Jayatirtha: Nyayasudha,
a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's Brahmasutra.
Integrated version including Anuvyakhyana and Brahmasutra.

Adhyaya 3



Input by members of the Sansknet project
(http://sansknet.ac.in/)




Inconsistencies in the segmentation of words and phrases are
due to the custom Devanagari encoding of the original Sansknet file.
THE TEXT IS NOT PROOF-READ.


NOTES:
As an additional feature, this GRETIL version incorporates
Bādarāyaṇa's Brahmasūtras and Madhva's Anuvyākhyāna
into the Sansknet e-text of Jayatīrtha's Nyāyasudhā.


References to K.T. Pandurangi's edition of the Nyāyasudhā
have been added for easier orientation, although the
Sansknet e-text is probably based on a different edition.



STRUCTURE OF REFERENCES (added):
BBs_n,n.n = Bādarāyaṇa-Brahmasūtra_adhyāya,pāda.sūtra
MAnuv_n,n.n = Madhva's Anuvyākhyāna_adhyāya,pāda.verse

JNys_n,n.n = Jayatīrtha's Nyāyasudhā_adhyāya,pāda.adhikaraṇa (Roman numbering)
(NOTE: The adhikaraṇa-numbering of the Brahmasūtras is retained,
although Madhva's commentary and Jayatīrtha's subcommentary
do not cover all adhikaraṇas of the mūla text.)


*n,nnn* = *volume,page* of K.T. Pandurangi's edition (Bangalore, 2002-2009)


BOLD for Brahmasūtra
ITALICS for Madhva's Anuvyākhyāna





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Adhyaya 3, Pada 1



*9,1*

// atha śrīmannyāyasudhāyāṃ tṛtīyādhyāyasya prathamaḥ pādaḥ //


kṛpitāhiphaṇacchāyāsamīkṛtyāparaṃ sukham /
sevante yatpadaṃ dhīrāstaṃ bhajevallabhaṃ śriyaḥ //


sādhanavicāro 'yamadhyāyaḥ /
vairāgyārthe gatyādinirūpaṇā prathamapāda ityadhyāyapādapratipādyaṃ bhāṣya eva sphuṭam /
saṅgatiṃ tu lāghavāyaikīkṛtyopari vakṣyāma ityāśayavāṃstṛtīyā(dhyāya)dyapādādhikaraṇapūvarpakṣasiddhāntayuktīḥ saṅgraheṇāha- svābhāviketi //


svābhāvikānyathānāmasahābhāvānyathoktayaḥ /
aviśeṣo viśeṣau ca sahabhāvo vimiśratā // MAnuv_3,1.1 //
viruddhoktiḥ sahasthānaṃ vaiyarthyaṃ cānyathāgatiḥ /
yuktayaḥ pūrvapakṣasya guṇādhikyārthatobhavau // MAnuv_3,1.2 //
upapattirdvirūpatvamādhikyamanurūpatā /
yogyatā prabalatvaṃ ca vibhāgaḥ kāraṇābhavaḥ /
kḷptiranyāgatiścaiva siddhāntasyaiva sādhakāḥ // MAnuv_3,1.3 //




NYĀYASUDHĀ:
sādhakā iti vakṣyamāṇaṃ pūrvapakṣasyetyatrāpi sambaddhayate /
pūrvapakṣasya siddhāntasyeti jātāvekavacanam /
sādhakā iti chāndaso nirdeśaḥ /
yadvā yuktayaḥ pūrvapakṣasyetyatra sādhakā iti nyakṛṣṭate /
pūrvapakṣasambandhino yuktaya ityevārthaḥ /
siddhāntasyaiva sādhakā ityatra tu nyāyā iti śeṣaḥ /


*9,10*

atra sūtram yoneḥ śarīramiti /
tadvayākhyātaṃ bhāṣye /
svargādavāggato jīvo vṛṣṭidvārā vrīhyādibījeṣu saṅkrānto retasmi(caṃpu)kpuruṣaṃ praviśya saha retasā mātryonidvāreṇa jaṭharaṃ praviṣyaḥ kalalabṛdbudādikrameṇotpannaṃ śarīramāpnotīti prasiddham /
tatkiṃ tathyamutātathyamiti sandehaḥ /
na tathyamiti pūrvaḥ pakṣaḥ /
kutaḥ /
"dehaṃ garbhasthitaṃ kvāpi praviśetsvargato gataḥ'; ityādivacanāt /
māndhātṛdroṇadrupadakṛpākādīnāmitihāsapurāṇeṣu vinaiva bījādisambandhena jananadarśanācca /
anyathāsiddhe cārthe na bahukalpanā yuktā /
ataste vairāgyajanakā(yaivār)thamevādhyātmavidāṃ vādāḥ'; iti /
tathyamiti siddhāntaḥ /
kasmāt /
"memegho bhūtvā varṣati /
ta(dya) iha vrīhiyavā oṣa(dhivanaspataya)dhayastilāmāṣā iti jāyante /
yo yo hyannamatti /
yo vā retaḥ siñcati tadrūpādbhūya eva bhavati /
tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ yonimāpadyante'; ityādiśruteḥ /
na cādṛṣṭe 'rthenyathāsiddhiravakāśavatī /
naca vacanāntaraliṅgadaśarnavirodhaḥ /
kvacid bījādisambandhābhāvasyāpi vidyāmānatvena tadviṣayatvāt /
yathoktam /
"divaḥ sthāsnūn gacchati'; /
"sthāvarāṇi divaḥ prāptaḥ'; iti śrutismṛtibhyāmiti /

tadidamayuktaṃ vyākhyānam /
utsūtratvāt /
yadyapyatra yoniśabdo bījādyupalakṣaṇaḥ śakyo vyākhyātuṃ tathāpi tatsambandhaniyama eva sūtre pratīyate /
natu kvācitkastadabhāvo 'pi /
yadi ca kvacid bījādisambandhābhāvaḥ syāttadā'kasmikatvaṃ syādityata āha- bījeti //

yoneḥ śarīram | BBs_3,1.27 |

bījāpūruṣayonīnāṃ saṅgātiniyamojkhitim /
athaśabdena bhagavānāha ... // MAnuv_3,1.4a-c //



*9,11*


NYĀYASUDHĀ:
bījaśabdena vrīhyādikaṃ retaścocyate /
saṅgatiniyamojkhitiṃ sambandhātiniyamābhāvam /
ayamarthaḥ /
retaḥsiṇyogo 'theti pūrvasūtrādathaśabdo 'trāpyanuvartate /
sa ca prakṛtādarthādarthāntare vartate /
tathāca yoneḥ śarīramāpadyate /
kvacittadabhāvenāpītyathaśabdena bhagavānsūtrakāro bījādisamba(ndhe ni)ndhaniyamābhāvaṃ sūtritavānityato notsūtratvaparyanuyogo yukta iti /

yaduktamevaṃ satyākasmikatvaprasaṅga iti tatpariharati- kāraṇataśceti //


... kāraṇataśca tām // MAnuv_3,1.4d //




NYĀYASUDHĀ:
tāṃ ca bījādisambandhaniyamojkhitiṃ kāraṇāt āha /
etaduktaṃ bhavati /
janmakāraṇādṛṣṭākṛṣṭo janturbījādisambandhena śarīramāpadyata ityutsargaḥ /
sa ca kvacijjñānatapoyogādyatiśayalakṣaṇena kāraṇaviśeṣaṇāpodyate /
yathā kṣudrajantuyātanāśarīrotpattāvapavāda iti /
tathā coktam /
"viśeṣakāraṇādeva viśeṣājjaniriṣyate /
sāmānyajananaṃ caiva nṛṇāṃ sāmānyahetutaḥ'; iti /
ato yuktametadvayākhyānamiti /


// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā /
kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau tṛtīye 'dhyāye 'yaṃ prathamacaraṇaḥ paryavasitaḥ /



*************************************************************************************************



Adhyaya 3, Pada 2



*9,16*

"bhaktirasminpāda ucyate /
bhaktyarthaṃ hi bhagavanmahimoktiḥ'; iti pādāpratipādyaṃ bhāṣya eva sphuṭam /
saṅgatiṃ tūttaratra vakṣyāma ityāśayavānetatpādādhikaraṇe pūrvapakṣasiddhāntayuktīḥ saṅgraheṇāha- paścāditi //

paścādadṛṣṭayavijñānakāladuḥkhapṛthagbhavāḥ /
sthānabhedo viruddhatvaṃ nyāyasāmyaṃ svatobhavaḥ // MAnuv_3,2.1 //
guṇasāmyamayogaśca tarkabādho vilomatā /
nānābhāvaḥ pralobhaśca pūrvapakṣagāḥ // MAnuv_3,2.2 //
aśakyakartṛtāśaktiḥ svato 'bodhastadeva ca /
amānakḷptisanmānavyavasthātyalpatābhavāḥ // MAnuv_3,2.3 //
viśeṣadṛṣṭivākye ca puṃśaktiḥ sunidarśanam /
alaukikatvamādhikyaṃ svātantryaṃ nirṇayapramāḥ // MAnuv_3,2.4 //



NYĀYASUDHĀ:
pūrvapakṣagāḥ pūrvapakṣasambandhinyaḥ /
nirṇayapramāḥ siddhāntanirṇayārthāni pramāṇāni /


*9,17*

[======= JNys_3,2.I: saṃdhyādhikaraṇam =======]


saṃdhye sṛṣṭirāha hi | BBs_3,2.1 |
(cf. below)

// oṃ sandhye sṛṣṭirāha hi oṃ //


*9,17f.*

yoneḥ śarīramityetadavasānaiḥ sūtrairjīvasya janmāvagatam /
jātasya ca svapanādyavasthāsambandhaḥ prasiddhaḥ /
tatra svapnāvasthāpravartakatvalakṣaṇo mahimābhagavato 'trādhikaraṇe nirṇīyate /
tathāhi /
svapno nāmārthajñānātmakaḥ /
tatra tāvatsvāpnārthānāṃ karituragādīnāṃ parameśvarāyattatā nopapadyate /
asatyatvāt /
na tāvadime 'nādinityāḥ /
svapnāvasthātaḥ prāgūrdhvaṃ copalabdhiprasaṅgāt /
nahi vidyamānā apyupalabdhisādhaneṣu cakṣurādiṣvanuparateṣu nopalabhyante, upalabhyante copapatteriti sambhavati /
nacānyatra gatāḥ /
anyairapyanupalambhāt /
madyamaparimāṇaścaite dṛśyante /
naca tathāvidhamanādinityaṃ kimapi dṛṣṭam /
nāpyutpattināśavantaḥ /
tathātve 'pi prāgūrdhvamupalambhaprasakteḥ /
naca vācyaṃ vidyudādivattadaivotpattirvināśaśceti /
itthambhāve pramāṇābhāvāt /
prāḍmṛdādīnāmūrdhvaṃ kapālādīnāṃ copalambhāpatteśca /
nacaiteṣāṃ (tātkālika)tatkālīnajanmanyupādānaṃ nimittaṃ ca paśyāmaḥ /
kartā ca na tāvajjīvātmā /
draṣṭurnirvyāpāratvāt /
aparasya cādarśanāt /
nāpīśvaraḥ /
pramāṇābhāvāt /
bhrāntitvaṃ caiteṣām,"svāpnamāyāsarūpaḥ'; iti"svāpnamanoratho yathā'; ityādiśrutismṛtibhyāmāvedyate /
śiṣyamapavyākhyānānuvāde vakṣyāmaḥ /
tadevaṃ na svāpnānāmarthānāmīśvarādhīnatvam /
nāpi tajjñānasya /
tasyāpi nimittābhāvenāparamārthatvāt /
natāvaccakṣurādīnāṃ ta(tra nimi)nnimittatvam /
teṣāmuparatatvāt /
nāpi manasaḥ /
rūpādimatyarthe sāmarthyābhāvāt (svātantryābhāvāt) /
ata eva na sākṣiṇaḥ /
sa indriyāpravṛttau liṅgaśabdayorapi nāvakāśaḥ /
aparokṣākāraṃ cedamavabhāsate /
ato 'rthajñānarūpā svāpnāvasthā neśvarādhīneti prāpte tatpratividhānāyopodghātamāha- vāsanā iti //

saṃdhye sṛṣṭirāha hi | BBs_3,2.1 |
nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 |
māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 |


vāsanāḥ sarvavastūnāmanādyanubhavāgatāḥ /
santyevāśeṣajīvānāmanādimanasi sthitāḥ // MAnuv_3,2.5 //



NYĀYASUDHĀ:
bhāvanāparanāmakāḥ saṃskārāḥ /
sarvagrahaṇaprayojanamuttaratra bhaviṣyati /
nanu bhāvanākhyasaṃskāro 'nubhavajanyaḥ /
naca sarvajīvānāṃ sarvavastvanubhavo 'sti /
tatkathamaśeṣajīvānāṃ sarvavastuvāsanāḥ santyevetyata uktam- anādīti //
anādyanubhavapravāhotpannāḥ /
vāsanānāmātmasamavetatvaṃ vaiśeṣikādibhirabhyupagatam /
tannirāsārthamuktaṃ manasi sthitā iti /
jātāvekavacanam /
sādito manasaḥ kathamanādivāsanāsambandha ityata uktam- anādīti //


*9,27*

etadeva prapañcayati- triguṇātmakamiti //

triguṇātmakaṃ mano 'styeva yāvanmuktiḥ sadātanam /
tatraivāśeṣasaṃskārāḥ sañcīyante sadaiva ca // MAnuv_3,2.6 //



NYĀYASUDHĀ:
manasa eva saṃskārāśrayatvaṃ nātmana itayatropapattisūcanāya triguṇātmakamityuktam /
guṇātmakamityevokte parimāṇādiguṇātmakamityapi pratītiḥ syāt /
tadātmano 'pi samānamityatastrigrahaṇam /
tathāca jīvātmā na bhāvanāśrayaḥ sattvādiguṇānātmakatvādīśvaravat /
bhāvanā vā sattvādiguṇātmakadravyāśrayā saṃskāratvādvegādivat /
tacca pariśeṣānmana evetyuktaṃ bhavati /
sattvādiguṇānabhyupagantāraṃ prati tu tatsthāne 'cetanapadaṃ prayoktavyam /
triguṇātmakagrahaṇaṃ (ca)svarūpakathanam /
astyeva sarva(daiveti)deti śeṣaḥ /
tathā sati mokṣe 'pi sattvātsvapnādyavasthāpattirityata uktaṃ vivṛṇoti- yāvaditi //
yadyapi manaḥ svarūpeṇa nityameva tathāpi jīvasambandhastasya mokṣāvadhirityata idamuktam /
(tadvai devaṃ) tadvai jaivaṃ mano yenānandyeta bhavatīti sūktāvapyātmano manaḥsambandhaśravaṇātkathaṃ yāvanmuktirityuktamityato vā triguṇātmakamityuktam /
ātmasvarūpamanaso muktau sattve 'pi jaḍamano 'bhipretyāyamavadhirukta iti /
castasmādityarthe /
tatraiva na tvātmani /


*9,23*

"etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca'; iti manaso janmaśravaṇātkathamanāditvamucyata ityata āha- sūkṣmatveneti //

*9,24*

sūkṣmatvena laye sacca prākṛtairupacīyate /
sṛṣṭikāle yadā tanna kutaḥ saṃsārasaṃsthitiḥ // MAnuv_3,2.7 //




NYĀYASUDHĀ:
caśabda evārthe /
prākṛtaiḥ ahaṅkārādyaiḥ /
mana iti vartate /
pralaye sato 'pyupacayāpekṣayā janmaśrutiriti bhāvaḥ /
kuta eṣā kalpanā /
mukhyārthe bādhakasadbhāvādityāha- yadeti //
yadi mano mukhyata eva janimatsyāttadā pralaye tanna syāt /
yadi ca pralaye tanna syāttadā'tmanaḥ saṃsārāvasthānaṃ na syāt /
naca mā bhūtpralaye saṃsārāvasthānamiti yuktam /
muktānāṃ punaḥ saṃsārānupapattyā sṛṣṭayanupapattiprasaṅgāt /
avidyākāmakarmādyadhīnaḥ saṃsāra iti cenna /
avidyādereva saṃsāratvāt,"manaḥ paraṃ kāraṇamāmananti'; ityādismṛtivirodhācca /
tathāca śrutiḥ /
"nityaṃ mano 'nāditvānna hyamanāḥ pumāṃstiṣṭhati'; iti /
pumānsaṃsārītyarthaḥ /


*9,25*

kimato yadyevaṃ sarvavastvanubhavāhitasaṃskārasadbhāva ityata āha- saṃskārairiti //

saṃskārairbhagavāneva sṛṣṭvā nānāvidhaṃ jagat /
svapnakāle darśayati ... // MAnuv_3,2.8a-c //



NYĀYASUDHĀ:
atra sṛṣṭvetyanenānādinityatvapakṣadoṣā anabhyupagamenaiva nirastāḥ /
svapnakāla eva sṛṣṭvetyanena prāgūrdhvaṃ copalambhaprasaṅgo nirākṛtaḥ /
sṛṣṭeḥ saṃhāropalakṣaṇatvāt /
saṃskārairityupādānakīrtanam /
naca teṣāṃ guṇatvenopādānatvānupapattiḥ /
manovṛttitvena dravyatvāt /
saṃskārāṇāṃ cātīndriyatvena tryaṇukajanmavināśayoriva prāgūrdhvaṃ cānupalambho na doṣāya /
bhagavāniti kartṛnirdeśaḥ /
tadaiva sṛṣṭisaṃhārakaraṇamasambhāvitamityato 'śakyakartṛtāśaktisūcanāya bhagavānityuktam /
evaṃ ca satyadṛṣṭādinimittaṃ prasiddhameva /
na kevalamarthānāṃ satyatvasambhavena bhagavadadhīnatvam, api tu tajjñānasyāpītyuktaṃ darśayatīti /
jīvāyeti śeṣaḥ /
darśanasādhanaṃ ca mana eveti vakṣyati /
darśanaṃ cānubhavo vivakṣitaḥ /
tena smaraṇamevaitaditi mataṃ nirastaṃ bhavati /

smaraṇatvaṃ khalvasya taccihnasya tadityullekhasya sadbhāvādvā kalpyate /
asannihitagocaratvādvā saṃskāraprabhavatvādvā /
nādyaḥ /
idamityullekhena tadabhāvāt /
ata eva smṛtiviparyāso 'yamiti cenna /
smṛtitvasyaivāsiddheḥ /
na dvitīyaḥ /
viṣayasānnidhyasyopapāditatvāt /
na tṛtīyaḥ /
padārthajanmani saṃskārasyopakṣīṇatvenāsiddheḥ /
tasmādyathā manorathe dhyāne vā saṃskārayonīnarthānmanasānubhavatyevaṃ svapne 'pīti kimanupapannam /
iyāṃstu viśeṣaḥ /
manorathādau prayatnapūrvikā padārthasṛṣṭiḥ /
svapne punarīśva(recchādhī)rādhīnaiveti /


*9,28*

apare tu bhavatyevāyamanubhavaḥ /
kintu jāgarānubhūtasmartavyārtha eveti manyante /
tadapyasat /
tathāhi /
kimayamanubhavo yathārtha utāyathārthaḥ /
nādyaḥ /
bāhyārthānāṃ deśakālaviprakṛṣṭatvena tadanupapatteḥ /
dvitīye vaktavyaṃ kimayamagaje gajatvollekhītyayamayathārthaḥ, kiṃvā gaja evāsannikṛṣṭe sannikṛṣṭatvollekhītyayathārthaḥ /
ādye nāyaṃ gajaḥ kintu gavaya eveti bādodayaḥ syāt /
dvitīye nāyaṃ sannikṛṣṭaḥ kinnāma viprakṛṣṭa iti bādho bhavet /
na caitadasti /
tasmātsaṃskāraprabhavasannikṛṣṭasatyārthapramitireveyamiti yuktam /
kathaṃ tarhi śrutismṛtiṣu svapnapratīterbhrāntitvamucyata ityata āha- bhrāntiriti //


... bhrāntirjāgrattvameva hi // MAnuv_3,2.8d //



NYĀYASUDHĀ:
jāgrattvamiti tatpratītimupalakṣayati /
eveti padārthasvarūpaṃ vyāvartayati /
jāgrattvaṃ jāgarānubhūtapadārthairekatvam /
svapne hi tātkālikatayādṛṣṭacarāneva tanayādīndṛṣṭacaratayānusandhatte /
yadvā jāgrattvaṃ nāma gaganādīnāṃ nityatvādikam /
ghaṭādīnāṃ mṛdādyupādānakatvaṃ bāhyārthakriyākṣamatvamityādi grāhyam /
jāgrattvapratīterbhrāntitvāttadviṣayaṃ śrutyādikamiti bhāvaḥ /

syādetat /
jāgrattvasyāpi saṃskāro 'styeveti sopādānatvasambhavātkathaṃ tatpratītiḥ bhrāntirityucyate /
anyathār'thapratītirapi bhrāntiḥ syādaviśeṣāditi /
maivam /
nahi vayaṃ kāraṇasāmagrīsambhavamātreṇārthānāṃ satyatāmātiṣṭhāmahe /
kintu bādhābhāveneti vakṣyāmaḥ /
sāmagṣabhāvenāsatyatvaṃ bruvāṇaṃ prati tu tadasiddhi(rā)revāveditā /
asti ca jāgrattā(ttva)pratīterbādhaḥ /
svāpna evāyaṃ na jāgarānubhūta ityādyudayāt /
tadidamuktaṃ hiśabdena /


*9,31*

jāgrattvrapratītireva bhrāntirityayuktam /
arthānāmapi keṣāñcidasattvena tatpratīterapi bhrāntitvāt /
svapne 'pi svaśiracchedādayo 'pi pratīyante /
naca tadutpattāvupādānamasti /
ananubhūtatvena saṃskārodayāyogāt /
ananubhūte 'pi saṃskārodayābhyupagame"adṛṣṭe cāśruteḥ'; ityādiśrutismṛtivirodhaḥ syāt /
kadācidananubhūtārthasmṛtirapyāpadyeta /
tato yadyapi sākṣātsvaśiracchedāderbādho nāsti tathāpi kāraṇānupapattyāsattvamaṅgīkāryamevetyata āha- adṛṣṭe ceti //

adṛṣṭe cāśrute bhāve na bhāva upajāyate /
adṛṣṭādaśrutād bhāvānna bhāva upajāyate // MAnuv_3,2.9 //
iti śrutipurāṇoktiranāditvāttu yujyate // MAnuv_3,2.10ab //



NYĀYASUDHĀ:
bhāve padārthe /
bhāvo vāsanā /
pañcamī saptamyarthe /
uktirityataḥ parastuśabdo boddhavyaḥ /
anāditvāt saṃsārasyeti śeṣaḥ /
saṃsārasyānāditvātkvacijjanmani svaśiraścchedāderapyanubhavasambhavena saṃskāropapatteḥ /
satyatve 'pi śrutipurāṇoktiryujyata eva, na tu viruddhayate /
vināpyanubhavena saṃskārodayābhyupagame hi sā viruddhayeteti /
atrāśrutagrahaṇenātrāpi janmani śravaṇajanitasaṃskāraḥ sambhavatīti sūcyate /
yatra tu śravaṇādyapi nāsti tatrānāditvaṃ niveśitam /
anena yatpūrvaṃ sarvagrahaṇaṃ kṛtaṃ tadupapattaye vānādyanubhavaparamparoktā tasya sarvasyopayogaḥ kathito bhavati /


*9,32*

nanu (ca) śaśaviṣāṇādipratītau katham /
nahi bhavāntare 'pi tadanubhavaḥ sambhavati /
yathāpūrvamiti sarvakalpānāmekavidhatvaśravaṇāt /
maivam /
śaśaviṣāṇādipramābhāve 'pi śabdādinā bhrāntisambhavena saṃskāropapatteḥ /
yena tu śaśaviṣāṇādikaṃ bhrāntyāpi na pratipannaṃ tasya katham /
nahi (savo 'pi) sarvatra bhrāmyatīti niyamo 'sti /
nāpi svapne na tatpaśyatīti niyantuṃ śakyate /
ucyate /
kimatra śaśādīnāṃ viṣāṇādīnāṃ copādānāsambhavenāsattvamucyate /
uta śaśatvādiviṣāṇitvādisāmānādhikaraṇyādeḥ /

ādyaṃ nirākaroti- kadāciditi //

kadācid darśanāyogyaṃ yat tatrāpi vibhāgataḥ // MAnuv_3,2.10cd //
dṛṣṭaṃ ... // MAnuv_3,2.11a //



*9,33*


NYĀYASUDHĀ:
yatsvapne dṛśyata iti śeṣaḥ /
vibhāgataḥ sāmānādhiraṇyena vinā dṛṣṭaṃ jāgare /
yadyapi śaśatvaviṣāṇitvādīnāṃ sāmānādhikaraṇyaṃ śaśaviṣāṇādisambandhaviśeṣo vā jāgare nānubhūtastathāpi viviktaṃ śaśatvādikamanubhūtameveti tatsaṃskārasambhave(na) na śaśādīnāmasattvaṃ vācyamiti /

dvitīye sampratipattimuttaramāha- sameti //

... samānādhikaraṇaṃ dṛśyate ca sa ca bhramaḥ // MAnuv_3,2.11ab //


NYĀYASUDHĀ:
bhāvapradhāno nirdeśaḥ /
upalakṣaṇaṃ caitat /
dṛśyata ityatra prakṛtyarthaṃ sa iti parāmṛśati /
yadityanuvartate /
atra svapne na kevalaṃ jāgrattvamiti cārthaḥ /
yasyopādānaṃ sambhavati bādhaśca nāsti /
tadeva hi prāgevaśabdena vyavacchinnamiti bhāvaḥ /


*9,34*

bhavedetatsarvaṃ yadi svāpnārthānāṃ jāgaropalabdhānāmiva spaṣṭatayā bāhyārthakriyāsāmarthyalakṣaṇā nāsti /
anyathā sā syādityarthaḥ /

dṛṣṭaṃ samānādhikaraṇaṃ dṛśyate ca sa ca bhramaḥ /


*9,34f.*


NYĀYASUDHĀ:
ayamabhisandhiḥ /
svāpnāstāvadghaṭādayo nāsanto bādhābhāvāt /
nāpyanādinityāḥ /
pūrvottaramanupalambhāt /
na(ca)nirupādānotpattirupapannā /
tato 'vaśyamupādāne 'nusaraṇīye /
na tāvadbāhya(tte bāhya)mṛdādyupādānāḥ /
bāhyārthakriyāsāmarthyarahitatvāt /
vimato ghaṭo na bāhyamṛdādyupādānako bāhyamṛdādyupādānako bāhyamṛdādyupādānakāryakriyārahitatvāt (paṭavat) iti prayogāt /
anyathā tatprasaṅgāt /
nacopādānāntaramasti /
tataḥ pariśeṣādvāsanopādānakā eveti /
caśabdena bhagavatkartṛkatve tātkālikotpattivināśitve ca pariśeṣam"ya eṣa supteṣu jāgarti'"etasmāddhayeva putro jāyate'"na tatra rathāḥ'; ityādiśrutiṃ ca pramāṇaṃ samuccinoti /

tadanena prabandhena sandhye sṛṣṭirāha hi /
nirmātāraṃ caike putrādayaśca /
māyāmātraṃ tu kātsnaryenānabhivyaktasvarūpatvāditi trisūtrī vyākhyātā bhavati /


*9,35f.*

anye punaranyathaitāni sūtrāṇi vyācakṣate /

tathāhi /
"na tatra rathā na rathayogā na panthāno bhavantyatha rathānrathayogānpathaḥ sṛjate'; ityādi śrūyate /
tatra saṃśayaḥ /
kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti /
tatra tāvatpratipadyante /
sandhye sṛṣṭirāha hi /
prabodha (svāpasthāna) samprasāda(yoḥ saṃ) sthānayoḥ sandhau, bhavatīti sandhyaṃ svāpnasthānam /
tatra tathārūpaiva sṛṣṭiḥ /
kutaḥ /
yataḥ pramāṇabhūtā śrutirevamāha /
"atha rathānrathayogānpathaḥ sṛjate'; ityādi /

nirmātāraṃ caike putrādayaśca /
api caike śākhinaḥ sandhye kāmānāṃ nirmātāramātmānamāmananti /
"ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ'; iti /
putrādayaśca tatra kāmā abhipreyante kāmyanta iti, na punaricchāviśeṣāḥ /
"śatāyuṣaḥ putrapautrānvṛṇīṣva'; iti prakṛteṣu putrādiṣu"kāmānāṃ tvā kāmabhājaṃ karomi'; iti kāmaśabdasya prayuktatvāt /

prājñaṃ cainaṃ nirmātāraṃ prakaraṇavākyaśeṣābhyāṃ pratīmaḥ /
"anyatra dharmādanyatrādharmāt'; ityādeḥ prājñasya hīdaṃ prakaraṇam /
vākyaśeṣo 'pi"tadeva śukraṃ tadbrahma'; ityādiḥ /
prājñakartṛkā ca sṛṣṭi(stathābhūtār)yathārūpā sandhye sṛṣṭiriti /

evaṃ prāpte pratyāha- māyāmātraṃ tu kātsnaryenānabhivyaktasvarūpatvāt /
tuśabdaḥ pakṣaṃ vyāvartayati /
māyetyanādiranirvācyāvidyocyate /
māyaiva sandhye sṛṣṭirna paramārthagandho 'pyasti /
kutaḥ /

māyetyanādiranirvācya'vidyocyate /
māyaiva sandhye sṛṣṭirna paramārthagandho 'pyasti /
kutaḥ /
kātsnaryenānabhivyaktasvarūpatvāt /
deśakālanimittasampattirabādhaśca kātsnaryaṃ tenābhivyaktasvarūpatvābhāvāt /

tathāhi /
na tāvatsvapne rathādīnāmucito deśaḥ sambhavati /
nahi saṃvṛte dehadeśe rathādayo 'vakāśaṃ labheran /
naca vācyaṃ"bahiḥ kulāyādamṛtaścaritvā'; iti śruteḥ sthitigatipratyayabhedācca bahirdehātsvapnaṃ paśyatīti /
suptasya jantoryojanaśatāntaritaṃ deśaṃ kṣaṇamātreṇa paryetuṃ viparyetu ca tataḥ (sarvataḥ)sāmarthyā(bhāvā)sambhavāt /
kvacicca pratyāgamanavarjitaḥ svapno bhavati /
kuruṣvahamadya śayānaḥ svapne pāñcālānadhigataśca pratibuddhaśceti /
dehāccedapeyātpāñcāleṣu pratibudhyeta /
kuruṣveva tu pratibudhyate /
yena cāyaṃ dehena deśāntarāṇi svapne paśyati, na tāni tathābhūtānyeva bhavanti /
paridhāvaṃścetpaśyejjāgradvadbhūtamarthamākalayet /
darśayati ca śrutirantareva svapnaṃ"sve śarīre yathākāmaṃ parivartate'; iti /
ataśca śrutyupapattiviredhādbahiḥ śrutiranupakāritvasāmyādgauṇī vyākhyeyā /
sthitigatipratyayabhedaśca bhrānto 'bhyupeyaḥ /


*9,37*

kālavisaṃvādo 'pi svapne bhavati /
rajanyāṃ supto hi vāsaraṃ bhārate varṣe manyante /
tathā muhūrtamātramapi varṣam /
nimittānyapi (ca) svapne na buddhaye karmaṇe voci(coci)tāni vidyante /
bādhyante caite rathādayaḥ svapne dṛṣṭāḥ prabodhe /
svapne eva caite sulabhabādhā bhavanti /
ādyantayorvyabhicāradarśanāt /
ratho 'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ sampadyate /
manuṣyo 'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ /

spaṣṭaṃ cābhāvaṃ rathādīnāṃ svapne śrāvayati śāstram /
"na tatra rathā na rathayogā na panthāno bhavanti'; ityādi /
tasmānmāyāmātraṃ svapanadarśanam /


*9,44*

apara āha kātsnaryenānabhivyaktasvarapūtvād draṣṭubhirnnatvādinā nirvaktumaśakyatvāt /
tathāhi /
svāpnānāṃ rathādīnāṃ draṣṭurbhedo 'bhedo bhedābhedo vā /
na tāvadbhedaḥ /
pāśvarsthānāmapi tadupalambhaprasaṅgāt /
āntaratvasya cānucitatvāt /
nāpyabhedaḥ /
ekasyāvicitrasya vicitrānekātmakatāyā vinā bhrāntimanupapatteḥ /
bhedapratyayavirodhācca /
naca bhedābhedau /
vyāghātāt /
ato 'nirvācyāvidyālāsa evāyamiti /

sūcakaśca hi śruter ācakṣate ca tadvidaḥ | BBs_3,2.4 |

sūcakaśca hi śruterācakṣate ca tadvidaḥ /
māyāmātratvāttarhi na kaścitsvapne paramārthagandha iti netyucyate /
sūcakaśca hi svapno bhavati bhaviṣyatoḥ sādhvasādhunoḥ /
kutaḥ /
yadā karmasvityādiśruteḥ /
ācakṣate ca svapnādhyāyavidaḥ /
tatra bhavatu sūcyamānasya satyatvam /
sūcakasya tu vaitathyameveti bhāvaḥ /

yaduktam"āha hi'; iti /
tadevaṃ sati bhāktaṃ vyākhyeyam /
suptau hi svapnadarśananimittasukṛtaduṣkṛtakartṛtvādrathādīnāṃ kartetyucyate /
nirmāṇaśrutirapyevaṃ bhāktā vyākhyeyā /

yadapyuktaṃ prājñamenaṃ nirmātāramāmanantīti tadapyasat /
śrutyantare"svayaṃ vihṛtya svayaṃ nirmāya'; iti jīvavyāpāraśravaṇāt /

aparastvetadarthameva sūcakaśceti sūtraṃ vyākhyātavān /
śubhāśubhasūcako hi svapnaḥ /
nahi prājñasya śubhāśubhayogo 'vakalpata iti /
jīvasyaiva tadeva śuklamiti vākyaśeṣe jīvabhāvaṃ vyāvartya brahmabhāva upadiśyate tattvamasītyādivaditi na brahmaprakaraṇaṃ viruddhaya(to)te /
astu vā svapne 'pi prājñavyavahāraḥ /
na(ca) tāvatā viyadādivatsvapnasya satyatvam /
vaiṣamyasyoktatvāt /
viyadādiprapañco 'pyasatya evetyupapāditaṃ cārambhaṇādhikaraṇe /
brahmātmatvadarśanādviyadādiprapañco bādhyate /
sandhyāśrayastu pratidinamityato vaiśeṣikamidaṃ sandhyasya māyāmātratvamu(papā)ditam /


*9,45*

parābhidhyānāttu tirohitaṃ tato hyasya bandhaviparyayau /
nanyagneraṃśasya viṣphuliṅgasya yathā dahanaprakāśanaśaktī bhavatastatheśvarāṃśasya jīvasyāpi jñānaiśvaryaśaktibhyāṃ bhāvyam /
tataśca sāṅkalpikī sṛṣṭiḥ syādityasyedamuttaram /
satyamastyeveśvarasādharmyaṃ jīvasya kintu tirohitam /
tattu parameśvarābhidhyānādevāvirbhavati /
kutaḥ /
tato hīśvarāddhetorasya jīvasya bandhamokṣau bhavataḥ /
dehayogādvā so 'pi /
kasmājjīvasya jñānaiśvaryatiraskāro bhavati /
viṣphuliṅgavadatiraskāro hi yukta ityatredamuttaram /
so 'pi tiraskāro jīvasya dehayogāt /

avidyāpratyupasthāpitanāmarūpakṛtadehendriyamanobuddhiviṣayavedanādyupādhiyogāttadavivekabhramakṛto bhavati /
yathāraṇiyogādagneḥ /
kimanayā kalpanayā /
anya evāstu jīvaḥ parameśvarādityetadvāśabdena /
vyavacchinatti /
maivam /
tattvamasyādiśrutivirodhāditi /


*9,47*

tadidamanupapannaṃ vyākhyānam /
tathāhi /
yattātsvapnasṛṣṭeḥ pāramārthikatvapratipādakaṃ sūtradvayaṃ pūrvapīnuvādaparamiti tattadā pratīmo yadi māyāmātramityanirvācyatvapratijñā syāt /
nacaivam /
tatpratipādakapramāṇābhāvāt /

nanūktaṃ kātsnaryenānabhivyaktasvarūpatvāditi deśakālanimittasampattyabādharāhityaṃ tathā bhinnatvādinā nirūpayitumaśakyatvaṃ ca /
maivam /
tasyānupapannatvāt /
tatra yaddeśādirāhityamupapāditam /
tatsūtrārthaspaṣṭīkaraṇenaivābhāsībhaviṣyatītyāśayavān bhedādivikalpapraśnena yat dūṣaṇamuktaṃ tatra praśna evāsāvanupapanno dūre dūṣaṇābhidhānamityāha- bheda iti //

bhedo 'bhedo 'thavā dvandvamiti praśno na yujyate /
draṣṭuḥ svapnasya ... // MAnuv_3,2.12a-c //



NYĀYASUDHĀ:
draṣṭurdevadattātsvapnasya svapnopalabhyasya rathādeḥ kiṃ bhedo 'thābhedo dvandvaṃ bhedābhedau veti vikalpa(lpya) praśno na yujyate /

kuta ityata āha- dṛṣṭatvāditi //

... dṛṣṭatvād bhedasyaivākhilairjanaiḥ // MAnuv_3,2.12cd //


NYĀYASUDHĀ:
draṣṭuḥ svapnasyetyanuvartate /
sandehamūlo hi vikalpapraśnaḥ /
naca prakṛte sandehaḥ sambhavati /
svapnataddraṣṣorbhedasyaivākhilairjanairdṛṣṭatvena vipratipatterabhāvāt /


*9,50*

syādetat /
mā bhūdvipratipattimūlo 'yaṃ saṃśayaḥ /
samānadharmajastu bhaviṣyati /
kiñcidvastu draṣṭurbhinnaṃ bhavati kiñcidabhinnaṃ kiñcidbhinnābhinnam /
vastu cedamato bhinnamabhinnaṃ vetyādisaṃśayo bhavediti /
maivam /
saṃśayo hi kiṃ samānadharmadarśanamātrādbhavati /
uta nirṇāyakābhāvasahakṛtāt /
nādyaḥ /
sarvatra sandehotpādaprasaṅgāt /
asti hi sarvatra kiñcit sādharmyam /
tadanivṛttiprasaṅgācca /
nahi samāno dharmaḥ kadāpi nivartate /
dvitīye tu kathamatra sandehaḥ /
bhedasyaivākhilairjanairdṛṣṭatvena nirṇāyakābhāvasyaivāsiddheḥ /


*9,52*

atha matam /
bhedo hi kaścitparamārtho dṛṣṭo yathā stambhakumbhayoḥ /
kaści(ccāpa)daparamārtho yathā candramasoḥ /
dṛśyate cāyaṃ bhedastato bhavedeva sandeha iti /
etadapi na /
tathā sati yathāsaṃśayaṃ vikalpapraśnasya kāryatvāt /
sa evānayā vācobhaṅgayā kriyata iti cenna /
pratītirapi hi na kevalā saṃśayaheturbhavati /
sarvatra (saṃśaya)prasaṅgāt /
tadanivṛttiprasaṅgācca /
viśeṣapratītyā hi tannivṛttireṣyavyā /
tatrāpi ca sandeho 'vaskandata eva /
kintu vipratipattyādikaluṣitā /
nacātra tadastītyuktam /
autsargikaṃ hi pratītīnāṃ yāthāthyarm /
anyathātvaṃ tvapavādam /
tadevaṃ siddhaviṣayatvātpraśna evāyamanupapannaḥ /


*9,55*

nanu ca bhedapakṣamevāṅgīkṛtya tatrokto doṣaḥ śakyata eva parihartum /
manoyonitvena sukhādivatpārśvasthānupalambhasambhavāt /
tatkimanena praśnakhaṇḍena /
satyam /
tathāpi prativādissvakhilaṃ nopekṣāmarhatīti śiṣyāṃcchikṣayitumetat /
tathāca vakṣyati /
yuktipādavyutpāditanyāyaśeṣaṃ prasaṅgena vyutpādayituṃ ca /
iha ca tadvyutpādanasyopayogaṃ leśato darśayiṣyāmaḥ /


*9,56*

siddhe 'rthe saṃśayo na yujyate /
tato vikalpapraśno 'pītyuktam /
tatra na yujyata iti ko 'rthaḥ /
na tāvannotpadyata iti /
saṃśayavikalpapraśnotpatteḥ pramitatvāt /
na cotpanno 'pi niṣkāraṇa iti /
akāraṇakāryotpatteḥ pramāṇaviruddhatvāt /
nāpyatatkāraṇādutpanna iti /
yata utpannastasyaiva kāraṇatvena vyāhatatvāt /
nacānyadanupapannatvamastītyata āha- praśneti //


vikalpapraśnadoṣāḥḍha /
pramāṇavyāhatiḥ siddhārthataiveti na pṛthaguktaḥ /
svavyāhatiryathā /
vandhyā kiṃ putravatī na veti /
asaṅgatiryathā /
īśvaraḥ sukhītyukte prapañcasya kṣaṇikatve kiṃ pratyakṣaṃ pramāṇamutānumitiriti /
siddhārthasya tu prakṛtaiva /
vaiphalatyaṃ yathā /
kākasyāṣyau daśa vā dantā iti /
vaiphalyamityataḥparamitiśabdo 'dhyāhāryaḥ /


*9,58*

ayamabhisandhiḥ /
svavyāhatyādikaṃ tāvattrayaṃ praśnadūṣaṇaṃ bhavatyeva /
pratijñāvirodārthāntarādernigrahasthānatvena

prāmāṇikaiḥ parigaṇitatvāt /
tasyānupapannatā kīdṛśī yena dūṣaṇatvamiti vaktavyam /

atha manyeta /
avyā(ghātādi)hatyādikamarthapratyayanāṅgam /
vyāhatādikaṃ ca bruvāṇastanna pratyeti viparītaṃ ca pratyetītyanumīyate /
ato 'pratipattivipratipattiliṅgatvādanupapannamiti /
evaṃ tarhi siddhārthatāpyevameveti kathaṃ na doṣaḥ /
vikalpapraśno hi sandehamūlaḥ /
sandehaśca samānadharmadarśanādinā nirṇāyakābhāvasahakṛtena bhavati /
samānadharmādyabhāve vā nirṇāyakasadbhāve 'pi vā yaḥ sandigdhe vikalpāṃśca pṛcchati sa nūnamavidyāmānameva samānadharmādikaṃ pratipanno na pratipannaśca nirṇāyakasadbhāvamityanumīyate /
naca kāryamakāraṇaṃ bhavitumarhati /
dṛśyate hi sarpabhramādināpi bhayakampādikāryotpāda iti /


*9,59f.*

nanu granthāstāvadime vādakathāprakriyayā pravṛttāḥ /
naca vāde nigrahasthānamasti /
tasya tattvanirṇayāvasānatvāt /
nahi vādiprativādinoranyarasminpratijñāhānyādinā nigṛhīte satyantarapakṣanirṇayaḥ siddhayati /
punaḥ samyak pratipādya pratyavasthānasambhavāt /
yattu vādasūtre"siddhāntāviruddhaḥ pañcāvayavopapannaḥ'; ityapasiddhāntādernigrahasthānatvaṃ sūcitam /
tadapi vādasyānyatarapakṣaniṇaryāvasānatvavirodhādanupapannam /
yadi ca vāde 'pasiddhāntādīni kānicinnigrahasthānāni syustadāparaṇyapi kasmānna syuḥ /
tattvanirṇayāvasānatvaviro(dhitvasyo)dhasyobhayatra sāmyāt /
pratijñāhānyādinā nigrahe vītarāgatvahā(niriti)niḥ syāditi cet /
samamapasiddhāntadāvapīti /
ato vāde nigrahasthānābhāvātkathaṃ praśnadoṣodbhavanamityata āha- na tairiti //


*9,60*

... na taiḥ syāt tattvanirṇayaḥ // MAnuv_3,2.13d //


NYĀYASUDHĀ:
taiḥ svavyāhatādipraśnaiḥ /
svavyāhatādipraśnāstattvanirṇayavirodhina ityarthaḥ /
nahi siddhe 'pyarthe sandihānaḥ śatenāpi pramāṇānāṃ tattvaṃ pratipādayituṃ śakyate /
(tatra) tatrāpi sandehānivāraṇāt /
[JOSHI-12]


*9,61*

tataḥ kimityata āha- tattveti //

tattvanirṇayavailomyaṃ syād vāde 'pi hi nigrahaḥ // MAnuv_3,2.14ab //


NYĀYASUDHĀ:
na kevalaṃ jalpavitaṇḍayoreva nigrahasthānasadbhāvaḥ kintu vāde 'pi /
nigṛhyate 'neneti nigraho nigrahasthānaṃ syādeva /
ayaṃ tu viśeṣaḥ /
na jalpavitaṇḍayoriva samastam /
api tu yāvattattvanirṇayavirodhi tāvadeva /
siddhapraśnādikaṃ ca tattvanirṇayavirodhītyuktam, tatkuto vāde na nigrahasthānamiti /
yo hi yadarthaṃ pravartate sa tadviruddhamācarankathaṃ nāparādhī syāditi hiśabdārthaḥ /
nigrahanimittaniṣkarṣārthaṃ vailomyamiti bhāvapratyayaḥ /


*9,63*

nanvevaṃ tarhi vādasya tattvanirṇayārthatvaṃ vyāha(nyeta)nyate /
tathāca vijayārthatvena jalpādito vyāvṛttiśca na syāt /
tadvadeva savarnigrahasthānasadbhāvo 'pi syādityata āha- udbhāvanīyameveti //

udbhāvanīyameva syānna kathāvasitirbhavet // MAnuv_3,2.14cd //
vijigīṣukathāyāṃ tu kathāvasitikāraṇam // MAnuv_3,2.15ab //



NYĀYASUDHĀ:
tattvanirṇayavailomyaṃ vāda ityanuvartate /
avasītayate 'nenetyavasitiḥ /
vijigīṣukathāyāṃ jalpavitaṇḍālakṣaṇāyām /
kathāvasitikāraṇaṃ sarvamapi nigrahasthānamiti śeṣaḥ /


*9,63f.*

etaduktaṃ bhavati /
vāde('pi) kiñcidasambhāvitameva /
yathā vikṣepādi /
tasyājñānasaṃgūhanādyarthatvāt /
tattvanirṇinīṣośca tatrānarthitvāt /
kiñcitsambhāvitamapyanudbhāvyam /
yathānanubhāṣaṇādi /
tasyobhayābhilaṣitattvanirṇayāvirodhitvena tadudbhāvanasya vyarthatvāt /
kiñcidudbhāvyamātraṃ yathā pratijñāvirodhādikaṃ prakṛtam /
tasya tattvanirṇayavirodhitvena tadudbhāvanasya tyājanena tattvanirṇayāṅgatvāt /
vādāvasānaṃ tvanyatarasya sādhanadūṣaṇayoḥ sthitayoranya(tara)smiṃśca nissādhadūṣaṇe sati bhavati /
sa eva hi tattvanirṇaya iti /
jalpavitaṇḍayostu sarvamapi nigrahasthānaṃ sambhāvitaṃ codbhāvyaṃ ca /
udbhāvitaṃ ca kathāṃ cāvasāyayati /
tayorvijayārthatvāt /
sarvasya vijayasādhanatvāt /
ato na kaściddoṣa iti /


*9,70*

evaṃ siddhārthaviṣayatvaṃ praśnasya dūṣaṇamudbhāvyaṃ cetyupapādya taddūṣaṇatvānabhyupagame 'tiprasaṅgaṃ sūcayitumāha- parihāre 'pīti //

parihāre 'pi siddhatvaṃ dūṣaṇaṃ prativādinaḥ /
pratijñāyāṃ ... // MAnuv_3,2.15c-e //



NYĀYASUDHĀ:
na kevalaṃ siddhaviṣayatvaṃ praśnadūṣaṇaṃ kinnāma parihare 'pyuttare 'pyarthasya siddhatvaṃ dūṣaṇam /
iyāṃstu viśeṣaḥ /
praśne tu pṛcchyamānārthasya praṣṭuḥ siddhatvaṃ dūṣaṇam /
pratiyoginastu siddhatvaṃ nyāyyameva /
anyathā pratipādakatvānupapatteriti /
tatkimuttaravākyārthasya sarvasyāpi prativādisiddhatvaṃ dūṣaṇam /
neti brūmaḥ /
kintu pratijñārthasyaiva, parihāre 'pi pratijñāyāmarthasya prativādinaḥ siddhatvaṃ dūṣaṇamiti sambandhaḥ /
idamuktaṃ bhavati /
yadi svasiddhār(the prar)thapraśnakaraṇaṃ na dūṣaṇaṃ syāt /
tadā prativādisiddhārthapratijñāpi na dūṣaṇaṃ syādaviśeṣāt /


*9,71*

nanu paraṃ prati sādhanāya pakṣavacanaṃ pratijñā /
naca siddhaṃ sādhanamarhati /
ataḥ pratijñātvavyāghātāt /
prativādisiddhārthatvaṃ dūṣaṇameveti /
evaṃ tarhi jñīpsāpūrvakaṃ vākyaṃ praśnaḥ /
naca jñāte jñīpsā sambhavati /
ataḥ praśnatvavyāghātātsvasiddhārthaviṣayatvaṃ kathaṃ na dūṣaṇamiti /
atha kimarthaṃ pratijñāyāmityucyata ityata āha- tadanyasyeti //

... tadanyasya siddhataiva hi sādhakā // MAnuv_3,2.15ef //


*9,72*


NYĀYASUDHĀ:
vyāpakadharmasya sādhyadharmiṇā sambandhastadaparyavasānalabhyaścārthaḥ pratijñār(tā)thaḥ /
tadanyasya hetvādyarthasya siddhataiva hi sādhyasādhikā bhavati /
asiddhasya liṅgādeḥ sādhyasādhakatve 'tiprasaṅgāt /
ataḥ pratijñāyāmityaktam /
pratijñātārthavyatiriktasyottaravākyārthasya siddhataiva sādhiketyanena tadasiddherdūṣaṇvaṃ labdham /
sā cānekaprakārā /
tathāhi /
sādhyadharmiṇo 'siddhirāśrayāsiddhiḥ /
yathā nṛ(śaśa)śṛṅgamasti śṛṅgatvādgośṛṅgavaditi /
sādhyadharmāsiddhiraprasiddhaviśeṣaṇatāparasaṃjñā /
yathā śuktirajatādikaṃ sadasadvilakṣaṇaṃ bādhyatvāditi /
liṅgāsiddhiḥ /
yathā vimatamacetanaṃ sadasadvilakṣaṇatvāditi /
liṅgasya pakṣadharmatāsiddhiḥ /
yathā śabdo nityaścākṣuṣatvāditi /
vyadhikaraṇāsiddhiḥ /
yathā śabdo 'nityo ghaṭasya kṛtakatvāditi /
vyāptyasiddhiḥ /
yathā yatsattatkṣaṇikaṃ yathā pradīpaḥ, saṃśca prapañca iti /
evaṃ viśeṣaṇāsiddhayādayo 'pi draṣṭavyāḥ /


*9,74*

tatra sarvāsāmapyasiddhīnāṃ dūṣaṇatve prāpte 'pavādamāha- āśrayeti //

āśrayavyāśrayāsiddhī sādhyasiddhiśca dūṣaṇam /
keṣāñcin ... // MAnuv_3,2.16a-c //



NYĀYASUDHĀ:
āśrayāsiddhirvyadhikaraṇāsiddhiḥ sādhyāsiddhiśca yadyapi keṣāñcinnaiyyāyikādīnāṃ mate dūṣaṇam /
tathāpi tattvato na ca te doṣāḥ /
āśrayāsiddhiranekaprakārā /
asadāśrayatvamabhāvāśrayatvamapratītāśrayatvaṃ pakṣīkṛtākāreṇāsattvaṃ siddhasādha(katvaṃ)natvaṃ ceti /
tatrādyayordvayoradoṣatvaṃ pratijānīte- naceti //

... na ca te doṣā vyāptau satyāṃ kathañcana // MAnuv_3,2.16 //


NYĀYASUDHĀ:
apratītāśrayatvāderdeṣatvasya siddhatvāt /
ata evoktamanyatra"asadāśrayasya'; ityādi /
"na cātyantābhāvo 'pi'; iti /
evamuttaratrāpi jñātavyam /
āśrayāsiddhiśabdena dṛṣṭāntasyāśrayahīnatāpi saṅgrāhyā /
kutaste na doṣā iti cet /
kiṃ vyāptyādibhaṅgahetutvena doṣatvamuta satyeva vyāptyādau prakārāntareṇa /
nādyaḥ /
āśrayāsiddhayādāvapi vyāptyādeḥ sattvāt /
dvitīye tvidamupatiṣṭhate /
vyāptau satyāṃ kathañcana kenāpi prakāreṇa na doṣā iti /
vyāptigrahaṇamabādhitaviṣayatvādyupalakṣaṇam /
vastuto vyāptāveva tasyopayogānna pṛthaguktam /
asyaivārthasya prapañcārthamuttaraḥ prabandhaḥ /


*9,77*

tatra bhagavadabhāvasyāpi prāmāṇikatvaṃ sadharmakatvaṃ ca prāgeva sādhitam /
asadāśrayasya tu kuto duṣṭatvamiti vācyam /
kinnaraviṣāṇamasti viṣāṇatvādityāderapi sādhanatvaprasaṅgāt /
utāsato nirdharmakatvena sādhyadharmāśrayatvānupapattyā bādhitaviṣayatvena /
atha sādhanadharmāśrayatvānupapattyā svarūpāsiddhatvena /
yadvāsataḥ sakalavyavahārābhājanatvena /
yadi vāprāmāṇikasya pramāṇāṅgatāsambhavena /
athavāsadāśrayasya vyāptyanupapattyeti /
ādyaṃ nirākaroti- doṣa iti //

doṣo vyāhatirevāsti nṛśṛṅgāstitvasādhane // MAnuv_3,2.17ab //


NYĀYASUDHĀ:
vyāhatiḥ pramāṇavirodhaḥ /
śṛṅgaśabdo hi mahataḥ śissaṃyuktasya rūpavato 'vayavaviśeṣasya vācako 'bhipretaḥ syāt /
atīndriyasya vā kasyacit /
ādye pratyakṣeṇa tasya nāstitāvadhāraṇāt /
pramāṇabādhitatvenaiva viṣāṇatvasyāsādhanatvānnātiprasaṅgaḥ /
dvitīye tviṣyāpādanamiti /


*9,79*

syādetat /
śṛṅgatvaṃ tāvadasādhanamityavivādam /
asti ca tatra bādhitaviṣayatvamasadāśrayatvaṃ ca /
tatra bādhitaviṣayatvameva tadīyāsādhanatve prayojakaṃ nāsadāśrayatvamiti kuto niyamyata ityata āha- yatreti //

yatra vyāhatatā nāsti ko 'tisaṅgo 'sya sādhane // MAnuv_3,2.17cd //


NYĀYASUDHĀ:
yasminsādhye vyāhatatā pramāṇabādho nāsti /
asya sādhane 'sadāśrayeṇāpi hetunā kriyamāṇe ko 'tiprasaṅgaḥ /
na ko 'pi doṣaḥ /
vyāhatatetyupalakṣaṇam /
vyabhicārādikaṃ cetyapi draṣṭavyam /

etaduktaṃ bhavati /
asti tāvadbādhitaviṣayatvasya dūṣaṇatve kṛśānuśaityādisādhanaṃ kṛtakatvādikaṃ doṣāntarāsaṅkīrṇamudāharaṇam /
tena /
tasya dūṣaṇatvaṃ niśninumaḥ /
na cāsādāśrayatvasya doṣatve 'bādhitaviṣayatvādyasaṅkīrṇamudāharaṇamasti /
yena tasya doṣatvaṃ pratīmaḥ /
bādhitaviṣayatvādidoṣāntarābhāve kevalāsadāśrayasya hetutve bādhakābhāvāt /
dṛśyate ca tathāvidhasya hetutvam /
yathā vandhyāsuto na vaktācetanatvātpāṣāṇavaditi /
ato bādhitaviṣayatvenaiva śṛṅgatvamasādhanaṃ nāsadāśrayatveneti niścīyate /


*9,80*

atha matam /
vandhyāsuto vaktā sutatvātsammatavaditi satpratipakṣametatkinna syāt /
asadāśrayatābhayasya bhavataiva tyājitatvāditi /
maivam /
tadīyavaktṛtākāryasya kadāpi kenāpyanupalabdhatvena bādhitaviṣayatayā durbalasyāpratipakṣatvāt /
nahi bhavati tarakṣoḥ pratipakṣo hariṇaśāvaḥ /
avaktṛtvamapi vacanetarakriyākartṛtvamityato 'cetanatvamapi bādhitaviṣayamiti cenna /
vaktṛtvābhāvamātrasya sādhyatvāt /


*9,81*

nanvabhāvo 'pyasati kathaṃ, tasya dharmābhāvāditi cenna /
dharmāṇāmanekavidhatvāt /
keciddhi dharmisamavetā bhavanti /
yathā rūpādayaḥ /
kecidanyasamavetā apyanyamuparañjanīyam /
yathā jñānādayo ghaṭādīnām /
kecidāśrayasamavāyamapi nāpekṣante kevalaṃ kenacinnirūpyante /
yathābhāvaḥ /
naca vācyamabhāvo 'pi sadbhayāṃ nirūpaṇīya iti /
prāgabhāvādyanirūpaṇaprasaṅgāt /
ghaṭādeḥ kadācitsattvānnaivamiti cenna /
tasya nirūpaṇasamaye 'nupayogāt /
pratītyā nirūpakatvamiti cet /
samaṃ prakṛte 'pi /
śabdābhāsādinā vandhyāsutasyāpi pratītisambhavāt /


*9,83*

asiddhaṃ ca sutatvaṃ vandhyāsutasya /
nacaivaṃ svavacanavyāghātaḥ /
kālpanikānuvādena vāstavanirākaraṇāt /
kālpanikasya kathaṃ pakṣatvamiti cenna /
niṣedhaṃ prati pakṣatve bādhakābhāvāt /
anyathā parapakṣapratikṣepāyogāt /
athācetanatvamapyasiddham /
tasya cetanātiriktasvabhāvatvāditi cenna /
caitanyavyāvṛttimātrasya hetutvāt /
abhāvasya cāsato(tā)'pi nirūpaṇamupapadyata ityuktam /


*9,84*

mūke 'naikāntikaśca satatvahetuḥ /
amūkatvena viśeṣaṇe tasya vaktṛtvānatiriktatvena sādhyaviśiṣyatā syāt /
etena vikalpitāḥ pakṣāḥ samastā api nirastā bhavantītyāstāṃ vistaraḥ /


*9,85*

pramāṇa(bādhe)virodhena śṛṅgatvaheturābhāsa ityuktam /
atha pramāṇavirodhasyāpi kuto dūṣaṇatvam /
vyāptyādyaṅgasākalye sādhyasiddherāvaśyakatvāt /
tadabhāve tata evābhāsatvam /
kiṃ pramāṇabādhenetyata āha- pratyakṣeti //

pratyakṣāgamamūlāstu nyāyāḥ sarve bhavanti hi /
nyāyābhāsā amūlāḥ syur ... // MAnuv_3,2.18a-c //



NYĀYASUDHĀ:
tuśabdo 'vadhāraṇe hiśabdaḥ prasiddhau /
yasmādityarthe ca /
yadyapi niṣedhakahetorniṣedhātmano 'prāmāṇikamapyāśrayo dṛṣṭāntadharmī ca kvacidbhavatītyuktam /
tathāpi vidhāyakānāṃ vidhirūpāṇāṃ cāśrayeṇāvaśyaṃ pratyakṣāgamagṛhītena bhāvyam /
kvacinniṣedhakasya niṣedhātmanaśca niṣedhe, sādhye, kvacitpratiyoginā pratyakṣādigṛhītena bhavitavyam /
liṅgaṃ ca na svarūpeṇa sādhyapramitimupajanayitumalam /
kintu pratyakṣāgamābhyāṃ niścitasvarūpavyāptikam /
ityevamanekadhā sarve 'pi nyāyāḥ pratyakṣāgamamūlā eva bhavantīti tāvatprasiddham /

yata evaṃ, tasmādamūlāḥ svamūlabhūtapratyakṣāgamaviruddhā nyāyābhāsā eva syuḥ /
yathā (khalu) naiśatyādisampanno 'pi paraśuraviṣaye gaganādau na chidāṃ janayati evamanumānānyapyupajīvyatvādinā prabalābhyāṃ pratyakṣāgamābhyāṃ bādhitatvenāviṣaye na pramāmupajanayitumalamityābhāsabhūtānyeveti /


*9,88*

nanvanumānamūlo 'pi nyāyo 'sti /
yathā cakṣurādipakṣīkāreṇa pravṛttaḥ /
tatkathaṃ pratyakṣāgamamūlāḥ syurityuktamityata āha- nyāyasyeti //

... nyāyasyānyasya tau punaḥ // MAnuv_3,2.18d //


NYĀYASUDHĀ:
pratyakṣāgamamūlānnyāyādanyasyāpi nyāyasya tau pratyakṣāgamāveve mūlam /
katham /
yato mūlabhūtasyāpyanyasya nyāyasya tau punarmūlamityantataḥ sarvathā pratyakṣāgamānatikramāttathoktamiti /
yadyapyāgamo 'pi pratyakṣamūlastathāpi kvacitpratyakṣasyāpi mūlaṃ bhavatītyato dvayorgrahaṇam /
anumānasyāpi kvacittanmūlatve 'pi na svatantrasyetyatastatparityāgaḥ /


*9,89*

evaṃ vyāptibhaṅgādyanapekṣamevāviṣayavṛttitvena bādhitasya duṣṭatvamupapāditam /
prakārāntaramapyāha- adṛṣṭa iti //

adṛṣṭe vyabhicāre tu sādhakaṃ taditi sphuṭam /
jñāyate sākṣiṇaivādvā ... // MAnuv_3,2.19a-c //



NYĀYASUDHĀ:
tuśabdo 'vadhāraṇe /
talliṅgaṃ dhūmādikaṃ dahanādisādhyavyabhicāre 'ddhā sarvathāpyadṛṣṭa eva sati tasya sādhakaṃ na tu vyabhicāradarśana iti tāvatsākṣiṇaiva sphuṭaṃ jñāyate /


*9,90*

kimate yadyadṛṣṭavyabhicārasyaiva liṅgasya sādhyasādhakatvaṃ sākṣisiddhamityata āha- māneti //

... mānabādhe na tad bhavet // MAnuv_3,2.19d //
yat sākṣiṇaiva mānatvaṃ mānānāmavasīyate // MAnuv_3,2.20ab //



NYĀYASUDHĀ:
pramāṇabādhe sati taddṛṣṭāntavyabhicāritvaṃ na bhavet /
pramāṇabādhenāgnyādeḥ śaityādyapahāre sati tatraiva liṅgasya kṛtakatvādeḥ sādhyavyabhicāradarśanāt /
tadanena vyāptibhaṅgahetutayā bādhasya dūṣaṇatvamityuktaṃ bhavati /
tatrāyaṃ vivekaḥ /
parārthaprayogottarakālamaviṣayavṛttitvamevodbhāvyam /
na vyāptibhaṅgaḥ /
vyāptibhaṅgopapādanāyopajīvyenāviṣayavṛttitvenaivānumānasya duṣṭatve jaghanyapratipattikasya vyāptibhaṅgasyānusaraṇasyānyāyyatvāt /
vyāptigrahaṇasamaye tu tadbhaṅgahetutvenaiva /
tadānīṃ viṣayasya buddhāvanārūḍhatvāt /
vyāptibhaṅgasyaiva purasphūtirkatvācceti sākṣiṇaivetyuktam /
tatprasaṅgādupapādayati- yaditi //

yasmātsarveṣāṃ mānānāṃ jñānānāṃ mānatvaṃ sākṣiṇaivāvasīyate /
anyatānavasthādiprasaṅgāt /
tasmādanumānasyāpi prāmāṇyaṃ tenaiva jñāyata ityuktameva /


*9,91*

yadi tarhi prāmāṇyaṃ sākṣivedyaṃ sākṣiṇaḥ prāgupapādito yāthārthyaniyamo bhajyeta /
kadācidamānasyāpi hi mānatvaṃ gṛhyate /
anyathā viparyayādiśaṅkā pravṛttirna syāt /
tasya cāyathārthatvaṃ bādhenāvedyate ityata āha- amānasyeti //

amānasya tu mānatvaṃ mānasatvāccalaṃ bhavet // MAnuv_3,2.20cd //


NYĀYASUDHĀ:
mānatvaṃ mānatvagrahaṇaṃ calaṃ bādhitam /
amānasya tu yanmānatvaṃ gṛhyate tanmanasaiva /
na sākṣiṇā /
atastasya bādhyatvaṃ na doṣamāvahatīti /

atraiṣā prakriyā /
sarvamapi jñānaṃ sākṣī gṛhṇāti /
yadyasya bādho bhaviṣyati tadāpramāṇaṃ na cetpramāṇameveti tatprāmāṇyamapi gṛhṇāti /
sati prayojane prāmāṇyādijijñāsāyāṃ parīkṣāmanusṛtya prāmāṇyamaprāmāṇyaṃ vā vyavasthāpayati /
alābhe tu parīkṣāyā viśeṣāvadhāraṇādudāste /


*9,92*

asyāmavasthāyāṃ rāgādikaluṣitaṃ manaḥ parīkṣā'bhāsasahāyaṃ prāmāṇyādikamavadhārayati /
tacca kadācidbādhyate kadācinneti /
kuta eṣā kalpaneti cetsākṣiṇo yāthārthyaniyamasyaivopāpaditatvāt /
vakṣyate caitaditi /


*9,94*

adṛṣṭe vyabhicāra iti sādhyavyabhicāriliṅgamapramāṇamityuktam /
tatra dṛṣṭavyabhicāriliṅgamapramāṇamityuktaṃ (bhavati) /
tatra viśeṣamāha- utsargato 'pīti //

utsargato 'pi yat prāptamapavādavivarjitam /
vyabhicāryapavādena mānameva bhaviṣyati // MAnuv_3,2.21 //



*9,95*


NYĀYASUDHĀ:
yalliṅgamutsargataḥ svabhāvenāpavādavivarjitaṃ sādhyavyabhicāravarjitaṃ prāptaṃ niścitamapyapavādena kāraṇaviśeṣeṇaiva vyabhicāri tanmānameva bhaviṣyati /
etaduktaṃ bhavati /
yathā sādhanasya sādhyasāhityamātraṃ na prāmāṇyayopayogi /
kintu nirupādhikameva /
anyathā sopādhikasādhyasambandhasya, maitrītanayatvāderapi śyamatāsādhanatvaprasaṅgāt /
tathā vyabhicāro 'pi nirupādhika evāsā(ko 'sā)dhanatve hetuḥ /
yathā prameyatvasya nityatvena /
nahi prameyatvaṃ svabhāvena nityatvāvyabhicāri, vyabhicāri tu nimittāntareṇetyatra niyāmakaṃ paśyāmaḥ yastu svabhāvena nityatvāvyabhicāri, vyabhicāri tu nimittāntareṇetyatra paśyāmaḥ yastu svabhāvena sādhyavyabhicāriṇo 'pi sādhanasyaupādhiko vyabhicāro nāsāvaprāmāṇyakāraṇamiti /

kuta etadityata āha- ato hīti //

ato hi bhojanādīnāmiṣṭasādhanatānumā /
mānaṃ vyavahṛtau nityaṃ ... // MAnuv_3,2.22a-c //



*9,96*


NYĀYASUDHĀ:
evaśabdo 'trādhyāhāryaḥ /
sopādhika(sya)vyabhicārasyāprāmāṇyakāraṇatvābhāvādeva hyāgāmibhojanādīnāmiṣyasādhanatānumānam yadi sopādhiko 'pi vyabhicāro 'prāmāṇyahetuḥ /
syāttadā vimataṃ bhojanamiṣyasādhanaṃ bhojanatvāt hyastanabhojanavadityanumānamamānaṃ prasajyeteti /
aprāmāṇyameva tadastvityata āha- vyavahṛtāviti //
kāraṇamiti śeṣaḥ /
yadi vyabhicāreṇedamamānaṃ syāttadā prameyatvamiva vyavahartṛbhiramānatayā niścīyetāpi /
tathā ca tato bhojane prekṣāvatāṃ pravṛttirna syāt /
nanu vyabhicārisādhanaṃ sandehamāvahati /
sandeho 'pi bhavati pravṛttiheturiti /
satyam /
sandehaḥ sāśaṅkāṃ pravṛttimupajanayati na niraṅkuśām /
iyaṃ tu niraṅkuśā sarvānubhavasiddheti /
tadidamuktam- nityamiti //
pūrveṇaiva sambandhaḥ /


*9,97*

bhavatīdamanumānaṃ pramāṇaṃ kintu vyabhicārābhāvādevetyata āha- vyabhicāro hīti //


... vyabhicāro hi tatra ca // MAnuv_3,2.22 //


NYĀYASUDHĀ:
tatra bhojanatvādau sādhane sādhyeṣyasādhanatvavyabhicāraḥ sphuṭa eva /
kvacidaniṣyasādhanatvasyāpyupalambhāt /
kintvapathyatvādyupādhinibandhana eva /
naca pathyatvādiviśiṣyameva bhojanatvādikaṃ sādhanamiti vācyam /
tasya pravṛttyuttarakāle, phalānumeyasya prāgasiddheḥ /
na khalu phalamūlādīnāṃ viṣapatrikādyanupahatatvamasmadādibhiravadhārayituṃ śakyate /
tasmānnirupādhika eva vyabhicāro 'sādhanatvaheturiti /
tadevaṃ pramāṇabādhasya dūṣaṇatve prakārasambhavānnāsadāśrayatvasyādūṣaṇatve tatpratibandī yukteti /


*9,98f.*

evamasadāśrayatvasya hetudūṣaṇatvaṃ nirākṛtya vyadhikaraṇatvasyāpi tannirākurvāṇo yadi vyadhikaraṇo 'pi hetuḥ syāttadā'tmā('ni)nityaḥ kākasya kārṣyādityayamapi hetuḥ syādityatiprasaṅgādvā vyadhikaraṇatvasya hetudūṣaṇatvamaṅgīkatarvyam vyāptyabhāvādvā pakṣadharmatābhāvādveti vikalpaṃ manasi nidhāyādyaṃ nirācaṣṭe- vyāptatva iti //

*9,99*

vyāptatve vyāśrayatvaṃ tu kathameva hi dūṣaṇam // MAnuv_3,2.23ab //


NYĀYASUDHĀ:
sādhanasya sādhyena vyāptatve sati tena vibhinnāśrayatvaṃ kathameva hi dūṣaṇam /
na kathañcit /
idamuktaṃ bhavati /
kākasya kārṣṇyaṃ vyāptyabhāvādeva hi nityatvāsādhakaṃ na punarvyadhikaraṇatvam /
ato nātiprasaṅgaḥ /
kuta etat /
vyāptyādyaṅgasākalye vyadhikaraṇatvamātreṇāsādhakatvasya kvāpyanupalambhāt /
ghaṭasya kṛtakatvāt śabdo 'nityata ityādau dṛṣṭamiti cet /
ghaṭasyetyetaddhetuviśeṣaṇaṃ na vā /
ādye vaiyarthyam /
dvitīye kathamasādhakatvam /
(atha) anityatvavyāptamapi kṛtakatvaṃ ghaṭavṛtti na śabde 'nityatvaṃ sādhayatīti cenna /
vyāptyabhāvāt /
tathāca vakṣyāmaḥ /


*9,102*

na kevalaṃ vyāptyādyaṅgasākalye vyadhikaraṇatvamātreṇa duṣṭatvaṃ na dṛṣṭam /
kintu dṛṣṭaṃ ca vyadhikaraṇasyāpi vyāptyādisampattimataḥ sādhakatvamityāha- rohiṇīti //

rohiṇyudaya āsannaḥ kṛttikābhyuditā yataḥ /
ityukte sādhanaṃ no kiṃ ... // MAnuv_3,2.23c-e //



NYĀYASUDHĀ:
nadīpūradarśanenottaradeśe vṛṣṭayanumānaṃ, pratyagraśarāvacakrabhramadarśanena kulālāsattyanumānaṃ cāśaṅkaya kenaciduktaṃ nottaradeśo 'tra pakṣaḥ kinnāma nadī /
taddharmeṇaiva pūreṇa, taddharmasya vṛṣṭimaduttaradeśasambandhasya sādhyatvam /
evaṃ śarāvacakradharmābhyāṃ pratyagratvabhramābhyāṃ taddharmasyaiva kulālāsatteranumānamiti /
ata idamudāharaṇāntaramuditam /
nahi ta(theho)treveha rohiṇyāḥ kṛttikāyā vā dvau dharmau sampādayituṃ śakyau /


*9,102f.*

nanvihāpi kālaṃ pakṣīkṛtya prayoktavyam /
vimataḥ kālo rohiṇyudayāsattimānkṛttikodayavatkālatvādatītakālavaditi /
(maivam) evaṃ sati deśaṃ kālaṃ vā'dāya sāmānādhikaraṇyasya sarvatra sattvādvayadhikaraṇāsiddha eva na syāditi vyarthaṃ tatparisaṅkhayānam /
evamaprayoge vyadhikaraṇatvaṃ sāvakāśamiti cenna /
tathā satyasiddheruktidoṣatvābhāvaprasaṅgāt /
nacoktidoṣatvamapi /
vyadhikaraṇatayokterapi sādhyasiddhayaṅgatvānubhavāt /
evameva hi laukikānāmuktayaḥ /
parīkṣakā api hi"tatprāmāṇyamapātaprāmāṇyāt'; ityādi prayujyate /
tadidamuktam iti vyadhikaraṇatayā ukte 'pyetadvākyaṃ, sādhanaṃ sādhyasidhyaṅgaṃ no kiṃ bhavatyeveti /


*9,105*

kiñca kālādikamādāya prayogavipariṇāmaḥ kārya ityatra (kiṃ) naiyāyikādisamayo niyāmakaḥ, kiṃvā(tra)pramāṇamasti /
ādyaṃ dūṣayati- na hīti //

... na hyājñaivātra sādhakā // MAnuv_3,2.23 //


*9,105f.*

NYĀYASUDHĀ:
atra upapatti(siddhe 'rthe) sādhye 'rthe /
ājñaiva samayamātram /
tathā sati sarvaṃ vāṅmātreṇaivopadeṣyavyam /
na punaḥ kvāpi pramāṇaṃ vācyam /
viparītājñayā satpratipakṣatā ca syāditi hi śabdārthaḥ /
ājñā khalu pramāṇātparaviṣaye dharmādau bhavati /
sā cāvagatāptabhāvānām /
nāpi dvitīyaḥ /
tadanupalambhāt /


*9,106f.*

syādetat /
vyāptistāvadanumānāṅgam /
sambandhaviśeṣaśca vyāptiḥ /
naca vyāśrayayoḥ sambandho yujyate /
ato vyāśrayatvasya doṣatvātsambha(tavi)te viṣaye vipariṇāma iti /
maivam /
avinābhāvamātrasya vyāptitvāt /
avinābhāvaśca kvacidekāśrayatāmantarbhāvya bhavati /
yathā kṛtakatvasyānityatvena /
ata evānyagatena tena nānyatrānityatāsiddhiḥ /
kvacidvibhinnāśrayayoreva /
yathā dhūmasyāgninā /
dhūmāgnī khalu na samavāyavṛttyā samānāśrayau /
nāpi saṃyogavṛttyā /
ūrdhvādhodeśasaṃyogitvāt /
(dhūmasyādhodeśasaṃyogasya siddhatvāt) /
tathāpyekaparvatasaṃyogitā dvayorastīti cenna /
tathā satyagnyarthino niyamena pradeśaviśeṣe pravṛttyanupapatteḥ /
dhūma eva dhūmatvena mūle 'gnimānsādhyata iti cet /
kimeṣā laukikī pratītiḥ /
āhosvitsamayasiddhaye vipariṇāmaḥ kriyate /
na prathamaḥ /
laukikā hyūrdhvadeśaṃ dhūmavantamavalokyādhodeśaṃ vahnimantamavagacchanti /
na dvitīyaḥ /
nirmūlatvāt /
api ca dehādīnāṃ tāvatpareṇa kṣaṇikatā svīkriya(''sthīya)te /
tatra patanakamarṇā gurutvānumānaṃ durghaṭaṃ syāt /
nahi tayoḥ kālataḥ sāmānādhikaraṇyam /
kāryakāraṇabhāvāt /
nāpi deśataḥ /
vibhinnadravyāśrayatvāt /
ataḥ kasyacidvibhinnāśrayeṇaivāvinābhāvaḥ /


*9,109*

nanu vyadhikaraṇasya pakṣadharmatā nāstīti cenmā bhūt /
tanniyamasya nirnibandhanatvāt /
tathā sati sādhya(sya)niyatadeśatā kathaṃ siddhayediti cedvayāptisvabhāvāditi brūmaḥ /
yathā hi /
yatkṛtakaṃ tadanityamiti sāmānādhikaraṇyamantarbhāvya vyāpteḥ kṛtakatvaṃ svāśraya evānityatvaṃ gamayati /
tathā kṛttikodayo vyadhikaraṇayaiva rohiṇyudayāsattyā vyāpta iti tau tathaiva gamayati /
yathā ca sāmānādhikaraṇye 'pyasti pradeśādiniyamastathā vaiyadhikaraṇye 'pīti ko doṣaḥ /
tasmādyatredaṃ tatredamitivadyadedaṃ tadedamitivat yadevaṃ tadevamitivacca yadīdaṃ tarhīdamiti vyāptisambhavāt /
vyāptyanurodhenaiva hetusiddherāvaśyakatayā pakṣadharmatānāvaśyakatvādyuktaṃ vyadhikaraṇasyāpi hetutvamiti /


*9,110*

tathā sādhyaviśeṣaṇasyāprasiddhāvapi /
tathāhi /
sādhyaviśeṣaṇaśaprasiddheḥ kuto dūṣaṇatvāt /
kiṃ viśvaṃ sadasadvilakṣaṇaṃ bādhyatvādityāderapi prāmāṇyaprasaṅgāt /
uta sādhyaviśeṣaṇāprasiddhau tatsandehānupapattau pakṣatvānupapatterhetoḥ pakṣadharmatvānupapattiprasakteḥ /
athavā sādhyaviśeṣaṇāprasiddhau tena sādhanasya vyāptipratītyanupapattiprasaṅgāt /
yadvā pratijñāvākyasyāpratītapadārthakatvenābodhakatvāpatteḥ /
ādyaṃ dūṣayati- anyaditi //

anyat sadasatorviśvamiti ca vyāhateramā // MAnuv_3,2.24ab //


*9,110f.*


NYĀYASUDHĀ:
sanna bhavatītyukte 'sattvamuktaṃ bhavet (syātsa)sattvapratikṣeparūpatvādasattvasya /
punarasanna bhavatītyukte svavacanavyāhatiḥ /
evamasanna bhavatītyuktyā dvau nañau prakṛtamarthaṃ sātiśayaṃ gamayata iti sattvaṃ labhyate /
punaḥ sanna bhavatītyukte svavyāhatireva /
tadevaṃ viśvaṃ sadasatoḥ sakāśādanyat sadasacca na bhavatītyeṣā pratijñā svavyāhatereva amā('pramā) sādhanāṅgaṃ na bhavati /
natu viśeṣaṇasya sadasadvailakṣaṇyalakṣaṇasyāprasiddhatvena /
kutaḥ /
svavyāhatirhi me mātā vandhyetyādau dūṣaṇatvena sampratipannā /
svavacanasvanyāyasvakriyāsvasiddhāntapramāṇāntarāpratihatāyā evokteḥ sādhanadūṣaṇāṅgatvāt /
nahi svaviṣavimūrchitā bhujaṅgī paraṃ daśati /
naca doṣāntarāsaṅkīrṇaṃ sādhyaviśeṣaṇāsiddherudāharaṇaṃ paśyāmo yena doṣatvaṃ pratīmaḥ /
kasyacidasādhāraṇadharmeṇa śaśaviṣāṇādimattvasādhanamapi pramāṇaṃ kinna syāditi cenna /
tatrāpi dṛśyānupalambhabādhasya vidyamānatvāt /
atīndriyasaṃsagarsādhane na ko 'pi doṣa iti cenna /
īśvarādisaṃsargeṇa siddhasādhanatvāt /
evamanyatrāpi sampratipannāprāmāṇye doṣāntaramanveṣaṇīyam /
tadidamuktaṃ caśabdena /
ata eva vyāhaterityupalakṣaṇam /


*9,114*

dvitīyaṃ parācaṣṭe- asiddheti //

asiddhasādhane doṣaḥ ko vyāptiryadi vidyate // MAnuv_3,2.24cd //


NYĀYASUDHĀ:
sādhyāprasiddhayā yatra pakṣadharmatvāsiddhirucyate(hetau) tatra vyāptyādītarāṅgasākalyamasti na vā /
na cettata evānumānaṃ duṣyaṃ kiṃ sādhyaviśeṣaṇāprasiddhayā /
yadi vyāptyādikaṃ vidyate tadāsiddhasādhane ko doṣaḥ /
na ko 'pi /
ayamabhisandhiḥ /
hetorhi pakṣadharmatvāsiddhistadā syāt /
yadi dharmī vā hetostaddharmatvaṃ vā na syāt /
sandehābhāvena pakṣadharmatvāsiddhistadā syāt /
yadi dharmī vā hetostaddharmatvaṃ vā na syāt /
sandehābhāvena pakṣatvānupapattyā pakṣadharma(tva)tābhāve tu svārthānumānaviśeṣavilopaḥ syāt /
yadā hi yo dhūmavānasāvagnimāniti gṛhītavyāptiko giriśekhare dhūmaṃ paśyanvyāptiṃ smarati /
tadotpadyata evāsyānumitiḥ /
naca tasyāgnisandeho 'sti /
yadā cāptavacanādviniścitaparvatāgnisambandhaḥ parvataṃ pratyāsīdandhūmamavalokayati /
tadāpi tasya vinā sandehenāgnyanumitirbhavatyeva /
nahi sāmagrī buddhimatī /
yena yanmayā kartavyaṃ tadanyena kṛtamiti paryālocyodāsīta /
nāpi chinne chidāyā iva paricchinne paricchedāntarotpādo 'yuktaḥ(vaktuṃ na śakyaḥ) /
nāpi parārthānumāne sandehaniyamaḥ /
viparyastasyāpi prativāditvopapatteḥ /
ata eva siddhasādhako 'saṅgata eva nāśrayāsiddha ityuktam /

kiñca viditatattvo 'pi yadā paraparīkṣārthaṃ (dyarthe) tatra pramāṇaṃ pṛcchati /
tadā prayuktamanumānamamānaṃ syāt /
sandehābhāvāt /
tasmātsandigdhasādhyaḥ pakṣa ityādyāḥ prācāṃ vācaḥ sambhāvanābhiprāyāḥ /
paramārthatastvanumitiviṣaya eva pakṣaḥ /
ataḥ sandehābhāve pakṣatvānupapattyabhāvānnāprasiddhasādhane pakṣadharmatvāsiddhirūpo doṣa iti /


*9,117*

tṛtīyaṃ nirākaroti- vyāptiśceti //

vyāptiśca vyatirekeṇa tatra taiścaiva gamyate // MAnuv_3,2.25ab //


NYĀYASUDHĀ:
tatra jīvāccharīrajātaṃ sātmakaṃ prāṇādimattvāt, bhūritarebhyo bhidyate gandhavattvāt, īśvaraḥ sarvajñaḥ savarkartṛtvādityādau kevalavyatirekiṇi sādhanasamūhe /
taiḥ aprasiddhairapi sātmakatvādibhiḥ sādhyaiḥ /
vyāptiścāsti /
na kevalaṃ pakṣadharmatā /
vyatirekeṇa sādhyābhāvasya sādhanābhāvavyāptatvena liṅgenāvagamyate ca sā /


*9,117f.*

idamuktaṃ bhavati /
sādhyaviśeṣaṇāprasiddhayā vyāptipratītyabhāvaṃ prasajjayato vyāptyabhāvaḥ /
tathāhi /
kevalavyatirekyanumānaṃ pramāṇaṃ na vā /
neti pakṣe vakṣyāmaḥ /
ādye tasya vyāptisadbhāvo vyāptyavagama(ścāvaśyamaṅgī)ścāṅgīkāryaḥ /
anyathānumānatvavyāghātāt /
naca kevalavyatirekiṇi sādhyaṃ prasiddham /
pakṣe prasiddhau siddhasādhanatvāt /
anyatra prasiddhau kevalavyatirekiṇi sādhyaṃ prasiddham /
pakṣe prasiddhau siddhasādhanatvāt /
anyatra prasiddhau kevalavyatirekiṇi sādhyaṃ prasiddham /
pakṣe prasiddhau siddhasādhanatvāt /
anyatra prasiddhau tatra hetorvṛttau kevalavyatirekitvānupapatteḥ /
avṛttāvasādhāraṇyaprasaṅgāt /
ataḥ (pra)śithilamūlaḥ prasaṅgaḥ vyatirekiṇaḥ kva vyāptiḥ kena cāvagamyata iti cet /
pakṣa eva vyatirekeṇāvagamyata iti brūmaḥ /
pakṣādipravibhāgātprāgavagatā tatraiva vipratipattyopadarśayitumaśakyā vyatirekeṇopapādyata iti /
tairiti bahuvacanenātiprasiddhatāṃ prasaṅgavyāptibhaṅgasya sūcayati /


*9,120*

na kevalaṃ kevalavyatirekisādhanasya sādhyena vyāptirvyatirekeṇa tadavagamaścāsmābhirevāṅgīkriyate /
kintvaprasiddhaviśeṣaṇatvadūṣaṇatvavādibhirapi kaiścidityāha- taiśceti //
avagamyate abhyupagamyate /
yathā'huḥ /
yadi sādhyenāsya kvacidapyanvayo nāsti tadā viruddha evāyamityāśaṅkaya nopeyatvamanvayasya vyāsedhāmo 'pi tūpā(yami)yatvamityādi /
tathā, yathā ca vyatirekabalādanvayasiddhistathā vaiśeṣikairapyupapādanīyam /
anyathā sādhyasādhanayoravyāptau vyatirekiṇo gamakatvabhaṅgādityādi /
tathā cāprasiddhaviśeṣaṇasyāpi kevalavyatirekiṇo vyāptyupapādanamaprasiddhaviśeṣaṇatve vyāptyapratītiprasañjanaṃ ca kathaṃ na vyāhatamiti bhāvaḥ /


*9,123*

yaduktaṃ kevalavyatirekiṇo vyāptyavagamātparairabhyupagamācca nāprasiddhaviśeṣaṇatve 'pi vyāptyavagamātparairabhyupagamācca nāprasiddhaviśeṣaṇatve 'pi vyāptyanavagatiriti /
tadayuktam /
yataḥ kevalavyatirekiṇyanyaiva gatiḥ /
ye hi sampratipannapramāṇabhāvāḥ kevalavyatirekiṇasteṣu sāmānyato 'nvayavyāptirevābhidhātavyā /
tathā hi /
prāṇādimattvena jīvaccharīrasya sātmakatve sādhye yadyatkāryavattattatkāraṇavadyathāhaṅkuravatī bhūmirbījagarbheti /
(ya)tathā gandhavattvena bhuvo 'nyabhedasādhane yadyadasādhāraṇadharmavattattato bhidyate yathā abādīti /
evamīśvarasya sarvakartṛtvena sārvajñasādhane yo yasya kartā sa tasya kāraṇaṃ prayojanaṃ ca jānāti /
yathā kulāla iti /
evaṃ śabdaḥ pṛthivyādyaṣṭadravyātiriktadravyāśritaḥ pṛthivyādivṛttau bādhakopapannatve sati guṇatvādityādau yo yadvṛttau bādhakopapannatve sati guṇaḥ sa tato 'nyadravyavṛttiryathā gandha ityādirūpeṇa sāmānyato vyāptirabhidhātavyā /

yadvā sāmānyato viśeṣaṇaprasiddhiṃ vidhāya kevalavyatirekī prayoktavyaḥ /
yathā jñānatāratamyaṃ kvacidviśrāntaṃ tāratamyatvādityanena sāmānyataḥ sārvajñasiddhau tasyeśvarasambandhaḥ kevalavyatirekiṇā sādhyate /
tathecchādayaḥ kvacidāśritā guṇatvādrūpavat /
yaścecchādīnāmāśrayaḥ sa evātmeti sāmānyenātmasiddhau tatsambandho jīvaccharīrasya kevalavyatirekiṇā sādhyate /
evamanyatrāpi yathāsambhavamūhyam /

kvacitpakṣaikadeśa eva viśeṣaṇaprasiddhimāśritya kevalavyatirekī pravartate /
yathā pṛthivī itarebhyo bhidyate pṛthivītvānna yadevaṃ na tadevaṃ yathā jalādītyatra ghaṭādāveva viśeṣaṇaprasiddhernāprasiddhaviśeṣaṇatā /
nacaivaṃ sapakṣasambhavena kevalavyatirekitvabhaṅgaḥ /
ghaṭādeḥ pakṣaikadeśatvāt /
nacāṃśe siddhasādhanatā /
ekaikatra prasiddhāvapyāparamāṇaroḥ ā ca bhūgolakādasiddheriti /

abhāvo vā kevalavyatirekiṇā sādhyaḥ /
bhāve hi pratipādye vyatirekavyāptau tadabhāvasya pratiyogipratītisāpekṣatayā viśeṣaṇaprasiddhayapekṣā /
abhāve tu sādhye nāyaṃ doṣaḥ /
abhāvābhāvasya bhāvatvena pratiyoginirapekṣatvāt /
evamanye 'pyuktiviśeṣaprakārā draṣṭavyāḥ /
[JOSHI-13]


*9,128*

teṣvanyatamasyāpyabhāve 'prasiddhaviśeṣaṇatā dūṣaṇameva /
ato na kevalavyatirekiprāmāṇyamavalambyāprasiddhaviśeṣaṇatādūṣaṇatvaṃ nirasanīyamityata āha- aprasiddhasyeti //


*9,129*

aprasiddhasya sādhyasya sādhakatvaṃ yadeṣyate /
liṅgasyoktau viśeṣo 'yaṃ kena mānena gamyate // MAnuv_3,2.25c-f //



NYĀYASUDHĀ:
sādhyasyeti karmaṇi ṣaṣṭhī liṅgasyeti kartari /
ayamiti buddhisthaparāmarśaḥ /
bhavedetadyadyayaṃ kevalavyatirekiṇyuktiviśeṣaḥ kārya ityatra niyāmakaṃ syāt /
na caitadasti /
tathāhi /
kimanenoktiviśeṣeṇa kevalavyatirekisādhyamanvayitāṃ nīyata uta neti vaktavyam /
nādyaḥ /
ukterarthatathātvaparivartakatvāsambhavāt /
nahi sahasreṇāpyuktīnāṃ naro vānarīkartuṃ śakyate /
śakyatve vā kevalavyatirekiprāmāṇyaṃ tyaktaṃ syāt /
dvitīyasyedamuktam /
yadā liṅgasyāprasiddhasya sādhyasya sādhakatvamiṣyate /
yadyuktiviśeṣaṇāpi liṅgaṃ kevalavyatirekisādhyasādhakameva nānvayitāmāpadyata itīṣyata iti yāvat /
tadāyamuktau viśeṣaḥ kena mānena kartavyatayā jñāyate na kenāpi /
ato 'prasiddhaviśeṣaṇa eva kevalavyatirekī sādhakaśceti nāprasiddhaviśeṣaṇatvasya doṣatvamiti /


astyevoktiviśeṣasya kartavyatāyāṃ niyāmakam /
tathāhi /
yadyapyuktiviśeṣo na vyatirekiṇamanvayinaṃ karoti /
tathāpi liṅgasya sādhyena vyāptistāvadaśyambhāvinī /
naca sā kevalavyatirekiṇi sākṣāduparśayituṃ śakyā /
anvayagrahaṇasthalasya vipratipattyā pratiruddhatvāt /
ataḥ sādhyavyatirekasya sādhanavyatirekeṇa vipakṣe vyāptiṃ pradarśyopapādanīyā /


*9,130*

yadi vā vyatirekavyāptireva sādhyasiddheraṅgam /
tathāpi tadgraho 'vaśyambhāvī /
vyatirekaśca pratiyogipratītyadhīnapratītika eva /
pratiyoginau ca liṅgasādhyadharmau /
tatra liṅgaṃ pakṣe pratītameva /
sādhyadharmaśca na pakṣe pratīto nāpyanyatra /
tatkathaṃ vyatirekayorapi vyāptirgṛhyatām /
etaistūktiviśeṣaiḥ kathañcitpratiyoginaḥ sādhyadharmasya buddhisthatāyāṃ sukaro vyāptigrahaḥ syāt /


*9,131*

pratijñāvākyaṃ caivamaviditapadārthakaṃ na prasajyata ityata āha- sādhanamiti //

sādhanaṃ paramāṇvāderyadāsiddhasya ceṣyate /
yathānubhavamevaitannāṅgīkāryaṃ kutastadā // MAnuv_3,2.26 //



NYĀYASUDHĀ:
paramāṇukārakatāṃ kāryāṇāmabhyupagacchatā vaiśeṣikādinā paramāṇusadbhāvaḥ sādhyate /
tathā pradhānopādānatāṃ vadatā sāṅkhayena pradhānasadbhāvaḥ /
evamanyadapi samavāyādikaṃ tadaṅgīkāribhiḥ samarthyate /
tatra pṛcchāmaḥ /
yaḥ paramāṇvādikamabhyupaiti taṃ prati tatsadbhāvaḥ sādhyate, uta na santi paramāṇava iti tadabhāvamabhyupagacchantaṃ prati /
nādyaḥ /
siddhasya sādhanāyogāt /
dvitīye tvabuddhayārūḍhasya paramāṇvādeḥ sādhanāya kathaṃ vādinaḥ prayatnaḥ kathaṃ ca tadabhāvaṃ paro manyeta /
pratiyogino 'viditatvāt /

atha manyase kaṇādādyupadeśena, sāmānyato dṛṣṭasvārthānumānena vā svayamavagataṃ paramāṇvādikaṃ vādinā śakyata eva sādhayitum /
vādivākyena ca pratiyoginaḥ paramāṇvāderavagame tadabhāvā(numa)bhimatiḥ prativādino yuktaiva /
nahi pramāṇenaiva pratiyogī jñātavya iti niyamo 'sti śaśaviṣāṇādyabhāvapratītyānupapattiprasaṅgāditi /

yadyevamatyantāprasiddhasyāpi paramāṇvāderanubhavamārgamanatikramya sādhanamiṣyate /
tadaitadvayatirekisādhyasādhanamapyanubhavānusāreṇaiva kuto nāṅgīkāryam /
tathāhi /
pratyakṣeṇopadeśena vāsādhāra(ṇadha)ṇau dharmāvekatropalabdhavatastato 'nyatra savartrāpi tadabhāvopalambhasambhave vyatirekavyāptigrahastāvadvādinaḥ sukara eva /
prativādino 'pi vādivākyāvagatapratiyoginastadabhāvāvagamasambhavāt /
vyatirekavyāptigrahaḥ sambhavatyeva /
tathāca prāguktarītyānvayasamarthanena aprasiddhasādhyasādhane sambhavati kimetābhiḥ kliṣyakalpanābhiḥ /
evaṃca na pratijñāvākyasyāviditapadārthakatvaprasaṅgaḥ /
vādinā tadarthasya vyutpāditatvā(dyatvā)diti /


*9,133*

upasaṃharati- yatreti //

yatra nātiprasaṅgo 'sti mānaṃ naca viparyate /
kliṣṭakalpanayaivātra sādhyamityatidurvacaḥ // MAnuv_3,2.27 //



NYĀYASUDHĀ:
viṣaye kevalavyatirekiṇi /
evaṃ sāmānyānva(vamanva)yābhidhānādinā sādhanaṃ kāryamiti niyāmakaṃ (mānaṃ vā) nāsti /
vyāptipratītyāderanyathāsiddhatvāt /
ṛjunānubhavānusāriṇā mārgeṇa siddhayato 'rthasya vakreṇānānubhāvikena sādhanāyogāt /
viparyaye tathā sādhanākaraṇe, atiprasaṅgaśca nāsti /
svavyāhatyādinaivāparasyābhāsatvāt /
atra kliṣyakalpanayaiva sādhyasādhanaṃ kāryamityatiduṣyaṃ vākyamiti /
anena viśiṣyavyatirekamāśritya yā mahāvidyādivakrarītiḥ sāpyapāstā veditavyā /

bhavedetadyadi kevalavyatirekyanumānaṃ bhavet /
nacaivam /
pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣādvayāvṛttirabādhitaviṣayatvamasatpratipakṣatvaṃ ceti pañcarūpopapannaṃ khalvanumānaṃ bhavati /
naca kevalavyatirekiṇastadasti /
sapakṣābhāvena sapakṣe sattvābhāvāt /
nacaivaṃ kevalānvayino 'pi vipakṣābhāvena vipakṣādvayāvṛtterabhāvādananumānatvaprasaṅga iti vācyam /
anvayavyatirekavata evānumānatvenāniṣyābhāvāditi /


*9,136*

dvitīyamāśaṅkayāha- pariśeṣa iti //

pariśeṣo mithaḥsiddhiḥ cakrakasvāśrayādayaḥ /
asiddhasādhakatvena pañcāvayavatāṃ vinā /
aṅgīkāryāḥ samastais ... // MAnuv_3,2.28a-e //



NYĀYASUDHĀ:
prasaktapratiṣedhe pariśiṣyamāṇe buddhiḥ pariśeṣaḥ /
dvayoḥ parasparāpekṣayotpattirjñaptirvā mithaḥsiddhiḥ /
bahūnāṃ cakravaditaretarāpekṣayotpattyādikaṃ cakrakam /
svāpekṣaṃ svotpattyādi svāśrayaḥ /
ādipadenānavasthā /
sā cānavasthitāsiddhotpādakādiparamparāpekṣā /
asiddhasādhakatvena hetunā /
pañcāvayavatāṃ pañcarūpopapannatām /
aṅgīkāryāḥ anumānatvena samastairvādibhiḥ /
na khalu ko 'pi vādī pariśeṣādīnanādṛtya parīkṣāyāṃ pravṛtto 'sti /


*9,136f.*

etaduktaṃ bhavati /
pariśeṣādīni tāvadanumānāni, vyāpyajñānādvayāpakajñānamiti tallakṣaṇākrāntatvāt /
pramāṇaprapañcarucibhirapyanumānādbahirbhāvena tatprāmāṇyasyānabhyupagatatvācca /
tāni cāsiddhasyaiva sādhyasya sādhakāni /
śabdasya hi pṛthivyādyaṣṭasaṃsarge pratiṣiddhe pariśeṣāttadatiriktadravyāśritatvaṃ siddhayati /
naca prāgākāśasiddheḥ pṛthivyādyatiriktaṃ dravyaṃ siddham /
yena tadāśritatva kvacitprasiddhaṃ syāt /
yat yasya kāryaṃ pramitaṃ pareṇāṅgīkṛtaṃ vā tasya tatkāryatāmaṅgīkurvāṇaṃ prati mithaḥsiddhirucyate /
naca sā kvacitprasiddhā /
dvayorapi parasparāpekṣayā pūrvabhāvitvaṃ (se tve) seti pakṣe 'pi tathā /
etena cakrakaṃ vyākhyātam /
asyaiva ghaṭasyaitatkāryatvamyupa(mupa)gacchantaṃ prati svāśrayatvamabhidhīyate /
(tacca) svasyaiva svāpekṣayā pūrvabhāvitvaṃ paścādbhāvitvaṃ cāprasiddhameva /
asiddhasyaiva kāraṇatāṃ bruvāṇaṃ pratyanavasthocyate /
naca kvacitkārye 'navasthitāsiddhakāraṇaparamparā siddhā /
sāmānyataḥ prasiddhistu kevalavyatirekiṇyapi samānā /
asiddhasādhakatvena caiṣāṃ pañcarūpopapannatā nāsti /
tathā cānumānānāmapyeṣāṃ pañcarūpopapannatvābhāvāt /
vyatireki nānumānaṃ pañcarū(popannatā)patāvaidhuryādityanaikāntikamiti /


*9,140*

dūṣaṇāntaramāha- tanniyama iti //

... tanniyamaḥ kiṃnibandhanaḥ // MAnuv_3,2.28f //


*9,140f.*


NYĀYASUDHĀ:
anumāne pañcarūpopapannatāniyamasya nirnibandhanatvādatādṛśasyāpyanumānatve bādhakābhāvāccāprayojako 'yaṃ hetvābhāsaḥ /
nanvepāṃ rūpāṇāṃ vyāptipakṣadharmataupāyikatvādasiddhayādihetvābhāsapañcaka(sya)vyudāsārthatvācca kathaṃ nirnibandhana(tva)tā /
kathaṃ ca vipakṣe bādhakābhāvaḥ /
uktaprayojanāsiddhereva bādhakatvāt /
sapakṣe sattvaṃ vināpyanumānatve bhūrnityā gandhavattvādityāderasādhāraṇasyāpyanumānatvaṃ syāditi cenna /
sapakṣasadbhāvāsadbhāvābhyāṃ bhedasiddheriti /


*9,143*

evamāśrayāsiddhayāderadūṣaṇatvamupapādya yaduktaṃ"parihare 'pi siddhatvaṃ dūṣaṇam'; iti tadayuktam /
vāde nigrahasthānābhāvasyoktatvādityāśaṅkāṃ pariharati- siddheti //

siddasādhanatāyāṃ ca na kathāvasitirbhavet // MAnuv_3,2.29ab //


NYĀYASUDHĀ:
yathā siddhapraśnādau na vādakathāvasitirbhavet kintu tattvanirṇayavirodhitvādudbhāvya tyājanīyameva /
evaṃ siddhasādhanatāyāṃ cetyarthaḥ /
"tadanyasya siddhataiva hi sādhikā'; ityanena hetorvyāptyasiddhiḥ svarūpāsiddhiśca dūṣaṇamiti sūcitam /


tatra kecidācakṣate /
dvividhaṃ vyāptyabhāvādikam /
vādiprativādinoranyataramatenobhayamatena ceti /
anye tu manyante /
anyatarāvyāptyādikaṃ nāma nāstyeva /
vastuvikalpāsambhavāditi /
tatra kintattvamityākāṅkṣāyāmāha- vyabhicāra iti //

vyabhicāro hetvasiddhirekapakṣe 'pi dūṣaṇam // MAnuv_3,2.29cd //


*9,144*


NYĀYASUDHĀ:
atra vyabhicāra ityavyāptimātropalakṣaṇam /
na kevalamubhayapakṣe kintu vādiprativādinorekasya pakṣe 'pi vyabhicāro hetvasiddhiśca hetordūṣaṇameva /
yadyapi vastuto 'nyataravyabhicārādikaṃ na sambhavati tathāpi prāgvastutattvāvadhāraṇādābhimānikaṃ sambhavatyeva /
tathāca hetusāmarthyasandehe 'pyahetutvamāvaśyakameva /
vyāptyādinimittayā niścitasyaiva hetutvāditi /
tadanyasyetyanena dṛṣṭāntasyāpi sādhyādimattvenāsiddhirdūṣaṇamiti sūcitam /


*9,145*

kecidācakṣate /
dṛṣṭāntadoṣā nāma na santi teṣāṃ yathāyogaṃ hetudoṣeṣvevāntarbhūtatvāditi /
tānpratyāha- sādhyeti //

sādhyasādhanavaikalyaṃ dṛṣṭāntasya ... // MAnuv_3,2.30ab //


NYĀYASUDHĀ:
dūṣaṇamiti vartate /
sādhyavaikalyāderhetvābhāsāntarbhāve 'pi dṛṣṭāntāśrayatayā spaṣṭapratibhāsatvāt /
pratibhāsānusāreṇaivodbhāvyatvādudbhāvanārthatvācca vyutpādanasya dṛṣṭāntadoṣatvaṃ yuktamiti bhāvaḥ /

dṛṣṭāntadoṣāṃśca kecidaṣṭāvācakṣate /
sādhyavaikalyaṃ sādhanavaikalyamubhayavaikalyamāśrayahīnatvamiti catvāraḥ sādharmyadṛṣṭāntadoṣāḥ /
sādhyāvyāvṛttiḥ sādhanāvyāvṛttirubhayāvyāvṛttirāśrayahīnatvamiti catvāro vaidhamyardṛṣṭāntadoṣā iti /
tannetyāha- sādhyeti //
siddhe satyārambho niyamārthaḥ /
sādhyasādhanavaikalyameva dṛṣṭāntasya dūṣaṇaṃ nāparamityarthaḥ /
tathāhi /
ubhayavaikalyaṃ tāvatpṛthaṅ na vācyam /
ekaikavaikalyenaiva dṛṣṭāntasya duṣṭatve samuditakalpanāvaiyarthyāt /
anyathaikaikavaikalyasya dūṣaṇatvāṅgīkārabhaṅgāt /
sambhavamātreṇa pṛthagvacane 'naikāntikakālatītatvaṃ nāma hetvābhāsāntaraṃ vācyaṃ syāt /
āśrayahīnatvaṃ cāśrayasiddhisamānam /
vaidharmyadṛṣṭānto nāma nāstyeveti prāgeva prapañcitamiti /

yadvā dṛṣṭāntasya sādhyasādhanavaikalyamapi vyabhicārāsivadubhayānyatararītyā dvividhaṃ pratipattavya na punarekavidhameva /
abhimānato dvaividhyasyāpi sambhavādityāha- sādhyeti //
ekapakṣe 'pi dūṣaṇamityanuvartate /


*9,147*

hetorvyarthaviśeṣaṇatvaṃ vyarthaviśeṣyatvaṃ ca na dūṣaṇam /
vyāptipakṣadharmatayorapratihateriti kecit /
tānpratyāha- viśeṣaṇa iti //
viśeṣaṇe datte sati yadvaiyarthyaṃ viśeṣyasya viśeṣaṇasya vā tadapi hetordūṣaṇameva /
vyāptyupayogitayā hi hetau viśeṣaṇamupadīyate /
vaiyarthye tu viśiṣyasya vyāpyatvābhāvādyuktaṃ (tasya) hetudoṣatvamiti /

yadvā siddhapraśnādikamiti vakṣyamāṇatvādādhikyāntargatametat /
sarvathā hetudoṣatvaṃ si(ddhamiti)ddham /
vyarthaviśeṣaṇatvādikamapyubhayānyatararītyā dvividhaṃ pratipattavyam /
na punarekavidhamevetyāha- viśeṣaṇa iti //

... viśeṣaṇe /
vaiyathyarm ... // MAnuv_3,2.30bc //



NYĀYASUDHĀ:
ekapakṣe 'pi dūṣaṇamiti vartate /


*9,150*

viśeṣaṇāsiddhirviśeṣyāsiddhiśca hetudoṣo na bhavati /
nahi viśeṣaṇamātraṃ viśeṣyamātraṃ vā heturyena tadasiddhirhetordūṣaṇaṃ syādityeke /
tānpratyāha- ekasiddhau ceti //

... ekāsiddhau ca viśiṣṭāsiddhireva hi // MAnuv_3,2.30cd //


NYĀYASUDHĀ:
viśiṣyo(hi)heturna viśeṣaṇādimātram /
viśeṣaṇaviśeṣyayorekasyāsiddhāvapi viśiṣyasyāsiddhireva prasiddhā /
daṇḍamātrābhāve puruṣamātrābhāve vā daṇḍino 'bhāvadarśanāt /
ato viśeṣaṇāsiddhayādāvapi viśiṣyahetvasiddheravarjanīyatvādyuktaṃ tasya hetudoṣatvam /
taccobhayānyatararītyā dvividhamiti pūrvavatsiddhameveti /
ekābhāve cetyādyanuktvaikāsiddhau ceti vacanamasiddhiśca dvividhā svarūpatājñānataśceti sūcanārtham /
tadevaṃ vyarthaviśeṣaṇāsiddhayāderhetudoṣatvadyuktaṃ paraparigaṇitāsiddhibhedeṣvāśrayāsiddhayāditrayasyaivādoṣatvakathanamiti /


*9,150f.*

yaduktaṃ praśnadoṣāścatvāra iti tatra vaiphalyasyāsaṅgateśca doṣatvamayuktam /
aśakyodbhāvanatvāt /
tathāhi śabdo 'nityo 'smadādibāhyendriyagrāhyatvāditi prayukte paraḥ pṛcchati sāmānyaṃ nityamanityaṃ veti /
tatra vaiphalyodbhāvane niranuyojyānuyogena paro nigṛhṇīyāt /
sāmānyanityatvamubhayasammataṃ kṛtvā tatrānaikāntikatvodbhāvanasya prayojanasya pareṇābhisandhātumapyucitatvāt /
tatraiva prayoge paraḥ pṛcchati sāmānyamanugatadaṃ na veti /
tatrāsaṅgatyudbhāvane niranuyogajyānuyogaḥ syāt /
anugatatvena nityatvaṃ prasādhya tatrānaikāntikatvaṃ vakṣyāmītyevamupodghātalakṣaṇāyāḥ saṅgaterapi pareṇābhipretamucitatvāt /
nacāśakyodbhāvanaṃ dūṣaṇaṃ nāmetyata āha- aprayojanateti //

aprayojakatā tatra prathamapraśnadūṣaṇam // MAnuv_3,2.31ab //


NYĀYASUDHĀ:
tatra praśnadoṣeṣvaprayojanatā yadyapyu(ttaro)ttarapraśneṣvavadhārayitumaśakyā /
tathāpi prathamapraśne sambhāvitā dūṣaṇatvenodbhāvayituṃ śakyata eva /
nahi kathopakrame pradhānaprameyapraśnamapahāyaivaṃvidhaḥ praśnaḥ sambhavatīti /
anenaiva nyāyenāsaṅgatirapi sarvathā saṅgatyanupalambha evodbhāvyeti draṣṭavyam /


*9,152*

nanvevaṃ sati ṣaḍeva nigrahasthānānīti bhajyeta /
svavyāhatyasaṅgatyorvirodhāsaṅgatyantarbhāve 'pi siddhārthatāvaiphalyayoratiriktatvādityata āha- siddheti //

siddhapraśnādikaṃ yat tadādhikyāntagartaṃ bhavet // MAnuv_3,2.31cd //


NYĀYASUDHĀ:
dūṣaṇāntarbhāvakathanaprasaṅgena prāguktapramāṇatritvaniyamasiddhaye paraiḥ pṛthakpramāṇatvenāṅgīkṛtānāmarthāpattyādīnāmuktāntarbhāvamāha- arthāpattīti //

arthāpattyupamābhāvā anumāntargatāḥ ... // MAnuv_3,2.32ab //


NYĀYASUDHĀ:
anupapadyamānadarśanādupapādake buddhirarthāpattiḥ /
yathā jīvato gṛhābhāvadarśanādbahirbhāvabuddhiḥ /
tatra jīvato gṛhābhāvasyānupapadyamānatā nāma kiṃ sarvathāsambhavaḥ kiṃ bahirbhāvena vinānavasthānam /
ādye dahanaśaityamapyanumānābhāsātpratītaṃ kiṃ kamapyarthaṃ na bodhayet /
tatpratītirbhrāntiriti cet /
sarvathāsambhavato gṛhābhāvasyāpi pratītiḥ kathaṃ na bhrāntiḥ /
dahanaśaityasyopapādakaṃ nāstīti cenna /
sarvathāpyasambhavato gṛhābhāvasyāpi tadanupapatteḥ /
dvitīye vyāptireva seti vyāpyadarśanādvayāpakabuddhirarthāpattiranumānameva /
pramāṇadvayavirodho 'nupapattiriti cenna /
prakṛtodāharaṇe tadabhāvāt /
virodho hi tadā syādyadi jīvatītyasya gṛhe 'stītyarthaḥ syāt /
yadi vā gṛhe nāstītyasya na jīvatītyarthaḥ syāt /
naca tadasti /
svasminnevānyathābhāvādarśanāt /
yo hi mātāpitṛbhyāṃ su(rakṣī)śikṣito na jātu gṛhānnirgacchati so 'nyānapi tathā manyamāno jīvanapramāṇasya gṛhe sattvamevārthaṃ pratipādyata iti /
evaṃ tarhi sandihāno 'vatiṣṭheta na tu bahirbhāvaṃ niścinuyāt /
anyathā prakaraṇasamenāpi kiñcidavadhārayet /

etenaitadapi nirastam /
yadāhuḥ /
anumānatvapakṣe kiṃ bahirbhāve jīvanamātraṃ liṅgamuta gṛhābhāvamātram athavā viśiṣyam /
na prathamadvitīyau /
vyabhicārāt /
na tṛtīyaḥ /
viruddhayorviśeṣaṇaviśeṣyabhāvānupapatteḥ /
avirodhapratīteśca bahirbhāvakalpanottarakālīnatvenetaretarāśrayāpatteriti /
jīvanagrahābhāvayorvirodhasya abhāvāt /
bhāve vār'thāpatterapyanupapatteḥ /
ato 'vinābhāvabalenārthapratītihetutvādarthāpattiranumānameva /

*9,153*

etena kevalavyatirekī pariśeṣaścārthāpattireva nānumānamityapi nirastam /


*9,156*

gṛhyamāṇe vastuni smaryamāṇapratiyogikasādṛśyadarśanāt smaryamāṇe gṛhyamāṇapratiyogikasādṛśyapratītirupamānam /
yathā gāmanubhūya vanaṃ gato gavaye gosādṛśyamupalabhya gavi gavayasādṛśyaṃ pratyeti /
yadyapi naitatsmaraṇam /
pratiyogino gavayasya prāgananubhūtatvena gogatasādṛśyasyānanubhūtatvāt /
nahi sāmagṣabhāve yogyendriyasannikarṣasadbhāvamātreṇānubhavaḥ śakyo 'ṅgīkartum /
pratiyogijñānasyānvayavyatirekābhyāṃ sādṛśyapratītau hetutvamavadhṛtameva /

nirvikalpakapratītyabhyupagamastvaprāmāṇika eva /
tathāpi yo yatsadṛśaḥ sa tatsadṛśa iti vyāptibalena gamakatvādanumānameva /
vyadhikaraṇatvānneti cettasyādoṣatāyā nirūpitatvāt /
ekādhikaraṇatāyāḥ śakyasampādanatvācca /
tasmādvaisādṛśyadarśanavatsādṛśyadarśanamapi na pṛthak pramāṇam /


*9,159*

anye tu saṃjñāsaṃjñisambandhapramitiphalamanadhigatasaṅgatisaṃjñāsmaraṇasahāyaṃ tatsamabhivyāhṛtātideśavākyārthapratyabhijñānamupamānam /
atideśavākyārthaśca kvacitsādharmyaṃ kvacidvaidharmyaṃ kvaciddharmamātramiti trividho bhavati /
yathāvyutpannagavayapadārtho gosadṛśo gavaya ityatideśavākyānubhūtamarthaṃ pratyakṣe(ṇa) gavaye pratyabhijñānam gavayapadaṃ smaran gavayapadasya gavaye saṅgatimavagacchati /
tadidaṃ sādharmyopamānam /
vaidharmyopamānaṃ tu gavādivaddviśapho na bhavatyaśva iti vākyārthapratyabhijñānādaśve 'śvapadasaṅgatigrahaṇam / dharmamātropamānamapi dīrghagrīvatvādidharmavānpaśuruṣṣa iti vākyārthapratyabhijñānāduṣṣapadavyutpattiriti manyante /
tatra yadyapi saṃjñāsaṃjñisambandhapratipattiḥ prāggavayādidarśanādatideśavākyena prayogādinā liṅgena vā bhavituṃ nārhati /
sambandhino 'navagame sambandhasyāvagantumaśakyatvāt /
tathāpi gavayādidarśanottarakālaṃ sādharmyādinā liṅgenaiva bhaviṣyati /
etasyāṃ daśāyāmatideśavākyaṃ vyāptigrāhakatvenopayujyate /
yathā hi pṛthivītvābhisambandhātpṛthivīti vyavahartavyeti śrutavataḥ pṛthivītvābhisambandhaṃ kvaciddravye paśyato 'numānenaiva saṃjñāsaṃjñisambandhapratipattirabhyupagatā /
tathā prakṛte 'pīti kathamidaṃ pṛthak pramāṇaṃ syāditi /


*9,161*

ghaṭādipratyakṣayogyārthapratiyogikābhāvapratītisādhanaṃ pramāṇamabhāvaḥ /
taccānupalabdhilakṣaṇaṃ liṅgamevetyabhāvo 'pi nānumānādbhidyate /
ato yuktaṃ trīṇyeva pramāṇānīti /
tatkimabhāvo niyamenānumānāntargata ityata āha- kvaciditi //

... kvacit /
pratyakṣāntargato 'bhāvaḥ ... // MAnuv_3,2.32bc //



NYĀYASUDHĀ:
kadāciddhaṭādyabhāvagrāhakaṃ pratyakṣamapi bhavatītyarthaḥ /
kiṃ tarhi pratyakṣayogyārthānāṃ sarveṣāmapyabhāvaḥ pramāṇadvayavedya ityata āha- sukhāderiti //

... sukhāderniyamena ca // MAnuv_3,2.32d //


NYĀYASUDHĀ:
castvarthaḥ /
sukhāderāntarasya sākṣivedyasyābhāvastu niyamena sākṣipratyakṣeṇaiva grāhya ityarthaḥ /
yadvābhāva iti pramāṇamevocyate /
tasya sukhāderiti paramparayā sambandhaḥ /
niyamena pratyakṣāntargata iti sambandhaḥ /
anena bāhyānāṃ pratyakṣayogyānāṃ ghaṭādīnāmabhāvaḥ pratyakṣānumānavedya ityuktam /
tadayuktam /
ekasyaiva jñānasya svatantrakāraṇadvayajanyatvānupapatteḥ /
parasparaviruddhaparokṣāparokṣatvalakṣaṇākāradvayaprāpteścetyata uktam- kvaciditi //


*9,162*

tathāpyanupapattireva, pratyakṣagrāhye 'rthe'numānānavakāśādityata āha- anyatreti //

anyatra khaḍiti prāptaḥ ... // MAnuv_3,2.33a //


*9,162f.*


NYĀYASUDHĀ:
sukhāderanyatra ghaṭādau pratiyogini sati, yo 'bhāvo 'bhāvapramāṇaṃ khaḍiti prāpnoti, tatpratyakṣam /
yattu vilambena jāyate tadanumānamiti /
etaduktaṃ bhavati /
ghaṭādyabhāvagrāhakaṃ yogyānupalabdhirūpaṃ pramāṇaṃ pṛthageveti mīmāṃsakāḥ /
anupalabdhiliṅgakamanumānameve taditi saugatāḥ /
tadubhayamapyanupapannam /
pratiyogismaraṇavataḥ purovartini bhūtale ghaṭādyabhāvasya pratyakṣeṇaiva(cāva)gamyamānatvāt /
indriyānvayavyatirekānuvidhāyino 'bhāvapratyayasyāpratyakṣaphalatvānupapatteḥ /
aparokṣakāratvasyānubhavasiddhatvāt /
bādhakābhāvāccānyatropakṣayakalpanānupapatteḥ /
anyathā rūpādijñāne 'pi pramāṇāntarakalpanāprasaṅgāt /
liṅgadarśanavyāptismaraṇādivilambena vinā khaḍiti jāyamānasyānumānaphalatvānupapatteḥ /
liṅgasya jñātasyaiva karaṇatvādanupalabdherapyabhāvatvenānupalabdhyantarāpekṣāyāmanavasthāprasaṅgācca /


*9,164*

nanu ca prātaścatvarādau pratiyogismaraṇābhāvena gajādyabhāvaṃmananubhūya deśāntaraṃ gato gajasmṛtimānprātaścatvare gajo nāsīditi pratipadyate /
na tatra pratyakṣasyāvakāśa ityanupalabdhilakṣaṇaṃ pṛthak pramāṇaṃ tatrāṅgīkāryamiti /
maivam /
tatrābhāvasyāpratyakṣatve 'pyanupalabdhiliṅgakānumānavedyatābhyupagamāt /
anupalabdheśca smaraṇābhāvaliṅgānumeyatvāt /
ata eva tatra kṣaṇaṃ dhyātvā nāsīccatvare gaja iti pratipadyate /
smaraṇābhāvo 'pyanupalabdhyantarānumeya ityanavasthetyapi nāsti /
sākṣigrāhyāṇāṃ buddhisukhādīnāmavabhāvasya niyamena sākṣi(pratyakṣa)vedyatvāditi /


*9,165*

tathāpyupakramopasaṃhārāvabhyāsāpūvartāphalārthavādāḥ pramāṇāni santīti kathaṃ tattritvaniyama ityata āha- prārambhādyāśceti //

... prārambhādyāśca yuktayaḥ // MAnuv_3,2.33b //


NYĀYASUDHĀ:
yuktayaḥ anumānāni /
kuta ityata āha- āgameti //

āgamārthāvasityarthā niyatavyāptayo 'khilāḥ // MAnuv_3,2.33cd //


NYĀYASUDHĀ:
yato 'khilāḥ prārambhādyā niyatavyāptayo, yo yatra prārabhyate sa tatra pratipādya ityādirūpāṃ vyāptimapekṣamāṇā evāgamārthāvasityarthā bhavantyato yuktaya evetyarthaḥ /
etenāgamāntarbhāvo 'pi nirastaḥ /
upakramādyā āgamaviṣayā eva na cārthāpattyupamābhāvā iti yogavibhāgaḥ /


*9,166*

vākyādīnāmapi pramāṇānamanumānāntarbhāvamāha- vākyamiti //

vākyaṃ prakaraṇaṃ sthānaṃ samākhyā ca tathāvidhāḥ // MAnuv_3,2.34ab //


NYĀYASUDHĀ:
yato vākyādayo 'pi tathāvidhā vyāptimapekṣyaivāgamārthāvasityarthāstatastathāvidhā yuktaya evetyarthaḥ /
upakramādīnāmuttarottaraṃ prābalyaṃ vākyādīnāṃ tu pūrvapūrvamiti jñāpanāya yogavibhāgaḥ

yadyupakramādayo vākyādayaścānumāne 'ntarbhavanti tarhi katham"upakramopasaṃhārāvabhyāso 'pūrvatā phalam /
arthavādopapattī ca liṅgaṃ tātparyanirṇaye'; ityupakramādīnāmanumānāparaparyā(yāyā upa)yopapatteḥ pṛthaktvenoktiḥ ta /
tathā"śrutirliṅgaṃ samākhyā ca vākyaṃ prakaraṇaṃ tathā'; iti vākyādīnāṃ liṅgādityata āha- kurupāṇḍavavaditi //

kurupāṇḍavavat teṣāmupapatteḥ pṛthag vacaḥ // MAnuv_3,2.34cd //


*9,167*


NYĀYASUDHĀ:
yathā pāṇḍavānāṃ kuru(viśeṣa)tve 'pi sāmānyaviśeṣāpekṣayā"santānabījaṃ kurupāṇḍavānām'; ityādau kurubhyaḥ pṛthagvacanaṃ tathā teṣāmupakramādīnāṃ vākyādīnāṃ cānumānatve 'pyupapatterliṅgācca pṛthagvacanaṃ yuktamityarthaḥ /

nanu tathāpi śākunalipyakṣaraceṣyāsambavaitihyapariśeṣāḥ pṛthak pramāṇāni santīti cet(na) /
śākunalipyakṣaraceṣyānāmantarbhāvasya na vilakṣaṇādhikaraṇe sūcitatvāt /
sambhavaitihyayoranumānāgamāntarbhāvasya sarvavādisampratipannatvāt /
pariśeṣasya ca"pariśeṣo mithaḥ siddhiḥ'; ityanenaivānumānatvasya sthitatvāt /


*9,168*

nanu tathāpi jaināstarkaṃ pṛthak pramāṇamāhuḥ /
satyam /
mithassisiddhirītyādinā so 'pyanumānāntargata iti sūcitameva /

atrāha tarkaḥ pramāṇameva na bhavati /
kuto 'numānam /
tathāhi /
aniṣyaprasañjanaṃ tarkaḥ /
aniṣyaṃ ca dvividhaṃ (dhā) prāmāṇikaparityāgo 'prāmāṇikasvīkāraśceti /
sa pañcavidhaḥ /
ātmāśrayānyonyāśrayacakrakānavasthāpramāṇabādhitārthaprasaṅgabhedāt /
tatra prasaṅgo nāma vyāpyāṅgīkāre 'niṣyavyāpakaprasañjanam /


*9,171*

so 'yaṃ tarkaḥ pramāṇānāmanugrāhakaḥ /
anugrahaśca pramāṇaviṣayasambhāvanādirūpaḥ /
tathāhi /
bhūtale ghaṭaḥ kinna syāditi viparītaśaṅkayā kuṇṭhitaśaktikaṃ pratyakṣaṃ na tāvadghaṭābhāvaṃ niśninuyādyāvadyadyatra ghaṭo 'bhaviṣyattadā bhūtalamivādrakṣyata tattulyadarśanasāmagrīkatvāditi tarkeṇa viparītaśaṅkā nāpanīyate /
tarko hi durjana iva parābhilaṣitaṃ vi(vyava)cchidya ghaṭābhāvaṃ sambhāvayati /
athedānīṃ pratyakṣaṃ sujana iva svaprameyaṃ niścinoti /


*9,172*

evaṃ kvacidvayabhicāraśaṅkayopādhiśaṅkayā vā dhūmavānapi parvato 'gnimānmā bhūditi pakṣe vipakṣaśaṅkayānumāne kuṇṭhite yadi niragnikaḥ syātparvatastadā nirdhūmo 'pi syādityādirūpastarkaḥ pravartate /
sa hyupādhikoṭau tadāyattavyabhicārakoṭau vāniṣyamupajanayanviparītecchāṃ vicchinatti /
tataśca niścitāvinābhāvamanumānaṃ niṣkammapevāgnimattvaṃ niścāyayati /

tathā svargakāmo yajetetyatra liṅgā pratīyamānāyā bhāvanāyā bhāvyapekṣāyāṃ, kiṃ bhāvyo dhātvartho bhavatu, bhavatu vā svarga, iti sandehe samānapadopāttatvāddhātvartha eva bhāvya iti śaṅkayā kuṇṭhitaśaktiḥ śabdo joṣamevāste /
yadi dhātvartho bhāvyaḥ syāttadā vidheriṣyābhyupāyatvaṃ śāstrasya ca tadbodhakatvaṃ tatpraṇetuścāptatvaṃ prekṣāvatāṃ pravṛttiścetyetatsarvaṃ na syāditi tarkeṇāpanītāyāṃ śaṅkāyāṃ śabdaḥ svargameva bhāvyatayāvadhārayati /

evaṃ nānāvidhastarkasādhyo 'nugrahaḥ svayameva boddhavyaḥ /


*9,175*

so 'yaṃ pramārūpaṃ vā pramāṇaṃ syālliṅgadaśarnavadapramārūpaṃ vendriyādivat /
na tāvadanyaḥ /
tar(ka)syāhāryarūpatvāt /
na tatkaraṇamapi pramāṇam /
pramāphalatvābhāvāt /
na dvitīyaḥ /
āropitaviṣayatvāt /
viparyayaprāmāṇyopagatau tu tenāsya niyāmakaḥ sambandho nāsti /
asambaddhasya gamakatve cātiprasaṅgaḥ /
anumānatve cāsyāpādakaṃ liṅgamāpādyaṃ sādhyamiti vaktavyam /
naca tadyuktam /
āpādakasyāhāryatvenānyatarāsiddhatvāt /
āpādyasya cāniṣṭatvena bādhitatvāt /
na hyasiddhaṃ liṅgaṃ bhavati /
nāpi bādhitaṃ sādhyam /
sati cāśraye 'numānaṃ bhavati /
na(hi)ca bhūtale ghaṭo 'sti yaḥ sādhyasādhanayorāśrayaḥ syāt /
vyadhikaraṇatā cāpādyāpādakayorbahulamupalabhyate /
āpādyasya sādhyatve 'pasiddhāntaśca syāt /
dhūmasadbhāvasya svayamabhyupagantavyatvāt /
tasmādviparyayaparatantratvādapramāṇameva pramāṇānāmanugrāhakastarka iti kuto 'syānumāne 'ntarbhāva ityata āha- svanyāyairiti //


*9,176*

svanyāyaiḥ sādhanaṃ kāryaṃ paranyāyaistu dūṣaṇam /
svanyāyairdūṣaṇaṃ ca syāt sādhitaiḥ prativādinaḥ // MAnuv_3,2.35 //


NYĀYASUDHĀ:
nyāyaśabdena dhamirliṅgavyāptidṛṣṭāntā ucyante /
na kevalaṃ parasya kintu svasyāpi ye siddhā nyāyāste svanyāyāḥ /
sādhanamiti dūṣaṇasyāpyupalakṣaṇam /
parasyaiva siddhā nyāyāḥ paranyāyāḥ svasyaiva siddhā nyāyāḥ svanyāyāḥ /
caśabdena sādhanaṃ ca prativādinaḥ prati /


*9,179*

etaduktaṃ bhavati /
dvividhaṃ hi kāryaṃ kathakasya, svapakṣasādhanaṃ parapakṣadūṣaṇaṃ ceti /
tatra sādhanaṃ svaparasammataireva nyāyaiḥ kāryaṃ nānyataramātrasiddhaiḥ /
yathā parvato 'gnimāndhūmavattvādyo yo dhūmavānasāvagnimānyathā mahānasa iti /
kvacitpunaḥ sādhanaṃ svamātrasiddhaireva nyāyaiḥ kriyate /
tatra ca pareṇānyatarāsiddhayādāvudāhṛte taṃ prati tatsādhanaṃ kriyate /
yathā śabdo 'nityaḥ kāryatvāt /
kāryaścāsāvavyañjakaprayatnānantaropalabdherityādi /
sarvathā sādhanamubhayasiddhanyāyasādhyam /
dūṣaṇaṃ tu dvividham /
idamitthaṃ na bhavatīti vāniṣyopadarśanena vā /
tatrādyamubhayasiddhanyāyaireva kāryam /
yathā śabdo na dravyaṃ śrotragrāhyatvātsāmānyavaditi /
kvacitpunaḥ svamātrasiddhairnyāyaiḥ sādhanamiva dūṣaṇamapi kṛtvā paraṃ prati tatsādhanaṃ kriyate /
yathā tatraiva prayoge kālenānaikāntyaudbhāvane tasyātīndriyatvasādhanamityādi /
sarvathā'dyaṃ dūṣaṇamubhayasiddhanyāyasampādyameva /
dvitīyaṃ tu parasiddhaireva nyāyaiḥ kāryam /
yathā yadi parvato niragnikastadā nirdhūmaḥ syāditi /
atra hyāpādakasya parasiddhatvameva bhāvyaṃ na svasiddhatvam /
tadatiriktāṅgānāṃ tu svasiddhaḥ satī asatī vā na vivakṣitā parasiddhirevopayujyate /
tadeva ca tarka iti vyavahriyate /
tena tatrāśrayāsiddhayanyatarāsiddhī bhūṣaṇe eva na dūṣaṇe /


*9,181*

vyadhikaraṇatvaṃ tu na kvāpi dūṣaṇamityuktam /
śakyasampādanaṃ ca tarke 'pi sāmānādhikaraṇatvam /
avaśyaṃ caitadevam /
anyathā kevalānvayidharmasya kevalavyatirekiṇyabhāvāt tasyānanumānatvāpatteḥ /
sāmānyalakṣaṇasadbhāvāt, viśeṣalakṣaṇābhāve 'pi na doṣa iti cetsamaṃ prakṛte 'pi /
vyāptyapekṣayā gamakatvasya tarke 'pi vidyamānatvāt /
vidyamāna evāśraye vidyamānasyaivetyapi sāmānyalakṣaṇe niveśyata iti cet /
tarhi vipakṣābhāvo vā sapa(kṣe sa)pakṣasadbhāvo 'pi vā niveśyatām /
prayojanābhāvānneti cenna /
prakṛte 'pi samatvāt /
tarkanirāsaḥ prayojanamiti cettatrāpi kevalavyatikinirāsaḥ prayojanaṃ bhaviṣyati /
nirnibandhano 'sāviti cet samaṃ prakṛte 'pi /
sādhane 'pyasiddhasyānumānatvaṃ syāditi cettarhi vipakṣavataḥ sapakṣe 'sato 'pi kevalānvayitvaṃ syāt /
tadviśeṣalakṣaṇa eva nikṣepyamiti cetsamānamatrāpi /
ata eva svanyāyaiḥ sādhanamityādinā vyavasthā darśiteti /
[JOSHI-14]


*9,184*

mabhūdāśrayāsiddhayanyatarāsiddhayoratra dūṣaṇatvam /
tathāpi bādhāpasiddhāntasadbhāvānna tarkasyānumānatvamiti cet na /
tayorapyasiddhivatsādhanadūṣaṇaviśeṣayoreva dūṣaṇatvena prasaṅgānumāne tadabhāvāditi pūrvavatparihāraḥ siddha eva /
tathāpi, sādhane 'pyavāntarabhedakalpanayā tarhi bādhāderadūṣaṇatvaṃ kalpyatāmityatiprasaṅganirāsāya parihārāntaramāha- prasaṅgeti //

prasaṅgārthatayā proktā na siddhāntasya dūṣakāḥ // MAnuv_3,2.36ab //



NYĀYASUDHĀ:
prasaṅgaḥ āpādanaṃ, tadarthatayā tadviṣayatayā prasañjanīyatayeti yāvat /
proktāḥ nirdhūmatvādayo 'rthāḥ /
na siddhāntasya dūṣakā ityupalakṣaṇam /
na bādhitā ityapi draṣṭavyam /


*9,184f.*

etaduktaṃ bhavati /
kimāpādyatopetasya nirdhūmatvāderbādhyatvaṃ tatproktau cāpasiddhānta ucyate, uta kevalasya /
nādyaḥ /
yata āpādanaṃ nāmāṅgīkatarvyatājñāpanam /
na punaḥ sadbhāvapratipādanam /
naca tatpramāṇādiviruddham /
yadi viṣaṃ bhakṣayiṣyasi tarhi mariṣyasīti yathā /
dvitīye tu syādeva bādhādi /
naca tadatrocyate /
tathā sati (tarhi) syāditi na syāditi /


*9,185*

asiddhirapyevameva parihatarvyā /
tathāhi /
kiṃ yadyalaṃkṛtasya niragnikatvāderasiddhatvamucyate /
kiṃvā kevalasya /
na prathamaḥ /
asiddheḥ /
yadi niragnikaḥ syāditya(sya hi ya)pi yadi niragnikatvenāṅgīkriyetetyarthaḥ /
nacāyamasiddhaḥ /
tathāsati tarkasyāpyanutthānāpatteḥ /
ata eva bhagavānācāryo"yadi vidyeta'; ityetat"vidyata ityaṅgīkāro bhavedyadi'; iti vyākhyātavān /
na dvitīyaḥ /
tasyātrānupādānāt /
tathātve(hi) yadīti na syāditi /


*9,186*

asminparihāre sati pūrvoktavyavasthāśrayaṇe 'pi na kaścitatiprasaṅgaḥ /


*9,192*

syādetat /
dvividhamevānumānaṃ sādhanaṃ dūṣaṇaṃ ca /
tatra tarko na sādhanamiti tāvadbhavatāmapi sammatam /
nāpi dūṣaṇam /
duṣyipramājanakaṃ hi dūṣaṇaṃ nāma /
naca tarkasya tatsambhavati /
parasiddhena hi nyāyena parasya tatra duṣyirjñāpanīyā /
na cāsau sādhuḥ /
tathātve hi parasiddha ityeva na syāt /
asādhunā ca jñāpyamānā duṣyirābhāsabhūtaiveti kathaṃ tarko 'numānamityataḥ chalajātyorduṣṭatvamūlavyutpādanenaivaitatsamānayogakṣemamityāśayavāṃstatsvarūpaṃ nirūpayati- chalamiti //

chalaṃ jātiriti dvedhā vyāhatyantaramiṣyate // MAnuv_3,2.36cd //


NYĀYASUDHĀ:
vyāhatyantaraṃ vyāhatiprabhedaḥ /
iṣyate prāmāṇikaiḥ /
yadvā vyāhativirodhaḥ /
anyadasaṅgataṃ ceti vyāhatyantaram /
chalamasaṅgataṃ jātivirodha ityarthaḥ /


*9,194*

tatra jāterlakṣaṇamāha- jātiriti //

jātiḥ svavyāhatirjñeyā ... // MAnuv_3,2.36e //


NYĀYASUDHĀ:
jñeyatyanenottaratvaviśeṣaṇaṃ na kāryam /
sādhane 'pi svavyāhateḥ sambhavāt /
vṛthā prabhedakalpanasyāprāmāṇikatvāt /
svavyāhatiśca svavacanavirodhasvakriyāvirodhasvanyāyavirodhabhedena trividheti /
chalalakṣaṇamāha- chalamiti //

... chalamarthāntarottaram // MAnuv_3,2.36f //


NYĀYASUDHĀ:
paroktasyārthāntaraṃ parikalpya tasyārthāntarasyottaramityarthaḥ /


*9,195*

ayaṃ bhāvaḥ /
asti tāvatsvavyāhatilakṣaṇā jātiḥ, arthāntarottaralakṣaṇaṃ chalaṃ ceti dvividhaṃ nigrahasthānam /
naca tadaṅgīkāre ṣaḍeva nigrahasthānānīti niyamabhaṅgaḥ /
jātervirodhabhedatvācchalasyāsaṅgatiprabhedatvāddvayorapi vā virodha evāntarbhāvayituṃ śakyatvāt /
tatra jātiṃ vā chalaṃ vā prayuñjāno duṣyametaditi kathaṃ pratipādanīya iti vācyam /
jātau tāvadyuktāṅgahīnatvādayuktāṅgādhikatvādaviṣayavṛttitvā(dvā)dduṣyametaditi / chale ca madavivakṣitadūṣaṇenāsaṅgatatvādityevamiti cet /
tatra jātivādī nedamayuktāṅgamiti vā nedamayuktamiti vā nāyamaviṣaya iti vā nedamayuktamiti vā (prati)brūyādeva /
chalavādī ca kiṃ tvadvivakṣayā, tvadvacanena pratīto 'rtho mayā dūṣaṇīya iti /
tau kathaṃ pratibodhanīyau /


*9,196f.*

atha manyase /
dvividhaṃ duṣṭatvamūlaṃ sādhāraṇamasādhāraṇaṃ ca (ceti) /
tatrāsādhāraṇaṃ yuktāṅgatyāgādikam /
sādhāraṇaṃ tu svavyāhatiḥ /
tatrāsādhāraṇadūṣaṇopanyāse 'pi punaśśaṅkamānaḥ svavyāhatyā bodhanīyaḥ /
yadi vyāptyādyaṅgamanape(kṣyaiva)kṣya prasaṅgastadā jātivākyārtho 'pi tathā dūṣayituṃ śakyata ityādi /
yadi (ca) vakturvivakṣāmanapekṣyaiva śabdapratītatvamātreṇa dūṣaṇaṃ tadā chalavākye 'pi tathā śakyamiti /
evaṃ tarhi parasiddhenaiva nyāyena paraśchalajātyorduṣyiṃ bodhanīyaḥ /
tataḥ paraṃ tu na śaṅkayata eva /
vyāghātāvadhitvādāśaṅkāyā ityuktaṃ bhavati /
tathāca paranyāyastāvadasādhuḥ /
tena bodhyamānā duṣyirābhāsabhūtaiveti chalādervāstavamaduṣṭatvaṃ syāt /
na syāt /
na hyatra paranyāyaḥ pramāṇatvenopanyasyate kintvasādhurayaṃ tvadīyo nyāyo yataḥ svātmānamapi vyāhantītyabhiprāya iti cettulyametatprakṛte 'pi /
na hyatrāpi niragnikatvaṃ pramāṇatayopanyasyate 'pi tu asādhurayaṃ tvadīyo niragnikatvāṅgīkāro yataḥ pramāṇaviruddhaṃ nirdhūmatvamapyaṅgīkārayatītyabhiprāyaiti /
jātyādau svaviru(ddhatāpa)ddhāpattistarke tu pramāṇaviruddhāpattiriti vailakṣaṇyamātram /
asti ca svaviruddhāpattirantatastarke 'pi /
yathoktam /
"vyāghātāvadhirāśaṅkā tarkaḥ śaṅkāvadhirmataḥ'; iti /
tadevaṃ tarkasya dūṣaṇānumāne 'ntarbhāvādyuktamuktamiti /


*9,198*

tadanena prabandhenoktārthasya prakṛtopayogaṃ darśayannapavyākhyānasya dūṣaṇāntaramāha- evamiti //

evaṃ saṃśodhitanyāyasadāgamavirodhataḥ /
nānirvācyamiha proktaṃ māyāmātrapadena hi // MAnuv_3,2.37 //



*9,199*


NYĀYASUDHĀ:
saṃśodhitaḥ ābhāsātsamyagvivecitaḥ /
nyāyo 'numānam /
nirdeṣatvasyāgamapadenaiva labdhatvātsacchabdena niravakāśatvamucyate /
iha sūtre /
proktaṃ sandhyamiti śeṣaḥ /
tatra nyāyavirodho 'nupadameva pradarśayiṣyate /
svapnasya satyatāṃ pratipādayansadāgamastu bhāṣyādāvudāhṛtaḥ prasiddha eveti hiśabdenāha /
na kevalaṃ pramāṇābhāvānmāyāmātramitīyaṃ na svapnasyānirvācyatāpratijñā kinnāma pramāṇavirodhādapītyarthaḥ /


na kevalaṃ pramāṇavyāhateyaṃ pratijñāpi tarhi svavyāhatāpītyāha- vilakṣaṇamiti //

vilakṣaṇaṃ sadasatoriti hi vyāhataṃ svataḥ // MAnuv_3,2.38ab //


NYĀYASUDHĀ:
anirvācyamiti na vācyatāvirahaḥ parasyābhimataḥ svakriyāvirodhāpatteḥ /
kintu sadasatoḥ sakāśādvilakṣaṇamiti pratijñānaṃ ca svavyāhatam /
sanna bhavatītyukte 'sattvameva labdham /
punarasanna bhavatītyabhidhāne kathaṃ na svavyāhatiḥ /
evamasanna bhavatītyabhihite sati sattvamevābhihitam /
punaḥ sanna bhavatītyuktau kuto na svavyāhatiriti hiśabdārthaḥ /
tṛtīyaprakārāṅgīkāriṇāṃ na svavyāhatiriti cenna /
asyāṃ pratijñāyāṃ siddhāyāṃ tṛtīyaprakārasiddhistatsiddhau ca pratijñāsiddhiriti parasparāśrayadoṣāt /
sadādiprakā(ra)raiḥdurnirūpatāmātraṃ pratijñāyate na punarasadādiprakāro vidhīyate 'to na svavyāhatiriti cenna /
sadādiprakārapratiṣedho 'sadādiprakāravidhirityetayoranarthāntarabhāvasyoktatvāt /
anyathaivaṃ mama mātā vandhyetyādāvapi svavyāhatiḥ samāhitā syāt /


*9,202*

kiñca sadasadvilakṣaṇamityatra sacchabdena kimabādhyamabhidhīyate uta brahmasvarūpam /
vailakṣaṇyamapi taddhamarviparītadharma(va)ttvaṃ vā tatpratiyogikānyonyābhāvo vā tattvānadhikaraṇatvaṃ vā /
sarveṣvapi dūṣaṇānyāha- pratiyogitvamapīti //

pratiyogitvamapyasya brahmaṇo 'ṅgīkṛtaṃ bhavet // MAnuv_3,2.38cd //


NYĀYASUDHĀ:
asya svāpnaprapañcasya /
svāpnaprapañcaṃ pratīti yāvat /
apipadaṃ doṣāntarasamuccayārtham /
asya nirākāratayāṅgīkṛtasyāpi brahmaṇa iti vā /
sadasadvilakṣaṇaṃ sandhyamiti pratijānateti vākyaśeṣaḥ /

tataścāyamarthaḥ /
sacchabdenābādhyamaṅgīkṛtya vailakṣaṇyamapi taddharmaviparītadharmatvamaṅgīkriyate cettadābādhyasyāpi dharmavattvamaṅgīkṛtaṃ syāt /
abādhyaṃ ca na brahmaṇo 'nyadastīti brahmaiva sadharmakamu(mityu)ktaṃ syāt /
tathā cāpasiddhāntaḥ /
etena sacchabdasya brahmārtho, vailakṣaṇyaṃ ca taddharmaviparyaya iti pakṣo 'pyapāstaḥ /

athābādhyaṃ sat, vailakṣaṇyaṃ ca tatpratiyogiko 'nyonyābhāva iti matam /
tadā brahmātiriktasyābādhyasyābhāvādbrahmaṇaḥ prapañcaṃ prati pratiyogitvalakṣaṇo dharmaḥ svīkṛto bhavet /
anena sacchabdo brahmārtha iti (ityapi) pratyuktam /

atha sacchabdo 'bādhyārtho, vailakṣaṇyaṃ ca tattvānadhikaraṇatvaṃ tarhi bādhyamiti pratijñārthaḥ syāt /
kātsnaryenānabhivyaktatvaṃ ca tadeveti sādhyahetvorbhedo na bhavet /
abādhyasya dharmitvaṃ cābhyupetaṃ syāt /
anyathā tvapratyayavaiyarthyāt /
etena brahmapakṣaro 'pyapoḍhaḥ /

naca vācyaṃ sakalamapyetadayuktam /
yato 'tra māyāmātratvameva pratijñātaṃ na tu sadasadvailakṣaṇyamiti /
māyāmātrapadasya sadasadvailakṣaṇyārthatayaiva parasyābhimatatvāt /
tacca"kiṃ svapne pāramārthikī sṛṣṭirāhosvinmayāmayi'; iti saṃśayopapādanena"sandhye tathārūpaiva sṛṣṭiḥ'; iti pūrvapakṣotthāpanena"na paramārthagandho 'pyasti'; iti siddhāntopakrameṇa cāvagamyate na hyasattvaṃ svīkriyata iti /


*9,205*

syādetat /
brahmaṇaḥ pratiyogitvādyaṅgīkāre 'pi nāpasiddhāntaḥ /
paramārthato hi brahma nirdharmakaṃ brūmaḥ /
pratiyogitvādikaṃ cāṅgīkriyamāṇaṃ mithyaiva /
na hyāropitena nīlimnā nabhaso nīrūpatvaṃ vyāhanyata ityāśaṅkayāha- mithyā cediti //

mithyā cet pratiyogitvaṃ vailakṣaṇyaṃ tato nahi // MAnuv_3,2.39ab //


NYĀYASUDHĀ:
pratiyogitvamityupalakṣaṇam /
brahmaṇaḥ pratiyogitvādi yadi mithyā syāttarhi tato brahmaṇaḥ svāpnaprapañcasya vailakṣaṇyamuktavidhaṃ na syāt /
yasya yadapekṣayā na pratiyogitvaṃ na tatastasya vailakṣaṇyamapi /
yathā tata eva ghaṭāttasyaiva ghaṭasyeti vyāptisūcanārtho hiśabdaḥ /
mithyāśabdo 'nirvacanīyavacano nāsadvacana iti tu prāganirvacanīyasiddherdurvacanam /


*9,206*

nanu ca vailakṣaṇyaṃ na syāditīdamiṣyāpādanam /
mayā tasyāpi mithyātvāṅgīkārādityata āha- avilakṣaṇatvamiti //

avilakṣaṇatvaṃ satyaṃ syān ... // MAnuv_3,2.39c //


NYĀYASUDHĀ:
yadi svāpnaprapañcasya brahmavailakṣaṇyaṃ mṛṣā tadavilakṣaṇatvaṃ satyaṃ syāt /
ghaṭādau tathā darśanāt /

yadyapyatra na pareṇa tathāstviti vaktuṃ (na) śakyam /
apasiddhāntāpatteḥ sphuṭatvāt /
tathāpyadhikaṃ vivakṣurāha- mithyātvamiti //

... mithyātvaṃ brahmaṇastataḥ // MAnuv_3,2.39d //
anirvācyasya sattvaṃ vā ... // MAnuv_3,2.40a //



NYĀYASUDHĀ:
tato brahmasvapnayoravailakṣaṇyasya satyatvāt /
anirvācyasya anirvācyatayāṅgīkṛtasya svapnasya /
sattvaṃ, bhavedityanuvartate /
prasaṅgasyāniṣyatā(pra)darśanāya svapnasyeti vaktavye 'nirvācyasyetyuktam /
evaṃ brahmaṇaḥ satyasyetyapi grāhyam /
brahmasvapnayoravailakṣaṇyasya satyatve 'pi kuto mithyātvādiprasaṅga ityato vedamuditam /
upalabdhaṃ hi ghaṭasya ghaṭāntareṇa sālakṣaṇyasadbhāve pārthivatvādisāmyam /
atra sāmānyena viśeṣāpādanānnāpādyāpādakayorabhedaḥ śaṅkanīyaḥ /
bhāvatve dravyādyanyatamatvāpattiriti yathā /
brahmapratiyogikaṃ svapnasya sālakṣaṇyaṃ cedbrahmaṇo 'pi mithyātvaṃ syādityasaṅgatam vyadhikaraṇatvāditi na vācyam /
yatpratiyogikaṃ yatra sālakṣaṇyaṃ sa taddharmeti vyāpteḥ sugrahatvāt /
yastu mandamatistaṃ prati samānādhikaraṇamapyaniṣyaṃ suvacanamiti prasaṅgāntaramabhihitam /


*9,208*

syādetat /
brahmaṇaḥ pratiyogitvābhāve 'nuyogitvaṃ syāt /
tathāca svapnasya tato vailakṣaṇyaṃ na syāt /
tadabhāve ca sālakṣaṇyāpattyā brahmasvapnayormithyātvādi prasajyetetyuktamayuktam /
sadharmake hi vastunyekasya dharmasyābhāvena tadviruddhasya dharmasya bhāvo bhāvena cābhāvo(nyasya bhāvo) vaktuṃ śakyate /
yathā parimāṇavattvāddravyasya mahattvābhāve 'ṇutvasya aṇutvabhāve vā mahattvābhāvasyāpādanam /
yathā (vā) vakturmandavacanābhāve tīvravacanam /
tadbhāve vā tadabhāvaḥ śakyāpādanaḥ /
brahma tu sakaladharmavikalamiti kathaṃ tatrāpādanaṃ pratiyogitvāderivāyogitvāderapyabhāvāt /
nahi parimāṇarahite guṇādau vaktṛtvaśūnye kāṣṭhe coktaprasaṅgāvakāśo 'sti /
tathā svapane 'pi noktaprasaṅgāvakāśaḥ /
svayamasatyasya vailakṣaṇyavadavailakṣaṇyasyāpyabhāvāt /
nahi bhrāntasarpavisarpaṇādayaḥ satyā bhaveyurityāśaṅkaya brahmaṇo nirdharmakatvaṃ dūṣayati /
yadītyādinā īśatajjñānetyataḥ prāktanena prakaraṇena /


*9,209*

... yadi dharmā na kecana /
brahmaṇo naiva jijñāsyaṃ ... // MAnuv_3,2.40b-c //



NYĀYASUDHĀ:
yadi brahmaṇaḥ ke 'pi dharmā na syustarhi tajjijñāsyaṃ naiva syāt /
bhavati hi (ca) jijñāsyam /
athāto brahmajijñāseti vacanāt /
ato na tannirdhakamiti /


*9,210*

nirdharmakatve 'pi brahmaṇaḥ kuto na jijñāsyatetyata āha- jijñāseti //

... jijñāsā dharmanirṇayaḥ // MAnuv_3,2.40d //


NYĀYASUDHĀ:
vicāro hi jijñāsā nāma /
sa ca dharmasya nirṇayo dharmanirṇayaḥ /
vyāpyadharmadarśanamiti yāvat /

śaśaviṣāṇavannirdharmake kathamasau syāt /
aṅgīkāre ca vyāghātaḥ kathaṃ na syāt /

ito 'pi na nirdharmakasya jijñāsyatetyāha- idamitthamiti //

idamitthamiti jñānaṃ jijñāsāyāḥ prayojanam // MAnuv_3,2.41ab //


NYĀYASUDHĀ:
na khalvanumānavicārāparaparyāyāyāḥ jijñāsāyā vastusvarūpamātrajñānaṃ prayojanam /
tasya prāgeva siddhatvāt /
asiddhau vā(cā)''śrayāsiddhasyānumānasyānutthānāt /
kinnāmedamiti svarūpānuvādenetthamiti vyāpakadharmaviśiṣyadharmijñānam /
dhūmānumānādau tathā darśanāt /
tathā ca kathaṃ nirdharmakasya jijñāsyateti /
etena svapne 'pi prasaṅgānavakāśo('pi) nirastaḥ /
tathā sati māyāmātramityanumānāsambhavāt /
āropitābhyāṃ vyāpyavyāpakābhyāṃ tatsambhavaṃ iti cenna /
svarūpāsiddhibādhaprasaṅgāditi /


*9,211*

yadyapi na brahmaniṣṭhena kenaciddharmeṇa tatra dharmāntaraṃ vidhitsitaṃ tathāpi kasyaciddharmasya nivṛttyā dharmāntarasya bhrāntiprasaktasyānyatra sato nivṛttirjñāpyate /
yathoktam /
siddhaṃ tu nivartakatvāditi /
evañca nirdharmakasya kathaṃ jijñāsyatānupapattirityata āha- itthambhāvo hīti //

itthambhāvo hi dharmo 'sya na cenna pratiyogitā // MAnuv_3,2.41cd //


NYĀYASUDHĀ:
asya brahmaṇaḥ pratiyogitā virodhitā /
prapañcadharmavyāvṛttimatteti yāvat /
na khalu nirādhārayā kasyaciddharmasya nivṛttyā nirādhāraiva dharmāntaravyāvṛttiranumātuṃ śakyā /
evaṃvidhānumānapravṛtteralaukikatvāt /
ato brahmaniṣṭhayaiva brahmaniṣṭheti vācyam /
yadi cāsya dharmo na syānna tarhi vyāvṛttimattāpi syāditi /
itthamiti jñānaṃ jijñāsāphalaṃ cedbrahmaṇītthambhāva eva svīkāryaḥ syāt /
tat kiṃ dharmeṇeti mandāśaṅkānirāsāya"itthambhāvo hi dharmo 'sya'; ityanuvādena parihāro 'bhihitaḥ /
yadvāstu vyāvṛttimattā brahmaṇaḥ kiṃ dharmeṇetyata idamuktam /
na vidhirūpa eva dharmaḥ kinnāmetthambhāvamātraṃ prakṛtamiti /
tadanena brahma na nirdharmakaṃ jijñāsyatvātparvatavadityanumānaṃ (ca) sūcitaṃ bhavati /


*9,212*

ito 'pi na nirdharmakaṃ brahmetyāha- itthambhāvātmakāniti //


*9,213*

itthambhāvātmakān dharmānāhuśca śrutayo 'khilāḥ // MAnuv_3,2.42ab //


NYĀYASUDHĀ:
śrutayaśceti sambandhaḥ /
bhava(ntu sa)nti satyakāma ityādyāḥ śrutayo dharmavādinyo na tvapahatapāpmetyādyāstatkathamakhilā ityucyata ityata uktamitthambhāvātmakāniti /
akhaṇḍaniṣṭhatā tu prāgeva nirākṛtā nirākariṣyate ceti /
na kevalaṃ śrutyanumānaviruddhaṃ brahmaṇo nirdharmakatvaṃ kintu sūtraviruddhaṃ cetyāha- adṛśyatvādayo 'pīti //

adṛśyatvādayo 'pyasya guṇā hi prabhuṇoditāḥ // MAnuv_3,2.42cd //


NYĀYASUDHĀ:
prabhuṇāpīti sambandhaḥ /
"adṛśyatvādiguṇako dharmokteḥ'; ityādineti śeṣaḥ /
yadvā na vidhirūpa eva dharmaḥ kinnāmetthambhāvamātramityata prayogamanena pramāṇayati /
atracāpiśabdo na bhinnakramaḥ /
guṇaśabdaśca dhamarvacano na pāribhāṣikavacanaḥ /
adṛśyatvādīnāṃ tadabhāvāt /

nanvasmābhirbhāvarūpā eva dharmā brahmaṇo nāṅgīkriyante 'bhāvātmakāstu svīkriyanta eva /
ato na sūtravirodha ityata āha- yadīti //

yadi syustādṛśā dharmāḥ sarvajñatvādayo na kim // MAnuv_3,2.43ab //


NYĀYASUDHĀ:
tādṛśā abhāvātmakāḥ /
yatādṛśyatvādyāḥ pramāṇāvagatāstathā sarvajñatvādayo bhāvarūpā api yaḥ sarvajña ityādiśrutisiddhā iti te 'pyaṅgīkāryāḥ /
atha tadaṅgīkāre neha nānāstītyādiśrutivirodha ityucyate so 'dṛśyatvādyaṅgīkāre 'pi samānaḥ /
ato 'rdhacara(jara)tīyasyāprāmāṇikatvātsarvajñatvādayo 'pi svīkāryāḥ /
adṛśyatvādayo 'pi vā tyājyā iti /


*9,214*

syādetat /
sarvajñatvādayaḥ sarvanirūpyatvātsarvāpekṣāḥ /
viyadādikaṃ ca sarvaṃ bhrāntisiddhamasatyameva /
asatyasāpekṣāstu kathaṃ paramātharto brahmadharmatayā svīkartuṃ śakyanta ityata āha- anyeti //

anyāpekṣā yadi syuṣṭe ... // MAnuv_3,2.43c //


NYĀYASUDHĀ:
te sarvajñatvādayo 'nyāpekṣā iti yadi nāṅgīkriyante tarhi te 'dṛśyatvādayo 'pi na dṛśyamadṛśyamityevamanyāpekṣāssyuriti nāṅgīkāryā eva /
tathā ca sūtravirodhastadavastha eva /
viṣayatayānyāpekṣatvaṃ pratiyogitayānyāpekṣatvamiti (tu) vaiṣamyamātram /
syuṣya iti suṣāmādiṣu draṣṭavyam /


*9,216*

kiñca parāpekṣatayā sarvajñatvādikaṃ brahmaṇo 'naṅgīkurvāṇena sattāpi nāṅgīkaraṇīyā /
yataḥ sattāpyevaṃ parāpekṣetyāha- sattaivamiti //

... sattaivaṃ ... // MAnuv_3,2.43d //


NYĀYASUDHĀ:
nāstyeva svarūpātiriktā satteti cetsvarūpasattāpi na syāt /
nahi mithyābhūtaparāpekṣaṃ satyasvarūpaṃ bhavitumarhatīti tvadīyanyāyaprāptatvāt /
tathāca sadeva somyetyādiśrutivirodhaḥ /
kathaṃ sattā parāpekṣetyata āha- deśeti //

... deśakālagā // MAnuv_3,2.43d //


NYĀYASUDHĀ:
yatastasmātsattaivamiti sambandhaḥ /
nanu deśakālageti ko 'rthaḥ /
deśakālasambaddheti vā deśakālajanyeti vā /
nādyaḥ /
tāvatā parāpekṣāsiddheḥ /
nahi gaganaṃ ghaṭena saṃyuktamityetāvatā tadapekṣam /
na dvitīyaḥ /
anādinityatvāditi cedevaṃ tarhi sāvarjñāderapi nānyāpe(kṣā)kṣatā /
nahi sarveṇa saha viṣayaviṣayibhāvamātreṇa sarvāpekṣatvaṃ sauraprakāśasyāpi ghaṭāpekṣatāprasaṅgāt /
na(hi sa) ca sarveṇa janyatvam /
nityasiddhatvāt /


*9,217*

nanūtpattau sārvajñādeḥ sarvāsāpekṣatābhāve 'pi jñaptau sāstyeva /
vidita eva sarvasminsārvajñādi vijñāyate nāvidita iti /
evaṃ tarhi sattāpi mā bhūdutpattau parāpekṣā /
jñaptau tu bhavatyevetyāha- deśeti //

deśakālānapekṣā hi na sattā kvāpi dṛśyate // MAnuv_3,2.44ab //


NYĀYASUDHĀ:
deśakālānapekṣā deśakālapratītyanapekṣā /
deśakālapratītyapekṣaiva dṛśyata ityanvayo 'pi draṣṭavyaḥ /
yadi kaścidvaiyātyātkvaciddeśakālapratītyanapekṣāpi sattā dṛśyata iti brūyāttadā vyāghātaḥ syāt /
deśakālavyatirekeṇa (kvacitsattāśa) kiṃśabdārthānirvacanāt /
sattāpratītāvavarjanīyatayā deśakālau dṛśyete na tu tadapekṣeti cenna /
abhūdbhavati bhaviṣyatītyādipratītimavadhūya sattāyā apratibhāsāt /
niyataviśiṣyapratītike '(tadana)napekṣāyāṃ na kutrāpyapekṣā syāt /
tadidamuktam- kvāpīti //


*9,218*

na kevalaṃ brāhmaṇo nirdhamarkatve mīmāṃsāviṣayatvānupapattiḥ kinnāma śāstrayonitvādityuktaṃ śāstraviṣayatvamapyanupapannaṃ syādityāha- sarveti //

sarvadharmojjñitasyāsya kiṃ śāstreṇādhigamyate // MAnuv_3,2.44cd //


NYĀYASUDHĀ:
kimākṣepe /
svarūpaṃ tāvatsvaprakāśatvānna śāstrapratipādyam /
saṃsargabhedayoreva vākyārthatvācca /
dharmāstu na santi /
yena saṃsargabhedau śāstraviṣayau syātām /
tasmādasya brahmaṇaḥ kiṃ śāstreṇādhigamyate na svarūpaṃ nāpi dharmasaṃsargādīti /


*9,221*

itthambhāvātmakānīti brahmaṇo nirdharmakatve śrutivirodho 'bhihitaḥ /
sāmprataṃ tu śrutīnāṃ nirviṣayatvāpattyādikamiti mahānbhedaḥ /
brahmaṇi paramārthato dharmābhāve 'pi mithyābhūtā dharmāḥ śāstrasya viṣayā bhaviṣyantītyata āha- mithyeti //

mithyādharmavidhātuśca vedasyaivāpramāṇatā // MAnuv_3,2.45ab //


NYĀYASUDHĀ:
castvarthaḥ /
apramāṇataiveti sambandhaḥ /
vedāntānāṃ (dānāṃ) viṣayābhāvena prasaktamabodhakatvalakṣaṇamaprāmāṇyaṃ parihartumaṅgīkṛtaṃ mithyādharmapratipādakatvaṃ viparītabodhakatvalakṣaṇamaprāmāṇyamevāpādayati /
iyāṃstu viśeṣaḥ /
abodhakānāmupekṣaṇīyataiva kevalaṃ

viparītabodhakānāṃ tu heyatā syāditi /


*9,222*

bhavedapramāṇaṃ vedo yadi mithyādharmānpratipādyaivoparamet /
nacaivaṃ kinnāma neha nānāstītyādinā (tu tatprati) pratiṣedhati cetyata āha- āprāptamiti //

aprāptāṃ bhrāntimāpādya kiṃ vedo mānatāṃ vrajet // MAnuv_3,2.45cd //


NYĀYASUDHĀ:
āpādyetyataḥparaṃ niṣedhaṃ kurvanniti śeṣaḥ /
"yaḥ sarvajñaḥ sarvavit'; /
"ya ātmāpahatapāpmā'; ityādinā vedo yadi bhrāntiṃ brahmaṇi mithyābhūtasārvajñyādipratītimutpādya svayameva neha nānāstītyādinā tatpratiṣedhaṃ kuryāttadā mānatāṃ vrajetkim /
parasparaviruddhatvenonmattavacanavadaprāmāṇya(pramāṇa)meva syāt /
nanvetadanākalitaparābhisandherasadanuvādenoktam /
nahi vayaṃ vedo dharmānvidhāya svayameva niṣedhatīti brūmaḥ /
kintvanūdya niṣedhatīti /
tathāca kathamaprāmāṇyāpattirityata uktam- āprāptamiti //
anuvādo hyanyataḥ prāptasya bhavati /
naca brahmaṇi mithyābhūtadharmapratītiḥ kenacitprāptā /
tato 'nuvādāsambhavāt vidhāyaiva pratiṣedhatīti vaktavye pūrvokto doṣa iti /


*9,223*

kathamaprāptirbrahmadharmaṇāmityata āha- nahīti //

nahi vedaṃ vinā brahma vedyaṃ dharmāśca tadgatāḥ // MAnuv_3,2.46ab //


NYĀYASUDHĀ:
vedena vinā brahma na vedyamiti tāvatsamarthitaṃ prathamādhyāye /
tathāca kathaṃ tadgatatvena sārvajñādayo 'nyato vedyā bhaveyuḥ /
vedavidite 'pi brahmaṇyanumānena sārvajñādipratītiriti cenna /
tasyā vināpi vaidikena pratiṣedhena pratyanumāne(nādi)naivāpāstatvāt /
anyathātiprasaṅgāt /


*9,224*

atha matam /
mithyādharmavidhātuśca vedasyaivāpramāṇateti yaduktaṃ tannāniṣyam /
dvividho(hi) vedabhāgaḥ /
tattvāvedako 'tattvāvedakaśca /
tatra jīveśvarayo(vabrahmaṇo)raikyaṃ pratipādayaṃstattvāvedako 'paro 'tattvāvedaka ityasmābhiraṅgīkṛtatvādityata āha- vedeti //

vedavedyasya mithyātvaṃ yadi naikyasya tat katham // MAnuv_3,2.46cd //


NYĀYASUDHĀ:
tat tarhi tanmithyātvamiti vā /
satyameva tvayāṅgīkṛtamiti /
naca tadupapadyate(dyujyate) /

sarvo 'pi hi vedo 'pauruṣeyaḥ svataḥpramā(ṇaṃ ca)ṇabhūtaśca /
tatra caikasya bhāgasyāprāmāṇye parasyāpi tatsyāt tasya prāmāṇye 'syāpi kathaṃ tanna syāt /
tātparyaliṅgabhāvābhāvābhyāṃ vyavastheti cāsaṅgatam /
tathātve hyasya bhāgasyānyatra tātparyaṃ vācyaṃ syāt /
naca niṣedhāyānuvāda ityupapāditam /
ahiṃsādiśyenādividhivadvidvadavidvadviṣayatayā vyavasthāstviti cenna /
vaiṣamyāt /
dhanatvasya cānabhidhānāt /
athaikyaṃ pratipādayituṃ buddhiśuddhaye sārvajñādyavidyāmānamapi pratipādyate /
sarvatra prasṛtā hi buddhiḥ saguṇe brahmaṇi dattapadā krameṇaikye praviśatīti cenna /
pratikūlatvāt /
sārvajñādipratipādanena hi bhedavāsanaiva dṛḍhanirūḍhā syādityeṣā dik /


*9,228*

yaduktaṃ brahmaṇi dharmāṇāmaprāptiriti tanna /
pramāṇato 'prāptāvapyāropastatsambhavāt /
ātmaiva hi brahma sa ca svaprakāśatayāvabhāsata eveti tasmindharmāropo nānupapannaḥ /
tataścāropitadharmānuvādena pratiṣedho yujyata iti cet /
syādapyevaṃ yadi brahmaṇi dharmāropo yujyeta /
nacaivam /
tasya sarvadharmarahitatvāt /
pradhānābhāvācca /
atha dharmarahitatvādāvapi kuto nāropa ityato vyatirekavyāptiṃ darśayati- dharmeti //

dharmāropo 'pi sāmānyadharmādīnāṃ hi daśarne // MAnuv_3,2.47ab //


*9,229*


NYĀYASUDHĀ:
na kevalaṃ pramāṇataḥ prāptyabhāvaḥ kintu dharmāropo 'pi nopapadyata ityapiśabdaḥ /
sāmānyaṃ cāsau dharmaśca sāmānyadharmaḥ /
ādipadena pradhānadarśanam /
dṛṣṭa iti śeṣaḥ /


*9,230*

etadeva prapañcayati- idamiti //

idantadādidharmitve dharmo 'nyaḥ kalpyate 'tra hi // MAnuv_3,2.47cd //


NYĀYASUDHĀ:
idaṃ taditi bhāvapradhāno nirdeśaḥ /
ādipadena sādhāraṇadharmagrahaṇam /
dharmitve dṛṣṭa iti śeṣaḥ /
pradhānajñānamapyatra saṅgrāhyam /
atra loke /
śuktikāyāṃ rajatatvadharmāropo hi na śuktikāvabhāsamātreṇa bhavati /
kinnāma vastuto rajatatvadharmavataḥ pradhānasya, adhiṣṭhāne śuktikāśakale purovartitvādeḥ, pradhānasādhāraṇa(dharmasya)sya ca śuklabhāsvaratvāderdharmasya darśana eva /
tathā sphaṭike lauhityāropo 'pi vastuto lauhityavato japākusumasya, sphaṭike ca(ce)dantādeḥ, pradhānasannidhānasya ca darśana eva dṛṣṭa iti /


*9,232*

sahadarśanamātreṇa na vyāptiniścaya ityata āha- sarveti //

sarvadharmavihīnasya dharmāropaḥ kva dṛśyate // MAnuv_3,2.48ab //


*9,233*


NYĀYASUDHĀ:
atrāpi pradhānadarśanamupalakṣaṇīyam /
kva dṛśyate yenoktavyāptervyabhicāraḥ syāditi śeṣaḥ /
upādhivyabhicārayoradarśane (sahacāra)sāhacaryadarśanaṃ vyāptiniścāyakameveti bhāvaḥ /
ayaṃ(matra) samudāyārthaḥ /
dharmāropasya pradhānadarśanādikaṃ vyāpakamupalabdham /
naca prakṛte tadasti /
sarvājñādīnāmapahatapāpmatvādīnāmanyatrānabhyupagamāt /
brahmaṇi ca pradhānasādhāraṇadharmāderanaṅgīkārāt /
ato vyāpyasya dharmāropasyābhāva iti /
nanvatra pradhānādarśanena dharmāropasambhavaḥ śakyānumānaḥ /
sārvajñādikaṃ na brahmaṇyāropitaṃ prāganyatrānupalabdhatvāditi prayogasambhavāt /
dharmābhāvaliṅgakamanumānaṃ tu katham /
bhavatāmasiddhatvāditi /
maivam /
dharmarāhityavādinaivamanumāyopagantavyamityabhiprāyat /


*9,234*

nanu (ca) dharmāropo 'dhiṣṭhānadharmāṇāṃ pradhānasya ca pratītāvevāyatate na tu sattāyām /
idantvādipratītau hīdaṃ rajatamityādirūpā pratītiḥ syāt /
sādhāraṇadharmapratītireva ca pradhānaṃ buddhi(sthaṃ ka)sthīkaroti /
pradhānapratītireva cānvayavyatirekābhyāmāropopayoginī /
sattāyā upayogāṅgīkāre 'tiprasaṅgaḥ /
ubhayopayoge tu gauravam /
asti cāpyatrādhiṣṭhānadharmādipratītirāroparūpā /
nahīdaṃpūrvo 'yaṃ brahmaṇi dharmāropaḥ /
tathāca pūrvāropitadharmapratītyadhīno 'yamuttarottarāropo bhaviṣyati /
pūrvameva cottarasya pradhānamiti kimanupapannamityata āha- tadarthamiti /

yadi brahma(ṇo)ṇi dharmāropasiddhayarthamanyā dharmāṇāmāropaḥ kalpyate /
tadā so 'pi dharmāropāntarāyatta ityevaṃ prasaktānavasthitiḥ syāt /
siddhaviṣayatvānneyamanavasthā dūṣaṇamiti cenna /
dharmasadbhāvatatpratītyoḥ pūrvasiddhatve 'pyāropatvakalpanāyāmanavasthānivāraṇāt /
asyā dharmapratīterāropatvaṃ pūrvapratīterāropatvakalpanādhīnaṃ tasyā api tatheti /
tadevaṃ brahmaṇi dharmāropāsambhavātsvato nirdharmakatve vedāprāmāṇyādiprasaṅgānna nirdharmakaṃ brahmeti siddham /


*9,236*

yaduktaṃ sārvajñādermithyātvasiddhaye viśvasya bhrāntikalpitatvaṃ taddūṣayitumīśatajjñānetyādiko granthaḥ /
tathāhi /

viśvasya bhrāntisiddhatvaṃ vadatā tatra pramāṇaṃ vaktavyam /
tatkiṃ pratyakṣaṃ syādanumānaṃ vā'gamo vā /
na tāvatpratyakṣam /
tasya satya(tatsatya)tvagrāhitvasya vakṣyamāṇatvāt /


nāpyanumānam /
śūnyasamayanirāse(na)nirastatvāt /
adhikaṃ ca dūṣaṇaṃ vaktumāha- īśeti //

īśatajjñānavedākṣajānumāmātṛpūrviṇaḥ /
bhrāntirviśvasya yenaiva mānābhāsena kalpyate 'tra hi // MAnuv_3,2.49 //
tanmātrasyānyathā bhāvāt kiṃ na syād viśvasatyatā // MAnuv_3,2.50ab //



*9,237*


NYĀYASUDHĀ:
yadyapyatra bhrāntirviśvasyetyādinaivālam /
tathāpi ye viśvaṃ pramāṇaprameyapramātṛpramitibhedena caturvidhamācakṣate tannirākaraṇaprastāvanāya pramāṇaprameyapramātṛbhedena trividhameva viśvamiti pratijñātumīśetyādyuktam /
tatreśamātrapadābhyāṃ parāparapramātrorgrahaṇam /
yadyapi mātṛpadenaiveśvaro 'pi labhyate /
tathāpi tasya niyataṃ pramātṛtvamanyeṣāṃ tu viparyayādisambhavādaniyatamityādiviśeṣadyotanāya pṛthaggrahaṇam /
vedākṣajānumāpadaiḥ karaṇaphalarūpapramāṇasvīkāraḥ /
vedapadamāgamo(mātro)palakṣaṇam /
akṣajatvaṃ jñānasannikarṣayorastyeva /
īśvarādi(ra)jñānaṃ na vedādipadaiḥ saṅgṛhyate /
akaraṇatvādaphalatvācca /
bhavati ca pramāṇamityatastajjñāneti pṛthaguktam /
nityajñānamātropalakṣaṇaṃ caitat /
pūrvaśabdena karmadhārayaṃ vidhāya tata inipratyayaḥ /
pratyayārthastu vedaśabdaścāpaupuruṣeyavākyavacana eva /
pūrvaśabdaḥ (ka)kāraṇārthaḥ /
pramādhyāhāreṇa tatsambandhaḥ /
tataśceśavākyeśādijñānavedākṣajānumānānīśvarapramātṛvākyarūpapramāṇavataḥ sarvapramāṇasiddhasyetyuktaṃ bhavati /
bhrāntiḥ bhrāntikalpitatvam /
yenetyato labdhamekatvamevetyavadhāryate mānābhāseneti /
svabhāvato durbalenānumānenetyarthaḥ /
anyathābhāve aprāmāṇye /
kimākṣepe /
etaduktaṃ bhavati /
viśvaṃ tāvatsvabhāvato bahutvena ca prabalairīśavākyādibhiḥ sarvaiḥ pramāṇaiḥ satyatayāvagatam /
teṣāṃ"asatyamapratiṣṭhaṃ te'; ityādīnāmanyatra darśitatvāt /
vivādapadaṃ mithyā dṛśyatvājjaḍavadityādikaṃ viśvamithyātvānumānaṃ tu svabhāvaikatvābhyāṃ durbalam /
tathāca prabalapramāṇaviruddhasyānumānasyāprāmāṇyopapatterviśvasya satyatvameva yuktamiti /


*9,245*

nāpyabhāvaḥ /
sa hi gauḍapādādipuruṣapraṇīto vā vedādirvā /
ādyaṃ dūṣayati- yeneti //

yenedaṃ kalpyate bhrāntaṃ bhrāntistasyaiva kiṃ na sā // MAnuv_3,2.50cd //


NYĀYASUDHĀ:
yena gauḍapādādinā idaṃ prāguktamīśādikaṃ viśvaṃ, bhrāntaṃ bhrāntisiddhaṃ kalpyate, kalpayitvā ca tathā vākyaṃ praṇīyate /
tasyaiva sā kalpanā bhrāntirayathārthā kinna bhavet /
etaduktaṃ bhavati /
īśavākyādipramāṇaistāvadīśādiviśvaṃ satyatayāvagatam /
tadviruddhā ca gauḍapādādīnāṃ viśvamithyātvapratītirbhrāntireveti /
tataḥ kimityata āha- bhrāntatva iti //

bhrāntatve tasya viśvāderīśādyabhrāntameva hi // MAnuv_3,2.51ab //


NYĀYASUDHĀ:
viśvārerviśvamithyātvaṃ pratipādayatastasya gauḍapādāderbhrāntatve siddhe tanmūlasya tadvākyasyāprāmāṇyāttena viśvamithyātvāsiddhāvīśavākyādibhiḥpramāṇairīśādiviśvamabhrāntaṃ satyameva siddhamiti /
nanvīśvaravākyavirodhādgauḍapādādīnāṃ bhrāntatvaṃ kutaḥ kalpanīyam /
gauḍapādādivākyavirodhādīśvarādīnāṃ viśvasatyatvapratītireva bhrāntiḥ kuto na kalpanīyetyata āha- bhaveyuriti //

bhaveyurbhrāntayo nṛṇāṃ naiveśādeḥ kathañcana // MAnuv_3,2.51cd //


NYĀYASUDHĀ:
bāhyā(bhya)ntarakāraṇasāmagrīsattvāditi śeṣaḥ /
kathañcanendriyadoṣāderbāhyakāraṇasya adharmādeḥ ajñānāderāntarakāraṇasyāpyatyantamasambhavādityarthaḥ /
īśādayo vipralambhakā iti cenna /
kalpakābhāvāditi /


*9,246*

astu tarhi neha nānāstītyādiradvaitaparo vedādirāgamaḥ sarvasyāpi mithyātve pramāṇamiti cenna /
tasya viśvasatyatvagrāhakapratyakṣabādhitatvenātadarthatvāt /
atha matam /
pratyakṣaṃ khalu tātkālikaṃ pramāṇaṃ na punarātyantikam /
vedastu na tathā /
svataḥ pramāṇaṃ ca /
ato balavatā vedena bādhitatvātpratyakṣaprāptamapi viśvasatyatvaṃ bhrāntisiddhamityevāṅgīkartumucitamityata āha- satyatvamiti /

satyatvamakṣajaprāptaṃ yadi bhrāntamitīṣyate // MAnuv_3,2.52ab //


NYĀYASUDHĀ:
satyatyaṃ viśvasyeti śeṣaḥ /
āgamabalamāśritya /
tanneti vākyaśeṣaḥ /
kuto netyata āha- prāmāṇyamiti //
[JOSHI-15]

prāmāṇyamāgamasyāpi pratyakṣādanyataḥ kutaḥ // MAnuv_3,2.52cd //


NYĀYASUDHĀ:
kutaḥ siddham /
na kuto 'pi /
na kevalaṃ pratyakṣasya kintvāgamasyāpi prāmāṇyaṃ pratyakṣeṇaiva siddhaṃ na tvanyenetyarthaḥ /
tatkathamityata āha- sākṣīti //

sākṣipratyakṣato hyeva mānānāṃ mānateyate // MAnuv_3,2.53ab //


NYĀYASUDHĀ:
ādyādibhya upasaṅkhayānāttṛtīyārthe tasiḥ /
mānānāṃ sarveṣāmīyate pratīyate /
hiśabdaḥ sarvapramāṇaprāmāṇyasya sākṣisiddhatvopapādakapramāṇasūcanārthaḥ /
tadvivṛṇoti- sākṣiṇā iti //


*9,247*

sākṣiṇaḥ svaprakāśatvamanavasthā tato nahi // MAnuv_3,2.53cd //


NYĀYASUDHĀ:
pramāṇānāṃ prāmāṇyaṃ hi na sattāmātreṇa niśśaṅkavyavahārahetuḥ /
api tu pramitameva /
naca bāhyapratyakṣādikameva prāmāṇyapramitisādhanam /
tatprāmāṇyapramiterapyuktanyāyenāvaśyakatvāt /
naca tatprāmāṇyaṃ svagrāhyam /

acaitanyajñānasya svaprakāśatvābhāvāt /
pratyakṣādyantarānveṣaṇe cānavasthā syāt /
sākṣivedyatve tu sarvapramāṇaprāmāṇyasya na kaściddoṣaḥ /
sākṣī hi caitanyarūpatayā svaprakāśaḥ /
prāmāṇyaṃ ca jñānagrāhakagrāhyamiti svaprāmāṇyaṃ svayameva gṛhṇātīti nānavasthā'padyate /
ataḥ sākṣivedyameva sarvapramāṇaprāmāṇyamaṅgīkāryamiti /


*9,250*

astvevaṃ sākṣipratyakṣavedyaṃ pratyakṣāgamaprāmāṇyam /
tathāpyuktarītyā prabalenāgamena virodhe durbalasya pratyakṣasya kuto na bādha iti cet /
ittham /
syādayaṃ pratyakṣāgamayorbādhyabādhakabhāvaḥ, yadi vyutpādite daurbalyaprābalye yukte syātām /
nacobhayaprāmāṇyasya sākṣivedyatve te yujyete ityāśayavānpratyakṣasya tātkālikaṃ prāmāṇyamāgamasyātyantikamiti vibhāgaṃ tāvadapākaroti- tatkālikamiti /

tātkālikaṃ pramāṇatvamakṣajasya yadā bhavet /
aikyāgamasya kiṃ na syāt ... // MAnuv_3,2.54a-c //



NYĀYASUDHĀ:
yadi sākṣigṛhītamapi viśvasatyatvagrāhiṇo 'kṣajasya prāmāṇyaṃ tātkālikameva bhavettarhyaikyāgamasyāpi prāmāṇyaṃ sākṣigṛhītatvāviśeṣāttātkālikaṃ syādeveti na vibhāgaḥ siddhayati /

nanvaikyagāmaprāmāṇyamapi tātkālikameva /
kintu pratyakṣamābhāsīkṛtya nivartate /
yathoktam"veṇusaṅgharṣajo vahnirdagdhvā śāmyati tadvanam /
evaṃ guṇavyatyayajo vedaḥ śāmyati tadyathā'; itītyata āha- tasyāpīti //

... tasyāpyetādṛśaṃ yadi /
aikyaprāmāṇyamithyātvaṃ yadā viśvasya satyatā // MAnuv_3,2.54d-f //



*9,251*


NYĀYASUDHĀ:
aikyāgamasyāpi prāmāṇyaṃ yadi tātkālikaṃ svīkriyeta tadā viśvasya satyataiva syāt /

nanūktamatra pratyakṣamābhāsīkṛtya paścādaikyāgamaprāmāṇyaṃ nivartata iti bhavati tātkālikam, naca viśva(sya) satyatvāpattirityataḥ"tasyāpyetādṛśaṃ yadi'; ityetad"aikyapramāṇamithyātvaṃ yadā'; iti vyākhyātam /
aikyāgamaprāmāṇyasya bādhyatvaṃ yadetyarthaḥ /
na kevalaṃ prāmāṇyamātrasya bādhyatvam /
kintu dharmiṇo vākyasyāpīti jñāpanāyaivamuktam /

etaduktaṃ bhavati /
syādidaṃ yadi prāmāṇyasya tātkālikatvaṃ nāmānityatvamiha vivakṣitaṃ syāt /
na caivam /
kṣaṇamātravartino 'pi prāmāṇyasya viṣayasatyatvāvyabhicāritvenānityatāyā daurbalyahetutvāsambhavāt /
kintu bādhyatvameva /
taccedaikyāgamaprāmāṇyasyābhyupagataṃ tadā kathaṃ viśvasya satyatā na syāditi /


*9,252*

nanu sākṣiṇo viṣayavyabhicāritvāttadgṛhītamaikyāgamaprāmāṇyamabādhatayamevetyāśaṅkayāha- aikyavākyasyeti //

aikyāgamasya mānatvaṃ yadyabādhyamitīṣyate /
akṣajasyāpi mānatvaṃ nābādhyaṃ kimitīṣyate // MAnuv_3,2.55 //



NYĀYASUDHĀ:
sākṣigṛhītatvāviśeṣāditi bhāvaḥ /
sākṣigṛhītatvāviśeṣādviśvasatyatāgrāhakapratyakṣaprāmāṇyasya bādhyatāyāmaikyāgamaprāmāṇyamapi bādhyaṃ syāt /
tadabādhyatve vā pratyakṣaprāmāṇyamapyabādhyamevaiṣyavyamiti samudāyārthaḥ /


nanvadvaitabrahmāvasthānaṃ mokṣaḥ /
sa ca pratyakṣaprāmāṇyasyābādhyatve vyāhanyeta /
prapañcasatyatvena saddvaitatāpatteḥ /
ataḥ sākṣivedyatvāviśeṣe 'pyanena viśeṣeṇa pratyakṣaprāmāṇyaṃ sākṣiṇā tātkālikameva gṛhyata iti kalpyata ityata āha- advaiteti //

advaitahānisāmānyān ... // MAnuv_3,2.56a //


NYĀYASUDHĀ:
evaṃ tarhyaikyavākyaprāmāṇyamapi tathāvidhameva (mantavyam) /
tadabādhyatve 'pyadvaitahānisāmānyenoktalakṣaṇamokṣāsiddheḥ /
nahi vākyaṃ vā tatprāmāṇyaṃ vā tadartho bhedābhāvo vā brahmeti /
pratyakṣaprāmāṇyasyābādhyatve bahuprapañcāpattiḥ /
āgamaprāmāṇyābādhyatāyāṃ tu naivamiti cenna /
asya viśeṣasya vyarthatvādityāśayavānāha- neti //


*9,253*

... na viśeṣaśca kaścana // MAnuv_3,2.56b //



NYĀYASUDHĀ:
yadapyadvaitāgamasya prābalyopapādanāya svataḥprāmāṇyamuktaṃ tatrāha- yadīti //

yadi svatastvaṃ prāmāṇye viśvasattā kathaṃ na te // MAnuv_3,2.56cd //


NYĀYASUDHĀ:
svatastvadharmasya prāmāṇyaṃ dharmi, adhikaraṇatayā vivakṣitamiti saptamyupapattiḥ /
yadyāgamaprāmāṇyasya svatastvamucyate tadā pratyakṣaprāmāṇyamapi svata eveti brūmaḥ /
samyaṅmithyājñānasādhāraṇakāraṇamātrajanyatvaṃ vā samyaṅmithyājñānasādhāraṇajñāpakamātrajñeyatvaṃ vā prāmāṇyasya svatastvam /
tadāgamajanyajñānavatpratyakṣajanyasyāpyaviśiṣyameva /
tathā cāgamaprāmāṇyasya svatastvamaṅgīkurvato yatā tadviṣayasatyatā sammatā tathā svataḥpramāṇapratyakṣaviṣayaviśvasattā(tyatā)'pi kathaṃ na te sammateti /


*9,254*

syādetat /
pratyakṣāgamayoḥ svataḥprāmāṇye 'pyasti viśeṣaḥ /
yatpratyakṣaṃ tātkālikameva jñānasya prāmāṇyaṃ janayati vākyantvātyantikam /
tathā jñānagrāhakaḥ sākṣī pratyakṣajñānasya tātkālikameva prāmāṇyaṃ gṛhṇāti vākyajanyajñānasya tvātyantikamiti /
maivam /
asyāṃ vyavasthāyāṃ niyāmakābhāvasyoktatvāt /
doṣāntaraṃ cāha- prāmāṇyasya ceti //

prāmāṇyasya ca maryādā kālato vyāhatā bhavet // MAnuv_3,2.57ab //


NYĀYASUDHĀ:
kālato maryādā vyavacchedaḥ /
tātkālikatvam iti yāvat /
kathaṃ vyāhatirityata āha kālāntare 'pīti /

kālāntare 'pyamānaṃ cedidānīṃ mānatā kutaḥ // MAnuv_3,2.57cd //


*9,254f.*


NYĀYASUDHĀ:
amānaṃ bādhitamānatvaṃ (naṃ) cetpratyakṣam /
tātkālikaśabdena hīdānīmasti kālāntare tu bādhya(tva)miti parasyābhimatam /
tatra yadi ca pratyakṣaṃ kālāntare 'pi bādhitaprāmāṇyaṃ syāttarhīdānīṃ tasya mānatāstīti kutaḥ syāt /
kālatrayasattāniṣedharūpatvādbādhasya yadi ca pratyakṣaprāmāṇyamidānīṃ satsyātkathaṃ kālāntare 'pi tarhi bādhyeteti vyāhatameva tātkālikatvavacanam /
apramāṇameva bhavatu tarhi pratyakṣamiti cet /
satyam /
bhavati bhavato 'yaṃ manorathaḥ /
tatsiddhirevedānīmapi ka(po)phoṇiguḍāyate /


advitīyabrahmāvasthānalakṣaṇaṃ mokṣamabhyupetya pratyakṣaprāmāṇyābādhyatāvadāgamaprāmāṇyābādhyatāyāmapi taddhāniḥ samānetyuktam /
idānīntu sa evānupapanna ityāśayavānpṛcchati- mithyātvamānamiti //

mithyātvamānaṃ mokṣe 'pi mānaṃ kiṃ neti bhaṇyatām // MAnuv_3,2.58ab //


NYĀYASUDHĀ:
viśvamithyātvapratipādakamānamāgamo 'numānaṃ vā mokṣe 'pi mānamiti mokṣasamaye 'pyabādhitasvarūpaprāmāṇyamityarthaḥ /
neti bādhitasvarūpaprāmāṇyamityarthaḥ /
kiṃśabdaḥ pūrveṇa pareṇa ca sambaddhayate /
yadvā kākvaiva mānamityayaṃ praśno jñātavyaḥ /
iti pṛṣṭasyottaraṃ, bhaṇyatām /
ādye doṣamāha- mānatva iti //

*9,256*

mānatve 'dvaitahāniḥ syād ... // MAnuv_3,2.58c //


NYĀYASUDHĀ:
abādhitasvarūpaprāmāṇyapakṣe tenaiva saddvitīyatvādadvaitahāniḥ syādityuktalakṣaṇo mokṣo na siddhayet /
dvitīye dūṣaṇamāha- amānatve 'pīti //

... amānatve 'pyamokṣatā // MAnuv_3,2.58d //


NYĀYASUDHĀ:
amokṣatā vivakṣitāvasthāyā iti śeṣaḥ /
viśvamithyātvamānasya tatprāmāṇyasya ca bādhyatvapakṣe 'pi mokṣo na siddhayati /
kathamityata āha- viśvasyeti //

viśvasya punarāpattirmithyāmānaṃ yadā na mā // MAnuv_3,2.59ab //


NYĀYASUDHĀ:
viśvamithyātvamānaṃ yadā na mā bādhitasvarūpaprāmāṇyaṃ syāttadā viśvasya punarāpattiḥ syāt /
nāstitvapramāṇabādhasyāstitvāvyabhicārāt /
viśvasadbhāve ca kathamuktalakṣaṇo mokṣaḥ syāditi /
ādau tāvatpratyakṣeṇa viśvaṃ prāptam /
tadāgamādinā'pātato 'panīyam /
āgamādeśca bādhe punastadāpatitamiti pratītyapekṣayā punaḥśabdaḥ /
viśvaṃ tadbādhakaṃ cobhayamapi bādhitamiti cenna /
uttaratra dūṣaṇāt /


*9,257*

kiñca muktiḥ satī vāsatī vā /
pakṣadvaye 'pi noktalakṣaṇā muktiḥ siddhayati /
kathamiti /
ādyaṃ pratyāha- asti cediti //

asti cenmuktayavasthā ca dvaitāpattir ... // MAnuv_3,2.59cd //


NYĀYASUDHĀ:
ātmasvarūpameva muktiḥ /
yathoktam /
"ātmaivājñānahāniḥ'; iti /
"avidyāstamayo mokṣaḥ'; iti ca /
tatkathaṃ dvaitāpattirityato muktyavasthetyuktam /
avasthaivaiṣā'tmano na tvātmaiva /
tathātve hi prāgeva siddhatvāt prayatnavaiyarthyam /
na cātmā jñānasya sādhyo 'nāditvāt /
avidyādhvaṃsaviśiṣyo na prāksiddho jñānasādhyaśceti cettatkiṃ sa eva muktiḥ /
addheti cet /
tarhi viśiṣyasya sattvābhāvena satī muktirityayuktaṃ syāt /
kiñca muktirnāma dharmaḥ /
sa kathamātmaiva syāditi /


*9,258*

dvitīyaṃ parācaṣṭe- ato 'nyaśceti //


*9,259*

... ato 'nyathā // MAnuv_3,2.59d //
amuktatvaṃ ... // MAnuv_3,2.60a //



NYĀYASUDHĀ:
sattvapakṣātpakṣāntare /
yadi muktirasatī syāttadā'tmano 'muktatvaṃ syāt /
viṣāṇāsattve śaśo hyaviṣāṇī dṛṣṭaḥ /
tathāca kuta uktalakṣaṇatvam /
atha matam /
na muktiḥ satī nāpyasatī kintvanirvacanīyeti /
tadāpyamuktataiva(dapyayuktameva) /
saṃsāre 'pyanirvacanīyenaiva hi dvitīyena saddvitīyatvam /
taduttaramapi taccetsyātkathamamuktatvaṃ na bhavet /
etena pañcamaprakāratāpi nirastā /
anirvacanīyatāparihārāt /
nahi caturthaprakāratāvasthitiranirvacanīyatvam /
tathā sati nirvacanīyatāpatteḥ /
anirvacanīyāvidyānivṛttiḥ kathamanirvacanīyā syāditi cet /
ghaṭapradhvaṃso yathā tatheti jānīthāḥ /
tadetatsaṅgrahāyāto 'nyathetyuktam /
anyathāsatī cedityavakṣyat /


*9,261*

evameva mukteradvitīyabrahmāvasthānarūpatānirāsāya kāle 'pi vikalpya doṣo 'bhidhātavya ityāha- tathā kāla iti //

... tathā kāle ... // MAnuv_3,2.60a //

NYĀYASUDHĀ:
nanu ca mokṣadaśāyāṃ kālo 'sti na veti vikalpya"asti ceddvaitāpattiḥ'; iti dūṣaṇaṃ cāstu /
"ato 'nyathāmuktatvam'; iti kathamatideśa ityata āha- kālādhīnā hīti //

... kālādhīnā hi muktatā // MAnuv_3,2.60b //


NYĀYASUDHĀ:
kālādhīnā niyamena kālādhikaraṇā /
yadvastu tatkālasambandhyeveti vyāpteriti hi śabdārthaḥ /

na kevalamanumānasiddho mukteḥ kālādhikaraṇatāniyamaḥ kintu"tadā vidvān'"dṛṣṭvaiva taṃ mucyate'; ityāgamasiddho 'pītyāha- kāla eveti //

kāla evāgamo 'pyāha muktiṃ ... // MAnuv_3,2.60cd //


*9,262*


NYĀYASUDHĀ:
kintato yadyevamadhikaraṇena kālena vyāptā muktirityata āha- kāleti //

... kālanivartane /
mukterapi nivṛttiḥ syāt ... // MAnuv_3,2.60de //



NYĀYASUDHĀ:
kālāsattve mukterapyasattvaṃ syāt /
vyāpakanivṛttau vyāpyanivṛtterāvaśyakatvāt /
tathā cātideśo yukta iti /
etaduktaṃ bhavati /

yadi mokṣaḥ kālasambandhī na syāttadā śaśṛṅgādivadasattvāpattiḥ iti /
nanu ca"na mumukṣurna vai mukta ityeṣā paramārthatā'; iti mukterasattvasyeṣṭatvānneyamaniṣyāpattirityata āha- saṃsāritvamiti //

... saṃsāritvamato bhavet // MAnuv_3,2.60f //


NYĀYASUDHĀ:
caitanyasya sato bandhābhāvalakṣaṇe mokṣe 'sati devadattavanmuktābhimatasyāpi saṃsāritvaṃ bhavet /
bandha(sya)mithyātvātsaṃsāro muktiśca na sta eveti cennānaṅgīkṛtatvamevāniṣṭatvaṃ kintvaprāmāṇikatvādikam /
naca bandhamithyātvaṃ prāmāṇikamityuktaṃ prāk /


*9,263f.*

tadevamāgamāditaḥ pratyakṣasya daurbalyaṃ nirākurvatā tanmiṣeṇa prābalyaṃ ca vyutpāditam /
sākṣipratyakṣasyāgamādiprāmāṇyagrāhakatvenopajīvyatāyāstaditarasya sākṣiniścitapramāṇa(prāmāṇya)tāyāśca sūcitatvāt /
tatastadviruddhasyāgamāderevāprāmāṇyaṃ yuktamiti /
na kevalamupajīvyatvādiguṇenānyataḥ prabalaṃ pratyakṣam /
kintu svabhāvato 'pītyāśayavānāha- kva ceti //


*9,264*
kva ca pratyakṣataḥ prāptamanumāgamabādhitam // MAnuv_3,2.61ab //


NYĀYASUDHĀ:
pratyakṣataḥ prāptamiti sākṣātkārasiddham /
anumānāgamaśabdau liṅgavacanavacanau /
prāmāṇyanirṇayasyedānīṃ kriyamāṇatvāt /
dṛṣṭamiti śeṣaḥ /
yadi hi pratyakṣaprāptaṃ kvacidanumānāgamābhyāṃ bādhitamupalabdhavantaḥ tadā pratīmo 'numāditaḥ pratyakṣasya daurbalyam /
naca tathā /
īśvare doṣagrāhipratyakṣamāgamādibādhitaṃ dṛṣṭamiti cet /
satyam /
tatrāgamāderupajīvyatayā bādhakatvamiti vakṣyāmaḥ /
"prābalyamāgamasyaiva jātyā teṣu triṣu smṛtam'; ityasya vaidikārtaviṣayatvādatra ca pṛthivyādiprapañcasya prastutatvānna virodhaḥ /


*9,267*

dṛṣṭaṃ ca dahanaśaityānumānasya, mama karṇe praviśya gajo garjatītyādivākyasya ca pratyakṣabādhitatvāt /
tatrāpi pratyakṣamupajīvyatvādbādhakaṃ natu svabhāveneti cet /
na /
dharmivyāpakavyāpyavyāptigrāhakatvābhāvāddahanauṣṇyādigrāhiṇaḥ pratyakṣasya /
anauṣṇyamuṣṇatābhāvaḥ /
sa ca pratiyogijñānādhīnajñānaḥ pratiyogibhūtaṃ cauṣṇyaṃ tejasyeva pratyakṣeṇa pratyetavyamiti tasyopajīvyatvamiti cenna /
uktottaratvāt /
anuṣṇatāsādhane hīdamupapā(ditam)danam /
kenaciddhetunā śaityasādhane tvasyānavakāśaḥ /
yadā ca samastasyāpi tejaso 'nauṣṇyaṃ sādhyate tadā bhavatvidaṃ vyutpādanam /
agnimātrapakṣīkāre tu nedamupayujyate /
saurādau tejasyuṣṇatāṃ sparśanenopalabhya cakṣuṣopalabdhe 'gnāvanauṣṇyasādhanasya tu svabhāvaprabalenaiva pratyakṣeṇa bādha ityeṣā dik /


*9,269*

dehasyātmatvaṃ pratyakṣaprāptamapi deho nātmā bhūtatvātkāryatvādghaṭavadityādyanumānena"taṃ svāccharīrātpravṛhet'; ityāgamena ca bādhitaṃ dṛṣṭam /
anyathā bādhakāntarābhāvāddehātmatvasya vāstavatāpātāt /
tatkathametadityata āha- dehātmatvamiti //

dehātmatvaṃ yadi ... // MAnuv_3,2.61c //


NYĀYASUDHĀ:
dehātmatvaṃ pratyakṣataḥ prāptamanumānāgamabādhitaṃ dṛṣṭamiti yadi brūyāttadā tanneti brūma ityarthaḥ /
na taditi pūrveṇottareṇa ca sambaddhayate /
kuto netyata āha- na taditi //

... na tat prāptaṃ pratyakṣataḥ kvacit // MAnuv_3,2.61cd //


NYĀYASUDHĀ:
dehātmatvaṃ pratyakṣaprāptameva na bhavati /
ataḥ pratyakṣaprāptasyānumānādinā bādha ityatra nedamudāharaṇam /
ayamabhisandhiḥ /
nāstyeva dehātmatvapratītiḥ /
yānumānādinā bādhyate /
yeṣāṃ cāsti nāstikādīnāṃ teṣāmapi nendriyajā /
kintvanumānāgamābhāsajanyaiveti /
mā bhūtpaṇḍitarūpāṇāṃ dehātmatvapratītiḥ /
pāmārāṇāṃ tvastyeva /
saivāsmākamudāharaṇaṃ bhaviṣyatītyataḥ kvacidityuktam /


*9,271*

tadupapādayati- mameti //

mama deha iti hyeva na deho 'hamiti pramā // MAnuv_3,2.61ef //


NYĀYASUDHĀ:
sarvasyāpi jantormama deha ityeva hi pramā pratītirna tu kasyāpi deho 'hamiti /
yadvā yasmātsarveṣāṃ mama deha ityeva pramā samyakpratītiḥ sar(va)dānuvartate tasmāddeho 'hamiti pratītirnāvakāśamāsādayatīti /
dehātmatvapratītyabhāve 'pi dehadharmāṇāṃ kārṣṇyādīnāmātmaniṣṭhatvapratītistāvadastyeva kṛṣṇo 'hamityādivyavahārasandarśanāt /
sā ca liṅgādyanapekṣaiva jāyamānā pratyakṣajanyaiva bādhyate cānumānādineti saivodāharaṇaṃ bhaviṣyatītyata āha- upacāraśceti //

upacāraśca kṛṣṇo 'hamiti ... // MAnuv_3,2.62ab //


NYĀYASUDHĀ:
kṛṣṇo 'hamiti ca pratītirnāstītyanuvartate /
kathaṃ tarhi vyavahāraḥ /
kṛṣṇo 'hamiti vyavahārastūpacāra eveti yojanā /
asya yo vyavahārabalena tathāvidhāṃ pratītimapyanuminoti /
tasyānaikāntikatvaṃ syādityāśayavānuktārthe

dṛṣṭāntamāha- kardameti //

... kardamalepane // MAnuv_3,2.62ab //


*9,272*

NYĀYASUDHĀ:
vastrasya yadvadevaṃ syād ... // MAnuv_3,2.62c //


NYĀYASUDHĀ:
yathā vastrasya kardamalepane sati kṛṣṇaṃ vastramityupacāravyavahāro bhavatyevaṃ prakṛte 'pi syāt /
ayamabhisandhiḥ /
yo hi vastrasya śauklayaṃ kardamalepanaṃ ca samyagavagacchati na tasya vastre kāṣṇyarpratītirasti /
vyavaharati ca kṛṣṇaṃ vastramiti /
ataḥ kṛṣṇo 'hamiti vyavahārāttathāvidhajñānānumānaṃ tatra vyabhicarati /
upacāravyavahāro 'sāviti cet /
prakṛte 'pi tathā kinna syāditi /


*9,273*

nanu kṛṣṇaṃ vastramiti nopacāraḥ /
svataḥ śukle 'pi vastre kardamopādhikakārṣṇyasadbhāvena pratītisambhavāditi cenna /

kimidamaupādhikaṃ nāma /
sādhanābhimate vyāptiriva kardamasannidhānādāropyamāṇamiti cenna /
āropāsambhasyoktatvāt /
japākusumasannidhānātsphaṭike lauhityamiva pratiphalatīti cenna /
vastrasyāsvacchatvāt /
ghṛtādinā kuṅkumagandhādi(vatkarda)riva kardamanābhivyaktamiti cenna /
prāgvastre kārṣṇyasadbhāve mānābhāvāt /

athāgnisaṃyogātpārthivadravye rūpādikamiva kardamopādhinā kṛtamiti matam /
tatra pṛcchāmaḥ kiṃ kardamaḥ śauklayaṃ nivartya kārṣṇyaṃ vastre karoti, utānivartyaiva /
nādyaḥ /
kardamāpagame śauklayānupalabdhiprasaṅgāt /
naca punaḥ śauklayamutpannam /
kāraṇābhāvāt /
na dvitīyaḥ /
yugapadrūpadvayādhiṣṭhānavirodhāt /
aupādhikasyāpi satyatvena svābhāvikāviśeṣāt /


*9,274*

bhavatu vā vastre kathañcitkārṣṇyamaupādhikaṃ kintadupanyāsenābhyarthate /
nacoktavyabhicāraparihāraḥ /
ekodāharaṇanirākaraṇe 'pi mañcāḥ krośantītyāderanekasya vyabhicārodāharaṇasya sambhavāt /
atha vastre kardamenevātmani dehopādhinā kṛtaṃ kārṣṇyamastīti pratītisambhāvanā vivakṣitā tatrāha- yadīti //

... yadyupādhikṛtaṃ tadā // MAnuv_3,2.62b //


NYĀYASUDHĀ:
yadi vastra ivātmani dehopādhikṛtaṃ kārṣṇyamastīti tatpratītiḥ sambhāvyate tadā pratyakṣapratītasyānumānādinā bādha ityatra nedamudāharaṇamiti śeṣaḥ /
kathamityata āha- svata iti //

svataḥ śuklatvavat kārṣṇyaṃ na mameti pratīyate // MAnuv_3,2.62cd //


*9,274f.*


NYĀYASUDHĀ:
atra dṛṣṭānte dārṣyāntike caikadeśotkīrtanenānyadapyupalakṣyate /
tathā cāyamarthaḥ /
vastre khalu kārṣṇyaṃ kardamopādhikṛtaṃ (aupādhikaṃ) pratīyamānamevaṃ pratyetavyam /
svatiḥ śuklamevedaṃ vastraṃ na kṛṣṇam /
kārṣṇyantūpādhikṛtamiti /
tathātrāpi svato nīrūpa evāham /
kārṣṇyaṃ tu na mama svabhāvataḥ /
kintu dehopādhikṛtamiti pratīyata ityaṅgīkartavyam /
tathācāsyāḥ pratīteryathārthatvānnānumānādinā(to) bādha iti /


*9,276*

yaduktaṃ dehātmatāpratītirnāsti deho 'hamiti pratītyananubhavāditi tadasat /
ahamiti pratītereva tatpratītitvāt /
idamanidaṃrūpavastugarbho hyahaṅkāraḥ /
yaccoktaṃ mama deha iti bhedapratī(tera)tyanuvṛtterdehātmatvapratibhāso 'nupapanna iti /
tadayuktam /
bhedapratītyasampratipatteḥ /
mama deha iti vyavahārasya mama svarūpamitivadaupacārikatvopapatteḥ /
na khalu kevale dehe ātmatvapratītiḥ /
kintarhi dehendriyāntaḥkaraṇādisaṅghāte /
tatra saṅghātāpekṣayā dehamātre sambandhapratītirapi na bādhikā /
prasādasya stambho, vṛkṣasya śākheti yathā /
naca dehendriyāderātmanaśca bhedāvabhāse sphuṭaṃ pramāṇamasti /
yena dehādyātmapratītirvirudhyeta /
yadapyuktaṃ kṛṣṇo 'hamityādirūpadehādidharmāṇāmātmaniṣṭhapratītirnāsti pramāṇābhāvāditi /
tanna /
kṛṣṇo 'hamiti vyavahāradarśanāt /
jñānamūlatā khalu vyavahārasyotsargataḥ siddhā /
tadanupapattau tūpacāratvakalpanā /
naca nāhaṃ kṛṣṇa ityādirūpā pratītirasti /
yadbhayādupacāratvaṃ kalpayāmaḥ /
ato bhedādipratītyabhāvādastyevobhayī pratītiḥ /
yathā'ha /
"anyonyasminnanyonyātmakatāmanyonyadharmāṃścādhyasya'; iti /


*9,278*

pratyakṣajā ceyaṃ pratītiriti kathaṃ pratyakṣasiddhasya nānumānādinā bādha ityata āha- kathaṃ ceti /

kathaṃ ca bhedo dehāderātmano na pramīyate // MAnuv_3,2.63ab //


NYĀYASUDHĀ:
bhedaśabdenāsaṃsargo 'pi gṛhyate /
dehādiśabdena saṅghātastaddharmāśca /
yadā dehāderiti pañcamī tadā'tmana iti ṣaṣṭhī /
yadā cātmana iti pañcamī tadā dehāderiti ṣaṣṭhī /
anyonyāropasya pareṇoktatvāt /
dehādisaṅghātasyātmanaścānyonyaṃ bhedastaddharmāṇāṃ ca parasparamasaṃsargaḥ pratīyata evetyarthaḥ /
tatkathamityata āha-jātamātrā iti //

jātamātrā mṛgā gāvo hastinaḥ pakṣiṇo khaṣāḥ /
bhayābhayasvabhogādau kāraṇāni vijānate // MAnuv_3,2.63c-f //



*9,278f.*


NYĀYASUDHĀ:
jātā eva na tu vyāpārāntaraṃ kṛtavantaḥ /
bhujyata iti bhogaḥ sukham /
ādipadena duḥkham /
siṃhavyāghrādīni bhayakāraṇāni, mātrādīnyabhayakāraṇāni, stanapānādīni sukhakāraṇāni, śaṅkvādinā nayanāntaḥkaṇḍūyanādīni duḥkhakāraṇānīti vijānate /
ata eva siṃhādidhvanimātreṇa palāyante, mātrādīni copasarpanti, stanapānādyarthaṃ pravartante, varjayanti śaṅkukaṇḍūyanādīni /


*9,279*

tataḥ kimityata āha asmṛtāviti

asmṛtau pūrvadehasya vijñānaṃ tat kathaṃ bhavet // MAnuv_3,2.64ab //


NYĀYASUDHĀ:
tadvijñānaṃ bhayādikāraṇametaditi vijñānam /
pūrvadehāsmaraṇe tadvijñānaṃ(kṛto) kathaṃ na bhavedityata āha- anvayeti //

anvayavyatirekāderanusandhānavismṛtau // MAnuv_3,2.64cd //


*9,280*


NYĀYASUDHĀ:
ādipadena dṛṣṭāntadharmiṇorgrahaṇam /
yadvā'digrahaṇenopadeśo gṛhyate /
anvayavyatirekādervismṛtāviti sambandhaḥ /
na kevalametāvat /
kintu tathā cāyamityanusandhanasya ca vismṛtau satyāṃ vijñānaṃ tatkathaṃ bhavediti sambandhaḥ /

etaduktaṃ bhavati /
asti tāvanmṛgādīnāṃ stanapānādau pravṛttiḥ śaṅkukaṇḍūyanādito nivṛttiśca /
tato 'numīyate vidyete tatra teṣāṃ rāgadveṣāviti /
rāgadveṣayoreva pravṛttikāraṇatvenāsmadādau nirṇītatvāt /
rāgadveṣābhyāṃ ceṣyāniṣyasādhanatvajñānam /
tasyaiva rāgādikāraṇatayā niścitatvāt /
naca tajjñānaṃ pratyakṣasādhyam /
kāryakāraṇabhāvasyātīndriyatvāt /
kintvanumānopadeśasādhyameva /
naca mṛgādīnāmupadeśaḥ sambhavati /
anadhikārāt /
tasmātprāgbhavīyopadeśa iti vācyam /
nacāsmṛto 'sau tatkāraṇamiti tatsmṛtisadbhāvo 'ṅgīkāryaḥ /
yadvānumānam /
naca tat, yadyatstanapānaṃ tadiṣyasādhanaṃ, yadiṣyasādhanaṃ na bhavati tatstanapānaṃ na bhavati, yathāmukam, stanapānaṃ cedamityanvayādismaraṇena vinā bhavati /
nacānanubhūte smṛtirutpadyate /
nacāsmiñjanmanyanvayādyanubhavo 'sti /
jātamātrāṇāmudāhṛtatvāt /
ato janmāntarānubhūtānvayādismaraṇameṣṭavyam /

prāgbhavīyasyopadeśasyānvayādeśca smaraṇe pūvardehasmaraṇamapyaṅgīkartavyam /
samānayogakṣematvāt /
naceddehāntarasmaraṇaṃ mṛgādīnāṃ tadā tadaviśiṣyānvayayādismaraṇamapi na syāt /
tadabhāve cānumānādyabhāveneṣyāniṣyakāraṇatājñānaṃ notpadyeta /
tadanutpāde ca rāgādyanutpādātpravṛttyādyanutpa(dyata)dyate /
kāraṇābhāve kāryābhāvasya sulabhatvāt /
adṛṣṭavaśātpravṛttyādīti cenna /
dṛṣṭātikramadoṣāt /

etāvāṃstvadṛṣṭasyopayogo yañjanmāntarānubhūtaṃ sarvamasmarannetāvatsmarati /
yādṛcchikaṃ pravṛttyādi bhavatviti cenna /
anantānāṃ tadanupapatteḥ /
ata eva mṛgā ityādibahuvacanam /
astu jātisvabhāvo 'yam /
na /
bhinnajātīyānāmapyupalambhāt /
ata eva mṛgā gāva ityādyuktam /
dṛṣṭātikramadoṣaścāparihāryaḥ /

tasmādasti mṛgādīnāṃ pūrvadehasmaraṇam /
tathaiva mānuṣādīnāmapīti siddhamiti /


*9,283*

tathāpi kiṃ prakṛta ityata āha- yadeti //

yadā dehāntarajñānaṃ dehaikyāvasitiḥ kutaḥ // MAnuv_3,2.65ab //


NYĀYASUDHĀ:
yadaivametaddehavartino mama na kevalamayameva dehaḥ kintu tatprāganyo 'pyabhūditi dehāntarasmaraṇaṃ pramitam(ṇamāpatitam) /
tadaitaddehena svasyaikyā(dhya)vasāyaḥ kutaḥ syāt /
kintvanekamaṇiṣvanusyūtaṃ sūtramivānekadehānusyūtamātmānaṃ paśyataḥ svasya tato 'tyantabhedāvasitireva yuktā /
tathāca kārṣṇyādīnāmasaṃsargajñānamapi susthameve /
pareṇa dehādyāropanibandhanatvābhyupagamāttadāropasya /
ahaṃpratyayastu nāropa iti prāgevoktam /
ato mama deha iti pratyayo nānyathayitavyaḥ kṛṣṇo 'hamityādiścopacāro 'ṅgīkaraṇīya iti /


*9,284f.*

syādetat /
na mukhyārthānupapattimātrādupacāro labhyate /
kintu sādṛśye sambandhe vā prayojane ca sati /
nacātra sādṛśyādikamasti /
tatkathamayamupacāraḥ /
kiñca mṛgādīnāṃ pāmārāṇāṃ manuṣyāṇāṃ ca yadi dehātmabhedajñānaṃ syāttarhi"naiṣāṃ mamāhamiti dhīḥ śvasṛgālabhakṣya'; ityādayaḥ purāṇādivyavahārāḥ kathaṃ saṅgacchante /
kathaṃ ca dehātmavivekārthānāmupadeśānāmānarthakyaṃ na syāt /
dehānukūlapratikūlārthayo rāgadveṣau ca dehātmabhedajñāne sati na syātām /
tataśca saṃsārānupapattirityata āha- vyāptatvāditi //


*9,285*

vyāptatvādātmano dehe vyavahāreṣvapāṭavāt // MAnuv_3,2.65cd //
bhedajñāne 'pi cāṅgāravahnivat svāviviktavat /
bhavanti vyavahārāśca ... // MAnuv_3,2.66a-c //



NYĀYASUDHĀ:
bhedājñāne 'pi ceti caśabdo vyavahāreṣvapāṭavācceti sambaddhayate /
aṅgāravahnivaditi /
aṅgāravyāptavanhāvivetyarthaḥ /
svāviviktavat svābhinne svasaṃsṛṣṭe ca yathā tathetyarthaḥ /
vyavahārāśceti caśabdo 'nuktasamuccayārthaḥ /
ātmano(dehe) vyāptatvātsvāviviktavadvayavahārā bhavanti ityanenaikadeśatvalakṣaṇaṃ sādṛśyaṃ sambandho 'pyabhihitaḥ /
bhedajñāne 'pyabhinnavadvayavahāre kiṃ prayojanamityasyottaraṃ bhedajñāne 'pi lokānāṃ vyavahāreṣvapāṭavātsvāviviktavadvayavahāre kiṃ prayojanamityasyottaraṃ bhedajñāne 'pi lokānāṃ vyavahāreṣvapāṭavavātsvāviviktavadvayavahārā bhavantīti /
na prayojanamuddiśya lokāstathā vyavaharanti /
kintu viviktavyavahāreṣu pāṭavābhāvādeveti /
apāṭave heturvyāptatvādātmano deha iti /
rūḍhatvāccaiteṣāṃ vyavahārāṇāṃ na prayojanāpekṣetyāśayena uktam- aṅgāravahnivaditi /
bhedajñāne 'pyātmano dehavyāptatvādaṅgāravahnivallokānāṃ vyavahāreṣu apāṭavādatyantaviviktavedaneṣvasāmarthyātpurāṇādivyavahārāśca svāviviktavadbhavanti /
viśadavivekābhāvavivakṣayaiva te vyavahārā ityāśayaḥ /
ata eva vivekārthānāmupadeśānāṃ ca sārthakyamupapadyate /
viśado hi vivekaḥ puruṣārthāya kalpate na tvautpattikaḥ /
ātmano dehe vyāptatvādatyantaṃ premāspadatvādrāgādayo yujyanta eveti /


*9,287*

nanu jñānameva vyavahārakāraṇaṃ taccedasti kathaṃ tarhi vyavahāreṣvapāṭavamityata āha- nahīti //

... na hi pratyakṣagānapi // MAnuv_3,2.66d //


*9,288*


NYĀYASUDHĀ:
arthān yathānubhavataḥ pratipādayituṃ kṣamāḥ /
lokās ... // MAnuv_3,2.67a-c //



NYĀYASUDHĀ:
yathānubhavataḥ anubhavānusāreṇa pratipādayituṃ vyavahartum /
yamalayoratyantavivekaṃ paśyanto 'pi mātrādayaḥ kathametau viviktāvavagantavyāviti pṛṣṭā evamiti svapratyakṣānubhavānusāreṇa na parānpratipādayituṃ kṣamanta ityādyanubhavasiddham /
kā nāmātra kathantā /
atha tatrātyantasādṛśyaṃ pratibandhakaṃ tarhyatrāpyaṅgāravahnivadātmano dehe vyāptatvaṃ pratibandhakamuktameva /
śuktirajatādipratyakṣāṇāmanumānādinā bādho nāstītyanyatropapāditamityāśayavān"kva ca pratyakṣataḥ prāptam'; ityādinoktamupasaṃharati- tato hīti //

... tato hi pratyakṣasiddhaṃ nānyena kenacit // MAnuv_3,2.67cd //
śakyaṃ vārayituṃ kvāpi ... // MAnuv_3,2.68a //



NYĀYASUDHĀ:
kvacitpratīterevābhāvātkvacitpratītisadbhāve 'pi pratyakṣajanyatvābhāvātkvacitpratyakṣapratītibhāve 'pi yathārthatvātkvacidayathārthatve 'pi prabalapratyakṣeṇaiva bādhādityarthaḥ /
ata eva kvāpītyuktam /
anyeneti /
anupajīvyenāgamādinetyarthaḥ /
tadevaṃ svabhāvataḥ prabalena pratyakṣeṇa viruddhāvanumānāgamāvabhāsāveveti /


*9,289*

bhavatvāgamāditaḥ pratyakṣaṃ prabalaṃ mā vā bhūt /
tadvirodhastvāgamādernāsti /
bhinnaviṣayatvāt /
tathāhi /
āgamādikaṃ khalvāgāminaṃ viśvasya bādhaṃ pratipādayati na tu adhunātanam /
sa eva ca mithyādipadena vedanīyaḥ /
tasya ca pratyakṣavirodhastadā syāt /
yadyāgāminamapi viśvasya bādhaṃ pratyakṣaṃ pratikṣipet /
nacaivam /
tasya vartamānamātragrāhitvena āgāminamapi viśvasya bādhaṃ pratyakṣaṃ pratikṣipet /
nacaivam /
tasya vartamānamātragrāhitvena āgāmibādhābhāvagrahaṇe sāmarthyābhāvāt /
yathoktam /
"sambaddhaṃ vartamānaṃ ca gṛhyate cakṣurādinā'; iti /
idānīntanabādhābhāvagrahaṇe 'pi na virodhaḥ /
naca bhinnaviṣayayorvirodho 'sti /
tathā satīdānīntanaghaṭābhāvagrāhiṇā pratyakṣeṇa bhaviṣyati ghaṭa ityāgamādervirodhaḥ syāditi /


*9,290*

ucyate /
asti tāvat pratyakṣaṃ vartamānakālīnaṃ bādhābhāvamāvedayatīti parasyāpi sampratipattiḥ /
āgamaśca neha nānāstītyādirūpo vartamānameva viśvasya bādhaṃ pratipādayatīti kathaṃ na pratyakṣaviruddhaḥ /
astu vāgāmibodhakatvamāgamādestathāpi bādho nāma traikālikasattaniṣedhaḥ /
sa ca vartamānakālīnasattāgrāhiṇā pratyakṣeṇa viruddhayata eveti tatpratipādakasyāgamādeḥ kathaṃ na pratyakṣavirodhaḥ /

etenāsmatpratyakṣamasmanniṣṭhameva bādhaṃ pratikṣeptuṃ kṣamate na puruṣāntaragatamiti nirastam /
ghaṭādisattāniṣedharūpasya bādhasya tatsattāgrāhiṇā pratyakṣeṇa virodhāvaśyambhāvāt /


*9,293*

tadevaṃ pratyakṣasya vartamānamātragrāhitve 'pyāgamādestadvirodho duṣparihāra eva /
tathāpi prasaktau vastusthitirvaktavyetyāśayavānpratyakṣasya vartamānamātragrāhitāniyamamapākartumuttaraṃ prakaraṇamārabhamāṇaḥ sākṣipratyakṣasya tāvattanniyamamapākaroti- taccediti //

... taccennottaragocaram /
kathamevottaraḥ kālastadgo mokṣaśca gamyate // MAnuv_3,2.68b-d //



NYĀYASUDHĀ:
gamyata iti vakṣyamāṇena sambandhaḥ /
taditi pratyakṣaviśeṣasākṣiṇamevādhikurute bhagavān bhāṣyakāraḥ cecchabdaśravaṇāttarhītyadhyāhāryam /
nottaragocaramiti /
vartamānamātragocaramityarthaḥ /
pramāṇāntarāṇāṃ prāgeva dūṣitatvādityevārthaḥ /
uttara ityatītasyāpyupalakṣaṇam /
yeṣāṃ cākhaṇḍa eva kālastairapyupādhibhedo 'ṅgīkartavya eva /
anyathā sarvākhyātapratyayānāmaikāthyarprasaṅgāt /
ataḥ svābhāviko vaupādhiko vāstyuttaraḥ kālaḥ /
māvagāmyuttaraḥ kāla idānīm /
kinnaśchinnamityata āha- tadga iti //
kathamevetyanuvartate /
uttarakālānavagatāviti cārthaḥ /
gamyate avagamyate /
atrātītasya kaṇṭhato 'saṅkīrtanaṃ kaiścidatītamokṣasyānaṅgīkṛtatvāt /
uttarakālānavagatau tatsambandhitayā mokṣo 'pi nāvagamyata eva /
viśeṣaṇānavagame viśiṣyānavagamasya prasiddhatvāt /
bhaviṣyati mokṣa ityavagamābhāve ca tadarthaḥ prayatno na syāt /
mokṣe sarvasya bādho bhaviṣyatītyetadapi na syāditi /


*9,295*

śukavāmadevādayo jñānena muktā abhūvannahamapi mukto bhaviṣyāmītyādyavagatiḥ āgamādeva bhaviṣya(tīti)ti kimatra sākṣiṇo 'tītānāgatārthagocaratvenetyata āha- āgamo 'pīti //

āgamo 'pi hi sāmānye siddhe pratyakṣataḥ punaḥ /
viśeṣaṃ gamayedeva ... // MAnuv_3,2.69a-c //



NYĀYASUDHĀ:
eṣā khalvāgamasya sthitiḥ /
yatsāmānye 'nvayasāmānyavati padārthasamūhe, pratyakṣataḥ pramāṇāntareṇa, siddhe sati, punaḥ paścādviśeṣamanvayaviśeṣavantaṃ tameva padārthasamūhaṃ, gamayedityeva na punaḥ padārthānapi gamayediti /
nadyāstīre pañcaphalāni santītyādau tathā darśanāditi hiśabdārthaḥ /
kiṃ prāk padātharsiddhayetyata āha- kathamiti //

... kathaṃ śaktigraho 'nyathā // MAnuv_3,2.69d //


NYĀYASUDHĀ:
yadi padārthāḥ prāṅ na siddhāstarhi padānāṃ teṣu vācakatvaśaktigrahaṇaṃ na syāt /
aviditaviṣayāyāḥ śaktergṛhītumaśakyatvāt /
nahi kāṣṭhamajānankuṭhārasya tacchedanaśaktiṃ jñātu śaknoti /


*9,296*

astu padānāṃ śaktigrahāya padārthajñānamāvaśyakam /
atha śaktigraha eva kimartha ityata āha- atīteti //

atītānāgatārtheṣu jāte śaktigrahe 'khilam /
viśeṣaṃ jñāpayed vākyaṃ na tadajñātaśaktike // MAnuv_3,2.70 //



NYĀYASUDHĀ:
atrātītānāgatagrahaṇaṃ prakṛtāpekṣam /
akhilamapi vākyaṃ padānāṃ padārtheṣu vācakatvaśaktigrahe jāta evānvayaviśeṣaṃ gamayet /
natu tadvākyaṃ padārtheṣu padasamūhe 'jñātaśaktike sati viśeṣaṃ gamayedityanvayavyatirekābhyāṃ, vākyasya vākyārthāvagatau kartavyāyāṃ, śaktigraho 'ṅgamiti jñāyate 'to 'sāvarthanīyaḥ /
prakṛtavākyānāṃ cātītānāgatārthasaṃsargabodhakatvādatītānāgatārtheṣu luṅḷḍādyantapadānāṃ śaktirjñātavyetyarthaḥ /


*9,297*

astu śaktigrahāvaśyambhāvaḥ kintu vartamāneṣvevārtheṣu nātītānāgateṣvanupayogādityata āha- śaktiścediti //
[JOSHI-16]

śaktiśced vartamāne syānnātītānāgataṃ vadet // MAnuv_3,2.71ab //


NYĀYASUDHĀ:
yadi vartamāna evārthe padānāṃ śaktirgṛhītā syāttadā vākyam atītānāgatam atītānāgatārthasaṃsargaṃ na vadet na pratipādayet /
sahakārivirahāt /
sarvo dvandvo vibhāṣayaikavadbhavatītyekavadbhāvaḥ /
atītānāgatārtheṣvityuktasyābhiprāyakathanametat /


*9,299*

astvatītānāgatārtheṣvapi padānāṃ śaktigrahaḥ /
tataḥ kimityata āha- yadīti //

yadi śaktigraho 'nyatra kathaṃ sa syāt tadagrahe // MAnuv_3,2.71cd //


NYĀYASUDHĀ:
vartamānādanyatrātītānāgatayorapi padaśaktigraho yadyaṅgīkṛtastadā saḥ atītānāgatārtheṣu padaśaktigrahastadagrahe 'tītānāgatārthāgrahe kathaṃ syāt /
na kathañcit /
nirviṣayāyāḥ śakterjñātumaśakyatvāt /
ato 'tītānāgatārthajñānamapyaṅgīkāryam /

ayamatra samudāyārthaḥ /
vākyaṃ tāvatpadārthasaṃsargaviśeṣalakṣaṇaṃ vākyārthameva bodhayati na padārthamātram /
taccāpekṣate padānāṃ padārtheṣu vācakatvaśaktigraham /
śaktigrahaśca padārthagraham /
padārthagrahaśca pramāṇāntarāyatto na padavākyajanyaḥ /
itaretarāśrayādidoṣaprasaṅgāt /
yatra cātītānāgatārthasaṃsargo vākyārthastatrātītānāgatārthagrahaṇamāvaśyakam /
śukavāmadevedayo muktā abhūvannahaṃ ca mukto bhaviṣyāmītyādikaṃ ca tathā /
tasmālluṅḷḍādyantapadavācyānāmatītānagatakālatatsambandhipadārthānāṃ ca grahaṇamāgamenoktārthapratipattimabhilaṣatāpi pareṇaiṣyavyam /
naca tatsākṣiṇā vinā bhavatīti kathamatītānāgatārthagrāhiṇastasya vartamānamātraviṣayatvamiti /


*9,300*

mīmāṃsakamatānusāreṇa śaṅkate- sāmānyamiti //

sāmānyaṃ dṛṣṭamevāsāvanyatra gamayed yadi // MAnuv_3,2.72ab //


*9,301*


NYĀYASUDHĀ:
asāviti prakṛvākyaikadeśasya śabdasya parāmarśaḥ /
sakalamapi vastu sāmānyaviśeṣātmakam /
tatra sāmānyākāra eva śabdavācyo viśeṣastu lakṣya eveti tāvanniṣyaṅkitam /
sāmānyaṃ cātītānāgataviśeṣeṣvekameva /
tacca vartamānaṃ cakṣurādinā dṛṣṭaṃ śabdaśaktiviṣayatayā avagatameva, anyatra kālāntare 'pi, śabdo bodhayati /
tatra kimatītānāgatārthajñānena /
viśeṣāṇāṃ hi śabdavācyatve teṣāmatītādirūpatvāt śaktigrahaṇāyātītādijñānamapekṣitaṃ syāt /
naca luṅḷḍādiśaktigrahaṇāyātītānāgatādikālagrahaṇamaparihāryamiti vācyam /
tatrāpi kālatvajātereva vācyatvāt /
nahi vaiśeṣikādivanmīmāṃsakānāṃ nissāmānyaṃ kimapyasti /
ato na śaktigrahāyātītādigrahāpekṣeti /


*9,302*

uttaramāha- sāmānyeti //

sāmānyavarjitaṃ vastusvarūpaṃ gamayet katham // MAnuv_3,2.72cd //


NYĀYASUDHĀ:
astu tāvatsarvaviśeṣā(ṣayā)nugataṃ nityaṃ gotvādisāmānyameva gavādiśabdavācvatvaṃ sāsnādimanto viśeṣāstu lakṣyā eva /
tathāpīdaṃ vaktavyam /
svarūpaśabdo vastusvarūpāṇyavagamayati na veti /
neti pakṣe 'nubhavavirodhaḥ /
ādye kathaṃ kayā vṛttyeti vācyam /
na tāvallakṣaṇayā /
vācyārthadvāraiva(reṇaiva) sakṣaṇāsambhavā(lābhā)tsāmānyasyaiva vācyatvāt /
svarūpāṇāṃ ca sāmānyavarjitatvāt /
ataḥ svarūpaśabdo vastusvarūpāṇāṃ vācaka ityevāṅgīkāryamiti /


*9,303*

nanu sarvasāmānyānāṃ vastusvarūpābahirbhāvātsāmānyavarjitaṃ (vastu)svarūpamiti kathamityata āha- neti //

na svarūpatvasāmānyaṃ kenāpyaṅgīkṛtaṃ kvacit // MAnuv_3,2.73ab //


NYĀYASUDHĀ:
satyam santi svarūpe sāmānyāni /
naca tāni svarūpaśabdavācyāni /
nahi sāsnādimati piṇḍe vatarmānaṃ paśutvaṃ gośabdavācyam /
kintu gotvameva /
tadatrāpi svarūpaśabdasya vācyaṃ sāmānyamabhyupagacchatā svarūpatvamevāṅgīkāryam /
tacca nāsti /
kenāpi parīkṣakeṇa, kvacidapyanaṅgīkṛtatvāt /


māṅgīkāri kenāpi svarūpatvasāmānyam /
mayā tvaṅgīkariṣyate /
nahi sarvairaṅgīkṛtamevāṅgīkaraṇīyamityasti niyamaḥ /
tathātve darśanabhedāsambhavāditi vaiyātyādvadantaṃ pratyāha- svarūpaṃ cediti //

svarūpaṃ cedanugataṃ vyāvṛttaṃ tatra kiṃ bhavet // MAnuv_3,2.73cd //


NYĀYASUDHĀ:
svarūpamiti bhāvapradhāno nirdeśaḥ /
tatra vastuni /
kiṃśabdaḥ praśne /
evaṃ satyatva praśno niruttaraḥ syāditi bhāvaḥ /
tatkathamityata āha- sarveti //


*9,304*

sarvānugatadharmāṇāmante hi svatvamiṣyate /
kiṃ vyāvṛttamiti praśne svarūpamiti kevalam /
syāduttaraṃ ... // MAnuv_3,2.74a-e //



NYĀYASUDHĀ:
yasmātsarveṣāmanugatadharmāṇāmante 'vasāne svattvaṃ svarūpatvamiṣyate mīmāṃsakena /
tasmātkiṃ tatra vyāvṛttamiti praśne kṛte svarūpatvamityevottaraṃ vaktavyaṃ syāt /
etaduktaṃ bhavati /
dravyeṣvatyantaṃ vyāvṛttā dharmā antyā viśeṣā iti vaiśeṣikairaṅgīkṛtam /
viśeṣeṣvapi viśeṣāntarāṅgīkāre 'navasthā(syāt)nāt /
tatra yathā svarūpatvameva vyāvṛttaṃ tathā dravyeṣvapi tadevāstu kiṃ viśeṣairiti viśeṣānavajñāya tatsthāne svarūpatvamabhiṣiñcatā mīmāṃsakena kiṃ vyāvṛttamiti praśne 'ntyā viśeṣā iti vaktuṃ na śakyata eva /
apasiddhāntāpātāt /
guṇādayastu vyāvṛttatve 'pyanugatādhāratayāṅgīkṛtā anugatakalpā eva /
ataḥ svarūpatva(mitye)meva vaktavyam /
tasya cedānīmanugatatvāṅgīkāre kathamayaṃ praśno niruttaro na bhavediti /


*9,305*

nanu bheda eva vyāvṛtto bhaviṣyati /
tasyānugateranugatādhāratāyāścābhāvādityata āha- tata iti //

... tato 'nyaccet tadeva svayameva naḥ // MAnuv_3,2.74ef //


NYĀYASUDHĀ:
ekasya evaśabdasya tarhītyarthaḥ /
tataḥ svarūpatvādanyadbhedalakṣaṇaṃ vyāvṛttaṃ yadyaṅgīkriyate /
tarhi tadevāsmākaṃ svayaṃ svarūpam padārtha(yadarthaṃ)svarūpamudāhṛtaṃ tatra bheda evodāharaṇaṃ bhaviṣyatītyarthaḥ /
etaduktaṃ bhavati /
udāharaṇasyānādaraṇīyatvādbhedastāvannissāmānyo 'pi śabdabodhyo vacanavṛttyaivetyaṅgīkaraṇīyam /
naca vācakaḥ śabdaḥ śaktigrahaṇe vinār'thaṃ bodhayatīti tatra tasya śaktigraho 'pyeṣyavya iti /

tataḥ kiṃ prakṛta ityata āha- evamiti //

evaṃ vyāvṛttarūpe 'pi yadā śaktigraho bhavet /
tasya ... // MAnuv_3,2.75a-c //



NYĀYASUDHĀ:
evamuktaprakāreṇa vyāvṛttarūpe nissāmānye 'pi svarūpe vā bhede vā svarūpabhedādiśabdānāṃ vācakatvaśaktigraho yadāṅgīkṛto bhavettadā sa ca śaktigrahastasya svarūpāderjñānaṃ vinā kuto bhavet /
sambandhajñānasya sambandhijñānapūrvakatvaniyamānna bhavedeveti tajjñānamaṅgīkaraṇīyam /
sarveṣāṃ svarūpāṇāṃ bhedānāṃ ca jñāne(ca) sārvajñamāpatitamityata āha- sāmānyata iti //

... sāmānyato jñānaṃ vinā sa ca bhavet kutaḥ // MAnuv_3,2.75cd //


NYĀYASUDHĀ:
sāmānyato jñānenaiva vyutpattyupapattiḥ, viśeṣato jñānābhāvācca sārvajñānāpattirityarthaḥ /
nanu sāmānyavarjitasya svarūpādeḥ kathaṃ sāmānyato jñānamityata āha- ata iti //

ato viśeṣasāmānyarūpaṃ sarvamapīṣyate // MAnuv_3,2.76ab //


NYĀYASUDHĀ:
sarvamapi vastvasmābhirviśeṣasāmānyarūpaṃ vyāvṛttarūpaṃ sāmānyarūpaṃ ceṣyate 'to na kācidanupapattiḥ /
kuta evamiṣyate /
ataḥ pūrvanyāyāt /
yadi vyāvṛttameva syāttadoktaprakāreṇa sārvajñamāpadyeta śaktigrahābhāvo vā syāt /
yadi ca sāmānyarūpameva bhavettadā vyāvṛttabuddhayanupapattireveti /


*9,306*

nanvidaṃ pūrvoktaviruddhamucyate /
yāvatā prāk svarūpādikaṃ nissāmānyameveti prasādhyedānīṃ sarvamapi viśeṣasāmānyarūpamiṣyata ityucyata ityata āha- vyāvṛttamiti //

vyāvṛttaṃ yacca sāmānyaṃ tadeva syād viśeṣataḥ // MAnuv_3,2.76cd //
nacaikadharmatā tena padārthānāṃ parasparam // MAnuv_3,2.77ab //



NYĀYASUDHĀ:
yadeva vyāvṛttaṃ svarūpaṃ tadeva viśeṣabalena sāmānyaṃ ca syādyatastena kāraṇena padārthānāṃ parasparamekadharmatā nāstīti /
etaduktaṃ bhavati /
yatprāk svarūpabhedādau sāmānyaṃ nāstītyuktaṃ tatpadārthasvarūpāṇāṃ parasparamanugataikadharmatā nāstītyabhiprāyeṇa /
tadabhāve 'pi vyāvṛtta(sya)svarūpābhinnasya pratiniyatasya sāmānyākārasyābhyupagame viśeṣasāmānyarūpaṃ sarvamapīṣyata ityuktamiti na pūrvottaravirodhaḥ /
nacaitadayuktam /
ekasyaiva vastuno viśeṣabalena vyāvṛttānuvṛttabuddhijanakatvena viśeṣasāmānyarūpatopapatte(tti)riti /


*9,307*

evaṃ gotvādisāmānyasyānugatatvamaṅgīkṛtya svarūpatvādisāmānyābhāvāttatraśabdaśaktigrahārthaṃ tatsvarūpajñānamapekṣitamityuktam /
idānīṃ gotvādikamapi nānugatamityāha- dharmāṇāmiti //

dharmāṇāṃ bhedadṛṣṭayaiva ... // MAnuv_3,2.77c //


NYĀYASUDHĀ:
padārthānāṃ paramparamekadharmatā netyetāvadanuvatarte /
samudāyavyatiriktānāṃ śauklayādidharmāṇāṃ bhedadṛṣṭayā pratidharmivyāvṛttatvadarśanāttaddṛṣṭāntena gavādipadārthānāmapi parasparamekadharmatā anugatagotvādidharmavattā netyanumātavyam /
ayamatra prayogaḥ /
gotvādikaṃ prativyaktivyāvṛttaṃ samudāyātiriktadharmatvācchauklayādivaditi /
evaśabdaḥ pratijñayā sambaddhayate /
tenānugatabuddhibādha iti nirākaroti /
anugatabuddheranyathaivopapāditatvāt /


*9,308*

athavā yathānyāsāmevāstu sambandhaḥ /
prābhākarā manyante /
rūpādayo 'pi dharmā anuvṛttā eva na tu prativyakti bhidyate /
ataḥ sādhyavikalateti /
tannirāsāya bhedadṛṣṭayaivetyuktam /
anyathā bhedādityevāvakṣyat /
śauklayādervyāvṛttatve 'nuvṛttapratyayo viruddhayetetyata āha- taditi //

... tatsādṛśyasya darśanāt // MAnuv_3,2.77d //
NYĀYASUDHĀ:
śauklayamidaṃ śauklayamidamiti pratītau himaśauklayasādṛśyameva himāṃśuśauklaye pratīyate natu tenaikyamityato na virodhaḥ /
mā bhūdanugataṃ sāmānyaṃ tataḥ kiṃ prakṛta ityata āha- ata iti //

ataḥ sarvapadārthāśca sāmānyāt sākṣigocarāḥ // MAnuv_3,2.78ab //


NYĀYASUDHĀ:
anugatasāmānyābhāvenātītānāgatavartamānavyaktīnāmeva vācyatvādagṛhītaśaktīnāṃ ca padānāmabodhakatvāt śaktigrahaṇasya ca padārthajñānena vināsambhavādviśeṣato jñāne sārvajñāpatterityarthaḥ /
sarva iti /
vartamānātītānāgatāḥ /
astvatītādijñānāpekṣā śaktigrahasya /
tacca sākṣiṇeti kuta ityata āha- sarvamiti //

sarvamityeva vijñānaṃ sarveṣāṃ kathamanyathā // MAnuv_3,2.78cd //


*9,309*


NYĀYASUDHĀ:
evaśabdo viśeṣākāravyavacchedārthaḥ /
pramāṇāntarābhāvāditi bhāvaḥ /
anumānenātītādisarvasāmānyajñānaṃ bhaviṣyatītyasya cedamuttaram /
atītānāgatavartamānaṃ sarvamapi liṅgamanena sādhyena vyāptamiti jñānāpekṣaṃ khalvanumānam /
nacaitajjñānaṃ sākṣiṇā vinā sambhavatīti /
yadvā sākṣiṇo 'tītādisarvasāmānyākāragocaratve pramāṇāntaramevānenocyate /
atītādikaṃ sarvaṃ dhūmādi tathāvidhenāgnyādinā vyāptamiti jñānapūrvakaṃ khalvanumānam /
tathāca sākṣiṇo 'tītādigocaratvābhāve 'nyasya tathāvidhasyābhāvādanumānamātrocchedaḥ syāditi /
kiñcāsti tāvatsarveṣāṃ sarvaśabdaśaktigrahaḥ /
anyathā"sarvaṃ khalvidaṃ brahma'; iti vyavahāravilopaprasaṅgāt /
śaktigrahaścārthagrahāpekṣa iti sarveṣāṃ sāmānyataḥ sarvamiti jñānamaṅgīkāryam /
sākṣiṇaścātītādisarvagocaratvābhāve tanna syāditi /


*9,310*

nanvanugatasāmānyābhāve vyaktīnāmānantyādvayabhicārācca śabdaśaktigraha eva na saṅgacchate /
kutastadanyathānupapattyā sākṣiṇo 'tītādigocaratvasiddhirityata āha- kiñciditi //

kiñcitsādṛśyavijñānādakhilasyāpi vastunaḥ /
śabdaśaktigrahaśca syāt ... // MAnuv_3,2.79a-c //



*9,311*


NYĀYASUDHĀ:
tadetadvaiśeṣikaparīkṣāyāṃ vyākhyātaprāyam /
nanvevaṃ sati gośabdasya gavaye 'pi śaktiṃ gṛhṇīyāt /
sādṛśyasadbhāvādityata āha- tattaditi //

... tattatsādṛśyamānataḥ // MAnuv_3,2.79d //


NYĀYASUDHĀ:
pūrveṇānvayaḥ /
na yatkiñcitsādṛśyajñānaṃ śabdaśaktigrahaṇakāraṇam /
kintvativyāptividhuram /
yathā gośabde sāsnādimattvamevamanyatrānyaditi bhāvaḥ /
etena pūrvaḥ"kiñcit'; śabdo vyākhyāto bhavati /


*9,312*

evaṃ sākṣipratyakṣasya vartamānamātragrāhitvamapākṛtya mānasapratyakṣasyāpi tadapākaroti- pratyakṣamiti //

pratyakṣaṃ mānasaṃ caiva yadātītārthagocaram // MAnuv_3,2.80ab //


NYĀYASUDHĀ:
mānasaṃ pratyakṣaṃ cātītārthagocarameva yatsmṛtikāraṇamiti /
yadetyuttaravākye sambaddhayate /
pūrvānubhavānadhikaviṣayāyāḥ smṛteḥ prāmāṇyameva durlabhaṃ kuto mānasapratyakṣajatvamityata āha- (yadeti)tadeti /


*9,313*

tadā smṛtipramāṇatvamatītatvaviśeṣitam // MAnuv_3,2.80cd //


NYĀYASUDHĀ:
yadā yasmāt atītatvaviśeṣitam arthaṃ smṛtirviṣayīkarotīti śeṣaḥ /
tadā tasmātsmṛtipramāṇatvaṃ siddham /
atītatvaviśeṣitārthaviṣayatve 'pi kathaṃ smṛteḥ pramāṇatvamityata āha- ādhikyamiti //

ādhikyamanubhūtāttu yadātītatvamiṣyate /
mānatā ca kathaṃ na syāt smṛter ... // MAnuv_3,2.81a-d //



NYĀYASUDHĀ:
yasmātsmṛtiviṣayīkṛtamatītatvaṃ vartamānatayānubhūtārthādadhikyamiṣyate sarvaistasmātsmṛtermānatā kathaṃ na syāt /
mānatve ca mānasapratyakṣajatvaṃ kathaṃ na syāditi cārthaḥ /
api cānadhigatārthagantṛtvaṃ pramāṇalakṣaṇamaṅgīkṛtyedaṃ smṛteranubhavādhikaviṣayatvaṃ vyutpāditam /
vastutastu nedaṃ lakṣaṇam /
kintu yathārthatvameva /
taccāsti smṛteranubhavasiddham /
bādhakapratyaye hi sati tanna bhavet /
nacāsāvatrāstītyāha- bādhaśceti //

... bādhaśca nātrahi // MAnuv_3,2.81d //


NYĀYASUDHĀ:
cākṣuṣādipratyakṣe 'pi na vartamānamātragrāhitvaniyama iti bhāvenāha- mānatvamiti //

mānatvaṃ pratyabhijñāyā api sarvānubhūtigam // MAnuv_3,2.82ab //


NYĀYASUDHĀ:
sarve 'pi hi parīkṣakāstadbalenātmādeḥ sthāyitvaṃ sādhayanti /
tataḥ kiṃ prakṛta ityata āha- atīteti //

atītavartamānatvadharmiṇī sā ca dṛśyate // MAnuv_3,2.82cd //


NYĀYASUDHĀ:
atītatvavartamānatvadharmaviśiṣyārthaviṣayetyarthaḥ /
dṛśyate sākṣiṇā /
so 'yamiti hi pratyabhijñākāro 'nubhūyate /
sā ca cakṣurādinaiva jāyata iti bhāvaḥ /


*9,314*

atha matam /
pratyabhijñāyāṃ catvāraḥ pakṣāḥ sambhavanti /
anubhava eveti vā smṛtireveti vā smṛtyanubhavarūpaṃ jñānadvayamiti caikameva jñānamaṃśe smṛtiraṃśe 'nubhava iti veti /
tatra na tāvadādyaḥ /
tathātve hyahamityeva syānna tu sa iti /
nāpi dvitīyaḥ /
tathā sati sa ityeva syānna tvayamiti /
vakṣyamā(ṇa)ṇo doṣaśca syāt /
atha uttaraṃ pakṣadvayamevāṅgīkaraṇīyam /
tathāca sa ityaṃśasya smṛtitvānna cākṣuṣādipratyakṣasyātītaviṣayatvamityata āha- naceti //

na ca sā smṛtimātrārdhā ... // MAnuv_3,2.83a //


NYĀYASUDHĀ:
smṛtireva (mātrā) smṛtimātrā smṛtimātrārdhaṃ yasyāḥ sā tathoktā smṛtyanubhavarūpaikadeśasamudāyarūpā tathā smṛtyanubhavātmakaikajñānarūpā ca netyarthaḥ /
kuto netyataḥ prathamapratijñāyāṃ hetumāha- tadidaṃtveti //


*9,315*


... tadidantvagrahaikataḥ // MAnuv_3,2.83b //


NYĀYASUDHĀ:
tattvedantvagrahayorekatvānubhavāt /
grahagrahaṇenānubhavatvaṃ sūcayati /
dvitīyapratijñāyāṃ hetumāha- tadidantveti /
tattvedantvagrahasyaikatvānniraṃśatvāt /
etaduktaṃ bhavati /
pratyabhijñā na smṛtireveti pareṇāpyuktam /
nāpi jñānadvayarūpā /
tattāvata evedantāyāṃ mānābhāvaprasaṅgena kṣaṇabhaṅgabhaṅgāsiddheḥ /
naca smṛtyanubhavarūpamekameva jñānam /
ekatve dvirūpatāvirodhāt /
tasmādanubhavarūpamekameva vijñānaṃ saṃskārasacivena cakṣurādinā jātatvātsoyamityākāraṃ bhavati /
yathā khalu śuklaharitapītādirūpāṇāṃ citrarūpārambhakatvam /
yathā vā doṣasahakṛtānāmindriyāṇāṃ viparyayahetutvam /
tathā saṃskārasacivānāmindriyāṇāṃ pratyabhijñāhetutvaṃ bhaviṣyatīti ko doṣaḥ /
naca saṃskārasya svatantrasya jñānahetutvam /
smṛtermānasapratyakṣajatvāṅgīkārāditi /

taccennottaragocaramityādinoktamarthamupasaṃharati- ata iti //

ato na vatarmānaikaniyamaḥ syād grahe 'kṣaje // MAnuv_3,2.83cd //


NYĀYASUDHĀ:
vartamānaikaniyamaḥ vartamānamekameva viṣayīkarotītyevaṃrūpo niyamaḥ /


*9,318*

pramāṇaprameyapramātṛbhedaṃ viśvamabādhyamiti yaduktaṃ tadupasaṃhariṣyannarthagatāyā jñā(tatāyāḥ prākaṭyāparaparyāyā)tattāprākaṭyasamākhyāyāḥ pramiteścaturthyā vidyamānatvātkathaṃ trividhaṃ viśvamityāśaṅkāṃ tāvatpariharati- naceti //

naca pramāṇato 'nyā syāt pramitirnāma kutracit /
mānābhāvād gauravācca kalpanāyāḥ kimetayā // MAnuv_3,2.84 //



NYĀYASUDHĀ:
pramitirnāma vastu nāstyeva tatra mānābhāvāt /
nanu kathaṃ mānābhāvaḥ /
"pramātā ca prameyaṃ ca pramāṇaṃ pramitistathā'; ityāderāgamasya vidyamānatvādityata uktam- pramāṇato 'nyeti //
dvividhaṃ pramāṇaṃ karaṇaṃ phalaṃ ca /
(atra) tatra pramāṇaśabdena karaṇamabhidhāya pramitiśabdena phalarūpapramāṇamevocyate /
natu tato 'nyā pramitiriti /
asti tāvadarthajñānayovirṣayaviṣayibhāvaniyamaḥ /
nacāsau sattayā kāraṇatvena vātivyāpteḥ /
nāpi tādātmyasārūpyābhyām /
asambhavāt /
yatra jñāne yo 'rtho 'vabhāsate ta(trāsau)syāsau viṣaya ityatra saptamyarthānupapattiḥ /
tasmādyena yasyātiśaya utpadyate tasyāsau viṣaya ityaṅgīkāryam /
tathā cārthasya viṣayatvasiddhaye jñānajanyo 'rthagato 'tiśayaḥ sarvathāṅgīkārya iti kathaṃ mānābhāvaḥ /
maivam /
tathā satyatītānāgatayorjñānaviṣayatābhāvaprasaṅgāt /
na hyasati dharmiṇi tatra dharmotpattiḥ sambhavati /

atha karaṇasambhavāttatra viṣayatvamityucyate tarhi vartamāne 'pi tathā sambhavānna jñātatā kalpanīyeti /
tadidamuktaṃ kutraciditi /
atītādivadvartamāne 'pi nāstītyarthaḥ /

kiñca jñānaṃ svaviṣaye jñātatāmupajanayati yatra kvacidvā /
dvitīye 'tiprasaṅgaḥ /
ādye jñātopajananātprāgevārthasya viṣayatvasiddhervyarthaṃ tatkalpanamityāha- kimetayeti //


api ca jñātatāyāmapi jñātatotpādo 'ṅgīkriyate na vā /
neti pakṣe jñānaviṣayatvaṃ na syāt /
ādye 'nubhavānārūḍhaṃ jñātatāpravāhamaṅgīkurvāṇasya kalpanāgauravaṃ syādityāha- kalpanāyā gauravācceti //


atha jñātatā jñātatāntaramantareṇaiva viṣaya iti kalpyate /
tadāpi kalpanāgauravameva /

etena jñānaṃ svaviṣaye kiñcitkaroti kriyātvādgamanavadityanumānamapi nirastam /
jñānamātrapakṣīkāre 'tītānāgatajñātatājñāneṣu bādhāt /
anyathā tatraiva vyabhicārāditi /


*9,321*

nanu jñāto ghaṭaḥ prakaṭo ghaṭa ityarthaviśeṣaṇatayā jñātatā pratyakṣamīkṣyata ityata āha- mayeti //

mayaitajjñātamiti tu sākṣigaṃ jñānagocaram /
jñānameva ... // MAnuv_3,2.85a-c //



*9,321f.*


NYĀYASUDHĀ:
jñānameva mayaitajjñātamiti jñānagocaram /
kriyā hi kartṛsthaiva yadā kartṛprādhānyena vyavahriyate tadā kartṛdharmatayā pratīyate /
yathā devadatto ghaṭamicchati dveṣyīti /
yadā tu karmaprādhānyena tadā taddharmatayā /
yatheṣyo dviṣya iti /


*9,322*

yadā punaḥ svaprādhānyena tadā svatantraiva /
yathecchā dveṣa iti /
evāmātmagatameva jñānaṃ viṣayadharmatayāvabhāsata iti kimanupapannam /

nanu ca jñānaṃ tāvanna pratyakṣam /
tathāhi /
na tāvatpūrvabhāvino jñānasya jñānaṃ viṣayaḥ /
tathā sati jñāsyāmītyeva(meva) syānna tu jānāmīti /
nāpyāgāminaḥ /
tathātve hyajñāsiṣamityeva syāt /
naca sahabhāvijñānāntaramasti /
tato jñātatālakṣaṇakāryeṇaivānumātavyamiti kathaṃ sā nābhyupagamyata ityata uktam- sākṣiṇamiti //
sākṣiṇo nityatvānnoktadoṣaḥ /
sa ca svaprakāśa iti /
anupalambhabādhitā ca jñātatetyāha- tato 'nyeti //

... tato 'nyā na pramitirnāma dṛśyate // MAnuv_3,2.85cd //


NYĀYASUDHĀ:
prathamajñāne hi śuddha evārtho jñāyate na jñātatāviśiṣyaḥ /
tadānīṃ tasyā ajātatvāt /
tāmutpādya punastadviśiṣyamarthaṃ viṣayīkarotīti pakṣe viramyavyāpāraprasaṅgāt /
naca prathamajñānaviṣayīkṛtādadhiko 'rtha uttarajñāneṣu cakāsti /
jñāta ityatra tu jñānaṃ viṣaya ityuktameveti /


*9,324*

idānīmīśatajjñānetyādinoktamarthamupasaṃharati- māneti //

mānāmātṛprameyāṇāṃ taducchittirnahi kvacit // MAnuv_3,2.86ab //


NYĀYASUDHĀ:
tattasmānmānādibhedena trividhameva viśvaṃ tasya kvacidapyucchittirbādho nā(stī)styevetyarthaḥ /
prakṛta(manusa)mupasaṃharansvapnasya mithyātvaṃ hetvantareṇa dūṣayati- svāpnānāmapīti //


*9,325*

svapnānāmapi caiteṣāṃ na bādho dṛśyate kvacit // MAnuv_3,2.86cd //


NYĀYASUDHĀ:
co hetau /
yasmātsvapnānāmapye(te)ṣāṃ mānamātṛprameyāṇāṃ kvacitkāle na bādho dṛśyate ataḥ svapno mithyā naiveti sambandhaḥ /
na kevalaṃ bāhyaprapañca ityaperarthaḥ /
svapnādutthitasya nātra gajo 'bhūdityādinā bādhadarśanātkathametadityata āha- jāgrattvamātramiti //

jāgrattvamātramatraikamanyathā dṛśyate sphuṭam /
ato mithyā naca svapno ... // MAnuv_3,2.87a-c //



NYĀYASUDHĀ:
anyathā avidyamānatvena /
vyākhyātaprāyametat /
yattūktaṃ ratho 'yamityādi, tatpariṇāmitāmāvedayati /
na bādhamiti vakṣyate /
"na tatra rathāḥ'; ityādiśrutistu tatprāgabhāvam /

nanu svāpnapadārthānāṃ jāgrattvaṃ yadi bhramasiddhaṃ bādhitaṃ ca tadā teṣāṃ mithyātvamavarjanīyam /
svāpnagajādayo mithyā bhramaviṣayatvādbādhaviṣayatvācca śaktirajatavadityanumānāditi cetkimidaṃ bhramaviṣayatvamāropyatayā vā'ropādhiṣṭhānatayā vā sādhāraṇaṃ vā /
tathā bādhaviṣayatvamapi kinniṣedhyatayota niṣedhādhikaraṇatayātha sādhāraṇam /
ubhayatrāpi dvitīyatṛtīyayordeṣamāha- jāgradvaditi //

... jāgradvaj ... // MAnuv_3,2.87d //


NYĀYASUDHĀ:
jāgratā dṛṣṭaṃ śuktyādikaṃ yathā tathetyarthaḥ /
yathā śuktikāderāropabādhādhiṣṭhānatve 'pi na mithyātvaṃ tathā svāpnānāmapītyanaikāntyamityarthaḥ /
nanu jāgaropalabdhasya śuktyāderapyanenaiva hetunā mithyātvamasmākaṃ siṣādhayiṣitameveti kathaṃ tatrānaikāntikatvamityata āha- jāgraditi //

... jāgradeva ca // MAnuv_3,2.87d //
ātmavat ... // MAnuv_3,2.88a //



NYĀYASUDHĀ:
evaṃ tarhi jāgratsvapnaścātmavannaiva mithyetyarthaḥ /


*9,326*

tadvivṛṇoti- kvaciditi //


... kvacidātmā ca syādeva bhramagocaraḥ /
etāvatā na mithyāsau svapne jāgarite tathā // MAnuv_3,2.88a-d //



*9,327*


NYĀYASUDHĀ:
kṣaṇiko 'hamityādi bhramagocaraḥ /
upalakṣaṇaṃ caitat /
na kṣaṇiko 'haṃ sthira eveti bādhagocaraścetyapi draṣṭavyam /
svapne jāgarite tatheti /
tatropalabdhāḥ padārthā api na mithyetyarthaḥ /
ubhayapakṣīkāreṇānumā(ne 'pyā)nasyātmani vyabhicāro 'parihāyar iti /

nanu kṣaṇikatvādinā pratipanna ātmāpi mithyeti kathaṃ tatra vyabhicāra iti cet /
kiṃ kṣaṇikatvāderāropitasya mithyātvādevamucyate utātmasvarūpasyaiva /
dvitīye tvapasiddhāntaḥ sphuṭa eva /
ādyamāśaṅkaya dūṣayati- yadīti //

yadyātmanyanyathā dṛśyaṃ bhrāntamatrāpi tad bhavet // MAnuv_3,2.89ab //


NYĀYASUDHĀ:
evaṃ tarhyāropitākārasya mithyātvaṃ sādhyamityuktaṃ syāt /
tathāca siddhasādhanatvaṃ jāgratsvapnāvagatārtheṣvāropitākārāṇāṃ mithyātvasyāsmābhirapyaṅgīkṛtatvāt /
āropyatayā niṣedhyatayā vā bhrāntibādhaviṣayatvaṃ heturityādyapakṣe doṣamāha- abādhiteti //

abādhitānuvṛttestu svapnāderbhrāntatā kutaḥ // MAnuv_3,2.89cd //


NYĀYASUDHĀ:
jāgrattvādeḥ rajatatvādeśca bādhāduttaramapyabādhitatvena gajādeḥ śuktyādeścānuvṛtteḥ svapnāderuktavidhā bhrāntatā bādhyatā ca kutaḥ /
tathāca svarūpāsiddhiḥ /
yathā khalu bādhottarakālamapyanuvartamāna ātmā nāropyo nāpi bādhyaḥ /
tathā svapnajāgarāvapi /
tayorapyadrākṣamevāhaṃ gajamityādyanuvṛtteriti /

anukūlapramāṇābhāvātpratikūlapramāṇabhāvācca bhrāntiviṣayatvādihetunā jāgratsvapnayormithyātvānumānamanupapannamityāha- naceti //

naca kācit pramā viśvabhrāntatve sarvameva ca /
abhrāntatve pramāṇaṃ tu kathaṃ tadbhrāntitā bhavet // MAnuv_3,2.90 //



NYĀYASUDHĀ:
viśvamityubhayavidhaṃ vivakṣitam /
bhrāntatve mithyātve /
yadvā bhrāntiviṣayatvādihetudvayasyāsiddhiṃ prakārāntareṇa sādhayitumidaṃ vākyam /
bhrāntasya i(mi)ti bādhyatvasyāpyupalakṣaṇam /
yatastasmādityupaskartavyam /
tadbhrāntatā tasya dvividhasyāpi viśvasya bhrāntiviṣayatā /


*9,328*

dṛśyatvādihetunā svapnajāgarayobhrāntatvādisādhanātkathamasiddhirityāśaṅkāṃ parihartuṃ bhrāntatvaṃ prakārāntareṇa dūṣayati- kiñceti //


*9,329*

kiñca bhrāntatvavādī sa bhrāntatvaṃ svamatasya ca /
aṅgīkaroti niyataṃ ... // MAnuv_3,2.91a-c //



NYĀYASUDHĀ:
bhrāntatvavādī dṛśyatvādinā dvividhasyāpi viśvasya bhrāntatvādikaṃ (sā tvaṃ) sādhayan /
svamatasyeti /
svapratijñātharm /
niyatamiti /
anyathā tatrānaikāntyāpatteriti bhāvaḥ /

na kevalaṃ pareṇa svavyāptisiddhaye svapratijñātārthasya bhrāntatvādikamaṅgīkaraṇīyam /
kintu vayamapi tadaṅgīkurma ityāha- tatreti //

... tatra sampratipannatā /
vādinos ... // MAnuv_3,2.91d-e //



NYĀYASUDHĀ:
parapratijñātārthasya bhrāntatvādau vādinoḥ vādiprativādinoḥ /
etacca vakṣyamāṇānumānasyānyatarāsiddhinirāsārthamiti boddhavyam /
tataḥ kimityata āha- tena ceti //

... tena cābhrāntaṃ viśvameva bhaviṣyati // MAnuv_3,2.91ef //


NYĀYASUDHĀ:
na kevalamuktapramāṇaiḥ kintu viśvabhrāntatvāderbhrāntatvādihetunā ca viśvamabhrāntameva tathābādhyameva bhaviṣyati /
tatra vyāptiṃ sūcayati- bhrāntatveti //

bhrāntitvabhrāntatā cet syāt kathaṃ nābhrāntisatyatā // MAnuv_3,2.92ab //


NYĀYASUDHĀ:
tadetau prayogau bhavataḥ /
viśvamabhrāntaṃ bhrāntabhrāntatvāt /
tathā viśvamabādhyaṃ bādhyabādhyatvāt ātmavaditi /
apavyākhyānadūṣaṇasya prayārejanamāha- aśeṣeti //

aśeṣadoṣaduṣyaṃ tanmataṃ heyaṃ bubhūṣibhiḥ // MAnuv_3,2.92cd //


NYĀYASUDHĀ:
tanmatamiti /
svāpnajāgaraprapañcasya mithyātvaṃ pratipādayanmatam /


*9,330*

syādetat /
viśvasya bhrāntatvādikamivābhrāntatvādikamapi mithyā kinna syāt /
na caitadaghaṭitaṃ durghaṭatvasya bhūṣaṇatvādityāśaṅkāṃ pariharanmandametadasmadīyaṃ tanmataheyatāvyutpādānaprasakterabhāvāditi solluṇṭhamāha- yeneti //

yena svamataheyatvaṃ svayamaṅgīkṛtaṃ sadā /
bhrāntitvād durghaṭatvasya bhūṣaṇatvācca kevalam // MAnuv_3,2.93 //
unmatto 'pi kathaṃ tasya mataṃ svīkartumicchati // MAnuv_3,2.94ab //



*9,331*


NYĀYASUDHĀ:
bhrāntitvāt bhrāntiviṣayatvenāṅgīkṛtatvāt /
durghaṭatvasya bhūṣaṇatvāt bhūṣaṇatvenāṅgīkṛtatvācca /
kevalamunmatto 'pi sākṣādunmatto 'pi na punarunmattakabījādyadanenonmattaḥ /
na hyunmattaḥ svamataṃ bhrāntaṃ durghaṭaṃ ceti svayameva manyate /
tarhi kathaṃ loke pravṛttamityata āha- īśeti //

īśaśakteracintyatvānmahonmattaiḥ pravartitam // MAnuv_3,2.94cd //


NYĀYASUDHĀ:
mahonmattairiti hetvantaram /


sūtravyākhyānamupakramyāpavyākhyānasya heyatāvyutpādanamasaṅgatamityataḥ svavyākhyānadārḍhyārthamityāśayavānuktaṃ sūtrārthaṃ vivṛṇvanmāyāśabdārthaṃ tāvadāha- ata iti //

ataḥ prajñātra māyoktā jaivyu ... // MAnuv_3,2.95ab //


NYĀYASUDHĀ:
ata iti /
anyathā vyākhyānasya duṣṭatvāt"māyā vayunamabhikhya'; iti prajñānāmasu pāṭhāditi bhāvaḥ /
māyāyāḥ sandhyakāraṇatvaṃ vakṣyate /
tatra jaivī prajñā kīdṛśaṃ kāraṇamityata āha- upādānameveti //

... upādānameva sā // MAnuv_3,2.95b //


NYĀYASUDHĀ:
sandhyasyeti śeṣaḥ /
na kevalaṃ jaivīprajñātra māyā /
kintvaiśvarī ca /
sā ca sandhyasya nimittamevetyāha- nimittamiti //

nimittamaiśvarī mukhyaṃ ... // MAnuv_3,2.95c //


NYĀYASUDHĀ:
prajñāśabdaścātra lākṣaṇiko vāsanārtha iti vakṣyati(te) /
tacca vyākhyānaṃ nobhayasādhāraṇamityāśayenoktaṃ mukhyeti /
īśvaraprajñā mukhyaiva jīvaprajñā tu lākṣaṇikī /


*9,333*

māyāmātrapadaṃ vyākhyāti- nirmitamiti //

... nirmitaṃ trātameva ca // MAnuv_3,2.95d //
tābhyāṃ saha pṛthak caiva māyāmātramitīryate /
ubhābhyāṃ mātamaiśvaryā trātaṃ saha pṛthak tataḥ // MAnuv_3,2.96 //



NYĀYASUDHĀ:
tābhyāmeveti sambandhaḥ /
tena tuśabdo vyākhyāto bhavati /
yathāsaṅkhayenānvayaparihārārthamuktam- saha pṛthageveti //
caśabdastasmādityarthe /
īryate sandhyamiti śeṣaḥ /
saha pṛthagityuktaṃ vivṛṇoti- ubhābhyāmiti //

jīveśvaraprajñābhyāṃ mātaṃ nirmitamaiśvaryā prajñayā trātaṃ yasmāttataḥ saha pṛthagityuktam / dhātusamudāyādāto 'nupasarge ka iti kaḥ /
adibhūmyāṃ hutajiti yathā /
yadyapyekasmādeva dhātostrapratyayaḥ śakyaḥ kartum /
tathāpyadhikārthalābhāyaivaṃ kṛtam /
sautratvānnirdeśasya karmaṇi pratyayaḥ /
ghañarthe kavidhānamiti vā /
nanvidaṃ pūrvāparaviruddham /
pūrvaṃ hi jīvavāsanopādānakaṃ sandhyamityuktam /
idānīṃ tu prajñopādanakamiti /
maivam /
prajñāśabda(syāpi vā)sya vāsanopalakṣaṇatvāt /


*9,338*

atha prajñāyā vāsanāyāśca kaḥ sambandho yena lakṣaṇā syādityata āha- prajñātmakamiti //

prajñātmakaṃ mano yena manorūpāśca vāsanāḥ // MAnuv_3,2.97ab //

NYĀYASUDHĀ:
yena kāraṇena manaḥ prajñātmakaṃ prajñopādānaṃ, vāsanāśca manorūpā manaupādānakāḥ tenaitayorekakāraṇatvalakṣaṇasambandhena lakṣaṇopapadyata iti śeṣaḥ /
prajñāvāsanayomarna upādānamityetatkuta ityata āha- dhīriti //

dhīrbhīriti manastvevetyāha ca śrutirañjasā // MAnuv_3,2.97cd //


NYĀYASUDHĀ:
śrutāvitiśabda ādyarthaḥ /
tena vāsanāyā api manovikāratvaṃ labhyate /
iti tviti sambandhaḥ /
iti śrutiścaśabdādanyā cāha prajñādermanovikāratvam /
añjasā spaṣṭam /
etenātmakāryatvaṃ vadanto nirastā bhavanti /
bāhyārthajñānasya tadānīmabhāvādasataścopādānatvānupapatteḥ mukhyārthatyāgaḥ /
yadi ca vāsanāmātramiti mukhya eva prayogaḥ kriyeta tadeśvaraprajñā na saṅgṛhītā syātpṛthagubhayagrahaṇe ca gauravaṃ syāt /
ato mukhyāmukhyavivakṣayobhayasya lāghavena grahaṇāya māyāmātramityuktam /
ata eva māyaiva māyāmātramiti na vyākhyātam /
sandhyasya nimittakāraṇabhūtayeśvaraprajñayā tādātmyābhāvāt /


*9,340*

nanu prajñāvāsanayorasti kāryakāraṇabhāvaḥ sambandhaḥ /
sa eva lakṣaṇābījamastu /
kiṃ dvayormanaḥkāryatvavarṇanenetyata āha- ciditi //

cidacinmiśramevaitanmano yāvacca saṃsṛtiḥ /
tenāvasthā imāḥ sarvā jīvaḥ paśyati sarvadā // MAnuv_3,2.98 //



NYĀYASUDHĀ:
na kevalaṃ svapnaṃ kintvimāḥ sāṃsārikīḥ sarvā apyavasthāstena manasaiva sarvadā jīvaḥ paśyati /
ataḥ pradhānatvāttaddvāraka eva sambandha ādaraṇīyo nāparaḥ /
manaśca kecana jaḍameva manyante /
apare tvacetanamevāropitacaitanyam /
tannirāsena svarūpaṃ kathayati- cidacinmiśrameveti //


yadityadhyāhāryam /
kevalamacetanasya ghaṭādivadevambhāvāsambhavāccaitanyāropasya nirākṛtatvāccidacinmiśramevāṅgīkāryam /
bhavanti cātrāgamāḥ /
yadi manasā sarvāvasthāprāptistadā mokṣe 'pi tasya bhāvā(dava)devāvasthāssyurityata uktaṃ yāvatsaṃsṛtistāvadeva jīvasyopakārāpakārau karotīti /
kātsnaryenānabhivyaktasvarūpatvāditi vyākhyāti- manovikārā iti //


*9,341*

manovikārā viṣayāḥ svāpnā yad bahyavanna te /
sthūlā bhavantyatasteṣāṃ spaṣṭatā na tathā kvacit // MAnuv_3,2.99 //



NYĀYASUDHĀ:
yadyasmātsvāpnā viṣayā manojanyavāsanāvikārā ata eva hi te bāhyavat sthūlāḥ na bhavanti saṃvṛte deśe 'vakāśānarhā na bhavanti /
teṣāṃ tathā bāhyavatkvacitspaṣṭatā bāhyārthakriyākāritā nāsti /
yadvā yasmātte bāhyavatsthūlā na bhavanti tathā teṣāṃ kvacitspaṣṭatā nāstyataḥ svāpanā viṣayā manovikārā iti yojanā /
yathā caitattathoktaṃ purastāt /


*9,343*

nanu (ca) svāpnakāminīsambhogādeścaramadhātuvisargādibāhyātharkriyākāritādarśanādbhāgāsiddhirityata āha- kvaciditi //

kvacit spaṣṭā api syuṣye ... // MAnuv_3,2.100a //


NYĀYASUDHĀ:
te svāpnā viṣayāḥ kvacitspaṣṭā api syureva /
tathāpi tadatiriktapakṣīkaraṇenādoṣa iti bhāvaḥ /
evaṃ tarhi tasyāṃśasya vāsanāmayatvaṃ na syādityata āha- vāsaneti //

... vāsanā mānasī ca sā // MAnuv_3,2.100b //


*9,343f.*


NYĀYASUDHĀ:
sā ca mānasī vāsanā siddhā /
aspaṣṭatābhāve 'pyasthūlatvasya sattvāditi bhāvaḥ /
ata eva sautro heturdvedhā vyākhyātaḥ /
tadanena deśakālanimittasampattiḥ svapne nāstīti yaduktaṃ tadvāsanāmayoktyā nirastam /
ata eva sṛṣṭiśruterbhāktatvavarṇanamapāstam /
prājñasya nirmātṛtvaṃ ca na vṛthā tvājyam /
svayaṃ vihatyetyādyāpīśvaraviṣayamanyatra vyākhyātam /
svapnanirmāṇe śubhāśubhayogāpattiriti cāsaṅgatam /
vyāptyabhāvāt /
jīvasya brahmabhāvopadeśa iti ca sārvajñādeḥ pāramārthikatvasamarthanādayuktam /
viyadādiprapañcasya mithyātvakathanaṃ ca tatsatyatvopapādanānnirastam /

// iti śrīmannyāyasudhāyāṃ sandhyādhikaraṇam //
[JOSHI-17]


___________________________________________________________________________



[======= JNys_3,2.II: parābhidhyānādhikaraṇam =======]

/ atha śrīmannyāyasudhāyāṃ parābhidhyānādhikaraṇam //


parābhidhyānāt tu tirohitaṃ tato hy asya bandhaviparyayau | BBs_3,2.5 |


// oṃ parābhidhyānāttu tirohitaṃ tato hyasya bandhaviparyayau oṃ //

parakṛtasyāpavyākhyānatāṃ pratipādayituṃ parābhidhyānāditi sūtratātparyamāha- īśeti //

īśecchayāntardadhāti ... // MAnuv_3,2.100c //


*9,347*


NYĀYASUDHĀ:
sandhyamiti śeṣaḥ /
na kevalaṃ svapnaḥ kintu tattirodhānamapīśvarecchādhīnamityeṣa evārtho 'nena sūtreṇocyate nānyaḥ /
jīvasyeśvarāṃśatāyā aprāmāṇikatvasya dvitīye 'bhihitatvāt /
naca jñānaiśvaryaśaktī brahmaṇastāttvikatayā pareṇāṅgīkṛte /
kiñca dehayogāttirohitamityetāvatālam /
anyadasaṅgatameva /
kiñca dehayogaścettirodhāna (eva) hetustadā suptipralayayorāvirbhāvaḥ syāt /
avidyādyupalakṣaṇametaditi ce(detadapi ta)t atha tathaiva kinnoktamityāstāṃ vistaraḥ /
yadi svapno 'ntardhatte kathaṃ tarhi punastatpratītiriṣyata āha- vyajyate ceti //

... vyajyate ca punastayā // MAnuv_3,2.100d //


NYĀYASUDHĀ:
etena parakīyaṃ bādhakathanaṃ nirastam /
vyaktistirodhānaṃ ca na jñāyata ityato 'dhikaraṇadvayārthamupasaṃharati- sṛṣṭvaiveti //

sṛṣṭvaiva vāsānabhiśca prapañcaṃ svāpnamīśvaraḥ /
vāsanāmātratāṃ tasya nītvāntardhāpayatyajaḥ // MAnuv_3,2.101 //



NYĀYASUDHĀ:
evaśabdenāropaṃ vārayati /
darśayitvetyapi draṣṭavyam /
tasya ca vāsanāmātratāṃ nītvā kṛtvā /
anyathā dvitīyā syāt /
antardhāpayati adarśanaṃ gamayati /
tasya jīvasya vāsanābhiriti vā /
tasyāntardhāpayatīti vā /

// iti śrīmannyāyasudhāyāṃ parābhidhyānādhikaraṇam //


___________________________________________________________________________



*9,350*


[======= JNys_3,2.III: suṣuptibodhamohādhikaraṇam =======]


// atha śrīmannyāyasudhāyāṃ bodhamohādhikaraṇāni //


tadabhāvo nāḍīṣu tacchruter ātmani ca | BBs_3,2.7 |

ataḥ prabodho 'smāt | BBs_3,2.8 |

mugdhe 'rdhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 |



// oṃ tadabhāvo nāḍīṣu tacchaterātmani ha oṃ //

oṃ ataḥ prabodho 'smāt oṃ //
oṃ mugdhe 'rdhasampatti pariśeṣāt oṃ //

atra yajjīvabrahmaṇorekatvaṃ pareṇa varṇitaṃ tatsūtrākṣarāpratītaṃ tadviruddhaṃ cāpekṣaṇīyameveti jñāpayitumadhikaraṇatrayasya tātparyamāha- suṣuptīti //

suṣuptimohabodhāṃśca svavaśastadvaśaṃ sadā /
jīvaṃ nayati jīveśo ... // MAnuv_3,2.102a-c //



NYĀYASUDHĀ:
suṣuptibodhādeḥ kāraṇāntaradarśanātkathametadityata uktaṃ svavaśastadvaśamiti /
svatantro 'pīśvaro līlayā tāni kāraṇānyupādāya jīvaṃ tadvaśatāṃ nītvā suṣuptyādikaṃ prāpayatītyarthaḥ /
etacca bhāṣyādau spaṣṭam /

// iti suṣuptibodhamohādhikaraṇam //


___________________________________________________________________________


*9,355*


[======= JNys_3,2.IV: karmānusmṛtyadhikaraṇam =======]


// atha karmānusmṛtyadhikaraṇam //

// oṃ sa eva ca karmānusmṛtiśabdavidhibhyaḥ oṃ //

kecidevaṃ vyācakṣate /
suṣuptau brahmasampanno ya eva jīvaṣaḥ (kiṃ) sa evottiṣṭhatyutānyo 'pīti saṃśaye mahājalanidhau kṣiptasyodabindoriva brahmaṇaikībhūtasyoddharaṇāsambhavādaniyama iti prāpte samādhīyate /
sa evottiṣṭhati, yaḥ suptaḥ /
kutaḥ /
karmaśeṣasamāpanātpratyabhijñānācchabdebhyo vidhibhyaśca /
suptasya muktatvāpattyā vidhyanupapatteriti /
tadetadapavyākhyānamiti sūcanāyādhikaraṇatātpayarmāha- nānya iti //


sa eva ca karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 |

... nānyaḥ kartāsya kaścana // MAnuv_3,2.102d //


NYĀYASUDHĀ:
svapnādīnāṃ parameśvarakṛtatve 'bhihite kiṃ deśakālāntare 'nyo 'pi kartāstyuteśvara eveti saṃśaye laukikeśvarāṇāṃ deśakālavyavasthayaiśvaryadarśanādayamapi tathāvidha iti prāpte /
sa eveśvaro 'sya svapnādeḥ kartā natu deśakālāntare 'nyaḥ kaścanetyeṣa evārtho 'tra pratipādyata iti /
nahi yaḥ suptaḥ sa evottiṣṭhatyanyo veti kasyacitsaṃśayo 'sti /
naca suptasya brahmaṇaikyaṃ pramāṇadṛṣṭamiṣyaṃ vā parasyeti yatkiñcidetat /
lāghavārthaṃ kramollaṅghanena vyākhyānamiti bo(ddhavya)dhyam /
sūtrakṛtā ca svapnādivanna mohaḥ svatantrāvastheti jñāpanāya vyavadhānaṃ kṛtamiti /

// iti karmānusmṛtyadhikaraṇam //


___________________________________________________________________________


*9,358*


[======= JNys_3,2.V: sthāna(to 'pya)bhedādhikaraṇam =======]


// atha sthāna(to 'pya)bhedādhikaraṇam //

// oṃ na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi oṃ //

kecididamitthaṃ vyācakṣate /
dvirūpaṃ brahma śrūyate sarvakarmā sarvakāma ityādau saviśeṣamasthūlamanaṇvityādau nirviśeṣam /
tatra kimubhayarūpaṃ brahma pratipattavyamutānyatararūpam /
yadāpyanyatararūpaṃ tadā('pi) kiṃ saviśeṣamuta nirviśeṣamiti saṃśaye dvividhaśrutyanurodhādubhayarūpameva brahmeti prāpte idamucyate /
na tāvatsvata eva parasya brahmaṇa ubhayarūpatvaṃ sambhavati virodhāt /
astu tarhi sthānataḥ pṛthivyādyupādhiyogāt /
maivam /
na hyupādhiranyadanyathākaroti kintvavidyopasthāpitāḥ pṛthivyādyupādhayo bhramamupajanayanti /
ataścānyataraparigrahe 'pi nirastasamastaviśeṣameva brahma pratipattavyam /
sarvatrāśabdamasparśamityādivākyeṣu tathābhūtameva hi brahmopadiśyate /
na bhedāditi cenna pratyekamatadvacanāt /
na nirviśeṣameva brahma /
catuṣpādbrahma ṣoḍaśakalaṃ brahmetyādau bhedenopadeśāditi cenna /
yaścāyamasyāṃ pṛthivyāmityādinā pratyupādhi bhedābhāvavacanāt /
api caivameke /
neha nānāsti kiñcanetyādau bhedadarśananindāpūrvakamabhedameke śākhinaḥ samāmanantīti /

tadidaṃ vyākhyānaṃ samyagvyākhyānenaivāpahastitaṃ bhaviṣyati kiṃ punaḥ prayatnenetyāśayavānvyākhyānamevārabhate /

sarvaśarīreṣu, pratiśarīraṃ ca dakṣiṇākṣyādisthāneṣu, sthitaḥ paramapuruṣaḥ svapanādyavasthāḥ pravartayatītyuktam /
tatra sarvatra sthitaḥ kimeka evota parasparaṃ bhinna iti saṃśaye yadyugapadbhinnasthānaṃ tadbhinnaṃ dṛṣṭam /
yathā ghaṭādi /
bhinnasthānaścāyamityato bhinna eva bhavet /
bhinnānāṃ ca tāratamyamanugrāhyānugrāhakabhāvaścopalabdha iti tatprasaṅgo 'pīti kathaṃ sa eva cetyuktamiti prāpte prativihitaṃ sūtrakṛtā na sthānato 'pīti /
tadvayācaṣṭe- neti //

na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 |

na sthānabhedato 'pyasya bhedaḥ kaścit pareśituḥ // MAnuv_3,2.103ab //



NYĀYASUDHĀ:
atra sthānaśabdastadbhedasyopalakṣaṇa ityuktaṃ bhavati /
saptamyarthe tasiḥ /
ādyādibhya upasaṅkhayānāt /


*9,360*

bheda iti vadatā"ubhayaliṅgam'; ityetadbhinnasvarūpatvamiti vyākhyātam /
sthānānāṃ suranarādiśarīrāṇāṃ tatrāpi dakṣiṇākṣyādīnāṃ bhede satyapyasya tatra tatra sthitasya pareśituḥ kaścit anyonyābhāvalakṣaṇo hīnādhikatvarūpo 'nugrāhyānugrāhakatvarūpo vā, bhedo nāsti /
kuta ityataḥ sarvatra hītyuktaṃ vyācaṣṭe- sarvatreti //

sarvatrāśeṣadoṣojkhapūrṇakalyāṇacidguṇaḥ // MAnuv_3,2.103cd //


*9,361*


NYĀYASUDHĀ:
sarvatra sthāneṣu nirbhedaścetyapi draṣṭavyam /
aśeṣadoṣojkhaścāsau pūrṇakalyāṇacidguṇaśceti vigrahaḥ /
kalyāṇā vināśādirahitāḥ /
yadvā guṇaśabdo duḥkhādiṣvapītyataḥ kalyāṇetyuktam /
cicchabdātparata ādipadamadhyāhāryam /
athavā cidrūpā na tvacetanā ityarthaḥ /
"sarveṣu bhūteṣvetameva brahmetyācakṣate'; ityādau paramātmā śrūyate yata iti śeṣaḥ /


*9,362*

oṃ na bhedāditi cenna pratyekamatadvacanāt oṃ //
uktamarthamākṣipya samādhātuṃ sūtraṃ na bhedāditi /
nirbhedaṃ sarvatra sarvadoṣadūraṃ sakalaguṇaparipūrṇaṃ brahmeti nopapadyate /
"kāryakāraṇabaddhau tau'; ityādiśrutipurāṇādivākyairbhinnatvadoṣitvālpaguṇatvāderbhedaśabdopalakṣitasyoktatvādityākṣepārthaḥ /
neti parihārāṃśaṃ vyācaṣṭe- tadviruddhaṃ tviti //

na bhedād iti cen na pratyekam atadvacanāt | BBs_3,2.12 |

tadviruddhaṃ tu yat tatra mānaṃ naiva bhavet kvacit // MAnuv_3,2.104ab //


NYĀYASUDHĀ:
yattu vākyaṃ tasyoktārthasya viruddhaṃ pratīyate tattatra uktaviruddhe kvacidarthe mānaṃ naiva bhavetkintvanya eva tasyārthaḥ pratipattavyaḥ /
kuta ityataḥ pratyekamatadvacanādityuktam /
tadanupapannamivābhāti /
sarvatra hītyuktasya pratipakṣacodanāyāṃ punastanmātropanyāsasya vyarthatvāt /
atastātparyamāha- mahātātparyeti //


*9,363*

mahātātparyarodhena kathaṃ tanmānamatra tu // MAnuv_3,2.104cd //


NYĀYASUDHĀ:
sakalasmṛtītihāsapurāṇānāṃ parameśvarasyāśeṣadoṣadūratve samastaguṇaparipūrṇatve ca yanmahātātparyaṃ tadvirodhena tat vākyaṃ atra bhagavato doṣitvādau kathaṃ mānaṃ bhavet /
tuśabdo mahāvākyatvāvāntaravākyatvalakṣaṇaviśeṣārthaḥ /
dṛṣṭaṃ hi nirṇītamahāvākyārthaviruddhasya tadavāntaravākyasya tatrāprāmāṇyam /
yathā svargaprayojanāgnihotraparamahāvākyārthaviruddhasya yadyamuṣminlloke 'sti vā na vetyādestadavāntaravākyam /
tadatharpratipattihetutvāt /


*9,364*

syādetat /
yadi parameśvarasya sakalaguṇaparipūrṇatve nirastasamastadoṣatve ca vedādīnāṃ mahātātparyamityarthaḥ pramāṇavānsyāt /
tadeva tu na paśyāma ityata āha- duḥkheti //

duḥkhāpyayasukhāvāptihetutvenaiva vedavāk /
bhavenmānaṃ ... // MAnuv_3,2.105a-c //



*9,365*


NYĀYASUDHĀ:
mokṣahetutveneti vaktavye duḥkhāpyayetyādivacanaṃ vādivipratipattermokṣasvarūpanirūpaṇārthamātyantikaduḥkhanivṛttirniratiśayasukhābhivyaktiśca muktiriti /
yadvāpradhānaprayojanasvargādisaṅgrahārthamidam /
itthambhūtalakṣaṇe tṛtīyā /
duḥkhāpyayasukhāvāptihetutvenaiva taddhetutvaṃ yathā nirvahettathaiva, mānaṃ kasyacidarthasya pratipādikā bhavet /
vedavāgiti smṛtyāderupalakṣaṇam /

etaduktaṃ bhavati /
śāstreṇa hi viṣayaprayojanavatā bhāvyam /
pramāṇatvātparārthatvācca /
tatra yadā viṣayaḥ sandigdhaḥ prayojanaṃ ca niścitaṃ tadā, niścitena prayojanenāniścito viṣayo niścetavyaḥ /
nahi śāstraṃ sākṣātprayojanasya kārakam /
kintu viṣayapratipādanadvāraiva /
tathāca tatprayojanaṃ yasminjñāpite sampadyate sa eva viṣayo 'vadhāryate /
anyathā viṣayaprayojanayorasambaddhatvena śāstrasyānupādeyatā'patteḥ /
vedādeśca mokṣa eva pradhānaṃ prayojanam /
"teṣāṃ duḥkhaprahāṇāya śrutireṣā pravartate'; ityādeḥ /
svargādikaṃ cāpradhānam /
ataḥ sa eva viṣayaḥ kalpanīyo yasminjñā(pi)te mokṣādikaṃ sampa(dyata iti)dyeteti /


*9,366*

tataḥ kimityata āha- taditi //

... tadīśānāt prasannādeva nānyathā // MAnuv_3,2.105cd //


NYĀYASUDHĀ:
tat duḥkhāpyayādirūpaṃ kaivalyam /
īśānāt viṣṇoreva bhavennānyasmāt /
sa hi tasyeṣye nānyaḥ /
astu tarhi sa eva viṣayaḥ kiṃ guṇapūrṇatvādinetyata uktaṃ prasannādeva nānyathā na jñātamātrāditi /

tato 'pi kimityata āha- prasannateti //

prasannatā guṇotkarṣajñānādeva hi kevalam /
nirdoṣatāparijñānādapi nānyena kenacit // MAnuv_3,2.106 //



NYĀYASUDHĀ:
viṣṇoḥ prasannatā ca tadīyaguṇotkarṣajñānādeva kevalaṃ nirdeṣatāparijñānācca bhavati /
hiśabdaḥ pramāṇaprasiddhiṃ dyotayati /
tacca vakṣyate /
kevalaśabdo 'vadāraṇārthaḥ /
nānyena kenacidityetatpratirūpeṇālpaguṇatvādijñānena karmādinā vā netyarthaḥ /
tathāca mokṣādiprayojanena śāstreṇa tatsādhanabhūtaṃ bhagavadguṇotkarṣanirdeṣatājñānameva jīvānāmutpādanīyamityataḥ sakalaguṇaparipūrṇe nirastasamastadoṣe nārāyaṇa evāśeṣaśāstrasya mahātātparyamityavasīyate /


*9,367*

syādetadyadi tadīśānādityādinoktaṃ prāmāṇikaṃ syādityatastatrāgamavākyānyudāharati- yo māmiti //

yo māmaśeṣadoṣojkhaṃ guṇasarvasvabṛṃhitam /
jānātyasmai prasanno 'haṃ dadyāṃ muktiṃ nacānyathā // MAnuv_3,2.107 //
yo māmaśeṣābhyadhikaṃ vijānāti sa eva mām /
vijānātyakhilāṃstasya dadyāṃ kāmān paraṃ padam // MAnuv_3,2.108 //
yo māmevamasammūḍhaḥ kiṃ mā nindanti śatravaḥ // MAnuv_3,2.109ab //



*9,367f.*


NYĀYASUDHĀ:
bṛṃhitaśabdena pratyekamapi guṇānāmanavadhikatvamācaṣṭe /
aśeṣābhyadhikaṃ guṇairdeṣabhāvaiśca sarvottamam /
sa eva māṃ vijānāti /
anyajñānasya matprasādāhetutvāt /
"yo māmevam'; ityanena"kṛtakṛtyaśca bhārata'; ityantaṃ bhagavadvākyaṃ saṅgṛhṇāti /
evaṃ samastairguṇairdeṣābhāvaiśca /
kṣarākṣarottamo hi puruṣottamaḥ /
sa sarvavidityādistutyā prasannatā dyotyate /
sarvabhāvena sarveṇa prakāreṇa /
anyathā vyāghātāt /
kṛtakṛtyo muktaḥ /
"kiṃ mām'; ityanena"abhī'; idamekameka asmi niṣṣāḷabhī dvā kimau trayaḥ karanti /
khale na parṣānprati hanmi bhūri kimmā nindanti śatravo 'nindrā'; (ṛ.10-48-7) iti śrutimupādatte /
idamekaṃ viśvaṃ abhi prati ahameko niṣpaḷasmi nitarāṃ sahata iti niṣpāṭ dvau prapañcāvabhi prati ahameko niṣṣāḷasmi /
trayo 'pi prapañcā mama kimeva kurvanti na kimapi mamāniṣyaṃ kartumīśate /
kintvahameva khala iva khalasthitāni dhānyānīva bhūri bhūrīnbahūnbahuvaraṃ vā tānniṣṭhurānnindakānpratihanmi tasmādanīśvarāste śatravo māṃ kiṃ nindantītyarthaḥ /
etadbhagavato vākyam /
atra nindakeṣu bhagavato 'prasādo '(narthāvā)niṣyāvāptiśca śrūyate /
nindā ca doṣajñānādiketi prasiddhameva /


*9,369*

vākyodāharaṇaphalamāha- ityādīti //

ityādivedasmṛtigavākyairevāvasīyate // MAnuv_3,2.109cd //


NYĀYASUDHĀ:
avadhāraṇena prābalyaṃ sūcayati /
"prasādena muktiḥ saguṇavedanāt'; iti vakṣyamāṇamatrāpi sambaddhayate /
atrānumānamapyāha- lokataśceti //

lokataśca prasādena muktiḥ sa guṇavedanāt // MAnuv_3,2.110ab //


NYĀYASUDHĀ:
itiśabdo 'dhyāhāryaḥ avasīyata iti vartate /
bhagavatprasādena saṃsārānmuktirbhavati sa bhagavatprasādastadguṇotkarṣavedanāddoṣābhāvavedanācca bhavatītyayamartho lokato lokadṛṣṭāntopetānumānataścā(numīyate)vasīyate /
tathāca prayogaḥ /
saṃsārānmuktiḥ (paramapu)samarthapuruṣaprasādasādhyā muktitvānnigaḍamuktivat /
na(ca)hi bhagavato 'nyastatra samartho 'sti /
vimato bhagavatprasādo guṇotkarṣajñānasādhyo mahāprasādatvādrājasaprasādavat /
pakṣatulyatvānna vyabhicāraścodanīyaḥ /


*9,371*


mahātātparyarodhenetyādinoktamupasaṃharanparakṛtāpavyākhyānanirāse 'pyuktāṃ yuktimatidiśati- mahātātparyeti //

mahātātparyamukhyasya virodhādata eva hi // MAnuv_3,2.110cd //
doṣitvanirguṇatvālpaguṇatvādi kathañcana /
nārthaḥ śrutipurāṇādes ... // MAnuv_3,2.111a-c //



NYĀYASUDHĀ:
paramamahātātparyasya /
nirguṇatvagrahaṇamapavyākhyānanirāsārtham /
kathañcanetyupādhisambandhādinetyarthaḥ /
na kevalamānumānikaṃ sakalavedā(dīnāṃ)ntānāṃ bhagavadguṇotkarṣādau mahātātpayarm /
kintu vācanikaṃ cetyāha- tadviruddha iti //

... tadviruddho 'khilasya ca /
arthaḥ svayaṃ vinirṇīto vāsudevena sādaram // MAnuv_3,2.111d-f //



NYĀYASUDHĀ:
doṣitvāderviruddhaḥ /
akhilasya śāstrasya /
tadvākyaṃ paṭhati- iti guhyatamamiti //

iti guhyatamaṃ śāstramidamuktaṃ mayānagha /
etad buddhvā buddhimān syāt kṛtakṛtyaśca bhārata // MAnuv_3,2.112 //
ity ... // MAnuv_3,2.113a //



NYĀYASUDHĀ:
iti yanmayā mama puruṣottamatvādikamuktaṃ idaṃ guhyatamaṃ śāstraṃ tātparyeṇa sarvaśāstraiḥ pratipādyo 'rthaḥ /
etadbuddhveti praśaṃsayā'daraḥ pratīyate /
yaduktaṃ sthānabhedānumānaṃ tadanyathāsiddhamiti pareśiturityanena sūcitam /
yathoktam /
"aiśvaryādrūpamekaṃ ca sūryavadbahudheyata'; iti /
kālātītaṃ cetyāha- ata iti //

... ato 'khilasacchāstraviruddhatvena nānumā /
vartate tatra ... // MAnuv_3,2.113a-c //



NYĀYASUDHĀ:
tatra parameśvarabhedādau /


*9,372*

adhikaraṇārthamupasaṃharati- teneti //

... teneśo nirṇīto 'khilasadguṇaḥ // MAnuv_3,2.113cd //


NYĀYASUDHĀ:
sacchabdo nirdeṣārthaḥ /
nirbheda ityupasaṃhartavye tatphalopasaṃhāro 'yamapavyākhyānanirāsamapyupasaṃhartum /

// iti sthāna(to 'pya)bhedādhikaraṇam //


___________________________________________________________________________



*9,373*


[======= JNys_3,2.VI: upamādhikaraṇam =======]


// atha upamādhikaraṇam //

// oṃ ata eva copamā sūryakādivat oṃ //

iha parameśvare jīvasyātyantikabhaktisiddhaye bhedābhedamataṃ nirākriyate /
tathāhi /
jīvabrahmaṇorbhedastāvatsiddhāntināṅgīkriyata eva /
abhedastvanumānataḥ siddhaḥ /
jīvo brahmābhinnaścetanatvādbrahmavataḥ, brahmāṃśatvāt /
yo yadaṃśaḥ sa tadabhinno yatheśvarāṃśā matsyādistadabhinna iti /
ato bhinnābhinnā brahmaṇā jīva ityevaṃ prāpte prativihitaṃ sūtrakṛtā sūryakādivaditi sūtrakhaṇḍena /
tadetaddṛṣṭāntavacanamātraṃ na kasyacidarthasya sādhakaṃ bādhakaṃ vetyataḥ pūvarpakṣaniṣedhapūrvakaṃ pratijñāhetū darśayati- naceti //

ata eva copamā sūryakādivat | BBs_3,2.18 |

na ca cittvādabhinnatvaṃ jīvasyeśavadāpyate /
yata ābhāsatāmeva śrutirasya vadatyalam // MAnuv_3,2.114 //



NYĀYASUDHĀ:
cittvādityaṃśatvasyāpyupalakṣaṇam /
abhinnatvaṃ brahmaṇeti śeṣaḥ /
īśavat brahmavadīśvarāvatāravacca /
āpyate yujyate /
asya jīvasya /
asya brahmaṇa ābhāsatām /
evetyavigānenālaṃ vispaṣṭam /
etaduktaṃ bhavati /
na cetanatvādyanumānena jīvasya brahmābhedasādhanaṃ yuktam /
jīvo brahmābhinno na bhavati tadābhāsatvādyo yadābhāso nāsau tadabhinno yathāsūryakādiḥ sūryādinetyanumānavirodhāt /
na cāsiddho heturvispaṣṭaśrutisiddhatvāditi /


*9,375*

kāsau śrutirityatastāmudāharati- yatheti //

yathaiṣā puruṣe cchāyā etasminnetadātatam // MAnuv_3,2.115ab //


NYĀYASUDHĀ:
chāyā'tatā tathaitasminparamātmanyetajjīvajātamātatamāyattamiti yāvat /
etadeva viśadaśrutibhyāṃ darśayati- chāyeti //

chāyā yathā puṃsadṛśā pumādhīnā ca dṛśyate /
evamevātmakāḥ sarve brahmādyāḥ paramātmanaḥ // MAnuv_3,2.115c-f //
sattāpratītikāryeṣu pumadhīno yatheyate /
ābhāsa eva puruṣā muktāśca paramātmanaḥ // MAnuv_3,2.116 //



*9,376*


NYĀYASUDHĀ:
ātmakā alpacetanāḥ /
puruṣāḥ saṃsāriṇaḥ /
tadadhīnatvādikamevābhāsatvamiti vakṣyati /
parameśvarābhāsatvaṃ (na sarveṣāṃ sā) ca sākṣātkintu pāramparyeṇeti svarūpakathanāya śrutidvayaṃ paṭhati- chāyā viṣṇoriti //

chāyā viṣṇo ramā tasyāśchāyā dhātā viśeṣakau /
tasyendrakāmau ca tayostayoranye 'khilā api // MAnuv_3,2.117 //
harerbrahmāsya gīstasyā viśeṣāvindra etayoḥ /
māraścābhāsakāḥ sarva etayostadadhīnataḥ // MAnuv_3,2.118 //
sarve 'lpaśaktayaścaiva pūrṇaśaktiḥ paro hariḥ /
cetanatve 'pi bhinnāste tasmādetena sarvadā // MAnuv_3,2.119a-d //



NYĀYASUDHĀ:
chāyeva chāyā /
viśeṣakau garuḍaśeṣau /
tasya dhātuśchāye tayoḥ garuḍaśeṣayoḥ /
punastayorindrakāmayoḥ /
harerbrahmā /
abhāsa iti sarvatra sambandhaḥ /
ābhāsatvavyākhyānaṃ tadadhīnata iti /
sarva ityanena sarveṣāṃ parameśvarābhāsatvamupapādayati /
caśabdo haristviti tuśabdārthaḥ /
ābhāsātve kimityata uktam- cetanatve 'pīti //
atrāpi tadaṃśa(tvasyopa)tvopalakṣaṇam /
tasmāt ābhāsatvāt /
sarvadetyanena bhinnā evetyavadhāraṇaṃ sūcayati /
udāhṛtaśrutīnāṃ phalamāha- ityādīti //

ityādiśrutivākyebhyo jñāyate bheda eva hi // MAnuv_3,2.119ef //


NYĀYASUDHĀ:
jīvasya parameśvarābhāsatvaṃ jñāyate tenātyantabhedaśca jñāyata ityarthaḥ /
na parānumānayoḥ satpratipakṣatvamucyate /
kintvasmadīyānumānasya śrautatvena prabalatvādbādhitatvamiti bhāvaḥ /


*9,378*

idānīṃ"ata eva copamā'; iti sūtrāvayavaṃ vyākhyātuṃ tannivartanīyāmāśaṅkāmāha- ābhāsatvaṃ hīti //

ābhāsatvaṃ hi nirṇītaṃ jīvasya paramātmanaḥ /
tanna yuktaṃ ... // MAnuv_3,2.120a-c //



NYĀYASUDHĀ:
yajjīvasya paramātmana ābhāsatvaṃ śrutibalena nirṇītaṃ tadyuktiviruddham /
nahi niravakāśayuktiviruddho 'rthaḥ śrutyāpi pratipādayituṃ śakyate /
tathā satyabhimānyadhikaraṇānārambhaprasaṅgāt /
ataḥ sā kathañcidyojanīyeti /

kathaṃ na yuktamityata āha- yaditi //

... yadābhāsa upādhyāyatta īyate // MAnuv_3,2.120cd //


NYĀYASUDHĀ:
yasmādābhāsaḥ sūryakādirjalādyupādhyāyatto jñāyate /
ābhāsatvasyopādhyāyattatvaṃ vyāpakatvena sarvatra niścitamityarthaḥ /
tathāpi kuto na yuktamityata āha- upādhīti //

upādhyāyattatābhāvād ... // MAnuv_3,2.121a //


NYĀYASUDHĀ:
jīvānāmiti śeṣaḥ /
vyāpakasyopādhyāyattatvasya jīveṣvabhāvādvayāpyamapyābhāsatvaṃ na yuktam /
tato hetorasiddherduṣyamanumānam /
itaśca duṣyamityāha- ābhāsatveti //

... ābhāsatvavirodhataḥ // MAnuv_3,2.121b //


NYĀYASUDHĀ:
ābhāsatvasya bhinnatvena virodhataścānumānaṃ duṣyam /
tathāhi /
darpaṇādinā sannikṛṣṭāḥ pratihatāḥ parāvṛttā nāyanaraśmayo mukhena sannikṛṣṭāstadeva viṣayīkurvanti /
natu tato 'nya ābhāso nāmāsti /
tatra vyavacchedaḥ parāktvaṃ savyetaravyatyāsaścetyādikaṃ bhrāntyaiva pratīyate /
sopādhikaścāyaṃ bhrama iti yāvadupādhibhāvaṃ na nivartate /
evañcābhāsatvasyābhedena vyāptatvādbhedasādhane viruddhatvamiti /
upalakṣaṇaṃ caitat /
tattvamasyādiśrutiviruddhatvena kālātītatvamapi draṣṭavyam /

evamābhāsatvānumāne duṣye kim iti cennirābādhena prāguktānumānadvayenaikyaṃ siddhamityāha- cetanatveneti //


*9,379*

cetanatvena cāṃśatvāt samudāyaikyamāpatet // MAnuv_3,2.121cd //


NYĀYASUDHĀ:
aṃśatvāccetyanvayaḥ /
aikyaṃ ca sādhyamānaṃ na māyāvādināmivetyuktam- samudāyeti //


māyāvādino hi jīvānāṃ pratyekaṃ brahmaṇātyantābhedamaṅgīkurvate /
nacaivamasmanmatam /
samudāyaikye bhedasyāpi sattvāditi /
atyantābhedaṃ parityajya samudāyaikyaṃ kuto 'ṅgīkriyata ityata āha- ata iti //


*9,380*

ataḥ pṛthaktavamuditaṃ samudāyāṃśayorbhavet // MAnuv_3,2.122ab //


NYĀYASUDHĀ:
samudāyaikyāṅgīkārato yacchatyādyuktaṃ pṛthaktvaṃ tatsamudāyasya tadaṃśasya ca jīvasya bhavet /
samudāyasya yāvaṃśau jīveśvarau tayorbhavediti vā /
etaduktaṃ bhavati /
yadi jīvasya brahmaṇātyantābhedaḥ sā(dhyeta)dhyate tadā bhedaśrutaya uparudhyeran /
māyika(bheda)paratvābhidhāne cāpramāṇamāpadyeran //
nacāyamasmākamasti doṣaḥ /

jīvabrahmaṇorjīveśvarayośca bhedasadbhāvena tadviṣayatvopapatteriti /
etena cetanatvādyanumānasyābhāsoddhāraḥ kṛto bhavati /

samudāyaikyamityuktam /
tatkiñcitprapañcayati- īśākhyeti //

īśākhyā samudāye syād ... // MAnuv_3,2.122c //


NYĀYASUDHĀ:
īśaśabdo brahmaparaḥ /
samudāye cetanānām /
etaduktaṃ bhavati /
brahmaikyameva svabhāvasiddhaṃ tattvaṃ tatparamārthabhūtaṃ māyāsambandhādīśvaratāmāpadyate /
sa ca sarvajñaḥ sarveśvaro jagajjananādikartā /
jīvāstu brahmaṇoṃ'śāścitsvabhāvā vahneriva viṣphuliṅgā ata eva brahmaṇo bhinnābhinnāḥ /
parasparamīśvarācca bhinnā eva /
brahma tu sakalacetanasamudāyātmakamatiriktaṃ ceti /
atra dṛṣṭāntamāha- īśeti //

... īśarūpeṣvivoditā // MAnuv_3,2.122d //


NYĀYASUDHĀ:
yathā bhagavadrūpāṇāṃ matsyādīnāṃ samudāye bhagavatsaṃjñā na sthānato 'pītyādau siddhāntinoditā tathā /
etenātyantābhedaṃ parityajya bhedābhedāṅgīkāre śrutidvayamivāṃśatvānumānaṃ coktaṃ bhavati /
yadi matsyādayaḥ parameśvarasyeva jīvā brahmaṇoṃ'śāḥ syustadā matsyādīnāmaiśvaryādivajjīvānāṃ nirduḥkhatvādikaṃ syāt /
aṃśeṣvaṃśisādharmyasyāvyabhicārāt /


*9,381*

kiñca yadi jīvasya brahmaṇābhedo 'pi paramārthaḥ syāttadā brahmaiva bhavatītyuktā muktirayuktā syādityata āha- ata iti //

ato dehādyupādhīnāmapāye samatā bhavet /
īśarūpair ... // MAnuv_3,2.123a-c //



*9,382*


NYĀYASUDHĀ:
buddhisannihitaṃ tadīyasiddhāntamata iti parāmṛśati /
na jīvānāṃ brahmaṇā bhedābhedau svābhāvikau /
kintvabhedaḥ svābhāviko bhedastvaupādhikaḥ /
yatheśvarāṃśānāṃ matsyādīnāmīśvareṇa iyāṃstu viśeṣaḥ /
matsyādyā jagadanugrahārthaṃ līlāvigrahopādhibhinnā atiraskṛtaiśvaryādimantaḥ /
jīvāstvanādyavidyākāmakarmādinibandhanadehendriyādyupādhibhinnāstiraskṛtabrahmasvabhāvā upādhinibandhanaduḥkhādibhājaśceti /
yata evamaupādhika eva bhedo 'to jñānakarmābhyāṃ dehādyupādhīnāmātyantike 'pāye sati jīvānāmīśarūpaiḥ samatā bhavet /
yatheśvararūpāṇi kāryāvasāne svecchayaiva līlāvigrahatyāgeneśvaratāmāpadyante /
tathā jīvā apyanuṣyitajñānakarmasamuccayāḥ prārabdhakarmāvasāne dehādyupādhibhiratyantavimuktāḥ svābhāvikaṃ brahmatvamāpadyanta iti na kaściddoṣaḥ /


*9,383*

yaduktamupādhyāyattatābhāvāditi tadasiddham /
jīvānāmapi sūryakādivadābhāsatvāṅgīkāre bādhakābhāvāditi bhāvenāśaṅkate- atheti //

... athābhāsā mukhyataḥ sūryakādivat // MAnuv_3,2.123cd //
yadā ... // MAnuv_3,2.124a //



NYĀYASUDHĀ:
athaśabdaḥ śaṅkopakrame pakṣāntare vā /
ābhāsāḥ jīvāḥ /
mukhyata iti upādhyāyattatvena /
sūryakādinā tulyaṃ vartata iti sūryakādivat /
uttaravākye vāsya sambandhaḥ /
pariharati- tadeti //

... tadopādhyāyattarūpāṇāṃ nāśitā bhavet // MAnuv_3,2.124ab //


NYĀYASUDHĀ:
yadi jīvānāmupādhyāyattatā syāttarhyupādhināśe sūryakādīnāmiva teṣāṃ nāśitā bhavet /
athopādhayo 'vināśinastadā pratyakṣādivirodhaḥ sarvadā saṃsāritvaṃ ca syādityubhayathā mokṣaśāstravaiyarthyam /
tasmādupādhyadhīnatve 'ṅgīkartumaśakye susthaivābhāsatvasyāsiddhiriti /


*9,384*

etadāśaṅkānivartakatvena sūtrāvayavamavatārayati- ityāśaṅketi //

ityāśaṅkānivṛttyarthamāha vedādhipaḥ prabhuḥ /
ata evopametyeva ca ... // MAnuv_3,2.124c-e //



NYĀYASUDHĀ:
caśabdo 'ta eva copameti bhinnakramaḥ /
etāvadeva vākyametadāśaṅkānirāsārthaṃ na punaridaṃ sūtrasya pratīkagrahaṇamiti evaśabdaḥ /
anyathā hi sūryakādivadityasyāvṛttirāśaṅkayeta /
yadvaikavākyatānirāsena parakṛtasyāpavyākhyānatāmāha, yata evāyamātmā caitanyasvarūpo nirviśeṣo vāṅmanasātītaḥ parapratiṣedhopadeśyo 'ta eva cāsyopādhinimittamapāramārthikīṃ viśeṣavattāmabhipretya jalasūryakādivadityupamopādīyate mokṣaśāstreṣviti /
yadyapyevamekavākyatālābhastathāpyarthadoṣastatra tatra vyutpādita eva /
vatervaiyarthyaṃ ca /
sūryakādirityetāvatā pūrṇatvāt /
itiśabdādhyāhāraścaivaṃ na kartavya iti /

*9,385*

sūtrakhaṇḍasya tātparyamāha- anyeti //

... anyābhāsaviśeṣitām // MAnuv_3,2.124f //


NYĀYASUDHĀ:
anyasmātsūryakāderābhāsājjīvānāṃ viśeṣitāṃ vilakṣaṇatāṃ anena sūtrakhaṇḍenāha sūtrakāraḥ /
tadetattātparyaṃ sūtrākṣaraiḥ kataṃ labhyata ityata (etacchabda)idaṃśabdaparāmṛṣṭamarthaṃ tāvaddarśayati- yaduktamiti //

yaduktaṃ tadadhīnatvaṃ sarvāvasthāsvaśeṣataḥ /
jīvasya sadṛśatvaṃ ca cittvamātraṃ nacāparam // MAnuv_3,2.125 //



*9,386*


NYĀYASUDHĀ:
tadadhīnatvaṃ paramātmādhīnatvam /
aśeṣato 'śeṣeṣu vyāpāreṣu /
sandhye sṛṣṭirāha hītyādau /
sadṛśatvaṃ ca paramātmanā, yaduktaṃ puṃstvādivadityādau kiṃ tatsadṛśatvam, cittvamātram /
na cāparaṃ svātantryādikaṃ, yena hetorviruddhatā syāditi bhāvaḥ /


*9,387*

idānīmata eva copameti vākyaṃ yojayati- tāvanmātreṇa ceti //

tāvanmātreṇa cābhāso rūpameṣāṃ cidātmanām // MAnuv_3,2.126ab //


NYĀYASUDHĀ:
tadadhīnatvatatsadṛśatvamātreṇaiṣāṃ cidātmanāṃ rūpaṃ svarūpamasmābhirābhāsa ityuktam /
sūryakādyupamā ca tāvanmātreṇa copapatteriti cārthaḥ /
jīva iti vaktavye eṣāṃ cidātmanāṃ rūpamiti vacanaṃ mukteṣvidaṃ dvayamastīti darśayitum /
anena ata eva prakṛtābhyāṃ tadadhīnatvatatsadṛśatvābhyāmeva /


*9,388*

ābhāsatvaṃ sūryakādyupamā cokteti svābhiprāyaprakaṭanaṃ sūtrāthar ityuktaṃ bhavati /
evaśabdavyāvartyaṃ darśayati- neti //

nopādhyadhīnatādyaiśca ... // MAnuv_3,2.126c //


NYĀYASUDHĀ:
upādhyadhīnatvatannāśanaśyatvaḍatvādyairapi netyarthaḥ /
(iha) bahuvacanaprayogānnāśitā bhavedityāpādanamapyupalakṣaṇaṃ boddhavyam /


*9,390*

nanvevaṃ sati dṛṣṭāntadārṣyāntikabhāvo na syāt /
atyantasāmye hi sa bhavati /
anyathā prameyatvādimātrasāmyasya sarvatra sambhavena maśako 'pi mātaṅgasya dṛṣṭāntaḥ syādityata āha- nātisāmyamiti //

... nātisāmyaṃ nidarśane // MAnuv_3,2.126d //


NYĀYASUDHĀ:
nidarśyate sādhyena sādhanasya vyāptiratreti hi nidarśanam /
ataḥ sādhyasādhanadharmasāmyameva dārṣyāntikena tatrānveṣyavyam /
na tvatisāmyam /
tathā sati sarvānumānocchedaprasaṅgāt /
maśakāderapi vivakṣitadharmasāmye dṛṣṭāntatvaṃ nāniṣyamiti /

nanu cittvamātramityasat /
muktau sukhādyaṅgīkāravirodhādityata āha- kiñciditi //

kiñcitsukhādisādṛśyamapīśenesurānṛte // MAnuv_3,2.127ab //


NYĀYASUDHĀ:
asurānvihāyānyeṣāṃ jīvānāmīśena kiñcitsukhādisādṛśyamapyastyeva /
sukhādisādṛśyaṃ vidyamānamapyasarvagāmitvānnoktam /
cittvasādṛśyaṃ tu sarvagāmitvāduktāmiti bhāvaḥ /
niravadhikasukhādivyavacchedāya kiñcidityuktam /
anyathā hi hetorviruddhatā syāt /


*9,391*

ayaṃ samudāyārthaḥ /
brahmābhāsatvāditi hetorbrahmādhīnatvāttatsadṛśatvāccetyartho na tu sūryakādivatpratibimbatvāditi /
na cāyamartho 'siddhaḥ /
nipuṇataraṃ prāgupapāditatvāt /
na copādhyadhīnatvena vyāpto yena tadvayāvṛttyā vyāvarteta /
upādhyadhīnatārahiteṣvapi bhāvāt /
naca bhāgāsiddhiḥ(ddhaḥ) /
cidātmasvarūpatayopapāditatvāt /
nāpi viruddhaḥ /
bhinneṣveva bhā(ṣvapi bhā)vāt /

tathāpi bimbapratibimbayoraikyātsūryakādidṛṣṭāntaḥ sādhyasādhanavikala iti cenna /
pramāṇābhāvāt /
na tāvatpratyakṣam /
tasya pratyaktvaparaktvādinā bhedagrāhitvāt /
pratyabhijñānaṃ tvasiddhameva /
nāpyanumānaṃ liṅgābhāvāt /
atyantasādṛśyasya savyetarakarādinā vyabhicārāt /
vaidharmyābhāvasya cāsiddhatvāt /
kriyāsāmyasya chāyādāvanaikāntyāt /
pṛthakkāraṇābhāvasya nityeṣu vyabhicārāt /
bimbakāraṇamātrajanyatvasya sandigdhatvāt /
pṛthagdṛṣṭakāryānurodhena hyadṛṣṭamapi pṛthakkāraṇaṃ kalpyate /

natu kāraṇādarśanena dṛṣṭakāryāpalāpaḥ /
tathā sati bahuviplavāpatteḥ /
tataḥ kāraṇamupādhireva kalpyate /
āgamāstu pratyakṣādivi(kṣavi)rodhādupacaritārthā eva /
yadi ca jalādinā pratihatā nayanaraśmayo mukhamīkṣante tadā śilādipratihatā apīkṣeran /
na cāsyāṃ prakriyāyāṃ svacchatāyāḥ ko 'pyupayogo 'stītyalam /
tattvamasyādiśrutivirodhastu parihariṣyate /
ato nirdeṣamevābhāsatvānumānamiti /


*9,395*

nanu brahmābhāsaśabdo jīvasya brahmādhīnatāṃ brahmasadṛśatāṃ ca kayā vṛttyā vakti /
gauṇyeti cet /
evaṃ tarhyasmadāyatte śabdaprayoge 'vācakaṃ kimiti prayokṣyāmaha iti prayojanaṃ vācyam /
maivam /
yogāśrayaṇādityāha- tata iti //

tata ābhāsate nityaṃ tadvadābhāsate 'pi ca // MAnuv_3,2.127cd //
bhānamastitvamapicaivāsamantād yatastataḥ /
jīva ābhāsa uddiṣṭaḥ sadaiva paramātmanaḥ // MAnuv_3,2.128 //



*9,396*


NYĀYASUDHĀ:
tena paramātmanā nimittenābhāsate pratīto bhavatīti pratītau tadadhīnatvamucyate /
tadvat brahmavadābhāsata ityanena tatsadṛśatvam /
api ceti vyākhyānasamuccaye /
bhānaṃ jñānam /
astitvaṃ sattvam /
astiśabdo 'vyayam /
asti svatīti pāṭhāt /
apiśabdo bhānāstitvayoḥ samuccaye /
caśabdo vyākhyānasamuccaye /
evaśabdasya tata eveti sambandhaḥ /
ā ityanuvādena samantāditi vyākhyānam /
yataḥ kāraṇāttataḥ paramātmana eva jīvasya bhavatastataḥ kāraṇādityāvṛttyā yojyam /
bhā ca āmā ca bhā'se, ā sarvakālavartinyau bhā'se ābhāse, paramātmādhīne ābhāse yasyāsau paramātmābhāsaḥ /
"pūrvāntavatsvaraḥsandhau kvacideva parādivat /
draṣṭavyo yaticintāyāṃ yaṇādeśaḥ parādivat'; iti vacanānna yatibhaṅgaḥ śaṅkanīyaḥ /


*9,400*

na jalāyattasūryādipratibimbopamatvataḥ // MAnuv_3,2.129ab //


NYĀYASUDHĀ:
na jalāyattasūryādipratibimbopamatvata iti /
sūryādipratibimbā yathā jalādyupādhyāyattāstathopādhyāyattatvenābhāso netyarthaḥ /
nanvayamartho nopādhyadhīnatādyairityanenaivoktaḥ /
satyam /
yaduktamityādinokta evārthastata ābhāsata ityādinā prapañcita ityadoṣaḥ /
tathā hi /
"rūpameṣāṃ cidātmanām'; ityuktasya tātparyaṃ sadaivetyuktam /
syādetat /
sūtrakāreṇa dṛṣṭāntamātramuktam /
tadbalātkaściddheturadhyāhartavyaḥ /
na cābhāsatvamevetyasti niyamaḥ /
nāpyābhāsapadopādāne niyāmakamasti /
tasmādasaṅgatametat /
maivam /
ābhāsa eva ceti sūtrakāroktasya brahmābhāsatvasyātra hetutvena vivakṣitatvāt /
brahmāṃśatvenākṣepe tadadhikaraṇagatārthasyaiva (tu) buddhisannidhānāttatra kartavya evāyaṃ carco 'tra kṛta iti na kaściddoṣaḥ /

nanūpādhimattvenaiva jīvasya bhagavatpratibimbatvamiti siddhānta /
upādherapi nityacetanatvena doṣaparihāraḥ /
yathoktam /
"upādheścaiva nityatvānnaiva jīvo vinaśyati /
svarūpatvādupādheśca na bhinnopādhikalpanā'; iti /
tatkathametat /
ittham /
dvividho hi jīvopādhiḥ /
abhyantaro bāhyaśca /
tatra svarūpa(svabhāva)pratibhāsaheturābhyantaraḥ /
svabhāvaviparītāvabhāsaheturantaḥkaraṇādirbāhyaḥ /
tadāyattatvādikaṃ caitanyasya nāstītyabhipretyedamuditam /
taduktam /
"jīvopādhirdvidhā proktaḥ svarūpaṃ bāhya eva ca /
bāhyopādhirlayaṃ yāti muktāvanyasya tu sthitiḥ'; iti /
nirupādhipratibimbavācoyuktarapi bāhyopādhyadhīnatvābhāvābhiprāyeṇa netavyeti /


*9,402*

sautraścaśabda ābhāsatvasamuccayārthasya vyākhyātaḥ /
avadhāraṇārtho vā pratipattavyaḥ /
evaṃ tarhi punaruktidoṣaḥ /
evaśabdasyāpyavadhāraṇārthatvādityata āha- tadadhīnatvamiti //

tadadhīnatvameveti kiñcit sādṛśyameva ca /
samprakāśayataḥ sūtragatāv ... // MAnuv_3,2.129c-f //



NYĀYASUDHĀ:
evetiśabdastadadhīnatvamevetyarthaṃ, ca(śca)śabdaḥ kiñcitsādṛśyamevetyarthamityubhāvarthadvayaṃ samprakāśayata ityāvṛttyā yojyam /
yadvaivetiśabdastadadhīnatvam, caḥ kiñcitsādṛśyamityubhāvarthadvayaṃ samprakāśayataḥ avadhārayata iti vyākhyeyam /
etaduktaṃ bhavati /
ata ityarthadvayaṃ hetutvenoktam /
pratyekaṃ copādhyadhīnatvādikaṃ vyāvartanīyam /
tadadhīnatvādeva tatsadṛśatvādeveti /
tasmādubhāvapi sārthakāviti /
evaśabdenaikenaivaśabdenobhayāvadhāraṇaṃ pratiṣedhati /
nanvekaikenaivaśabdenārthadvayasyoktatvādekenaivādhāraṇenālam /
maivam /
buddhayā viviktenārthadvayena sambandhāt /
athārthadvayamekīkṛtya kasmānnāvadhāryate /
astyatra sūcanīyo 'rthaḥ /
yadyata evetyetāvadevocyeta tadekasyaivārthasyāyaṃ parāmarśo na dvitayasya parāmarśo dvitīyaparāmarśe'pi militasya hetutvamiti jñāyeta /
avadhāraṇadvayaprayoge tu tadanyathānupapattyā pratyekaṃ hetubhūtārthadvayaparāmarśo vijñāyate /
tathāca bādhakasyānekatvena prābalyaṃ viśeṣaṇakṛtyagaveṣaṇaprayāsani(rāso 'pi na syā)rasaranaṃ ca labdhaṃ syāt /
tadidamuktam- sūtragatāviti //
[JOSHI-18]


*9,405*

evaṃ cetanatvādyanumānasya bādhakatayoktamābhāsatvānumānaṃ samarthitam /
tadidaṃ pramāṇāntaropalakṣaṇamityāśayavānāha- akhileti //

... akhilamānataḥ // MAnuv_3,2.129f //
jīveśabhedadṛṣṭayaiva samudāyaikatā kutaḥ // MAnuv_3,2.130ab //



NYĀYASUDHĀ:
na kevalamābhāsatvānumānena kintvakhilairapi mānaiḥ /
bhedadṛṣṭayetyukte siddhasādhanatā syāt /
pareṇāpi bhedasyāṅgīkṛtatvāt /
ata"eva'śabdaḥ /
sa ca samāse guṇabhūtenāpi buddhayā viviktena bhedaśabdena sambaddhayate 'bhedanirāsena bhedasya darśanāditi /
kutaḥ pramāṇātsiddhayet /
tatraikyabādhakaṃ pratyakṣaṃ tāva(tprasiddha)tsiddhameva /
nāhaṃ sarvajño nirdeṣa ityādyanubhavāt /
yathā hi stambhe kumbhatādātmyābhāvaḥ pratyakṣastathā'tmani sārvajñādilakṣaṇabrahmatādātmyābhāvaḥ sākṣiṇā siddha eva /
tadabhrāntatā ca prāgevopapāditā /
āgamāstu tatra tatrodāhṛtā draṣṭavyāḥ /


*9,407*

anumānāntaraṃ (tvāha) cāha- aśeṣeti //

aśeṣadoṣarāhityaṃ sarvaśaktitvato hareḥ // MAnuv_3,2.130cd //
sarvopeteti kathitamata aikyaṃ kva doṣiṇā // MAnuv_3,2.131ab //



NYĀYASUDHĀ:
etaduktaṃ bhavati /
jīvabrahmaṇī nābhedavatī viruddhadharmādhikaraṇāt /
chāyā'tapavat /
na cāsiddho hetuḥ /
sarvopetā ca taddarśanāditi sarvaśaktitvena hetunā brahmaṇo 'śeṣadoṣarāhityasya samarthitatvāt /
jīve duḥkhādidoṣāṇāmanubhavasiddhatvāt /
viruddhadharmādhikaraṇayorapyaikye stambhakumbhayorapyaikyaṃ syāditi /

nanvastu paramātmā sarvaśaktiraśeṣadoṣarahitaśca /
tathāpyupādhibhinnastadaṃśo jīvāstannimittadoṣavāṃśca bhaviṣyati ko virodhaḥ /
prakārabhedasya virodhaśāntihetutvādityata āha- aśeṣeti //


*9,408*

aśeṣaśaktiyuktaścet svātantryād doṣavān katham // MAnuv_3,2.131cd //


NYĀYASUDHĀ:
yadyaśeṣaśaktiyuktaḥ paramātmāṅgīkṛtastadā tasyopādhau tannimitte ca svātantryātkathaṃ tannimittadoṣavānsyāt /

ayamabhisandhiḥ /
bhavatu vānena prakārabhedena virodhaśāntirmā vā bhūt /
prakārabheda evāyamanupapannaḥ /
tathāhi /
antaḥkaraṇādayupādhayo 'vidyānimittamittāni ca svaśaktyā paramātmānaṃ vicchidya tadaṃśasya jīvasya duḥkhādidoṣānkurvantīti tāvanna yujyate /
paramātmanaḥ sarvaśaktisvātantryahāniprasaṅgāt /
ataḥ paramātmaiva sarvaśaktiḥ svādhīnaireva taiḥ svātmānaṃ vicchidya svāṃśaṃ jīvaṃ duḥkhādidoṣayoginaṃ karotīti mantavyam /
taccāyuktataram /
aprekṣāvattvaprasakteḥ /
na hi kaścitprekṣāvānātmānamātmādhīnairahikaṇṭakādibhirapuruṣārthabhājaṃ kurvāṇo dṛṣṭaḥ /
naca tāpasasyevātmano duḥkhotpādanena paramātmanaḥ kiñcitprayojanamasti /
paripūrṇatvāt /
nacāvidyādino 'nāditātra samādhānam, anādino 'pi tatpravāhasya tadadhīnatvāt /
naca līlāmātrametaditi sāmpratam /
svāpuruṣārthahetorlīlāyāḥ prekṣāpūrvakāribhiranupādānāt /
ataḥ paramapuruṣasya na kenāpi prakāreṇa doṣasaṃsargo yujyata iti na doṣiṇā jīvena tasyaikyaṃ yuktamiti /


*9,409*

jīvabrahmaṇoraikye 'pi brahmaṇo jīvagataduḥkhādyanusandhānābhāvānnoktadoṣaprasaṅgaḥ /
tathā coktena prakārabhedena virodhaśāntirbhaviṣyatīti bhāvena śaṅkate- anusandhāneti //

anusandhānarahitamaikyaṃ ced ... // MAnuv_3,2.132ab //


*9,410*


NYĀYASUDHĀ:
anusandhānaṃ nāma bhogasamākhyātaḥ svīyatayā duḥkhādisākṣātkāro 'bhimataḥ /
pariharati /
ekateti /

... ekatā na tat // MAnuv_3,2.132b //


NYĀYASUDHĀ:
tat tarhi /
jīvastāvadbrahmasvarūpaṃ nirduḥkhatvādikaṃ nānusandhatta ityavivādam /
brahmāpi cejjīvagataṃ duḥkhādikaṃ nānusandadhyāttadā tayorekatā nāstītyevoktaprāyaṃ syāt kathamityata āha- cetaneti //

cetanaikye 'nusandhānaṃ pramāṇaṃ naiva cāparam // MAnuv_3,2.132cd //


NYĀYASUDHĀ:
co hetvarthaḥ /
astvaikyo 'nusandhānaṃ pramāṇam /
tataḥ kim /
ekapramāṇavyāvṛttau prameyavyāvṛttyabhāvāt /
mā hi bhūddhūmābhāvo 'gnyabhāva ityata uktam- naivāparamiti //
nanvasti ghaṭasya ghaṭenaikyaṃ na tvanusandhānaṃ tatkathametadityata uktam- cetaneti //


etaduktaṃ bhavati /
caitanyāvacchinnamaikyamanusandhānaikapramāṇakam /
āgamādikaṃ tvanusandhāne sati saṃvāditayā pravartate /
ata eva hi mamātmā bhadrasena iti vākyamanusandhānābhāvena bādhyate /
tathā nāyaṃ sa ityādivākyamanusandhānena /
naca prāgbhavīyaduḥkhādyanusandhānamidānīṃ nāstyasti caikyamiti vyabhicāraḥ śaṅkanīyaḥ /
nahi vayaṃ sadānusandhānaṃ brūmaḥ /
kintu yaścetano yatsvarūpaṃ kadācidanusandhatte sa tenābhinno yo nānusandhatte sa tena nābhinna iti /
tadekapramāṇakasya tannivṛttau nivṛttireva /
yathā rūpagrahaṇanivṛttau cakṣurnivṛttiḥ /
naca cetanatvaṃ śakyanivartanam /
ubhayavādisiddhatvāt /
tasmādekataiva nivartata iti /

etena cetanatvādyanumānasya sopādhikatvaṃ coktaṃ bhavati /
anusandhānaṃ khalu cetanatvāvacchinnasyaikyasya vyāpakamupalabdhaṃ devadattādau /
avyāpakaṃ ca cetanatvādeḥ /
pakṣa eva tadabhāvāt /
tathāca sulabhaḥ prayogaḥ /
jīvabrahmaṇī cetanatve sati parasparaikyavatī na bhavataḥ paraspa(rasvarūpānu)rānusandhānarahitatvātsampratipannavaditi /
naca pratijñāyāṃ viśeṣaṇaṃ vyartham /
śabdo na sparśavadviśeṣaguṇa ityādāviva hetuvyabhicāraparihārārthatvāt /


*9,413*

śaṅkate- anusandhāneti //

anusandhānarahitasamudāyaikyameva cet /
cetaneṣv ... // MAnuv_3,2.133a-c //



*9,414*


NYĀYASUDHĀ:
yataḥ samudāyaikyameva mayocyate nātyantaikyam /
ataścetaneṣvapyanusandhānarahitaṃ tadyuktam /
ayamabhisandhiḥ /
samudāyaikyavādinā hi jīvabrahmaṇorbhedābhedau svīkriyete /
tatrānusandhānābhāvo bhedanimittastajjñāpanenaiva caritārtho nābhedaṃ nivartayati /
tantupaṭādiṣu hi samudāyaikyasthaleṣu viruddhadharmādhyāso bhedajñāpanamātreṇa kṛtārtho nābhedaṃ bādhate /
anyathā tatrāpyabhedāṅgīkāro durghaṭaḥ syāt /
tasmādaikyaṃ nānupapannamiti /
gūḍhābhisandhiḥ sampratipattimuttaramāha- astu taditi //

... astu tan ... // MAnuv_3,2.133c //


NYĀYASUDHĀ:
sarvathāpi parasparasvarūpānusandhānarahitaṃ jīvabrahmaṇoraikyaṃ bhavantvityarthaḥ /
vipratipannārthāṅgīkāre pratijñāhānirnigrahasthānaṃ syādityata āha- nāmamātrameveti //

... nāmamātrameva yatastataḥ // MAnuv_3,2.133cd //


NYĀYASUDHĀ:
yatastadaikyaṃ nāmamātraṃ na vāstavaṃ tatastadabhyupagamo na dūṣaṇam /
ayamabhisandhiḥ /
tantupaṭādyabhedo na viruddhadharmādhyāsābhāvaikapramāṇakaḥ /
pratyakṣādinā tadabhedasya siddhatvāt /
tathāca viruddhadharmādhyāsaḥ kālātyayāpadiṣṭatvabhayādabhedabādhanānnivṛtto bhedasādhanenaiva kṛtī bhavati /
tathā yadi cetanaikyaṃ niravakāśapramāṇāntaragamyaṃ syāttadānusandhānābhāvo 'bhedamabādhamāno bhedamātrapratipādanena caritārthaḥ syāt /

nacaivam /
cetanaikyasyānusandhānavyāpyatayoktatvāt /
vyāpakābhāve ca vyāpyanivṛtterāvaśyakatvenaikyābhāve punastadvacanaṃ nirarthakameveti /


*9,415*

bhavatvanusandhānaikapramāṇakaṃ cetanaikyam /
anusandhānaṃ ca kādācitkamapyaikyaṃ sādhayati /
vidyate ca muktāvanusandhānamityaikyasiddhiḥ /
muktasvarūpasya duḥkhādidoṣadūratvena prāguktadoṣābhāvaścetyata āha- muktāviti //


*9,416*

muktau syādanusandhānaṃ ityapi syāt suduṣkaram // MAnuv_3,2.134ab //


NYĀYASUDHĀ:
ityapi vacanaṃ suduṣkaraṃ syāt /
pramāṇābhāvena sandigdhatvāditi bhāvaḥ /
kiñca muktāvanusandhānaṃ bhaviṣyatīti vadatā vaktavyamidānīṃ kuto 'nusandhānaṃ nāstīti /
atha brūyādavidyākāmakarmādi(nimitta)pratibandhakasadbhāvāditi /
tatra vaktavyam /
pratibandhakasadbhāvanibandhana evedānīmanusandhānābhāvo na punaraikyābhāvanibandhana iti kutaste niścaya iti /
vayaṃ tu vadāmaḥ /
aikyābhāvanibandhana evāyamidānīmanusandhānābhāvo nājñānādinimitta iti /
kuto 'yaṃ niścaya iti tatrāha- sarvajña iti //

sarvajña ekatāṃ nānusandhatte naiva sā yataḥ // MAnuv_3,2.134cd //


NYĀYASUDHĀ:
yataḥ sarvajña ekatāṃ nānusandhatte 'taḥ sā ekatā naiveti sambandhaḥ /
etaduktaṃ bhavati /
yadyajñānādinibandhano 'yamanusandhānābhāvo bhavet /
bhavettadā jīvānāmeva /
teṣāmevājñānādisambandhitvāt /
paramātmā tvanusandadhyādeva /
tasya sarvajñatvenājñānādyabhāvāt /
nacāsāvanusandhatte /
yasmātkṣaramatīto 'hamityādivadvākyairbhedānubhavasyaivāvagamāt /
tena niścinumo 'nusandhānābhāvo nājñānādipratibandhakanibandhanaḥ /
kintvaikyābhāvanimitta eveti /


*9,417*

īśvara evāsāviti cet /
kastato 'nyaḥ paramātmā pramāṇābhāvāt /
kiñceśvaro 'pi sarvajña eveti kimaneneti /
api caikye pramāṇasiddhe 'nusandhānābhāvaḥ pratibandhakanibandhana iti kalpanopapadyate /
naca tadastītyuktam /
nanu ca duḥkhādikaṃ jīvasya na caitanyasvarūpānubandhi /
kinnāma viśiṣyākāragatameva /
tatkathamīśvaro 'nusandhīteti duḥkhādyananusandhāne 'pyaikyaṃ tāvadanusandadhyādevetyuktam- ekatāmiti //
ata eva"vibhedajanake 'jñāne nāśamātyantikaṃ gate /
ātmano brahmaṇā bhedamasantaṃ kaḥ kariṣyati'; ityādivākyānyathā yojyāni /
vibhedaśabdo hi virodhavācī /
mitrabheda iti yathā /
tathāca jīvasya paramātmanā viparītamatitvamajñānanibandhanam /
tadapāye na bhavatītyarthaḥ /


*9,418*

paramātmana aikyānusandhānābhāvo 'siddhaḥ /
yata idānīmananusandadhadapīdamāgāmini kāle 'nusandhasyati /
na hi sārvakālikamanusandhānamaikyasya vyāpakamityāśaṅkate- paścāditi //

paścāt syādanusandhānaṃ cen ... // MAnuv_3,2.135ab //



NYĀYASUDHĀ:
paramātmano jīvaikyasyeti śeṣaḥ /
atra pramāṇaṃ nāstīti sphuṭaḥ parihāraḥ /
gūḍhābhisandhiḥ parihārāntaramāha- mithyeti //

... mithyājñānitā bhavet // MAnuv_3,2.135b //


*9,419*


NYĀYASUDHĀ:
paramātmana iti śeṣaḥ /
sarvajño hi yadīdānīṃ jīvaikyaṃ nānusandhatte tadā tadasadeva syātsaptamarasādivat /
tathācāgāmini kāle tadanusandhāsyati cenmithyājñānī prasajyetetyabhisandhiḥ /

nanvavidyamānaṃ vidyamānatayānusandadhāno mithyājñānī bhavati /
na caikyamavidyamānam /
tatkathaṃ paramātmano mithyājñānitvamityaviditābhisandherāśaṅkāmabhisandhimuddhāṭayanpariharati- vidyamāneti //

vidyamānānusandhānaṃ na cedajñatvamāpatet // MAnuv_3,2.135cd //


NYĀYASUDHĀ:
yadyaikyaṃ vidyamānaṃ tarhi tadidānīmananusandadhadasarvajñaḥ syāt /
naca tadyuktam /
ato nāstyeva taditi vācyam /
tathāca tadanusandhāsyānkathaṃ mithyājñānī na bhavet /
eteneśvarasyedānīṃ śarīrasadbhāvādananusandhānamityapi nirastam /
sārvajñahāniprasaṅgānistārāt /
īśvarasya sākāratāyā nityatvena na bhāvinyapyanusandhāne pratyāśā /


*9,420*

yadai(dyai)kyamavidyamānameva yadi vā vidyamānameva tadoktadoṣadvayaṃ syāt /
nacaivam /
kintvidānīmasadeva paścājjñānottarakāle bhavet /
tatredānīmasattvānna paramātmanastadananusandhāne sāvarjñahāniḥ /
paścādbhāvācca na tadanusandhāne mithyājñānitvamiti pariśiṣyaṃ pakṣaṃ kasyacinmataṃ vā śaṅkate- asaditi //

asadaikyaṃ bhavet paścād yadi syāt saptamo rasaḥ // MAnuv_3,2.136ab //


NYĀYASUDHĀ:
pariharati- syāditi //
tarhīti śeṣaḥ /
na hyanādau saṃsāre yasya yena naikyaṃ tattenaikībhūtamupalabdham /
naca tathā bhaviṣyatītyatra pramāṇamasti /
"pare 'vyaye sarva ekībhavanti'"yāvanmokṣaṃ tu bhedaḥ syājjīvasya paramasya ca /
tataḥ paraṃ na bhedo 'sti bhedahetorabhāvataḥ'; ityādiśrutismṛtīnāṃ sthānaikyādiviṣayatvena sāvakāśatvāt /
ataḥ saptamo raso bhaviṣyatītivadiyaṃ pratyāśātyantāsambhāvitaviṣayeti bhāvaḥ /


*9,421*

jīvabrahmaṇoḥ saṃsāre bhedābhedau mokṣe tvabheda eveti saṃsāre kevalabhedo muktāvatyantābheda iti

bhedābhedamatadvayadoṣātideśenāvasthādvaye 'pi bhedābhedāviti tṛtīyamatamapākaroti- samudāyeti //

samudāyaikyametasmād dūrato 'pākṛtaṃ sadā // MAnuv_3,2.136cd //

NYĀYASUDHĀ:
sadā samudāyaikyamiti sambandhaḥ /
etasmātpramāṇaśūnyatvādābhāsatvādipramāṇaviruddhatvācca /
iyāṃstu viśeṣaḥ /
abhedakāryasyānusandhānasya bhedaḥ pratibandhakaḥ /
tasminnapagate muktāvanusandhānaṃ bhaviṣyatītyasti pūrvayormatayoḥ pratyāśā /
atra tu sāpi nāsti /
bhedasya sadātanatvāt /
anusandhānaṃ ca cetanaikyasya vyāpakamityuktam /
tadidamuktaṃ dūrata iti /
dehādyevānusandhānasya pratibandhakamiti cenna /
kāyavhavatāṃ yūyogināmanusandhānasadbhāvasya vakṣyamāṇatvāt /


*9,422*

yadyevaṃ na sakalacetanasamudāyaḥ paramātmā tarhi kiyatī sīmā paramātmatvasyetyata āha- ata iti //


*9,423*

ato 'śeṣaguṇonnaddhaṃ nirdoṣaṃ yāvadeva hi /
tāvadeveśvaro nāma ... // MAnuv_3,2.137a-c //



NYĀYASUDHĀ:
sādhakasyānusandhānasya sarvatrābhāvādbādhakasyābhāsatvāderbhāvādiha tu tadbhāvābhāvābhyāmityarthaḥ /
aśeṣaguṇonnaddhatvaṃ nirdeṣatvaṃ ca pratyekaṃ nirdhāraṇahetutvenoktam /
svamate brahmaṇa īśvarātiriktasyābhāvaṃ sūcayituṃ sarvatreśvara ityādyuktiḥ /
idaṃ hi brahmaṇo lakṣaṇaṃ śrutyādisiddhamiti hiśabdaḥ /
tāvadvastvīśvaro nāmetyukte samudāyaikyaṃ pratīyate tannirākaroti- tatreti //

... tatra bhedo 'pi na kvacit // MAnuv_3,2.137d //


NYĀYASUDHĀ:
kvaciditi /
parasparaṃ paramātmanā cetyarthaḥ /
etenaitadapi nirastam"īśa(śvara)rūpeṣvivoditaḥ'; iti yaduktaṃ pūrvapakṣiṇā /
tatkuta ityata āha- neheti //

neha nānāsti kimapi harayo 'yamayaṃ hi saḥ /
ityādiśrutimānena ... // MAnuv_3,2.138a-c //



NYĀYASUDHĀ:
anena"neha nānāsti kiñcana'; iti śrutimupādatte /
haraya iti //
"ayaṃ vai haraya ityādikām /
ayaṃ hi sa iti"ayameva sa yo 'yamātmā'; ityādikām /
pūrveṇaivānvayaḥ /
etāsāṃ śrutīnāmabhedaparatvānna vivakṣitārthe mānatvamityāśaṅkānirāsāya mānenetyuktam /
ādyaśrutāvīśvararūpeṣu bhedanirākaraṇasya spaṣṭatavāttṛtīyāyāmevaśabda(sya)śravaṇāttadanusāreṇa dvitīyāyāmapi vaiśabdasyaivārthatvopapatteretāḥ śrutayo vivakṣitārthe mānatāmāpadyanta iti bhāvaḥ /


*9,424*

cetanaikyasyānusandhānaṃ vyāpakamityuktaṃ kva tadupalabdhamiti cenna /
devadattasambandhinaḥ sukhāderdevadattenānusandhīyamānatvāt /
upādhibhinne nopalabdhamiti cenna /
hastapādādyupādhibhinne 'pi darśanāt /
viśliṣyopādhibhinne na dṛṣṭamiti cettatrāha- jīvāṃśā iti //

... jīvāṃśāḥ sarva eva ca // MAnuv_3,2.138 //
niyamenānusandhānavanto ... // MAnuv_3,2.139a //



NYĀYASUDHĀ:
jīvānāmindrādīnāmaṃśā arjunādayaḥ /
etacca"eka ātmanaḥ śarīre bhāvāt'; ityādina samarthayiṣyate /
caśabdeneśvarāṃśāḥ samuccīyante /
naca"(nu)ātmā vai putranāmāsīt'; ityādivacanātpitāputrayoḥ satyapyaikye 'nusandhānaṃ nāstīti kathaṃ tadvayāpakamityata āha- yadīti //

... yadyekatā svataḥ // MAnuv_3,2.139b //


NYĀYASUDHĀ:
tarhyanusandhānavanta iti sambandhaḥ /
ayaṃ bhāvaḥ /
vāstavasyaikyasyānusandhānaṃ vyāpakamabhimataṃ na tūpacaritasya /
nacābhimatasya vyabhicāro 'sti /
pitāputraikyaṃ tūpacaritameveti na tatra vyabhicāro doṣāyeti /
svato vastutaḥ /


*9,427*

yadvā parameśvarāṃśatvaheturasiddhaścetyāha- jīvāṃśā iti //


etaduktaṃ bhavati /
caitanyāvacchinnāṃśatvasyānusandhānaṃ vyāpakamarjunādiṣu dṛṣṭam /
tacca parameśvarajīvayornāstītyupapāditam /
vyāpakābhāve ca vyāpyābhāvo 'vaśyambhāvī /
naca caitanyavyāvṛttiryuktetyaṃśatvameva vyāvartate /
tathāca prayogaḥ /
jīveśvarau na cetanatve satyaṃśāṃśinau /
parasparānusandhānaśūnyatvāt /
yathā ghaṭapaṭau /
yathā cendrārjunāviti /
nanu pitāputrayoraṃśāṃśibhāve satyapyanusandhānaṃ nāstīti kathaṃ tattasya vyāpakamityata āha- yadīti //
ekatā ekadeśatārūpāṃśatā pitāputrayoraṃśāśibhāvo naikadeśatādirūpa iti bhāvaḥ /
nanvanusandhānābhāvenāṃśatvavyāvṛttāvaṃśādhikaraṇavirodhaḥ syāt /
na syāt /
aṃśaśabdo hi tadekadeśārthastatsadṛśādyarthaśca /
tatra (tacca) dvitīyamaṃśatvamaṃśādhikaraṇapratipādyaṃ na nirākriyate /
tasyānaikāntyaprasaṅgena pareṇa hetūkartumaśakyatvāt /
ādyasyāsiddhivyutpādane na ko 'pi doṣaḥ /


*9,429*

nanvindridīnāmanusandhānasadbhāve kathamindrānabhimataṃ khāṇḍavavanadāhādikamarjunaḥ kṛtatvāt /
kathaṃ cendro 'rjunānabhimataṃ dahanaśamanādikam /
nahi hastādāvanusandhāne satīdaṃ dṛṣṭamityata āha- aṃśina iti //

aṃśino 'śeṣasandhānamatyalpasyāpi vidyate // MAnuv_3,2.139cd //
bhuvi jātena cāṃśena sukhaduḥkhādi tadgatam /
anubhūyate viśeṣastu kaścidīśakṛto bhavet // MAnuv_3,2.140 //



NYĀYASUDHĀ:
atyalpasyāpyaṃśinoṃśagatāśeṣānusandhānaṃ vidyata eva /
tathāpi kaścidviśeṣoṃ'śānabhimatakaraṇādiḥ śakṛto bhavat /
aṃśakīrtyādyatharmīśvarapreritenāṃśinā kriyata ityarthaḥ /
alpasyāpīti svarūpasaṅkīrtanam /
bhuvi jātenāṃśena cāṃśigataṃ sukhaduḥkhādyevānubhūyate natu sarvam /
satyapyaikye kaścitsarvānanusandhānarūpo viśeṣastu īśakṛto bhavet /
bhūmyādyapakṛṣṭadeśaṃ garbhavāsādyavasthāṃ mānuṣānnopabhogādikaṃ ca nimittīkṛtyeśvareṇa kriyate /
atoṃ'śasyāṃśanabhimatakaraṇādikaṃ yujyate /
na hyaśeṣānusandhānamasmābhiścetanaikyādervyāpakamuktam /
kintvanusandhānamātramiti bhāvaḥ /


*9,431*

nanvīśvaro 'pi kathaṃ svānabhitaṃ kārayati /
kathaṃ cābhinne 'nusandhānaṃ pratibadhnātītyata āha- īśasyeti //

īśasyācintyaśaktitvānnāśakyaṃ kvāpi vidyate // MAnuv_3,2.141ab //


NYĀYASUDHĀ:
dṛśyante khalvaghaṭitaṃ ghaṭayantyeśvaraśaktyā preritāḥ kāmakrodhādiparavaśā aihikāmuṣmikaduḥkhahetuṃ svaśiraśchedaṃ pātakaṃ ca kurvāṇā ityāśayaḥ /
nanvevaṃ tarhi mayāpi śakyate vaktum /
yathājunasyaikye satyapīndragatāśeṣānusandhānamacintyayā īśaśaktyā pratibaddhayate /
tathā jīvaparamātmanorabhede 'pi tayaivānusandhānapratibandho bhaviṣyati /
apakṛṣṭadeśādikamiva dehādyupādhayo nimittatāmāpatsyante /
tathā cānusandhānābhāvādaikyābhāva ityanupapannam /
anusandhānasyaikyavyāpakatvaṃ cāsati pratibandha iti kalpyata ityata āha- seti //

seśatānupapannaiva yadi jīvaikatāsya hi // MAnuv_3,2.141cd //


NYĀYASUDHĀ:
sā aghaṭitaghaṭanārūpā /
asya paramātmanaḥ /
bhavedetadyadi bhavanmate paramātmano 'cintyaśaktimattārūpeśatā bhavet(syāt) /
jīvenābhinnasya seśataivānupapannā /
kutastayānusandhānapratibandhakalpanādikamiti /
hiśabdena yo jīvenābhinno nāsāvacintyaśaktirūpeśatopeto yathā devadatta iti vyāptiṃ sūcayati /
jīvenaikībhūto 'pi paramātmāstvīśatopetaḥ /
kiṃ vipakṣe bādhakamityata āha- anīśasyeti //

anīśasyeśatetyeva viruddhaṃ sarvamānataḥ // MAnuv_3,2.141ef //


NYĀYASUDHĀ:
jīvastāvadanīśa ityanubhavasiddham /
tadabhede paramātmāpyanīśa ityuktameva /
tathāca anīśasyeśatāstviti śaṅkitaṃ syāt /
etacca sarvapramāṇairviruddhaṃ svavyāhataṃ ca /
na caivaṃvidhamanunmattaḥ śaṅkate /
śaṅkāyā evānudaye kuto bādhakopanyāsāvasara ityevaśabdaḥ(bdārthaḥ) /


*9,432*

syādetat /
seśatānupapannaiveti tarko 'numānaṃ vā /
nādyaḥ /
aikyasya śrutisiddhatvena viparyayaparyavasānānupapatteḥ /
na dvitīyaḥ /
jīvaikatāyā bhavatāmasiddhatvāt /
yadi padavaiyarthyācceti /
maivam /
yasya jīvaikyaṃ siddhaṃ (syāt) tasyānīśatāviṣayasvārthānumānāpādanasyābhimatatvāt /
tarkapakṣe 'pi na doṣaḥ /
śrutīnāmaikyaparatvābhāvādityāśayavānāha- īśatvenaiveti //

īśatvenaiva vijñātamanīśatvena cecchrutiḥ /
anīśatvena vijñātamīśatvenāthavā diśet // MAnuv_3,2.142 //
upajīvyavirodhena naiva mānatvameṣyati // MAnuv_3,2.143ab //



NYĀYASUDHĀ:
traividhyaṃ khalvatra sambhavati /
kācit śrutiḥ pramāṇāntareṇa īśatvenaiva vijñātaṃ paramātmānamuddiśya anīśatvena pramitānīśatvajīvabhāvena ādiśet /
kācidanīśatvena pramitaṃ jīvamuddiśya īśatvena pramiteśabhāvaparamātmatvena upadiśet /
kācidubhāvapi tathā pramitāvuddiśyaikyamupadiśediti /
sarvathāpyujīvyavirodhaprasaṅgena naikye prāmāṇyamaśnuta iti /
yadatra vaktavyaṃ tat"kathaṃ brahmeti tajjñeyam'; ityādinā vakṣyate /
cecchatiriti dvitīyārdhe 'pi grāhyam /
ādiśediti prathāmārdhe 'pi /
tṛtīyaḥ prakāro 'pyadhyāhāryaḥ /
tarhītipadamupajīvyetyataḥ pūrvam /


*9,435*

nanu paramātmano 'ghaṭithaghaṭanasvarūpayā śaktyaiveśatānīśatayoḥ (viruddhayorapi) ekatra samāveśo bhaviṣyati /
tatkathamupajīvyavirodha ityata āha- ata eveti //

ata eveśatāsiddherna kiñcicchakyamasya ca // MAnuv_3,2.143cd //


NYĀYASUDHĀ:
jīvaikyādevetyarthaḥ /
īśatā uktarūpā śaktiḥ /
kiñcit īśatānīśatayorekatrāvasthānam /
asya ca paramātmano 'pi /
jīvaikyeneśatābhāvānumānamaśakyam /
īśatāyāḥ"parāsya śaktiḥ'; ityādiśrutisiddhatvāt /

kiñca jīvaikye 'pi bhedasya vidyamānatvādīśatopapadyata ityāśaṅkāṃ pariharan tarhi kiyatī sīmā paramātmaśaktyāghaṭitaghaṭanakalpanasyeti mandena jijñāsite satyāha- īśatva iti //

īśatve 'nīśabhedena śrutyā samyak prakāśite /
ayuktamapi cānyatra yuktaṃ bhavati tadbalāt // MAnuv_3,2.144 //
ato 'nyatrāpi yad dṛṣṭaṃ tadīśenaiva kalpyate /
śrutyābhāsāptamapi nahīśatvaparipanthi yat // MAnuv_3,2.145 //



NYĀYASUDHĀ:
atrānīśabhedenāṅgīkṛtenaiveśatvaṃ śrutyā samyak prakāśitaṃ bhavatīti vadatā śrutivirodhaḥ parihṛtaḥ /
tathāhi /
yadi jīvaparamātmaikyaṃ tāttvikaṃ tadā niravakāśānumānaviruddhā śrutirupacaritārthā bhavantī neśatvaṃ vyavasthāpayediti susthaḥ svārthānumānaprasaṅga iti /
samyaganīśabhedena na tu bhedamātreṇeti vā /
tathāca bhedeneśatopapatsyata iti

nirastam /
anīśatāhetoḥ abhedasya vidyamānatvāt /
kimabhedenānīśatāstu uta bhedena mā bhūditi sandehānivāraṇāt /
anyatra īśvarāt /
ayuktaṃ parasparaparihāreṇa vartamānamapi yuktaṃ bhavati /
īśvara iti śeṣaḥ /
tadbalāt īśatvabalāt /
dṛṣṭamiti atrāpi sambaddhayate /


*9,436*

ataḥ parameśvarāt /
īśeneti bhāvapradhāno nirdeśaḥ /
kalpyate yuktatayeti śeṣaḥ /
uktasyāpavādaḥ śrutīti /
ābhāsatvaṃ ca vastuvṛttaśapekṣayā /
hīti tatropapattiḥ /


*9,437*

ayamarthaḥ /
yatkvacidviruddhamiva pratīyamānamapīśvare taditaratra vā pramāṇasiddhamīśvaraiśvaryavirodhi ca na bhavati /
yathāṇutvamahattvayaugapadyādi, yathā vār'junādīnāmaśeṣānusandhānābhāvaḥ /
tatsarvamīśvaraiśvaryabalena ghaṭata ityaṅgīkāryam /
natu nirākāryam /
yatpunarapramitaṃ tadīśvaraiśvaryāviruddhamapi na kalpanīyam /
śaśaviṣāṇādikalpanāpatteḥ /
yacca pramitamapi īśvaraiśvaryavirodhi tanna kalpanīyameva /
kalpakavighātakatvam /
kintu tasya pramāṇasya yathāyogamābhāsatvaṃ vaṇarnīyam /
yathā prakṛtamiti /


*9,438*

"anīśasyeśatetyeva viruddhaṃ sarvamānataḥ'; ityuktam /
tadupapādayituṃ smṛtimeva paṭhati- īśa iti //

īśo 'nīśo jaganmithyā duḥkhī mukto bhidā nahi /
iti pratijñāvyāghātaḥ sarvadoṣādhikādhikaḥ // MAnuv_3,2.146 //
iti hi brahmatarkoktir ... // MAnuv_3,2.147a //



NYĀYASUDHĀ:
dvividho hi pratijñāvirodhaḥ /
pramāṇasvavākyavirodhabhedāt /
tatreśo 'nīśo duḥkhī mukta iti svavākyavirodhasyodāharaṇadvayam /
jaganmithyā bhidā na hīti pramāṇavirodhasya /


*9,439*

yadveśo 'nīśo duḥkhī mukta iti svavākyavirodhodāharaṇe /
jaganmithyeti svanyāyavirodhasya /
jagato mithyātve tannyāyena mithyātvasyāpi mithyātvāpattyā satyatvaprasaṅgāt /
bhidā na hīti svakriyāvirodhasya /
anayā hi pratijñākriyayā sādhyadharmadharmiṇorbhedastāvatprāpyata iti /
sarvadoṣeṣvadhikādhiko 'tyantādhikaḥ /
smṛtyudāharaṇasya sādhyamāha- atiheyamiti //

... atiheyamato 'khilaiḥ /
bubhūṣubhirmatamidaṃ jīveśābhedavādinaḥ // MAnuv_3,2.147b-d //



NYĀYASUDHĀ:
idam īśasyānīśatvam /
īśatveneśabhedenetyādinokte 'rthe smṛtimapyāha- nāyuktamiti //

nāyuktamīśituḥ kiñcidīśatvasyāvirodhi yat /
yadīśitvavirodhi syāt tadevāyuktamañjasā // MAnuv_3,2.148 //
īśitvasyāvirodhena yojayitvākhilāḥ pramāḥ /
siddheśitvena cāyuktamapi hīśe na yojayet // MAnuv_3,2.149 //
mānataḥ prāptamakhilaṃ nāmānaṃ yojayet kvacit /
iti hi brahmatarkoktir ... // MAnuv_3,2.150a-c //



NYĀYASUDHĀ:
yasmānnāyuktamīśatuḥ kiñcidityādi tasmādītvasyāvirodhenetyādi /
siddhamīśatvaṃ yasyāsau tathoktaḥ /
teneśena saṃyojjayet /
īśvare 'stīti jānīyāt /
apipadādanyenāpi /
siddheneśatvena nimitteneti vā /
smṛtyudāharaṇasya prayojanamāha- ata iti //

... ato yuktamihoditam // MAnuv_3,2.150d //


NYĀYASUDHĀ:
tasmādatyantabhinna eva brahmaṇā jīva iti sthitam /

// iti śrīmannyāyasudhāyāṃ upamādhikaraṇam //



___________________________________________________________________________


*9,440*


[======= JNys_3,2.VII: arūpādhikaraṇam =======]


// atha śrīmannyāyasudhāyāṃ arūpādhikaraṇam //

// oṃ arūpavadeva hi tatpradhānatvāt oṃ //

atrādhikaraṇe prathamasūtreṇa brahmaṇo rūparāhityamupapādya prakāśavaccāvaiyarthyamiti (dvitīya)sūtreṇa rūpavattvaviṣayāṇāṃ śrutīnāṃ vaiyarthyamāśaṅkaya vilakṣaṇarūpavattvāṅgīkāreṇa parihṛtam /
vilakṣaṇarūpavattvaṃ ca,"āha ca tanmātram'"darśayati cātho 'pi smaryate'; iti sūtradvayena samarthitamiti bhāṣyeṇa pratīyate /
tadanupapannam /
antato rūpavattvāṅgīkāre 'rūpavadeva hi tadityasyāvaktavyatvāpātāt /
prayojanābhāvāccāsya vicārasyetyataścatuḥsūtryāstātparyamāha- sa ceti //

arūpavad eva hi tatpradhānatvāt | BBs_3,2.14 |

sa cāprākṛtarūpatvādarūpaḥ svaguṇaśatmakam /
rūpamasya śiraḥpāṇipādādyātmakamiṣyate // MAnuv_3,2.151 //



NYĀYASUDHĀ:
sa paramātmā /
prakṛtiśabdo 'nyeṣāmapi tattvānāmupalakṣakaḥ /
aprākṛtarūpatvāt /
prākṛtarūparahitatvāt /
guṇātmakamityukte sattvādīnāṃ pratītiḥ syāt /
tannirāsārthaṃ svaśabdaḥ /
ye paramātmanaḥ svarūpabhūtā guṇā ānandādyāstadātmakamiti /
rūpaśabdena ca śuklādiguṇapratītiḥ syāt /
ataḥ śiraḥpāṇīti vivaraṇaṃ kṛtam /
ato rūpavāṃśceti śeṣaḥ /
vicāraprayojanaṃ darśayati- ata iti //


*9,441*

ato nānityatā naiva śrutidvayavirodhitā // MAnuv_3,2.152ab //


NYĀYASUDHĀ:
anityatā janmamaraṇavattā /
nāpi saundaryādyabhāva iti ca draṣṭavyam /
tathāca tasminbhaktirupapanneti śeṣaḥ /


*9,442f.*

yadyapi paramātmano rūpaṃ kathaṃ tarhi tasya prasiddhavailakṣaṇyamātreṇārūpatvavyavahāra ityāśaṅkāparihārārthatvena prakāśavaditi sūtrāvayavo bhāṣye vyākhyātaḥ /
idānīṃ yadīśvararūpaṃ lokavilakṣaṇaṃ tadā tatra rūpaśabda(pra)vṛttirdurghaṭā syāt /
sambandhagrahaṇānupapatteḥ /
tathāca rūpavattvaśrutīnāṃ vaiyarthyaṃ duṣpariharamityāśaṅkāparihārārthatvenāpi vyācaṣṭe- yathā hīti //

yathā hi taijasasyaiva prakāśasyojkhitāvapi /
ātmaiva jyotirityāha jīvasyeśaṃ śrutistathā // MAnuv_3,2.152c-f //



NYĀYASUDHĀ:
taijasasyaiva prakāśasyetyetattaijasa eva hi saurādirālokaḥ prakāśaśabdavācyaḥ prasiddhastasyeti vyākhyeyam /
ujkhitāvapi parameśvarasya tattvābhāve 'pīti yāvat /
ātmaivāsya jyotirbhavati iti śrutirjīvasyeśaṃ prakāśamāhetyarthaḥ /
tathā lokavilakṣaṇe 'pi bhagavadrūpe rūpaśabdapravṛttiryukteti śeṣaḥ /
upapattistu"paramate'; ityatra vakṣamāṇātrā(pya)nusandeyeti /


*9,443f.*

nanvetadadhikaraṇaṃ"ata eva ca(copamā)'; iti sūtrātpūrvam /
tatkathaṃ paścādvayākhyānam /
ucyate /
ata eve(ce)ti sūtraṃ"na sthānato 'pi'; ityadhikaraṇena saṅgatamiti jñāpanāya kramabhedaḥ /
tatsiddhā(mar)thamupajīvya pūrvapakṣotthānāt /
tathāca bhāṣyam"yasmādevam'; ityādi /
atrāpi"īśarūpeṣu'; ityādi /
atha tadanantarameva kinna kṛtamarūpavattvādhikaraṇārthasyāta eva ceti sūtrārthaṃ prati hetutvenopodghātalakṣaṇayā saṅgatyā varṇitasyāvyavadhāyakatvāt /
hetutvamapi prapañcayitumācāryeṇa"sa cāprakṛtarūpatvāditi caśabdo nibaddhaḥ /
kālatraye 'pyaśarīrātparamātmano jīvasyātyantābheda eva hyupapanna iti /

// iti arūpādhikaraṇam //


___________________________________________________________________________


*9,444*


[======= JNys_3,2.VIII: vṛddhihrāsādhikaraṇam =======]


// atha vṛddhihrāsādhikaraṇam //

// oṃ vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam oṃ //

yadarthaṃ bhagavanmahimātrocyate sā bhaktiḥ puruṣeṣu tāratamyena tiṣṭhatītyetadihopapādyate /
tathāhi /
asti bhaktervṛddhihrāsabhāktva(miti)m /
kutaḥ /
brahmādīnāmasmadādīnāṃ ca bhaktatve'ntarbhāvāt /
evaṃ bhaktitāratamye'ṅgīkṛte eveśvarasyobhayānprati sāmañjasyasambhavāditi /
tadetadasaṅgatam /
yukteḥ pratijñātārthena saha smbandhāpratīteri(tyata)ti tatra āha tadbhaktīti /


*9,445*

vṛddhihrāsabhāktvam antarbhāvād ubhayasāmañjasyād evam | BBs_3,2.20 |

tadbhaktitāratamyena tāratamyaṃ vimuktigam /
brahmādīnāṃ ca sarveṣāmānandāderyathākramam // MAnuv_3,2.153 //



NYĀYASUDHĀ:
brahmādīnāṃ caśabdādasmadādīnāmityevaṃ sarveṣāṃ yathākramaṃ śrautakramānatirekeṇa yadvimuktigamānandādestāratamyaṃ tadbhagavadbhaktitāratamyenaiva bhavatītyarthaḥ /
etaduktaṃ bhavati /
sādhitaṃ tāvanmauktasyānandādeḥ phalasya bhaktisādhyatvamambuvadagrahaṇāttu na tathātvamiti sūtreṇa /
taccāthāta ānandasya mīmāṃsetyādiśrutyā tāratamyavadavagamyate /
sādhyatāratamye ca sādhanatāratamyamāvaśyakam /
anyathā tasyākasmikatvaprasaṅgāt /
phaladāturīśvarasyāsāmañjasyaprasakteśca /
na caivam /
ato'sti bhaktervṛddhihrāsabhāktvam iti /

// iti vṛddhihrāsādhikaraṇam //



___________________________________________________________________________


*9,446*


[======= JNys_3,2.IX: sthānaviśeṣādhikaraṇam =======]


// atha sthānaviśeṣādhikaraṇam //

// oṃ sthānaniśeṣātprakāśādivat oṃ //

(oṃ upapatteśca oṃ) //

yadyapyetadadhikaraṇaṃ paramata ityato 'nantaram /
tathāpi tenevānenāpi saṅgatirasya /
anena viṣayopakṣepāttena pūrvapakṣopapattidarśanāt /
yadvānena pūrvapakṣayuktyutthānāttena viṣayopakṣepāt /
tathāhi /
na brahmādīnāmānandasya tāratamyamupapadyate /
bhagavadānandapratibimbatvābhyupagamāt /
bimbe ca tāratamyābhāvasya na sthānato 'pītyuktatvāt /
anyathā'kasmikatvaprasaṅgāditi /
yadvā na brahmā(dyā)dīnāmānando bhagavadānandapratibimbaḥ /
parasparaṃ vibhinna(citra)tvāt /
bimbābhimate ca vaicitryābhāvāditi /
ato 'tredaṃ viśadayati- pratibimbavaditi //

sthānaviśeṣātprakāśādivat | BBs_3,2.34 |

pratibimbavadapyeṣāmānando 'nyaguṇā yathā // MAnuv_3,2.154ab //


NYĀYASUDHĀ:
yadyepyeṣāṃ brahmādīnāmānandaḥ pratibimbavat /
prasiddhapratibimbaistulyaṃ vartate /
bhagavadānandapratibimbo bhavatīti yāvat /
tathāpi parasparaṃ vicitro bhavatīti śeṣaḥ /
katham /
anyeṣāṃ sādhanabhūtānāmupādhiguṇānāṃ bhaktyādīnāṃ vaicitryānatikrameṇa /
tatra dṛṣṭāntaḥ pratibimbavaditi /
yathā sūryādipratibimbānāṃ sūryakāntajalādigatāyāṃ sūryādibimbavaicitryābhāve 'pi sūryakāntādisthānaguṇavaicitryādvaicitryaṃ tathetyarthaḥ /


*9,448*

vaicitrye hetvantaramāha- nārāyaṇeti //

upapatteś ca | BBs_3,2.35 |

nārāyaṇaguṇādhīnaśca ... // MAnuv_3,2.154c //


NYĀYASUDHĀ:
bimbaśaktyā ca vicitra ityarthaḥ /
sthānaguṇasya bimbasāmarthyasya ca prayojakatvaṃ nyāyavivaraṇe vyutpāditam anenopapatteśceti sūtraṃ vyākhyātaṃ bhavati /
bimbapratibimbayoraikyaṃ kecidicchanti /
ataḥ pratibimbatvaṃ vyākhyā(taṃ)ti nārāyaṇeti /
guṇa ānandaḥ /
caśabdena tatsadṛśaśceti grāhyam /
bimbābhinna eva kinna bhavatītyata āha- atyalpa iti //

... atyalpastadapekṣayā // MAnuv_3,2.154d //
tasmād bhinnaśca satatamanyajjñānaṃ parasya ca // MAnuv_3,2.155ab //



NYĀYASUDHĀ:
co hetau /
yasmāttadapekṣayātyalpastasmātsatataṃ bhinna iti /
tadapekṣayātyalpatvaṃ kuta ityākāṅkṣāṃ pariharannatra śrutimāha- anyaditi //

anyajjñānaṃ tu jīvānāmanya ānanda īśatā // MAnuv_3,2.155cd //
mukhyeśatā pareśasya gauṇī jīvasya sā yataḥ /
iti śruteḥ ... // MAnuv_3,2.156a-c //



NYĀYASUDHĀ:
anya ānandaḥ parasya jīvānāṃ ceti sambandhaḥ /
evamīśatetyapi yojyam /
mukhyeśatetyupalakṣaṇayā hetumāha /
iti śruteriti pūrveṇa sambandhaḥ /

// iti sthānaviśeṣādhikaraṇam //
[JOSHI-19]


___________________________________________________________________________


*9,450*

[======= JNys_3,2.X: pālakatvādhikaraṇam =======]


/ atha śrīmannyāsudhāyāṃ pālakatvādhikaraṇam //

// oṃ prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ oṃ //
atra pūvarpakṣapradarśanaparaṃ bhāṣyaṃ"sṛṣṭisaṃhārakartṛtvamevāsya na pālakatvam /
svataḥ siddheriti /
tadayuktam /
sṛṣṭisaṃhārakartṛtvābhyupagamasya vyarthatvāt /
svataḥ siddherityatrāsyetyapratīteśca /
sthiterityadhyāhāre 'pi svabhāvavādāśrayaṇasya sṛṣṭisaṃhārayorapi sāmyena tatkartṛtvābhyupagamānupapatterityataḥ pūrvapakṣaṃ viśadayati- sṛṣṭīti //

... sṛṣṭināśau tadadhīnāvitīrite /
svabhāvatvāt sthiternaitadapekṣā ... // MAnuv_3,2.156d-f //



NYĀYASUDHĀ:
iti īrite siddhāntinābhyupagate sati /
tataścāyamarthaḥ /
īśvarasya pālakatvaṃ nopapadyate sthitestatprayojanatvāt /
tasyāśca svabhāvasiddhatveneśvarānapekṣatvāt /
īśvara eva hi viśvasya sṛṣṭisaṃhārayoḥ kartā nānya ityabhyupagatam /
tathāca sṛṣṭvā yāvanna saṃharettāvatsthitiḥ svabhāvasiddhaiva na paravyāpāramapekṣate /
yadi khalu sṛṣṭisaṃhārayoḥ kartā'nyaḥ syāttadodāsīnasya tasya sṛṣṭau preraṇādyarthaṃ saṃhāre pravṛttasya nivāraṇārthaṃ ca sthitāvīśvarāpekṣā sambhavet /
naca tadasti /
ataḥ saṃhārodāsīnatvātiriktaṃ pālakatvaṃ nopapadyata ityevamatra pūrvapakṣa iti /

evaṃ tarhi siddhānto na yuktaḥ /
svabhāvattvayukteraparihṛtatvādityataḥ sūtrābhiprāyamāha- iti neti //

... iti na yujyate // MAnuv_3,2.156 //
yataḥ svabhāvo 'khila īśāyatto 'khilasya ca // MAnuv_3,2.157ab //



*9,450f.*


NYĀYASUDHĀ:
parānapekṣatayā pratīyamānaṃ svarūpaṃ dharmo vā svabhāva ityucyate /
sa sarveṣāṃ padārthānām /
(sa) sarvo 'pīśāyatta eva /
anyathā teṣāṃ svātantryaprasaṅgenāsyeśatvānupapatteḥ /
sarvaṃ khalvityādiśrutivirodhāpatteśca /
annadānādau vyāpāraśca sphuṭa eveti /


// iti pālakatvādhikaraṇam /



___________________________________________________________________________


*9,452*


[======= JNys_3,2.XI: avyaktādhikaraṇam =======]


// atha avyaktādhikaraṇam //

// oṃ tadavyaktamāha hi oṃ //
atra paramātmano 'vyaktatvamādau vistareṇa samarthitam /
tatastarhi bhaktyādisādhanavaiyarthyamityāśaṅkaya"prakāśaśca karmaṇyabhāsāt'; iti dṛśyatvaṃ coktam /
tadetadubhayaṃ viruddhamityāśaṅkaya ato 'nantena tathā hi liṅgamiti sūtritam /
atra virodhaśāntirna sphuṭā pratīyata ityatastasya tātparyamāha- avyakto 'pīti //

tadavyaktamāha hi | BBs_3,2.23 |

avyakto 'pi svaktayaiva bhaktānāṃ dṛśyate hariḥ // MAnuv_3,2.157cd //


NYĀYASUDHĀ:
// iti avyaktādhikaraṇam //



___________________________________________________________________________


*9,453*


[======= JNys_3,2.XII: ubhayavyapadeśādhikaraṇam =======]


// atha ubhayavyapadeśādhikaraṇam //

// oṃ ubhayavyapadeśāttvahikuṇḍalavat oṃ //
yadīśvarasya guṇakriyādayo dharmāstato bhinnāstadā samavāyasya nirākṛtatvāttadvattvamanupapannam /
yadi cābhinnāstadā jñānādimattvamānandādibhoktṛtvamityādyayuktamityubhayathā tatra bhaktyanupapattiriti pūrvapakṣaprāptāvidamārabhyate /
tatra hetudṛṣṭāntāveva sūcitau /
natu pakṣaparigraharūpā pratijñā /
adhyāhāro 'pi hetudṛṣṭāntabalena bhedābhedapakṣaparigrahasyeti pratibhāti /
ataḥ pratijñāṃ darśayati- tadabhinnā iti //

ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.27 |

tadabhinnā guṇā nityamapi sarve viśeṣataḥ /
guṇatvena guṇitvena bhoktṛbhogyatayā sthitāḥ // MAnuv_3,2.158 //



NYĀYASUDHĀ:
nityaśabdo niyamārthaḥ /
pārameśvarāḥ sarve guṇā dharmā nityaṃ tadabhinnāstenātyantābhinnastathāpi viśeṣaśaktyā guṇaguṇyādibhāvena sthitāḥ /


*9,454*

syādetat /
parimāṇādīnāṃ yāvaddravyabhāvināṃ bhavatu nāma bhagavatātyantābhedaḥ /
kriyāṇāṃ (jñānādi)guṇānāṃ cāsrākṣītsṛjati srakṣyati vyajñāsījjānāti jñāsyatītyādi śrautavyavahārairanityatayāvagatānāṃ tu na yujyata ityata āha- viśeṣātmatayeti //


*9,455*

viśeṣātmatayā teṣāṃ nityaśaktayātmanā tathā /
nityasthiterna dharmāṇāṃ kriyādīnāmanityatā // MAnuv_3,2.159 //



NYĀYASUDHĀ:
teṣāṃ parameśvarasambandhinyāṃ kriyādīnāṃ dharmāṇāṃ nityaśaktyātmanā nityaṃ sthitestathā viśeṣātmatayā vyaktirūpeṇa vyavahāraviṣayatopapatternānityateti yojanā /
prapañcastu prāgeva kṛtaḥ /
nanu ca kriyādīnāṃ yā vyaktatā sā tāvadanityaiva /
anyathoktavyavahārāṇāṃ nirālambanatvāpātāt /
tatastasyā bhagavaddharmabhūtāyā api nātyantābhedopapattirityata āha- na viśeṣeti //

na viśeṣātmatā ceyamanityā ... // MAnuv_3,2.160ab //


NYĀYASUDHĀ:
iyaṃ vyavahārālambanatvenoktā /
kuta ityata āha- śaktīti //

... śaktirūpatā /
saiva yat ... // MAnuv_3,2.160bc //



NYĀYASUDHĀ:
yadyasmātsā viśeṣatmatā śaktirūpataiva /
śaktiśca nityetyuktaṃ tasmādityarthaḥ /
nanvevaṃ tarhi śaktirvyaktirita vyavahāraviśeṣo na syāt /
uktavyavahārāṇāṃ nirālambanatvaṃ ca na parihṛtaṃ syādityata āha- saviśeṣeti //

... saviśeṣā syād ... // MAnuv_3,2.160 //


NYĀYASUDHĀ:
neyaṃ vyaktiḥ śaktyā nirviśeṣābhinnā /
yenoktadoṣaḥ syāt /
kintu
saviśeṣābhinnaiva /
yadyayaṃ sarvanirvāhaheturviśeṣo bhagavato bhinnastadā sarveṣāṃ taddharmāṇāṃ tenātyantābheda iti pratijñā bhajyeta /
abhinnaścedviśeṣatā tasya na syāt /
svarupamātraparyavasānena so 'pi na syādityata āha- viśeṣa iti //

... viśeṣo 'nyo nacāpyayam // MAnuv_3,2.160d //
svanirvāhakatāhetostathāpi syād viśeṣataḥ // MAnuv_3,2.161ab //



NYĀYASUDHĀ:
co 'vadhāraṇe /
ayaṃ viśeṣo 'pi bhagavatā naiva bhinnastena na pratijñāhāniḥ /
tathāpi tasya viśeṣatā syāt /
katham /
na hyayamabhinno bhavannirviśeṣaḥ /
evaṃ tarhi viśeṣaparamparayānavasthā syāt /
na syāt /
kutaḥ viśeṣasya svanirvāhakatāhetoriti /


*9,457*

evaṃ pratijñā darśitā /
tatra bādhakāni parihṛtāni /
atra coktvā /
syādevam /
yadyeteṣvartheṣu pramāṇaṃ syāt /

naca tatpaśyāma ityataḥ sautramubhayavyapadeśāditi hetuṃ vyācaṣṭe- viśeṣatveneti //

viśeṣatvena vijñāteḥ pramāṇairakhilairapi // MAnuv_3,2.161cd //


NYĀYASUDHĀ:
akhilaiḥ ubhayavidhaiḥ pramāṇaiḥ vedavākyairjñānādidharmāṇāṃ bhagavadviśeṣatvenāpiśabdāttadabhinnatvena ca vijñātervijñānādityarthaḥ /
nanu vijñāteriti katham /
"ātaścopasarge'; ityaṅaḥ ktinbādhakatvāt /
"ktinnābādibhyaśca'; iti vacanādbhaviṣyati /
etadeva vivṛṇoti- sasarjeti //

sasarja sañjahāreti viśeṣo hyavagamyate /
śrutyaiva sa sa eveti tadabhedaśca gamyate // MAnuv_3,2.162 //



NYĀYASUDHĀ:
"sa idaṃ sarvamasṛjate'; ityādiśrutiṃ sasarjetyanenopādatte /
tattadattumadhriyate'; ityādikāṃ sañjahāretyanena, sa ānandādiḥ saḥ paramātmaivetyanena"ānando brahma'; ityādiśrutim /

tadayamarthaḥ /
"sa idaṃ sarvamasṛjata, ukṣā sa dyāvāpṛthivī bibharti, tattadattumadhriyata, sa aikṣata so 'kāmayata, ānandam brahmaṇo vidvān'; ityādiśrutyā sarjanādikaṃ brahmaṇo viśeṣo 'tiśayo na brahmamātramityavagamyate /
tanmātratve kriyākartṛbhāvāderanupapatteḥ /
"ānando brahmeti vyajānāt /
satyaṃ jñānamanantaṃ brahma ekadhaivānudraṣṭavyam'; ityādiśrutyaiva tasya tenābhedaścāvagamyate /
tadevamubhayavyapadeśānyathānupapattyā sakalamidaṃ kalpyate /
sarveṣāṃ brahmadharmāṇāṃ brahmaṇā saviśeṣo 'tyantābhedaḥ /
kriyādīnāṃ nityatā śaktivyaktirūpatā vyaktirūpasyāpi nityatā śaktirūpapābhinnatā saviśeṣatā viśeṣasyāpyabhedaḥ svanirvāhakatā ceti /
na hyeteṣvartheṣvanyatamasyāpyakalpanāyāmudāhṛtobhayavyapadeśavirodhaśāntirbhavatīti /
etadeva prapañcayituṃ"nidarśanamātreṇa'; ityataḥ prāktano granthasandarbhaḥ /


*9,460*

atha matam /
bheda eva brahmadharmāṇāṃ brahmaṇāstu /
samavāyena viśeṣaṇaviśeṣyabhāvo bhaviṣyati /
samavāyadūṣaṇāni ca śrutivirodhenābhāsatāṃ yāsyanti /
samavāyābhāve 'pi vā dharmadharmiṇoreva sa ko 'pi mahimā kalpyate /
nacābhedaśrutivirodhaḥ /
anāgantakatvenopacāropapatteḥ /
ataḥ kimabhedamādāya viśeṣādyaṅgīkāreṇeti /
apara āha akhaṇḍameva brahma na tu tatra kaścidviśeṣaḥ /
na cāparaśrutivirodhaḥ /
kriyādiviṣayāṇāṃ saguṇaviṣayatvāt /
tasya ca māyāmayatvenāvicāritaramaṇīyatvāt /
ānandaṃ ityādīnāṃ ca rāhoḥ śira ityādivadupacaritatvopapatteriti /
anyastvāha bhedābhedābhyāmevobhayavyapadeśasāmañjasyopapatteḥ kimanayā saviśeṣābhedakalpanayeti /

maivam /
tribhirapyetairantato 'bhinne viśeṣasyāṅgīkatarvyatvāt /
tato varamādita eva tadaṅgīkaraṇamityāśayavānbhedavādinaṃ tāvadviśeṣamaṅgīkārayitumāha- bheda iti //

bhedo yadi viśeṣasya sa bhedo bhedinā katham // MAnuv_3,2.163ab //

NYĀYASUDHĀ:
viśeṣasya jñānāderbrahmadharmasya, yadi brahmaṇo bhedo 'ṅgīkriyate tadā pṛcchāmaḥ /
sa bhedo, bhedinā brahmaṇā jñānādinā ca saha, kathaṃ kiṃ prakāraḥ, pratipattavyaḥ /
kiṃ bhinnaḥ kiṃvābhinna iti /
ādye doṣamāha- bhinnaścediti //

bhinnaścedanavasthā syād ... // MAnuv_3,2.163c //


NYĀYASUDHĀ:
yadi bhedo bhedibhyāṃ bhinnastadā so 'pi bhedastathetyanavasthā syāt /
viśeṣaṇaviśeṣyabhāvādipratipattaye khalu dharmadharmiṇorbhedo 'bhyupagamyate /
sa ca pratīyamāna eva taddhetuḥ /
tatpratītiśca viśeṣaṇādibhāvenaivetyuttarottarabhedapratītiravaśyamapekṣitaiveti susthānavasthā /


*9,464*

abhinnatve 'pi vaktavyaṃ saviśeṣābhinna uta nirviśeṣābhinna iti /

prathame doṣamāha- abhinnaścediti //

... abhinnaścet purā na kim // MAnuv_3,2.163d //


NYĀYASUDHĀ:
purā na kimiti /
dharmāṇāṃ dharmiṇā saviśeṣābhedaḥ kinnāṅgīkriyate 'ṅgīkārya evetyarthaḥ /
bheda iva vināpi bhedena viśeṣeṇaivopapattāvapi vṛthā paramparākalpanāyāṃ gauravaṃ syāttato dharmāṇāmeva saviśeṣābhedāṅgīkāraḥ śreyāniti bhāvaḥ /
astvevamityata āha- viśeṣa iti //

viśeṣo 'bhinna eveti tena nābhyupagamyate // MAnuv_3,2.164ab //


NYĀYASUDHĀ:
viśeṣo dharmobhinna ityeva tāvat /
tena bhedavādinā nābhyupagamyate /
dūre saviśeṣatvamityato 'pasiddhāntaḥ syāt /
samīhitaṃ ca naḥ (na) siddhayedityāśayaḥ /

dvitīyaṃ dūṣayati- abhinna iti //

abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // MAnuv_3,2.164cd //


NYĀYASUDHĀ:
bhedo yadi bhedibhyāmabhinno nirviśeṣaśca syāttadā tasya tadbhedatā tayorayaṃ bheda ityevambhāvaḥ kuto na kuto 'pi /
tadīyatāyā bhedena viśeṣaṇa vā vinānupapatteḥ /
tanmātratve ca dharmadharmiṇāveva sto na bheda iti syāt /
tathā ca dharmadharmiṇāvityapi na syāt /
bheda evāsti na dharmadharmiṇāviti vā bhavet /
tataśca bhedo 'pi na syāditi /


*9,465*

bhedasya bhedisvarūpatvamaṅgīkṛtya viśeṣamanaṅgīkurvāṇaṃ prati dūṣaṇāntaramāha- aneneti //

anenānena bhinno 'yamiti yat sa viśeṣataḥ /
bheda evaiṣa bahudhā dṛśyate tat kimuttaram // MAnuv_3,2.165 //



*9,465f.*


NYĀYASUDHĀ:
bhinno 'yaṃ ghaṭa iti sa bheda eva viśeṣato viśeṣaṇatvena dṛśyate na tu ghaṭaḥ, kintu viśeṣyatvena /
tathānenānena /

vyatyayo bahulamiti pañcamyarthe tṛtīyā /
sahayoge vā /
paṭādbhinnastambhādbhinno ghaṭa ityeṣa bheda eva saviśeṣaḥ pratiyogiviśeṣasāhityena dṛśyate /
tathāyaṃ padārtho 'nena vakratvenānena koṭaravattvena puruṣādbhinna iti sa eṣa bheda eva viśeṣato vyāvartakadharmeṇa dṛśyate /
padārthastvakṣasannikarṣamātreṇa /
tathāsmātpaṭādasmātstambhādasmātkuḍyādbhinno 'yaṃ ghaṭa ityeṣa bheda eva saviśeṣataḥ pratiyogiviśeṣasāhityena nimittena bahudhā dṛśyate /
ghaṭastvekadhaiva /
ato na bhedo ghaṭasya svarūpamiti yatsvarūpabhedasya dūṣaṇaṃ parairucyate /
tattasya kimuttaraṃ tvayābhidhāsyate, yadi viśeṣo nāṅgīkriyate, ityarthaḥ /
yadi viśeṣo nāṅgīkriyate tadā bhedo bhedinābhinna ityapi nāṅgīkartuṃ śakyate /
bhedabhedinorbhedasādhakānāmanekeṣāṃ bhāvāt /
viśeṣaṇaiva hi teṣāmanyathāsiddhiṃ vyutpādya pratītibalena bhedasya bhedinābhedo vaktavyo nānyatheti bhāvaḥ /


*9,466*

tadīyatvena viśeṣaṇatvena sapratiyogitvena liṅgitvena bahutvena ca pratīyamāno 'nyonyābhāvādirūpo bhedo na bhedisvarūpatayāṅgīkriyate /
yastu svarūpatayāṅgīkriyate nāsau tadīyatvādinā pratīyata iti tasyottaraṃ brūma iti cenna /
asyaiva prasiddhatvādanyasya tadabhāvāt /
anyathā svarūpasyaiva bheda iti pāribhāṣikaṃ nāmāntaramuktaṃ syāt /
na cādvaitavādinaḥ svarūpaṃ nāṅgīkurvate /
tatkimanena bhedena /
tadidamuktaṃ sa eṣa iti prasiddhidyotakābhyām /
tadīyatvādirupacāra iti cenna /
pratīteḥ sphuṭatvāt /
bādhakābhāvenābhrāntitvācca /
tadidamapyuktaṃ dṛśyata iti /


*9,468*

dūṣaṇāntaramāha- abhedeti //

abhedabhedayoścaiva svarūpatvaṃ hi bhedinā // MAnuv_3,2.166ab //


NYĀYASUDHĀ:
na kevalaṃ bhedasya /
kintvabhedasya ca bhedinaḥ svarūpatvameveti yojanā /
yo bhedasya bhedinā ghaṭenābhedamaṅgīkaroti /
tena tasyābhedasyāpi ghaṭasvarūpatvamevāṅgīkaraṇīyam /
bhedasamānanyāyatvāditi hiśabdārthaḥ /
tataḥ kimityata āha- tayorapīti //

tayorapy ... // MAnuv_3,2.166c //


NYĀYASUDHĀ:
abhedo 'ṅgīkārya iti śeṣaḥ /
astvekena ghaṭenātyantābhinnayorabhedabhedayorabhedastato 'pi kimityata āha- aviśeṣatva iti //

... aviśeṣatve paryāyatvaṃ hi śabdayoḥ // MAnuv_3,2.166cd //


NYĀYASUDHĀ:
abhedabhedayoratyantābhede viśeṣe cāsatyabhedābhedaśabdayoḥ paryāyatvaṃ syāt /
ekātharvācitvādghaṭakalaśaśabdāditi hiśabdārthaḥ /
astvityata āha- abhedeti //


*9,469*

abhedabhedaśabdau ca paryāyāviti ko vadet // MAnuv_3,2.167ab //


NYĀYASUDHĀ:
ko vadet na ko 'pi /
pratyutāparyāyāvityeva vadati sarva ityaprāmāṇikaṃ pramāṇaviruddhaṃ caitaditi /

etaduktaṃ bhavati /
bhedo bhedinābhinnastannyāyena so 'bhedo 'pi tatastāvanyonyamapyabhinnāviti tāvattvam /
tathāca bhedābhedaśabdayoḥ paryāyatvaprāptau viśeṣabalenaiva hi tatpariharaṇīyam /
tasya cānaṅgīkāre duṣpariharaṃ tadāpadyeteti /

nanu bhedabhediśabdayorapi paryāyatvamāpādayitumucitam /
satyam /
śiṣyairūhyatāmiti noktam /


*9,470*

śaṅkate- bheda iti //

bhedo 'nyonyamabhedaśca bhedinā ced ... // MAnuv_3,2.167cd //


NYĀYASUDHĀ:
yadyapi bhedābhedayoḥ bhedinā ghaṭena sahābhedastathāpi tayoranyonyaṃ bhedo 'stīti na tacchabdayoḥ paryāyatvaṃ prasajyate /
tatkiṃ viśeṣaṇeti /
pariharati- viśeṣiteti //

... viśeṣatā // MAnuv_3,2.167d //


NYĀYASUDHĀ:
evamaṅgīkurvāṇenāpyabhinne vastuni viśeṣitāṅgīkaraṇīyaivetyarthaḥ /
tatkathamityata āha- aviśeṣa iti //

nirviśeṣe kathaṃ bhedo bhedinaikastathābhidā /
punastayorvibhedaśca bhedimātratvato bhavet // MAnuv_3,2.168 //



NYĀYASUDHĀ:
viśeṣābhāve bhedo bhedinā eko 'bhinnastathābhidā bhedinā ghaṭenābhinnā, punastayorbhedābhedayoḥ parasparaṃ kathamupapannaṃ bhavet /
kuto na bhavet /
bhedābhedayorbhedimātratvataḥ /
anyathā ghaṭasyāpi svato bhedaḥ syāt /
ghaṭenābhinnayorbhedābhedayoḥ parasparaṃ bheda(kārya)nirvāhārthaṃ ghaṭena saviśeṣa evābhedo 'ṅgīkārya iti bhāvaḥ /


*9,471*

śaṅkate- bhedinaśceti //

bhedinaścaiva bhedasya viśeṣo yadi gamyate /
abhedābhedinoścaiva ... // MAnuv_3,2.169a-c //



NYĀYASUDHĀ:
caśabdāvanyonyasamuccayārthau /
evaśabdau parasparaṃ saviśeṣābhedavyāvṛttyarthau /
gamyate 'bhyupagamyate /
bhedasya bhedinaśca ghaṭasyābhedo viśeṣaśca mayābhyupagamyate /
tathābhedasyābhedinaśca tasya saviśeṣo 'bhedo 'bhyupagamyate /
tathāca bhedābhedayorghaṭatanmātratvābhāvena parasparaṃ bhedopapatterna śabdayoḥ paryāyatvam /
tataśca bhedābhedayoḥ parasparamabhedo viśeṣaścāṅgīkāyar ityasaditi bhāvaḥ /

evamapi dharmadharmiṇorbhedamabhyupagacchatāntato 'bhinne vastuni viśeṣo 'ṅgīrktavya ityabhimataṃ yadyapi siddhameva, tathāpyuktaṃ tattvaṃ na parityājyamityāśayavānpariharati- kimiti //

... kiṃ bhedo 'bhedabhedayoḥ // MAnuv_3,2.169d //


NYĀYASUDHĀ:
evañcedabhedabhedayorbhedaḥ kasmātkalpyate /
tayorapi saviśeṣābheda evāṅgīkartavyaḥ /
tatropapattimāha- viśeṣaṇaiveti //

viśeṣeṇaiva sarvatra yadi vyavahṛtirbhavet /
kalpanāgauravāyaiva kiṃ bhedaḥ kalpyate tadā // MAnuv_3,2.170 //



NYĀYASUDHĀ:
sarvatra bhedabhedinorabhedābhedinoścābhede 'pi viśeṣeṇaiva tanmātratābhāvanibandhanā vyāvahṛtirbhavedityaṅgīkṛtaṃ cedbhedābhedayostarhi bhedaḥ kiṃ kalpanāgauravāyaiva kalpyata iti solluṇṭhavacanam /
bhedābhedayorghaṭeneva parasparamapi saviśeṣatvenaiva sarvasyopapattau bhedakalpane kalpanāgauravaṃ syāt /
anekapadārthakalpanāt dvidhā kalpanācceti bhāvaḥ /

astvevaṃ tataḥ kimāyātaṃ prakṛta ityata āha- viśeṣeṇaiveti //
bhedasya bhedinābhede 'pi tadīyatvādivyavahṛtirbhedābhedayo(ścar)ghaṭenābhede 'pyaparyāyaśabdavyavahṛtiryadi viśeṣeṇaiva bhavet tadā dharmadhamirṇorapi bhedaḥ kiṃ kalpanāgauravāyaiva kalpyate /
dharmadhamirṇorbhedamaṅgīkṛtyāpyantato viśeṣo 'ṅgīkāryaḥ tato varamādita eva tadaṅgīkaraṇam /
anyathā kalpanāgauravaprasaṅgāditi / etena purā na kimitivivṛtaṃ bhavati /


*9,473*

yadi kalpanāgauravabhayāddharmadharmiṇorabhedamaṅgīkṛtya vyavahāraviśeṣārthaṃ viśeṣo 'ṅgīkriyate /
tarhi gavāśvayorapi tathā kalpyatām /
aviśeṣāt /
tathāca bheda eva jagati na syādityata āha- aikyeti /

aikyapratītyabhāvena bheda eva gavaśvayoḥ // MAnuv_3,2.171ab //


NYĀYASUDHĀ:
bheda eva svīkriyate na viśeṣaḥ /
gavaśvayoriti pramādapāṭhaḥ /
mūlakośeṣvadarśanāt /
aikyapratītyabhāve 'pi kuto viśeṣo nāṅgīkriyata ityata āha- sa eveti //

sa eveti pratītau hi viśeṣo nāma bhaṇyate // MAnuv_3,2.171cd //


NYĀYASUDHĀ:
dharmadharmipratibandyā hi gavāśvayovirśeṣaḥ pareṇāpādanīyaḥ /
naca tatrāviśeṣaḥ /
abhedapratītyā tatra tadaṅgīkārāt /
iha ca tadabhāvāt /
bhedasya pratītisiddhatvena kalpanā(gauravābhāvācceti)bhāvāditi /


*9,476*

adhunābhedavādināpi viśeṣamaṅgīkārayati- saccidāderiti //

saccidāderaparyāyasiddhayarthaṃ māyināpi hi /
aṅgīkāryo viśeṣo 'yaṃ ... // MAnuv_3,2.172a-c //



*9,476f.*


NYĀYASUDHĀ:
māyināpīti /
kriyādiviṣayāṇāṃ vākyānāṃ māyikaviṣayatāmaṅgīkurvatāpīti yāvat /
tatra hetuḥ saccidādeḥ padasamūhasya aparyāyatvasiddhayarthamiti /
ayamiti aparyāyaśabdapravṛttihetuḥ /
viśeṣasya tathābhāvaḥ pramita iti hiśabdaḥ /
etaduktaṃ bhavati /
santu tāvatkriyādiviṣayāṇi vākyānyasatyaviṣayāṇi /
tathāpi"satyaṃ jñānamanantaṃ brahma'; ityādīni tāvatsatyaviṣayāṇi pareṇāṅgīkṛtānyeva /
teṣāṃ cākhaṇḍārthaniṣṭhatve satyajñānādipadānāmekārthatvena paryāyatvaṃ syāt /
naca tadyuktaṃ sahaprayogadarśanāt /
naca bhedo 'ṅgīkartuṃ śakyaḥ /
ekamevādvitīyamityādiśrutivirodhāt /
ataḥ satye 'pi viśeṣo 'ṅgīkāryaḥ /
tasyāparyāyaśabdapravṛttihetutā cānayaivārthāpattyā siddhā /
tathātvenaiva tatkalpanāditi /


*9,479*

apohavādāśrayeṇa śaṅkate- yadīti //


... yadyasatyaviśeṣaṇam /
pṛthak pṛthag vārayituṃ śabdāntaramitīṣyate // MAnuv_3,2.172d-f //



NYĀYASUDHĀ:
satyādipadānāṃ vidhivācitve vidhīyamānānāṃ satyatvādiviśeṣaṇānāṃ brahmaṇyabhāvāt svarūpamātrasya caikatvātparyāyatvaṃ syāt /
na caivam asatyatvādyapohavācitvāt /
nacaivaṃ sati vaiyarthyam /
brahmaṇyasatyatvādīnāṃ viśeṣaṇānāṃ bhrāntikalpitatvena tannivāraṇārthatvāt /
santi hi nāsti brahma, sadapi na jñānaṃ paricchinnaṃ (ce)vetyādipratītayaḥ prāṇinām /
naca satyapadamajñānasyāpyapohaṃ vakti yenaikenaivālamiti syāt /
tasmānna paryāyatvaṃ vaiyarthyaṃ ceti /
yadvā satyādipadāni satyatvādipṛthagarthavācīnyeveti na paryāyatāmāpadyante /
brahmaṇi tu lakṣaṇayā pravartanta iti na tatra viśeṣaṇāni samarpayanti /
nahi gaṅgāpadaṃ tīre gaṅgātvamarpayati /
nacaivamekenaiva lakṣitatvāditareṣāṃ vaiyarthyamiti vācyam /
āropitānāmasatyatvādiviśeṣaṇānāṃ pratyektaṃ nivāraṇena sārthakyāt /
naca saṅgatigrahaṇaviṣayābhāvāllakṣaṇānupapattiḥ /
śabale gṛhītasaṅgatikānāṃ satyabrahmalakṣakatvopapatteḥ / ato na paryāyatvaṃ nāpi vaiyarthyamiti śaṅkārthaḥ /
asatyaviśeṣaṇam asatyatva(tvādi)viśeṣaṇam /
āropitaṃ viśeṣaṇamiti vā /
iti yadīṣyata ityanvayaḥ /

pariharati- māyeti //

māyāviśeṣarāhityaviśeṣeṇa viśeṣitā /
satyasyāpi bhavet ... // MAnuv_3,2.173a-c //



NYĀYASUDHĀ:
māyāśabdenāropitatvamācaṣṭe /
evaṃ kusṛṣṭau kalpitāyāmapi na satyasyākhaṇḍatāsiddhiḥ /
kalpitāsatyatvādiviśeṣarāhityalakṣaṇaviśeṣaviśeṣitāyā avarjanīyatvādityarthaḥ /


*9,482*

śaṅkate- sā ceti //

... sā ca tathā ced ... // MAnuv_3,2.173cd //


NYĀYASUDHĀ:
bhavedakhaṇḍatvakhaṇḍanaṃ yadyāropitaviśeṣaparāhityarūpaviśeṣaṇaviśeṣitā satyā syāt /
na caivam /
api tarhi sāpyasatyatvādivadāropitaiva /
na hyāropitena rūpeṇa gaganasya nīrūpatā vihanyata ityarthaḥ /
pariharati- anavasthitiriti //

... anavasthitiḥ // MAnuv_3,2.173d //


NYĀYASUDHĀ:
vākyārthasyeti śeṣaḥ /
evaṃ tarhi na ko 'pi vākyārtho vyavasthitaḥ syāt /
satyatvādiviśeṣavattayāsatyatvādivyāvṛttimattayā cāpratipāditatvāt /
nahi saṃsargabhedau vihāya vākyārtho 'sti /
brahmaiva vākyārtha iti cenna /
tasya svaprakāśatvāt /
vyāvṛtteścāsatyatvāditi /

yadvā pratītā sā ca svābhāvavyāvartakatvenaiva vyavatiṣṭhate na brahmaviṣayatvena /
yenākhaṇḍatā vyāhanyata iti śaṅkārthaḥ /
evamapi tadabhāvavyāvṛttirūpaviśeṣaṇaviśiṣyatāyā aparihārādakhaṇḍatvahānireva /
sāpi tathā cet anavasthitiḥ brahmajñānasyāvyavasthaiveti parihārārthaḥ /
na kevalaṃ brahmaṇo nirviśeṣatve padānāṃ paunaruktyādi(kaṃ) kinnāmaikasyāpi padasya tatra pravṛttirna bhavedityāha- yadīti //

yadi satye viśeṣo na na taduktirbhavet tadā // MAnuv_3,2.174ab //


NYĀYASUDHĀ:
guṇakarmādinimittamanālambya kasyāpi śabdasya pravṛttyabhāvāditi bhāvaḥ /


*9,485*

śaṅkate- lakṣyate ceteneti //

lakṣyate cet tena ... // MAnuv_3,2.174c //


NYĀYASUDHĀ:
syādayaṃ doṣo yadi brahma śabdābhidheyaṃ syāt /
nacaivam /
kintu tena śabdena lakṣyata eva /
nahi lakṣaṇā guṇakriyādyapekṣā /
tathātve khalvabhidhaiva syāditi /
pariharati- lakṣyamiti //

... lakṣyamityapi syād viśeṣitā // MAnuv_3,2.174cd //


*9,486*


NYĀYASUDHĀ:
evamaṅgīkāre 'pi brahmaṇo lakṣyamiti viśeṣitā syāt /
lakṣyatvaṃ tāvadaparihāyarmityarthaḥ /
upalakṣaṇaṃ caitat /
mukhyārthayogādināpi viśeṣitā syādeva /
nanu lakṣyatvamapi brahmaṇo nāstyeva lakṣyamityapi lakṣaṇayaivocyate nābhidhānavṛttyeti cenna /
atrāpi vākye pareṇa lakṣyapadasya prayogāllakṣyatvaviśeṣaprāpteḥ /
tenāpi lakṣyameveti cettatrāha- punariti //

punaḥpunarlakṣaṇāyāmapi syādanavasthitiḥ // MAnuv_3,2.175ab //


NYĀYASUDHĀ:
lakṣaṇāyāmāśritāyāṃ satyāmiti śeṣaḥ /

śaṅkate- yadīti //

yadyabhāvaviśeṣitvaṃ syādaṅgīkṛtameva te // MAnuv_3,2.175cd //


NYĀYASUDHĀ:
te mate iti śeṣaḥ /
tṛtīyārthe 'vyayaṃ vā /
yaduktaṃ māyāviśeṣarāhityaviśeṣaṇaviśeṣitā satyasyāpi bhavediti /
tannāniṣyam /
abhāvarūpaviśeṣavattvasya mayāṅgīkṛtatvāt /
"neha nānāsti'; iti śrutiḥ"iha bhūtale ghaṭo nāsti'; itivadabhāvaṃ brahmaṇyaṅgīkarotyeva /
yaccoktaṃ na taduktirbhavettadeti /
tadapyasat /
bhāvanimittābhāve 'pyabhāvanimittena padapravṛttyupapatteḥ /
abhāvadharmavattvasya cāṅgīkṛtatvāt /
etena lakṣyamityetadapi nirastam /
lakṣyapadasyāpyapohavācitvopapatteriti bhāvaḥ /


*9,487f.*

atra vaktavyaṃ paramasiddhāntamakhaṇḍatvaṃ parityajyābhāvadharmavattvaṃ kasmādaṅgīkaroṣīti /
atha brūyāt /
satyaṃ jñānamanantaṃ vijñānamānandamityādipadāni tāvadbrahmaṇi śrūyante /
naca teṣāṃ vidhirūpo 'rthaḥ svīkartuṃ śakyaḥ /
neha nānāstītyādiśrutivirodhāt /
abhāvadharmāṅgīkāre ca na virodha ityuktamiti /
tatrāha- asārvajñādīti //

asārvajñyādirāhityamapyevaṃ te bhaviṣyati // MAnuv_3,2.176ab //


NYĀYASUDHĀ:
te aṅgīkāryamiti śeṣaḥ /
yathā hi satyajñānādipadāni brahmaṇi śrūyante, evameṣa sarvajñaḥ, eṣa sarveśvaraḥ, iti sārvajñādipadānyapi /
tathāca yathā tānyanṛtatvādyabhāvavācīnyevametānyapi asarvajñatvādyabhāvavācitayā (tvayā) aṅgīkartavyānyeva /
tataśca satyajñānādivākyaṃ tattvāvedakaṃ sārvajñādivākyaṃ māyāśabalaparamiti vibhāgo na yukta iti bhāvaḥ /


mā bhūdayaṃ vibhāgo 'sārvajñādyabhāvo 'pi brahmaṇyaṅgīkriyata evetyata āha- tadeti //

tadā sārvajñyameva syād bhāvārthatvānnañordvayoḥ // MAnuv_3,2.176cd //


NYĀYASUDHĀ:
brahmaṇyasārvajñādyabhāve 'ṅgīkṛte (sati) sāvarjñādibhāvadharmā durnivārā eva /
kutaḥ /
dvau nañau prakṛtamarthaṃ sātiśayaṃ gamayata iti nyāyādityarthaḥ /
etacca caturthe spaṣṭayiṣyate /



*9,489*

asārvajñādirāhityamapyevaṃ te bhaviṣyatītyuktānaṅgīkāre bādhakamāha- yadīti //

yadi naitādṛśaṃ grāhyam ... // MAnuv_3,2.177a //


NYĀYASUDHĀ:
sarvajñādipadaṃ brahmaṇi śrūyamāṇamasārvajñādinivṛttiṃ bodhayatītyetādṛśaṃ prameyaṃ yadi na grāhyaṃ tadā'nandapadamapyasukhatvaṃ na nivartayet, satyapadaṃ cāsatyatvam, jñānapadaṃ cājñānatvam, ātmapadaṃ cānātmatvam /
aviśeṣāditi vākyaśeṣaḥ /


*9,490*

mā bhūdānandādipadānāmasukhatvādivyāvartakatvam /
ko doṣa ityata āha- asukhatveti //

... asukhatvānivartanāt /
asattvajñānatādeśca syādasattvādikaṃ tadā // MAnuv_3,2.177b-d //



NYĀYASUDHĀ:
asattvājñānatādeścānivartanāditi sambandhaḥ /
ayambhāvaḥ /
brahmaṇi tāvadasattvādikaṃ prasaktam /
tadvayāvartanāya satyajñānādivākyānāṃ pravṛttiḥ /
tānyapi cenna tadvayāvartayanti tadā brahmaṇo 'sattvādikaṃ tāttvikamevetyāpannamiti /

yadvā yadi naitādṛśamityadhyāhāreṇa vinaikameva vākyaṃ buddhayā vivicya tu yojyamiti /


*9,491*

śaṅkate- anṛtādīti //

anṛtādivirodhitvaṃ yadyasyābhyupagamyate // MAnuv_3,2.178ab //


NYĀYASUDHĀ:
asya satyatvādeḥ /
ayamarthaḥ /
satyādipadāni tāvadāpātataḥ satyatvādiviśeṣaṇāni samarpayanti /
tadanantaraṃ tattadvirodhyākāranivartakatvena paryavasyanti /
yathoktam"prati(pā)padyapadārthaṃ hi virodhāttadvirodhinaḥ /
paścādabhāvaṃ jānāti vadhyaghātakavatpadāt'; iti /
satyatvādiviśe(ṣaṇānāṃ)ṣāṇāṃ cānṛtatvādivirodhitvaṃ suprasiddhamiti kathaṃ na tadvayāvṛttiriti /
samavetatprakṛte 'pītyāha- anaiśvaryeti //

anaiśvaryavirodhitvamapyevaṃ kiṃ nivāryate // MAnuv_3,2.178cd //


NYĀYASUDHĀ:
sarveśvarādipadasamarpitasyaiśvaryāderiti śeṣaḥ /


*9,492*

upasaṃharati- akhaṇḍeti //

akhaṇḍakhaṇḍanādevaṃ viśeṣo'khaṇḍavādinā /
khaṇḍitenāpi manasā svīkāryo'nanyathāgateḥ // MAnuv_3,2.179 //



NYĀYASUDHĀ:
eva(yasmāde)vamakhaṇḍakhaṇḍanādakhaṇḍavādināpītyanvayaḥ /
ananyathāgatehe toḥ, khaṇḍitena uttarotprekṣārahitena /


*9,493*

idānīṃ bhedābhedavādinaṃ viśeṣamaṅgīkārayati- akhaṇḍeti //

akhaṇḍakhaṇḍavādibhyāṃ khaṇḍākhaṇḍena caiva tat /
mahādareṇa śirasi viśeṣo dhārya eva hi // MAnuv_3,2.180 //



NYĀYASUDHĀ:
yasmādevamakhaṇḍavādibhyāṃ viśeṣo 'ṅgīkāryastattasmādeva hi khaṇḍākhaḍena khaṇḍākhaṇḍavādinā ca viśeṣo 'ṅgīkārya eva /
kuntāḥ praviśantītivadupalakṣaṇayā arśaādibhyo 'jiti vā khaṇḍākhaṇḍeneti sādhu /
tathāhi /
dharmadharmiṇorbhedābhedāviti vadatā tau kiṃ tābhyāmatyantaṃ bhinnāvaṅgīkriyete utātyantābhinnāvatha bhinnābhinnau /
nādyaḥ /
bhedānavasthāpatteḥ /
bhedasya svarūpatve ca viśeṣānaṅgīkāre tadīyatvādyanupapatteḥ /
bhedābhedayoratyantabhinnayoḥ sambandhābhāvena tadīyatvānupapatteśca /
na dvitīyaḥ /
tadīyatvādyanupapatteśca /
bhedābhedaśabdayoḥ paryāyatvāpatteśca /
na tṛtīyaḥ /
anavasthāpatteḥ /
kvacidbhedābhedayorabhede pūrvadoṣānuṣaṅgāt /
tasmādbhedābhedavādināpi kvacidviśeṣo 'ṅgīkārya iti /

tadevamubhayavyapadeśānyathānupapattyā bhagavaddharmāṇāṃ saviśeṣo 'tyantābheda eveti siddham /


*9,496*

nanu nāyaṃ sūtrakārābhiprāyo bhavitumarhati /
tenānevaṃvidhānāmahikuṇḍalādīnāṃ nidarśanānāmupāttatvāt /
aheravayavānāmanyonyasaṃyogaviśeṣo hyahikuṇḍalamityucyate /
sa tāvadahinā nātyantābhinnaḥ /
prakāśaśca dravyāntaraṃ na sūryābhinna ityataḥ prakāśāśrayavadveti nidarśanamapi nātyantābhedopayuktam /
kālasya pūrvatvaṃ nāma pradhvastakriyāsambandha iti na pūrvavadvetyapi prakṛtānuguṇamityata āha- nidarśaneti //

nidarśanatrayeṇāto bhagavānatyabhinnatām /
guṇānāmādareṇāha ... // MAnuv_3,2.181a-c //



NYĀYASUDHĀ:
yata evamarthāpattyā bhagavadguṇānāṃ bhagavatā saviśeṣo 'tyantābhedaḥ siddho 'tra ityarthaḥ /
atyabhinnatāṃ saviśeṣām /
niravakāśapramāṇānusāreṇa nidarśanatrayamapi saviśeṣābhedopayuktatvena sūtrakārasyābhimataṃ jñātavyamityāśayaḥ /
tatrāhikuṇḍalaṃ yadyapi bhedābhedavattathāpi mandānāmabhede buddhimavatārayitumupāttam /
yathā pṛthivyāmoṣadhayaḥ sambhavantīti yathā /
prakāśaśabdena ca bhāsvaraṃ rūpaṃ vivakṣitam /
tacca yāvadravyabhāvitvātsūryamaṇḍalenātyantābhinnameva /
pūrvatvaṃ ca pūrvakālasambandha iti sakalalokasiddhamiti /
nanvekenaiva nidarśanenālaṃ kiṃ trayeṇetyata uktam- ādareṇeti //


*9,498*

evaṃ sākṣādadhikaraṇārthaṃ vyākhyāyedānīmanuṣaṅgasiddhamarthaṃ darśayati- tacceti //

... tacca nābhihitānvayaḥ // MAnuv_3,2.181d //


NYĀYASUDHĀ:
tasmādeva bhagavaddharmāṇāṃ bhagavatā saviśeṣābhedasya samarthitatvādeva padābhihitaiḥ padārthairanvayabodha ityetanmataṃ neti labhyata iti śeṣaḥ /
abhihitānvayagrahaṇamupalakṣaṇam /
vakṣyamāṇānvitābhidhānavyatiriktānāṃ sarveṣāmapi matānāmanupapannatvāt /
yadi tarhyabhihitānvayavādo 'nupapannaḥ /
kaḥ panthāḥ sūtrakārasyābhimataḥ /
nahi nirupāyamanvayajñānamiti sambhavati /
anvitābhidhānamiti brūmaḥ /
tatrāpyasti viśeṣa ityāśayenāha- yadeti //

yadāśeṣaviśeṣāṇamuktiḥ sāmānyato bhavet /
padaikenāpyuttareṇa viśeṣāvagatirbhavet // MAnuv_3,2.182 //



NYĀYASUDHĀ:
yadāśabdo yadyarthaḥ /
yadyapyaśeṣaviśeṣāṇāmityaśeṣaviśeṣānvitasyetyarthaḥ /
ekaśabdo mukhyārthaḥ /
padeṣvekaṃ padaikamā(dye na)dyapadenetyarthaḥ /
karmadhārayatve tu pūrvakālaiketyekapadasya pūrvanipātaḥ syāt /
āpaṃ tathāpi /
uttareṇa padajātenānvayaviśeṣāvagatiḥ /


*9,505*

etaduktaṃ bhavati /
satyaṃ jñānamanantaṃ brahma yaḥ sarvajñaḥ sarvavidityādibrahmapratipādakavākyagatāni sakalānyapi padānyanvitārthābhidhāyīni /
tatra brahmapadaṃ satyatvasarvajñatvādyaśeṣaviśeṣānvitaṃ brahma pratipādayati /
nacaivaṃ satyādipadānāṃ vaiyarthyam /
yataḥ sāmānyata evānvitābhidhāne śaktiḥ padānāṃ nānvayaviśeṣābhidhāne /
ato brahmapadena sāmānyataḥ samastayogyadharmānvite brahmaṇi pratīte satyatvenānvitaṃ jñānatvenānvitamiti viśeṣānvayapratipattyarthāni satyādipadānīti /


*9,506*

nanvabhihitānvayādivādānāmanupapannatvamanvitābhidhānasyopapannatvaṃ ca prathamasūtre sūtrakāreṇoktameva /
tatkimatrādhikaraṇasiddhāntatayā tadvarṇanena /
ucyate /
ataḥśabdena hyanvayabodhe 'styupāya ityetāvanmātraṃ pratīyate /
na punaḥ padānyeva na padābhihitārthādīnīti viśeṣaḥ /
tatra vyākhyātāraṃ prati kuto 'yaṃ sūtrakṛto 'bhiprāya iti bhavatyeva paricodanā /
tatsamādhānāya cādhikaraṇasiddhāntavarṇanamupapannameva /
yadyapyupapannaḥ sūtrakārābhiprāya iti śakyate vaktum /
tathāpyadhikaraṇasiddhāntavarṇanamiṣeṇa tatra saṃkṣepato vyutpāditopapattīnāṃ prapañcāya prayatno 'yamityadoṣaḥ /


*9,507*

taditi parāmṛṣṭaṃ hetuṃ darśayati- yata iti //

yato 'śeṣaviśeṣāṇāṃ vastunāstyeva caikatā /
ataḥ ... // MAnuv_3,2.183a-c //



NYĀYASUDHĀ:
vastunā brahmaṇā /
caśabdādviśeṣaśca /
ato nābhihitānvayādivādāḥ kinnāmoktavidhānvitābhidhānamiti śeṣaḥ /
tathāhi /
satyatvādidharmāṇāṃ tāvadbrahmaṇātyantābhedaḥ samarthitaḥ /
tato brahmavācakasya brahmapadasya satyatvādivācakatvamāvaśyakameva /
kintvabhede 'nvaya eva nāsti kutastadabhidhānaṃ viśeṣato 'bhidhānaprasaṅgaścetyavaśiṣyate /
tatra saviśeṣatvāṅgīkāra eva samādhiḥ /
abhede 'pi viśeṣaśaktyānvitatvasya viśeṣānabhidānasya copapattiriti /


*9,508*

syādetat /
asminnanvitābhidhānavāde viśeṣānvayapratipattirnirnibandhanaivāpadyate /
sakalapadānāṃ sāmānyato 'nvitābhidhāne sāmarthyāt /
nacādyaṃ padaṃ sāmānyato 'nvitābhidhāyyuttaraṃ tu viśeṣata iti vācyam /
ādyatvāderavyavasthitatvāt /
vedavākye 'pi hi kvacidbrahmapadamādyaṃ kvaciduttaramityata āha- sāmānyata iti //

... sāmānyato jñātaḥ padāntarabalāt punaḥ /
bhaved viśeṣato jñānastena syādanvitoktitā // MAnuv_3,2.183c-f //



NYĀYASUDHĀ:
ekaikaśaḥ padaiḥ sāmānyato 'nvitatayā jñāto 'rthaḥ punaḥ padāntarasannidhānāhita(śakti)balādviśeṣato 'nvitatvena jñāto bhavet /
tena kāraṇena padānāmanvitoktitānvitābhidhāyitā syādupapanneti śeṣaḥ /


*9,510*

saviśeṣābhedasamarthanenoktaprakāraṃ padānāmanvitābhidhānaṃ siddhamityayuktam /
atiprasaṅgāt /
rūpasya hi ghaṭenābheda iti tvacā tasmingṛhīte tadapi gṛhyeta /
athāviśeṣeṇa pratibaddhaṃ tadgrahaṇamityucyate /
tarhyatrāpi pratibandhaḥ syāt /
viśeṣābhidhānaṃ pratibaddhameveti cet /
sāmānyābhidhānamapi kuto na pratibaddham /
atha sambhāvanaivaiṣokteti mataṃ tadā nāyamadhikaraṇasiddhāntaḥ /
ekasya siddhāvanuṣaṅgī yo 'rthaḥ siddhayati so 'dhikaraṇasiddhānto na hi sambhāvanāsiddhirityata āha- svārtha eveti //
[JOSHI-20]

svārtha evānvito yasmāt kenacit tadviśeṣataḥ /
aneneti taduktayaiva jñāyate 'nubhavena hi // MAnuv_3,2.184 //



*9,510f.*


NYĀYASUDHĀ:
yasmātkenacidanvita eva padānāṃ svārtha iti, anena satyatvena jñānatvena vānvita iti, tadviśeṣato dharmaviśeṣeṇa anvayaḥ taduktyaiva satyādipadoktyaiva jñāyata ityanubha(vena)vasiddham /
tasmāduktaṃ yuktamiti śeṣaḥ /
pratyekaṃ padāni sāmānyato 'nvitābhidhāyīni, viśeṣato 'nvitārthapratītistu parasparasannidhānāhitaśaktibhiḥ padairbhavatītyetadanubhavasiddhamityarthaḥ /


*9,511*

etaduktaṃ bhavati /
abhedena tāvadviśeṣābhidhānaṃ prāptaṃ naca tadastyanubhavavirodhāt /
atastatpra(tī)tibandhakatvena viśeṣaḥ kalpanīyaḥ /
sa ca yathānubhavameva svīkārya iti nātiprasaṅga kaściditi /


*9,512*

evaṃ pratijñātamanvitābhidhānamupapādya yaduktamabhihitānvayādipakṣāṇāmayuktatvaṃ tadanvitābhidhānānaṅgīkāre bādhakapradarśanamukhenopapādayati- yadīti //

yadyananvitamevaitat padaṃ svārthaṃ vadediha /
tathānyānyapi sarvāṇi kaḥ kuryādanvayaṃ punaḥ // MAnuv_3,2.185 //



NYĀYASUDHĀ:
etadbrahmādikamādyaṃ padam /
iha satyajñānādivākye /
anyānyuttarā(ṇyapi)ṇi padā(ni)nyapi tathā yadyananvitā(nyeva)neva svārthānvadeyustarhyanvayamanvayajñānaṃ tu kaḥ kuryāt /
ādyaṃ padamalabdhasahāyaṃ prathamaṃ sāmānyato 'nvitamabhidhatte /
uttarāṇi tvādita eva labdhasahāyāni viśeṣata evānvitābhidhāyīni /
tadidaṃ vailakṣaṇyaṃ sūcayitumetadanyānīti vibhāgena grahaṇam /
anyathā yadi vākyasthāni samastāni padāni nānvitābhidhāyīni kintvananvitāneva svārthānabhidadhatīti, tarhyanvayajñānaṃ nirnibandhanamāpadyetetyavakṣyat /

etadeva prapañcayati- vyāpāra iti //

vyāpāro nahi śabdasya paraḥ svārthaprakāśanāt /
pumānapyekavāroktayā kṛtakṛtyo yadā bhavet // MAnuv_3,2.186 //
anvayasya kathaṃ jñānaṃ śabdārthatvaṃ yadāsya na // MAnuv_3,2.187ab //



NYĀYASUDHĀ:
yadā yadyasyānvayasya śabdārthatvaṃ padābhidheyatvaṃ na syāttarhyanvayasya jñānaṃ kathaṃ na kathañcit /
upāyāntarābhāvāt /
tathāhi anvayajñānātpūrvabhāvitvena vādibhiraṅgīkṛtatvena vā prasaktāni tāvadetāni padāni vā vaktā vā padairabhihitāḥ padārthā vā vākyaṃ vā vākyāntyavarṇo vā varṇamālā vā sphoṭo vā śrotā veti /
tatra tāvadanvitābhidhānānaṅgīkāre padānāmupāyatvaṃ nopapadyata ityetadvayāpāro na hītyardhenāha /

śabdasya padasya, svārthaprakāśanādanyo vyāpāro nāstīti tāvatsuprasiddham /
anvayaśca na padābhidheyaḥ /
tatkathaṃ padasya tajjñānopāyatvam /
vakturapi tannāstītyāha- pumānapīti //


*9,513*

yadā yasmāttasmātso 'pi nopāya iti śeṣaḥ /
ekavāragrahaṇaṃ tasyātyantavyavahitatvadyotanārtham /
sakṛduccāraṇa eva tasyopakṣīṇatvāditi /

padābhihitānāṃ padārthānāmanvayabodhakatvapakṣe doṣamāha- yadaiveti //

yadaivānanvitārthasya vacanaṃ taiḥ padaibharvet // MAnuv_3,2.187cd //
ananvitaḥ syācchabdārtho ... // MAnuv_3,2.188a //



NYĀYASUDHĀ:
ananvitārthasyaiveti sambandhaḥ /
jātāvekavacanam /
tairvākyasthaiḥ /
yadi padānyananvitāneva svārthānpratipādya nivartante /
tataḥ padārthā evākāṅkṣādimanto 'nvayaṃ bodhayanti /
tarhyananvita eva śabdārthaḥ syāt /
anvayasya śābdatvaṃ na syāditi yāvat /
padārthākhyaṃ pramāṇāntaraṃ cāpa(dyeta)dyate /
bhavedetat /
yadi padārthānāmevānvayabodhakatvaṃ brūmaḥ /
na caivam /
kinnāma padairabhihitānām /
tatkathamanvayasyāśābdatvamityata āha- neti //

... na tadartho hi so 'nvayaḥ // MAnuv_3,2.188b //


NYĀYASUDHĀ:
sa padārthaiḥ pratipādito 'nvayasteṣāṃ padānāmartho na hītyarthaḥ /
tathā sati pratyakṣāvagatadhūmapratipāditasyāgneḥ pratyakṣaprameyatvaṃ syāditi bhāvaḥ /


*9,514*

astu tarhi vākyasyānvayabodhakatvamiti pakṣa ityata āha- nirākāṅkṣeti //

nirākāṅkṣapadānyeva vākyamityucyate budhaiḥ // MAnuv_3,2.188cd //


NYĀYASUDHĀ:
padānāmanvitābhidhānasāmathyarmanaṅgīkurvatā vākyasyānvayabodhakatvamaṅgīkartumaśakyam /
yataḥ padānyeva vākyamiti budhairucyate /
padavyatiriktasya vākyasyābhāvādityarthaḥ /
kecitpadātiriktameva vākyaṃ pratipannāstadūvyudāsāya budhairityuktam /
tacca nirākariṣyate /
gauraśvaḥ puruṣo hastītyādipadānāṃ vākyatvaṃ mā bhūditi nirākāṅkṣetyuktam /
sannidhānābhāve nirākāṅkṣatvameva na nirvahatīti nirākāṅkṣatvenaiva sannidhānasya labdhatvānna pṛ(tatpṛ)thaguktam /
agninā siñcedityādau yogyatābhāve 'pyanvayapratīteḥ prakṛtānupayogādyogyatāpi noktā /


*9,516*

nanvevaṃ vadatā bhavataiva padavyatiriktaṃ vākyamaṅgīkṛtam /
yathā khalu tantūnāṃ vikriyāviśeṣaḥ paṭo na tantumātram /
tathā padānāṃ yo nirākāṅkṣatālakṣaṇo vikriyāviśeṣaḥ sa śakyaṃ, padātiriktamevetyata āha- tattaditi //

tattadarthābhidhānena syānnirākāṅkṣatā ca sā // MAnuv_3,2.189 //


NYĀYASUDHĀ:
na tantūnāṃ paṭa iva padānāṃ nirākāṅkṣatā vikriyā /
yena padātiriktaṃ vākyaṃ syāt /
kinnāma śrotṛpuruṣadharma eva /
jijñāsā khalvākāṅkṣā /
nirākāṅkṣatā ca nivṛttajijñāsatvam /
sā ca nirākāṅkṣatā padaiḥ syāditi padāni nirākāṅkṣāṇītyucyante /
nirākāṅkṣatākāritvaṃ ca na padānāṃ vikriyāviśeṣaḥ /
jijñāsitārthābhidhānamātreṇa taddhetutvāt /
tasya ca svabhāvatvāt /
tathāca jijñāsitārthānabhidadhati jijñāsāṃ nivartayanti padāni nirākāṅkṣāṇītyuktaṃ bhavati /

*9,517*

jijñāsitārthābhidhānenaiva śroturnirākāṅkṣatā syādityetadupapādayati- apūrteriti //

apūrtestāvadarthānāmākāṅkṣā pūrvamiṣyate // MAnuv_3,2.190ab //


NYĀYASUDHĀ:
ānayetyevokte gavādipadaprayogātpūrvaṃ, yā kimi(tyādi)tijijñāsā (vartate) sā tāvatāṃ jijñāsitānāmarthānāṃ karmādīnāmāpūrtergavādipadairanabhidhānāditi yāvat /
etaduktaṃ bhavati /
śābdī jijñāsā yāvatpadāni jijñāsitā(nar)thānnābhidadhati tāvanna nivartate /
nivartate ca padaisteṣvabhihiteṣvityato 'nvayavyatirekābhyāṃ vijñāyate tattadarthābhidhānenaiva nirākāṅkṣatā syāditi /
vākyāntyavarṇo varṇamāleti pakṣadvayamatimandamiti na dūṣitam /
tathācoktaṃ purastāt /

astu tarhi nirastavarṇapadavibhāgaṃ sphoṭākhyaṃ vākyamevānvayasya pratipādakam /
padāni tu tadabhivyañjakatayopayujyanta iti pakṣa ityata āha- karmeti //


*9,518*

karmakartṛkriyāṇāṃ tu pūrtau ko 'nyo 'nvayo bhavet // MAnuv_3,2.190cd //


NYĀYASUDHĀ:
atra karmādigrahaṇamupalakṣaṇam /
jijñāsitānāṃ padārthānāmityarthaḥ /
anyonyasaṃsṛṣṭānāmiti śeṣaḥ /
pūrtāvabhidhāne sati padairiti śeṣaḥ /
anvayo bhavetpratipādanīya iti śeṣaḥ /
etaduktaṃ bhavati /
sphoṭamanvayasya pratipādakaṃ vadatā tatsadbhāve pramāṇaṃ vācyam /
anvayapratītyanyathānupapattiriti cenna /
padānāmeva saṃsṛṣṭārthapratipādakatvasambhavāt /
naca tadatirikto 'nvayo nāmāsti pratipādanīyo yadarthaṃ sphoṭānveṣaṇamiti /

evamanaṅgīkāre bādhakamāha- apūrtiriti //

apūrtiścet padairuktaiḥ kiṃ nṛśṛṅgeṇa pūryate // MAnuv_3,2.191ab //


NYĀYASUDHĀ:
anvayasyāpūrtiranabhidhānam /
uktairiti padānāṃ pramitatvamabhipraiti /
nṛśṛṅgeṇa sphoṭeneti tasyāprāmāṇikatvam /
nṛśṛṅgatulyeneti pūryate 'bhidhīyate 'nvaya iti śeṣaḥ /
idamuktaṃ bhavati /
padavādinaḥ kalpanālāghavaṃ pramitānāṃ padānāmanvitār(thā)bhidhānasya kalpanāt /
sphoṭavādinastu gauravam /
yato niṣpramāṇakaḥ sphoṭastasyānvayapratipādakatvaṃ ceti dvayaṃ kalpanīyamiti /


*9,520*

astu tarhi navīnābhihitānvayapakṣaḥ /
yadi hi padāni padārthānpratipādyaiva nivartante padārthā evānvayaṃ bodhayantīti mataṃ tadā syādevoktadoṣaḥ /
nacaivam /
kintu padānyeva padārthapratipādanāvāntaravyāpārāṇyanvayaṃ bodhayantīti /
maivam /
tathā sati padānāṃ viramyavyāpāraprasaṅgāt /
tataḥ ko doṣa ityata āha- vyāpāraścediti //

vyāpāraścet punasteṣāmanuktāvapi kiṃ na saḥ // MAnuv_3,2.191cd //


NYĀYASUDHĀ:
acetanānāmapi padānāṃ yadi punarvyāpāro viramyavyāpāro 'ṅgīkriyate tadā pṛcchāmo 'nuktānāmapi padānāṃ padārthādipratipādane vyāpāraḥ kuto na bhavatīti /

uttaramāśaṅkate- ukta iti //

ukte buddhisthatāhetoryadi vyāpāra iṣyate // MAnuv_3,2.192ab //


NYĀYASUDHĀ:
bhāve ktapratyayaḥ /
buddhisthatā buddhiviṣayatā /
padāni hi jñātakaraṇāni na tu cakṣurādivatsattāmātreṇa /
uktistu(śca tajjñā)jñānopāvaya ityato 'nuktau jñātatvābhāvānna vyāpāra ityāśayaḥ /
iti yadīṣyata iti sambandhaḥ /


*9,521*

punaḥ siddhāntī pṛcchati- buddhisthatvāyeti //

buddhisthatvāya yatnaṃ na kathaṃ kuryuḥ puraiva ca // MAnuv_3,2.192cd //


NYĀYASUDHĀ:
padārthabodhanādivyāpārāya yatpadānāṃ jñātatvamāvaśyakam, tadarthaṃ tāni padānyukteḥ prāgeva yatnaṃ kathaṃ na kuryuriti ca tvāṃ pṛcchāmaḥ /
uktiṃ vināpi buddhiviṣayatāyai kuto yatnaṃ na kuryuriti praśnārthaḥ /
yadvā buddhiviṣayatvāya yaduccāraṇaṃ tadarthaṃ tūṣṇīṃ sthitaṃ kuto na prerayantīti /
uttaraṃ śaṅkate- puruṣeti //

puruṣādhīnatā teṣāṃ yadi ... // MAnuv_3,2.192e //


NYĀYASUDHĀ:
syādetadyadi padāni cetanāni syuḥ /
nacaivam /
ato vaktṛpuruṣāyattānyeva /
sa yadoccāraṇena vyanakti tadā śrotṛbuddhisthāni bhūtvā padārthapratipādanādivyāpāravanti bhavanti /
natu svayaṃ kimapi kurvantīti /

evaṃ tarhyanvayabodhanarūpo 'pi viramyavyāpāro na teṣāmupapadyata ityāha- paścācceti //

... paścācca sā samā // MAnuv_3,2.192f //


NYĀYASUDHĀ:
paścādanvayabodhane sā puruṣādhīnatā /
etaduktaṃ bhavati /
caitanye hi padānāmanvayabodhanāya samabhivyāhṛtānāmasmākaṃ na padārthapratipādanamātreṇa kṛtārthatā /
ato 'nvayo 'pyasmābhiḥ pratipādanīya iti vimṛśya viramyavyāpāro yujyate /
na caivam /
anyathokta evātiprasaṅga iti /
śrotānvayajñāne kāraṇamiti tu syāt /
kintu kartaiva /
tasya kāraṇaṃ tu vicāryate /


*9,522*

ananvitābhidhāyīni padānyeva karaṇīkṛtya śrotā tatsmāritānāmarthānāmanvayajñānāya yatata iti cettatrāha- pumāneveti //

pumānevānvayāyaiṣāṃ paścād yadi viceṣyate /
ananvitābhidhānānāṃ sa evārthāntaroktiṣu /
yatatāṃ ... // MAnuv_3,2.193a-e //



NYĀYASUDHĀ:
anvayaśabdena tajjñānamupalakṣyate /
paścāt padaiḥ padārthasmaraṇānantaram /
ananvitābhidhānānāṃ sāhāyyeneti śeṣaḥ /
saḥ pumāneva /
uktiśabdastatkāryajñānopalakṣaṇaḥ /
anvayānabhidhāyibhirapi padairyadyanvayaṃ pratipadyate, tadā gavādipadairaśvādikamapi pratipadyetetyarthaḥ /

śaṅkate- śabdeti //

... śabdaśaktiścet tatra naiva ... // MAnuv_3,2.193ef //


NYĀYASUDHĀ:
gavādipadānāmaśvādau śaktireva nāsti tatkathaṃ taistatpratipadyatām /
na (hi) cakṣuṣā śabdaṃ pratipādyata iti cedityarthaḥ /
tarhi samaṃ prakṛte 'pītyāha- anvaye kathamiti //

... anvaye katham // MAnuv_3,2.193f //


NYĀYASUDHĀ:
anvaye śaktirahitaistaiḥ kathamanvayajñānāya yatetetyarthaḥ /


*9,523*

yadyananvitamityādinoktamarthamupasaṃharati- taditi //

tatkalpanāgurutvādidoṣeto 'bhihitānvayaḥ /
anubhūtiviruddhaśca tyājya eva manīṣibhiḥ // MAnuv_3,2.194 //



NYĀYASUDHĀ:
tat tasmāt /
tasyaiva vivaraṇaṃ kalpanetyādi /
kalpanāgauravaṃ prathamasūtreṇa vyutpāditam /
abhihitānvaya ityuktasamastapakṣopalakṣaṇam /
kathamanubhūtivirodha ityata āha- kartṛśabde hīti /

kartṛśabde hyabhihite dharmasāmānyavedanāt /
viśeṣadharmamanvicchan kimityeva hi pṛcchati // MAnuv_3,2.195 //



NYĀYASUDHĀ:
kartṛgrahaṇaṃ sambandhimātropalakṣaṇam /
viśeṣadharmamiti tajjñānam /
devadatteneti kartṛvācini śabde prayukte śrotā kimiti pṛcchatīti tāvadavivādam /
sa ca pacanādidharmaviśeṣajñānami(manvi)cchanneva pṛcchati /
viśeṣajijñāsā ca dharmasāmānyajñānādeva /
naca tadā tasya dharmasāmānyajñānopāyo 'styanyaḥ padāt /
ataḥ padena dharmasāmānyānvitaṃ vastu pratipāditamiti jñāyate /
kimiti praśno viśeṣajijñāsayetyetatkuta ityata āha- guṇeti //

guṇakriyādidharmāṇāṃ viśeṣe kathite punaḥ /
nirākāṅkṣo bhavedyasmāc ... // MAnuv_3,2.196a-c //



NYĀYASUDHĀ:
nirākāṅkṣo nivṛttajijñāsaḥ /
tasmādviśeṣadharmamanvicchaktimityeva hi pṛcchatīti sambandhaḥ /
etaduktaṃ bhavati /
kartrādipadaśravaṇānantarabhāvī kimityādipraśno jijñāsāmūlaḥ /
praśnatvātsaṃmatavat /
sā ca jijñāsā dharmaviśeṣaviṣayā /
taduktyā nivartamānatvā(tsamatmata)tsampratipannavat /
viśeṣajijñāsā ca dharmasāmānyajñānapūvirkā viśeṣajijñāsātvātsaṃmatavat /
sāmānyajñānaṃ cedametatpadajanyaṃ tadanantarabhāvitvātsaṃmatavaditi /
padena padārthamātre 'bhihite avinābhāvabalena dharmasāmānyajñānamiti cenna /
dṛṣṭapadaparityāgenādṛṣṭānumānakalpanānupapatteriti /

etena viśeṣānvitābhidhānapakṣo 'pi parāstaḥ /


*9,524*

abhihitānvayādipakṣāṇāṃ tyājyatve prakṛte kimāyātamityata āha- śabdā iti //

... chabdā anvitavācakāḥ // MAnuv_3,2.196d //


NYĀYASUDHĀ:
sarve 'pi śabdāḥ sāmānyenānvita(sva)svārthavācakā ityeṣa eva pakṣā grāhya ityarthaḥ /


*9,525*

adhikaraṇasya sākṣātpratipādyamartamupasaṃharati- ata iti //

ato 'nantaguṇātmaiko bhagavān ... // MAnuv_3,2.197ab //


NYĀYASUDHĀ:
anantaguṇātmakatve 'pi na tasyaikyaṃ vihanyate, nāpyekenābhinnānāmanantatvaṃ guṇatvaṃ cetyarthaḥ /
taccetyānuṣaṅgika(martha)mupasaṃharati- eka eveti //

... eka eva tu /
ucyate sarvavedaiśca ... // MAnuv_3,2.197bc //



NYĀYASUDHĀ:
tuśabdena sakaladharmānvita iti sūcayati /

// iti śrīmannyāyasudhāyāṃ ubhayavyapadeśādhikaṇam //



___________________________________________________________________________



[======= JNys_3,2.XIII: parānandādhikaraṇam =======]


// atha śrīmannyāyasudhāyāṃ parānandā(paramatā)dhikaraṇam //

// oṃ paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ oṃ //

parameśvarasyānandādayo guṇāḥ kiṃ laukikānandādisalakṣaṇāḥ kiṃ vā tadvilakṣaṇāḥ /
ādye na tatra bahumānaḥ sambhavati /
na dvitīyaḥ /


*9,526*

prakārapramāṇābhāvāt /
vimatā laukikasalakṣaṇā ānandādiśabdavācyatvāditi bādhakasadbhāvācca /
anyathā tatrānandādiśabdapravṛttirna syāt /
vyutpattyabhāvāt /
atīndriyatvena tatropadeśā(dyupāyādya)bhāve sādṛśyānumānasyaivānusaraṇīyatvāt /
tasya cāsiddhatvāt /
tataśca vedavedyatvaṃ na syādityasya samādhānārthamidamārabhyate /
tatrāśaṅkitasakaladoṣaparihāro na sphuṭaḥ pratīyata ityato vyācaṣṭe- te ceti //

paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.31 |
... te cākhilavilakṣaṇāḥ // MAnuv_3,2.197d //


NYĀYASUDHĀ:
te guṇā na kevalaṃ guṇinābhinnāḥ kinnāmākhilebhyo laukikānandādibhyo vilakṣaṇāśca /
kathaṃ vilakṣaṇā ityata āha- sarva iti //

sarve sarvaguṇātmānaḥ sarvakartāra eva ca // MAnuv_3,2.198ab //


NYĀYASUDHĀ:
ānando 'pi jñānātmako jñānamapyānandātmakamityādi /
na hyevamantaḥkaraṇapariṇāmabhedāḥ sukhādayaḥ /
sarvakartāro jagatsṛṣṭayādikartāraśca /
evaśabdenopacāraṃ vārayati /
anyonyamabhede śabdānāṃ paryāyatvamanekatvābhāvaśca syādityata āha- tathāpīti //

tathāpi saviśeṣāśca ... // MAnuv_3,2.198c //


NYĀYASUDHĀ:
parasparābhede 'pi /
tato noktadoṣa iti (śeṣaḥ) bhāvaḥ /
anena vailakṣaṇyaprakāro darśitaḥ /
pramāṇaṃ ca vakṣyate /
tathācādyaṃ sūtradvayaṃ vyākhyātaṃ bhavati /


*9,528*

bādhakaparihārārthaṃ sūtram oṃ buddhayarthaḥ pādavat oṃ iti /
tadvayācaṣṭe- vidvaditi //

buddhyarthaḥ pādavat | BBs_3,2.33 |

... vidvadyvutpattito 'pica // MAnuv_3,2.198d //
taistaiḥ śabdaiśca bhaṇyante ... // MAnuv_3,2.199a //



NYĀYASUDHĀ:
api ca tathāpi taistaiḥ śabdaiśca bhaṇyante /
kathaṃ vidvadvyutpa(ttitaḥ)ttyanvitā /
vidvāṃso hi sākṣātkṛtabhagavadguṇāḥ pūrvairvidvadbhirvyutpādayituṃ śakyante /
aviduṣāṃ kathaṃ vyutpattiḥ /
bhavitavyaṃ hi tayā /
anyathā vidvattvasyaivānupapatterityata āha- yujyate ceti //

... yujyate copadeśataḥ // MAnuv_3,2.199b //


NYĀYASUDHĀ:
vidvadupadeśato 'viduṣāmapi vyutpattiryujyate /
atīndriye kathamupadeśa ityata āha- anyeti //

anyānandādisādṛśyam ... // MAnuv_3,2.199c //


NYĀYASUDHĀ:
laukikānandādisādṛśyaṃ bhagavadānandādervidyate /
tataśca yo 'smadānandasadṛśo bhagavadguṇaḥ sa ānandādiśabdavācya ityādirupadeśo ghaṭate /
tarhi pūrvottaravirodhaḥ syāt /
prāk"te cākhilavilakṣaṇāḥ'; ityuktatvedānīmanyānandādisādṛśyābhyupagamādityata āha- ānukūlyādīti //

... ānukūlyādinā param // MAnuv_3,2.199d //


NYĀYASUDHĀ:
ānukūlyaṃ nirupādhipriyatvamānandasya /
bodhātmakatvaṃ jñānasyetyādi /
aparamalpatvāsthiratvādi /
ānukūlyādeḥ pravṛttinimittasya sattvāttadāśrayeṇa vyutpatterapi sambhavādānandādiśabdapravṛttyupapattāvanumānamaprayojakamityuktaṃ bhavati /
nanu vilakṣaṇeṣvānandādiṣu vilakṣaṇā eva śabdāḥ kuto na prayujyante /
tathā sati tatra buddhipraveśābhāvaprasaṅgāt /
alpatvādisādṛśyaṃ kuto netyata āha- pūrṇatvādīti //

pūrṇatvādi mahat teṣāṃ vailakṣaṇyaṃ śrutau śrutam // MAnuv_3,2.200ab //


*9,529*


NYĀYASUDHĀ:
(tāṃ) śrutiṃ paṭhati- pūrṇa iti //

pūrṇe 'śeṣaniyantā ca sukhādutama ekakalaḥ // MAnuv_3,2.200cd //
guṇorusamudāyo 'yaṃ vāsudevaḥ sa niṣkaḷaḥ /
vāsudevaśrutiḥ saiṣā guṇān vakti hareḥ parān // MAnuv_3,2.201 //



NYĀYASUDHĀ:
pūrṇaḥ pūrṇaguṇaḥ /
sukhāduttamaḥ śobhanānandatamaḥ /
ekalaḥ ekākī parānapekṣaḥ /
suniṣkalaḥ sarvathā vibhaktāṃśavikalaḥ /
harerguṇānparānvilakṣaṇānvaktīti /


*9,531*

eteṣāmadhikaraṇānāmapavyākhyānaṃ na sthānato 'pītyatraiva nirākṛtamiti na punaḥ prakrāntam /

// iti parānandā(paramatā)dhikaraṇam //



___________________________________________________________________________


*9,532*


[======= JNys_3,2.XIV: phaladānādhikaraṇam =======]


// atha phaladānādhikaraṇam //

// oṃ phalamata upapatteḥ oṃ //
atrādau tāvatsvarganarakādikaṃ phalaṃ prāṇināmīśvarādeva bhavatīti śrutyupapattibhyāmupapāditam /
tadākṣepārthaṃ sūtraṃ"dharmaṃ jaiminirata eva'; iti /
tasyārthaḥ /
īśvaraḥ phalakāraṇaṃ ceddharmādharmāvapekṣate na vā /
neti pakṣe vaiṣamyādyāpattirvedāprāmāṇyaprasaktiśca /
ādye kimīśvareṇa tadapekṣaṇīyenaiva karmaṇā phalasiddheḥ /
anyathā gauravāpatteḥ /
na cācetanatvopapattivirodhaḥ /
nahi rājādiriva karma phalaṃ dadātīti brūmo yenācetanatvaṃ bādheta /
kintu kāraṇamātram /
naca śrutivirodhaḥ /
phalakāraṇayordharmādharmayorīśvarakāritatvena tatstutaye tasya phalakāraṇatvopacārāditi /

samādhānārthaṃ sūtram /
oṃ pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt oṃ //
tenedamuktam /
apekṣata eveśvaro dharmādharmau /
naca tāvatā tayorevāstu phalahetuteti yuktam /
dharmāderiveśvarasyāpi phalahetutayā śrutisiddhatvena tyāgāyogāt /
bādhakābhāvena śruterupacaritārthatākalpanānupapatteḥ /
gauravasyāprāmāṇikaviṣayatvāt /
parasya brahmaṇaḥ karmaṇaścobhayorhetutve sāmyāpattirityapi na vācyam /


*9,533*

yataḥ phaladāne parameśvaraḥ kartṛtvena karma tu kāraṇatvena puṇyena puṇyamityādau vyapadiśyate /
karaṇaṃ ca kartṛprayojyamiti prasiddhameveti /
tatredamāśaṅkayate /
tathāpi karmāpekṣasyeśvarasya phaladāne 'nupacaritaṃ svātantryaṃ na siddhayati /
tataśca na tasminbahumānātiśaya iti /
etatparihāratvena pūrvapadaṃ vyākhyāti- sa eveti //

pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.41 |

phalamata upapatteḥ | BBs_3,2.38 |

sa evāśeṣajīvasthanissaṅkhayānādikālikān /
dharmādharmān sadā paśyan svecchayā bodhayatyajaḥ // MAnuv_3,2.202 //
kāṃścit teṣāṃ phalaṃ caiva dadāti svayamacyutaḥ /
na te viśeṣaṃ kamapi preraṇādikamucyate /
kuryuḥ kadāpi tenāyaṃ svatantro 'nupacārataḥ // MAnuv_3,2.203 //



NYĀYASUDHĀ:
anādikālatvaṃ ca pravāhāpekṣayoktam kāṃścit bodhayati savyāpārīkaroti svayameveti sambandhaḥ /
līlayā karaṇīkaroti na tu tena vinā dātuṃ na śaknotīti bhāvaḥ /


*9,535*

yadetadatroktaṃ dharmādharmadarśanaṃ tatpreraṇaṃ tatphaladānaṃ tadapreryatvādikaṃ ceśvarasya /
tadeva vicāryamāṇaṃ tasminmahāntaṃ bahumānamutpādayiṣyati kimu samastapadārtha ityāśayavānkamarṇāṃ svarūpaṃ tāvatprapañcayati- karmāṇīti //

karmāṇi tāni ca pṛthak cetanānyeva sarvaśaḥ /
acetanaśarīrāṇi svakarmaphalabhāñci ca // MAnuv_3,2.204 //
pratyekaṃ teṣu cānantakarmāṇyevaṃvidhāni ca /
tāni caivam ... // MAnuv_3,2.205a-c //



NYĀYASUDHĀ:
tānītyaśeṣajīvasthetyādyuktaviśeṣaṇāni /
pṛthagityekaikadharmādharmādhiṣṭhā(tṛ)nabhūtāni muktavyāvṛttaye 'cetanaśarīrāṇītyuktam /
tata eva svakarmaphalabhāñji ca /
teṣu karmābhimāniṣu /
evaṃvidhānīti cetanatvādyuktadharmavanti tāni teṣvapi karmasu vartamānāni /
tataḥ kimityata āha- itīśasyeti //

... itīśasya nissīmā śaktiruttamā // MAnuv_3,2.205cd //


NYĀYASUDHĀ:
evaṃbhūtānāṃ karmaṇāṃ darśanādimataḥ /
uttamā pratibandhādirahitatvāt /
karmaṇāmevaṃvidhatvaṃ kuta ityata āha- ekaiveti //

ekaiva brahmahatyā hi varāhahariṇoditā // MAnuv_3,2.206ab //


NYĀYASUDHĀ:
hariṇaiva na tvarvācīnena /
varāhagrahaṇena vārāhapurāṇa iti sūcitam /
uditā cetanatvādirūpeṇeti śeṣaḥ /
tadeva darśayati- brahmapāreti //


*9,536*

brahmapārastavenaiva niṣkrāntā rājadehataḥ // MAnuv_3,2.206cd //
stotrasya tasya māhātmyād vyādhatvaṃ gamitā punaḥ /
prāpya jñānaṃ paraṃ cāpa tathānyānyapi sarvadā // MAnuv_3,2.207 //
anantānyuditānyevaṃ prabhuṇā kapilena hi /
saṃsāre pacyamānāni karmāṇyapi pṛthak pṛthak // MAnuv_3,2.208 //



NYĀYASUDHĀ:
anena samagramitihāsaṃ saṃkṣepeṇa smārayanti /
vyādhatvādiprāptyā cetanatvādikaṃ gamyate /
tathāśabdaḥ pramāṇasamuccaye /
anyāni brahmahatyāyāḥ /
pṛthak pṛthaguditāni /
evaṃ cetanatvādinā /
hīti (parama)sā(ṅkhye)ṅkhyaprasiddhiṃ darśayati /
kathaṃ cetanatvādinā pratītisteṣāmityata uktam- saṃsāreti //


*9,538*

pādārthamupasaṃharati-tasmāditi //

tasmādanantamāhātmyaguṇapūgo janārdanaḥ /
bhaktyā paramayā'rādhya iti pādārtha īryate // MAnuv_3,2.209 //



NYĀYASUDHĀ:
māhātmyaṃ śaktiḥ guṇā ānandādyāḥ /
ārādhya upāsya ityuttarapādārthena saṅgatimasya sūcayati /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā //

kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau tṛtīyādhyāyasya dvitīyaḥ pādaḥ //

// iti śrīmannyāyasudhāyāṃ tṛtīyādhyāyasya dvitīyaḥ pādaḥ //



*************************************************************************************************



*10,1*


upāsanāsminpāda ucyata iti bhāṣyam /
tatropāsanārthasyāsya pādasya kā pūrveṇottareṇa vā saṅgatirityato 'sya pādasya saṅgatiṃ vadanprasaṅgādetadadhyāyagatapādacatuṣyayasyāpyāha- vairāgyata iti //

vairāgyato bhaktidārḍhyaṃ tenopāsā yadā bhavet /
āparokṣyaṃ bhaved viṣṇoriti pādakramo bhavet // MAnuv_3,3.1 //



NYĀYASUDHĀ:
mīmāṃsāsādhyādvairāgyāttprāgeva bhakterbhāvyatvāddārḍhyamityuktam /
yadāśabdo yasmādityarthe /
tayāparokṣyaṃ bhavet /
iti tasmāt /

ayamarthaḥ /
sādhanavicāro 'yaṃ tāvadadhyāyaḥ /
mokṣasādhanaṃ ca bhagavatprasāda eva /
tatsādhanāni ca viṣayavairāgyaṃ bhagavadbhaktistadupāsanā tatsākṣātkāra iti catvāri /
tāni ca na samakakṣyāṇi /
kintvādau vairāgyaṃ sādhyam /
tena bhaktiḥ /
na hi heye rāgavata upādeye pramotpattirasti /
dṛśyate tāvaditi cet /
nāsau dṛḍha(ḥ) premā /
ata evaṃ coktaṃ bhaktidārḍhyamiti /
tena vairāgyeṇa bhaktidārḍhyena copāsā bhavet /
na hyanyatra rāgavatastatra bhaktirahitasyādaranairantaryābhyāmanucintanamupapa(tpa)dyate /
upāsanayā cātidīgharkālamanuṣṭhitayā prasanno bhagavānātmānaṃ darśayati /
yasmādevaṃ vairāgyādīnāṃ kramastasmāttadviṣayāṇāmeṣāṃ pādānāmapyayaṃ kramo bhavediti /


*10,4f.*

evametadadhyāyagatānāṃ caturṇāmapi pādānāmānantaryalakṣaṇāṃ saṅgatimabhidhāya tatprasaṅgātprathamasūtramārabhyātītānāṃ sarveṣāmapi sūtrāṇāṃ parasparaṃ saṅgatiṃ vivakṣuḥ prathamasūtrārthaṃ tāvadanuvadati yuktita ityārabhya(viśiṣya) ācāryasampadetyantena /

yuktito jñātavedārtho nirasya samayān parān /
parasparavirodhaṃ ca praṇudyāśeṣavākyagam // MAnuv_3,3.2 //
adhyātmapraṇavo bhūtvā tasya sannihitatvataḥ /
bahuyuktivirodhānāṃ bhānāt tatsahitaśruteḥ // MAnuv_3,3.3 //
virodhaṃ ca nirākṛtya śrutīnāṃ prāṇatastvagān /
parihṛtya virodhāṃśca tatprasādānurañjitaḥ // MAnuv_3,3.4 //
dehakartṛtvamīśasya jñātvā tatpitṛtāsmṛteḥ /
viśeṣasnehamāpādya sarvakartṛtvato 'dhikam // MAnuv_3,3.5 //
niṣpādya bahumānaṃ ca tadanyatrātiduḥkhataḥ /
utpādyādhikavairāgyaṃ tadguṇādhikyavedanāt // MAnuv_3,3.6 //
sarvasya tadvaśatvācca dārḍhyaṃ bhakteravāpya ca /
yatetopāsanāyaiva viśiṣṭācāryasampadā // MAnuv_3,3.7 //



*10,5*


NYĀYASUDHĀ:
tatra yatetopāsanāyaivetyanena brahmajijñāsā kartavyetyetadvayākhyātam /
anyatsarvamapyathaśabdavyākhyānam /
yadyapi saṅgatimātravivakṣayedamārabdham /
tathāpi prāgathaśabdasyāvyākhyātatvāt tasya ca kevalasya vyākhyātumaśakyatvātsūtrārthānuvādaḥ kṛtaḥ /
atītena sārdhenādhyāyadvayena yāvānartho mīmāṃsitastāvataḥ sāmānyato jñānādimattvamathaśabdasyārtha iti saṅkṣepaḥ /
viśiṣyācāryasampadeti sarvatrānvayaḥ /

tatra jñātavedārtha iti sarvavedānāṃ bhagavānevārtha iti jñānavānityanena prathamādhyāyaprameyamuktam /
yaktita iti lyablopanimittā pañcamī /
vedārthavirodhiyuktīḥ sāmānyato nirākṛtyeti dvitīyā(dhyāyā)dyapādasya /
parānvaiṣṇavasamayādanyānsāṅkhayādisamayānsāmānyato(nirākṛtye)nirasyeti dvitīyapādasya /
parasparavirodhañceti tṛtīyacaturthayoḥ /
kathaṃ tarhi pādabheda ityato 'dhyātmapravaṇo bhūtveti bahuyuktivirodhānāṃ bhānātkāraṇācchatīnāṃ yuktisahitaśrutervirodhaṃ ca nirākṛtyeti

caturthasya viśeṣo darśitaḥ /
adhyātmaviṣayaśrutivirodhaparihārajñānasya caramatvopapādanāya tasyetyuktam /
ādhyātmikā(hi)bhāvā mithyā samyagvā viditā bandhamokṣayorantaraṅgatāmaśnuvate /
na tathā bāhyāḥ /
prāṇatattvagānityanena caturthapādagatānāmeva mukhyaprāṇaviṣayāṇāmadhikaraṇānāṃ prameyamadhyātmetyanenaiva labdhametatkasmātpunarucyata ityato viśeṣeṇaitadbhāvyaṃ tatprasādāyattatvājjijñāsāyā ityāśayavatoktaṃ tatprasādeti /
anurañcitaḥ samīcīnaḥ kṛta iti yāvat /
dehakartṛtvamityādinā trivṛtkurvata ityadhikaraṇasya sarvakartṛtvata iti sarvakartṛtvaṃ vijñāya tataśca bhagavadbhaktimānbhūtvetyarthaḥ /
atrāpi punarvacanasya tātparyaṃ pūrvavadavadheyam /
atiduḥkhasādhanatvaṃ vijñāya /
tadanyatra bhagavato 'nyatrādhikaṃ vairāgyamutpādyeti tṛtīyādyasya /
ajijñāsūnāmapi kadācitkvacidvairāgyaṃ jāyate 'to 'dhikamityuktaṃ atīti ca /
tadguṇādhikyeti dvitīyasya /
tadvaśatvāttadvaśatvaṃ vijñāya bhakteḥ prāk siddhatvāddārḍhyamityuktam /
na caitatsarvamanupāsitagurorbhavatītyato viśiṣyetyabhihitamiti /


*10,9*

kathamayamathaśabdasyārtha iti cet /
ucyate /
yadyapyathaśabdo 'nekārthaḥ /
tathāpyarthāntarāṇāmatrāyogādānantaryārthaḥ parigṛhyata ityavivādam /
ānantaryaṃ na yataḥ kutaśricadabhidhātavyam /
vaiyarthyāt /
kintu yena vinā na brahmajijñāsā bhavati yasmiṃśca sati bhavatyeva tadānantaryam /
tathāvidhaṃ ca vedārthajñānādīti /

kiñca jijñāsā nāma vicārāparaparyāyaṃ mananam /
naca tacchravaṇamantareṇa sambhavatītyato yāvadarthajātamatra śāstre vicāryaṃ tāvataḥ śravaṇajanyaṃ jñānaṃ pūrvavṛttam /
sati ca tasmiñjanmāntarānuṣṭhitasatkarmaṇaḥ satkulaprasūtasya sāttvikaprakṛtervairāgyādikamavaśyaṃ bhavatyeva /
yattu parairnityānityavastuvivekaḥ śamadamādisādhanasampadihāmutraphalabhogavairāgyaṃ mumukṣutā ceti sādhanacatuṣyayaṃ pūrvavṛttamuktaṃ tadasmādukta evāntarbhavatītyaviruddham /
uttamabhaktānāṃ mumukṣutā nāstītyācāryeṇa na saṅkīrtitā /

etena jijñāsāsādhyasya vairāgyādestatsādhanatve 'nyonyāśrayatvaṃ syādityapi nirastam /
sāttvikaprakṛteḥ satsaṅgavaśādīṣadvairāgyādimataḥ śravaṇena tadabhivṛddhau kṛtamananāderbhūyastadabhivṛddhiriti /


*10,11*

evaṃ prathamasūtrārthamabhidhāya tena dvitīyasūtra(sya)saṅgatimāha- kartavyeti //

kartavyā brahmajijñāsetyukte kimiti saṃśaye // MAnuv_3,3.8ab //


NYĀYASUDHĀ:
ukte sati kimiti kartavyā prayojanābhāvānna kartavyeti saṃśayo bhavati /
saṃśayaśabdenātra viparyayo 'bhidhīyate /
mithyājñānatvasāmyāt /
saṃśaye sati tatparihārāya janmādyasya yata ityāheti śeṣaḥ /
yadvā kiṃ kartavyā na veti saṃśaye prayojanābhāvānna kartavyeti pūrvapakṣe ca satīti vyākhyeyam /
ityāheti vakṣyamāṇenaiva(vā) sambandhaḥ /


*10,12*

prathamasūtre 'taḥ śabdena jijñāsāyā mokṣārthatvātkathaṃ punarāśaṅketyata āha- ata iti //

ata ityudite 'pyasya viśeṣānuktitaḥ punaḥ // MAnuv_3,3.8cd //


NYĀYASUDHĀ:
ataḥśabdena jijñāsāyā mokṣārthatve udite 'pyasya mokṣārthatvasya viśeṣānuktito hetoḥ punaḥ saṃśaya iti pūrveṇa sambandhaḥ /
evaṃ tarhi janmādisūtreṇāpi naiṣā śaṅkā nivartate /
tatrāpi(hi) mokṣaḥ samāsārthatayā vyākhyātavya eva /
na tu viśeṣeṇokta iti cenna /
pramāṇaviśeṣānuktita iti vyākhyānāt /
etaduktaṃ bhavati /
mokṣaprayojanatvādbrahmajijñāsākartavyetyataḥśabdenodite 'pi punarāśaṅkā bhavatyeva /
tatra pramāṇasyānuktatvāditi /


*10,13*

evañced dvitīyasūtramapi kathametadāśaṅkāṃ nivartayet /
na hyatrāyamarthaḥ pramāṇenopapādita ityatastadvayācaṣṭe- sṛṣṭīti //

sṛṣṭibandhanamokṣādikartṛtvasya śrutatvataḥ /
yato mokṣādidātāsāvato jijñāsya eva vaḥ /
ityāha tat paraṃ brahma vyāsākhyaṃ jñānaraśmimat // MAnuv_3,3.9 //



NYĀYASUDHĀ:
śrutatvatoab 'sau mokṣādidātā /
yataśca mokṣādidātāsāvato vo yuṣmākaṃ mumukṣūṇāṃ jijñāsya evetyetamarthaṃ janmādisūtreṇāhetyarthaḥ /
ayamabhisandhiḥ /
janmādyasya yata iti sūtre śrutamiti vākyaśeṣaḥ /
tathāca parameśvarasya mokṣadātṛtve śrutiḥ pramāṇamityuktaṃ bhavati /
kiñcātra mokṣadātṛtvaṃ pradhānam /
sṛṣṭayādikartṛtvaṃ tu tatra hetutvenoktam /
kevalavyatirekī cāyaṃ hetuḥ /
tasya cāsiddhiparihārāya śrutatvamabhihitamiti /
kṛtyānāṃ kartari veti va iti ṣaṣṭhī /


*10,15*

nanu mokṣādikartṛtvasyetyādi katham /
kartari ceti tṛjantena ṣaṣṭhayāḥ samāsapratiṣedhāt /
tṛnnayaṃ tacchīlādau vihitaḥ /
tena ca śritādiṣu gāmigamyādīnāmupasaṅkhayānamiti dvitīyāyāḥ samāsaḥ /


*10,25*

jñānaṃ raśmaya iva jñānaraśmayaḥ /
vyāptajñānavadityarthaḥ /
apāṃ taratamo nāma"kaścana munirvyāpto babhūva'; iti pravādadarśanācchiṣyāṇāṃ sūtrakāre bhaktimāndyaṃ mā bhūdityato viśeṣeṇopādanam /


*10,26*

jijñāsāyā mokṣasādhanatve pramāṇābhāvenākṣipte bhagavato mokṣasādhanatvasamarthanamasaṅgatamityata āha- yenaiveti //

yenaiva bandhamokṣaḥ syāt sa ca jijñāsayā gataḥ /
suprasanno bhavedīśo jijñāsāto 'sya muktidā // MAnuv_3,3.10 //



NYĀYASUDHĀ:
bandhānmokṣo bandhamokṣa /
pañcamīti yogavibhāgātsamāsaḥ /
ṣaṣṭhīsamāso vā /
yena prasanneneti śeṣaḥ /
gato jñātaḥ /
gatyarthānāmavagatyarthatvāt /
co yasmādityarthe /
prasādamātrasya mokṣasādhanatvābhāvātsuśabdaḥ /
asyeśasya jijñāsāsya jīvasya muktidā /
etaduktaṃ bhavati /
jijñāsā tāvanna sākṣānmokṣasādhanatvenāsmākamabhimatā /
kintu (su)prasanno bhagavāneva /
sa cotkṛṣṭatayā jñātaḥ suprasanno bhavati /
utkarṣajñānaṃ ca jijñāsayetyevamparamparayā /
tatra bhagavato mokṣadātṛtvaṃ tāvatpramāṇaiḥ samarthitam /
prasanna eva dadātītyutkarṣajñānātprasīdatīti jijñāsayotkṛṣṭatayā jñāyata iti ca lokata eva siddham /
kiṃ tatra pramāṇopanyāsena /
ato bhagavajjijñāsāya mokṣahetutvaṃ pramitamiti manyate sūtrakāra iti /

nanu sthānāntare 'sya sūtrasyānyathāsaṅgatiruktā /
satyam /
satyāṃ tasyāmiyamaparātrokteti /


*10,29*

tṛtīyasūtranivartyāmāśaṅkāmabhidhāya tatparihāratvena tat paṭhati- mokṣādīti //

mokṣādidatvamīśasya kathamevāvagamyate /
iti cecchāstrayonitvācchāstragamyo hi mokṣadaḥ // MAnuv_3,3.11 //



NYĀYASUDHĀ:
pradhānaṃ mokṣadātṛtvaṃ tatsādhanaṃ sṛṣṭayādikartṛtvaṃ ceśasyaiveti sambandhaḥ /
kathamavagamyate /
na kathañcit /
anumānaistattadāgamaiścānyeṣāṃ tathāvagamāditi bhāvaḥ /
iti cettatroktamiti śeṣaḥ /
kathamidaṃ sūtrametadāśaṅkāyā nivartakamityatastadvyācaṣṭe- śāstragamyo hīti //
mokṣagrahaṇaṃ sṛṣṭayāderapyupalakṣaṇam /
yasmānmokṣādidaḥ puruṣaḥ śāstramātrasya viṣayo 'to vedādikaṃ yaṃ tathāvidhaṃ pratipādayati sa eva tathā pratipattavyo nānumādinā kalpanīya iti /


*10,30*

mokṣādidātuḥ śāstraikasamadhigamyatvaṃ kutaḥ /
pariśeṣādityāśayavānpratyakṣagamyatvaṃ tāvaddūṣayati- pratyakṣeti //

pratyakṣāvasitebhyaḥ syād yadi mokṣaḥ kathañcana /
kimityanādisaṃsāramagnāḥ sarvā imāḥ prajāḥ // MAnuv_3,3.12 //



NYĀYASUDHĀ:
yadi mokṣādidātā pratyakṣaḥ syāditi yāvat /
kathañcana tatsevādinā /
tadā sarve'pi yuktāḥ syurityarthaḥ /
mokṣadātuḥ pratyakṣatve kutaḥ sarvairmuktairbhāvyamityata āha- yasmāditi /

yasmānniyamato duḥkhahāniḥ pratyakṣato bhavet /
dhāvantyeva tamuddiśya rājādyamakhilāḥ prajāḥ // MAnuv_3,3.13 //



NYĀYASUDHĀ:
yasmātpuruṣāddhetoḥ /
amumukṣutvānna dhāvantītyāśaṅkānivāraṇāya mokṣasvarūpaṃ vyākhyātaṃ duḥkhahāniriti /
na hi ko 'pi duḥkhī duḥkhaṃ na jihāsati iti sambhavati /
pratyakṣataḥ pratyakṣagamyāt /
rājādyamiti sambhāvanayoktam /
dāridrayaduḥkhaṃ jihāsavo vadānyaṃ rājādyamiveti vā /
anumānagamyatvaṃ dūṣayati- anumeti //

anumānagamyato mokṣo yadi tasyānumaiva hi /
dṛṣṭapūruṣavanmokṣadātṛtāṃ vinivārayet // MAnuv_3,3.14 //
tacchāstragamya evaiko mokṣado bhavati dhruvam // MAnuv_3,3.15ab //



NYĀYASUDHĀ:
yadi kaścinmokṣadātṛtvenānumīyata ityarthaḥ /
anumaiva puruṣatvādikā /
anumānaṃ sapratipakṣatvānna tatra bhavatītyarthaḥ /

āgamāstvāpteraniścayādasamarthā evetyāśayavānpariśeṣamupasaṃharati- taditi //
tattasmānmokṣadaḥ puruṣo dhruvaṃ lokaṃ śāstragamya eva bhavediti yojanā /


*10,31*

astvevaṃ tathāpi mokṣadatvena śāstragamyatvamanyeṣāṃ bhaviṣyati /
tathā pratibhāsāditi caturthasūtrasya saṅgatiṃ sūcayaṃstattviti padadvayaṃ vyākhyāti- śāstreti //

śāstragamyaśca nānyo 'sti mokṣadatvena keśavāt // MAnuv_3,3.15cd //

NYĀYASUDHĀ:
mokṣadatvena śāstragamyaśca keśavādanyo nāsti /
kintu sa eva kuta ityataḥ sautraṃ hetuṃ vyākhyāti- mokṣado hīti //

mokṣado hi svatantraḥ syāt ... // MAnuv_3,3.16a //

NYĀYASUDHĀ:
svatantra eva hi mokṣadaḥ syādityanvayaḥ /
svātantryeṇa samanvayaśca bhagavata eva nānyeṣām /
yasya ca pratīyate śrutyādau sa eva bhagavānviṣṇuriti bhāvaḥ /
paratantro mokṣadaḥ kinna syāditi cet /
sa kiṃ svatantramanāśritya svayameva mokṣaṃ dadyāduta svatantramanyamāśritya /
ādye doṣamāha- paratantra iti //

... paratantraḥ svayaṃ sṛtau /
vartamānaḥ kathaṃ śaktaḥ paramokṣāya kevalam // MAnuv_3,3.16b-d //



NYĀYASUDHĀ:
paratantra eva /
kevalaṃ parānapekṣayā /
yadyasau svatantramanapekṣyaiva svabhaktamokṣāya śaktaḥ syāttarhi svātmānamapi mocayediti na saṃsārī syādityāśayaḥ /
dvitīyaṃ dūṣayati- anyeti //

anyāśrayeṇa yadyeṣa dadyānmokṣaṃ sa eva hi /
tenānanusṛto mokṣaṃ na dadyādanyavākyataḥ // MAnuv_3,3.17a-d //



NYĀYASUDHĀ:
eṣo 'vāntareśvaro 'nyasya svatantrasya viṣṇorāśrayeṇa svabhaktāya mokṣaṃ dadyāditi yadyucyate tadā sa svatantrastena mumukṣuṇānusṛto 'sevito 'nyasyāvāntareśvarasya mama bhaktāya mokṣaṃ dehīti prārthanāvākyamātreṇa mokṣaṃ naiva dadyādityapi sambhāvitameva /
tathā loke darśanāditi hiśabdaḥ /
tataḥ kimityata āha- ata iti //


*10,32*

atastadarthamapi sa jñeyo viṣṇurmumukṣibhiḥ // MAnuv_3,3.17ef //


NYĀYASUDHĀ:
tadarthamapyavāntareśvarānmokṣaprāptyarthamapi sa svatantraḥ /
tathāca bhagavajjijñāsāyā aparihāryatvādvayarthāvāntareśvarasya mokṣadatvakalpaneti bhāvaḥ /

prakārāntareṇa hetuṃ vyācaṣṭe- yameveti //
JOSHI-21


*10,33*

yamevaiṣa iti śrutyā tameveti ca sādaram /
śāstrayonitvamasyaiva jñāyate vedavādibhiḥ // MAnuv_3,3.18 //



NYĀYASUDHĀ:
anena yamevaiṣa vṛṇute tena labhya iti śrutimupādatte /
tameva ceti śrutyā /
"tamevaṃ viditvāpi mṛtyumeti'; iti śrutiranenopāttā /
"nānyaḥ panthā vidyate'; iti vākyaśeṣeṇādaro gamyate /
mokṣadatvena śāstrayonitvamasya viṣṇoreva /
anena śrutīnāṃ samyak sādaramanvayaḥ samanvaya ityuktaṃ bhavati /
nanvetayoḥ śrutyoreṣa iti tamiti ca bhagavānucyata ityetatkutaḥ /
prakaraṇādiparyālocanayā tadavadhāraṇam /
tadidamuktaṃ vedavādibhiriti //

atra śrutyantaramāha- ya enamiti //

ya enaṃ viduramṛtā ... // MAnuv_3,3.19a //


NYĀYASUDHĀ:
"ya enaṃ viduramṛtāste bhavanti'; iti ca śrutyeti pūrveṇa sambandhaḥ /
mīmāṃsārthamasyāḥ śruteḥ pṛthaggrahaṇam /
atrainamityukto harirityetatkuta ityata āha- ityukta iti //

... ityuktastu samudragaḥ // MAnuv_3,3.19b //


NYĀYASUDHĀ:
ya enaṃ viduriti śrutau mokṣahetujñānatvenoktastu"yamantaḥ samudre kavayo vayanti'; iti samudraga uktaḥ /
tacca harerliṅgamityarthaḥ /
pramāṇāntaramāha- tadeveti //

tadeva brahma paramamiti śrutyāvadhāritaḥ // MAnuv_3,3.19cd //


NYĀYASUDHĀ:
ityukta iti vartate /
"tadeva brahma paramaṃ kavīnāmiti'; śrutyā brahmatvenāvadhāritaḥ /
etaduktaṃ bhavati /
enamityukte brahmapadaśravaṇāttasya ca bhagavannāmatvādbhagavānevāyamiti jñāyate /
yadyapi brahmapadasyānyatrāpi vṛttirasti tathāpyamukhyaiva /
nacaivamatra śakyate grahītum /
tadevetyavadhāraṇavirodhāt /
idaṃ khalvasya mukhyato brahmatvamācaṣṭe /
anyatra brahmaśabdavṛttimātrasya prāmāṇikatvena niṣedhānupapatteriti /
yuktyantaramāha- yata iti //

yataḥ prasūteti tataḥ sṛṣṭimāha ... // MAnuv_3,3.20ab //


NYĀYASUDHĀ:
"yataḥ prasūtā jagataḥ prasūtiḥ'; iti śrutistato ya etamityuktānmūlaprakṛteḥ sṛṣṭimāha /
naca mūlaprakṛteḥ kāraṇatvaṃ paramapuruṣādanyasya sambhavati /
ato 'pyayaṃ bhagavāniti /
etena mokṣādikartṛtvasya śrutatvata ityuktamapi vivṛtaṃ veditavyam /


*10,35*

dvitīyaṃ hetuvyākhyānamupasaṃharati- tata iti //

... tato hariḥ /
śāstrayonirnacānyo 'sti mukhyatastviti gamyate // MAnuv_3,3.20b-d //



NYĀYASUDHĀ:
mukhyata iti mokṣadatveneti yāvat /

viṣṇorivānyeṣāmapi śāstrayonitvaṃ pratīyata iti yaduktaṃ tatparihārāthartvenāpi sautraṃ hetuṃ vyācaṣṭe- śāstreti //

śāstrayonitvametasya jñāyate hi samanvayāt // MAnuv_3,3.21ab //


*10,36*


NYĀYASUDHĀ:
anvaya upapattyādiliṅgam /

yato vāco nivartante ityādiśrutibhirbrahmaṇo 'vācyatvamāśaṅkaya vācyatvamīkṣatyadhikaraṇe sādhyate /
tadasaṅgatam /
prāgvācyatāyā anuktatvāt /
śāstrayonitvasya lakṣaṇādināpi sambhavādityato 'dhikaraṇaṃ saṅgamayituṃ saṃśabdaṃ vyākhyāti- samiti //

samiti hyupasargeṇa paramukhyāthartocyate // MAnuv_3,3.21cd //


NYĀYASUDHĀ:
paramamukhyārthatocyate /
saṅkoce(pramāṇā)kāraṇābhāvāt /
tataḥ kimityata āha- evamiti //

evaṃ paramamukhyārtho nārāyaṇa iti śruteḥ /
nirdhāraṇāya nāśabdamiti vedapatirjagau // MAnuv_3,3.22 //



NYĀYASUDHĀ:
evaṃ mokṣādidatvena nārāyaṇaḥ śruteḥ paramamukhyārtha ityasyārthasya nirdhāraṇāyeti sambandhaḥ /
yasmātsamityupasargeṇa paramamukhyārthatocyate, evaṃ tasmātsaṅgatisadbhāvāt nāśabdamiti jagāviti vā /


*10,37*

atrādhikaraṇe gatisāmānyāditi sūtram /
tatprāgvācyatāsamarthanaparaṃ na bhavatīti na vyākhyātam /
tasyedānīṃ saṅgatimāha- kathamiti //

kathaṃ samanvayo jñeyaḥ svalpaśākhāvidāṃ nṛṇām // MAnuv_3,3.23ab //


NYĀYASUDHĀ:
saṃśabdo dvayartho mukhyavṛttyeti sarvavedānāmiti ca /
tatra dvitīyārtho 'trākṣipyate /
atra evaikādhikaraṇatvameṣāṃ sūtrāṇām /
saṃśabdārthākṣepasamādhānasyaikatvāt /
upakramādiliṅgairjagajjanmādikāraṇatvena parameśvare sarvavedānāṃ samanvayo na jñātuṃ śakyaḥ /
kutaḥ /
nṛṇāṃ svalpāyuḥ prajñādimatāṃ svalpaśākhāvedi(ta)tvasyaiva sambhavena sarvavedajñānāsambhavāt /
vedānāmapi svalpatve śakyata eva tatsamanvayo jñātumasmadādibhirapītyata āha- vedā iti //

vedā hyanantā iti hi śrutirāhāpyanantatām // MAnuv_3,3.23cd //


NYĀYASUDHĀ:
anantā vai vedā iti śrutimanenopādatte /
ādyo hiśabdaḥ śrautavaiśabdārthaḥ /
dvitīyaḥ śruteḥ prasiddhatvaṃ dyotayati /
apiḥ samuccaye /
na kevalaṃ puruṣāḥ svalpavedavidaḥ /
kintu vedā apyanantā iti /
anantatā vedānāmiti śeṣaḥ /
santu puruṣāḥ svalpavido vedāścānantāstathāpi kathaṃ samanvayajñānamaśakyamityata āha- ananteti //

anantavedanirṇītirmahāpraḷayavāridheḥ /
uttāraṇopamā ... // MAnuv_3,3.24a-c //



NYĀYASUDHĀ:
svalpaśākhāvidāmiti vartate /
mahāpralayavāridheruttāraṇopameti gamakatvātsamāsaḥ /
devadattasya gurukulamiti yathā /
yo yadvākyaṃ svarūpato na jānāti sa tatropakramādyanusandhāya vākyārthamavadhārayatītyasambhāvitametaditi bhāvaḥ /
etaduktaṃ bhavati /
vimatāḥ puruṣā na sarvavedasamanvayajñānārhāḥ sarvavedājñatvāt /
yo yadvākyaṃ na jānāti nāsau tatsamanvayamapi jānāti /
yathā sammataḥ /
vimatā na sarvavedavedanārhā alpaprajñādimattvāt yo yadapekṣayālpaprajñādimānnāsau tadveti yathā sammataḥ /
vedā vā naitatpuruṣavedyāḥ /
etatprajñādyatikrāntatvāt /

ākṣepamupasaṃharati- ityasmāditi //

... ityasmānna jñeyo 'tra samanvayaḥ // MAnuv_3,3.24cd //


*10,38*


NYĀYASUDHĀ:
atra viṣṇau /
tataśca śākhāntare pratipādyāntaraśaṅkayā noktārthāvadhāraṇaṃ sambhavatīti bhāvaḥ /


*10,39*

etatparihārārthatvena sūtramavatārayati- ityāśaṅketi //

ityāśaṅkāpanodārthaṃ sa āha karuṇākaraḥ // MAnuv_3,3.25ab //


NYĀYASUDHĀ:
āha gatisāmānyāditi sūtramiti śeṣaḥ /
nanvasya sūtrasya ko 'rthaḥ /
sarvābhiḥ śākhābhirutpādyāyā brahmāvagaterekarūpatvātsarvā api śākhāḥ paramapuruṣamekameva jagajjanmādikāraṇatvenāvagamayantīti na kvacida(pya)nyathāpratipādanaṃ śaṅkanīyamiti cet /
nanvetadeva vedānāmanantatvena jñātumaśakyatvādupakramādibhistannirṇayo dūre nirasta ityākṣiptam /
punastadevocyata iti kimanena kṛtaṃ syādityataḥ sūtrakṛto 'bhisandhimāha- aśakyeti //

aśakyottaraṇatve 'pi hyāgamāpāravāridheḥ /
nirṇīyate mayaivāyaṃ romakūpalayodinā // MAnuv_3,3.25c-f //



*10,39f.*


NYĀYASUDHĀ:
madanyairiti śeṣaḥ /
hiśabdena paropanyastaṃ pramāṇamabhyupaiti /
uttāraṇaṃ pāragamanam /
upakramādibhirnirṇayanamiti yāvat /
udamudakamasyāstītyudī /
bhūmavivakṣāyāminiḥ /
samudra ityarthaḥ /
romakūpe layodī yasyāsau tathoktaḥ /
pralayasamudrasamāno 'pi vedo madīyajñāne 'ntarbhavatīti bhāvaḥ /
etadeva vivṛṇoti- yadyapīti //


*10,40*

yadyapyaśeṣavedārtho durgamo 'khilamānavaiḥ /
majjñānāvyākṛtākāśe prāpnoti paramāṇutām // MAnuv_3,3.26 //



NYĀYASUDHĀ:
avyākṛtākāśe paramāṇuriva majjñāne 'ntarbhavati /
bhūtākāśasya parimitatvādavyākṛtagrahaṇam /
vivaraṇābhāve pūrvaślokoktaṃ kiñcidvyāhataṃ kiñciccāsaṅgataṃ pratīyeta /
abhiprāyamupasaṃharati- itīti //

iti prakāśayan viśvapatirāha prameyatām /
nikhilasyāpi vedasya gatisāmānyamañjasā // MAnuv_3,3.27 //



NYĀYASUDHĀ:
uktaprakāreṇa nikhilyāpi vedasya svenāñjasā prameyatāṃ prakāśayansūcayangatisāmānyamāha na tu nirabhisandhiryenoktadoṣaḥ syāt /
viśvapatiriti sarvavedavittve pramāṇam /
nahi pālanīyamavidvānpālako bhavati /
viśvāntargatāśca sarve vedā iti /
etaduktaṃ bhavati sūtrakāreṇa /
sarvavedajñānāsambhavena sarvavedasamanvayajñānaṃ kiṃ mānavādīnāmucyate uta sūtrakarturmama /
ādye 'pi kiṃ viśeṣato 'tha sāmānyato 'pi /
ādyo 'bhyupagamyata eva /
dvitīye tu vakṣyāmaḥ /
na tṛtīyaḥ /
mama sarvajñatvenāsiddhayādiprāpteriti /


*10,43*

evaṃ cedyadi kaścidanyaḥ sūtrakāravadviṣayāntare gatisāmānyaṃ brūyāttadā punaranirṇaya evetyata āha- ko nāmeti //

ko nāma gatisāmānyamanantāgamasampadaḥ /
jñānasūryamṛte brūyāt tamekaṃ bādarāyaṇam // MAnuv_3,3.28 //



*10,43f.*


NYĀYASUDHĀ:
jñānena sūyar iva jñānasūryaḥ /
yathā sūryaḥ svatejasā viśvasya prakāśakastathāyaṃ jñāneneti /
"vinā vātam'; ityādiprayogadarśanādvināyoga iva ṛte 'pi dvitīyā bhavatyeva /
idamuktaṃ bhavati /
kiṃ sarvajño viparītaṃ gatisāmānyaṃ brūyāt /
utāparaḥ /
nādyaḥ /
sarvajñoktyorvirodhāyogāt /
yoge vā dvayoḥ sārvajñānupapatteḥ /
dvitīye sampratipannasarvajñasūtrakāravacanavirodhānmithyādṛṣṭirvāpratārako vāsau syāditi kathamanirṇaya iti /


*10,46*

astu bhagavataḥ sarvajñatvena gatisāmānyajñānaṃ, parasya tu kathaṃ yadarthamidaṃ śāstramityataḥ sūtrasyārthāntaramāha- anyo 'ṣīti //

anyo 'pyalpamatiḥ śākhācatuṣpañcagataṃ vasu /
jānannānumitatvena brūyāt tasya prasādataḥ // MAnuv_3,3.29 //



*10,46f.*


NYĀYASUDHĀ:
alpamatirapyanyastasya prasādataḥ śākhācatuṣpañcagataṃ vasu jānannanumitatvenānantāgamasampado gatisāmānyaṃ brūyāditi yojanā /
yāsāṃ śākhānāmudāharaṇena sūtrakṛtā parameśvarasamanvayo 'bhihitastaddṛṣṭāntīkṛtya śākhātvādvipratipannaśākhānāmapi tatparatvānumānasambhavādanyeṣāmapi gatisāmānyajñānaṃ yuktamiti bhāvaḥ /
anena gatisāmānyānumānāditi sūtraṃ vyākhyātamiti /
nanu catuṣpañcaśākhāgatamiti vaktavyam /
taddhitārthottarapadasamāhāre ceti saṅkhayāyā upasarjanatvāt /
kaḍārāḥ karmadhāraya ityupasarjanasya paranipāto bhaviṣyati /
vargārthau vā catuṣpañcaśabdau /
prapañco yadi vidyeteti yathā /


*10,55*

idamevāstu sūtravyākhyānaṃ śrotṛpratyāyanāṅgatvāt /
na pūrvam /
śaṅkānirāsāhetutvāt /
na hi sūtrakāraḥ sarvajñatvāt sarvavedagatagatisāmānyaṃ vettītyetāvatānyeṣāṃ śaṅkā nivartata ityata āha- iti mukhyatayeti //

iti mukhyatayāśeṣagatisāmānyavit prabhuḥ /
pratijajñe dṛḍhaṃ yasmād devānāmapi pūryate // MAnuv_3,3.30 //



NYĀYASUDHĀ:
iti pratijajña iti sambandhaḥ /
mukhyatayetyanumānādinā vināśeṣavedagatisāmānyavit /
devānāmityuttamādhikāriṇām /
apiḥ padārthe /
śaṅketyarthaḥ /
madhuno 'pi syāditi yathā /
pūryate nivāryate /
ye sūtrakārasya paramāptatvaṃ jānantyuttamādhikāristeṣāṃ tadīyapratimāmātreṇa śaṅkā nivartata eveti tānprati pūrvavyākhyānam /
anyānprati tu dvitīyam /
tathā bhāṣyoktaṃ gatisāmānyaśruteriti tṛtīyaṃ ceti bhāvaḥ /


*10,57*

nanvanayā pañcādhikaraṇyā vaktavyasyoktvatvātkimadhyāyaśeṣeṇetyataḥ prapañcyaprapañcanarūpāṃ saṅgatiṃ darśayannāha- ata iti //

ato nikhilavedānāṃ siddha evaṃ samanvayaḥ /
iti sujñāpitārtho 'pi pṛthak cāha samanvayam // MAnuv_3,3.31 //



NYĀYASUDHĀ:
atītaprabandhenetyarthaḥ /
pṛthag vistareṇādhyāyaśeṣeṇeti śeṣaḥ /

tatra prathamapāde anyatra prasiddhānāṃ śabdānāṃ samanvayo 'bhidhīyate /
dvitīye 'nyatra prasiddhānāṃ liṅgātmakānām /
tṛtīye tatrānyatra prasiddhānāmubhayarūpāṇām /
caturthe 'nyatraiva prasiddhānāmityuktam /
tametaṃ kramamupapādayannāha- tatreti //

tatra prathamato 'nyatra prasiddhānāṃ samanvayaḥ /
śabdānāṃ vācya evātra mahāmalleśabhaṅgavat // MAnuv_3,3.32 //



NYĀYASUDHĀ:
tatra prathamādhyāye, prathamapāde, śabdānāṃ nāmātmakānām, atra viṣṇau /
mahāmalleśabhaṅgena tulyaṃ vartate iti tathā /
yathānekeṣu malleṣu pratyarthitayāvasthiteṣvapi bhagavatā kṛṣṇena pradhānatvāccāṇūrādimallānāmevādau bhaṅgo vihitastathetyarthaḥ /
ubhayatra prasiddhānāṃ hi śabdānāṃ samanvaye 'nyatraprasiddhinivāraṇamātre yatno vidheyaḥ /
anyatra prasiddhānāṃ tu bhagavati prasiddhirapyupapādanīyeti /
tataḥ eteṣāṃ prādhānyam /
liṅgātmakaśca dharmavacanā vyavadhānenānyabuddhiṃ janayanti /
nāmātmakāstu sattvavacanāḥ sākṣādeveti tatsamanvaye yatnagauravamastīti liṅgātmakebhyo nāmātmakānāṃ prādhānyamiti /


*10,60*

yadi prādhānyādanyatra prasiddhānāṃ nāmātmakānāṃ śabdānāṃ samanvayaḥ prathamapāde vaktavyaḥ syāttadā caturthaṣādoditasyānyatraiva prasiddhānāṃ śabdānāṃ samanvayasyeto 'pi prādhānyātprāthamyaṃ bhavet /
anyatra prasiddheranyatraiva prasiddhirbalīyasītyata āha- ita iti //

ito 'tyabhyadhikatve 'pi turyapādoditasya tu // MAnuv_3,3.33ab //


NYĀYASUDHĀ:
turyapādoditasya samanvayasyeto('tya)pyabhyadhikatve 'pyasāvatrādhyāye prāthamyena naivodita iti sambandhaḥ /
tattu samanvayāditi saṅkṣepeṇa tasyāpyatroktatvādañjasetyuktam /
kuto nodita utsargasyāpavādaviśeṣasadbhāvāditi tuśabdaḥ /
tamevāpavādahetuṃ darśayati- mahāsamanvaya iti //

mahāsamanvaye tasmin nādhikāro 'khilasya hi // MAnuv_3,3.33cd //
brahmaivādhikṛtastatra mukhyato 'nye yathākramam /
durgamatvācca naivātra prāthamyenodito 'ñjasā // MAnuv_3,3.34 //



NYĀYASUDHĀ:
tarhi na vaktavya eva niradhikārikatvāt /
nahi gāyamāno badhireṣu gāyatītyata uktaṃ brahmaiveti /
naikādhikārikaṃ śāstramityato 'nya ityādyuktam /
sarvādhikārisādhāraṇamarthamādāvabhidhāyāsādhāraṇaṃ paścādvakṣyāmītyāśayaḥ sūtrakārasya /
tatra sādhāraṇe tvidaṃ tāratamyaṃ cintitamiti /
durgamatvācceti hetvantaram /
prathamaṃ buddhāvanārohādityarthaḥ /
etaduktaṃ bhavati /

brahmādīnāmeva tatra yadyapi mukhyādhikāritā /
tathāpyasmadādīnāmīṣadadhikāro 'styeva /
naca mandānāmasau samanvayaḥ prathamaṃ buddhimadhirohati /
sādhāraṇasamanvayajñānena vaidikavyutpattyanuraktā tu buddhiḥ krameṇa tatrāpyavataratīti /
tataḥ kimityata āha- ata iti //

ato 'nyatra prasiddhānāṃ śabdānāṃ nirṇayāya tu /
pravṛttaḥ prathamaṃ devas ... // MAnuv_3,3.35a-c //



*10,61*


NYĀYASUDHĀ:
prādhānyādatiprādhānyānyasyopapāditatvāccetyarthaḥ /
tuśabdo 'vadhāraṇe /


*10,62*

tatrānandamayādhikaraṇasyādyatve hetuṃ sūcayannāha- tatreti //

... tatrānandādayo guṇāḥ /
īśasyaiveti nirṇītāḥ śrutiyuktisamāśrayāt // MAnuv_3,3.35d-f //



NYĀYASUDHĀ:
tatra samanvayaprapañcane /
prathamamityanuvartate /
sarveṣu hi śubheṣu mūrdhābhiṣiktā ānandavijñānādayaḥ /
ato māṅgalikaṃ ācāryastacchabdasamanvayamādāvāheti /
antaradhikaraṇasyākāśādhikaraṇasya cānandamayādhikaraṇasaṅgatatve samāne kutaḥ krama ityatastatra hetuṃ sūcayannantaradhikaraṇatātparyamāha- devateti //

devatāntaragāḥ sarve śabdavṛttinimittataḥ /
viṣṇumeva vadantyaddhā ... // MAnuv_3,3.36a-c //



NYĀYASUDHĀ:
devatāḥ khalu jaḍebhyo mukhyāḥ /
atastadvācināmākāśādijaḍavācibhya utkarṣaḥ /
sarve śabdā addhā vacanavṛttyaiva nopacāreṇa /
katham /
śabdavṛttyoryogarūḍhyornimittānāṃ bahulaprayogādīnāṃ harau vidyamānatvāt /


*10,62f.*

tatkimanyatra śabdānāṃ vṛttireva nāsti /
yena viṣṇumevetyavadhāryata ityata āha- tatsaṅgāditi //

... tatsaṅgādupacārataḥ // MAnuv_3,3.36d //
anyadevān vadantīha viśeṣaguṇavaktṛtaḥ /
viṣṇumeva paraṃ brūyur ... // MAnuv_3,3.37a-c //



NYĀYASUDHĀ:
upacāraprakāraśca prāgeva vivṛtaḥ /
akṣādiśabdavadubhayatra sāmyena pravṛttiḥ kiṃ na syādityata āha- iheti //
indrādiśabdā hi paramaiśvaryādiguṇānvadati /
te ca bhagavata evāsādhāraṇā iti tameva paraṃ mukhyaṃ brūyuḥ /
iha devatāntare /
tathā neti śeṣaḥ /
yadvā iha deveṣu tatsaṅgāditi pūrvatra sambandhaḥ /
rūḍhinimittātiśayasyāpyetadupalakṣaṇam /
uttarādhikaraṇeṣvapyevaṃ kramanimittādikaṃ svayamūhanīyamityāśayavānāha- evamiti //

... evamanye 'pyaśeṣataḥ // MAnuv_3,3.37d //


NYĀYASUDHĀ:
viṣṇumeva paraṃ brūyuriti vartate /


*10,65*

anyatra prasiddhānāṃ nāmātmakānāṃ śabdānāmanantatvātkathaṃ pādaparisamāptirityāśaṅkāṃ nirākurvanprathamapādārthamanūdya dvitīyapādasya saṅgatimāha- ityanyatreti //

ityanyatraprasiddhoruśabdarāśeraśeṣataḥ /
jñāte samanvaye viṣṇau liṅgairhyeṣa samanvayaḥ // MAnuv_3,3.38 //
teṣāmanyagatatve tu na syāt samyak samanvayaḥ /
ityevāśeṣaliṅgānāṃ brahmaṇyeva samanvayam // MAnuv_3,3.39 //
āha ... // MAnuv_3,3.40a //



NYĀYASUDHĀ:
samānanyāyasañcāraviṣayatvāditi bhāvaḥ /
jñāte prathamapādena /
śaṅkā jāyata iti śeṣaḥ /
kathaṃ(iti) /
prāyeṇa liṅgabalena hyeṣa nāmātmakaśabdasamanvayo 'bhihitaḥ /
liṅgānāṃ cānyagatatvaṃ pratīyate /
tataśca viruddhatavāttaiḥ pratītaḥ samanvayaḥ samyaṅ na syādeva /
nahi kṛtakatvena nityatvajñānaṃ samyagutpadyate /
itiśabdaḥ śaṅkāsamāptau /
tatparihārāyānyatra prasiddhānāmaśeṣaliṅgānām /
āha dvitīyapāde /

nanvevaṃ tarhi yāni antastaddharmopadeśādityādau samudrāntasthatvādīni liṅgāni sādhanatvenoktāni teṣāmiha vicāraḥ karaṇīyaḥ /
na caivam /
kintu yānyuktāni na tāni vicāryante /
yāni ca vicāryante na tānyaktāni /
ucyate /
sarvaśrutigatāḥ sarve 'pyanyatra prasiddhāḥ nāmātmakāḥ śabdā bhagavadviṣayā eva tatra tatra śrutaiḥ sarvairliṅgairiti hi prathamapādasyārthaḥ /
tatra yāni liṅgānyasandigdhāni tāni vihāyetarāṇi vicāryanta iti ko virodhaḥ /
ata evāśeṣata ityuktaṃ prāk /


*10,66*

tṛtīyapadāsya prathamadvitīyābhyāṃ saṅgatimāha- ubhayeti //

... ubhayagatatvaṃ ca syādato liṅgaśabdayoḥ /
iti saṃśayanuttyartham ... // MAnuv_3,3.40a-c //



NYĀYASUDHĀ:
bhagavattaditaraviṣayatvam /
ato 'nyatra prasiddhānāṃ bhagavatparatvasya samarthanam /
liṅgātmakānāṃ ca śabdānām /


*10,66*

nanvanyavācitvanirāso 'pi tatraiva netara ityādinā vihita eva /
tatkathaṃ śaṅkodayaḥ /
maivam /
anyatra tātparyābhāvo hi netara ityādinā darśitaḥ /
śaktistūbhayatra syādeva /
tarhi ta eva punarvicāryāḥ /
satmay /
teṣveva yatra yatra vicāyaprāptiste vicāryante /
yadā yatrānupapattyādīnāṃ sañcāraḥ sugamastanvihāyānyatrobhayagatatvaṃ śaṅketaiveti yuktamuktam /
tathā ca tattvityavadhāraṇānupapattiriti śaṅkāśeṣaḥ /
ityāśaṅkānivṛttyarthaṃ tṛtīyapādamārabdhavāniti śeṣaḥ /
ityāheti vakṣyamāṇena vā sambandhaḥ /
kathamiyamāśaṅkā tṛtīye parihṛtetyatastātparyamāha- ubhayatreti //


*10,67*

... ubhayatra pratītitaḥ // MAnuv_3,3.40d //
śabdānāṃ vartamānānāṃ saliṅgānāṃ viśeṣataḥ /
samanvayo harāveva ... // MAnuv_3,3.41a-c //



NYĀYASUDHĀ:
harau taditaratra ca /
pratītito na tu vastuto vartamānānāṃ saliṅgānāṃ śabdānāṃ nāmnāṃ liṅgānāṃ ca harāveva viśeṣataḥ paramamukhyayā vṛttyā tātparyeṇa ca samanvayaḥ /
kuta ityata āha- yaditi //

... yannaivānyatra mukhyataḥ // MAnuv_3,3.41d //
śabdā liṅgāni ca ... // MAnuv_3,3.42a //



NYĀYASUDHĀ:
yadyasmādvartata iti śeṣaḥ /
etadapi kuta ityata āha- yata iti //

... yato naivānyatra svatantratā // MAnuv_3,3.42ab //


NYĀYASUDHĀ:
svatantratāstīti śeṣaḥ /
svātantryābhāve 'pi kuto 'nyatra śabdānāṃ mukhyavṛttyabhāva ityata āha- asvatantreṣviti //

asvatantreṣu śabdasya vṛttiheturna mukhyataḥ // MAnuv_3,3.42cd //
yato 'to ... // MAnuv_3,3.43a //



NYĀYASUDHĀ:
nanvanyeṣāmasvatantratvātteṣu mukhyataḥ śabdapravṛttihetorguṇāderabhāvānmukhyataḥ śabdā na vartanta iti cet /
mā vartiṣata /

tathāpi viśeṣataḥ samanvayo harāvevetyetatkuta ityata āha- ata iti //
itarasya mukhyārthatvābhāvādityarthaḥ /
bhāvyaṃ khalu śabdasya mukhyārthena /
anyathā tadapekṣasyāmukhyasyānupapatteḥ /
tathāca dvayoḥ prasaktayorekasya mukhyārthatvānupapattāvitarasya mukhyārthatvamāvaśyakameva /

yadadhīnāsta ityādinā yuktyantaramāha /


*10,68*

... yadadhīnāste śabdārthatvamupāgatāḥ /
atyalpenaiva śabdasya vṛttihetuguṇena tu // MAnuv_3,3.43a-d //
ayo yathā dāhakatvaṃ sa eveśaḥ svatantrataḥ /
mukhyaśabdārtha iti hi svīkartavyo manīṣibhiḥ // MAnuv_3,3.44 //
ityāha ... // MAnuv_3,3.45a //



NYĀYASUDHĀ:
te bhagavato 'nye padārthā bhagavadapekṣayātyalpenaiva śabdapravṛttihetunā guṇādinā yasminbhagavatyāyattāḥ santaḥ śabdāthartvamupagatāḥ sa bhagavāneveśo niravadhikaśabdapravṛttinimittatvāt /
svatantratvataśca mukhyaśabdārtha iti hi svīkartavyaḥ /
itareṣu śabdapravṛttinimittānyalpānyeva tānyapi bhagavadadhīnāni /
bhagavati tu niravadhikaparādhīnāni cetyetadasiddhamityata uktaṃ manīṣibhiriti /
śrutyādiparicayavadbhiḥ /
yo yadadhīnaḥ śabdārthaḥ so 'mukhya itarastu mukhya ityatra dṛṣṭāntaḥ /
ayo yathānyādhīnaṃ sad dāhakatvaṃ dāhakaśabdārthatvamupagatam ata eva dahatīti śabdastasminnamukhyo 'gnau tu mukhyastathetyarthaḥ /
atretarasyāmukhyārthatvamanūdyata eveti na punaruktiḥ ka ityāha tṛtīyapādeneti śeṣaḥ /


*10,69*

caturthapādasya saṅgatiṃ karoti- evañceti //

... evañca śabdānāṃ nārāyaṇasamanvaye /
siddhe 'pyaśeṣaśabdānāṃ na kathañcana yujyate // MAnuv_3,3.45a-d //
virodhāvavaratvāderapi prāptiryato bhavet /
iti ced ... // MAnuv_3,3.46a-c //



NYĀYASUDHĀ:
evañcetyasyaiva vivaraṇamatītena pādatrayeṇa keṣāñcicchabdānāṃ nārāyaṇasamanvaye siddhe 'pīti /
aśeṣaśabdānāṃ nārāyaṇe samanvayo na yujyate /
yaḥ pratijñāto duḥkhibaddhāvarādiśabdānāṃ karmādiviṣayāṇāṃ ca kathañcana yogena rūḍhyā vā pravṛttyanupapatteriti śeṣaḥ /
katham /
yato 'varādiśabdavācyatve bhagavato 'varatvāderdeṣasya prāptirbhavet /
tasyāśca sarvapramāṇavirodhāt /
karmakramādivirodhācceti /
iti cettatra prativihitaṃ sūtrakāreṇeti śeṣaḥ /

kathamityataḥ prathamādhikaraṇatātparyamāha- avaratvādīti //

... avaratvādi dvividhaṃ hyupalabhyate // MAnuv_3,3.46cd //


*10,70*


NYĀYASUDHĀ:
avarādiśabdāpravṛttinimittamupalabhyate pramāṇaiḥ /
hiśabdasteṣāṃ prasiddhiṃ dyotayati /
kathaṃ dvividhamityata āha- parasyeti //

parasyāvaratāheturyaḥ svayaṃ para eva san /
so 'pi hyavaraśabdārtho yathā rājā jayī bhavet // MAnuv_3,3.47 //
anyo 'varatvānubhavī ... // MAnuv_3,3.48a //



NYĀYASUDHĀ:
svayaṃ para eva sanniti na pravṛttinimittakathanaṃ kintu svasyāvaratvābhāve 'pīti pradaśarnārtham /
parasminnavaratvādidharmaniyantṛtvamekaṃ nimittamityarthaḥ /
tasya pramitatvadarśanaṃ yatheti /
paragatasya jayasya rājādhīnatvena yathā rājā jayiśabdavācyo bhavettathetyarthaḥ /
avaratvānubhavī anvayo 'varaśabdārthaḥ /
avaratvādimattvamaparaṃ nimittamiti yāvat /
etacca suprasiddhamiti na pramāṇamuktam /
tataḥ kiṃ prakṛta ityata āha- tayoriti /

... tayoḥ pūrvo 'sti keśave // MAnuv_3,3.48b //


NYĀYASUDHĀ:
tayoḥ pravṛttihetvormadhye /
tenāvarādiśabdavācyatva ceti śeṣaḥ /
kutaḥ pūrva evāṅgīkriyate na dvitīya ityata āha- dvitīya iti //

dvitīyo jīva evāsti ... // MAnuv_3,3.48c //


NYĀYASUDHĀ:
jīva iti jaḍasyāpyupalakṣaṇam /
tathāca satīśvaratvahāniḥ syādityarthaḥ /
adhikaraṇaphalamāha- svātantryāditi //

... svātantrānnaca dūṣaṇam // MAnuv_3,3.48d //
harer ... // MAnuv_3,3.49a //



NYĀYASUDHĀ:
paragatāvaratvādau svātantryasyaiva nimittatvāṅgīkārāddhareravaratvādikaṃ dūṣaṇaṃ na prasajyata iti /
evamuttarādhikaraṇatātparyamapi vaktavyam /


*10,71*

prathamādhyāyārthānuvādena dvitīyādhyāyasya saṅgatimāha- evamiti //

... evamaśeṣeṇa sarvaśabdasamanvaye /
ukte virodhahīnasya syāt samanvayatā yataḥ /
ato 'śeṣavirodhānāṃ kṛteśena nirākṛtiḥ // MAnuv_3,3.49a-f //



*10,72*


NYĀYASUDHĀ:
sarvaśabdārthavivaraṇamaśeṣeṇeti /
ukte sati dvitīye 'śeṣavirodhānāṃ nirākṛtirīśena kṛteti sambandhaḥ /
virodhahīnasyaiva samanvayasya /

samanvayāvirodhābhyāṃ sañjāte vastunirṇaye // MAnuv_3,3.50ab //


NYĀYASUDHĀ:
tṛtīyādhyāyasya saṅgatimāha- samanvayeti //

kiṃ mayā kāryamityeva syād buddhiradhikāriṇaḥ // MAnuv_3,3.50cd //


NYĀYASUDHĀ:
tadarthayoradhyāyayorupalakṣaṇametat /
vastunirṇaye brahmanirṇaye /
kiṃ mayā kāryamiti /

ayamarthaḥ /
yadyapi brahmavicāraḥ kartavya ityuktam /
kṛtaścāsau /
tathāpi sādhanaphalavicārasahitasya brahmavicārasya kartavyatayoktatvātkṛtabrahmavicārasyādhikāriṇo yanmayā kāryaṃ sādhanaṃ tatkiṃ kathambhūtamiti /
buddhiḥ syāditi /
phalaviṣaye kuta evaṃ buddhirna syāditi cetsyādeva /
kintu phalāpekṣayā sādhanasya pūrvabhāvitvāttadviṣayaivādau syāt /
tadidamuktamevaśabdena /
tadarthaṃ tṛtīyo 'dhyāyaḥ pravṛtta iti śeṣaḥ /


*10,73*

etadgatānāṃ trayāṇāṃ pādānāṃ prāguktāmeva saṅgatiṃ sphuṭīkaroti- tatreti //

tatra bhaktividhānārthamabhaktānarthasantatau /
uktāyāṃ bhaktidārḍhyāya prokte 'śeṣaguṇoccaye /
vaktavyopāsanā nityaṃ kartavyetyādareṇa hi // MAnuv_3,3.51 //



NYĀYASUDHĀ:
tatra tṛtīye 'dhyāye /
bhaktividhānārthaṃ bhaktyutpādanārthaṃ vairāgyārthamiti yāvat /
abhaktānāṃ kāmyārthakarmiṇāṃ pāpināṃ dveṣiṇāṃ ca /
uktāyāṃ prathamapādena /
aśeṣaguṇocyate parameśvarasya prokte dvitīyena /
upāsanāsminpāde vaktavyāvasaraprāptā /
nanūpāsanāyāṃ ko bhakterupayogo yatastadānantaryasyetyata āha- nityamiti //
yasmādupāsanā nityamādareṇa kartavyā /
ādaranairantaryābhyāmeva saṃskārātiśayasyotpādāt /
ādaranairantarye copāsanāyāṃ nābhaktasya bhavataḥ /
iti tasmādidānīmupāsanā vaktavyeti sambandhaḥ /


*10,74*

evaṃ tarhyupāsanaiva vicāraṇīyā /
sarvaśāstraparijñānaṃ prathamādhikaraṇe kasmādvicāryata ityata āha- seti //


*10,75*

sopāsanā ca dvividhā śāstrābhyāsasvarūpiṇī /
dhyānarūpā parā caiva ... // MAnuv_3,3.52a-c //



NYĀYASUDHĀ:
yā vaktavyatayāvasaraprāptā sā copāsanā dvividhaiva /
na tvekarūpaiva /
katham /
ekā śāstrābhyāsasvarūpiṇī /
parā ca dhyānarūpā /
ato yuktaḥ prathamādhikaraṇasyātrāntarbhāvaḥ /
tathāpyayaṃ kramaḥ kutaḥ /
dhyānasya śāstrābhyāsasādhyatvāt /

tadidamuktaṃ pareti /
dhyānasamādhyoranatibhinnatvaddhayānaśabdena samādhirapi gṛhyate /
dhāraṇāpratyāhāraprāṇāyāmā'sanayamaniyamānāmapyupāsanābhedānāṃ sattvātkathaṃ dvaividhyamityata āha- tadaṅgamiti //

... tadaṅgaṃ dhāraṇādikam // MAnuv_3,3.52d //


NYĀYASUDHĀ:
tasya dhyānasyāṅgameva natu svatantramupāsanam /
yogaśāstre caitatspaṣṭamavagantavyam /
śāstrābhyāsasya dhyānāṅgatve 'pi svatantropāsanatvaṃ cāsti /
brahmasākṣātkārahetutvāt /
cittavṛttinirodhā(katvā)cca /
"athavā satataṃ śāstravimarśena bhaviṣyati'; iti /


*10,77*

kimato yadyupāsanāvasaraprāptā dvividhā ceti /
tatrāha- tatheti //

tathobhayātmakaṃ caiva pāde 'smin bādarāyaṇaḥ /
āhopāsanamaddhava vistarācchrutipūrvakam // MAnuv_3,3.53 //



NYĀYASUDHĀ:
tathā tasmādavasaraprāptatvāt /
asminneveti sambandhaḥ /
upāsanameveti ca (vā) /
tena pareṣāmidānīṃ tu prativedāntaṃ vijñānāni bhidyante na veti vicāryata iti pādārthakathanaṃ nirākaroti /
tathāhi /
kiṃ bhedābhedau, virodhāvirodhau, uta vilakṣaṇatvāvilakṣaṇatve /
nādyaḥ /
gatārthatvāt /
dvitīye brahmaṇo 'khaṇḍatvena prāptyabhāvaḥ /
saguṇabrahmaviṣayā prāṇādiviṣayā ceyaṃ cinteti cenna /
prakṛtaviṣayaprayojanaviruddhatvenākartavyatvāditi /
addhā upayuktaprameyeṇa saha /
ata eva vistarāt /
anena keṣāñcidadhikaraṇānāmanantarbhāvaśaṅkā nirākṛtā bhavati /
śrutigrahaṇamupalakṣaṇam /
atra saṅgatikathanaprastāve 'pi keṣāñcitsūtrāṇāmarthavyākhyānaṃ saṅgatisamarthanārthameveti na doṣaḥ /


*10,79f.*

evaṃ saṅgatimabhidhāyaitatpādādhikaraṇeṣu pūrvapakṣayuktīḥ siddhāntayuktīśca saṅgraheṇāha- pṛthagdṛṣṭirityādinā //

pṛthagdṛṣṭiraśakyatvamanirṇītiḥ samuccayaḥ /
viśeṣadarśanaṃ kāryalopo nānoktirāśutā // MAnuv_3,3.54 //
vibhramo 'pākṛtirliṅgamanavasthāviśeṣitā /
aprayojanatā cātiprasaṅgo 'dūrasaṃśrayaḥ // MAnuv_3,3.55 //
viśiṣṭakāraṇaṃ ceṣyā dṛṣṭavairūpyamunnatiḥ /
anuktiraprayatnatvaṃ dṛḍhabandhaparābhavau // MAnuv_3,3.56 //
puṃsāmyaṃ prāptasantyāgaḥ kāraṇānirṇayo bhramaḥ /
viśeṣadarśitā'lāpo guṇasāmyaṃ pṛthagdṛśiḥ // MAnuv_3,3.57 //
agamyavartma sandhānamiṣṭaṃ phalamakalpanā /
śuddhavairūpyamaṅgatvamaviśeṣadṛśiḥ kriyā // MAnuv_3,3.58 //
yuktayaḥ pūrvapakṣasthāḥ sujñeyatvaṃ vidhikriyā /
māhātmyamalpaśaktitvaṃ yathāyogyaphalaṃ bhavaḥ // MAnuv_3,3.59 //
phalasāmyaṃ viśeṣaśca guṇādhikyaṃ pradhānatā /
yathāśaktikriyā sandhiḥ pramāṇabalamānatiḥ // MAnuv_3,3.60 //
kāraṇaṃ kāryavaiśeṣyaṃ svabhāvo vastudūṣaṇam /
pratikriyāvirodhaśca pratisandhiranūnatā // MAnuv_3,3.61 //
saṃskārapāṭavaṃ svecchāniyatirvastuvaibhavam /
viśeṣoktiramānatvaṃ prādhānyaṃ prītirāgamaḥ // MAnuv_3,3.62 //
susthiratvaṃ kṛtaprāptiranādiguṇavistaraḥ /
sādhanottamatā nānādṛṣṭiḥ śiṣṭiranūnatā // MAnuv_3,3.63 //
avighnatvavirodhau ca guṇavaiśeṣyamāgamaḥ /
siddhāntanirṇaye hyetā yuktayo 'vyāhatāḥ sadā // MAnuv_3,3.64 //



NYĀYASUDHĀ:
avyāhatāḥ sadeti siddhāntayuktitvasamarthanam /
// iti nyāyamālāsthalāni //



___________________________________________________________________________


*10,81*


[======= JNys_3,3.I: sarvavedā(ntapratyayā)dhikaraṇa =======]


// atha sarvavedā(ntapratyayā)dhikaraṇam //

// oṃ sarvavedāntapratyayaṃ codanādyaviśeṣāt oṃ //
atra dhyānopāsanārthibhiḥ kiṃ svaśākhā evādhyayanaśravaṇamananairjñātavyāḥ kiṃ vā sarve 'pi vedā iti saṃśaye śākhābhedasya suprasiddhatvādanyathā tadanupapatteḥ prathamapakṣa eva jyāyāniti prāpte siddhāntitam sarvavedāntapratyayamiti /
tatra sarvaśabdo 'saṅkucitavṛttiriti pratītinirāsāya vyācaṣṭe- yaśaśaktīti //

sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 |

yathāśaktayakhilān vedān vijñāyopāsanaṃ bhavet // MAnuv_3,3.65ab //


NYĀYASUDHĀ:
vijñāyāvasthitasyetyadhyāhārātsamānakartṛkatāsiddhiḥ /
upāsanaṃ kurvāṇo bhavediti vā /
upāsanaṃ kurvīteti vā /
bhavedityasyottaravākye 'nvayaḥ /
atra yathāśaktyakhilānvedānvijānīyādityeva vaktavyam /
tathāpyatrocyamānaṃ sarvaparijñānaṃ dhyānopāsanāṅgamiti daśaryitumevamuktam /
tataśca paretyuktaṃ vivṛtaṃ bhavati /


*10,83*

yathāśruta evārtho 'stu kiṃ viśeṣeṇenetyata āha- tatreti //

tatrākhilasya vijñaptiḥ samyag brahmaṇa eva hi // MAnuv_3,3.65ab //
tadanyeṣāṃ yathāyogyamakhilajñaptiriṣyate // MAnuv_3,3.66ab //



NYĀYASUDHĀ:
tatropāsakeṣu yasmātsamyagakhilasya vedasya vijñaptirbrahmaṇa eva yuktā bhavennānyeṣāṃ tasmādanyeṣāṃ yathāyogaṃ yathāśaktyevākhilajñaptireṣyavyā /
etaduktaṃ bhavati /
sarvādhikārisādhāraṇaṃ tāvadidaṃ sūtram /
codanādyaviśeṣādiyuktibhistadavagamāt /
saṃśayapūrvapakṣāsaṅgatatvaprasaṅgācca /
naca sarveṣāṃ sarvavedavijñānaṃ sambhavati /
vedānāmanantatvāt /
alpaprajñādimattvāccā puṃsām /
tato yuktamuktamiti /
yadvā prathamavākya eva bhavedityanenaivaiṣo 'bhihitaḥ /
yasmādevamevopapannaṃ bhavediti /
tataḥ kasya kīdṛśī śaktiriti jijñāsāyāmidaṃ vākyam /
hiśabdaḥ prasiddhau /
yogo yogyatā /
jñaptirjñaptiśaktiḥ /


*10,85*

upāsanāyogyatāsamanvaye khalvatra sarvavijñānamucyate /
nacālpavedajñasya sā bhavati /
"sarvaiśca vedaiḥ paramo hi devo jijñāsyo 'sau nālpavedaiḥ prasiddhayet'; ityādiśruteḥ /
ataḥ sarvaśabdo mukhyārtha eva vyākhyātavyaḥ /
ata eva yadyapyasmadādīnāmasmiñjanmani sarvavedajñānamasambhavi /
tathāpi tādṛśaṃ janma kalpanīyaṃ yatredaṃ sambhavatītyata āha- tāvateti //

tāvatopāsane yogyo bhavedevākhilaḥ pumān // MAnuv_3,3.66cd //


NYĀYASUDHĀ:
yathāśakti vijñānamātreṇa /
ayamabhisandhiḥ /
dhyānopāsane vedajñānasya kathamupayogaḥ /
dhyeyājñāne dhyānāyogāditi cet /
tarhi sarveṣāṃ sarvavedārthadhyānābhāvasya vakṣyamāṇatvānna sarvavedajñānamupayuktam /
satyam /
tathāpyadhigataikaśākhasya śākhāntare 'nyathoktiśaṅkayā dhyānāsambhavātsarva(veda)parijñānamāvaśyakamiti cenna /
gatisāmānyānumānenaiva śaṅkānirāsasyoktatvāt /
anyathā parasparavirodhena vedāprāmāṇyāpatteḥ /
tataḥ śrutiryathāśaktītyeva vyākhyeyeti /


*10,86f.*

yathāśakti vedajñānaṃ bhagavadupāsanopayuktaṃ na sarvavedajñānāvaśyambhāva ityatra purāṇavākyamapi paṭhati- mahattvasyeti //

mahattvasya paraṃ pāraṃ viditvaiva janārdanaḥ /
stoṣyatāmeti tuṣṭatvamiti nāstyeva nārada // MAnuv_3,3.67 //
kintu niścalayā bhaktayā hyātmajñānānurūpataḥ /
yaḥ stoṣyati sadā bhaktastuṣyastasya sadā hariḥ // MAnuv_3,3.68 //
ityādivākyasandarbhād yathāyogyākhilajñatā // MAnuv_3,3.69ab //



NYĀYASUDHĀ:
mahattvasya paraṃ pāraṃ viditveti sarvavedajñatvamucyate /
vedena vinā bhagavanmahattvasya jñātumāśakyatvāt /
stoṣyatāmiti dhyānasyāpyupalakṣaṇam /
samānanyāyatvāt /
nāstyeveti niyamaniṣedhaḥ yathāyogyākhilajñatā dhyānopayoginīti vijñāyata iti śeṣaḥ /
yathāyogyeti katham /
avyayībhāvasya napuṃsakatvena yathāyogyamiti bhāvyam /
satyam /
yathāyogyākhilajñateti samāso 'yamityadoṣaḥ /
yadvā yathā yādṛśī yogyā tathaiveti bhinne evaite pade /


*10,89*

nanvatrātmajñānamevopāsanopayogitvenocyate /
natu yathāśaktijñānam /
ato na prakṛtopayogīdaṃ vākyamityata āha- ātmeti //

ātmajñānānurūpatvaṃ yathāśakti vicāraṇāt // MAnuv_3,3.69cd //


NYĀYASUDHĀ:
atropāsanasyātmajñānānurūpatvaṃ nāma yathāśakti vedavicāraṇādbhāvitvameva /
anyathā vākyasyāsaṅgatatvaprasaṅgāditi bhāvaḥ /
sarvajñānaniyame nirākṛte kintvityāśaṅkāyāṃ yathāśaktijñānaṃ hi vaktavyam /
na tvātmajñānam /
nahi parajñānaṃ prāṅ nirākṛtam /
tasmādātmajñānaṃ nāmātmayogyaṃ jñānamityeva vyākhyeyamiti /


kutaḥ savarvedajñānamityataścodanādyaviśeṣādityuktam /
tatra śākhābhedasya suprasiddhatvāccodanādikamapi viśeṣaniṣṭhaṃ vyākhyātamityato yuktyantaramāha sūtrakāraḥ oṃ svādhyāyasya tathātvena hi samācāre 'dhikārācceti oṃ //
tatra hīyantaṃ vyācaṣṭe- veda iti //

svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca | BBs_3,3.3 |

vedaḥ kṛtsno 'dhigantavyaḥ svādhyāyādhyayanaṃ bhavet /
ityādivākyavaiyarthyamanyathā na nivāryate // MAnuv_3,3.70 //



NYĀYASUDHĀ:
anena"vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā'; iti smṛtimupādatte /
svādhyāyādhyayanaṃ kartavyaṃ bhavedityanena"svādhyāyo 'dhyetavyaḥ'; iti śrutim /
anyathā svasvaśākhāmātrajñānāṅgīkāre /


*10,90*

etaduktaṃ bhavati /
svādhyāyasya svādhyāyavidhestathātvena sāmānyataḥ sarvavedādhyayanavidhāyakatvena hetunā sarvajñānamaṅgīkaraṇīyam /
adhyayanasyārthajñānaparyantanāsthiteḥ /
svasvaśākhāmātrajñānāṅgīkāre cāsya vidhervaiyarthyāpatteḥ /
naca vācyaṃ śākhābhedasya prasiddhayā svādhyāyapadakṛtsnapadadarśanāt /
śākhābhedasyāśaktinimittatvopapatteriti /


*10,97*

nanu śrutyantaraṃ hiśabdena smṛtiḥ sūtrakṛtopāttā tatkathamatra viparyayaḥ /
ucyate /
ākāṅkṣākrameṇa sūtram /
vyākhyānaṃ tūpodghātaprakriyayeti na virodhaḥ /
śrutismṛtibalādeva yathāśakti savarvijñānasyaiva niśśaṅkatāhetutvaṃ kalpyate /
bhūyodarśanaṃ cānumānāṅgamiti suprasiddham /


*10,99*

āha nādhyayanavidhiprayuktamadhyayanam /
kintvadhyāpanavidhiprayuktameva /
adhyayanavidherniyojyarahitatvāt /
nahyatra svargakāmo yajetetivatkaścinniyojyaḥ śrūyate /
nāpi viśvajidādāviva kalpayituṃ śakyate /
adhyāpanavidhinaivādhyayanasiddhau kalpakābhāvāt /
nacādhyāpanavidhirapi niyojyarahita iti vācyam /
ācāryakaraṇakāmasya tatra niyojyatvāt /
naṣṭavarṣaṃ brāhmaṇamupanayītetyātmanepadaśravaṇāt /
"sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyamaḥ'; ityācāyarkaraṇe nayaterātmanepadavidhānāt /
tamadhyāpayītetyupanayanādhyāpanayorekakartṛkatāpratīteḥ /
na hyadhyāpanamadhyayanena vinā bhavatīti svasiddhaye parā(pekṣa kṣepa)lakṣaṇenopādānopādānenādhyāpanavidhirevādhyāpanavidhirevādhyayanaṃ prayuṅkte /
kiñcādhyayane sati vidhijñānaṃ tataścādhyayanamitītaretarāśrayatvaṃ syāt /
ato naitadvākyodāharaṇamatra saṅgatamiti /

ucyate /
syādevaṃ yadyadhyāpanavidhiprayuktamadhyayanaṃ syāt /
nacaivam /
adhyāpanasya jīvīkārthatvāt /
trīṇi karmāṇi jīviketi vacanāt /
adhyayanasya ca nityatvāt /
"yo 'nadhītya dvijo vedān'; ityakaraṇe pratyavāyaśravaṇāt /
naca nityamanityena prayujyate /
kiñcaikasya māṇavakasyādhyāpanena caritārthatve māṇavakāntarasyānadhyayanaprasaṅgaḥ /
yo yenopanītaḥ sa tenādhyāpanīya iti cet /


*10,100*

tarhyupanāyake parete 'dhyayanābhāvaḥ syāt /
yatpunaritaretarāśrayatvamuktaṃ tat prātaḥsandhyāmupāsītetyādāvapi samānam /
ayamapyācāryasyaiva vidhiḥ /
śaucācārāṃśca śikṣayedityāderiti cenna /
ācārye parete tadabhāvāpātāt /
ato 'dhyayanādividhiṃ vṛddhāḥ kathañcinmāṇavakaṃ bodhayantītyaṅgīkāryamityalam /
JOSHI-22


*10,106*

samācāredhikārācca ityetadvayācaṣṭe- adyāpīti //

... samācāre 'dhikārāc ca ... | BBs_3,3.3 |

adyāpi tena devādyāḥ śṛṇvate manvate sadā /
dhyāyanti ca yathāyogaṃ // MAnuv_3,3.71a-c //



NYĀYASUDHĀ:
yataḥ sarvavijñānamāvaśyakam /
tenaiva hi kāraṇena devādyā adyāpi śravaṇamanane kurvanti sadā dhyāyanti ca /
anyathā mahāmatīnāṃ teṣāmekaikaśākhāśravaṇāderalpīyasaiva kālena kartuṃ śakyatvenādyāpi tatkaraṇaṃ na syāditi /
yathāyogaṃ yathāśaktīti pratyekaṃ viśeṣaṇam /
śṛṇvanta ityātmanepada uktam /
samācāraccetyevokte devādīnāṃ vedādhikāritvābhāvātkathametadityato devatādhikaraṇanyāyaṃ mā vismārṣīriti sūcayituṃ sūtrakṛtā samācāre 'dhikārāccetyuktam /


*10,108*

yadi brahmasākṣātkāravanto 'pi devādyāḥ śravaṇādyanutiṣṭhanti tarhi tasya niravadhikatvaṃ prasaktamityata āha- tathāpīti //
... tathāpyā vastunirṇayāt /
śravaṇaṃ mananaṃ caiva kartavyaṃ sarvathaiva hi // MAnuv_3,3.71d-f //



NYĀYASUDHĀ:
yadyapi sūtrakāreṇa devādyācāraḥ pramāṇīkṛtastathāpi, vastu parabrahmādikam /
nirṇayo yathārthaḥ parokṣo niścayaḥ /
prathamasyaivaśabdasyāvastunirṇayādeveti sambandhaḥ /
vastunirṇayahetutvācchravaṇāderiti hiśabdātharḥ /

vastunirṇayaparyantaṃ śravaṇamanane kartavye ityasat /
nirṇīte 'pyarthe punaḥ kāraṇāntaropanipātena saṃśayādyutpādasya darśanena vastunirṇayasyāvadhārayitumaśakyatvādityata āha- matīti //

matiśrutidhyānakālaviśeṣaṃ gururuttamaḥ /
vetti tasyoktimārgeṇa kurvataḥ syāddhi darśanam // MAnuv_3,3.72 //



NYĀYASUDHĀ:
matirmananaṃ śrutiḥ śravaṇam /
uttamaḥ śiṣyayogyatābhijñaḥ /
kurvataḥ śravaṇādikam /
darśanaṃ brahmasākṣātkāḥ /
etaduktaṃ bhavati /
brahmadarśanārthaṃ hi śravaṇādikam /
naca tadyathākathañcidanuṣṭhitaṃ tatsādhanam /
kintu śiṣyayogyatābhijñagurupradānapūrvakameveti vakṣyati /
atastādṛśo gurureva śravaṇādikālaviśeṣamupadekṣyati /
yataḥ paraṃ kāraṇaśatopanipāte 'pi na saṃśayādyutpādaḥ syāditi /


*10,109*

devādyāḥ śravaṇādikamadyāpi kurvantīti na yuktam /
syāddhi darśanamiti śravaṇādestattvadarśanasādhanatvasyoktatvāt /
devādīnāṃ ca tattvadarśanasyautpattikatvāt /
yathoktam"naiva devapadaṃ prāptā brahmadarśanavarjitāḥ'; ityādi /
naca prāptasādhyaḥ sādhanamutiṣṭhatītyata āha- śravaṇamiti //

śravaṇaṃ dṛṣṭatattvasya mananaṃ dhyānameva ca /
viśeṣānandasamprāptyā ... // MAnuv_3,3.73a-c //



NYĀYASUDHĀ:
dṛṣṭatattvasyāpi puṃsaḥ śravaṇaṃ mananaṃ dhyānaṃ ca viśeṣānandasamprāptyai yujyata eveti yojanā /
evaṃ tarhi śravaṇāderdarśanasādhanatvoktirvyāhanyata ityata āha- anyasyeti //

... anyasyaitāni dṛṣṭaye // MAnuv_3,3.73d //


NYĀYASUDHĀ:
adṛṣṭatattvasyaitāni śravaṇādīni dṛṣṭaye bhavanti /
yathā khalu samuccayavādināṃ jñānātpūrvāṇi karmāṇi jñānārthīni /
tataḥ parāṇi tu mokṣārthāni /
yathā ca sakāmāni karmāṇi saṃsārakāraṇāni niṣkāmāni tu jñānakāraṇāni /
tathā śravaṇādīnyadṛṣṭatattvasya jñānārthānīti na taduktivyāghātaḥ /
dṛṣṭatattvasya tu viśeṣānandārthānīti devādīnāṃ tadanuṣṭhānaṃ ca yuktam /
samācārakathanaṃ ca yathāśakti vedārthaśravaṇamananayoḥ kartavyatāmātropodbalanāya kṛtamiti nāsaṅgatam /
viśeṣānandaṃ tu vakṣyāmaḥ /


*10,110*

śiṣyayogyatābhijñagurūpadeśānusāreṇa śravaṇādikaṃ kartavyamityayuktam /
tādṛśasya gurordulabhatvena śravaṇādyabhāvāpatteḥ /
labhyamāno 'pyasāvanuṣṭhitaśravaṇādinā ādhyātmikaśaktisampannenaiva śiṣyeṇa labhyate nānyena /
tathācānyonyāśraya ityata āha- yadīti //


*10,111*

yadi tādṛg gururnāsti nirṇītaśravaṇādikam /
tatsiddhāntānusāreṇa nirṇayajñāt samācaret // MAnuv_3,3.74 //



NYĀYASUDHĀ:
dvividhaṃ śāstraṃ nirṇītaṃ nirṇetavyaṃ ca /
tatrādyaṃ brahmasūtrādikaṃ, dvitīyaṃ vedādikam /
tatra nirṇītasya śravaṇādikaṃ samācaret /
sarvajñānāṃ siddhāntānusāreṇa yo nirṇayaṃ jānāti tasmāt /
idamuktaṃ bhavati /
mukhyasya guroḥ prathamamalābhe 'pi na śravaṇādyabhāvāpattiḥ /
amukhyādapi gurostadupapatteḥ /
tatra mukhyavadamukhyasyātigahanavedādivyākhyānasāmarthyābhāve 'pi nirṇītavyākhyānamupapadyata eva /
naca nirṇītaśāstrasyāpi vyākhyānavipratipattyābhiprāyo duradhigama iti vācyam /
sarvajñapraṇītopāyagranthānusāreṇāmukhyasyāpi gurostadavagamasambhavāt /
evaṃ cāmukhye śravaṇādāvanuṣṭhite mukhyo 'pi gururlabhyata iti /


*10,112*

sarvajñasya guroḥ śravaṇādyaṅgatve tadabhāve śravaṇādyabhāva eva kuto nāṅgīkriyate kimanenāmukhyena śravaṇādinā /
sarvajñaguruprāptistu puṇyopacayenāpi bhaviṣyatītyata āha- śravaṇādīti //

śravaṇādi vinā naiva kṣaṇaṃ tiṣṭhedapi kvacit // MAnuv_3,3.75ab //


NYĀYASUDHĀ:
santi tāvatsarvadā śravaṇādikaṃ kartavyaṃ kṣaṇamapi na tyājyamityevamarthāḥ śrutismṛtayaḥ svādhyāyapravacane eveti nāko maudgalya ityādyāḥ /
tatra ca sarvajño gururaṅgam /
tadalābhe tu guṇe tvanyāyyakalpanamiti nyāyena yādṛśatādṛśamapi śravaṇādikaṃ kāryamevetīti bhāvaḥ /

nanvetāḥ śrutaya evānupapannārthāḥ /
aparihāryanidrādyupadravaprāptau śravaṇādeḥ kartumaśakyatvāt /
na hyākāśaromanthanaṃ śakyavidhānamityata āha- atīti //

atyaśakye tu nidrādau punareva samārabhet // MAnuv_3,3.75cd //


NYĀYASUDHĀ:
parihartumaśakye nidrādau prāpte tu punareva tadapagamanānantarameva śravaṇādikaṃ samācaret /
ayamabhiprāyaḥ /
yathā sāyamprātaragnihotraṃ juhotītyādividhayaḥ sannipātādyupaplavasambhave 'pi nānupapannastathā prakṛte 'pīti /


*10,114*

nirṇayajñasya gurorabhāve kiṃ śravaṇādyabhāva eva, netyāha- abhāva iti //

abhāve nirṇayajñasya sacchāstrāṇyeva sarvadā /
śṛṇuyād ... // MAnuv_3,3.76 //



NYĀYASUDHĀ:
nirṇayajñasya gurorabhāve 'pi yādṛśatādṛśātsarvadā śṛṇuyāt /
manvīta ca /
nahi guṇālābhe mukhyaparityāgo yukta iti bhāvaḥ /
vedādiśravaṇe sarvajño gururapekṣitaḥ /
taditaraśravaṇe tu nirṇayajñaḥ sarvajñakalpaḥ /
dvayorabhāve 'pi śravaṇādikaṃ cedanuṣṭheyaṃ tadāsacchāstrāṇāmiti pratītiḥ syāt /
ataḥ sacchāstrāṇyevetyuktam /
yādṛśatādṛśāt śṛṇuyādityanenātiprasaktau satyāmāha- yadīti //

... yadi sajjñānaprācuryamupalabhyate // MAnuv_3,3.76cd //


NYĀYASUDHĀ:
yadi tasminpuruṣe svāpekṣayā samyagjñānādiprācuryamupalabhyate tarhi tataḥ śṛṇuyāt /
na tvadhamāt /
vaiyarthyāt /
na hyadṛṣṭamātrārthaṃ śravaṇādikamiti bhāvaḥ /


*10,115*

svato 'dhikasya puruṣasya prabandhena vyākhyānāsāmbhave kiṃ śravaṇādyabhāva evetyākāṅkṣāyāmāha- mahadbhaya iti //

mahadbhayo viṣṇubhaktebhyo yathāśakti ca saṃśayān /
chindyāt ... // MAnuv_3,3.77a-c //



NYĀYASUDHĀ:
svato mahadbhayo, mahattvaṃ ca na sajjñānamātreṇa kintu viṣṇubhaktyādiguṇaiścetyuktaṃ viṣṇubhaktebhya iti /
tādṛśa eva hyādaramutpādayanvyākhyāti /
sādarameva ca śravaṇādikaṃ phalāyālam /
saṃśayān ajñānaviparyayāṃśceti śravaṇādiphalamuktam /

ekasmātprabandhena śravaṇādyasambhave 'pi bahubhyo mahadbhayo yathāśakti yathāsambhavamekaikadeśaśravaṇādikamapi kuryādeva /
tenāpi saṃśayādicchedasya śravaṇādiphalasya lābhāditi bhāvaḥ /

svato 'dhikābhāve kathaṃ śravaṇādītyata āha- svata iti //

... svato 'dhikābhāve svayameva samabhyaset /
brūyādapi ca śiṣyebhyaḥ ... // MAnuv_3,3.77c-e //



*10,116*


NYĀYASUDHĀ:
apicāvitaretarayoge /
śrutā'vṛttipravacanābhyāmabhinavotprekṣodayātte 'pi śravaṇādiphalaṃ prasuvāte /
samyak śravaṇādirahito vyācakṣāṇaḥ skhalanena pratyaveyāt /
tatkathamucyate śiṣyebhyo brūyāditi tatrāha- saditi //

... satsiddhāntamahāpayan // MAnuv_3,3.77 //


NYĀYASUDHĀ:
brūyāditi sambandhaḥ /
prāmāṇikatayābhimāno 'rthaḥ siddhāntaḥ /
natu prāmāṇika eveti niyama; /
tathātve śabdanityatvaṃ keṣāñcitsiddhāntaḥ /
keṣāñcittadanityatvamiti na syāt /
dvayoḥ prāmāṇikatvāyogāt /
ayaṃ tu na tathā /
api tu prāmāṇika evetyataḥ sadityuktam /
svārthiko ṇic /
ajahadityarthaḥ /
yadvā śiṣyairahāpayan /
satsiddhāntahānireva mahataḥ pratyavāyasya heturiti vakṣyāmaḥ /
kṣudrasskhalitaṃ tvalpīyasa eva /
naca tāvatā mahāprayojanavyākhyānatyāgaḥ /
tathā sati mṛgabhayādbījānāvāpaprasaṅgāditi bhāvaḥ /


*10,118*

ko 'sau satsiddhānto yo na hātavyaḥ /
dvividhaḥ satsiddhāntaḥ parāparabhedāt /
pratyekaṃ dvividho vācanika ānuṣaṅgikaśca /
tatra vācanikaṃ paraṃ satsiddhāntaṃ tāvadāha- aśeṣeti //

aśeṣaguṇapūrṇatvaṃ sarvadoṣasamujkhitiḥ /
viṣṇoranyacca tattantramiti samyag vinirṇayaḥ // MAnuv_3,3.78 //



NYĀYASUDHĀ:
anyattattantramiti sakalajagajjanmādikāraṇatvamucyate /
nirṇīyata iti nirṇayaḥ /
samyagvinirṇayo vācanikaḥ parasiddhāntaḥ /
sākṣādbrahmasvarūpāvadhāraṇapare janmādisūtre khalvabhihito 'yamarthaḥ /
ānuṣaṅgikaṃ parasiddhāntamāha- svatantratvamiti //

svatantratvaṃ sadā tasya tasya bhedaśca sarvataḥ // MAnuv_3,3.79ab //


NYĀYASUDHĀ:
svatantratvaṃ svādhīnasattvādimattvam /
tasya viṣṇoḥ /
dvitīyastasyetiśabda uttaratra sambaddhayate /
sarvato bhedaśceti /
prakṛtijīvajaḍebhyo 'tyantabhinnatvam /
nanvetadapyasambhavastu sato nātmāśruteḥ pṛthagupadeśādityādinābhihitameva /
tatkathamānuṣaṅkikaḥ siddhāntaḥ /
satyam /
tathāpi pradhānaprameyopayogitayoktatvādadoṣaḥ /
svagatabhedavarjitatvāderupalakṣaṇametat /
iti samyak sthitiriti vakṣyamāṇenānvayaḥ /


*10,121*

kathamasyātharsyānuṣaṅgikatvamityata āha- adoṣatvasyeti //

adoṣatvasya siddhayarthaṃ ... // MAnuv_3,3.79c //


NYĀYASUDHĀ:
viṣṇoradoṣatvasya siddhayarthamaṅgīkāryo 'yamartha iti śeṣaḥ /
upalakṣaṇametat /
aśeṣaguṇapūrṇatvasya sakalajagajjanmādikāraṇatvasya cetyapi draṣṭavyam /
anena kathaṃ tatsiddhirityata āha- yadīti //

... yadabhede tadanvayaḥ // MAnuv_3,3.79d //


NYĀYASUDHĀ:
yasmājjagatābhede viṣṇordeṣasambandhaḥ prasajyate tasmāditi pūrveṇa sambandhaḥ /
atrāpyabheda ityasvātantryasyāpyupalakṣaṇam /
tadanvaya iti ca guṇapūrtyādyabhāvasyāpi /
anyattattantramityanyaśabdo 'muktaviṣaya iti pratītiḥ syāttadarthamāha- tattantratvaṃ ceti //

tattantratvaṃ ca muktānāmapi ... // MAnuv_3,3.80ab //


NYĀYASUDHĀ:
caśabdo vakṣyamāṇena bhedena saha samuccayārthaḥ /
aṅgīkāyarmiti śeṣaḥ /
kimarthamidamaṅgīkāryaṃ janmādisūtrasyāmuktaviṣayatayāpyupapatterityata āha- taditi //


*10,122*

... tadguṇapūrtaye // MAnuv_3,3.80b //


NYĀYASUDHĀ:
nahi muktānāṃ tattantratvena vinā tasya nirargalamaiśvaryaṃ siddhayati /
naca tadantareṇa guṇapūrtirbhavatīti /
syādetat /
yadi muktāḥ paramātmano bhinnāḥ syuḥ /
naca tathā /
tatkiṃ tattantratvenetyata āha- muktānāmapīti //

muktānāmapi bhedaśca ... // MAnuv_3,3.80c //


NYĀYASUDHĀ:
paramātmano 'tyantabhedaścāṅgīkāryaḥ /
anena"tasya bhedaśca sarvataḥ'; ityetadapi vivṛtaṃ bhavati /
kimarthamityataḥ prayojanaṃ vaktuṃ pīṭhamāracayati- nahīti //

... nahi bhinnamabhinnatām /
gacchad dṛṣṭaṃ kvacit ... // MAnuv_3,3.80de //



NYĀYASUDHĀ:
muktānāṃ paramātmanābhedo bhavanna tāvatprāgbhinnānām /
bhinnasyābhedāvāpteḥ kvāpyadarśanāt /
na kevalamadarśanaṃ kiṃ tarhītyata āha- tasyeti //

... tasyāpyabhāvo 'nubhavopagaḥ // MAnuv_3,3.80ef //


NYĀYASUDHĀ:
bhinnamabhinnatāṃ gacchatītyasyārthasyābhāvo 'nubhavasiddho 'pi /
tataḥ saṃsāre 'pyabhinnānāmeva muktāvabhedo vyajyata ityeva vaktavyam /
tathaivāstvityata āha- pūrveti //

pūrvābhede doṣavattvamīśasyetyatibhinnatā /
nārāyaṇena muktānāmapi samyagiti sthitiḥ // MAnuv_3,3.81 //



NYĀYASUDHĀ:
samarthitaṃ tāvadduḥkhādirūpo 'yaṃ saṃsāraḥ satya iti /
tataḥ saṃsāre 'pi jīvānāṃ paramātmanā bhede tasya doṣavattvaṃ syāt /
itiśabdo hetau /
samyak sthitiḥ satsiddhāntaḥ ānuṣaṅgikaḥ para iti śeṣaḥ /


*10,124*

nanvatibhinnatā kimarthā bhedābhedopapatterityata āha- bhedeti //

bhedābhede 'pyabhedena doṣāṇāmapi sambhavaḥ // MAnuv_3,3.82ab //


NYĀYASUDHĀ:
bhedena sahito 'bhedo bhedābhedaḥ /
"vipratiṣiddhaṃ cānadhikaraṇavācī'; iti dvandvaikavadbhāvo vā /
atrāpi pūrvanyāyena saṃsāre 'pi bhedābhedāvaṅgīkāryau /
tataścābhedena doṣāṇāmapi sambhavaḥ /
bhedena tatparihāro bhaviṣyatīti cettarhi kimajāgalastanāyitenābhedeneti /
idānīmaparaṃ siddhāntamāha- nirdeṣatvamiti //

nirdoṣatvaṃ ramāyāśca ... // MAnuv_3,3.82c //


*10,125*


NYĀYASUDHĀ:
tathā parameśvaravadramāyāśca nirdeṣatvam /
yathoktam"kāmādiratatra tatra cāyatanādibhyaḥ'"samanā cāsṛtyupakramādamṛtatvaṃ cānupoṣya'; iti /
nirdeṣatvamityuktyā pāratantryamapi nāstīti pratītinirāsārthamāha- taditi //

... tadanantaratā tathā // MAnuv_3,3.82d //


NYĀYASUDHĀ:
parameśvarānantaratā tadadhīnateti yāvat /
yadvānenāparasiddhāntāntaramāha- ekasmādbhagavata evāvaratvamiti /
tadapyuktam asyaiva copapatterūṣmā'; iti /
siddhāntāntaramāha- brahmeti //

brahmā sarasvatī vīndraśeṣarudrāśca tatsriyaḥ /
śakrakāmau tadanye ca kramānmuktāvapīti ca // MAnuv_3,3.83 //
satsiddhānta iti jñeyo // MAnuv_3,3.84a //



NYĀYASUDHĀ:
muktau saṃsāre 'pi /
proktātkramāttiṣṭhantītyarthaḥ /
atra dvandvanirdiṣyānāṃ sāmyamanyeṣāṃ tāratamyamiti jñeyam /
etaccoktamiyadāmananāditi /
upalakṣaṇaṃ caitat /
prapañcasatyatvādikamapi grāhyam /
kuto 'yamaśeṣaguṇetyādisatsiddhānta ityata āha- nirṇīta iti //

... nirṇīto hariṇā svayam // MAnuv_3,3.84b //


NYĀYASUDHĀ:
hariṇā sūtrakāreṇa svayaṃ sākṣānnirṇīto na tu balātsūtrārthatayā kalpitaḥ /
etacca tatra tatra darśitameva /


*10,128*

satsiddhāntamahāpayannityuktam /
taddhānau ko doṣa ityata āha- etaditi //

etadvirodhi yat sarvaṃ tamase 'ndhāya kevalam // MAnuv_3,3.84cd //


NYĀYASUDHĀ:
jñātaṃ sadityarthaḥ /
virodhi jñānameva hi /
asya tyāgaḥ /
andhāya bhavatīti śeṣaḥ /
kevalamiti na kadāpi na sukhāyetyarthaḥ /
kuta etadityata āha- andhamiti //

andhaṃ tamo viśantīti prāha śrutiratisphuṭam // MAnuv_3,3.85ab //


NYĀYASUDHĀ:
anenāndhantamaḥ praviśanti ye 'vidyāmupāsata iti śrutimupādatte /
uktārthasya prāmāṇikatvaṃ vakṣyate /
atastadviruddhapratītiravidyā bhavatyeva /
atisphuṭamityanena pareṣāṃ vyākhyānaṃ parācaṣṭe /
tathāca vakṣyāmaḥ /


*10,129*

nanu ca vastutaḥ prāmāṇikaḥ satsiddhāntaḥ /
prakṛtasya kathaṃ prāmāṇikatvamityata āha- ityevetyādinā sādaramityantena /

ityeva śrutayo 'śeṣāḥ pañcarātramathākhilam // MAnuv_3,3.85cd //
mūlarāmāyaṇaṃ caiva bhārataṃ smṛtayo 'khilāḥ /
vaiṣṇavāni purāṇāni sāṅkhayayogau parāvapi // MAnuv_3,3.86 //
brahmatarkaśca mīmāṃsetyanantaḥ śabdasāgaraḥ /
anantara yuktayaścaiva pratyakṣāgamamūlakāḥ // MAnuv_3,3.87 //
pratyakṣamaiśvaraṃ caiva ramādīnāmaśeṣataḥ /
muktānāmapyamuktānāmetamevārthamuttamam // MAnuv_3,3.88 //



NYĀYASUDHĀ:
ityevetyuktaprakārāvadhāraṇam /
etamevārthamiti prakṛtadharmyavadhāraṇam /
tena vyatyāsamapi vārayati /
aśeṣā iti śrutibhāgasya karmādiparyavasāyitvanirāsārtham /
athaśabdaḥ samuccaye /
akhilamiti jīvajananādivākyānāmapyupādanārtham /
mūlarāmāyaṇamevetyavāntararāmāyaṇānāṃ vyudāsaḥ /
akhilā iti bahuvacanaviṣayavivaraṇārtham /
itarapurāṇānāṃ pāśupatādimūlatvenāprāmāṇyādvaiṣṇavānītyuktam /
parāviti arvācīnasāṅkhayayogavyāvṛttaye /
tayorapramāṇatvāt /
mīmāṃsā trividhā /
śabdasāgaraḥ prakāśayatīti sambandhaḥ /
yuktayaśca prakāśayanti pratyakṣāgamamūlakā eva /
na tvābhāsāḥ /
pratyakṣaṃ ca prakāśayati /
evaśabdeneśvarapratyakṣasya prābalyaṃ sūcayati /
karmakāṇḍādīnāmetadarthaprakāśakatvaṃ kathamityata uktamuttamamiti /
karmāderuttānārthatve 'pyuttamo 'rtho 'yamiti bhāvaḥ /

vedādīnāmanyathāvyākhyānaṃ vārayati- anyāvakāśarahitamiti //


*10,130*

anyāvakāśarahitaṃ prakāśayati sādaram // MAnuv_3,3.89ab //


NYĀYASUDHĀ:
kriyāviśeṣaṇametat /
sādaramiti tatra tātparyasadbhāvamācaṣṭe /
etadartharṃ(the) ca śrutyādikamanyatra paṭhitameva draṣṭavyam /


*10,132*

satsiddhāntamahāpayansacchāstrāṇyeva sarvadā śṛṇuyādityuktam /
tatra sa(ta)tsiddhāntasvarūpaṃ nirūpya sacchāstrāṇyeva sarvadā śruṇuyādityetadvivṛṇoti- etadeva ceti //

etadeva ca sacchāstraṃ duḥśāstraṃ tu tataḥ param // MAnuv_3,3.89cd //
sacchāstramabhyasennityaṃ duḥśāstraṃ ca parityajet // MAnuv_3,3.90ab //



NYĀYASUDHĀ:
etadvedādikam /
tataḥ paraṃ tadviruddhaṃ tadudāsīnaṃ ca /
ṛgādyā bhārataṃ caivetyādyāgamo 'tra sphuṭa eva /
duśśāstraṃ nābhyasediti vaktavye parityajediti vacanaṃ na kevalaṃ tatrodāsīnatvaṃ kintu hetutayā jñānamapi bhāvyamiti jñāpayitum /
atra cāsacchāstrādhigamanamiti pātakeṣu parigaṇanaṃ pramāṇam /
sphuṭāni cācāryeṇānyatrātrārthe vākyānyudāhṛtāni /


*10,133*

sacchāstramabhyasediti śravaṇamananayoḥ kartavyatvamuktaṃ tadayuktam /
nididhyāsanenaiva brahmadarśanopapatteḥ /
anyathā tadvaiyarthyādityata āha- asaṃśayeneti //

asaṃśayena tattvasya nirṇaye brahmadarśanam // MAnuv_3,3.90cd //


NYĀYASUDHĀ:
saṃśayaśabdena viparyayo 'pi lakṣyate /
nirṇaye sati nididhyāsanena brahmadarśanaṃ bhavatīti yojyam /
etaduktaṃ bhavati /
satyaṃ nididhyāsanaṃ brahmadarśanasādhanamiti /
kintu tatsiddhaye śravaṇamanane api kartavye /
avitathaṃ brahmānucintanaṃ hi nididhyāsanam /
vitathānucintanasya caturthe nirākariṣyamāṇatvāt /
nacāviditasyānucintanaṃ sambhavatīti /
tadvedanārthaṃ śravaṇamabhyarthanīyam /
śrute cārthe liṅgābhāsapratibhāsena saṃśayaviparyayodayena vitathaṃ tadbhavatīti tadvyudāsaheturmananamapyeṣyavyamiti /


*10,135f.*

anye punarmanyante /
śravaṇameva brahmāparokṣajñānasādhanam /
manananididhyāsane śravaṇaṃ prati phalopakāryaṅgabhūte /
asambhāvanāviparītabhāvanākhyacittavikṣepapratibaddhaṃ hi brahmāparokṣajñānaṃ nāvidyānirmūlanasyeṣyam /
mananādikaṃ ca pratibandhaṃ nivartayatīti /
tadasat /
śabdasya sākṣātkārakāraṇatāyāḥ kvāpyadarśanāt /
brahmaviṣayaśabdavaddharmādiviṣayasyāpi tathātvāpatteśca /
naca viśeṣaheturasti /
yena brahmaviṣayasyaiva tadbhāvo na dharmādiviṣayasyeti pratīmaḥ /
pratyakṣalakṣaṇākrāntatayā śabdasya tatrāntarbhāvaścāpadyeta /
atha matam /
dṛśyate tāvaddaśamastvamasītyādivākyasya sākṣātkārakaraṇatvam /
naca tatrāpīndriyameva karaṇaṃ na śabda iti sāmpratam /
śabdasyāpyanvayavyatirekasiddhatvāt /
astu tarhīndriyameva karaṇaṃ śabdastu sahakārīti cenna /
vaiparītyasyāpi suvacatvāt /
tathāpi kutā vinigamanamiti cet /
kvacidbahalatame tamasi kvacicca locanavirahiṇo 'pi vākyāddaśamo 'smītyaparokṣapratītidarśanāditi vadāmaḥ /
dharmādiviṣayasyāpi śabdasyāparokṣajñānasādhanatvāpādanaṃ cāsat /
vaiṣamyāt /
prakṛto hi śabdo 'parokṣabrahmātmaviṣayaḥ /
na tathānyaḥ /
asti cāsyāparokṣajñānasādhanatve pramāṇam /
nānyasya /
tathāhi /
vimataṃ śa(śā)bdajñānamaparokṣam, aparokṣaviṣayatvāt sukhādijñānavat /
aparokṣatvaṃ vedāntavākyajanyajñānavṛtti, aparokṣajñānaniṣṭhātyantābhāvāpratiyogitvāt jñānatvavaditi /
naca vivādādhyāsitaḥ śabdo 'parokṣajñānajanako na bhavati, śabdatvāt, jyotiṣyomādivākyavaditi yuktam /
daśamastvamasītyādau vyabhicārāt /
śrūyate ca"taddhāsya vijijñau tamasaḥ pāraṃ darśayati'; ityupadeśamātradevāparokṣapramitijanma /
ata eva brahmātmaviṣayavākyānyatvena pratyakṣalakṣaṇaṃ viśeṣaṇīyamiti /


*10,139*

atrocyate /
yattāvaduktaṃ daśamastvamasītyādivākyādaparokṣajñānajanmopabdhamiti tadasaṅgatam /
daśatvasaṅkhayā khalvapekṣābuddhijanyā tadvayaṅgayā vetyato nāpātato rūpādikamiva pratyakṣeṇopalabhyate /
tato daśānāṃ pūraṇo daśamo 'pi tathā /
ataḥ prathamaṃ śabdena parokṣajñāne jāte 'nantaraṃ labdhasahāyena pratyakṣeṇāparokṣajñānaṃ jāyate /
ābhāvādekamevāparokṣaṃ jñānamityabhimānaḥ /
andhakārādau tu vākyādutpannasya jñānasyāparokṣatvaṃ nāstyeva /
pratītikalaho 'yaṃ niravadhika iti cet /
atredaṃ vaktavyam /
śabdasyāparokṣajñānasādhanatvaṃ kiṃ svabhāvaḥ kiṃ vā aparokṣajñānasādhanatvamasyāpyagantukam /
ādye sarveṣāmapi śabdānāṃ tathābhāvaḥ syāt /
dvitīye nimittaṃ vaktavyam /
brahmātmaviṣayatvamiti cet /
tarhi daśamastvamasītyāderatathābhūtasya nāparokṣajñānasādhanatvaṃ syāt /
aparokṣaviṣayatvamiti cenna /
aparokṣajñānaviṣayatvātiriktasyārthe aparokṣatvasyābhāvāt /
tatraitajjñānaviṣayatvena taduktāvitaretarāśrayatvam /
jñānāntarābhiprāye tu svargādayo 'pi keṣāñcidaparokṣajñānaviṣayā ityasmākaṃ tadviṣayaḥ śabdo 'parokṣajñānaṃ janayet /
ekapuruṣābhiprāye 'pi keṣāñcidaparokṣajñānaviṣayā ityasmākaṃ tadviṣayaḥ śabdo 'parokṣajñānaṃ janayet /
ekapuruṣābhiprāye 'pi pratyakṣāvagate 'gnau dhūmadarśanenāparokṣajñānajanmaprasaṅgaḥ /
śabdasyaivaṃbhāva iti cet /
tathāpyagnau śabdenāparokṣajñānotpattiḥ syāt /
aparokṣatayā jñāyamāne tatheti cenna /
dharmimātrābhiprāye pratyakṣeṇāvagamyamāne ghaṭe śatapalaparimito 'yamiti śabdasyāparokṣajñānakāraṇatāpatteḥ /
prakārābhiprāye tu prakṛte 'bhāvāt /
nahi tattvamasītyādivākyapratipādyaṃ brahmātmaikyamaparokṣatayāvabhāsate /
tathā sati śabdavaiyarthyāpatteriti /


*10,142*

etenāparokṣaviṣayatvānumānamapi parāstam /

yaccāparokṣatvamityādi /
tajjyotiṣyomādivākye 'pi tathā prayogasambhavādābhāsasamānayogakṣemam /
jyotiṣyomādivākyasyāparokṣajñānasādhanatvābhāve na kiñcidbādhakamiti cet /
samametadvedāntavākyeṣvapi /
saṃsārasyāvidyāmayatvādavidyāyāścāparokṣajñānena vinā nibarhaṇāyogādvedāntavākyasyāparokṣajñānasādhanatvābhāve mokṣābhāvaprasaṅga iti cenna /
jñānanivartyatāyā nirastatvāt /
cittaikāgṣarūpanididhyāsanasyāparokṣajñānasādhanatvopapatteśca /
manaso 'parokṣajñānasādhanatvaṃ kvāpi nopalabdhamiti cet /
tatkiṃ śabdasyopalabdham /
yanmanasā na manuta iti śrutiviruddhaṃ taditi cenna /
śrutermanasaivedamāptavyamiti śrutyā satpratipakṣatvāt /
cittaikāgṣasya antaraṅgatāpareyaṃ śrutiriti cet /
sāpyapakvamanoviṣayeti syāt /


*10,145*

kiñca śabdasyāpi brahmajñānasādhanatvaṃ yato vāco nivartanta iti śrutiviruddhaṃ kathamaṅgīkāryam /
taddhāsya vijijñāvityādiśrutayastu parokṣajñānenāpi sārthakāḥ /
paramparayā aparokṣajñānasādhanatvavādinyo vā /
spaṣṭaṃ hi smṛtayo vadanti"śrutvā matvā tathā dhyātvā tadajñānaviparyayau /
saṃśayaṃ ca parāṇudya labhate brahmadarśanam'; iti,"śṛṇuyādyāvadajñānaṃ matiryāvadayuktatā /
dhyānaṃ ca yāvadīkṣā syānnekṣarā kva ca na bādhyate'; iti ca /

etena dharmādivākye 'tiprasaṅgaḥ śabdatvānumānaṃ ca samāhitaṃ veditavyam /
ata eva pratyakṣalakṣaṇe viśeṣaprakṣeṇe 'pi nirastaḥ /
nirnibandhanatvāt /


*10,147*

ye tu śabda evāparokṣajñānajananāya pravṛtto 'sambhāvanādipratibaddho manananididhyāsanābhyāṃ pratibandhāpagame sajjanayatīti manyante te praṣṭavyāḥ /
prāṅmanananididhyāsanābhyāṃ kimasau kimapyakṛtvā parastādaparokṣajñānaṃ janayatyuta parokṣajñānaṃ kṛtvā /
nādyaḥ /
gṛhītasaṅgateḥ śabdādbodhodayābhāvasya pramāṇaviruddhatvāt /
dvitīye 'pi viramyavyāpārāpattiḥ /
tato varaṃ śabdasya tāvataiva caritārthatvakalpanamityeṣā dik /


*10,147f.*

yaduktaṃ yathāśakti śravaṇamanane kartavye iti tadayuktam /
puruṣaśaktīnāṃ tāratamyavattvena śravaṇāderapi tāratamyāpatteḥ /
naca tathāstviti vācyam /
tatsādhyasya jñānasyaikavidhatvena vaiyarthyaprasaṅgāt /
naca vācyaṃ jñātavyasya brahmaṇo 'parimitatvāttattajjñānānyapi tāratamyavantīti /
tatphalasya mokṣasya tāratamyarahitatvena vaiyarthyāparihārāt /
na khalu bandhavidhvaṃsasya tāratamyamupapadyata ityata āha- samyagiti //


*10,148*

samyagviṣamavijñānatāratamyānusārataḥ /
phalaṃ bhavet tāratamyāt sukhaduḥkhātmakaṃ nṛṇām // MAnuv_3,3.91 //



NYĀYASUDHĀ:
viṣamaṃ viparītam /
jñānameva vijñānam /
tato na punaruktirvirodhaśca /
tāratamyāditi tāratamyenopetamityarthaḥ /
samyagviparītajñānayostāratamyamityukte parasparamiti pratītiḥ syāt /
tannirāsārthamuktaṃ vivṛṇoti- samyakceti //

samyak cādhikavijñānāt sukhādhikyaṃ bhavennṛṇām // MAnuv_3,3.92ab //


NYĀYASUDHĀ:
samyagityavyayaṃ samīcīnādityarthaḥ /
caśabdo 'nuktasamuccayārthaḥ /
madhyamātsamyagjñānāttathāvidhaṃ sukhaṃ bhavet /
alpācca samyagjñānādalpam /
evamadhikānmithyājñānādadhikaṃ duḥkhamityādi /
atra mithyājñānatāratamyena duḥkhatāratamyasyābhidhānaṃ dṛṣṭāntatvenopayujyate /
yadvā duśśāstraṃ tu parityajedityuktam /
tatrātyantaparityāgārtho 'rthavādo 'yam /
na bandhapradhvaṃsamātraṃ mokṣaḥ kintu sukhamapi /
tasya ca tāratamyamupapadyata iti bhāvaḥ /


*10,149*

adhikaraṇārthamupasaṃharati- ata iti //

ato yathātmaśaktayaiva śravaṇaṃ mananaṃ tathā // MAnuv_3,3.92cd //


*10,149f.*


NYĀYASUDHĀ:
nanvatrātmaśaktimanatikramya yathātmaśaktītyavyayībhāve sati, tasyāvyayībhāvaśceti avyayatvādavyayādāpsupa iti tṛtīyāyā lukā bhavitavyam yathā'tmaśaktyaiveti katham /
ucyate /
yatheti bhinnaṃ padaṃ samyagvāci /
nivṛttimārgaḥ kathita ādau bhagavatā yatheti, yathā śravaṇamityādinā ca sambaddhayate /
sādṛśyārthaṃ vā /
ātmaśaktyaiva śravaṇaṃ mananaṃ cācaret /
natu sarvaśākhāviṣayam /
nāpi svasvaśākhāmātraviṣayam /
yathā ca śravaṇaṃ manana cātmaśaktyaiva /
nididhyāsanamapi tathā'caret /
tacca śravaṇaṃ mananaṃ ca kṛtvā kuvarnveti /
yadvā yathā'tmaśaktītyavyayībhāvātpara āśabdaḥ samyagvācī /
śravaṇamityādinā sambaddhayate /
athavā yathāśabdasyātmaśabdenāvyayībhāvaḥ /
tataḥ śaktiśabdena karmadhārayaḥ /
yogyatānusāriṇyā śaktyetyarthaḥ /
atra yathā'tmaśaktyaiva śravaṇaṃ mananaṃ tathā'cataredityetāvataivopasaṃhāre kartavye 'dhikamucyate yattacchravaṇamananayoruktasya nididhyāsanāṅgatvasyāpyupasaṃhārātharm /
kṛtvā athavā kurvannapīti viśeṣajñāpanārthaṃ ca /
ayaṃ ca vikalpo gurūpadeśānurodhena vyavatiṣṭhate /
athavā pūrvārdha evādhikaraṇārthopasaṃhāraḥ /
tatrācarediti vakṣyamāṇaṃ siṃhāvalokanena sambaddhayate /
iti siddhamiti śeṣaḥ /

// iti sarvavedā(npratyayā)dhikaraṇam //


___________________________________________________________________________


*10,152*


[======= JNys_3,3.II: upasaṃhārādhikaraṇa =======]


// atha upasaṃhārādhikaraṇam //

// oṃ upasaṃhāro 'rthābhedādvidhiśeṣavatsamāne ca oṃ //
atra sarvavedoktānguṇāndoṣābhāvāṃścopasaṃhṛtyaiva paramātmopāsya ityuktam /
ihāpi sarvaśabdo nāsaṅkucitavṛttiruktanyāyādityāśayavāṃstātparyamāha- kṛtveti //

upasaṃhāro 'rthābhedād vidhiśeṣavatsamāne ca | BBs_3,3.5 |

kṛtvātha kurvannapi vā nididhyāsanamācaret // 3-3-2 //

śravaṇaṃ mananaṃ tatheti vartate /
yathā'tmaśaktyaiveti ca /
anena"prāpteśca samañjasam'; ityādīnāṃ sūtrāṇāmapi tātparyamuktaṃ veditavyam /
tathā"tannirdhāraṇārthaniyamaḥ'; ityādīnāṃ, prathamādhikaraṇavyākhyāneneti /
// iti upasaṃhārādhikaraṇam //



___________________________________________________________________________


*10,154*


[======= JNys_3,3.III: anubandhādhikaraṇa =======]


// atha anubandhādhikaraṇam //

// oṃ anubandhādibhyaśca oṃ //
yogaśāstre yamādikamupāsanāṅgatayopadiśyate /
tatra pūrvapakṣavādī manyate /
yamānuṣṭhānaṃ tāvadasat /
viṣṇubhaktyādiguṇasampattirviṣayasaṃsargādidoṣavarjanaṃ ca yamaśabdābhidheyam /
deśakālāvastāvyavasthayā vinānuṣṭheyasya tathātvāt /
ahiṃsādiparigaṇanaṃ tu tatpradarśanārthamiti hi yogānuśāsanāni /
tatra yamānāṃ kimupāsanotpattāvupayogaḥ /
kiṃvā tatphalajñānotpattau /
nādyaḥ /
vidveṣiṇāmapi satatānucintanadarśanāt /
tanmātratvāccopāsanāyāḥ /
na dvitīyaḥ /
bhaktyādisahitamevopāsanaṃ brahmasākṣātkāraṃ janayati nānyathetyatra pramāṇābhāvāt /
kiñca"dveṣāccaidyādayo nṛpāḥ'; /
"vaireṇa yannṛpatayaḥ'; ityādau dveṣasya tāvanmokṣasādhanatvaṃ pratīyate /
dṛṣṭvaiva taṃ mucyate nāpareṇeti mokṣasya darśanaikasādhyatvaṃ ca /
tadubhayaparyālocanayā dveṣasya darśanasādhanatvamavagamyate /
evaṃ niyamāsanaprāṇāyāmapratyāhārāṇāmapyaṅgatā nirasanīyeti /
tatra samādhānamanubandhādibhya iti /
tasyārtho bhaktyādibhya iti /
tatra na jñāyate kaḥ pakṣo 'ṅgīkṛtaḥ kathaṃ ca tatroktadoṣaḥ parihṛta iti /
ato vyācaṣṭe- viṣayeṣvityādinā //

anubandhādibhyaśca | BBs_??? |

viṣayeṣu ca saṃsargācchāśvatasya ca saṃśayāt /
manasā cānyadākāṅkṣāt paraṃ na pratipādyate // MAnuv_3,3.93 //
iti bhāratavākyaṃ hi tenaitaddoṣavarjitaḥ /
sadopāsanayā yukto vāsudevaṃ prapaśyati // MAnuv_3,3.94 //



NYĀYASUDHĀ:
viṣayasevanāt /
śāśvatasya brahmaṇaḥ mokṣādanyadviṣayajātaṃ prati /
ākāṅkṣāditi ghañantaḥ paraṃ brahma na pratipadyate na paśyati /
mithaḥ samuccaye caśabdaḥ /
hiśabdo yasmādityarthe /
viṣayasaṃsargādidoṣāṇāṃ jñānavirodhitvamāheti śeṣaḥ /
etaddoṣavarjita eva sadopāsanayā yukto bhavati /
tathāvidha eva sadopāsanayā yukto vāsudevaṃ prapaśyatīti yojyam /

etaduktaṃ bhavati /
upāsanotpattau tāvadyamānāmaṅgatvaṃ brūmaḥ /
viṣayasaṃsargādimato bhaktirahitasya sadopāsanānupapatteḥ /
na hyanyatra(vyā) āsaktamanāstatra snehavidhuraśca tatsantataṃ cintayatīti yujyate /


*10,154f.*

yadatroktaṃ snigdhavatkruddhānāmapi santatānucintanaṃ dṛṣṭamiti tatsatyam /
tathāpi taditarasaṃsargavarjanādikamaṅgīkāryameva /
naca bhagavati vidveṣasya kāraṇamasti /
keṣāñcidāśayadoṣavaśāddveṣasambhave 'pi na tathāvidhamanucintanaṃ jñānasādhanaṃ bhavati /
kintūktayamādisahitameveti dvitīyapakṣamapi svīkurmaḥ /
naca tatra pramāṇābhāvaḥ /
bhāratavākyasya vidyamānatvāt /
tatra (ca) viṣayasaṃsargādipadānāṃ yamamātrābhāvopalakṣaṇatvāditi /
bhaktyādyabhāvasyāpi doṣatvenaitaddoṣavarjita ityuktam /


*10,160*

yamānāmavaśyānuṣṭheyatve yuktimapyāha- doṣā iti //

doṣā anādisambaddhāste muktiparipanthinaḥ /
santyeva prāyaśaḥ puṃsu tena mokṣo na jāyate // MAnuv_3,3.95 //



*10,160f.*


NYĀYASUDHĀ:
te viṣṇubhaktyabhāvādyā viṣayasaṃsargādyāśca doṣā muktiparipanthinaḥ prācuryeṇa puruṣeṣvanādisambandhāḥ santyeva /
tena kāraṇena teṣāṃ mokṣo na jāyate /
etaduktaṃ bhavati /
mokṣayogyānāṃ mumukṣūṇāmapīdānīṃ tāvanmokṣo na jāyate /
tatkuta iti cintyam /
bhagavatprasādābhāvāditi cetso 'pi kutaḥ /
jñānābhāvāditi cedasāvapi kutaḥ /
dhyānābhyāsāsattvāditi cenna /
vidveṣiṇāṃ tatsattve 'pyasattvasya vakṣyamāṇatvāt /
api ca dhyānābhyāso 'pi kuto neti vācyam /
śravaṇādyabhāvāditi cet /
tadbhāvo 'pi na kutaḥ /
ato doṣā eva tattadutpattiṃ pratibadhnanto mokṣaparipanthina iti jñāyate /
na ca doṣāṇāmāgantukānāmanādimokṣābhāvahetutvaṃ na sambhavatīti sāmpratam /
pravāhato 'nāditvāditi /
tathā coktam /
doṣagṛhītaguṇāmiti /


*10,162*

syādetat /
santi kecitsaṃsāriṇo 'pi rāgādidoṣarahitā jīvā bālamugdhādayaḥ /
tatkathaṃ doṣāṇāṃ mokṣābhāvahetutvamityata āha- sarva iti //

sarve ta ete jīveṣu dṛśyante tāratamyataḥ // MAnuv_3,3.96ab //


NYĀYASUDHĀ:
udāhṛteṣvapi bālamugdhādijīveṣu ta ete magavadbhaktyabhāvādyā doṣāstāvatpratyakṣānumānābhyāṃ dṛśyanta eva /
rāgadveṣādayo 'pi puruṣeṣu tāratamyataḥ santi /
caturvidhā hi te prasuptatanuvicchinnodārabhedena /
ato bālādiṣūdārāṇāṃ teṣāmabhāvādabhāvābhimānaḥ /
stanyādikāmādesteṣvapi darśanāt tathā cāgamaḥ /
garbhe bālye 'pyapauṣkalyādityādiḥ /
tadevaṃ sarve 'pi doṣāḥ sarveṣvapi pramitā iti yuktamuktam /
JOSHI-23

athāpi syāt /
ṛjavo nāma hiraṇyagarbhapadaprāptiyogyāḥ santi saṃsāriṇaḥ puruṣāḥ /
naca te doṣiṇa iti yuktam /
ṛjutvavirodhāt /
ṛjavaḥ samīcīnā nirdeṣā ityanarthāntaram /
tatkathamityata āha- ṛjūnāmiti //

ṛjūnāmeka evāsti paramotsāhavarjanam // MAnuv_3,3.96cd //


NYĀYASUDHĀ:
ṛjūnāmapi mokṣārthaṃ mahodyogavarjanaṃ nāma doṣo 'stītyato noktamayuktam /
anyathā mokṣavilambāsambhavāt /
na caivamṛjutvavirodhaḥ /
yato 'sāveka eva /
doṣabāhulyābhāvābhiprāyamṛjutvavacanam /
alpasve niḥsvaprayogadarśanāditi bhāvaḥ /


*10,165*

prakārāntareṇa virodhaṃ pariharati- sa iti //

sa guṇālpatvamātratvānnarjatvena viruddhayate // MAnuv_3,3.96ef //


NYĀYASUDHĀ:
sa paramotsāhavarjanaṃ nāma doṣaḥ /
yadyapi mahodyamābhāvo doṣa eva heyatvāt /
tathāpi na rāgādiriva bhāvarūpaḥ /
nāpi guṇābhāvarūpaḥ /
kinnāmotsāhalakṣaṇaguṇālpatāmātramityadoṣo 'pyucyata iti narjutvena viruddhayate /


kimato yadyevaṃ doṣāḥ saṃsārahetavo muktiparipanthina ityata āha- ata iti //

ato viṣṇau parā bhaktistadbhakteṣu ramādiṣu /
tāratamyena kartavyā puruṣārthamabhīpsitā // MAnuv_3,3.97 //



*10,166*


NYĀYASUDHĀ:
idaṃ ca sarvayamopalakṣaṇam /
puruṣārthaṃ mokṣam /
ayamatra saṅkṣepaḥ /
viṣṇubhaktyabhāvādyā viṣayasaṃsargādyāśca doṣā mumukṣādimatā tyājyāḥ /
mokṣādivirodhitvāt /
yadyadvirodhi tattadarthinā tyājyaṃ dṛṣṭam /
yathā'rogyavirodhyapathyaṃ tadarthinā /
tathāca viṣṇubhaktyādikaṃ kāryamiti siddhayati /
bhāvānuṣṭhānena vinābhāvaparityāgāyogāditi /

viṣṇau parānyatra tāratamyenetyuktaṃ vivṛṇoti- svādara iti //

svādaraḥ sarvajantūnāṃ saṃsiddho hi svabhāvataḥ /
tato 'dhikaḥ svottameṣu tadādhikyānusārataḥ // MAnuv_3,3.98 //
kartavyo vāsudevāntaṃ sarvathā śubhamicchatā // MAnuv_3,3.99ab //



NYĀYASUDHĀ:
ādaraḥ snehaḥ /
svabhāvataḥ saṃsiddha ityupakārādikaraṇamanapekṣyānādisiddha ityarthaḥ /
anyathā sukhinaiva mayā bhāvyaṃ na jātu duḥkhinetyāśīrna syāditi hiśabdārthaḥ /
tataḥ svaviṣayādādarādadhika ādaraḥ sākṣātsvottameṣu kartavyaḥ /
evaṃ teṣāṃ teṣāmādhikyānusārato 'dhikaḥ kartavyo vāsudevāntam /
vāsudeve tu niratiśayaḥ /
śubhaṃ dhyānādikam /
etaccopapādadiṣyate /


*10,167*

sakṛdanuṣṭheyāsakṛdanuṣṭheyasadānuṣṭheyabhedādaṅgamanekavidham /
ayaṃ tu kathamityapekṣāyāmāha- neti //

na kadācit tyajet taṃ ca krameṇainaṃ vivardhayet // MAnuv_3,3.99cd //


NYĀYASUDHĀ:
taṃ viṣṇvādyādaram /
na kevalaṃ na tyajetkintu kālakrameṇainaṃ vivardhayecca /
svasameṣu svato 'dhameṣu ca kathamityapekṣāyāmāha- sameṣviti /

sameṣu svātmavat snehaḥ satsvanyatra tato dayā /
kāryaivamāparokṣyeṇa dṛśyate kṣipramīśvaraḥ // MAnuv_3,3.100 //



*10,167f.*


NYĀYASUDHĀ:
kartavya iti vartate /
tata uttamasamebhyo 'nyatrādhameṣu satsu dayā kāryā /
yadi satsvityevocyeta tadottamasameṣvapi prasaṅgaḥ /
tato 'nyatretyevoktāvasatsvapi prasaktiḥ /
tato vargatrayādanyatrājñeṣvodāsīnyam /
viparīteṣu vaiparītyaṃ cetyapi yojyam /
evaṃ kriyamāṇe yamānāmupāsanotpattau jñānotpāde mokṣatiśaye cāṅgatvamiti sūcanāya puruṣārthamabhīpsatā śubhamicchatā dṛśyate kṣipramīśvara iti vicitroktiḥ /
ata evopasaṃhāre trayasyāpi saṅkīrtanam /


*10,169*

doṣaparityāge 'pyasti viśeṣaḥ /
rāgādayo hi saṃsāramātanvate /
viparītajñānādayastu nityaṃ narakaṃ prāpayantītyato rāgādito 'tiśayena tyājyā ityāśayavāṃstatra śrutimāha- taditi //

tat tamo 'ndhaṃ vrajed viṣṇusamatvaṃ yo 'nupaśyati /
ramābrahmaśivādīnāmapi muktau kathañcana // MAnuv_3,3.101 //
kimutādhikyadṛṣṭestad guṇābhāvamaterapi /
doṣavetturabhedasya draṣṭurdraṣṭustathobhayoḥ // MAnuv_3,3.102 //
ityāha sacchrutis ... // MAnuv_3,3.103a //



NYĀYASUDHĀ:
tatprasiddham /
na kevalaṃ saṃsāre kintu muktāvapi kathañcana kenāpi dharmeṇa samatvam /
ramābrahmaśivādīnāṃ viṣṇorādhikyadṛṣṭeḥ puruṣasyāndhatamasāvāptirbhavatīti kimuteti yojyam /
viṣṇorguṇābhāvamaterviṣṇorjīvairjaḍaiścābhedasya draṣṭuḥ /
ubhayorbhedābhedayoḥ /

svapakṣasādhanamupasaṃharati- teneti //

... tena samproktaguṇasaṃyutam /
upāsīta hariṃ dṛṣṭvā muktistenaiva jāyate // MAnuv_3,3.103a-d //



*10,170*


NYĀYASUDHĀ:
prāk samproktairviṣayasaṃsargavarjanādibhirguṇaiḥ saṃyutaḥ /
yadvā yogaśāstre samproktairyamādibhirguṇairaṅgaiḥ saṃyutaḥ /
tenaiva tathāvidhenaivopāsena hariṃ dṛṣṭvā karmāṇi kṣapayato muktirjāyate /


idānīṃ yatpūrvapakṣiṇoktaṃ bhagavaddveṣiṇāmapi purāṇe muktiḥ kathyata iti tannirākaroti- dveṣāditi //

dveṣād yanmuktikathanaṃ śrutivākyavirodhi yat // MAnuv_3,3.104ab //


NYĀYASUDHĀ:
tasmādanyathā vyākhyātavyamiti bhāvaḥ /
tatprakāraṃ ca vakṣyati /
kiṃ tacchativākyamityato"mā nastenebhyo ye abhidruhaspade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ'; ityetadarthataḥ paṭhati- ripava iti //


*10,170f.*

ripavo ye tu rāmasya vimukhatvānnirāmiṇaḥ /
abhidrohapade nityamandhe tamasi te sthitāḥ // MAnuv_3,3.104c-f //
haridviṣastamo yānti ye caiva tadabhedinaḥ /
tannirguṇatvavettārastasya doṣavido 'pi ca // MAnuv_3,3.105 //



NYĀYASUDHĀ:
rāmo ramaṇaṃ tadasyāstīti rāmī bhagavannāmastasmānniṣkrāntāstasya vimukhā nirāmiṇa ityarthaḥ /
ata eva tasya ripavaḥ /
abhidrohapada ityasyaiva vyākhyānamandhetamasīti /
nityaṃ sthitā bhavantīti śeṣoktiḥ /
anena ye nirāmiṇo ripavo 'nneṣu bhogeṣu jāgṛdhurabhikāṅkṣāvantaste 'bhidruho 'bhito drohasya pade sthāne sthātuṃ yogyā yato 'tastebhyaḥ stenebhyo 'smānmāvocaḥ /
na hyasmacchravaṇavānduḥkhamarhatīti yojanā sūcitā bhavati /
idaṃ ca vāyuṃ prati vidyādevatāyā vacanam /
tadabhedinastasya harerjīvādyabhedavādinaḥ /


*10,172*

kathametacchativirodha ityata āha- ityādīti //

ityādiśrutisandarbhād dveṣiṇastama īyate // MAnuv_3,3.106ab //


NYĀYASUDHĀ:
smṛtiviruddhaṃ ca dveṣiṇāṃ mokṣakathanamityāśayavāṃstāḥ paṭhati- hiraṇyakaśipuśceti //


*10,172f.*

hiraṇyakaśipuścāpi bhagavannindayā tamaḥ /
vidhikṣuratyagāt sūno prahlādasyānubhāvataḥ // MAnuv_3,3.106c-f //
yadanindat pitā mahyaṃ tvadbhakte mayi cāghavān /
tasmāt pitā me pūyeta durantād dustarādaghāt // MAnuv_3,3.107 //
nindāṃ bhagavataḥ śṛṇvaṃstatparasya janasya vā /
tato nāpaiti yaḥ so 'pi yātyaghaḥ sukṛtāccyutaḥ // MAnuv_3,3.108 //
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
paraṃ bhāvamajānanto mama bhūtamaheśvaram // MAnuv_3,3.109 //
moghāśā moghakarmāṇo moghajñānā vicetasaḥ /
rākṣasīmāsurīṃ caiva prakṛtiṃ mohanīṃ śritāḥ // MAnuv_3,3.110 //
māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ /
tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān /
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu // MAnuv_3,3.111 //
āsurīṃ yonimāpannā mūḍhā janmani janmani /
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim // MAnuv_3,3.112 //
yo dviṣṭād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum /
kathaṃ sa na bhaved dveṣya ālokāntasya kasyacit // MAnuv_3,3.113 //
yo dviṣṭād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum /
majjanti pitarastasya narake śāśvatīḥ samāḥ /
ityādivākyasandohād dveṣiṇastama eva tu // MAnuv_3,3.114 //



*10,173*


NYĀYASUDHĀ:
vivikṣurveśanasambhāvanāviṣayaḥ /
āśaṅkāyāmacetaneṣūpasaṅkhayānamiti vacanāt /
śvā mumūrṣatīti yathā /
atyāgāttamaḥ /
mama pitā mahyaṃ mannimittaṃ tvamanindat /
mayi madviṣaye cāghavānaparādhavān /
tasmādviṣṇuvaiṣṇavanindāparādhajādaghānnityanirayāt /
nindādikaṃ ca dveṣamūlamiti prasiddhameva /
narahariṃ prati prahlādasya vākyamidam /
tataḥ sthānāt /
nindāṃ śṛṇvato yadādhaḥpātastadā nindakasya kimu /
mānuṣīṃ manuṣyasadṛśīm /
ye māmavajānanti te moghāśādimanto bhavanti /
teṣāṃ sukhaleśo 'pi na bhavati /
ātmaparadeheṣu prerakatvena sthitam /
saṃsarantyatreti saṃsārā dehāḥ /
tasya vivaraṇamāsurīṣvevetyādi /
loko janastasyāntaścaṇḍālādistatparyantasya /

kathametatsmṛtivirodha ityata āha- ityādīti //

ityādivākyasandohād dveṣiṇastama eva tu // MAnuv_3,3.114cd //


NYĀYASUDHĀ:
jñāyata iti śeṣaḥ /
tamo 'pi nirutthānamiti tuśabdaḥ /

ato yamādyaṅgamavaśyānuṣṭheyamiti siddham /

// iti śrīmannyāyasudhāyāṃ anubandhādhikaraṇam //



___________________________________________________________________________


*10,177*


[======= JNys_3,3.IV: vidhyādhikaraṇa =======]


// atha śrīmannyāyasudhāyāṃ vidyādhikaraṇam //

// oṃ vidyaiva tu nirdhāraṇāt oṃ //

yadyapīdamadhikaraṇamanubandhādibhya ityataḥ pūrvaṃ tathāpyupāsanasvarūpāvagame satyeva tatsātharkyasamarthanasyāvasaro nānyatheti vyutkrameṇa vyākhyātam /
tathāhi /
na bhagavadupāsanaṃ kartavyaṃ vaiyarthyāt /
naca sākṣātkārārtham /
tasyāpi vyarthatvāt /
naca mokṣaprayojano 'sāviti vācyam /
cārvākadiśā mokṣasyaivābhāvāt /
bhāve vā jainādimatānusāreṇa sādhanāntarasādhyatvāditi prāpte mokṣasadbhāvaṃ tasyāpi bhagavaddarśanasādhyatvaṃ ca sādhayitumidamārabhyate /
yadyapi samayapāde cārvākādimatāni nirākṛtāni /
tathāpi mokṣatatsādhanaviyadūṣaṇaviśeṣavyutpādanārtho 'yaṃ prayatnaḥ /
tatra cārvākamataṃ tāvadanuvadati- naiveti //

vidyaiva tu nirdhāraṇāt | BBs_3,3.47 |

naiva mokṣa iti prāhurlokāyatamate sthitāḥ // MAnuv_3,3.115ab //


NYĀYASUDHĀ:
evaśabdaḥ svarūpaniṣedhadyotanārthaḥ /
anyathā puruṣaviśeṣādisambandhena niṣedho 'pi jñāyeta /
tasmādupāsanaṃ vyarthamiti śeṣaḥ /


*10,178*

tarhi kaḥ puruṣārtho 'stītyata āha- bhoga iti //

bhogaḥ ... // MAnuv_3,3.115c //


NYĀYASUDHĀ:
srakcandanādiviṣayasukhānubhavo bhogaḥ sa puruṣārtho 'stīti prāhuriti sambandhaḥ /
bhogaścaihika eva na tu svargādigata ityāha- śarīreti //

... śarīraparyantaṃ ... // MAnuv_3,3.115c //


NYĀYASUDHĀ:
śarīrapātaparyantamityarthaḥ /
kutaḥ svargāpavargayorasattvamityata āha- bhasmībhāva iti //

... bhasmībhāvastato bhavet // MAnuv_3,3.115d //
iti ... // MAnuv_3,3.116a //



*10,179*


NYĀYASUDHĀ:
tataḥ pātānantaraṃ śarīrasya bhasmībhāvo bhavet /
idamuktaṃ bhavati /
śarīrapātottarakālamātmanaḥ svargāpavargau vaktavyau /
ātmā ca na śarīrātirikto 'sti /
śarīraṃ ca pātottarakālaṃ naśyatyeva /
tataḥ kasya tau syātāmiti /
iti prāhuriti sambandhaḥ /
śaṅkāsamāptau vetiśabdaḥ /

tadetatpramāṇābhāvena dūṣayaṃstāvatpṛcchati- taditi //

... tat kena mānena dṛṣṭaṃ ... // MAnuv_3,3.116ab //


NYĀYASUDHĀ:
mokṣo naivāstīti vākyārthaṃ taditi parāmṛśati /
kena māneneti /
pratyakṣeṇa vā taditareṇa vetyarthaḥ /
dṛṣṭamavagatam /
dvitīyastāvaccārvākeṇa nāṅgīkartuṃ śakyata ityāśayavānāha- pratyakṣeti //

... pratyakṣavādinā // MAnuv_3,3.116b //


NYĀYASUDHĀ:
pratyakṣamekameva pramāṇaṃ nānyadityabhyupagacchatā /
pūrveṇa sambandhaḥ /
ādyaṃ nirākaroti- nahīti //

nahi pratyakṣamānena mokṣābhāvo 'vasīyate // MAnuv_3,3.116cd //


*10,179f.*


NYĀYASUDHĀ:
anumānādikaṃ tāvatparasya mānaṃ na bhavati /
yacca mānatvenāṅgīkṛtaṃ pratyakṣaṃ teneti yāvat /
mokṣo hi nāma paramānandāvāptiviśiṣyātyantikī duḥkhanivṛttiḥ /
tadabhāvaścaivamavagantavyaḥ /
nāsti ko 'pi puruṣaḥ paramānandānubhavī sarvo 'pi duḥkhī ceti /
naca puruṣāntaravartinī sukhaduḥkhe tadabhāvau vā puruṣāntarapratyakṣaviṣayāviti kathaṃ mokṣābhāvaḥ pratyakṣeṇāvasīyeteti hiśabdārthaḥ /


*10,181*

mā bhūtpramāṇābhāvena mokṣābhāvaniścayaḥ /
tatsadbhāvaniścayo 'trapa durghaṭa eva /
pramāṇābhāvāt /
tāvattatra pratyakṣaṃ pramāṇam /
parapuruṣavartinoḥ paramānandaduḥkhābhāvayoḥ parapratyakṣasya sāmarthyābhāvāt /
svaniṣṭhastu tadabhāva eva pratyakṣeṇokṣyate /
nāpi pratyakṣādanyat /
tatprāmāṇyasiddheḥ /
tataśca sādhakabādhakapramāṇābhāvādapratipattirnityasaṃśayo vā mokṣe syāditi nopāsanānuṣṭhānaṃ sambhavatīti /
maivam /
pratyakṣeṇa tāvanmokṣaniścayopapatteḥ /


*10,182*

nanūktamatra pratyakṣasya tatra sāmarthyaṃ nāstīti tatrāha- ghaṭata iti //

ghaṭate muktidṛṣṭistu puruṣeṇa mahīyasā // MAnuv_3,3.117ab //


NYĀYASUDHĀ:
yadyapi prākṛtānāṃ pratyakṣaṃ na mokṣaṃ gocarayituṃ kṣamate /
tathāpi mahattamapuruṣapratyakṣeṇa mokṣaniścayo yujyata eva /
tadīyapratyakṣāvagamaśca pareṣāṃ tadvākyena bhaviṣyatīti bhāvaḥ /
nanu kartṛkarmaṇoḥ kṛtītyatra ṣaṣṭhayā bhavitavyaṃ kathaṃ tṛtīyā /
śeṣavivakṣāyāṃ ṣaṣṭhī vihitā /
nacātra śeṣavivakṣeti cenna /
asminyoge śeṣagrahaṇasya nivṛttatvāt /
ucyate /
hetāveṣā tṛtīyā /
na kartari karaṇe vā /
mahīyasā puruṣeṇa hetunā karaṇena vā tadīyapratyakṣeṇeti yāvat /
itareṣāṃ muktidṛṣṭirmuktisadbhāvaniścayo ghaṭata iti /
yadvā muktiviṣayā pratyakṣadṛṣṭirghaṭate /
katham /
yato mahīyasā puruṣeṇaṣakṣyate mokṣa iti vadāma iti yojanā /
athavā kriyamāṇeti padādhyāhāre na doṣaḥ /


*10,187*

evaṃ tarhi mayāpi vaktuṃ śakyata eva /
yadyapi parapuruṣavartī mokṣābhāvo 'smadādīnāṃ na pratyakṣaḥ /
tathāpi mahīyasaḥ puruṣasya lokāyatācāryasya pratyakṣa eva /
tadavagamaścāsmākaṃ tadvākyena bhaviṣyatīti /
tathāca satpratipakṣatayā punaraniścaya evetyata āha- netīti //

neti vakturmahattvaṃ tu kathañcana na vidyate // MAnuv_3,3.117cd //


NYĀYASUDHĀ:
kasminnapi puruṣe vartamāno 'nāgato vā mokṣo nāstyevetyahaṃ pratyakṣeṇekṣa iti vaktustviti sambandhaḥ /
mahattvameva na vidyate kuto mahīyastvamityevaśabdārtho vā tuśabdaḥ /
mahattvamiha bahuprakāramapekṣitam /
itarapuruṣāpratyakṣārthasākṣātkāritvaṃ tadupayuktāsādhāraṇadharmavattvaṃ yathārthavāditvaṃ ceti /
tatraikaprakāramapi na lokāyatācāryasya vidyate /
kutastena satpratipakṣatāśaṅkā mokṣavādināṃ mahāpuruṣāṇām /


kuta ityata āha- sādhayanniti //

sādhayan sarvasāmānyaṃ kathameva viśeṣavān // MAnuv_3,3.118ab //


*10,187f.*


NYĀYASUDHĀ:
dharmādyabhāvapratipādanena sarveṣāṃ puṃsāṃ samānatvaṃ sādhayaṃllokāyatācāryaḥ kathamevetarebhyo 'tiśayavānbhavati /
na kathañcit /
etaduktaṃ bhavati /
puruṣāntarāpratyakṣasya parapuruṣagatasya mokṣābhāvasya sākṣātkaraṇe lokāyatācāryasyetarebhyo viśeṣeṇa bhāvyam /
anyathetareṣāmapi tatprasaṅgāt /
na cāsāvasti /
tapasā yogena vā janito dharmaviśeṣastathā /
sa cetareṣāmiva svātmano 'pi nāstīti tenaiva sādhitam /
ataḥ kāraṇābhāvāditaravattasyāpi parapuruṣavartimokṣābhāvasākṣātkaraṇaṃ nāstyeveti niścīyate /
tata evāhaṃ mokṣābhāvaṃ sākṣātkaromīti tadīyavacanamayathārthameva /
bhūtapariṇāmaviśeṣa evātiśayo 'stviti cet /
sa kiṃ pratyakṣo 'pratyakṣo vā /
nādyaḥ /
anupalambhāt /
yādṛśatādṛśasya prakṛtaphalahetutve mānābhāvāt /
anyathātiprasakteḥ /
na dvitīyaḥ /
atīndriyārthaṃ nirākurvatā tenaivetaravadātmanyapi tadabhāvasya sādhitatvāditi /


*10,189*

yathā yuṣmābhirabhidhīyate nāstyeva mokṣābhāvasākṣātkārī mahāpuruṣa iti tathā ahamapi vadāmi /
nāstyevāsau mahīyānpuruṣo yaḥ pratyakṣeṇa mokṣamīkṣeta /
pramāṇābhāvāditi /
tathāca punaraniścaya evetyata āha- dṛśyanta iti //

dṛśyante puruṣā loke parāvaravido 'pica // MAnuv_3,3.118cd //
aparokṣadṛśo yoganiṣṭhāścāmalacakṣuṣaḥ /
pratyakṣaṃ devatāṃ dṛṣṭvā tatprasādāptabhūtayaḥ // MAnuv_3,3.119 //
jñānavijñānapārajñā ... // MAnuv_3,3.120a //



NYĀYASUDHĀ:
na kevalameka iti bhāvaḥ /
loke 'sminneva bhūmaṇḍale /
te ca vasiṣṭhādayaḥ /
teṣāṃ mahīyastvamāha- jñānavijñānapārajñā iti //


atra viṣayibhyāṃ viṣayāvupalakṣyete /
sāmānyaviśeṣākārapārajñāḥ /
na kevalaṃ vartamānāśeṣavidaḥ kinnāma parāvaravido 'pi /
tatkimanumānādinā netyāha- aparokṣadṛśaśceti //
asmadādibhyaḥ ko viśeṣasteṣāmityata uktaṃ yoganiṣṭhāścāmalacakṣuṣa iti /
yoganiṣṭhājanitaviśiṣyādṛṣṭena divyadṛṣṭayaḥ /
kintenaiva netyāha- pratyakṣamiti //
yogasāmarthyena paradevatāṃ sākṣādupalabhya tanprasādāsāditaprakāśādyaiśvaryavantaḥ /
vasiṣṭhādayo yogardhisampannayā divyayā dṛṣṭayā paramapuruṣavartinaṃ mokṣaṃ sākṣātkurvāṇāḥ pratyakṣeṇaiva dṛśyante 'to na mokṣāniścaya iti /
asmadādibhiranupalabdhatvātte na santītyata āha- niṣiddhayanta iti //

... niṣiddhayante kathaṃ nṛbhiḥ // MAnuv_3,3.120b //


NYĀYASUDHĀ:
nṛbhirityanena mandabhāgyaiḥ parimitā viviktadeśaparicayavadbhiriti sūcayati /
nahi te vaṇigvīthyāṃ vartante /
yena yuṣmābhirupalabhyeran /
ato viprakarṣādanupalabhyamānā na niṣeddhuṃ śakyanta iti bhāvaḥ /


*10,190*

nanu puruṣasvarūpamātre na vipratipattiḥ /
teṣāṃ mahīyastvaṃ tu kuta ityata āha- dṛśyate ceti //


*10,191*

na kevalaṃ puruṣāḥ kintu teṣāmatimāhātmyaṃ mahīyastvaṃ ca dṛśyate /
katham /
atimahaujasām /
etaduktaṃ bhavati /
dṛśyante tāvadvindhyasthaganasamudrapānādīni teṣāmatimahāntyojāṃsi /
tāni ca mahaiśvaryakāryāṇi /
naca kāryāṇi vinā kāraṇairbhavitumarhanti /
mahaiśvaryeṣu ca sārvajñāparanāmakaṃ prākāśyamiti teṣāṃ mahīyastvasiddhiriti /


*10,192*

nanu tadīyaṃ mokṣaviṣayaṃ pratyakṣaṃ pareṣāṃ kutaḥ siddham /
tadvākyāditi cenna /
teṣāṃ vipralambhakatvopapatterityata āha- yadīti //
yadi te 'pi niṣiddhayante kiṃ noktiste niṣiddhayate // MAnuv_3,3.121ab //


NYĀYASUDHĀ:
vipralambho hi prayojanamūlo bhavati /
naca teṣāṃ prayojanānusandhānaṃ sambhavati /
āptasamastaiśvayartvāt /
prayojanāntarasya cāpramitatvāt /
evaṃbhūtā api te yogino yadi vipralambhakā iti niṣiddhayante /
tadīyaṃ vākyaṃ vipralambhamūlatvena nirākriyata iti yāvat /
tadā te tvadabhyupagatā lokāyatācāryoktiḥ kiṃ tathaiva na niṣidhyate /
sāpi vipralambhamūleti kalpayitvānādaraṇīyā syāt /
aviśeṣāditi yāvat /

etenaitadapi nirastam /
viprakaṣarvaśādasmābhiranupalabhyamānā api yoginastanmāhātmyaṃ tadīyaṃ svapratyakṣaviṣayaṃ vākyaṃ cāsmābhiḥ kuto 'vagantavyam /
itihāsapurāṇebhya iti cenna /
teṣāmapramāṇatvāditi /
doṣadarśanena hi teṣāmaprāmāṇyaṃ kalpyam /
naca tatra pramāṇamasti /
vākyatvenaiva prāmāṇyapratiṣedhe lokāyatācāryokterapi tatpratiṣedhaprasaṅgāditi /


*10,193*

na lokāyatācāryoktirvipralambhaśaṅkayā nirākriyate /
pratyakṣasaṃvādena prāmāṇyaniścayāditi cetsamaṃ prakṛte 'pītyāha- yadukteti //

yaduktavākyaprāmāṇyaṃ pratyakṣeṇopalabhyate // MAnuv_3,3.121cd //


NYĀYASUDHĀ:
yairyogibhiruktānāṃ vākyānāṃ prāmāṇyaṃ pratyakṣeṇa pratyakṣasaṃvādenopalabhyante te 'pīti pūrveṇānvayaḥ /
kathamityata āha- varādayo 'pīti //

varādayo 'pi taddattāḥ sadā satyā bhavanti hi // MAnuv_3,3.122ab //


NYĀYASUDHĀ:
tairyogibhirdattā varāḥ śāpāśca sadāvyabhicāreṇa satyā bhavanti /
hi yasmāttasmāditi pūrveṇaiva sambandhaḥ /
te prasannāḥ santastavedaṃ bhadraṃ bhaviṣyatīti vā kupitāḥ santastavedamabhadraṃ bhaviṣyatīti vā yadāhustattathaiva bhavatpratyakṣeṇopalabhyata iti /

syādetat /
pratyakṣayogyārthe bhavatu tatsaṃvādena tadīyaṃ vākyaṃ pramāṇam /
atīndriye tu mokṣādau kathamiti /
evaṃ tarhi lokāyatācāryavacanamapi pratyakṣayogyārthe tatsaṃvādena pramāṇamastu /
atīndriye tu mokṣābhāvādau kathamiti samānam /

atha manyase pratyakṣayogyārthe tāvattadīyaṃ vacanaṃ pratyakṣasaṃvādyevopalabdham /
tenātīndriyārthaviṣaye 'pi tatra viśvasimaḥ /
loke tathopalambhāditi /
tadidaṃ prakṛte 'pi samānam /
tadidamuktamanuktasamuccayārthenāpipadena /


*10,194*

evaṃ satpratipakṣatānirāsāya yogināṃ mokṣapratyakṣavādasya prāmāṇyam, aprāmāṇyaṃ ca lokāyatācāryasya mokṣābhāvapratyakṣokterupapāditam /
hetvantareṇāpi tadaprāmāṇyamupapādayati- aprāmāṇyamiti //

aprāmāṇyaṃ tadukteśca vṛthāvācāvasīyate // MAnuv_3,3.122cd //


NYĀYASUDHĀ:
hetusamuccaye caśabdaḥ /
vṛthāvāceti bhāvapradhāno nirdeśaḥ /
vṛthātvādityevokte tṛṇādidarśane vyabhicāraḥ syāt /
tadarthaṃ vāggrahaṇam /
kathaṃ lokāyatācāryoktervṛthātvamityata āha- na hīti //

na hi prayojanaṃ kiñcit paralokanivāraṇāt // MAnuv_3,3.123ab //


NYĀYASUDHĀ:
paralokasya mokṣādernivāraṇāt nāstitvapratipādanāllabhyaṃ kiñcitprayojanaṃ nāstītyetatprasiddhameva /
tathāhi /
tadukteradṛṣṭaṃ vā prayojanaṃ syāddṛṣṭaṃ vā /
na tāvadadṛṣṭam /
paralokanivāraṇāt /
adṛṣṭaṃ hi svargādāvupabhogyaṃ vā syāddehāntareṇehaiva vā /
nādyaḥ /
svargādeḥ paralokasya pareṇa pratiṣiddhatvāt /
na dvitīyaḥ /
dehātmavādināsyātmanaḥ paralokasya dehāntarasya nivāraṇāt /
nāpi dṛṣṭam /
pratipādakapratipādyayorarthakāmalābhānupalambhāditi /


*10,195*

vaidikānāṃ dharmādharmavyavasthāpakairvavacanairuparuddhakāmabhogānāṃ prāṇināṃ dharmādyabhāvāpratipādanena kāmopabhogoparodhanivṛttirūpaparopakārastāvadācāryasya prāṇināṃ dharmādyabhāvapratipādanena kāmopabhogoparodhanivṛttirūpaparopakārastāvadācāryasya prayojanamasti /
yadyapyupakāro na svarūpeṇa prayojanam /

nāpyadṛṣṭahetutvena /
tathāpyupakartāraṃ pratyupakurvantyeva /
vineyānāṃ ca kāmopabhogoparodhanivṛttirevāsti prayojanam /
tatkathaṃ vṛthātvamityata āha- vṛthā vācamiti //

vṛthāvācaṃ vṛthā hanyād yadi tasya kimuttaram // MAnuv_3,3.123cd //


NYĀYASUDHĀ:
atra vṛthāvācamiti sādhyanirdeśaḥ /
evamapi vṛthāvāktvaṃ na parihāryamiti /
adṛṣṭaprayojanarahitavācamiti vā /
yadi kaścittamācāryaṃ vineyaṃ vā vṛthaiva hanyāttadā taṃ prati tasya kimuttaram /
na kiñcit /

etaduktaṃ bhavati /
na sta eva dharmādharmau, atastvayā niraṅkuśena kāmopabhogaḥ karaṇīya ityācāryeṇa bodhito 'ntevāsī tadīyakamanīyakāntādyapahārārthaṃ taṃ hanyādeva, tadāsya kā pratikriyā /
upakarturapakāro mahāpratyavāyaheturiti chāndasoktestenaiva tyājitatvāt /
upakartāraṃ pratyupakurvantītyetadapi dharmādivāsanāyāṃ satyāmeva /
sā tu tenaiva niśśeṣitā /
ato nāstyevācāryasya prayojanam /
pratyuta svajīvanahānilakṣaṇo 'nartha eva evaṃ vineyānāmapyanyonyadhanavanitādyapahārāyaparasparavadhādāveva pravṛttiḥ na tu kāmopabhogāvasaraḥ /
mahatānarthenākrānto 'lpīyānkāmopabhogo 'nartha eveti /


*10,196*

astvevaṃ lokāyatācāryoktervṛthātvamanarthahetutvaṃ ca /
tathāpyaprāmāṇyaṃ kuta ityata āha- sveti //

svajīvanavirodhāya vadan kiṃ nāma buddhimān // MAnuv_3,3.123ef //


NYĀYASUDHĀ:
svaśabdaḥ pareṣāmapyupalakṣakaḥ /
vyarthaṃ ceti śeṣaḥ /
vyarthānarthahetuvāktvena lokāyatācāryasyāprekṣāvattvamanumīyate /
tatastadvacanasyāprāmāṇyamiti śeṣaḥ /
uktaścāyamarthaḥ prayojanādhikaraṇe /


*10,197*

uktamarthaṃ buddhayārohāya saṅkṣipyāha- prāmāṇyaṃ iti //

prāmāṇye saṃśayaḥ kiṃ syāt tayoḥ puruṣayorapi /
svajīvanaviruddhoktirajño dṛṣṭasya cāpi saḥ // MAnuv_3,3.124 //
yaścātīndriyadevoktiśrotā dṛṣṭaparāvaraḥ /
atītānāgataṃ sarvaṃ lokānubhavamāpayan // MAnuv_3,3.125a-c //



*10,198*


NYĀYASUDHĀ:
(atra) prāmāṇyaśabdenāptatvamucyate /
kimityākṣepe /
apiśabdo garhāyām /
svetyupalakṣaṇam /
dṛṣṭasya darśanayogyasyāpi bahorarthasya /
caśabdo viśeṣaṇasamuccaye /
devoktītyatīndriyāntarasyāpyupalakṣaṇam /
svoktaṃ sarvaṃ pratyakṣasaṃvādena lokānubhavaṃ lokāśvāsaṃ prāpayan /

yaḥ svajīvanaviruddhoktitvādiviśeṣaṇo lokāyatācāryo yaścātīndriyadevoktiśrotṛtvādiviśeṣaṇo yogī tayorapi puruṣayoḥ prāmāṇye saṃśayaḥ syātkiṃ, na syādeva /
kintvādyasyāprāmāṇyameva dvitīyasya prāmāṇyameva niścīyata iti yojanā /


*10,199*

evaṃ nimittābhāvenāsambhāvitātīndriyajñānasya kāmukatvādinā sambhāvitavipralambhasya lokāyatācāryasya yogardhisampadā sambhāvitasārvajñāvāptasamastaiśvaryavattvādinātyantāsambhāvitavañcakatvātpratyakṣasaṃvādivacaso yoginaḥ prati, pratipakṣatvāsambhave (na) tadvacanāvagatena tatpratyakṣeṇa mokṣaḥ siddhayatītyuktam /
idānīṃ vedenāpi taṃ siṣādhayiṣustatprāmāṇye vipratipannaṃ prati kiṃ saṃvādarahitatvādvedasyāprāmāṇyamucyate /
uta vākyatvādunmattavākyavat /
athavonmattavākyādaniścitaviśeṣatvādatha(vā) bādhitatvaditi vikalpyādye 'pi kiṃ sarvasya saṃvādo nāsti utaikadeśasyeti vikalpyādyaṃ nirācaṣṭe- ata iti //

ataḥ pratyakṣagamyatvād vedamātvasya ca sphuṭam // MAnuv_3,3.125ef //


NYĀYASUDHĀ:
vaidikānuṣṭhānavatāṃ tatphalasiddherdṛṣṭatvādityarthaḥ /
pratyakṣagamyatvāt pratyakṣasaṃvādena siddhatvāt /
pramāṇasamuccaye caśabdaḥ /
vedena ca mokṣasiddhiriti /
anena sarvasyāpi vedasya pramāṇāntarasaṃvādo nāstītyetadasiddham /
aiśvaryādisādhanatayā yogādikamupadiśato vedabhāgasya saṃvādadarśanādityuktaṃ bhavati /
mokṣapratipādakāni ca vedavākyāni tatra tatrodāhṛtānyeva draṣṭavyāni /
phalavisaṃvādo 'pi vedasya dṛśyata iti cenna /
tasya kartṛkarmādivaiguṇyahetutāyāḥ prāguktatvāt /
tadidamuktaṃ sphuṭamiti /

ādye dvitīyaṃ dūṣayati- yadīti //

yadyāgamasya no mātvamakṣajasya tathā bhavet // MAnuv_3,3.126ab //


NYĀYASUDHĀ:
yadi bhāgaviśeṣasya saṃvādābhāvena kṛtsnasyāpi āgamasya no mānatvam apramāṇatvamityucyate tarhi akṣajasya pratyakṣamātrasya tathā apramāṇatvaṃ bhavet /
asthātsukhādiviṣayasya pratyakṣasya saṃvādābhāvāt /
yadi ca saṃvādarahitasyaiva vedabhāgasya no mānatvamityucyate tadāsmatsukhādiviṣayasya pratyakṣasyāprāmāṇyaṃ bhavedeveti /
yadyapi yogipratyakṣasaṃvā(do 'sti tathā)daḥ prāguktastathāpi taditarapramāṇāpekṣayedamuditaṃ veditavyam /
syādetat /
pratyakṣaṃ svata eva pramāṇaṃ tatra kiṃ saṃvādenetyata āha- yadyakṣajasyeti //


*10,200*

yadyakṣajasya mātvaṃ syādāgamasya kathaṃ na tat // MAnuv_3,3.126cd //


NYĀYASUDHĀ:
yadi saṃvādena vinākṣajasya svata eva pramāṇatvaṃ syāttarhi āgamasya tat svata eva prāmāṇyaṃ kathaṃ na bhavet- aviśeṣādbhavedeva /


*10,201*

dvitīyaṃ nirākaroti- yadyāgamasyeti /
yadi vākyatvamātreṇonmattavākyavadāgamasya na mānatvamityucyate /
tarhyakṣajatvena śuktirajatādiviṣayākṣajavatstatstambhādyakṣajasyāpyaprāmāṇyaṃ syādaviśeṣāt /
nirdeṣatvātstambhādiviṣayamakṣajaṃ pramāṇamityata āha- yadyakṣajasyeti //
yadi nirdeṣatvātstambhādiviṣayasyākṣajasya pramāṇatvaṃ syāttarhyāgamasyāpi tata eva kathaṃ na bhavet /
na hyapauruṣeyasya sadoṣatā sambhavati /
veda ityupakramāttathaiva vaktavye yadāgamasyeti vadati tadanenaiva nyāyena pauruṣeyāgamasyāpi prāmāṇyaṃ sādhanīyamiti sūcayitum /


*10,202*

tṛtīyaṃ nirākaroti- loketi //

lokavākyād viśeṣaścāvyabhicāreṇa siddhayati // MAnuv_3,3.126ef //


NYĀYASUDHĀ:
unmattādivākyāt /
viśeṣo vedasya /
avyabhicāreṇa bādharāhityena /
nahi vaidiko 'rthaḥ pratyakṣasiddho yena tattatra bādhakatayāvakāśaṃ labheta /

etena caturtho 'pi nirastaḥ /

tadevaṃ pratyakṣāgamābhyāṃ mokṣaṃ sādhayatehāmutra phalabhogavairāgyavatāṃ yogināṃ pravṛttiḥ saphalā prekṣāvatpravṛttitvātsammatavadityanumānamapi sūcitam /
anumānaprāmāṇyaṃ ca prāgeva samarthitam /


*10,203*

apare purananumimate /
duḥkhasantatiratyantamucchidyate santatitvāddīpajvālāsantativaditi /
tadasat /
sakalajīvagataduḥkhasantatipakṣīkāreṃ'śe bādhitatvāt /
nityasaṃsāriṇāṃ keṣāñcitsattvasya tairapyaṅgīkṛtatvātsamarthayiṣyamāṇatvācca /
tadvayatiriktajīvagataduḥkhasantatipakṣīkāre tu tatraiva vyabhicārāt /

pārthivaparamāṇurūpādisantāne vyabhicārācca /
sarvamuktipakṣe phalamūlayorabhāvena so 'pyatyantamucchidyata eveti cenna /
sarvamuktipakṣasyaiva nirākariṣyamāṇatvāt /
kālakṣaṇasantāne vyabhicārācca /

kiñca duḥkhasantatiśabdena duḥkhānyevocyante uta taddharmaḥ kaścit /
ādye siddhasādhanatā /
mokṣamanaṅgīkurvatāpi duḥkhānāṃ vināśitābhyupagamāt /
ata evātyantamityuktamiti cet /
ko 'syārthaḥ /
kiṃ sarvāṇyapi duḥkhānyucchidyanta iti /
uta niḥśeṣatayocchidyanta iti /
athavā tatra duḥkhāntarānutpādeneti /
na prathamaḥ /
siddhasādhanatānistārāt /
sarveṣāmapi duḥkhānāṃ pareṇānityatāyāḥ svīkṛtatvāt /
ata eva na dvitīyaḥ /
na hi duḥkhaṃ sāvayavadravyam /
yena saśeṣamucchidyata iti śaṅkayeta /
na tṛtīyaḥ /
dṛṣṭāntasya sādhyavikalatvāt /
nahi dīpajvālāsantatirevamucchidyate /
tatraiva punarjvālāntarodayasambhavāt /
na dvitīyaḥ /
duḥkhadharmo hi jātirvā tadanyo vā /
ādye 'pasiddhāntaḥ /
jāternityatvāṅgīkārāt /
na dvitīyaḥ /
āśrayāsiddheḥ /
guṇeṣu jātivyatiriktadharmānaṅgīkārāt /
aṅgīkāre 'pyarthāntaratā syāt /
nahi duḥkhadharmasya kasyacidvināśasiddhau mokṣasiddhiriti /


*10,206*

ātmā kadāciddhvastāśeṣaviśeṣaguṇo vibhutve sati kāryaviśeṣaguṇavattvāt mahāpralayāvasthāyāmākāśavaditi cāsat /
sarvātmapakṣīkāre parameśvarātmani bādhāt /
asiddheśca /
jīvātmapakṣīkāre 'pi saṃsāryekasvabhāvānāṃ jīvānāṃ svayamevorarīkṛtatvena tatra bādhāt /
tadatiriktajīvapakṣīkāre tatraivānaikāntyāt /
jīvātmanāṃ vibhutvābhāvenāsiddheśca /

ātmatvaṃ kadāciddhvastāśeṣaviśeṣaguṇadravyaniṣṭhamiti pratijñārtha iti cenna /
tathā sati hetorasiddhiprasaṅgāt /
jātitvaṃ heturiti cenna /
pūrvānumānadoṣāparihārāt /
ghaṭatvādāvanaikāntikatvācca /

aśeṣaviśeṣaguṇaśūnyadravyaniṣṭhamiti pratijñārtha iti cenna /
saguṇānāmeva dravyāṇāmutpādasya samarthitatvāt /
vibhukāryaviśeṣaguṇavadvṛttijātitvasya hetutvānna ko 'pi doṣa iti cenna /
kāryaviśeṣaguṇavatpadasya vaiyarthyāt /
tattyāge 'pyarthāntaratvāt /
aśeṣaviśeṣaguṇadhvaṃso na mokṣa iti vakṣyamāṇatvāt /


*10,212*

etena devadatto devadattādharmasamānakālīnadevadattagatatvānadhikaraṇaduḥkhadhvaṃsādhikaraṇaṃ duḥkhitvādyajñadattavaditi viśiṣyavyatirekyanumānamapi nirastam /
arthāntaratāparihārādityāstāṃ prapañcaḥ /


*10,213*

idānīṃ jainoktamokṣasādhanaṃ dūṣayitumanuvadati- astīti //

asti mokṣo 'pi dharmeṇa yathārthajñānato 'pi ca // MAnuv_3,3.127ab //


*10,214*


NYĀYASUDHĀ:
yadidaṃ mokṣāstitvaṃ samarthitaṃ tatsādhviti jaināḥ prāhuriti sambandhaḥ /
aṅgīkṛtaścenmokṣasadbhāvastadā tatsādhanamapi kiñcidaṅgīkāyarmeva /
tathāca kā vipratipattirityāśayavānpṛcchati- apīti //
kiṃ tarhītyarthaḥ /
uttaramāha- dharmeṇeti //
labhyata ityāhuḥ /
apicāvitaretarasamuccaye /
yadyapi mokṣaṃ tatsādhanaṃ cābhyupayanti jaināstathāpi tadviśeṣe vipratipadyante /
yataḥ samyagjñānasamyakcāritryasamuccayasādhyaṃ mokṣamāhurityāśayaḥ /
samyagdarśanaṃ yadyaparokṣajñānaṃ tadā yathārthagrahaṇenaiva gṛhītam /
yadi ca svasamayaparipālanaṃ tadā dharmagrahaṇeneti pṛthaggrahaṇaṃ vyarthamiti sūcayituṃ dvayoreva grahaṇam /

dharmajñānasamuccayasādhyatvaṃ mokṣasya kathañcidasmābhirapyaṅgīkriyate /
ato vipratipattyanantaraṃ darśayati- prāmāṇyamiti //

prāmāṇyamanumāyāśca jinasyāptatvasādhane // MAnuv_3,3.127cd //
tadvākyād dharmasajjñānavijñaptirbhavatīti ca // MAnuv_3,3.128ab //



NYĀYASUDHĀ:
jina āpto 'ssvalitavākyatvādityādyanumāyāḥ /
caśabdājjinadarśināṃ vākyasya ca /
tadvākyāt jinavākyāt /
iti ca jaināḥ prāhuḥ /
anumā(nā)dyavagatāptabhāvajinavākyānmokṣasādhanasiddhimāhuḥ /
natu svataḥ pramāṇādvedādityāśayaḥ /
mokṣasādhanaviṣayāṃ vipratipattiṃ darśayitumupakramya pramāṇavipratipattipradarśanamasaṅgatamiti cenna /
sādhanajñāpakasyāpi sādhanatvāt /

dharmajñānasvarūpe 'pi vipratipattiṃ darśayati- dharma iti //

dharmo 'hiṃsāparo nānyo jñānaṃ pudgaladarśanam // MAnuv_3,3.128cd //
iti jaināḥ ... // MAnuv_3,3.129a //



NYĀYASUDHĀ:
ahiṃsā parā pradhānabhūtā yasminsa tathoktaḥ /
etadasmākamapi sammatamityata uktamanyo hiṃsāsahito yajñādirna dharma iti /
ātmaviviktatvādirūpeṇa pudgalasya dehasya darśanam /
yadvā pudgalasyātmano dehādiviviktatayā darśanam /
atrāpi nānyadyatsiddhāntinā vivakṣitamityanuvartate /


*10,217*

dūṣayati- kathamiti //

... kathaṃ tat syāt pramāṇamanumānataḥ // MAnuv_3,3.129ab //


NYĀYASUDHĀ:
tajjinavākyamanumānena pramāṇamiti pratipattavyaṃ kathaṃ syāt /
anumānena vākyena ca jinasyāptatvamavadhāryāptavākyatvānumānena mokṣasādhanaṃ dharmaṃ jñānaṃ ca pratipādayato jinavākyasya prāmāṇyāvadhāraṇaṃ yaduktaṃ tannopapadyata ityarthaḥ /

kuto nopapadyata ityato hetuṃ vaktumupodghātatvena pratyakṣānumānāgamasvarūpaṃ krameṇa tāvadāha- viṣayāniti //

viṣayān prati sthitaṃ hyakṣaṃ pratyakṣamiti gīyate /
pratyakṣaśabdānusārādanumeti prakītirtā // MAnuv_3,3.129c-f //
ā samantād gamayati dharmādharmau paraṃ padam /
yaccāpyatīndriyaṃ tvanyat tenāsāvāgamaḥ smṛtaḥ // MAnuv_3,3.130 //



NYĀYASUDHĀ:
viṣayānnirdeṣānprati sthitaṃ taiḥ sannikṛṣṭamakṣamaduṣyamindriyam /
jātāvekavacanam /
yasyendriyasya yo viṣayo 'nvayavyatirekābhyāmavagatastenādoṣeṇa sannikṛṣṭamaduṣyaṃ tatpratyakṣamityarthaḥ /
anena prādisamāso 'yaṃ nāvyayībhāva iti sūcitam /
tathā sati pratyakṣasyeti ṣaṣṭhī na śrūyeta /
yadyapi pratisthitamakṣaṃ pratyakṣam /
tathāpi yogyatayā viṣayāṇāṃ sambandha iti hiśabdenācaṣṭe /


*10,218*

pratyakṣaśabdānusārāt /
pratyakṣāgamānusāreṇaiva mānatvam /
anusaraṇaṃ ca tadgṛhītadharmyādimattvaṃ tadabādhitāpratibaddhaviṣayatvaṃ ca /
prakīrtitānumeti śeṣaḥ /
yānumā prasiddhā sāsmānnimittādanumeti prakītirtā /
yadyapyanusṛtā mānumā tathāpi sāmarthyātpratyakṣādisambandhaḥ /
anumānamūlānumāpyantataḥ pratyakṣādimūlaivetyuktaṃ prāk /

ā ityanuvādena samantāditi vyākhyānam /
samyak cetyapi grāhyam /
gamayati jñāpayati /
karaṇe kartṛtvopacāraḥ /
grahavṛdṛniścigamaścetyakartari kārake bhāve vā apo vidhānāt /
anupramāṇaviṣayaṃ cedaṃ vyākhyānaṃ jñātavyam /
yacca dharmādibhyo 'nyadatīndriyamapiśabdādananumitaṃ ca /
tuśabdo 'vadhāraṇe /
tenaiveti sambaddhayate /
yadyapyā samyak samantātsarvaṃ gamyate anenetyāgamaḥ /
tathāpi pratyakṣānumānāgate 'rthe tasya vaiyarthyādatīndriyamapītyuktam /
tasya vivaraṇaṃ dharmetyādi /
ya āgamaḥ prasiddho 'sau /
JOSHI-24


*10,225*

nirvacanamātramevaitatpratyakṣādiśabdānām /
naca nirvacanalabhyo 'rtho 'tivyāptiparihāreṇāvaśyambhāvītyasti niyamaḥ /
vyāghraparṇyādiṣvabhāvāditi na mantavyamityāśayavānāha- eteneti //


*10,226*

etena kāreṇenaiva tattanmānatvamiṣyate // MAnuv_3,3.131ab //


NYĀYASUDHĀ:
tattanmānatvaṃ pratyakṣādīnāṃ pratyakṣāditvaṃ pratyakṣādiśabdavācyatvamiṣyate prāmāṇikaiḥ /
pratyakṣādiṣu pratyakṣādiśabdapravṛttau nimittamevaitat /
natu nirvacanamātralabhyo 'rtha ityarthaḥ /
kuta ityata āha- svarūpaṃ hīti //

svarūpaṃ hi tadeteṣām ... // MAnuv_3,3.131c //


NYĀYASUDHĀ:
tat nirdeṣaviṣayasannikṛṣṭanirdeṣendriyatvādikam eteṣāṃ pratyakṣādīnāṃ svarūpaṃ lakṣaṇaṃ hi ityarthaḥ /
lakṣaṇaṃ hi śabdapravṛttinimittaṃ bhavati /
etadapi kuta ityata āha- anyatheti //

... anyathāsiddhimānataḥ // MAnuv_3,3.131d //


NYĀYASUDHĀ:
anyathāsiddhiśca tanmānaṃ ca /
prakārāntareṇa pratyakṣādilakṣaṇānāṃ nirūpayitumaśakyatvādityarthaḥ /
tathācoktam /


*10,227*

tataḥ kiṃ yadyevaṃ pratyakṣādisvarūpamityata āha- ata iti //

ato 'numā kathaṃ dharmaṃ pudgalaṃ cāpi darśayet // MAnuv_3,3.132ab //


NYĀYASUDHĀ:
anumetyanumānāvagataprāmāṇyaṃ jinavākyamucyate /
cāpiśabdāvitaretarasamuccaye /
darśayet pratipādayet /
idamuktaṃ bhavati /
jinavākyāddharmādisiddhiriti vadatā kiṃ pramāṇamuktaṃ bhavati /
āgama iti cenna /
samyak pratyakṣādyana(vaga)dhigatārthapratipādakasyaivāgamatvāt /
jinavākyasya ca tadasiddheḥ /
jino hi pramāṇenārthamupalabhya vākyaṃ praṇītavānanyathā vā /
dvitīye pauruṣeyasya nirmūlasyonmattavākyavatsamyaktvaṃ durlabham /
ādye pratyakṣeṇānumānena vāvagatau tadanadhigatārthār(thatā)'sambhavaḥ /
vākyāntareṇa cedandhaparamparāpattyā punarasamyaktvameva /


*10,229*

etena vimataṃ pramāṇamāptavākyatvāt, jina āpto 'sskhalitavākyatvādityanumānaṃ jinadarśināṃ vākyaṃ ca pratyuktam /
tathā hi /
āptatvaviṣayaṃ vākyaṃ tāvannirmūlaṃ cedasamyageva /
vākyāntaramūlatve 'pi tathā /
naca pratyakṣaṃ mūlam /
viṣayānprati sthitasyākṣasya pratyakṣatvāt /

nacāptatvarūpāparacittavṛttiraparokṣaviṣayatāmaśnute /
ato 'sskhalitavāktvādyanumānamūlamityeva vaktavyam /
nacaitadanumānam /
pratyakṣādyanusaraṇenārthagamakasyānumānatvāt /
nacaitatprakṛte asti /
āptavākyatvādityasya hi yathāśrutārthatve kvacidāptasya vipralambhakasyājñasya vākye vyabhicāraḥ /
āptimūlavākyatvādityabhiprāye viśeṣaṇāsiddhiḥ /
tattvajñānādilakṣaṇā khalu āptiḥ /
tatra dharmādiviṣayaṃ tattvajñānaṃ tāvanna jinasya pratyakṣajanyam /
viṣayānprati sthitasya akṣasya pratyakṣatvāt /

dharmādeścākṣāviṣayatvāt /
tathātve vānyeṣāmapi tadadhigatiprāpteḥ /
ata eva nānumānajanyam /

vākyāntarābhyupagame tvandhaparamparaiva /
evamavipralipsāpi duradhigamā /

ata evāptatvasādhakamanumānaṃ kālātyayāpadiṣyam /
āpteruktavidhayā bādhitatvāt /
anyeṣāmapratyakṣe 'rthe 'sya pratyakṣaṃ pravartata ityato na virodha iti cenna /
puruṣatvādinā satpratipakṣatvāt /
asskhalitavākyaṃ ca kvacidvā prakṛte vā sarvatra vā /
nādyaḥ /
yaḥ kvacidasskhalitavāgasau viṣayaviśeṣa āpta iti vyāptyabhāvāt /
na dvitīyaḥ /
nirdhāraṇopāyābhāvāt /
phalaprāptyanumeyaṃ khalvetat /
ata eva na tṛtīyo 'pi /

yattu niḥsvedatvādikaṃ liṅgamucyate tattāvatsandigdhāsiddham /
auṣadhādinā sambhavadanyathāsiddhaṃ ca /
nacāyaṃ manvādivākyeṣvapi prasaṅgaḥ /
apauruṣeyatayā mūlānapekṣavedamūlatvāt /
"yadvai kiñcana manuravadattadbheṣajam'; ityādivedenaivāptatvādiniścayācca /
ataḥ pratyakṣādīnāmuktalakṣaṇatvājjinataddarśitapratyakṣe paropanyastānumāne jinādivākye ca tadabhāvādanumānādisiddhāptabhāvajinavākyāddharmādisiddhirityasaditi /


*10,231*

na kevalaṃ jinasyāsskhalitavāktvaṃ niścāyakābhāvādisiddham /
kintu sskhalanadaśarnādapītyāśayenāha- svarūpa iti //


*10,232*

svarūpaṃ pudgalasyoktā doṣā ... // MAnuv_3,3.132cd //

NYĀYASUDHĀ:
viṣayasaptamīyam /
apudgalaśabdena tañivayuktanyāyena pudgalāddehādanyastatsadṛśaścātmocyate pudgalaśabdenaiva vā /
uktāḥ"evaṃ cātmā kātsnaryam'; ityādinā /
ayamarthaḥ /
jinenātmasvarūpaṃ śarīraparimāṇaṃ rūpavaccoktam /
tatprāgdūṣitamiti skhalitavāgasāviti /
yadyapi saptabhaṅginayo 'pi tadukto dūṣitastathāpi mokṣasādhanaṃ yatpudgaladaśarnamuktaṃ tatraiva skhalanapradarśanāyeyamuktiḥ /
nanu etadapi pūrvavākyena siddham /
satyam /
prapañcārtha uttarabandha ityadoṣaḥ /


*10,233*

prakārāntareṇātmasvarūpe jinavacanaskhalanaṃ darśayati- ānandameveti //

... ānandameva ca /
na manyate pudgalaṃ sa ... // MAnuv_3,3.132de //



*10,233f.*


NYĀYASUDHĀ:
atrāpyapudgalapudgalaśabdābhyāmātmocyate /
tattvavida ātmānamānāndamevānandenātyantābhinnaṃ manyante /
sa jinastamānandameva na manyante /
bhinnatvādinā saptaprakāraṃ bravīti /
tatsaptabhaṅgīnayanirāsena puṃstvādivadityātmanaḥ sukhādyatyantābhedasādhanena ca nirastam /
ataśca skhalitavāgasāviti bhāvaḥ /


*10,234*

itaśca tathetyāha- duḥkheti //

... duḥkhābhāvaḥ sukhaṃ tviti // MAnuv_3,3.132f //


NYĀYASUDHĀ:
tuśabda ātmavyāvṛttyarthaḥ /
itiśabdo hetau /
pūrveṇaiva sambandhaḥ /
yasmādātmā bhāvaḥ /
sukhaṃ tu duḥkhābhāvaḥ /
naca viruddhasvabhāvayoratyantābhedo dṛṣṭaḥ /
tasmādātmā na sukhātyantābhinna iti jino brūte /
taccāyuktamityataḥ skhalitavāgasau /
kutastadayuktamityata āha- mātreti //

mātrābhogātirekeṇa sukhādhikyasya darśanāt // MAnuv_3,3.133ab //


NYĀYASUDHĀ:
mīyanta iti mātrāḥ śabdādyā viṣayāḥ /
bhogo 'nubhavaḥ /
upalakṣaṇaṃ caitat /
viṣayabhogālpatvena sukhālpatvadarśanatvādityapi grāhyam /
sukhaṃ bhāvastāratamyopetatvādduḥkhādivaditi pramāṇaviruddhatvātsukhasya duḥkhābhāvatvavacanamayuktamityarthaḥ /
sukhasya tāratamyopetatvasamarthanāya darśanāditi sākṣī tatra pramāṇatvena darśitaḥ /
yastu tatrāpi vipratipannastaṃ pratyaniṣyaprasaṅgaṃ sūcayituṃ mātrābhogātirekeṇetyuktam /
yadi sukhaṃ niratiśayaṃ syāttadā prekṣāvatāṃ viṣayabhogātirekopādanaṃ vyarthaṃ syāt /
dṛśyate ca taditi /


*10,235*

nanu na sukhaṃ tāratamyopetaṃ kintu duḥkhaṃ bhāvabhūtaṃ tāratamyopetaṃ tadabhāvaśca sukham /
tad yāvadyāvannivartate tāvattāvatsukhamiti pratīyate /
naca pratiyogarūpopādhinimittā tāratamyopalabdhistāttvikaṃ tadupapādayitumīṣye /
viṣayabhogātirekopādānaṃ ca duḥkhātirekavyāvṛttyartham /
viṣayabhogasādhyatvādduḥkhābhāvasyetyata āha- sukhasyeti //

sukhasyābhāvatā kena ... // MAnuv_3,3.133c //


NYĀYASUDHĀ:
bhavedetatpratītyāderaupādhikatvavarṇanam /
yadi sukhasyābhāvatā pramāṇena siddhā syāt /
sukhasyābhāvatā kena na kenāpi pramāṇena siddhetyarthaḥ /
evameva pratītyāderaupādhikatvavarṇane bādhakamāha- naceti //

... naca syāt kiṃ viparyayaḥ // MAnuv_3,3.133d //


*10,235f.*


NYĀYASUDHĀ:
yadi nirnibandhanameva sukhatāratamyadaśarnāderaupādhikatvaṃ kalpyate /
tadā sukhaṃ bhāvarūpaṃ duḥkhaṃ tadabhāvaḥ /
tatra tāratamyadarśanaṃ pratiyogisukhopādhinimittam /
sukhanivṛttyarthāni cāhikaṇṭakādīnīti paroktavipayaryaśca kinna syāt /
syādeva /
ato dvayorapyanupalabhyamānaviśeṣatvātsvābhāvikatāratamyorbhāvatvamaṅgīkartavyamiti /


*10,236*

sukhamabhāvo vastutvātsammatābhāvavaditi pramāṇasadbhāvātkathaṃ sukhasyābhāvatā kenetyuktamiti cet /
kimevaṃvādino mate kaścidbhāvo vidyate /
uta sarve 'pyabhāvāḥ /
ādye doṣamāha- yadīti //

yadi bhāvo 'pi kaścit syāt tasyaivābhāvatā kutaḥ // MAnuv_3,3.134ab //


NYĀYASUDHĀ:
vastutvena sukhasyābhāvatāmanumimānasya mate yadi kaścitpadārtho bhāvo 'pi syāt /
tarhi tasya sukhasyaivābhāvatā kutaḥ /
api tu bhāvatvenāṅgīkṛtasyāpi padārthasyābhāvatā syāt /
anyathā vastutvasya tatra vyabhicārāpatteḥ /

nanu sarve 'pi padārthā abhāvā bhavantyevati nokto doṣaḥ /
yadyapi ghaṭādīnāmanāditvādyāpattyā prāk pradhvaṃsātyantābhāvatvamanupapannam /
tathāpyanyonyābhāvatvaṃ yujyata eva /
ghaṭe hi paṭādyanyonyābhāvaḥ pramāṇasiddhaḥ /
nacānyonyābhāvo dharmiṇo 'nyo 'sti /
ato ghaṭa eva paṭādyanyonyābhāvaḥ /
evaṃ paṭādayo 'pīti dvitīyaṃ śaṅkate- yadi sarve 'pīti //

yadi sarve 'pyabhāvāḥ syuranyonyamiti // MAnuv_3,3.134cd //


NYĀYASUDHĀ:
sarve'pi padārthā anyonyābhāvāḥ syuriti yadi manyasa ityarthaḥ /

uttaramāha- bhāvateti //

... bhāvatā // MAnuv_3,3.134d //
abhāvābhāvatā yat syāt kiṃ naśchinnaṃ tadā bhavet // MAnuv_3,3.135ab //



*10,237*


NYĀYASUDHĀ:
tadaivaṃ sarvapadārthānāmanyonyābhāvatvavyutpādanena no 'smākaṃ kiṃ chinnaṃ bhavet /
na kimapi /
katham /
yato 'bhāvābhāvatā bhāvataiva syāt /
idamuktaṃ bhavati /
sukhasya vastutvena sādhyamānamabhāvatvaṃ kiṃ prāgabhāvāditrayānyatamatvam /
athavānyonyābhāvatvam /
uta sāmānyam /
ādye prāguktadoṣaparihāraḥ /
dvitīyatṛtīyayoḥ siddhasādhanam /
asmābhirapi sukhādīnāṃ sarvapadārthānāmanyonyābhāvatāsvīkārāt /
naca bhāvatvāṅgīkāravirodhaḥ /
sukhaṃ hi svānyonyābhāvaduḥkhā(dya)nyonyābhāvaḥ /
abhāvābhāvaśca bhāva eva /
evambhūtaṃ cābhāvatvaṃ sukhasya nātmasvarūpatāṃ viruṇaddhi /
ātmano 'pi tathātvāditi /


*10,239*

abhāvābhāvatā bhāvataiva syādityuktam /
tadupapādayituṃ bhāvābhāvasvarūpaṃ tāvadāha- bhāvatvamiti //

bhāvatvaṃ vidhirūpatvaṃ niṣedhatvamabhāvatā // MAnuv_3,3.135cd //


NYĀYASUDHĀ:
bhāvatvaṃ nāma vidhirūpatvamabhāvatvaṃ nāma niṣedhatvamiti yojanā /
śabdapravṛttinimittaniṣkarṣārthaṃ bhāvapratyayaḥ /
anyathendraḥ purandara itivatsyāt /
tataḥ kimityata āha- niṣedhasyeti //

niṣedhasya niṣedho 'pi bhāva eva balād bhavet // MAnuv_3,3.136ab //


NYĀYASUDHĀ:
yasmādabhāvo nāma niṣedhastasmādabhāvasyābhāva iti niṣedhasyāpi niṣedha ityuktaṃ syāt /
sa ca vidhireva syāt /
darśanabalāt /
dṛṣṭo hi"neyaṅuvaṅsthānau'; iti niṣedhasyāstrīti niṣedho vidhiḥ /
vakṣyate caitat /
vidhiśca bhāva evetyuktam /
tasmādabhāvābhāvatā bhāvataiveti yuktam /


*10,240*

evaṃ tarhi dravyādayo bhāvāḥ prāgabhāvādayo 'bhāvā ityanyatroktaniyamo na syāt /
ghaṭasyāpi na paṭa iti niṣedharūpatāyāḥ prāgabhāvasyāpi prameya iti vidhirūpatāyā darśanādityataḥ prāguktaṃ smārayati- prathameti //

prathamapratipattistu bhāvabhāvaniyāmikā // MAnuv_3,3.136cd //


NYĀYASUDHĀ:
kṛtavyākhyānametat /


*10,241*

evaṃ jinasya skhalitavāktvapradarśanena taduktasya mokṣasādhanasyāprāmāṇikatvamuktam /
yuktiviruddhatvaṃ ca darśayannātmajñānasya yanmokṣasādhanatvamuktaṃ tatkiṃ sākṣādutātmaprasādadvāreti vikalpyādyaṃ tāvannirākaroti- naceti //

na ca pudgalavijñānaṃ mokṣadaṃ bhavati kvacit // MAnuv_3,3.137ab //


NYĀYASUDHĀ:
ātmavijñānaṃ mokṣadaṃ na bhavati acetanatvātpaṭavaditi śeṣaḥ /
asya vyāptimucapapādayati- kvaciditi //
neti vartate /
mokṣadamiti ca /
tacca bhāvapradhānam /
nahi kvacidapyacetane mokṣadatvaṃ dṛṣṭam /
yena vyāptirna syāt /
karmaṇastathātvaṃ nirākariṣyate /
jñānaṃ tu caitanyameva na cetanamiti prasiddhameva /


*10,242*

ātmā jñātaḥ prasanno mokṣaṃ dadātīti dvitīyaṃ dūṣayati- asvātantryāditi //

asvātantryāt pudgalasya jñāto 'pi sukhado na hi // MAnuv_3,3.137cd //


NYĀYASUDHĀ:
jñāta ātmāpi sukhado mokṣado na bhavati /
kutaḥ pudgalasyātmano 'svātantryāt /
hiśabdena paṭādau vyāptiḥ sphuṭeti sūcayati /
asvātantryaṃ cānupadameva jñāsyate /
ātmanaḥ sukhamātradānaṃ nopapadyate /
kimutānantasukhamokṣadānamiti sūcayituṃ sukhada ityuktam /


pakṣadvayaṃ hetvantareṇa nirākaroti- na hīti //


*10,243*

na hi duḥkhiparijñānād duḥkhitvaṃ vinivartate // MAnuv_3,3.138ab //


NYĀYASUDHĀ:
ātmajñānamātyantikaduḥkhanivṛttiheturna bhavati duḥkhijñānatvāddevadattajñānavat /
jainenāpi svātmajñānameva mokṣasādhanamucyate nātmajñānamātram /
īśvarajñāne vyabhicāranirāsāya duḥkhītyuktam /
tasyāpi sākṣānmokṣasādhanatvābhāvavivakṣāyāṃ jñānatvādityeva vaktavyam /
yadvā'tmā duḥkhaṃ nivartayitumaśaktaḥ /
duḥkhitvādyo yadanarthavānnāsau tannivartate śakto yathā daridro dāridrayanivartane iti tātparyātharḥ /
duḥkhitvoktyāsvātantryaṃ samarthitaṃ svātantrye hi jātu na duḥkhī bhavediti /


*10,244*

syādetat /
nātmajñānaṃ devadatto gāmiva mokṣaṃ dadāti /
kintu prakāśo 'ndhakāramiva virodhād duḥkhaṃ nivartayati /
tatra kimacaitanyaṃ kariṣyati /
svātmajñānameva ca svaduḥkhavirodhi nātmajñānamātramiti dvitīyaheturapyaprayojaka ityāśaṅkayāha- yadīti //

yadi pudgalavijñānādaduḥkhī syāt kathañcana /
dehavānapi nāduḥkhī kiṃ jñānāduttaraṃ sadā // MAnuv_3,3.138c-f //



*10,244f.*


NYĀYASUDHĀ:
kathañcana duḥkhātmajñānayorviruddhatvena /
tarhi jñānāduttarakālaṃ dehavānapi sadā nirantaramaduḥkhī kinna syāt, syādeva /
etaduktaṃ bhavati /
prakāśaḥ khalvandhakāravirodhitvāttannivartayan utpattyanantarameva nivartayati na tu vilambena /
vilambe virodhasyaivānirvāhāt /
tathātmatattvajñānaṃ yadi duḥkhādyanarthavirodhitvāttannivartyātmānaṃ muktaṃ kuryāt /
tarhi jinādayastattvajñānasampannā jñānotpattyanantarameva muktāḥ syuḥ /
na caivam /
dehādimattvenopalambhāt /
tathāvidhānāṃ ca duḥkhāderavarjanāditi /
iṣyāpattinirāsāya sadetyādyuktam /
ayamatra prayogaḥ /
duḥkhādikamātmatattvajñānavirodhi na bhavati bahulaṃ kālaṃ tena saha sthitatvātsammatavaditi /
kiñcātmatattvajñānaṃ na tāvadāmokṣādekam /
jñānānāṃ kṣaṇikatvadarśanāt /
tathāca yadanantaraṃ mokṣo 'bhilaṣṭate tajjinasya caramajñānaṃ na mokṣasādhanamātmajñānatvātprathamādijñānavat /
anyathā prathamameva mokṣaṃ sādhayedaviśeṣāditi /


*10,246*

nanu bhavadbhirīśvarajñānaṃ mokṣasādhanamabhyupeyate /
tatrāpi samānamidaṃ dūṣaṇamityata āha- īśeti //

īśakḷptyanusāreṇa syāt kālādīśavādinaḥ // MAnuv_3,3.139ab //


*10,247*


NYĀYASUDHĀ:
īśavādino mama mate tadicchāviśeṣānusāreṇa kālātkañcana kālamativāhya muktiḥ syāt /
ayamabhisandhiḥ /
na vayamīśvarajñānaṃ mokṣasādhanamācakṣmahe /
kinnāma prasannaḥ parameśvara eva /
jñānaṃ tu prasādasādhanatvānmokṣasādhanamiti gīyate /
sa ca cetanaḥ kāmapi kālakalpanāṃ karoti /
asminsamaye 'muṃ muktaṃ kariṣyāmīti /
tatkalpanānusāreṇa bhavatyevāsau mukta iti na kaściddoṣaḥ /
yathā brāhmaṇasya vidyācaraṇādinā prasanno 'pi prabhuścetasā kalpayati /
āgāmini sūryoparāge 'smai gāṃ dāsyāmīti /
sa brāhmaṇasya vidyācaraṇādinā prasanno 'pi prabhuścetasā kalpayati /
āgāmini sūryoparāge 'smai gāṃ dāsyāmīti /
sa tadanusāreṇa tasmādgāṃ labhate tathaiveti /


evamātmajñānasya mokṣasādhanatvaṃ nirākṛtya dharmasyāpi taṃ nirācaṣṭe- karmeti //


*10,248*

karmahetutvamapi tu niścaitanyānnahi kvacit // MAnuv_3,3.139cd //


NYĀYASUDHĀ:
karmaṇā hetutvaṃ karmahetutvaṃ mokṣaṃ prati /
yadvā karmahetutvamiti bahuvrīhiḥ /
mokṣasyeti śeṣaḥ /
tuśabdo 'vadhāraṇe /
naiveti sambandhaḥ /
niścaitanyātkarmaṇaḥ /
vimataṃ karma na mokṣasādhanaṃ bhavati acetanatvātpaṭavadityarthaḥ /
vyāptimupapādayati- nahīti //
netyubhayatra sambaddhayate /
nahi kvacidacetane mokṣasādhanatvamāvayoḥ sammatam /
yenātra vyāptirna syādityarthaḥ /

nanvacetanatve 'pi viśiṣyaṃ karmedaṃ mokṣasādhanaṃ kinna syāditi cet /
kimāmokṣaprāpteḥ kriyamāṇamekameva karmotānekāni /
nādyaḥ /
kriyāṇāmanekatvadarśanāt /
pratikriyaṃ karmotpatteḥ /
ekatve ca jātasyaiva janma vā kriyāṇāṃ vaiyarthyaṃ vā viramyavyāpāro vā'padyeta /
abhyupagamyaikatvaṃ bādhakamāha- aśeṣeti //


*10,249*

aśeṣaduḥkhavilaye nedānīṃ kāraṇaṃ yathā /
tathottaraṃ ca naiva syād ... // MAnuv_3,3.140a-c //



NYĀYASUDHĀ:
yathedānīṃ prathamakriyottarakālaṃ jātaṃ karmāśeṣaduḥkhavilaye mokṣasya kāraṇaṃ na bhavati /
tathottarakālaṃ vivakṣitakāle 'pi mokṣakāraṇaṃ na syāt /
karmatvāditi śeṣaḥ /
ekasyāpi karmaṇaḥ kālabhedena bhedātpakṣasapakṣatvaṃ yujyate /
vipakṣe tūtpattyanantarameva mokṣaṃ sādhayedaviśeṣāditi /

dvitīye 'pi bādhakaṃ pramāṇamāha- aśeṣeti //
atredānīmitīdānīntanī karmavyaktirucyate /
uttaramityantimā /
anyatsamānam /
nacāntimakarmavyatiriktānāṃ karmaṇāṃ mokṣasādhanatvamasti /
tathā sati tadanantarameva mokṣaprasaṅgāt /
naca pūrvasahakṛsyāntimasya karmaṇo mokṣasādhanatvaṃ vācyam /
iyattābhāvenāniyatakāraṇakatvāpatteḥ /
nahi jñānodayānantaramiyataiva kāleneyantyeva karmāṇi kṛtvāpavrajyata iti niyamaḥ pramāṇavān /
naca jainairiṣyate /
jinānāṃ viṣamakālatvābhyupagamāt /


*10,254*

ābhāsoddhāraṃ karoti- dṛṣṭīti //

... dṛṣṭipūrvānumā yataḥ // MAnuv_3,3.140d //


NYĀYASUDHĀ:
yasmādiyaṃ dṛṣṭipūrvā pramāṇagṛhītavyāptyādimatī /
tato 'numā na tvābhāsa ityarthaḥ /

yaduktamīśakḷptyanusāreṇeti tadasat /
jñānādīśvaraprasādastato muktirityatra pramāṇābhāvāditi cenna /
śruteḥ sadbhāvāt /
tatprāmāṇyasya sādhitatvāt /

ābhāsādanuddharanneva(vā) cānumānamapyāha- dṛṣṭīti //

śaktasyānyasya vijñānaṃ tatprītijanakaṃ yadi /
tayaiva bandhahāniḥ syāditi kiṃ nāma dūṣaṇam // MAnuv_3,3.141 //



NYĀYASUDHĀ:
śaktasyānyasya vijñānaṃ viśiṣyajñānaṃ guṇotkarṣādijñānamiti yāvat /
tatprītijanakamiti yadyanumīyate /
yadi ca tayā tatprītyaiva bandhahāniḥ syādityanumīyate /
tadā kinnāma dūṣaṇam /
na kimapi /
kutaḥ /
yato dṛṣṭipūrvā pramāṇagṛhītavyāptyādimatīyamanumetyarthaḥ /
arthamātramidamuktam /

eṣā tu prayogaprakriyā /
saṃsārabandhahāniḥ samarthapuruṣāntaraprītinibandhanā bandhahānitvāt rājaprasādādhīnabhṛtyanigaḍabandhahānivat /
yaścāsau puruṣaḥ sa eveśvaraḥ /
vipratipannā prītirguṇotkarṣādijñānajā anijaprītitvādrājaprītivat /
karmādinā bhavannīśvaraprasādo 'pi guṇotkarṣādijñāne satyeveti na doṣaḥ /
yadveśvaraviṣayaṃ guṇotkarṣādijñānatvātsaṃmatavat /
naceśvarasiddhayā doṣaḥ /
prathamānumānena tasya siddhatvāt /
tadidamuktaṃ śaktasyānyasyeti /


*10,255*

nanvetadviparītamapi mayānumīyate /
tataḥ satpratipakṣateti cet /
kiṃ vimatā bandhahāniḥ svajñānanibandhanetyanumīyate uta paraprasādanibandhanā na bhavatīti /
ādye doṣamāha- svajñānāditi //

svajñānād bandhahānistu dṛśyate kasya kutracit // MAnuv_3,3.142ab //


NYĀYASUDHĀ:
dṛśyata ityetatkākvā na dṛśyata iti vyākhyeyam /
tathāca vyāptyabhāva iti bhāvaḥ /
dvitīye tu bandhahānitvāde rājaprasādādhīnanigaḍabandhahānyādau vyabhicāraḥ /
paraprasādanirapekṣaiva kācidbandhahānirdṛśyate /
tatra bhavatāmapi vyabhicāra iti cenna /
pakṣatulyatvāt /
sarvāpyaniṣyanivṛttirīśvaraprasādādhīneti hi tattvavidāṃ panthāḥ /


*10,257*

yaduktaṃ dharmajñānayormokṣasādhanatve tadaiva mokṣaḥ syāditi tadasat /
karmaṇaḥ pratibandhakasya sadbhāvāt /
nahi pratibandhakavaśātkāryamakurvāṇo heturaheturbhavati /
atiprasaṅgāt /
anekavidhaṃ khalu kamar /
tatra yadyapi jñānāvaraṇā(ṇīyā)dikaṃ jñānādeva nivṛttam /
tathāpyāyurādikāraṇamastyeveti cet /
syādidaṃ pratibandhakasadbhāvakalpanaṃ yadi"ahiṃsādirūpo dharmaḥ, śarīraparimāṇatvādinā'tmajñānaṃ ca tattvajñānam, ete ca dharmajñāne mokṣasādhane'; ityeṣo 'rthaḥ pramito bhavet /
nacaivam /
evameva kalyane 'tiprasaṅga ityāśayavāndharmādisvarūpe tāvatpramāṇaṃ nāstītyāha- ahiṃsāyāśceti //

ahiṃsāyāśca dharmatvaṃ kena mānena gamyate // MAnuv_3,3.142cd //


NYĀYASUDHĀ:
caśabdo jñānasaṅgrahārthaḥ /
yadvā saptaghaṭikābhojanādisamuccayārthaḥ /
jñānaviśeṣasya copalakṣaṇam /
jinavākyenāvagamyata iti cenna /
tatprāmāṇyasādhakābhāvasyoktatvāt /


*10,260*

satpratipakṣaṃ ca jinavākyamityāha- hiṃsāyā eveti //

hiṃsāyā eva dharmatvamityukte syāt kimuttaram // MAnuv_3,3.142ef //


NYĀYASUDHĀ:
atrāpi pūrvavadupalakṣaṇaṃ jñātavyam /
jinavākyādahiṃsāyā dharmatvaṃ pratipannasya bhinnakācāryeṇa hiṃsāyā eva dharmatvamityakte kimuttaraṃ syānna kimapi /
tathāca na dharmaniścayaḥ syāt /
bhinnakācāryo nāpta iti cet /
jino 'pi kathamāptaḥ /
(sārvajñagu)sarvaguṇopetatvāditi cet /
bhinnakācārye 'pi tulyametat /
aprāmāṇikāstatra te guṇā iti cet /
jine 'pi kiṃ pramāṇasiddhāḥ /
jinadarśināṃ vacanena teṣāṃ tatra siddhiriti cenna /
samānamanyatrāpi /
bhinnakācāryadarśino bhrāntāḥ pratārakā veti cet /
jinadarśino 'pi kuto na tatheti /


*10,261*

idānīṃ dharmādermokṣasādhanatvamapyaprāmāṇikamityāha- dharmasyeti //

dharmasya sukhahetutvamapi kenāvagamyate // MAnuv_3,3.143ab //


NYĀYASUDHĀ:
sukhaṃ mokṣaḥ /
jinavākyenāvasīyata iti vadataḥ pūrvavatsatpratipakṣatetyāha- hatyāyā iti //

hatyayā mokṣahetutvaṃ kuto mānānnivāryate // MAnuv_3,3.143cd //


NYĀYASUDHĀ:
mokṣahetutvaṃ kenacidācāryeṇoktamiti śeṣaḥ /
hanasta cetyatra supīti nānuvartate /
brahmahatyādayastu ṣaṣṭhīsamāsāḥ /
ato hatyeti sādhuḥ /
"santi khalvakṣayaṃ ha vai cāturmāsyayājinaḥ sukṛtaṃ bhavati'; ityādiśrutimanusṛtya hiṃsātmakasya yāgasya mokṣahetutvaṃ vadanta ityayuktameva jainānāṃ mokṣasādhanamiti /


*10,264*

adhunā bauddhābhimataṃ mokṣasādhanaṃ nirākurvāṇaḥ śūnyavādyuktaṃ tāvadapākaroti- naceti //

na ca śūnyaparijñānācchūnyabhāvanayāpi ca /
mokṣaḥ kathañcana bhaved ... // MAnuv_3,3.144a-c //



NYĀYASUDHĀ:
śūnyameva tattvaṃ samastaṃ tatrādhyastamiti parijñānam /
tathaiva śūnyabhāvanayā śūnyadhyānena /
apicāvanyonyasamuccaye /
mokṣo na bhavediti sambandhaḥ /
kathaṃ ca netyanenedamācaṣṭe /
śūnyaparijñānādikaṃ mokṣasādhanamityatra pramāṇābhāvāttatraiva bandhahāniḥ syādityuktapramāṇavirodhācceti /
yadvā śūnyaparijñānādikaṃ kiṃ svayameva mokṣaṃ sādhayati kiṃvā śūnyaprasādajananena /
nādyaḥ /
acetanatvātpaṭavat /
na dvitīyaḥ /
śūnyasya prasādaguṇānaṅgīkārāt /
anyathā śūnyatvavyāghātāditi /


*10,265*

syādetat /
bandhastāvatsaṃvṛvināmakājñānanimitto 'dhyāsaḥ /
saṃvṛtiśca virodhinā śūnyajñānena nivartyate /
tatastanmūlo bandhādhyāso 'pīti kimacetanatvādikaṃ kariṣyati /
naca evambhāvanāvaiyarthyam /

asambhāvanāviparītabhāvanānivṛttyarthatvāditi /
maivam /
bandhasyādhyastatāyā nirastatvāt /
aṅgīkṛtya doṣamāha- yadīti //

... yadīdānīṃ kathaṃ na saḥ // MAnuv_3,3.144d //


NYĀYASUDHĀ:
śūnyaparijñānādityādikaṃ sarvamanuvartate /
śūnyajñānena kathañcaneti śaṅkitarītyā mokṣo bhavediti yadyucyate tarhi sa mokṣaḥ kathamidānīṃ jñānodayānantarakṣaṇe na bhavet /
tadaiva bhavitavyamityāśayaḥ /
nahi pradīpasya virodhyandhakāranivartane vilambo 'sti /
aṅgīkriyante ca śūnyajñānasamanantaramapi saṃsarantaḥ puruṣāḥ pareṇa /
asambhāvanāviparītabhāvanāsadbhāvādvilamba iti cet /
te kiṃ saṃvṛtikārye na vā /
dvitīye śūnyavadanivṛttireva /
ādye saṃvṛtau nivṛttāyāṃ kathaṃ tadanivṛttiḥ /
anyathā saṃvṛtyanivṛttirvā tadakāryatvametayorvā syāt /
saṃvṛteranivṛttau ca kathaṃ jñānavirodhitvam /
paścādapi kathaṃ nivṛttiḥ /


*10,266*

nanu yathā bhavanmate jñānodayānantaramapi saṃsārāvasthānaṃ tathāsmanmate 'pi kiṃ na syādityato vaiṣamyamāha- pareti //

paraprasādanecchostu viḷambo nāma yujyate /
pumicchādhīnatā no ced viḷambaḥ kiṅkṛto bhavet // MAnuv_3,3.145 //



NYĀYASUDHĀ:
anuṣṭhitasvakṛtyasyāpi tena paraprasādanecchostu phalāvāptau vilambo nāma yujyate /
loke tathā darśanāt /
mokṣasya puruṣāntaraprasādādhīnatā no cedāsthīyate kevalaṃ śūnyajñānaṃ bandhavirodhitvādbandhaṃ nivartayatītyaṅgīkriyate tadā jñānodayānantaraṃ mokṣasya vilambaḥ kiṃ nibandhano bhavet /
pratibandhakatvena kalpyamānasya saṃvṛtikāyartvena jñānavirodhitvāt /
nahi prabodhānantaraṃ svāpnabandhanivṛttervilambo 'sti /


paraprasādānapekṣeṣvapi kāryeṣu vilambo 'sti /
trivṛnmūlābhyavaharaṇādau kṛte 'pi virecanādevirlambadarśanāt /
tatkathamucyate pumicchādhīnatābhāve vilambo na bhavediti /
tatrāha- anyatrāpīti //

anyatrāpi viḷambāstu syurīśecchānimittataḥ // MAnuv_3,3.146ab //


NYĀYASUDHĀ:
mokṣādanyatra /
etāvatā kālenedaṃ bhavatvitīśecchaiva nimittaṃ tataḥ /
kuto 'treśvarecchānimittaṃ kalpyata ityata āha- anyatheti //

anyathā kāraṇaṃ cet syāt kiṃ kāryaṃ nopajāyate // MAnuv_3,3.146cd //


*10,267f.*


NYĀYASUDHĀ:
īśvarecchāyā akalpane kāraṇaṃ syāccettrivṛnmūlādanādimātraṃ virekādeḥ kāraṇaṃ yadi bhavettadā tasya sadbhāvātkāryaṃ virekādikaṃ kasmānnopajāyate /
upajāyetaiva /
kāryānudayenaiva sāmagrīvaikalyaṃ kalpyate /
na(cādṛṣṭavai)ca dṛṣṭasya vaikalyamatrāstīti parameśvarecchaiva kalpyā /
naca dharmavaikalyaṃ kalpayituṃ yuktam /
uttarakālamapi kāryānudayaprasaṅgāt /
nahi tanmadhye kaściddharmo 'nuṣṭhīyate / vidyamāna eva prāgalabdhavṛttirdharma iti cet /
keyaṃ vṛttirnāma /
kiṃ kāryakāraṇamuta sahakārisāhityam /
nādyaḥ /
karaṇameva kuto nāstīti vicāryamāṇatvāt /
dvitīye tadeva sahakārīśvarecchaivocyate /
auṣadhasya śarīrāśayavyāptyabhāvātkāryānudaya iti cenna /
tasyāpīśvarecchāmantareṇānupapatteriti /


*10,269*

kiñca prāptasādhanābhimatānāmapi mokṣavilambe sāmagrīvaikalyaṃ vā pratibandhakasadbhāvo vānyairvādibhiḥ kathañcicchakyate vaktum /
natu bauddhenetyāśayavānāha- kāraṇe satīti //

kāraṇe sati kāryasya bhāvaḥ suniyato 'sya hi // MAnuv_3,3.146ef //


NYĀYASUDHĀ:
asya bauddhasya mate kāraṇe sati kāryasyotpādaḥ suniyato na tvanyeṣāmivāpratibaddhakāraṇasāmagṣāṃ satyām /
samarthasya kṣepāyogāditi tadvacanāditi hiśabdārthaḥ /
ataḥ śūnyavijñānādikaṃ na mokṣasādhanamiti siddham /


vijñānavādyuktaṃ mokṣasādhanaṃ dūṣayati- vijñāneti //

vijñānavādinaścaiva vijñānādvaitavedanāt /
vijñānabhāvanāccaiva mokṣo na ghaṭate kvacit // MAnuv_3,3.147 //



*10,269f.*


NYĀYASUDHĀ:
dvitaiva dvaitam /
svārthiko 'ṇ /
na dvaitamadvaitam /
vijñānasyādvaitaṃ vijñānādvaitam /
vijñānamekameva tattvaṃ na tato 'nyadastīti vedanāt /
vijñānabhāvanāt vijñānādvaitadhyānāt /
ādyaścaśabdo vādisamuccaye /
dvitīyaḥ sādhanasamuccaye /
evaśabdo naiva ghaṭata ityādyaḥ sambaddhayate /
dvitīyastu sādhananiyamārthaḥ /
vijñānavādina iti tenai(tābhyāṃ)va tābhyāṃ sādhanābhyāṃ bhavatīti pratipāditaḥ /
sāmarthyādvijñānādvaitavedanādikaṃ vijñānavādinoktaṃ mokṣasādhanaṃ naivopapadyata ityarthaḥ /
yadvā vijñānavādina iti tena pratipāditādvijñānādvaitavedanādikānmokṣo naiva ghaṭate naiva sampadyata iti yojanā /
kuta ityataḥ pūrvoktaṃ sarvaṃ smārayituṃ kvacitkāle hyasau, natu jñānodayottarakāla eva bhavatītyuktam /


*10,271*

vaibhāṣikasautrāntikābhimataṃ mokṣasādhanaṃ parācaṣṭe- antariti //

antarjñānasya bāhye ca kṣaṇikatvasya vedanāt /
bhāvanāccoktamārgeṇa mānābhāvānna mucyate // MAnuv_3,3.148 //



NYĀYASUDHĀ:
śarīrāntaḥsthitasya jñānasya /
upalakṣaṇametat /
vijñānavedanāsaṃjñāsaṃskārāṇāṃ bāhye sthitasya rūpasya ca yatkṣaṇikatvaṃ tasya vedanāt /
uktamārgeṇa kṣaṇikatvena /
na mucyate puruṣaḥ /
kuto 'trārthe mānābhāvāt /

akṛtābhyāgamakṛtavipraṇāśādayo doṣāḥ sphuṭā eveti noktaḥ /


*10,272*

evaṃ vedabāhyamatāni nirākṛtya vaidikāni nirākurvāṇaḥ sāṅkhayokteḥ mokṣasādhanaṃ tāvadanuvadati- prakṛteriti //

prakṛteḥ puruṣasyāpi viveko muktisādhanam /
iti śaṅkayā ... // MAnuv_3,3.149a-c //



NYĀYASUDHĀ:
prakṛterantaḥkaraṇādirūpāyāḥ puruṣasya svātmanaḥ vivekaḥ svarūpato dharmataśca bhedadarśanaṃ sāṅkhayāḥ prāhuḥ /
dūṣayati- na ceti //


*10,273*

etasmiṃścārthe mānaṃ nāsti /
kathaṃ nāsti /
"ya enaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha /
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate /
kṣetrakṣetrajñāyorevamantaraṃ jñānacakṣuṣā /
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param'; ityādyāgamānāṃ sattvādityata uktam- īśāprasādata iti //

... na caitasmin mānamīśāprasādataḥ // MAnuv_3,3.149cd //


NYĀYASUDHĀ:
īśaprasādena vinā kevalaṃ prakṛtipuruṣaviveko mokṣasādhanamityasminnarthe mānaṃ nāstītyarthaḥ /
ayamabhisandhiḥ /
bhavatyeva prakṛtipuruṣaviveko mokṣasādhanam /
kintu bhagavatprasādasādhanatvena /
prakṛtipuruṣaviveke hi puruṣasya vairāgyaṃ sampadyate /
viraktasya bhaktyādidvārā bhagavatprasāda iti /
tadarthāni caitāni vākyāni /
nirīśvareṇa tu sāṅkhayena sākṣānmokṣasādhanatvaṃ prakṛtipuruṣavivekasyocyate /
naca tasminviśeṣe pramāṇamastīti /

nanvetāni vākyāni prakṛtipuruṣavivekasya mokṣasādhanatvaṃ tāvatpratipādayanti /
naca pāramparyakalpane kāraṇamasti /
ata eteṣāmeva sākṣātsādhanatve prāmāṇyamityata āha- śrutaya iti //

śrutayaḥ smṛtayaścaiva yadīśasya prasādataḥ /
vadanti niyamānmuktiṃ tamṛte 'taḥ kuto bhavet // MAnuv_3,3.150 //



NYĀYASUDHĀ:
yasya prasādādityādyāḥ śrutayaḥ /
ajñānāṃ jñānado viṣṇurityādyāśca smṛtayaḥ /
evaśabdasya na prākṛtapuruṣavākyānītyarthaḥ /
yadā yasmāt /
niyamātmasādhaśrāntaravyavacchedena /
nāpareṇa /
sa evaika iti vacanāt /
taṃ prasādam /
bhavenmuktiḥ /
balavadbādhakasadbhāvāt lāṅgalena vayaṃ jīvāma itivat pāramparatvameva teṣāṃ vākyānāṃ yuktamiti bhāvaḥ /


*10,274*

vaiśeṣikādyuktaṃ mokṣasādhanaṃ nirākaroti- kaṇādeti //

kaṇādayogākṣapādā api ... // MAnuv_3,3.151ab //


NYĀYASUDHĀ:
yogaśabdena yogānuśāsanasya praṇetā patañjalirupalakṣyate /
anupapannabhāṣiṇa iti śeṣaḥ /
na kevalaṃ sāṅkhayādyā ityaperarthaḥ /

nanvete trayo 'pīśvaraprasādasādhyāṃ muktiṃ bruvate /
tathā hi vaiśeṣikeṇa yadyapi dravyādipadārthānāṃ sādharmyavaidhamyartattvajñānaṃ niḥśreyasaheturityuktam /
tathāpi na sākṣāt /
kintu dharmadvāraiva /
anyathā yato 'bhyudayaniḥśreyasasiddhiḥ sa dharma iti sūtravirodhāt /
naca dharmo 'pi sākṣānmokṣahetuḥ /
api tvīśvaraprasādasahakṛta eva /
yathoktam /
tacceśvaracodanābhivyaktāddharmādeveti /
spaṣṭaṃ ca"tuṣyermocayato baddhānatuṣyerbadhnataḥ punaḥ /
kārāgāramidaṃ viśvaṃ yasya vande tamīśvaram'; iti /


*10,280*

akṣapādo yadyapi pramāṇādiṣoḍaśapadārthatattvajñānānniḥśreyasādhigama ityāha- tathāpi pramāṇādipañcadaśapadārthatattvajñānasyātmādidvādaśavidhaprameyatattvajñānahetutvameva /
ātmaśarīrendriyātharbuddhimanaḥpravṛttidoṣapretyabhāvaphaladukhāpavargāstu prameyamiti tuśabdakaraṇāt /
ātmādijñānamapi na sākṣānmokṣasādhanam /
kinnāma parameśvaraprasādopetameva /
"svargāpavargayormārgamāmananti manīṣiṇaḥ /
yadupāstibhasāvatra paramātmā nirūpyate'; iti sampradāyavidvacanāt /

atha kathamanupapannabhāṣiṇa ityata āha- īśasyeti //

... īśasya prasādataḥ /
muktiṃ bruvāṇā apyāhur ... // MAnuv_3,3.151bc //



NYĀYASUDHĀ:
īśa(sya)prasādato muktiṃ bruvāṇā apyete kiñcidayuktamāhuryato 'nupapannabhāṣiṇaityarthaḥ /


*10,284*

tathāhi /
yadyapi vaiśeṣikairīśvaraprasādo 'ṅgīkṛtastathāpi dharmasahakāritvenaiva /
īśvaracodanābhivyaktāditi vacanāt /
evaṃ patañjalirapi tapaḥsvādhyāyādisamānakakṣyatāmeveśvarapraṇidhānasyāha /
naiyyāyikā apyātmatattvajñānameva mokṣasādhanamīśvaraprasādastu sahakārimātramityāsthitāḥ /
dvitīyasūtre tathaiva vyutpāditatvāt /
śrutismṛtayastu dharmādikaṃ samastaṃ sākṣātparamparayā vā bhagavatprasādasādhanam /
bhagavatprasādastvananyāpekṣaḥ sākṣādeva mokṣasādhanamityācakṣate /
"sarvaṃ tadantarādhāya muktaye sādhanaṃ bhavet /
na kiñcidantarādhāya vimokṣāyāparokṣadṛk'; ityādyāḥ /
ataḥ kathaṃ nānupapannavādina iti /


*10,286*

itaścānupapannabhāṣiṇa ityāha- bhogādeva ceti //
JOSHI-25

... bhogādeva ca karmaṇām /
kṣayaṃ prāhuḥ ... // MAnuv_3,3.151de //



NYĀYASUDHĀ:
vaiśeṣikādayastattvavida iva jñānātpūrveṣāṃ karmaṇāṃ jñānādeva vināśaṃ na manyante /
kintu samādhimahimnāparimitadehavyūhanirmāṇenānantānyapi viṣamavipākasamayānyapi karmāṇi piṇḍīkṛtya tatphalasukhaduḥkhabhogenaiva jñānino vināśayantīti prāhurato 'pyanupapannabhāṣiṇa ityarthaḥ /

nanvetadasaṅgatam /
mokṣasādhanavicārasya prastutatvāditi /
maivam /
avidyākāmakarmādilakṣaṇo hi bandhaḥ /
atastannivṛttirmokṣa iti kathaṃ kamarkṣayo na mokṣaḥ /
vakṣyati ca /
karmakṣayastathotkrāntirityādi /
ato mokṣasādhanaviṣayaiveyaṃ cinteti /

tathābruvāṇā api kathamanupapannabhāṣiṇa ityato 'syārthasyāprāmāṇikatvādityāha- kutaśceti //


*10,287*

... kutaścaitat prasanne jagadīśvare // MAnuv_3,3.151ef //


NYĀYASUDHĀ:
jñānino 'pi karmaṇāṃ phalabhogenaiva kṣaya ityetatkuta eva pramāṇātpratipattavyam /
na kutaścit /
akṣīṇakarmaṇāṃ mokṣānupapattestatkṣayahetoścānyasyābhāvādatyantasukhaduḥkhasaṃjñānameva tatkṣayakāraṇamiti kalpyata ityata āha- prasanna iti //
kuta etaditi vartate /
jñānena prasanno bhagavānevābhuktaphalānyeva karmāṇi vināśayatītyanyathaivopapatteḥ kuta etatkalpyata ityāśayaḥ /
bhagavānapi kathamadattaphalakarmakṣayasyeṣya iti na śaṅkanīyam /
tadaiśvaryasya kvāpyapratihatatvāditi bhāvenoktaṃ jagadīśvara iti /

sambhāvitamevaitanna tu pramitam /
tatkathamanyathaivopapattirityata āha- bhidyata iti //

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // MAnuv_3,3.152 //
bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare /
iti śrutipurāṇādivacanebhyo 'nyathāgateḥ // MAnuv_3,3.153 //



NYĀYASUDHĀ:
hṛdayagranthiravidyā /
parā apyavarā yasmātsa parāvaraḥ /
ātmanyātataguṇe jagadīśvare /
ādyaṃ kaṭhaśrutivacanam /
dvitīyaṃ bhāgavatavacanam /
ādipadena vakṣyamāṇānītihāsavacanāni gṛhyante /
anyathā phalabhogena vineśvaraprasādenaiva karmaṇāṃ gaterapagatervināśaniścayādanyathaivopapattiriti /


*10,288*

nanvatra parameśvare dṛṣṭe karmāṇi kṣīyanta ityucyate natu darśaneneti /
to bhogeneti vyākhyāne 'pi na virodha iti cenna /
tathā sati hṛdayagranthibhedanasaṃśayacchedanayorapyanyasādhyatāsvīkārāpātāt /
dṛṣṭa evetyevaśabdavirodhācca /
bhogena kṣayasya sarvasādhāraṇyāddarśanaviśeṣaṇasya vaiyarthyācca /


*10,288f.*

ajño na sarvāṇi karmāṇi bhogena kṣeptuṃ kṣamate /
bahutaratvādviṣamavipākasamayatvācca /
jñānī tu samādhisāmarthyātkāyavyūhaṃ nirmāya sarvāṇi samāhṛtya phalabhogena vināśayatītyato viśeṣaṇopapattiriti cetkuta eṣā kalpanā /
uktārthāpattyaiveti cenna /
asmadudāhṛtavacanānāmanyathāvyākhyānasthitāvarthāpattisthitiḥ /
tatsthitau ca vacanānāmanyathāvyākhyānasthitiriti parasparāśrayāpatteḥ /
vacanānāmanyathāvyākhyānanirāse satyarthāpattinirāsastannirāse (satyanya)nānyathāvyākhyānanirāsa iti bhavatāmapi parasparāśrayāpattiriti cenna /
avadhāraṇādinā niravakāśasyoktatvāt /
"bhinatti karmasaṅghātaṃ prasanno bhagavānhariḥ'; ityādīnāmatyantānavakāśānāmanyatrodāhṛtatvācca /
ata eva"nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi'; ityādisāmānyavacanamajñāniviṣayam /
jñānināmapi prārabdhakarmaviṣayam /
"ātmano vai śarīrāṇi bahūni manujādhipa /
prāpya yogabalaṃ kuryāttaiśca sarvāṃ mahīṃ caret /
bhuñjīta viṣayankaiścitkaiścidugraṃ tapaścaret /
saṃharecca punastāni sūryastejogaṇāniva'; ityādikaṃ jñānināṃ prārabdhakarmaviṣayam /
viśeṣavacanabalena prārabdhakarmavināśasya vakṣyamāṇatvāt /

ata eva"jñānādevāśeṣakamarkṣaye tadaiva muktiḥ syāt /
nacaivam /
jīvanmuktānāmupālabdheḥ'; ityanavakāśaṃ codyam /


*10,291*

vimataṃ karma phalabhogavināśyaṃ karmatvātsampratipannakarmavadityanumānaṃ tu kṛtaprāyaścittakarmaṇyanaikāntikam /
prāyaścittaṃ na karmakṣayaheturityetaduttaratra nirākariṣyāmaḥ /
akṛtaprāyaścittakarmatvaṃ heturiti cetkimidaṃ prāyaścittaṃ nāma /
pāpanivṛttyarthatvena vihito vrataviśeṣa iti cet /
tarhi mahānubhāvānāmanugrahādinā vinaṣṭe karmaṇi vyabhicāraḥ /
pāpanivṛttihetumātraṃ prāyaścittaṃ vivakṣitamiti cenna /
tathāpi mahadavajñādinā vinaṣṭe puṇye vyabhicāraḥ /
kṣayahetvantararahitakarmatvaṃ heturiti cet /
tatkiṃ vidhireva hetutvaṃ gamayati /
tathā sati samādherapi kāyavyūhanirmāṇādau hetutvaṃ na syāt /
ārthavādikaṃ phalamaviruddhaṃ svīkriyata iti cet /
samaṃ prakṛte 'pi /
na hyatra kaścidvirodho 'stītyuktam /
alaukikatvaṃ tūbhayatrāpi samānam /


*10,293*

kiñcāsminmate na kadāpi karmakṣayaḥ /
bhogakāle 'pi punaḥ karaṇāt /
na karotīti cāsambhāvitam /
"nahi kaścitkṣaṇamapi'; ityuktatvāt /
kriyamāṇāpi pravṛttirnādṛṣṭajananīti cenna /
śrutismṛtivirodhāt /
jñānināṃ jñānasāmarthyāttathetyanyaviṣayaṃ śrutyādikam /
"tadyathā puṣkarapalāśe',"brahmāṇyādhāya karmāṇi'; ityādiśrutismṛtibalāditthaṃ kalpyata iti cet /
prāktanakarmasvapyayaṃ prakāraḥ kuto nābhyupagamyate /
rāgadveṣayorabhāvānna pravṛttiradṛṣṭakāraṇam /
yathoktam /
"na pravṛttiḥ pratibandhāya hīnakleśasya'; iti /
maivam /
prāmādikabrahmahananādīnāmadharmahetutvābhāvaprasaṅga ityalam /


*10,294*

pāśupatādyuktaṃ mokṣasādhanaṃ nirākaroti- naceti //

na ca pāśupatādyuktaśivādīnāmanugrahāt // MAnuv_3,3.154ab //


*10,295*


NYĀYASUDHĀ:
pāśupataśabdena caturvidhā api gṛhyante /
ādipadena skāndasaurādayaḥ /
dvitīyenādipadena skāndādayaḥ /
anugrahānmokṣo bhavatīti śeṣaḥ /

nanu ca pāśupatādyukteti tāvannānugrahasya viśeṣaṇam /
asāmarthyena samāsānupapatteḥ /
tathā sati pāśupatādyuktāditi syāt /
ata eva na mokṣasya viśeṣaṇam /
tathā sati pāśupatādyukta iti bhavet /
śivādiviśeṣaṇatve tu vaiyarthyamiti /

ucyate /
astu tāvadanugrahaviśeṣaṇam /
tatra śivādīnāmanugraha iti samāsa eva /
ṣaṣṭhayā ākrośa iti ṣaṣṭhayā aluk /
"jñātvā śivaṃ śāntimatyantameti'; ityādiśrutivirodhaparihāraśca tatprayojanam /
yaḥ saṃsāradharmairīṣadapyaspṛṣṭaḥ paramaśivastatprasādānmuktiriṣyata eva /
yastvajñānādyupetastathā pramitastadanugrahānmokṣo netyucyata iti /
"mokṣo jñānaṃ ca kramaśo muktigo bheda eva ca /
uttareṣāṃ prasādena nīcānāṃ nānyathā bhavet'; ityādivākyavirodhaparihārāya pāśupatādyuktetyanugraho viśeṣitaḥ /
aṅgīkriyata eva śivādyanugraho bhagavatprasādasādhanabhūto mokṣahetuḥ /
natu pāśupatādyuktaḥ svatantrasādhanabhūta iti /
yadvā pāśupatādyuktetyapi bhinnaṃ padam /
supāṃ sulugiti pañcamyā luk /
yadvā prathamāyā luk /
mokṣasya cedaṃ viśeṣaṇam /
tatra vādinirdeśaprayojanaṃ vaktameva /
yadvāstu yathāśrutaṃ śivādīnāmeva /
ye śivādayaḥ pāśupatādibhiḥ svātantryeṇopāsyā uktāsteṣāṃ (ya)tathopāsitānāmanugraha eva nāsti pratyuta koṣa eva /
ato 'nugrahānmokṣo dūranirasta iti bhāvaḥ /


*10,298*

kutaḥ śivādīnāmanugrahānmokṣo netyata āha- nānya iti //

nānyaḥ panthā iti hyuktaṃ puruṣajñānataḥ śrutau // MAnuv_3,3.154cd //


NYĀYASUDHĀ:
tamevamiti śrutau sahasraśīrṣā puruṣa iti prakatapuruṣajñānato 'nyaniṣedhenāmṛtatvamuktaṃ hi yasmāttasmātpuruṣottamānugraha eva jñānenerito mokṣaheturna śivādyanugraha iti /

nanu puruṣasūkte paśupuruṣa eva pratipādyate na viṣṇustatkathaṃ viṣṇujñānasya mokṣasādhanatve mantro 'yamudāhṛtaḥ /
paśupuruṣajñānamapi paśupateranugrahe paramopayogīti mokṣasādhanamucyate /
nānya iti ca na viruddham /
sādhanavatsādhanasādhanasya parityāge 'pi phalānudayāditi cet /
kimetatpuruṣaśabdasya viṣṇau śaktyabhāvātkalpane /
tātparyajñāpakābhāvādvā /
bādhakasadbhāvādvā /

nādyaḥ /
nārāyaṇānuvāke puruṣaśabdasya harau prayogādityāha- sarva iti //

sarve nimeṣā jajñire vidyutaḥ puruṣādataḥ /
evaṃ puruṣaśabdaśca prayukto 'bdhiśaye harau // MAnuv_3,3.155 //



NYĀYASUDHĀ:
na kevalaṃ puruṣajñānato 'mṛtatmuktam /
kintu puruṣaśabdaśca harau prayuktaḥ /
vidyutaḥ puruṣādityukto 'pi paśupuruṣa eva kinna syādityata uktamabdhiśaya iti ambhasya pāre, yamantaḥsamudre ityasminpuruṣe 'bdhiśayatvasya śravaṇāt /
mahodadhiśayontaka ityādinā tasya viṣṇuliṅgatvāvagamāt /


*10,299*

itaścāyaṃ nārāyaṇo na paśupatirityāha- na tasyeti //

na tasyeśe kaścana tasya nāma mahad yaśaḥ /
iti cādhipatistasya pratiṣiddhaḥ svayaṃ śrutau // MAnuv_3,3.156 //
viśvataḥ paramāṃ nityaṃ viśvaṃ nārāyaṇaṃ harim /
iti sarvādhikatvoktayā samo 'pi vinivāritaḥ // MAnuv_3,3.157a-d //



*10,299f.*


NYĀYASUDHĀ:
tasya puruṣasya /
īśe īṣye vyatyayo bahulamiti vacanāt /
adhīgarthadayeṣāṃ karmaṇīti ṣaṣṭhī /
mahaditi yaśaśceti tasya puruṣasya nāma /
śrutau nārāyaṇānuvāke na tasyeti vākyena tasya puruṣasyādhipatiḥ svayaṃ mukhata eva pratiṣiddhaḥ /
paramaścāsāvaśceti paramāstaṃ paramām /
liṅgavyatyayena paramamiti vā /
viśvaṃ pūrṇam /
nārāyaṇānuvāka eva viśvata iti śrutau tasya puruṣasya sarvādhikatvoktyā saso 'pi vinivāritaḥ /
nahi sarvādhikasya samo yujyate /


*10,301*

tataḥ kimityata āha- sameti //

samādhikasya rāhityānnopacārapumānasau // MAnuv_3,3.157ef //


NYĀYASUDHĀ:
samādhikasyeti dvandvaikyavadbhāvaḥ /
asau nārāyaṇānuvākoktaḥ /
upa samīpe cāro yasyāsau pradhānasyopasarjanabhūta upacārapumān paśupuruṣo netyarthaḥ /
nārāyaṇanāmādinā harirevāyamiti śiṣyaireva jñātuṃ śakyata iti noktam /


*10,302f.*

adhipatirāhityasarvādhikatvayostato 'vagatasya samādhikarāhityasya ca paśāvanupapatterna tadviṣayo 'yaṃ puruṣaśabdaḥ /
kintu nārāyaṇādināmnābdhiśayatvādiliṅgena ca viṣṇuviṣaya evetyastu /
na tāvatā puruṣaśabdasya viṣṇau vācakatvaśaktiḥ siddhayati /
prayogasyāmukhyayā vṛttyāpyupapatterityata āha- sameti // asau viṣṇurupacāreṇa puruṣaśabdaviṣayo na bhavati kintu mukhyavṛttyaiva /
kutaḥ /
mukhyāsambhave hyupacāraḥ kalpyate /
puruṣaśabdasya mukhyārthaḥ pūrṇatvam /
tacca viṣṇoreva samādhikarāhityādyujyata iti /


*10,303*

astvevaṃ puruṣaśabdasya viṣṇau vācakatvaśaktistathāpi puruṣasūkte jñāpakābhāvāttatparatvaṃ nāstīti dvitīyaṃ nirākaroti- puruṣa eveti //

puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam /
utāmṛtatvasyeśāno yadannenātirohati // MAnuv_3,3.158 //
muktāmuktapareśatvamiti tasyāha sā śrutiḥ // MAnuv_3,3.159ab //



*10,304*


NYĀYASUDHĀ:
yadbhūtaṃ yacca bhavyaṃ yacca bhavadamuktaṃ viśvamidaṃ sarvaṃ puruṣa eva /
puruṣādhīnameva /
yata evamannenānnamadanīyamamuktavargamatirohati atikrāmati /
amuktādhipatirita yāvat /
tasmādamṛtatvasyota bhāvabhavitrorabhedānmuktavargasyāpīśānaḥ /
saṃsāre svādhīnaṃ jagadyadi muktau svādhīnatvaṃ jagadyadi muktau svādhīnatvaṃ jahyāttadā prekṣāvānna mocayet /
ato muktāvapi tadadhīnameveti sā śrutiḥ puruṣasūktamantrastasya muktāmuktapareśatvamāha /
tacca muktānāṃ paramā gatirityādinā viṣṇorevāvagataṃ paśostvasambhāvitamevetyataḥ puruṣasūktaṃ viṣṇuparameveti jñāyate /

nanu ca puruṣa evedaṃ sarvamiti puruṣasyātra sar(vatvar)vātmakatvamevoditam /
tatkathaṃ muktāmuktapareśatvamāha śrutiriti tatrāha- amṛteti //

amṛteśānavacanāt sarvasyeśānatoditā // MAnuv_3,3.159cd //


NYĀYASUDHĀ:
īśāneti bhāvapradhāno nirdeśaḥ /
uttarārdhe mukteśānatvasyoktatvātpūrvārdhe 'muktasya sarvasyeśānataivoditā jñātavyā /
natu sarvatvam /
nahi ko 'pi vādī muktau bhedamamuktāvabhedamaṅgīkaroti /
nāpi yujyate /
abhinnasya paścādbhedādarśanāt /


*10,305*

hetvantaramāha- yadīti //
yadi sarvatvamuditamuteśa iti tad vṛthā // MAnuv_3,3.160ab //


NYĀYASUDHĀ:
pūrvārdhe yadi puruṣasya sarvatvamuditaṃ syāttattarhyuttarārdhe 'mṛtatvasyoteśāna ityutaśabdo vṛthā syāt /
tatkathamityata āha- utaśabda iti //

utaśabdo vadedeṣa hīśatvasya samuccayam // MAnuv_3,3.160cd //


NYĀYASUDHĀ:
uttarārdhastha utaśabdo yasmādīśatvasya samuccayaṃ vadet /
arthāntarasyāsambhavāt /
naca dvayorīśatvayoranuktau tatsamuccayokteravakāśo 'sti /
tasmādutaśabdo vṛthaiveti /

yuktyantaramāha- puruṣeṇaiveti //

puruṣeṇedaṃ vyāptamiti brāhmaṇaṃ cāha taṃ prati // MAnuv_3,3.161ab //


NYĀYASUDHĀ:
puruṣa evedaṃ sarvamiti puruṣeṇaivedaṃ sarvaṃ vyāptamātṛṇādākarīṣātsarvaṃ bhagavāniti mithyādṛṣṭireveti śākhāntarabrāhmaṇaṃ ca taṃ mantraṃ prati pravṛttaṃ tasya mantrasya vyākhyānarūpamevāha ataśca na sarvatvamarthaḥ /
vyāptaṃ vaśīkṛtam /

etena dharma(rmi)samuccayārtha utaśabda ityapi parāstam /


*10,306*

itaśca sarveśatvameva pūrvārdhārtho natu sarvatvamityāha- etāvāniti //

etāvānasya mahimeti mahimno vaco hi tat // MAnuv_3,3.161cd //


NYĀYASUDHĀ:
iti vacanāditi śeṣaḥ /
asya puruṣasyaitāvānmahimā yaḥ pūrvavākyokta ityuttaravākyabalāt tat puruṣa evedamityetatpuruṣasya mahimno vācakaṃ vaca iti tāvajjñāyate /
tataśca mahimapratipādakaṃ yathā syāttathā vyākhyeyam /
na ca sarvātmatvaṃ mahimā /
apakaṣarhetutvāt /
kintu sarvādhipatyameva /
naca tadatirikta(ktaṃ)mahimno vacanam /
saṅkoce kāraṇābhāvāt /


*10,307*

ito 'pyetadevamityāha- so 'mṛtasyeti //

so 'mṛtasyābhayasyeśo martyamannaṃ yadatyagāt /
ityamuktādhipatyaṃ tu pūrvārdhoktamanūdya ca // MAnuv_3,3.162 //
utāmṛtasyeśa iti vidhatte muktigeśatām // MAnuv_3,3.163ab //



NYĀYASUDHĀ:
iti bhāgavatavacanāditi śeṣaḥ /
anūdya yadannenātirohatīti vacanena hetutayeti śeṣaḥ /
vidhatte śrutiḥ /
ayamarthaḥ /
uttarārdhe tāvadamuktādhipatyaṃ hetutvenopādāya muktādhipatyaṃ prati jānīte śrutiriti jñāyate /
puruṣasūktavyākhyānaprasaṅge so 'mṛtasyeti bhāgavatavacanenottarārdhasya tathaiva vyākhyātatvāt /
ata eva"annena divyabhogena yadatirohatyadhirohatyedhate tasyāmṛtatvasya devatvasyeśānaḥ'; iti vyākhyānamayuktam /
bhāvabhavitrorekatvābhiprāyeṇāmṛtatvasyetyetadamṛtasyeti hi vyākhyātam /
devavyāvṛttyarthameva cābhayasyetyuktam /

anneneti tṛtīyā ca dvitīyārthetyabhihitam /
annaṃ ca na prasiddhamiti martyamityuditam /
so 'yamuttarārdhārthaḥ pūrvārdhasyāsmadvayākhyāna eva yujyate /
pūrvārdhe 'muktādhipatyaṃ vihitam /
uttarārdhe tatpūrvārdhoktamamuktādhipatyaṃ hetutvenānūdya puruṣasya muktigeśatāṃ vidhatte śrutiriti /
parakīyavyākhyāne tu parasparavyāghātenānupapanna eveti /


*10,308*

etena"puruṣaśabdasya viṣṇuviṣayatve sarvātmakatvaṃ bādhakam /
nahi viṣṇoḥ sarvātmakatvaṃ bhavadbhirapyabhyupagamyate /
paśostu dehayogavaśādbhūtatvādikaṃ yujyate'; iti tṛtīyapakṣo 'pi nirastaḥ /

upasaṃharati- ata iti //


*10,309*

ato viṣṇuparijñānādeva muktirnacānyataḥ // MAnuv_3,3.163cd //


NYĀYASUDHĀ:
parijñānātparijñānoditātprasādāt /
anyataḥ śivādīnāmanugrahāt /

pāśupatā api jñānino bhogenaiva karmakṣayamācakṣate /
tadapyanupapannamityāha- tadyatheti //


"tadyatheṣīkātūlamagnau protaṃ padūyetaivaṃ haivāsya sarve pāpmanaḥ pradūyante'; iti śruteḥ /
"iṣyakeṣī kāmālānāṃ citatūlabhāriṣu'; iti hrasvatā śrutitvānna bhavati /
protaṃ praviṣyam /
pradūyeta paritaptaṃ bhavedbhasmībhavet /
iti tannidarśanaṃ yathā /
asya jñāninaḥ /
pradūyante vinaśyantītyatharḥ /
caśabdaḥ pūrvodāhṛtavākyasamuccayārthaḥ /
tata eva viṣṇuparijñānādeva /


*10,310*

nanvasyāṃ śrutau jñāninaḥ karmaṇāṃ paritāpaḥ śrūyate natu jñānena vināśa iti vivakṣito 'rtha ityato bhagavadvākyasamākhyāmāha- yatheti //

yathaidhāṃsi samiddho 'gnirbhasmasāt kurute 'rjuna /
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā // MAnuv_3,3.164 //



NYĀYASUDHĀ:
yadyapyatra jñānasya kāraṇatvaṃ sphuṭaṃ pratīyate /
tathāpi karmaṇāṃ bhasmasātkaraṇaṃ nāma mukhyāsambhavātkiṃ kalpanīyamiti na jñāyate 'tovākyāntaraṃ paṭhati- sarveti //

sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja /
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ /
ityādibhagavadvākyairuktārthaścāvasīyate // MAnuv_3,3.165 //



NYĀYASUDHĀ:
dharmānavaiṣṇavānkāmyārthāṃśca /
śaraṇaprāptiśca"sarvottamatvavijñānapūrvam'; ityādinānyatra bhagavatpādaireva vyākhyātā /
tataḥ prasanno 'ham /
mā śucaḥ /
na śociṣyasi mukto bhaviṣyasi /
ādipadena"gatasaṅgasya muktasya'; ityādeḥ saṅgrahaḥ bhagavadvākyaiśceti sambandhaḥ /
tadyatheti śruteruktārthaḥ bhagavadvākyairavasīyata iti vā /


*10,311*

bhāṭṭānāṃ mokṣasādhanamanuvadati- nityeti //

nityanaimittikaṃ karma kurvannanyat parityajan /
mucyate saṃsṛteśca ... // MAnuv_3,3.166a-c //



*10,312*


NYĀYASUDHĀ:
nityaṃ nāma yadakaraṇe pratyavāyo, brāhmaṇyādikameva ca nimittamupādāya vihitaṃ taducyate /
yathā sandhyāvandanādi /
naimittikaṃ nāma yadakaraṇe pratyavāyaḥ pitṛmaraṇādyāgantukaṃ ca nimittamupādāya vihitaṃ taducyate /
yathā pitṛśrāddhādi /
anyatkāmyaṃ niṣiddhaṃ ca /
tatra yatkāraṇe phalamakaraṇe na pratyavāyaḥ /
kāmānanimittaṃ tatkāmyāt /
yathā jyotiṣyomādi /
pratiṣiddhaṃ niṣiddham /
yathā brahmahatyādi /
upāttaṃ ca karma bhogena kṣapayanniti caśabdārthaḥ /

ayamāśayaḥ /
sukhaduḥkhatatkāraṇarūpo hi saṃsāraḥ /
sa ca karmanimitta eva /
nityanaimittikayorakaraṇe tvadharmapravacayena duḥkhatatsādhanāvāptirasya bhavati /
niṣiddhakaraṇe 'pi tathā /
kāmyakaraṇe tu dharmotpādanena sukhatatsādhanāvāptirjāyate /
mumukṣustu nityaṃ naimittikaṃ ca nityameva karoti /
parityajati ca niṣiddhamiti na duritopacaya; /
kāmyamapi parityajatīti na dharmopacayaḥ /
evamanāgatayordharmādharmayoranutpāde prāgupāttau ca bhogena kṣapayannirbījāyāḥ saṃsṛtermucyata iti /
yathoktam /
"mokṣārthī na pravarteta tatra kāmyaniṣiddhayoḥ /
nityanaimittike kuryātpratyavāya javāṃsayā'; iti /
naca pañcamī karmavidhāsti /
yatkaraṇe 'karaṇe vā dharmādharmodayaḥ syāditi /


*10,314*

nirākaroti- etadapīti //

... etadapyetena nirākṛtam /
vidyaivetīmamevārthaṃ svayamevāha vedarāṭ // MAnuv_3,3.166d-f //



NYĀYASUDHĀ:
etena nānyaḥ panthā iti śrautena bhagavajjñānavyatiriktamokṣasādhananiṣedhena /
api ca nityanaimittikakarmaṇāṃ niyamena samyaganuṣṭhānaṃ tāvadaśakyameva /
"caranti devā vihitaṃ samastamardhameva munayo daśāṃśato manuṣyāḥ'; ityādiśruteḥ /
nāpi niṣiddhākaraṇaṃ sambhāvitam /
prāmādikānāṃ mānasavācikakāyikānāmaparihāryatvāt /
prāyaścittāttatkṣaya iti cenna /
prāyaścittasyāpi samyaganuṣṭhātumaśakyatvāt /
pūrvopārjitakarmaṇāṃ bhogena kṣayastvatyantāsambhāvita eva /
anantatvādityalam /

nanvetatsarvaṃ sūtrānuktaṃ kasmādvarṇyata ityata āha- vidyaiveti //

vidyaivetīmamevārthaṃ svayamevāha vedarāṭ // MAnuv_3,3.166ef //


*10,314f.*


NYĀYASUDHĀ:
vidyaiva tu nirdhāraṇāditi sūtreṇa /
svayameva na tvarthataḥ /
"vājasaneyino 'dhīyate /
ṣaṭtriṃśatsahasrāṇyapaśyadātmano 'gnīnarkānmanomayānmanaścitaḥ'; ityādi /
tatra saṃśayaḥ /
kimete 'gnayaḥ kriyānupraveśinastaccheṣabhūtā uta svatantrāḥ kevalavidyātmakā iti /
kriyāmayasyāgneḥ prakaraṇāttadviṣaya evāyamupadeśa iti prāpte 'bhidhīyate /
vidyātmakā evaite 'gnayo na kriyāśeṣabhūtāḥ /
te haite vidyācita eveti nirdhāraṇāt /
iti pareṣāṃ vyākhyānamasadeveti bhāvenoktamimamevārthamiti /
viphalatvādasyāścintāyāḥ /
pakṣadvaye 'pyabhyudaya eva hyasya prayojanam /
yastu nityānityavastuvivekavāñchamadamādisampannaḥ sarvabhogavairāgyopeto mumukṣurathaśabdenottaramīmāṃsāyāmadhikārī sūcitaḥ sa kathametāsu phalgucintāsu pravartata iti /


*10,316*

evaṃ sūtrakṛtā pūrvapakṣitāni matāni nirākṛtyedānīṃ ye sūtrāṇāṃ vṛttikārā anyathā bhāṣante teṣāṃ matāni nirākurvāṇaḥ samuccayaniyamavādināṃ mataṃ tāvadapākaroti- vineti //

vinā karma na mokṣaḥ syājjñānenetyapi sā śrutiḥ /
nānyaḥ panthā iti hyeva nivārayati sādaram // MAnuv_3,3.167 //



*10,316f.*


NYĀYASUDHĀ:
saṃsāranivṛttimātraṃ kevalena jñānena bhavati /
ānandavṛddhistu kamarsāpekṣeṇaiva jñāneneti bhagavataḥ panthāḥ /
yadvakṣyati sahakāritvena ceti /
ato jñānakarmabhyāṃ mokṣa ityanuktvā karma vinā kevalajñānena na mokṣaḥ kintu karmasahitenetyuktam /
ityetadapi mataṃ saiva sūtragṛhītaiva nānyaḥ panthā iti śrutiḥ spaṣṭaṃ nivārayati /
tamevaṃ viditveti jñānamātrasya mokṣasādhanatvamuktvā punarnānyaḥ panthā itrata vacanādādaro 'vagamyate /
naca samuccayaniyame kimapi pramāṇamasti /
andhantamaḥ praviśantītyādīnāmanyārthatvāt /
"yathānnaṃ madhusaṃyuktaṃ madhu cānnena saṃyutam /
evaṃ tapaśca vidyā ca saṃyukte bheṣajaṃ mahad'; ityādīnāṃ parokṣajñānaviṣayatvāt /
aparokṣajñānaviṣayatve 'pyānandavṛddhayarthatvāt /


*10,319*

māyāvādino vadanti /
dvividho mokṣaḥ parāparabhedāt /
tatrāparo vaikuṇṭhasatyalokādiprāptilakṣaṇaḥ /
parastvavidyāstamaye satyadvaitabrahmāvasthānarūpaḥ /
pratīkādiviṣayamanyathopāsanamaparasya sādhanam /
parasya tvekatvajñānamiti /
tatrānyathopāsanasya vaikuṇṭhādiprāptisādhanatvaṃ tāvadapākaroti- anyatheti //

anyathopāsanamapi tamevamitivādinī /
nivārayatyādareṇa ... // MAnuv_3,3.168a-c //



NYĀYASUDHĀ:
evaṃ yathāsthitenaiva prakāreṇa na tvanyatheti vadantī śrutiranyathopāsanamapi puruṣārthasādhanaṃ nivārayati /
na kevalaṃ paramapuruṣajñānavyatiriktapakṣān /
tamityanena yathārthajñānaṃ labdhameva /
saprakārasya prakṛtasya parāmarśopapattāvekadeśaviṣayatvakalpanānupapatteḥ /
tathāpi yadevamiti vadati tadā'darasūcanārthamiti /
paramamokṣaviṣayeyaṃ śrutirastu /
aparastu puruṣārtho 'nyathopāsanena bhaviṣyatītyata āha- neti //

... na pratīka iti prabhuḥ // MAnuv_3,3.168d //


NYĀYASUDHĀ:
"na pratīke na hi saḥ'; iti sūtrakāro 'nyathopāsanasya sarvathāpyakartavyatvaṃ vakṣyati /
ato na tatpuruṣārthaleśahetuḥ /


*10,320*

sūtrasyārthāntaraṃ vakṣyāmīti vadantaṃ prati śrutivirodhamāha- andhamiti //

andhaṃ tamaḥ praviśanti ye 'vidyāmupāsate /
iti śrutivirodhācca nānyathopāsanaṃ bhavet // MAnuv_3,3.169 //



NYĀYASUDHĀ:
puruṣātharsādhanamiti śeṣaḥ /
śrutistvanyatra smṛtisammatipradarśanena vyākhyātā /


*10,321*

idānīmekatvajñānasya paramokṣasādhanatvaṃ nirākaroti- naceti //

na cāpyekatvavijñānāduktanyāyena mucyate // MAnuv_3,3.170ab //


NYĀYASUDHĀ:
co 'vadhāraṇe /
ekatvavijñānādapi puruṣaḥ saṃsārānna mucyate /
kutaḥ /
uktanyāyena"tamevaṃ vidvān'; itrata sahasraśirastvādimahāmahimopetasya bhagavato jñānamamṛtatvasādhanamabhidhāya"nānyaḥ panthāḥ'; iti sādhanāntarābhāvasyoktatvāt /
"puruṣa evedaṃ sarvam'; ityuktamekatvamevaṃśabdena parāmṛśyata iti cenna /
uktanyāyena tasya vākyasyaikatvaviṣayatāyā abhāvāt /
"tadyo yo devānāṃ pratyabuddhayate'; ityādiśrutayastu tadguṇasāratvādityuktanyāyena naikyajñānasya mokṣasādhanatāṃ vadanti /

kiñcaikyajñānamanyathājñānamiti pṛthagupadeśādityuktanyāyena siddham /
mithyājñānaṃ cānarthasādhanamityuktam /


*10,322*

api cādvaitajñānasya na tāvadyāgādivadrājasevādivadvā mokṣasādhanatvam /
kintu avidyāvirodhitvena /
virodhinādvaitasākṣātkāreṇāvidyāyāṃ nivṛttāyāṃ tadupādānako bandhaḥ svayameva nivartata iti /
tathāca sākṣātkṛtādvaitānāmuttarakṣaṇa eva dehādidvaitadarśanābhāvaḥ prāpnoti /
aṅgīkriyate ca jīvanmuktiḥ /
jñānenāvidyāyāṃ nivṛttāyāmapi tatsaṃskāreṇa dvaitadarśanānuvṛttirbhavatīti cenna /
saṃskārasyāvidyākāryatve 'vasthānānupapatteḥ /
na hyupādāne nivṛtte kāryamavasthitaṃ dṛṣṭam /
anyathā satyatvaprasaṅgaḥ /
jñānodaye 'pyanivṛttasya tasya nivartakāntarābhāvātsarvadā('nivṛ)nuvṛttau na kadāpi dvaitadaśarnanivṛttiḥ syāt /
asaṅgasyātmano vinaivāvidyāsambandhena saṃskārāśrayatvaṃ cāyuktameva /
etena prārabdhakarmavaśād dvaitadarśanā('nivṛ)nuvṛttirityapi nirastam /
jñānena nivṛttāpyavidyā dagdhapaṭanyāyena kiñcitkālamavatiṣṭhate /
tena dvaitadarśanānuvṛttirghaṭata iti cenna /
ātyantikanivṛttau kāraṇābhāvena dvaitadarśanānuparamaprasaṅgāt /
etena avidyāleśāvasthānapakṣo 'pi pratikṣiptaḥ /
leśaśca paṭasya tanturivāvayavo vā syātpradeśo vā dharmo vā /
nādyaḥ /
akāryatvādavidyāyāḥ /
na dvitīyaḥ /
pradeśānaṅgīkārāt /
pradeśino nivṛttau pradeśāvasthānāsambhavācca /
na tṛtīyaḥ /
dhamiṇo 'pagame dharmānapagamānupapatteḥ /


*10,324f.*

atha matam /
saṃsāramūlakāraṇabhūtāvidyā yadyapyekaiva /
tathāpi tasyāḥ santyeva bahava ākārāḥ /
tatraiko bandhasya paramārthasatyatvavibhramahetuḥ /
dvitīyo 'rthakriyāsamarthavastukalpakaḥ /
tṛtīyastvaparokṣyapratibhāsaviṣayākārakalpakaḥ /
tatrādvaitasya satyatvādhyavasāyena samastadvaitasatyatvakalpaka ākāro nivartate /
arthakriyāsamarthaprapañcopādānaṃ māyākārastattvasākṣātkāreṇa vilīyate /
aparokṣapratibhāsayogyārthāsajanakastu māyāleśo jīvanmuktasya nivṛttaḥ samādhyavasthāyāṃ tirohito 'nyadā dehābhāsajanakābhāsahetutayānuvartate /
prārabdhakarmaphalopabhogāvasāne tu nivartata iti /
tadayuktam /
asyāḥ kalpanāyāḥ niṣpramāṇakatvāt /
indro māyābhiḥ pururūpa īyata iti śrutiratra pramāṇamiti cenna /
atra pārameśvaraśaktipratipādanāt /
jñānabādhyānirvācyamāyākārapratipādanāpratibhāsanāt /
"tasyābhidhyānādyojanāttattvabhāvād bhūyaścānte viśvamāyānivṛttiriti śvetāśvataramantre 'pi bhūyobhūyastasminmanaso yojanādyo jāyate tattvabhāvastattvajñānaṃ tasmāduditāttasya parameśvarasyābhidhyānādanugrahātkarmakṣayānte viśvabandhakamāyānivṛttirbhavatītyucyate na tvanirvācyavidyākārāṇāṃ krameṇa nivṛttirbādhalakṣaṇā /
kiñca yo 'pi māyākāro 'nuvartata ityucyate tattvajñānaṃ tasya virodhi na vā /
ādye kathaṃ na nivartate /
dvitīye jñānena na nivarteta /
tathāca satyaḥ syāt /
karmakṣaye sati nivartata iti vadatā karmaṇāṃ tatkāraṇatvamuktaṃ syāt /
anyathā tannivṛttau nivṛtteranupapatteḥ /


*10,327*

atha manyase /
jñānamevāvidyaleśasya nivartakam /
kintu prabalena prārabdhakarmaṇā pratibaddhaṃ na nivartayati /
phalabhogena tu pratibandhake kṣīṇe nivartayatīti /
tadapyayuktam /
nirupādānakarmāvasthānānupapatteḥ /
sa evāvidyāleśaḥ karmopādānamiti cenna /
karmāvasthāne 'vidyāleśāvasthānaṃ tadavasthāne ca karmāvasthānamiti parasparāśrayatvāpatteḥ /
utpattyādāvivāvasthāne 'pi tasya doṣatvāt /

kiñcāsyārthasya na kiñcitsphuṭaṃ jñāpakāntaramasti /
tato mā nāma bhūdavasthitāvitaretarāśrayatvam /
jñaptau tu bhavatyeva /
jīvanmuktyanyathānupapattyaivaiṣo 'rthaḥ kalpyata iti cenna /
paramapuruṣānugraheṇaiva mokṣa ityasya sakalaśrutītihāsapurāṇādisiddhasyārthasyāṅgīkāreṇaiva sarvasyopapattāvasyāḥ kalpanāyā anavakāśāditi /


*10,328*

adhikaraṇārthamupasaṃharati- iti sarvamiti //

iti sarvaṃ pravijñāya sarvaistarkasadāgamaiḥ /
upāsīta hariṃ nityaṃ guṇaireva svayogataḥ // MAnuv_3,3.170c-f //



*10,328f.*


NYĀYASUDHĀ:
nāstyeva mokṣaḥ sattve vā sādhanāntarasādhya ityetadanupapannam /
kinnāma niṣkāmabhagavadarthaśrutyādivihitakarmānuṣṭhānena śuddhāntaḥkaraṇasya rāgādidoṣakṣaye jātabhagavadbhakteḥ śravaṇamanananididhyāsanābhyāsavataḥ paramabhāgavatasya bhagavatsākṣātkāre jāte prasanno bhagavānaprārabdhāni karmāṇi vināśya bhāgavatadharmapravṛttaye jñāninaṃ kamapi kālaṃ vyavasthāpayaṃstadarthaṃ prārabdhāni karmāṇyavaśeṣya tatphalopabhoge sati tānyapi vināśya prakṛtibandhānmocayatīti sarvaṃ pratijñāya guṇaireva natu so 'rodīdityādinā pratītairapyaguṇairiti samāne ceti sūtrakhaṇḍasyārthamanuvadati /
yuktamiti śeṣaḥ /
svayogyata eva natu yogyatātikrameṇeti prāpteśce(tyādisū)ti sūtrārthānuvādaḥ /
prayojanaṃ cottareṇa saṅgatisūcanamiti /


*10,329*

svayogyata ityuktam /
tāmeva yogyatāṃ vivṛṇoti- brahmeti //

brahmā sarvaiguṇaiścaiva kriyāsāmānyataśca gīḥ /
guṇasāmānyato rudro dravyasāmānyataḥ pare // MAnuv_3,3.171 //



*10,330*


NYĀYASUDHĀ:
brahmaiveti sambandhaḥ /
sarvairvedoditaiḥ /
caśabdaḥ kriyādravyasamuccayātharḥ /
harimupāsīteti vartate /
vedoktasamastaguṇakriyopetatayānantarūpaṃ harimupāsituṃ brahmaiva yogya ityarthaḥ /
castvarthaḥ /
sarasvatī tu kriyāsāmānyataḥ kriyāsaṅkocenopāste /
sakalavedoktaguṇopetatayānantarūpaṃ harimupāste /
trivikramatvādikriyāstu nityavikrāntyādiṣvantarbhāvayatītyarthaḥ /
guṇasāmānyataḥ samastarūpāṇyupāste /
guṇānkriyāṃśca saṅkocayatītyarthaḥ /
pare śakrādayaḥ /
dravyāṇi rūpāṇi guṇakriyāsaṅkocastu siddha eva /

etena"samāna evaṃ cābhedāt'; ityadhikaraṇatātparyamuktaṃ bhavati /
vidyaiva tu nirdhāraṇādityataḥ pūrvamevedamadikaraṇam /
tatkuto vyatyāsena vyākhyānam /
ucyate /
prakaraṇaśuddhau prameyaṃ sugrahaṃ bhavatītyataḥ kramabhaṅgaḥ /
tathāhi /

upāsanasvarūpāniścaye na ko 'pi vicāro 'vakāśaṃ labhata iti tatsvarūpamādau darśitam /
tatastasya kartavyatā samarthitā /
anantaraṃ taditikartavyatājijñāsāyāṃ yogyatādivicāra iti /

// iti vidyādhikaraṇam //



___________________________________________________________________________


*10,332*


[======= JNys_3,3.V: yāvadadhikārādhikaraṇa =======]


// atha yāvadadhikārādhikaraṇam //

// oṃ yāvadadhikāramavasthitirādhikārikāṇām oṃ //
etadyathā yathetyādinā bhāṣye vyākhyātam /
tadavispaṣṭam /
adhikāraviśeṣasya kāraṇatvānabhidhānāt /
muktāvityuktyā saṃsāre naivamiti pratīteḥ /

ānandamātragrahaṇādguṇānantaravyāvṛttiprāpteḥ /
dharmiṇāmanirdeśācca /
ataḥ spaṣṭaṃ vyācaṣṭe- adhikāreti //

yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.32 |

adhikāraviśeṣeṇa bhaktijñānasukhādibhiḥ /
viśeṣo devatādīnāṃ ... // MAnuv_3,3.172a-c //



NYĀYASUDHĀ:
adhikāro yogyatā /
atra sāmānyoktyā muktau saṃsāre ceti gamyate /
tarhi muktāviti kasmāduktamityata āha- mokṣe ceti //

... mokṣe caiva viśeṣataḥ // MAnuv_3,3.172d //


NYĀYASUDHĀ:
castvarthaḥ /
viśeṣatastu mokṣa evetyanvayaḥ /
saṃsāre vikṣepavaśādyogyatānusāritvaṃ kiñcidvihanyate /
mokṣe tadabhāvādyogyatānusāryeva niyamena bhaktyādikaṃ bhavatītyato muktāvityuktamiti /

evaṃ tarhi muktānāṃ parasparaṃ dveṣerṣyādiprasaṅgena muktatvavirodhaḥ syādityāśaṅkāparihārārthaṃ sūtram"akṣaradhiyāṃ tvavirodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam'; iti /
etadapyaviśadam /
doṣābhāvasāmyādityatra sāmyapadaprayojanādarśanāt /
uttamebhyo 'nyeṣāṃ bhāvādityasyotpatteriti pratīteḥ /
śiṣyavaditi cāyuktam /
kvacicchiṣyasyāpi gurau dveṣādidarśanāta /
ato vyākhyāti- neti //

akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 |


*10,333*

na tāvatā virodho 'sti nirdoṣatvāt samastaśaḥ /
ābhāsatvāt pareṣāṃ tadavarāṇāṃ ca sarvaśaḥ // MAnuv_3,3.173 //



NYĀYASUDHĀ:
tāvatā parasparamasāmyena dveṣādiprasaṅgena muktatvavirodho 'sti /
sāmyaśabdasyārthaḥ samastaśa iti /
uttamebhya ityasya vivaraṇamābhāsatvāditi /
tadavarāṇāṃ sarveṣāṃ parābhāsatvācceti yojanā /
etadeva vivṛṇvandṛṣṭāntaṃ vyākhyāti- yata iti //

yato 'varāṇāṃ sarve 'pi guṇāḥ sarvāḥ kriyā api /
niyamenaiva pūrveṣāṃ suprasādanibandhanāḥ /
ataḥ sacchiṣyavat teṣāṃ naiverṣyādiḥ kathañcana // MAnuv_3,3.174 //



NYĀYASUDHĀ:
gurau sacchiṣyasyevetyarthaḥ /
etaccottaratra sphuṭīkariṣyatyācāryaḥ /


*10,324*

cirantanāstu vṛttikārāḥ sūtradvayamidamanyathā vyācakṣate /
viduṣāṃ kiṃ jñānodayānantarameva muktiḥ kiṃvā neti saṃśaye pūrvasminpakṣe satīdamucyate /
ādhikārikāṇāṃ parameśvaradattādhikāre vartamānānāṃ viduṣāmapi devādīnāṃ yāvadadhikāraṃ saṃsāre 'vasthitiḥ /
na tadaiva muktiḥ /
tathā śrutyādiṣu darśanāt /
satyāmapi sādhanasampattau yadi na mokṣastadā na teṣāṃ kadāpi mokṣaḥ syādityāśaṅkāparihārāya dvitīyaṃ sūtram /
brahmavidāṃ na mokṣābhāvarūpo virodhaḥ /
kutaḥ /
sāmānyatadbhāvābhyāṃ sāmānyaviśeṣabhāvābhyām /
yadyapi kṣīyante cāsya karmāṇīti sāmānyataḥ sarvakarmaṇāṃ jñānena kṣayo 'bhihitastathāpi tasya tāvadeva ciramiti viśeṣavacanātprārabdhakarmaṇāmavaśeṣo gamyate /
etaduktaṃ bhavati /
aprārabdhāni karmāṇi nivartante /
prārabdhasya tu bhogenaiva kṣayaḥ /
atastatphalabhūte 'dhikāre sthitvā tatkṣaye pravrajyanta iti /

māyāvādinastu prathamasūtrasyaivāyaṃ samasto 'rtha iti varṇayanto 'kṣaradhiyāmityetadadhikaraṇāntaraṃ vyācakṣate /
JOSHI-26


*10,336*

trādyaṃ mataṃ nirākaroti- naceti //

na ca saṃsāridevānāṃ kāleyattāpare ime /
sūtre ... // MAnuv_3,3.175a-c //



NYĀYASUDHĀ:
saṃsārāvasthānasya kāleyattā kālamaryādā prārabdhakarmaphalabhogāvasānarūpā sā parā uddeśyā pratipādyā yayoste tathokte /
kuto netyata āha- hīti //

... hyārabdhamātrasya bhogenaiva kṣayo dhruvaḥ // MAnuv_3,3.175cd //
anārabdhakārye bhogena tvitare iti coditaḥ // MAnuv_3,3.176ab //



NYĀYASUDHĀ:
yasmādanārabdhasya jñānenaiva kṣaya ārabdhamātrasya bhogenaiva kṣayo dhruva ityeṣo 'tha"anārabdhakārye eva tu pūrve tadavadheḥ'; iti sūtreṇa,"bhogena tvitare kṣapayitvātha sampatsyate'; iti ca sūtreṇoditaḥ /
tasmānneti sambandhaḥ /
evamuditatve 'pi kuto netyāśaṅkāṃ pariharannapavyākhyānirāsasya prayojanamāha- paunaruktyeneti //

paunaruktayena tenaite uktārthe iti niścayaḥ // MAnuv_3,3.176cd //


NYĀYASUDHĀ:
etena māyāvādināmapi (vyākhyānaṃ) mataṃ nirastam /
tātparyabhedātprapañcanabhāvādvā na paunaruktyamiti cet /
syādevam /
yadyasaṅkīrṇaṃ vyākhyānāntaraṃ na syāt /
tadidamuktam- iti niścaya iti //

// iti yāvadadhikarādhikaraṇam //



___________________________________________________________________________


*10,340*


[======= JNys_3,3.VI: iyadāmananādhikaraṇa =======]


// atha iyadāmananādhikaraṇam //

// oṃ iyadāmananāt oṃ //

yeṣāṃ jñānayogyānāmidaṃ muktisaṃsārayostāratamyaṃ samarthitam /
te chandogānāmupaniṣadi nāmavāgādikrameṇa prāṇāntā uktāḥ /
tatra kiṃ prāṇa evādhikāritāratamyasyāvadhiḥ utādhiko 'pyastīti saṃśaye satīyadeva devatātāratamyamiti siddhāntitam /
tatra na jñāyate kāstā nāmādyā devatā iti /
kathaṃ ca pañcadaśaiva adhikānāmapi bhāvādityāśaṅkānirāsārthaṃ bṛhatsaṃhitāvacanameva paṭhati- uṣā iti //

iyadāmananāt | BBs_3,3.34 |

uṣāḥ svāhā ca parjanyo mitro 'gnirvaruṇo vidhuḥ /
pravaho 'niruddha indrome rudro vāṇī ca mārutaḥ /
uttarottaratastvete guṇaiḥ sarvaiśca muktigāḥ // MAnuv_3,3.177 //



NYĀYASUDHĀ:
uṣā aśvinorbhāryā /
svāhāgnerbhāryā /
parjanyo mitraścādityau /
pravaho marut /
aniruddhaḥ kāmasutaḥ /
ete muktigā saṃsāragāśca sarvairguṇairuktamevottarata eva vartanta ityarthaḥ /


*10,340*

adhikasadbhāvaśaṅkānirāsāyaiteṣāṃ samānantarāvasthitāṃścāha- sūryetyādinā //


*10,341*

sūryadharmau yathā somo manurdakṣo bṛhaspatiḥ /
śacī ratiścāniruddhasamāstārā ca mitravat // MAnuv_3,3.178 //
somavacchatarūpā tu prasūtirvahnivad virāṭ /
parjanyavad vāruṇī ca tathā sañjñā ca rohiṇī // MAnuv_3,3.179 //
dharmī ca mitravattvena prāvahī parikīrtitā /
mitrapajarnyamadhyasthāvaśvinau vighnavittapau // MAnuv_3,3.180 //
bhṛguragnisamo mitratanmadhye brahmaputrakāḥ /
varuṇāgnyantarā tatra nāradaḥ prāya indravat // MAnuv_3,3.181 //
kāmaḥ suparṇī comāvad vīndro rudravadīritaḥ /
niṛtirmitrasadṛśo viśvāmitraḥ kasūnuvat // MAnuv_3,3.182 //
vaivasvato manuścāśvipaścādanye tato 'varāḥ /
cyavanocathyavainyāśca śaśabinduśca haihayaḥ /
tadvacca viprarājanyaviśeṣo 'trāpi kaścana // MAnuv_3,3.183 //
tadvat priyavrataścāpi tadanyāḥ śatadevatāḥ /
pajarnyamitrāntarāḷe tadanye tu tato 'varāḥ // MAnuv_3,3.184 //



NYĀYASUDHĀ:
tatheti śeṣaḥ /
sūryadharmau somasamānau /
manvādayaḥ pañcāniruddhasamānāḥ /
manuratra svāyambhuvo vivakṣitaḥ /
tārā bṛhaspatibhāryā /
castvarthaḥ /
mitreṇa tulyaṃ vartata iti mitravat /
śatarūpā svāyambhuvasya patnī somavat /
sūryadharmāvityatraiveyaṃ vaktavyā /
satyam /
patīnāmuktau idānīmāsāṃ prastutatvātpṛthaguktiḥ /
prasūtirdakṣapatnī vahnivat /
virāḍaniruddhabhāryā parjanyavat /
varuṇasyeyaṃ vāruṇī /
puṃyoge tu varuṇānīti syāt /
indravaruṇeti smaraṇāt /
saṃjñā sūryabhāryā /
rohiṇī somabhāryā /

dharmasyeyaṃ dharmī /
vāruṇī saṃjñā rohiṇī dhārmī ca tathaiva parjanyavadeva /
pravahasyeyaṃ pravāhī tu mitravadeva prakīrtitā /
aśvinau vighnapavittapau mitraparjanyamadhyasthāviti pratyekaṃ sambandhaḥ /
ete catvāraḥ parasparaṃ samā mitrādadhamāḥ /
parjanyāduttamā ityatharḥ /
bhṛguragnisama iti vakṣyamāṇasyāpavādaḥ /
brahmaputrā marīcyādyā mitratanmadhye mitrāgnyormadhye /
parasparaṃ samā mitrāduttamā agneradhamā ityarthaḥ /
tatra teṣu brahmaputreṣu nārado varuṇāgnyantarā vāruṇādadhamo 'gneruttama ityarthaḥ /
tathāca dakṣabhṛgunāradānāṃ pṛthaguktatvādbrahmaputrakā marīcyādyāḥ saptaiva /
prāyagrahaṇeneṣannyūnaḥ /
suparṇī garuḍabhāryā /
viśvāmitraḥ kasūnuvat brahmaputrairmacīcyādyaiḥ samānaḥ /
vaivasvato manuśca kasūnuvaditi sambandhaḥ /


*10,342*

svāyambhuvādvaivasvatādbhagavadavatārāttāpasāccānye manavastato vaivasvatādavarāḥ /
te 'śvibhyāṃ paścātparjanyāduttamāḥ /
cyavanādyāśca tadvat /
ekādaśamanusamānāḥ /
atraiteṣvapi viprarājanyatvanimittaḥ kaścana viśeṣo 'sti /
muktāvapi vipratvāderbhāvāt /
atra cyavanocathyau viprau /
anye rājanyāḥ priyavrato 'pi tat avaramanuvadeva /

tadanyā uktebhyo 'nyāḥ śatadevatāḥ somārhadevatāḥ śatāntaragatāḥ parjanyamitrāntarāle /
parjanyāduttamā mitrādadhamā aśvinoḥ samānā ityarthaḥ /

tadanye uktebhyo 'nye tu devāstataḥ śatāntargatadevatābhyo 'varāḥ /
avaramanusamānā ityarthaḥ /


*10,350*

nanu mahālakṣmīḥ prāṇādapyuttamāsti /
tatkathaṃ prāṇāvasānatvamadhikāriṇāmityata āha- etebhya iti //

etebhyo 'bhyadhikā śrīrastu sadā muktā viśeṣataḥ /
tatsamo nāsti paramo harireva nacāparaḥ // MAnuv_3,3.185 //
saṃhitāyāṃ bṛhatyāṃ tu svayaṃ bhagavatoditam /
tadetadakhilaṃ ... // MAnuv_3,3.186a-c //



NYĀYASUDHĀ:
yadyapi śrīretebhyo viśeṣato 'bhyadhikā /
tathāpi sadā muktā bandharahiteti nādhikārivarge gṛhyate /
tasyāḥ samo nāstīti svarūpakathanam /

etena kāmāditaratra tatra cāyatanādibhya ityadhikaraṇasya tātparyamuktaṃ bhavati /
paramo harireva na cāpara ityanena"vyatihāro viśiṃṣanti hītaravat'"saiva hi satyādayaḥ'; ityadhikaraṇadvayasya tātparyamuktaṃ veditavyam /


*10,351*

nanūpaniṣadi nāmādyāḥ prāṇāntāḥ pañcadaśoktāḥ /
atra coṣāḥ svāhetyādinā caturdaśaśaiva tatkathaṃ na visaṃvāda ityato bṛhatsaṃhitāvacanenānuktamekaṃ svayamāha- prāṇa iti //

... prāṇa āhaṅkārika eva ca /
indrādanantaro ... // MAnuv_3,3.186c-e //



NYĀYASUDHĀ:
taijasāhaṅkārādutpannaḥ prāṇaścāparo 'sti /
sa cendrādanantaraṃ evāniruddhāduttamo jñātavyaḥ /
paraprāṇavyāvṛttyarthamāhaṅkārika evetyuktam /

ayamatra saṅgrahaḥ /
puṣkaro nāma sarvāvaro devaḥ /
"kalābhyaścānyādevebhyaḥ karma pratyavaraṃ yataḥ /
kālābhyaḥ pṛthaguktaṃ tatpuṣkaraḥ karma cocyate'; ityanyatroktatvāt /
tataśśanaiścaro 'dhikaḥ /
pṛthivyātmā śaniśceti vacanāt /
tata uṣāḥ(upā) /
tato budhaḥ /
udakātmako budhaśceti vacanāt /
tataḥ svāhā /
tataḥ parjanyo vāruṇī saṃjñā rohiṇī dhārmī virāṭ /
tata ekādaśa manaścyavanocathyavainyaśaśabinduhaihayapriyavratagayā anuktadevāśca /
"priyavrato gayaścaiva karmadevasamau matau'; ityanyatroktatvāt /
tato 'śvinau vighneśavittapau viṣvaksenaśca /
viṣvakseno vāyujaḥ svena tulya iti vacanāt /
tato mitro nirṛtistārā prāvahīti ca /
tato marīciratryaṅgirāḥ pulastyaḥ pulahaḥ kraturvasiṣṭho viśvāmitro vaivasvatamanuśca /
tato 'gnirbhṛguḥ prasūtiśca /
tato nāradaḥ /
tato varuṇaḥ /


*10,352*

tataścandrasūryadharmāḥ śatarūpā ca /
tataḥ pravahaḥ /
tato 'niruddhasvāyambhuvabṛhaspatidakṣāḥ śacī ratiśca /
tata āhaṅkārikaḥ prāṇaḥ /
tata indrakāmau /
tata umā suparṇī umātmakatvāccheṣabhāryā ca /
tato jāmbavatyādyā bhagavanmahiṣyaṣṣaṭ /
anyatroktatvāt /
anyatroktatvāt /
tato rudrātmakatvāccheṣaśca /
tato bhāratī tadātmakatvātsarasvatī ca /
tato mukhyavāyustadātmakatvādbrahmā ca /
tato mahālakṣmīḥ /
tato bhagavāniti /

// iti iyadāmanādhikaraṇam //



___________________________________________________________________________


*10,354*


[======= JNys_3,3.VII: darśanabhedādhikaraṇa =======]


// atha darśanabhedādhikaraṇam //

// oṃ prajñāntarapṛthaktvavaddṛṣṭiśca taduktam oṃ //

etadvayākhyātaṃ bhāṣye upāsanābhedavaddarśanabheda iti /
tadaspaṣṭam /
darśanabhede mūlakāraṇasyānuktatvāt /
tato vyākhyāti- dṛṣṭiriti //

prajñāntarapṛthaktvavaddṛṣṭiśca taduktam | BBs_??? |

... dṛṣṭirapi yogyānusārataḥ // MAnuv_3,3.186d //


NYĀYASUDHĀ:
nānāvidheti śeṣaḥ /

// iti darśanabhedādhikaraṇam //

___________________________________________________________________________


*10,355*

[======= JNys_3,3.VIII: pradānādhikaraṇaguruprasādādhikaraṇa =======]



// atha pradānādhikaraṇaguruprasādādhikaraṇau //

// oṃ pradānavadeva taduktam oṃ //
atra prakṛṣṭaṃ dānaṃ pradānam /
praśabdo na sphuṭaṃ vyākhyāto bhāṣye /
ataḥ sūtrārthamāha- samyagiti //

pradānavad eva tad uktam | BBs_3,3.43 |

liṅgabhūyastvāt tad dhi balīyas tad api | BBs_3,3.44 |

samyag guruprasādaśca mukhyato dṛṣṭikāraṇam // MAnuv_3,3.187ab //


NYĀYASUDHĀ:
na kevalaṃ śravaṇādi kintu samyagguruprasādaśca /
samyak prasādapūrvakaṃ guroryadvidyādānaṃ tacca bhagavaddṛṣṭeḥ kāraṇamityarthaḥ /
nanu"prajñāntarapṛthaktvavat'; iti sūtraṃ pradānavadevetyataḥ paścāttanaṃ tatkuto vyutkramaḥ /
ucyate /
yogyatācintāsaṅgataṃ taditi prakaraṇaśuddhaye pūrvameva vyākhyātamiti na doṣaḥ /

// oṃ liṅgabhūyastvāttaddhi balīyastadapi oṃ //

atra gurupra(sāda)dānasya balavattvamuktam /
tadayuktam /
śravaṇādito hi balavattvam /
tacca pradānaśabdārthāntargatameva /
nahi svasmādeva svaya balīya iti sambhavatītyato vyācaṣṭe- samyagiti //
mukhyataḥ śravaṇādyapekṣayātiśayena /
ayamabhisandhiḥ /
pradānaśabdena hi samyagguruprasādapūrvakaṃ dānaṃ prakṛtam /
tatra samyagguruprasādamātraṃ taditi atra parāmṛśyata iti /

liṅgabhūyastvādityuktam /
yāsvākhyāyikāsu liṅgāni dṛśyante tatra guruprasādenaiva jñānaprāptiśravaṇāt śravaṇādikaṃ na karaṇīyamiti śaṅkā syāttāṃ nivārayituṃ tadapītyuktam /
tadvayākhyāti- śravaṇādi ceti //

śravaṇādi ca kartavyaṃ nānyathā darśanaṃ kvacit // MAnuv_3,3.187cd //


*10,355f.*


NYĀYASUDHĀ:
kuta ityata āha- nānyatheti //
anvayavyatirekābhyāṃ śrutyā ca pramāṇānāmeva prameyādhigatisādhanatvaniścayāditi bhāvaḥ /
ākhyāyikāsvapi śravaṇādīnāmanuktimātram /
na punarabhāvoktirasti //
iti pradānādhikaraṇaguruprasādādhikaraṇau //


___________________________________________________________________________


*10,358*


[======= JNys_3,3.IX: pūrvavikalpādhikaraṇa =======]


// atha pūrvavikalpādhikaraṇam //

// oṃ pūrvavikalpaḥ prakaraṇātsyātkriyāmānasavat oṃ //

kiṃ prathamaprāpta eva gururuta taṃ parityajyānyo 'pi svīkartuṃ śakyata iti saṃśaye"gurumantraparityāgī rauravaṃ narakaṃ vrajet'; iti guruparityāge doṣasmaraṇātprathamaprāpta eveti prāpte vikalpa ucyate /
sa hīnasamottameṣu kiṃviṣaya iti na jñāyate /
doṣasmaraṇasya kā gatirityato vyaktaṃ vyākhyāti- guṇādhikamiti //

pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.45 |

guṇādhikaṃ guruṃ prāpya taddhīnaṃ nāpnuyāt kvacit // MAnuv_3,3.188ab //


NYĀYASUDHĀ:
kvacitprayojanaviśeṣe 'pi /
doṣasmaraṇaṃ tadviṣayamiti bhāvaḥ /

evaṃ tarhi sautro vikalpo 'dhikaguruprāptiviṣayaḥ kimiti netyāha- viparyayastviti //

viparyayastu kartavyaḥ sarvathā muktimicchatā // MAnuv_3,3.188cd //


NYĀYASUDHĀ:
adhamaguruparityāgenottamagurusvīkāra ityarthaḥ /
anyathā daivādādāvalpaṃ guruṃ prāptasya śiṣyasya prajñotkarṣavato jātayoḥ saṃśayaviparyāsayorajñānasya ca nivṛttirna syāt /
tadidamuktaṃ śubhamicchateti /

evaṃ tarhyanupadiśata uttamasya tyāgenopadiśato 'dhamasya svīkāro 'pi kartavyaḥ syāt /
satyam /
pratiṣedhavacanena tatrāpodito 'yaṃ nyāyaḥ /
tarhi sautrasya vikalpasya ko viṣaya ityata āha- sama iti //


*10,359*

same vikalpa eva syāt ... // MAnuv_3,3.189a //


NYĀYASUDHĀ:
pūrvasvīkṛtena guruṇā same gurau svayameva prāpte sati svīkārasya vikalpa eva syāt /
na tu niyamaḥ /
sama eveti vā sambandhaḥ /

doṣasmṛterviṣayāntaraṃ ca darśayitumāha- pūrveti //

... pūrvānujñā ca sarvathā // MAnuv_3,3.189b //


NYĀYASUDHĀ:
samagurvantarasvīkāre pūrvasyānujñā ca sarvathā bhāvyā /
vinānujñayā samānapūrvaparityāgaviṣayaṃ doṣasmaraṇamiti bhāvaḥ /


*10,360*

pūrvānujñā cetyetadgurvantaraprāptimātraviṣayamiti mandapratītinirāsāyāha- taduttameti //

taduttamaguruprāptyai pūrvānujñā na mṛgyate // MAnuv_3,3.189cd //


NYĀYASUDHĀ:
taditi pūrvaprāptasya parāmarśaḥ /
tasmāduttamasya guroḥ prāptyai pūrvasyānujñā na mārgaṇīyā /


guruprasādaḥ sarvathā bhāvya iti sūtrakṛtoktam /
tadvidyādevatayorapi prasādasyopalakṣaṇamiti vivakṣurguruvidyādevatāsvarūpaṃ tāvadāha- gururiti //

gurubarrahmākhilānāṃ ca vidyā caiva sarasvatī /
devatā bhagavān viṣṇuḥ sarveṣāmaviśeṣataḥ // MAnuv_3,3.190 //



*10,361*


NYĀYASUDHĀ:
yeṣāṃ teṣāmiti viśeṣaṃ vihāya sarveṣāmeva /
tataḥ kimityata āha- taditi //

tatprasādena muktiḥ syānnānyathā tu kathañcana // MAnuv_3,3.191ab //


NYĀYASUDHĀ:
na kevalaṃ guruprasādena kintu vidyādevatayorapītyarthaḥ /
muktiriti jñānāderupalakṣaṇam /

sādhāraṇagurumuktvāsādhāraṇānāha- syottamāstviti //

svottamāstu krameṇaiva sarveṣāṃ guravaḥ śrutāḥ // MAnuv_3,3.191cd //


*10,362*


NYĀYASUDHĀ:
krameṇaiveti sākṣāduttamo garustato 'pyuttamo gurutara ityādi /
evaṃ vidyāviśeṣe taddevatāviśeṣo 'pi jñātavyaḥ /

nanvastu vidyātvaṃ vidyābhimānitvātsarasvatyādīnām /
devatātvaṃ ca vidyāpratipādyatvādviṣṇoḥ /
brahmaṇo gurutvaṃ tu kutaḥ /
vidyopadeṣyṛtvaṃ hi gurutvam /
naca sarvānprati brahmaṇastadastītyata āha- upadeśa iti //

upadeśo brahmaṇastu sarveṣāmeva muktaye // MAnuv_3,3.191ef //


NYĀYASUDHĀ:
iha janmāntare vā hiraṇyagarbhopadeśena vinā na kasyāpi muktirityatastasya gurutvamupapannam /
taditareṣāmapyuttamānāṃ vidyāsampradāyapravartakatvādgurutvamapravartakānāṃ tvanugrāhakatvādineti /

// iti pūrvavikalpādhikaraṇam //


___________________________________________________________________________


*10,364*


[======= JNys_3,3.X: tādvidyādhikaraṇa =======]



// atha tādvidyādhikaraṇam //

// oṃ pareṇa ca śabdasya tādvidhvaṃ bhūyastvāttvanubandhaḥ oṃ //
bhaktirevainaṃ nayatītyādiśruterbhaktireva mokṣādisādhanaṃ na paramātmā /
yathaikalavyasya gurubhaktireva vidyāprāptisādhanaṃ na gururityevaṃ prāpte idamuktam /
tatra bhāṣyam /
pradhānasādhanatvādbhaktiḥ karaṇatvenocyata iti /
tatraprakṛtatvādbhagavadapekṣayaiva bhakteḥ prādhānyamiti pratītiḥ sayāttāṃ nivārayitumāha- sādhanebhya iti //

pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.52 |

sādhanebhyo 'dhikā bhaktir ... // MAnuv_3,3.192a //


NYĀYASUDHĀ:
mokṣasādhanebhyo jñānādibhyaḥ /
etadapi tādṛgeva bhagavato 'pi mokṣasādhanatvādityata āha- naiveti //

... naivānyat tādṛśaṃ kvacit // MAnuv_3,3.192b //


NYĀYASUDHĀ:
kvacinmuktau jñānādau vā bhagavatonyatsādhanaṃ bhaktisadṛśaṃ naivāstītyarthaḥ /

bhaktiriti sāmānyenoktaṃ na jñāyate kiṃviṣayā kathaṃ ceti /
ata āha- bhaktiśceti //

bhaktiścaiva harāveva mukhyānyatra yathākramam // MAnuv_3,3.192cd //


NYĀYASUDHĀ:
harāveva mukhyā sarvādhikā na tathānyatra /
anyatrāpi yathākramameva na tu sāmyenākrameṇa vetyarthaḥ /
tadiyattāmāha- svādhiketi //


*10,365*

svādhikā tveva sarvatra svottameṣu krameṇa ca // MAnuv_3,3.193ab //


NYĀYASUDHĀ:
sākṣātsvottame svādhikaiva kartavyā /
anyatra svottameṣu taduttamatvakrameṇetyarthaḥ /
yadyapyeṣo 'tharḥ prāguktastathāpi tātparyātiśayadyotanāya punaruktaḥ /

bhaktiḥ sādhanaṃ cenmuktiprāptyanantaraṃ nāstīti pratītiḥ syāt /
phalaprāptau sādhananivṛttidarśanāt /
tannivṛttyarthamāha- anuvartate ceti //


*10,366*

anuvartate ca sā bhaktirmuktāvānandarūpiṇī // MAnuv_3,3.193cd //


NYĀYASUDHĀ:
premaviśeṣo hi bhaktirnāma /
upakārakatvajñānājjātā hi premā kṛtamahopakāre nitarāṃ vardhata ityeva khalu yuktaṃ na tu hīyata iti /
tadetat astītyanuktvānuvartata iti vadatā sūcitam /
tarhi tasyāḥ phalamapi kiñcitsyādityata āha- ānandarūpiṇīti //
prākkartavyatayā prakṛtā /
ataḥ sādhanarūpā /
muktau tu svabhāvabhūtāvirbhūtāphalarūpaiva /

pādārthamupasaṃharati- taditi //

tatpūrvakopāsanaivaṃ kartavyā muktaye guṇaiḥ // MAnuv_3,3.193ef //


NYĀYASUDHĀ:
bhaktipūrvā /
evamiti yogyatādeḥ /
guṇairupetasya hareḥ /


// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau
tṛtīye 'tropāsāviṣayacaraṇaḥ paryavasitaḥ //


*************************************************************************************************



*11,1*


[======= JNys_3,4.I: puruṣārthādhikaraṇa =======]




// atha puruṣārthādhikaraṇam //


jñānasāmarthyamasminpāda ucyata iti pādapratipādyaṃ bhāṣye 'bhihitam /
saṅgatistu prāguktaiva /
nanu ca jñānasya svātantryeṇa

mokṣasādhanatvaṃ sāmarthyam /
tacca vidyaivetyuktam /
kimaparamavaśiṣyate /
yadarthaṃ pādārambhaḥ /
ucyate /
siddhe(ddhaṃ) svatantrasyaiva jñānasya mokṣasādhanatve(tvam) /
viṣayāntare tu samarthyate /
yadyapi sādhakena mokṣārthamevedaṃ sādhitaṃ tathāpi svabhāvabalāyataṃ tatsāmarthyamupapadyate /
yathā dahanārthamutpādito 'pi dahanaḥ svabhāvavaśātprakāśayatyapīti /
oṃ puruṣārtho 'taḥ śabdāditi bādarāyaṇaḥ oṃ //
kiṃ karmānupraveśena jñānaṃ mokṣasādhanaṃ kiṃ vā svatantrameveti saṃśaye svatantrasyaiva jñānasya mokṣasādhanatvamanena samarthyata iti kecidvayācakṣate /
tadasat /
vidyaivetyatraivāsyārthasya samarthitatvāt /
kintu jñānaṃ kiṃ mokṣameva sādhayatyutānyamapi puruṣārthamiti saṃśaye jñānināṃ puruṣāntare rāgābhāvānmokṣasyaiva sādhakaṃ jñānamiti prāpte satīdamucyata ityāśayavānpuruṣārtho 'ta ityetāvadvayācaṣṭe- evamiti //

puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 |

evamutpannanirdoṣabhagavaddarśanāt sadā /
apekṣitaphalaprāptir ... // MAnuv_3,4.1a-c //



*11,2*


NYĀYASUDHĀ:
ata iti jñānaparāmarśo nopapadyate /
pūrvatra prādhānyenopāsanasyaiva prakṛtatvādityata uktamevamutpanneti /
na khalūpāsanaṃ svātantryeṇa prakṛtaṃ kinnāma bhagavaddaśarnārthatvena /
ataḥ sādhyatayā tadapi prakṛtameveti bhāvaḥ /
evamuktarūpopāsanotpannāt /
bhagavato nirdeṣatvasaṅkītarnaṃ tadupapādanāya pātanikārthaṃ jñātavyam /
yadvā bhagavaddarśanādityevokte daityādīnāṃ yadavatāradarśanaṃ tasyāpi puruṣātharhetutvaṃ syāt /
evamutpannetyanenaiva tatparihṛtamiti cenna /
tasya prakṛtatāpradarśana eva caritārthatvāt /
tanna teṣāṃ bimbadarśanamiti cet /
mā bhūt /
tasya mokṣārthatvāt /
atra tu puruṣārthāntarasya prastutatvāt /
ato nirdeṣādbhagavaddarśanādityuktam /
bhagavadgrahaṇenādvaitajñānamatra gṛhyata iti nirācaṣṭe /
sāda jñānodayakṣaṇādārabhya svodayātphaladaṃ jñānamiti vacanāt /
apekṣitaphalaprāptirbhavatīti mokṣamātraṃ vyāvataryati /


*11,4*

nanvetadasat /
jñānināmapyabhiprāyasya kadācinmoghatvadarśanādityata āha- ārabdhasyeti //

... ārabdhasyānatikramāt // MAnuv_3,4.1d //


NYĀYASUDHĀ:
prārabdhakarmaṇo 'tikramamavidhāyeti pūrveṇaiva sambandhaḥ /
prārabdhapratibaddhaṃ hi jñānaṃ mokṣamapi na karoti /
atastatpratibandha(ka)vaśājjñānināmāpyabhiprāyā moghāḥ syuḥ /
jñānasya puruṣārthahetutve 'pi viśeṣo 'stītyāha- deveti //

devarṣimānuṣādīnāṃ tattajjātyanusārataḥ // MAnuv_3,4.2ab //


NYĀYASUDHĀ:
jātiśabdenātra yogyocyate /
apekṣitaphalaprāptirbhavatīti sambandhaḥ /
etena nāviśeṣādityasyāpi tātparyamukataṃ bhavati /


*11,5*

atra na jñānaṃ svatantrameva svargādisādhanaṃ kintu karmaiva /
jñānaṃ tu karmaśeṣatvāttatsādhanatvenocyate /
śeṣatvaṃ ca karmaṇaiva siddhayati puruṣārthe 'tiśayādhāyakatvamiti śeṣatvātpuruṣārthavādo yathānyeṣviti jaiminirityādisūtraiḥ pūrvapakṣayitvādhikopadeśāttu bādarāyaṇasyaivaṃ taddarśanādityādinā svatantrasyaiva jñānasya svargādisādhanatvaṃ punaḥ siddhāntitam /
tatra pūrvapakṣyupanyastapramāṇanirāsaḥ sphuṭo bhāṣye /
jaiminimatavirodhaparihārastu kathamityata āha- jaiminyuktamiti //

jaiminyuktaṃ mānuṣāṇāṃ tadviśeṣāśca kecana // MAnuv_3,4.2cd //


NYĀYASUDHĀ:
jñānaśeṣasya karmaṇa eva svargādisādhanatvaṃ mānuṣajñāniviṣayam /
na kevalaṃ jaiminyuktaṃ kintu svargādayaḥ karmaṇaiva nānyenetyapare viduḥ /
"adṛṣṭameva jñānena dṛṣṭaṃ naivopalabhyate /
iti kecidvidaḥ prāhuḥ'; ityādinoktāstadviśeṣā jaiminimataikadeśā ye kecana te 'pi mānuṣāṇām /
kathameteṣāṃ jaiminimataikadeśatvamiti cet /
svatantrasya jñānasya ca svargādisādhanatvamityetāvatyaṃśe sāmyāditi brūmaḥ /
mānuṣā apyuttamamadhyamādhamabhedabhinnā iti yathāyogyaṃ vicitramataviṣayā bhavanyeva /


*11,8*

evaṃ jaiminimataviṣayamuktvā sūtrakāramataviṣayaṃ darśayati- sāmānyamiti //

sāmānyaṃ bhagavatproktaṃ ... // MAnuv_3,4.3a //


NYĀYASUDHĀ:
jñānaṃ sakalapuruṣārthasādhanaṃ bhavatīti sāmānyameva bhagavatā proktam /
natu puruṣaviśeṣaniṣṭhaṃ jñānamiti /
ataḥ sāmānyaviśeṣaniyatatvānnaitayormatayorvirodhaḥ /
nanu sāmānyenāpi kvacidviśeṣe 'vasthātavyam /
tadidamapi kvāvatiṣṭhata ityata āha- devādīnāmiti //

... devādīnāṃ viśeṣataḥ // MAnuv_3,4.3b //


NYĀYASUDHĀ:
bhagavanmataṃ viśeṣato 'pavādairapoditaṃ devādiviṣayaṃ vyavatiṣṭhate /
yadyapyayamartho lokata eva siddhaḥ /
yadapavādaviṣayaṃ parityajya sāmānyaṃ vyavatiṣṭhata iti /
tathāpi mandaprabodhanāyācāryairabhihitaḥ /


*11,9*

prakārāntareṇa matayorviṣayabhedaṃ darśayati- balavaditi //

balavadvirodhisadbhāve jaiminyādyuktiriṣyate // MAnuv_3,4.3cd //


NYĀYASUDHĀ:
atrāpi sāmānyaṃ bhagavatproktamiti vartate /
bhagavatā jñānaṃ sakalapuruṣārthasādhanamiti sāmānyenoktam /
jaiminyādayastu balavatpratibandhakakarmasadbhāve jñānasya puruṣārthāsādhanatvamabhipretya na svatantrajñānātsvargādiprāptirbhavatītyuktavantaḥ /
tataśca sāmānyaviśeṣaviṣayatvānna virodhaḥ /
tathā cāpratibaddhajñānaviṣayaṃ bhagavanmataṃ vyavatiṣṭhate /
yathoktam /
ārabdhasyānatikramāditi /

nanu nāyaṃ jaiminyādimatasya viṣayo vaktuṃ śakyate /
balavadvirodhasadbhāve karmaṇo 'pi svargādisādhanatvānupapatteḥ /
maivam /
nahi yajjñānasya pratibandhakaṃ kamar tatkarmaṇo 'pītyasti niyamaḥ /
loke 'nyathā darśanāt /
phalapratibandhakakarmasadbhāve kathamiti cet /
tadā svargādisādhanaṃ karmaiva notpadyate /
utpannaṃ vā pratibaddhaṃ tiṣṭhatīti ko virodhaḥ /
nahi balavadvirodhisadbhāve sarvatraiva

jaiminyādyuktiriṣyata ityuktam /
iyaṃ ca vyavasthā pūrvavyavasthayopaskatarvyā /
anyathā virodhāpatteriti /

// iti puruṣārthādhikaraṇam //


___________________________________________________________________________


*11,12*


[======= JNys_3,4.II: kāmacārādhikaraṇa =======]


// atha kāmacārādhikaraṇam //

// oṃ stutaye 'numatirvā oṃ //

atrādhikaraṇe jñāninaḥ sadasatpravṛttibhyāṃ viśeṣasadbhāvaḥ samarthyate /
tathā cājñānisāmānyasamarthanārthasyāsya na jñānasāmarthyapratipādanārthe 'sminpāde 'ntarbhāvaḥ sambhavatītyato 'dhikaraṇasya tātparyamāha- vikarmeti //

stutaye 'numatir vā | BBs_3,4.14 |

vikarmalepo naivāsti samyagdṛṣṭimatāṃ kvacit // MAnuv_3,4.4ab //


NYĀYASUDHĀ:
yadyapyatra mukhato jñānināṃ sadasatpravṛttibhyāṃ viśeṣasadbhāvaḥ pratipādyate /
tathāpi samyagdṛṣṭimatāṃ kvacidapi vikarmalepo vakṣyamāṇarūpo naivāstītyasyārthasya phalato lābhādyukto 'syāntarbhāvaḥ /
na hyajñānināṃ vikarmalepābhāvo 'stīti bhāvaḥ /
yathoktam"kāmacāreṇa caike'; iti /
vikarmalepābhāve kathamasatpravṛttyā viśeṣasadbhāvo 'ṅgīkriyata iti cet /
ānandādiguṇahānovirkarmakarturviśeṣasya svīkārāt /
alepasta tato 'nya iti vakṣyate /


*11,13*

kiṃ sarveṣāmapi jñānināṃ vikarmasambhavo guṇahāniścāstītyapekṣāyāmāha- guṇahāniśceti //

guṇahāniśca naivāsti brahmaṇastvavikarmataḥ // MAnuv_3,4.4cd //
devānāmapi na prāyaḥ ... // MAnuv_3,4.5a //



*11,13f.*


NYĀYASUDHĀ:
brahmaṇastu sarvathā vikarma nāsti /
"na bhāratī me 'ṅga mṛṣopalakṣyate'; ityādivacanāt /
avikarmato guṇahāniśca naivāsti /
hiraṇyagarbhetaradevānāmapi prāyo vikarmaguṇahānī na staḥ /
īṣadvikamartannimittā guṇahāniścāstītyarthaḥ /


*11,14*

yadi devānāṃ vikarma sambhavati tena cānandādiguṇahāniḥ syāttadāyamasmādetāvatā nyūno 'smādetāvatādhiko 'nena samāna iti śāstrīyaniyamo bhajyeta /
tathāca śāstrasyāprāmāṇyaṃ syāt /
naca tadaiva pratiyogiparamparā vikṛtiḥ pramāṇavatītyata āha- kḷptasyeti //

... kḷptasya tu kathañcana // MAnuv_3,4.5b //


NYĀYASUDHĀ:
hānirneti vartate /
yasyā devasya yāvad guṇatvaṃ kḷptaṃ tasya tu kathañcana kenāpi vikarmaṇā hānirna bhavatītyarthaḥ /


*11,16*

tarhi devanāṃ vikarmaṇeṣadguṇahānirbhavatītyasya ko 'thar ityata āha- prāpteti //

prāptahrāso bhavet kvāpi mahatā tu vikarmaṇā // MAnuv_3,4.5cd //


NYĀYASUDHĀ:
prāptaśabdena prasaktamucyate /
devānāmalpena vikarmaṇā na kiñciddhīyate /
kvāpi prāptena mahatā tu vikarmaṇā prāptasyaiva guṇasya hrāso

bhavet /
svayogyaparipūrtaye yāvatsādhanamanuṣṭheyaṃ tato 'tiriktena sādhanenānuṣṭhitena yadānandādikaṃ prasaktaṃ tasyābhāvo bhavet /

yadi svayogyaparipūrtyarthaṃ sādhanātiriktamapi sādhanaṃ devairanuṣṭhīyate tadā tāratamyaniyamo bhajyeta /
yo hi devo 'ratiriktasādhanamanuṣṭhāya na mahadvikarma karoti tasyotpattavyameva tena guṇena /
īśvarārādhanasya vaiphalyānupapatteḥ /
naca tadaivānyeṣāṃ vikriyāyāṃ pramāṇamasti /
tataśca śāstrasyāprāmāṇyamityata āha- tathāpīti //

tathāpi tat kḷptameva ... // MAnuv_3,4.5e //


NYĀYASUDHĀ:
yadyapi devaiḥ svayogyaparipūrtyarthaṃ sādhanātiriktamapi sādhanamanuṣṭhīyate /
tathāpi teṣāṃ tadvighātakaṃ tadvikarma mahatkḷptaṃ niyatameva /
"svādhikārādhiko yatnaḥ kathañcinnopapadyate /
kathañcidadhike yatne doṣaḥ kaścitsamāpatet'; iti vacanāt /

"kḷptasya tu kathañcana'"tathāpi tatkḷptameva'; ityuktam /
dvayasyāpi sādhyamāha- tasmāditi //

... tasmānna niyamojkhitiḥ // MAnuv_3,4.5f //

NYĀYASUDHĀ:
kḷptahāyabhāvādadhikānuṣṭhāne vikarmapattiniyamācca /
śrautatāratamyaniyamabhaṅgo nāstītyarthaḥ /

uktārthamudāharati- candreti //

candrasugrīvayoścaiva svoccadāraparigrahāt /
prāptahānirabhūnnaiva kḷptahāniḥ yathañcana // MAnuv_3,4.6 //



NYĀYASUDHĀ:
caśabdo yathetyarthe /
evaśabdasya prāptahānirevetyanvayaḥ /

hrāso 'pi mānuṣādīnāmānandasya vikarmaṇā /
bhavenmuktau viśeṣeṇa svoccānāmaparādhataḥ // MAnuv_3,4.7 //



NYĀYASUDHĀ:
devānāṃ vikarmaṇā prasaktahānireva bhavati na tu kḷptahānirityuktam /
tadatiriktānāṃ tu kathamityapekṣāyāmāha- hrāso 'pīti //


kḷptasyāpītyaperarthaḥ /
ānandasyetyupalakṣaṇam /
hrāsonāmānabhivyaktiḥ /
sā ceśvarecchādhīnā /
prakṛtyādyāvaraṇānāmapāstatvāt /
vikarmasvapyadhikaṃ nirdhārayannāha- viśeṣeṇeti //
svottamaviṣayāparādhādviśeṣeṇānandahrāso bhavati /

// oṃ kāmacāreṇa caike oṃ //

syādetat /
atrādhikaraṇe kāmacāreṇa caika iti sūtreṇa jñānottarakālaṃ kṛtena vikarmaṇā jñānino lepābhāvo 'bhidhīyate /
tathopamardaṃ ceti sūtreṇa jñānātpūrveṣāṃ karmaṇāṃ jñānena vināśaḥ /
etadubhayaṃ caturthe 'dhyāye tadadhigama uttarapūrvāghayoraśleṣavināśāviti sūtreṇocyate /
tatkathaṃ ca punaruktidoṣa ityatastāvatkāmacāreṇa caika ityasya punaruktidoṣaṃ pariharati- jñānottarasyeti //

kāmakāreṇa caike | BBs_3,4.15 |


*11,20*

jñānottarasya pāpasya caturthe 'lepa ucyate // MAnuv_3,4.8ab //


NYĀYASUDHĀ:
caturthe 'dhyāye uttarāghasyāśleṣa ityanena jñānottarasya pāpasyālepastatphalanarākādiprāptyabhāva ucyate /
viṣayāntaramāha- aśucitvādikaṃ ceti //

aśucitvādikaṃ tasya na bhavediti tatphalam // MAnuv_3,4.8cd //


NYĀYASUDHĀ:
asya jñāninarastatphalaṃ jñānottarapāpaphalamaśucitvāsambhāṣyatvādikaṃ na bhavediti cottarāghasyāśleṣa ityanenocyate /
tataḥ kimityata āha- atreti //

atra jñānaphalasyaiva mukterniyatatocyate // MAnuv_3,4.8ef //


NYĀYASUDHĀ:
atra tṛtīye 'dhyāye kāmacāreṇa caika ityanena jñānaphalasya mukterniyatatā /
jñāninā kṛtāni pāpāni jñānaphalaṃ mokṣaṃ na vihantumalabhityeṣo 'rtha ucyate /
ato na punaruktidoṣa iti /

// oṃ upamardaṃ ca oṃ //

dvitīyāṃ punaruktiṃ parihartumupamardaṃ cetyasya pratipādyamāha- prārabdheti //

upamardaṃ ca | BBs_3,4.16 |

prārabdhakarmajasyaiva viṣabhakṣānmṛteriva /
prāptasyāpyanivartyasya kiñcid bhuktasya saṃvidā /
upamarda iha prokto ... // MAnuv_3,4.9a-e //



*11,20f.*


NYĀYASUDHĀ:
caturthe 'dhyāyo pūrvārdhasya svarūpavināśaḥ kathyate /
anārabdhakārye eveti vacanāt /
iha tṛtīye 'dhyāye tūpamardaṃ ceti sūtreṇa prārabdhakarmajasya phalasyaiva saṃvidopamardaḥ proktaḥ /
natu prārabdhasyāprārabdhasya vā karmaṇo nāśa iti na punaruktidoṣaḥ /
nanvatra prārabdhakarmaṇa ityeva kasmānnoktaṃ kiṃ tajjanitaphalagrahaṇena /
naivaṃya śaṅkayam /
"bhogena tvitare'; iti prārabdhasya karmaṇo bhogavināśyatvokteḥ /
saṃvidvināśyatvāṅgīkāre tadvirodhāt /
īṣadvināśastu phaladvāreṇaiva /
karmaṇāṃ nirbhāgatvāt /
nanu ca phalopamarde karmopamarda evokto 'rthataḥ syāt /
tathāca bhogeneti sūtravirodhastadavastha ityata uktaṃ kiñcid bhuktasyeti /
na sarvasya prārabdhakarmaphalasyopamardaḥ saṃvidocyate /
kinnāma kiñcidbhuktasyāto na sūtravirodhaḥ /
karmāṇi jñāninaṃ na tāvatsvaphalaṃ bhojayanti yāvadajñāninamiti bhāvaḥ /
yathoktam /
"na vai jano jātu kathañcanāvrajenmukundasevyanyavadaṅga saṃsṛtim'; iti /
nanu"avaśyamanubhoktavyaṃ kṛtaṃ karma śubhāśubham'; iti /
prārabdhakarmaphalopabhogasyāparihāyartvasmaraṇātkathametadityata uktam anivartyasya prāptasyāpīti /
aparihāryatayā prasaktasyāpītyarthaḥ /
anivartyatayā prasaktasyāpītyarthaḥ /
anivartyasyāpītyetāvatyeva vaktavye prāptasyetyanena virodhaparihāraṃ sūcayati /
atra dṛṣṭāntamāha- viṣeti //


*11,21*


yathā viṣabhakṣaṇānmṛttiranivartyatayā prasaktaiva na punarativartyaiva /
viṣaharamantrauṣadhādinā nivṛtterdarśanāt /
tathā prārabdhakarmaphalabhogo 'pyanivartyatayā prasakta eva na tvanivartya eva /
jñānādinā nivṛtterupapādayiṣyamāṇatvāt /
tathāca viṣabhakṣaṇānmaraṇamavaśyaṃ bhāvīti vacanavadavaśyamanubhoktavyamiti vacanasyāpyartho 'vagantavyaḥ /
utsargataḥ prārabdhakarmaphalāni bhoktavyānyeva /
apavādena tūpamṛdyanta iti /

kiṃ sarveṣāṃ jñānināṃ prārabdhakarmaphalopamarda ekavidha evota nānāvidha ityapekṣāyāmāha- devādīnāmiti //


*11,22*

kiṃ sarveṣāṃ jñānināṃ prārabdhakarmaphalopamarda ekavidha evota nānāvidha ityapekṣāyāmāha devādīnāmiti /


... devādīnāṃ yathākramam // MAnuv_3,4.9 //


NYĀYASUDHĀ:
yeṣāmadhikaṃ jñānaṃ teṣāmadhika ityādi /
etena"nāviśeṣāt'; iti madhye paṭhitasya sūtrasya pūrvatrottaratra copayoga

ityuktaṃ bhavati /

prārabdhakarmaṇāṃ bhogena vinā na kṣayaḥ /
kintu brahmajñānena phalahrāso bhavatītyuktam /
tatraike manyante /
acintyo hi brahmajñānasya mahimā /
atastatsāmarthyādaprārabdhānīva prārabdhānyapi karmāṇyabhuktaphalāni kṣīyante /
nābhuktaṃ kṣīyate karmetyādivākyāni tvajñāniviṣayāṇi /
tataśca jñānāgniḥ sarvakarmāṇīti sarvaśabdo 'yapīḍitaḥ syāditi /
anye tu parameśvarecchopodbalitāni prārabdhāni bhojayantyeva sarvaṃ svaphalam /
na kaścidapi phalahrāso 'stīti /

tatrādyaṃ mataṃ tāvadapākaroti- sarvātmaneti //

sarvātmanā tvabhogo hi prārabdhasyaiva karmaṇaḥ /
na brahmadarśino 'pi syāt ... // MAnuv_3,4.10a-c //



*11,23*


NYĀYASUDHĀ:
brahmadarśino 'pi prārabdhasya karmaṇaḥ sarvātmanā tvabhogo na syādeva /
vinā bhogena brahmajñānādeva prārabdhānyapi karmāṇi kṣīyanta iti matamanupapannamityarthaḥ /
tathā sati brahmavidāṃ saṃsārāvasthānaṃ na syāt /
nirbījatvāt /
lokānugrahārthameva vigrahāṃste bibhratīti cenna /
śāpādinimittānāmāpādāmapītihāsapurāṇeṣu bahulamupalambhāt /
tasya tāvadeva ciramityādiśrutyā cāvagamyate karmāvasthānamiti hiśabdārthaḥ /
dvitīyaṃ matamapākartumāha- phaleti //


... phalahrāsastu vidyate // MAnuv_3,4.10d //


NYĀYASUDHĀ:
prārabdhasya kamarṇa iti vartate /
oṃmityaccāryāntarimamātmānamabhipaśyopamṛdya puṇyaṃ ca pāpaṃ ca kāmamācaranto brahmānuvrajanti'; ityāgamāditi bhāvaḥ /
yastvāgamaprārabdhaviṣayaṃ vyākhyāya prārabdhakarmaphalasyeṣadapi hrāso nāstīti brūyāntaṃ pratyāha- sarvātmaneti //

sarvātmanā phalahrāso yadi nārabdhakarmaṇaḥ /
syāt kāmyavidhivaiyarthyam ... // MAnuv_3,4.11a-c //



NYĀYASUDHĀ:
īṣadapītyarthaḥ /
brahmahatyādikarmavipākakṣayarogādinivṛttyarthāḥ prāyaścittavidhayo 'tra kāmyavidhayo vivakṣitāḥ /


*11,24*

ayamatrottarakramaḥ /
"brahmahā kṣayarogī syāt'; iti smaraṇātkṣayādikaṃ tāvadbrahmahatyādeḥ phalam /
tata utpāditakṣayādikaṃ brahmahatyādiprārabdhameva /
tasya ca prārabdhakarmaphalasya kṣayādeḥ prāyaścittakaraṇe nivṛttirdṛśyate /
tatkathaṃ prārabdhakarmakaphalasya sarvathāpyanupamardaḥ /

atha manyeta /
prāyaścittaṃ na kṣayanivṛttihetuḥ kintu bhoganimittakarmakṣaya eveti /
tadā prāyaścittaviṣayo vyarthāḥ syuḥ /
gṛhadāheṣyayādivatprāyaścittānāṃ naimittikatvaṃ bhaviṣyatīti cenna /
kṣayādisaṃyogena vidhīyamānānāmeṣāṃ tadvighātaphalasambhave phalāntarakalpanānupapatteḥ /
kiñcātra niyatapaścādbhāvitvamasamāhitameva /
tadidamuktaṃ kāmyeti /
tathāpi brahmajñānaṃ na tadarthaṃ vihitamiti cenna /
phalaśrayaṇenaiva vidhikalpanāt /

anenaiva nyāyena prāyaścittānāṃ kamarkṣayahetutvābhāvo 'pi nirastaḥ /
tathā sati prāyaścittavidhīnāṃ vaiyarthyāpatteḥ /
naimittikatvapakṣasya ca dṛṣṭādṛṣṭahānopādānaprasaṅgena nirastatvāt /

atha karmaṇo dvayī śaktiḥ /
ekā tāvatphalajananī aparā tvasaṃvyavahāryatvahetuḥ /
prāyaścittairdvitīyāpākriyata iti cet /
evaṃ tarhi karmavipākaprāyaścittānāmapīyameva gatiriti kathaṃ nopamardaḥ /
kiñca na sarvo rogaḥ sarvaṃ ca duritamasaṃvyavahāryatāheturiti tatra prāyaścittavaiyarthyameva syāt /
api ca kṣayakuṣṭhādyupahato 'pi na prāyaścittācaraṇamātreṇa saṃvyavahāryaḥ /
kintu kṣayādyapagama eveti tatkāraṇatvameva prāyaścittānāmaṅgīkāryam /
maraṇāntikaprāyaścittānāmānarthakyaṃ ca syāt /
śrāddhādivyavahārasiddhayarthaṃ taditi cenna /
parivrājakānāṃ tadabhāvāpātādityalam /

upasaṃharati- ityukteti //

... ityuktaniyamo bhavet // MAnuv_3,4.11d //


*11,25*


NYĀYASUDHĀ:
itiśabdastasmādityarthe /
prārabdhakarmaṇāṃ bhogādeva kṣayastathāpi phalahrāso 'pi vidyata ityuktaniyamo bhavedupapanna iti śeṣaḥ /
JOSHI-27


*11,30*

evamutpannanirdeṣaḥ'; ityādinoktārthe smṛtisammatimāha- evamādīti //


evamadyāpi samproktaṃ tantrabhāgavate sphuṭam // MAnuv_3,4.11ef //


NYĀYASUDHĀ:
ādipadenaitadupayuktamanyat /
bhāṣyādāvudāhṛtaivarcanairapītyaperarthaḥ /
yadvaivamādītyetadadhikaraṇaprameyaṃ tadupayuktaṃ ca gṛhyate /
apipadena prathamādhikaraṇaprameyasya samuccayaḥ /
athavādhikaraṇaprameyasya samuccayaḥ /
athavādhikaraṇadvayāthar evamādītyanena gṛhītaḥ /
dvitīyādyadhikaraṇārthagrahaṇāyāpiśabdaḥ /
puruṣārthādhikaraṇe stutyadhikaraṇe ca jñānaphalasya tāratamyamabhihitam /
tatsaṃsārikaphalasya na vipratipannamiti muktigatasya sādhayitumuttaro granthaḥ /
ye mokṣe bhedameva nāṅgīkuvarte ye cāṅgīkṛtyāpi bhedamānandādikaṃ nābhyupayanti na tānprati tāratamyasādhanasyāvakāśaḥ /
kintu bhedādisādhanameva katarvyam /
kariṣyate ca caturthe 'dhyāye /
ye punarbhedamānandādikaṃ cāṅgīkṛtyāpi tāratamyaṃ na manyante tānpratyaya prayatnaḥ kriyate /
yāvadadhikāramityadhikaraṇārthasyaivāyaṃ prapañca iti na doṣaḥ /


*11,31*

tatra tāvacchatyā muktāvānandatāratamyamupapādayati- tāratamyamiti //


tāratamyaṃ phale no ced brahmādīnāṃ kathaṃ śrutiḥ /
avṛjino 'kāmahata iti muktiṃ nigadya ca /
ānandatāratamyaṃ ca teṣāṃ brūyāt pṛthak pṛthak // MAnuv_3,4.12 //



*11,32*


NYĀYASUDHĀ:
brahmādīnāṃ jñānaphale muktigāmityānande yadi yadi tāratamya no bhavettarhi kathaṃ"sa yo havai manuṣyāṇāṃ rāddha'; ityādikā vājasaneyināṃ saiṣā'nandasya mīmāṃsā bhavati'; ityādikā taittirīyāṇāṃ ca śrutisteṣāṃ brahmādīnāmānandasya tāratamyaṃ brūyāt /
sarve 'pyuttarottaraṃ śataguṇanandā ityanabhidhāya pṛthakpṛthageva bravīti /
tena tatra tātparyasadbhāvaścāvagamyate /
brahmādīnāmānandasya yaśca śrutirbravīti muktānāṃ tu tatsādhyata iti kiṃ kena saṅgatamityata uktamavṛjina iti /
yaśca śrotriyo 'vṛjino 'kāmahata ityādyā /
śrotriyasya cākāmahatasyeti dvitīyā /
yadyapi śrotriyatvamapi muktijñāpakamityanyatroktam /
tathāpi bahusaṃvidhānasādhyaṃ taditi na saṅkītirtam muktiṃ ca nigadya teṣāṃ muktānāmānandatāratamyaṃ ca bravīti /
caśabdau mithaḥ samuccaye /
taittirīyaśrutirapyatropalakṣitetyuttaratra jñāsyate /


*11,33*

śrutidvayoktamānandatāratamyaṃ saṃsāraviṣayameva na muktiviṣayamityāśaṅkaya pariharati- saṃsāra iti //

saṃsāra eva cedetat tāratamyaṃ na mukhyataḥ /
akāmahataśabdārtho 'vṛjinatvaṃ ca no bhavet // MAnuv_3,4.13 //



NYĀYASUDHĀ:
etacchatyuktaṃ tāratamyaṃ saṃsāra ityevokte siddhāntino nāniṣyam /
muktāmuktaviṣayatāyā vakṣyamāṇatvāt /
ata evetyuktaṃ tasyaiva vivaraṇaṃ na mukhyata iti /
saptamyarthe tasiḥ /
etattāratamyaṃ saṃsāra eva na tu mukhye puruṣārthe mokṣe iti cedityarthaḥ /
tarhyakāmahataśabdārtho 'kāmahatatvamavṛjinatvaṃ ca no bhavet /
yuktamiti śeṣaḥ /
tathāhi /
yaśca śrotriyo 'vṛjino 'kāmahata iti śrotriyasya cākāmahatasyeti coktākāmahatatvādikaṃ kiṃ prakṛtānāṃ saṃsāriṇāmeva viśeṣaṇamuta saṃsāryantarasamuccayārtham /
nādyaḥ /
yataḥ sambhave vyabhicāre ca viśeṣaṇamarthavat /
naca brahmādayaḥ kecidaśrotriyatvādiguṇāḥ santi /
yena vyabhicāranivāraṇārthametatsyāt /
nāpi saṃsāriṣvakāmahatatvādikaṃ sambhavati /
ata eva dvitīyo 'pi parāstaḥ /


*11,34*

nanu saṃsāriṣvapyakāmahatatvādikaṃ kathañcitsambhavati /
satyam /
mukhyato na sambhavatīti brūmaḥ /
naca vinā bādhakenāmukhyāṅgīkāro yuktaḥ /
etenāvṛjino 'kāmahata iti muktiṃ nigadyetyetadvivṛtaṃ bhavati /
kathamakāmahatatvādeḥ saṃsāriṣvasambhava ityato 'kāmahatatvasya tāvadupapādayati- kāmasyeti //

kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhi /
iti yallakṣaṇaṃ mukteḥ śrutirāha balīyasī // MAnuv_3,4.14 //
kāmāhatiḥ kuto 'nyatra ... // MAnuv_3,4.15a //



NYĀYASUDHĀ:
yatra loke kāmasyecchāyāḥ kāmā viṣayā āptāḥ paryāptāstatra māmamṛtaṃ muktaṃ api kurviti vāyuṃ prati prārthanam /
yadyasmāditi śrutirityāptakāmatvaṃ mukterlakṣaṇatvenāha /
viśeṣaṇasyetaravyāvṛttyarthatvāt /
niravakāśatvādinā balīyasāḥ śruteranyathayitumaśakyatvāt /
tasmātkāmāhatirakāmahatatvaṃ muktādanyatra kutaḥ sambhavet /
āptakāmatvasya muktalakṣaṇatvena śrutyuktatve tadevaṃ saṃsāriṣvasambhavi syāt /
akāmahatatvaṃ tu kathamasambhavītyata āha- prāpteti //

... prāptakāmasya sā bhavet // MAnuv_3,4.15b //


NYĀYASUDHĀ:
sā kāmahatiḥ /
akāmahatatvasyāptakāmatvaṃ hetuḥ /
naca nimittābhāve naimittikasya sambhavo 'sti /
tatra nimittaṃ cāptakāmatvaṃ saṃsāriṣu na sambhavatītyuktam /
tato naimittikamakāmahatatvamapi tatrāsambhavīti /


*11,36*

āptakāmatvasyākāmahatatvaṃ prati nimittatvaṃ vivṛṇoti- aprayatneneti //

aprayatnena kāmānāmavāptiḥ sā yadā bhavet /
tadaivākāmahatatā kuta evānyathā bhavet // MAnuv_3,4.15c-f //



NYĀYASUDHĀ:
sākāmahateti sambandhaḥ /
yākāmahataśabdātpratīyate setyarthaḥ /
anyathāprayatnena kāmānāmavāptyabhāve kuta eva kāraṇātsākāśamahatayā bhavenna kuto 'pītyanvayavyatirekāvuktau /
etaduktaṃ bhavati /
kāmenopadravo hi kāmahatatā tadabhāvaścākāmahatatā /
kāmanimittopadravābhāvaścānāyāsena tattadviṣayaprāptāveva bhavati nānyathetyanubhavasiddham /
ataḥ prāptakāmatvākāmahatatvayornimittanaimittikabhāvo yukta eveti /

nāyamasti niyamaḥ, yadāptakāmasyaiva, kāmanimittopadravābhāvo nānyatheti /
kāmabhāve 'pi tannimittopadravābhāvasambhavāditi cet /
kimanenoktasya vyabhicāramātraṃ codyate kiṃ vā prakṛteṣu saṃsāriṣvapyāptakāmatvābhāve 'pyakāmatvenākāmahatatā sambhavatītyāśāsyate /
nādyaḥ /
vakṣyamāṇanyāyena viśeṣaṇaprakṣepāt /
na dvitīyaḥ /
brahmādayo na kāmarahitā asuptāmūḍhacetanatvāddevadattavadityanumānavirodhādityāśayavānanumānasya vyāptimupapādayati- cetanasyeti //

cetanasya tvasuptasya kutra dṛṣṭā hyakāmatā // MAnuv_3,4.16ab //


*11,36f.*


NYĀYASUDHĀ:
ghaṭādau vyabhicāraparihārāya cetanasyetyuktam /
suptamugdhayostatparihārāyāsuptasyeti /
amugdhasyetyapi draṣṭavyam /
nanu suptau mohe ca na cetayata eva /
ataścetanasyetyanenaiva tadvayavacchedasiddhervyarthaṃ viśeṣaṇamiti /
maivam /
cetanaśabdenātmatvamātrasya vivakṣitatvāt /
caitanyayoge hi vivakṣite kāmābhāvāṅgīkārasāhasādabibhyatparaścaitanyābhāvamapi brahmādīnāmaṅgīkuryādityasiddhiḥ syāt /
tadidamuktaṃ tuśabdena /
kutretyākṣepe /
hiśabdo yasmādvayāpti siddheti śeṣaḥ /
nopādeyameva vā hetāvasuptatvādiviśeṣaṇam /
naca tathā sati vyabhicārāpātaḥ /
suptyādāvapyātmanaḥ kāmasadbhāvāt /
nacaivaṃ sati yatra supto na kañcana kāmaṃ kāmayata ityādiśrutyānupalambhena ca virodhaḥ /
vidyamānānāmapi kāmānāṃ tadānīmavyaktatvena śrautābhāvavyavahārasyānupalambhasya copapatteḥ /


*11,38*

vyaktakāmābhiprāyeṇa prāgviśeṣaṇamupāttamityāśayavānāha- avyaktireveti //

avyaktireva kāmānāṃ na nāśo mohasuptayoḥ // MAnuv_3,4.16cd //


NYĀYASUDHĀ:
nāśo 'bhāvaḥ /
suptaṃ suptiḥ /
napuṃsake bhāve ktaḥ /


*11,39*

syādetat /
suptyādau kāmasadbhāve siddhe yuktamavyaktikalpanam /
sa eva tu kutaḥ siddha ityata āha- yatkāma iti //

yatkāmaḥ svāpamāpnoti tadevotthāpitaḥ kutaḥ /
avaśo 'pi vyāharati kutaḥ suptāvakāmatā // MAnuv_3,4.17 //



NYĀYASUDHĀ:
moho 'trāpi grāhyaḥ /
vyāharatītyataḥ paraṃ yatastasmādityadhyāhāryam /
yadbhojanādikaṃ kāmayamāno devadattaḥ svāpādikamāpnotyutthāpitaḥ punastadeva kadācidvayāharatīti tāvadanubhavasiddham /
tasmādvayāharaṇaviśeṣācca tasya tadā tatra kāmo 'stītyanumīyate /
sa ca na tāvadutthānānantaramutpannaḥ /
tadā devadattasyāvāśatvāt /
vastudarśane 'numānādineṣyasādhanatājñāne ca sati khalu kāmodayaḥ syāt /
nacāvaśasyaiṣā kāmasāmagrī kalpayituṃ śakyate tataḥ prāktana eva kāmaḥ suptyādau sannataro(vyakto)'nuvartamānaḥ punaḥ sahakārilābhakrameṇa vyajyata ityevāṅgīkāryam /
tathācāha patañjaliḥ /
avidyākṣetratvamuttareṣāṃ prasuptatanuvicchinnodārāṇāmiti /
yata evaṃ tasmātkutaḥ suptyādāvātmano 'kāmatā syāt /


*11,41*

nanvayaṃ kevalo viśiṣyo vā cetanatvaheturmukteṣvanaikāntikaḥ /
teṣāṃ kāmābhāvādityata āha- sarveti //

sarvakāmānavāpnoti brahmaṇā saha muktigaḥ /
paryeti tatra jakṣaṃśca krīḍan ratimavāpnuvan // MAnuv_3,4.18 //
kāmānnī kāmarūpī sannimān lokāṃśca sañcaran /
āste gāyan sāma mukta ityādiśrutisadbalāt // MAnuv_3,4.19 //
akāmaḥ syāt kathaṃ muktaḥ ... // MAnuv_3,4.20a //



NYĀYASUDHĀ:
anena"so 'śnute sarvānkāmānsaha brahmaṇā vipaścitā'; iti śrutimupādatte /
paryetītyanena"sa tatra paryeti jakṣankrīḍanramamāṇaḥ'; iti /
jakṣanniti vaidikatvātsādhuḥ /
kāmānnītyanena"imāṃllokānkāmānnī kāmarūpyamanusañcaran /
etatsāma gāyannāste'; iti /
ādipadena"sa ekadhā bhavatītyādeḥ saṅgrahaḥ /
balātkāmasadbhāvāvagateriti śeṣaḥ /
yadyepyetāḥ śrutayo na sākṣānmuktasya kāmasadbhāvamācakṣate /
tathāpi sāmarthyāttaṃ gamayantyeva /
tadidamuktaṃ śrutibalāditi /
tacca sāmarthyamavyabhicaritameva na tu sambhāvanāmātramiti sacchabdenāha /
tathāhi /
kāmakarmatvāddhi viṣayāḥ kāmāḥ /
karmaṇi ghaño vidhānāt /
tayā ca so 'śnute sarvānkāmānityatra sannidhestatkāmakarmabhūtānviṣayānaśnuta ityuktaṃ syāt /
niṣkāmasya śilāsamasya kāmāvāptiḥ kīdṛśī syāt /
paryaṭanādikaṃ ca kāmakāryaṃ na vināna kāmena sambhavati /
strībhirniṣkāmasya smaraṇamatyantāsambhāvitam /
annādīnāṃ ca kāmatvaṃ kāmyatayaiveti pūrvavatkāmāvagatiḥ /
yadyapi sa yadi pitṛlokakāmo bhavatītyādyā vispaṣṭāḥ śrutayo 'tra santi tathāpi śiṣyairnyāyamanusandadhānairbhāvyamityetāsāmudāharaṇam /
muktasyākāmatvābhāvānnānaikāntyaṃ hetoriti /


*11,43*

nanu muktānāṃ kāmābhāve 'pi"yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
atha martyo 'mṛto bhavatyatra brahma samaśnute'; ityādyā śrutirasti /
tatkathaṃ kāmavattvaniścaya ityata āha- kāmā ye 'syeti //

... kāmā ye 'sya hṛdi śritāḥ /
ityantaḥkaraṇasthānāṃ kāmānāṃ mokṣameva hi /
āha śrutir ... // MAnuv_3,4.20b-e //



NYĀYASUDHĀ:
iti śrutirityanvayaḥ /
antaḥkaraṇasthānāmeveti ca /
natu sarvathāpītyevārthaḥ /
hiśabdo yasmādityarthe /
tasmādakāmaḥ syātkathaṃ mukta iti sambandhaḥ /

kutaḥ śruterarthasaṅkocaḥ kriyata ityata āha- hṛdītyeveti //

... hṛdītyeva na ced vyarthaṃ viśeṣaṇam // MAnuv_3,4.20ef //


NYĀYASUDHĀ:
nacedeṣā śrutiruktarītyā vyākhyāyeta /
sarvathāpi kāmābhāvapareti vyākhyāyeteti yāvat /
tadā hṛdi śritā iti kāmānāṃ viśeṣaṇaṃ vyarthameva syāt /
vyāvartyābhāvāt /
ato viśeṣaṇaṃ prayuñjānā śrutirantaḥkaraṇapariṇatīnāṃ kāmānāmeva muktāvabhāvo 'ntaḥkaraṇasyaivābhāvānna tu sarveṣāṃ svarūpabhūtānāṃ kāmānāmavasthānādityetamarthaṃ gamayatīti /


*11,44*

bhavedetat /
yadīdaṃ viśeṣaṇaṃ syāt /
nacaivam /
vyāvartyābhāvāt /
etatsarvaṃ mana eveti śrutyā sarveṣāmapi kāmānāṃ manaḥpariṇāma(va)tvameva na tvātmadharmaḥ kāmo 'stītyavagamāt /
ato hṛdi śritā ityetatsvarūpakathanamātramityāśayenāśaṅkaya niṣedhati- hṛdyeveti //

hṛdyeṣa teṣāṃ śrayaṇamiti pakṣo na bhāsate // MAnuv_3,4.21ab //


NYĀYASUDHĀ:
antaḥkaraṇa eva /
teṣāṃ kāmānām /
bhāsate śobhate /
kuto na bhāsata ityata āha- muktanāmiti //

muktānāṃ kāmitāmāha pṛthakchākhāsu yacchrutiḥ // MAnuv_3,4.21cd //


NYĀYASUDHĀ:
antaḥkaraṇavidhurāṇāmapītyarthaḥ /
yadyasmāttasmānna śobhata iti sambandhaḥ /
śrutiḥ pūrvodāhṛtā /
nanvetadayuktam /
prāgudāhṛtaśruteḥ pratipakṣatayodbhāvitāyā asyāḥ śrutestathaiva bādhasyocyamānatvāt /
maivam /
prāgudāhṛtaśruteḥ prabalatvena bādhakatvopapatteḥ /
tathāhi /
kāmaśrutistāvanniravakāśā /
tadabhāvaśrutistūktarītyā sāvakāśā /
viśeṣaṇasvarūpakathanatvasandehe 'pi na niravakāśatvam /
etatsarvaṃ mana evetyapi sāvakāśaśrutiriti sāṅkhayādhikaraṇe 'bhihitam /
kiñca kāmaśrutiḥ sarvāsvapi śākhāsvasti /
tathaivodāhṛtatvāt /
tadabhāvaśrutistu kvacideveti kathaṃ na bādhyabādhakabhāvaḥ /
tadidamuktaṃ pṛthakśākhāsviti /

*11,45*

kāmasya yatretyādinoktamarthamupasaṃharati- ata iti //

ato 'kāmahatatvaṃ tu muktānāmeva mukhyataḥ // MAnuv_3,4.22ab //


*11,45f.*


NYĀYASUDHĀ:
kāmanimittopadravābhāvasyākāmahatatvasyākāmatvāptakāmatvābhyāmevopapatterakāmatvasya cetanamātre 'sambhavādāptakāmatvasya ca muktalakṣaṇatvena tatraiva sambhavādamukteṣvasambhavādityarthaḥ /
muktānāmeva dharma iti siddhamiti śeṣaḥ /


*11,46*

satyam /
mukhyayā vṛttyākāmahatatvaṃ mukteṣveva sambhavati /
tathāpi kāmanimittabahutaropadravābhāvādbrahmādiṣvapyamukhyaṃ yujyata eva /
ataḥ saṃsāriṇa eva śrutipratipādyāḥ kinna bhavantīti cet /
kiṃ mukhyārthaparigrahe bādhakasadbhāvāttatparityāgaḥ kriyate kiṃvā vṛthaiva /
nādyaḥ /
tadabhāvāt /
bādhakābhāsānāṃ ca nirākariṣyamāṇatvāt /
dvitīyaṃ dūṣayati- mukhyārthasyeti //

mukhyārthasya vṛthā tyāgo māyināmeva bhūṣaṇam // MAnuv_3,4.22cd //


NYĀYASUDHĀ:
aparīkṣakā eva māyāvādiprabhṛtayo vinā bādhakena mukhyārthaṃ tyajanti /
vācyārthaparameśvaraparityāgena nirguṇalakṣaṇāṅgīkārāt /
natu nyāyavida iti /

apāpatvamaduḥkhatvaṃ cāvṛjinatvamihoditam // MAnuv_3,4.23ab //


NYĀYASUDHĀ:
evamakāmahatatvasyāmukteṣvasambhavamabhidhāyāvṛjinatvasyāpyabhidhāsyannavṛjinatvaṃ tāvadvayākhyāti- apāpatvamiti //


ihoditamavṛjinatvaṃ tāvadapāpatvamaduḥkhatvaṃ ceti yojanā /
kuta etadityata āha- apriyamiti //

apriyaṃ vṛjinaṃ duḥkhamakaṃ toda itīyarte // MAnuv_3,4.23cd //
tatkāraṇatvāt pāpaṃ vā vṛjinaṃ nāma kathyate /
ityuktaḥ svayamīśena nāmārthaḥ śabdanirṇaye // MAnuv_3,4.24 //



NYĀYASUDHĀ:
duḥkhamapriyamityādiśabdairīryata iti sambandhaḥ /
tatkāraṇatvād duḥkhakāraṇatvāt /
dadhitrapusaṃ pratyakṣo jvara iti yathā /
etena vṛjinaśabdo duḥkhe mukhyaḥ /
pāpe tādarthyāttācchabdyamityuktaṃ bhavati /
ata eva vāśabdaḥ /
nāmārtho vṛjinanāmārthaḥ /
vṛjinaśabdasya duḥkhādyarthatve 'vṛjinaśabdasyāduḥkhādyarthatvaṃ siddhameveti bhāvaḥ /


*11,49*

tataḥ kiṃ yadyapāpatvādikamavṛjinaśabdārtha ityata āha- apāpatvaṃ ceti //

apāpatvaṃ ca naivāsti yāvatsaṃsāramasya hi /
ārabdhapāpamastyeva duḥkhaṃ ca jñānino 'pi hi // MAnuv_3,4.25 //



NYĀYASUDHĀ:
caśabdo vakṣyamāṇasamuccayārthaḥ /
asya jīvasya /
hiśabdaḥ saṃsāritvāditi hetusūcanārthaḥ /
tadyathā iṣīkātūlamityādiśrauterjñāninaḥ pāpābhāvātkathametadityata uktamārabdheti /
anārabdhaviṣayā śrutiriti bhāvaḥ /
jñānino 'pyārabdhapāpamastyeveti sambandhaḥ /
duḥkhaṃ cāstyeva pāpasadbhāvāditi hiśabdārthaḥ /
tasmādavṛjinatvamapi muktebhyo 'nyatrāsambhavīti siddham /


*11,50*

kecidetāṃ śrutiṃ anyathā vyācakṣate /
yaśca śrotriyo 'vṛjino 'kāmahata iti śrotriyasya cākāmahatasyeti ca vākyaṃ na muktasaṅgrahārtham /
kinnāma prakṛtamanuṣyagandharvādiviṣayameva /
naca tatrāsambhavaḥ /
śrotriyañchandodhīta iti smaraṇācchrotriyaśabdasya chando 'dhigatinimittatvāt /
manuṣyagandharvādīnāṃ ca sarvajñakalpatvātprārabdhapāpasadbhāve 'pi na te tadā pāpamācarantītyavṛjinā evocyante /
viṣayavairāgyopetatvādakāmahatāśca bhavantīti /
naca vyāvartyābhāvena vaiyarthyamiti yuktam /
nahi vayaṃ śrotriyatvādikaṃ viśeṣaṇatvena brūmaḥ /
kintu manuṣyebhyo manuṣyagandharvāṇāṃ śataguṇānandatve 'bhihite tatra hetvākāṅkṣāyāmidamucyate /
evaṃ manuṣyagandharvebhyo devagandharvāṇāṃ śataguṇānandābhidhāne kuta ityākāṅkṣāyāṃ śrotriyatvādiheturucyate /
evamuttaratrāpi /
naca vācyaṃ sarveṣvapi vidyamānaṃ śrotriyatvādikamānandātiśaye kathaṃ hetuḥ syāditi /
manuṣyādapyatiśayena manuṣyagandharvaḥ śrotriyo 'vṛjino 'kāmahataśca yataḥ /
evaṃ pūrvapūrvanirdiṣyādapyatiśayenottarottaraḥ śrotriyatvādimān yasmāditi vyākhyānāditi /

tadetannnirācaṣṭe tasmāditi /


tasmāt tasmādakāmatvamiti cāśrutakalpanā // MAnuv_3,4.26ab //


NYĀYASUDHĀ:
castvarthaḥ /
tasmāttasmātpūrvapūrvanirdiṣyādatiśayenottarottarasyākāmatvam /
upalakṣaṇametat /
śrotriyādikaṃ ceti vyākhyāne tvaśrutakalpanaṃ syāt /
tasmādityatiśayeneti cāśrutasya kalpanīyatvāt /
anyathā vivakṣitārthasyālābhāt /

doṣāntaramāha- akāmeti //


akāmahata ityukteḥ śrutahānirapi sphuṭā // MAnuv_3,4.26cd //


NYĀYASUDHĀ:
śrutāvakāmahata ityukteḥ pareṇa cākāma iti vyākhyātatvācchatasya hataśabdasya hānirapi sphuṭā'padyate /
nahi hataśabdasya kiñcitprayojanamasti /
ataḥ śrutāśrutatyāgopādānaprasaṅgādayuktamidaṃ vyākhyānamiti /


*11,52*

apare tu vyācakṣate /
yaśco śrotriya iti śrotriyasya ceti ca na muktaviṣayaṃ nāpi prakṛtamanuṣyagandharvādiviṣayaṃ kintu puruṣāntaraviṣayam /
tathāhi /
manuṣyebhyo manuṣyagandharvāṇāṃ śataguṇastāvadānandaḥ /
yaścāparaḥ śrotriyo 'vṛjino manuṣyagandharvapade kāmarahitaśca /
tasyāpi manuṣyebhyaḥ śataguṇo manuṣyagandharvasamāna evānando bhavatītyevaṃ teṣu teṣu padeṣvakāmasya tattatsamānānandatvamatrocyate /
naca vācyaṃ viraktānāṃ sarvatra kāmābhāvātkathamiyaṃ tāratamyoktiriti /

tadatiriktapadeṣu kāmasadbhāvasya vivakṣitatvāt /
yo yo yāvadāyāsānmukto 'sāvasau tāvadānandavānityartho hyatra pratipipādayiṣita iti /

etadapi śrutahānāśrutakalpanāprasaṅgādeva nirastam /
atrāpi hataśabdasya prayojanābhāvena hyātavyatvāt /
tasminpada ityasyānyatra sakāma ityasya ca kalpanīyatvāt /

adhikaṃ doṣamāha- kutraciditi //

kutracit kāminaḥ puṃsaḥ kāmābhāvāt kvacit kvacit /
indrādisukhabhogo 'stītyanubhūtirhi kupyati // MAnuv_3,4.27 //



*11,53*


NYĀYASUDHĀ:
kutracidindrādipadavyatirikte kāminaḥ puṃsaḥ kvacitkvacidindrādipade kāmābhāvādindrādisamānasukhānubhavo 'stīti vyākhyāne 'nubhavavirodhaḥ syāt /
rājyamakāmayamānasya rājasamānasukhānubhūteranubhavabādhitatvasya spaṣṭatvāt /
vairāgyapraśaṃsāto na tattvaṃ mārgaṇīyamiti cenna /
niravadhikānandasvarūpo 'yamātmā kāmādyupadravāvaraṇāttu tathā na bhāsate /
ato yāvadyāvatkāmakṣayastāvattāvadānandotkarṣo dṛśyata ityasyārthasya pradarśanārthamasya prakaraṇasyāvatāritatvāt /
ānandotkarṣe('tra)tu tātparyaṃ śataguṇatve tu na nirbharaḥ kārya iti cenna /
devapadākāmādindrapadākāmasyānandaviśeṣādarśanāditi /


*11,56*

tarhi kaḥ śrutyartha ityata āha- tasmāditi //

tasmādamuktasukhagaṃ tāratamyaṃ pṛthak pṛthak /
uktvā yaśceti muktānāṃ tāratamyaṃ sukhe śrutiḥ /
āheti peśalaṃ ... // MAnuv_3,4.28a-e //



NYĀYASUDHĀ:
arthāntarapratīternirastatvāt /
amuktamanuṣyādisukhasambandhitāratamyaṃ te ye śatamityādivākyaiḥ pṛthak pṛthaguktvā yaśceti śrotriyasya ceti ca vākyena muktānāṃ manuṣyagandharvādīnāṃ sukhe tāratamyaṃ śrutiratideśenāheti vyākhyānameva peśalam /

nanvevaṃ sati vākyabhedo doṣaḥ syāt /
maivam /
jñāpakasadbhāvādityāha- tacceti //

... tacca caśabdādeva gamyate // MAnuv_3,4.28ef //


*11,56f.*


NYĀYASUDHĀ:
yaśceti vākyasya prakṛtādanyo viṣaya ityetacca caśabdenaiva gamyate /
kimutaikavākyagatāyāmuktānupapattyetyevārthaḥ /
caśabdo hyayaṃ samuccayasya dyotakaḥ pratīyate /
devadatto dhaniko yajñadattaśceti tathā /
nacaikaviṣayatāyāmevaṃ yujyate /
nahi bhavati vasiṣṭho brahmiṣṭho 'rundhatīpatiśca tatheti prayogaḥ /
viśeṣaṇasamuccaye caśabdaḥ kinna syāditi cenna /
mukhyārthe bādhakābhāvena tyāgāyogāt /
vacanavyatyayaścaikavākyatāyāṃ sphuṭa eva /
tathātve khalu te ye śataṃ karmadevānāmānandāḥ /
sa eka ājāna(ja)devānāmānando ye śrotriyā avṛjinā akāmahatāśceti syāt /
tathā teta ye śataṃ mānuṣā ānandāḥ sa eko manuṣyagandharvāṇāmānandaḥ śrotriyāṇāmakāmahatānāmiti bhavet /


*11,57*

nanvevaṃ tarhi kathaṃ bṛhadāraṇyakavākyaṃ bhāṣye muktamātraviṣayaṃ vyākhyātam /
yaśceti viśeṣaṇasamuccayaparamuktam /
ayamabhiprāyo bhāṣyakārasya /
sarvathā vākyadvayamevedaṃ bhinnaviṣayam /
ekavākyatāśraddhāyāmapi muktamātraviṣayamastu /
tatrānupapattīnāmalpatvāt /
nāmuktamātraviṣayam anupapattibāhulyāditi /


*11,58*

mānuṣādihiraṇyagarmāntānāmamuktānāṃ muktānāṃ cottarottaraṃ śataguṇānandatvaṃ śrutidvayamāhetyayuktam /
mānuṣānandanirdeśo muktajñāpakābhāvāt /
nahi tatrākāmahatatvādikamanyadvā kimapi śrūyate ityāśaṅkāṃ nirākurvan śrutyarthaṃ vivṛṇoti /
rāddha itayādinābhivīkṣata ityantena /
tatra tāvat bṛhadāraṇyake manuṣyamuktasya jñāpakaṃ darśayati- rāddha iti //


rāddhaḥ saṃsiddha ityeva mukta evāvagamyate /
sādhunā viṣṇunā yukto muktaḥ sādhuyuvā mataḥ // MAnuv_3,4.29//



*11,59*


NYĀYASUDHĀ:
sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavatītyupakramavākye rāddha iti padena mukta eva gṛhyate nāmuktaḥ /
kayā vṛttyābhidhayaiva na tūpacaryate /
yena mukhyārthānupapattyādikaṃ vyutpādanīyaṃ syāt /
katham? saṃsiddha iti /
etaduktaṃ bhavati /
rādha sādha saṃsiddhāviti paṭhyate /
rādhadhātośca"gatyarthākarmakaśliṣaśīṅsthā'savasajanaruhajīryatibhyaśca'; ityakarmakatvātkartari ktaḥ /
tato rāddhaḥ saṃsiddha ityuktaṃ bhavati /
saṃsiddhiśca muktireva nityatvena duḥkhāsambhinnatvena ca samīcīnasiddhitvāt /
netarā, anityatvena duḥkhasambhinnatvena cāsamīcīnatvāt /
naca mukhye sambhavatyamukhyārtho 'ṅgīkartuṃ śakyata iti /
evaṃ samṛddhaśabdo 'pi muktasyaiva vācakaḥ /
muktiṃ vinā samyagṛddherabhāvāt /
anyeṣāmadhipatirityādikaṃ tu muktāmuktasādhāraṇam /
yathā ca mukte sambhavati tathoktaṃ bhāṣye /


*11,60*

idānīṃ taittirīyaśrutau muktamanuṣyajñāpakaṃ darśayanyuvā syādityādīni padāni vyācaṣṭe- sādhuneti //

sādhunā viṣṇunā yukto muktaḥ sādhuyuvā mataḥ // MAnuv_3,4.29cd //
yauvanaṃ nityametasya muktasyeti yuvā sa ca /
phalamadhyayanasyāptaṃ tenādhyāyaka īritaḥ // MAnuv_3,4.30 //
nirhrāsānandasamprāptyā cāśiṣṭa iti gīyate /
sthitasyānanyathā prāpterdṛḍhiṣṭha iti coditaḥ // MAnuv_3,4.31 //
baliṣṭhaśca svabhāvena mukto bhavati kevalam // MAnuv_3,4.32ab //


*11,60f.*


NYĀYASUDHĀ:
nirdeṣo hi sādhurityucyate /
naca viṣṇoritaro nirdeṣo 'sti /
ataḥ sādhunā viṣṇunetyuktam /
tṛtīyānte sādhuśabda upapade yu miśraṇa ityasamāt"anyebhyo 'pi dṛśyante'; iti kvanippratyaye kṛte sādhuyuveti bhavati /
yadvā yujir /
yoga ityasyedaṃ rūpam /
dṛśigrahaṇasāmarthyāddhātorantalopaḥ /
tathāca bhagavatsāmīpyalakṣaṇamokṣavānityuktaṃ bhavati /
yuvaśabdādapyatiśayena sādhuyuvaśabdo muktasya jñāpaka iti kramamatilaṅghayādau vyākhyātaḥ /
yadyapi yuvaśabdo yauvananimittastathāpi mukhyāmukhyayormukhye sampratyaya iti nityayauvanamaṅgīkāryam /
taccaitasya manuṣyasya muktasyaiva yujyate na saṃsāriṇa iti hetoryuvā ca sa mukta eva /
adhyāyakaśabdo yadyapyāṅadhipūrvādiṅadhyayana ityasmāt ṇvuli pratyaye sati niṣpannaḥ samyagadhyayanasya kartāramāha /
tathāpyatra puruṣārthaprasaṅgādadhyayanasyāpuruṣārthatvādadhyayanaphalaprāpterlakṣako varṇanīyaḥ /
adhyayanasya phalaṃ ca tena muktenaivāptam /
muktereva tatphalatvāt /
tena kāraṇena mukta evādhyāpaka īritaḥ /
ā samyak samantācca śamasyetyāśaḥ /
atiśayenāśa āśiṣṭhaḥ /
samyaktvādi ca hrāsābhāvādikameva /
tato nirhrāsasya yogyatānusāreṇa pūrṇasyānandasya samprāptyā kāraṇena mukta evāśiṣṭha iti ca gīyate /
avikāro hi dṛḍho nāma /
atiśayena dṛḍho dṛḍhiṣṭhaḥ /
chāndasatvāt"ra ṛto halāderlaghoḥ'; ityetanna bhavati /
mukta eva sthitasyānanyathāprāpteḥ atiśayena nirvikāratvāt dṛḍhiṣṭha iti coditaḥ /
balamasyāstīti balī /
atiśayena balī baliṣṭhaḥ /
atiśayaśca svābhāvikatvam /
svabhāvena baliṣṭhaśca kevalaṃ mukto bhavati /
nāmuktaḥ /
ato baliṣṭha iti sa evocyata iti /


*11,65*

nanu muktasya"tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt'; iti vittaparipūrṇapṛthivīpatitvamucyamānaṃ kathaṃ yujyata ityata āha- tasyeti //

tasyeyaṃ pṛthivītyādi pūrvabhāvavyapekṣayā // MAnuv_3,4.32cd //


NYĀYASUDHĀ:
pūrvabhāvo 'muktatvaṃ muktāmuktamanuṣyayorvivakṣayā hi yuvā syādityādikamārabdham /
tatra yuvā syādityādikā muktaṃ pratipādyāmuktavivakṣayā tasyetyādivākyaṃ pravṛttamityarthaḥ /
anenaiva nyāyenānyeṣāmadhipatirityādikamamuktaviṣayaṃ pratipattavyam /
nanvevaṃ yuvā syādityādermuktāmuktaviṣayatāṅgīkṛtāvekaviṣayatāpratītivirodha ityāśaṅkānirāsāyāmukteti vaktavye pūrvabhāvetyuktam /
eka eva cetano yuvādiśabdaiḥ pratipādyate /
tasya cāvasthābhedena viśeṣaṇāni vyavasthāpyate /
eka eva cetano yuvādiśabdaiḥ pratipādyate /
tasya cāvasthābhedena viśeṣaṇāni vyavasthāpyante /
tasmādekaviṣayatāpratibhāso nānupapanna iti /


*11,66*

evaṃ vājasaneyaśrutau"sa yo ha vai manuṣyāṇāmityādeḥ sampannatama ityantasya, taittirīyaśrutau ca yuvā syādityādeḥ pūrṇā syādityantasya'; muktāmuktaparatvavarṇanena sa manuṣyāṇāṃ parama ānando 'tha(te)ye śataṃ manuṣyāṇāmānandā ityetatsa eko mānuṣa ānandaste ye śataṃ mānuṣā ānandā ityetacca muktāmuktaviṣayamiti siddhe taittirīyaśrutigataṃ sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasyetyetāvadvayācaṣṭe- sa eka itīti //

sa eka iti saṃsāragatamuktavā sukhaṃ punaḥ /
śrotriyasyeti vadati muktācchataguṇātmatām // MAnuv_3,4.33 //



NYĀYASUDHĀ:
saṃsāragataṃ sukhamuktveti saṃsārimanuṣyasukhācchataguṇaṃ saṃsāriṇo manuṣyagandharvasya sukhamuktvetyarthaḥ /
muktācchataguṇātmatāmiti muktamanuṣyasya sukhānmuktamanuṣyagandharvasya śataguṇasukhātmatāṃ vadatītyarthaḥ /
śrutiriti śeṣaḥ /
sa eka iti vākyena śrotriyasyeti vākyena /


*11,67*

anenaiva nyāyena te ye śataṃ manuṣyagandharvāṇāmānandā ityādikaṃ vyākhyeyamityāśayavānāha- saṃsāragāditi //

saṃsāragācca saṃsāragatasyaiva śatādhikam /
muktānmuktasya ... // MAnuv_3,4.34a-c //



NYĀYASUDHĀ:
saṃsārimanuṣyagandharvādisukhādityarthaḥ /
saṃsāragatasya devagandharvādeḥ śatādhikaṃ śataguṇādhikaṃ sukhamuktveti vartate /
muktānmuktasyeti muktamanuṣyagandharvādisukhācchataguṇaṃ muktadevagandharvādeḥ sukhaṃ vadatītyarthaḥ /
anena te ye śatamityubhayamekoktyā parāmṛśya sa eka iti śrotriyasyeti ca yathāyogyaṃ pṛthak śataguṇānandatvamucyata ityuktaṃ bhavati /

anayaiva rītyā sa ekaḥ pitṝṇāmityādi vājasaneyaśrutivākyamapi vyākhyeyam /
upakrame muktaśravaṇādājāna(ja)devādau yaśca śrotriya ityādinā tacchravaṇānmadhye 'pi yaśca śrotriya ityanuvartanīyam /
śrutidvayavisaṃvādastu bhagavatpādairanyatra parihṛta iti /


*11,70*

śrutidvayavyākhyānamupasaṃharati- yuktaṃ syāditi //

... yuktaṃ syācchrutyuktamabhivīkṣitaḥ // MAnuv_3,4.34cd //


NYĀYASUDHĀ:
śrutyuktamabhivīkṣato 'bhivīkṣamāṇasya samyagvicārayato matenaitadeva vyākhyānaṃ yuktaṃ syāt /
athavābhivīkṣo 'bhivīkṣaṇaṃ samyagvicārastasmādidameva śrutyuktaṃ yuktaṃ syāditi /


*11,71*

evaṃ śrutyā muktau tāratamyamupapādya yuktyāpyupapādayati- yuktaṃ ceti //

yuktaṃ ca sādhanādhikyāt sādhyādhikyaṃ surādiṣu // MAnuv_3,4.35ab //


NYĀYASUDHĀ:
surādiṣu mānuṣādibhyaḥ sādhyādhikyaṃ muktigataphalādhikyaṃ sādhanādhikyāddhetoryuktamanumitaṃ cetyarthaḥ /
devādayo mānuṣādibhyo 'dhikamauktaphalabhājastadapekṣayādhikatatsādhanavattvādityuktaṃ bhavati /

vipakṣe bādhakābhāvaṃdaprayojako 'yaṃ heturityata āha- nādhikyamiti //

nādhikyaṃ yadi sādhye syāt prayatnaḥ sādhane kutaḥ // MAnuv_3,4.35cd //


NYĀYASUDHĀ:
surādiṣviti vartate /
mānuṣādibhya iti ca /
sādhane sādhanādhikye /
yadi devādayo mānuṣādibhyo 'dhikamauktaphalabhājo na syustadā tadadhikatatsādhanārthaprayatnavanto na syuḥ /
anadhikaphalāya cādhikaṃ prayatnamātiṣṭhamānā na prekṣāvanto bhaveyuriti vipakṣe bādhakānnāprayojako hetuḥ /


*11,73*

pramāṇābhāvātsvarūpāsiddho 'stvityata āha- yatnaśceti //

yatnaśca dṛśyate teṣāṃ mahāneva mahātmanām // MAnuv_3,4.36ab //


NYĀYASUDHĀ:
mahātmanāṃ mahāphalabhāktvenānumeyānāṃ teṣāṃ devādīnāṃ mānuṣādibhyo mahānyatno 'dhikaṃ mokṣasādhanānuṣṭhānaṃ ca dṛśyata eva pramāṇaiḥ /
tānyapi vakṣyāma iti bhāvaḥ /

vyāptimupapādayati- yatreti //


*11,74*

yatra sādhanabāhulyaṃ sādhyabāhulyamatra ca /
dṛṣṭaṃ niyamato ... // MAnuv_3,4.36c-e //



NYĀYASUDHĀ:
yatra puruṣe yadapekṣayā sādhanādhikyamastyatra tadapekṣayā sādhyādhikyaṃ ca niyamena dṛṣṭam /
karṣakavāṇigrājapuruṣādiṣu loke, vede cāgnyāhitādiṣu, yo yadadhikasādhanavānasau tadadhikasādhyavāniti niyamena tattatpramāṇairupalabdhamevetyarthaḥ /

yastvagnyādhānādiphalānāṃ tāratamyamajānānaḥ kṛṣṭādisthale ca dhānyādau tāratamyaṃ kāraṇāntarāyattaṃ na kṛṣṭādisādhanatāratamyādhīnamiti manyamāno dṛṣṭānteṣvapi vipratipadyate taṃ pratyāha- no cediti //

... no cenna yatnaṃ kuryarañjasā // MAnuv_3,4.36ef //


NYĀYASUDHĀ:
yadi loke vede ca sādhanādhikyātsādhyādhikyaṃ no bhavet /
tadā ke 'pyañjasā yatnaṃ sādhanātiśayānuṣṭhānaṃ na kuryuḥ kintu samameva kuryuḥ /
itarathā prekṣāvanto na bhaveyuḥ /
na hyagnyādhānena yāvānsvargo 'śvamedhenāpi tāvata eva lābhe 'śvamedhe kaścitpravarteta /
pravartamāno vābuddhimānbhavet /
dro(ṇāvā)ṇavāpamātrakarṣaṇena yāvāndhānyalābhastāvata eva svār(yāvā)rīvāpakarṣaṇena bhāve na kaścittatra pravarteta /
tathātve ca mandaḥ syāt /
dṛṣṭaṃ vṛṣṭayādikamadṛṣṭaṃ dharmādikaṃ ca sādhanāntarbhūtameveti na vyabhicāraḥ śaṅkanīyaḥ /

evaṃ mānuṣādayo devādibhyo 'lpamuktiphalabhājastadapekṣayālpasādhanavattvādyo yadapekṣayālpasādhanavānsa tato 'lpaphalavāndṛṣṭaḥ yathā sammataḥ /
devādayo mānuṣāntā muktau phalatāratamyavantaḥ sādhanatāratamyopetatvādye yatsādhanatāratamyavantaste tatsādhyatāratamyavanto yathā sammatāḥ /
brahmādīnāṃ mānuṣāntānāṃ mokṣaphalāni tāratamyavanti tāratamyavatsādhanasādhyatvātsammatavadityanumānānyapyatra draṣṭavyāni /
anukūlatarkādikaṃ ca pūrvavadūhanīyamiti /
JOSHI-28


*11,76*

syādetat /
muktā apyupāsanaṃ karma cānutiṣṭhantīti guṇopasaṃhārapāde samarthitam /
na caikaprakārameva teṣāmanuṣṭhānamiti niyāmakamasti /
tathāca teṣāmupāsanāditāratamye satyapi tatprayuktaphalatāratamyābhāvādayuktānyeva satarkāṇyanumānāni /
muktairanuṣṭhitaṃ sādhanameva na bhavati sādhyābhāvāditi cet /
amuktai(mumukṣubhi)ranuṣṭhitasyāpyadhikasya tathātvopapatteḥ /
anuṣṭhānaṃ ca muktavallīlātmakaṃ bhaviṣyatītyata āha- kṛcchreṇeti //


*11,77*

kṛcchreṇa sādhanādeva na muktavadudīryate // MAnuv_3,4.37ab //


NYĀYASUDHĀ:
mumukṣubhiḥ kṛcchreṇaiva sādhanānāṃ sādhanādanuṣṭhānātkāraṇānmuktavanmuktānāmivalīlayānuṣṭhānaṃ na bhavati /
anena viśeṣaṇaprakṣepādanaikāntyādi parihṛtam /
muktānāṃ kṛcchrābhāvāllīlāvailakṣaṇyadarśanādanyathāsiddhirapyapāstā /
nahi kṛcchravatī līlā bhavatītyuktaṃ bhavati /
kṛcchreṇa mumukṣūṇāṃ sādhanānuṣṭhāne kiṃ pramāṇamityata āha- udīryata iti //
etadāgamenodīryata ityarthaḥ /

tadāgamaṃ paṭhati- daśakalpamiti //


*11,78*

daśakalpaṃ tapaścīrṇaṃ rudreṇa lavaṇārṇave /
tyaktavā sukhāni sarvāṇi kliṣṭena lavaṇāmbhasā // MAnuv_3,4.37c-f //
śakreṇa varṣakoṭiśca dhūmaḥ pīto 'tiduḥkhataḥ /
varṣāyutaṃ ca sūryeṇa tapo 'vākchirasā kṛtam // MAnuv_3,4.38 //
suduḥkhena sukhaṃ tyaktavā dharmeṇākāśaśāyinā /
pītā mayīcayo varṣasāhasramatisādaram // MAnuv_3,4.39 //
atikṛcchreṇa kurvanti yatnaṃ brahmavido 'pi hi /
ity ... // MAnuv_3,4.40a-c //



NYĀYASUDHĀ:
kalpo brahmaṇo divasaḥ /
pātrāditvānnapuṃsakam /
kālādhvanoratyantasaṃyoga iti dvitīyā /
yadvā daśakalpamiti bahuvrīhiḥ /
tapaso viśeṣaṇam /

sahasraṃ parimāṇamasyeti sāhasraḥ saṅghaḥ /
tadasya parimāṇamityarthe śatamānaviṃśatikasahasravasanādaṇityaṇo vidhānāt /
anye 'pyatikṛcchreṇa yatnaṃ kuvarnti kimaihikaphalārthaṃ netyucyate brahmavido 'pīti /
viṣayavairāgyamanenopalakṣyate /
brahmajñānotta(ra)raṃ sādhanānuṣṭhānena mokṣatāratamyasyopari sādhayiṣyamāṇatvādatra sāmānyamātraṃ vivakṣitam /
itiśabdo vākyasamāptau /


*11,86*

anumānamupasaṃharati- etaditi //

... etadakhilaṃ mokṣaviśeṣābhāvataḥ katham // MAnuv_3,4.40cd //


NYĀYASUDHĀ:
etadakhilaṃ kṛcchreṇa sādhanānuṣṭhānam /
viśeṣo vaicitryam /
saptamyarthe tasiḥ /
kathaṃ yujyate /
tato 'nena mokṣaviśeṣaḥ siddha iti śeṣaḥ /

syādetat /
muktau tāratamyānumānaṃ kālātyayāpadiṣyam /
paramaṃ sāmyamupaitītyādiśrutiviruddhatvāditi /
maivam /
śruteḥ śrutismṛtibādhitatvena bādhakatvāsambhavādityāśayavānmokṣatāratamyavādinīḥ śrutismṛtīstāvatpaṭhati- daivīti //

daivī sampad vimokṣāya nibandhāyāsurī matā /
iti mokṣaviśeṣaśca svayaṃ bhagavatoditaḥ // MAnuv_3,4.41 //



*11,87*


NYĀYASUDHĀ:
tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ /
amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhaye // MAnuv_3,4.42 //
akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamā babhūvuḥ /
ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre // MAnuv_3,4.43 //
ityādīni ca vākyāni tāratamyaṃ vimuktigam /
vyaktaṃ vadanti ... // MAnuv_3,4.44 //



NYĀYASUDHĀ:
sampadyogyatā /
vimokṣo viśiṣyamokṣaḥ /
nibandho nīcasthāne 'ndhe tamasi bandhaḥ /
tādarthye caturthī /
caśabda evārthe /
bhagavatā svayamevokta iti sampadyate /
anyathā vītyupasargasya vaiyarthyāpatteḥ /

tameveti munīnprati pṛthorvākyam /
taṃ viṣṇumeva /
ātmavṛttibhirityasyaiva vivaraṇaṃ manovacaḥkāyakāryaiḥ svakarmabhiriti /
amāyinaśchadmarahitā niṣkāmāḥ /
yathādhikāraṃ yogyatānusāreṇāvasitasya niścitārthasya mokṣasya siddhaya iti mokṣatāratamyoktiḥ /
amāyina ityuktatvādarthaśabdena mokṣasyaivokteḥ /

akṣaṇvanto 'kṣimantaḥ /
ano nuḍiti nuṭ /
karṇavantaḥ prāptasamastendriyaphalāḥ /
parasparaṃ sakhāyo muktā /
manojaveṣu manojavaḥ prajñātiśayo bahuvacanamādyarthe jñānādiguṇeṣu asamāstāratamyopetā babhūvuḥ /

bhagavatsāmīpye ca tāratamyamucyate /
teṣu kecidādadhnāsa āsyaśabdasyā'bhāvaḥ /
āsyaṃ parimāṇasyetyādadhnamamṛtaṃ tadeteṣāmasti sthānamityarśaādibhyo 'c /
āsyaparimāṇe sudhānidhau viharanta iti dūratvamucyate /
yadvā taratamaśabda iva dadhnaśabdo 'pratyayo 'pyasti /
tataśca samyagdadhnā magnā ityarthaḥ /
tve kecidupagatāḥ kakṣaṃ vanamupakakṣāḥ /
uśabda evārthaḥ /
śvetadvīpagatavanakrīḍāratā eveti madhyatvamucyate /
āñjaserasugityasuk /
tve(eva)eke snātvāḥ snātavyāḥ /
kṛtyarthe"tavaiken kenyatvana'; iti tvan /

hṛdā iva gambhīrāḥ parameśvaraṃ dadṛśre dadṛśuḥ /
harayore /
anenātisāmīpyamucyate /
"śrutvā viṣṇuṃ karṇaphalam'; ityādismṛtyāsya mantrasyaiva vyākhyātatvānnārthāntaraṃ kalpanīyam /

ityādīni ceti caśabdena prāgudāhṛtakāṇvataittirīyaśrutī samuccinoti /
vyaktaṃ niravakāśam /

tataḥ kimityata āha- tatkeneti //


*11,88*

... tat kena sāmyaṃ mukteṣu gamyate // MAnuv_3,4.44cd //


NYĀYASUDHĀ:
tattasmānniravakāśaśrutismṛtibādhitatvātkena na kenāpi /
yadudāhṛtaṃ vākyaṃ tanna tatparamiti bhāvaḥ /


*11,97*

tarhi kastasyārtha ityata āha- duḥkhādīti //

duḥkhādyabhāvasāmyaṃ ca sāmyavākyārtha īyate // MAnuv_3,4.45ab //


NYĀYASUDHĀ:
caśabdo 'vadhāraṇe paramānandasāmyasamuccaye vā /
yathoktam /
"duḥkhābhāvaḥ parānando liṅgabhedaḥ samā matā'; iti /

kiñcanedamanumānamutprekṣitam /
kintvāgamasiddham /
tatra kathaṃ kālātītāśaṅketyāśayenāha- bhaktyādīti //

bhaktayādiguṇasadbhāve hyatulyatvaṃ ca bhārate /
uktaṃ ... // MAnuv_3,4.45c-e //



*11,97f.*


NYĀYASUDHĀ:
tāratamyena bhaktyādiguṇasadbhāve sati bhaktyādisādhanaguṇānāṃ tāratamyena hetuneti yāvat /
atulyatvaṃ mokṣaphalasya /
na kevalamasmābhiḥ kintu bhārate coktam /
hīti tadvākyasya prasiddhānāṃ sūcayati /
yathā sati hi guṇe pravadantyatulyatāmiti /
sati sādhau guṇaṣa bhaktyādāvatulye sati phalasyāpyatulyatāṃ vadanti hītyarthaḥ /
sādhanatāratamyaṃ pramāṇairdṛśyata ityuktam /
kāni tānītyataḥ kṛcchreṇānuṣṭhānaṃ pradarśayitumudāhṛtaṃ tāvadekaṃ vākyam /
anyānyapi santītyāha- sādhaneti //

... sādhanavaiśeṣyamapi sarvatra kathyate // MAnuv_3,4.45ef //


NYĀYASUDHĀ:
sādhakānāṃ sādhanavaicitryaṃ sarvatrāpi grantheṣu /


*11,99*

tāni vākyāni paṭhati- durjñeyamiti //

durjñeyaṃ ghorarūpasya trailokyadhvaṃsinaḥ prabhoḥ /
daivatairmunibhiḥ siddhairmahāyogibhireva ca // MAnuv_3,4.46 //



NYĀYASUDHĀ:
prabhornṛsiṃhasya dhyānacakraṃ devatādibhirdurjñeyam /
kuto ghoraṃ bhayaṅkaraṃ rūpamasyeti tathoktaḥ /
trailokyaṃ dhvaṃsituṃ śīlamasyeti /
evaśabdena na saṃjñāmātreṇa mahāyoginaḥ kintvarthata evetyāha- tadevoktaṃ nityamuktairityādinā //

nityayuktairmahābhāgairvimuktakleśasādhvasaiḥ /
mahotsāhairmahādhairyaiḥ sattvasthairvyavasāyibhiḥ // MAnuv_3,4.47 //
atītānāgatajñānaprabhavāpyayavedibhiḥ /
śaucasvādhyāyasantoṣatapassatyadayānvitaiḥ // MAnuv_3,4.48 //
kimu martyairbhayabhrāntidhvaṃsamoharujānvitaiḥ /
alpāyurvīryadhīsattvavyavasāyaśrutivrataiḥ // MAnuv_3,4.49 //



NYĀYASUDHĀ:
sarvadā dhyānādyudyogavadbhiḥ /
bhāgo bhāgyamindriyajayādi /
moho mithyājñānam /
kleśā avidyāyāḥ /
sādhvasaṃ vighnādibhayam /
na kevalaṃ sadodyuktāḥ kintu sa codyogo mahānityucyate mahotsāhairiti /
sattvasyaiḥ sadā sattvaguṇapracuraiḥ /
vyavasāyo niścayaḥ /
jñānaśabdena jñeyamupalakṣyate /
atītānāgatāni jñānāni prabhāvāpyayau sṛṣṭisaṃhārau ca vettuṃ śīlameṣāmiti tathoktāḥ /
prabhāvāpyayajñānasya mahāphalatvātpṛthaguktiḥ /
martyairdurjñeyamiti kimu vaktavyam /
dhvaṃso manoviśaraṇam /
moho 'jñānam /
śrutiḥ śravaṇam /
atra vaihāyasasaṃhitāvākye devādibhyo manuṣyāṇāmalpaṃ sādhanamiti sphuṭaṃ pratīyate /
mānuṣatvāpagamānantaramādhikaṃ bhaviṣyatīti cenna /
mānuṣatvāderanapagamasyānantarameva vakṣyamāṇatvāt /


*11,101*

kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati /
brahmaiva kiñcijjānāti na tadanyo hi kaścana // MAnuv_3,4.50 //



NYĀYASUDHĀ:
kastāmiti śrutiryamavākyam /
surāsurāṇāṃ sukhaduḥkhahetutvānmadāmadaḥ /
anena yamasyānyebhyo jñānādhikyamucyate /
brahmaivetyanena brahmaṇaḥ /
ata eva madanya iti brahmādīnvineti vyākhyeyam /

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ /
sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmate // MAnuv_3,4.51 //



NYĀYASUDHĀ:
muktānāmiti bhāgavatavākye muktānāṃ śarīrādyabhimānarahitānāṃ siddhānāṃ jñānināṃ koṭiṣvapi nārāyaṇaparāyaṇaḥ praśāntātmā sudurlabhaḥ kaścideva /
"nārāyaṇāyanāḥ śāntātmānastu sarve 'pīti'; sphuṭaṃ sādhanatāratamyaṃ pratīyate /
atra viśeṣaṇadvayena vairāgyabhaktī kathyete /

iyaṃ visṛṣṭiryata ā babhūva yadi vā dadhe yadi vā na /
yo asyādhyakṣaḥ parame vyoman tso aṅga veda yadi vā na veda // MAnuv_3,4.52 //



*11,102*


NYĀYASUDHĀ:
iyaṃ visṛṣṭiriti mantrasyāyamarthaḥ /
iyaṃ pratyakṣādisiddhā vividhā sṛṣṭiryato hiraṇyagarbhādā samantādbabhūva /
yaścāsya prapañcasyādhyakṣo 'dhipatiḥ so 'pi paramātmānaṃ parame vyoman vyāmni hṛdayākāśe yadi vā dadhe yadi vā na tathā veda yadi vā na /
aṅgeti kasyacitsambuddhiḥ /
itarāpekṣayā'dhikyena dhyāyati jānāti ca kārtsyena tu na dhyāyati na jānāti ceti /
vyomanniti saptamyā luk yo asya so aṅgeti prakṛtyāntaḥpādamavyapara iti prakṛtibhāvaḥ /

yaḥ svātmamāyāvibhavaṃ svayaṃ gato nāhaṃ nabhasvāṃstamathāpare kutaḥ /
brahmāpi yaṃ vetti naiveha samyaganye kuto devamunīndramartyāḥ // MAnuv_3,4.53 //



NYĀYASUDHĀ:
yaḥ svātmamāyetyādiṣu bhāgavatavacaneṣu kaimutyoktyā jñānatāratamyamavagamyate /
yo bhagavānsvātmamāyāyā vibhavaṃ svarūpamahimno vistaraṃ svayameva gato jñānavān /
brahmavākyamidam /
yaṃ harimiha jīveṣu /

namaste 'mitatattvāya dharmādīnāṃ ca sūtaye /
nirguṇāya ca satkāṣṭhāṃ nāhaṃ vedāpare kutaḥ // MAnuv_3,4.54 //



NYĀYASUDHĀ:
tattvaṃ svarūpam /
sūtiḥ kāraṇam /
yasya satkāṣṭhāṃ samyagdiṅmātram /
brahmavākyamidam /

nāhaṃ parāyur ṛṣayo na marīcimukhyā jānanti yadviracitaṃ khalu sattvasaṅgāḥ /
yanmāyayā muṣitacetasa īśadaityamartyādayaḥ kimuta śaśvadabhadravṛttāḥ // MAnuv_3,4.55 //



NYĀYASUDHĀ:
nāhaṃ parāyuriti śivavacanam /
yadviracitaṃ yasya caritram /
īśeti bhagavatsambuddhiḥ /


*11,102f.*

ahaṃ mahendro nirṛtiḥ pracetāḥ somo 'gnirīśaḥ pavano 'rko viriñcaḥ /
ādityaviśve vasavo 'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ // MAnuv_3,4.56 //
anye ca ye viśvasṛjo 'mareśā bhṛgvādayo 'spṛṣṭarajastamaskāḥ /
yasyehitaṃ na viduḥ spṛṣṭṛmāyāḥ sattvapradhānā api kiṃ tato 'nye // MAnuv_3,4.57 //
savarsyādau smṛto brahmā tasmād devādanantaraḥ /
jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa // MAnuv_3,4.58 //



*11,103*


NYĀYASUDHĀ:
ahamiti yamavacanam /
īhitaṃ ceṣyitam /
sarvasya prapañcasyādau smṛtaḥ /
ādyatayā pramitaḥ /
ato jñānivargāt /
bhūyo 'dhikamatiśayenādhikam /

na tvāmatiśayiṣyanti muktāvapi kathañcana /
madbhaktiyogājjñānācca sarvānatiśayiṣyasi // MAnuv_3,4.59 //
yathā bhaktiviśeṣo 'tra dṛśyate puruṣottame /
tathā muktiviśeṣo 'pi jñānināṃ liṅgabhedane // MAnuv_3,4.60 //
sāyujyaṃ samanuprāptā api devādayo 'khilāḥ /
tāratamyāddhi tiṣṭhanti tāratamyaṃ hi sādhane // MAnuv_3,4.61 //
manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye /
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ // MAnuv_3,4.62 //



NYĀYASUDHĀ:
na tvāmiti brahmāṇaṃ prati bhagavadvākyam /
atra saṃsāre /
liṅgabhedane liṅgaśarīrabhaṅge jāte sati /
siddhaye jñānasya /
yatatāmapi madhye kecitsiddhā bhavanti /
siddhānāṃ madhya iti yojyam /
tattvataḥ prācuryeṇa /
ekaṃ ca tattvato jñātumiti yathā /


*11,103f.*

ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ // MAnuv_3,4.63 //
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
bhavitā na ca me tasmādanyaḥ priyataro bhuvi // MAnuv_3,4.64 //
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ // MAnuv_3,4.65 //
śraddhāvānanasūyuśca śṛṇuyādapi yo naraḥ /
so 'pi muktaḥ śubhān lokān prāpnuyāt puṇyakarmaṇām // MAnuv_3,4.66 //



*11,104*


NYĀYASUDHĀ:
(ya)imamiti vyākhyāturadhyetuḥ śrotuśca tāratamyamucyate /
vyākhyānādiprācuryaṃ ca pratyekaṃ mokṣasādhanamityanyatroktam /

dhyānenātmani paśyanti kecidātmānamātmanā /
anye sāṅkhayena yogena karmayogena cāpare // MAnuv_3,4.67 //
anye tvevamajānantaḥ śrutvānyebhya upāsate /
te 'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ // MAnuv_3,4.68 //



NYĀYASUDHĀ:
dhyānenetyasya bhagavatpādakṛtaṃ gītātātparyagataṃ vyākhyānaṃ draṣṭavyam /

susūkṣmairapyaśeṣaiśca viśeṣaiḥ saha paśyati /
svātmānaṃ bhagavān viṣṇuḥ sarvarūpo 'pi sarvadā // MAnuv_3,4.69 //
savartra cānyadapyevaṃ tenādṛṣṭaṃ na hi kvacit /
sarvatra sarvadaiveśaṃ paśyatyeva ramāpi tu // MAnuv_3,4.70 //
natu sarvairviśeṣaistaṃ paśyantyapyanyato 'dhikam /
svātmānamanyaccāśeṣaṃ paśyatyeva hi sarvadā // MAnuv_3,4.71 //
brahmā tu sarvagaṃ paśyed guṇānapyato 'dhikam /
natu sarveṣu kāleṣu tathā paśyatyamuktigaḥ // MAnuv_3,4.72 //
muktastu sarvadā paśyet sarvagatvena cāpi tu /
na ramāvad viśeṣāṇāṃ darśanaṃ śaknuyāt kvacit // MAnuv_3,4.73 //
svātmānamanyacca sadā viśeṣairakhilairapi /
paśyantyañjastathā vāṇī viśoṣāṃstāvato natu /
traiguṇyāt parataḥ paśyed vyāptaṃ śataguṇaṃ harim // MAnuv_3,4.74 //



*11,104f.*


NYĀYASUDHĀ:
susūkṣmairityādinā sarveṣāṃ jñānatāratamyamucyate /
svato 'nyadviśvamapyevaṃ paśyati /
api tu kintu /
tarhi bhagavatsamānā kimiti praśnārthaḥ /
anyato jñānavargādadhikaṃ paśyantyapi sarvairviśeṣairyuktaṃ taṃ naiva paśyati viṣṇoḥ svasmāccānyadaśeṣam /
anyataḥ sarasvatyāderadhikaṃ paśyet /
brahmaṇo 'pyavasthābhedena viśeṣa ucyate natu sarveṣviti /
tathā sarvagatatvena sarasvatyādidṛṣṭādhikaguṇatvena savargatatvena ceti /
caśabdenoktaguṇavattvaṃ samuccinoti /
tarhi muktasya brahmaṇo ramāsāmyaṃ kimiti praśnaḥ- api tviti //
darśanaṃ kartum /
anyat bhagavataḥ /
yatha brahma ramādṛṣṭānna paśyati tathā /
yāvanto brahmadṛṣṭāstāvataḥ /


*11,105*

giriśo garuḍaścaiva tamomātragataṃ harim /
paśyed viśeṣānapi hi vāṇīdṛṣṭān na paśyati // MAnuv_3,4.75 //
umā suparṇī ca mahattattvaṃ yāvat prapaśyati /
rudradṛṣṭān viśeṣāṃśca naiva paśyet kadācana // MAnuv_3,4.76 //
svarūpamanyarūpaṃ ca muktā devāḥ samastaśaḥ /
jānantīndraśca kāmaśca brahma yāvadahaṅkṛtiḥ // MAnuv_3,4.77 //
paśyanto manudakṣādyā buddhitattvasthitaṃ harim /
paśyanti somasūryau tu manasthaṃ parameśvaram // MAnuv_3,4.78 //
anye bhūtasthitaṃ viṣṇuṃ devāḥ paśyanti sarvadā /
bahusāhasravarṣeṇa mahattattve kvacit kvacit // MAnuv_3,4.79 //
anye caiva yathāyogyamaṇḍāntarvartinaṃ harim /
śvetadvīpapatiṃ caiva hṛdyevānye tu kecana /
kadācideva tatrāpi kecit paśyanti keśavam // MAnuv_3,4.80 //



NYĀYASUDHĀ:
tamoguṇamātragatameveti sambandhaḥ /
paśyedityādeḥ pratyekaṃ sambandhaḥ /
anyarūpaṃ svādhamarūpam /
bahusāhasravarṣeṇeti /
bahusahasravarṣānuṣṭhitasādhanena /
kvacitkvaciditi mahattattvapravibhāgānabhipraiti /
yathāyogameva kecana (tu) śvetadvīpapatimeva /
tatrāpa hṛdyapi /


*11,116*

parimāṇadarśanavadviśeṣadarśane tāratamyaṃ na vispaṣṭamuktamata āha- umeti //

umā yāvadanantāṃśān pūrvadṛṣṭebhya eva tu /
viśeṣān vāsudevasya paścāduktā vicakṣate // MAnuv_3,4.81 //
śakrakāmādayaścaiva viśeṣān brahmaṇi sthitān /
umādibhiḥ prabuddhebhyaḥ śatāṃśāneva cakṣate // MAnuv_3,4.82 //



NYĀYASUDHĀ:
umāparyantaṃ tu paścātpaścāduktāḥ pūrvapūrvairdṛṣṭebhyo dṛṣṭānāmanantāṃśāneva vāsudevasya viśeṣaśanvicakṣate /
śakrakāmādayaśceti castvarthaḥ /
evaśabdasyomādibhirevetyanvayaḥ /
prabuddhebhya iti pūrvavat ṣaṣṭhayarthe /
cakṣate paśyanti /


*11,121*

udāhṛtānāṃ vacanānāṃ prayojanamāha- ityādīti //

ityādivedasmṛtigavacanebhyo yathārthataḥ /
tāratamyaṃ vimuktānāṃ sādhanānāṃ ca dṛśyate // MAnuv_3,4.83 //



NYĀYASUDHĀ:
yathārthata iti //
na paramatānuvādarūpeṇetyarthaḥ /
muktānāṃ ca sādhanānāṃ ceti yojanā /
sādhanatāratamyapratipādanāyodāhṛteṣveve keṣucidvākyeṣu muktānāṃ tāratamyaṃ pratīyate /
tadapi prakṛtatvād grāhyamityarthaḥ /


*11,122*

astu mumukṣūṇāṃ sādhaneṣu tāratamyaṃ mā ca bhūmnokṣe tāratamyamityāśaṅkāyāṃ prāgbādhakamuktam /
idānīṃ śaṅkaivaiṣā nopapadyate dūre dūṣaṇābhidhānamityāha- sādhyeti //

sādhyasādhanavairūpyam ... // MAnuv_3,4.84a //


NYĀYASUDHĀ:
sādhyamavicitraṃ sādhanaṃ vicitramiti sādhyasādhanayorvairūpyaṃ kena bījena kalpyate śaṅkayate na kenāpi /
ayamabhisandhiḥ /
pakṣe vipakṣatvaśaṅkā khalu kenacidbījena syāt /
nirbījaṃ śaṅkamāno na laukiko nāpi parīkṣaka ityunmatta ivopekṣaṇīyaḥ /
bījaṃ ca vyabhicāradarśanaṃ vopādhidaśarnaṃ vā tayoranyataraśaṅkā vā /
tatrādyaṃ tāvadiha nāsti /
tadidamāha- adṛṣṭamiti //

... adṛṣṭaṃ kena kalpyate // MAnuv_3,4.84b //


NYĀYASUDHĀ:
nāpi dvitīyam /
pakṣe sādhyasadbhāvasya śrutyādisiddhatvena yasya kasyacidāśaṅkayamānasyāvaśyaṃ sādhyavyāpakatvābhāvenopādhitvāsambhavāt /
pakṣe 'pi tadvṛttau sādhanavyāpakatvāt /
ata evopādhiśaṅkāpi nirastā /
tato vyabhicāraśaṅkāpi /
udāhṛtavākyairvyāpteruktatvāt /
ato bījābhāvācchaṅkaivaiṣānupapanneti /


*11,123*

īśvaro mumukṣubhyo vicitraṃ phalaṃ dadāti vicitrasādhanairārādhitatvāt /
vicitrasādhanānyapekṣya phaladātṛtvādityanumānāntaraṃ hṛdi nidhāyānyathāsisiddhinirāsārthaṃ vipakṣe bādhakamāha- vaiṣamyamiti //

vaiṣamyaṃ nirghṛṇatvaṃ ca tena syātāṃ parasya ca // MAnuv_3,4.84cd //


NYĀYASUDHĀ:
tena sādhyasādhanavairūpyeṇa /
dvitīyaścaśabdaḥ pramāṇāntarasūcanārthaḥ /
yadīśvaro 'nuṣṭhitālpasādhanāyānuṣṭhitamahāsādhanasamānaphalaṃ dadyāt /
tadāsau viṣamaḥ prasajyeta /
yadi vānuṣṭhitamahāsādhanāyānuṣṭhitālpasādhanasamānaphalaṃ dadyāt /
tadā nirghṛṇaḥ syādityarthaḥ /

īśvarasya vaiṣamyādyāpattirnāniṣyā /
duḥkhādyahetutvādityata āha- sāpekṣatvāditi //


*11,124*

sāpekṣatvāditi ca tau vidyādhīśena vāritau // MAnuv_3,4.84ef //


NYĀYASUDHĀ:
anena"vaiṣamyanairghaṇye vā sāpekṣatvāt'; iti sūtramupādatte /
tau ceti sambandhaḥ /
tau vaiṣamyanairghaṇyalakṣaṇau doṣau /
yaddhi pramāṇaviruddhamaprāmāṇikaṃ vā taducyate 'niṣyamiti /
vaiṣamyaṃ(myādikaṃ)ce(mī)śvarasya sūtrakāreṇa vāritatvātpramāṇaviruddhamiti kathaṃ nāniṣyam /
aṅgīkṛtasūtraprāmāṇyānpratyayaṃ yatna iti nāsaṅgatiḥ /
ye tu sūtraprāmāṇyamanaṅgīkṛtyeśvarasya vaiṣamyādyāpatteriṣṭatvaṃ manyante /
tānprati vedāprāmāṇyahetutvena vaiṣamyāderdeṣatvaṃ sūcayituṃ pulliṅganirdeśaḥ /
anyathā prakaraṇātte vārite ityavakṣyat /
napuṃsakaprayoge 'pi dūṣaṇe iti śakyate jñātumiti cenna /
te vaiṣamyanairghṛṇye iti nirākāṅkṣatvāt /


*11,127*

prasaṅgasya viparyaye payarvasānamupapādayati- tāratamyāditi //

tāratamyāt sādhanānāṃ sādhyatādṛktavamīśataḥ /
avaiṣamyādihetuḥ syāt sadaiva parameśvare // MAnuv_3,4.85 //



NYĀYASUDHĀ:
sādhanānāṃ tāratamyātsadaiva niyameneśato bhavataḥ sādhyasya tāratamyaṃ parameśvare 'vaiṣamyādihetuḥ syāt /
āpādakaviparyayasya khalvāpādyavipayaryaṃ prati nirvāhakatve bhavetprasaṅgasya viparyayaparyavasānam /
niragnikatvaviparyayo hi nirdhūmatvaviparyayaṃ ghaṭayati /
asti caitatprakṛta iti /

yadvā kathaṃ vaiṣamyādi sūtrakāreṇa vāritamityataḥ sāpekṣatvasya vaiṣamyādyabhāvena saha hetuhetumadbhāvaṃ vyutpādayati- tāratamyāditi //
pūrvaiva yojanā /


*11,128*

vyarthamidaṃ sūtrakārasya sādhanasaṃskārapūrvakarmāpekṣāṅgīkāreṇa vaiṣamyādinivāraṇam /
phale tatparihāre 'pi sādhanādau parihartumaśakyatvāt /
tathāhi /
sādhanādau parameśvarasya prayojakatvamasti na vā /
neti pakṣe parameśvaratvahāniḥ /
ādye nirnimittaṃ vicitrāṇi sādhanāni prayojayataḥ kathaṃ na vaiṣamyādītyato 'nupapannasya sūtrasya kathaṃ bādhakatvamiti /
maivam /
asyākṣepasya sūtrakṛtaiva nirastatvādityāha- svātantrya iti //

svātantrye vidyamāne 'pi sādhanādau pareśituḥ /
apekṣyānādivaicitṛyaṃ na doṣa iti tadvacaḥ // MAnuv_3,4.86a-d //



NYĀYASUDHĀ:
svātantryaṃ prayojakakartṛtvāt /
vaicitryaṃ sādhanādeḥ /
apekṣya preraṇāditi śeṣaḥ /
doṣo vaiṣamyādiḥ /
tadvacaḥ sūtrakṛto vaco 'sti /


*11,129*

nanvevaṃ savartra sāpekṣasya hareḥ svātantryahānirdeṣaḥ syādityata āha- svatantrya iti //
ayamapi doṣo nāsti /
katham /
pareśituḥ sādhanādau svātantrye vidyamāne 'pi svecchayānādivaicitryamapekṣya prerakatvamityetadarthapratipādakaṃ tadvaco 'sti yata iti /
kiṃ tadvaca ityataḥ krameṇa sūtradvayaṃ paṭhati- nānāditvāditi //

nānāditvāditi hyuktamupapadyata ityapi // MAnuv_3,4.86ef //


NYĀYASUDHĀ:
tatrādyadoṣaparihārāya"na karmāvibhāgāditi cennānāditvāt'; itrata sūtraṃ(maneno)upādatte /
dvitīyaparihārāya"upapadyate ca'; iti /

evamanumānasyānyathāsiddhiṃ nirasya bādhakapratirodhau nirākaroti- apekṣyeti //

apekṣyopāyavaiṣamyamupeyasya tathā sthitiḥ /
mayā kayā viruddhā syād ... // MAnuv_3,4.87a-c //



*11,129f.*


NYĀYASUDHĀ:
tathāsthitirviṣamateśvareṇa kriyata iti sādhyamāneti śeṣaḥ /
mayā pramāṇena /
kayā na kayāpi /
paramaṃ sāmyamityāderanyathāvyākhyātatvaditi bhāvaḥ /
anumānādervyāptipratipattaye dṛṣṭāntamāha- rājādāviti //


*11,130*

... rājādāvapi dṛśyate // MAnuv_3,4.87d //


NYĀYASUDHĀ:
prekṣāvati rājādau sevānurūpaphaladānaṃ vaiparītyakartaryaprekṣāvati vaiṣamyādikaṃ ca dṛśyata ityarthaḥ /
sādhyasādhanavairūpyakalpane bādhakāntaramāha- tyāga iti //

tyāgo dṛṣṭasya cādṛṣṭakalpaneti suduṣkarau /
māyibhyo 'nyena kenāpi ... // MAnuv_3,4.88a-c //



NYĀYASUDHĀ:
sarvatra sādhyasādhanaikarūpyasya dṛṣṭatvāttadvairūpyasya kvāpyadṛṣṭatvātprakṛtavairūpyaṃ śaṅkamānasya dṛṣṭatyāgo 'dṛṣṭakalpanā ceti doṣau prasajyete /
naca syātāṃ tāviti śakyate vaktum /
prekṣāvatā kenāpyanaṅgīkṛtatvādityāha- suduṣkaramiti //
māyāvādino dṛṣṭaṃ prapañcasya satyatvādikaṃ tyajanti /
adṛṣṭamanirvācyādikaṃ kalpayanti /
ato māyibhyo 'nyenetyuktam /
asya cottaratropayogaḥ /
anyairakṛtamapi dṛṣṭatyāgādikaṃ kurvatāṃ ko doṣa ityata āha- tatkimiti //

... tat kimanyaiśca vādibhiḥ // MAnuv_3,4.88d //
māyino 'trānugamyante ... // MAnuv_3,4.89a //



NYĀYASUDHĀ:
tat tarhi /
kimiti gūḍhābhiprāyaḥ praśnaḥ /
atra dṛṣṭatyāgādyanuṣṭhānaviṣaye /
anugamyante anusriyante /
etaduktaṃ bhavati /
dṛṣṭatyāgādiprasaṅgena māyāvādino dūṣayatāṃ punaratra dṛṣṭatyāgādikaṃ svayaṃ kurvatāṃ vyāhatiḥ syāditi /


*11,132*

sādhyasādhanayorvairūpyaṃ śaṅkamānasyāniṣyāntaramāha- śruteti //
uktavidhayā sādhyasādhanasārūpyasya śrutatvādanyathā cāśrutatvādatra vairūpyāṅgīkāre śrutahānyaśrutagrahāvapi syātām /
māyināṃ liṅge iti tayorviśeṣaṇaṃ prayuñjānasyokta evābhisandhiḥ /
māyāvādino hi śrutaṃ sārvajñādyupetaṃ brahma parityajyāśrutaṃ nirguṇamupayanti /

dṛṣṭatyāgādicatuṣyayaṃ kurvatāṃ bādhakāntaramāha- taditi //

... śrutahānyaśrutagrahau /
apyatra māyināṃ liṅge tat ke doṣāstato 'dhikāḥ // MAnuv_3,4.89b-d //



NYĀYASUDHĀ:
tat tatra prakṛtadoṣeṣu /
tato dṛṣṭatyāgādeṣaḥ /
adhikā bahirbhūtāḥ /
dṛṣṭatyāgādikaṃ kurvāṇenānyadapi pramitaṃ tyājyaṃ syāt /
adṛṣṭakalpanādikaṃ ca kurvatāprāmāṇikamanyadapi kalpanīyaṃ bhavediti(tyarthaḥ) bhāvaḥ /


*11,133*

syādetat /
yadi muktāstāratamyopetāḥ syustadā parasparaṃ dveṣavantaḥ syuriti pratikūlatarkaparāhataṃ muktatāratamyānumānamityata āha- niśśeṣeti //

niśśeṣagatadoṣāṇāṃ bahubhirjanmabhiḥ punaḥ /
syādāparokṣyaṃ hi harerdveṣerṣyādistataḥ kutaḥ // MAnuv_3,4.90 //



*11,133f.*


NYĀYASUDHĀ:
niśśeṣeṇa gatā apagatā doṣā yebhyāste tathoktāḥ /
punaḥ śravaṇādimatāmiti śeṣaḥ /
teṣāṃ harerāparokṣyamiti tānprati harerāparokṣya(raparokṣatva)mityarthaḥ /
anubandhādibhya ityatra pratipādito 'yamartha iti hiśabdaḥ /
yasmādityarthe vā /
dveṣerṣyādidoṣastatastasmātkuto muktānāṃ nāpādayituṃ śakyata ityarthaḥ /


*11,134*

etaduktaṃ bhavati /
ye tāratamyopetāste dveṣādimanto dṛṣṭā yathā laukikāḥ puruṣā iti khalvatra vyāptirabhidhātavyā /
nacaivam /
laukikānāṃ dveṣādimattve doṣitvasyaiva prayojakatvāt /
yatra dveṣādimattvaṃ tatra doṣitvamita vyāpterdarśanam /
naca doṣitvaṃ mukteṣu sambhavati /
aupādhikā hi teṣu doṣā vaktavyāḥ /
svābhāvikānāṃ śaṅkitumaśakyatvāt /
te ca bhagavatsākṣātkārodayātprāgeva prācuryeṇa gatāḥ /
sākṣātkāreṇa ca samūlaghātaṃ hatāḥ /
muktau copādherevāpagatatvānneṣadapi sthātumarhati /
ato vyāpakābhāvādvayāpyasyāpyabhāva iti /

nanu pareṇāpi na mukteṣu dveṣādimattvaṃ sādhyate kintvāpādyata iti /
tatasstebhyastadvayāvṛttisādhanamasaṅgatam /
maivam /
tarkamūlabhūtavyāptāvupādhiḥ khalvatra kathitaḥ /
tasya ca pakṣādvayāvṛttiḥ svavyāvṛttyā vivakṣitadharmavyāvartanaśaktiścāvaśyaketi tadvyutpādanasya kriyamāṇatvāt /
atra dveṣerṣyāsantāpapareṣyapratighātaprayatnecchā vyāpyāḥ /
avidyāhaṅkārādyā vyāpakā iti vivekaḥ /


*11,136*

doṣāṇāmeva dveṣādau prayojakatvamityetamarthaṃ pareṇāpi svīkārayituṃ pratibandī gṛhṇāti- bhaveyuriti //

bhaveyuryadi cerṣyādyāḥ sameṣvapi kuto na te // MAnuv_3,4.91ab //


NYĀYASUDHĀ:
tāratamye 'ṅgīkṛte muktānāmīrṣyādayo yadi bhaveyuryadyāpādyante /
tadā mukteṣu sameṣvaṅgīkṛteṣvapi kuto na bhaveyuḥ /
yadi muktāstāratamyopetāstadā dveṣādimantaḥ syuriti vadatā na dveṣādimantastasmātsamā eveti vācyam /
naca sāmyamapyaṅgīkartuṃ śakyate /
yadi muktāḥ samāḥ syustadā dveṣādimantaḥ syuriti tatrāpyaniṣyaprasaṅgādityarthaḥ /

sāmye kathaṃ dveṣādiprasaṅga ityata paraprasaṅgavatsāmyasyāpi dveṣādisāhacaryaṃ dṛṣṭamityāha- tapyamānā iti //

tapyamānāḥ samān dṛṣṭvā dveṣerṣyādiyutā api /
dṛśyante bahavo loke doṣā evātra kāraṇam // MAnuv_3,4.91c-f //



NYĀYASUDHĀ:
samasattāmātraṃ nāpādakatvena vivakṣitam /
atiprasaṅgāt /
kintu samadarśanamevetyāśayenoktam- samāndṛṣṭveti //

pratibandīgrahaṇasya prayojanamāha- doṣā iti //
doṣāṇāṃ samuditānāmeva kāraṇatvamityekavacanam /
evamasmābhiḥ sāmyavādinaṃ pratyatiprasaṅge 'bhihite tenaitadeva vaktavyam /
atra loke doṣā eva dveṣādeḥ kāraṇam /
anvayavyatirekābhyāṃ tanniścayāt /
natu sāmyam /
satyapi sāmye sakhiṣvabhāvāt /
asatyapi kvacidbhāvāt /
naca mukteṣu doṣāssanti /
ataḥ sāmye 'pi na (dvai)doṣādiprasaṅga iti /


*11,137*

ataḥ kimityata āha- yadīti //

yadi nirdoṣatā tatra kimādhikyena dūṣyate // MAnuv_3,4.92ab //


NYĀYASUDHĀ:
yadyevaṃ doṣāṇāmeva dveṣādikāraṇatvam /
tatra mukteṣu /
nirdeṣatā cāṅgīkṛtā /
tadā ādhikyena hīnādhikabhāvenāṅgīkṛtena /
kiṃ dūṣyate na kimapi /
sāmyamaṅgīkurvāṇenāpi nirdeṣatayaiva dveṣādiprasaṅgo vāraṇīyaḥ /
tāratamyamaṅgīkurvāṇairasmābhirapi tathaiva nirākariṣyate /
iyāṃstu viśeṣaḥ /
yattāratamyaṃ pramitaṃ na sāmyamiti samudāyārthaḥ /

śaṅkate- yadīti //

yadyanyadarśanābhāvādīrṣyādirvinivāryate // MAnuv_3,4.92cd //


*11,138*


NYĀYASUDHĀ:
bhavedetadyadi sāmyena prasaktaṃ dveṣādikaṃ nirdeṣatayā nivārayāmaḥ /
nacaivam /
kinnāma samasattāmātraṃ hi na dveṣādikāraṇamatiprasaṅgāt /
api tarhi samadarśanam /
naca muktaḥ samaṃ muktāntaraṃ paśyatyato na dveṣādīti /
evaṃ tarhi na tāratamyasattāmātraṃ dveṣādikāraṇaṃ kintu svato 'dhikadarśanameva /
naca muktaḥ svato 'dhikaṃ muktāntaraṃ paśyati /
tasmātsatyapi tāratamye na dveṣādiprasaṅga iti kuto na santoṣyavyamiti parihāro 'tra śakyate vaktum /
tathāpi nāsau tāttvika ityanyadarśanābhāvameva dūṣayati- adarśanāditi //


adarśanādaratyādiḥ kathaṃ tena nivāryate // MAnuv_3,4.92ef //


NYĀYASUDHĀ:
evamanyadarśanābhāvena dveṣādikaṃ nivārayatā tenādarśanātprasaktamaratyādikaṃ kathaṃ nivāryate /
aratiḥ sukhābhāvaḥ /
ādipadena tandrī bhayaṃ ca gṛhyate /
etaduktaṃ bhavati /
syādayaṃ parihāro yadi muktasyānyadarśanābhāvaḥ sambhavet /
nacaivam /
mukto hi na tāvadacetanaḥ /
apasiddhāntaprasaṅgāt /
tataścetanasya sato 'nyadarśanābhāve 'ratyādikaṃ prasajyata iti /

nanu bahirmukhā evānyadarśanābhāve 'ratyādikaṃ prāpnuvanti naca muktāstathāto nāratyādiprasaṅga ityata āha- brahmaṇo 'pīti //

brahmaṇo 'pyaratirdṛṣṭvā pūrvamekākinaḥ śrutau // MAnuv_3,4.93ab //


NYĀYASUDHĀ:
"jñānamapratighaṃ yasya vairāgyaṃ ca jagatpateḥ /
aiśvaryaṃ caiva dharmaśca sahasiddhaṃ catuṣyayam'; ityevaṃ pramitasyāpītyarthaḥ /
pūrvam ādikāle /
śrutāviti jātāvekavacanam /
tāḥ śrutīrarthataḥ paṭhati- naiveti //


*11,139*


naiva reme sa caikākī tasamānna ramate kvacit /
dvitīyamaicchat tenāsāviti śrutaya ūdire // MAnuv_3,4.93c-f //



NYĀYASUDHĀ:
anena sa vai naiva reme tasmādekākī na ramate sa dvitīyamaicchaditi vākyamupādatte /

syādetat /
yadyanyadarśanābhāvamātramaratyādeḥ kāraṇaṃ syāt /
nacaivam /
kintvanyadarśanecchāyāṃ tadabhāvaḥ /
muktasya tvicchaiva nāstyato 'nyadarśanābhāve 'pi nāratyādikaṃ prasajyata ityāśaṅkayāha- yadīti //


yadīcchā tatra naivāstītyeva tat kalpyate mṛṣā /
śrutyuktanirdoṣataiva kiṃ nāṅgīkriyate svayam // MAnuv_3,4.94 //



NYĀYASUDHĀ:
tat tatra muktau /
tatra anyadarśanaviṣaye /
icchā naivāstīti mṛṣaiva kalpya teyadīti yojanā /
bhidyate hṛdayagranthirityādiśrutyuktā /
svayaṃ sākṣācchatyukteti sambandhaḥ /
tarhīti śeṣaḥ /
tacchabdo vā tarhyarthaḥ /
idamuktaṃ bhavati /
muktānāṃ sāmyamaṅgīkṛtyānyadarśanābhāvena dveṣādiparihṛtyānyadarśanecchābhāvena cāratyādikaṃ pariharato 'prāmāṇikānekakalpanaṃ prāmāṇikaparityāgaśca syātām /


*11,140*

sāmānyadarśanābhāvenābhāvavatadicchābhāvānāmaprāmāṇikatvāt /
tāratamyādeḥ prāmāṇikatvāt /
tato varaṃ tāratamyamaṅgīkṛtya dveṣādinirāsāya śrautanirdeṣatāsvīkāra iti /
etena tāratamyaṃ sāmyaṃ vāṅgīkṛtya nirdeṣatvena dveṣādisamādhānaṃ vidhātavyamiti sandeho 'pi nirasto veditavyaḥ /

uktameva spaṣṭamāha- tāratamyaṃ ceti //


tāratamyaṃ ca kāmaṃ ca śrutamevātihāya tu /
aśrutā samatā kena kalpyate yuktimāninā // MAnuv_3,4.95 //



*11,141*


NYĀYASUDHĀ:
anyadarśanaṃ cetyapi grāhyam /
"sa yo manuṣyāṇāṃ rāddhaḥ /
kāmasya yatrāptāḥ kāmāḥ /
akṣaṇvantaḥ karṇavantaḥ sakhāyaḥ'; ityādyau śrutam /
na hyanyadarśanābhāve sakhyaṃ sambhavati /
samatetyanyadarśanābhāvecchābhāvayorapyupalakṣaṇam /
yuktiṃ manyata iti yuktamānī /
yuktau bahumānavatā kenāpyevaṃ na kalpyata ityarthaḥ /
prāmāṇikaparityāgāprāmāṇikasvīkāraprasaṅgo hi tarkāparanāmikā yuktiḥ /

nanu samatāyā aśrutatve 'pi nāprāmāṇikatvam /
nahi śrutireva pramāṇamityata āha- kiṃ taditi //

kiṃ tanmānaṃ samatve te muktānāmupalabhyate // MAnuv_3,4.96ab //


NYĀYASUDHĀ:
na kiñcittacchateranyat /
ataḥ pramāṇāntarābhāve 'śrutatvenāprāmāṇikatvameva siddhayati /
yadyanyadarśanābhāvādityādinoktamupasaṃharati- vṛtheti //

vṛthāyamāgrahaḥ kena śrutahānyaśrutagrahe // MAnuv_3,4.96cd //


NYĀYASUDHĀ:
kena na kenāpi kāraṇena /
śrutahānyaśrutagraha iti dvandvaikavadbhāvaḥ /
śrutahānisahito 'śrutagraha iti vā /
viṣayasaptamīyam /
tato na kārya iti bhāvaḥ /
muktānāṃ tāratamye 'numānāntaramāha- mokṣe 'pīti //

*11,142*

mokṣe 'pi tāratamyetaścetanatvāt purā yathā // MAnuv_3,4.97ab //


NYĀYASUDHĀ:
tāratamyenetaḥ prāptastāratamyavāniti yāvat /
purā saṃsāre /

nanvatra saṃsāre vartamānaṃ kamapi pakṣīkṛtyāyaṃ tāratamyeta iti sādhyate tatra ca mokṣe 'pīti siddhasādhanatāparihārāya viśeṣaṇamupādīyata iti vā /
mokṣe 'pītyanena muktaṃ pakṣīkṛtya tāratamyeta iti vā /
muktaṃ pakṣīkṛtya tāratamyeta iti sādhyate /
tatra prācīnena tāratamyena siddhasādhanatāparihārāya mokṣe 'pīti viśeṣaṇamupādīyata iti vā /
nādyaḥ /
tasya nityasaṃsāritvasyāpi sambhavena bādhāpatteḥ /
niścitamokṣapuruṣaviśeṣapakṣīkāre 'pi dṛṣṭāntasya sādhyavikalatvāt /
nahi saṃsārī muktigatatāratamyopetaḥ /
dvitīye apipadavaiyarthyam /
prāktanatāratamyopetatvena siddhasādhanatā ca /
tṛtīye 'pi dṛṣṭāntasya sādhyavikalataiva /
tāratamyopetatvaṃ ca hīnādhikasadbhāvo vānyatarasadbhāvo vā /

*11,143*

ādye parameśvare 'naikāntyam /
dvitīye siddhasādhanatā /
muktānāmapyamuktebhyo 'dhikatvasya pareṇāṅgīkṛtatvāt /
muktādhikatvasādhane devadatte vyabhicārastatkathametat /

ucyate /
muktāstadānīntanena parasparaṃ tāratamyenopetāścetanatvātsaṃsāriṇo yathetyayamartho 'tra vivakṣitaḥ /
tāratamyaṃ ca kutaściddhīnatvaṃ kutaścidadhikatvamityetayoranyataraditi noktadoṣaḥ /
sāmānyasya ca viśeṣanirāsenāpākaraṇe cātiprasaṅgaḥ /
yadvā maktyuttarakṣaṇavartī muktaḥ prāg yato 'dhikatvahīnatvābhyāmupetasvarūpo 'bhūdidānīmapi tābhyāmupeta iti pratijñārtho vaṇarnīyaḥ /
sāmānyata eva vyāptirabhidhātavyeti /


*11,147*

ābhāsānuddharati- ityukta iti //

ityukta uttaraṃ kiṃ te ... // MAnuv_3,4.97c //


NYĀYASUDHĀ:
ukte pratyukte /
vyāptipakṣadharmatvayoḥ pramitatvānna kimapyuttaramastīti bhāvaḥ /
bādhitaviṣayamanumānamityata āha- kalpaneti //

... kalpanāmātravādinaḥ // MAnuv_3,4.97d //


NYĀYASUDHĀ:
kalpanāmātreṇa vadatīti tathoktaḥ /
pūrveṇaiva sambandhaḥ /
śrutīnāmanyārthatvātpramāṇāntarasya cābhāvātsvotprekṣayaiva muktānāṃ tāratamyābhāvaṃ vadatastavottaraṃ kimiti /

yadyevamanumīyeta tadā muktā duḥkhādyupetāścetanatvātsaṃsārivadityapyanumīyetetyatiprasaṅgaparāhatamanumānamityata āha- naceti //

na ca duḥkhādikaṃ kalpyaṃ ... // MAnuv_3,4.98a //


NYĀYASUDHĀ:
kalpyaṃ anumeyaṃ muktasya /
ādipadenāparipūrṇānandatvādeḥ saṅgrahaḥ /
kuta ityata āha- nirduḥkhatveti //

... nirduḥkhatvaśruterbalāt // MAnuv_3,4.98b //


NYĀYASUDHĀ:
atrāpyādipadaṃ grāhyam /
ayamabhisandhiḥ /
samānayogakṣematvābhiprāyeṇa khalvayamatiprasaṅgo vācyo nānyathā vyāptyabhāvāt /
naca prakṛte tadasti /
duḥkhādisādhakasya nirduḥkhatvādikaṃ pratipādayantyā śrutyā bādhitatvāt /
śruterapauruṣeyatvena dharmigrāhakatvena cānumānato balavattvāt /
tāratamyānumānasya cābādhitatvāditi /


*11,148*

etadeva vivṛṇvanmuktasya nirduḥkhatvādi pratipādayantīḥ śrutīstāvatpaṭhitvā tāsāṃ tātparyamāha- śokamiti /


*11,149*

śokaṃ taratyātmavettā tīrṇaḥ sarvānaduḥkhabhāk // MAnuv_3,4.98cd //
yenānandyeva bhavati na śocati kadācana /
kilbiṣaspṛt pituṣaṇiraraṃ hita iheśvaraḥ // MAnuv_3,4.99 //
yaṃ yamantamabhiprepsuḥ sa saṅkalpād bhavediha /
ityādiśrutayo mānaṃ nirduḥkhatvādisampadi // MAnuv_3,4.100 //



NYĀYASUDHĀ:
anena tarati śokamātmaviditi śrutimupādatte /
vettā veditā /
vicāraṇārthasya vindatervā rūpametat /
tīrṇaḥ sarvānityanena tīrṇo hi tadā sarvāñchokāniti /
aduḥkhabhāgityanena nānānandaṃ kañcidupaspṛśatīti /
yenetyanena tadvai jaivaṃ mano yenānandyeva bhavatītyatho na śocatīti /
evaśabdena śokābhāve labdhe 'pi yatpunaḥ"na śocati'; ityuktaṃ tasyābhiprāyaḥ kadācaneti /

kilpiṣaspṛdityanena sarve nandanti yaśasā'gatena sabhāsāhena sakhyā sakhāyaḥ /
kilbiṣa'spṛtpitu'ṣaṇirhyeṣāmaraṃ hito bhavati vājināyeti mantram(ṛ 10-71010) parasparaṃ sakhāyaḥ sarve muktā āgatena svāgatena yaśasā (yaśasvatā)(śasvinā) yaśovatā sabhāṃ sahata iti sabhāsahaḥ karmaṇyaṇ /
tena sakhyā parameśvareṇa nimittena nandanti /
katham /
hi yasmādīśvara eṣāṃ muktānāṃ kilbiṣaspṛd /
duḥkhaṃ na sahate /
spardhaterarthe spardheti dhātvantaraṃ tataḥ kvip /
pituṣaṇiḥ annasya dātā /
annaṃ vai pituriti śruteḥ /
ṣaṇu dāne /
asmādikārapratyayaḥ /
ara(malaṃ) matyartham /
vājināyendriyāya hito bhavati /
indriyaṃ vai vājinamiti śruteḥ /
iha muktaviṣaye /
yaṃ yamityanena yaṃ yamantamabhikāmo bhavati so 'sya saṅkalpādeva bhavatīti /
antaṃ sthānam /
iha muktau /
nirduḥkhatvādisampadi muktānām /

JOSHI-29


*11,154*

tataḥ kimityata āha- ata iti //

ato duḥkhādyanumayā nāvakāśo 'tra labhyate // MAnuv_3,4.101ab //


NYĀYASUDHĀ:
śrutibādhitatvādityarthaḥ /
atra mukteṣu /
muktā duḥkhādyupetā iti pratijñāyāḥ svavyāhatatvāccetyapi draṣṭavyam /
tato 'pi kimityata āha- tāratamyeti //

tāratamyānumā tena bhavennātiprasaṅginī // MAnuv_3,4.101cd //


NYĀYASUDHĀ:
tasmāt bādhābhāvena samānayogakṣematvābhāvāt /


*11,155*

muktatāratamyasādhanamupasaṃharati- śrutīti //

śrutiyuktibalādevaṃ tāratamyaṃ vibhāvyate /
muktāvapi tataḥ ke 'tra virodhaṃ kartumīśate // MAnuv_3,4.102 //



NYĀYASUDHĀ:
vibhāvyate samyaganubhūyate /
ke vādino na ke'pi /
atra muktatāratamyaviṣaye /

// iti kāmacārādhikaraṇam //


___________________________________________________________________________


[======= JNys_3,4.III: ubhayaliṅgādhikārikādhikaraṇe =======]


// atha ubhayaliṅgādhikārikādhikaraṇe //

// oṃ sarvathāpi tu ta evobhayaliṅgāt oṃ //

oṃ na cādhikārikamapi patanānumānāttadayogāt oṃ //
atra prathamādhikaraṇe 'nādijñānayogyatāvatāmevajñānaprāptirnānyeṣāmityuktam /
dvitīye ca devatādipadaprāptiranāditadyogyatopetānāmeva netareṣāmityabhihitam /
seyaṃ jīvānāṃ nānāvidhānādiyogyatā prasiddhaistaistaiḥ kāraṇairutkarṣāparkaprāptirbhavatīti vadadbhirvādibhirnābhyupagamyate 'tastāṃ sādhayitumāha- anādīti //

sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 |

na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 |

anādiyogyatāṃ caiva kalivāṇīśvarāvadhim /
ko nivārayituṃ śakto yuktayāgamabaloddhatām // MAnuv_3,4.103 //



*11,156*


NYĀYASUDHĀ:
na kevalaṃ muktānāṃ tāratamyamiti cārthaḥ /
anena muktatāratamyasyāpīdaṃ sādhakamityuktaṃ bhavati /
anādernityatvāt /
evaśabdasya ka eveti sambandhaḥ /
kalivāṇīśvarāvadhī yasyāḥ sā tathoktā /
yogyatāpakarṣaparamparāyāḥ kaliravadhistadutkarṣaparamparāyā vāṇīśvaraḥ /
uddhatāṃ apratihatām /
kathaṃ yuktyāgamasiddhetyata āgamānāṃ sāvakāśatvābhimānena yuktāveva bahumānavantaṃ pratyādau tāmāha- brahmaṇa iti //

brahmaṇo 'nyatra ādhikyayuktaḥ kālo vivādavān /
kālo hyayaṃ yathetyādi mānumāmānino bhavet // MAnuv_3,4.104 //



NYĀYASUDHĀ:
vartamānakāle brahmā sarvādhika iti sampratipannam /
ato vivādavānvivādaviṣayaḥ kāla ityuktam /
vartamānamahākalpavyatirikto 'tīto 'nāgataśca kāla etasya brahmaṇo yadanyata ādhikyaṃ tena yuktaḥ /
kālo hīti kālatvādityarthaḥ /
ayaṃ vartamānaḥ kālo yathā /
ādipadenāyaṃ brahmātītādikāle 'pyanyato 'dhiko brahmatvāttatkālavartibrahmavadityādeḥ saṅgrahaḥ /
anumāmānino 'numāyāṃ bahumānavato bodhāya prayoktavyā bhavet /
anumāmāninaḥ pratītiṃ vā /
brahmagatenādhikyena kālasya sambandhābhāvātkathamanumānamiti cenna /
paramparāsambandhenānumānaprāmāṇyavādibhirayaṃ kālo vedavyatiriktedānīntanatvarahitapauruṣeyavānityādyanumānāpravṛtteḥ aṅgīkṛtatvāt /
tadidamuktamanumāmānina iti /
brahmaṇa padādyabhāvakāle 'pi sarvotkarṣasiddhau yogyataiva sarvotkṛṣṭānādinityā siddhā bhavati /


*11,159*

syādetat /
pramāṇabādhiteyaṃ pratijñā /
dṛṣṭāntaśca sādhyavikalaḥ /
anyaśabdo hyayaṃ prakaraṇādbrahmavyatiriktaṃ sarvamāha /
tatra harermahālakṣmyā ṛjubhyaścādhikyaṃ brahmaṇaḥ kālatraye 'pi nāsti /
hareḥśriyaścādhikatvena ṛjūnāṃ samatvena pramitatvādityata āha- anyaśabda iti //

anyaśabdo hariśrīsvasamebhyo 'nyavivakṣayā /
prayukto naiva doṣāya ... // MAnuv_3,4.105 //



NYĀYASUDHĀ:
svaśabdena brahmocyate /
sa cāvartanīyaḥ /
svaśca svasamāśceti /
yadā vaktā svavivakṣāṃ svayameva vyākhyāti kātra prakaraṇādyapekṣā /
tadabhāve tasyopayogāt /
kathāyāṃ tu vyaktameva vaktavyam /
anyathā pratijñāntarādīnāmapyevaṃ parihāraprasaṅgāt /
naiva doṣāya bādhādiheturnaiva bhavati /


*11,161*

uktanyāyamanyatrāpyatidiśati- rudrādiṣu ceti //

... rudrādiṣu ca yuktitaḥ // MAnuv_3,4.105 //


NYĀYASUDHĀ:
anayaiva rītyā rudrādiṣvapi sānādiyogyatā yuktyā sādhanīyetyarthaḥ /
vimataḥ kālo 'sya rudrasyeśvarādivyatiriktādyadādhikyaṃ tena yuktaḥ kālatvādetatkālavadityādi /

(nanu) muktāstāvatsarve 'pi brahmaṇo 'dhikāsteṣāṃ muktatvādasya saṃsāritvāt /
ato 'nyaśabdavyākhyāne te 'pi kuto na gṛhyanta ityata āha- uttamatvaṃ tviti //

uttamatvaṃ tu muktānāmapi na brahmaṇo bhavet // MAnuv_3,4.106ab //


NYĀYASUDHĀ:
atastadagrahe na doṣa iti śeṣaḥ /
tatkathamityata āha- vyaktiriti //

vyaktiḥ sukhasya tu bhavennatvādhikyaṃ sukhasya ca // MAnuv_3,4.106cd //


NYĀYASUDHĀ:
ādyastuśabdo 'vadhāraṇātharḥ /
vyaktireveti sambaddhayate /
caśabdo guṇāntarasamuccayāthar ubhayatrānveti /
prāgvidyamānasyaiva svarūpasukhādermuktāvavidyādyāvaraṇāpāyena vyaktiranubhavalakṣaṇā bhavenna tu kimapyadhikamutpadyate /
tathā satyanityatvaprasaṅgāt /
naca brahmaṇaḥ svarūpāditareṣāṃ svarūpamadhikam /
naca nirṇiktaṃ kāṃsyamanirṇiktātsuvarṇādadhikaṃ bhavati /
etena muktatvaheturapi pratyuktaḥ /


*11,162*

na kevalaṃ muktānāṃ brahmaṇo 'dhikatvaṃ nāsti kiṃ tarhītyata āha- baleti //

balajñānādhikatvaṃ ca tebhyo hi brahmaṇaḥ sadā // MAnuv_3,4.107ab //


NYĀYASUDHĀ:
guṇāntaropalakṣaṇametat /
sadā saṃsāre muktau ca /
etena samaśabdenāpi tatparigraho nirastaḥ /


*11,163*

nanvevamanumāne vimataḥ kālo 'sya rājñaḥ sampratipannādhikyena yuktaḥ kālatvātsampratipannakālavadityapyanumānaprasaṅga ityata āha- ādhikyasyeti //

ādhikyasya tvanityatve na kiñcinmānamīyate // MAnuv_3,4.107cd //


NYĀYASUDHĀ:
brahmaṇa iti śeṣaḥ /
anityatva iti sāditvasyāpyupalakṣaṇam /
tuśabdo rājādyādhikyasya vyāvartakaḥ /
bādhakabhāvābhāvābhyāṃ viśeṣānnātiprasaṅga iti bhāvaḥ /


*11,164*

evaṃ brahmādijīveṣvanādinityaṃ nānāvidhāṃ yogyatāṃ prasādhyedānīmāgamenāpi sādhayannādau tāvat śrutīḥ paṭhati- śṛṇve vīra iti //

śṛṇve vīra ugramugraṃ damāyannanyamanyamatinenīyamānaḥ /
edhamānadviḷubhayasya rājā coṣkūyate viśa indro manuṣyān // MAnuv_3,4.108 //



NYĀYASUDHĀ:
vīro 'dhyavasitāntagāmī /
indraḥ parameśvaraḥ /
ugramugraṃ sarvānduṣyaprakṛtīndamayannityanarakaṃ prāpayannanyamanyaṃ sarvānsatsvabhāvānatinenīyamānaḥ saṃsāraṃ bhṛśamatikrāmayan svayogyatātirekeṇaidhamānaṃ dveṣyītyedhamānadviṭ /
śṛṇve śrūyate /
kuta ubhayasya devatāsuravargasya rājā yataḥ /
kiñca manuṣyānviśaḥ prajāścoṣkūyate nityaṃ parivartayati /

parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhireti /
anānubhūtīravadhūnvānaḥ pūrvītindraḥ śaradastartarīti // MAnuv_3,4.109 //



NYĀYASUDHĀ:
parā pūrveṣām /
atītamantre pūrveṣāṃ pūrvanirdiṣyānāmugrāṇāṃ sakhyā sakhyāni parāvṛṇakti parityajati /
aparebhiraparaiḥ sādhubhiḥ saha sakhyāni vitarturāṇo 'tiśayena tvaramāṇa etyānānubhūtīḥ samyaganubhavarahitānavadhūnvāno 'vame saṃsāre vartayannindraḥ pūrvīḥ śarado 'tītānsaṃvatsarāṃstīrṇo vartamānāṃśca tartarīti /
āgāminaśca tariṣyatīti /
atra mantradvaye 'surāṇāmanādito bhagavadbhajanābhāvo nityanarakāvāptiśca śrūyate /
devānāṃ sadā bhagavadbhajanaṃ mokṣāvāptiśca /
manuṣyāṇāṃ sarvadā saṃsāra iti /

divedive sadṛśīranyamardhaṃ kṛṣṇā asedhadapa sadmano jāḥ /
ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca // MAnuv_3,4.110 //



NYĀYASUDHĀ:
dive dive varṣaṇādvṛṣabhaḥ parameśvaro dive dive sarvadā sadṛśīścetanatvamātreṇa kṛṣṇāstamomayīrjāḥ prajāḥ kāstā devebhyo 'nyamardhaṃ svīyātsadmanopāsedhat /
nivartayati /
kiñca dāsau dasyū vasnayantā jagacchāyadantau varcinaṃ śambaraṃ codavraje jalarāśau samudratīre 'hanhiṃsitavāniti /
atra daityānāṃ kadāpi na mokṣa iti pratīyate /


*11,164f.*

taṃ bhūtiriti devā upāsāñcakrire te babhūvustasmāddhāpyetarhi supto bhūbhrūrityeva praśvasityabhūtirityasurāste ha parābabhūvuḥ // MAnuv_3,4.111 //
tad yathā peśaskarī peśaso mātrāmapādāyānyannavataraṃ kalyāṇataraṃ rūpaṃ tanuta evamevāyamātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitavānyannavataraṃ kalyāṇataraṃ rūpaṃ kurute pitṛyaṃ pitṛyaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām // MAnuv_3,4.112 //



*11,165*


NYĀYASUDHĀ:
taṃ bhūtiriti /
taṃ parameśvaram /
bhūtiraiśvaryarūpaḥ /
babhūvurmuktā iti śeṣaḥ /
etarhīdānīṃ suptaḥ suptastho vāyuḥ /
parābabhūvurnityanirayaṃ prāptāḥ /
atra devāsurāṇāṃ samyagviparītopāsanābhyāṃ mokṣatamasoḥ prāptiḥ śrūyate /
tena devatvamasuratvaṃ ca sahajamiti jñāyate /
tadyathā tadvakṣyamāṇaṃ nidarśanaṃ yathā /
peśaskārī suvarṇakāraḥ peśasaḥ suvarṇasya mātrāmaṃśam /
anyadiva navataraṃ prāgananubhavāt /
kalyāṇataraṃ malāpakarṣāt /
rūpaṃ rucakādikam /
ātmā paramātmā /
anyeṣāṃ bhūtānāṃ manuṣyottamānām /
atra suvarṇasyaiva yathā rucikādibhāvaḥ suvarṇakāreṇa kriyate na yasya kasyaciddravyasya tathā muktiyogyānāmeveśvareṇa muktatvaṃ kriyate nānyeṣāmiti pratīyate /


*11,170*

adhunātraiva smṛtīḥ paṭhati- prayāntīti //

prayānti paramāṃ siddhimaihikāmuṣmikīṃ drutam /
yā na prāpyāsuraiḥ sarvairakṣayā kleśavarjitā /
na tāṃ gatiṃ prapadyante vinā bhāgavatān narān // MAnuv_3,4.113 //



NYĀYASUDHĀ:
purā satye yuga iti prakṛtānāṃ devatāsvabhāvānāṃ prayāntītyanena mokṣādiphalaprāptimuktvā yā na prāpyetyasurāṇāṃ na tāṃ gatimiti manuṣyāṇāṃ ca kadācittatprāptirnāstītyucyate /

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
paraṃ bhāvamajānanto mama bhūtamaheśvaram // MAnuv_3,4.114 //
moghāśā moghakarmāṇo moghajñānā vicetasaḥ /
rākṣasīmāsurīṃ caiva prakṛtiṃ mohanīṃ śritāḥ // MAnuv_3,4.115 //



*11,171*


NYĀYASUDHĀ:
avajānantītyanena bhagavadavajñādilakṣaṇarākṣasādisvabhāvavatāṃ kadāpi puruṣārthāvāptirnāstīvati kathyate /

prakṛtiḥ svabhāvaḥ /

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
bhajantyananyamanaso jñātvā bhūtādimavyayam // MAnuv_3,4.116 //



NYĀYASUDHĀ:
mahātmana ityatra bhagavadbhajanādilakṣaṇadevatvaṃ svabhāva iti pratīyate /

abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ /
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam // MAnuv_3,4.117 //
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam /
dayā bhūteṣvalolutvaṃ mārdavaṃ hrīracāpalam // MAnuv_3,4.118 //
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā /
bhavanti sampadaṃ daivīmabhijātasya bhārata // MAnuv_3,4.119 //
ḍambho darpo 'timāśca krodhaḥ pāruṣyameva ca /
ajñānaṃ cābhijātasya pārtha sampadamāsurīm // MAnuv_3,4.120 //



NYĀYASUDHĀ:
abhayamityanenābhayādilakṣaṇaṃ devatvaṃ dambhādilakṣaṇaṃ cāsuratvaṃ svabhāva eveti jñāyate /

māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ /
tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān /
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu // MAnuv_3,4.121 //
āsurīṃ yonimāpannā mūḍhā janmani janmani /
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim // MAnuv_3,4.122 //



NYĀYASUDHĀ:
māmātmetyanenāsurasvabhāvānāmandhatamasāvāptiparyavasānamabhidhīyate /

dvividho bhūtasargo 'tra daiva āsura eva ca /
viṣṇubhaktiparo daivo viparītastathā'suraḥ // MAnuv_3,4.123 //



*11,172*


NYĀYASUDHĀ:
devānāṃ paramo dharmaḥ sadā yajñādikāḥ kriyāḥ /
svādhyāyastattvaveditvaṃ viṣṇupūjāratiḥ smṛtiḥ // MAnuv_3,4.124 //
daityānāṃ bāhuṣāḷitvaṃ mātsaryaṃ yuddhasatkriyā /
nītiśāstrapraveditvaṃ śivapūjāratiḥ smṛtiḥ // MAnuv_3,4.125 //
varṇāśramācāravattvaṃ svādhyāyo bhaktiracyute /
śive sūrye tathā devyāṃ svabhāvo mānuṣaḥ smṛtaḥ // MAnuv_3,4.126 //
anādivaiṣṇavā eva devatāstu svabhāvataḥ /
viparītāstato daityāḥ sadaivānādikālataḥ // MAnuv_3,4.127 //
mānuṣā miśramatayo vimiśragatayo 'pi ca // MAnuv_3,4.128ab //



NYĀYASUDHĀ:
dvividha iti spaṣṭaṃ devāsuratvayoḥ svabhāvatvamākhyāyate /
sargaśabdasya svabhāvavācitvāt /
dvividha eveti sambandhaḥ /
sargāṇāṃ subahutve 'pi"śubhāśubhaphalādhikau /
devāsurākhyau dvāveva gandhavadyāstadantarā iti vacanādavadhāraṇopapattiḥ /
svabhāva ityetaddevānāṃ daityānāmityatrāpi sambaddhayate /
paramo dharma iti yajñādikānāṃ kriyāṇāṃ viśeṣaṇam /
bhagavadarpaṇādinā paramadharmarūpayajñādikāḥ kriyā iti /
ratiḥ smṛtiśca viṣṇoḥ śivasya ceti śeṣaḥ /
bahuśālitvamityasthāne bāhubalaprayogo 'bhipreyate /
yuddhasatkriyā yuddhakauśalam /
varṇāśrameti tadanuṣṭhānamātraparyavasāyitvamācaṣṭe /
acyutādau sāmyena bhaktirityarthaḥ /
anādīti spaṣṭam /
anāditvādeva svabhāvato 'nādikālata ityetanmānuṣā ityanena sambaddhayate /
miśramatayaḥ samyagasamyagjñānāḥ /
vimiśragatayaḥ sukhaduḥkhātmakasaṃsāraphalāḥ /
devādīnāmapyevaṃ phalaṃ jñātavyam /
śrutismṛtyudāharaṇaphalaṃ darśayati- ityādīti //

ityādivākyasandarbhe jñāyate 'nādiyogyatā // MAnuv_3,4.128cd //


NYĀYASUDHĀ:
sandarbhairityatibahūni vākyānyatrārthe 'nyatrodāhṛtāni draṣṭavyānīti sūcayati /


*11,176*

uktānāmanumānānāṃ vyāptyavadhāraṇādyarthamāgamānāṃ cānyārthavyākhyānanirāsārthamanugrāhakaṃ tarkamāha- yadīti //

yadyanādirviśeṣo na sāmprataṃ kathameva saḥ // MAnuv_3,4.129ab //


NYĀYASUDHĀ:
viśeṣaḥ svarūpagato yogyatālakṣaṇo 'tiśayaḥ /
sa viśeṣaḥ paridṛśyamāno 'tiśayaḥ /
etaduktaṃ bhavati /
yadi hiraṇyagarbhasyānādiḥ sarvotkṛṣṭo yogyatālakṣaṇo viśeṣo na syāttadā sāmprataṃ dṛśyamānaṃ sarvotkṛṣṭatvaṃ na syāt /
tasyaitadbījatvāt /
kāraṇābhāve ca kāryābhāvasya niyamatvāt /
anyathā sarveṣāmapi sarvotkṛṣṭatvāpatteḥ /
evamanyatrāpi vaktavyamiti /


*11,177*

nanu brahmādīnāṃ yogyatālakṣaṇānādiviśeṣābhāve 'pi sādino viśiṣyādṛṣṭādeva sarvotkṛṣṭatvādikaṃ bhaviṣyati /
tathāca smṛtiḥ"svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti'; ityādiketi cet /
atra vaktavyam /
kiṃ tadviriñcasya sarvotkarṣabījaṃ viśiṣyamadṛṣṭaṃ tataḥ prāktanatathāvidhamadṛṣṭamanapekṣyaiva jāyate /
utāpekṣyeti /
ādyaṃ dūṣayati- adṛṣṭādeva ceti //

adṛṣṭādeva cādṛṣṭaṃ svīkṛtaṃ savarvādibhiḥ // MAnuv_3,4.129cd //


NYĀYASUDHĀ:
tāni tāni dravyādīni khalvadṛṣṭotpattaunimittāni śrutismṛtibhyāmupalabhyante /
tatsampattiścādṛṣṭanimittaiva /
tasmānna kevalaṃ phalaṃ kinnāmottarottaramadṛṣṭaṃ ca pūrvapūrvādṛṣṭādbhavatīti cārvākavyatiriktasarvavādibhiḥ svīkṛtam /
ataḥ sarvotkarṣahetorviśiṣyādṛṣṭasya tathāvidhaprāktanādṛṣṭānapekṣotpattikatvābhyupagame 'pasiddhāntaḥ syāt /
bhavatvanyeṣāṃ vādināmitthaṃ siddhānto mama tu sarvotkarṣādiphalotpattāveva viśiṣyādṛṣṭāpekṣā natu tadutpattāvapīti /
yadvā yadviriñcasya sarvotkarṣanimittaṃ viśiṣyamadṛṣṭaṃ tasya tathāvidhādṛṣṭakāryatve 'pi tasya nādṛṣṭakāryatvamiti /


*11,178*

sarvasyāpi pravāhasya tathātve hi bhavatāmiṣyasiddhiriti vadantaṃ pratyatiprasaṅgamāha- ākasmika iti //

ākasmiko viśeṣaścedadṛṣṭe kvacidiṣyate /
sarvatrākasmikatvaṃ syānnādṛṣṭāpekṣatā bhavet // MAnuv_3,4.130a-d //



NYĀYASUDHĀ:
kvacidviriñcotkarṣahetau taddhetau vādṛṣṭe viśeṣo 'tiśayo yadyākasmiko 'dṛṣṭanirapekṣa eveṣyate, yadi kimapi viśiṣyamadṛṣṭaṃ tathāvidhādṛṣṭanirapekṣamevotpadyate ityaṅgīkriyata iti yāvat /
tarhi sarvatra phalādāvapyākasmikatvamaṅgīkāryaṃ syādaviśeṣāt /
āpādyaṃ vivṛṇoti- neti //


sarvatretyanuvartate /
yadyevaṃ na vivrīyeta tarhi pareṇādṛṣṭasya niṣkāraṇatāyā anaṅgīkṛtatvādasaṅgato 'yaṃ prasaṅgaḥ syāt /
evamevāpadākamapi vyākhyeyamiti bhāvaḥ /


*11,178f.*

astu viriñcotkarṣasyāpyadṛṣṭānapekṣateti cenna /
prāgbhavīyasya dṛṣṭakāraṇakalāpasya naṣṭatvena niṣkāraṇatāpātāt /
kiñca viśiṣyo dṛṣṭakāraṇakalāpo 'pi tasya kuta iti vācyam /
nirnimittaścedatiprasaṅgaḥ /
svabhāvanimittaścetsiddhaṃ naḥ samīhitam /
etena dṛṣṭavyāpāraparituṣyādīśvarādviriñcasya sarvotkarṣasampattirityapi nirastam /
anādiyogyatāparihārāditi /


*11,181*
astu tarhi dvitīyaḥ pakṣa iti tatrāha- adṛṣṭāccediti //

adṛṣṭāśced viśeṣo 'yamanāditvaṃ kuto na tat // MAnuv_3,4.130ef //


NYĀYASUDHĀ:
bhavatīti śeṣaḥ /
viśiṣyata iti viśeṣo viśiṣyamadṛṣṭamityarthaḥ /
ayamiti viriñcasya sarvotkaṣarhetuḥ /
anāditvaṃ tathāvidhādṛṣṭaparamparāyāḥ /
anādiyogyatāvattvamiti ca /
tattarhi /
idamuktaṃ bhavati /
yathā viriñcasya sarvotkarṣe kāraṇaṃ viśiṣyamadṛṣṭaṃ tathā(vidhādṛṣṭapūrvakaṃ)vidhapūrvādṛṣṭahetukam /
tathā tadapi tadapīti svīkāryam /
samānanyāyatvāt /
tathā cānādiviśiṣyādṛṣṭapravāhāśrayatvaṃ tasyaiva kuta ityanuyogasya nānyaduttaramanāderviśiṣyasvabhāvāt /
tattatphalaprāptyupāyayoḥ prayatnādṛṣṭayorāgantukayorbījabhūto 'nāgantukasvabhāvaviśeṣa evānādiyogyatocyate /
yathoktam /

*11,182*

"svabhāvākhyā yogyatā yā haṭhākhyā'; ityādi /
ataḥ siddhā brahmādikaliparyanteṣu jīveṣvanādiyogyateti /


*11,182f.*

bhagavānnirdeṣa iti yatprāguktaṃ tatsamarthanārthamuttaro granthaḥ /
nanu"na sthānato 'pi'; ityādinaiva samarthitametat /
satyam /
yuktyādinā prāptaṃ sadoṣatvaṃ tatrāpākṛtam /
atra tu pratyakṣaprāptamiti bhedāt /
etadapi tatraiva kuto na dūṣitamiti cet /
viśvādiṣu pratyakṣasyāpravṛtteḥ /
prāsaṅgikaṃ tu nirākaraṇaṃ tatra vātra vā na kaścidviśeṣaḥ /
prāguktārthaprapañcaścātrānubhāṣyakṛtā kriyate /
muktatāratamyādeḥ prapañcanādeḥ /
ato 'traiva nirdeṣatāprapañcanaṃ yuktam /
kiñcātra jñānasvarūpanirūpaṇaṃ bhaviṣyati tatprasaṅgaśca jñānapāde samucitaḥ /
api ca na bhagavatsākṣātkāramātreṇāśeṣapuruṣārthaprāptiḥ kintu nirdeṣādbhagavaddarśanādityuktam /
taccānena nirdeṣabhagavaddarśanamupadarśitaṃ bhavati /
tarhi tatraivāyaṃ granthasandarbhaḥ kuto na niveśita iti cet /
devadānavamānavasvabhāvaprapañcanasyātropayuktatvena tadānantaryopapatteḥ /
tathāca vakṣyāmaḥ /


*11,184*

idamatra śaṅkayate /
rāmakṛṣṇādayo bhagavadavatārā bhagavatātyantābhinnā iti tāvatsamarthitam /
teṣāṃ ca parasparaṃ bhedastakālavartināṃ puruṣāṇāṃ pratyakṣeṇa dṛśyate /
naca te dehavanta iti coktam /
tato dehagata eva bheda ityanavakāśāt /

tataśca sarveṣāṃ svātantryānupapatteḥ /
keṣāñcitpāratantryam /
evamanye 'pi bhedānuṣaṅgiṇo doṣā draṣṭavyāḥ /
samānanyāyatvāt /
vedādhidoṣāśca pratyakṣeṇekṣyanta iti na bhagavato nirdeṣatvamiti /
tatra tāvadbhedasya pratyakṣasiddhatāṃ nirākartumāgamavākyaṃ paṭhati- naceti //

nacānyabhedavad viṣṇau bhedastaddarśināmapi /
dṛśyate ... // MAnuv_3,4.130a-c //



*11,185*


NYĀYASUDHĀ:
co 'vadhāraṇe /
anyabhedavaditi vyatirekadṛṣṭāntaḥ /
anyeṣāṃ ghaṭādīnāṃ yathānekatvātirikto 'nyonyābhāvalakṣaṇo bhedo dṛśyate na tatheti /
viṣṇau bhedo na dṛśyata ityevokte 'nekatvasyāpyadarśanaṃ pratīyeta tadarthamidaṃ vacanam /
yadvā yathā viṣṇāvanyapratiyogiko bhedo dṛśyate na tathā svapratiyogika iti yojanā /
anyathā ghaṭādipratiyogiko 'pi bhedo na dṛśyata ityapi pratīyeta /
athavānyapratiyāgikabhedavati viṣṇāvityaikapadyena vyākhyeyam /
prayojanaṃ tūktameva /
viṣṇau rāmakṛṣṇādirūpe /
adhunātanairbhedo na dṛśyata iti parasyāpi sammatam /
atastaddarśināmapītyuktam /
tṛtīyārthe ṣaṣṭhī /
avatāradarśibhirapītyarthaḥ /
taddarśināṃ pratyakṣeṇāpīti vā /
svabhāvata eva jīvāstrividhāḥ /
devadānavamānavabhedāt /
tatra daivaṃ pratyakṣaṃ tāvadavatārāṇāṃ parasparaṃ na bhedaṃ gocarayatīti bhāvaḥ /


*11,186*

na kevalametāvatkiṃ tarhītyata āha- pratyabhijñaiveti //

... pratyabhijñaiva bahurūpeṣu dṛśyate // MAnuv_3,4.130cd //


NYĀYASUDHĀ:
uttamānāṃ puruṣāṇāṃ bhagavato bahurūpeṣu tadevedamityabhedaviṣayā pratyabhijñaiva purāṇādau dṛśyate /
yathā jāmbavataḥ sa rāma evāyaṃ kṛṣṇa iti pratyabhijñā /
tathāca kuto bhedajñānasyāvakāśa iti bhāvaḥ /

nanu bahutvaṃ bhedena vinā'nupapadyamānaṃ tamākṣipati /
tathā ca bahurūpeṣu pratyabhijñā na sambhavatyeva /
sambhavantī vā bhrāntiḥ syādityata āha- bahutvaṃ ceti //

bahutvaṃ ca viśeṣeṇa ... // MAnuv_3,4.132ab //


NYĀYASUDHĀ:
bhagavadrūpāṇāmiti śeṣaḥ /
anyathopapattikuṇṭhitārthāpattirna bhedaṃ pramāpayatītyarthaḥ /
anyathāpyupapattipakṣe bhedasandehaḥ syātso 'pyaniṣya ityanyathaivopapattiṃ sūcayati- na bhedeneti //

... na bhedena kathañcana // MAnuv_3,4.132b //


NYĀYASUDHĀ:
upapadyata ityubhayatra śeṣaḥ /
kutaḥ /
bhagavadrūpāṇāṃ bhede niravakāśapramāṇābhāvāttadvirodhācca /
tadidamāha- kathañcaneti //


*11,187*

evamuttamānāṃ puṃsāṃ bhagavadekarūpadarśanasamaye rūpāntarapratītāvasatyāṃ tato bhedajñānamasambhāvitam /
pratiyogijñānābhāve bhedajñānābhāvasya niyatatvāt /
satyāmapi tathā virodhinyāḥ pratyabhijñāyā bhāvādityuktam /
tathāpi madhyamādijanānāṃ pratyakṣaṃ bhagavadrūpabhede pramāṇaṃ bhaviṣyati /
ekarūpadarśanasamaye rūpāntarapratītyabhāve bhedadarśanānupapattāvapi tadbhāve sambhavatyeva /
naca teṣāmapi pratyabhijñā bhavadbhirabhyupetuṃ śakyate /
uttamatvaprasaṅgādityato madhyamānapekṣya tāvadāha- pratyabhijñā ceti //

pratyabhijñā ca yeṣāṃ na te 'pi tanmuṣyadṛṣṭayaḥ // MAnuv_3,4.132cd //


NYĀYASUDHĀ:
castvarthaḥ /
yeṣāṃ tu madhyamānāṃ janānāṃ pratyabhijñā bhagavadrūpeṣu nāsti te 'pi tatra bhedaṃ naiva paśyantīti yojanā /
pratyabhijñābhāve kāraṇaṃ tena bhagavatā muṣyāpahatā dṛṣṭireṣāmiti /
tena bahutveneti vā /
bhagavadicchāyā teṣāṃ yogyatayā copodbalitaṃ bahutvamupalabhyamānaṃ pratīyamāne('pi) vastuni vidyamānasyāpyabhedasya jñānaṃ pratibadhnāti /
atra tanmuṣyadṛṣṭayaste 'pītyanuvādāttanmuṣyadṛṣṭitvātpratyabhijñaiṣāṃ nāstīti labhyate /


*11,188*

bhagavadrūpe bhedaṃ naiva paśyantītyukte ghaṭādibhyo 'pi bhedaṃ na paśyantīti mandasya pratītiḥ syāttāṃ nivārayitumāha- bhedamiti //

bhedaṃ naiva prapaśyanti bhedamanyebhya eva ca /
paśyantyevaṃ haristeṣāṃ sandarśayati nānyathā // MAnuv_3,4.133 //



NYĀYASUDHĀ:
anyebhyo bhedaṃ paśyantyeva ceti yojanā /

nanu pratīyamānaṃ vastudvayaṃ bhedena vā pratīyate 'bhedena vā /
bhedābhedodāsīnatayā tu pratītiḥ kathamityata āha- evamiti //

evaṃ bṛhatsaṃhitāyāṃ vacanaṃ ... // MAnuv_3,4.134ab //


*11,188f.*


NYĀYASUDHĀ:
teṣāṃ yogyateti śeṣaḥ /
anyathā gatibuddhītyādinā karmasaṃjñāyāṃ dvitīyā syāt /
vibhaktivyatyayo vā chāndasaḥ /
anyathā bhedenābhedena ca darśayati /
yathā khalvakhyātavādināṃ sahakārisāmarthyādbhedābhedaudāsīnyena vastupratītiḥ /
yathā vānyeṣāṃ śuktikāśakaladarśanānantaraṃ vyāsaktau /
tathā parameśvaraśaktyātrāpi tathā pratītau ko virodhaḥ /
adhamajīvapratyakṣasya tvanyā gatirbhaviṣyati /
evamīśvararūpabhede pratyakṣaṃ nirākurvatānumānamapi nirākṛtam /
bahutvasyānyathāsiddheruktatvāt /
tannyāyena cākāraviśeṣādīnāmanyathāsiddhatvāditi /
vacanam astīti śeṣaḥ /


*11,191*

mā bhūdbhagavadrūpabhedaḥ pratyakṣānumānasiddhaḥ /
āgamasiddhastu bhaviṣyati /
purāṇeṣu tatra tatrānyādiśabdaśravaṇāditi cenna /
neha nānāsti kiñcanetyādivedavākyavirodhāt /
purāṇameva vedasya kinna bādhakaṃ bhavatītyata āha- neti //

... na purāṇagam /
lokadarśanavādyeva vedarodhāya śaknuyāt // MAnuv_3,4.134b-d //



NYĀYASUDHĀ:
vacanamiti vartate /
purāṇavacanaṃ khalu lokānāṃ yadbhagavadrūpeṣu bhedadarśanaṃ tadanuvādaparameva /
na vastuniṣṭham /
upakramādinā tathāvagamāt /
vedastu vastutathātve tātparyavān /
liṅgaiḥ tathādhyavasāyāt /
ato na tat tadbādhanāya śaknoti /

nanvetadvayāhatam /
yatprāgbhagavadrūpabhedaviṣayaṃ pratyakṣaṃ nāstītyuktam /
idānīntu tadastīti /
tasyaivābhāve purāṇavacanasya tadanuvāditvānupapatteḥ /
maivam /
bahutvādyanumānābhāsajanitabhedadaśarnānuvāditvopapatteḥ /

kiñcottamamadhyamānāṃ bhedaviṣayaṃ pratyakṣaṃ nāstītyabhihitam /
adhamānāṃ tu tadastītyadhunā aṅgīkriyate /
tarhi tadeva bhagavadrūpabhede pramāṇaṃ bhaviṣyatītyapi na vācyam /
uttamānāmabhedaviṣayeṇa pratyakṣeṇa bādhitatvāt /
naca tadeva nāsti /
pratyabhijñaiva bahurūpeṣu dṛśyata ityāgamoktatvāt /
tathāca bhīṣmavākyam /
"tamimamahamajaṃ śarīrabhājāṃ hṛdi hṛdi viṣṭhitamātmakalpitānām /
pratidṛśamiva naikadhārkamekaṃ samadhigato 'smi vidhūtabhedamohaḥ //
'; iti /


*11,193*

atha bhedadarśanamevābhedadarśanasya bādhakaṃ kuto na bhavatītyata āha- aparīkṣiteti //

aparīkṣitadṛṣṭiśca parīkṣāpūrvadarśanam /
niṣeddhuṃ śaknuvātkvāpi ... // MAnuv_3,4.135a-c //



NYĀYASUDHĀ:
aparīkṣitā parīkṣayā pramāṇatvenāniścitā /
netyasyānukarṣaṇārthaścaśabdaḥ /
parīkṣāpūrvaḥ prāmāṇyaniścayo yasya darśanasya tatparīkṣāpūrvadarśanam /
parīkṣāpūrvaṃ darśanaṃ prāmāṇyaniścayo yasya pratyakṣasyeti vā /
kvāpītyanena niyamamāha /
tadanena yatparīkṣayā na niścitaprāmāṇyaṃ jñānaṃ na tannimittaprāmāṇyaṃ jñānāntaraṃ bādhata iti vyāptiruktā /
parīkṣāgrahaṇaṃ prāmāṇyaniścayopalakṣaṇameva, natu niyamārthamityuttaratra sphuṭībhaviṣyati /


*11,194*

atra dṛṣṭāntamāha- devadatteti //

... vedadattādidṛṣṭivat // MAnuv_3,4.135cd //


NYĀYASUDHĀ:
yathā yajñadattādāvaniściprāmāṇyā devadattādidṛṣṭirna niścitaprāmāṇyāṃ yajñadattādidṛṣṭiṃ bādhate tathetyarthaḥ /
tataḥ kiṃ yadyevaṃ vyāptiriti cet /
bhedadarśanamaniścitaprāmāṇyamabhedadaśarnaṃ tu niścitaprāmāṇyam /
ato na tattasya bādhakaṃ kintu vaiparītyameveti vadāmaḥ /

kuto bhedadarśanamaniścitaprāmāṇyamityata āha- na ceti //

na ca niścitabhedasya darśane 'sti purāṇagam /
vākyaṃ kvaciddhi ... // MAnuv_3,4.136a-c //



NYĀYASUDHĀ:
co 'vadhāraṇe /
kvacitpradeśe /
hiśabdo hetau /
parameśvararūpabhedaviṣayaṃ pratyakṣaṃ tāvadasmākaṃ purāṇavākyādeva siddham /
purāṇavākyaṃ ca kecidbhedaṃ paśyantīti vā pratipādayatu /
anuvādakatayā liṅgatvena vā /
atastatprāmāṇyaniścayastata evānveṣyavyaḥ /
naca bhedadarśanasya prāmāṇyaṃ niścāyayatpurāṇavākyamasti /
ataḥ pramāṇābhāvānna bhedadaśarnasya prāmāṇyaniścaya iti bhāvaḥ /


*11,195*

prāmāṇyaniścayo dvābhyāṃ prakārābhyāṃ bhavati /
arthatathātvaniścayena vā jñānaparīkṣayā vā /
ādyābhiprāyeṇoktaṃ satyatayā niścitabhedasyeti /
dvitīyābhiprāyeṇa tu bhedasya darśana iti samāsaḥ /
ṣaṣṭhayā ākrośa ityaluk /
niścitaṃ parīkṣitaṃ ca tadbhedasyadarśanaṃ ceti tathoktam /
tatra svābhiprāyeṇākrośaḥ parābhiprāyeṇa niścitatvamityavirodhaḥ /


*11,196*

yadi purāṇavākyā(deva)nniścitaprāmāṇyaṃ bhedadarśanaṃ na pratīyeta tarhi kīdṛśaṃ tatpratīyata ityata āha- sammugdhamiti //

... sammugdhadarśanaṃ tatra gamyate // MAnuv_3,4.136cd //


NYĀYASUDHĀ:
pramāṇatvāpramāṇatvābhyāṃ sandigdham /
daśarnaṃ bhedasya /
tatra purāṇavākye /
etaduktaṃ bhavati /
purāṇavākyaṃ bhedadarśanamātraṃ gamayati /
na tu tasya prāmāṇyamaprāmāṇyaṃ vā /
tataḥ prāgabhedadarśanāvagamāttatra prāmāṇyāprāmāṇyasandeha eva yuktaḥ /
avagate tvabhedadarśane tasyāprāmāṇyameva niścīyate /
purāṇavākyādeva tatprāmāṇyasya niścitatvāt /
samadhigatosmīti saṃśabdaśravaṇāt /
hṛdi hṛdi naikadhā sthitamapītyanumānānāmābhāsatvasyoktatvāt /
vidhūtabhedamoha iti bhedajñānasya mohatvābhidhānācceti /
evaṃ bhagavadrūpeṣu bhedābhāvaḥ siddhaḥ /
tathā vedhādidoṣābhāvaśca /
pramāṇābhāvāt /


*11,197*

nanvasti taddarśitā pratyakṣamatra pramāṇam /
maivam /
mahatāṃ pratyakṣeṇa vedhādyabhāvagrāhiṇā bādhitatvāt /
idameva tasya bādhakaṃ kinna syādityata āha- aparīkṣitameveti //

aparīkṣitamevātra vedhādikamadhīśituḥ /
parīkṣādarśane naiva dṛśyate kenacit kvacit // MAnuv_3,4.137 //



NYĀYASUDHĀ:
atra vedhādi(doṣa)tadabhāvayormadhye /
adhīśituratrāvatāreṣviti vā /
dṛśyata iti sambandhaḥ /
yadvā vedhādikamiti taddarśanamupalakṣyate /
parīkṣayā yuktaṃ darśanaṃ parīkṣādarśanam /
yadvā parīkṣyata iti parīkṣā /
gurośca hala ityakārapratyayaḥ /
parīkṣā ca taddaśarnaṃ ca tasmin /
dṛśyate vedhādikaṃ kvacit /
doṣadarśanamaparīkṣitaṃ nirdeṣatvadarśanaṃ tu parīkṣitamiti bhāvaḥ /


*11,198*

nanu doṣābhāvaviṣayaṃ mahatāṃ pratyakṣaṃ tāvatkutaḥ siddhamityata āha- nirdeṣameveti //

nirdoṣameva taṃ brahmā dadarśāśeṣarūpiṇam /
nirdoṣameva rudro 'drāṅ nirdoṣaṃ taṃ purandaraḥ // MAnuv_3,4.138 //
nirdoṣāṇyasya rūpāṇi dṛṣṭānyevaṃ surottamaiḥ /
anye sadoṣāḥ sarve 'pi nirdoṣo harirekalaḥ /
iti barkuśruteścaiva sadoṣaṃ nāsya darśanam // MAnuv_3,4.139 //



NYĀYASUDHĀ:
adrāk adrākṣīt /
anityamāgamaśāsanamiti vacanāt /
purandaro 'drākṣīt /
anyairapi surottamaiḥ /
sadoṣā dṛṣṭāḥ /
tasmānnirdeṣo harireka eva /
caśabdaḥ śrutyantarasamuccayārthaḥ /
asya parameśvarasya viṣaye mahatāṃ darśanaṃ sadoṣaṃ doṣagrāhi naiva, kintu nirdeṣameva gṛhṇātīti /


*11,200*

doṣadaśarnamaparīkṣitaṃ tadabhāvadarśanaṃ tu parīkṣitametatkuta ityata āha- aviddha iti //

aviddho viddhavad viṣṇurajāto jātavanmṛṣā /
abaddho baddhavaccaiva darśayatyamitadyutiḥ /
iti paiṅgiśrutiścaiva prāha nirdoṣatāṃ hareḥ // MAnuv_3,4.140 //



*11,201*


NYĀYASUDHĀ:
aviddhamiva viddhavat /
chāndaso dvitīyāntādvatiḥ /
evaśabdasyāviddha ityādinā sambandhaḥ /
darśayatyātmānam /
pūrvaśrutyāpyayamartho 'rthātsiddhayatīti paiṅgiśrutiścetyuktam /
nirdeṣatāmiti phaloktyā vivakṣitamarthamupalakṣayati /
atraiva spaṣṭāṃ śrutimudāharati- aparīkṣiteti //

aparīkṣitadṛṣṭayaiva sadoṣo dṛśyate hariḥ /
parīkṣādarśane naiva dṛśyo doṣo hareḥ kvacit /
iti paiṅgiśrutiścāha ... // MAnuv_3,4.141a-e //



NYĀYASUDHĀ:
āha doṣadarśanasyāparīkṣitatvaṃ nirdeṣatādarśanasya parīkṣitatvaṃ ca /
tataḥ kimityata āha- pramāṇaṃ hīti //

... pramāṇaṃ hi parīkṣitam // MAnuv_3,4.141d //


NYĀYASUDHĀ:
yatparīkṣitaṃ parīkṣayā pramāṇatvenāvadhṛtaṃ tadeva pramāṇam /
aparīkṣitaṃ tvāpātataḥ sandigdham /
niścitavirodhyupanipāte tvapramāṇameva /
ataḥ parīkṣitena nirdeṣatādarśanenāparīkṣitaṃ doṣadarśanameva bādhyate /
natu viparyayaḥ /
prāmāṇyaniścaye parīkṣopayogaḥ pramāṇasiddha iti hiśabdaḥ /
tathāca vakṣyate /


*11,205*

atra kecidāhuḥ /
svata eva jñānānāṃ prāmāṇyaṃ (gṛhyate) natu parīkṣādhīnam /
sakalamapi jñānaṃ svaprakāśaṃ yathārthaṃ ca /
ataḥ svenaiva svayaṃ svaprāmāṇyaṃ ca siddhayati kā tatra parīkṣāpekṣeti /
anye tu bruvate /
jñānaṃ tatprāmāṇyaṃ cānumānenaiva gṛhyata iti /
apare tu vadanti /
jñānaṃ tatprāmāṇyaṃ ca sākṣiṇaiva jñāyata iti /
yadi ca svataḥprāmāṇyagraho na syāttarhi na syādeva /
tasya parīkṣādhīnatve 'navasthāprasaṅgāt /
anumānaviśeṣaḥ khalu parīkṣā nāma /
tatprāmāṇyāvadhāraṇaṃ ca parīkṣāntareṇeti kathaṃ nānavasthā syāditi /
tatra pāmāṇyagrahasya parīkṣādhīnatve 'navasthāprasaṅgaṃ tāvatpariharati- neti //

na parīkṣānavasthā syāt ... // MAnuv_3,4.142a //


NYĀYASUDHĀ:
prāmāṇyagrahaṇasya parīkṣādhīnatvāṅgīkāre 'pīti śeṣaḥ /
tatra hetumāha- sākṣīti //

... sākṣisiddhe tvasaṃśayāt // MAnuv_3,4.142a //


NYĀYASUDHĀ:
dvividhaṃ khalu jñānamantaḥkaraṇapariṇāmarūpaṃ sākṣirūpaṃ ceti /
tatrādyādviśeṣyuṃ tuśabdaḥ /
etaduktaṃ bhavati /
syādiyamanavasthā yadi savartra parīkṣāpekṣā syāt /
na caivam /
sandigdhe khalvarthe parīkṣāpekṣyate na tvasandigdhe /
saṃśayaśca manovṛttiviṣaye pānīyādau bhavati na punaḥ sākṣisiddhe sukhādau /
atastāvadeva parīkṣā yāvatsākṣigṛhīteṣu sukhādiṣvavatāra iti kuto 'navastheti /
prapañcitaścāyamartho 'smābhiḥ prakṛtyadhikaraṇe /


*11,207*

manovṛttiviṣaya eva saṃśayo na sākṣisiddha ityatra kiṃ kāraṇamityata āha- mānasa iti //

mānase darśane doṣāḥ syurnavai sākṣidarśane // MAnuv_3,4.142cd //


*11,207f.*


NYĀYASUDHĀ:
manaḥpariṇatirūpe doṣāḥ kāraṇatayā sambhāvitāḥ syuḥ /
vaiśabdastuśabdārthe /
ayamarthaḥ /
dvividho hi saṃśayo bhavati /
ekastāvadādita eva /
yathā sthāṇurvā'yaṃ puruṣo veti /
aparastu niścayapṛṣṭhabhāvī /
yathā sthāṇutayā(vadayaṃ) pratīyate sthāṇurbhavati na veti /
tatrādyo viśeṣādarśanādidoṣamūlaḥ /
dvitīyo 'pi prathamajñānasya doṣajanyatvaśaṅkāmūlaḥ /
doṣāśca mānasa eva darśane sambhavanti /
atastatsaṃśayātmakaṃ vā jāyate niścayatayā jātasya viṣaye vā āhāyarḥ saṃśayo bhavati /
natu sākṣi(siddhe)darśane doṣasambhavaḥ /
ato na tatsaṃśayātmakaṃ nāpi (sākṣisiddhe)tatsiddhe 'rthe saṃśaya iti /


*11,208*

mānase darśane doṣāḥ sambhavantīti sphuṭam /
sākṣidarśane na sambhavantītyetatkuta ityata āha- sudṛḍha iti //

sudṛḍho nirṇayo yatra jñeyaṃ tat sākṣidarśanam // MAnuv_3,4.142ef //


NYĀYASUDHĀ:
sudṛḍhaḥ kadāpi bādharahitaḥ /
nirṇayo 'vadhāraṇātmakaḥ pratyayaḥ /
yatreti nipāto ya ityarthe /
idamuktaṃ bhavati /
doṣāstāvajjñānasya ḍolāyamānatādarśanena balavadbādhakopanipātena vā kalpyāḥ /
yathoktam /
"balavatpramāṇataśca'(ścaiva jñeyā doṣā na cānyatā') iti /
sākṣidarśanaṃ ca nirṇayātmakameva bhavati na ca bādhyata ityupapāditaṃ pṛthagadhikaraṇe /
ataḥ pramāṇābhāvānna tatra doṣaḥ sambhavati /


*11,209*

sākṣisiddhe 'rthe saṃśayo nāstītyuktaṃ tadanubhavārūḍhaṃ kartuṃ sākṣisiddhamarthaṃ tāvadāha- iccheti //

icchā jñānaṃ sukhaṃ duḥkhabhayābhayakṛpādayaḥ /
sākṣisiddhā ... // MAnuv_3,4.143a-c //



NYĀYASUDHĀ:
ādipadena prayatnadveṣāvetadabhāvāśca gṛhyante /
tataḥ kimityata āha- neti //

... na kaściddhi tatra saṃśayavān kvacit // MAnuv_3,4.143cd //


NYĀYASUDHĀ:
tatra kvaciditi sambandhaḥ /
na jātu mama sukhamasti na veti saṃśayo nāpi pratīyamānamidaṃ sukhaṃ sadasadveti saṃśaya iti hiśabdenāha /

sākṣidarśanamabādhitameveti na yujyate śuktirajatādau bādhadarśanāt /
nahi pratītisamayamātravartini tatrānyajñānaṃ sambhavatītyata āha- yadīti //


*11,210*

yat kvacid vyabhicārī syād darśanaṃ mānasaṃ hi tat // MAnuv_3,4.143ef //


NYĀYASUDHĀ:
yaddarśanaṃ kvacicchuktirajatādau viṣaye vyabhicāri bādhitaṃ syāttaccakṣurādikaraṇakaṃ manaḥpariṇatirūpameva na sākṣirūpam /
kuta etat /
mānasadarśanasya bādhyatvāṅgīkāre 'niṣyābhāvāt /
sākṣiṇastu tathātve sarvavyavahāravilopaprasaṅgasyoktatvāt /
tadidamuktaṃ hiśabdena /
sambhavati cāsya mānasatvamanyathākhyātisamarthanāditi /


*11,211*

mānasasya darśanasya doṣabādhasambhavo 'bhihitaḥ /
kīdṛśasya tarhi prāmāṇyamityata āha- mana iti //

manaścakṣurdarśanāderapi yatraiva sākṣiṇā /
prāmāṇyaṃ sugṛhītaṃ syāt tat parīkṣitadarśanam // MAnuv_3,4.144 //



NYĀYASUDHĀ:
manaścakṣuśśabdau śrotrāderupalakṣakau /
darśanaṃ sākṣātkāraḥ /
ādipadena laiṅgikaśabdajñānasaṅgrahaḥ /
indriyaliṅgaśabdakaraṇakasya manovṛtterjñānasyetyatharḥ /
nirdhāraṇe ṣaṣṭhī /
sambhāvitadoṣabādhasyāpītyaperarthaḥ /
yatra jñāne sugṛhītaṃ parīkṣayā niścitaṃ tatparīkṣitadarśanaṃ pramāṇamiti śeṣaḥ /
pratyakṣāgamajñānaprāmāṇyagrahaṇa eva parīkṣopayogaḥ, dharmijñānānumānopamānānuvyavasāyānāṃ tu prāmāṇyagrahaṇaṃ na parīkṣāpekṣamiti kecinmanyante /
tannirāsāya sarvamānasasaṅgrahārthaṃ manaścakṣurdarśanādermadhya ityuktam /
anyathā yatra jñāna ityādikamevāvakṣyat /
tadeve pramāṇamityetāvatā pūrṇe parīkṣitadarśanamityanuvādena sugṛhītamityetadvivṛṇoti /


*11,212*

evaṃ mānasapratyakṣādijñānaprāmāṇyagrahasya parīkṣādhīnatve 'pi sākṣiprāmāṇyagrahasya tadanapekṣatvānna parīkṣānavasthetyuktam /
tatra kimanayā dvividhakalpanayā /
sākṣivatpratyakṣādijñānasyāpi prāmāṇyagrahaḥ parīkṣānapekṣa evoktavidhayā svataḥ kinna syādityāśaṅkāṃ pariharati- neti //

na jñānadṛṣṭimātreṇa prāmāṇyaṃ tasya dṛśyate // MAnuv_3,4.145ab //


NYĀYASUDHĀ:
jñānasya dṛṣṭirjñānadṛṣṭiḥ /
tasya jñānasya /


*11,213*

etaduktaṃ bhavati /
vṛttijñānānāṃ svaprakāśatvameva tāvadasat /
pramāṇābhāvāt /
jñānavyavahārasya sākṣivedyatvenaivopapatteḥ /
idamahaṃ jānāmītyanubhavasya sākṣirūpatvāt /
vimataṃ jñānaṃ na svaprakāśamanātmatvātkāryatvādanityatvānmanorūpatvātsukhādivadityādipramāṇavirodhācca /

bhavatu vā jñānaṃ svaprakāśaṃ tathāpi svarūpamātra eva na tu svadharme prāmāṇye 'pi /
tathā hi /
vedavākyaśravaṇe sati bāhyasya vākyārthajñānamutpadyate na vā /
na dvitīyaḥ /
satyāṃ sāmagṣāṃ kāryānudayānupapatteḥ /
anyathā mīmāṃsakasyāpi tadanudayaprasaṅgāt /
ādye 'pi tatprakāśate na vā /
neti pakṣe 'pasiddhāntaḥ /
prathame tatprāmāṇyaṃ prakāśate na vā /
nādyaḥ /
tannirā(sasyānu)sānupapatteḥ /
tato jñānadṛṣṭimātreṇa na jñānaprāmāṇyaṃ dṛśyata iti dvitīya evāṅgīkāryaḥ /
tathāca svaprakāśajñānenaiva prāmāṇyagraha iti kathaṃ syāt /
apauruṣeyatvādiyuktibhiḥ prabodhito bāhyaḥ pratipadyate ca tatprāmāṇyamiti kathaṃ na parīkṣāpekṣatvam /
anyathā vaidikajñānaprāmāṇye vipratipattireva na syāt jñānasvarūpavat /
kiñcaivaṃvādino mate śuktirajatādivibhramo na syāt /
idamanubhavasya rajatasmaraṇasya ca bhedāgraho hi vibhramaḥ /
tatra prāmāṇyavadbhedasyānubhavatvasmaraṇatvayośca prakāśo 'vaśyambhāvīti kathaṃ vibhramāvakāśaḥ /
nahi prāmāṇyasya bhedādeśca kaścidviśeṣo 'stīti /
JOSHI-30


*11,215*

jñānaprāmāṇye sahaivānumeye ityapyasat /
jñānasyā(pya)numeyatve pramāṇābhāvāt /
tadvayavahārasyānyathaivopapatteḥ /
āśutaravināśino jñānasya jānāmīti vartamānatayā pratibhā(sā)'nupapatteśca /
aparokṣāvabhāsavirodhācca /
anumeyatve 'pi jñānasya na jñānānumitimātreṇa prāmāṇyaṃ tasya dṛśyate /
taddhi jñātatayā vyavahāreṇa kāryeṇa vānumātavyam /
naca tāvatā prāmāṇyamanumātuṃ śakyate /
vyabhicārāt /
tato jñātatādimātreṇa pratīte jñāne bādhābhāvādinā prāmāṇyamanumeyam /
anyathā bāhyānāmapi vaidikajñānaprāmāṇyānumānaprasakteḥ /
prasaktamapyapodyata iti cet /
tarhyapavādanirāsāya parīkṣāpekṣāvaśyambhāvinītyāgatam /
idameva cāsmābhirabhidhāsyate, sarvathā parīkṣānapekṣeti tu na kṣamyate /


*11,216*

etena sākṣivedyatāpakṣo 'pi pratikṣiptaḥ /
aupaniṣadajñānadṛṣṭimātreṇa bāhyaistatprāmāṇyasyādarśanāt /


*11,217*

caturthapakṣastvatimandaḥ /
anumānādijñānadṛṣṭimātreṇa tatprāmāṇyasya cārvākādibhiradṛṣṭatvāt /
vibhāge mānābhāvācca /
dharmijñānādiprāmāṇye vigānābhāvāditi ce(t)nna /
nirālambanādimatadarśanāt /
upapattibādhitaṃ taditi cet /
tarhi svīkṛtā'pyuṣmataiva parīkṣāpekṣetyalaṃ pallaveneti /


*11,218*

evaṃ tarhi pratyakṣādivatsākṣiṇo 'pi prāmāṇyaṃ parīkṣāpekṣagrahaṇamevāṅgīkriyatām /
dvidhā kalpanasyānyāyyatvādityata āha- niyameneti //

niyamena sukhādyeṣu prāmāṇyaṃ sākṣigocaram // MAnuv_3,4.145cd //


*11,219*


NYĀYASUDHĀ:
dṛśyata iti vartate /
sākṣī gocaro yasya tattathoktam /
gocaratvaṃ cāśrayatayā vivakṣitam /
sukhādiviṣaye yatsākṣigataṃ prāmāṇyaṃ tanniyamena dṛśyate /
etaduktaṃ bhavati /
yadi vṛttijñānānāmiva sākṣijñānasyāpi prāmāṇyaṃ taddarśanamātreṇa na dṛśyate tadādhikamapi kāraṇaṃ kalpayāmaḥ /
nacaivam /
sukhajñāne dṛṣṭe tatprāmāṇyājñānasaṃśayaviparyayāṇāṃ kadāpyadarśanād /
kalpakasadbhāve dvidhā kalpanasyādūṣaṇatvāditi /


*11,220*

kiñca sākṣiprāmāṇyasyāpi parīkṣāpekṣagrahaṇatve 'navasthā ca syāt /
nanu prāmāṇyagrahaṇamabhilaṣatā nānavasthāto bhettuṃ yuktam /
parīkṣānavasthābhāve 'pi grāhakānavasthāyā duṣpariharatvādityata āha- svaprāmāṇyamiti //

svaprāmāṇyaṃ sadā sākṣī paśyatyeva suniścayāt // MAnuv_3,4.146ab //


NYĀYASUDHĀ:
sākṣyeveti sambandhaḥ /
sadā suniścayāditi /
parīkṣānapekṣameveti yāvat /
etaccānubhavānyathānupapattibhyāṃ kalpyate /


*11,221*

nanvevaṃ sati vṛttijñānānāṃ parataḥprāmāṇyamuktaṃ syāt /
jñānasvarūpasya sākṣivedyatvāt /
prāmāṇyasya parīkṣāgamyatvāt /
tathāca na vilakṣaṇatvāditi yatsvataḥ prāmāṇyamiṣyaṃ tattyaktaṃ syādityata āha- jñānasyeti //

jñānasya grāhakeṇaiva sākṣiṇā mānatāmiteḥ // MAnuv_3,4.146cd //


NYĀYASUDHĀ:
jñānasya grāhakeṇa sākṣiṇaiva jñānasya mānatāyā miteḥ kāraṇātsvataḥprāmāṇyamiṣyata eveti sambandhaḥ /
bhavetsvataḥprāmāṇyatyāgo yadi jñānameva sākṣivedyaṃ na prāmāṇyamiti brūmaḥ /
na caivam /
jñānavattatprāmāṇyasyāpi sākṣivedyatvābhyupagamāditi /
kimarthaṃ tarhi parīkṣāvaśyambhāvo 'bhyupagamyata ityata āha- doṣeti //

doṣābhāve pramāṇatvaṃ ... // MAnuv_3,4.147a //


NYĀYASUDHĀ:
sākṣiṇā niścitatvamiti vakṣyamāṇamihāpi yojyam /
iti prāmāṇyasyeti padadvayamadhyāhāryam /
jñānaṃ gṛhṇansākṣī karaṇadoṣābhāve 'sya prāmāṇyamityeva prāmāṇyaṃ niścinoti /
natu pramāṇamevedamiti /
tataḥ kimityata āha- doṣābhāvasyeti //

... doṣābhāvasya sākṣiṇā /
niścitatvaṃ kvaciccaiva svataḥ prāmāṇyamiṣyate // MAnuv_3,4.147b-d //



NYĀYASUDHĀ:
parīkṣayeti śeṣaḥ /
co 'vadhāraṇe /
kvacideva prayojanavaśājjijñāsāyāṃ jātāyāṃ parīkṣālābhe cetyarthaḥ /
doṣābhāvaniścayārthā parīkṣā na tu prāmāṇyagrahaṇārthā /
tatpunarjñānamiva sākṣivedyameva /
ato na svataḥprāmāṇyaparityāga iti bhāvaḥ /


*11,222*

syādetadyadīyaṃ prakriyā pramāṇavatī syānna ca tadastītyata āha- ata iti //

ato na sarvamānānāṃ prāmāṇyaṃ niścitaṃ bhavet /
sākṣiṇā niścitaṃ yatra tat prāmāṇyasvalakṣaṇam // MAnuv_3,4.148 //



*11,223*


NYĀYASUDHĀ:
ata eva hi sarveṣāṃ jñānānāṃ prāmāṇyaṃ prathamato na niścitaṃ bhavet /
kinnāma yatra yadā parīkṣāsahakṛtena sākṣiṇā prāmāṇyaṃ niścitaṃ bhavati tattadaiva prāmāṇyaṃ svalakṣaṇaṃ prāmāṇyasvarūpamaprāmāṇyaviviktaṃ prāmāṇyaṃ siddhayati /
idamuktaṃ bhavati /
yadi sākṣī doṣābhāve pramāṇametaditi prathamaṃ sammugdhaṃ prāmāṇyaṃ gṛhītvā paścājjijñāsāyāṃ satyāṃ parīkṣayā pramāṇamevetyavadhārayatītyeṣā prakriyā nāṅgīkriyeta tadānabhyastaviṣayāṇāṃ śabdādinā jātānāṃ sarveṣāmapi jñānānāṃ prathamameva prāmāṇyamavadhāryeta /
nacaitadasti /
tena jānīmo 'stīyaṃ prakriyeti /


uktamarthaṃ buddhayārohāya saṅkṣipyāha- nahīti //

na hi kaścit sukhādyeṣu saṃśayaṃ kurute janaḥ /
nacaivākhilamānāni niścinotyakhilo janaḥ // MAnuv_3,4.149 //
tasmādanubhavārūḍhaṃ kimarthamupalapyate // MAnuv_3,4.150ab //



NYĀYASUDHĀ:
yasmātsukhādyeṣu kaścitsaṃśayaṃ na karoti yasmāccākhilāni vṛttijñānāni darśana eva pramāṇatayākhilo jano na niścinoti tasmātsākṣiprāmāṇyaṃ parīkṣānapekṣeṇa sākṣiṇaiva gṛhyate /
vṛttijñānānāṃ tu tatsāpekṣeṇetyanubhavārūḍhaṃ prameyaṃ kimarthamapalapyate /
nirnimittamapalapituṃ na śakyata iti /


*11,224*

"na parīkṣānavasthā syāt'; ityuktamupasaṃharati- doṣābhāvādikaṃ ceti //

doṣābhāvādikaṃ caiva sākṣī samyak prapaśyati // MAnuv_3,4.150cd //


NYĀYASUDHĀ:
sākṣyeveti sambandhaḥ /
svasya parīkṣāyāśca doṣābhāvaṃ prāmāṇyaṃ ca parīkṣānirapekṣaḥ sākṣyeva samyak prapaśyati /
tasmānna kāpyanavastheti /

"aparīkṣitameva'; ityādinoktamupasaṃharati- taditi //

tat parīkṣitamānena na doṣo viṣṇavi kvacit // MAnuv_3,4.151ab //


NYĀYASUDHĀ:
tattasmātparīkṣitameva mānam /
tena ca bhagavati kvacidapi doṣo nāstīti siddham /
tadvirodhādaparīkṣitaṃ doṣadarśanamapramāṇamevetyarthaḥ /

evamaparīkṣitaṃ doṣadarśanaṃ parīkṣitena nirdeṣatādarśanena bādhitaṃ na bhagavato doṣitvaṃ sādhayituṃ śaktamityuktam /
idānīṃ tādṛśasyāpi sādhakatve 'tiprasaṅgaṃ sūcayati- aparīkṣiteti //

aparīkṣitadṛṣṭistu kasminnarthe na vidyate // MAnuv_3,4.151cd //


NYĀYASUDHĀ:
śuktyādīnāṃ rajatatvādāvapi vidyata eva /
tataśca tathā tadapi siddhayedaviśeṣāditi bhāvaḥ /


*11,225*

tadevaṃ doṣadarśanaṃ parīkṣitapratyakṣavirodhādapramāṇamityabhihitam /
niraniṣyo niravadya ityādyāgamavirodhācca /
syādetat /
prāk tattvamasyādyāgamasya pratyakṣaviruddhatvātpratītārthe na prāmāṇyamityuktam /
tatkathaṃ tadviparītaṃ pratyakṣasyāgamavirodhenāprāmāṇyamidānīmucyata ityāśaṅkāṃ parihartumāha- taditi //

tat pratyakṣaviruddhārthe nāgamasyāpi mānatā /
upajīvyamakṣajaṃ yatra tadanyatra viparyayaḥ // MAnuv_3,4.152 //



NYĀYASUDHĀ:
yatra yadākṣajamāgamasyopajīvyaṃ tat tadā pratyakṣaviruddhārthe jātyā prabalasyāpyāgamasya mānatā nāsti /
tasmādu(ktādu)pajīvyopajīvakabhāvādanyatra viparītopajīvyopajīvakabhāve bādhyabādhakabhāvasyāpi viparyayaḥ /
yadā'gamaḥ pratyakṣasyopajīvyastadā'gamaviruddhārthe pratyakṣasya na mānatetyarthaḥ /


*11,226*

tataḥ kimityata āha- laukika iti //
laukike vyavahāre 'tra pratyakṣasyopajīvyatā /
avatārādidaṣṭau syādāgamasyopajīvyatā // MAnuv_3,4.153 //



NYĀYASUDHĀ:
laukike pratyakṣasiddhajīvādiviṣaye brahmātmakatvādibodhanarūpe vyavahāre tattvamasyādyāgamena kriyamāṇe atra āgame āgamaṃ prati pratyakṣasyopajīvyatā /
avatārāṇāṃ viśvādīnāṃ ca doṣadṛṣṭau pratyakṣādikaṃ pratyāgamasyopajīvyatā syāt /
etaduktaṃ bhavati /
prāk pratyakṣavirodhenāgamasyāprāmāṇyamabhidhāyedānīmāgamavirodhena pratyakṣasyāprāmāṇyābhidhānaṃ na viruddham /
nahi nirviśeṣaṇayoḥ pratyakṣāgamayoḥ parasparaṃ bādhyabādhakabhāvo 'bhihitaḥ /
kintūpajīvakatvena bādhyatvamupajīvyatvena bādhakatvam /
tacca tatrānyathātrānyatheti kathaṃ virodha iti /
anena doṣaviṣayapratyakṣavirodhādāgamasyaivāprāmāṇyaṃ kinna syāditi codyaṃ garbhasrāveṇaiva gatam /
āgamasyojīvyatayā pratyakṣataḥ prābalyasyoktatvāt /


*11,227*

kathaṃ pratyakṣaṃ pratyāgamasyopajīvyatvamityata āha- āgameneti /

āgamena hi viṣṇutvaṃ jñātvā doṣo 'tra kalpyate // MAnuv_3,4.154ab //


NYĀYASUDHĀ:
atra viṣṇau /
vastutaḥ kalpanaivaiṣā na pramitiritibhāvena kalpyata ityuktam /
bhavedāgamasyopajīvyatvaṃ yadi

viṣṇutvaṃ jñātavyaṃ bhavet /
tadeva na jñātavyamityata āha- na cediti //

na cet syāt doṣavānanyaḥ ... // MAnuv_3,4.154c //


NYĀYASUDHĀ:
yadi viṣṇutvaṃ rāmakṛṣṇādau na jñātaṃ tadā doṣagrāhiṇā pratyakṣeṇa viṣṇoranyo doṣavāniti gṛhītaṃ syāt /
natu viṣṇurdeṣavāniti /
nahi devadatte devadattatvājñāne devadatto 'yamāgata ityākāraṃ jñānamutpattumarhatīti /
tathāpi nāgamasyopajīvyatvam /
yataḥ śrīvatsakaustubhādilakṣaṇena viṣṇutvamanumāya viṣṇurdeṣavāniti pratyakṣeṇa jñāsyata ityata āha- śāstreti //

... śāstrasiddhaṃ hi lakṣaṇam // MAnuv_3,4.154d //


NYĀYASUDHĀ:
śrīvatsādikaṃ lakṣaṇaṃ viṣṇutvena vyāptamityetacchāstreṇaiva siddham /
yadyapyasminpakṣe sākṣādāgamo nopajīvyaḥ /
tathāpyanumānamūlavyāptigrahaṇāya tadupajīvanamaparihāryameveti bhāvaḥ /
nanu viṣṇutvājñāne viṣṇoranyo doṣavāniti jñānena kuto bhāvyam /
viṣṇutvavattadanyatvasyāpyajñātatvāditi cet /
evaṃ tarhyajñātaṃ prasajyata ityāha- kasyaciditi //

kasyacid doṣavattvaṃ syāditimātre 'kṣajaṃ bhavet // MAnuv_3,4.155ab //


NYĀYASUDHĀ:
itimātre etāvatyeva viṣaye /
viṣṇurdeṣavāniti jñānā(syā)nutpādanaprasaṅga eva tātparyamiti bhāvaḥ /
nanu yathā paṭo 'yaṃ chinno dagdho malina iti parānupajīvinā pratyakṣeṇaiva gṛhyate /
tathā'gamādikamanupajīvya pratyakṣeṇaiva viṣṇurdeṣavāniti jñāsyata ityata āha- neti //

na viṣṇordeṣavattve hi pratyakṣaṃ vartate svataḥ // MAnuv_3,4.155cd //


NYĀYASUDHĀ:
svataḥ parānupajīvanena /
ayamabhisandhiḥ /
paṭatvamavayavasanniveśavyaṅghayaṃ pratyakṣameveti yujyate tathā jñānam /
viṣṇutvaṃ tu samastaguṇaparipūrṇatvanirdeṣatvajagajjanmādikāraṇatvalakṣaṇaṃ na pratyakṣam /
ato na tathāvidhaṃ jñānamupapadyate /
yathā pañcapalaparimito 'yaṃ paṭo malina iti jñānamiti /


*11,228*

ayaṃ samudāyārthaḥ /
rāmakṛṣṇādidoṣagrāhiṇā pratyakṣeṇa tredhotpattavyam /
viṣṇurayaṃ doṣavāniti vā viṣṇoranyo 'yaṃ doṣavāniti vā kaścidayaṃ doṣavāniti vā /
prakārāntarābhāvāt /
tatra dvitīyatṛtīyayorna viṣṇordeṣavattve tadudbhāvayituṃ (śakyate) śakyam /
viṣṇurdeṣavāniti tenānavagāhanāt /
vastuvṛttyāsau viṣṇureveti cet /
kiṃ tataḥ /
nahi vastuvṛttisahitaṃ yatkiñcijjñānaṃ vivakṣitaviśe(ṣaṇaṃ sā)ṣaṃ sādhayati /
atiprasaṅgāt /
ādye viṣṇutvaṃ sarvathā jñātavyam /
nacaitatpratyakṣavedyaṃ nāpyanumeyamityuktaṃ śāstrayonisūtre /
tasmād"devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ /
āvirāsīd'; ityāgamena vā'gamāvagatavyāptikānumānena vāvagantavyam /
tataḥ sarvathā pratyakṣasyāgamopajīvyatvamaṅgīkāryam /
sarvo 'pyāgamastāvadekameva vākyam /
sa ca sarvarūpopetasya viṣṇornirdeṣatvaṃ pratipādayatīti tadvirodhādapramāṇameva doṣaviṣayaṃ pratyakṣamiti /


*11,229*

itaśca tadapramāṇamiti darśayitumāha- keciditi //

kecit paśyanti doṣānityatrāpi syānnacākṣajam // MAnuv_3,4.156ab //


*11,230*


NYĀYASUDHĀ:
na kevalaṃ doṣeṣvityapiśabdaḥ /
caśabdo 'numānādisamuccayārthaḥ /

pratyakṣaṃ bhagavadrūpāṇāṃ doṣitve pramāṇamiti vadanpraṣṭavyaḥ /
kecittatkālavartinaḥ puruṣā bhagavadrūpeṣu doṣānpaśyantītyatrārthe 'smākaṃ kiṃ pramāṇam /
pratyakṣamanumānamāgamo veti /
na tāvatpratyakṣam /
parapuruṣavartini pratyakṣe pareṣāṃ pratyakṣāyogāt /
dūre kālabhede /
nāpyanumānaṃ liṅgābhāvāt /
āgamo 'pi vedaḥ purāṇādirvā /
nādyaḥ /
tasyādarśanāt /
tasmāddvitīya evāṅgīkārya ityāha- paurāṇamiti //

paurāṇaṃ vākyamevātra ... // MAnuv_3,4.156c //


NYĀYASUDHĀ:
atra bhagavadrūpadoṣagrāhipratyakṣasadbhāve /
vaktavyamiti śeṣaḥ /

tataḥ kimiti cet /
tatpurāṇavākyaṃ taddoṣadarśanaṃ kiṃ pratyakṣalakṣaṇaṃ pramāṇatayā manyate, utāparīkṣitapramāṇāpramāṇābhāvapratītimātratayā, athāpramāṇatayā /


*11,231*

ādye doṣamāha- taditi //

... tacchrutyaiva viruddhayate // MAnuv_3,4.156d //


NYĀYASUDHĀ:
bhagavadrūpeṣu doṣagrāhiṇīṃ pratītiṃ pramāṇatayā pratipādayatpurāṇavākyaṃ doṣasadbhāvaṃ manyata eva /
na hi sambhavati tadgrāhiṇaḥ prāmāṇyamaṅgīkaroti nāṅgīkaroti ca taditi /
doṣasadbhāvaṃ manyamānaṃ ca tatprāgudāhṛtayā śrutyaiva viruddhayata iti /

purāṇavākyasya śrutiviruddhatve ko doṣa ityata āha- purāṇasyeti //

purāṇasyopajīvyaśca veda ... // MAnuv_3,4.157ab //


NYĀYASUDHĀ:
pauruṣeyeṇa khalu vākyena samūlena bhāvyam /
yataḥ kenacitkāraṇena kañcidarthaṃ buddhisthīkṛtya vākyaṃ prayuñjmahe /
anyathotpatterevāsambhavaḥ /

purāṇavākyasya ca veda eva mūlaṃ kuta ityata āha- naceti //

... eva nacāparaḥ // MAnuv_3,4.157b //


NYĀYASUDHĀ:
aparaḥ pauruṣeyo granthaḥ /
caśabdaḥ pratyakṣā(gamā)disamuccayārthaḥ /
pauruṣeyastāvadāgamo na purāṇasya mūlam /

tasyāpi mūlā(ntarā)pekṣāyāmandhaparamparāpātāt /
na(ca) pratyakṣānumāne /
tadarthasya tadagocaratvāt /
nāpyutprekṣā /
pratārakavākyavadaprāmāṇyaprasaṅgāt /
ataḥ pariśeṣādveda eva purāṇasyopajīvya iti siddham /

tataḥ kimityata āha- tadvirodha iti //


tadvirodhe kathaṃ mānaṃ tat tatra ca bhaviṣyati // MAnuv_3,4.157cd //


NYĀYASUDHĀ:
upajīvyavedavirodhe /
tat purāṇavākyam /
tatra bhagavataḥ sadoṣatve /
upajīvyaviruddhasyopajīvakasyāprāmāṇyāvaśyambhāvāditi cārthaḥ /


*11,231f.*

nanvīśvarapraṇītānāṃ purāṇānāṃ tadīyaṃ nijaṃ jñānameva mūlaṃ na vedaḥ /
anīśvarapraṇītānāmapi yogipratyakṣameva /
ato vedavirodhe 'pi ko doṣaḥ /
ucyate /
vedastāvatpramāṇameveti niṣyaṅkitam /
naca pramāṇayorvirodho 'sti /
vastuvikalpaprasaṅgāt /
tato vedavirodhe nijajñānādimūlatvamevāpanīyate /
tathāpi veda eva purāṇasyopajīvya iti katham /
amīśvarapraṇītapurāṇābhiprāyeṇeti na doṣaḥ /
anīśvarā hi svayaṃpratibhāte 'pyarthe (samāśvā) āśvāsārthaṃ vedamupajīvanti /
yathoktam"yatsvayaṃpratibhātasya saṃśayārtaṃ gurorvacaḥ'; iti /
yadveśvarapraṇītapurāṇānāmapi prāmāṇyāvadhāraṇāya vedasaṃvādo 'pekṣitaḥ /
anyathotprekṣāmūlatvaśaṅkanāt /
tadabhiprāyeṇa"purāṇasyopajīvyaśca veda eva'; ityuktam /


*11,234*

dvitīyaṃ nirākaroti- aparīkṣiteti //

aparīkṣitadṛṣṭiśca kathamevākṣajaṃ bhavet // MAnuv_3,4.158ab //


NYĀYASUDHĀ:
akṣajaṃ kathameva bhavediti pratyakṣaṃ pramāṇatayābhilaṣitārthe nodbhāvayituṃ śakyate /
nahi pramāṇatvenānavadhāritaṃ pramāṇatvenodbhāvayanparīkṣakaḥ syāditi bhāvaḥ /
vipakṣe bādhakamāha- yadyevamiti //

yadyevaṃ devadattādibhramaḥ kiṃ nākṣajaṃ bhavet // MAnuv_3,4.158cd //


NYĀYASUDHĀ:
pramāṇatvenāparīkṣitamapi yadi pratyakṣatayodbhāvyata ityarthaḥ /
devadattādibhrama iti /
yajñadattaśuktyādau devadattarajatādibhrama ityarthaḥ /
bādhitatvāttannākṣajaṃ pramāṇamiti cet /
tatkiṃ bādhābhāvamātraṃ vastuvyavasthāhetuḥ /
tathātve niścāyakapramāṇavaiyarthyāpatteḥ /
asti ca prakṛte vedabādha iti /


*11,236*

upajīvyavedavirodhādupajīvakayoḥ pratyakṣapurāṇavākyayoraprāmāṇyamityuktam /
tadasat /
upajīvakamupajīvyavirodhena bādhyata iti niyamābhāvāt /
dṛśyate hyupajīvyasyāpīdaṃ rajatamiti jñānasyopajīvakena nedaṃ rajatamiti jñānena bādha iti cet /
kathamatropajīvyopajīvakabhāva iti vaktavyam /
aprāptasya pratiṣedhāyogātprāptirūpamidaṃ rajatamiti jñānamādyamupajīvyaṃ, pratiṣedhātmakaṃ tu nedaṃ rajatamiti jñānamupajīvakamiti vā, asiddhe dharmiṇi pratiṣedhāsambhavāddharmijñānamādyamupajīvyaṃ dvitīyaṃ tūpajīvakamiti vā /
ādye samādhimāha- yāvacchaktīti //

yāvacchakti parīkṣāyāmupajīvyasya bādhane /
doṣo nāśodhite doṣa upajīvyatvamasvalam // MAnuv_3,4.159 //



NYĀYASUDHĀ:
parīkṣāyāṃ satyāṃ pramāṇatayā pratītasyeti śeṣaḥ /
bādhane upajīvakena kuta iti śeṣaḥ /
doṣo 'smadabhimata(to)niyamabhaṅgaḥ syāt /
upajīvye 'śodhite parīkṣayāpramāṇādavivikte upajīvakena bādhite na doṣaḥ /
upajīvyatvamastvalamiti /
prakṛtodāharaṇe prathamapupajīvyopajīvakabhāvamabhyupaiti /
upajīvyatvamityupalakṣaṇam /
upajīvakatvaṃ cetyapi draṣṭavyam /
pūrvottarajñānayoriti śeṣaḥ /
alaṃśabdo 'vadhāraṇe /


*11,236f.*

idamuktaṃ bhavati /
(astveva) astyevedaṃ rajataṃ nedaṃ rajatamiti jñānayorupajīvyopajīvakabhāva upajīvyasyopajīvakena bādhaśca /
tathāpyupajīvyavirodhenopajīvakaṃ bādhyata iti niyamabhaṅgo nāsti /
ayaṃ khalvasya niyamasyārthaḥ /
parīkṣayā śodhitamupajīvyaṃ virodhyupajīvakaṃ bādhate svayaṃ tena na bādhyata iti /
natu yathāśrutaḥ /
asya tu tadā bhaṅgaḥ syāt /
yadi parīkṣitamupajīvyaṃ virodhinopajīvakena bādhyaṃ (bādhitaṃ) kvacidupalabhemahi /
nacaivam /
idaṃ rajatamiti jñānaṃ tu na śodhitam /
tatastasminnupajīvakena bādhite na niyamabhaṅgaḥ /
nahi nirviśeṣaṇasya vyabhicāre viśiṣyaṃ vyabhicaratyatiprasaṅgāt /
naca vācyaṃ viśiṣyasya prayojakatākalpanaṃ nirmūlamiti /
ubhayathā(pi) bādhyabādhakabhāvadarśanāt /
viśeṣaṇānapekṣāyāmavyavasthāpātāt /
nanu parīkṣāyāmaṅgīkṛtāyāṃ tayaivālam /
parīkṣitenāparīkṣitaṃ bādhyata ityetāvataḥ kvacidvayabhicārābhāvātkimupajīvyopajīvakabhāvena /
ucyate /
bhavedevaṃ yadyātyantikīṃ parīkṣāmatrāṅgīkurmaḥ /
nacaivam /
kintu yāvacchaktiparīkṣāmeva /
naca tāvanmātrasya bādhakatvaniyamo 'sti /
yāvacchaktiparīkṣitasyāpi bādhadarśanāt /
ato yuktaṃ viśiṣyasyopādānam /
ātyantikaparīkṣaiva bādhakatvopayoginī bhavatu kimupajīvyatvenetyapi na vācyam /
tasyāpi sāṃvyāvahārikatvāt /
yathoktam /
"sannipātalakṣaṇo vidhiranimittaṃ tadvighātasya'; iti /
prakṛte tu vedaḥ parīkṣita upajīvyaśceti /


*11,241*

dvitīye parihāramāha- bhrame 'pīti //

bhrame 'pyabhramabhāgo 'sti ... // MAnuv_3,4.160a //


NYĀYASUDHĀ:
hīti vakṣyamāṇamatrāpi sambaddhayate /
yadyapyekamevedaṃ rajatamiti jñānaṃ tathāpi viṣayopādhivaśād vibhāgam /
tatra prakāre bhramatve 'pi svarūpe 'bhramatvameva /
tatra kadāpi bādhābhāvāt /
tathānyepyāhuḥ /
sarvaṃ jñānaṃ dharmiṇi pramāṇaṃ prakāre tu viparyaya iti /
bhāgābhyupagamādeva na virodhacodanāvakāśaḥ /
tataḥ kimityata āha- tanmātramiti //

... tanmātramupajīvya hi /
bādhakajñānavṛttiḥ syān ... // MAnuv_3,4.160bc //



NYĀYASUDHĀ:
abhramabhāgamātram /
tenaiva dharmiṇaḥ siddheḥ /
rajatākārasya niṣedhyatvena dharmitvābhāvāditi hiśabdārthaḥ /
etaduktaṃ bhavati /
asminpakṣe yadupajīvyaṃ na tadupajīvakena bādhyate yacca bādhyate na tadupajīvyamityato nedamasmadīyaniyamabhaṅgasyodāharaṇamiti /


*11,241f.*

atrāntare māyāvādinaścodayanti /
yaduktamupajīvyavirodhādadvaitaśrutīnāmaprāmāṇyamiti /
tadasat /
tatrāpyasya samādhānasya suvacatvāt /
tathāhi /
yaḥ sarvajña ityādīnāṃ tattvamasyādīnāṃ ca kathamupajīvyopajīvakabhāva iti vaktavyam /
siddhaṃ na nivartakatvādityādivacanāt /
tattvamasyādivākayamaikyavirodhināṃ sāvarjñādīnāṃ duḥkhādīnāṃ ca pratiṣedhakamaṅgīkṛtam /
naca prāptiṃ vinā pratiṣedho 'stīti prāptirūpaṃ yaḥ sarvajña ityādikamupajīvyam, tattvamasyādikaṃ tūpajīvakamiti vā, asiddhe dhamirṇi pratiṣedhānupapatterdharmipratipādakamādyamupajīvyamupajīvakaṃ cottaramiti vā /
ādye rajatajñānasyevāparīkṣitatvādupajīvyasyāpi prathamasyottareṇa bādhe na kāpyanupapattiḥ /
dvitīye śuktisvarūpamātramiva brahmasvarūpamātramupajīvyaṃ na sārvajñādiviśiṣyam /
tathāca yadupajīvyaṃ na taduttareṇa bādhyate /
yadbādhyate sārvajñādikaṃ na tadupajīvyamiti na kaścidvirodha iti /


*11,242*

atra parihāradvayamapi pratiṣedhati- nacaivamiti //

... nacaivaṃ ... // MAnuv_3,4.160d //


NYĀYASUDHĀ:
prasiddhayorbhrāntibādhayorivātra samādhānaṃ na vaktuṃ śakyate /
vaiṣamyāditi bhāvaḥ /


*11,244*

tatkathamityataḥ prathamapakṣe tāvadvaiṣamyaṃ darśayati- suparīkṣita iti //

... suparīkṣite // MAnuv_3,4.160d //


NYĀYASUDHĀ:
prathamapramāṇe suparīkṣite sati na caivamiti sambandhaḥ /
etaduktaṃ bhavati /
idaṃ rajatamiti jñānamupajīvyamapyaparīkṣitatvādupajīvakena nedaṃ rajatamati jñānena bādhyate /
upajīvyopajīvakanyāyasya yāvacchaktiparīkṣāviṣayatvāti hyasmābhirabhihitam /
asmannyāyena ca pareṇa pratyavasthāyate /
naca tadyuktam /
yaḥ sarvajña ityādīnāmahaṃ duḥkhītyādīnāṃ ca suparīkṣitatvāt /
upapāditaṃ khalu yaḥ sarvajña ityādiśrutīnāṃ tattvāvedakatvaṃ sākṣiṇaśca niyamenāvyabhicāritvamiti /

dvitīyapakṣe vaiṣamyaṃ darśayati- sarvamiti //

sarvaṃ tadupajīvyaiva pramāṇaṃ vartate yataḥ // MAnuv_3,4.160ef //


*11,244f.*


NYĀYASUDHĀ:
yataḥ kāraṇāttatsarvaṃ sārvajñādikamupajīvyaiva tattvamasītyādikaṃ pramāṇaṃ pravartate 'to na caivamiti sambandhaḥ /
idamuktaṃ bhavati /
yathā nedaṃ rajatamiti jñānaṃ purovartinaḥ svarūpamātraṃ dharmīkṛtya pravartate na tu rajatatvaviśiṣyaṃ na tathā tattvamasyādivākyaṃ pravartitumarhati /
kintu sarvajñatvādiviśiṣyaṃ brahmasvarūpaṃ duḥkhādiviśiṣyaṃ jīvasvarūpaṃ ca dharmīkṛtyaiva /
tathāca dharmigrāhakavirodho 'parihārya iti /
atra sarvamiti sarvajñatvādyanyatamasyopalakṣaṇam /


*11,247*

nanu tattvamasyādivākyamapi yadi svarūpamātramupajīvya pravarteta tadā kīdṛśo doṣa ityata āha- kathamiti //

kathaṃ brahmeti tajjñeyaṃ sarvajñatvādilakṣaṇam /
vihāya yasmātkasmāccit svarūpasyaiva ced yadi // MAnuv_3,4.161 //
upajīvyatvam ... // MAnuv_3,4.162a //



NYĀYASUDHĀ:
vākyadvayametat /
tatraikasyārthaḥ /
dharmānvihāya svarūpasyaivopajīvyatvaṃ cettarhi tatkathaṃ jñeyaṃ yattattvamasīti bodhyate /
etaduktaṃ bhavati /
śabdenānūdya hi svarūpaṃ tattvamasīti vaktavyam /
naca nirdharmasya pratipādakaḥ śabdo 'sti /
ataḥ svarūpamātrasya buddhāvanārohādbodhanamevānupapannamiti /
na brūmaḥ svarūpamātrasyopajīvyatvam /
kintu bhedakānsarvajñatvādidharmānvihāya tattvādinā viśiṣyasya /
tathāca na kaściddoṣa ityataḥ śiṣyaṃ vākyam /
yadi tattvādidharmopetasyopajīvyatvaṃ tarhi sarvajñatvādikaṃ vihāya yasmātkasmāccittattvādestadbrahmeti kathaṃ jñeyam /
yadyapyasminpakṣe noktadoṣastathāpi bodhyasya brahmāsmīti jñānamanupapannameva /
sarvajñatvāderbrahmalakṣaṇatvena tadanupādāne brahmaṇo buddhāvanārohāt /
tattvāderghaṭādisādhāraṇatvāditi bhāvaḥ /
sarvajñatvādiparityāgenopajīvane bādhakamabhidhāya viparyaye paryavasānamāha- etasmāditi //

... etasmād vyāvṛttaṃ yāvatā bhavet /
tāvataivopajīvyatvaṃ ... // MAnuv_3,4.162a-c //



NYĀYASUDHĀ:
aparathā jñānāsambhavāt /
yāvatā dharmeṇa /
tāvatopetasyaiva /

nanu nedaṃ rajatamiti jñānaṃ yathā svarūpamātramupajīvya pravṛttam /
tathedamapi pravartsyati ko doṣa ityata āha- svarūpasyaiveti //

... svarapasyaiva na kvacit // MAnuv_3,4.162d //


NYĀYASUDHĀ:
upajīvyatvamiti vartate /
uktānupapattereva dṛṣṭānto 'pi na samasta ityarthaḥ /


*11,249*

nanu yatsarvajñaṃ tattvamasīti na bodhanīyam /
kintu tattvamasītyeva /
na coktadoṣaḥ /
tacchabdo brahma vadati /
yogyānvitābhidhāyinaścaśabdāḥ /
lakṣaṇaṃ ca brahmaṇānvetuṃ yogyam /
tataśca tacchabdenaiva vyāvṛttasya pratīterityāśayavānāśaṅkate- sarveti //

sarvalakṣaṇayuktaṃ tu svarūpaṃ yadi bhaṇyate // MAnuv_3,4.163ab //


NYĀYASUDHĀ:
caśabdo 'vadhāraṇe /
bhaṇyate tacchabdena iti yadi bhaṇyate ityāvṛttyā yojyam /
sampratipattimuttaramāha- astviti //

astu ... // MAnuv_3,4.163c //


NYĀYASUDHĀ:
yatpareṇoktaṃ tadastvityarthaḥ /
prativādyuktārthāṅgīkāre pratijñāhāniḥ kathaṃ na bhavedityata āha- na iti //

... no naiva hāniḥ syāt ... // MAnuv_3,4.163c //


NYĀYASUDHĀ:
anabhimataprameyāṅgīkāre hi pratijñāhāniḥ syāt /
anena cāṅgīkṛtena no 'smākaṃ (na pratijñāhā)naiva hāniḥ syāt /
parasya dharmigrāhivirodho hyasmābhirucyate /
tatparihārāya pareṇa cedamuditam /
nacānena tatparihāram /
pratyuta dṛḍhīkṛtamiti bhāvaḥ /

kiṃ prakṛtaprameyāvirodhitvamātreṇedamaṅgīkriyate uta tathābhūtatveneti jijñāsāyāmāha- svapakṣaśceti //

... svapakṣaścāyamañjasā // MAnuv_3,4.163d //


NYĀYASUDHĀ:
añjaseti nābhyupagamamātreṇetyarthaḥ /
tadupapādayati- yasmāditi //

yasmādanvita evārthaḥ śabdānāmapi sarvaśaḥ // MAnuv_3,4.164ab //


NYĀYASUDHĀ:
sarvaśo 'pīti sambandhaḥ /
ityetatsūtrasāmarthyena prāgupapāditamiti śeṣaḥ /


*11,251*

kiñcāsminnapi pakṣe brahmaṇo buddhāvanārohastadavastha eva /
yatastadādiśabdāḥ sāmānyata eva yogyānvitaṃ bruvate /
sarvajñādiśabdā eva viśeṣataḥ /
tathānubhavāt /
naca sāmānyato 'nvitābhidhāyinā vyāvṛttapratītirityāśayavānāha- viśeṣeti //

viśeṣasāmanyatayā svarūpamakhilaṃ bhavet // MAnuv_3,4.164cd //


NYĀYASUDHĀ:
akhilaṃ yogyānvitaṃ svarūpaṃ viśeṣasāmānyatayā śabdabodhyaṃ bhavet /


*11,252*

anvitābhidhānamātramaṅgīkriyata eva /
taccaikasya padasya sāmānyata eva na viśeṣata iti na buddhau brahmārohaḥ /
yadi ca viśeṣastadā dharmigrāhivirodhastadavastha eveti samudāyārthaḥ /

kecinmāyāvādino 'nvitābhidhānamaṅgīkurvate vijñānaghanādaya sati nāprāptaśaṅkeyam /


*11,253*

vyāvartakadharmairvyāvṛttasyaivopajīvyatvamiti yaduktaṃ tannāsti /
bādhakajñāneṣu tadabhāvāt /
naca tatrāpi vyāvṛttasyaivopajīvyatvaṃ na svarūpamātrasyetyuktamiti vācyam /
pūrvasminbhramajñāne vyāvṛttatva(sya)syaivāsiddhatvāt /
siddhau ca bhramatvānupapatteḥ /
"tanmātramupajīvya hi'; ityuktavirodhāccetyata āha- purovartitveti //

purovartitvapūrvāṇi devadattādikabhrame /
vyāvartayanti tadrūpaṃ caitramātrad vinaiva hi // MAnuv_3,4.165 //



NYĀYASUDHĀ:
devadattādau yaścaitrādibhramastatra purovartitvapūrvāṇi viśeṣaṇāni devadattādisvarūpaṃ devadattāderaviditatvāccaitramātrādvinaivāpurovartyādibhyo vyāvartayanti yasmāttasmādbādhakajñānaṃ vyāvṛttamevopajīvatīti niyamo nānupapannaḥ /
nāpi bhramānupapattiḥ /
āropyavyāvṛtteranaṅgīkaraṇāt /
tanmātraśabdena cāropyamātravyāvartanānnoktavirodho 'pīti bhāvaḥ /


*11,254*

nanvanena nātyantavyāvṛttiru(pajīvyatvo)payoginī /
kintu vyāvṛttimātramityuktaṃ bhavati /
tatprakṛte 'pyasti /
tattvādinā brahmaṇo 'pi vyāvṛttatvenopajīvyatvasambhavāditi cenna /
tāvanmātreṇa bodhyasyāpi brahmāsmīti jñānānupapatteruktatvāt /


*11,255*
doṣāntaraṃ cāha- brahmaṇa iti //

brahmaṇo nirviśeṣatvād vyāvartayati kiṃ punaḥ // MAnuv_3,4.166ab //


NYĀYASUDHĀ:
brahmaṇaḥ punariti sambandhaḥ /
kiṃ kartṛ, brahma vyāvartayati, na kimapi /

tattvādīnāmaṅgīkāre 'pi doṣamāha- yasmāditi //

yasmātkasmāccidapyarthāt tāvaccet siddhasādhanam // MAnuv_3,4.166cd //

NYĀYASUDHĀ:
tattvādi viśeṣaṇena yasmātkasmādapyarthāttattvādirahitam /
tāvadvayāvṛttaṃ cedupajīvyatvamastīti bodhyate /
tadedaṃ vākyaṃ siddhasādhanaṃ jñātasyaiva jñāpakaṃ syāt /
bodhyenāsyārthasya prāgeva viditatvāt /
tathā cāśāstraṃ syāt /


*11,256*

mā bhūttattvādinā vyāvṛttaṃ brahmopajīvyam /
vijñānamānandaṃ brahmetyādiśrutyā brahmalakṣaṇatvenoktena cinmātratvādinā tu bhaviṣyatītyata āha- cinmātratvaṃ ceti //

cinmātratvaṃ ca naiveṣyamaviśeṣatvavādinaḥ // MAnuv_3,4.167ab //


NYĀYASUDHĀ:
mātraśabdena citaḥ sarvaviṣayatvādikaṃ vyāvartayati /
ānandatvāderapyupalakṣaṇametat /
brahmaṇa iti śeṣaḥ /

cinmātratvādikaṃ na brahmaṇo bhinnam ato nirviśeṣatvāvirodhāttadaṅgīkriyata ityata āha- tāvanmātramiti //

tāvanmātraṃ yadīṣyaṃ syāt sarvajñatvaṃ kuto na tat // MAnuv_3,4.167cd //


NYĀYASUDHĀ:
tattarhi tasyāpi śrutatvādabhinnatvācceti bhāvaḥ /
abhede kathaṃ lakṣaṇatvamiti cet /
samaṃ vijñānādāvapi /
uktaśca lakṣyalakṣaṇaprakāro lakṣaṇasūtra iti /


*11,257*

śrutatvasāmye 'pi cinmātratvādikameva dharmiṇi niveśyate /
aviruddhatvāt /
na sarvajñatvādikaṃ viruddhatvāt /
yathā nedaṃ rajatamiti jñāne 'viruddhapurovartitvādyupetasya dharmitvaṃ na viruddharajatatvādyupetasyetyata āha- cinmātreti //

cinmātrābhedasādhye 'pi ... // MAnuv_3,4.168a //


NYĀYASUDHĀ:
cinmātreṇābhedaścinmātrābhedaḥ saḥ sādhyaḥ pratipādyo yasya tattathoktam /
tattvamasyādivākye cinmātrābhedasādhye 'ṅgīkṛte 'pi tadvākyaṃ siddhasādhanaṃ bhavedityanvayaḥ /
tatkathamityata āha- siddhamiti //

... siddhaṃ tat prativādinaḥ // MAnuv_3,4.168b //


NYĀYASUDHĀ:
taccidaikyaṃ prativādino bodhyasya yata iti śeṣaḥ /
kathaṃ siddhamityata āha- sveti //

svābhedāṅgīkṛtereva ... // MAnuv_3,4.168c //


NYĀYASUDHĀ:
svasya svenābhedāṅgīkṛteḥ /
evaśabdasya siddhamiti pūrveṇa sambandhaḥ /
svābhedāṅgīkṛtau cidabhedaḥ kathaṃ siddha ityata āha- cittvamiti //

... cittvaṃ svasyāpi yanmatam // MAnuv_3,4.168d //


*11,258*


NYĀYASUDHĀ:
svasya bodhyasya yadyasmānmataṃ sammatam /

etaduktaṃ bhavati /
virodhabhayātsarvajñatvādiviśiṣyaṃ na dharmīkriyate iti vadatā cidānandarūpamapi na dharmīkartavyam /
jñātajñāpanaprasaṅgāt /
virodha iva jñātajñāpanasyāpyaśāstratāhetutve viśeṣābhāvāt /
cinmātraṃ tvadatiriktaṃ nāstīti vākyārtha iti cenna /
apratibhāsanāt /
gatyantarābhāvāditthaṃ kalpyata iti cet(nna) /
sūtrakṛtaivārthāntarasyoktatvāt /


*11,259*

na virodhabhayādvayaṃ sārvajñādikaṃ dharmiṇi na niveśayāmaḥ /
kintu sarvajñatvādikaṃ (hi) na brahmaṇo bhinnam /
neha nānetyādiśrutivirodhāt /
nāpi svarūpam /
tasya viyadādisarvasāpekṣatvāt /
sarvasya ca mithyātvāt /
nahi tathābhūtasya satyasvarūpatā sambhavati /
cidānandādestu brahmasvarūpatve na kvāpyanupapattirityāśayavānāśaṅkate- sarveti //

sarvāpekṣatayā sarvajñatvamityeva tannahi /
iti cec ... // MAnuv_3,4.169a-c //



NYĀYASUDHĀ:
sarvajñatvaṃ vartata iti śeṣaḥ /
itiśabdo hetau /
evaśabdasya tadevetyanena sambandhaḥ /
nahi mithyetyarthaḥ /
pariharati- cetanatvaṃ ceti //

... cetanatvaṃ ca ... // MAnuv_3,4.169c //


NYĀYASUDHĀ:
yatparasāpekṣaṃ tanna sadityaṅgīkāre brahmaṇaścetanatvaṃ ca na syādityarthaḥ /
kuta ityato (lyuṭ pratya)yupratyayasyānekārthatvātkartṛvācitāṃ tāvadupādāya vyācaṣṭe- jñatvamiti //

... jñatvaṃ ... // MAnuv_3,4.169d //


NYĀYASUDHĀ:
cetanatvaṃ nāma tāvajjñatvamityarthaḥ /
tataḥ kimityata āha- neti //

... na jñeyavarjitam // MAnuv_3,4.169d //


NYĀYASUDHĀ:
jñatvamiti vartate /
kintu jñeyasāpekṣameva /
jñānakriyāṃ prati kartṛtvaṃ khalu jñatvam /
sakarmakakriyāvacanaśca jānātiḥ /
ataḥ karmāpekṣakriyākartṛtvamapi sāpekṣameva /


*11,261*

tathāpi kutaścetanatvaṃ na syāditi cet /
jñasya brahmaṇo jñeyaṃ svayameva vā syātparaṃ vā /
nādya ityāha- sveti //

svajñeyatvaṃ ca naivāsau manyate saviśeṣataḥ // MAnuv_3,4.170ab //


NYĀYASUDHĀ:
castvarthaḥ /
asau māyāvādī /
kuto na manyata ityata āha- saviśeṣata iti //
saviśeṣatvaprasaṅgāt /
pratyak parāgbhāvalakṣaṇo hi kartṛkarmabhāvo naikatraikasya yujyate /
yadi ca syāttadā bhedapratinidhinā viśeṣeṇa ghaṭanīyaḥ /
ato brahmaṇo jñatvajñeyatvayoraṅgīkāre viśeṣo 'ṅgīkartavyaḥ syāt /
nivirśeṣaṃ ca brahmāṅgīkṛtamiti svajñeyatvaṃ na manyate /
tataśca parameva jñeyaṃ vaktavyam /
tacca mithyābhūtamiti kathaṃ tadapekṣaṃ cetanatvaṃ satsyāditi /
evaṃ jñatvasya jñānasāpekṣatvamapi vaktavyam /


*11,262*

kiñcaivaṃ vadatā svarūpamātramupajīvyamityapi vaktuṃ na śakyate /
tasyāpi svaśabdena parāpekṣatāpratīterityāha- svaśabdo 'pīti //

svaśabdo 'pi parāpekṣas ... // MAnuv_3,4.170c //


NYĀYASUDHĀ:
parepekṣaḥ parāpekṣasyārthasya pratipādakaḥ /
kathamityata āha- tasmāditi //

... tasmād vyāvṛttireva hi /
svaśabdārtha iti proktaḥ ... // MAnuv_3,4.170de //



NYĀYASUDHĀ:
parasmāt /
hiśabdo hetau /
arthaḥ pravṛttinimittam /
iti proktaḥ śabdaśaktijñaiḥ /
svaṃ ca tadrūpaṃ ceti hi svarūpam /
rūpaśabdaśca svaparasādhāraṇaḥ /
tena svasminprāpte 'pyucyamānaḥ svaśabdaḥ parisaṅkhayānyāyena paravyāvṛttimeva pratipādayatīti jñāyate /
JOSHI-31


*11,264*

satyametadevaṃ vyākhyāne /
nacaivamityata āha- svarūpamiti //

... svarūpaṃ nāma kiṃ na cet // MAnuv_3,4.170 //
na svarūpābhidhāyi syād vaiyarthyaṃ svaravasya yat /
rūpaśabdena pūrṇatvāt tacca sāmānyatāvacaḥ // MAnuv_3,4.171 //



NYĀYASUDHĀ:
asmadabhipretaṃ vyākhyānaṃ na cedaṅgīkriyate tadā svarūpaṃ nāma kiṃ, na kimapi /
svarūpaśabdo nirarthakaḥ syādityarthaḥ /
rūpaśabdasamānārthaḥ svarūpaśabda ityataḥ kathametaditi cedatra vaktavyam /
svaṃ ca tadrūpaṃ ceti vyutpattimaṅgīkṛtyaivamucyate /
utākhaṇḍa evāyaṃ śabda ityupetya /
ādye doṣamāha- vaiyathyarmiti //
yasmādasminpakṣe svaśabdasya vaiyarthyaṃ tasmātsvarūpaṃ nāma kimita sambandhaḥ /
kuto vaiyarthyamityata āha- rūpeti //
svarūpaśabde yo rūpaśabdastenaiva rūpaśabdārthābhidhānasya pūrṇatvāt /
nahi rūpaśabdo rūpaśabdārthaṃ nābhidhava iti sambhavati /
anyathotpalanīlotpalaśabdāvapyekārthau syātām /
dvitīyaṃ nirākaroti- tacceti //
tat rūpapadam /
co yasmādityarthe /
sāmānyatāvacaḥ sāmānyākārasya vācakam /
cāturvarṇyāditvātsvārthe ṣyañpratyayaḥ /
etaduktaṃ bhavati /
pratītipramāṇaka eva śabdārthaniścaya iti hi śābdāḥ /
tatra rūpaśabdaḥ sāmānyākārasyābhidhāyakaḥ /
sarveṣāṃ tatastatpratyayāt /
svarūpaśabdaścāsādhāraṇākārasya /
tasmāttatpratīteḥ /
tasmānna tayorekārthatvamiti /


*11,266*

yaduktaṃ cetanatvaṃ brahmaṇo na syāditi tadiṣyāpādanam /
na hi vayaṃ brahmaṇaścetanatvamaṅgīkurmaḥ /
kriyāveśalakṣaṇasya kartṛtvasya nirvikalpake 'bhāvāt /
kintu caitanyameva brahma /
tadarthā eva cetanatvavādā vyākhyātavyā ityataścaitanyamapi na pareṇa śakyāṅgīkāramiti bhāvena tadvayākhyāti- cetanasyeti //

cetanasya svabhāvo hi caitanyamiti gīyate // MAnuv_3,4.172ab //


NYĀYASUDHĀ:
bhāvaḥ śabdapravṛttinimittam /
tasyātrānāgantukatvaṃ jñāpayituṃ svaśabdaḥ /
iti hi gīyata ityanena guṇavacanabrāhmaṇādibhyaḥ karmaṇi ceti smṛtiṃ sūcayati /
cetanaśabdapravṛttinimittaṃ ca jñānam /
citī saṃjñāna iti pāṭhāt /
tataśca jñānaṃ brahmetyuktaṃ bhavati /


*11,267*

tataḥ kimityata āha- tasmāditi //

tasmād viśeṣabāhulyaṃ caitanyasya viśeṣataḥ // MAnuv_3,4.172cd //


NYĀYASUDHĀ:
yasmāccaitanyaṃ nāma jñānaṃ tasmāccaitanyasya brahmaṇo, viśeṣato 'tiśayena, viśeṣabāhulyaṃ prasajyate /
jñānaṃ hi jñeyajñātṛkaraṇasāpekṣaṃ bhavati /
jñānatvādidharmāścānivāryāḥ /
naca saviśeṣaṃ brahma pareṇāṅgīkriyate /
jñeyādikaṃ ca na svayam /
virodhāt /
parantu mithyeti tatsāpekṣaṃ jñānaṃ kathaṃ satsyāt /
brahmaṇo jñānatve jñeyādyupetatā kuta iti cet /
jñānatvāt /
prasiddhajñānavat /
naca jñānatvamasiddhamiti yuktam /
aṅgīkāravirodhāt /
vyāptimupapādayati- neti //

na jñeyajñātṛhīnaṃ hi jñānaṃ nāma kvacid bhavet // MAnuv_3,4.173ab //


NYĀYASUDHĀ:
yaduktaṃ prāgbrahmaṇaścetanatve jñeyajñānopetatvena bhāvyamiti, tatrāpi jñatvātsammatavaditi niyāmakamabhipretam /
prasaṅgāttasyāpi vyāptimupapādayati- jñeyeti //

jñeyajñānavihīnaśca jña ityatra ca na pramā // MAnuv_3,4.173cd //

NYĀYASUDHĀ:
ādyaścaśabdo jñeyādirāhityajñatvayoḥ samuccaye /
dvitīyastu vyabhicāradvayasamuccaye /


*11,268*

nanu prasiddhasya jñānasya jñeyādyupetatve 'pīdaṃ brahmasvarūpaṃ jñānaṃ tadrahitaṃ bhavatu kiṃ bādhakamityata āha- jñātṛjñeyeti //


*11,269*

jñātṛjñeyavihīnaṃ ca jñānaṃ ced bhoktṛbhojyataḥ /
hīnaṃ bhojanameva syāt tāḍanaṃ kartṛtāḍyataḥ // MAnuv_3,4.174 //



NYĀYASUDHĀ:
hīnameveti sambandhaḥ /
kartṛ tāḍyata iti tāḍayitṛtāḍyābhyāṃ hīnaṃ syādityarthaḥ /
dhātvartho 'pi jñānaṃ yadi kartṛrahitaṃ syāt /
ākāṅkṣāvaśātsakarmakatayā pratīyamānamapi ca yadi niṣkarmakaṃ syāttadokto bahutaro 'tiprasaṅgaḥ, viśeṣābhāvāditi /
jñaviṣaye 'pyevaṃ bhojyabhojanavihīno bhoktāpi syādityādiratiprasaṅgo vācyaḥ /
nahi sakarmakakriyāyāḥ kartā kriyādirahito yukta iti /


*11,270*

jñātā jñeyamiti ca kārakābhidhānametat /
kārakamutpādakamiti ca paryāyāvetau /
kāryameva cotpādakamapekṣate /
akāryaṃ ca brahmākhyaṃ jñānamiti na tasya kartrādyapekṣetyāśayavān śaṅkate- nityatvāditi //

nityatvāt tādṛśaṃ ca syāditi cen ... // MAnuv_3,4.175ab //


NYĀYASUDHĀ:
nityatvamakāryatvasyopalakṣaṇam /
anityasya bhojanāderbhoktrādyapekṣāyāmapīdaṃ nityatvāttādṛśaṃ jñātrādirahitaṃ ca syādityanena vyāpakaviruddhopalabdhyā vyāpyaviparyayaḥ śaṅkitaḥ /
notpādakameva kārakam /
tathā satyasti gaganamityādau gaganādīnāmakārakatvaprasaṅgāt /
kintu dhātvarthāśrayaḥ kartā, tadviṣayaḥ karmetyādi /

ākāṅkṣānākāṅkṣe eva ca tadanvitatvānanvitatvayoḥ prayojake /
natu kāryatvākāryatve /
ata eva kaściddhātvarthaḥ karmādyanvitaḥ kaścinneti yujyata ityāśayavānākāṅkṣāmaprayojakīkṛtya kāryatvādyeva prayojakīkurvāṇasyātiprasaṅgamāha- nityeti //

... nityavāgapi /
vācyavaktṛvihīnā syān ... // MAnuv_3,4.175bc //



NYĀYASUDHĀ:
akāryasya kārakānanvitatve 'kāryā vedavāk vācyavaktṛvihīnā syāt /
kāryasya ca kārakānvitatve karmādyanvitatāniyamo 'pi syādityaperarthaḥ /
viparyaye paryavasānamāha- nahīti //

... nahi sā caiva tādṛśī // MAnuv_3,4.175d //


NYĀYASUDHĀ:
sā tādṛśī naiva hīti sambandhaḥ /
dvitīyaprasaṅgasya viparyayaparyavasānaṃ caśabdenāha /
kathaṃ na sā tādṛśītyata āha- draṣṭāra iti //


*11,271*

draṣṭāro vedavāco hi santi vācyāni cāñjasā // MAnuv_3,4.176ab //


NYĀYASUDHĀ:
vaktāra iti vaktavye draṣṭāra ityuktamapauruṣeyatvāvighātārtham /
añjaseti vācyasadbhāve na kācidanupapattirityuktam /


*11,272*

nanu santi sthitisamaye vedavāco vasiṣṭhādayo draṣṭāra indrādayaśca vācyāḥ /
natu mahāpralaya ityata āha- nitya iti //


*11,273*

nityo draṣṭā ca vācyaśca bhagavāneva ca svayam // MAnuv_3,4.176cd //
na hi vaktṛvihīnā ca vācyahīnāpi vāk kvacit // MAnuv_3,4.177ab //



NYĀYASUDHĀ:
dvau caśabdāvanyonyasamuccaye /
tṛtīyo yasmādityarthe vedavāca iti vartate /
hiśabdaḥ tasmādityarthe /
vāk vedavāk /
kvacit pralaye 'pi /
yathā vedavāgvācyādyupetāpi kvacittadrahitā tathā brahma (sva)rūpaṃ jñānaṃ vyavahāre jñeyādyanvitamapi paramārthatastadrahitaṃ bhaviṣyatīti pratyāśāṃ vārayitumidaṃ vacanam /

yasmādevaṃ kāryatvādikamaprayojakaṃ kintvākāṅkṣānimitto niyatasambandha eva /
tasmānnityavāgiva nityamapi jñānaṃ jñeyādyupetamevāṅgīkāryamityupasaṃharati-jñātṛjñeyeti //

jñātṛjñeyavihīnaṃ ca jñānamevaṃ na tad bhavet // MAnuv_3,4.177cd //


NYĀYASUDHĀ:
nanu vāṅ na dhātvarthaḥ /
api tu dhātvarthaṃ prati karma /
tatkathamatrodāharaṇam /
ucyate /
ākāṅkṣānimittaṃ pratisambandhyanvitatvaṃ nityatvena na hīyata ityetāvanmātre(ṇa) vāgudāharaṇasya gṛhītatvānna doṣaḥ /
vāgityukte hi kiṃvaktṛkā kiṃvācyetyākāṅkṣā bhavatyeva /

varṇānāmapyatharvattvasya sthitatvānna nityatvavācyavattvayorvyadhikaraṇatvam /


*11,275*

jñasyāpi nityatvena jñeyādirahitatvaśaṅkaivameva parihāryetyāha- nahīti //

na hi nityo 'pi vaktāsti vākyavācyavivarjitaḥ /
jñānajñeyavihīnaśca jño 'pyevaṃ naiva vidyate // MAnuv_3,4.178 //



NYĀYASUDHĀ:
nityo 'pi vaktā parameśvaro vākyavācyavivajirto nāsti /
yasmāttasmādevaṃ nityo 'pi jño jñānajñeyavihīno naiva vidyate /
śaktiḥ kārakamiti pakṣasya sthitvānnityo vakteti yujyate /
anenobhayatra vyāptyabhāvena vyāpakaviruddhopalabdhirasiddhetyuktaṃ bhavati /


*11,283*

mithyābhūtaparasāpekṣasya sārvajñasyāpi mithyātvamaṅgīkurvāṇasya cetanatvādyabhāvaprasaṅgo 'bhihitaḥ /
idānīṃ prapañcamithyātvaṃ cāprāmāṇikamityāha- kiñceti //

kiñca sarvavilopaśca kena mānena gamyate // MAnuv_3,4.179ab //


*11,284*


NYĀYASUDHĀ:
sarvavilopaḥ sarvasya mithyātvam /
na tāvatpratyakṣeṇa, tasya satyatāgrāhitvāt /
nāpyanumānena, pratyakṣabādhitasya tasya prāmāṇyābhāvāt /
nacāgamena /
prapañcamithyātvaṃ pratipādayataḥ tasyābhāvādityākṣepārthaḥ /

nanu neha nānāsti kiñcanetyāgamasya sadbhāvātkathaṃ viśvamithyātve mānābhāva iti cedatra pṛcchāmaḥ /
atra sarvasya mithyātvaṃ pratipādayati vākye sarvāntargatatvenedaṃ vākyametadvākyārthaśca gṛhyate na veti /
ādyamanūdya dūṣayati- sarveṇeti //

sarveṇa saha tad vākyāmarthaśca yadi gṛhyate /
tadabhāvena sarvasya nāpalāpo bhavet tadā // MAnuv_3,4.179c-f //



NYĀYASUDHĀ:
tadabhāvena vākyavākyārthayormithyātvena kāraṇena /
vākyābhāve pratipādakābhāvādvākyārthasya sarvamithyātvasyābhāve ca vyāghātāt /
dvitīyamanūdya dūṣayati- na gṛhyate cediti //

na gṛhyate ced tannyāyādapalāpo na hi kvacit // MAnuv_3,4.180ab //


NYĀYASUDHĀ:
kvacidviyadādiviṣaye 'pyapalāpo niṣedho na yujyate /
tannyāyādvākyādinyāyāt /
ayamarthaḥ /
vākyavākyārthau kutaḥ sarvasmādbahiṣkriyete iti vācyam /
anupapatteriti cet /
kimanupapannaṃ na pratipādanīyam /
addheti ceta /
evaṃ tarhi viyadādimithyātvamapyanupapannatvānna pratipādanīyamiti /


*11,285*

nanu vākyodāharaṇe kṛte naivaṃvidhaṃ vākyamastīti vā (e)naiṣāṃ padānāmatra śaktirar(nā)stīti vā nāsya vākyasyātra tātparyamastīti vā vaktavyam /
anena vikalpanirākaraṇena tu kiṃ kṛtaṃ syādityata āha- upapattīti //

upapattivihīnasya vākyasyārtho na gamyate // MAnuv_3,4.180cd //


NYĀYASUDHĀ:
vihīnasya viruddhasya /
arthastātparyam /
etaduktaṃ bhavati /
na brūmo vayaṃ nāstīdaṃ vākyamiti /
nāpyeṣāṃ padānāmatra śaktirnāstīti /
kintvasya vākyasya prapañcamithyātve tātparyaṃ nāstīti /
upapattivirodhābhāvo hi pratītārthe tātparyasya jñāpakaḥ /
atra cāstyupapattivirodha iti jñāpanāya vikalpya dūṣaṇābhidhānaṃ kṛtamiti /

syādetat /
upakramopasaṃhārābhyāsāpūrvatāphalārthavādopapattayaḥ śrutiliṅgavākyaprakaraṇasthānasamākhyāśca tātparyaliṅgāni /
tatropapattivirodhe 'pyanyairliṅgairasya vākyasya prapañcamithyātve tātparyamavagamyatāmityata āha- upakramādīti //

upakramādiliṅgānāṃ balīyo hyuttarottaram /
śrutyādau pūrvapūrvaṃ ca ... // MAnuv_3,4.181a-c //



*11,285f.*


NYĀYASUDHĀ:
upakramādiliṅgānāṃ madhye yadyaduttaraṃ tattadbalīya ityupapattireva balīyasī /
śrutyādau liṅgasamūhe ca yadyatpūrvaṃ tattadbalīya iti /
tatrāpi liṅgaśabdoditopapattireva balavatī /
tato balavadvirodhe satāmanyeṣāṃ liṅgānāṃ na tātparyaniścāyakatvaṃ yuktam /
kuta etadityata āha- brahmatarketi //


*11,286*

... brahmatarkavinirṇayāt // MAnuv_3,4.181d //


NYĀYASUDHĀ:
brahmatarkākhye tarkaśāstre tathā nirṇītatvāt /
etenopakramasyopasaṃhārātprābalyaṃ vadanto nirastāḥ /
yathā caitattathoktaṃ nyāyavivaraṇe /


*11,287*

itaśca nāpyasya vākyasya prapañcamithyātve tātparyamāha- pratyakṣamiti //


*11,287f.*

pratyakṣamupapattiśca bahavaścāgamā yadā /
viruddhayante nacārtho 'sti yatra liṅgavirodhitā // MAnuv_3,4.182 //
sa evārthaḥ kathaṃ grāhya ... // MAnuv_3,4.183a //



*11,288*


NYĀYASUDHĀ:
sadgaganamityādi pratyakṣam /
tacca sākṣirūpatvādbalavat /
upapattiścārthakriyākāritvādikā /
sā ca vyāptyādimattvādbalavatī /
āgamāśca viśvaṃ satyamityādyāḥ /
teṣā prābalyavyutpādanāya bahava ityuktam /
niravakāśatvādyupalakṣaṇametat /
yadā yasminnarthe 'ṅgīkṛte /
yatra yadarthapratipādane 'rthaḥ prayojanaṃ ca nāsti /
brahmaṇo 'dvitīyatāsiddhiḥ prayojanamiti cenna /
tasyā evāprāmāṇikatvāt /
ātmano muktisiddhiriti cenna /
vināśenāpi tatsiddheḥ /
bahujīvavādināmivādarśanenāpyupapatteḥ /
vairāgyārthamiti cenna /
duḥkhasādhanatājñāpanena tatsiddheḥ /
arthagrahaṇamupalakṣaṇam /
upakramādīnāmapyānukūlyaṃ nāstīti ca draṣṭavyam /
na kevalaṃ liṅgānukūlyābhāvaḥ /
kinnāma yatra liṅgavirodhitā ca /
etaddvayaṃ granthāntare tatra tatroktaṃ jñātavyam /


*11,289*

tarhi niravakāśaṃ vākyamapramāṇaṃ prasajyata ityata āha- upapanna iti //

... upapanne 'virodhinī // MAnuv_3,4.183b //


NYĀYASUDHĀ:
pratyakṣādipramāṇopakramādiliṅgāvirodhini tadānukūlyopapanne ca bhagavati svagatabhedābhāve 'rthe vākyasya sati sa evārthaḥ kathaṃ grāhyaḥ /
neha nāneti vākyasyāpavyākhyāne nirākṛte labdhamāha- mukhyārtha iti //

mukhyārthe vidyamāne tu kva sāvarjñyaṃ niṣiddhayate // MAnuv_3,4.183cd //


NYĀYASUDHĀ:
pratiṣedhasya saṅkoce kāraṇābhāvena prapañcamithyātvaṃ mukhyo 'rthaḥ /
tasminnavidyamāne tu sāvarjñaṃ na pratiṣeddhuṃ śakyate /
mithyārthasāpekṣatayā hi tanniṣedhyam /
yadvopapanna ityādikamekaṃ vākyam /
upapanne 'virodhini ca /
ata eva mukhyārthe vākyasya vidyamāne sati /
anena prapañcamithyātvāsiddheḥ kva sārvajñaṃ niṣidhyata iti yojanā /
saṅgatistūktasaṅgatisamāhāreṇa draṣṭavyā /


*11,290*

sarvaṃ tadupajīvyaivetyādinoktamarthamupasaṃharati- ata iti //

ataḥ sarvaguṇairyuktaṃ brahmāṅgīkāyarmeva hi // MAnuv_3,4.184ab //


NYĀYASUDHĀ:
aṅgīkāryam dharmitayeti śeṣaḥ /
tathā copajīvyavirodhastattvamasyādivākyasya durvāra iti herarthaḥ /


*11,291*

syādetat /
sārvajñādiguṇopetameva brahma dharmīkurmaḥ /
kintu teṣāṃ mithyātvānnopajīvyavirodho 'dvaitāgamasya /
yathā yaḥ puruṣaḥ sa sthāṇurityatrāropitena puruṣatvena vyāvṛttaṃ vastu dharmīkṛtya pravṛttāvapi nopajīvyavirodha ityata āha- apalāpo 'pīti //

apalāpo 'pi sarvasya na kathañcana yujyate // MAnuv_3,4.184cd //


NYĀYASUDHĀ:
mithyātvābhidhānam /
apiśabdaḥ pūrvavākyārthasamuccaye /
sarvaśabdena prakṛtaṃ guṇajātamucyate /
kathañcaneti pramāṇābhāvāt śrutyādipramāṇaviruddhatvācca /
aprāptatvenānuvādatvābhāvasya coktatvādityarthaḥ /


*11,292*

nanu ca tattvamasyādivākyameva jīvabrahmaṇorekatāṃ pratipādayatsārvajñādiguṇajātasya mithyātvaṃ gamayati /
nahi tasya satyatve jīvabrahmaikatvamupapadyate /
tatkathaṃ guṇānāṃ mithyātve pramāṇābhāva iti cenna /
siddhe tattvamasyādivākyasya jīvabrahmaikatvaniṣṭhatve guṇānāṃ mithyātvasiddhiḥ /
tatsiddhau ca tatsiddhiriti parasparāśrayatādoṣāt /
doṣāntaraṃ cāha- anādīti //

anādiyogyatā coktā tena grāhyaiva sarvathā // MAnuv_3,4.185ab //


NYĀYASUDHĀ:
yasmājjīvānāmanādiyogyatoktā pramāṇairupapāditā /
tena kāraṇena sā grāhyaiva sarvathā /
etaduktaṃ bhavati /
yadā devamānavadānavarūpā tadavāntarabhedarūpā ca jīvānāṃ yogyatānādinityā pramitā tadā kā vārtā jīvabrahmaṇorekatvasya /
tathā ca kathaṃ tatsiddhaye guṇānāṃ mithyātvakalpanamiti /

atraiva hetvantaramāha- muktānāmiti //

muktānāṃ tāratamyaṃ ca mānairuktairna cālyate // MAnuv_3,4.185cd //


NYĀYASUDHĀ:
mānairuktairiti mānānāmuktatvādityarthaḥ /
na cālyate nānyathayituṃ śakyate /
yadā muktāvapi tāratamyaṃ pramitam /
tadā kā jīvabrahmaikyapratyāśā /
kathaṃ ca tattvamasyādivākyasya tatparatvam /
yato guṇānāṃ mithyātvakalpanaṃ yuktaṃ syāditi /


*11,293*

muktānāṃ tāratamye pramāṇāntaramāha- jñānino 'pīti //

jñānino 'pi yato nityaṃ kurvanti śubhameva hi /
tāratamyaṃ tu muktau ca tenaivādhyavasīyate // MAnuv_3,4.186 //



NYĀYASUDHĀ:
evaśabdena pāpaṃ pariharanti ceti sūcayati /
tuśabdena śubhāśubhakaraṇaparityāgayoḥ tāratamyaṃ dyotayati /
hiśabdena tatra pramāṇaprasiddhim /
pramāṇāni tu daśakalpamityādīni prāgudāhṛtānyeva /
tenaivetyasya pramāṇasya niravakāśatāmāha /
prāṅmokṣasādhanānāṃ tāratamyānmokṣatāratamyamuktam /
idānīṃ tu jñānena niścitamokṣāṇāmapi śubhāśubhakaraṇaparityāgatāratamyāducyata iti bhedaḥ /
vipakṣe bādhakamāha- tāratamyamiti /


*11,294*

tāratamyaṃ na cenmuktau kutaḥ kuryuḥ śubhaṃ punaḥ // MAnuv_3,4.187ab //


NYĀYASUDHĀ:
punariti jñānottaram /
yadi brahmādyā muktau tāratamyavanto na syustadā jñānamātreṇa mokṣasya prāptaprāyatvājjñānottarakālaṃ śubhaṃ na kuryuḥ /
aśubhaṃ ca na parityajeyurityatharḥ /

viparyayaparyavasānamāha- kṛcchreṇeti //

kṛcchreṇāpi tapo jñānaṃ karmāpyete caranti hi // MAnuv_3,4.187cd //
bibhyati smāśubhānnityaṃ sakāmāśca śubhe sadā // MAnuv_3,4.188ab //



NYĀYASUDHĀ:
tapo jñānaṃ karmāpītyanena śubhamityuktaṃ bhavati /
jñānamiti śravaṇādikamucyate /
karmeti yajñādi ete jñāninaḥ kṛcchreṇāpītyādiviśeṣaṇānāṃ phalamanupadameva jñāsyate /
sakāmāśca śubhe sadetyekasya tapaādeścaraṇakāle tapaādyantaraṃ kāmayanta ityarthaḥ /
tasmājjñānottarakālānuṣṭhitena vicitreṇa śubhena vicitrāmānandabuddhiṃ prāpnuvantīti śeṣaḥ /


*11,295*

bhavedetadyadi jñānottarakālakṛtānāṃ śubhānāṃ phalavattvaṃ syāt /
na caivam /
teṣāṃ karmasvanadhikārāt /
anadhikāriṇā ca kṛtaṃ viphalamiti prasiddhameva /
anuṣṭhānaṃ tvanyathāpyupapadyate /
te hi prāgjñānodayādādaranairantaryābhyāṃ śubhānyanuṣṭhitavantastatsvābhāvyamāpannā jñānodayānantaramapyanutiṣṭhantītyāṅkaya pariharati- naceti //

na ca svabhāva evāyaṃ bhayapūrvapravṛttitaḥ // MAnuv_3,4.188cd //


NYĀYASUDHĀ:
ayaṃ jñānināṃ śubhācaraṇarūpaḥ /
akaraṇe pratyavāyo bhaviṣyatītyevaṃ bhayapūrvapravṛttitaḥ kṛcchreṇaivācaraṇācca, śubhasyaiveti prekṣāpūrvamaśubhaparityāgenetyarthaḥ /


*11,296*

kṛcchreṇācaraṇāccaiva śubhasyaiva punaḥ punaḥ // MAnuv_3,4.188ef //


NYĀYASUDHĀ:
etena kṛcchreṇāpītyādiviśeṣaṇaphalamuktaṃ bhavati /
nahi svabhāvakṛtā pravṛttirevaṃ bhavitumarhati /


*11,297*

nanvete prāganuṣṭhānakāle bhayapūrvaṃ kṛcchreṇāśubhaparityāgenaivānuṣṭhitavantaḥ /
ataḥ tatsvabhāvā eva saṃvṛttāra idānīmapi tatsvābhāvyena tathaiva kurvantītyaṅgīkāre ko doṣa ityāśaṅkayāha- tādṛśo 'pīti //

tādṛśo 'pi svabhāvaścedajñasyāpi bhavet tathā // MAnuv_3,4.189ab //


NYĀYASUDHĀ:
bhayapūrvapravṛttyādirūpo 'pi /

jñāninastāvadanuṣṭhāne 'jñebhyo na viśiṣyante /
tatra jñānināṃ śubhapravṛttiḥ pūrvatarapūrvatamasvabhāvabalāyātaiva natu phalavatītyaṅgīkurvāṇaṃ prati yadi kaścid brūyāt ajñānināmapi śubhā pravṛttiḥ pūrvatarapūrvamasvabhāvagataiva na tu phalavatī viśeṣābhāvāditi, tadā kiṃ vācyamiti /
pratibandīṃ mocayitumāśaṅkate- phalavattva iti //

phalavattve pramāṇaṃ cet tatra jñasya samaṃ hi tat // MAnuv_3,4.189cd //


NYĀYASUDHĀ:
ajñānināṃ karmaṇo 'stīti śeṣaḥ /
sāmye hi pratibandīgrahaḥ /
naca tadatrāsti /
yato 'jñānikṛtakarmaṇāṃ saphalatve"karmajaṃ buddhiyuktā hi'; ityādikaṃ pramāṇamasti /
upalakṣaṇaṃ caitat /
adhikāriṇaścaite vidhigocarāścetyapi draṣṭavyam /
nahyevaṃ sati svabhāvakalpanāvakāśo 'stīti /
evaṃ tarhi jñāniṣvapi na svabhāvakalpanā yuktetyāśayavānāha- tatreti //


tatra karmaṇaḥ phalavattve /
tat pramāṇam /
atrāpyadhikārādikamupalakṣaṇīyam /


*11,298*

kiṃ tatpramāṇamityatastaddarśayati- niṣkāmamiti /

niṣkāmaṃ jñānapūrvaṃ ca nivṛttamiha cocyate /
nivṛttaṃ sevamānastu brahmābhyeti sanātanam // MAnuv_3,4.190 //



NYĀYASUDHĀ:
iha pravṛttanivṛttayormadhye /
abhyeti atiśayenaiti /
ānandodrekasāhityena mukto bhavatītyarthaḥ /
etatsmṛtivākyārthavivaraṇāya vākyāntaraṃ paṭhati- śubheneti //

śubhenānandavṛddhi syādghrāsaścaivāśubhena hi /
jñānino 'pi yatastena kartavyaṃ śubhameva taiḥ // MAnuv_3,4.191 //



NYĀYASUDHĀ:
hyāsaścānandasya /
śubhameva kartavyamaśubhaṃ tyājyaṃ ca /
anena vidhisadbhāvo 'pi siddhaḥ /
tato 'dhikāraśca /
atra śrutimapyāha- upāsta iti //

upāste sa ya ātmānaṃ kṣīyate nāsya karma ha /
asmāddhayevātmano yadyat kāmayet sṛjate ca tat // MAnuv_3,4.192 //



*11,298f.*


NYĀYASUDHĀ:
anena"sa ya ātmānameva lokamupāste na hyasya karma kṣīyate 'smāddhayevātmano yadyatkāmayate tattatsṛjate'; iti śrutimupādatte /
ātmānaṃ paramātmānam /
lokaṃ sarvāśrayam /
upāste kāraṇena kāryopalakṣaṇaṃ paśyatītyarthaḥ /
sa vidvānmukto bhūtvā yadyatkāmayate tattatkarmāsmāddhayevātmano 'syātmanaḥ prasādena sṛjate /


*11,299*

avidvān bahukarmāpi hyantavat phalamāpnuyāt // MAnuv_3,4.193ab //


NYĀYASUDHĀ:
avidvānityanena"yadyapyanevaṃvinmahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva'; iti śrutimupādatte /
anayā cārthājjñānikarmaṇaḥ sāphalyaṃ siddhayati /
upari copayogo bhaviṣyati /

yadeva vidyayā kuryāt tadeva hyativīryavat /
ityādivākyasāmarthyāt tāratamyaṃ vimuktigam // MAnuv_3,4.193c-f //



NYĀYASUDHĀ:
yadevetyanena"yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati'; iti śrutimupādatte /
vidyayā brahmasākṣātkārapūrvakamupaniṣadā svayogya(m)yā vīryavattaramadhikaphalamityādivākyasāmarthyājjñānikṛtakarmaṇāṃ phalavattvaṃ tāvatpratīyate /
tatasteṣāṃ vaicitryādvimuktigaṃ tāratamyaṃ ca siddhamityarthaḥ /


*11,300*

syādetat /
naitāni vākyāni jñānikarmaṇāṃ sāphalyaṃ pratipādayanti /
sa ya ātmānamityatra tāvadupāsakakarmaṇāmakṣayaphalatvaśravaṇāt /
itaratra ca jñānavidyāśabdayoḥ parokṣajñānārthatvasyāpyupapatterityāśaṅkāṃ pariharati- naceti //

nacātropāsakasyaiva phalamakṣayamucyate // MAnuv_3,4.194ab //


NYĀYASUDHĀ:
atra vākyeṣu /
phalaṃ karmaṇām /
tathā jñānādipadaṃ parokṣajñānārthatayā na vyākhyeyamityapi grāhyam /
kuto netyata āha- nahīti //

na hi jñānaṃ vinā kvāpi phalasyākṣayatā bhavet // MAnuv_3,4.194cd //


NYĀYASUDHĀ:
jñānaṃ brahmasākṣātkāram /
kvāpi mokṣe 'nyatra ca /
phalasya karmaṇām /

idamuktaṃ bhavati /
brahmasākṣātkārarahitenopāsakena kṛtāni karmāṇyakṣayaphalāni kena prakāreṇeti cintyam /
kimakṣayaṃ mokṣaṃ kurvantīti /
uta svargādikam /
nādyaḥ /
nānyaḥ panthā iti śrutivirodhāt /
na dvitīyaḥ /
puṇyacito lokaḥ kṣīyata iti svargādiphalānāṃ kṣayitvaśravaṇāt /
"anevaṃvinmahatpuṇyaṃ karma karoti'"tadeva vīryavattaraṃ bhavati'; ityudāhṛtaśrutivirodhaśca pakṣadvaye 'pi /
tadevamajñapakṣe vākyārthānupapatterupāsakapadasya jñānyupalakṣakatvameva yuktam /
tathā brahmābhyetīti śravaṇājjñānapadasya sākṣātkāravācitvameva yuktamiti /
ata eva vākyasāmarthyādityuktam /
yadyapi paśyannapīmamātmānamityādyāḥ spaṣṭārthāḥ śrutayo 'tra santi /
tathāpi mīmāṃsārthametāsāmudāharaṇam /


*11,301*

nanvajñapakṣe 'pi nānupapattiḥ /
upāsakena kṛtāni khalvasaṅkalpitaphalāni karmāṇi jñānamupajanayanti /
karmaṇā jñānamātanotīti śruteḥ /
jñānena mokṣo bhavatītyajñakṛtakarmaṇāmapi jñānadvāreṇākṣayaphalatvopapatterityāśaṅkayāha- jñāneti //

jñānadvāreṇa cet tasya nāsmatpakṣapratīpatā // MAnuv_3,4.194ef //


NYĀYASUDHĀ:
karmaphalasyākṣayateti vartate /
tasya parakṛtavyākhyānasya /
asmatpakṣapratīpatā muktatāratamyavirodhitā /
pratyuta tadanukūlataiva /
muktau tāratamyamasahamānena khalvevamanyathā vyākhyānaṃ kriyate tanmuktatāratamyameva sādhayati /
karmāṇi hi jijñāsavo vicitrāṇi kurvanti /
taiśca jāyamānena jñānena vicitreṇaiva bhāvyam /
anyathā kṛtaviprāṇākṛtābhyāgamāpatte /
vicitreṇa jñānena vicitra eva mokṣo bhāvanīyaḥ /
pūrvoktādeva hetoriti /
tadevaṃ svamatavirodhiparānukūlamanyathāvyākhyānaṃ na kāryameva /
tathā cāsmadvayākhyāne sthite prakṛtaṃ yuktamiti /


*11,302*

astu vānyathāvyākhyānaṃ yuktam /
tataścaiteṣāṃ vākyānāṃ prakṛtāsādhakatvam /
evamapi jñānottarakarmaṇo mokṣāntargataphalahetutāyāḥ pramāṇāntareṇa siddhermuktatāratamyaṃ na hātuṃ śakyamityabhyupagamavādenāha- jñānottarasyeti //

jñānottarasyaivamapi hyakṣayatvaṃ ... // MAnuv_3,4.195ab //


NYĀYASUDHĀ:
karmaṇo 'kṣayatvamakṣayamokṣānupraveśiphalatvaṃ siddhayati /
kathamityata āha- naceti //

... nacānyathā // MAnuv_3,4.195b //


NYĀYASUDHĀ:
prakārāntarābhāvāt /
pariśeṣapramāṇāditi yāvat /
etena jñānottarasya karmaṇaḥ sāphalye 'pi tasya phalasya mokṣānupraveśitāyāṃ pramāṇābhāvānna mokṣatāratamyasiddhirityapi pratyuktam /


*11,303*

pariśeṣameva darśayati- pūrveti //

pūrvabhāviśubhānāṃ hi jñānenaiva kṛtārthatā // MAnuv_3,4.195cd //
prārabdhānāṃ tu bhogena tajjñānottarakarmaṇām /
muktāvanupraveśaḥ syādanyathā tatkṛtirnahi // MAnuv_3,4.196 //



NYĀYASUDHĀ:
jñānikṛteṣu karmasvetā vidhāstāvatsambhavanti /
jñānārthatvaṃ vā bhogārthatvaṃ vā vyarthatvaṃ veti /
tatra jñānikarmaṇāṃ jñānārthatvaṃ tāvannopapadyate /
pūrvabhāviśabhaireva jñānasya kṛtatvāt /
tatra hetuḥ pūrvabhāvīti /
jñānātpūrvabhāvināṃ śubhānāṃ yasamājjñānenaiva kāryeṇa kṛtārthatā nānyena /
teṣāṃ kāryāntarābhāvāt /
jñānārthatvābhāve vaiyarthyaṃ syādityarthaḥ /
pūrvajātaṃ prati paścādbhāvinaḥ kāraṇatvāyogācca /
nāpi bhogārthatvam /
prācīnaprārabdhakarmabhireva bhogasya jāyamānatvāt /
tatra hetuḥ prārabdhānāṃ ca karmaṇāṃ bhogenaiva kṛtārthateti /
pūrvavattātparyam /
vaiyarthyanirāsaheturanyatheti /
jñānikarmaṇāṃ vyarthatve tadanuṣṭhānaṃ na syāt /
nahi prekṣāvanto vyarthaṃ (karma) kurvanti /
karaṇasvābhāvyāditi cet /
abuddhipūrvatāprasaṅgāt /
lokasaṅgrahārthamiti cenna /
tatprayojanasyāpi vācyatvāt /
īśvaravaditi cenna /
muktāvapi prasaṅgāt /
pariśeṣaphalakathanaṃ tattasmājjñānottarakarmaṇāṃ muktāvanupraveśo muktigatānandavṛddhayarthatvaṃ syāditi /


*11,304*

pūrvabhāviśubhāni jñānārthānītyuktam /
tatra sarveṣāṃ jñānārthatāyāṃ prasaktāyāṃ viśeṣamāha- jñānādīti //

jñānāt pūrvāṇi sarvāṇi śubhāni jñānasiddhaye /
akāmyāni ... // MAnuv_3,4.197a-c //



NYĀYASUDHĀ:
jñānātpūrvāṇyakāmyānyeva śubhāni karmāṇi puṇyakarmāṇi jñānasiddhaye bhavanti na tu kāmyāni /
śubhānīti viśeṣaṇasya kṛtyamāha- niṣiddhānīti //

... niṣiddhāni jñānarodhāya bhuktaye // MAnuv_3,4.197cd //


*11,305*


NYĀYASUDHĀ:
jñānānutpāda utpannasyāpyabhibhavo vā jñānarodhaḥ /
bhuktaye duḥkhasya /
evaṃ kāmyasyāpi viniyogo jñātavyaḥ /
etacca(ca)turthe vyutpādanīyam /


*11,306*

nanu yathākāmyāni śubhānīti ca viśeṣaṇamupādīyate tathā nityanaimittikavyatiriktānītyapi viśeṣaṇamupādeyam /
nityāderapi pratyavāyaparihārāthartvena jñānakāraṇatvābhāvādityata āha- yogyatāyā iti //

yogyatāyā balād yacca śubhabāhulyamāditaḥ /
jñānabāhulyamevaitat kuryānnānyasya ... // MAnuv_3,4.198a-d //



NYĀYASUDHĀ:
yogyāta brāhmaṇatvādirūpā pitṛmaraṇādirūpā ca /
ādito jñānātpūrvaṃ kṛtam /
anyasya pratyavāyamātraparihārasya /
"ādhyānāya prayojanābhāvāt'; ityatrāsyārthasya samarthitatvānneha heturuktaḥ /
atra yogyatāyā balācchubhamāditaḥ kṛtametacca jñānameva kuryāditi ca vaktavye yadubhayatra bāhulyagrahaṇaṃ kṛtaṃ tattasya nāsmatpakṣapratīpatetyuktaprapañcanārthamiti /


*11,308*

atra"puruṣārtho 'taḥśabdād'; ityādinā jñānasya mokṣasādhanatvamuktam /
atra ca karmatāratamyājjñānatāratamyaṃ jñānatāratamyānmokṣatāratamyamiti vadatā ca sūcitam /
jñānapadaṃ cāvabodhamātrasya pratipādakamiti pratītinirāsārthamāha- jñānasyeti //

jñānasya bhaktibhāgatvād bhaktirjñānamitīryate // MAnuv_3,4.199ab //


NYĀYASUDHĀ:
asmiñchāstre yatra yatra jñānasya mokṣasādhanatvamucyate tatra tatra jñānamiti padena bhaktirīryate lakṣyate /
kutaḥ /
sambandhāt /
jñānasya bhaktibhāgatvāt /
māhātmyajñānasnehasamudāyo hi bhaktirityuktam /
tato jñānaṃ bhakterbhāga ekadeśaḥ /
tathā caikadeśaikadeśitvalakṣaṇātsambandhādityuktaṃ bhavati /
ekadeśenaikadeśilakṣaṇā ca da(śama)śāmātraṃ dattamityādau prasiddhaiva /


*11,311*

prakārāntaramāha- jñānasyaiveti //

jñānasyaiva viśeṣo yad bhaktirityabhidhīyate // MAnuv_3,4.199cd //


NYĀYASUDHĀ:
yadyadā jñānasyaiva viśeṣaḥ snehādisāhityalakṣaṇo dharmo bhavati tadā sa piṇḍo bhaktirityabhidhīyate /
etaduktaṃ bhavati /
jñānaṃ snehaśca bhakteraṃśau /
tatraikenāṃśenāṃśāntarasyopalakṣaṇam /
tathācāhajallakṣaṇayā bhaktireva sidhyatīti /
ekadeśāntareṇaikadeśāntarasyopalakṣaṇe dṛṣṭāntamāha- parokṣatveti //

parokṣatvāparokṣatve viśeṣau jñānagau yathā // MAnuv_3,4.200ab //


NYĀYASUDHĀ:
yathā jñānasya parokṣatvāparokṣatvalakṣaṇau dvau dharmau /
tatra tamevaṃ vidvāniti parokṣajñānasya mokṣasādhanatve 'bhihite parokṣatvenāparokṣatvaṃ lakṣyata ityarthaḥ /
dārṣyāntikaṃ daśaryati- snehayogo 'pīti //

snehayogo 'pi tadvat syād viśeṣo jñānagocaraḥ // MAnuv_3,4.200cd //


NYĀYASUDHĀ:
snehaścāsau yoga upāyaśceti snehayogaḥ /
snehena yogaḥ sambandha iti vā /
tata e(kenai)kadeśenaikadeśāntaralakṣaṇā ca syāditi śeṣaḥ /


*11,313*

lākṣaṇikaprayoge sūtrakārasya kiṃ prayojanamityata āha- ityabhiprāyata iti //

ityābhiprāyataḥ prāyo jñānameva vimuktaye /
vadanti śrutayaḥ ... // MAnuv_3,4.201a-c //



NYĀYASUDHĀ:
dvividhalakṣaṇābhkimayeṇa śrutayaḥ tarati śokamātmavidityādyāḥ /
idamuktaṃ bhavati /
dvividhā lakṣaṇā bhavati rūḍhārūḍhabhedāt /
tatra dvitīyāyāṃ prayoktuḥ prayojanānusandhānena bhāvyam /
na tvādyāyāmabhidhātulyāyām /
iyaṃ ca rūḍhalakṣaṇā /
śrutiṣu prāyikavyavahārādarśanāt /
ataḥ kiṃ prayojanānveṣaṇeneti /


*11,314*

bhaktiśabdo māhātmyajñānapūrvakasya snehasya vācaka ityuktaṃ tathā jñānaśabdo bhaktyartha iti /
tadubhayamapyanupapannam /
bhaktijñānābhyāṃ mokṣo bhavatītyapi darśanāt /
tatra bhaktiśabdasyoktārthatve jñānagrahaṇavaiyarthyāt /
(tasya tatrāntarbhūtatvāt) /
jñānapadasya cobhayārthatve bhaktigrahaṇavaiyarthyādityata āha- so 'yamiti //

... so 'yaṃ viśeṣo 'pi hyudīryate // MAnuv_3,4.201cd //
bhaktirjñānamiti kvāpi ... // MAnuv_3,4.202a //



NYĀYASUDHĀ:
kvāpi bhaktirjñānamiti padābhyāṃ so 'yaṃ snehalakṣaṇo bodhalakṣaṇaśca viśeṣo 'pyudīryate /
na tūkta evārtha iti niyamastasmānnānupapattiḥ /
yatra bhaktijñāne(jñānaṃ) sahocyate tadā punaruktiprasaṅgādbhaktipadaṃ svārthaikadeśatyāgena snehāṃśasya lakṣakam /
natu mukhyārthaniṣṭham /
jñānapadaṃ cānupapattyabhāvānmukhyārthameva natu lakṣakamiti bhāvaḥ /


nanu vinā snehājjñānamātreṇa yadi muktiranupapannā syāt /
tadā jñānapadasya lakṣakatvamāśrayaṇīyam /
nacaivam /
puruṣārthasya bhaktyekasādhyatve pramāṇābhāvāt /
dveṣiṇāmapi śiśupālādīnāṃ mokṣadarśanācca /
dveṣiṇaḥ snigdhā ityasya ca vipratiṣiddhatvāt /
ato 'nupapannaṃ lakṣaṇāśrayaṇamityato dveṣasya mokṣasādhanatvaṃ tāvannirākaroti- na hīti //

... na hi dveṣayutā dṛśiḥ /
puruṣārthāya bhavati sarvaśrutivirodhataḥ // MAnuv_3,4.202b-d //



*11,315*


NYĀYASUDHĀ:
atra dveṣasya puruṣārthasādhanatva niṣiddhayate /
dṛśiriti tu prasaṅgāduktam /
jñānasyāvaśyakatāmupādāya snehanirāsāya hi paraḥ pratyavasthitaḥ /
kaimutyārthaṃ vā /
māhātmyajñānamapi na dveṣayuktaṃ mokṣahetuḥ /
kimuta kevalo dveṣa iti /
yathoktam /
"naiṣkarmyamapyacyutabhāvavarjitaṃ na śobhate jñānamalaṃ virañjanam'; iti /


*11,316*

dveṣasya muktisādhaśratvāṅgīkāre kathaṃ sarvaśrutivirodha ityatastāvadekāṃ śrutiṃ paṭhati- cetanasyeti //

cetanasya dvayaṃ bhogyaṃ saṃsāro muktireva ca /
saṃsārastrividhastatra svargo madhyamadhastathā // MAnuv_3,4.203 //
muktiśca dvividhā tatra sukhaṃ nityaṃ tathāparam /
nityaduḥkhamiti jñeyaṃ sādhanaṃ saṃsṛtāvapi /
kāmyaṃ karma niṣiddhaṃ ca sājñānamiti niścayaḥ // MAnuv_3,4.204 //
dveṣo bhaktiśca muktau tu muktidvayavidhāyakam /
iti paiṅgiśruterdveṣo naiva sanmuktikāraṇam // MAnuv_3,4.205 //



NYĀYASUDHĀ:
jīvajātasya /
dvayameva /
tatra muktisaṃsārayormadhye /
madhyaṃ mānuṣatvam /
adho narakādi /
nityaṃ sukhamekaṃ muktitvena jñeyam /
tathā nityaduḥkhamaparamiti jñeyam /
saṃsṛtau saṃsṛtiviṣaye, sādhanamapi dveṣo bhaktiśceti yogyatayā sambandhaḥ /
vidhāyakaṃ kārakam /
nityasukharūpā sanmuktiḥ /
iti jñāyata iti śeṣaḥ /


*11,317*

sanmuktikāraṇatvasyāpratiṣedhātkathamevamucyata ityata āha- asaditi //

asanmukteḥ kāraṇaṃ ca ... // MAnuv_3,4.206a //


NYĀYASUDHĀ:
nityaduḥkhasvarūpāṇāṃ mukteḥ kāraṇatvena tāvad dveṣa uktaḥ /
tena sanmuktikāraṇaṃ na bhavatīti jñāyate virodhāditi /
nanvasyāṃ śrutau muktiviṣayau bhaktidveṣau sadasanmuktikāraṇatvenocyeta /
viṣṇuviṣayau tu prakṛtau /
ataḥ kiṃ kena saṅgatamityata āha- muktāviti //

... muktāvityatra keśavaḥ /
muktiśabdodito ... // MAnuv_3,4.206bc //



*11,318*


NYĀYASUDHĀ:
muktāvityatra saptamyante pade muktīti prātipadikenoditaḥ /
kevalaṃ muktiśabdodita ityukte muktidvayetyatrāpi prāptiḥ /
ato muktāvityatretyuktam /
kena nimittenetyata āha- mokṣamiti //

... mokṣaṃ svabhaktānāṃ karoti yat // MAnuv_3,4.206cd //


NYĀYASUDHĀ:
mucḷ mokṣaṇa ityasmātstrayāṃ ktiniti ktinpratyayaḥ /
sa ca bahulagrahaṇātkartaryapi bhavati /
yadvā karotīti karaṇe kartṛtvopacāraḥ /
mucyate 'neneti muktirita karaṇe ktinpratyayaḥ /
JOSHI-32


*11,319*

dveṣasya mokṣasādhanatvāṅgīkāre yuktivirodhaṃ cāha- dveṣato 'pīti //

dveṣato 'pi vimuktiścenmahātātparyarodhanam // MAnuv_3,4.207ab //


NYĀYASUDHĀ:
na kevalaṃ bhaktyā kintu dveṣato 'pi viśiṣyā muktiścedaṅgīkriyate tadā yatsarvaśrutyādīnāṃ bhagavadguṇotkarṣa eva mahātātparyaṃ tadviruddhamāpadyeta /
kathamityata āha- bhaktyeti //

bhaktayā prasannato devānmuktirityeva tadguṇān /
vadanti śrutayaḥ sarvāḥ purāṇānyāgamā api // MAnuv_3,4.207c-f //



NYĀYASUDHĀ:
anye 'pyāgamāḥ /
śrutyādayo muktiprayojanāḥ parameśvaraguṇaviṣayāśceti tāvatprasiddham /
tatra sambandho 'yameva /
yadbhagavata eva jīvānāṃ muktiḥ /
sā ca prasannādeva /
prasādaśca bhaktyaiva /
bhaktiśca guṇajñā(nādeve)na evetyevaṃ śrutyādyāstadguṇānvadantīti /
tathāca kathaṃ dveṣato muktyaṅgīkāre na mahātātparyavirodhaḥ /


*11,320*

bhaktermokṣasādhanatvamanena gamyate /
naca tadasmābhirapākriyate /
kintu bhaktivad dveṣasyāpītyata āha- yadīti //

yadi dveṣeṇa muktiḥ syād vaktavyo doṣasañcayaḥ // MAnuv_3,4.208ab //


NYĀYASUDHĀ:
tadā dveṣotpādanārthamiti śeṣaḥ /
nacaivam /
guṇamātrapratipādanasya pratipāditatvāt /
tato mokṣārthaṃ pravṛtto vedādirguṇāneva pratipādayanmokṣasya bhaktimātrasādhyatvamabhipraitīti gamyata iti bhāvaḥ /

nanu dveṣāccaidyādayo nṛpā ityādīni dveṣasyāpi mokṣasādhanatāṃ pratipādayanti vākyāni santi /
tatkathaṃ dveṣasya muktisādhanatvābhāva ityata āha- smartavya iti //

smartavyo bhagavān nityamityarthenaiva hi kvacit /
dveṣādiva guṇānāha purāṇe kruddhavākyavat // MAnuv_3,4.208c-f //



NYĀYASUDHĀ:
purāṇe kvacitpradeśe /
bhagavānnityaṃ smartavya ityabhiprāyeṇaiva dveṣānmuktimāheva purāṇakṛditi sambandhaḥ /
tasmānnoktavirodha iti herarthaḥ /


*11,320f.*

idamuktaṃ bhavati /
purāṇavākyaṃ dveṣasya muktisādhanatvaṃ pratipādayadivāpātato yadyapi pratīyateta /
tathāpi tanna tadabhiprāyam /
kintu mumukṣuṇā bhagavansarvadā smartavya iti tasyābhiprāyaḥ /
yathā"vṛddhau ca mātāpitarau sādhvī bhāryā sutaḥ śiśuḥ /
apyakāryaśataṃ kṛtvā bhartavyā manurabravīt'; ityatra nākāryakaraṇe tātparyaṃ kintu sarvathā bhartavyatve, tathehāpīti /
guṇānāheti tātparyāntaram /
caidyādīnāṃ dveṣato muktiṃ pratipādayadvākyaṃ bhagavataḥ kṛpālutvādīnguṇānāheti /
śāpādinā dveṣiṇo 'pi caidyādyāstātkālikadveṣamanirūpya pūrvatanīṃ bhaktimevāpekṣya bhagavatā sūcitāḥ /
aho kṛpālutvaṃ nirvikāratvaṃ satyasaṅkalpatvaṃ ca tasyetyatra tātparyaṃ teṣāṃ vākyānāmityarthaḥ /
dvividhāni vākyāni, vaireṇa yannṛpataya ityādīni smaraṇapradhānāni teṣāṃ prathamā gatiḥ /
dveṣāccaidyādaya ityādīni dveṣapradhānāni teṣāṃ dvitīyeti hṛdayam /

prathamavyākhyāne laukikadṛṣṭāntamāha- kruddhavākyavaditi /
kruddhavākyasya yathā na pratīta evārthapramāṇyam kintvanyatra, tathaivetyarthaḥ /


*11,323*

etadvivṛṇoti- yatheti //

yathā kruddhaḥ pitā putraṃ maretyākṣepapūrvakam /
proktasyānyasya kṛtyarthaṃ vadatyevaṃ purāṇagam // MAnuv_3,4.209 //
vākyaṃ ... // MAnuv_3,4.210a //



NYĀYASUDHĀ:
mareti prakṛtyantarasyaitadrūpam /
"jīva vā mara vā sādho vyādha mā jīva mā mara'; iti prayogadarśanāt /
ākṣepo nindā /
svena proktasyānyasya kāryasya /
pitā kiñcitputraṃ prati vidhatte idaṃ kurvīti /
sa tu śramādibhīrurakurvāṇa evāvatiṣṭhate /
tadā kruddhaḥ pitā bravīti /
are jālma vaidhaveya mriayasveti /
tasya vākyasya yathā na putramaraṇavidhāne tātparyaṃ kintu svavihitakaraṇe /
tathāca dveṣeṇa smaraṇe muktirbhavatīti purāṇavākyasyāpi na dveṣasya muktisādhanatve tātpayarm /
kintu smaraṇasya kartavyatāyāmiti /


*11,324*

iyaṃ ca vyañjanāvṛttiriti kecit /
tātparyavṛttirityapare /
vākyalakṣaṇā(a)numā(namityā)naṃ cetyācāryāḥ /
pratīta evārthaḥ kinna syādityata āha- śrutīti //

... śrutivirodhena svavirodhena cāñjasā /
bahvāgamavirodhācca na dveṣānmuktivācakam // MAnuv_3,4.210a-d //



NYĀYASUDHĀ:
purāṇagaṃ vākyamiti vartate /
śrutayo 'tītapāde 'tra codāhṛtāḥ /
yatra dveṣasya muktisādhanatvamucyate tatraiva tadviruddhamucyata iti svavirodhaḥ /
so 'pi hiraṇyakaśipuścetyādibhāgāvatavākyānāṃ paṭhitatvātpradarśita eva /
añjasā mukhyayā vṛttyā /
dveṣānmuktiṃ pratipādayanna bhavati /


*11,329*

āgamavirodhaṃ darśayati- tama iti //

tamo dveṣeṇa saṃyānti bhaktayā muktiṃ tathaiva ca /
viṣṇau viṣṇuprasādena vilomatvena cāñjasā /
iti ṣāḍguṇyavacanamapyuktārthaniyāmakam // MAnuv_3,4.211 //



NYĀYASUDHĀ:
viṣṇau bhaktyā jātena viṣṇuprasādenaiva muktiṃ saṃyānti /
tathā viṣṇau dveṣeṇa jātena vilomatvena viṣṇukopenāñjasā tamaḥ saṃyāntīti yojanā /
caśabdau samuccayārthau /
uktārthaniyāmakaṃ viṣṇubhaktireva muktisādhanaṃ na dveṣa ityasyārthasya niyāmakam /
etadvākyasamākhyayā cetanasyeti śrutau muktāvitiśabdo viṣṇorvācaka iti siddhayati /
tathāca dveṣo bhaktiścetyetad dvayaṃ sanmukteḥ kevalo dveṣastvasanmukteḥ kāraṇamityanyathāpratītirapāstā bhavati /

itaśca naitadvākyaṃ patītārthaparamityāha- mahātātparyeti //

mahātātparyarodhe ca kathaṃ vākyaṃ pramāṇatām /
yāti ... // MAnuv_3,4.212a-c //



*11,330*


NYĀYASUDHĀ:
mokṣaprayojanānāṃ sarvāgamānāṃ bhagavadguṇeṣveva yanmahātātparyaṃ tadanyathānupapattyā bhaktireva muktisādhanaṃ na dveṣa ityavagamyate /
ato mahātātparyavirodhena ca dveṣavākyaṃ pratītārthe kathaṃ pramāṇatāṃ yāti /

nanu śrutyādīnāṃ kathaṃ prābalyam /
yena tadvirodhādidaṃ vacanaṃ svārthātpracyāvyate /
ucyate /
śruteḥ śrutitvād eva prābalyam /
svavākyasya niravakāśatvāt /
ata eva tatroktamañjaseti /
itarāgamānāṃ ca bahutvena /
ata eva bahvāgametyabhihitam /
mahātātparyayuktervākyataḥ prābalyamupapādayitumāha sarveti /

... sarvārtharūpaṃ hi mahātātparyamiṣyate // MAnuv_3,4.212cd //


NYĀYASUDHĀ:
sarveṣāṃ śāstrāṇāmananyārthatayā yadekārthapratipādakatvaṃ tadrūpamityarthaḥ /


*11,331*

kathamidaṃ labhyate /
arthaśabdo mukhyaṃ pratipādyamāha /
"sata eva padātharsya'; iti yathā /
sa caikavacanāntaḥ /
tena ca tatpratipādakatvaṃ lakṣyata iti /
kathamayaṃ mahātātparyaśabdārtha ityata āha- vācakatvaṃ hīti //

vācakatvaṃ hi tātparyaṃ ... // MAnuv_3,4.213a //


NYĀYASUDHĀ:
tat paraṃ pratipādyaṃ yasya tattatparam /
tasya bhāvastātparyamitye(vamarthavā)vaṃ vācakatvaṃ pratipādakatvaṃ hi tātparyamucyate /
tasya ca mahacchabdena viśeṣaṇe yogyatayaiṣo 'rtho mahātātparyaśabdasya bhavatīti bhāvaḥ /
tataḥ kimityata āha- yadarthā iti //

... yadarthā akhilā ravāḥ /
so 'rthaḥ kathaṃ parityājya ekaśabdasya saṃśaye // MAnuv_3,4.213b-d //



NYĀYASUDHĀ:
yo 'rtho yeṣāṃ te yadarthāḥ /
ravā āgamāḥ /
ekaśabdasya saṃśaye ekavākyasambandhini saṃśaye satyekaṃ sandigdhaṃ viruddhārthaṃ vākyamādāyetyarthaḥ /

etaduktaṃ bhavati /
sarvāṇi vākyāni sambhūyānanyārthatayā yamekamarthaṃ pratipādayanti tadviruddhārthaṃ pratipādayattadavāntaravākyaṃ yaduṇlabhyate sāvakāśaṃ ca tanmahāvākyārthavirodhādanyathā kriyate na tu tadviruddho mahāvākyārthastyajyata iti tāvatprasiddham /
mahāvākyasya pradhānatvādupakramādibhirniścitārthatvācca /
avāntaravākyasyāpradhānatvātsandigdhārthatvācca /
prakṛte tu bhaktireva muktisādhanaṃ na dveṣa iti sarvairvākyaiḥ sambhūya pratipādito 'rthaḥ /
arthākṣi(akṣi)ptasyāpi pratipādyasyeva tadarthatvāt /
dveṣānmuktiṃ pratipādayadekaṃ tadavāntaravākyaṃ sāvakāśaṃ coktaprakāreṇa /
tasmādidameva bādhyata iti /


*11,334*

dveṣasya muktisādhanatvanirākaraṇamupasaṃharati- ata iti //

ato vijñānabhaktibhyāṃ puruṣārthaḥ paro bhavet // MAnuv_3,4.213ef //

NYĀYASUDHĀ:
māhātmyajñānasnehābhyāmeva na tu dveṣeṇetyarthaḥ /
mokṣa iti vaktavye paraḥ puruṣārtha iti vadatā jñānādikamapi dveṣiṇāṃ na bhavatīti sūcitam /
jñānāderapi dharmādyapekṣayā parapuruṣārthatvāt /


*11,335*

evaṃ dveṣasya muktisādhanatvaṃ nirākṛtyedānīṃ bhakteḥ paramapuruṣārthasādhakatve pramāṇaṃ nāstīti yaduktaṃ tannirāsāya pramāṇāntaramāha- yasyeti //

yasya deve parā bhaktiryathā deve tathā gurau /
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ // MAnuv_3,4.214 //
bhaktyā jñānaṃ tato bhaktistato dṛṣṭistataśca sā /
tato muktistato bhaktiḥ saiva syāt sukharūpiṇī // MAnuv_3,4.215//
bhaktayā prasanno bhagavān dadyājjñānamanākulam /
tayaiva darśanaṃ yātaḥ pradadyānmuktimetayā // MAnuv_3,4.216 //
nāhaṃ vedairna tapasā na dānena nacejyayā /
śakya evaṃvidho draṣṭuṃ pradadyānmuktimetayā // MAnuv_3,4.217 //
bhaktayā tvananyayā śakya ahamevaṃvidho 'rjuna /
jñātuṃ draṣṭuṃ ca tattvena praveṣyuṃ ca parantapa // MAnuv_3,4.218 //
ityādivākyataścaiva so 'yamuktārtha īyate // MAnuv_3,4.219ab //



NYĀYASUDHĀ:
yathā deve devayogyā tathā gurau guruyogyetyarthaḥ /
anena jñānasya bhaktisādhyatvamucyate /
bhaktyā jñānamityanena jñānādeḥ /
jñānaṃ parokṣaniścayo jāyate /
tato jñānātpakvā bhaktirbhavati /
tato dṛṣṭistataśca sā paripakvā bhaktiḥ /
tato mokṣānantaraṃ bhaktiravatiṣṭhate /
sā sukharūpiṇyeva syānna phalavatī /
bhaktyā prasanna ityanenāpīdamevocyate /
jñānābhāve bhaktyābhāvādanākulamityuktam /
tayaiva pakvayā etayā paripakvayā /
vedairiti bhaktirahitaśravaṇādibhirityarthaḥ /
na vidyate 'nyo viṣayo yasyāḥ sānanyā /
"yādṛśī tatra bhaktiḥ syāttādṛśyanyatra naiva ceta /
ananyabhakti sā jñeyā viṣṇāveva ca sā bhavet'; iti ca smṛtiḥ /
vivakṣitastu sandhibharvatīti vacanācchakya ahamiti yujyate /
tattvena yāthārthyena jñātum /
ityādivākyataśceti caśabdena cetanasya dvayamityādīni pūrvodāhṛtavākyāni samuccinoti /
vākyata eva na tvarthāt /


*11,337*

anumānenāpyuktamarthaṃ sādhayati- naceti //

na ca prasādamāpnoti dveṣād bhaktyā tamāpnuyāt /
iti dṛṣṭānusāritvamapyasminnartha īyate // MAnuv_3,4.219c-f //



*11,338*


NYĀYASUDHĀ:
bhagavaddveṣādbhagavatprasādaṃ naivamāpnoti /
bhagavadbhaktyā taṃ bhagavatprasādaṃ prāpnuyādityasminnarthe dṛṣṭānusāritvaṃ patyakṣadṛṣṭavyāptikānumānānusāritvamapīyate jñāyate /

etaduktaṃ bhavati /
bhagavatprasādādeva mokṣa iti tāvanniṣyaṅkitam /
bhagavatprasādo bhagavaddveṣasādhyo na bhavati /
bhagavatprasādatvāt /
yo yatprasādo nāsau taddveṣasādhyo yagā guruprasādaḥ /
yadvā bhagavaddveṣo bhagavatprasādasādhanaṃ na bhavati /
bhagavaddveṣatvāt /
yo yaddveṣaḥ sa tatprasādasādhanaṃ na bhavati /
yathā gurudveṣaḥ /
athavā bhagavānsvadveṣiṇi na prasīdati prekṣāvatpuruṣatvāt devadattavat /
yadvā bhagavaddveṣī bhagavatprītiviṣayo na bhavati bhagavaddveṣitvāt /
yo yaddveṣī nāsau tatprītiviṣayaḥ /
yathā sampratipanna iti dveṣasya prasādasādhanatve 'pāste muktisādhanatvamevāpāstaṃ bhavati /
tathā bhagavatprasādo bhagavadbhaktisādhyo bhagavatprasādatvāt /
yo yatprasādaḥ sa tadbhaktisādhyo yathā guruprasādaḥ /
yadvā bhagavadbhaktiḥ bhagavatprasādasādhanaṃ bhagavadbhaktitvāt /
yā yadbhaktiḥ sā tatprasādasādhanaṃ yathā gurubhaktiḥ /
athavā bhagavānsvabhakte prasīdati prekṣāvatpuruṣārthatvāt /
sammatavat /
yadvā bhagavadbhakto bhagavatprītiviṣayo bhagavadbhaktatvāt /
yo yadbhakto 'sau tatprītiviṣayaḥ /
yathā gurubhakta iti /
bhakteḥ prasādasādhanatve siddhe muktisādhanatvameva siddhaṃ bhavatīti /

nanvalaukike bhagavati lokadṛṣṭāntenaivamanumānaṃ na yujyate /
anyathāṇutvādiniyamasyāpyanumānāpatteḥ /
ato lokavilakṣaṇo dviṣyo 'pi prasīdatītyāṅgīkāre na bādhakamiti śaṅkāmāgamavākyena pariharati- ya iti //

ye pṛthag vihitā viṣṇorguṇā vedena sādaram /
ta eva dṛṣṭavailomyādaṅgīkāryā nacāparam // MAnuv_3,4.220 //
anyad dṛṣṭānusāreṇa vāsudeve 'pi gṛhyate // MAnuv_3,4.221ab //



NYĀYASUDHĀ:
pṛthag lokavailakṣaṇyena, sādaraṃ tātparyeṇa, dṛṣṭavailomyād dṛṣṭavailomyamanādṛtya /
aparaṃ vedānuktaṃ lokavilakṣaṇaṃ guṇajātaṃ naivāṅgīkāryam /
kintu vedoktādaṇutvamahattvayaugapadyāderanyadguṇajātam /
guṇā ityasya prayojanamucyate- doṣābhāva iti //

doṣābhāvāśca ye vedairuditā avihāya tān // MAnuv_3,4.221cd //


*11,339*


NYĀYASUDHĀ:
doṣābhāvāśca ye vedairuditā avihāya tān // MAnuv_3,4.221ef //
anuktā apica grāhyā mahātātparyaśaktitaḥ /
evaṃ bṛhatsaṃhitāvāk siddhānto hi tadīritaḥ // MAnuv_3,4.222 //



NYĀYASUDHĀ:
castvarthaḥ /
lokavilakṣaṇā avilakṣaṇāśceti śeṣaḥ /
mahātātparyaśaktita sati //

sarvathāpi doṣo bhagavati nāstītyatra sāmānyataḥ sarvaśāstrāṇāṃ tātparyasya nirṇītatvādityarthaḥ /
vedānuktasyāprāmāṇikārthasya grahaṇamayuktamityāśaṅkāmanena nirācaṣṭe /
viśeṣato 'nuktāvapi sāmānyataḥ siddheriti bhāvaḥ /
tat tasmādīrito 'rthaḥ siddhāntaḥ prāmāṇikaḥ /
yadvā bṛhatsaṃhiterito 'rtho hi siddhānta iti tatra bahumānamutpādayati /


*11,340*

evaṃ bhaktereva mokṣasādhanatvamupapāditam /
bhaktiśca kevalaṃ bhagavadviṣayaiveti pratītimapākartumāha- tāratamyeneti //

tāratamyena tadbhakteṣvapi bhaktirviniścayāt /
kartavyā ... // MAnuv_3,4.223a-c //



NYĀYASUDHĀ:
na kevalaṃ viṣṇau kintu tadbhakteṣu ramādiṣvapi, viniścayāt sarvathā, sā ca kriyamāṇā tāratamyenaiva /
kuta ityata āha- eṣāpīti //

... eṣāpi tadbhaktir ... // MAnuv_3,4.223c //


NYĀYASUDHĀ:
yatastadbhakteṣu kriyamāṇaiṣāpi bhagavadbhaktirevātastadviṣaye 'pi bhaktiḥ kartavyā /
etaduktaṃ bhavati /
viṣṇubhaktistāvatkartavyetyupapāditam /
sā ca tadbhaktabhaktyaiva sāṅgā nānyatheti /
etadapi kuta ityata āha- loketi //

... lokavedānusārataḥ // MAnuv_3,4.223d //


*11,341*


NYĀYASUDHĀ:
lokaśabdena lekasiddhavyāptimadanumānamucyate /
vedaśabdenāgamamātram /

lokānusāritāṃ darśayati- yo hīti //

yo hi bhaktaḥ pradhāne syāt tadīyeṣvapi bhaktimān /
dṛśyate 'sau niyamato viparīto viparyaye // MAnuv_3,4.224 //



NYĀYASUDHĀ:
pradhāne rājādau /
viparyaye tadīyabhaktirāhitye /
viparītaḥ pradhānabhaktirahitaḥ /
niyamena dṛśyate /
anenānvayavyatirekāvuktau /
tathā cāyaṃ prayogaḥ /
vimato bhagavadbhaktabhaktimānbhavet bhagavadbhaktyā puruṣārthabhāktvāt /
yo yadbhaktyā puruṣātharbhāgyathā sammata iti /

nanu daityādayo brahmādiṣu bhaktimanto 'pi tadbhakteṣvindrādiṣu bhaktirahitā dṛśyante /
tato vyabhicāra ityata āha- vyabhicāra iti //

vyabhicāro yadi kvāpi bhaktihrāso 'tra kalpyate // MAnuv_3,4.225ab //


*11,342*


NYĀYASUDHĀ:
yadi kvāpi pareṇa vyabhicāraścodyate tadāsmābhiratra puruṣe bhaktihrāsaḥ kalpyate viphalabhaktitvamucyate /
tathāca vipakṣe viśiṣyasya hetorabhāvānna vyabhicāra ityarthaḥ /
kuta evaṃ kalpyata ityata āha- bhaktīti //

bhaktidoṣo hyasau yanna tadbhakteṣvapi bhaktimān // MAnuv_3,4.225cd //


NYĀYASUDHĀ:
tadbhakteṣvapi bhaktimānneti yadasau pradhānabhaktereva doṣo hi /
tena pradhānabhaktireva duṣyā na phalāyālamiti prasiddham /
hiraṇyagarbhādibhirdaityādibhyo 'maratvādikaṃ sacchalameva dīyate mṛṣā na bhavatīti purāṇeṣu suprasiddhameveti /
vedānusāritvaṃ tūttaratra pradarśayiṣyate /

tadbhaktabhaktiḥ kartavyetyetadanumānenopapādya sā ca tāratamyena kāryetyetadanumānena sādhayati- tāratamyeneti //

tāratamyena teṣvaddhā bhaktirdṛṣṭānusārataḥ /
viṣṇuprasādānusārāt kāryā doṣastadanyathā // MAnuv_3,4.226 //



*11,343*


NYĀYASUDHĀ:
teṣu tadbhakteṣu kriyamāṇā bhaktiraddhā sarvathā tāratamyena kāryā /
kutaḥ dṛṣṭānusarataḥ /
tāratamyenetyasyaiva vivaraṇaṃ viṣṇuprasādānusārāditi /
yasminnadhiko viṣṇuprasādastasminnadhiketyādi /
tadanyathā sāmyena vaiparītyena ca karaṇe 'nartho bhavati /

dṛṣṭānusārata ityuktaṃ darśayati- sveti //

svaprītyanusṛtau prītirloke 'pyaddhaiva dṛśyate // MAnuv_3,4.227ab //


NYĀYASUDHĀ:
atra svaśabdena rājādiḥ kathyate /
tatprītyanusāreṇa tasya yasminyathā prītistadanusāreṇa bhaktikaraṇe sati tasminbhakte tasya rājādeḥ prītiraddhā niyamenaiva dṛśyate /
ayamatra prayogaḥ /
īśvaraḥ svaprītyanusāreṇa svabhakteṣu bhakteḥ prasīdati /
prekṣāvatpuruṣatvādrājavaditi /
anena prameyāntaramapi siddhamityāha- tāratamyeti //

tāratamyaparijñānamapyetenaiva sādhanam // MAnuv_3,4.227cd //


NYĀYASUDHĀ:
etenaiva bhagavadbhakteṣu ramābrahmādiṣu tāratamyenaiva muktiḥ karaṇīyeti samarthitenaiva devatātāratamyaparijñānaṃ yatprāguktaṃ tadapi mokṣasya sādhanamiti siddham /
na hyavidite tāratamye tāratamyānurodhena muktikaraṇaṃ sambhavati /
anenaiva prakāreṇānumānasambhavāditi vātideśārthaḥ /


*11,344*

bhagavatprasādatāratamyānusāreṇa tadīyeṣu muktiḥ kāryetyatrāgamamapyāha- lakṣmīti //

lakṣmīviriñcavāṇīśagirijendrāṅgirassutāḥ /
sūryādayaśca kramaśo bhagavatprītigocarāḥ // MAnuv_3,4.228 //
teṣu bhaktiḥ krameṇaiva kāryā nityaṃ mumukṣubhiḥ // MAnuv_3,4.229ab //



NYĀYASUDHĀ:
tena bhagavatprītikrameṇaiva /
tiṣṭhatu kramasteṣu bhaktikaraṇameva kutaḥ /
bhagavatprītigocaratvādeva /
kāraṇāntaraṃ cocyate- sarve 'pīti //

sarve 'pi guravaścaite puruṣasya sadaiva hi // MAnuv_3,4.229cd //
tasmāt pūjyāśca namyāśca dhyeyāśca parito harim /
iti ṣāḍguṇyavacanādapyeṣo 'rtho 'vasīyate // MAnuv_3,4.230 //
haribhaktiḥ krameṇaiva tadīyeṣu harismṛtiḥ /
haristutistatsmṛtiśca tatstutirharipūjanam // MAnuv_3,4.231 //
tatpūjāvihitatyāga iti mukteḥ krameṇa hi /
niyamāt sādhanānyeva nityasādhyāni cākhilaiḥ // MAnuv_3,4.232 //
iti pravṛttavacanaṃ sādhanasya vinirṇaye // MAnuv_3,4.233ab //



NYĀYASUDHĀ:
gurutvaṃ vidyāpravartakatvena prasiddhameva /
pūjyāścetyādinā bhaktereva prapañcanaṃ hariṃ parito na tu pṛthak /
vedānusārata iti yaduktaṃ tadapyanena daśirtaṃ bhavati /
krameṇaiva tayīyeṣu bhaktistatsmṛtirityādau tacchabdena tadīyā ucyante /
krameṇaiveti sarvatra sambaddhayate /
krameṇeti hariviṣayāṇi bhaktyādīni mukhyasādhanāni tadīyaviṣayāṇi tvamukhyasādhanānītyarthaḥ /
muktisādhanatvādakhilairmumukṣubhirnityasādhyāni /
sādhanasya vinirṇaya iti sādhanavinirṇayākhye 'vāntaraprakaraṇe 'stītyarthaḥ /

etadeva vivṛṇoti- pravṛtta iti //


pravṛtte pañcarātre hi sādhanasya vinirṇayaḥ // MAnuv_3,4.233cd //


*11,345*


NYĀYASUDHĀ:
pañcarātre pravṛttaṃ nāmāvāntaro granthaḥ /
tatrāpi sādhanasya vinirṇayo nāma prakaraṇamastītyarthaḥ /


uktārtheṣvanumānāntarāṇyāha- harīti //


*11,346*

haridveṣo na śubhada ;saddveṣatvād yathā guroḥ /
kramād bhaktirhariprītikāraṇaṃ tatpriyaupagā /
bhaktiryato yathā svasminnityādyā yuktiratra ca // MAnuv_3,4.234 //



NYĀYASUDHĀ:
saddveṣatvāt uttamapuruṣadveṣatvāt /
vaiṣṇavairdaityādiṣu kriyamāṇe dveṣe vyabhicāraṃ vārayituṃ sadityuktam /
gurordveṣaḥ /
prāgdveṣasya bhagavatprasādasādhanatvābhāve sāmānyavyāptimāśritya bhagavaddveṣatvaṃ heturuktaḥ, atra tu śubhamātrasādhanatvābhāve viśeṣavyāptimevāśritya saddveṣatvamiti mahānbhedaḥ /
kramādbhaktiriti /
kramamanusṛtya ramādiṣu bhaktirdharmiṇītyarthaḥ /
tatpriyopagā bhaktiryata iti /
haripriyaviṣayabhaktitvādityarthaḥ /
tatpriyānugacchati viṣayīkarotīti tatpriyopagā /
yā yatpriyaviṣayā bhaktiḥ sā tatprītikāraṇāt /
yathā svasminbhaktiḥ /
atra svaśabdena devadatta ucyate /
yathā rājapriye devadatte bhaktī rājaprītikāraṇamityarthaḥ /
iha kramāditi pratijñāyāṃ viśeṣaṇaprakṣepeṇa bhagavadbhaktabhakteḥ kartavyatvaṃ tattāratamyasya cāvaśyakatvaṃ siddhayati /
yadvānena prayogadvayaṃ sūcayati /
bhāgavatabhaktirbhagavatprītikāraṇaṃ bhagavatpriyabhaktitvāditi /
bhagavānrāmādiṣu tāratamyopetabhaktyaiva prasīdati /
tāratamyenaiva tadviṣayaprītimattvāditi ca /
yuktiśceti sambandhaḥ /
atra prāgukte 'rthe /

kiṃ sāmānyavyāptyā, viśeṣavyāptirapyastītyāśayena prayogāntaramucyate- prādhānyeti //


prādhānyatāratamyānusāriṇī bhaktiruttamā /
prītidaiva hareryasmād bhaktiḥ sā svopagā yathā // MAnuv_3,4.235 //
iti vā ... // MAnuv_3,4.236a //



NYĀYASUDHĀ:
uttamatvatāratamyānusāriṇī ramādiṣu bhaktirhareḥ prītidaiva /
yasmātsottamā bhaktiḥ /
śāstravihitabhaktitvādityarthaḥ /
svopagā sā viṣṇuviṣayā bhaktiryathetyarthaḥ /
iti vā anumātavyamiti śeṣaḥ /
atrāpi pūrvavadviśiṣyasādhātpṛthakprayogadvayena vā sādhyadvayasiddhiḥ /

// iti ubhayaliṅgādhikārikādhikaraṇe //


___________________________________________________________________________


*11,348*

[======= JNys_3,4.IV: phalaśrutyadhikaraṇa =======]


// atha phalaśrutyadhikaraṇam //

// oṃ svāminaḥ phalaśruterityātreyaḥ oṃ //
jñānaṃ mahāphalakāraṇamiti puruṣārthādhikaraṇe pratipāditam /
jñānottaramanuṣṭhitaṃ varṇāśramakarma śamadamādikaṃ cānandātiśayakāraṇamiti stutyadhikaraṇe /
tadetajjñānakarmādiphalaṃ kiṃ prerakatvāddevānāṃ bhavati uta kartṛtvāddevadattasyeti saṃśaye prathamasūtreṇa devānāmeveti pūrvapakṣayitvā /
"ārtvijyamityauḍulomistasmai hi parikriyate'; ityekadeśimatena siddhāntamabhidhāya"sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat'; iti paramasiddhānto 'bhihitaḥ /
tatra devānāṃ jñānādiphalamiti pūrvapakṣāṃśo grāhya eva /
avadhāraṇamātrameva tyājyam /
ataḥ pūrvapakṣasūtrārthaṃ vivṛṇoti- jñāneti //


svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 |

... jñānakarmādiphalaṃ caiṣu kramopagam // MAnuv_3,4.236ab //


NYĀYASUDHĀ:
phalaṃ ca devānāṃ bhavatīti śeṣaḥ /
bhavaccaiṣu deveṣu kramopagaṃ krameṇaivopagacchati /


*11,349*

devadattenānuṣṭhitasya jñānādeḥ phalaṃ devānāṃ bhavatītyekā pratijñā /
bhavacca tatkrameṇaiva na tu sāmyena vaiparītyena veti dvitīyā /
tatrādyāyāṃ hetuṃ sūcayandvitīyamupapādayati- svātantryeti //


svātantryatāratamyena phalaṃ hi phalināṃ bhavet // MAnuv_3,4.236cd //


NYĀYASUDHĀ:
phalināṃ phalabhājāṃ, svātantryatāratamyena svāmyatāratamyānusāreṇaiva hi phalena bhāvyam /
natu sāmyena vaiparītyena vetyarthaḥ /
brahmādayastāratamyenaiva phalavantastatra tāratamyenaiva svātantryādityuktaṃ bhavata /
anena prathamapratijñāyāṃ svātantryahetuḥ sūcito bhavati yaḥ sūtre svāmipadenoktaḥ /
yadyapi phalaprāptau tāratamyaṃ na sūtritam /
tathāpi phalaprāptāvuktasya svāmitvahetoḥ sāmarthyena prāptamiti tadapyupapāditam /

yadi svātantryāddevadattānuṣṭhitajñānādiphalaṃ devānāṃ syāttarhi tadanuṣṭhitamithyājñānādiphalamapi prasajyetāviśeṣādityata āha- aśubhaṃ tviti //


*11,350*

aśubhaṃ tvaśubhe 'pyeṣāṃ svātantryāt prītito hareḥ /
ājñayā cānyagaṃ naiva bhogāya bhavati kvacit // MAnuv_3,4.237 //



NYĀYASUDHĀ:
anyagamaśubhaṃ tveṣāṃ devānāṃ kvacidapi bhogāya na bhavati /
kutaḥ /
hareḥ prītito 'śubhe 'pyeṣāṃ svātantryādbhagavatprasādena maitadasmānprāpaditi nivāraṇe teṣāṃ sāmarthyasadbhāvāt /
maitadetānprāpaditi harerevājñayā ca /
anyagamiti vadatā svagataṃ tu bhavatīti sūcitam /
anenāsati nivāraṇakāraṇa iti svāmitvaheturviśeṣito bhavati /


yaduktamaviśeṣāditi tadasiddham /
vyavasthāpakaśrutisadbhāvādityāha- puṇyameveti //

puṇyamevāmumāpānoti na devān pāpamāpnuyāt /
ityādiśrutayo mānamukte 'rthe ... // MAnuv_3,4.238a-d //



NYĀYASUDHĀ:
anena"puṇyamevāmuṃ gacchati na ha vai devānpāpaṃ gacchati'; iti śrutimupādatte /
amuṃ saptānnavidyopāsanena prerakatayā parapurapraveśinaṃ parakṛtaṃ puṇyamevāpnoti na pāpam /
kutaḥ /
devo hyasau jāto /
nahi devānprāpnotītyarthaḥ /
ukte 'rthe śubhameva bhavati nāśubhamityarthe /


*11,351*

vyavasthāpakāntaramāha- yuktaya iti //


... yuktayo 'parāḥ // MAnuv_3,4.238d //


NYĀYASUDHĀ:
aparāḥ pūrvoktābhyām /
ukte 'rthe mānamiti sambandhaḥ /

kāstā yuktaya ityatastā darśayitumāgamavākyaṃ paṭhati- upasaneti //

upāsanādharmaphalaṃ yato dehāntare sthitiḥ /
vāsudevājñayā caiva pūrvakarmānusārataḥ // MAnuv_3,4.239 //
prerayanti hi te jīvān puṇyapāpeṣu nityaśaḥ /
arāgadveṣataścaiva kathaṃ doṣānavāpnuyuḥ // MAnuv_3,4.240 //
haryājñākaraṇādeva puṇyamebhiravāpyate /
haripūjeti coddeśāt kathaṃ na śubhamāpnuyuḥ // MAnuv_3,4.241 //



NYĀYASUDHĀ:
yataḥ kāraṇāddehāntare sthitiḥ, parapuraṃ praviśya tatra puṇyapāpapreraṇaṃ, devānāṃ bhagavadupāsanājanitadharmaphalam /
ataḥ kathaṃ pāpādikaṃ prerayanto 'pi doṣānavāpnuyuḥ /
nahi sāttviko dharmo duḥkhaparyavasāyī /
tattvavyāghātādityarthaḥ /
parapure devānāṃ pāpādipreraṇaṃ na duḥkhahetuḥ /
sāttvikadharmaphalatvāttattvajñānavadityuktaṃ bhavati /
kiñca te devā vāsudevājñayaiva na tu svecchayā tattatkṛtapūrvakarmānusārata eva /
ata evārāgadveṣato rāgadveṣau vinaiva nityaśo jīvānpuṇyapāpeṣu prerayanti hi yasmāttasmātkathaṃ doṣānavāpnuyuḥ /
prabhorājñayāparādhānusāreṇa coraśāsakarājapuruṣavaditi bhāvaḥ /
pāpādipreraṇena devānāmaśubhaṃ na bhavatītyeva kevalaṃ na, kintu haryājñānuṣṭhānājjyotiṣyomādyanuṣṭhātṛbhirivaibhirdevaiḥ puṇyamevāpyate /
kiñca svavihitaparapreraṇe haripūjeyamiti coddeśātkathaṃ devā na śubhamāpanuyuḥ /
ata ityupasaṃhāraḥ /


*11,352*

ato yathākramaṃ dharmajñānayoḥ phalamañjasā /
sarvaprāṇigataṃ devāḥ prāpnuvantyā viriñcataḥ // MAnuv_3,4.242 //



NYĀYASUDHĀ:
dharmajñānayoreveti yojyam /
prāpnuvanto 'pyāviriñcato yathākramaṃ prāpnuvantītyapūrvoktirnopasaṃhāraḥ /
anyagataṃ jñānādiphalaṃ devāḥ prāpnuvanti /
devagataṃ tu kathamityapekṣāyāmuktam- devā iti //

devā eva hi devānāṃ viśiṣṭā viniyāmakāḥ // MAnuv_3,4.243ab //


NYĀYASUDHĀ:
devānāmapakṛṣṭānām /
atastadīyajñānādiphalaṃ teṣāṃ bhavatīti śeṣaḥ /
brahmā tviti āviriñcata ityuktasya vivaraṇam /

brahmā tvakhiladevānāṃ narāṇāṃ ca niyāmakaḥ /
ataḥ sarvaguṇāneṣa prāpanotyadhikamanyataḥ // MAnuv_3,4.243c-f //



NYĀYASUDHĀ:
devādigrahaṇamupalakṣaṇam /
adhikamiti kriyāviśeṣaṇam /

bhavatvanyagatajñānādiphalaprāptirdevānām /
tatrāpi tāratamye ko heturityata uktam- dravyeti //

dravyasvātantryavijñānaprayatnairadhikaṃ phalam /
devānāmanyagaṃ cāpi teṣu yad brahmaṇo 'dhikam // MAnuv_3,4.244 //
bṛhattantroditaṃ vākyaṃ hariṇā phalanirṇaye // MAnuv_3,4.245ab //



NYĀYASUDHĀ:
dravyāṇīndriyādīni teṣu svātantryaṃ dravyasvātantryaṃ vijñānaprayatnau dharmādyutpānanimitte /
adhikairiti śeṣaḥ /
caśabdo 'nuktasamuccayārthaḥ /
madhyamairdravyasvātantryādibhirmadhyamam /
alpairalpamiti /
teṣvapi deveṣu niravadhikadravyasvātantryamattvāditi hiśabdārthaḥ /
phalanirṇaya iti tatrāpi prakaraṇaviśeṣoktiḥ /

dravyasvātantryādyatiśayātphalātiśaya ityuktasya vyāptiṃ darśayati- loke 'pīti //

loke 'pyetādṛśaguṇaiḥ phalādhikyaṃ hi dṛśyate // MAnuv_3,4.245cd //


NYĀYASUDHĀ:
etādṛśaguṇairityadhikairdravyasvātantryādibhiḥ samuditāyāṃ kṛṣau, yasyādhikaṃ kṣetrādidravyasvātantryaṃ, yasya cā'vāpādau jñānaprayatnādhikyaṃ tasya phalādhikyaṃ dṛśyata ityarthaḥ /
evaṃ madhyalpayorapyudāhatarvyam /
anena svātantryatāratamyenetyuktamupapāditaṃ bhavati /


*11,354*

prasaṅgātpāpādiphalaṃ prerakāṇāmasurāṇāṃ tāratamyena bhavatītyāha- evañceti //

evañca kalipūrvāṇāmasurāṇāṃ mahat phalam /
aśubheṣu sadaiva syānmithyājñānādikeṣu hi // MAnuv_3,4.246 //



NYĀYASUDHĀ:
mahāprerakāṇāṃ mahadityādītyarthaḥ /
aśubheṣvaśubhanimittam /
hiśabdena svātantryaṃ hetumāha /
evamiti devadṛṣṭāntam /
asurāṇāṃ ceti sambandhaḥ /


*11,355*

prāgukte 'rthe 'tra ca pramāṇāntaramāha- śubheti //

śubhāśubhaphalaṃ devā asurāśca samāpnuyuḥ /
krameṇaiva yathāśakti yathā ye ye prayojakāḥ // MAnuv_3,4.247 //
prerakā api pāpānāṃ na devāḥ pāpamāpnuyuḥ /
iti prakāśikāyāṃ hi provāca harirañjasā // MAnuv_3,4.248 //


NYĀYASUDHĀ:
yathāsaṅkhayena śubhāśubhaphalam /
yathāśaktīti krameṇaivetyatra yuktiḥ /
tasya vivaraṇaṃ ye ye yathā prayojakāstathā tatheti /
prerakā ityasya pūrvavacchaṅkāparihāraśca /


*11,356*

// oṃ ārtvijyamityauḍulomistasmai hi parikriyate oṃ //

oṃ sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat oṃ //
evaṃ prapañcena pūrvapakṣamuktvā siddhāntasūtratātparyamāgamavākyenāha- yadyapīti /


ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 |

sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.47 |


yadyapyevaṃ surāṇāṃ ca daityānāṃ ca mahat phalam /
śubhāśubhebhya evañca kartuśca syād yathoditam // MAnuv_3,4.249 //



NYĀYASUDHĀ:
evamuktaprakāreṇa yadyapi śubhāśubhebhyo jñānādibhyo bhavatphalaṃ surāṇāṃ ca daityānāṃ ca bhavatītyupapāditam /
evaṃca tathāpi karturdevadattāderapi phalaṃ syādeva /
āgame 'pyasyārthasya prakṛtatvādyadyapītyādi yujyate /
etaduktaṃ bhavati /
devāsurāṇāṃ śubhāśubhaphalamityetāvadabhyupagamyate pramitatvāt /
teṣāmeveti tu na kṣamyate /
kintu karturapi bhavatīti /
kartuḥ phalāṅgīkāre yadu kiñcemāḥ prajā iti sāvadhāraṇaśrutivirodha ātreyavacanavirodhaśca syādityata uktam- mahaditi //
devādīnāṃ mahatphalaṃ kartustvalpam /
alpasya casattvavivakṣā bahulamupalabdheti bhāvaḥ /

kutaḥ kartuḥ phalāṅgīkāra ityata āha- yathoditamita //
śrutismṛtisadbhāvādityarthaḥ /
tāśca bhāṣyādāvudāhṛtā draṣṭavyāḥ /


*11,357*

yuktamapyāha- tasmāditi //

tasmānnirayamānuṣyasvargamuktyupabhoginaḥ /
mānuṣottamamārabhya ... // MAnuv_3,4.250a-c //



NYĀYASUDHĀ:
kartuḥ śubhāśubhaphalasadbhāvādeva mānuṣottamamārabhya devaparyantā daityaparyantāśca nirayādyupabhogina iti yujyate nānyathetyarthaḥ /
uktasyāpavādamāha- devāstviti //

... devāstu nirayaṃ vinā // MAnuv_3,4.250d //
asurāstu vinā muktiṃ tamo 'ndhamapi cāpnuyuḥ /
iti tattvavivekoktaṃ svayaṃ bhagavatā vacaḥ // MAnuv_3,4.251 //



NYĀYASUDHĀ:
anyaphalopabhoginaḥ /
na kevalamasurāṇāṃ muktyabhāvaḥ kintvandhantamo 'pi cāpnuyuḥ /

etaduktaṃ bhavati /
manuṣyottamāstāvannirayamānuṣyasvargamuktīḥ prāpnuvanti /
devāśca mānuṣyasvargamuktīḥ /
asurāśca svargamānuṣyanirayāndhatamasāni /
naca nirayādīni nirnimittāni /
naca svakṛtapāpādīni vinā nimittamasti /
tasmātkarturapyasti śubhāśubhaphalaprāptirisita jñāyate /
anyathā nirayādyabhāvaprasaṅgāt /
naca vācyaṃ surāsurāṇāṃ kartṛtvaprayuktaphalābhāve 'pi preraṇanimittaphalasadbhāvānmuktyādyupapattiriti /
devānāṃ mānuṣyaprāpterayogāt /
daityānāṃ svargādipāpteranupapatteḥ /
sarvathā manuṣyāṇāṃ nirayādiprāpterasambhavāditi /
tadidamuktaṃ mānuṣottamamārabhyeti, manuṣyottamānāmāditvoktyā nirayādyanekaphaloktyā ca /
vaco 'stīti śeṣaḥ /
// iti phalaśrutyadhikaraṇam //


___________________________________________________________________________



*11,359*

[======= JNys_3,4.V: anāviṣkārādhikaraṇa =======]


// atha anāviṣkārādhikaraṇam //

// oṃ anāviṣkurvannanvayāt oṃ //

jñānadānaṃ kimāviṣkāreṇa kāryamutānāviṣkāreṇeti saṃśaye pūrvavadatrāpi pūrvapakṣamatyantaheyatvābhāvātprapañcenāṃha- jñānadā apīti //

anāviṣkurvann anvayāt | BBs_3,4.50 |

jñānadā apicācāryā viśeṣāt phalamāpnuyuḥ // MAnuv_3,4.252ab //


NYĀYASUDHĀ:
na kevalaṃ śiṣyāḥ kintu jñānadā ācāryā api jñānaphalamāpnuyuḥ /
tacca viśeṣācchiṣyādapyatiśayena /
ācāryā ityenenaiva siddhe jñānadā iti vacanaṃ jñānadāneneti jñāpanārtham /
caśabdaḥ paramācāryādisaṅgrahaḥ /
kuta etadityata āha0- muktāviti //

muktāvaṣṭaguṇaṃ śiṣyād gururāpanoti śobhanam // MAnuv_3,4.252cd //
tadgururdviguṇaṃ tasmāt sārdhaṃ tāvat tato 'pare /
devāḥ sahasraguṇitaṃ kramāt tasmād yathottaram // MAnuv_3,4.253 //
brahmā mahaughaguṇitamevaṃ phalavinirṇayaḥ /
ityāha bhagavāñchāstre guruvṛttābhidhe svayam // MAnuv_3,4.254a-d //



NYĀYASUDHĀ:
śiṣyāt śiṣyasya yacchravaṇaphalaṃ tato 'ṣyaguṇaṃ gururjñānadānenāpnoti /
tadgururgurorgurusmādguruphalāddviguṇaṭha phalamāpnoti /
santānakāraṇatvāt /
tataḥ paramagurorapare guravaḥ svaśiṣyaphalāpekṣayā sārdhaṃ tāvat adhyardhaṃ phalamāpanuvanti /
yathottaraṃ tasmātkramādityadhyardhaprāptikramāddevājñānapravartakatvātsahasraguṇitam /
yathottaraṃ tasmātkramāditi brahmā mahaughaguṇitamityanenāpi sambaddhayate /
sahasramahaughaśabdāvupalakṣaṇārthau /
paramparāyā aniyatatvāt /

āgamasiddhe 'trārthe yuktirapyastītyāha- yuktaṃ ca taditi //

yuktaṃ ca tan ... // MAnuv_3,4.254c //


NYĀYASUDHĀ:
pratigrahītuḥ śiṣyasya jñānaphalādapyācāryasya jñānadānaphalamadhikamityetadyuktisiddhaṃ ca /
tāṃ yuktiṃ sūcayati- neti //


*11,360*

... na godātā gomātraphalamāpnuyāt // MAnuv_3,4.254cd //


NYĀYASUDHĀ:
pratigrahīturhi gomātraphalam /
godātā na gomātraphalavānbhavati /
kintu mahāphalaṃ svargādikaṃ ca prāpnoti /
yathaitattathā prakṛte 'pītyarthaḥ /
ayamatra prayogaḥ /
jñānadātā dattavastuphalādapyadhikadānaphalavānpuruṣārthahetuvastudātṛtvādgodātṛvaditi /

jñānaphalādapyācāryasya jñānadānaphalamadhikāmityatra bhagavadgītāsaṃvādamāha- ya imamiti //

ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ // MAnuv_3,4.255 //
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
bhavitā na ca me tasmādanyaḥ priyataro bhuvi /
ityāha bhagavān ... // MAnuv_3,4.256a-e //



NYĀYASUDHĀ:
adhyeṣyata ityuttaravākyamatra paṭhanīyam /

yata evaṃ jñānadānaṃ tatsampradāyapravartanaṃ ca mahāphalam /
ato bahūnāṃ grahaṇāyāviṣkāreṇa jñānadānaṃ kāryamiti prāpte siddhāntamāha- evamapīti //

... evamapi ... // MAnuv_3,4.256ef //


NYĀYASUDHĀ:
satyaṃ jñānadānamuktaprakāreṇa mahāphalam /
tathāpi nāviṣkāreṇa kāryaṃ kuta ityata āha- pātramiti //

... pātramapekṣyate // MAnuv_3,4.256f //


NYĀYASUDHĀ:
dānaphaleneti śeṣaḥ /
pātre kriyamāṇaṃ khalu dānaṃ phalāyālam /
nāpātre /
pratyuta pratyavāyasyaiva hetuḥ /
āviṣkāreṇa jñānadāne cāyogyānāmapi tatprāptirbhavati /
sā ca pratiṣiddheti bhāvaḥ /
// iti anāviṣkārādhikaraṇam //


___________________________________________________________________________



*11,365*

[======= JNys_3,4.VI: aihikādhikaraṇamuktiphalādhikaraṇa =======]


// atha aihikādhikaraṇamuktiphalādhikaraṇe //

// oṃ aihikamaprastutapratibandhe taddarśanāt oṃ //
oṃ evaṃ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ oṃ //
adhikaraṇadvayasya tātparyaṃ saṅkṣepeṇāha- evameveti //

aihikam apy aprastutapratibandhe taddarśanāt | BBs_3,4.51 |

evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.52 |

evamevāvirodhena prārabdhasyaiva karmaṇaḥ /
jñānaṃ dṛṣṭaphalaṃ proktaṃ muktiścehaiva labhyate // MAnuv_3,4.257 //



NYĀYASUDHĀ:
prārabdhasya karmaṇo 'virodhenaiva jñānaṃ dṛṣṭaphalaṃ proktamiti prathamādhikaraṇatātparyam /
dṛṣṭaṃ ca tatphalaṃ ceti dṛṣṭaphalam śravaṇādisampūrtyanantarameva jñānamutpadyate /
yadi prārabdhakamarpratibandhakaṃ nāsti /
tasmiṃstu sati tadavasāna iti /
evameva muktiścaiveha labhyata iti dvitīyasya /
yasmindehe jñānamutpannaṃ tatpātānantarameva muktirlabhyate prārabdhakarmapratiba(ndhābhāve)ndhakābhāve tadbhāve tu tadavasāna iti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā /
kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau tṛtīyādhyāye 'smiṃścaramacaraṇaḥ paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ tṛtīyādhyāyasya caturthaḥ pādaḥ //