुधा: इह श्रुतौ । लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम् । कुत इत्यत आह- रवीति ॥ %<... रविबिम्बतो हरौ । उक्तं पृथक् तच्च पुरैव यस्माद् ... ॥ MAnuv_4,4.9bc //>% न्यायसुधा: चशब्देन चक्षुर्गते चेति समुच्चिनोति । यस्मात् कारणात् तत् लोकाधिपत्यं पुरैव पूर्ववाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक् विभागेनोक्तम् । आदित्यगतं prak­tya"sa एष ये cÃmu«mÃtparäco लोकास्तेषां चेष्ये मनुष्यकामानां च' इति । तस्मान्नेति । एतदुक्तं भवति । न समस्तलोकाधिपत्यं विदुषो युज्यते । तस्य भगवद्धर्मत्वेनात्रैवोक्तत्वादिति । *12,381* भगवद्धर्मो ऽपि विदुषो भवतीत्यङ्गीकारे को दोष इति चेत् । तत्किं भगवान् स्वीयसर्वलोकाधिपत्यं परित्यज्य विदुषे ददातीति । उत विद्वांसमवान्तरेश्वरं करोतीति । अथ विद्वांस्तादात्म्यं प्राप्नोतीति । नाद्यः । भगवदैश्वर्यस्य समस्तश्रुत्यादौ नित्यत्वावगमात् । किं चैकस्मै विदुषे दत्तस्वाधिपत्यो मगवानन्यस्मै (विदुषे) किं दद्यात् । सर्वपापक्षयलिङ्गविरोधाच्च । अत एव न द्वितीयः । हिरण्यगर्भे तद्युज्यत इति चेन्न । पाप्म(प)शब्देन प्रकृत्देर्बन्धस्य विवक्षितत्वात् । अत एवोक्तं सर्वाशुभेति । "तस्योदिति नाम' इति हि परमेश्वरस्योच्छब्दं नामत्वेनोक्त्वा तस्य निर्वचनं kriyate"sa एष सर्वेभ्यः पाप्मभ्य उदिते' इति । तत्रोदितत्वमेवोच्छब्दाथर्ः । कस्मादित्यपेक्षायां योग्यं किमपि ग्राह्यम् । नच तत्पापमेवेति नियामकमस्ति । अतः सर्वमप्यशुभं तत्र विवक्षितम् । तदेव च विदुषः फलमुच्यते । तृतीयं निराकरोति- भेद इति ॥ %<... भेदो ऽमुनेत्यादि च सम्यगुक्तः ॥ MAnuv_4,4.9d //>% न्यायसुधा: विदुषः । परमेश्वरादिति शेषः । आदिपदेनानेनेत्यस्य ग्रहणम् । क्रियाविशेषणं चैतत् । भेदश्चेति सम्बन्धः । सम्यगिति । स्पष्टम् । नहि तदात्मा तत्प्रसादात्तद्धर्मा भवति । *12,383* भवेदेतद्यद्यमुनानेनेत्येतदमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्यायेव । नचैवम् । किं नाम । अमुना रूपेणामुष्य तादात्म्यं प्राप्येति । नचैवं सति भेदोक्तिरस्तीत्यत आह- त्वप्रत्ययमिति ॥ %% न्यायसुधा: चशब्दस्तत्समानार्थप्रत्ययान्तरसमुच्चयार्थः । अपिशब्दो रूपेणेति पदस्य । तेन इत्यमुना अनेनेत्युभयोर्ग्रहणम् । अतिहाय प्रवृत्तायामिह श्रुतौ । भवे(देवं प)दयं parasyasyÃbhilëa÷ श्रुतिस्तु न तथा वक्ति । यदि खल्वदस्त्वेनादस्तयेदंत्वेनेदंतयेति भाववाची प्रत्ययः स्यात् । यदि वा(चा)मुना रूपेणात्मना, अनेन रूपेणात्मनेति पदं स्यात् । तदा प्रतीमो ऽयमर्थः श्रुत्यभिप्रेत इति । नचैतदस्तीति । *12,384* ननु भावप्रधाना निर्देशा बहुलमुपलभ्यते । ततो विनापि प्रत्ययेन सो ऽर्थो भविष्यति । सोपस्कराणि च वाक्यानि भवन्ति । ततो रूपेणेत्यादिपदाध्याहारो वा करिष्यते । को दोष इति चेन्न । निश्चिते हि वाक्यार्थे तदुपपद्यते । नच तन्निश्चायकमत्रास्तीत्याशयवान्दोषान्तरमाह- भवतीति ॥ %% न्यायसुधा: यद्यस्यां श्रुतौ तादात्म्यप्राप्त्या(प्तौ) तदीयं सर्वलोकाधिपत्यमस्य भवतीत्यर्थो विवक्षितः स्यात् । तर्ह्यत्रैतदर्थप्रतिपादने ऽयं विद्वानसौ परमात्मा भवतीत्येतावदेव वक्तव्यम् । नतु सो ऽमुनैवेत्यादिकम् । तादात्म्यप्राप्तौ तद्धर्मर्(म्य)स्य स्वतः सिद्धत्वात् । अयमसौ भवतीत्यल्पं शब्दं विहाय बहूनि वाक्यानि प्रयुञ्जानायाः श्रुतेरकुशलत्वदोषः स्यात् । नहि कश्चिदल्पीयसा प्रयत्नेन सिद्धत्यर्थे महान्तं प्रयत्नमातिष्ठमा(नः सद्भि)नो महद्भिराद्रियते । किं चात्र परमेश्वरः सगुणो वा विवक्षितो निर्गुणो वा । आद्ये न विदुषस्तत्तादात्म्यमस्ति । परेणा(प्य)नभ्युपगतत्वात्(मात्) / न द्वितीयः । निर्गुणस्याऽदित्यादिपरिच्छेदानुपपत्तेः । ऐश्वर्यासम्भवाच्च । नच तद्भूयंगतस्य सर्वलोकाधिपत्यं भवतीति । *12,386* अपव्याख्याननिराकरणमुपसंहरन्पादार्थं सङ्क्षेपेणाह- अत इति ॥ %% न्यायसुधा: जगच्छब्देन स्वी(स्यकी)यावरमुक्ता गृह्यन्ते । जगद्वयापारवर्जमित्येतन्मुक्तेतरजगद्विषयम् । अतो न तद्विरोध इत्येतदप्यनेन सूचयति । अन्यथा स्वावरमुक्तनिमका एवेत्यवक्ष्यत् । तथाचानन्याधिपतिपदमुक्तार्थमेवेति भावः । आत्मीयं नतु परमेश्वरम् । अजात् परमेश्वरात्तमविहायेत्यर्थः । तत्प्रसादादिति वा । ॥ इति श्रीमन्न्यायसुधायां अनन्याधिपतित्वाधिकरणम् ॥ *12,388* एवंपरिसमापितग्रन्थो भगवानाचार्यः स्वप्रतिपादितप्रकारं स्वस्यातिविशदानादिसावर्ज्ञप्रदं निरुपाधिकपरमप्रेमास्पदगुणगणं पुरुषोत्तमं पौनःपुन्येन प्रणमति- नम इति ॥ %% न्यायसुधा: अशेषविशेषैः पूर्णा ये गुणास्तेषां प्रधानाश्रयाय, भक्ते मय्यनुकम्पादनुक्रोशात् । अत एव ताच्छीलिकस्य तृनः प्रयोगः । सद्गुणानुवादेनानुपाधिप्रियत्वं तादात्म्यं च विधीयत इति न पुनरुक्तिः । *12,390* यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनं तथा स्वस्वरूपविज्ञानमपीत्यतः तदाविष्कुर्वन्नाह- यस्येति ॥ %% न्यायसुधा: यस्य वायोर्देवस्य वेदवचने बळित्थेत्यादावलं दिव्यान्यद्भुतानि त्रीणि रूपाण्युदितानि । अमुना वायुनायं केशवे विषये ग्रन्थः कृत इत्यन्वयः । *12,391* कीदृशं तस्य मूलरूपं कथंभूतानि च तानि त्रीणि रूपाणीत्यत उक्तम्- बडित्यादि ॥ यस्य तन्मूलरूपं ब बलात्मकं दर्शतं ज्ञानरूपं च । दृशेरौणशदिको ऽतच्प्रत्ययः । अनेन वायुशब्दो निरुक्तः । वशब्दो बलवाची । अयतिः गत्यर्थः । गत्यर्थाश्चावगत्यर्थाः । तत उण् । वश्चासौ आयुश्चेति वायुरिति । किञ्च भर्गो भरणगमनयोः कर्तृ । हुभृञ् भरणे, गमॢ गतौ, आभ्यामसुन्प्रत्ययो डिच्च । इदमपि वायुशब्दव्याख्यानम् । वा गतिगन्धनयोरित्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् । अनेकार्थत्वाद्धातूनां वातिर्भरणे ऽपि वर्तते । अपि च महत् श्रेष्ठम् । वयः श्रेष्ठत्व इत्यस्मादुण् । न केवलं मूलरूपमेवं किन्तु यस्यावतारेषु निहितं रूपमित्थमेव । यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां नयं नीयन्ते शिष्येषु प्रवर्त्यन्ते ऽनेनेति । एरजित्यच् । यस्य द्वितीयं वपुः पृक्षः । पृच्छब्दः पृतनावाची प्रसिद्धः । तस्मिन्कर्मण्युपपदे क्षै क्षय इत्येतस्मात् आतो ऽनुपसर्गे क इति कः । उपपदतकारलोपश्छान्दसः । पुंलिङ्गं(ङ्गः) च श्रुत्यनुसारेण । असुन्वा प्रत्ययः । किदित नपुंसकमेवेदम् । रिपुपृतनाक्षयकारीत्यर्थः । *12,392* यस्य तृतीयं वपुः एतन्मध्वः । मधुशब्दः सुखवाची । "मधुत द्यौरस्तु नः पिता' इति प्रयोगात् । वशब्दः शास्त्रापरपर्यायतीर्थवाची । वातेरवगत्यर्थात्करणे घञर्थे कविधानमिति कः । सुखसाधनं तीर्थमस्येति । स्वरित्यत्रेवोकारलोपः । *12,399* भगवत्स्वरूपप्रतिपादनेनैव ग्रन्थोपसंहारः समुचित इत्याशयवान्नित्यापरोक्षं भगवन्तं सम्बोध्य स्तौति- निःशेषमिति ॥ %% %<॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थो ऽध्यायः ॥>% न्यायसुधा: भूतिः महालक्ष्मीः । *12,400* वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता । ध्रियतां हृदये सदये कमलामहिलेन पूरुषेण ॥ 1 ॥ *12,401* न वैदुष्यभ्रान्त्या नच वचनचातुर्यकुधिया न मात्सर्यावेशान्नच चपलतादोषवशतः । परं ÓraddhÃjìyÃdak­«i कृतिमाचार्यवचसि स्खलन्नप्येतस्माज्जगति नहि निन्द्यो ऽस्मि विदुषाम् ॥ 2 ॥ अनुव्याख्यामृताम्भोधेः समुत्पन्नातिनिर्मला । इयं न्यायसुधा भौमैर्विबुधैः सेव्यतां सदा ॥ 3 ॥ *12,403* इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थे ऽध्याये ऽस्मिंश्चरमचरणः पर्यवसितः ॥ 4 ॥ ॥ इति श्रीमन्न्यायसुधायां चतुर्थो ऽध्यायः सम्पूर्णः ॥