Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's Brahmasutra. Integrated version including Anuvyakhyana and Brahmasutra. Adhyaya 2 Input by members of the Sansknet project (http://sansknet.ac.in/) Inconsistencies in the segmentation of words and phrases are due to the custom Devanagari encoding of the original Sansknet file. THE TEXT IS NOT PROOF-READ. NOTES: As an additional feature, this GRETIL version incorporates BÃdarÃyaïa's BrahmasÆtras and Madhva's AnuvyÃkhyÃna into the Sansknet e-text of JayatÅrtha's NyÃyasudhÃ. References to K.T. Pandurangi's edition of the NyÃyasudhà have been added for easier orientation, although the Sansknet e-text is probably based on a different edition. STRUCTURE OF REFERENCES (added): BBs_n,n.n = बादरायण-ब्रह्मसूत्र_अध्याय,पाद.सूत्र मनुव्_n,n.n = Madhva's अनुव्याख्यान_अध्याय,पाद.verse JNys_n,n.n = JayatÅrtha's न्यायसुधा_अध्याय,पाद.अधिकरण (Roman numbering) (NOTE: The adhikaraïa-numbering of the BrahmasÆtras is retained, although Madhva's commentary and JayatÅrtha's subcommentary do not cover all adhikaraïas of the mÆla text.) *n,nnn* = *volume,page* of K.T. Pandurangi's edition (Bangalore, c. 2002-2006) #<...># = BOLD for BrahmasÆtra %<...>% = ITALICS for Madhva's AnuvyÃkhyÃna ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Adhyaya 2, Pada 1 // atha श्रीमन्न्यायसुधायां स्मृत्यधिकरणम् ॥ *5,1* यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् । न क्षमन्ते विमतयस्तमुपासे श्रियः पतिम् ॥ 1 ॥ एकवाक्यता(दि)सिद्धये प्रथमाध्यायार्थसङ्गतत्वेन द्वितीयाध्यायार्थं विवक्षुरबुद्धिस्थेन सङ्गतेर्दर्शयितुमशक्यत्वात् प्रथमाध्यायार्थं तावदनुवदति- उक्त इति ॥ %% न्यायसुधा: (सकल)जगज्जन्मादिनिमित्तकारणे सार्वज्ज्ञसर्वैश्वर्याद्यनन्तगुणपरिपूर्णे ऽविद्याद्यवद्यगन्धविधुरे परे ब्रह्मणि नारायणे स्वरवर्णपदवाक्यमहावाक्यरूपस्य समस्तस्य शास्त्रस्य, साक्षात्परममुख्यया वृत्त्या नतु लक्षणया, तथा महातात्पर्येण नतु पारार्थ्येन समन्वयः प्रथमे ऽध्याये समर्थित इत्यर्थः । यद्यपि समन्वयशब्देनैव साक्षादित्यर्थो लभ्यते । तथापि परकीयसंशब्दव्याख्याननिरसने ऽवहितैर्भवितव्यमिति सूचनाय तद्वयाख्यानमिदं कृतमित्यदोषः । अथवा समन्वयशब्देन मुख्यया वृत्त्यान्वयः प्रतीयते । परममुख्यया तु वृत्त्या अन्वयं दर्शयितुं साक्षादित्युक्तम् । यद्वा न प्रधानपरमाण्वादिनिरासनेन उपादानत्वादिप्रतिपादनेन च परम्परया किन्तु साक्षादेवेत्यनेनाचष्टे । *5,8* एवं प्रथमाध्यायार्थमभिधाय तत्सङ्गतत्वेन द्वितीयाध्यायार्थमाह- अविरोध इति ॥ %<... अविरोधो ऽत्र साध्यते ॥ MAnuv_2,1.1b //>% न्यायसुधा: अत्रोक्ते ऽर्थे ऽविरोधो विरोधाभावो ऽत्र व्याचिख्यासिततया बुद्धिसन्निहिते द्वितीये('ध्याये) साध्यते । अनेनास्याध्यास्यातीताध्यायेन कार्यकारणभावलक्षण(णा)सङ्गतिः सूचिता भवति । सकलशास्त्रस्य समन्वयेन जगज्जन्मादिकारणत्वे समस्तगुरपूर्णत्वे ऽशेषदोषविधुरत्वे च परस्य ब्रह्मणो ऽभिहित एव(हि) तत्र विरोधः स्फुरति । नान्यथा निराश्रयत्वात् । विरोधस्फूर्तावेव तदभावसाधनस्यावसरो नेतरथा । अप्राप्तप्रतिषेधायोगात् । अतो ऽतीताध्यायार्थस्य कारणत्वमेतदध्यायार्थस्य कार्यत्वं निश्चीयते । अथवा श्रुतिसमन्वयेनोपपादितो ऽप्यर्थो न तावच्छ्रोतॄणां d­¬hanirƬho भवति, यावदत्र प्रतीते विरोधाभावो न साध्यते । विरोधेन श्रुतीनामेवाप्रामाण्यशङ्कनात् । तथा चानुपपादितकल्प एवापद्यते । विरोधाभावसाधने तु भवत्येव d­¬hanirƬha÷ / यथोक्तम् । "विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः' इति । अतो विपरीतकार्यकारणभावलक्षणा अनयोस्सङ्गतिः । ननूक्तार्थे विरोधस्तत्र तत्रैव परिहृतः । किमत्र परि(तत्किमपरमव)शिष्यते यदर्थमध्यायान्तरारम्भः । सत्यम् । प्रतिवक्ष्यत्यत्राचार्यः । *5,16* नन्वेवमध्यायस्याविरोधलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किन्निबन्धनः । तत्राप्यस्य पादस्य प्राथम्यं किन्निबन्धनमित्यपेक्षायामाह-चतुर्विधस्येति ॥ %% न्यायसुधा: तस्याविरोधस्य । निर्धारणे षष्ठी । आदौ प्रथमपादे । अविरोधः साध्यत इत्यनुवर्तते । चतुर्विधस्य तस्येत्यनुवादात्स चतुर्विध इति लभ्यते । *5,17* तदयमर्थः । यद्यप्युक्ते ऽर्थे विरोधाभाव इत्येको ऽर्थः । तथापि युक्तिसमयश्रुतिन्यायोपेतश्रुतिविरोधाभावरूपावान्तरभेदेन स चतुर्विधो भवति । तत्प्रतिपादनेन चतुर्णां पादानां भेदो युज्यते । तस्य चतुर्विधस्यापि विरोधाभावस्य मध्ये युक्तिविरोधाभावः प्रथमपादे साध्यते । सर्वेषामपि विरोधानां युक्त्युपजीवितवेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः । युक्तिपुरस्कारेण युक्त्युपजीवित्वेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः । युक्तिपुरस्कारेण प्रवर्तना(मानत्वा)च्च विचारशास्त्रस्येति । ननु कथमभावस्य चातुर्विध्यम् । उच्यते । चतुर्विधा हि विरोधिनो(न्यो)युक्त्यादयः । तदुपधानाद्विरोधो ऽपि चतुर्विधो ऽभिधीयते । ततस्तत्प्रतियोगिको ऽभावो ऽपि तथोच्यते । अत एव यौक्त इत्युपपन्नम् । अभावस्यापि परम्परया युक्तिसम्बन्धित्वात् । अथवाविरोधपदसन्निधापितो विरोधस्तस्येति परामृशते । तथाच विरोधस्य युक्त्याद्युपधानेन चतुर्विधत्वात्तदभावसाधनेन पादभेदो युज्यते । चतुर्विधस्य तस्य विरोधस्य मध्ये यौक्तो विरोध आदावुक्तप्रकारेण प्रबलो यतस्तस्मात्तदभावो ऽत्रादौ साध्यत इति योजनीयम् । यद्वा तस्येति विरोधिपरामर्शो ऽयम् । तस्याप्यविरोधपदेन बुद्धिसन्निहितत्वात् । अविरोधो हि विरोध(निरूपण)धीननिरूपणः । विरोधश्च विरोधिना विना नोपपद्यते । ततश्च विरोधिनो युक्त्यादिभेदेन चतुर्विधत्वा(त्त)द्विरोधाभावसाधनेन पादभेदोपपत्तिः । चतुर्विधस्यापि तस्य विरोधिनो मध्ये युक्तेः प्रबलत्वादादौ यौक्तो युक्तिसम्बन्धी विरोधाभावः साध्यत इति योज्यम् । *5,20* प्रथमाधिकरणे विशेषमाह- तत्रापीति ॥ %<... तत्रापि च स्मृतेः ॥ MAnuv_2,1.1d //>% *5,20f.* न्यायसुधा: अपिपदमादावित्यस्यानुकषर्णार्थम् । तत्र युक्तिविरोधाभावप्रतिपादके ऽपि पाद इत्यनौचित्यशङ्कासूचनार्थं वा । चशब्देनाविरोधः साध्यत इत्येतदनुकृष्टते । स्मृतेः पाशुपतादिकायाः । यद्यपि स्मृतेरित्यस्य न नञर्थेन सम्बन्धो घटते विरोधश्च समासे गुणभूतः । तथापि बुद्धया विविक्तेन तेन सम्बन्धः सम्भवति । *5,22* युक्तिविरोधपरिहारलक्षणे ऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्यो ऽसङ्गतत्वात् । कर्तव्यतायां वा प्राथम्यं कुत इत्यत आह- तस्या इति ॥ %% न्यायसुधा: तस्याः पाशुपतादिस्मृतेर्युक्तिसमयादिविरोधिचतुस्स्वरूपत्वात् । एतदुक्तं भवति । पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वाभिमतार्थे युक्तीः श्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्ययरूपाः । ततश्चोक्ते ऽर्थे तद्विरोधपरिहारो ऽध्याये ऽन्तर्भवत्येव । किन्तु पादचतुष्ययार्थसङ्गतो '(प्य)यं न निष्कृष्टैकत्रैव पादे ऽन्तर्भवति । ततो ऽध्यायादौ तदन्ते वा वक्तव्यः । प्रथमातिक्रमे च कारणं न किञ्चिदस्तीत्याद्याधिकरणे निरूप्यत इति । एवञ्च तत्रापि च स्मृतेरित्ययमुक्तस्यापवादो भवन्नपि न सर्वथेत्युक्तं भवति । समयादिविरोधस्यापि परिहारेण निष्कृष्टपादार्थाभावाद्युक्तिविरोधपरिहारस्यापि भावेनान्तर्भावसम्भवाच्च । *5,23* एकस्यैवाधिकरणस्य पादचतुष्ययार्थसम्बन्धेन चतुस्स्वरूपत्वकथन(नेन)प्रसङ्गच्छिष्याणां शास्त्रे बहुमानोत्पादनायान्यदपि चातुर्विध्यं वक्ति- प्रत्येकमिति ॥ %<... प्रत्येकं चतुरात्मकाः । पादाः सर्वे तदंशाश्च ... ॥ MAnuv_2,1.2bc //>% न्यायसुधा: चत्वारो ऽपि पादाः प्रत्येकं चतुरात्मकाः पादचतुष्ययार्थवन्तो द्रष्टव्याः । तद्यथा । युक्तिविरोधपरिहारलक्षणो ऽप्ययं पादः समयादित्रयविरोधपरिहारात्मको ऽपि भवति । तथा समयविरोधपरिहारलक्षणो ऽपि द्वितीयो युक्त्यादित्रयविरोधपरिहारात्मको ऽपि भवतीत्यादि । पादा इत्येवोक्ते सन्निहितत्वादेतदध्यायगता एवेति ज्ञायते । तदर्थं सर्वे इत्युक्तम् । सर्वाध्यायसम्बन्धिनो ऽपीत्यर्थः । यो यदध्यायगतः पादः स तदध्याय(गत)पादचतुष्ययार्थवानवधे(से)यः । न केवलमेवं पादाः, किन्तु तदंशाश्च ते पादा अंशा येषां ते तदंशा अध्याया इत्यर्थः । प्रथमाध्यायः समन्वयस्येवाविरोधादित्रयस्यापि प्रतिपादको भवतीत्यादि । पादानां चतुरात्मकत्वे ऽधिकरणानां तथात्वं सिद्धमेव । न चैवमध्यायादिभेदानुपपत्तिः पौनरुक्त्यदोषश्चेति वाच्यम् । विवक्षाभेदेन सामञ्जस्यात् । यदा प्रथमः समन्वयस्यार्थो विवक्ष्यते न तदा तदर्थतेतरेषामित्यादि । *5,24* अन्यदादि चातुर्विध्यं शास्त्रस्य दर्शयति- मूर्तीनामिति ॥ ##-(8) %<... मूर्तीनां वर्णमाऽगमात् ॥ MAnuv_2,1.2d //>% न्यायसुधा: चतसृणां वासुदेवादिमूर्तीनां प्रतिपादकत्वेनापि चतुरात्मकत्वं ज्ञातव्यमिति योजना । नन्वेतदुक्तमेव, पुनः कस्मादुच्यत इत्यत आह- वर्णमिति ॥ अत्रागमादित्याङ्गद्वयस्योपश्लेषो द्रष्टव्यः । तत्राद्यस्यारभ्येत्यर्थः । द्वितीयो ऽभिविधौ । आगम इति चतुरध्यायिशास्त्रमुच्यते । ततश्चायमर्थः । न केवलं प्रत्यक्षरं प्रतिपदं प्रतिसूत्रं प्रत्यधिकरणं किन्त्वेतच्छास्त्रगतमेकं वर्णमारभ्य आ सर्वशास्त्रात्, प्रत्यधिकरणं प्रतिपादं प्रत्याध्यायं समस्तेन शास्त्रेण च चतस्रो मूर्तयः प्रतिपाद्यन्त इत्यर्थः । कुत एतदवगन्तव्यमित्यत आह- आगमादिति ॥ बृहत्तन्त्रादेरित्यर्थः । *5,26f.* एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्क्षेपेणाह- आप्ततेत्यादिना ॥ %<आप्तता समतादृष्टिश्रुतिसाम्यबलाद्भवाः । सर्वानुसारो लघुता विशेषादर्शनाफले ॥ MAnuv_2,1.3 // इष्यसिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः । एता एव त्वतिबला सिद्धान्तस्य नियामकाः ॥ MAnuv_2,1.4 //>% न्यायसुधा: उक्तार्थं स्मृतिविरोधेनाक्षिप्य समादधत्सूत्रम् ओं स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ओं ॥ इति । अस्यार्थः । यदुक्तं परस्य ब्रह्मणो विष्णोः सकलजगज्जन्मादिकारणत्वं सार्वज्ञ्यादिसकलगुणपूर्णत्वं समस्तदोषदूरत्वं च तदयुक्तम् । पाशुपतसाङ्खयबौद्धार्हतादिस्मृतिविरुद्धत्वात् । ता हि शिवप्रभृतीनामेव जगज्जन्मादिकारणत्वादिकं प्रतिपादयन्ति । नच तासामन्यो ऽवकाशो ऽस्ति येन प्रतीते ऽप्यर्थे तात्पर्याभावं प्रतीमः । अन्यथा तासां स्मृतीनामनवकाशेनाप्रामाण्यलक्षणदोषप्रसङ्ग इति । तन्न । पुरुषोत्तमस्यैव पञ्चरात्रादिस्मृतिभिरखिलजगत्कारणत्वादेरुक्तत्वात् । अपर(न्य)था तासां पाशुपतादि(स्मृति)भ्यो ऽन्यासां पञ्चरात्रादिस्मृतीनामवकाशान्तराभावेनाप्रामाण्यदोषप्रसङ्गादिति । तत्राक्षेपस्तावदयमयुक्तः । श्रुतिसमन्वयेनास्यार्थस्य साधितत्वात् । श्रुतिविरुद्धानां(च) स्मृतीनामप्रामाण्यस्येष्टत्वात् । श्रुतिसमन्वयन्यायेन पाशुपतादिस्मृतीनामपि परब्रह्मणि समन्वयेन शिवार्चनादिपरत्वेन वा सावकाशत्वाच्च । समाधानमपीदमयुक्तम् । सकलशास्त्रप्रमाणकत्वमुक्तार्थस्याभिधायेदानीं स्मृतिमात्रोपादाने कारणाभावात् । पराभिधित्सितं दोषमवबुद्धय श्रुतिपरित्यागस्त्वयुक्तः । किन्तु स परिहर्तव्यः । अन्यथा प्रागपि श्रुतिरनादेया स्यात् । किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्यमेव । वासुदेवार्चनादिपरतया सावकाशतापि तेन सम्भाव्येत । साम्यापादनमात्रे ऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वादित्यतो निर्दलं पूर्वपक्ष तावदुज्जीवयति- आप्तैरिति ॥ *5,27* ## %<आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रतिः । पिपीलिकालिपिनिभा वारयेत सर्वगा हि ते ॥ MAnuv_2,1.5 //>% न्यायसुधा: अयमिहाभिसन्धिः पूर्वपक्षिणः । श्रुतिविरोधेन स्मृतीनामप्रामाण्यमभिलषता प्रबलदुर्बलत्वे सर्वथा समर्थनीये । अन्यथातिप्रसङ्गात् । न तावत्प्रामाण्यकारणभावाभावाभ्यां प्राबल्यदौर्बल्ये । प्रामाण्यस्य स्वतस्त्वेनाङ्गीकृतत्वात् । वैपरीत्याच्च । वाक्यप्रामाण्ये हि कारणं वक्तुराप्तत्वम् । वक्तारश्च स्मृतीनामाप्ताः । न श्रुतेः । अपौरुषेयत्वेनाङ्गीकृतत्वात् । अत एव समूलत्वनिर्मूलत्वाभ्याम् । स्मृतीनामाप्तिमूलत्वात् । श्रुतेस्तदभावात् । नापि कृत्तिमत्वाकृत्रिमत्वाभ्याम् । स्वरूपतो ऽप्रयोजकत्वात् । उक्तरीत्या वैपरीत्याच्च । तदिदमुक्तमाप्तै रुद्रकपिलकमलासनादिभिः उक्तमर्थं शिवादीनां जगत्कारणत्वादिकं, पिपीलिकालिपिनिभा बुद्धिपूर्वप्रणयहीना, श्रुतिः, कथं वारयेत् न कथमपीति । *5,30f.* नन्वौदुम्बरीं स्पृष्ट्वोद्गायेदित्यादिश्रुतिविरुद्धानामौदुम्बरी सर्वा वेष्ययितव्येत्यादिस्मृतीनामप्रामाण्यमुपलब्धं तथात्र स्यात् । न स्यात् । वैषम्यात् । श्रुतिमूलतयाभिमता हि ताः स्मृतयो ऽतस्तासां मूलश्रुत्यनुमापकत्वेन प्रामाण्यमिष्यम् । नच श्रुतिविरुद्धायाः स्मृतेर्मूलश्रुत्यनुमापकत्वं सम्भवतीत्यप्रामाण्यमेव युक्तम् । यथाऽह jaimini÷"विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' इति । नचैवं प्रकृते । पाशुपतादिस्मृतीनां शिवादिप्रत्यक्षमूलत्वेन श्रुतिमूलत्वाभावात् । तदिदमाह- प्रत्यक्षतो दृष्ट्वेति ॥ ननु तर्हि स्मृतीनामुक्तरीत्या सावकाशत्वान्निरवकाशश्रुतिविरोधेनाप्रामाण्यमस्तु । मैवम् । वैपरीत्यात् । स्मृतयो हि विस्पष्टवादिन्यो न विवक्षितार्थात्प्रच्यावनमर्हन्ति । श्रुतयस्त्वस्फुट(स्पष्ट)विक्षिप्तवादिन्यो ऽव्यवस्थितालौकिकशाब्दलक्षणविषया अशक्याध्ययनानन्तापरिपूर्णवाक्यरूपा नार्थविशेषनिष्ठा लक्ष्यन्ते । अत एव भवतां मीमांसायासः । एतदप्युक्तं प्रकर्षेणोक्तमिति । विस्पष्टमुक्तमित्यर्थः । पिपीलिकालिपिनिभेति च । अस्फुटे(स्पष्टे)त्यर्थः । *5,33* किञ्च श्रुतयस्तावदविस्पष्टार्थाः । प्रणेतृव्याख्यानसम्प्रदायविकला न स्वतन्त्राः कमप्यर्थं प्रतिपादयितुमीशते । किन्तु सहजसिद्धेन योगर्धिलब्धेन वा प्रत्यक्षेणाशेषार्थदर्शिनामाप्तानां वचनमनुसृत्य नेतव्याः । यथोक्तम् । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति । इतिहासपुराणग्रहणमुपलक्षणम् । तथाच कथं पाशुपतादिस्मृत्युक्तार्थनिवारणाय समर्थास्स्युः । तदिदमुक्तं पिपीलिकालिपिनिभा संवादेन विना कमप्यर्थं प्रतिपादयितुमसमर्था श्रुतिर्यद्वचनसंवादापेक्षिणी तैरेवाप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं वारयेत् । स्वतन्त्र(स्वातन्त्र्य)दशायामप्रतिपादकत्वात् । पारतन्त्र्ये तु विरोधाभावादेव । किन्तु तदनुसारेणैव नेतव्येति । *5,34* भवेदेतद्यदि पाशुपतादिस्मृतिप्रणेतॄणामाप्तत्वं स्यात् । तदेव कुत इत्यत आह- सर्वगा हीति ॥ सर्वं गच्छन्त्यवगच्छन्तीति सर्वगाः । आप्तत्वोपलक्षणमेतत् । ते रुद्रादयः । हीति तत्र प्रमाणप्रसिद्धिं द्योतयति । अथवा सर्वज्ञत्वमेवात्र प्रमाणप्रसिद्धया साध्यते । *5,35* तत एवान्यस्य सिद्धेः । तथाहि । हरिहरहिरण्यगर्भास्तावत्सर्वज्ञतया श्रुतीतिहासपुराणेषु प्रसिद्धाः । तत्र हरेरेवावतारा बुद्धर्षभकपिलाः सौगतादिस्मृतिप्रणेतारः । तथाच तेषां मोहाभावेन रागद्वेषयोरप्यभावात् विप्रलिप्सा च निवर्तते । किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते । किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते । ज्ञानं तु यथार्थमयथार्थं वा स्यात् । इच्छापि प्रतिपिपादयिषा वा विप्रलिप्सा वेति सन्देहो ऽवशिष्यते । तत्राभ्यासदशापन्नो ऽयमर्थो ऽस्येति सामान्यतो निश्चये भवत्येव तस्य ज्ञानस्य यथार्थत्वनिश्चयः यथाभ्यासदशापन्नमिदमरण्यममीषां म्लेञ्छानामतो ऽस्मिन्नेते मार्गाभिज्ञा इति पान्थानामेव निश्चयः । विप्रलिप्सा च हेतुदर्शनेन व्याप्ता हेतौ सति स्यात् । स च द्विरूपः । स्वोपकारः परापकारो वा । न तावत्पान्थेषु विमार्गेण प्रतिष्ठमानेषु म्लेञ्छानां कश्चित्स्वोपकारः । स्वस्य गृहीतत्वात् । शरीरस्य च करणीयान्तरभावात् । भावे वा परित्यागायोगात् । नापि द्वितीयः । न ह्यनुन्मत्ता अनपकारिणमपकुर्वते । नापि परापकारमात्रं पुरुषार्थः । तथा सति सर्वः सर्वमपकुर्यादिति । एवं विप्रलिप्सापि निवार्यते । अनभ्यासदशापन्ने तु विषये प्रमाणान्तरसंवादात्प्रवृत्तिसामर्थ्याद्वा मोहविप्रलिप्सयोर्निवृत्तिरित्यतो म्लेञ्छा अप्याप्ता भवन्ति । किमुत महानुभावा रुद्रादय इति । *5,38* एवं पूर्वपक्षसूत्राभिप्रायमभिधाय सिद्धान्तसूत्रतात्पर्यमाह- इति चेदिति ॥ %% न्यायसुधा: तन्नेति शेषः । कुतः । निश्चिते हि पाशुपतादिस्मृतिप्रामाण्ये तद्विरुद्धं विष्णोस्सर्वजगत्कारणत्वादिकमसत्स्यात् । न चैवम् । सत्प्रतिपक्षत्वात् । आस्तां तावच्छतिः । पञ्चरात्रादिस्मृतयो हि विष्णोरेव सकलजगत्कारणत्वादिकमभिदधाना दृश्यन्ते । *5,38f.* ननु विरुद्धयोः प्रमाणयोः साम्ये सति सत्प्रतिपक्षता स्यात् । न चैवं प्रकृते । पाशुपतादिस्मृतीनामाप्तप्रणीतत्वात् विस्पष्टवादित्वेन निरवकाशत्वाच्च । पञ्चरात्रादिस्मृतीनां तदभावादित्यत आह- यदीति ॥ अशेषज्ञा अशेषविद इत्याप्तत्वोपलक्षणम् । हरिपूर्वका हरिमनुप्रभृतयः पञ्चरात्रादीनामपि तदुपेयम् । नच विशेषहेतुरस्तीति भावः । उपलक्षणं चैतत् । विस्पष्टवादित्वेन निर(रान)वकाशत्वं च द्रष्टव्यम् । *5,40* किमतो यद्येवमित्यत आह- मानमिति ॥ %<... मानं ह्य् उभयत्र समं भवेत् ॥ MAnuv_2,1.6cd //>% न्यायसुधा: हिशब्दो हेतौ । यस्मादेवं तस्मादुभयत्र पूर्वपक्षसिद्धान्तयोर्मानं स्मृतिद्वयं समं भवेत् । तथा च पाशुपतादिस्मृतीनां सत्प्रतिपक्षत्वं स्थितमिति शेषः । ननु ये विरुद्धे प्रमाणे न तयोः साम्यम् । शुक्तिरजतज्ञानयोस्तदभावदर्शनात् । ये च समे न तयोर्विरोधः । पटशुक्लो दीर्घश्चेत्यत्र तदभावात् । तत्कथं पाशुपतादिस्मृतेः सत्प्रतिपक्षत्वसम्भवः । सम्भवे ऽपि जितं परेण । सिद्धान्तनिर्णयस्यायोगादित्यत आह- मानमिति ॥ उभयत्र द्वयोस्स्मरणयोर्मध्ये यत्समं सह मया मूलप्रमाणेन वर्तते, तदेव मानमन्यदप्रमाणम् । एतदुक्तं भवति । विशेषानिर्धारणायामेव सत्प्रतिपक्षत्वम् । वस्तुतस्तु समूलं मानमन्यदमानमिति । ननु समूलत्वेन प्रामाण्यावधारणे प्रामाण्यस्य परतस्त्वापत्तिः । मैवम् । परस्परविरोधेनाप्रामाण्यशङ्काप्राप्तौ समूलत्वेन तदपनयनात् । तथोभयत्र स्मरणे यत्पञ्चरात्रादिस्मरणं समं समूलप्रमाणं संवादिपमाणान्तरोपेतं च, तदेव मानं भवेन्न तु पाशुपतादिकम्, मूलाद्यभावात् । अतो नोक्तदोष इति योज्यम् । वक्ष्येते हि श्रुतिमूलत्वतत्संवादित्वे च पञ्चरात्रादीनाम् । *5,42* ननु कथं पाशुपतादिस्मृतीनां निर्मूलत्वात् । यावता पशुपतिप्रभृतीनामाप्तिस्तत्र मूलमुदितेत्यत आह- न चेति ॥ %% न्यायसुधा: तत्र शिवादिषु निश्चयोपायाभावादिति शेषः । nanÆktamatra"sarvagà हि ते' इति । मैवम् । "नित्यं वृद्धिक्षयोपेतम्' इत्यादिना परमपुरुषादितरेषां सार्वज्ञ्याभावस्योक्तत्वात् । श्रुत्यादीनां चोपचरितत्वात् । नन्वस्ति तावद्विष्णोरनुपचरितसार्वज्ञ्यम् । शिवादीनामप्युपायोपेयविषयम् । किं गङ्गावालुकाकीटसङ्खयापरिज्ञानेन । सत्यम् । न तावत्तत्त्वज्ञानमेवाप्तिः । विप्रलम्भके ऽतिव्याप्तिरित्याह- व्यभिचरत इति ॥ *5,43f.* अथोच्येत सर्वज्ञानां मोहाभावात्तन्मूलयो रागद्वेषयोरभावे विप्रलिप्सापि निवर्तत इत्याप्तिनिश्चय इति । किं तत्र सर्वे ऽपि तीर्थकरा आप्ता इत्यङ्गीकृत्यैवमनुमीयते । उत स्वस्वाभिमतमेकमेव । आद्यं दूषयति- व्यभिचारत इति ॥ पञ्चरात्रादिस्मृतिप्रणेतरि नारायणे अस्याङ्गीकारस्य भग्नत्वादित्यर्थः । अभङ्गे वा सिद्धं नः समीहितम् । यद्वा व्यभिचारो ऽन्योन्यविरोधः । नहि परस्परविरुद्धवादिनः सर्वे ऽप्याप्ता इत्यङ्गीकर्तुमुचितम् । वस्तुविकल्पप्रसङ्गात् । द्वितीयं पराचष्टे- व्यभिचारत इति ॥ यस्य तीर्थकरस्याप्तत्वं नाङ्गीक्रियते । तत्रैव सार्वज्ञ्यस्य व्यभिचारादित्यर्थः । नच तत्र सावर्ज्ञ्यं नाङ्गीक्रियत इति युक्तम् । समानन्यायत्वात् । अथ हेतुं विशिंष्यात्तदा सन्दिग्धासिद्धयादिकम् । *5,45f.* यदप्युक्तं ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण निश्चीयन्त इति । तन्न । अपटुकरणानामप्युपदेशदर्शनेन व्यभिचारादित्याह- व्यभिचरत इति ॥ उपदेशविशेषणे चोक्तो दोषः । निश्चीयतां ज्ञानम्, तस्य याथार्थ्यं तु कुतः । अभ्यासदशापन्नो ऽयम् अर्थो ऽस्येति सामान्यनिश्चये सति तत्सिद्धिरिति नेत्याह- व्यभिचारत इति ॥ व्यभिचारः विप्रकर्षः तेषामेव सन्निधानं दुर्लभमस्मदादीनां, दूरे तदीयाभ्यासावधारणमिति भावः । विनेयवचनपरम्परया तदवधारणमिति चेत्(न) / तीर्थकरान्तरे व्यभिचारादित्याह- व्यभिचारत इति ॥ तासु तासु स्मृतिष्वभिनिविष्याः सर्वे ऽपि हि तं तमाचार्यं तत्र तत्रार्थे ऽभ्यासवन्तमेवाचक्षते । नच तदीयं ज्ञानं यथार्थमेवाङ्गीकर्तुं शक्यं, त्वत्सिद्धान्तविरोधित्वात् । अन्यथा त्वदीयसिद्धान्तस्यावास्तवत्वापातादित्याह- व्यभिचारत इति ॥ व्यभिचारः विरोधः । इच्छापि विप्रलिप्सा कुतो नेति वाच्यम् । स्वोपकारपरापकाररूपहेतुदर्शनाभावादिति चेत् तत्किं स्मृतिप्रणेतारस्सर्वे ऽपि न विप्रलम्भकाः । अद्धेति चेत् । अस्य नियमस्य बुद्धादिषु भग्नत्वादित्याह- व्यभिचरत इति ॥ नियमे च स्वव्याघातः । यस्य कस्यापि विप्रलम्भकत्वे, हेतुदर्शनाभावस्य तत्रैव व्यभिचारः । नहि तत्तत्पुरुषविशेषानुसंहितास्ते ते प्रयोजनविशेषाः पिशितनयनैरस्मदादिभिरवधारयितुं शक्यन्त इत्याशयेनाह- व्यभिचारत इति ॥ केनापि प्रमाणेन हेतूपलम्भाभावो ऽविप्रलम्भहेतुरिति चेन्न । सन्दिग्धत्वात् । प्रयोजनाभावो ऽविप्रलम्भहेतुः । प्रयोजनाभावश्च परवञ्चनस्यापुरुषार्थत्वादतत्साधनत्वाच्च निश्चीयत इति चेन्न । सम्प्रतिपन्नविप्रलम्भकेषु व्यभिचारादित्याह- व्यभिचारत इति ॥ अपुरुषार्थमपि पुरुषार्थतया विभ्रम्य वञ्चयत्यसाविति चेत् । किं तावता । प्रकृतस्तु विवेकितया नैवमिति चेन्न । तीर्थकरान्तरे अविद्यमानस्य विवेकस्यास्मिन्नवधारणानुपपत्तेः । अथ विश्वहितोपदेशार्थं प्रवृत्त्या विप्रलम्भाभावो ऽनुमीयत इति चेन्न । बुद्धादिषु तत्साम्येन व्यभिचारादित्याह- व्यभिचारत इति ॥ अथ ते न तथा, किन्त्वयोग्यजनव्यामोहनार्थमिति चेत् । प्रकृतो ऽपि न तथेति कुतो निश्चितम् । निश्चयोपायस्येतरत्रापि तुल्यत्वात् । *5,49f.* यदप्युक्तं प्रमाणान्तरसंवादान्मोहविप्रलिप्सयोर्निवृत्तिरिति तदसत् । प्रमाणान्तरं हि न तावत्प्रत्यक्षम् । अतीन्द्रियत्वाद्विप्रतिपन्नार्थस्य । अनुमानं चेद्वयभिचारो बुद्धादिषु । आभासमेव तत् मदीयं त्वनुमानमेवेति चेन्न । यतो निवारयिष्यामस्तव(वचन)चमत्कारं मा त्वरिष्ठा इत्याशयेनाह- व्यभिचारत इति ॥ अथागमः स किं वेदादिरुत तद्विरुद्धं स्मृत्यन्तरमथवा स्वयूथ्यरचितं ग्रन्थान्तरम् । न प्रथमद्वितीयौ । विरोधित्वेन संवादासम्भवादित्याह- व्यभिचारत इति ॥ नापि तृतीयः । बुद्धादिप्रणीतस्मृतीनामपि स्वयूथ्यपुरुषान्तरवचनसंवादित्वेन व्यभिचारादित्याह- व्यभिचारत इति ॥ ते ऽपि सन्दिग्धाप्तभावा इति चेन्न । प्रकृतेष्वपि तन्निश्चयोपायाभावात् । *5,52* यच्चोक्तं प्रवृत्तिसामर्थ्याद्वयामोहविप्रलिप्सयोर्निरास इति । तदयुक्तम् । प्रवृत्तिसामर्थ्यं हि ततो ऽर्थमवबुद्धय प्रवृत्तस्य फलोपलम्भः । नच विप्रतिपन्नस्मृतिफलं स्वर्गापवर्गलक्षणं प्रत्यक्षेणेक्ष्यते । इन्द्रियाणां तादृगार्थाविषयत्वादित्याह- व्यभिचारत इति ॥ आभिमुख्येन चारो ऽभिचारस्तदभावो व्यभिचारः । नाप्यनुमानेन । स्मृतित्वादेर्व्यभिचारित्वात् । अन्यस्य चाभावादित्याह- व्यभिचारत इति ॥ अथागमेन । सो ऽपि न तावत्सम्प्रतिपन्नो ऽस्ति । नच विप्रतिपन्नेन । तस्य बौद्धादिविषये ऽपि विद्यमानत्वेन व्यभिचारादित्याह- व्यभिचारत इति ॥ *5,53* स्यादेतत् । द्विविधा खलु शिवादिप्रणीता स्मृतिः । एका तावददृष्टं फलमुद्दिश्य प्रवृत्ता । परा तु सम्पदादिकं दृष्टम् । तत्र दृष्टार्थायाः प्रवृत्तिसामर्थ्यं प्रत्यक्षेणोपलभ्यते । ततस्तत्प्रणेतुराप्तत्वमिति । तन्न । तथापि विप्रतिपन्नस्मृतेराप्तिमूलत्वे प्रमाणाभावात् । तत एवास्या अपि तत्सिद्धिरिति चेन्न । व्यभिचारात् । न ह्येकत्राप्तेन सर्वत्रापि तथा भाव्यमिति नियमो ऽस्ति । तथा च सति सर्वासामपि स्मृतीनामाप्तिमूलतापातात् । तत्रापि दृष्टार्थानां प्रवृत्तिसामर्थ्योपलम्भादित्याह- व्यभिचारत इति ॥ अङ्गीकृत्य चेदमुदितम् । दृष्टार्थानामपि तासां बहुलं (फल)व्यभिचारो दृश्यते । तथाच कथं तद्दृष्टान्तेनेतरासामाप्तिमूलतानुमानमित्याह- व्यभिचारत इति ॥ किञ्च फलव्यभिचारतस्तदंशस्यानाप्तिमूलत्वस्थितौ पशुपतिप्रणीतत्वादेस्तत्र व्यभिचारतः कथमनुमानं स्यादित्याह- व्यभिचारत इति ॥ तदेवं पाशुपतादिस्मृतीनामाप्तिमूलत्वानिश्चयेन निर्मूलानां पञ्चरात्रादिस्मृतिविरोधेनाप्रामाण्यमेव युक्तम् । *5,54* tadanena"itare«Ãæ चानुपलब्धेः, एतेन योगः प्रत्युक्तः' इति सूत्रद्वयं व्याख्यातं भवति । यच्चेतरेषां महदहङ्कारादितत्त्वानामनुपलब्धेश्च साङ्खयस्मृतेरप्रामाण्यमिति व्याख्यानम् । तत्प्रत्यक्षानुपलब्धेर्वेदान्तेष्वपि व्यभिचारतः सर्वथानुपलब्धेरसिद्धेरुक्तत्वादयुक्तमिति । *5,55* ननु पञ्चरात्रादिस्मृतयो ऽपि फलं व्यभिचरन्ति । क्वचित्तदुक्तानुष्ठाने ऽपि दृष्टफलानुपलम्भात् । अतस्तासामप्रामाण्यान्न तद्विरोधेन पाशुपतादिस्मृतीनामप्रामाण्यम् । अन्यथा फलव्यभिचारस्यानैकान्तिकत्वमित्यत आह- न चेति ॥ %% न्यायसुधा: अस्याः पञ्चरात्रादिस्मृतेः क्वचिद्वयभिचारे ऽपीति सम्बन्धः । कुतो न हीयत इति चेत् । किमदृष्टार्थायाः प्रामाण्याभावो ऽभिधीयते, उत दृष्टार्थाया एव । नाद्यः । यतः फलव्यभिचारे हेतौ क्वचिद् दृष्टार्थायां वर्तमाने अस्या अदृष्टार्थायां फलव्यभिचारे, तत एवाप्रामाण्ये सत्यप्यस्या अदृष्टार्थायास्ताववन्मानता न हीयते । कारणाभावात् । तद्विरोधादेव च पाशुपतादीनामप्रामाण्यमुक्तम् । दृष्टार्थाया अप्रामाण्यवचनं तु प्रकृतानुपयुक्तमित्यभिसन्धिः । *5,57* अथ दृष्टार्थायाः फलव्यभिचारेणाप्रामाण्ये सति तत एवादृष्टार्था अप्यप्रमाणं भविष्यतीति चेन्न । तत इति किं तेन हेतुनोत तेन दृष्टान्तेन । नाद्यः । क्वचिद्वयभिचारे(णा)'प्रामाण्ये ऽप्यस्या मानता हीयत इति न युक्तम्, व्याप्त्यभावात् । न द्वितीयः । क्वचिद्वयभिचारे ऽप्रामाण्ये('पि) अस्या मानता हीयत इत्येतन्न युक्तम् । हेत्वभावात् । नारायणवाक्यत्वादेर्व्यभिचारात् । मा हि भूत्सकलमपि नारायणवाक्यमप्रमाणम् । दृष्टार्थायां फलव्यभिचारे अप्रामाण्ये च सत्यस्या अपि मानता शङ्कास्पदत्वेन हीयत इति च न वाच्यम् । अत्र हेतुमाह- निर्दोषेति ॥ %% *5,58* न्यायसुधा: निर्दोषवाक्यं वेदः तद्युक्तिः समर्थप्रवृत्तिजनकत्वं प्रामाण्यावधारणस्य यत इति शेषः । अयमभिसन्धिः । किमिदं दृष्टार्थायाः पञ्चरात्रादिस्मृतेः फलव्यभिचारेणाप्रामाण्यानुमानम् । तत एवेतरस्या अप्यप्रामाण्यशङ्कनं च स्वातन्त्र्येण क्रियते किंवा प्रतिबन्दीग्रहणम् । आद्यं तूत्तराधिकरणे निराकरिष्यामः । न द्वितीयः । प्रतिबन्दीग्रहणं हि प्रमेयसाध्ये भवति । न चैवं प्रकृते । परेण खलु फलसंवादादिना पाशुपतादिस्मृतेराप्तिमूलत्वप्रामाण्ययोरनुमितयोरस्माभिस्तन्न्यायेन फलविसंवादं प्रदर्श्य दोषो ऽभिहितः । यदि नाम पञ्चरात्रादिस्मृतिप्रामाण्यावधारणं फलसंवादयुक्त्याऽशास्येत । स्यादिदं तदा प्रतिबन्दीग्रहणम् । न चास्माभिः पञ्चरात्रादिप्रामाण्यावधारणस्य तद्युक्तिमूलतोपेयते । न चैवं तत्प्रामाण्यावधारणं निर्मूलं स्यादिति वाच्यम् । बोधकत्वेन स्वतःसिद्धत्वात् । अप्रामाण्यशङ्कानिवृत्तिः कुत इति चेदाप्तिमूलत्वेनेत्युक्तम् । तदवधारणं निर्मूलमिति चेन्न । श्रुतिसंवादनिबन्धनत्वादिति । ननु श्रुतेरेव वक्तृगुणहीनाया न प्रामाण्यमित्यतो निर्दोषवाक्येत्युक्तम् । बोधकत्वेनैव हि प्रामाण्यं व्यवस्थापितं तच्च वाक्यत्वाच्छतेरुभयसम्मतम् । दोषस्तु तदपवादकः । न चापौरुषेये स सम्भवतीति निष्कम्पमेव श्रुतिप्रामाण्यमिति वक्ष्याम इत्यर्थः । अस्यां दशायां श्रुतिविरोधेनापि पाशुपतादिस्मृतीनामप्रामाण्यं शक्यसाधनम् । yadapyuktam"itihÃsapurÃïÃbhyÃæ वेदं समुपबृंहयेत्' इति तत्तथा किन्त्वविरुद्धानामेवोपायत्वं न तु विरुद्धानाम् । नचैवमितरेतराश्रयत्वम् । श्रुत्यर्थनिश्चयस्य स्मृतिसंवादैकनिबन्धनत्वाभावादिति । *5,62* ननु च पञ्चरात्रादिस्मृतीनां प्रामाण्यमङ्गीकुर्वाणैः सर्वथा प्रवृत्तिसामर्थ्यमङ्गीकरणीयम् । व्यभिचारस्य च कर्तृकरणादिवैगुण्यनिबन्धनत्वमभ्युपेयम् । अन्यथा फलव्यभिचारि च प्रमाणं चेति व्याघातापातात् । तथाच फलसंवादेनापि प्रामाण्यादिसाधनं सुशकमेवेति किमुच्यते, नच तद्युक्तिमूलतेति सुहृद्भावेन पृच्छन्तं प्रत्याह- वेदोक्तस्येति ॥ %% न्यायसुधा: वैदिकग्रन्थोपदिष्यानुष्ठाने वेदोक्ता निषेकादिसंस्कारा एवाधिकारतामापद्यन्त इति वेदोक्तस्येत्युक्तम् । यद्वा वेदशब्देन पञ्चरात्रादयो ऽपि गृह्यन्ते । अधिकारस्येत्युपलक्षणम् । साधनानुष्ठानस्येत्यपि द्रष्टव्यम् । दुर्निरूपत्वमस्मदाद्यप्रत्यक्षत्वम् । सदेति स्वभावत एव न तु देशादिव्यवधानेनेत्यर्थः । नियमो व्यभिचारो वा फलस्येति शेषः । हिशब्दो यस्मादित्यर्थे । तस्मात्फलसंवादेन प्रामाण्यादि नानुमीयत इति शेषः । एतदुक्तं भवति । प्रमितं खलु लिङ्गमनुमितेः करणम् । न सत्तामात्रेण । अतिप्रसङ्गात् । अत्र (च) एवं प्रयोक्तव्यम् । पञ्चरात्रादिकं प्रमाणम् । समर्थप्रवृत्तिजनकत्वात्सम्प्रतिपन्नवदिति । तस्य चायमर्थः । एतद्विहितसाधनानुष्ठानवद्भिस्तत्फलस्य नियमेन प्राप्तेरिति । नचैतल्लिङ्गं शक्यावधारणम् । व्यभिचारस्य बहुलमुपलम्भेन नियमस्य प्रत्येतुमशक्यत्वात् । तदवधारणे च काकतालीयतायाः शङ्कनात् । तत्रैतावद्वक्तव्यम् । कार्यं कारणसामग्रीसम्पाद्यं नतु तदेकदेशेन । तथात्वे ऽतिप्रसक्तेः । प्रकृते चोभयकुलशुद्धिवैदिकनिषेकादिसंस्काराद्यधिकारपूर्वकं विशुद्धाभिसन्ध्यादिमता सम्यगनुष्ठित कर्म असति प्रतिबन्धके, सति चेश्वरेच्छादौ हि सहकारिणि, सम्पदादिफलजननायालम् । तथा च यत्र फलं नोपलब्धं तत्राधिकारादिवैगुण्यमितरत्र तु तत्साद्गुण्यमित्यतो नियमनिश्चय इति । न चैतद्युक्तम् । परगतयोरधिकारादिभावाभावयोरस्मदादिभिरवगन्तुमशक्यत्वात् । नहि खलु परकीयपितृपितामहादीनां मानसादिविशुद्धिर्धा, निषेकादिसमीचीनता वा, मन्त्राणामयातयामत्वादिकं वा द्रव्यादीनां शुचित्वादिकं वा, अर्वाचीनैरवगन्तुं शक्यते । तथाचास्य फलनियम एव व्यभिचारस्तु वैगुण्यनिमित्त इति वास्तु । व्यभिचार एवास्य । क्वचित्फलोपलम्भस्तु काकतालीयो ऽन्यनिमित्त एवेति वा भवत्विति सन्देहो न निवर्तते । नच सन्दिग्धेन प्रामाण्यानुमानं युज्यते । प्रामाण्यसिद्धयुत्तरकालं तु व्यभिचारस्य वैगुण्यनिमित्तताकल्पनायामितरेतराश्रयत्वं स्यात् । वेदसंवादेन तु प्रामाण्ये ऽवधारिते शक्यते फलव्यभिचारस्यान्या गतिः कल्पयितुम् । अतो वेदसंवादेनैव प्रामाण्यं पञ्चरात्रादीनामवधार्यते न प्रवृत्तिसामर्थ्येनेति । *5,67* एवं न्यायसाम्याभावेन प्रतिबन्दी मोचिता । यदपि प्रतिबन्दीमाददानस्य विवक्षितम् । यथा च पञ्चरात्रादिप्रामाण्यमभिलषता फलव्यभिचारस्याधिकारादिवैकल्यनिबन्धनता कल्प्या तथाहमपि पाशुपतादिस्मृतिषु कल्पयिष्यामीति, तदयुक्तं वैषम्यादित्याह- अधिकारो हीति ॥ %% न्यायसुधा: अधिकारग्रहणं साधनस्याप्युपलक्षणम् । अन्यागमेषु पाशुपतादिषु कथितो ऽधिकारो ऽलं सुलभो ऽनायाससाध्यः । कुतः । यस्मादन्यागमेषु तथा कथितः । तथाच तद्वैकल्यकल्पनमसम्भावनाप्रतिहतम् । वेदोक्तस्त्वधिकारो विशुद्धसन्तानजत्वादिः सर्वमानुषैर्दुर्लभ इति प्रसिद्धमेव । अतस्तद्वैकल्यकल्पनं सम्भावितमेवेति । *5,68* ननु कथमन्यागमेष्वधिकारः साधनं च सुलभमुक्तमित्यतो लेशेन दशर्यति- अन्यागमेष्विति ॥ %% न्यायसुधा: यद्भावाः तरेण महता तपसा विना वा(न)'लभ्यं तदपीत्यर्थः । यतित्वादिकमपीति वा । चण्डालजन्मनामपि किमु क्षत्रियादीनामिति वा । विप्रा एव ये कमर्णा चण्डालास्तेषां कथञ्चित्प्रत्यापत्तिर्वैदिकैरप्यङ्गीक्रियत इत्यतश्चण्डालजन्मनामित्युक्तम् । चण्डालेषु जन्म येषामिति वा । चण्डालसम्बन्धित्वाच्चण्डालं जन्म येषामिति वा तथोक्ताः । क्रमशो मण्डलान्तःप्रवेशेनेत्यनेनेदमुच्यते । यो यावज्जातिव्यवहितस्तस्य तावन्ति मण्डलानि पूज्यानि (कल्प्यानि) / तत्र यद्यन्मण्डलं प्रविशति तत्तज्जातीयो भवति । चरममण्डलप्रवेशे तु विप्रः सम्पद्यत इत्यन्यागमेषु प्रतिपाद्यत इति सम्बन्धः । तथा चोक्तम् "दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानवः' ॥ इति । एतदधिकारसौलभ्यमुदाहरणम् । एवं साधनसौलभ्यमपि द्रष्टव्यम् । यथाऽहुः कापालिकाः । "mudrikëaÂkatattvaj¤a÷ परमुद्राविशारदः । भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति । कर्णिका रुचकं चैव कुण्डलं च शिखामणिः । भस्म यज्ञोपवीतं च mudrëaÂkaæ प्रचक्षते । आभिर्मुद्रितदेहस्तु न भूय इह जायते (कायभाक्)' इत्यादि । तथा कालामुखा अपि । रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके । कपालं भस्मना स्नानं लकुटं (च कला) कलशार्चनम्' इत्यादि । *5,69* ननु यथाधिकारसाधनयोः सौलभ्यमुक्तमेवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्तर्हि न केवलं फलसंवादेन पाशुपतादीनामप्रामाण्यम् । किन्नाम परस्परविसंवादेनापीत्याह- अधिकारमिति ॥ *5,70* %% न्यायसुधा: यस्मात्क्वचिदधिकारं दुरापाद्यमुक्त्वा पुनरपि सुलभं ब्रवीति, यस्माच्च तत्फलाप्तये सम्पदादिफलाप्तये, साधनमशक्यमुक्त्वा सुशकं चोच्यते । यस्माच्च तदुक्तं साधनं फले ऽपि विषये व्यभिचारि अतस्तदुक्तं सा पाशुपताद्युक्तिः कथं प्रमाणतां गच्छेन्न कथमपीत्यर्थः । दुर्लभत्वोक्त्यनुरोधेन सौलभ्यवचनं प्ररोचनार्थं व्याख्यायताम् । तथाच फलविसंवादो ऽप्यधिकारादिवैगुण्यनिमित्तो भविष्यति यथा पञ्चरात्रादाविति चेन्न । वैषम्यात् । युक्तं हि पञ्चरात्रादिषु तथा कल्पनम् । श्रुतिमूलत्वेन प्रामाण्यस्य निश्चिततया कल्पकस्य विद्यमानत्वात् । पाशुपतादौ तु तदभावेन विसंवादस्याप्रामाण्यनिबन्धनतोपपत्तौ कल्पकाभावात् । क्वचित्संवादस्तु काकतालीयो वा गुडजिह्विकानिमित्तो वा भविष्यति । तदिदमुक्तं तुशब्देन । तदुक्तं त्विति सम्बन्धः । तदेवं पाशुपतादीनामपस्मृतित्वान्न तद्विरोधेनोक्तार्थासम्भवः शङ्कनीय इति स्थितम् । ॥ इति श्रीमन्न्यायसुधायां स्मृत्यधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_2,1.II: नविलक्षणत्वाधिकरणम् =======] *5,71* // अथ श्रीमन्न्यायसुधायां नविलक्षणत्वाधिकरणम् ॥ ॥ ओं न विलक्षणत्वादस्य तथात्वं च शब्दात् ओं ॥ परिहृतः स्मृतिविरोधः । सम्प्रति युक्तिविरोधः परिह्रियते । तथाहि । श्रुत्यादिसमन्वयेन खलु जगज्जन्मादिकारणत्वं ब्रह्मणो निरूपितम् । तत्र श्रुतेरेव प्रामाण्यं तावद्दुर्लभम् । यद्धि फलव्यभिचारि तदप्रमाणं दृष्टम् । यथा विप्रलम्भकवाक्यम् । फलव्यभिचारिणी च श्रुतिः । पुत्रकामेष्ययाद्यनुष्ठाने ऽपि कदाचित्पुत्रजन्माद्यनुपलब्धेः । अन्यथा फलानुपलब्ध्योक्तं पाशुपताद्यप्रामाण्यमपि न स्यात् । एकदेशे चाप्रामाण्ये तन्न्यायेनैकदेशान्तरस्याप्यप्रामाण्यानुमानं सुलभमेव । किञ्च यदबुद्धिपूर्वकं तदप्रमाणं यथा पिपीलिकालिपिः । अबुद्धिपूर्वकश्च वेदो ऽपौरुषेयत्वाङ्गीकारात् । पौरुषेयत्वे च मूलप्रमाणशून्यत्वादप्रमाणमेव, विप्रलम्भकवाक्यवत् । अपि चाप्ताप्रणीतवाक्यत्वादुन्मत्तवाक्यवदप्रामाण्यं वेदस्यानुमेयम् । यदा वेदस्य Å(एता)दृशी दशा तदा का वातस्मृतीतिहासपुराणानां फलव्यभिचारादि(दोष)खर्खराणां प्रामाण्यस्य । तथाच वेदादिसमन्वयेन न जगज्जन्मादिकारणत्वं ब्रह्मणः सिद्धयतीत्येवं प्राप्ते तत्प्रतिविधानाथर्स्य न विलक्षणत्वादिति सूत्रस्य तात्पर्यमाह- नित्यत्वादिति ॥ ## %<... नित्यत्वात् पुरुषोद्भवैः । उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥ MAnuv_2,1.12c-d //>% न्यायसुधा: वेदवाक्यमिति शेषः । अयमर्थः । बोधकत्वेन खलु करणानां प्रामाण्यं दोषात्तु, कदाचिदपनीयते । वेदवाक्यं च बोधकत्वेन वादिप्रतिवादिसम्मतम् । अन्यथा फलव्यभिचारो ऽपि तत्र(स्य) न स्यात् । वाक्ये च प्रामाण्यस्यापवादका दोषा अबोधकत्वविपरीतबोधकत्वादयःसर्वे ऽपि वक्तृदोषनिबन्धना एव । अन्वयव्यतिरेकाभ्यां तदवगमात् । वेदवाक्यं च नित्यत्वादपौरुषेयत्वात्पुरुषदोषनिबन्धनैः सर्वदोषैर्वर्जितं स्वत एव प्रामाण्यमाप्नोति । प्रामाण्ये च निश्चिते सति फलव्यभिचारस्य सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वा कारणं कल्पयिष्यते । अन्यथा सिद्धानन्यथासिद्धयोरनन्यथासिद्धस्य बलवत्त्वादिति । अत्रैते प्रयोगा भवन्ति । वेदः प्रमाणं बोधकत्वे सति विपरीतबोधकत्वात्सम्प्रतिपन्नवत् । विमतो विपरीतबोधको न भवति अनाप्ताप्रणीतवाक्यत्वात्सम्प्रतिपन्नवाक्यवत् । विमतो अनाप्तप्रणीतो न भवति अपौरुषेयत्वाद्वयोमवत् । विमतः फलव्यभिचारो वैकल्यादिनिबन्धनो भव(वितुमर्ह)ति प्रमाणसिद्धफलव्यभिचारत्वात् चरकाद्युक्तफलव्यभिचारवदिति । *5,77* स्यादेतत् । नित्यत्वमेव वेदस्य कुतः । प्रागुक्तसामान्यसिद्धिपरिशेषाभ्यामिति ब्रूमः । ये तु स्वयूथ्या वेदप्रामाण्यमङ्गीकृत्यापि तन्नित्यतां नानुमन्यन्ते तान्प्रति सूत्रसूचिताभिः श्रुतिभिस्तामुपपादयति- विरूपेति ॥ %% न्यायसुधा: anena"tasmai नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्युतिम्' इति श्रुतिमुपादत्ते । अत्र वाचो नित्यत्वमुच्यते । न वेदस्य । तदपि बहुकालीनत्वं bhavi«yatÅtyato"nityayÃnityayà स्तौमि ब्रह्म तत्परमं पदम्' iti"ÓrutirvÃva नित्यानित्या वाव स्मृतयो याश्चन्या वाचः' इति श्रुतिमुपादत्ते- नित्ययेति ॥ %<... नित्ययानित्यया सदा । इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥ MAnuv_2,1.13b-d //>% न्यायसुधा: ##-(9) *5,78* व्याख्यानान्तरनिरासाय नित्ययेत्येतत्सदा विद्यमानयेति व्याख्यातम् । वाक्यशेषे हि बहुकालीना अपि स्मृतीरनित्यपक्षे निक्षिप्य श्रुतिमेव नित्यामाह । पौरुषेयतामपि श्रुतयो ऽभिदधतीति चेन्न । आप्तोक्तत्वस्य दुरवधारणतायाः प्रागुक्तत्वेन पौरुषेयत्वे प्रामाण्यावधारणानुपपत्तिप्रसङ्गेन दुर्बलत्वात् । प्रामाण्यस्य स्वतस्त्वेनापौरुषेयत्वे ऽपि कारणाभावात्प्रामाण्यं न स्यादिति प्रसङ्गस्याभासत्वात् । प्रबलश्रुत्यनुसारेण तत्तत्पुरुषप्रवर्तितत्वमेव तासामर्थो 'वगन्तव्यः । तथाच"­ca÷ सामानि जज्ञिरे'"ऋग्वेद एवाग्नेरजयत' इत्याद्युपपन्नं भवति । न ह्येकं वाक्यमनेककर्तृकमपि सम्भवति । सम्भवति त्वनेकप्रवर्तितमिति । *5,81* यदपि पिपीलिकालिपिवदबुद्धिपूर्वकत्वादप्रामाण्यं श्रुतेरिति, तन्निराकरोति- पिपीलिकेति ॥ %% न्यायसुधा: चो यस्मादित्यर्थे । बोधकत्वसमुच्चये वा । तस्मात् दृष्टान्तस्य साध्यविकलत्वादसदनुमानमिति शेषः । न केवलं श्रुतिः किन्तु पिपीलिकालिपिरपीत्यपेरर्थः । अप्रामाण्यं खलु पिपीलिकालिपेरबोधकत्वेन वा स्याद्विपरीतबोधकत्वेन वा । नाद्यः । अनुभवविरुद्धत्वात् । अन्यथा पुरुषलिपेरप्यबोधकत्वं स्यात् । तथाच तद्वैयर्थ्यमापद्येत । अपि चैवं सत्याकाशादिकमेवोदाह्रियेत तत्किं पिपीलिकालिपिगवेषणया । न द्वितीयः । तद्धि बलवत्प्रमाणविरोधतः कल्पनीयमन्यथातिप्रसङ्गात् । नच पिपीलिकालिपिबोधिते ऽर्थे प्रमाणविरोधो ऽस्ति । अतः कथमसावप्रमाणं स्यात् । स्यादेतत् । लिपिस्तावन्न प्रमाणं पृथक् । अनुप्रमाणत्रित्वाभ्युपगमात् । नच प्रत्यक्षागमयोरन्तर्भवति । अतल्लक्षणत्वात् । अतो ऽनुमानमेवेति वाच्यम् । तच्च लेखकबुद्धिस्थशब्दविषयं वा तदवबुद्धार्थविषयं वा स्यात् । न चैतत्पिपीलिकालिपौ सम्भवति । प्रमाणबाधितत्वात्तत्कथमसौ प्रमाणमिति । मैवम् । तथा सत्येडमूकलिपेरप्यप्रामाण्यप्रसङ्गात् । भवतु साप्रमाणमितरा त्वनुमानमिति चेन्न । एडमूकलिपेरपि सांव्यावहारिकत्वदर्शनात् । किञ्चेतरत्राप्यनुमाने किमेडमूकव्यावृत्त्यर्थं किमपि विशेषणमुपादेयमुत नेति वाच्यम् । नाद्यः । सन्दिग्धासिद्धिप्रसङ्गात् । निर्णीतलेखकैव लिपिरनुमानमिति चेन्न । अनिर्णीतलेखकाया अपि सांव्यावहारिकत्वात् । न द्वितीयः । एडमूकलिपावनैकान्त्यात् । अथ मूललेखकबुद्धिस्थशब्दार्थानुमाने न को ऽपि दोष इति मतम् । तदपि न । पिपीलिकालिपावनैकान्त्यात् । तद्वयावर्तने च सन्दिग्धासिद्धेः । नहि पिपीलिकालिपेः पुरुषलिपेरस्ति कश्चिद्विशेषो येन नेयं पिपीलिकालिपिरिति निश्चिनुयात् । तस्मात्पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्यव्या । तत्समं पिपीलिकालिपावपि । स्मृतेश्च प्रमितत्वं वक्ष्यामः । *5,85* ननु प्रमात्वे ऽपि स्मृतेर्न तद्धेतुमात्रस्य प्रामाण्यम् । प्रमात्रादीनामपि तत्प्रसङ्गात् । किन्तु साधकतमस्यैव । तच्च मन एवेति सिद्धान्तः । लिपिदर्शनादिकं तु संस्कारो द्वेधाभिधसहकारिसम्पादनेनैव चरितार्थमिति कथं तस्य प्रामाण्यम् । मैवम् । अर्थसन्निकर्षलक्षणावान्तरव्यापारसहितं हीन्द्रियं प्रत्यक्षं नेन्द्रियमात्रम् । मनसश्च स्मरणोदये संस्कारोद्बोध एवार्थसन्निकर्षः । तथाच चक्षुष इवार्थोपसर्पणतत्संयोगसहितस्य प्रामाण्यमेवं लिपिदर्शनतदुद्बुद्धसंस्कारसहितस्यैव मनस इति कथं न लिपेः प्रामाण्यम् । केवलायास्तु नास्तीति चेत् । श्रुतेरपि तन्नाङ्गीक्रियत एवेति । नन्वत्र प्रमाणशब्दो भावसाधनो वा स्यात्कारणसाधनो वा । आद्ये पिपीलिकालिपिः प्रमाणमिति सामानाधिकरण्यं न स्यात् । द्वितीये तु प्रमाणीति भवितव्यम् । कथं वेदाः प्रमाणं स्मृतिः प्रमाणमिति । प्रमाणमिति सामान्येनोद्दिश्य वेदादित्वविधानात् । अन्यथा तत्रापि दौर्घट्यमेवेति । मैवम् । भावसाधनत्वाभ्युपगमात् । सामानाधिकरण्यं तु भाक्तमिति । *5,89* ननु च श्रुतेः सम्यगनुभवसाधनत्वेन प्रामाण्यमिष्यं नतु स्मारकत्वेन । तथाच न श्रुतिः सम्यगनुभवसाधनबुद्धिपूर्वकत्वात्पिपीलिकालिपिवदित्यनुमास्यत इत्यत आह- यथेति ॥ %% न्यायसुधा: यथाबुद्धिपूर्वकमप्येकेनोलूकेन कृतमनेककाकनाशनमश्वत्थाम्नो ऽहमेक एवानेकान्वधिष्यामीत्यस्यार्थस्य बोधकं सम्यगनुभवं प्रति साधनं जातम् । तथा श्रुतिरबुद्धिपूर्वापि सम्यगनुभवसाधनम् । एतदुक्तं भवति । अबुद्धिपूर्वकत्वं किमनादित्वं विवक्षितम्, सादित्वे ऽपि बुद्धिजन्यत्वाभावो वा प्रतिपाद्याथर्बुद्धिपूर्वकत्वाभावो वानेनैतदेवं प्रतिपादयिष्यामीत्यभिसन्धिपूर्वकतावैधुर्यं वा । नाद्यः । पिपीलिकालिपावभावात् । गगनमेव दृष्टान्तो भविष्यतीति चेत् । तथापि श्रुतेरनादित्वस्य परेणानङ्गीकृतत्वेनासिद्धेः । न द्वितीयः । उत्पद्यमानं बुद्धिजन्यमेवेति मयाङ्गीकृतत्वात् । न तृतीयचतुर्थौ । उलूककृतव्यापारे व्यभिचारादिति । यद्यपि प्रत्यक्षे व्यभिचारो ऽत्र वक्तुं शक्यते । तथापि ज्ञातकारणसजतीयत्वेन शक्यपरिहारो ऽसाविति नोदितः । अनुमानमात्रे सुवचो ऽपि चेतनव्यापारविषयस्य तथाभूत एव शाकुने प्रदर्शयितुमुचित इति न प्रदर्शितः । ननु शाकुनमर्थविसंवाद्यपि दृश्यते । सत्यम् । यत्तु प्रमाणाविरुद्धं तद्वयभिचारस्थलं भविष्यतीति भावेनोक्तम्- अविरुद्धमिति ॥ शाकुनमात्रे व्यभिचारस्य दर्शयितुं शक्यत्वे ऽप्यागमिकत्वेन विसंवादानर्हतयेदमुदाहृतम् । नन्वासेति कथम् । अस्तेर्भूरित्यस्य नित्यत्वात् । विभक्तिप्रतिरूपकं चाव्ययं भवतीति वचनादव्ययमेतदिति न दोषः । विभक्तिप्रतिरूपकमित्युच्यते । नचैवं विभक्तिरस्ति । न नास्ति । आमन्तानुप्रयोगस्य विद्यमानत्वात् । *5,96* नन्वेवं तर्हि प्रयुज्यते । श्रुतिर्न सम्यगनुभवसाधनं शब्दत्वे सत्यबुद्धिपूर्वकत्वादिति । यद्वा श्रुतिर्नागमो ऽबुद्धिपूर्वकत्वादिति । अबुद्धिपूर्वकत्वं च विवक्षितार्थतत्त्वज्ञानपूर्वकत्वाभावः । आद्य(स्यापि)स्य पिपीलिकालिपावप्रवेशे ऽप्युन्मत्तवाक्यं दृष्टान्तो भविष्यति । न चोन्मत्तवाक्यमपि प्रमाणं प्रमाणविरुद्धत्वादित्यत आह- विरुद्धं त्विति ॥ %<... विरुद्धं तु विरोधादेव बाधितम् ॥ MAnuv_2,1.15ab //>% न्यायसुधा: प्रमाणविरुद्धं यदुन्मत्तवाक्यं तत् प्रमाणविरोधादेव बाधितमयथार्थमिति यावत् । न तूक्तहेतुभ्यामिति । सोपाधिकतामनेनाचष्टे । अत एवाप्ताप्रणीतवाक्यत्वहेतुरप्यपास्तः । अयमभिसन्धिः । न तावत्सम्यगनुभवसाधनत्वाभावो ज्ञानसाधनत्वाभावेन । ज्ञानसाधनत्वस्योभयसिद्धत्वात् । नापि स्मृतिसाधनत्वेन । अननुभूतविषयत्वसम्मतेः । ततो विपरीतबोधकत्वेनैवेति वाच्यम् । एवं द्वितीयप्रयोगे ऽपि न तावदनागमत्वमशब्दत्वेन । शब्दत्वस्योभयसम्मतत्वात् । तस्मादयथाथर्त्वेनेति वक्तव्यम् । एवं तृतीयप्रयोगे ऽपि साध्यनिष्कषर्ः कर्तव्यः । तथाच तत्र प्रमाणबाधितत्वमुपाधिः । यद्वानुभवसाधनत्वावच्छिन्ने प्रथमसाध्ये, वाक्यत्वावच्छिन्ने द्वितीयसाध्ये बोधकत्वावच्छिन्ने तृतीये चायमुपाधिरिति । नन्वस्योपाधेर्यदयथार्थं तत्प्रमाणविरुद्धमिति साध्यव्यापकत्वे ऽपि साधनाव्यापकत्वं कथमित्यत आह- विरोधेति ॥ %% न्यायसुधा: पक्षीकृतायां श्रुतावुक्तसाधनसद्भावे ऽपि प्रमाणविरोधस्यादशर्नात् । साधनाव्यापकत्वमिति शेषः । अत्र विरोधाभावादिति वक्तव्ये ऽदर्शनादित्युक्तं विरोधाभावसाधनार्थमिति द्रष्टव्यम् । *5,100* किमतो यद्येवं प्रमाणविरुद्धत्वमुपाधिरिति चेत् । उपाधेः प्रतिपक्षोन्नायकत्वस्य वक्ष्यमाणत्वेनानुमानानां सत्प्रतिपक्षत्वमित्याशयेनाह- तस्मादिति ॥ %<... तस्माद् वेदप्रामाण्यमिष्यते ॥ MAnuv_2,1.15cd //>% न्यायसुधा: यस्मात्प्रमाणविरुद्धत्वमयथार्थत्वस्य व्यापकं व्यावृतं च पक्षीकृताद्वेदात् । व्यापकनिवृत्तौ व्याप्यनिवृत्तिरवश्यम्भाविनी । तस्माद्वेदप्रामाण्यमेष्यव्यम् । अयमत्र प्रयोगः । वेदो नायथार्थः प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् । यद्वा वेदो यथार्थो बोधकत्वे सति प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् । एवं वेदः सम्यगनुभवसाधनमनुभवसाधनत्वे सति प्रमाणविरुद्धत्वात्प्रत्यक्षवत् । वेद आगमो वाक्यत्वे सति प्रमाणाविरुद्धत्वात्सम्प्रतिपन्नवदिति । एवं वाक्यत्वावच्छिन्ने साध्ये ऽनाप्तप्रणीतत्वमुपाधिस्तद्विपर्ययेण च प्रतिपक्षो ऽभिधेय इति । *5,103* अस्त्वेवं वेदप्रामाण्यम् । पञ्चरात्रादिस्मृतीनां तु कथम् । नहि ता अप्यपौरुषेयाः । येन प्रामाण्यमवधार्य फलव्यभिचारमन्यथा नेष्याम इत्यत आह- तन्मूलत्वादिति ॥ %% न्यायसुधा: प्रामाण्यमिष्यत इति सम्बन्धः । यद्यपि भगवद्रचितानां वेदा(दर्)थमुपलभ्य रचितत्वं वेदमूलत्वं नास्ति । तस्य स्वतः सर्वज्ञत्वम् । तथापि तमनुसृत्य रचितत्वं तन्मूलत्वमिह विवक्षितमिति नोक्तदोषः । अयमत्र प्रयोगः । पञ्चरात्रादिस्मृतिः प्रमाणं प्रमाणमूलत्वात्प्रमाणसंवादित्वात्सम्प्रतिपन्नवदिति । यद्वा विमतं प्रमाणं वेदसंवादित्वात्पराभ्युपगतार्हिंसादिवाक्यवत् । आप्तवाक्यत्वमुपाधिरिति चेत् (न) / प्रत्यक्षादौ साध्याव्यापनात् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वाददोष इति चेन्न । तथापि वेदेतरवाक्यत्वावच्छिन्नसाधनेनोपाधेः पक्षे साधनसौलभ्यात् । सति चैवं स्मृतीनां प्रामाण्ये तद्बलेन फलव्यभिचारो ऽप्यन्यथयितव्य इति । ननु चोक्तार्थविरुद्धवादीन्यपि स्मृतीतिहासपुराणान्युपलभ्यन्ते । तेषां प्रामाण्यसाधने च बहुविप्लवः स्यादित्यत आह- विरोध इति ॥ %<... विरोधो यत्र न क्वचित् ॥ MAnuv_2,1.16b //>% न्यायसुधा: पूर्वेणैवान्वयः । यासां स्मृतीनां सर्वथा प्रमाणविरोधो नास्ति तासामेव पक्षीकरणान्न कश्चिद्दोष इत्याशयः । नन्वेवं सति वेदमूलत्वोपन्यासो व्यर्थः । ज्ञानजनकानामवश्याङ्गीकरणीयेन विरोधाभावेनैव प्रामाण्यसिद्धेरिति चेन्न । फलव्यभिचारलक्षणविरोधदर्शनेनासिद्धिप्रसङ्गात् । प्रामाण्येन तदपनयने चेतरेतराश्रयत्वापातात् । वेदमूलत्वेन तु प्रामाण्ये सिद्धे न को ऽपि दोष इति । *5,107* अप्रामाण्यप्रयोजकस्य प्रमाणविरोधस्याभावान्न श्रुतिस्मृत्योरप्रामाण्यमित्युक्तम् । तदयुक्तम् । श्रुत्याद्युक्त(स्य) ईश्वरसार्वज्ञादेरीश्वरो न सर्वज्ञः पुरुषत्वात् । यज्ञदत्तवत् । इत्याद्यनुमानविरुद्धत्वादित्यत आह- विरोधो ऽपीति ॥ %% *5,108f.* न्यायसुधा: प्रकृतसम्बन्धार्थो ऽपिशब्दः । यच्छब्दो ऽध्याहार्यः । विरोधादेव बाधितमित्यप्रामाण्यप्रयोजकतयोक्तो विरोधो ऽपि स एव यः प्रत्यक्षेणागमेन वा स्यात् । न पुनरनुमानेन । अयमभिसन्धिः । अप्रामाण्यप्रयोजकतया यदस्माभिरभिहितं तत्पक्षे ऽप्युपपादयितुं खलु परस्यायं प्रयत्नः । अस्माभिश्च प्रत्यक्षागमविरोध एव तथाभिप्रेतो नानुमानविरोधः । तथाच पक्षे तद्व्युत्पादनं प्रकृतासङ्गतमेव । स्वतन्त्रानुमानविरोधं तूत्तरत्र निराकरिष्यति सूत्रकृदिति । ननु प्रमाणविरोध एवाप्रामाण्ये प्रयोजको ऽस्तु किं प्रत्यक्षेणागमेन वेति विशेषणेन । तथा चोक्तनुमानविरीधाद्वेदादेरप्रामाण्यमिति । मैवम् । वक्ष्यामो ह्यत्र ब्रह्मादिवस्तुषु प्रमाणं वेद एवैक इति वैदिके ऽर्थे ऽनुमानस्यानवकाशम् । यत्र च यस्याप्रवेशो न तस्य तद्बाधकम् । नहि नयनं स्पर्शापबाधनस्येष्ये । तथाच कथमनुमानं वेदा(द्यर्)थबाधकेन तदप्रामाण्ये प्रयोजकं स्यात् । प्रकृतं च वेदादिकमेवेति । *5,109* नन्वेवं (सति) तर्हि वेदार्थमीमांसा नारम्भणीया स्यात् मीमांसाया युक्त्यनुसन्धानात्मकतवादित्यत आह- आगमेनेति ॥ %<आगमेनागमस्यैव विरोधे युक्तिरिष्यते ॥ MAnuv_2,1.17ab //>% न्यायसुधा: एवशब्दो विरोध इत्यतः परो द्रष्टव्यः । निर्णयार्थमिति शेषः । एतदुक्तं भवति । अनुमानं हि धर्म्यादिप्रमितिमपेक्षते । नच धर्म्यादिरूपं ब्रह्मादिकं वेदादृते सिद्धयतीति तदनपेक्षायामाश्रयासिद्धयादिकम्, अपेक्षायां तु विरोधिनो धर्म्यादिग्राहकविरोध इत्येवं वैदिके ऽर्थे ऽनुमानस्यानवकाशो ऽभिधिस्तितः । मीमांसायां तु क्वचिदागमस्यागमान्तरेण विरोध एवार्थनिर्णयार्थं युक्तिरुपादीयते । सा खल्वन्यतरागम(प्रामाण्य)मुपोद्बलयन्त्य(न्त्या)न्यतरागमबाधया 'र्थनिर्णयाय प्रभवति । अन्यतरागमसिद्धधर्म्याद्याश्रयणेना(येण)श्रयासिद्धयाद्यनवकाशात् । अन्यतरागमस्य धर्म्यादिग्राहकत्वाभावेनाप्रबलस्य, आगमसूचितयोपपत्तेस्ततो दुर्बलस्य, अकिञ्चित्करत्वात् । तदेवमेवंविधोपपत्तेरागमिके ऽप्यर्थे सावकाशत्वादुपपन्ना मीमांसेति । *5,110* अपि च प्रत्यक्षागमविरोधो ऽपि न स्वरूपेणाप्रामाण्यं प्रयोजयति । किन्तु तयोरुपजीव्यत्वादिना प्राबल्ये सत्येव दुर्बलयोः स्वयं बाधितत्वेन समबलयोः प्रतिबन्धमात्रहेतुत्वेनाप्रामाण्यनिश्चयानुपपत्तेः । उपजीव्यादिविरोधेन चाप्रामाण्यं भवद्वेदस्य न सर्वथायथार्थत्वलक्षणम् । किन्नाम प्रतीतार्थप्रच्यावनमात्रम् । अपौरुषेयतया निर्दोषस्य सर्वथाप्रामाण्यानुपपत्तेः । तथाचान्यार्थकल्पनावश्यं कार्येत्याशयवानाह- उपजीव्येति । %% न्यायसुधा: उपलक्षणमेतत् । निरवकाशत्वादिकमपि ग्राह्यम् । भवत्वेवं ततः किम् । वेदोपजीव्यत्वादिकं च प्रत्यक्षागमयोरेव प्रायेण सम्भवति । युक्तेस्तु क्वचिदेव । पुरुषत्वादियुक्तेस्तु नास्त्येव । अतश्च न तद्विरोधेन वेदस्याप्रामाण्यं मन्तव्यमित्याशयेनाह- प्रत्यक्षमिति ॥ *5,111* %% न्यायसुधा: वेदस्येत्यनुवर्तते । स्यादित्यतः परमितिशब्दो ऽध्याहार्यः तत्त्वमसीत्यादिवेदस्य प्रत्यक्षमुपजीव्यम् । युक्तिरपि क्वचिद्वेदस्योपजीव्येति सम्बन्धः । yathÃ"prÃïà वा अणवः' इत्यादेः । आगमैकप्रमाणकेषु विष्ण्वादिविषयेषु pravartamÃnaæ"janito ऽत विष्णोः' इत्यादिवेदं प्रति निरनिष्यो निरवद्य इत्यादेस्तस्य वेदो(दस्यो)पजीव्यतेत्यर्थः । एवं निरवकाशत्वादिकमपि प्रत्यक्षागमयोरेव प्रायेण सम्भवति युक्तेस्तु क्वचिदेव । तच्च न प्रकृतयुक्तेरित्यपि द्रष्टव्यम् । *5,115* आगमयोः परस्परविरोधे सत्यन्यतरागमाश्रयेण युक्तेरनुप्रवेशोपपत्तेर्युक्ता मीमांसेत्युक्तम् । तदनुपपन्नम् । असार्वत्रिकत्वात् । नहि सर्वत्रागमयोः परस्परविरोध एव मीमांसावतार्यत इत्यत आह- युक्त इति ॥ %% न्यायसुधा: तत्र तर्ह्ययमभिसन्धिः । सत्यमेतत्क्वचिदेवायं न्याय इति । तथापि यत्र नैवं तत्रैकस्यैवागमस्यानेकार्थप्रतीतौ युक्त्यनुसारिणमर्थमुपादाय तदनुगुणतद्विरुद्धार्थपरित्यागः क्रियत इति नोक्तनियमभङ्गः । केवलयुक्तेर्वैदिके ऽर्थे ऽनुप्रवेशस्यानङ्गीकृतत्वात् । नापि मीमांसानुपपत्तिः । अन्यतरवैदिकार्थानुसारिण्या युक्तेरङ्गीकृतत्वादिति । *5,116* प्राक् पुरुषत्वादियुक्तिविरोधेनागमस्याप्रामाण्यं न वाच्यमित्युक्तम् । इदानीं तु युक्तिरेवासौ प्रत्यक्षागमविरोधेनाप्रमाणम् । तस्यास्तदुजीवित्वेन ततो दुर्बलत्वादित्याशयवानाह- युक्तिश्चेति ॥ %<... युक्तिश्च त्रिविधा मता ॥ MAnuv_2,1.19d //>% न्यायसुधा: यद्वा यत्सिद्धवत्कृत्य तत्र मीमांसारम्भानुपपत्तिः परिहृता तदिदानीं दर्शयितुमाह- युक्तिश्चेति ॥ चशब्दः प्रकृतानुसन्धानार्थः । कथं त्रैविध्यमित्यत आह- व्याप्तिरिति ॥ %% न्यायसुधा: यस्या युक्तेः साध्येन व्याप्तिः प्रत्यक्षगा प्रत्यक्षावगता सैका । युक्तिगा युक्त्यवगता यस्या व्याप्तिः सा द्वितीया । तथाऽगमगा आगमावगता यस्या व्याप्तिः सा तृतीयेति । एवं त्रिविधेति योज्यम् । उपलक्षणं चैतत् । धर्(मार्)म्यादिग्राहकभेदेनापि त्रैविध्यं द्रष्टव्यम् । एतच्च स्पष्टयिष्यामः । *5,117* एवं तर्हि या युक्तिमूला युक्तिः सा नागमाद्युपजीविनीति तस्य बाधिका । तदबाध्या च भवत्वित्यत आह- प्रत्यक्षेति ॥ *5,118* %% न्यायसुधा: तत्र तासु त्रिविधासु युक्तिषु । प्रत्यक्षागमूलेति । प्रत्यक्षमूलाऽगममूला चेत्यर्थः । युक्तिमूलापि हि युक्तिरन्ततः प्रत्यक्षागममूलैव(द्र)एष्यव्या । अन्यथा तन्मूलयुक्तेनिर्र्मूलत्वमनवस्था वाऽपद्येत । तथाच प्रत्यक्षाद्यपेक्षत्वेन साम्ये ऽपि बहुसंविधानानपेक्षयोः प्रत्यक्षागममूलयोर्युक्त्योः प्रबलत्वं तदपेक्षायास्तु युक्तिमूलाया दुर्बलत्वं युक्तमेव । तथाच प्रबलयोर्(युक्त्योर्)यदेदृशी दशा तदा का (वार्ता) दुर्बलाया युक्तेरागमबाधनादाविति । *5,119* तदेवमप्रामाण्ये प्रमाणविरोधस्यैव प्रयोजकत्वाच्छत्यादेश्च प्रत्यक्षागमविरोधाभावात् । अनुमानविरोधस्याप्रयोजकत्वान्नाप्रामाण्यम् । किन्नाम बोधकत्वेन स्वत एव प्रामाण्यमित्युपपादितम् । तदेतत्प्रमाणाप्रमाणविवेकमविदुषां दुरवधारणमित्युद्देशलक्षणविभागपरीक्षाभिस्तन्निरूपणार्थमुत्तरो ग्रन्थसन्दर्भः । नच सांव्यावहारिकत्वात्प्रमाणादेः किं तन्निरूपणेनेति वाच्यम् । तथापि स्वरूपसङ्खयाविषयफलगोचराणां वादिविवादानां विद्यमानत्वेन निरूपणार्हत्वात् । यद्यप्येषो ऽर्थस्तर्कशास्त्रस्य विषयो न मीमांसाशास्त्रस्य । तथापि शिष्यहितैषिणा bhëyak­tà प्रसङ्गागतो निरूप्यते । यथा pÆvarmÅmÃæsÃbhëyakÃreïetyado«a÷ / अत एव प्रमाणलक्षणादौ निरूपितस्यार्थस्य पुनरत्र निरूपणं न दोषाय । एकीकृत्य निरूपणस्यापि शिष्यहितार्थत्वात् । *5,121* तत्र निर्धारित(निर्ज्ञात)स्वरूपस्यैव सङ्खयादिजिज्ञासा । लक्षणं च तन्निर्धारणोपायः । नच सामान्यलक्षणेन विना विशेषलक्षणा(स्या)वसर इत्यतः प्रमाणसामान्यलक्षणं प्रथमं तावदाह- याथार्थ्यमेवेति ॥ %% *5,122* न्यायसुधा: अत्र कश्चिदाह । किमर्थं लक्षणमुच्यते । किं सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थम् । उत प्रमाणत्वादिप्रतीतये तच्चिह्नोपदर्शनमिदम् । उत प्रमाणादिशब्दप्रवृत्तिनिमित्तावधारणार्थम् । अन्यस्मै कस्मैचित्प्रयोजनाय वा । *5,124* नाद्यः । तस्या एव दुरवधारणत्वात् । तथा हि । किं सजातीयेति प्रमाणत्वेन (सजातीयत्वं) विवक्षितं रूपान्तरेण वा । नाद्यः । स्वव्यवच्छेदावधेः सजातीयादव्यावृत्तत्वेन व्यवच्छेदकत्वानुपपत्त्या व्यावृत्तिस्वीकारेणा(च)व्यापकत्वात् । नापि द्वितीयः । विजातीयपदोपदानवैयर्थ्यात् । अस्ति हि प्रमेय(त्वादिना)सर्वसाजात्यम् । अथ ज्ञानत्वेन विशेषेण साजात्यं विवक्षित्वेदमुच्यते । तर्हि लक्ष्यस्यापि ज्ञानत्वादिना साजात्याद्वयवच्छेद्यकोटिप्रविष्यतया सङ्ग्राह्याभावप्रसङ्गः । लक्ष्यस्य यज्ज्ञानत्वादिभिः सजातीयं तद्वयवच्छेद्यम् । नच लक्ष्यस्य लक्ष्यं सजातीयम् । षष्ठयर्थस्य सम्बन्धस्य भेदे व्यवस्थितत्वादिति चेत् । एवं तर्हि लक्ष्यापेक्षया भिन्नाद्वयवच्छेद इत्येवोच्यतां कृतं ज्ञानत्वादिना साजात्येन प्रकृतानुपयोगिना वर्णितेन । यदा च लक्ष्यादन्यत्व परेषामवगतं तदा परेभ्यो ऽन्यत्वमपि लक्ष्यस्यार्थादवगम्यत इति सिद्धमग्रतो लक्षणप्रयोजनमिति वैयर्थ्यमेव स्याल्लक्षणाख्यानस्य । *5,125* अपि च न तावदनेन लक्षणेनानवगतेनैव व्यवच्छिन्नप्रतीतिसम्भवः । अतिप्रसङ्गात् । नापि ज्ञातेन । दुरवधारणत्वात् । न तावल्लक्षणं प्रत्यक्षम् । निर्दोषाक्षोद्भवत्वादेरप्रत्यक्षविशेषणत्वम् । नापि कार्येण लिङ्गेन तदनुपपत्त्या वा तदवगमः । ताभ्यां सामान्यतः कारणमात्राक्षेपेण कारणगतानुगतरूपासिद्धावेकरूपलक्षणासिद्धेः । कार्यस्यैकजात्यादेकजातीयकारणसिद्धिरिति चेत् । तर्हि कार्यगतैकजात्यस्य पूर्वमवश्यं प्रत्येतव्यत्वाङ्गीकारे(ण) तत एव सजातीयविजातीयव्यवच्छेदप्रति(दोष)पत्तिरस्तु । कृतमनया पारम्पर्यकुसृष्टया । नन्वेतावतापि न प्रकृतलक्षणखण्डनं (सं)भवति । अव्याप्तेरतिव्याप्तेर्वानुद्भावनादिति चेत् । मैवम् । प्रथमभावितयावश्याभ्युपेयतया लघोरुपायात्साध्यसिद्धौ सम्भवत्यां चरमभावितया अवश्यानुष्ठेयत्वाभावेन गुरावुपाये प्रवर्तमानस्य तवैवेदं (दूषरो)दोषोद्भावनम् । प्रदीपे प्रदीपं प्रज्वाल्य तमोनिरासाय यतमानस्यैव पुंसः । नहि तत्र कश्चिद्दीपदोषः । किन्तु तथाकारी पुरुष एव पर्यनुयोज्यः । सर्वसाधनसाधारणो वायं दोषः । यत्सम्भवदेवंविधलघूपायत्वं नाम स्वरूपासिद्धिरिव सर्वप्रमाणानाम् । तस्मान्मा नाम भूदतिव्याप्त्यादिदोषः । सामान्यदोषादेव दुष्यं लक्षणमिति । *5,132* एतेन द्वितीयो ऽपि निरस्तः । प्रमाणत्वाद्यवगममन्तरेण तदवगमानुपपत्तेस्तदवगमायास्य प्रतीतावन्योन्याश्रयप्रसङ्गः । अस्तु वान्यदपि लक्षणे किञ्चिल्लिङ्गम् । तथापि तदेव लक्ष्याविनाभूततया लक्षणमुपन्यस्यतां सन्निहितप्रतिपत्तिकत्वात् । न तदवश्यं व्यापकं वक्तव्यम् । लिङ्गत्वस्य व्याप्यत्वेनैवोपपत्तेरिति चेन्न, यत्र लिङ्गमव्यापकत्वान्नास्ति तत्र लक्षणस्य प्रमाणाभावात्प्रत्येतुमशक्यत्वेन कथं ततः प्रामाण्याद्यवगमः । यदा च क्वचिल्लक्ष्यजातीय एव प्रमाणाभावाल्लक्षणम(स्या)नवधारणीयतया लक्ष्यव्यापकतानवगमे ऽपि लक्षणम् । तदा किमपराद्धं लिङ्गान्तरेणाव्यापकेन । अथ यत्र तल्लक्षणे लिङ्गं नास्ति तत्र लिङ्गान्तरात्प्रत्येतव्यम् । तथापि (तावेवा)ते एवास्तां लक्ष्ये लिङ्गम् । किं लक्षणानुमानपूर्वकं तदनुमानकल्पनया । अथ तथा(विधं)लिङ्गद्वयं यत्तत्प्रत्येकमव्यापकतया न लक्षणम् । तदनुमितं तु तथात्वाल्लक्षणमिति चेन्न । लक्ष्यानुमानस्य लक्षणप्रयोजनस्योभाभ्यामेव सिद्धेः कृतं व्यापकेन तेन । *5,135* नापि तृतीयः । स ह्येवंरूपः यद्यथार्थं तत्प्रमाणमिति व्यवहर्तव्यमिति । अयमनुपपन्नः । सर्वत्र लक्षणस्य ज्ञातुमशक्यत्वात् । प्रमाणत्वादिना तदवगमे तदेवास्तु व्यवहारनियमनिदानम् । अव्यवहितप्रतिपत्तिकत्वादित्यावेदितम् । *5,136* अत एव न चतुर्थः । कल्पनागौरवदोषश्चाधिकः । *5,137* (नापि) न पञ्चमः । तादृशस्य दर्शयितुमशक्यत्वादिति । अत्रोच्यते । अस्तु तावत्सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थं लक्षणमिति पक्षः । सास्नादिमान्गौरिति विदितलक्षणसम्बन्धो हि यं पिण्डं सास्नादिमन्तं पश्यति तं नायमश्वादिर्नापि घटादिरिति प्रतिपाद्यते । ननु व्यवच्छेदो ऽन्योन्याभावो भेद इत्यनर्थान्तरम् । भेदश्च वस्तुस्वरूपमेव । तथाच लक्ष्यस्वरूपप्रतिपत्तिरेव तत्प्रतिपत्तिरिति कृतं लक्षणेन । अथ लक्ष्यप्रतीतिनिरपेक्षमेव लक्षणेन व्यवच्छेदो बोध्यत इति मतम् । तन्न । निराश्रयस्य तस्य बोध(दर्श)यितुमशक्यत्वादिति । सत्यं स्वरूप(वस्तु)प्रतीतिरेव भेदप्रतीतिरिति । तथापि प्रतियोगिविशेषघटिततदवगमाय लक्षणस्योपयोगः । असङ्कीर्णतया गोपिण्डं पश्यन्नपि हि न तावदयं नाश्वो न घट इति प्रत्येति यावल्लक्षणं नावगच्छति । सास्नादिमत्वं तदा प्रतीतमिति चेन्न । सास्नादिमान् गौरित्येवमवगमस्य विवक्षितत्वात् । अत एव सजातीयेत्यादिविशेषणोपादानम् । *5,139* यदत्रोक्तं किं सजातीयेत्यादि । तदसत् । पौरुषेयवचसां पुरुषविवक्षाधीनत्वेन नियन्तुमशक्यत्वात् । लक्ष्यातिरिक्तं हि सजातीयविजातीयतया द्वैराश्येन विवक्ष्यते । यथा यथार्थज्ञानतत्साधनस्य प्रमाणस्य ज्ञानं तत्साधनं च सजातीयम् । यन्न ज्ञानं नापि तत्साधनं तद्विजातीयम् । यथा च प्रत्यक्षस्यानुमानादिकं सजातीयं, विजातीयं तु घटादिकम् । एवमन्यत्रापि विवेक्तव्यमिति । एवं तर्हि लक्ष्यापेक्षया भिन्नाद्वयवच्छेद इत्युक्तं स्यादिति चेत् । को नेत्याह । नहि को ऽपि स्वस्थात्मा स्वस्मादेव व्यवच्छेदं लक्षणप्रयोजनमाचक्षति(ष्ये) / *5,140* यदत्रोक्तं यदा चेत्यादि । तसदङ्गतम् । वस्तुतो यल्लक्ष्याद्भिन्नं ततो व्यवच्छेदावगमार्थत्वाल्लक्षणस्य प्रतिपादकस्य यद्यपि लक्ष्यान्यत्वज्ञानमलक्ष्ये(वश्या)पेक्षितम् तथापि प्रतिपाद्यस्यातद(तदन)पेक्षितम् तथापि प्रतिपाद्यस्तद(तदन)पेक्षत्वान्न दोषः । तस्यापि पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य सजातीयविजातीयपदोपात्तलक्ष्यान्य(त्व)ज्ञानं विना लक्ष्यस्य अलक्ष्यान्यत्वज्ञानं लक्षणप्रयोजनं न सिद्धयतीति कश्चित् । तदनुपपन्नम् । नहि लक्ष्यान्यव्यावृत्तिर्लक्षणवाक्यप्रतिपाद्या । किन्नाम तज्ज्ञानं लक्षणप्रयोजनत्वेनोच्यते । लक्षणवाक्यार्थ एव प्रतिपाद्येन बोद्धव्यः । *5,141* यदप्यपि चेत्यादिना पृष्टम् । तत्रावगतमेव लक्षणं व्यावृत्तलक्ष्यज्ञानमुपजनयतीति वदामः । नच तस्य दुरवधारणता । यथायथं प्रत्यक्षादिना तदवधारणात् । यत्र लिङ्गात्तदवगमस्तत्र तत एव लक्षणप्रयोजनसिद्धेर्व्यर्था परस्पराकुसृष्टिरिति चेन्न । प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात् । यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमाय तेन प्रत्यक्षं लक्ष्यते । तत्रान्वर्थसंज्ञाज्ञापनं प्रयोजनम् । एवमन्यत्रापि द्रष्टव्यम् । गौरवमनुरुद्धय प्रयोजनमवधीर्यतामिति चेन्न । पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् । गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः । प्रयोजनाभावे तु परम्पराकुसृष्टिरिति चेन्न । प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात् । यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमायतेन प्रत्यक्षं लक्ष्यते । तत्रान्वर्थसंज्ञाज्ञापनं प्रयोजनम् । एवमन्यत्रापि द्रष्टव्यम् । गौरवमनुरुद्धय प्रयोजनमवधीर्यतामिति चेन्न । पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् । गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः । प्रयोजनाभावे तु परम्पराकुसृष्टिरनादरणीयैवेति तदीयदोषताव्युत्पादनं नास्माकमनिष्यम् । एतेन द्वितीयतृतीयचतुर्था अपि समाहिता वेदितव्याः । लक्षणावधारणोपायस्योक्तत्वात् । गौरवस्य च समाहितत्वात् । *5,144* ननु तथापि किं तत्त्वम् । यथायथं चतुष्ययमपि । तथाहि । क्वचिल्लक्ष्यातिरिक्तं लक्षणं भवति । यथा गन्धवती पृथिवीति । क्वचिल्लक्ष्यानतिरिक्तम् । यथा पृथिवीत्ववती पृथिवी, यथार्थं प्रमाणमित्यादि । तत्राद्यं लक्ष्यस्वरूपप्रतिपत्तिकारणं भवत् तस्यान्वयो व्यवच्छेदतच्छब्दव्यवहर्तव्यते च प्रतिपादयति । द्वितीयन्तु प्रवृत्तिनिमित्तं भवद्वयवहारमात्रकारणं भवति । तत्र सिद्धांशेन पक्षीकरणमसिद्धांशेन साध्यत्वं स्वयमूहनीयम् । *5,147* ननु लक्षणं व्यावृत्तं व्यावर्तयत्युताव्यावृत्तम् । आद्ये स्वव्यावृत्तिर्लक्षणान्तराधीना न वा । न प्रथमः । तत्रापि लक्षणापेक्षायामनवस्थापातात् । न द्वितीयः । लक्ष्येऽपि तत्प्रसङ्गात् । निनिर्मित्तकार्याभ्युपगमे कादाचित्कतानुपपत्तेश्च । नान्त्यः । अतिप्रसङ्गादेवेति । उच्यते । लक्षणमपि व्यावृत्तमेव व्यावर्तयति । तदपि लक्षणेनैव । न चैवमनवस्था । प्राङ्निर्ज्ञातेष्वर्थ्र्षु व्यवस्थानात् । यस्तु këÂhalo«Âhayita÷ कञ्चित्पदार्थं वा कस्यचित्किञ्चिच्छब्दवाच्यत्वं वा न वेत्ति नासौ लक्षणशास्त्रेऽधिक्रियते । किन्नामोपदेशादिना विदितपदतदर्थसङ्गत्यादिः स्वतन्त्रव्यवहाराद्यर्थं लक्षणमपेक्षत इति । *5,149* अथापि स्यात् । किमवगतं लक्षणं फलहेतुः, किंवानवगतम् । न तावच्चरमः । तदभिधानवैयर्थ्यप्रसङ्गात् । अभिधानस्य ज्ञानोत्पादनो(पयोगि)पायत्वात् । तस्य चानवगतस्यैव फलसाधनत्वाभ्युपगमात् । आद्ये किमन्यस्मात्तदवगम उत त्वदीयाल्लक्षणवाक्यात् । यद्यन्यस्मात् । कृतममुना लक्षणाभिधानप्रयासेन । अभिधानस्य ज्ञानोत्पादातिरिक्तप्रयोजनाभावात् । तस्यान्यत एव सिद्धेः । अन्त्ये किमिदं त्वदभिधानमाप्तोपदेशतया लक्षणं बोधयत्युत लिङ्गादिभावेन । न तावच्चरमः । त्वद्वचनलक्षणाविनाभावादेर्दर्शयितुमशक्यत्वात् । नापि प्रथमः । परं प्रति भवत्याप्तत्वसिद्धेः । सिद्धौ हि प्रतिज्ञामात्रादेव साध्यसिद्धेर्हेत्व(त्वाद्य)भिधानमनर्थकं स्यात् । ननु प्रतिवादिनं प्रति लक्षणाभिधानं नार्थवत् । तेन वाद्याप्तभावानङ्गीकारात् । किन्तु शिष्यार्थं लक्षणमुच्यते शास्त्रे । स हि सर्वस्य शास्त्रस्य कर्तारमाप्तमेव मन्यते । तस्माच्छिष्यं प्रत्याप्तवचनतयैव लक्षणवाक्यमर्तं प्रतिपादयिष्यतीति । मैवम् । यदि न प्रतिवादिनं प्रति शास्त्रं किन्तु शिष्यं प्रति तदा प्रतिज्ञामात्रादेवाप्तवचनाच्छिष्यस्यार्थनिश्चयोपपत्तेर्हेत्वाद्यभिधानमनर्थकतामापन्नं शास्त्रे । अथ भवतु प्रतिवादिनमपि प्रति (तच्छा)शास्त्रवाक्यं यत्र हेत्वाद्युपात्तम्, लक्षणवाक्यं तु शिष्यमेव प्रति प्रयोजकं प्रतिपन्नशास्त्रकाराप्तभावमिति मन्यसे । तदप्यनुपपन्नम् । शास्त्रान्तरसाध्यत्वादस्यार्थस्य । अस्ति हि समयग्राहकं शास्त्रं मुनिभिः प्रणीतं नामलिङ्गानुशासनव्याकरणादीति । *5,149f.* अत्र ब्रूमः । उक्तं ह्येतदवगतमेव लक्षणं फलहेतुरिति । तदवगमश्च यथायथं प्रत्यक्षादिप्रमाणादित्यपि । नच यथार्थं प्रमाणमिति सास्नादिमान्गौरिति वाक्यस्य लक्षणं प्रतिपाद्यमभ्युपगच्छामः । येनान्यतः सिद्धत्वात्तस्येदमनर्थकं स्यात् । किन्तु यो लक्षणमन्यतो जानाति, न जानाति च व्यवहारनिदानत्वादिना, तं प्रति तदवबोधायेदं वाक्यम् । तथाहि । अयं गौरित्याद्युपदेशादिनैकस्यां व्यक्तौ गोशब्दार्थतयावगतायां किमियमेव व्यक्तिः (एवम्) उतान्यापीति जिज्ञासमानं प्रत्यन्यत्रापि गोशब्दार्थतां विजिज्ञापयिपुरुषदेशादेरानन्त्यादिना कर्तुमशक्यतवादिदं व्याप्तिविषयं vÃkyamÃha"ya÷ सास्नादिमान्स गोशब्दार्थः' इति । इदं च नाप्तोपदेशतयैव व्याप्तिबोधकम् । अपि तु प्रयोगान्तरवत्प्रतीताया व्याप्तेः स्मारकत्वेन । अप्रतीतायास्तु तदेव जिज्ञासाजननद्वारेण प्रमोत्पादकत्वेनोपयुज्यते । स्मृतव्याप्तिश्च यां यां व्यक्तिं सास्नादिमतीमवलोकयति । तां तां गोशब्दार्थतयानुमिनोतीति को दोषः । *5,150* यद्वा यः पृथिवीति पदं वा व्यक्तिविशेषस्य तदथर्तां वावगच्छंस्तत्प्रवृत्तिनिमित्तं जिज्ञासते तं प्रति पृथिवीत्ववती प्रथिवीति पृथिवीत्वं पृथिवीशब्दप्रवृत्तिनिमित्तमुच्यते । तत्र यस्य वक्तर्याप्तताबुद्धिः स तावता सन्तुष्यति । अपरं प्रति त्वव्याप्त्यादिशून्यत्वादिति वाक्यशेषः प्रवर्तते । अथवास्ति गौर्नामार्थ इति विदितवतो यत्र तत्र गवि घटादावश्वादौ च गोबुद्धौ प्रसक्तायां गोः स्वरूपावधारणमुखेनेतरव्यवच्छेदं कुर्वत्सास्नादिमानेव गौर्न तु तद्विरही घटादिरश्वादिर्वेति वाक्यं प्रयुज्यते । इदमपि पूवर्वदाप्तत्वावधारणानवधारणाभ्यां द्वयां गतिमवलम्बत इति किमत्रानुपपन्नम् । ##-(10) *5,155* नन्वत्र तावदेवं प्रयोक्तव्यम् । अयं गोत्वेन व्यवहर्तव्यः सास्नादिमत्त्वादिति । तत्र किं गौर्व्यवहारस्य विशेषणं गोशब्दो वा । आद्ये यद्यसौ गोविशिष्टं व्यवहारं नाज्ञासीत् तदा कथं पुरोवर्तिव्यक्तौ तस्य कर्तव्यतामनुमानादपि जानीयात् । न ह्यविदिताग्निरनुमानादग्निसम्बन्धं बोधयितुं शक्यः । अथाज्ञासीत्तदा ज्ञातज्ञापकत्वेन व्यर्थमनुमानम् । न द्वितीयः । तदा ह्ययं गोशब्दाभिधेयः सास्नादिमत्त्वदित्यनुमानं स्यात् । तत्र चातिप्रसङ्गः । तत्र एव जबगडदशादिशब्दाभिधेयत्वमपि साध्यं स्यात् । ते सामान्यतो ऽप्यर्थवत्तया न प्रसिद्धाः । नैवं गोशब्द इत्यस्ति विशेष इति चेत् । तथापि शशविषाणादिशब्दाभिधेयत्वं साध्यताम् । ते ऽप्यसद्विषयतयैव प्रसिद्धाः । गौरस्तीत्यादिप्रयोगाद्गोशब्दो नैवमिति चेत् । एवमपि स्वस्तिमतीत्यादिशब्दवाच्यतानुमानं गोमात्रे स्यात् । अथ सत्यपि गोत्वे तदन्यत्र तदप्रयोगान्नेति चेत् । एवं तर्हि यत्र सास्नादिमत्त्वं नास्ति तत्र गोशब्दप्रयोगो ऽपि नास्ति, यत्र सास्नादिमत्त्वमस्ति तत्र सर्वत्रास्तीति यो जानीते तं प्रति लक्षणाभिधानमिति स्यात् । स च व्यवहारान्तरवदन्वयव्यतिरेकाभ्यामेव वाच्यवाचकभावमवधारितवानिति व्यर्थमनुमानमिति । *5,155f.* मैवम् । उभयत्रापि दोषाभावात् । केवलव्यतिरेकित्वे हि कथञ्चिदेतदभिधातुं युक्तम् । उपदेशादिना विशेषणेन गवा विशेषितं व्यवहारमवगतवो हि तदन्यत्र तत्कर्तव्यतानुमानसाध्येत्यङ्गीकारे को विरोधः स्यात् । शब्दविशेषितव्यवहारकर्तव्यतासाधने ऽतिप्रसङ्गः किं बोध्यस्य बोधकस्य वेति वाच्यम् । नाद्यः । तेन तद्वयाप्तेरनवगतत्वात् । अवगतत्वाच्च गोशब्दवाच्यताव्याप्तेः । न द्वितीयः । तेनापि पूर्वं वृद्धवचनादिना तथैव व्याप्तेरवगतत्वात् । प्रयोगभावाभावाभ्यां बाधस्य निर्णीतत्वाच्च । नहि बोध्यो बाधपरिचयशून्य इत्येतावता परिचितबाधेनापि बोधकेन विपरीतं बोधनीयम् । विप्रलम्भकत्वापातात् । तत्त्वनिर्णयार्थत्वाच्च वादकथानुसारिणः शास्त्रस्येति । एवं पक्षान्तरे ऽप्यनुमानप्रयोगप्रकारो बोद्धव्यः । *5,161f.* यदप्युक्तं शास्त्रान्तरसाध्यत्वादयमर्थो न वक्तव्य इति । तदयुक्तम् । न ह्येवमस्माभिः प्रतिज्ञातं यत्सर्वथा शास्त्रान्तरसाध्यं तन्नोच्यत इति । न चैवं शास्त्रसाङ्कर्यमाशङ्कनीयम् । विषयप्रयोजनभेदात् । यदि च शास्त्रान्तरसाध्यो ऽप्यर्थो भवदीयशास्त्रस्य विषयः तर्हि व्याकरणादिसाध्यमन्यदपि कस्मान्नोच्यत इति चेन्न । सन्दिग्धत्वसप्रयोजनत्वसदसद्भावाभ्यां वैषम्यात् । सन्दिग्धतादिसद्भावे ऽपि यदवचनं तदुक्तदिशा शिष्यैरेव शक्यज्ञानत्वादिति यत्किञ्चिदेतत् । अन्यथा परस्यापि कुलीरस्येव स्वापत्ययुक्तिहतत्वं स्यात् । तेनापि हि स्मृतिरूपः परत्र पूर्वदृष्टावभासो ऽध्यास इत्यादीनि लक्षणानि स्वशास्त्रे निबद्धानि । सूत्रकृता च जन्माद्यस्य यत इति । तत्रैते दोषास्तानि लक्षणानि किं समास्कन्दन्त्युत नेति वक्तव्यम् । न तावद्द्वितीयः । सामान्यसमानन्यायत्वात् । नाद्यः । दुष्योपादानस्य पराजयहेतुत्वात् । दोषास्कन्दितान्यपि तानि व्यवहारं निर्वहन्तीति चेन्न । आपाततो ऽपि दुष्यानां तथात्वे kathamunmattabhëitÃnÃmapi तद्भावो न स्यात् । नहि तेषामनिर्वाहकत्वे ऽनुपपत्तेरन्यत्कारणमस्ति । *5,168* किञ्चैवं वदता प्राग्ब्रह्मसाक्षात्काराद्बाध्यमव्यावहारिकं ब्रह्मसाक्षात्कारबाध्यं व्यावहारिकमिति मतमपि परित्यक्तं स्यात् । नह्ययं ब्रह्मसाक्षात्कारो नापि बाधः । *5,170* किञ्चैवमस्मदीयमपि लक्षणं कुतो न व्यवहारं निर्वहेत् । नच व्यवहारनिर्वाहातिरिक्तं किमपि तत्साध्यमभिलषामः । भवदभिलषिता पारमार्थिकता बाध्यत इति चेत् । किं लक्षणस्योत लक्ष्यस्य । नाद्यः । तथाहि । विमतमपारमार्थिकमप्रयोजनाभिधानत्वादित्याद्युक्तं स्यात् । न चास्यास्मान्प्रति व्याप्तिः शक्याभिधाना । किञ्चास्मिन्पक्षे ऽध्यासलक्षणानुपपत्तिश्च भवता न परिहरणीया । तस्या व्यवहारनिर्वाहाविरोधात् । पारमार्थिकतानिषेधौपयिकत्वेनेष्यसाधनत्वाच्च । एतेनातिव्याप्त्यादिदोषो ऽपि नापरमार्थ(पारमार्थिक)ता साधकः । अलक्षणतासाधकस्तु स्यात् । न द्वितीयः । अनुपपद्यमानलक्षणत्वेन लक्ष्यमिथ्यात्वसाधने ब्रह्मणि व्यभिचारात् । उक्ताया लक्षणानुपपत्तेस्तल्लक्षणे ऽपि साम्यात् । *5,171* किञ्चाध्यासलक्षणमुपपन्नं न वा । आद्ये सपक्षाप्रवेशः साधनस्य । द्वितीये तदनुपपत्तिनिरासायासो व्यर्थः स्यादित्यास्तां विस्तरः । *5,172* अर्थं नातिवर्तत इति यथार्थं, तस्य भावो याथार्थ्यं, तदेव मानत्वं मानशब्दप्रवृत्तिनिमित्तं मालक्षणमिति यावत् यद्यपि सास्नादिमान्गौरितिवद्यथार्थं प्रमाणमित्युक्ते ऽपि भवत्येव लक्ष्यलक्षणभावप्रतीतिः । तथापि तद्वदेव लक्ष्यं लक्षणातिरिक्तं शङ्कयेत । ततश्च पृथङ्निरूप्यमपि स्यात्तन्मा शङ्कीति याथार्थ्यमेव मानत्वं न तु सास्नादिमत्त्वाद्गोत्वमिव ततो ऽतिरिक्तमित्युक्तम् । *5,174* ननु किमिदं लक्षणं नाम । लक्ष्यस्यासाधारणो धर्मः । यावस्त्वेकः शब्दो निवेशयितुमिष्यः, यावन्ति चेतरस्माद्वयावर्तनीयानि तान्युच्यन्ते लक्ष्याणीति । *5,175* नन्वसाधार(णो)णधर्मश्चेल्लक्षणमव्यापकस्यापि तदा लक्षणतापत्तिः । अतिव्याप्त्यसम्भवाविव अव्याप्तिरपि हि लक्षणदोषः । उच्यते । लिङ्गतया हि लक्षणमुपयुज्यते । नच व्यापकता लिङ्गत्वोपयोगिनी । व्याप्यत्वेनैव तदुपपत्तेः । इतरथा धूमादीनामलिङ्गतापातात् । किन्नाम पक्षीकृतदृष्टान्तीकृतव्यापकतात्वपेक्षितैव । उपायत्वेनोपन्यस्तस्याभावे तदुपेयप्राप्तेरसम्भवात् । उभयधर्मभूताया व्याप्तेरन्यतराभावे दर्शयितुमशक्यत्वात् । तथाच तदानीं लिलक्षयिषितमात्रव्याप्तित्वं लक्षणस्यापेक्षितम् । तच्च लक्ष्यस्य धर्म इत्युक्तमेव । अव्यापकत्व(धर्म)स्य लक्षणदोषतावादस्तु सर्वस्यापि लिलक्षयिषितत्वे द्रष्टव्यः । *5,178* यद्वान्यत्र लक्षणान्तराभावनिश्चयनिमित्ता तदुक्तिः । वस्तुतस्त्वेकमिवानेकमपि स्वस्वाश्रये व्यावृत्त्यादिकं कुर्वद्भवत्येव लक्षणम् । अत एव कणादः क्रियावद्गुणवत्समवायिकारणमिति क्रियावत्त्वमपि द्रव्यलक्षणत्वेनाह । क्रियावद्ग्रहणमन्यार्थमिति चेत् । तत्किमव्यापकस्य लक्षणतानुपपत्तेरन्यथाव्याख्यानमुत निमित्तान्तरात् । नान्त्यः । तददर्शनात् । न प्रथमः । अनुपपत्तेरपाकृतत्वात् । *5,181* ननु (च) अत्र पृथिव्यादीनि नवापि पक्षीकृत्यैतानि द्रव्याणि क्रियावत्त्वादिति प्रयोक्तव्यम्, क्रियावन्त्येव वा मूर्तानि । नाद्यः भागासिद्धेः । न द्वितीयः । अनध्यवसितत्वात् । तत्कथं नानुपपत्तिः । मैवम् । कैश्चिदनध्यवसितस्य दोषतानङ्गीकारात् । येषां च स दोषस्तेषामप्युपदेशादिना घटादेर्द्रव्यत्वनिश्चये सति तदितरमूर्तपक्षीकारेण द्रव्यत्वसाधने कीदृशो दोषः स्यादित्यलम् । *5,182* केचिद्वादिनो विज्ञानस्य प्रामाण्यमास्थिषत । अपरे तु तत्कारणस्य । तत् किमत्र तत्त्वम् । द्वयमपीति ब्रूमः । प्रमितिः प्रमाणम्, प्रमीयते ऽनेनेति प्रमाणमिति भावकरणयोः प्रमाणशब्दस्य सामर्थ्यात् । यद्यपि ल्यु भावकारणयोरिवाधिकरणे ऽपि स्मर्यते । तथापि प्रमाणशब्दस्याभिधानाभावान्न तत्र वृत्तिः । कृत्तद्धितसमासानामभिधानाधीनत्वात् । नन्वस्ति विप्राः प्रमाणमित्यधिकरणे ऽपि प्रयोगः । मैवम् । विप्राणां प्रमायां (प्रमां प्रति) स्वातन्त्र्येण कर्तॄणामधिकरणत्वाभावात् । नहि क्रियाधारो ऽधिकरणम् । किन्नाम कर्तृकर्मणोः क्रियाश्रययोर्धारणक्रियां प्रति य आधारस्तत्कारकम् । तस्मात्तदीयविज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते । यदि तर्हि विज्ञानं तत्कारणं च प्रमाणं द्वयमपि । तत्रोभयत्र याथार्थ्यापरपर्यायं प्रामाण्यं किमेकप्रकारं वर्तते, उतानेकप्रकारम् । आद्ये विज्ञानं केवलप्रमाणं प्रत्यक्षानुमानागमलक्षणं तत्कारणमनुप्रमाणमिति सिद्धान्तविरोधापातः । द्वितीये लक्षणस्यानुपपत्तिः । प्रकारद्वयस्यान्योन्यस्मिन्नवर्तनेनाव्याप्तत्वादित्यत आह- तदिति ॥ %<... तन्मुख्यं ज्ञानशब्दयोः ॥ MAnuv_2,1.21b //>% न्यायसुधा: करणभूतयोः प्रत्यक्षानुमानयोस्त्वमुख्यमिति शेषः । एतच्च (स्पष्टी)स्फुटीकरिष्यते । *5,185* स्यादेतत् । यदि याथार्थ्यं प्रमाणलक्षणं स्यात् । नच तत्सम्भवत्यतिव्याप्तेः । तथाहि । योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यं चेति यताशब्दार्थाः । अर्थशब्दश्चाभिधेयधनवस्तुप्रयोजननिवृत्तिषु वर्तते । तत्र सादृश्यार्थस्य यथाशब्दस्य तावदत्र न परिग्रहः । "यथासादृश्ये' इत्यव्ययीभावविधाने विशेषणात् । समासान्तरस्य च असामर्थ्यादिप्रतिहतत्वात् । अत एव यथार्थानुभवः प्रमेत्यत्र किं याथार्थ्यमर्थसादृश्यमित्यादिः कस्यचित्प्रश्चो ऽनुपपन्नः । नापि योग्यतावीप्सार्थस्य । वाक्यशेषा(दोषा)भावेनार्थयोग्यताया (अर्थानां) अर्थवीप्साया वा प्रामाण्यापत्तेः । तस्मात्पदार्थाननिवृत्त्यर्थस्येदं ग्रहणम् । अर्थशब्दस्याभिधेयवाचिनो ग्रहणे अव्याप्तिप्रसङ्गात् विषयापरपर्यायवस्वचनस्यैव ग्रहणम् । तथा चार्थं विषयं नातिवर्तते न व्यभिचरति यत्तत्प्रमाणमित्युक्तं स्यात् । एतच्च सकर्मकक्रियामात्रे ऽस्ति । नहि गमनं गम्यमतिवर्तते, नापि छिदा छेद्यम् । यदेव(हि) गत्यादिना प्राप्यं तदेव गम्यादि । ततो नेदं लक्षणमित्यत आह- अर्थत्वमिति ॥ %% *5,186* न्यायसुधा: अर्थतैव ज्ञेयतैवार्थत्वमर्थशब्दप्रवृत्तिनिमित्तमस्माकं विवक्षि(ता)तं स्यात् । नतु विषयत्वमित्यर्थः । एतदुक्तं भवति । यथाशब्दस्य पदार्थानतिवृत्तिवाचित्वमङ्गीकृतमेव । अर्थशब्दस्तु न विषयपर्यायो गृह्यते । किन्तु ज्ञेयवाची । यद्यपि न तत्र तस्य rƬhistathÃpyaryata(इत्यर्थ)इति व्युत्पत्या तद्वाचितास्त्येव । अर्तेरौणादिकस्य थन्प्रत्ययस्य प्रसिद्धत्वात् । गत्यर्थानां च ज्ञानार्थत्वादिति । नन्वर्थतेति कथम् । "अर्यः स्वामिवैश्ययोः' इति विशेषणात् । मैवम् । स्वामित्वोपचारात् । अर्थो हि ज्ञानाद्यपेक्षया प्रधानं विवक्ष्यते । *5,195* किमतो यद्येवं ज्ञेयतैवार्थत्वमित्यत आह- नेति ॥ %<... न क्रियार्थेषु सा मता ॥ MAnuv_2,1.21d //>% न्यायसुधा: क्रियार्थेषु क्रियाविषयेषु सा अर्यता । तदभावाच्च न यथार्थता । क्रियास्विति नातिव्यापकं प्रमारलक्षणमिति शेषः । नन्वेतावतापि नातिव्याप्तिपरिहारः । गमनादीनामपि ज्ञेयानतिवृत्तित्वात् । नहि तद्विषयो ग्रामादिः सर्वथा न ज्ञेय इति शक्यते वक्तुम् । तदत्यन्ताभावप्रसङ्गादिति । मैवम् । यथा हि पितरि साधुर्मातरि साधुरितिवाक्यं यत्किञ्चित्पित्रादौ साधुत्वेन न पर्यवस्यति, किन्तु स्वीये पित्रादौ । तत्कस्य हेतोः । पित्रादिशब्दानां सम्बन्धिशब्दत्वात् । सम्बन्धिशब्दानां ह्येष महिमा । अन्यथा पितुर्धनमुपादद्यादित्यादौ बहुविप्लवः स्यात् । सति चैवं शब्दमहिमानमनादृत्य प्रत्यवतिष्ठमानः छलवादितया जीयेत । तथा प्रकृते ऽपि ज्ञेयशब्दस्य सम्बन्धिशब्दत्वात्स्वज्ञेयं नातिवर्तते यत् तत्प्रमाणमित्युक्तं स्यात् । नच गम(ने)नोपाधिना गमनेन वा निमित्तेन ग्रामो ज्ञेयः । येन तमनतिक्रम्य वर्तमानं गमनं यथार्थं स्यात् । किन्तु गम्य एव । तत्कथमतिव्याप्तिः । भवति च घटादिर्ज्ञानतत्कारणाभ्यामुपाधिनिमित्ताभ्यां ज्ञेय इति । तदिदमुक्तं क्रियार्थेषु सा न मता शब्दार्थतत्त्वविदुषामिति । ननु तथाप्यन्योन्याश्रयत्वमात्माश्रयत्वं वा, स्वशब्देन प्रमाणस्याभिधानादिति चेन्न । ज्ञानतत्कारणमात्रोपादनेन लक्षणस्य व्याख्यातत्वात् । स्वगुण(ग्राहक)ग्रहणमिन्द्रियं श्रोत्रमित्यत्र यथेति । *5,198* ननु किमिदं प्रमाणस्य ज्ञेयाव्यभिचारित्वं नाम । किं प्रमेयव्याप्यत्वं किं वा यावत्प्रमेयगोचरत्वम् । आद्ये ऽपि व्याप्तिः किं देशतः किंवा कालतः । न प्रथमः । प्रमाणासमानदेशार्थविषयप्रमाणेष्वव्याप्तेः । न द्वितीयः । अतीतादिविषयप्रमाणाव्याप्तेः । नान्त्यः । असर्वज्ञज्ञानानां तत्कारणानां वाप्रामाण्यप्रसङ्गादिति । मैवम् । अद्वैतागमादेस्तत्त्वावेदकत्वलक्षणं प्रामाण्यमभ्युपगच्छता परेणा(पि) तस्या)प्यस्यार्थस्य निर्वक्तव्यत्वात् । परेणाङ्गीकृतमुपादायास्माभिर्व्यवह्रियते न तु किमपि लक्षणं व्यवस्थाप्यत इति चेन्न । स्वप्रतिपत्ताववश्याश्रयणीयत्वाद्वयवस्थायाः । नहि स्वप्रकाशं तत्त्वमित्येतावता विना वेदान्ताधिगमं तदधिगमः शक्यो ऽङ्गीकर्तुम् । अथावेदितस्य सत्त्वं तत्त्वावेदकत्वमिति निर्ब्रूयात्तदा विभ्रमे ऽतिव्याप्तिः स्यात् । तत्राप्यावेदितस्येदमाकारस्य सत्त्वात् । अथ यावदावेदितस्य सत्त्वं तत्त्वावेदकत्वं सदेकगोचरत्वमिति यावदिति वदेत्, तदेवास्माकमपि याथार्थ्यमिति वदामः । *5,202* नन्वेवमपि भ्रमे ऽतिव्याप्तिः । न हीदमंशो वा रजतत्वादिजातिर्वा तत्सम्बन्धः समवायो वा तत्तादात्म्यं वा न सत् । अन्यत्र सत्त्वे ऽप्यत्रासदिति चेत् । नहि देवदत्तो गृहे ऽसन्नित्यसन्नेव । नचायमस्त्यस्माकं प्रसङ्गः । अधिष्ठानेतरस्य सर्वस्यानिर्वचनीयतयाङ्गीकारादिति । मैवम् । अस्माभिरपि तस्यात्यन्तासत्त्वस्वीकारात् । *5,205* अथ मतं किं विषयसत्त्वं तदानीमभिमतमुत पूर्वमथ पश्चाद्यद्वा सर्वदाथवा यदाकदाचिद्यदि वा यद्यद्देशकालयोर्यथाप्रतीतं तस्य तद्देशकालयोस्तथात्वेन । नाद्यः । अतीतानागतविषयप्रमाणाव्यापनात् । न द्वितीयः । वर्तमानानागतविषयाव्याप्तेः । पाकरक्ते ऽपि घटे नीलप्रतीतौ विभागोत्तरकालं संयुक्तप्रत्यये वातिव्याप्तेश्च । न तृतीयः । अतीतादिविषयाव्याप्तेः । भाविपाकजरागे कुम्भे श्यामे ऽपि रक्तपित्तिना रक्तताप्रतिभासे ऽतिव्याप्तेश्च । न चतुर्थः । अनित्यविषयाव्याप्तेः । न पञ्चमः । पूर्वोक्तविभ्रमे ऽतिव्याप्तेः । नापि षष्ठः । देशकालप्रमाणाव्याप्तेः । नहि देशकालयोर्देशकालान्तरमस्तीति । मैवम् । देशकालयोरपि स्वसम्बन्धेन निरूपणस्य वक्ष्यमाणत्वात् । यद्वा यद्यथाभूतं प्रतीतं तस्य तथाभूतस्य सत्त्वमित्युक्त एव नातिप्रसङ्गः । देशकालयोरपि विशेषणान्तरवत् यथाभूतमित्यनेनैव गृहीतत्वात् । विशेषानुक्तेरुक्तदोषा(प्राप्ते)प्रसक्तेश्च । *5,208* तथात्रप निश्चायकाभावेनासम्भवीदं लक्षणम् । तथाहि । ज्ञानयाथार्थ्यं किमदुष्यकरणजन्यत्वेनावधारणीयम्, उत दुष्यकरणाजन्यत्वेन, अथ प्रवृत्तिसामर्थ्येन, यद्वा ज्ञानान्तरसंवादेन, किंवा विसंवादाभावेन । नाद्यः । तस्यापि दुरवधारणत्वात् । ज्ञानयाथार्थ्येन तदनुमाने चेतरेतराश्रयत्वापत्तेः । नित्यज्ञानेषु तदभावाच्च । न द्वितीयः । अशक्यावधारणत्वात् । न तृतीयः । सर्वत्र तदभावात् । न चतुर्थः । सुखादिज्ञाने तदभावात् । ज्ञानमात्रसंवादाङ्गीकारे च धारावाहिकविभ्रमे('पि) तद्ग्रहापत्तिः । यथार्थज्ञानसंवादाभ्युपगमे तु तत्तद्याथार्थ्यावधारणेनानवस्था । न पञ्चमः । असञ्जातबाधभ्रमेष्वपि तदापातात् । पुरुषदेशकालविकल्पानुपपत्तेश्चेति । मैवम् । तथा सति वेदान्तजनितविज्ञानस्यापि याथार्थ्यानवधारणप्रसङ्गात् । विषयसत्यत्वात्तदवधारणमिति चेत्तदेव कथम् । ज्ञानसामर्थ्यादिति चेत् । किं ज्ञानमात्रस्य सामर्थ्यमुत यथार्थतया निश्चितस्य । आद्ये शुक्तिरजतादेरपि सत्यतापत्तिः । द्वितीये('पि) किमेतस्यैव ज्ञानस्योत ज्ञानान्तरस्य । न प्रथमः । परस्पराश्रयप्रसङ्गात् । न द्वितीयः । अनवस्थाद्यापातात् । *5,212* अथ मन्येत स्वत एव विज्ञानानां प्रामाण्यग्रहः बाधेन क्वचिदपोद्यते । नच ब्रह्मज्ञानस्य बाधः सम्भवति । यथाशक्ति परीक्षायामपि तददर्शनात् । निर्मूलशङ्कायाश्च अनुदयात् । निरवधिकस्य निस्साक्षिकस्य बाधस्यादर्शनात् । अवध्यादिस्वीकारे च तस्यैव ब्रह्मत्वेन बाधितुमशक्यत्वादिति । तदेतत्समानमस्मन्मते ऽपि । विवृतश्चायमर्थस्तत्र तत्रेत्युपपन्नं याथार्थ्यस्य प्रमाणलक्षणत्वमिति । तन्मुख्यं ज्ञानशब्दयोरिति न युक्तम् । तथा सति ज्ञानवच्छब्दस्यापि केवलत्वापत्तेः । इत्याशङ्कां सोपपत्तिकं परिहरति- ज्ञानार्थ इति ॥ %% न्यायसुधा: यस्माज्ज्ञानार्थे ज्ञानविषये ज्ञेयता मुख्या शब्दार्थे शब्दविषये तदनन्तरं ज्ञेयतामुख्येति यावत् । तस्माज्ज्ञान एव याथार्थ्यलक्षणं प्रामाण्यं मुख्यं, शब्दे त्वमुख्यम् । तथाच न तस्य केवलत्वापत्तिरित्यर्थः । ज्ञानार्थेष्वर्यता मुख्येति प्रकृतत्वाद्वक्तव्ये ऽर्यतापि गतिकर्मसु विद्यत इति गतावतिव्याप्तिस्तदवस्थेत्याशङ्कानिरासाय ज्ञेयतेत्यर्यताव्याख्यानं कृतम् । इदमुक्तं भवति । न ज्ञानसमकक्षतया शब्दे याथार्थ्यं मुख्यम् । किन्तु करण(मात्रा)त्रयापेक्षया । ज्ञान एव मुख्यं याथार्थ्यं करणेष्वपि निर्धारणायां शब्दे मुख्यम् । तदेते परममुख्यमुख्ये एकीकृत्य तन्मुख्यं ज्ञानशब्दयोरित्युक्तमिति । *5,215* यद्वा तन्मुख्यं ज्ञानशब्दयोरित्यत्रैवायमर्थो व्याख्यातव्यः । तथाहि । तद्याथार्थ्ये ज्ञाने मुख्यं करणेषु त्वमुख्यम् । करणेष्वपि किमेकप्रकारमनेकप्रकारं वेति जिज्ञासायां शब्दे मुख्यं प्रत्यक्षानुमानयोरमुख्यमित्युक्तम् । अत्र च शब्दशब्दने वेदमेवाधिकुरुते भगवान्मुनिः । तन्मुख्यताकथनस्यैव मीमांसोपयोगित्वात् । अन्यथा व्यर्थाया जिज्ञासायास्तत्परिहारस्य चासङ्गतिप्रसङ्गात् । यद्यपि ज्ञान(शब्द)शब्दौ द्वन्द्वनिर्दिष्यौ तथापि करणेष्वमुख्यमित्यत आह- ज्ञानार्थ इति ॥ शब्द इत्युपलक्षणम् । प्रत्यक्षानुमानयोरपीति द्रष्टव्यम् । व्याख्यानं तु पूर्ववत् । शब्दस्य स्वशब्देनोपादानं (तु) पूर्वत्र ज्ञानसमकक्षतया प्रतीतिं वारयितुमिति । *5,216* ज्ञाने मुख्यं याथार्थ्यं करणेष्वमुख्यम् । तत्रापि शब्दे मुख्यमित्युक्तम् । तत्र ज्ञानकरणयोर्याथार्थ्यस्य मुख्यत्वामुख्यत्वोपपादनाय तद्विषययोर्ज्ञेयताया(यां) मुख्यामुख्यत्वे हेतुतयोक्ते । तदुपपादनार्थमाह- यथार्थेति ॥ *5,217* %% न्यायसुधा: सोपस्कराणि वाक्यानि भवन्ति । तेन ज्ञानं साक्षाद्यथार्थमित्यादौ पठितव्यम् । बहुवचनमाद्यर्थे । युक्त्यादय इत्यर्थः । तेन जनका इत्युपपन्नम् । अव्ययीभावस्य क्लीबाव्ययत्वं छन्दस्तुल्यत्वेनानाश्रित्य यथार्था इत्युक्तम्, कथञ्चिद्बहुव्रीहितामाश्रित्य वा, यद्वा भावप्रधानाद्यथाथर्शब्दान्मत्वर्थे ऽर्श आदित्वादच याथार्थ्योपेता इत्यर्थः । तदयमर्थः । ज्ञानमेव हि विषयस्य ज्ञेयस्य ज्ञेयतायां साक्षादुपाधिर्भवति । ज्ञातताया निराकरिष्यमाणत्वात् । अतस्तद्विषयस्य (एव)ज्ञेयत्वं मुख्यमिति ज्ञानस्यैव मुख्यतो याथार्थ्यम् । युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायामुपाधिभूतं ज्ञानं जनयन्तीति तद्विषयस्य ज्ञेयत्वममुख्यम् । तत एव तेषां याथार्थ्यमप्यमुख्यमिति । *5,224* atra"yathÃrthaj¤Ãnajanakà यथार्थाः' इत्युक्तिस्तु परमसाध्यमपि सूचयितुम् । युक्तेरमुख्यतायामादित्वेन ग्रहणं त्रिष्वप्यपकर्षसूचनार्थम् । आगमयुक्त्योरुत्कर्षापकर्षौ तत्रतत्र समर्थिताविति नेहोक्तम् । *5,225* किमतो यद्येवं ज्ञानस्य याथार्थ्यं मुख्यं प्रत्यक्षादिकरणानां चामुख्यमित्यत आह- अनुप्रमाणमिति ॥ %% *5,225f.* न्यायसुधा: अत्रापि ज्ञानं केवलप्रमाणमिति प्रथमं पठितव्यम् । हि यस्मादेवमत इति सम्बन्धः । अनुप्रमाणमित्येकवचनं बहुवचनार्थे । सुपां सुलुगिति स्मरणात् । अथवाक्षयुक्तवचांसीति द्वन्द्वनिर्दिष्यानामपि बुद्धया विवेकेन प्रत्येकमनुप्रमाणमिति सम्बन्धः । यद्वानुप्रमाणानुवादेन अक्षादित्वकथनमत्रेति न दोषः । अवान्तरव्यापारमविवक्षित्वा करणधर्मिण एव विवक्षया(क्षेत्यु)क्षमित्युक्तम् । अन्यथा प्रत्यक्षमिति वक्तव्यम् । वच इत्यागमोपलक्षणम् । *5,227* नचैवमप्यव्याप्तिर्लक्षणस्येति वाच्यम् । ज्ञानमेव यथार्थं करणानि तु तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि सा स्यात् । न चैवम् । यथावस्थितार्थविषयित्वस्योभयत्रापि साम्यात् । ज्ञानविषय एव हि करणानां विषयः । नहि कमप्यविषयीकुर्वन्त्येव तानि ज्ञानं जनयन्ति । नाप्यन्यविषयाणि । अतिप्रसङ्गात् । केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समथिर्तः । यदि चैतावताप्यव्याप्तिदोषस्तदा सर्वत्रापि यत्किञ्चिद्वैलक्षण्यस्य वक्तुं शक्यत्वादतिप्रसङ्गः स्यादिति । *5,229* अयमत्र समुदायार्थः । यथार्थं प्रमाणम् । तद् द्विविधम् । केवलमनुप्रमाणं च । तत्र यथार्थज्ञानं केवलम् । तत्साधनमनुप्रमाणम् । केवलमपि द्विविधम् । चैतन्यं वृत्तिरूपं चेति । चैतन्यमपि त्रिविधम् । उत्तममध्यमाधमभेदात् । तत्रोत्तमं यथार्थमेव । मध्यमं मिश्रम् । अधममयथार्थमेवे । द्वितीयमपि केवलं प्रत्यक्षानुमानागमजभेदात्त्रिविधमेवेति । अनुप्रमाणमपि प्रत्यक्षानुमानागमभेदात्त्रिविधमेवेति । *5,230f.* ननु तथापि काकतालीये ऽतिव्याप्तिरपरिहार्या । तथाहि । पाणौ पञ्च वराटकान्पिधाय कश्चित्कञ्चित्पृच्छति मम करे कति वराटका इति । सच पृष्टो ऽजाकृपाणीयन्यायेनाह- पञ्चेति ॥ तदेतत्प्रष्टुर्वक्तुश्च ज्ञानं यथार्थमिति प्रमाणं प्रसज्यते । नच निस्साधनं तदुत्पन्नमिति तत्साधनस्यापि प्रमाणत्वापातः । यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वप्येवं प्रसङ्गो दुर्वार इति । मैवम् । वक्तुर्ज्ञानस्य संशयत्वेनाप्रसङ्गात् । तत्र(च)पाक्षिकव्यवहारस्तु वैयात्यनिबन्धनः । न स्वज्ञाननिबन्धनः । अन्यथा विप्रलम्भकस्यापि तादृशनिश्चयापत्तौ विपर्यस्ताविशेषप्रसङ्गात् । एतेनाहार्यनिश्चयकल्पनमप्यपास्तम् । प्रष्टुस्तु प्रागूर्ध्वं च ज्ञानं (यथार्थ)प्रमाणमेव । तन्मूलं च प्रत्यक्षम् । वाक्यजनितमपि पार्श्वस्थादेर्विज्ञानमेवमेव । वाक्यं तु यादृच्छिकसंवादि । यादृच्छिकसंवादिलिङ्गविभ्रमवाक्याभासजन्यस्य केवलप्रमाणत्वे ऽपि न तयोः प्रामाण्यम् । तथाहि । न तावत्तत्र bëpasya bëpatayà (वि)ज्ञातस्य वा यथार्थज्ञानसाधनत्वं वक्तुं शक्यम् । नापि धूमस्य असतः साधनत्वायोगात् । सत्त्वे ऽप्यपरामृष्टत्वात् । ततो धूमत्वेन ज्ञातस्य bëpasya bëpavi«ayasya धूमविभ्रमस्य वेति वक्तव्यं, नच तत्सम्भवति । तज्जातीयस्य सर्वत्र कार्यो(करणिकाक्रियो)(कारणकार्यो)त्पत्तिरापन्नेति चेन्न । लिङ्गविभ्रमस्य लौकिककार(कर)णत्वे ऽपि pÃribhëikasÃdhanatvÃbhÃvasyoktatvÃt / वाक्याभासस्यापि प्रामाण्यप्रसङ्गो ऽनेन निरस्तः । तस्य प्रामाण्यप्रसङ्गे ऽपि न काचिदस्माकं क्षतिः । नहि तार्किकाणामिवास्माकमाप्तोक्ततया प्रामाण्यानुमानादिकमस्ति । *5,238* यद्वा निर्दोषतया साधनं विशिष्टते । निर्दोषता च लिङ्गज्ञानादेर्यथार्थत्वादिलक्षणा व्याख्येया । तथात्वे निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु । कृतं यथार्थेति ज्ञानविशेषणेनेति चेत्(न) / तत्फलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात् । निर्दोषकरणजं ज्ञानं याथार्थ्यं न व्यभिचरतीति स्वरूपकथनं वा तदिति । *5,240* ननु दर्शनान्तरोक्ते लक्षणे सति किमपूर्वनिर्माणेनेत्यत आह- प्रामाण्यमिति । %% न्यायसुधा: यद्यदा याथार्थ्यमेव प्रामाण्यशब्दार्थो विवक्षितो भवति तदैव यथार्थयोः स्मृत्यनुवादयोः प्रामाण्यं न हीयते । दर्शनान्तरोक्तलक्षणकक्षीकारे तु तैः स्वलक्षणस्य व्यापकतया अङ्गीकृतत्वात् । स्मृत्यादौ तदभावात्प्रामाण्याभाव एव प्रसज्यत इति युक्तं तदनादरेण लक्षणान्तरनिर्माणमिति । *5,240f.* तथाहि अनधिगतार्थगन्तृ प्रमाणमिति मीमांसकोक्तस्य लक्षणस्य स्मृत्यादावभावः स्फुटः । तस्याधिगतगोचरत्वात् । अनुभूतिः प्रमाणमिति प्राभाकरो(भास्करो)क्तं लक्षणमपि न तत्रास्ति । स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति निर्वचनात् । तथा प्रमाव्याप्तं प्रमाणं प्रमाकरणं प्रमाणमिति नैयायिकोक्तमपि । तैरपि यथार्थानुभवः प्रमेति व्याख्यातत्वात् । अत एव प्रमासामग्री प्रमारमिति निरस्तम् । अविसंवादिविज्ञानं प्रमाणमिति सौगतोक्तमपि । तदभिप्रेतस्यार्थजत्वादेरविसंवादस्याभावात्स्मृत्यादेरव्यापकम् । स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमिति जैनोक्तमपि न स्मृत्यादौ वर्तते । तस्यापूर्वार्थविषयत्वाभावात् । ननु स्मृतिरपूर्वार्थविषया । तदित्युल्लेखात् । तस्य चानुभवेनाविषयीकरणादिति चेत्(न । तथा सत्यपूर्वग्रहणस्य व्यवच्छेद्याभावप्रसङ्गात् । धारावाहिकं तद्वयवच्छेद्यमिति चेन्न । अनेकान्त(ता)वादे पदार्थानां क्षणिकत्वस्याङ्गीकृतत्वेन धारावाहिके(कविभ्रमे)'प्येवमपूर्वार्थताभ्युपगमसौलभ्यात् । मा भूद्वात्र स्मृतिप्रामाण्यहानिर्दोषः । धारावाहिके तु तद्धानिरवर्जनीया । तदपि स्मृत्यनुवादपदाभ्यामुपलक्ष्यत इति । *5,245* ननु भवत्पक्षे ऽपि स्मृतेः प्रामाण्यं हीयत एव । तस्या याथार्थ्याभावात् । नहि यादृशो ऽर्थः स्मर्यते यदा, तादृश एवासौ तदा । पूर्वावस्थाया वर्तमाने निवृत्तत्वात् । अनिवृत्तौ हि पूर्वतैव न स्यात् । नच निवृत्तपूर्वावस्थतयैव तमर्थं स्मृतिरालम्बते । पूर्वावस्थानिवृत्तावनुभवाप्रवृत्तेः । ननु समानविषयत्वे ऽपि स्मृत्यनुभवयेरनुभवो यथार्थो न तु स्मृतिरिति कुत एतत्नुभवकाले तस्यार्थस्य तादवस्थ्यात् । स्मृतिकाले त्वतादवस्थ्यात् । ननु पूर्वं तावत्तदवस्थ एवासावसीदेतावतैव ज्ञानमस्तु यथार्थम् । न । पाकरक्ते ऽपि श्यामताप्रत्ययस्य यथार्थत्वप्रसङ्गात् । नन्वतीतश्यामताप्रत्ययस्तत्र यथार्थ एव । सत्यम् । तद्विषयस्य तदानीमेव तदवस्थात्वम् । नतु स्मर्यमाणावस्थस्तदानीं तदवस्थः । तस्मात्स्मृतिरयथार्थैव । मैवम् । अपसिद्धान्तापातात् । तथाहि । उपलब्धिहेतुः प्रमाणमित्यत्र संशयादावतिव्याप्तिमाशङ्कय प्रकृतयाथार्थ्येनोपलब्धिर्विशेषिता । तस्यापि स्मृतिहेतावतिव्याप्तिमाशङ्कयोपलब्धिशब्दो ऽनुभववचनो न ज्ञानसामान्यवचन इत्युक्तं वाचस्पतिना । तेन ज्ञायते तेनाभ्युपगतं स्मृतेर्याथार्थ्यमिति । अन्यथा याथार्थ्येन स्मृतौ व्यावृत्तायां पुनर्न शङ्केत । शङ्कमानो वा तमेव परिहारमनतिदिशन्नुपलब्धिपदमनुभूतिपरतया न व्याकुर्यात् । यथार्थानुभवः प्रमा सम्यगनुभवसाधनं प्रमाणमित्यादीनि न्यायविदां वचनान्यपीममेवार्थमवगमयन्ति अन्यथा द्वयङ्गविकलत्वात्स्मृतेरनुभवपदव्यावर्त्यता न स्यात् । काणादैरपि प्रत्यक्षलैङ्गिकस्मृत्यार्षभेदेन विद्याचातुर्विध्यमङ्गीकुर्वाणैर्यथार्थत्वं स्मृतेरङ्गीकृतम् । *5,246* yadapi"nahi (यदा)यो यादृशः' इत्यादि, तदनेन किमुक्तं भवति । स्मरणकाले ऽर्थस्य तदवस्थात्वाभावादयाथार्थ्यं स्मृतेरिति वा, पूर्वावस्थानिवृत्तेरविषयीकरणादिति वा, अनिवृत्तपूर्वावस्थत्वेन विषयीकरणादिति वा । आद्ये ऽतीतानागतविषयानुमानागमप्रामाण्यप्रच्युतिः । अतीतादिविषयस्य तदानीमसत्त्वात् । द्वितीये सर्वप्रमाणाप्रामाण्यप्रसङ्गः । कस्यापि सर्वात्मना विषयीकरणाभावात् । तृतीये त्वसिद्धिः । न ह्यनिवृत्ततदवस्थो ऽसाविति स्मृतिरालम्बते । किन्तु तदासौ तादृश इति । तदवस्थानिवृत्त्यनिवृत्त्योस्तूदासीनैव । nanvanubhavena"tadÃ('सौ) तादृशः' इत्यविषयीकृतं तथा विषयीकुर्वाणाः कथं याथार्थ्यं लभन्त इति चेत् न । स्यादिदम् यद्यनुभवानुसारित्वं याथार्थ्यमिति वदामः । अर्थानुसारित्वं तु तथेत्युक्तम् । अनुभवे ऽन्याकारे कुतस्त्यो ऽयं स्मृतेरन्याकार इति चेत् । किमयं नास्तीत्यभिमानः, उत निर्हेतुक इति वा, यद्वा प्रश्नमात्रम् । नाद्यः । साक्षिसिद्धत्वात् । न द्वितीयः । व्याघातात् । तृतीये ऽनुभवस्यापि कुतस्त्यः । स्वहेतुसमासादित इति चेत्तुल्यम् । यदि च संस्कारमात्रजन्यता स्मृतेः स्यात् । (स्यात्त)तदा कथञ्चिद्वैसादृश्यानुपपत्तिः । मानसं तद्धि विज्ञानमिति वक्ष्यते । तस्माद्वैयात्यमात्रनिमित्तं स्मृतियाथाथ्यर्निराकरणम् । तथाच स्मृत्यनुवादप्रामाण्यसङ्ग्रहाय लक्षणान्तररचनमिति सूक्तम् । *5,255* ननु च सङ्ग्राह्यस्य सङ्ग्रहो गुणो, न त्वसङ्ग्रह्यस्यापि । किन्नामातिव्याप्त्या दोष एव । नच स्मृत्यादि लक्षणसङ्ग्राह्यम् । प्रामाण्याभावादिति चेत् । तत्किं स्मृत्यादिप्रामाण्यं साधकप्रमाणाभावान्नाङ्गीकार्यम्, उत बाधकसद्भावात् । *5,256* नाद्यः । लोकव्यवहारस्य सत्त्वात् । यथार्थज्ञानतत्साधने हि प्रमाणतया लोको व्यवहरति । नह्यस्ति प्रत्यक्षादिप्रामाण्यसाधकमन्यल्लोकव्यवहारात् । ननु प्रमाणाभियुक्तानां कणभुग(भक्षा)क्षपादादीनां तत्र (प्रामाण्य)प्रमाणव्यवहारो नास्तीति चेन्न । "स्मृतिः प्रत्यक्षमैतिह्यम्' इत्यादिश्रुति(स्मृति)सिद्धार्थमनङ्गीकुर्वतामाप्तत्वस्यासिद्धेः । स्मृतिः पौरुषेयो ग्रन्थ इति चेत् । किमत्रायमखण्डवृत्तिः शब्दः किंवा यौगिकः । नाद्यः । कृदन्ततायाः स्पष्टावभासत्वात् । न द्वितीयः । अव्याप्त्यतिव्याप्तिभ्यां योगानुपपत्तेः । तस्मान्मन्वादिस्मरणमूलत्वात्स्मृतिरित्युपचारो ग्राह्यः । ते हि श्रुत्यादिनानुभूतमर्थं स्मृत्वा तत्प्रतिपादकं ग्रन्थमारचयन्ति व्यासादिप्रणीतेषु तत्सादृश्यात्प्रयोगः । नच मुख्ये बाधकमन्तरेणोपचारो लभ्यते । सन्तु वाक्षचरणादयो('प्या)ह्याप्ताः । तथापि तत्तद्वयवहाराभावमात्रेण स्मृत्यादिप्रामाण्यानभ्युपगमो ऽयुक्तः । नहि तैः प्रतिव्यक्ति पदार्था निरूपिताः । तथाप्युक्तलक्षणैः सङ्गृहीता इति चेत् । तुल्यं स्मृत्यादेरपि । प्रत्यक्षाद्यन्तर्भावस्य सुवचत्वात् । अपि च स्मृत्यादिकं प्रमाणपदवाच्यम् यथार्थत्वात् प्रत्यक्षवत् । न चानुभवत्वमुपाधिः । समव्याप्तिपक्षे संशयादौ व्याप्तिभङ्गात् । विषमव्याप्तित्वे(पक्षे)'पि करणरूपे प्रत्यक्षे साध्याव्यापकत्वात् । किञ्चेदमनुभवत्वं स्मृतिव्यतिरिक्तज्ञानत्वमिति चेत् । किमर्थमिदं विशेषणम् । पक्षव्यावृत्त्यर्थमिति चेत् । तर्हि पक्षेतरत्वेनानुपाधित्वम् । अन्यथेश्वरानुमाने ऽप्युपाधिरशक्यनिरासः स्यात् । एतेनानुभवतत्करणयोरन्यतरत्वमपि प्रत्युक्तम् । ##-(11) *5,261* अस्तु तर्हि बाधकसद्भावादिति द्वितीय इत्यत आह- अङ्गीकृतं चेदिति ॥ %% न्यायसुधा: स्मृत्यादेः प्रामाण्यमिति सम्बन्धः । किमाक्षेपे । तर्हीति शेषः । समृतिरनुवादश्चाप्रमाणम् निष्फलत्वात् । यद्यत्प्रमाणं तत्तत्सफलं दृष्टं यथा प्रत्यक्षादीति बाधकसद्भावात्कथमेतदिति चेत् । किमत्र सर्वा स्मृतिः सर्वो ऽप्यनुवादश्च (सवर्श्चानुवादः) पक्षीक्रियते, किंवा तदेकदेशः । आद्ये भागासिद्धिरित्याह- न चेति ॥ %% न्यायसुधा: kÃsäcitsm­tÅnÃæ केषाञ्चिदनुवादानां च सफलत्वोपलम्भादिति चार्थः । उपपादयिष्यते चैतत् । अप्रयोजकश्चायं हेतुरित्याह- फलवत्त्वमिति ॥ %% न्यायसुधा: यदि हि फलवत्त्वं प्रामाण्यं प्रामाण्यस्य व्यापकमस्माभिः परीक्षकैर्विवक्षितं स्यात् । स्यान्नाम तदा व्यापकस्य तस्य निवृत्त्या स्मृत्यादेः प्रामाण्यनिवृत्तिः । न चैवमित्यर्थः । अयमभिसन्धिः । अप्रमाण(प्रामाण्य)व्यवहारे याथार्थ्याभाव एव प्रयोजकः, अप्रामाण्ये तु करणदोषबाधकप्रत्ययौ न निष्फलत्वमिति । एतेनाफलांशस्यैव पक्षीकरणमिति द्वितीयो ऽपि निरस्तः । *5,363* करणदोषबाधकप्रत्ययाविव विफलत्वमप्यप्रामाण्यप्रयोजकं किन्न स्यादित्यत आह- तृणादीति ॥ %% न्यायसुधा: धर्मस्य धर्म्यधिकरणमिति सप्तमी । ग्रामं गच्छतः पथि परिततृणादिदर्शनस्य । उपलक्षणं चैतत् । स्व(क)कारणसामर्थ्यायातानुमितेश्चेत्यपि द्रष्टव्यम् । किमाक्षेपे । विफलत्वस्याप्रामाण्यप्रयोजकत्वे तृणादिदर्शनादेस्तथात्वेनाप्रामाण्यं स्यात् । न चैवम् । लोकव्यवहारविराधादित्याशयः । यद्वानैकान्तिकश्चायं हेतुरिति अनेनाचष्टे । प्रमाणतया सम्मते विपक्षभूते तृणादिदशर्ने किं फलवत्त्वं निगद्यते न किञ्चिद(किम)पीत्यफलत्वं तत्र गतमिति । *5,263f.* ननु कार्यजातं प्राणिनां धर्माधर्माभ्यामुपजायत इति तावदविवादम् । ततश्च धर्माधर्माभ्यामुजनिततृणादिदर्शनं स्वयमसुखदुःखात्मकं यदि सुखं दुःखं वा तत्साधनं वा न जनयेत् तदा धर्माधर्मयोर्वैयर्थ्यं श्रुत्यादेरप्रामाण्यं वा(चा)पद्येत । ततश्च तृणादिदर्शनेनापि सुखदुःखादिकं किञ्चिदुपजनयितव्यमेव । अतः कथं तस्य विफलत्वमित्यत आह- सुखेति ॥ %% न्यायसुधा: अनेन न्यायेन सर्वस्या स्मृतेः सर्वस्य चानुवादस्य सफलत्वात्स्वरूपासिद्ध एव हेतुः स्यात् । भागासिद्धता तु स्पष्टफलोपलम्भा(भावा)भिप्रायेणोक्तेति भावः । इयांस्तु विशेषः । तृणादिदर्शनस्य फलं सर्वथा(प्य)व्यक्तम् नैवं स्मृत्यादेरित्युक्तं दृश्यते ऽपि हीति । अत्रानुवादो ऽपि ग्राह्यः । तथाहि । इष्यार्थस्मृतौ सुखं, तज्जातीये रागः, संस्कारपाटवं च । अनिष्यार्थस्मृतौ दुःखं, तज्जातीये द्वेषः, संस्कारपाटवं च । प्रशस्तार्थस्मरणे धर्मः, अप्रशस्तार्थस्मरणे त्वधर्मः । एवमनुवादे ऽपि द्रष्टव्यम् । अन्यथा प्रणिधानादिवैयथ्यर्प्रसङ्गात् । "शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्' इति वदताक्षपादेनाप्यनुवादस्य साफल्यमङ्गीकृतम् । निगमनस्य च प्रयोजनानि न्यायविद्भिरुपपादितानीति । *5,268* अथापि स्यात् । प्राकट्यापरपर्यायामर्थगतां ज्ञाततामुपजनयदेव प्रमाणम् । यथा प्रत्यक्षादि । नच स्मृत्यादिना 'र्थे ज्ञाततोपजनिः सम्भवति । अनुभवेनैव तस्या जातत्वात् । नहि छिन्ने छिदा पुनरुत्पद्यते । तत्कथं तस्य प्रामाण्यं स्यादिति । तत्राह- नेति ॥ %% न्यायसुधा: परिच्छेदो ज्ञातता । एवेति प्रतिवाद्युक्तानुवादः । परिच्छेदकार्येव प्रमाणम् । तदभावात्स्मृत्यादिकमप्रमाणमिति नेत्यर्थः । कुतो नेत्यत आह- इति चेति ॥ इतिशब्देनार्थगतां ज्ञाततां परामृशति । नेत्यस्यानुकर्षणार्थश्चकारः । ज्ञाततायां प्रमा प्रमाणं नास्तीत्यर्थः । तथा च ज्ञातताजनकत्वं सपक्षे विभ्रमादाविव विपक्षे प्रत्यक्षादावपि वर्तत इति साधारणानैकान्तिकमिति भावः । किञ्च धारावाहिकविज्ञानानि स्मृत्यादिकमिव न ज्ञाततामुपजनयन्तीति कुतो नानैकान्त्यम् । अपि च संशयविपर्ययावपि ज्ञाततामुपजनयत इति त्वयाङ्गीकरणीयम् । समानन्यायत्वात् । ततश्च विपक्षा(त्प्रत्यक्षा)दिव सपक्षादपि व्यावृत्तेस्तवासाधारणो हेतुः स्यात् । यद्वा ज्ञाततालक्षणस्य परिच्छेदस्यैवाप्रामाणिकत्वात्परिच्छेदकार्येव प्रमाणमित्यस्यां व्याप्तौ न प्रमाणमस्तीत्येकग्रन्थतया योज्यम् । तथाच व्यापकानुपलब्धिलिङ्गकमनुमानं दूरापास्तमिति भावः । *5,270* ननु चाज्ञातज्ञापकमेव प्रमाणम्, अज्ञातज्ञानमेव वा । न चैतत्स्मृत्यादावस्तीति तदप्रमाणमित्यतो वाऽह- नेति ॥ परिच्छेदो ऽज्ञातज्ञानं, तत्कर्तुं शीलमस्यास्तीति परिच्छेदकारि(री) / यद्वा परिच्छेद एव कार अकारः परिच्छेदकारः सो ऽस्यास्तीति परिच्छेदकारि । किं परिच्छेदकारित्वं प्रामाण्यस्य व्याप्यव्यापकभूतं लक्षणमिति तदभावात्स्मृत्यादेरप्रामाण्यमुच्यते, किंवा व्यापकमेवेति । *5,270f.* आद्ये परिच्छेदकार्येव प्रमाणमिति लक्षणं न प्रमा नोपपन्नमिति योजना । अव्याप्तेरतिव्याप्तेश्चेति । तथाहि । धर्मिणमादायानधिगतार्थगन्तृत्वमुच्यते प्रकारं वा । आद्ये नित्यविषयाणामप्रामाण्यापातः । व्याप्यवत्तयावगतं धर्मिणं व्यापकवत्तया विषयीकुर्वतो ऽनुमानस्य पृथगवगतानर्थान्त्संसृष्टतया गोचरयतः शब्दस्य चाप्रामाण्यप्रसङ्गः । द्वितीये तु धारावाहिकविज्ञानानामप्रामाण्यं स्यात् । नहि वैनाशिकानामिव मीमांसकानामन्य एव घटः । नापि साङ्खयानामिव परिणामी । नापि प्रकारमप्युपजनापायवन्तमीक्षामहे । *5,271* ननु यद्यपि स्वरूपस्य प्रकारस्य वा तादवस्थ्यम् । तथापि घटो ऽयं घटो ऽयमिति प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः (परि)स्फुरति । नच क्रमभाविनां ज्ञानानामेक एव वर्तमानकाले विषयो नानाप्रतिपत्तृवत् ज्ञानयौगपद्यप्रसङ्गात् । (तत्प्र)प्रत्यभिज्ञानानुपपत्तेश्च । ज्ञानानेकत्वे ऽप्येककालावस्थानाकलनात् । तस्मात्पूवर्वूर्वविज्ञानैरनाकलित एव वर्तमानो ऽर्थ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेवेति । एवं तर्हि स्मृत्यादेरप्यनधिगतार्थत्वमेव । स्मृतिरपि वर्तमानतत्कालतयानुभूतमथर्मतीततत्कालतयावगाहते । अन्यथा स इति न स्यात् । अनुवादो ऽपि यदि वादविषयस्तदा स्फुटमनधिगतार्थत्वम् । यदि च पूर्वविज्ञानविशिष्टार्थगोचरस्तथापि धारावाहिकसमानो न्यायः । अधिकविधानेनैकवाक्यतायामपि तथेति । संशयविपर्यासयोरप्यनधिगतविषयत्वात् प्रामाण्यं स्यात् । अनधिगततथाभूतार्थ(गन्तृ)त्वं विवक्षितमिति चेन्न । अनधिगतविशेषणवैयर्थ्यात् । स्मृत्यादिव्यावृत्त्यर्थं तदिति चेत्(न) / स्मृत्यादिकमेव कुतो व्यावर्तनीयम् । लक्षणाभावादिति चेत् । तदिदमितरेतराश्रयत्वमिति । *5,286* अस्तु तर्हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति द्वितीयः पक्षः । स्यादप्येवम् । यदि परिच्छेदकार्येव प्रमाणमिति प्रमा प्रमाणं स्यान्न च तदस्ति । तथाहि । प्रामाण्यस्यानधिगतार्थत्वेन व्याप्तिः किं साहचर्यदर्शनमात्रात्सिद्धयति, उत व्यभिचारदर्शनसहकृतात्, उत विपक्षे बाधकोपेतात् । नाद्यः । अतिप्रसङ्गात् । न द्वितीयः । धारावाहिनि व्यभिचारदर्शनात्, अतिप्रसङ्गापरिहाराच्च । न तृतीयः । तदभावात् । अधिगतमेवार्थमधिगमयता प्रमाणेन पिष्यं पिष्यं स्यादिति चेत् । किमिदं पिष्यपेषणं नाम । किमधिगते ऽर्थे ऽधिगत्यन्तस्यानुदयः, किंवा विफलत्वम्, उताविशिष्टफलत्वम्, अथ अनपेक्षितफलत्वम् । नाद्यः । स्यादप्येवं यदि ज्ञानाभवो ऽपि ज्ञानसामग्षेकदेशः स्यात् । ज्ञानं वा तत्प्रतिबन्धकं भवेत् । नचैवम् । तथात्वे स्मृतेरेवानुदयप्रसङ्गात् । न द्वितीयः । उक्तोत्तरत्वात् । न तृतीयः । आद्ये ऽप्यापत्तेः । न चतुर्थः । तृणादिदर्शने, हेयदशर्ने च प्रसङ्गात् । ननु च करणविशेषः प्रमाणम् । कारणं च साधकतमम् । नच साध्यसिद्धौ तज्जातीयस्यापि साधकतमत्वमस्ति, छिन्ने परशोरिवेति चेत् । मैवम् । नहि करणस्य साधकतमत्वं साधकतमान्तरापेक्षया । किन्तु प्रधानक्रियाकारकान्तरापेक्षया । अन्यथा यत्र करणानां समुच्चयस्तत्र परस्परापेक्षयानतिशयितत्वादकरणत्वं स्यात् । छिन्ने कुठारस्याकरणत्वं तु फलानुदयात् । नच प्रकृते तथास्तीत्युक्तमिति । *5,291* नन्वनपेक्षत्वं प्रामाण्यस्य व्यापकम्, अन्योन्यनिरपेक्षा(स्तु) धारावाहिका बुद्धयः । अतः प्रामाण्यमश्नुवते । न चैवं स्मृत्यादीत्यप्रमाणमेवेति चेन्न । अस्या अपि व्याप्तेरप्रामाणिकत्वादित्याह- नेति ॥ परिच्छेदो ऽनपेक्षं ज्ञानम् । किञ्चानपेक्षत्वं सर्वथा चेदनित्यप्रमाणेषु नास्ति । ज्ञानान्तरानपेक्षत्वं चेदनुमित्यादौ तदभावः । उत्पत्तावेवानुमित्यादिकं लिङ्गाद्यपेक्षं नार्थपरिच्छेद इति चेत्(न) / ज्ञानव्यतिरिक्तस्यार्थपरिच्छेदस्यैवाभावात् । स्मृत्यादावप्येवमेव सुवचत्वाच्च । समानविषय(क)ज्ञानानपेक्षत्वं चेद्धर्मिणमादायानुमित्यादावपि तदभावः । प्रकारतो ऽपि स्मृत्यादावस्तीत्यसिद्धिरिति । अननुभवत्वात्स्मृतिरप्रमाणम् । अनुभवतत्साधनयोरेव प्रामाण्यादित्येतदप्यसत् । पूर्ववद्वयाप्तेरसिद्धेरित्याह- नेति ॥ परिच्छेदो ऽनुभवः । *5,294* एवं प्रमाणसामान्यलक्षणमभिधाय तद्विशेषान् लिलक्षयिषुरादौ प्रत्यक्षस्योद्दिष्टत्वात्तल्लक्षणमाह- निर्दोषेति ॥ %% न्यायसुधा: अत्र प्रमाणेषु । लोकवेदयोरिति वा । ननु कथमिदं विज्ञायते । किं निर्दोषैरक्षैरुद्भवो यस्येति, किंवा निर्दोषं च तदक्षोद्भवं चेति । नाद्यः । अव्याप्तेरतिव्याप्तेश्च । तथाहि । ईश्वरादिप्रत्यक्षं नाक्षोद्भवं नित्यत्वात् । अक्षकार्यं क्रियादिकमपि प्रत्यक्षं स्यात् । न द्वितीयः । द्वयोरपि विशेषणत्वेन समासानुपपत्तेः । उक्ताव्याप्त्यनिस्ताराच्चेति । उच्यते । अस्तु तावदाद्यः । अज्ञानविपरीतज्ञानहेतुभिः काचकामलादिदोषै रहितानि यान्यक्षाणीन्द्रियाणि तैरुद्भवो यस्येति । न चाव्याप्तिः । उद्भवशब्दस्योत्पत्त्यभिव्यक्त्यन्यतराथर्त्वात् । yathoktam"sarvamak«Ãtmakaæ मतम्' इति । नाप्यतिव्याप्तिः । ज्ञानस्य प्रकरणप्राप्तत्वात् । तथाप्यक्षलिङ्गके ऽनुमाने ऽतिव्याप्तिरिति चेन्न । तस्याक्षज्ञानोद्भवत्वेनाक्षमात्रोद्भवत्वाभावात् । निर्दोषाक्षोद्भवमप्यर्थदोषादयथार्थमुत्पद्यते ज्ञानम् । यथोक्तम् । "अतिदूरादतिसामीप्यादिन्द्रियदोषान्मनो 'नवस्थानात् । सौक्ष्म्याद्यवधानादभिभवात्समानाभिघाताच्च' इति । तथापि निर्दोषार्थसन्निकृष्टेति विशेषणाददोषः । *5,298* अत्र ज्ञानग्रहणं सुखादिव्यावृत्त्यर्थमिति केचित् । तदसत् । विषयसाक्षात्कारस्यैव सुखादिहेतुत्वात् । इन्द्रियार्थसन्निकर्षः(तु) तदर्थमभ्यर्थ्यते । नन्वेवं सति सर्वार्थसाक्षात्कारवतः परमेश्वरस्य सुखाद्युत्पादप्रसङ्ग इति चेत् । लीलाविग्रहग्रहणे तस्येन्द्रियार्थसन्निकर्षवतः कुतो न तत्प्रसङ्गः । अथ न तावन्मात्रं सुखादिकारणम् । किन्नाम धर्मादिकमपि । अतस्तदभावान्न तस्य सुखाद्युत्पाद इति चेत् । तुल्यम् । अत एव न योगिष्वपि प्रसङ्गः । तथाचाहुः । "देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्याद्यनुभव आत्मनः ततश्च सुखदुःखे' इति । अत्र देहशब्देन तदाश्रितानीन्द्रियाण्युपलक्ष्यन्ते । तदयं लक्षणाथर्ः । निर्दोषार्थसन्निकृष्टनिर्दोषेन्द्रियोद्भवं ज्ञानं प्रत्यक्षमिति । *5,300* यद्वा निर्दोषार्थेन्द्रियसन्निकर्षजं ज्ञानं प्रत्यक्षमित्येवार्थः । जन्यप्रत्यक्षविषयमेव (वा त)एतद्वयाख्यातम्(नम्) इति नोक्तदोषः । अनुगतलक्षणसिद्धयर्थं तु द्वितीयं पक्षं परिगृह्णीमः । निर्दोषं यथार्थमक्षोद्भवमिति । अक्षोद्भवशब्देन (च)साक्षात्कारो लक्ष्यत इति न कश्चिद्दोषः । साक्षात्कारत्वं च ज्ञानगत एव विशेषो न करणोपाधिकः । तदनेन केवलं प्रत्यक्षं लक्षितम् । *5,301f.* अत्रैव यतस्तदिति पदद्वयाध्याहारेण यथार्थापरोक्षज्ञानसाधनमित्यनुप्रमाणप्रत्यक्षलक्षणमपि व्याख्येयम् । तच्च विवक्षाभेदेन निर्दोषार्थेन्द्रियसन्निकर्षो वा निर्दोषार्थसन्निकृष्टमदुष्यमिन्द्रियं वेति । nanu"adu«yamindriyaæ त्वक्षम्' इति वचनादक्षशब्द एवादुष्यतामाचष्टे । तत्किमर्थं निर्दोषेत्यक्षविशेषणम् । मैवम् । इन्द्रियं त्वक्षं तच्चादुष्यमिह विवक्षितमिति तद्वयख्यानात् । *5,303* नन्वेतल्लक्षणं प्रतिगतमक्षं प्रत्यक्षमित्येवं शब्दनिर्वचनादेव प्रतीयमानं लक्ष्यात्प्रत्यक्षान्न भिद्यते । नचैकस्यैव लक्ष्यलक्षणभावः सम्भवति । ज्ञाता(त्व)ज्ञातत्वासम्भवादिति चेन्न । अत्र प्रत्यक्षपदवाच्यतायाः साध्यत्वेन विवक्षितत्वादित्याशयेनोक्तम्- इति गीयत इति ॥ *5,303f.* ननु निर्दोषतेन्द्रियाणां कुतो ऽवगन्तव्या । ज्ञानयाथार्थ्यादिति चेत् । तदपि किं करण(गतया)निर्दोषतया ज्ञातव्यं, किंवा विरुद्धप्रमाणाभावात् । नाद्यः । परस्पराश्रयतापत्तेः । न द्वितीयः । असञ्जातविरोधिविभ्रमे ऽप्यापत्तेः । मैवम् । ज्ञानयाथार्थ्यस्य साक्षिसिद्धत्वाङ्गीकारात् । परीक्षापेक्षायां तु प्रबलविरोध(धा)भावः साचिव्यमाचरति । yathoktam"balavatpramÃïataÓcaiva ज्ञेया दोषा न चान्यथा' इति । असञ्जातविरोधी तु विभ्रम एवेति कुतः । देशकालपुरुषान्तरसम्बन्धिविपरीतप्रमावशादिति चेत् । कथं तर्ह्यसञ्जातविरोधित्वम् । एवं तर्हि सर्वथा विपरीतप्रमाभावो ऽङ्गीकृतः स्यात् । अद्धा । सो ऽपि तैस्तैः परीक्षाविशेषैर्निश्चीयते । निर्मूलं तु न शङ्कयते । अन्यथा सर्वत्रानाश्वासेनाभिमतमपि न सिद्धयेदिति । *5,307* नन्विन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वे गगननयनसन्निकर्षादपि ज्ञानमुत्पद्यताम् । मैवम् । अर्थशब्देन तत्तदिन्द्रियग्रहणयोग्यस्यैव विवक्षितत्वात् । गगनादौ च तद्योग्यताभावस्य कार्याभावादेव सिद्धेः । एतेन चक्षुरादिना गन्धादिग्रहणप्रसङ्गो ऽप्यपास्तः । *5,307f.* अथ मतम् । यद्याश्रिता योग्यता, किमन्तर्गडुना सन्निकर्षेण । तत्तदिन्द्रियविषयस्तेन तेनेन्द्रियेण गृह्यते । कथमन्यथा काचाभ्रपटलाद्यन्तरितोपलब्धिः स्यात् । सान्तरग्रहणं च प्राप्तिपक्षे न सम्भवति । प्राप्यकारिषु तवगादिषु तदभावात् । किञ्च नयनं चेत्प्राप्यकारि तदा स्वसंयुक्तमात्रं गृह्णीयात् । कुठारादिषु तथा दर्शनात् । पृथुतरं च गृह्णाति । दिग्विशेषसन्देहश्चैव सति न स्यात् । प्राप्त्या तन्निश्चयप्राप्तेः । सन्निकृष्टविप्रकृष्टयोः शाखाचन्द्रमसोर्युगपद्ग्रहणाच्च । नहि प्राप्यकारिण्येवं भवितुमर्हति । अपि च चक्षुः अप्राप्यार्थप्रकाशकम् अत्यासन्नाप्रकाशकत्वात् । व्यतिरेकेण श्रोत्रादिवत् चक्षुर्गत्वा नार्थेन सम्बध्यते इन्द्रियत्वात् स्पर्शनादिवत् । नचार्थस्य आगमनं प्रत्यक्षविरोधात् । तथा चाप्राप्यप्रकाशकत्वसिद्धिरिति । *5,310* अत्रोच्यते । विषयकरणयोर्योग्यतामात्रमुपादाय सन्निकर्षापाकरणं किं सर्वत्रोत नयन एवेति वक्तव्यम् । न प्रथमः । अप्राप्तैरेव कुठारादिभिः këÂhÃdau छिदाद्युदयप्रसङ्गात् । घ्राणरसनस्पर्शनैरप्राप्तैरेव गन्धाद्यवबोधोदयापत्तेश्च । तथाच योग्यतावदन्वयव्यतिरेकसिद्धा प्राप्तिरपि क्रियोत्पादोपयोगिनी । न द्वितीयः । विशेषकारणाभावात् । योग्यताया अन्वयव्यतिरेकदशर्नात्प्राप्तेश्चानुपलम्भादिति चेन्न चक्षुषो ऽपि करणत्वेन्द्रियत्वाभ्यां प्राप्त्युपलम्भात् । *5,311* नन्वत्र किं गोलकं पक्षीक्रियते उत तदतिरिक्तं चक्षुः । आद्ये प्रमाणबाधः । द्वितीये त्वाश्रयासिद्धिरिति चेन्न । तवापि गोलकपक्षीकारे सिद्धसाधनम् । अन्यत्राश्रयासिद्धिरिति वक्तुं शक्यत्वात् । अथ विशेषं विहाय रूपदर्शनानुमितं करणमात्रं पक्षीक्रियत इति ब्रूषे । समं ममापि । अत एव गोलकातिरिक्तमपि तत्सेत्स्यति । सन्निकर्षश्च प्रत्यासत्तिमात्रं विवक्षितम्, न संयोगादिरिति न शब्दादिभिर्व्यभिचारः । *5,313* का चेयं योग्यता यन्मात्रादसन्निकृष्टमपि चक्षुः प्रकाशयेत् । यदि रूपविशेषादिरूपा तदातीतानागतयोरपि तद्भावाच्चाक्षुषतापत्तिः । सन्निकर्षार्थं खलु वर्तमानताभ्यर्थनम् । सन्निकर्षस्यान्यथासिद्धौ प्रत्यभिज्ञायां तत्तांशस्य चक्षुषावभासनात् स चेदनपेक्षितः, किं तदा वतर्मानतया । अथ वर्तमानतापि रूपदिवद्योग्यतान्तर्गता, तदा प्रत्यभिज्ञा न सिद्धयेत् । कुड्यादिव्यवहितप्रतीतिप्रसङ्गश्च । प्राप्तिप्रतिबन्धकं हि कुड्यादिव्यवधानमिति प्राप्त्यर्थं तदभावो ऽन्वेषणीयः स्यात् । सा यदि नेष्यते तदा कुड्यादिकं कस्यापकुर्यात् । आवरणाभावो ऽपि योग्यतेति चेत् । न । कुड्य(ड्या)परभागावस्थितेनाप्यग्रहणप्रसङ्गात् । अथ नयनविषययोर्मध्ये निबिड(डावयव)द्रव्याभावो विवक्षित इति चेत् । स्फटिकाद्यन्तरितानुपलब्ध्रिप्रसङ्गात् । अस्वच्छद्रव्याभावो विवक्षित इति चेत् । तथाप्यव्यवहितदूरदर्शनापत्तिरेव । अथ क्षणभङ्गपरिणामावाश्रित्य तथाभूतस्योत्पादानुत्पादौ एव योग्यतायोग्यते मन्यसे, तदा सो ऽर्थः कदाचित्सर्वैरुपलभ्येत कदाचिन्न केनापि । द्रष्टृनिबन्धनो ऽपि तद्भेदो ऽस्तीति चेन्न । प्रमितसन्निकर्षपरित्यागेनाप्रमितानेककल्पनस्यानुचितत्वात् । *5,317* किञ्चासन्निकृष्टप्रतीतौ च आसन्नसन्निकृष्टविप्रकृष्टयोर्वैशद्यावैशद्ये न स्याताम् । अस्माकं तु नयनरश्मयः सम्यगासन्नेन सन्निकृष्टन्ते विप्रकृष्टेन त्वसम्यक् प्रदीपरश्मय इवेति युक्ते प्रतीतेर्वैशद्यावैशद्ये । काचाद्यन्तरितोपलब्ध्या किमप्राप्यप्रकाशकत्वं कल्पयामः किंवा काचादीनां प्रप्तिप्रतिबन्धकत्वाभावात् । आद्यः प्रमाणविरुद्धो ऽनेकातिप्रसङ्गपराहत इति द्वितीय एवाश्रयणीयः । तथात्वे काचादेर्व्यूहान्तरतापत्ति(त्ते)रिति चेत् । (न) जलानलव्यतिभेदे ऽपि घटादेस्तदभावात् । तत्रापि सूक्ष्मतरतदभ्युपगमे ऽत्रापि सास्तु । सान्तरग्रहणमप्यसन्निकृष्टस्य ग्रहणं चेदसिद्धम् । सान्तर इति ग्रहणं चेत्प्रदीपे ऽनैकान्तिकम् । यथा खलु दीपो रश्मिभिरर्थसन्निकृष्टो ऽपि स्वरूपापेक्षया सान्तर इति प्रतीयते तथा चक्षुरप्यधिष्ठानापेक्षयेति किमनुपपन्नम् । पृथुतरग्रहणमपि नयनरश्मीनामुन्मत्तककुसुमवत्पृथ्वग्रतयोपपत्स्यते । अप्राप्तौ त्वल्पस्यापि ग्रहणं न स्यात् । प्राप्तौ दिग्विशेषसन्देहो न स्यादिति चेत्(न) / अप्राप्तौ सर्वत्र कल्पयिष्यति । युगपद्ग्रहणाभिमानस्तु तेजसः शीघ्रगामितानिबन्धनो भ्रम एव । प्राप्तेः प्रमाणसिद्धत्वात् । *5,323* अपर आह । नयनरश्मयः शाखाचन्द्रसंयुक्तैः सौररश्मिभिरेकीभूता युगपच्छाखाचन्द्रमसौ ग्राहयन्तीति । तदसत् । सर्वार्थग्रहणप्रसङ्गात् । अदृष्टात्तद्वयवस्थेति चेत् । (न) बाह्यसाधनसाकल्ये ऽदृष्टवैकल्येन कार्यानुदयस्य क्वाप्यदर्शनात् । अदृष्टवैकल्ये हि बाह्यसामग्री विकला स्यात् । अन्यथा समनस्केन्द्रियसन्निकृष्टः स्फीतालोकमध्यमध्यासीनो ऽपि घटः कदाचिन्नोपलभ्येत । अप्राप्यार्थप्रकाशकमिति चाप्रसिद्धविशेषणता । अत्यासन्नाप्रकाशकत्वं प्राप्यप्रकाशकेषु घ्राणादिष्वपि विद्यते । स्वगतगन्धादेरग्रहणात् । परस्यैव अत्यासन्नकाचाद्यग्रहणमयुक्तम् । योग्यताया अनपायात् । *5,325* गत्वा नार्थेन सन्निकृष्टत इत्यत्र किं गतिप्रतिषेधः साध्यः, किंवा सन्निकषर्प्रतिषेधः, उतोभयप्रतिषेधः । नाद्यः । कालातीतत्वादनैकान्त्याच्च । न द्वितीयः । अनैकान्तिकत्वादेव । अत एव न तृतीयो ऽपि । विशिष्टनिषेधो ऽयमिति चेन्न । सो ऽपि विशेषणाभावेन वेत्यादिविकल्पदूषणानिस्तारात् । सन्निकर्षार्थं गतिमन्न भवतीति साध्यमिति चेन्न स्पर्शनादावनैकान्त्यात् । शीलजलसन्निकर्षार्थं त्वगिन्द्रियगतये हि शरीरपरिस्पन्दो भवति । अथायमभिप्रायो ऽधिष्ठानाद्बहिर्न गच्छतीति । तदेन्द्रियत्वे समाने ऽपि घ्राणादीनामतैजसानामनेवम्भावः । चक्षुषस्तु तैज(से)सस्येत्थम्भूत(त्वा)तेत्यङ्गीकारे बाधकाभावादप्रयोजकत्वम् । चाक्षुषरश्मीनामुपलब्धिप्रसङ्ग इति चेन्न । अतीन्द्रियत्वोपपत्तेः । महत्तेजोजातीयमैन्द्रियकमुपलब्धमिति चेत् चाक्षुषमप्युपलब्धमिति वारिस्थं तथा स्यात् । अदृष्टवशादनुद्भूतरूपं तदिति चेत् । इदमप्यनुद्भूतरूपस्पर्शं कुतो न कल्प्यते । कल्पिकायां प्राप्यकारितायां प्रमाणस्योक्तत्वात् । यदि च नयनं निर्गत्यार्थं गृहीयात्तदा उन्मील्यनिमीलने ऽपि अर्थप्रतिपत्तिः स्यात् । यदि (चाक्षुष)वाक्षमधिष्ठानातिरिक्तं स्यादधिष्ठानोपघातचिकित्से व्यर्थे स्यातामिति तु प्रदीपेन समानयोगक्षेमम् । अपि च । छायायामुपविष्यस्या(प्यातपालोकने)तपावलोकनेन नयनस्याशिशिरत्वमातपोपविष्यस्यापि शिशिरद्रव्यावलोकनेन शिशिरत्वं चैतमेवार्थं गमयतः । न ह्यप्राप्तावेतदुपपद्यते । तदेतदखिलमपि प्रमाणप्रसिद्धमिति किमत्र वक्तव्यमिति हिशब्देनाचष्टे । ॥ इति प्रत्यक्षसामान्यलक्षणनिरूपणम् ॥ *5,330* यदक्षविशेषणं निर्दोषत्वमुक्तं तद्वयवच्छेद्यं दर्शयितुमक्षभेदं तावदाह- प्राकृमिति ॥ %% न्यायसुधा: प्रकृतिशब्देनाहङ्कारः पञ्चभूतानि चोच्यन्ते । सूक्ष्मरूपेण नित्यमप्यहङ्कारभूतांशैरुपचितत्वात्प्राकृतम् । शुद्धमित्यस्यैव विवरणं चैतन्यमिति । चेतिशब्दावध्याहार्यौ । तुशब्देनाचैतन्यमेवेन्द्रियं तच्चाहङ्कारिकमेवेति वदतां साङ्खयादीनां, भौतिकमेवेति bhëamÃïÃnÃæ वैशेषिकादीनां, द्रव्येन्द्रियभा(व्ये)वेन्द्रियभेदाद्द्विविधमिति जल्पतां जैनानां च मतं व्यवच्छिनत्ति । मतमिति स्वोक्तार्थस्य प्रमितत्वमाह । *5,333* तत्र जडचैतन्यभेदमनुपदमेवोपपादयिष्यति । जडस्य च nityÃhaÇkÃrikabhautikatvam"sÆk«mendriyÃïi सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः । तेषां भूतैरुपचयः सृष्टिकाले विधीयते' इत्यादिस्मृतिसिद्धम् । नच केवलाहङ्कारिकत्वे भौतिकत्वे वा प्रमाणमस्ति । कपिलादीनामाप्तत्वासिद्धेः । घ्राणं पार्थिवं रसाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् कुङ्कुमगन्धाभिव्यञ्जकघृतवत् । रसनमाप्यं रूपाव्यञ्जकत्वे सति रसव्यञ्जकत्वात् । लालावत् । चक्षुस्तैजसं स्पर्शाव्यञ्जकत्वे सति रूपव्यञ्जकत्वात् प्रदीपवत् । स्पर्शनं वायवीयं शब्दाव्यञ्जकत्वे सति स्पशर्व्यञ्जकत्वात् व्यजनवातवदिति । *5,335* अत्र पार्थि(वादित्व)वत्वादिमात्रसाधने सिद्धसाधनत्वम् । तन्मात्रत्वसाधने दृष्टान्तानां साध्यवैकल्यम् । सर्वत्र päcabhautikatvÃbhyupagamÃt / सर्वत्र चादृष्टेन व्यभिचारा(रः)t । *5,336* तत् सर्वव्यञ्जकमिति चेत् । किं व्यक्तिपुरस्कारेणोच्यते उतोपाध्यवच्छेदपुरस्कारेण । नाद्यः । यददृष्टमेकैकव्यञ्जकं तत्र व्यभिचारानिस्तारात् । तन्न निश्चितमिति चेत् । तथापि सन्दिग्धव्यभिचारिता । न द्वितीयः । इन्द्रियत्वावच्छेदेनासिद्धेः । *5,337* किञ्च पार्थिवादिपदैः पृथिवीत्वाद्यभिधाने तत्तत्सन्निकर्षैरनैकान्त्यम् । इन्द्रियत्वेन हेतुविशेषणे दृष्टान्तानां साधनवैकल्यम् । पृथिव्यादिकार्यतासाधने प्रागुक्तसिद्धसाधनतापरिहाराय मात्रपदप्रयोगे पृथिव्यादिरूपादिव्यञ्जकसन्निकर्षेषु व्यभिचारतादवस्थ्यम् । *5,343* अपि च । चर्मादिगन्धव्यञ्जकत्वं जलादेः, रसव्यञ्जकत्वम् लवणादेः, रूपव्यञ्जकत्वमञ्जनादेः, स्पर्शव्यञ्जकत्वं कर्पूरादेरप्यस्तीति व्यभिचार एव (इति) / *5,346* इन्द्रियद्वैविध्यस्य प्रमितत्वमुक्तम् । तत्कथमित्यत आह- शुद्धमिति ॥ %<शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥ MAnuv_2,1.28cd //>% न्यायसुधा: प्राक् प्रसिद्धितारतम्यमपेक्ष्योद्देशे ऽपि प्राधान्यतारतम्यापेक्षयोपपादनमिति द्रष्टव्यम् । अन्यत्र संसारिषु । प्राकृतैरक्षैर्युतं शुद्धमस्तीत्यर्थः । अयमभिसन्धिः । उपपादयिष्यते हीशरमामुक्तानामक्षवत्ता । नच तदक्षं प्राकृतमिति युक्तम् । निर्गुणत्वादिश्रुतिस्मृतिविरोधात् । ततस्तच्छुद्धचैतन्यमेव भवितुमर्हति । संसारिषु चाक्षवत्ता सुप्रसिद्धा । नच तन्मुक्तावक्षप्रतिपादकप्रमाणबलायातं शुद्धमेवास्त्विति युक्तम् । संसारे ऽपि सम्यग्ज्ञाननियमाद्यापत्तेः । अतस्तत्र प्राकृतं शुद्धं चेति द्विविधमप्यस्तीति स्वीकार्यम् । ततः सिद्धमुक्तरूपाक्षद्वैविध्यमिति । परैरीशलक्ष्म्योर्लीलाविग्रहग्रहण(णा)मङ्गीकारिभिस्तदक्षस्य प्राकृतत्वमङ्गीक्रियते । तान्प्रति किं वादान्तरेणेति मुक्तग्रहणम् । स्वमते मुक्तानां लीलाविग्रहस्वीकारात् । किमन्यदापीन्द्रियोपपादनायासेनेतीशरमेति । *5,349* किमतो यद्येवमक्षद्वैविध्यमित्यत आह- निर्दोषमेवेति ॥ %% न्यायसुधा: तत्रोत्तमजीवसम्बन्धिचैतन्यमक्षं निर्दोषमेवेत्यर्थः । अन्यत्रापि निर्दोषतासद्भावादेवेत्युक्तम् । अन्यत्र मध्यमजीवसम्बन्धिचैतन्ये । सर्वत्र प्राकृते चाक्षे निर्दोषत्वं सदोषत्वं चोभयं कालादिभेदेनेष्यते । अधमसम्बन्धिचैतन्ये तु सदोषत्वमेवेति शेषः । इष्यते प्रामाणिकैरिति । अनेनागमं कार्यलिङ्गकमनुमानं चात्रार्थे दर्शयति । यावदत्र सदोषमुक्तं तन्निर्दोषग्रहणव्यवच्छेद्यमिति भावः । *5,354* ननु च संसारिषु प्रवृत्तिसिद्धयर्थमिन्द्रियमवश्यमङ्गीकरणीयम् । नच तच्छुद्धम् । उक्तानुपपत्तेः । त(a)तः प्राकृतेनैव सवर्स्योपपत्तेः संसारिषु शुद्धेन्द्रियाभ्युपगमो निर्बीज एव । नच मुक्तौ शुद्धसद्भावात्प्रागपि तदङ्गीकरणीयम् । मुक्तिवच्छुद्धेन्द्रियस्यापि पश्चात्प्राप्त्युपपत्तेरित्यत आह- सुखेति ॥ %% न्यायसुधा: न केवलमीशरमामुक्तेषु (किन्तु) संसारगेष्वपि शुद्धमिन्द्रियमङ्गीकरणीयम् । कुतः सुखदुःखादिविषयम् । अयमर्थः । अस्ति तावत्संसारिणां सुखदुःखेच्छादिविषये(यो)'परोक्षावभासः । लिङ्गाद्यननुसन्धानेनैवाहं सुखीत्यादिस्पष्टावभासदर्शनात् । नचेन्द्रियविषयतामन्तरेणापरोक्षावभासित्वं सुखादीनां युक्तम् । धर्मादेरपि तत्प्रसङ्गात् । तस्मात्सुखदुःखादिविषयमिन्द्रियमङ्गीकर्तव्यम् । तदेव शुद्धमिति । अस्तु सुखदुःखादिविषयमिन्द्रियं संसारिषु । तच्छुद्धमिति कुतः । प्राकृतेनापि तदपरोक्षावभासोपपत्तेरित्यत आह- निर्दोषत्वेति ॥ %% *5,355* न्यायसुधा: तत्सुखादिविषयमिन्द्रियं तावद्बलिष्ठतमं सर्वथा(प्य)'बाध्यं मतं सर्वेषां सम्मतम् । न हि कदाचिदप्यसति सुखे अहं सुखीति प्रत्ययो ऽस्ति । नापि सति नास्ति सुखीति । तथा हि सतीन्द्रियस्य बाध्यता स्यात् । बलिष्ठतमता चेन्द्रियस्य निर्दोषत्वादिनियमादेवोपपद्यते नान्यथा । सदोषाणां बाधदर्शना(नियमा)t । निर्दोषत्वातिनियमश्च शुद्धस्यैव धर्मो न प्राकृतस्येति सुखादिविषयस्येन्द्रियस्य शुद्धतासिद्धिरिति । एतदुक्तं भवति । सुखादिकमिन्द्रियविषयः अपरोक्षावभासित्वात् घटवत् । सुखादिविषयमिन्द्रियं शुद्धम् निर्दोषतानियमवत्त्वात् ईश्वरादीन्द्रियवत् । विमतं निर्दोषतानिय(तिम)मवत् सर्वथाप्यबाध्यत्वात् तद्वदेवेति । यद्यपि मुक्तानां शुद्धेन्द्रियवत्त्वेन संसारिणां तद्वत्ता शक्यसाधना तस्य तत्स्वरूपतावगमात् । स्वरूपस्य चानागन्तुकत्वात् । तथापि साक्षिणो यत्प्रत्यक्षत्वमुक्तं तद्विभावयितुमयं प्रमाणान्तरोपन्यासः । सुखादिविषयं स्वरूपभूतं चैतन्येन्द्रियं हि साक्षीत्युच्यते । तदभिव्यक्तं ज्ञानं चेति । *5,356* ननु प्राकृतशुद्धभेदात् द्विविधमिन्द्रियमित्यसत् । "श्रोत्रं चक्षुःस्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायम्' इति पञ्चेन्द्रियमनोभेदेनेन्द्रियषाड्विध्यस्मरणविरोधादित्यत आह- पञ्चेति ॥ %% न्यायसुधा: यत्पञ्चेन्द्रियमनोभेदादिन्द्रियं षड्विधमिति स्मृतं तत्प्राकृतं न तु सर्वमित्यतो न विरोधः । ज्ञानेन्द्रियाणामेवात्र(विवक्षित)उक्तत्वान्नैकादशत्वो(शो)क्तिविरोधः । बुद्धेरपि मनस्यन्तर्भावान्न सप्तत्वविरोधः । नन्वाकाशात्मकस्य श्रोत्रस्य कथं प्राकृतत्वात् । मैवम् । भूताकाशपरिणामत्वाभ्युपगमात् । अव्याकृताकाशात्मकत्वे सार्वत्रिकशब्दोपलब्धिप्रसङ्गः । कर्णशष्कुल्यवच्छेदाङ्गीकारे ऽपि बधिराभावप्रसक्तिः । अदृष्टोपग्रहान्नेति चेन्न । तथा सत्याकाशस्यैव तत्तदवच्छिन्नस्यादृष्टोपगृहीतस्य घ्राणादिभावोपपत्तौ पार्थिवत्वाद्यभ्युपगमवैयर्थ्यात् । गन्धादिमत्त्वात्तत्सिद्धिरिति चेन्न, असिद्धेः । यदिन्द्रियं यं विशेषगुणं गृह्णाति तत् तद्वदिति व्याप्तेः सुखादिग्राहिणि मनसि, सांसिद्धिकद्रवत्वस्नेहग्राहिणि चक्षुषि, शीतोष्णस्पर्शग्राहिणि स्पर्शने च भग्नत्वात् । आगमात्पृथिव्यादिप्राकृतिकतावगम्यत इति चेत् । तर्ह्यहङ्कारिकाकाशकार्यता श्रोत्रस्यापि तत एवाङ्गीकरणीया । *5,360* ननु मनोनादिनित्यं कथं प्राकृतम् । मैवम् । प्रमाणाभावात् । स्पर्शरहितद्रव्यत्वादेः सत्त्वान्नेति चेत्(न) / तमस्मस्माकमनैकान्त्यात् । नित्यत्वादिमात्रसाधने सिद्धसाधनत्वात् । कूटस्थतासाधने त्वागमविरोधादिति । ॥ इति प्रत्यक्षनिरूपणम् ॥ ##-(12) *5,362* क्रमप्राप्तं केवलमनुप्रमाणं च अनुमानं लक्षयति- अनुमेति ॥ %% न्यायसुधा: अत्रानुमेति लक्ष्यम् । युक्तिरिति लक्षणम् । यदि च युक्तेरेव बहुशः प्रकृतत्वात्तत्स्वरूपजिज्ञासायामिदं प्रवृत्तम् । तदा विपरीतो लक्ष्यलक्षणभावः । नन्वनुमा युक्तिरिति पर्यायावेतौ । तथाहि । फलप्रामाण्यपक्षे ऽनुमितिरनुमेति भावसाधनो ऽनुमाशब्दो लिङ्गदर्शनसमुत्थं लैङ्गिकविषयमनुमितिनामकं यथार्थज्ञानमाह । तदेव योजनं युक्तिरित युक्तिशब्दो ऽपि । साधनप्रामाण्यपक्षे ऽप्यपक्षे ऽअप्यनुमीयते ऽनयेति करणसाधनो ऽनुमाशब्दो यमर्थमाचष्टे तमेव युज्यते ऽनयेति युक्तिशब्दो ऽपि । तत्कथं लक्ष्यलक्षणभाव इत्यत उक्तम्- उक्तैवेति ॥ अत्रापि व्यवहार एव साध्यो न त्वनुमात्वं, युक्तित्वं वा । येनोक्तदोषः स्यादिति भावः । *5,363* ननु युक्त्युपपत्तिशब्दावेकार्थौ तथा चान्यत्र निर्दोषोपपत्तिरनुमेत्यादौ यदि निर्दोषग्रहणस्य व्यावर्त्यमस्ति तदात्रापि तत्कर्तव्यं स्यात् । अन्यथातिव्याप्तिप्रसङ्गात् । न (नास्ति) चेन्न (तत्क)कर्तव्यमिति । उच्यते अस्ति खलु शब्दानां मुख्यामुख्यभेदेन द्वयी वृत्तिः । एवञ्चोपपत्तिशब्दादुपपत्ताविव तदाभासे ऽपि प्रतिपत्तावुत्पन्नायां तद्वयवच्छेदेन मुख्यार्थोपदर्शनार्थं तत्र निर्दोषग्रहणं कृतम् । अत्र पुनरन्तर्गतनिर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरित्येवोक्तम् । समीचीनो हेतुरनैकान्तिको हेतुरिति यथेति । तदिदमप्युक्तं युक्तिरेवेति । नतु निर्दोषत्वविशेषिता । युक्तिशब्दमुख्यार्थविवक्षायां तदनपेक्षणादिति शेषः । *5,364* अथवा नेदं पर्यायलक्षणम् । किन्नाम युज्यते सम्बद्धयते इति युक्तिरनुमोक्तेति योज्यम् । नन्वेवं सति विरुद्धानध्यवसितव्यवच्छेदे ऽप्यनैकान्तिकस्यानुमानत्वं स्यादित्यतो युक्तिरेवेत्युक्तम् । युज्यत एव न तु (वि)युज्यते ऽपीत्यर्थः । प्रमेयत्वादिकं ह्यनित्यत्वादिना युज्यते, न युज्यते च । नतु युज्यत एव । तदनेन साहित्यनियमवत् व्याप्यं, लिङ्गम्, अनुमानमिति चोच्यत इत्युक्तं भवति । *5,366* सौगतास्तु मन्यन्ते । तादात्म्यतदुत्पत्ती एवानुमानाङ्गभूतौ सम्बन्धाविति । वैशेषिकास्त्वस्येदं कार्यं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकनिमित्तसम्बन्धान्परिसञ्चक्षते । एवं "मात्रानिमित्तसंयोगिविरोधिसहचारिभिः । स्वस्वामिवध्यघाताद्यैः साङ्खयानां सप्तधानुमा' ॥ इति साङ्खयाः परिसङ्खयातवन्तः । तत्सर्वमपाकर्तुं वा युक्तिरेवेत्यवधारणम् । नियतसम्बन्धवदेवानुमानं न सम्बन्धविशेषवदित्यर्थः । एतच्चोपपादयिष्यामः । *5,370* केचिदाहुः । पक्षधर्मताप्यनुमानाङ्गमिति । तदप्यपाकुर्वन्नुक्तमेव विवृणोति- व्याप्तिरेवेति ॥ %<... व्याप्तिरेव तु सा स्मृता ॥ MAnuv_2,1.31b //>% न्यायसुधा: विशेषेणाप्यत इति व्याप्तिः । यदव्यभिचरितसाहित्योपेतमेव लिङ्गं सानुमा । न पक्षधर्मतावश्यम्भा(ववतीत्य)विनीत्यर्थः । यद्वा व्याप्तिरिति भावसाधनः । तथात्वे व्याप्तिरेव सानुमेति गौणो निर्देशः । व्याप्तिरेवानुमानाङ्गं न पक्षधर्मतेत्यर्थः । उपपादयिष्यते चैतद्वयधिकरणस्यापि साधकतामुपपादयताचार्येणैव । etena"j¤ÃtasambandhaniyamasyaikadeÓasya दर्शनात् । एकदेशान्तरे ज्ञानमनुमानमबाधितम्' इत्यपि निरस्तम् । एकदेशतानियमस्याप्रयोजकत्वात् । *5,372* यदुक्तं पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्वयावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वमिति पञ्चरूपोपपन्नमनुमानमिति । यथा('ऽह) / "अनुमेयेन सम्बद्धं प्रसिद्धं च चशब्दसङ्गृहीतमिति । तदसत् । केवलान्वयिनो विपक्षाद्वयावृत्त्यभावेन केवलव्यतिरेकिणश्च सपक्षे सत्ताभावेनाव्यापकत्वात् । क्वचिच्चतूरूपोपपन्नत्वं क्वचित्पञ्चरूपोपपन्नत्वमिति चेत्(न) / एकप्रयोजकालाभात् । व्याप्तिपक्षधमर्तौपयिकत्वेनैषां ग्रहणम् । वस्तुतस्तु ते एवानुमानाङ्गमिति चेन्न । पक्षधर्मताया अप्यप्रयोजकत्वात् । तथाच व्याप्तिरेव प्रयोजिकेति वक्तव्यम् । किमनेन जल्पितेनेत्याह- व्याप्तिरेवेति ॥ अविनाभावो व्याप्तिः । *5,376* सा द्विविधा । अन्वयव्यतिरेकभेदात् । साध्येन साधनस्य व्याप्तिरन्वयः । साधनाभावेन साध्याभावस्य व्याप्तिर्व्यतिरेक इति केचिदाचक्षते । तद्द्वैविध्यं तुशब्देन व्यवच्छिनत्ति । तथाहि । यो ऽग्निमान्न भवति स धूमवान्न भवतीति व्यतिरेकव्याप्तिः किं धूमेनाग्निसाधने उपयुज्यते किंवाग्न्यभावेन धूमाभावसाधने । नाद्यः । यो धूमवानसावग्निमानित्यन्वयव्याप्त्यैव तत्सिद्धेः । अन्यथा केवलान्वयवतो ऽसाधकत्वप्रसङ्गात् । किञ्चात्राभावयोर्व्याप्यव्यापकभावो, भावेन भावसाधनमिति subhëitam । अन्यगतया व्याप्त्यान्यस्य साधकत्वे ऽतिप्रसङ्गात् । यदभावयोर्व्याप्यव्यापकभावस्तयोरेव साध्यसाधनभाव इत्यभ्युपगमे नातिप्रसङ्ग इति चेन्न । तथापि व्याप्यं लिङ्गमित्यस्याव्याप्तिप्रसक्तेः । यदभावयोर्व्याप्यव्यापकभावस्तयोरेव साध्यसाधनभाव इत्यभ्युपगमे नातिप्रसङ्ग इति चेन्न । तथापि व्याप्यं लिङ्गमित्यस्याव्यप्तिप्रसक्तेः । यदभावो यदभावस्य व्यापकः स तस्य व्याप्य इति नियमाददोष इति चेत्(न) / तर्हि न व्यतिरेकव्याप्तिः प्रकृतसाध्यसिद्धयुपयोगिनी, किन्नाम प्रकृतसाधनव्याप्तिसाधनोपयोगिनी । तत्र चान्वयिरूपतैव तस्याः । द्वितीयस्त्विष्यत एव । किन्नाम साप्यन्वयरूपैवेति न सर्वथा व्याप्तिद्वैविध्यं सम्भवतीति । *5,377* एतेनानुमानस्य केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदेन त्रैविध्यमपि परास्तम् । व्यतिरेकव्याप्तेरनुमानानङ्गत्वात् । सद्भावमात्रेण व्युत्पादनस्यातिप्रसङ्गित्वात् । कथं तर्हि केवलव्यतिरेकिणो गमकत्वमिति चेत् । को ऽयं केवलव्यतिरेकी नाम । केवलो व्यतिरेक एव यस्यासाविति चेत् । तर्हि कथमत्यन्तासतोः साध्यसाधनता स्यात् । दृश्यते तावदिति चेन्न । यतस्तस्यान्यैव गतिः । प्राणादिमत्त्वस्य सात्मकत्वेन व्याप्तिर्जीवच्छरीर एव गृहीता । अतस्तत्रैव विप्रतिपत्तौ न सोपदर्शयितुं शक्याभूत् । व्याप्तिमात्रमेवानुमानाङ्गं न पुनः सपक्षे तदुपदर्शनमपीत्यतो व्यतिरेकयोर्व्याप्त्या तदुपपादनं क्रियते । अयमत्र प्रयोगक्रमः । जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् यत्प्राणादिमत्तत्सात्मकं प्राणादिमच्चेदं तस्मात्सात्मकमिति प्रयुक्ते धूमस्याग्निनेवास्य न व्याप्तिर्दृश्यते । तत्कथमित्याकाङ्क्षायां प्रयोगान्तरं प्रवर्तते । प्राणादिमत्त्वं सात्मकत्वेन व्याप्तम् तदभावव्यापकाभावत्वात् । यो यदभावव्यापकाभावः । स तद्वयाप्तो यथा धूमो ऽग्निनेति । तदेतावति वक्तव्ये यदन्यथा प्रयुज्यते तद्विवेकिनां स्फुटप्रतीतिकतया सङ्ग्रहरुचितया वेति । *5,379f.* स्यादेतत् । व्याप्यं चेदनुमानं तदा धूमः शब्दानित्यत्वे ऽप्यनुमानं स्यात् । व्याप्तो हि सो ऽप्यग्निनेति । मैवम् । व्याप्यमित्यस्य सम्बन्धिशब्दत्वात् । तथाच यो येन व्याप्यः स तस्मिन्ननुमानमित्युक्तं स्यात् । न चैवमतिप्रसङ्गो ऽस्ति । द्विविधा हि धर्मा भवन्ति । केचित्परस्परपरिहारेणैव वतर्मानाः । यथा कृतकत्वनित्यत्वे, स्वातन्त्र्यपारतन्त्र्ये चेत्येवमादयः । केचित्समाविष्याः । ते ऽपि त्रिविधाः । केचित्सङ्कीर्णाः । परस्परपरिहारेणैव वर्तमानयोरेकत्र समावेशः सङ्करः । यथा भूतत्वमूर्तत्वे, पुरुषत्वपाचकत्वे चेत्येवमादयः । केचित्परापरभावावस्थिताः । यथा सत्त्वद्रव्यत्वे, धूमवत्त्वाग्निमत्त्वे चेत्येवमादयः । केचित्तुल्यवृत्तयः । यथा कृतकत्वानित्यत्वे, गुरुत्वरसवत्त्वे चेत्या(त्येवमा)दयः । तत्राद्यानां परस्परसम्बन्ध एव नास्तीति नानुमानानुमेयभावः । विरुद्धसमाख्यया ते ऽभिधीयन्ते । द्वितीयानामपि सत्यपि सम्बन्धे परस्परव्यभिचारेण व्याप्यव्यापकभावाभावान्नानुमानानुमेयता । किन्तु परस्परमनैकान्तिकतयाभिधीयते । तृतीयेष्वपरेषां व्याप्यतयापरेषां व्यापकतयास्त्यनुमानानुमेयत्वम् । परे त्वव्याप्यतया नापरेष्वनुमानतामश्नुते । किन्नामानैकान्तिका एव । चतुर्थास्तु परस्परं व्याप्यव्यापकभावादन्योन्यमनुमानतामर्हन्तः प्रसिद्धयप्रसिद्धिभ्यां विशिष्टन्त इति सङ्क्षेपः । *5,382* नन्वेवमपि धूमेनाग्निज्ञानं सर्वेषां स्यादित्यत उक्तं स्मृतेति । प्रमितत्वस्योपलक्षणमेतत् । स्मृता व्याप्तिरेव प्रमितमेव व्याप्यमनुमा । न त्विन्द्रियवत्सत्तामात्रेण प्रमाकरणमित्यर्थः । ननु तथापि नारिकेलद्वीपवासिनो धूमदर्शनादग्न्यनुमितिप्रसक्तिः । मैवम् । व्याप्यस्वरूपप्रमितिवद्वयाप्तिप्रमितेरप्यपेक्षितत्वात् । तथापि गृही(तविस्मृ)तास्मृतव्याप्तेस्तदवस्थः प्रसङ्ग इत्यत उक्तं स्मृतेति । स्मृता व्याप्तिरेव सानुमोपयोगिनीत्यर्थः । तथाच व्याप्तिस्मरणसव्यपेक्षं व्याप्यज्ञानमनुमानमित्युक्तं भवति । *5,383* लिङ्गपरामर्शो ऽनुमानं परामर्शश्चानुसन्धानात्मकं तृतीयं ज्ञानमिति कश्चित् । तथाहि । महानसादौ धूमस्याग्निना व्याप्तिग्रहणसमये यज्ज्ञानं तत्प्रथमम् । गृहीतव्याप्तिकस्य पर्वतादौ यद्धूमज्ञानं तद्द्वितीयम् । ततः सम्बन्धिदशर्नसमुद्बुद्धसंस्कारकारण(क)स्य यो धूमवानसावग्निमानिति व्याप्तिस्मरणस्यानन्तरमयं चाग्निव्याप्तधूमवानिति प्रतिसन्धानात्मकं यद्धूमज्ञानं तत्तृतीयमनुमानमिति । ततेतदन्यो न मन्यते । व्याप्तिस्मरणं पक्षधर्मताज्ञानमित्येतावदेव ह्यनुमानसामर्थ्यम् । तत्राननुभूताया व्याप्तेः स्मर्तुमशक्यत्वात्प्रथमं ज्ञानमिष्यते । द्वितीय(ज्ञान)मपि पक्षधर्मताविषयत्वादङ्गीक्रियते । ततो व्याप्तिस्मृतौ सत्यां किमपरमवशिष्यते यदर्थं तृतीयं ज्ञानमेष्यव्यमिति । स स्थूलदृश्वेत्याद्यः । न खलु सहकारितानुपपत्तेः । किन्तु सङ्कलिते । नच तत्सङ्कलितत्वं विना तृतीयज्ञानादिति कथं तन्नैष्यव्यम् । आत्मा सङ्कलयतीति चेत् । सत्यम् । वृत्त्या ह्यसौ सङ्कलयेन्न तु स्वरूपेणैव । नचैवं तदेवास्त्विति वाच्यम् । पूर्वेण विना तदनुपपत्तेरिति । वयं तु ब्रूमः । यत्र लिङ्गदर्शनादेव व्याप्तिस्मृतिः अस्तु तत्रोक्तप्रकारः । यदा तु गृहीतव्याप्तेर्विनापि लिङ्गदर्शनाद्वचनादिनैव व्याप्तिस्मृतिराविरस्ति यदा द्वितीयमेव लिङ्गदर्शनं प्रतिसन्धानात्मकमुदेष्यतीति नावश्यम्भाविनीयं प्रक्रिया । यथा खलु संस्कारसाहित्ये सतीन्द्रियसन्निकर्षादेव सो ऽयमिति प्रत्यभिज्ञा जायते तथे(थात्रापी)त्यङ्गीकारे न कश्चिद्विरोध इति । *5,386* ननु व्याप्तिरेव केन प्रमाणेन ग्राह्या । यथायथं प्रत्यक्षानुमानागमैरित्युक्तम् । यथा चैतत्तथा वक्ष्यामः । *5,387* द्विविधमनुमानं स्वार्थं परार्थं चेति । तत्र यत्परोपदेशानुपे(क्ष्य)क्षं व्याप्तिस्मृतिमद्वयाप्यदर्शनं तत्स्वार्थम् । परोपदेशापेक्षं तु परार्थम् । ससामर्थ्यलिङ्गप्रतीतिजनकं वाक्यं परोपदेशः । तच्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनैः पञ्चभिरवयवैरुपेतमित्येके । तमिमं नियममरोचयमान आह- उक्तेति ॥ उक्ता व्याप्तिरेव सानुमा । व्याप्त्युक्तिरेव परोपदेश इति यावत् । एवशब्दो नियमनिराकरणपरो न पुनः पक्षान्तरनिवृत्त्यर्थः । पक्षान्तरस्य स्वयमेव वक्ष्यमाणत्वात् । ननु यो धूमवान्सो ऽग्निमानिति व्याप्त्युक्तिः कथं प्रत्यायनाङ्गम् । वादिप्रतिवादिनोरन्योन्यस्मिन्ननाश्वासादित्यत उक्तं स्मृतेति । तुशब्दश्चशब्दार्थो जिज्ञासितेति समुच्चिनोति । गृहीतव्याप्तेस्तदुक्तिः स्मरणहेतुरगृहीतव्याप्तेस्तु जिज्ञासाजनिकेत्युच्यते । न त्वागमतयोपयुज्यत इत्याशयः । *5,389* ननु च व्याप्त्युक्तिरेव परोपदेश इत्ययुक्तम् । प्रथमत एव व्याप्त्युक्तेरसङ्गतत्वादित्याशङ्कां pariharan"uktà व्याप्तिरेव सा' इति प्रतिज्ञातमुपपादयति- प्रतिज्ञातेति ॥ %% न्यायसुधा: प्रतिज्ञातार्थसिद्धयर्थमित्यसङ्गतेः परिहारः । तदेत्यध्यहायर्म् । किमाक्षेपे । अत्र वक्तव्ये । एतदुक्तं भवति । यो हि पर्वतमग्निमन्तं प्रतिपद्यमानः परेण निरग्निकं मन्यमानेन किं पर्वतस्याग्निमत्वे मानमित्यनुयुज्यते, स यदि यो धूमवानसावग्निमानिति व्याप्तिमात्रं (परं प्रति) स्वप्रतिपन्नार्थसिद्धयर्थं ब्रूयात्तदा का नामासङ्गतिः । परपृष्टप्रमाणस्योपन्यस्यमानत्वात् । किंवा (किञ्चा)परं वक्तव्यमवशिष्यं यदर्थं शब्दान्त(रमवशिष्यं)रं वक्तव्यं स्यात् । अतो व्याप्तिवचनमेव परोपदेश इति । *5,389f.* स्यादेतत् । व्याप्तिपक्षधर्मतोपेततया लिङ्गानुसन्धानं खल्वनुमानम् । पक्षधर्मतामनङ्गं मन्यमानैरपि लिङ्गस्य सत्ता तावद(वश्यम)ङ्गीकरणीया । अन्यथा व्याप्त्यङ्गीकारव्याघातात् । सा च नाविवक्षितस्थाना । तथा सति यस्यकस्यचिद्धूमवत्त्वादिना सर्व(पर्वत)स्याप्यग्निमत्त्वादिप्रसङ्गात् । अतो व्याप्त्यनुसारेण नियतदेशधर्मताप्यङ्गीकरणीयैव । व्यधिकरणो ऽपि हि कृत्तिकागत एवोदयो रोहिण्युदयासत्तिं गमयति । नतु यत्रतत्रत्यः । ततस्तावदनेन वक्तव्यं यावता व्याप्तिविवक्षितस्थलधर्मतोपेततया लिङ्गस्यानुसन्धानं स्यात् तदप्याकाङ्क्षाक्रमेणाभिधातव्यमिति स्थिते, निराश्रयस्य प्रमाणस्याभिधातुमशक्यत्वात् प्रमाणजिज्ञासोत्थापनाय विषयोपक्षेपरूपं पर्वतो ऽग्निमानिति प्रतिज्ञावाक्यं वक्तव्यम् । ततः कस्मादिदं प्रमाणात्प्रतिपत्तव्यमित्याकाङ्क्षायां पराङ्गतापन्नलिङ्गस्वरूपमात्रप्रतिपादकं धूमवत्त्वादिति हेतुवचनम् । ततो ऽस्य सामर्थ्यजिज्ञासायां व्याप्तिप्रतिपादनाया यो धूमवानसावग्निमानित्युदाहरणवाक्यम् । पक्षादिविवक्षितस्थलधर्मताप्रतिपादनार्थं धूमवांश्चायमित्युपनयः । ततः सर्वस्य बुद्धयारोहायैकवाक्यतामापादयितुं तस्मादग्निमानेवेति निगमनम् । अत एव प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थतां मन्यमाना निरस्ता भवन्ति । तदेवमेतावति वक्तव्ये कथं व्याप्तिमात्रमुक्त्वा कृती स्यादिति । *5,390* उच्यते । यत्तावत्प्रतिज्ञावश्यम्भावे कारणमुक्तं तदसत् । विवादेनैव विषयोपक्षेपस्य सिद्धतयाकाङ्क्षोदयस्य समर्थितत्वात् । तथाप्याकाङ्क्षितत्वाल्लिङ्गस्वरूपस्य तत्पक्षधर्मतायाश्च प्रतिपादनाय हेतूपनयौ वक्तव्याविति चेन्न । विकल्पानुपपत्तेः । तथाहि । किं येन धूमवत्त्वं पर्वतवृत्तितयावगतं तं प्रति हेतूपनयौ वक्तव्यौ, उत विपरीतं प्रति । आद्यं दूषयति- लिङ्गमिति ॥ %<... लिङ्गं तत्र विजानतः ॥ MAnuv_2,1.32b //>% न्यायसुधा: तत्र विवक्षिते स्थले । अवशिष्यं किमस्तीति पूर्वेणान्वयः । लिङ्गस्वरूपतदीयपक्षधर्ज्ञताविज्ञापनाय हि हेतूपयनोपयोगः । तच्चेद्विज्ञानं परस्य स्वतस्सिद्धं तदा किं हेतूपनयाभ्यामिति भावः । द्वितीयमनूद्य दूषयति- यदीति ॥ %% न्यायसुधा: तत्रेत्यनुवर्तते । असिद्धं परेणाप्रसिद्धम् । तदास्य लिङ्गस्य स्वरूपासिद्धस्य मानतैव कुतः । नास्तीति यावत् । दूरे वक्तव्यतेति एवशब्दार्थः । *5,392* नन्वेवं सति व्याप्तिरपि न वक्तव्या । सापि यदि विदितव्याप्तिकं प्रत्युच्यते तदाभिधानवैयर्थ्यम् । विपरतीतस्य तु व्याप्यत्वासिद्धया तत्प्रमाणमेव न भवति (इति)कुतो व्याप्त्यभिधानमिति तत्रापि वक्तुं शक्यत्वात् । तथाच वादिप्रतिवादिनोर्मौनमेवापतितमिति । मैवम् । उभयथाप्यदोषात् । व्याप्तिर्हि न स्वरूपेणोपयोगिनी । नापि ज्ञाततामात्रेण । अपि तर्हि स्मर्यमाणा । तथाच गृहीतव्याप्तिकं प्रति तस्मारकत्वेन, (तया) अगृहीतव्याप्तिकं प्रति तु (तदैव) तज्जिज्ञासाजनकतया व्याप्तिवचनमुपयुज्यत इत्युक्तमेव । एवं तर्हि हेतूपनयावपि नानुपयुक्तौ । नहि पक्षधर्मोपेतं लिङ्गं स्वरूपेणोपयुक्तम् । नापि विदितत्वमात्रेण । किन्तु ज्ञातचरम् । स्मर्यमाणतया ज्ञायमानमपि न वृक्षादिसाधारण्येन । किन्तर्हि लिङ्गतया । तथाच विदितलिङ्गस्वरूपपक्षधर्मत्वं प्रति तत्स्मारकत्वेन लिङ्गतयानुसन्धायकत्वेनेतरं प्रति तज्जिज्ञासाजनकत्वेन हेतूपनययोः सार्थक्यमेवेत्याशङ्कयाह- यदीति ॥ %% न्यायसुधा: स्मारकत्वमुक्तस्य सर्वस्योपलक्षणम् । मात्रग्रहणेन प्रत्यायकत्वं व्यावर्तयति । हेत्वादिकमिति शेषः । पक्षधर्मतोर्(मो)पेतस्य लिङ्गस्येति च । स्यादित्यतःपरं तन्न यत इत्यध्याहार्यम् । स्मर्तुरित्युपलक्षणम् । अत्र व्याप्तिवचने । निमित्तसप्तमीयम् । हेत्वादाविति च । *5,395* ततश्च व्याप्तिवचनवद्धेत्वादिकमपि पक्षधर्मतोर्(मो)पेतस्य लिङ्गस्य स्मरणानुसन्धानजिज्ञासाजनकं स्यादिति यद्युच्यते तन्न । यतो व्याप्तिवचनेनैव तत्स्मरणादिमतस्तस्य हेत्वादिना प्रयोजनं नास्तीति योजना । एतदुक्तं भवति । यदि हि हेत्वादिकं वाक्यतया प्रत्यायकं स्यात्तदा समार्थ्यचिन्तोपयुज्यते । यदा तु तत्स्मारकत्वादिनैवोपयुक्तं तदा संस्कारोद्बोधोपयुक्तं सादृश्यसम्बन्धादिकं किमप्यन्वे(प्ये)ष्यव्यम् । तद्वयाप्तिवचने ऽपि समानम् । यो धूमवानसावग्निमानित्यभिहिते खल्वनुमानमुद्रावित् अत्र धूमवत्त्वं व्याप्यमित्यवबुध्यत एव । ततस्तदीयपक्षधर्मतादिस्मृत्यादिमानपि कथं न भवेदिति । *5,397* यद्वा परोपदेशस्य पञ्चावयवतानियतिं वदन्प्रष्टव्यः । किमेतत्पञ्चावयवं वाक्यमागमतया व्याप्तिपक्षधर्मतोर्(मो)पेतस्य लिङ्गस्य प्रत्यायकम् । उत स्मारकादिमात्रम् । आद्ये तु स्यादे(वेदं)वं परव्युत्पादितरीत्या (वाक्यपरिमाणं) वाक्यं प्रमाणं कथञ्चित् । नचासौ युज्यते । वादिप्रतवादिनोरितरेतरस्मिन्ननाश्वासात् । आश्वासे वा प्रतिज्ञामात्रेणार्थसिद्धौ हेत्वाद्यभिधानवैयर्थ्यात् । द्वितीये त्वाह- यदीति ॥ *5,398* परेपदेशं वाक्यं यदि स्मरणादिमात्रकारणमङ्गीक्रियते तदात्र व्याप्तिवचने सत्येव स्मर्तुर्व्याप्तिवचनादेव स्मरणाद्युत्पत्तेरिति यावत् । अत्र व्याप्तिवचनातिरिक्ते शब्दे प्रयोजनं नास्तीति नासाववश्यं वक्तव्यः । दृश्यते खलु लोके पदैकदेशादितो ऽपि पदार्थस्मरणादिकम् । शास्त्रे ऽपि च वाक्यैकदेशप्रयोगः । तत्र वक्तुराप्तत्वावधारणादनुसरणं प्रतिवादिनि तु तन्नास्तीति चेन्मा भूत् । न ह्येतदागमतया प्रत्यायकमित्यक्तम् । अन्यथा सांव्यावहारिकः केवलव्यतिरेकिप्रयोगो ऽपि नानुसरणीयः । वास्तवप्रयोगपरिमाणान्यथात्वस्योपपादितत्वात् । प्रतिवादिन्यप्यनुसरणे निग्रहस्थानोद्भावनं न स्यादिति चेत् । लौकिकशास्त्रीयसंव्यवहारातिक्रमे तदवकाशात् । अन्यथा प्रकरणाद्यापन्नस्यासङ्कीर्तनमपि निग्रहहेतुः स्यात् । किं प्रकरणाद्यापन्नतयायं न वदत्युताप्रतिपन्नत्वादिनेति सन्देहस्य प्रकृते ऽपि तुल्यत्वादिति । *5,402* अपर आह । प्रमेयावधारणार्थं हि प्रमाणोपन्यासः । प्रमेयावधारणं च निर्विवादा तत्प्रतीतिः । नच सा प्रमाणस्वरूपमात्रोपदर्शने(न) भवति । किन्नाम तदाभासोद्धारेणापि । अन्यथा तत्प्रामाण्यस्यैवानवस्थानात् । तथाच प्रतिज्ञावाक्येन विषयमुपक्षिप्य तत्र हेतुना प्रमाणस्वरूपमुपदर्श्य तस्योदाहरणवाक्येन विरुद्धानध्यवसितानैकान्तिकत्वनिरासः क्रियते । उपनयेनासिद्धिरपास्यते । निगमनेनापि हेत्वनुवादेन तस्मादेव नान्यस्मादिति सिद्धसाधनतापक्षिप्यते । साध्यानुवादेन (तु)अग्निमानेव न तु निरग्निक इति बाधप्रतिपक्षप्रतिक्षेपः क्रियते । तदेवं विधूतविवादसाध्यप्रतिपत्तये पञ्चावयववाक्यमावश्यकमिति । तदयुक्तम् । एवं वदता हि ('पि) यावता विवादावसानं तावान्परोपदेश इत्युक्तं स्यात् । तथाच पञ्चावयवं वाक्यं परोपदेश इत्ययुक्तम् । पञ्चावयवोक्तावपि विवादावसितेरभावात् । किन्त्वाकथापरिसमाप्तेः परोपदेश इति वक्तव्यमित्याशयवानाह- नेति ॥ %% न्यायसुधा: विवादाध्यवसितिः विवादावसानोपेता साध्यप्रतीतिः । *5,403* नन्वेतदयुक्तम् । उदाहरणाद्यवयवत्रयेणाभासोद्धारस्य कृतत्वात् । निरस्तसमस्ताभासप्रमाणोपन्यासे ऽपि विवादानवसाने सर्व(दा)थापि तत्प्रसङ्गादित्यत आह- दृष्टान्तेति ॥ *5,404* %% न्यायसुधा: दृष्टान्तपदेनोदाहरणार्थमुपलक्षयति । आदिपदेनोपनयनिगमनार्थग्रहणम् । विषयसप्तमीयम् । एवं यथा प्र(तिज्ञा)तीतार्थे । साधनं वक्तव्यमिति शेषः । स्यादेवेति सम्बन्धः । तुशब्दो यस्मादित्यर्थे । अयमर्थः । सत्यमुद्धृताभासात्प्रमाणात्प्रमेयावधारणं भवतीति । किन्तु पञ्चभिरप्यवयवैस्तादृशप्रमाणप्रतीतिरेव न भवतीति ब्रूमः । आभासोद्धारपरोदाहरणाद्यर्थविप्रतिपत्तौ तत्साधनस्यापि वक्तव्यत्वात् । नच तत्र विप्रतिपत्तिर्न कर्तव्या । नापि वाङ्मात्रेण तन्निवृत्तिः । प्रतिज्ञार्थसमानयोगक्षेमत्वात् । नचोदाहरणादिष्वेव सर्वशङ्कोद्धारकारणमस्ति । अनुपलम्भात् । पञ्चावयवप्रयोग एव कथापुद्रणापातात् । अतः प्रमेयनिणर्यावधित्वे ऽनुमानप्रयोगस्य न पञ्चावयवत्वनियमो युज्यते । अपि तु कथपरिसमाप्त्यवधिकत्वमेवाङ्गीकार्यमिति । *5,405* सत्यं निःशेषतो विवादनिवृत्तिर्न पञ्चावयवप्रयोगे ऽपि भवतीति । तथाप्यवान्तराकाङ्क्षानिवर्तकत्वेन पञ्चावयवमेवावान्तरवाक्यं परिसमाप्यत इत्यत आह- लिङ्गेति ॥ %% न्यायसुधा: चो हेत्वर्थे । अनुमेति तत्सम्बन्धिवाक्यमुपलक्ष्यते । एवं सति किमत्र प्रमाणमित्यवान्तराकाङ्क्षानिवृत्तिहेतौ धूमत्वमिति लिङ्गोक्तौ कृतायामपि अवान्तरवाक्यपर्यवसानमवश्यं भवतीति तन्मात्रमेव वाक्यमङ्गीकरणीयम् । नतु पञ्चावयवत्वनियतिरिति । *5,406* यदुक्तं स्मरणादिमात्रहेतुत्वेन वाक्यस्योपयोगस्तच्च व्याप्तिवचनमात्रेण भवतीति व्याप्तिरेव वक्तव्येति तदयुक्तम् । तथा सति लिङ्गमात्रवचनस्यापि प्रयोक्तव्यत्वापातात् । सम्भवति हि तस्यापि व्याप्तिपक्षधर्मतास्मरणादिहेतुत्वमि(ते)त्युक्ताभिप्रायमजानानस्य चोद्यं वा परिहरति- लिङ्गेति ॥ यथा व्याप्त्युक्तावेवं लिङ्गोक्तावप्यनुमावसितिर्ध्रुवा स्यात् । इष्यापादनमेतदित्यर्थः । चशब्दः प्रतिज्ञाहेतुगर्भैवेत्याद्युक्तपक्षान्तरसमुच्चये । नचैवं सति व्याप्तिरेवेत्यवधारणानुपपत्तिः । येन येन प्रकारेण व्याप्त्यादिस्मरणादिकं भवति । यश्च सांव्यावहारिकस्तं तमुपादाय नियमनिराकरणस्य तत्रेष्टत्वादित्यभिसन्धिः । एतेन प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थतापि समर्थिता वेदितव्येति । ॥ इत्यनुमानलक्षणनिरूपणम् ॥ *5,407* निर्दोषतामन्तर्भाव्य युक्तिरनुमेत्यक्तम् । दोषपरिज्ञान एव तद्वियुक्ता युक्तिः सुज्ञानेत्यतो युक्तिदोषो निरूपणीयः । धूमादेरग्न्यादिप्रमितिजनकत्वे ऽपि,यन्निमित्तं कश्चिदर्थो ऽर्थान्तरज्ञानं न जनयति, संशयविपर्ययौ वा करोति, स युक्तिदोषः । स द्विविधः । साक्षाद्वाचनिकश्च । तत्राद्यं विभागेनोद्दिशति- विरोध इति ॥ %% *5,409* न्यायसुधा: प्रायेणानुमानदोषो विरोध एवान्तर्भव(न्ती)तीति प्राधान्यात्प्रथमं तदुद्देशः । एवेति परपरिसङ्खयातमाधिक्यं निराकरोति । दोषाणां सतामत्रैवान्तर्भावात् । अनन्तर्भूतानां च दोषत्वनिरासात् । साक्षादिति ॥ वचनोपधानेन विना अर्थनिष्ठम् (उक्तं) उक्तयुक्तेः सामर्थ्यम् । दूषणं त्विति तुशब्दसम्बन्धः, साक्षात्विति वा । युक्तेर्युक्तित्वाभिमतस्यार्थस्य । *5,411* साधनाभिमतस्यार्थस्य साध्याभिमतेनार्थेन सम्भावितप्रतीतिकस्यापि साध्यसाधनभावस्य बाधलक्षणमयोग्यत्वं विरोध इति शिष्यैरेवोह्यतामित्याशयवानसङ्गतिं निरूपयति- प्रतिज्ञायामिति ॥ %% न्यायसुधा: प्रतिज्ञापदेन तदर्थो लक्ष्यते । विषयसप्तमीयम् । असम्बन्धो ऽत्राकाङ्क्षालक्षणसम्बन्धविरहः । अत्रापि युक्तेरिति गौणो निर्देशः । असम्बन्धो ऽसङ्गतिरिति पर्यायावित्यतो व्यवहारसाध्यतासूचनायोक्तेत्युक्तम् । विरोधासङ्गतिस्वरूपस्य स्फुटत्वादन्यैरुपदर्शितत्वाच्च किमत्रोदाहरणोपदर्शनेनेति हिशब्देनाह । *5,413* ननु कथं द्वे एवानुमानदूषणे परपरिगणितानामसिद्धत्वादीनां बहूनां सत्त्वादित्यतस्तेषामत्रान्तर्भावं विभावयितु विरोधविभागमाह- विरोधो ऽपीति ॥ %% न्यायसुधा: सामान्यविभागेन सह विशेषविभागस्य समुच्चये अपिशब्दः । असङ्गतिरप्यनेकविधेति वा त्रिधैव न त्वेकविधैव येनासिद्धयादीनामन्तर्भावो दुर्घटः स्यात् । यद्वा यावन्तो ऽनुमानाभासाः परपरिगणितास्तावद्भेदतां नि(राकर्तु)वतर्यितुमेवशब्दः । सर्वेषामत्रैवान्तर्भावात् । त्रैविध्यं दर्शयति- प्रतिज्ञार्थेति ॥ *5,414* %<... प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्यमव्याप्तिर् ... ॥ MAnuv_2,1.36bc //>% न्यायसुधा: साध्यधर्मविशिष्टो धर्मी प्रतिज्ञार्थः । तस्य प्रतिस्पर्धिसद्भावो विरुद्धता । यत्रार्थे लिङ्गप्रमितिः साध्यसिद्धयुपयोगिनी तत्र तदभावो लिङ्गराहित्यम् । व्याप्तेरभावो ऽव्याप्तिः । इतिशब्दो ऽध्याहार्यः । *5,415* साध्यसाधनभावसम्बन्धयोग्यताविरहो हि साध्यसाधनाभिमतयोस्तद्भावासम्भवे भवति । नच साधनस्य तद्भावे ऽपि विरुद्धस्य साध्यता सम्भवति । निशितत्वे ऽपि परशोराकाशस्य छेद्यताभावात् । नापि साध्यस्य तथात्वसम्भवे ऽप्यसमर्थस्य साधनतोपपद्यते । छेद्यत्वे ऽपि këÂhasya कुण्ठकुठारस्य छेदन(क)त्वाभावात् । अतः प्रतिज्ञार्थविरुद्धतादीनां युक्तं विरोधित्वम् । *5,416f.* अस्तु लिङ्गराहित्याव्याप्त्योर्युक्तिदोषत्वम् । प्रतिज्ञार्थविरुद्धता तु कथं तद्दोषः । साध्यसम्बन्धित्वादिति चेन्न । साध्याभिमतस्य तद्भावासम्भवे साधनाभिमतस्याविषयवृत्तित्वात् । नन्वेवं सति सिद्धसाधनतापि विरोध एव स्यात् । नहि सिद्धस्य साध्यता सम्भवति । नचास्त्विति वाच्यम् । उक्तप्रकारत्रयानन्तर्भावात् । सिद्धसाधको ऽसङ्गत इति स्ववचनविरोधाच्चेति । मैवम् । सति साकाङ्क्षत्वे ऽन्वयायोग्यत्वं विरोधः । नच सिद्धसाधनस्य साकाङ्क्षता अस्तीति नासौ विरोधे ऽन्तर्भवति । *5,418f.* ननु चान्यत्र त्रिविधो विरोध इत्यादिना लिङ्गराहित्याव्याप्त्योरेकतामुपादाय साध्यस्य साधनस्य वानुगमो दृष्टान्तविरोधस्तृतीयतया परिगृहीतः । अत्रापि साध्यसाधनवैकल्यं दृष्टान्तस्येति वक्ष्यति । तत्कथमेतत् । नचात्रापि तदध्याहारेण तथैव व्याख्यानं युक्तम् । दृष्टान्तदोषस्यानुमानदोषतानुपपत्तेः । नहि दृष्टान्तो ऽनुमानम् । तथाप्यनुमानाङ्गव्याप्तिदूषकतयानुमानदोषत्वमस्तु । दृष्टान्तस्य साध्यवैकल्ये साधनस्य साध्यपरित्यागात् । साधनवैकल्ये तु व्याप्तेरनुपदर्शनादिति चेन्न । तथा सत्यव्याप्त्यैव सङ्गृहीतत्वेन तृतीयत्वानुपपत्तेरिति । उच्यते । स्वार्थानुमाने हि दृष्टव्याप्तिकस्य लिङ्गस्य विवक्षितस्थले सिद्धिमात्रेण साध्यप्रमितिरुत्पद्यत इति तत्परिपन्थिनां दोषत्वमभिप्रेत्य प्रतिज्ञार्थविरुद्धतालिङ्गराहित्याव्याप्तीनामत्र ग्रहणम् । परार्थानुमाने('प्य)त्वव्याप्त्यौपयिकस्यापि दृष्टान्तदोषस्य तदाश्रयतया प्रतीतत्वेन तथैवोद्भवनीयताज्ञापनाय तेन सह त्रिविधत्वमन्यत्रोक्तमिति न विरोधः । *5,420* यद्वा साध्यसाधनोभयाश्रयहीनसाध्यसाधनोभयव्यावृत्ताश्रयहीनानष्टौ दृष्टान्तदोषानेके bhëante । तन्निरासाय दृष्टान्तदोषस्य पृथगुपादानम् । तथाहि उभयविकलस्तावन्न परिसङ्खयेयः । अन्यतरवैकल्येनैव (दृष्टान्त)दुष्यतासिद्धावाधिक्यप्रसङ्गात् । अन्यथैकैकविकलपरिसङ्खयानानुपपत्तेः । कथं तर्ह्यन्वयव्यतिरेकीति चेत् । न कथञ्चिदित्युक्तमेव । साध्याद्यव्याप्तिस्तु दृष्टान्तस्य गुण एव न दोषः । सतो हि सता व्याप्तिं प्रदर्शयितुं दृष्टान्तो ऽन्वेष्यव्यः । वैधर्म्यदृष्टान्तस्यायं दोष इति चेत्स एव किमर्थः । व्यतिरेकव्याप्तिबोधयेति चेन्न । तस्याः साक्षादनुपयोगात् । पारम्पर्येणोपयोगो तु साधर्म्यदृष्टान्त एवासाविति किं पृथगुपादानेन । उभयाव्यावृत्तश्चाधिक्यान्नि(क्यनि)रस्तः । आश्रयहीनस्त्वाश्रयासिद्धिसमानयोगक्षेम इति द्वावेव दृष्टान्तदोषौ । असार्वत्रिकश्च दृष्टान्तदोषः । नहि सर्वत्र दृष्टान्त एव व्याप्तिरुपदर्शनीयेत्यस्ति नियमः । आनुमानिकागमिकव्याप्तेस्तदनपेक्षणात् । *5,423* स्यादेतत् । प्रतिज्ञार्थविरुद्धतया हि कालातीतप्रकरणसमौ सङ्गृहीतौ । लिङ्गराहित्यमित्यसिद्धिः । अव्याप्तिश्च त्रिविधा भवति । साधनस्य साध्येन सम्बन्धाभावः । सत्यपि सम्बन्धे तदभावेनापि सम्बन्धः, साध्याभावव्या(प्त)प्यता चेति । तदेतत्त्रयं क्रमेणानध्यवसिता नैकान्तिकविरुद्धसंज्ञां लभते । तथाच परनिरूपितप्रस्तारस्य समसनमेवानेन कृतं स्यात् । नचानेन किमपि प्रयोजनम् । अन्यथा पुरुषमतिवैश्वरूप्येण प्रक्रियान्तरस्यापि सावकाशत्वात् । नच ब्रह्मतर्कादितर्कशास्त्रमनुसृत्येत्थं व्युत्पादनमिति वाच्यम् । प्रयोजनाभावे ऽन्धपरम्परापत्तेरिति । *5,423f.* उच्यते । अस्ति प्रक्रियान्तरकरणस्य प्रयोजनम् । तथाहि । प्रतिज्ञार्थविरुद्धतया हि स्ववाक्यविरोधस्यापि सङ्ग्रहं वक्ष्यति । नच कालातीतत्वादिना स लभ्यते । अपि च व्यवहारो ऽपि प्रतिज्ञार्थविरुद्धतयोपपद्यते, न कालातीतत्वादिना, वैयर्थ्यप्रसङ्गात् । असाधकमिदं कालातीतत्वात् । सत्प्रतिपक्षत्वादित्यस्य प्रबलसमबलप्रमाणविरुद्धत्वादित्यर्थः । नचात्र विशेषणस्य किमपि प्रयोजनमस्ति । हीनबलस्य प्रमाणपदेनैव निरस्तत्वात् । प्रमाणतदाभासाविवेक एव हि प्रमाणशब्दप्रयोगो न त्वप्रामाण्यनिश्चये । अहीनबलतया वा विशेषणे सम्भवति तदवान्तरभेदोपादानं निरथर्कमेव । तथाचैकमेवेदं दूषणं स्यात् । लिङ्गराहित्यग्रहणेन चादूषणानामपि दूषणतया परपरिगणितानामाश्रयव्यधिकरणसाध्यान्यथासिद्धीनां निरासो लभ्यते अन्यथासिद्धेर्दूषणत्वे ऽपि प्रकारान्तस्य वक्ष्यमाणत्वात् । ##-(13) *5,427* अनध्यवसितत्वादिभेदो ऽपि किं व्याप्त्यभावे सम्भवतीत्येतावता परिसङ्खयेयो व्यवहारोपयोगित्वाद्वा । नाद्यः । व्यर्थव्युत्पादनस्यातिप्रसङ्गित्वात् । न द्वितीयः । वैयर्थ्यप्रसक्तेः । नेदं साधकमनैकान्तिकत्वादित्यस्य हि सपक्षवृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः । नचात्र विशेषणव्यवच्छेद्यं किञ्चिदस्ति । एवं विरुद्धत्वादित्यस्य सपक्षावृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः । तथाच वैयर्थ्यमेव । साध्यविपर्ययव्याप्यत्वादित्यत्रापि सम्बन्धमात्रेण कृतार्थत्वे व्याप्तिग्रहणं व्यर्थमेव । एवमवान्तरभेदव्युत्पादनमपि निरस्तम् । शिष्यमतिवैशद्याय व्युत्पादनं त्वनुमतमेवेति न स्वीयव्यवहारविरोध इति । विरोधवदसङ्गतेरपि प्रभेदाः स्वयमेवोहनीयाः । *5,429* एवं साक्षाद्युक्तिदोषमभिधाय वाचनिकदोषमाह- न्यूनेति ॥ %<... न्यूनाधिक्ये तु वाचिके ॥ MAnuv_2,1.36d //>% न्यायसुधा: न्यूनशब्दो भावप्रधानः । युक्तेर्दूषणमिति प्रकृतमनुवर्तते । अवश्यवक्तव्यापरिपूर्तिर्न्यूनत्वम् । कृतकार्यत्वमाधिक्यम् । वचनदोषात्तत्प्रतिपादिता युक्तिरपि दुष्या स्यादित्येतयोर्वाचनिकत्वम् । नन्वयुक्तो ऽयं विभागः । विरोधासङ्गत्योरपि वाचि(चनि)कत्वात् । नहि कृतकत्वं स्वयमेव दुष्यम् । अनित्यत्वसाधने ऽपि तथात्वापत्तेः । कृशानुशैत्यादौ तथेति चेत् । तत्किं कृतकत्वं कृशानुशैत्यं वा शब्दनित्यत्वं वा साधयितुं स्वयमेव प्रवृत्तम् । येन तत्र दुष्यं स्यात् । किन्नाम तत्साधनतया शब्देन प्रतिपादि(दर्शि)तम् । एवमसङ्गतावपि सिद्धसाधनतादिलक्षणायां वाच्यमित्याशङ्कानिरासार्थं तुशब्दः । न्यूनाधिक्ये एव वाचनिके, न विरोधासङ्गती । स्वार्थानुमाने ऽपि दर्शनादिति भावः । सन्तु तर्हि प्रतिपत्तृप्रतिपादकयोरेवैते दोषाः । यथा निशातम् कृशानुशैत्यादौ व्यापारयन्पुरुष एवापराधी स्यात् नतु कृतकत्वादिकमिति । मैवम् । कृतकत्वादेरदुष्टत्वे तद्वयापारयतो ऽप्यपराधानुपपत्तेः । अन्यथा शब्दनित्यत्वसाधने प्रयुञ्जानो ऽप्यपराध्येत । ततः कृशानुशैत्यादेः साध्यतानर्हत्वं नित्यत्वादिसाधने कृतकत्वादेरसमर्थत्वमित्यादिरर्थशब्दगत एव दोषो ऽङ्गीकरणीयः । न ह्युपाधिमन्तर्भाव्य भवन् दोषो न दोषो भवति । तथा सति बहुविप्लवापत्तेरिति । *5,433* ननु कथमेत एवानुमानदोषाः । सोपाधिकत्वस्याप्यतिरिक्तस्य सत्त्वादित्यतस्तत्स्वरूपानुवादेनोक्तान्तर्भावमाह- साध्येति ॥ %% न्यायसुधा: साधनस्य यत्साध्यव्यापकवैलोम्यं साव्याप्तिः । चशब्दात्सत्प्रतिपक्षता च । साध्यस्याधर्मसाधनत्वादेर्व्यापको यो निषिद्धत्वादिधर्मः । यत्राधर्मसाधनत्वं तत्र निषिद्धत्वमिति नियमात् । तेन साधनस्य हिंसात्वादेर्वैलोम्यं साध्यापेक्षया वैपरीत्यमव्याप्तत्वमिति यावत् । यत्र हिंसात्वं तत्र निषिद्धत्वमिति नियमाभावात् । वैधहिंसायां सत्यपि हिंसात्वे निषिद्धत्वाभावात् । तदनेन सोपाधिकत्वस्य स्वरूपमुक्तम् । साध्यव्यापकत्वे सति साधनाव्यापको हि धर्म उपाधिः, तद्वत्त्वं च साधनस्य साध्यव्यापकाव्याप्यत्वमेव । एतत्प्रागनुमानाद्वयाप्तिग्रहणवेलायामव्याप्तिरेव । साध्यव्यापकं परित्यजतः साध्यपरित्यागावश्यम्भावात् । नहि साध्यमपरित्यजन् तद्वयापकं परित्यजतीति युज्यते । साध्यपरित्यागश्चाव्याप्तिरेव । *5,434* अपरे तु निरुपाधिकः सम्बन्धो व्याप्तिः । सोपाधिकत्वे तु लक्षणाभावाद्वयाप्त्यभाव इत्याचक्षते । तदसत् । व्याप्तिज्ञानाधीनमुपाधिज्ञानं तदधीनं च निरुपाधिकत्वज्ञानं तदायत्तं व्याप्तिज्ञानमिति चक्रकप्रसङ्गेन तस्य व्याप्तिलक्षणत्वानुपपत्तेः । तत्किं सापाधिकस्याप्यस्ति व्याप्तिः । मैवम् । व्याप्तत्वानुपाधिकत्वयोः समनियमे ऽपि व्याप्तिबोधानङ्गतयोपाध्यभावस्य लक्षणत्वानुपपत्तेरुक्तत्वात् । *5,435* नन्वेवं चेत्कथं साध्यसाधनव्यवहारः । आगामिसम्भावनापेक्षयेति ब्रूमः । वस्तुतस्तु यो धर्मो यद्वयापकाव्याप्तस्तस्य तेनाव्याप्तिरित्येव वक्तव्यम् । अनुमानप्रवृत्त्युत्तरकालं तु सत्प्रतिपक्षतैव । साधनस्य साध्यव्यापकपरित्यागो हि पक्षादन्यत्र वा स्यात्पक्षे वा । न तावदाद्यः । तथा सति स्फुटव्यभिचारपरित्यागेनोपाध्युद्भावनस्यानवसरत्वात् । द्वितीये तु साध्यव्यापकस्य पक्षाद्वयावृत्तिः साध्यमपि व्यावर्तयतीति सत्प्रतिपक्षतैव । एतेनोपाध्यभावस्य प्रतिपक्षत्वे नोपाधेर्दूषणत्वम् । नहि यदभावो यत्र दूषणं सो ऽपि तत्र दूषणमिति युक्त विरोधादिति परास्तम् । पक्षव्यावृत्तिप्राधान्येनैवोपाधित्वात् । एतदर्थं च साध्यव्यापकस्य वैलोम्यं पक्षाद्वयावृत्तिः साधनस्य सत्प्रतिपक्षतेति योजनीयम् । भावप्रधानस्यादोषत्वं त्विष्यमेव । *5,436f.* ननु च प्रागनुमानादपि सत्प्रतिपक्षतानुमानोत्तरमव्याप्तिर्वा किन्न स्यात् । मैवम् । पक्षे हि साध्यस्योपसंहारे प्रतिपक्षावसरः । नच व्याप्तिग्रहणसमये पक्षादिप्रविभागो ऽस्तीति कथं तदा प्रतिपक्षत्वं स्यात् । अनुमानोत्तरमव्याप्तिः कथमिति वक्तव्यम् । साध्यव्यापक उपाधिः पक्षाद्वयावर्तमानः साध्यमपि व्यावर्तयति । तथाच साध्यरहिते तत्र वर्तमानं साधनं साध्यं व्यभिचरतीति चेन्न । तथा सति बाधितसत्प्रतिपक्षयोरपि व्यभिचारितापातात् । ओमिति चेन्न । निरसिष्यमाणत्वात् । बाधप्रतिपक्षाभ्यामेवानुमानदूषणसम्भवे किं तदुपजीविना व्यभिचारेणेति चेत्, तर्हि व्यापकव्यावृत्त्या प्रतिपक्षेणैवानुमाने दूषिते किं तदुपजीविना व्यभिचारेणेति तुल्यम् । *5,437* किञ्च पक्षे व्यभिचारः किं निश्चित उत सन्दिग्धः । नाद्यः । विकल्पानुपपत्तेः । तथाहि । पक्षे साध्याभावो निश्चितो न वा । आद्ये किं प्रमाणान्तरेणोत साध्यव्यापकोपाधिव्यावृत्त्या । प्रथमे तत एवानुमानं दुष्यमिति किमुपाधिना । न द्वितीयः । परस्पराश्रयत्वप्रसङ्गात् । उपाधेः साध्यव्यापकत्वनिश्चये तद्वयावृत्त्या साध्यव्यावृत्तिनिश्चयः सति च तस्मिन्नसाविति । नेति पक्षे साध्यव्यापकत्वानिश्चयात् उपाधेः, कथं तद्वयावृत्त्या पक्षे साधनस्य निश्चितो व्यभिचारः स्यात् । पक्षे सन्दिग्धो व्यभिचारस्तु स्वत एव सिद्धो सोपाधिमुखनिरीक्षणापेक्षः । सर्वानुमानोच्छेदहेतुश्च । तस्मादनुमानोत्तरकालं सत्प्रतिपक्षतैवेत्युचितम् । etadevÃbhipretya"sa एवोपाधिदोषो 'पि' इत्यादिवचनात् । *5,439* अनुकूलतर्कादिना साध्यव्यापकत्वनिश्चये सति पक्षे निश्चितव्यभिचारितासिद्धिरिति चेन्न । निश्चिसाध्यव्यापकव्यावृत्तेर्बाधकत्वेन तत एवानुमाने दूषिते व्यभिचारवैयर्थ्यात् । तथापि सोपाधिकत्वं सत्प्रतिपक्षत्वमिति गतः पक्ष इति चेन्न । प्रतिपक्षस्य यावज्जीवं तद्भावानङ्गीकारात् । सामर्थ्यानिर्धारणायामेव सत्प्रतिपक्षः, निर्धारिते तु सामर्थ्ये बाधको वा स्यात्, बाध्यो वेति को नाम नाभ्युपैति । *5,440f.* अत्र सोपाधिकत्वमिति वक्तव्ये साध्यव्यापकवैलोम्यमिति वचनमुपाधिलक्षणस्यापि प्रदर्शनार्थम् । तदपि साध्यसमव्यापकत्वपक्षनिरासाय । नन्वेष पक्षष्टीकाकृताङ्गीकृतः । मैवम् । परमतानुवादत्वात् । अन्यथैकसाध्याविनाभाव इत्युदयनवचनोदाहरणवैयर्थ्यात् । दूषणं तु स्फुटत्वान्नोक्तम् । तथा हि । समपदं किं विषमव्याप्तिकव्यवच्छेदार्थमुत प्रयोजनान्तरार्थम् । नाद्यः । पार्थिवपरमाणुरूपादयो नित्याः परमाणुविशेषगुणत्वात् आप्यपरमाणुरूपादिवदित्यादौ पृथिवीविशेषगुणत्वाभावादेर्विषमव्याप्तिकस्याप्युपाधित्वेन तद्वयवच्छेदस्यायुक्तत्वात् । प्रतिपक्षोन्नायकत्वसम्भवेन दूषणत्वाच्च । विषमव्याप्तिकस्योपाधित्वे पक्षेतरत्वस्यापि तत्प्रसङ्ग इति चेत् । तत्किमुक्तविशेषणद्वयोपेतं न वा । नेति पक्षे तत एवानुपाधित्वम् । आद्ये तु तस्याप्युपाधित्वे को दोषः । पर्वतेतरत्वादेः सर्वत्र सम्भवेन नैवमिति चेन्न । अनुमानव्याप्त्यादिग्राहकप्रमाणप्राबल्ये सति साध्यव्यापकत्वभङ्गात् । तदभावे चानुमानभङ्गस्येष्टत्वात् । अन्यथा शब्दो ऽभिधेयः प्रमेयत्वाद्घटवदित्यादावशब्दत्वादेः समव्याप्तिकपक्षेतरस्यानिरासप्रसङ्गात् । तदिदमिष्यमपि त्यजति अनिष्यमपि गृह्णातीति न विशेषणम् । *5,445f.* यदप्ययुक्तम् । "स्वसम्बन्धेन यःस्वीयं धर्ममन्यत्र योजयेत् । स उपाधिर्यथा लोके जपादिः स्फटिकादिषु । इहाप्यव्याप्यहेत्वर्थव्याप्यत्वभ्रमहेतुता । उपाधेः स्यात्तदा तस्य समव्याप्तिर्यदा भवेत्' इति । तत्र वक्तव्यम् । किमनेनोक्तं भवति । किं विषमव्याप्तिकस्य व्याप्यत्वाभावात्तत्सम्बन्धेन साधनाभिमते व्याप्यताभ्रमानुपपत्तेरदोषत्वेन तद्वयवच्छेदाय समपदमिति, किंवान्वर्थोपाधिशब्दसम्पादनार्थमिति । नाद्यः । प्रतिपक्षोन्नायकत्वेन दूषणत्वसम्भवे स्वगतव्याप्त्यवभासकताभावस्यादोषत्वात् । साध्यसाहचर्यदर्शनेनैव व्याप्यताभ्रमसम्भवाच्च । न द्वितीयः । उपाधिशब्दसम्बन्धस्य स्वकपोलकल्पितत्वात् । अत एव भगवानाचायर्वर्यः सोपाधिकत्वमित्यनभिधाय साध्यव्यापकवैलोम्यमित्याह । व्यवहारास्तु परकृतसङ्केतेनापि निर्वहणीयः । यद्वा क्वचित्साध्यव्याप्यतासद्भावेनोपाधित्वे ऽन्यत्रापि गौण्या वृत्त्या उपाधिव्यवहारोपपत्तिः । अत एव न द्वितीयो ऽपि । *5,449f.* ननु च विषमव्याप्तिकस्य प्रतिपक्षोन्नायकत्वं न सम्भवति । क्वचित्पक्षेतरविपर्ययस्यासाधारणत्वादिति । मैवम् । असाधारणत्वस्य दूषणत्वासम्मतेः । सम्मतौ वा तत्रोपाधित्वाभावस्य व्युत्पादनात् । यत्रोपाधिः पक्षैकदेशाद्वयावर्तते तत्र कथं प्रतिपक्षः । भागासिद्धिप्रसङ्गात् । नचासौ नोपाधिः । पक्षैकदेशाद्वयावृत्त्यापि साधनाव्यापकत्वसम्भवात् । नचायं समव्याप्तिपक्षे ऽस्ति दोषः । उपाधिमत्येकदेशे साध्यसद्भावनियमेन तं विहायैकदेशान्तरस्यैव पक्षीकरणौचित्यादिति । उच्यते । अस्माभिरप्युपाधिव्यावृत्तिमा(नेवैक)नेकदेशः पक्षीक्रियते । एकदेशान्तरे ऽपि यदि साध्यसम्मतिस्तदा तस्यापक्षीकरणमेव । असम्मतौ तु तत्र दोषान्तरमेव भविष्यतीति किमनुपपन्नम् । ननु शङ्कितोपाधौ कथं प्रतिपक्षः सन्दिग्धासिद्धिप्रसङ्गेनासमबलत्वादिति चेन्न । पाक्षिकसिद्धयादिना सत्प्रतिपक्षताफलस्य संशयस्यानिवारणात् । संशयानङ्गत्वमेवासमबलत्वमभिप्रेतम् । *5,453* स्यादेतत् । साध्यव्यापकत्वे सति साधनाव्यापकत्वं किमुपाधिसामान्यलक्षणं किंवा विशेषलक्षणम् । नाद्यः । समवायः समवेतः सम्बन्धत्वात्संयोगवदित्यत्र साधनावच्छिन्नसाध्यव्यापककृतकत्वोपाध्यव्यापनात् । वायुः स्पार्शनो ऽनुद्भूतरूपानधिकरणत्वे सत्युपलभ्यमानस्पर्शाधिकरणत्वाद्घटवदित्यत्र द्रव्यत्वावच्छिन्नसाध्यव्यापकचाक्षुषत्वोपाध्यव्याप्तेश्च । नच साधनावच्छिन्नसाध्यव्यापकस्य यत्किञ्चिदवच्छिन्नसाध्यव्यापकस्य च नोपाधित्वमिति वाच्यम् । तत्र तत्राचार्यैरङ्गीकृतत्वात् । व्यतिरेकोपाध्यव्यापकत्वाच्च । न द्वितीयः । सामान्यलक्षणान्तरस्य वक्तव्यतापातात् । न चान्वयव्यतिरेकिधर्मत्वं तदिति वाच्यम् । तस्यात्रायमुपाधिरिति व्यवहारकारणत्वाभावात् । तथात्वे च लक्षणवैयर्थ्यादिति । *5,458* अत्र ब्रूमः । इदमेव सामान्यलक्षणम् । साध्यपदेनावच्छिन्नानवच्छिन्नसाध्यस्याभिधानात् । नच तत्र प्रतिपक्षासम्भवः । यदवच्छिन्नसाध्ये य उपाधिस्तद्वयावृत्तेस्तद्विशिष्टाभावे हेतुत्वोपपत्तेः । यथा समवायः सम्बन्धत्वे सति समवेतत्वेन हीनो ऽकार्यत्वादाकाशवत् । वायुर्द्रव्यत्वे सति स्पार्शनत्वेन हीनो ऽचाक्षुषत्वादाकाशवदिति । *5,460* नचात्र साध्यविशेषणवैयर्थ्यम् । शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादित्यादाविव व्यभिचारपरिहारार्थत्वात् । क्वचित्साध्यावच्छेदकावच्छिन्नस्योपाध्यभावस्य हेतुत्वात् । यथा वायुः स्पार्शनो न भवति द्रव्यत्वे सत्यचाक्षुषत्वादिति । व्यतिरेकव्याप्तौ तूक्तमेवोत्तरम् । साध्यसाधनपदाभ्यां च प्रकृतयोरेव विवक्षितत्वान्न कश्चित्क्षुद्रोपद्रवः । यो यत्साध्यव्यापको यत्साधनाव्यापक इति वास्यार्थ इति सर्वं सुस्थम् । *5,467* ननु च सोपाधिकत्वस्य सत्प्रतिपक्षत्वे ऽपि तेनैवानुमानदोषाधिक्यमिति । मैवम् । प्रतिज्ञार्थविरुद्धतेत्यनेनैव प्रबलप्रमाणविरुद्धतालक्षणकालातीत(ता)वत्समबलप्रमाणविरुद्धतायाः सत्प्रतिपक्षताया अपि सङ्गृहीतत्वात् । प्रतिस्पर्धिसद्भावमात्रं हि प्रतिज्ञार्थविरुद्धतेत्युक्तम् । एवं तर्हि दुर्बलेन विरोधो ऽपि प्रतिज्ञार्थविरुद्धता स्यात्, उक्तलक्षणोपेतत्वादित्यत आह- दुर्बलेनेति ॥ %% न्यायसुधा: अयमर्थः । प्रकरणादिवशाद्धि सामान्यशब्दा अपि विशेषे वतर्न्त इति प्रसिद्धम् । यथा विशिष्टसमये पुरुषमानयेत्युक्ते पुरुषविशेष एवानीयते न तु यः को ऽपि पुरुषः । प्रकृते चानुमानस्यासाधकत्वनिमित्तपरिसङ्खयानम् । नच दुर्बलेन विरोधे ऽप्यनुमानमसाधकं भवति । प्रबलविरोधादिना तस्यैवाभासत्वात् । यथा विमतश्चक्षुष्मान्रूपापरोक्षज्ञानित्वादित्यत्र विमतो ऽन्धः पुरुषत्वादिति । अतः सामान्यशब्दप्रसक्तो ऽपि दुर्बलेन विरोधो (नानुमानसाध्यकतावच्छिन्नप्र) न प्रथिज्ञार्थविरुद्धता । किन्तु प्रबलसमबलप्रमाणविरुद्धतैव (इति) / *5,469* नन्वेवमाधिक्यनिरासे ऽपि नानुमानविरोधत्रैविध्यं सम्भवति । प्रतिज्ञाविरोधस्याव्याप्त्यैव गतत्वात् । विरोधेनैव साध्यविरहिणि पक्षे वर्तमानस्य हेतोरर्व्याप्तिभर्वति । नहि विरेधस्याव्याप्त्यसङ्कीर्णमुदाहरणमस्ति । यत्र तु विरोधसम्भवस्तत्राव्याप्तेरेवान्यत्रावधृतसामर्थ्याया दूषणत्वात् । विरोधस्याव्याप्त्युत्थापनेन चरितार्थत्वादित्याशङ्कां भिक्षु(क)पादप्र(सारणन्यायेन)सारणेन परिहरति- स्ववाक्येनेति ॥ %% न्यायसुधा: प्रमाणमित्यनुवर्तते । न केवलं प्रमाणविरोधे, किन्तु स्ववाक्येन विरोधे ऽपि प्रमाणं नैव साधकतां व्रजेत् । एवशब्देन परेषामपि सिद्धो ऽयमर्थ इति दर्शयति । यथोक्तम् । अविरोधिग्रहणात्प्रत्यक्षानुमानगमस्वशास्त्रस्ववचनविरोधिनो निरस्ता इति (भवन्ति इति) / *5,472* एतदुक्तं भवति । प्रतिज्ञार्थविरोधो द्वेधा भवति । प्रमाणविरोधः स्ववाक्यविरोधश्चेति । तत्राद्यः प्रबलसमबलप्रमाणविरोधात्मा द्विविधो भवति । द्वितीयो ऽप्यपसिद्धान्तजातिभेदेन द्वेधा । जातिश्च स्ववचनविरोधस्वन्यायविरोधस्वक्रियाविरोधभेदेन त्रेधा । तत्रास्तां तावत्प्रमाणविरोधः । स्ववाक्यविरोधग्रहणं तावत्पृथक्करणीयम् । तस्याप्यव्याप्त्युत्थापने व्यापारायोगात् । स्ववाक्यविरोधे हि किं साधनस्योभयाभिमत्या (पक्षे) व्यभिचारो भवेत्, किंवान्यराभिमत्या । नाद्यः । स्ववाक्यप्रामाण्यस्योभयासम्मतेः । न द्वितीयः । तस्य स्वतःसिद्धत्वेन स्ववाक्यविरोधानपेक्षत्वात् । अदोषत्वाच्च । तस्मादविषयवृवि(ताहेतु)त्वेन प्रतिज्ञार्थविरुद्धता पृथगेव पतिसङ्खयातव्येति । किञ्चायं न केवलं व्याप्त्यपेक्षप्रवृत्तेरनुमानस्यैव दोषः । किन्नाम तदनपेक्षस्य प्रत्यक्षादेरपि तथा चान्यत्रोपलब्धसामर्थ्यस्यानुमाने ऽपि स्वातन्त्र्यसिद्धिरित्याशयवता प्रस्तावादनुमानमिति वक्तव्ये प्रमाणमित्येवाधिकृतम् । *5,475* एतेनैतदपि (परा)निरस्तम् । अस्तु स्ववाक्यविरोधस्य पृथग्दोषत्वमव्याप्त्युत्थापकत्वायोगात् । बाधप्रतिरोधरूपः प्रमाणविरोधस्तु न स्वतन्त्रदोषः । प्रमाणविरोधे हि हेतुरपक्षधर्मो वा स्यात् अनैकान्तिको वा (स्यात्) / जिज्ञासितधर्मणो धर्मिणः पक्षत्वात् । प्रमाणावगतसाध्यविरुद्धधर्मवतश्चापक्षत्वेन तद्धर्मस्यापक्षधर्मत्वनियमात् । साध्यधर्(म)र्मिण्येव प्रमाणोपस्थापितसाध्यधर्मविरुद्धधर्मवति दर्शनेन व्यभिचारात् । नच सपक्षविपक्षावेवान्वयव्यतिरेकगम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् । यदि हि पक्षं विहाय बहिरेवाविनाभावो ऽवगम्यते तदा बहिर्व्याप्तिबलेन पक्षधर्मो ऽपि हेतुर्न पक्षे साध्यं साधयेत् । असिद्धा हि तत्र तस्य साध्येन व्याप्तिः । तस्मादन्तर्बहिर्वा सर्वोपसंहारेणाविनाभावो ऽवगन्तव्यः । एवञ्च सिद्धः पक्षे व्यभिचारः साधनधर्मस्य । *5,477* ननु प्रतिरोधे कथम् । तत्रापि व्याप्तिग्राहकस्य प्रमाणस्य प्राबल्यम् । उभयत्रापि प्रमाणसद्भावे व्याप्यत्वासिद्धावन्तर्भावादिति । प्रमाणविरोधस्य प्रमाणान्तरे ऽप्यविषयवृत्तिताहेतुत्वेनावगतस्वतन्त्रदूषणभावस्यानुमाने ऽपि तथैवाङ्गीकर्तुमुचितत्वात् । अपि च किं व्याप्तिग्रहणसमये ऽव्याप्तेरुपस्थापकः प्रमाणविरोधः स्यात्, उतानुमानप्रवृत्त्युत्तरमपि । आद्यस्त्विष्यत एव । "मानबाधे न तद्भवेत्' इति वक्ष्यमाणत्वात् । न द्वितीयः । उपजीव्यपरित्यागेनोपजीवकस्वीकारस्यायुक्तत्वात् । प्रमाणविरुद्धस्यापक्षधर्मत्वे सिद्धसाधनस्यापि तथात्वं स्यात् । समानन्यायत्वात् । ओमिति चेन्न । स्वार्थानुमाने ऽपि सिद्धसाधनस्य दोषत्वापत्तेः । नहि पक्षधर्मतासिद्धिः परार्थ एवानुमाने दोषः । तस्मात् परानाकाङ्क्षितत्वादसङ्गत एव सिद्धसाधन इति । ॥ इत्यनुमानदोषनिरूपणम् ॥ *5,479* एवमनुमानदोषान्निरूप्य प्रसङ्गात्परनिरूपिताशेषनिग्रहस्थानानामपि विरोधादिष्वेवान्तर्भाव इत्याह- संवादेति ॥ %% *5,479f.* न्यायसुधा: निगृह्यते पराजीयते एभिरिति निग्रहाः निग्रहस्थानानि । ननु च प्रतिज्ञाहान्यादीनां वक्तृदोषाणां कथमर्थवचनदोषेषु विरोधासङ्गतिन्यूनाधिक्येष्वनुप्रवेश इत्यत उक्तम्- संवादानुक्तिसंयुक्तां इति ॥ तथाप्यनुपपत्तिरेव । विरोधादिचतुष्ययस्यानुमानदोषत्वेनोक्तत्वात् । निग्रहस्थानानां च नियमेनानुमानाश्रयत्वाभावात् । नहि पुनरुक्तिरनुमान एव सम्भाविनी । प्रश्नादावप्युपपत्तेरित्यतो ऽस्त्यत्र विशेष इति तुशब्देनाह । द्विविधं हि विरोधादिचतुष्ययम् । समयबन्धादिकथासर्वरूपसाधारणमसाधारणं च । तत्रानुमानस्यैव यदसाधारणं विरोधादि तत्रानुमानदोषाणां सर्वेषां प्रवेशो ऽभिहितः । साधारणे तु सर्वनिग्रहस्थानानामिति न कश्चिद्विरोधः । यद्वा कथाबाह्यादीनामेषां निग्रहस्थानताव्यवच्छेदार्थस्तुशब्दः । *5,482* ननु केयं कथा नामेत्यपेक्षायां तत्स्वरूपं निरूपयन्सामान्यलक्षणं विभागमुद्देशं चाह- वाद इति ॥ %% न्यायसुधा: अत्र कथेति लक्ष्यपदमावर्तनीयम् । विचारगोचरेत्युपस्कर्तव्यम् । विजानतामिति जातौ बहुवचनम् । तथा चानेकविद्व(त्कर्तृ)द्वक्तृकविचारगोचरा कथा वाक्यसन्दृद्धिः(न्दर्भः) कथेति सामान्यलक्षणसिद्धिः । ताश्च कथा वादादिभेदेन तिस्रः त्रिविधा इत्यर्थः । विजानतां मतेन तिस्र इति वा । तेन न्यूनाधिकसङ्खयोक्तिस्तद्विरोधादयुक्तेत्युक्तं भवति । *5,488* वादलक्षणमाह- स्वार्थमिति ॥ %% न्यायसुधा: तत्त्वनिर्णयसाधनीत्यर्थाद्यर्थजल्पवितण्डाव्यवच्छेदः । तथापि वितण्डाविशेषे ऽतिव्याप्तिस्तदर्थं केवलमित्युक्तम् । साक्षादित्यर्थः । तुशब्देन तत्त्वनिर्णयसाधनादपि जल्पविशेषात् तदुद्देशेन प्रवृत्तत्ववैलक्षण्यं दर्शयित । यदा तु विदिततत्त्वौ वीतरागावविदिततत्त्वैः परैरभ्यर्थितौ कथां कुरुतस्तदा तत्राव्याप्तेमेतल्लक्षणम् । नचासौ न वादः । अन्यत्रानन्तर्भावेन तिस्र इत्यस्य व्याघातादित्यत उक्तम्- स्वार्थं परार्थमपि वेति ॥ अपिशब्द उभयार्थतासमुच्चयार्थः । *5,491* जल्पलक्षणमाह- जल्प इति ॥ %<... जल्पो ऽर्थादिव्यपेक्षया । सतामेव कथा ज्ञेया ... ॥ MAnuv_2,1.40bc //>% न्यायसुधा: आदिपदेन ख्यात्यादेर्ग्रहणम् । अर्थादिव्यपेक्षयेति वादव्यावृत्त्यर्थम् । आनुषङ्गिकार्थादिसाधनत्वं वादस्यापि सम्भवतीति व्यपेक्षाग्रहणम् । वितण्डाव्यावृत्त्यर्थं सतामेवेति । सतामित्येवोक्ते न वितण्डाव्यावृत्तिसिद्धिः । वितण्डायामप्येकस्य सत्त्वात् । बहुवचनस्य जात्यर्थत्वात् । तेन एवेत्युक्तम् । *5,491* वितण्डां लक्षयति- वितण्डेति ॥ %<... वितण्डा त्वसतां सताम् ॥ MAnuv_2,1.40d // अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ॥ MAnuv_2,1.41ab //>% न्यायसुधा: तुशब्दो वादजल्पव्यवच्छेदार्थः । कथेत्यनुवर्तते । कर्तृभेदेन कथाभेदे ऽतिप्रसङ्ग इत्यतो लक्षणान्तरमाह- अप्रकाश्येति ॥ सद्भिः स्वसिद्धान्तमप्रकाश्यासाधयित्वासतां पक्षस्य दूषणमेव क्रियते यत्सा वितण्डेत्यर्थः । प्रतिवादिनः स्वपक्षसाधनेन विना परपक्षप्रतिक्षेपमात्रेण पर्यवस्यन्ती कथा वितण्डेत्युक्तं भवति । नन्वेतदेव किन्निमित्तम् । प्राश्निकाद्यधीनमिति ब्रूमः । ते ऽपि कुत एतादृशनियमं कुर्युरिति चेत्(न) / तत्त्वज्ञानायोग्यानसतः प्रति सद्भिः स्वसिद्धान्तसाधने तेषां तत्त्वज्ञानोत्पादप्रसङ्गात् । तस्य च निषिद्धत्वादित्याशयेनासतामित्युक्तम् । एतेन प्रथमलक्षणस्यापि समर्थनं वेदितव्यम् । *5,494* नन्वसम्भवीदं लक्षणम् । परपक्षदूषणं हि तत्प्रतिपादकप्रमाणदूषणेनैव भवेत् । नच स्वपक्षसाधनहीनायां वितण्डायां तत्सम्भवतीत्यत आह- उक्त इति ॥ %% न्यायसुधा: तैरसद्भिः प्रथमं स्वपक्षसाधनाय माने उक्ते सति सद्भिस्तस्य मानस्य दूषणं वक्तव्यम् । असतो वादिभूतस्य स्वपक्षसाधनं परपक्षनिराकरणं च करणीयम् । सतस्तु प्रतिवादिनः तत्प्रमाणदूषणेनैव चरितार्थत्वमित्युक्तं भवति । क्वचित्सतामेवेत्यादिसार्धश्लोको वादजल्पयोरित्यतःपरं पठितः । तत एतामेव सङ्गतिमाश्रित्य टीकाकृता तत्रैव व्याख्यातः । *5,496f.* किञ्च गुरुशिष्यादयो ऽसमानविद्या अपि वादे ऽधिक्रियन्ते । तत्त्वनिर्णयार्थित्वात् । जल्पवितण्डयोस्तु सम्भावितसमानविद्ययोरेवाधिकारः । "ययोरेव समं वित्तं ययोरेव समं श्रुतम् । तयोर्विवाहो वादश्च नोत्तमाधमयोः क्वचित्' इति स्मरणात् । वादो जल्पवितण्डालक्षणो विवादः । अन्यथात्यन्तापकृष्टो ऽप्युत्कृष्टतमेन वैयात्यात् घटमानो यदि वा दैवायत्तमभिभावयेत् तदा वृथाख्यातिं लभेत । तथाच प्राश्निकादीनामसुज्ञात्वं प्रत्यवायश्च स्यात् । अपूज्यः पूज्यते यत्रेति वचनात् । एवं च वादाज्जल्पवितण्डयोर्भेदः । नन्वेतदयुक्तम् । परबुद्धेरप्रत्यक्षत्वेन विद्यासाम्यवैषम्ययोर्ज्ञातुमशक्यत्वादिति चेन्न । जल्पवितण्डार्थिनोर्विद्यासाम्यादेः परीक्षया निश्चयोपपत्तेः । तदेतदाह- विद्येति । %% न्यायसुधा: विद्यापरीक्षा पूर्वा कारणभूता यस्याः सा तथोक्ता । विद्यापरीक्षया निश्चितसाम्ययोरेव वितण्डा दातव्या, न विषमविद्ययोः । जल्पश्चैवम् विद्यापरीक्षापूर्वं एवेति व्याख्येयम् । द्वितीयैवशब्दो वादव्यावृत्त्यर्थः । समानविद्ययोरेवेत्ययं नियमो न वादे ऽस्तीति । *5,498* ननु जल्पवितण्डार्थिनोविर्द्यासाम्यादिनिश्चयाय कर्तव्या परीक्षा किं कथया, उतान्यथा । नान्यथा । अन्योन्यसङ्घर्षणेन विना तदसिद्धेः । आद्ये ऽपि किं वादेन जल्पवितण्डाभ्यां वा । न प्रथमः । ख्यात्यादिकामयोः स्पर्धावतोर्वादानुपपत्तेः । न द्वितीयः । अनवस्थापातादिति चेन्न । वादेन तावद्विद्यापरीक्षणस्येष्टत्वादित्याशयवान्वादस्य विद्यापरीक्षायां कार(तत्कार)णत्वमन्वयव्यतिरेकाभ्यां साधयितुमुपोद्घातं तावदाह- उच्चेति ॥ %% न्यायसुधा: यतो विद्ययोच्चत्वेन निर्णीतत्वमेव जयो नीचत्वेन निर्णीतत्वं च पराजय इत्यर्थः । इति विद्यापरीक्षणं वादेनेति वक्ष्यमाणेनान्वयः । एवमुपयुक्तमभिधाय व्यतिरेकमाह- विनैवेति ॥ *5,498f.* %% न्यायसुधा: निर्णीयते ऽनयेति निर्णीतिस्तत्त्वस्य निर्णीतिस्तत्त्वनिर्णीतिर्वाद इति यावत् । तत्त्वनिर्णीतिं विनोच्चनीचत्वविज्ञानं न हीत्येवोक्ते विना वादेनेति वक्ष्यमाणविरोधः स्यात् । अतो जल्पादिनेत्युक्तम् । इतिशब्दस्तस्मादित्यर्थे । विद्यापरीक्षणं वादेनेति वक्ष्यमाणमत्रापि सम्बद्धयते । यद्यपि सत्साधनोपलम्भे जल्पे ऽपि भवति वादिनोरुच्चनीचत्वविज्ञानम् । तथापि तदुद्देशेनाप्रवृत्तेस्तादर्थ्वस्य प्रथममनिश्चयान्न तदर्थं जल्पो दातुं शक्यते । *5,500* व्यतिरेकस्यान्यदीयाकारणत्वमात्रनिश्चयहेतुत्वाद्वादस्य कारणतामवधारयितुमन्वयं चाह- वादेनेति ॥ %% न्यायसुधा: चशब्दो ऽन्वयस्य व्यतिरेकेण समुच्चयार्थः । अन्वयव्यतिरेकाभ्यां समर्थितमर्थमुपसंहरति- इतीति ॥ *5,501* %% न्यायसुधा: इति तस्माद्वादस्य पूर्वत्वम् । जल्पवितण्डार्थिनोर्विद्यासाम्यादिनिश्चयहेतुपरीक्षार्थं प्रथमानुष्ठेयत्वं सिद्धमित्यर्थः । एतदुक्तं भवति । समानविद्ययोरेव जल्पवितण्डे । समानविद्यता च परीक्षानिश्चेया । परीक्षा च वादकथया विधेया । न जल्पवितण्डाभ्याम् । जयेन हि विद्याधिक्यं निर्णेतव्यम् । पराजयेन च तन्न्यूनता । जयपराजयौ च प्रमाणतर्काभ्यां प्रकृतप्रमेयसाधनसामर्थ्यासामर्थ्यलक्षणौ उच्चनीचत्वनिर्णयविषयताशब्दवाच्यावेव प्रकृतोपयोगिनौ । तौ च वाद एव सम्भवतो न जल्पवितण्डयोः । तत्र यत्किञ्चिन्निग्रहोद्भवनमात्रेण जयपराजयव्यवस्थापनात् । अतो जल्पवितण्डार्थं जल्पवितण्डाभ्यर्थनाभावान्नानवस्थेति । जल्पवितण्डार्थिनोर्विद्यापरीक्षायां वादेन कृतायां किं कार्यम् । समविद्यत्वसम्भावनायां जल्पवितण्डे कर्तव्ये इत्युक्तमेव । विषमविद्यतावधारणायां किं विधेयमित्यपेक्षायामाह- तत्सिद्धाविति ॥ %<... तत्सिद्धौ व्यर्थतान्ययोः ॥ MAnuv_2,1.44d //>% न्यायसुधा: तेन वादेनैव तस्य नीचोच्चभावस्य सिद्धौ सत्यामन्ययोर्जल्पवितण्डयोर्व्यर्थता । ततश्च अकर्तव्यतेत्यर्थः । परीक्षार्थेन वादेनैवोपरम इति । %% न्यायसुधा: जल्पवितण्डार्थिनोर्विद्यापरीक्षार्थं वादकथा प्रथमं दातव्येत्युक्तस्यापवादमाह- बहुविद्यत्वेति ॥ प्राक् परीक्षातो लोकसंवादादिनान्यतरस्य प्रतियोग्यपेक्षया बहुविद्यत्वसिद्धौ तु वादो ऽपि नैव दातव्यः । किमु जल्पवितण्डे इति । कुत इत्यत आह- कारणमिति ॥ %<... कारणम् ॥ MAnuv_2,1.45b //>% न्यायसुधा: विद्यापरीक्षाया इति शेषः । वाद इत्यनुवर्तते । वादो हि विद्यापरीक्षाकारणमित्येष्यव्यो न तु व्यसनितया । तत्फलं त्वन्यत एव जातमिति किं परीक्षया किं तदङ्गेन वादेनेति । *5,503* यदुक्तं स्पर्धावतोः ख्यात्यादिकामयोर्वादो न सम्भवति, तत्रासत्साधनोत्तरप्रयोगस्यावश्यमवर्जनीयत्वात्, ततश्च विद्यासाम्यवैषम्यनिणर्यानुपपत्तेरिति तत्राह- सभेति ॥ %% न्यायसुधा: प्रश्नशब्दात्करोतीत्यर्थे ईकक्प्रत्ययो वक्तव्यः । स्पर्धिनामिति जातौ बहुवचनम् । एवेत्यस्य युज्यत इत्यध्याहृतेनान्वयः । यतः सभादिपूर्वस्ततः स्पर्धिनामपि वादो युज्यत एवेति । तुशब्दो हेत्वर्थः । सभासभापतिप्राश्निकैर्नियतयोरसत्साधनादिप्रयोगवर्जनसम्भवादिति भावः । *5,505* yaduktaæ"tatsiddhau व्यर्थतान्ययोः' इति तदयुक्तम् । वादेन तत्त्वनिर्णयसिद्धावपि अर्थाद्यसिद्धेः । तथाचाभिलषितं न सिद्धम्, सिद्धं चानभिलषितमिति तत्राह- उभयेति ॥ %<... उभयार्थः स्यान्निर्णीतिजयकारकः ॥ MAnuv_2,1.46ab //>% न्यायसुधा: वाद इत्यनुवर्तते । अस्यैव विवरणं निर्णीतीति ॥ न केवलं निर्णीतिकारकः किन्तु जयकारकश्च । जयशब्देन तत्साध्यमर्थ्यादिकमुपलक्ष्यते । विद्यापरीक्षार्थे वादे जयिनो ऽर्थादिकमपि सभापतिना सम्पादनीयमिति भावः । एवं तर्हि न कदापि jalpavitaï¬Ãprav­tti÷"व्यर्थरतान्ययोः' इति युक्तेः सम(मान)त्वात् । यथा हि विद्यावैषम्यनिर्णये जितवतो ऽर्थादिलाभः, तथा तत्साम्ये द्वयोरपि अर्थादिलाभः सम्भवत्येव । नच फलान्तरमस्ति येन पुनर्जल्पवितण्डारम्भः स्यादित्यत आह- तत्त्वाप्रकाश एवेति ॥ *5,506* %% न्यायसुधा: तत्त्वाप्रकाश इति परवञ्चनसामर्थ्यमुच्यते । तेन तत्साध्यो ऽर्थादिलाभो लक्ष्यते । इदमुक्तं भवति । यद्यपि विद्यासाम्यवैषम्ययोर्निर्णीतिजयौ स्यातां तथापि तात्त्विककथाफलरूपावेव । पराच्छादनचातुर्यप्रयुक्तार्थादिलाभार्थं समानविद्ययोः पुनर्जल्पवितण्डाप्रवृत्तिरिति । नचैवं विषमविद्ययोरपि तत्प्रवृत्तिः, उपप्लवप्रसङ्गस्योक्तत्वादिति । यद्वा तत्त्वनिर्णयफलो वादः अर्थादिफले जल्पवितण्डे, इति फलभेदेन कथाभेद उक्तः । सो ऽनुपपन्नः । तथा सत्यर्थादीनां भेदेन कथाऽनन्त्यप्रसङ्गादित्यत आह- तत्त्वेति ॥ यद्यपि अर्थादयो ऽवान्तरभेदभिन्नास्तथापि तत्त्वाप्रकाश एक एव वितण्डाजल्पयोः फलम् । तत्त्वनिर्णयेतरत्वरूपेणार्थादीनामेकत्वान्नोक्तदोषः । तदवान्तरभेदविवक्षा तु व्यर्थैवेति भावः । *5,507* एवं कथया विद्यापरीक्षणमिति पक्षः समर्थितः । इदानीमन्यथेति पक्षमपि समर्थयमान आह- विनेति ॥ %% न्यायसुधा: अविगीतविद्वत्प्रसिद्धयादिनेति शेषः । क्वापीत्यस्य पूर्वार्धेनान्वयः । तदा समविद्ययोः प्रथममपि जल्पादिः कथाविशेषः कार्यः स्यादित्यर्थः । तर्हि विद्यापरीक्षणं वादेनैवेत्युक्तिविरोध इत्यत आह- वा एवेति ॥ %<... वाद एवान्यथा भवेत् ॥ MAnuv_2,1.47d //>% न्यायसुधा: वाद एव प्रथमं कर्तव्यो भवेदिति यदुक्तं तदन्यथा वादेन विना विद्यापरीक्षणस्य कर्तुमशक्यत्व एवातो न विरोध इति । अस्त्वेवमुपायान्तरविरहे कथयैव विद्यापरीक्षणम् । सा तु वाद इति कुतः । तत्त्वनिर्णयार्थिनोरधिकारित्वात्तत्फलत्वाच्चेति चेत्(न । एवं) / तर्हि विजिगीषावतोरधिकारित्वादर्थादिफलत्वात्सभाद्यङ्गोपेतत्वाज्जल्पो ऽपि स्यादिति । *5,508* किमत्र जल्पशब्दवाच्यतामात्रमापद्यते, किंवा वादशब्दवाच्यताभावः, अथवा समाहाररूपं कथान्तरं यद्वा निमित्तद्वयसमावेशे वादशब्दस्यैव व्यवहारानुपपत्तिः । सर्वत्राप्युत्तरमाह- जल्प इति ॥ %% *5,508f.* न्यायसुधा: एतादृशस्य निमित्तद्वयोपेतस्यात्र जल्प इति नाम स्यादित्यभ्युपगमेनाद्यो निरस्तः । अपिशब्देन वादशब्दवाच्यतां प्रतिज्ञायै तादृशस्येत्यनेन हेतुरुक्तः । तेन द्वितीयो ऽपि निराकृतः । नहि निमित्तसद्भावे वाचकाप्रवृत्तिरिति युक्तम् । जल्पशब्दे ऽपि साम्यात् । अतस्तुलायां प्रमाणादितो विधान्तरवती स्यात् । वादस्य जल्प इत्यपि नाम स्यादिति वादसंज्ञा तु मुख्या जल्पसंज्ञा त्वमुख्येति सूचितम् । तेन चतुर्थो ऽपि निरस्तः । तत्र हेतुविशेषसद्भावं तुशब्देन द्योतयति । तथाहि । यद्यपि कथकावादितो विजिगीषू तथापि सभ्यादिभिविर्जिगीषां परिभाव्योत्पादिता तत्त्वनिर्णयार्थितैव कथोपयोगिनी । अर्थादिलाभश्चान्तरा प्राप्तो न त्वादित एवोद्दिष्य इत्यमुख्य एव । अत एव पूर्व उभयार्थः स्यादित्युक्ते साम्यप्रतीतिप्रसक्तौ निर्णीतिजयकारक इति तत्त्वनिर्णीतेः प्राधान्यप्रदर्शनार्थं विवरणं कृतम् । अन्यथा कथाफलद्वयस्यैवोभयशब्देन प्रतीतेर्विवरणं व्यर्थं स्यात् । अल्पाच्तरमिति लक्षणस्य व्यभिचारं कुर्वाणेनाप्येतदेव सूचितम् । अन्यथा जयनिर्णीतिकारक इत्यवक्ष्यत् । सभ्यादिसंवरणं च विजिगीषुतापरिभवार्थमिति वादताप्राधान्यमेवोपोद्बलयतीति । *5,513* अपि चाधिकारिभेदादिकं बहिरङ्गतयैव कथाभेदकम् । अन्तरङ्गं तु प्रवृत्तिप्रकार एव । स च वादसम्बन्ध्येवास्यां कथायामस्तीत्यतो वादत्वमेव मुख्यमित्याशयवानाह- प्रतिज्ञेति ॥ ##-(14) %% न्यायसुधा: विद्यापरीक्षार्थायां कथायां क्वापि प्रमेये प्रतिज्ञामात्रेण प्रमाणोपन्यासरहितेन वचनेन साध्यत्वं प्रज्ञापनीयं स्यात् । कुत एतत् । कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे, (याज्ञवल्क्येन) त्रयस्त्रिंशदिति वचनमात्रेण प्रज्ञापनस्य कृतत्वात् । सा च विद्यापरीक्षार्था कथेत्युपक्रमपर्यालोचनया सिद्धम् । याज्ञवल्क्यशब्देन तत्कथोपलक्ष्यते । सप्तम्यर्थे वतिः । ततः किमित्यत आह- संवाद इति ॥ %% न्यायसुधा: एवम्भावो हि वादिप्रतिवादिनोः संवादे ऽन्योन्याप्तताऽश्वासे सत्येव स्यात् तदाश्वासो हि वाद एव सम्भवति न जल्पे । विजिगीषुणापसिद्धान्तादिपरिहारेण सर्वथा प्रमाणप्रश्नस्य कर्तव्यत्वात् । तेनायं वाद एवेति (प्रति)ज्ञायत इति । नन्वेवं तर्हि न विद्यापरीक्षा सम्भवति । प्रमाणोपन्यासे हि तत्समर्थनोपालम्भाभ्यां सा स्यात् । नतु प्रश्नप्रतिज्ञाभ्युपगममात्रेणेत्यत आह- विवाद इति ॥ %<... विवादे हेतुर् इष्यते ॥ MAnuv_2,1.48*b //>% न्यायसुधा: हेतुरिति प्रमाणमात्रोपलक्षणम् । प्रमाहेतुरिति वा । न ह्येकत्राप्तः सर्वत्राप्त एवेति नियमो ऽस्तीति भावः । याज्ञवल्क्येनापि तत्र तत्र प्रमाणोपन्यासः कृत एवेति सकलमनाकुलम् । *5,517* प्रकृतानां सभ्यसभापतिप्राश्निकानां स्वरूपजिज्ञासायामाह- सभेति ॥ %% न्यायसुधा: (द्वौ) चशब्दौ सभा(भ्या)दीनामन्योन्यसमुच्चये । तृतीयो विशेषणसमुच्चये । एवशब्दौ तु वैष्णवा एव रागद्वेषविहीना एवेति सम्बद्धयेते । अन्यथा कथानुपपत्तिसूचनं तत्प्रयोजनम् । स्युरिति वक्ष्यमाणमिहापि(मत्रापि) सम्बद्धयते । सभ्यानां प्राश्निकानां च विशेषणान्तरमाह- स्युरिति ॥ %<... स्युः सभ्याः सर्ववेदिनः ॥ MAnuv_2,1.49d // प्राश्निकाश् ... ॥ MAnuv_2,1.50a //>% *5,518* न्यायसुधा: सर्वशब्देन वादिप्रतिवादिदर्शनस्य कथोपयुक्तस्य व्याकरणादेश्च सङ्ग्रहः । पुनः सभ्यप्राश्निकग्रहणं सभापतिव्यवच्छेदार्थम् । तत्सार्वज्ञस्य कथोपयोगाभावात् । सभ्याः प्राश्निकाश्च सर्ववेदिनः स्युरित्यन्वयः । ननु प्राश्निकानां क्वोपयोगः । विवदमानयोर्गुणदोषावधारणादाविति ब्रूमः । एवं तर्हि तैरेवालं किं सभ्यैरित्यत आह- एतदिति ॥ %<... चैतदज्ञाने सभ्याश्च ... ॥ MAnuv_2,1.50ab //>% न्यायसुधा: अनन्तरोक्तान्प्राश्निकान् एतच्छब्देन परामृशति । क्वचित्सूक्ष्मे प्रमेये एतेषां प्राश्निकानां कारणान्तरद्वाज्ञाने सति वादिनोर्गुणदोषनिर्णयाय सभ्याश्च प्रमाणं स्युरिति वक्ष्यमाणेनान्वयः । प्रमाणाश्रयेषु प्रमाणत्वोपचारः । यद्येवं प्राश्निकेष्वज्ञानशङ्कया सभ्यानां वरणम्, तदा तेष्वप्यज्ञानशङ्कयान्ये ऽपि वरणीयाः । अन्यथा निर्णयाभावेन कथावैयर्थ्यापत्तेः । तेष्वप्येवमित्यत आह- एषां चेति ॥ %<... एषां च दूरगाः । प्रमाणं निर्णयाय स्युः ... ॥ MAnuv_2,1.50bc //>% न्यायसुधा: एषां सभ्यानां चाज्ञाने सति दूरगा देशान्तरस्थाः । नचैवं सभ्यसंवरणमप्यनर्थकम् । ततःपरं प्रायेणाज्ञानशङ्कानुदयात् । लौकिकश्चायमर्थ इति । दूरगान्निर्णायकत्वसम्भवाय विशिनष्टि- पक्षेति ॥ %<... पक्षपातविवर्जिताः ॥ MAnuv_2,1.50d //>% न्यायसुधा: एकदेशोत्कीर्तनेन यथोक्तं सभ्यादिलक्षणमतिदिशति । *5,520* अप्रकाश्य स्वसिद्धान्तमिति वितण्डालक्षणमुक्तम् । तत्कथं वादजल्पाभ्यां व्यावर्तकमित्यत आह- उभाभ्यामिति ॥ *5,521* %% न्यायसुधा: वादजल्पयोरुभाभ्यामेव स्वपक्षसाधनं परपक्षदूषणं कर्तव्यं, नतु प्रतिवादिनः परपक्षदूषणमात्रेण कृतार्थतेति । सतामेवेति सार्धश्लोकस्यात्र सन्निवेशे तु, लक्षितौ वादजल्पौ । इदानीं तु वितण्डाया लक्षणद्वयं विवक्षुस्तावदुपयुक्तमाह- उभाभ्यामिति ॥ कथा वादजल्पलक्षणा । एतेन जल्पो ऽर्थादिव्यपेक्षयेत्युक्तस्य वितण्डायामतिव्याप्तिरपि परिहृता । उभयसाधनवत्त्वेन सदेकाधिकारिकत्वेन वा 'र्थादिव्यपेक्षकथाया विशेषितत्वात् । यदर्थं सतामेवेत्युक्तं तद्वितण्डालक्षणमाह- वितण्डा त्विति ॥ कथेत्यनुवर्तते । उभाभ्यामिति यदर्थमुक्तं तल्लक्षणान्तरमाह- अप्रकाश्येति ॥ उक्ते तैरिति पूर्ववदिति । उभाभ्यां साधनमित्याद्युक्तम् । तत्र साधनाय किं प्रमाणं प्रयोक्तव्यम् । यत्र यदस्ति तत्र तदेव (किं) वक्तव्यम् । सत्यम् । प्रमाणसम्प्लवे तु कथम् । किं सर्वमेवोतैकमेव तत्रापि किमित्यपेक्षायामाह- सद्भिरिति ॥ %% *5,522* न्यायसुधा: एक एव, नतु सम्भवत्सर्वमाधिक्यप्रसङ्गात् । स चागम एवेति योज्यम् । यद्वैकशब्दो मुख्यार्थः । ईश्वरादिप्रमेये मुख्यो वेदादिरागम एव वक्तव्यः (तस्य स्वातन्त्र्येण साध्यसिद्धयङ्गत्वात्) नानुमानमिति । नन्ववैदिकस्य वेदाद्यागमोपादाने ऽपसिद्धान्तः स्यादित्यत उक्तम्- सद्भिरिति ॥ कुतो वेदादिप्रयोगनियम इत्यत आह- अभीष्येति ॥ यत इति शेषः । अनुमानं खलु न स्वातन्त्र्येणेश्वरादिसाधनस्येष्ये । सर्वत्रोपाधिप्रतिपक्षयोः सम्भवात् । तदर्थमन्ततो ऽप्यागमो ऽनुसरणीयः । ततो वरं प्रथममेव (आगमो) वक्तव्यः । तस्य स्वातन्त्र्येण साध्यसिद्धयङ्गत्वात् । नन्ववैदिकं प्रति कथम् । आगमं प्रयुज्य तत्प्रामाण्यं साधनीयमिति । *5,524* नन्वसद्भिः किं वक्तव्यम् । न तावत्प्रत्यक्षम् । अतीन्द्रिये तदयोगात् । न चागमः । स्वपरागमयोरन्योन्यं प्रामाण्यासम्मतेः । नाप्यनुमानम् । प्रयोगपरिमाणासम्मतेः । तथाहि । सौगतो यदि द्वयवयवप्रयोगं कुर्यात्तदा नैयायिकेन न्यूनेन निगृह्येत । अनिग्रहे वा प्रतिवादी पर्यनुयोज्यमुपेक्षेत । पञ्चावयवप्रयोगे त्वधिकेन निगृह्येत । तथा स्वीकारे चापसिद्धान्तेन । तथाच नियतावयवादिव्यतिरेकेण वितण्डैव न स्यादित्यत आह- स्वसिद्धान्तेति ॥ %% न्यायसुधा: यथासिद्धान्तं वक्तव्यमिति प्राङ्नियमात्स्वसिद्धान्तनिर्णीतप्रयोगावयवपरिमाणापेक्षयैव न्यूनाद्यवतारादन्यथा(कथा)'नुपपत्तेरिति हिशब्दाथर्ः । सद्भिरागमो वक्तव्य इति न (इत्य)युक्तम् । वैदिकस्य प्रतिवादिनस्तद्दूषणे ऽपसिद्धान्तात् । अदूषणे तु परपक्षादूषणेन कथाभावप्रसङ्गादित्यत आह- प्रत्यक्षेति । %% न्यायसुधा: आगमे तु वादिना प्रयुक्ते प्रतिवादिना वैदिकेन तस्यान्यार्थतैव दशर्नीया । नानुमानस्येवाप्रामाण्यम् । येनापसिद्धान्तः स्यात् । तत एव कृतपरपक्षदूषणो ऽपि भवेत् । अन्यार्थतां दर्शितवताऽगमस्य पराभिमतार्थात्प्रच्यावितत्वात् । न ह्यपेक्षितार्थासाधकतवादन्यत्प्रमाणदूषणमस्तीति । नन्वेवं सति कथं कथापर्यवसानम् । स्वस्वाभिमतार्थाग्रहपरित्याजनोपायाभावादित्यत उक्तम्- प्रत्यक्षेत्यादि ॥ अत्र पराभिमते ऽर्थे प्रत्यक्षागमविरोधमाश्रित्य । न केवलमेतावत् । अत्रोपक्रमादिलिङ्गविलोमतादोषो ऽपि दर्शनीयः । अत्रान्यतम(र)मात्रे तात्पर्यम् । अन्यथाऽधिक्यप्रसङ्गात् । *5,527* नन्वेतावतापि न कथासमाप्तिः । पराभिमतार्थानुपपत्तिमात्रेण स्वाभिमतार्थासिद्धेरित्यतः सत्यमित्याह- लिङ्गेति ॥ %% न्यायसुधा: दर्शनीयपदमनुवर्तते । श्रुत्यादीनां वेदादीनां श्रुतिर्लिङ्गं समाख्या चेत्युक्तानां लिङ्गग्रहणेनैव गृहीतत्वात् । उपलक्षणं चैतत् । परार्थे प्रमाणानुकूल्यस्य स्वार्थे तत्प्रातिकूल्यस्य च निरासो दर्शनीय इत्यपि द्रष्टव्यम् । स्वसिद्धान्तप्रयोगपरिमाणानतिक्रमेण परार्थानुमानवाक्यप्रयोगः कर्तव्यः । तथात्वे च न न्यूनाद्यवतारः । तदतिक्रम एव तदवकाश इत्युक्तम् । *5,528* अपर आह । यथावस्तु प्रयोक्तव्यम् । नच वस्तुतत्त्व एव वादिनां विप्रतिपत्तेरवश्यं न्यूनाद्यवतारसम्भवेनाप्रयोगप्राप्तिरिति वाच्यम् । (त)यस्य यत्र तात्त्विकत्वाभिमानस्तेन तत्प्रयोगानन्तरं परेण न्यूनादावुद्भाविते तथारूपतायाः साध(नीयत्वात्)नात् । नचैवमर्थान्तरापातः । हेतोरन्यतरासिद्धयुद्भावने तत्सिद्धिव्युत्पादनवत्प्रकृतोपयोगसद्भावादिति । तदयुक्तम् । द्वित्रिपञ्चावयवादिपक्षाणां सर्वेषामपि तात्त्विकतायाः समर्थितत्वात् । स्वस्वनियमस्यैव तात्विकत्वमुपेत्य तदनतिक्रमेणैव प्रयोगाङ्गीकारे तु सर्वथा कथोच्छेदापत्तेः । तत्तात्त्विकतायां प्रतिवादिना विप्रतिपद्यमानेनावश्यं न्यूनादेरुद्भावनात् । ननूक्तमत्र स्वस्वावयवकल्पना परं प्रति समर्थनीयेति । दुरुक्तं तत् । तत्समर्थनस्याशक्यत्वादित्याह- त्रिपञ्चेति ॥ *5,529* %% न्यायसुधा: त्रयः प्रतिज्ञाहेतूदाहरणानि, उदाहरणोपनयनिगमनानि वा, पञ्च प्रतिज्ञाहेतूदाहणोपनयनिगमनानि वावयवा यस्याः सा त्रिपञ्चावयवा । एवशब्देन पक्षद्वयनियममाह । युग्मौ द्वावुदाहरणोपनयावयवौ यस्याः सा युग्मावयविनी । नियमादिति सन्निहितेनैव सम्बद्धयते । अनुमेति तादर्थ्यात्प्रयोग उच्यते । वैशेषिकादीनां तत्रैव व्यवहारात् । तं ब्रूयाद्यदि परो ऽनियतवादीति शेषः । यद्वा यो मीमांसकस्तार्किकादिश्च त्रिपञ्चावयवामेवानुमां ब्रूयात् । तं प्रति यः सौगतो नियमाद्युग्मावयविनीं ब्रूयात् । स यदि तादृशी त्र्यवयवा पञ्चावयवा च नानुमेति ब्रूयादिति योज्यम् । एवं (वि)परिवर्तेनापि । तादृशी नानुमेत्यस्य प्रमाणाभावादिति शेषः । एतदुक्तं भवति । नैयायिकेन सौगतं प्रति पञ्चावयवप्रयोगे विहिते सौगतो ऽधिकमिति निगृह्णीयात् । ततो नैयायिकेन पञ्चावयवप्रयोगस्यैव तात्त्विकत्वान्नैवमिति वक्तव्यम् । ततः सौगतो नेदं तत्त्वमप्रमाणिकत्वादिति वदेदेव । अथ नैयायिकेनाप्रामाणिकत्वमसिद्धमिति वदता कथमिति सौगते पृष्टवति (सति) केन प्रमाणेन स्वीया पञ्चावयवकल्पना साध्या । तदगोचरत्वात् । नहि कार्यकारणभावः क्वापि प्रत्यक्षस्य विषयः । न चागमेन । तदभावात् । "पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्' इति भारतादिवाक्यमस्तीति cenna"sauk«myaæ सङ्खयाक्रमश्चैव निर्णयश्च प्रयोजनम्' इत्यादिना तत्रैवान्यथा व्याख्यातत्वात् । नाप्युपमानाभावाभ्याम् । नियतविषयत्वात् । नचार्थापत्त्या । तदभावात् । अनुपानानतिरेकाच्चेति । *5,531* मा भूत्प्रत्यक्षादिनावयवकल्पनासिद्धिः । अनुमानेन तु भविष्यति । व्याप्तिपक्षधर्मतोपेतलिङ्गप्रतीतेः पञ्चावयववाक्यश्रवणान्वयव्यतिरेकानुविधायित्वादिति चेत् । न तावदिदमनुमानं त्वच्चेतसि परिवर्तमानं परं प्रत्यायनाङ्गम् । किन्नाम प्रयुज्यमानम् । तत्र किं पञ्चावयवप्रयोगो ऽस्य विधास्यते, अथ द्वयवयवः । नोभावपीत्याह- niyateti ॥ %<***[NOTE: jump in verse numbering, no lacuna in text!]*** नियतावयवासिद्धौ ... ॥ MAnuv_2,1.57a //>% न्यायसुधा: नियतावयवस्य पञ्चावयवस्य द्वयवयवस्य च । यथासङ्खयं सौगतनैयायिकयोर्बोधौपयिकत्वासिद्धौ, नानुमानेनाप्यवयवकल्पनासिद्धिरिति शेषः । यद्वोत्तरवाक्ये नियतावयवासिद्धावित्यनुवादो ऽयम् । ततो नियतावयवासिद्धेरिति सिद्धयति । पञ्चावयवप्रयोगे परेणाधिक्योद्भावनात् । द्वयवयवप्रयोगे ऽन्यतरन्यूनत्वापसिद्धान्तयोरुद्भावनादित्यर्थः । ततः किमित्यत आह- व्याप्तीति ॥ *5,532* %<... व्याप्तिमात्रेण साधनम् । कर्तव्यमेव तेन स्यात् ... ॥ MAnuv_2,1.57bc //>% न्यायसुधा: यत एवं नोपायान्तरं तेन कारणेन । तेन नैयायिकेन व्याप्तिमात्रेण यद्यस्यान्यवव्यतिरेकानुविधत्ते तत्तत्कार्यमित्यादिव्याप्तिवचनमात्रेणैव । उपलक्षणमेतत् । "लिङ्गोक्तौ' इत्यादिप्राग्व्युत्पादितप्रकारेष्वन्यतमेनेत्यपि द्रष्टव्यम् । साधनं पञ्चावयवनियमस्य, कर्तव्यं स्यात् । सौगतेनापि तदनुसरणीयम् । इतरथा तस्यापि प्रयोगानुपपत्तिप्रसङ्गादिति । *5,534* ततो ऽपि किमित्यत आह- तस्मादिति ॥ %<... तस्मात् सैवानुमा मता ॥ MAnuv_2,1.57d //>% न्यायसुधा: यस्मात्प्रयोगेयत्तासाधनं वादिप्रतिवादिभ्यामन्यतरेण वा स्वमतपरित्यागेनान्यमताभ्युपगमे कृत एवोपपद्यते नान्यथा । तस्मात्सैवानुमा मता । व्याप्तिवचनादिकमेव परार्थप्रयोगत्वेन सर्वत्र मन्तव्यम् । इदमुक्तं भवति । यदा नैयायिको द्वयवयवेन पञ्चावयवनियमं साधयति । तदा द्वयवयवस्य तात्त्विकत्वं स्वयं मन्यते न वा । नेति पक्षे प्रतारकः स्यात् । आद्ये ऽन्यत्रापि कथं तत्तत्वं न स्यात् । एवं कथाभावप्रसङ्गभीरुः सौगतो ऽपि पञ्चावयवेन द्वयवयवस्यावश्यकतां प्रतिपद्यमानस्तत्त्वं मन्यते न वा । द्वितीये कथं ततः प्रतिपद्येत । आद्ये ऽन्यत्रापि कुतस्तन्न तत्त्वम् । अतो ऽत्र सर्वसिद्धान्तप्रकाराणां तात्त्विकत्वाद्युक्तं स्वसिद्धान्तानुसारेणेति । अस्मादेव सङ्कटाद्बिभ्यदुदयनो यथावस्तु वक्तव्यमित्युक्त्वा यथासिद्धान्तं वा वक्तव्यमिति समयं बद्ध्वा प्रवृत्तायां कथायां न न्यूनाद्यवतार इति पक्षान्तरमवादीदिति । अवसितमनुमानम् । *5,535* निर्दोषं वाक्यमागमः । स द्विविधः । पौरुषेयो ऽपौरुषेयश्च । तत्रापौरुषेयो वेदः । अन्यस्तु पौरुषेय इति सुप्रसिद्धत्वान्नोक्तम् । *5,537* केचिद्वाक्यं वाक्यार्थे ऽनुमानमिति ब्रुवते । तदनुपपन्नम् । वाक्यवाक्यार्थयोर्देशतः कालतो वान्वयव्यतिरेकाभावात् । अथेदं वाक्यं वाक्याथर्वत् वाक्यत्वादिति साध्यते । तत्र किं वाक्यार्थमात्रं साध्यते तद्विशेषो वा । नाद्यः । विशेषप्रमितेर्निर्निबन्धनत्वापत्तेः । द्वितीये स विशेषः प्रतीतो न वा । आद्ये वाक्यवैयर्थ्यम् । द्वितीये ऽप्रसिद्धविशेषणता । विशेषस्यान्यत्राभावादनैकान्त्यं च । मतुबार्थश्च किं प्रतिपाद्यप्रतिपादकभावः, सम्बन्धान्तरं वा । आद्ये साक्षाल्लिङ्गतया वा । न प्रथमः । अनुमानवैयर्थ्यात् । अपसिद्धान्ताच्च । द्वितीये तु नेदं वाक्यार्थानुमानं किन्तु सिद्धे ऽर्थे वाक्यस्य लिङ्गतानुमानमेव । तत्र च दृष्टान्तो ऽन्यतरसाध्यविकलः । न द्वितीयः । तदभावेन बाधात् । *5,539* अथैवं प्रयुज्यते, विवादाध्यसितानि पदानि स्वस्मारितार्थान्वयप्रमितिपूर्वकाणि आकाङ्क्षादिमत्पद(कदम्बक)त्वादिति । तदयुक्तम् । विनाप्यन्वयप्रमितिं दैवात्प्रयुक्तेष्वाकाङ्क्षादिमत्सु पदेष्वनैकान्त्यात् । आप्तप्रयुक्तत्वेन हेतुविशेषणे साध्यार्थस्य हेत्वर्थे प्रवेशापत्तेः । पुरुषविशेषप्रयुक्तत्वस्याध्यापकप्रयुक्तेषु व्यभिचारात् । मूलप्रमानुमाने ऽपि वेदेषु अनुपपत्तेः । तदपौरुषेयत्वस्य साधितत्वात् । *5,542* अपरे त्वपौरुषेयस्यागमत्वमुपगम्य पौरुषेयस्यानुमानत्वमभ्युपगच्छन्ति । तेषां तु स्फुटो वेदे व्यभिचारः । किञ्च पदानामन्विताभिधाने शक्तिः । पदान्येव च वाक्यम् । नच वैदिकपदेभ्यो ऽन्यान्येव लौकिकानि पदानि । वक्ता तु पदज्ञान एवोपयुज्यते । तत्कथं लोकवेदयोः प्रकारभेदः स्यात् । अपि च वेदानुसारेण पठ्यमानेषु लौकिकवाक्येषु कथम् । अन्वयप्रतीतिरुत्पद्यत एव । किन्नाम पुनः पौरुषेयत्वज्ञानादपनीयत इति । एवं तर्हि वाक्यादेव वाक्याथर्ज्ञानम् । तत्प्रामाण्यनिश्चयाय तु वक्त्राद्यनुसरणमित्यायातमित्यास्ताम् । *5,544* तदेवं सामान्यतो विशेषतश्च प्रमाणानि लक्षितानि । तत्र स्वीयसामान्यलक्षणसमर्थनेनार्थाद्वाद्यन्तरोक्तसामान्यलक्षणानि निरस्तान्येव । तथापि स्मृतिविषये वक्तव्य(वि)शेषस्य विद्यमानत्वात्प्राभाकरलक्षणं विशेषतो निराकरोति- अनुभूतिरिति ॥ %% न्यायसुधा: "तदा वक्तव्यं स्मृतिः प्रमा न वा । आद्ये ऽपसिद्धान्तः' इति शेषः । द्वितीये त्वाह- केनेति ॥ यदि स्मृतिर्न प्रमा तदा स्मृतिः लक्षणेन व्यावर्तनीया । अन्यथातिव्याप्तेः । (तत्केन) तत्कुतः स्मृतिरपोद्यते व्यावर्त्यते । स्मृतिर्व्यावर्तकं न किमपि । लक्षणे ऽस्तीति यावत् । *5,544f.* नन्वनुभूतिरित्युक्त एव स्मृतावप्रसङ्गः । स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरित्यभिधानात् । नहि स्मृतिः स्मृतिव्यतिरिक्ता भवतीति । मैवम् । स्मृतेरपि स्मृत्यन्तरव्यतिरिक्तत्वसम्भवेनाव्यवच्छेदकत्वात् । स्मृतित्वानधिकरणं ज्ञानमनुभूतिरिति चेत् । किमिदं स्मृतित्वम् । न तावज्जातिः । गुणेषु जातेरनङ्गीकृतत्वात् । संस्कारमात्रजन्यज्ञानत्वं तु न सम्भवति । अदृष्टादिजन्यत्वात् । असाधारणकारणविवक्षायामपि तथा । स्मृतेर्मानसत्वस्य वक्ष्यमाणत्वात् । एतेन नियमेन प्रत्युत्पन्नासाधारणकारणकप्रत्यग्रत्वमनुभूतित्वमित्यप्यवच्छेदकं द्रष्टव्यम् । स्मृतेरपि मानसप्रत्यक्षजन्यायास्तथात्वात् । संस्कारस्य कारणत्वे ऽपि नासौ सत्तामात्रेण स्मृतिं जनयति किन्नामोद्बुद्ध एव । तथाच कथं न प्रत्युत्पन्नासाधारणकारणजन्यत्वम् । अन्यथेन्द्रियादिमा(यमा)त्रमुपादायानुभूतेरपि तन्निराकुर्यात् । किञ्च स्मृतिरपि काचित्प्रत्युत्पन्नसंस्कारजन्या सम्भवत्येव । नचावच्छेदकेन विना नियमो ज्ञातुं शक्यत इति । *5,549* यद्वा अनुभूतिः प्रमाणं चेत्तदा स्मृतावव्याप्तिरिति शेषः । ननु स्मृतिः प्रमाणमेव न भवति । तत्कथं तत्राव्याप्तिदोष इत्यत आह- केनेति ॥ स्मृतिः केन निमित्तेनापोद्यते प्रमाणाद्बहिः क्रियते न केनापीत्यर्थः । तथाहि । किमयथार्थत्वात् । याथार्थ्ये ऽप्यननुभूतित्वाद्वाप्रामाण्ये बाधकाभावाद्वा प्रामाण्ये साधकाभावाद्बाधकसद्भावाद्वा । आद्यं दूषयति- केनेति ॥ स्मृतिः केन प्रबलेन प्रमाणेनापोद्यते बाध्यते । येन यथार्था न स्यात् । बाधकाभावान्नायथार्थत्वं वाच्यमिति । द्वितीयं निराकरोति- केनेति ॥ किमनुभूतित्वं प्रमाणलक्षणमिति कृत्वाननुभूतित्वात्स्मृतिरप्रमाणमित्युच्यते किं वा घटादिदृष्टान्तावष्टम्भेन । आद्ये ऽन्योन्याश्रयत्वम् । तथाच केन स्मृतिरपोद्यते । द्वितीये ऽपि स्मृतिरेव केनापोद्यते । अस्मृतित्वेनानुभूतिः कुतो नापोद्यते विशेषाभावादिति । तृतीयमपाकरोति- पूर्वेति ॥ %% न्यायसुधा: यदि स्मृतिरप्रमाणं स्यात्तदा पूर्वानुभूते किं मानमिति प्रश्नो निरुत्तरः स्यात् । स्मृतिव्यतिरिक्तस्य तत्प्रमाणस्याभावात् । तथाच साक्ष्यादिलोकव्यवहारो लुप्येत । स्मृतिरेव प्रमाणं किन्तु लिङ्गतयेति चेन्न । तथानुभवाभावात् । अन्यथा साक्षात्कारेण कार्येण कर्मकारकतया घटा(द्य)नुमानमित्यपि स्यात् । चतुर्थं प्रत्याह- पूर्वेति ॥ स्मृतिरित्येव हि वक्तव्यम् । वचनाच्चानुभवो ऽनुमीयत इति लोकव्यवहार एवात्र प्रमाणमित्यर्थः । *5,552* ननु यदि स्मृतिः प्रमा स्यात्तदा तत्कारणस्य संस्कारस्यानुप्रमाणत्वं प्रसज्येत । तथाचानुप्रमाणत्रित्वं भज्येत । नहि संस्कारः प्रत्यक्षादिष्वन्तर्भवति । अनिन्द्रियसन्निकर्षत्वादज्ञातकरणत्वाच्चेति पञ्चममपाकरोति- मानसमिति ॥ %% न्यायसुधा: हि यस्मात्तत्स्मरणं मानसं मनःप्रत्यक्षजं न संस्कारकरणकं ततो नोक्तदोष इति शेषः । असाक्षात्काररूपत्वान्न प्रत्यक्षफलत्वमित्यत उक्तम्- विज्ञानमिति ॥ साक्षात्कार इत्यर्थः । स्मरणस्य मानसत्वं साक्षात्कारत्वं च कुत इत्यत आह- तच्चेति ॥ %<... तच्च साक्षिप्रमाणकम् ॥ MAnuv_2,1.59b //>% न्यायसुधा: तदिति मानसत्वम् । चशब्दात्साक्षात्कारत्वं च । यद्वा द्वयमपि तच्छब्देन परामृश्यते । प्रकृतानुसन्धानार्थश्चशब्दः । *5,553* नन्विन्द्रियाणां प्राप्यकारित्वनियमादतीतेन च मनसः प्राप्तेरयोगात्कथं स्मृतेर्मानसप्रत्यक्षजत्वमित्यत आह- अतीतेति ॥ %% न्यायसुधा: सन्ति तावद्योगिनो ऽणिमादिसिद्धिसम्पन्ना अतीतानागतदर्शिनः श्रुतिस्मृतीतिहासपुराणप्रसिद्धाः । श्रुत्यादेः सिद्धार्थे प्रामाण्यस्य साधितत्वात् । कर्मविधिसमानयोगक्षेमत्वाच्च योगविधीनाम् । नच तज्ज्ञानमसाक्षात्कारः । श्रुत्यादिना साक्षात्कारत्वप्रतीतेः । तथाहि Óruti÷"अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः' इति । पुराणं ca"nÃrÃyaïaprasÃdena' इत्यादि । इतिहासो 'pi"divyaæ ददामि ते चक्षुः' इत्यादि । तदिदमुक्तम्- अञ्जसेति ॥ साक्षादित्यर्थः । एवञ्च यथा योगिनामिन्द्रियेणैवातीतानागताथर्साक्षात्कारस्तथातीतमपि मनसा स्मर्यत इति को दोषः । नन्विन्द्रियस्यार्थप्राप्तिर्नाम न संयोगः समवायो वेति नियमः । किन्तु प्रत्यासत्तिमात्रम् । अस्ति च तद्योगीन्द्रियाणाम् । तत्तदुपदर्शकयोगजधर्मसहकृतत्वलक्षणमिति चेत् । एवं तर्हि मनसो ऽपि पूर्वानुभवजनितसंस्कारसाचिव्यलक्षणास्त्यतीतार्थेन प्रत्यासत्तिरित्याशयवतोक्तम्- पूर्वानुभूतं चेति ॥ *5,554* एतदुक्तं भवति । यदि प्राप्तिः संयोगादिलक्षणा विवक्षिता तदा तदभावो ऽनैकान्तिकः । प्रत्यासत्तिमात्रविवक्षायां त्वसिद्धिरिति । दृष्टान्तकथनं तु प्रत्यासत्तिमात्रस्य साक्षात्कारहेतुतां सम्भावयितुम् । कार्यदर्शनवशाच्चेयं कल्पनासौ नातिप्रसङ्ग इति दर्शयितुं च । एतेन मानसं चेत्स्मरणं स्यान्न संस्कारजं तदाननुभूते ऽप्यु(व्यु)त्पद्येतेति परास्तम् । संस्कारस्य सन्निकर्षस्थानीयतयाङ्गीकृतत्वात् । *5,557* यत्स्मृतेर्मानसत्वं साक्षिसिद्धमित्युक्तं तदभिनयेन दर्शयति- विज्ञातमिति ॥ %% न्यायसुधा: एतन्मया पूर्वं कृतमित्येतन्मया मनसा विज्ञातं स्मृतमपीति स्मरणस्य मानसत्वं साक्षादनुभवात्साक्ष्यनुभवेन सिद्धमिति । यदुक्तं परैः पूर्वानुभवावच्छिन्नार्थगोचरा स्मृतिस्तद्याथार्थ्यादिकमनुविदधाना न स्वयं यथार्थेति, तदसत्, अनुभववच्छुद्धार्थविषयत्वस्यापि साक्षिसिद्धत्वादिति दर्शयितुं मयैतत्कृतमित्यपीत्युक्तम् । ननु मनसो ऽप्रत्यक्षत्वात्कथं स्मरणस्य मानसता साक्षिप्रत्यक्षगम्येति चेन्न । तस्य साक्षिवेद्यताया वक्ष्यमाणत्वात् । तथापि कार्यकारणभावो न प्रत्यक्ष इति चेदन्वयव्यतिरेकसचिवस्य साक्षिणस्तत्र प्रामाण्याभ्युपगमात् । ज्ञानं नित्यानुमेयमिति चेन्न । ज्ञातताया निराकरिष्यमाणत्वात् । स्वप्रकाशमिति चेन्न । अनात्वत्वात्, घटवत् । मानसवेद्यता तु निरसिष्यत इत्याशयवानाह- कथमेवेति ॥ %<... कथमेव ह्यपोद्यते ॥ MAnuv_2,1.60cd //>% *5,561* न्यायसुधा: याथार्थ्यमेवेत्यादिनोक्तस्य प्रकृतोपयोगमाह- एवमिति ॥ %% न्यायसुधा: यस्मान्मानत्रयमेवंलक्षणकं तस्माद्ब्रह्मादिवस्तुषु वेद एव प्रमाणं न युक्त्यादेस्तत्रावकाशः । इन्द्रियं हि रूपादिमत्येव द्रव्ये प्रवतर्ते । नच ब्रह्मादिकं तथा । अनुमानं च व्याप्तिसापेक्षम् । नच वेदनिरपेक्षस्य तस्य ब्रह्मादौ सञ्चारो ऽस्ति । उपाधिप्रतिपक्षयोस्तु सर्वत्र सम्भवेन व्याप्त्यनिश्चयात् । वेदानुसरणे तु साध्याव्यापकत्वबाधितविषयत्वयोरावश्यकत्वात् । पौरुषेयागमस्तु परतन्त्र एवेति । ततः किमित्यत आह- तत्प्रामाण्यं चेति ॥ %<... तत्प्रामाण्यं च साधितम् ॥ MAnuv_2,1.61d //>% न्यायसुधा: य(त)स्माद्वेदविषये न युक्तेरवकाशस्ततो विरोधो ऽपि स एवोक्त इत्युपपन्नम् । तथाच वेदस्य प्रमाणविरोधाभावात्तत्प्रामाण्यं च साधितम् । यदुक्तं prÃk"tasmÃdvedaprÃmÃïyami«yate' इति तत्सिद्धमित्यर्थः । ॥ इति श्रीमन्न्यायसुधायां न विलक्षणत्वाधिकरणम् ॥ ##-(15) ___________________________________________________________________________ [======= JNys_2,1.III: अभिमान्यधिकरणम् =======] *6,1* // अथ श्रीमन्न्यायसुधायां चतुर्थो भागः (अभिमान्यधिकरणम्) ॥ ॥ ओं अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ओं ॥ युक्त्यन्तरविरोधं वेदस्य परिहर्तुमिदमारभ्यते । स्यादेतत् । युक्तिविरोधाः किं प्रत्येकं परिहरणीयाः' उतोपलक्षणया । नाद्यः । निरसनीययुक्त्याभासानन्त्येन शास्त्रापर्यवसानप्रसङ्गात् । सूत्रत्वव्याघाताच्च । द्वितीये त्वनारम्भ एवास्याधिकरणस्य । निरन्तरातीताधिकरणेनैवोपलक्षणया सकलयुक्तिविरोधानां परिहृतत्वादिति । मैवम् । अभ्यधिकशङ्कासद्भावेन तदुपपत्तेरित्याशयवान्पूर्वपक्षं तावदाह- तथापीति ॥ ## %% यद्यपि फलव्यभिचारादिविरोधो वेदस्य परिहृतस्तथापीत्यर्थः । मृज्जलादीनामित्यादिपदेन तेजःप्रभृतीनां ग्रहणम् । बुद्धिर्ज्ञानं, वाग्वक्तृत्वज्ञ् । आदिग्रहणेन श्रोतृत्वादिकम् । वेद इत्यनुवर्तते । दृष्टा प्रमिता व्याप्तिर्यस्या युक्तेः सा तथोक्ता । व्याप्तिग्रहणं पक्षधर्मताया अप्युपलक्षणम् । क्वचित्तन्नियमानभ्युपगमात्स्वशब्देनासङ्कीर्तनम् । तया विरुद्धत्वात् । तत्र मृज्जलादीनां बुद्धिवागादौ । कथमित्याक्षेपे । प्रतिपाद्यान्तरं तु नास्त्यप्रतीतेरिति शेषः । *6,3f.* एतदुक्तं भवति । "मृदब्रवीत्, आपो ऽब्रुवन्, तत्तेज ऐक्षत, ता आप ऐक्षन्त, ऋणोत ग्रावाणो, विदुषो 'नुप्राणाः, अहं श्रेयसि व्यूदिरे, आपो वा अकामयन्त' इत्यादिवेदस्तावन्न प्रमाणम्, युक्तिविरुद्धार्थाभिधायित्वात्, नीलं नभ इतिवत् । मृज्जलादीनां बुद्धिवागादिमत्त्वं खल्वस्यार्थः । स च, विमता मृन्न वक्त्री मृत्त्वात्सम्प्रतिपन्नमृद्वदित्यादियुक्तिविरुद्धः । तथाच वेदवाक्यान्तरे 'प्यप्रामाण्यमनुमास्यते । *6,4* nanu"na विलक्षणत्वात्' इत्यनेनैव न्यायेनायमपि विरोधः परिहरणीयः । मैवम् । (तन्न्या)न्यायसञ्चाराविषयत्वात् । तत्र हि यथोक्तानुष्ठाने ऽपि फलव्यभिचारश्चेद्धेतुः तदाऽपाततस्तावत्सन्दिग्धविशेषणासिद्धिः । कर्त्रादिवैगुण्यस्यापि सम्भवात् । नित्यत्वेन वेदप्रामाण्यस्य स्थितौ तु विशेषणासिद्धिनिश्चय एव । फलव्यभिचारमात्रस्य हेतुत्वे तु अनैकान्तिकत्वमित्येवं व्याप्तिपक्षधर्मताविरहव्युत्पादनेन युक्तिविरोधः परिहृतः । न चास्या युक्तेर्व्याप्त्याद्यङ्गवैकल्यं सम्बद्धम् । प्रसिद्धमृदादौ तथोपलम्भात् । नच तत्रापि बुद्धयादिसद्भावः, कदापि तत्कार्यस्यादशर्नात् । नापि सम्बद्धमपि व्यभिचीर्णम् । व्यभिचारानुपलम्भात् । नचानुपलम्भमानव्यभिचारमपि सोपाधिकम्, उपाधेरनिरूपणात् । बुद्धयादिमत्त्वे च मृदादीनां शरीरेन्द्रियवत्तापि स्यात् । अकरणकक्रियादर्शनात् । नच तद्युक्तमिन्द्रियादीनामपि वक्तृत्वादिवददर्शनात् । ततो ऽनुकूलतर्कसनाथेनोपाधिव्यभिचारानुपलम्भसहकृतेन सहभागग्राहकेण प्रमाणेन सिद्धा मृत्त्वादीनामवक्तृत्वादिना व्याप्तिः । नच मृदादिषु मृदादित्वं(मृत्त्वादिकं) नास्तीति युक्तम् । व्याघातात् । मृदब्रवीदित्यादिप्रयोगाच्च । ततः पक्षधर्मतापि सिद्धैवेति । *6,8* ननु च नित्यतया वेदस्य प्रामाण्ये व्यवस्थिते तद्विरुद्धाया युक्तेरेवाप्रामाण्यमुचितमिति । मैवम् । व्याप्तिपक्षधर्मतोपेताया युक्तेरपि निरवकाशत्वात् । ततश्च सत्प्रतिपक्षतया निश्चायकत्वाभावेनाप्रामाण्यं वेदस्य । ननु प्रसिद्धमृदादिपक्षीकारे सिद्धसाधनता । पक्षसपक्षभेदाभावश्च । सपक्षान्तरस्वीकारे तत्र मृत्त्वाद्यभावः । जडत्वस्य हेतूकरणे त्वसिद्धिः स्यात् । तस्मादादिकालीनं मृदादिकं पक्षयितव्यम् । नच तत् प्रत्यक्षादिसिद्धमिति वेद एवोपजीव्यः । तथाच धर्मिग्राहकप्रमाणविरोधादप्रामाण्यं युक्तेरिति चेन्न । व्याप्त्यादिमत्यास्तदसम्भवात् । आदिकालीनमृदादिस्वरूपपरवाक्यान्तरेणपरिदृश्यमानकार्यलिङ्गेन धर्मिग्रहोपपत्तेः । एतेन वैदिके ऽर्थे युक्तेरवकाशाभावान्न तद्विरोधकत्वमित्यपास्तम् । तदेवं मृदब्रवीदित्यादिवेदवाक्यानां युक्तिविरुद्धत्वेनाप्रामाण्ये vedatvÃt"yato वा इमानि (भूतानि)' इत्यादिवाक्यानामप्यप्रामाण्यान्न वेदसमन्वयेन ब्रह्मणो जगत्कारणत्वसिद्धिरिति । *6,13* सिद्धान्तमाह- तत इति ॥ %% वेदस्य युक्तेश्च निरवकाशत्वं तत इति परामृशति । तन्नामको मृदादिनामकः कश्चिदिति अस्मदाद्यतीन्द्रियत्वमभिप्रइति । पुमांश्चेतनो ऽन्यो ऽस्मदादिविलक्षणो ऽन्तर्धानादिशक्तिमान्भवेत् । अस्यां श्रुतौ वक्तृत्वादिना प्रतिपाद्यत इति शेषः । इतिशब्दस्य प्राप्तमित्यनेनान्वयः । प्राप्तं प्रमितम् । युक्त्यागमविरोधेनेत्यर्थापत्तिं सूचयति । ततश्चायमर्थः । न मृदब्रवीदित्यादिवाक्यानां युक्तिविरोधेनाप्रामाण्यं वक्तव्यम् । अत्र मृदादिशब्दस्य चेतनविषयत्वात् । तथाच तत्पक्षीकारे हेतोरसिद्धेः । शब्दमात्रेण हेतुत्वे अतिप्रसङ्गात् । अचेतनमृदादिपक्षीकारे च प्रकृताविरोधात् । ननु कथं चेतनेषु मृदादिशब्द(प्र)वृत्तिः । अभिधानशक्त्येति ब्रूमः । मृदाद्यभिमानित्वात् । पृथिव्यादिषु तदभिमतत्वेन मृदादिशब्दप्रवृत्तिः । नन्वेते ऽभिमानिनः किमभिमतार्थव्यापिनस्तदेकदेशवृत्तयो वा । आद्ये('पि) सदेहा विदेहा वा । आद्ये तदुपलम्भप्रसङ्गः । द्वितीये तेषामिन्द्रियाभावेन वक्तृत्वाद्यनुपपत्तौ पुनर्युक्तिविरोधतादवस्थ्यम् । तृतीये तद्वैयर्थ्यम् तदनधिष्ठितप्रदेशवत् प्रदेशान्तरप्रवृत्तिसम्भवादिति । मैवम् । व्यापकानां सदेहानामपि पिशाचादिवदन्तर्धानशक्तियोगाददृश्यत्वोपपत्तेः । *6,16* नन्वेवं सति कल्पनागौरवमापद्येत । केषाञ्चिच्चेतनानां मृदाद्यभिमानित्वं ततस्तच्छब्दानां तेषु वृविर्व्यापकत्वं सदेहत्वमन्तर्धानशक्तिस्तत्परता च श्रुतेरित्यनेकस्य कल्प्यमानत्वात् । मैवम् । अर्थापत्तितः सर्वस्यास्य सिद्धत्वात् । श्रुतिर्हि मृदादीनां वक्तृत्वादिकं प्रतिपादयति, युक्तिश्च तदभावम् । न(च)वास्तवो विरोधः सम्भवति । वस्तुविकल्पापत्तेः । नचायं विरोधो विनैतत्कल्पनया शाम्यति । जडस्वीकारे युक्तिविरोधात् । अनभिमानिस्वीकारे च पृथक् शब्दशक्तौ प्रमाणाभावात् । अव्यापकत्वाद्यङ्गीकारे चोक्तानुपपत्तेः । नच श्रुतियुक्त्योरन्यतराप्रामाण्येनाप्युपपद्यत एतदिति वाच्यम् । उक्तरीत्या द्वयोरपि निरवकाशत्वात् । नहि परेणापि विद्वेषेणैवागमाप्रामाण्यमभिधातुं युक्तम् । किन्नामोपपत्तिमाश्रित्यैव । तथाच कथं वेदप्रामाण्ये ऽपि न दीयते दृष्टिः । तदेवं युक्त्यागमविरोधेनास्यार्थस्य प्राप्तत्वान्न किञ्चित्कल्पनागौरवमिति । नन्वेतदुत्सूत्रितं कथमुच्यत इत्यत आह- अत्रेति ॥ *6,16f.* इत्युक्तमेतत्सर्वम् atra"abhimÃnivyapadeÓastu विशेषानुगतिभ्यामिति' सूत्रे ऽभिधीयत इत्यर्थः । यद्वात्राभिधीयत इति सिद्धान्तोपक्रमवाक्यम् । तस्यैवं प्राप्ते सूत्रकृता समाधानमभिधीयत इत्यर्थः । एवं सूत्रमवतार्य तत इत्यादिना व्याख्यातमिति । *6,18* यदुक्तं तन्नामक इति मृदादिशब्दवाच्यत्वं देवतायास्तदनुपपन्नम् । अयोगादनुयोगाच्च । मृदादिशब्दाः खल्वचेतनेष्वेव rƬhÃ÷ / न देवतायाम् । लक्षणाश्रयणेनापि श्रुतियुक्तिविरोधशान्तिर्भविष्यति । नापि वचनवृत्तिं सूत्रकृदाहेत्यत आह- bÃlarƬhimiti ॥ %% *6,19* एते पृथिवीवरुणादयस्तत्तन्नामान एव सन्ति । तानि तानि मृदादीनि नामानि वाचकानि येषां ते तथोक्ताः । नतु तानि लक्षकाणीत्येवशब्दार्थः । सन्ति भवन्ति । अयोगपरिहाराय उक्तम्- बालेति ॥ avidvadrƬhyabhÃve ऽपि vidvadrƬhisadbhÃvÃt / मृदादिशब्दास्तावद्देवताविषया इत्यर्थापत्तिसिद्धम् । मुख्यासम्भव एव च जघन्यवृत्तिराश्रयणीया । नचात्र बाधकमस्तीति वैदिकप्रयोगादेव bÃdhakÃbhÃvasahitÃdvidvadrƬhiravagamyate / यच्चोक्तं वचनवृत्त्यङ्गीकारः प्रकृतानुपयोगीति तत्परिहारायोक्तं तत्तन्मृदादिवस्त्वभिमानिन इति । अयमर्थः । मृदादिशब्दानां चेतनविषयतामात्रेण प्रकृतविरोधशान्तावपि वस्तुस्थितिं विजिज्ञापयिषता सूत्रकारेण व्यपदेशस्त्विति तुशब्देन मुख्यवृत्तिः सूचिता । तत्रोपपत्तिज्ञापनायाभिमानीति चोक्तम् । अन्यथा चेननव्यपदेश इत्यवक्ष्यत् । अभिमानी खल्वभिमतस्य सत्तादेः प्रयोजकः । ततश्च तदधीनत्वादिति न्यायेन स एव (तन्मु)मुख्यार्थ इति । तदेतत् अस्माभिः सूत्रं व्याकुर्वद्भिरभिहितमिति । नन्वत्र तन्नामक इत्येकवचनं प्रक्रम्य तत्तन्नामान इति बहुवचनप्रयोगे किन्निमित्तम् । तथा bhëye 'pi"abhimÃnidevatà तत्र व्यपदिश्यते । तासां च' इत्यादि । उच्यते । a(त्रा)भिमानिव्यपदेश इत्यभिमानिशब्दो ह्येकवचनान्तः समस्तः । व्यपदेशशब्दस्यैकवचनान्तत्वात् । नहि बहूनामेको व्यपदेश इति सम्भवति । उत्तरसूत्रे चैकवचनमेव । अतो यथासूत्रं प्रथमं व्याख्यातम् । अथेदानीं प्रा(प्रमा)णसंवादिघटनाय जाताविदमेकवचनमित्याशयवता बहुवचनं प्रयुक्तमिति । *6,23* अभिमानिनां प्रादेशिकत्वविदेहत्वयोर्वैयर्थ्यवक्तृत्वाद्यनुपपत्ती । व्याप्तानां सदेहत्वे ऽनुपलम्भबाध इत्येतत्परिहाराय विशेषानुगतिभ्यामिति सूत्रखण्डं कश्चिदन्य इति तात्पर्यतो व्याख्यातम् । तत्प्रपञ्चयति- तेषामिति ॥ %<... तेषां विशेषेण शक्तिरन्येभ्य उच्यते ॥ MAnuv_2,1.65ab //>% विशेषेणातिशयेन । अन्येभ्यो ऽस्मदादिभ्यः । व्याप्तिश्चोच्यत इति सम्बन्धः । देहवत्त्वस्याप्युपलक्षणमेतत् । यद्यप्येतत्सर्वमर्थापत्त्यैव लब्धम् । अन्यथा विरोधशान्तेरेवापयर्वसानात् । तथाप्युच्यत इति पृथिव्याद्यभिमानिन्य इत्यागममप्यत्र संवा(दयति)दिनं दर्शयति । यद्यप्यत्राकाङ्क्षानुसारेण व्याप्तिमादावुक्त्वा शक्तिविशेषो ऽनन्तरमभिधातव्यः । तथाप्यल्पाच्तरस्य पूर्वनिपातमनुसृत्य प्रवृत्तं सूत्रमनुगच्छता क्रमो भग्नः । *6,24* ननु च पृथिव्याद्यभिमानिन्य इति वाक्यं कथमुपादेयम् 'आत्मनि चैवं विचित्राश्च हि', उत्क्रान्तिगत्यागतीनामित्याद्यागामिसूत्रेणाचिन्त्यशक्तेः सर्वगतत्वस्य च विरुद्धत्वादित्यत आह उक्तानुसारेणेति । %% आत्मनि चैवमित्याद्युक्तानुसारेण शक्तिर्व्याप्तिश्चोच्यत इत्यन्वयः । स्यादयं विरोधो यदि शक्तिर्व्याप्तिश्च निरवधिकात्रोच्यते । न चैवम् । प्रमाणान्तरानुसारेणान्तर्धानादिशक्तेरभिमतार्थव्याप्तेश्च प्रतिपाद्यताङ्गीकारादिति । *6,25* एवमस्मदाद्यपेक्षयाभिमानिनामनुपलम्भमङ्गीकृत्य तद्बाधः परिहृतः । इदानीमसिद्धश्चासावित्याह- दृश्यन्ते चेति ॥ %<... दृश्यन्ते चाधिकारिभिः ॥ MAnuv_2,1.65d //>% अधिकारिभिरन्तर्हितार्थदर्शनसमर्थैर्योगिभिः । एतच्च (bhëyodÃ) उदाहृतस्मृतिसिद्धम् । etena"d­Óyate च' इति सूत्रं व्याख्यातं भवति । *6,26* ये तु मीमांसकंमन्या विग्रहवती देवतां न सहन्ते ते ऽप्यनेनैव निरस्ता भवन्ति । अर्थापत्त्या प्रत्यक्षेण च तत्सिद्धेः । समर्थितं चागमानां सिद्धार्थे प्रामाण्यम् । अनुपलम्भः अनेकत्र युगपत्सन्निधानं च शक्तिविशेषादुपपद्यते पिशाचादिवत् । नच पिशाचादयो ऽपि न सन्ति । मन्त्रौषधादिनास्मदादिभिरप्युपलभ्यमानत्वात् । अर्थक्रियया संवादेन च प्रामाण्योपपत्तेः । वक्ष्यति च sÆtrakÃro"devÃdivat' इत्युक्त्वा तत्रापि विप्रतिपन्नं prati"api लोकः' इति । किञ्चेन्द्राग्निवरुणादिपदं कस्यचिद्वाचकं पदत्वात् गोपदवत् । नचाचेतनमात्रे तत्प्रयोगो ऽस्ति । नच चेतनो मुक्तः प्रलीनो वा तद्वाच्यः । जगद्वयापारसम्बन्धिन्यपि प्रयोगात् । नचासौ विग्रहविधुरः सम्भवतीत्यलम् । *6,29* ननु तथापि मृदब्रवीदित्यादिवेदस्याबोधकत्वलक्षणमप्रामाण्यं दुर्निवारम् । तथाहि । यद्यपि वाक्यतापन्नानि पदानि वाक्यार्थं पदार्थानामन्योन्यसंसर्गविशेषरूपमपूर्वमेवावगमयन्ति, तथापि पदार्थैर्वाच्यवाचकभावरूपसम्बन्धप्रतिपत्तिलक्षणां व्युत्पत्तिमपेक्षन्ते अन्वयव्यतिरेकाभ्यां तथावधारणात् । नच मृदादिशब्दानां पृथिव्यादिषु देवतासु व्युत्पत्तिस्सम्भवति । सम्बन्ध(ज्ञान)स्य सम्बन्धिज्ञानसापेक्षत्वात् । प्रतिसम्बन्धिरूपायाश्च देवतायाः प्रत्यक्षेण दुरधिगमत्वात् । लिङ्गाभावेनानुमानायोगात् । नच शब्दतस्तदवगमः । सत्यां व्युत्पत्तौ शब्दतो देवतागमः, सति च तस्मिन्व्युत्पत्तिरिति परस्पराश्रयत्वात् । नच शब्दविशेषस्यागृहीतसङ्गतिकस्यैव बोधकत्वम् । अदृष्टकल्पनाप्रसङ्गात् । यद्यपि दृश्यते चेत्युक्तम् । तथाप्यस्मदादीनां व्युत्पत्यनुपपत्तिरेव । देवतादर्शनं तु (च)योगिनां वेदार्थज्ञानोत्तरभावनाजन्यमङ्गीक्रियत इति न व्युत्पत्तिहेतुः । लक्षणापि वाच्यार्थदर्शनं विनानुपपन्नैवेत्यत आह- शास्त्रोक्तेति ॥ %<शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ॥ MAnuv_2,1.66ab //>% चशब्दो ऽप्यर्थः । एवशब्दः सामर्थ्याच्छास्त्रशब्देन सम्बन्धनीयः । शास्त्रैकसमधिगम्यवस्तुन इति । प्रत्यक्षाद्यगम्याया अपि देवताया इति यावत् । वस्तुनो व्युत्पत्तिरति मृदादिशब्दस्य तत्सम्बन्धिवाचकत्वप्रतिपत्तिरित्यर्थः । युज्यत इति शेषः । अनेन च एवशब्दस्य सम्बन्धः । शास्त्रलिङ्गतस्तज्ज्ञानसम्भवादिति शेषः । *6,33f.* यद्वा शास्त्रोक्तवस्तुनो ऽपि शास्त्रलिङ्गतो ऽधिगतिसम्भवात्तत्र शब्दस्य व्युत्पत्तिर्युज्यत इति योजना । देवताया इति वक्तव्ये शास्त्रोक्तवस्तुनश्चेति वचनं शङ्कानुवादरूपम् । शास्त्रमेव लिङ्गं शास्त्रलिङ्गम् । मृदब्रवीदित्यादिशास्त्रादेवोपपत्तिविरोधसहितान्मृदादिशब्दवाच्यतयैव देवतास्वरूपमवगम्यत इति । *6,34* यद्वा शास्त्रं तैस्तैः प्रणीतं तत्सद्भावे लिङ्गम् । नहि वेदादन्यद्वाक्यं वक्तारमन्तरेणोपपद्यते । ततश्च वचनलिङ्गानुमिते वक्तरि वृद्धैरन्यान्प्रति मृदादिशब्दाः शक्यव्युत्पादनाः । यद्वा शास्त्रं शासनम् । वर्षणाद्युपलक्षणमेतत् । नहि वर्षणादिक्रिया विकर्तृका सम्भवति । तथाच तयानुमिते कतर्रि शक्य(त)न्त एव वृद्धैः श(ब्दो)ब्दा व्युत्पादयितुम् । अथवा शास्त्रोक्तं लिङ्गमव्यभिचरितो धर्मः शास्त्रलिङ्गम् । पाशहस्तत्वसहस्राक्षत्वादिशास्त्रोक्ततत्तद्देवतालक्षणान्युपादाय व्युत्पादनं शक्यमेव । यथा खलु लोके यथा मुद्गस्तथा मुद्गपर्णी, यथा mëastathà mëaparïÅ, दीर्घग्रीवादिमान्पशुरुष्ष इति लक्षणान्युपादाय मुद्गपर्णीत्यार्(ण्या)दिशब्दा व्युत्पाद्यन्ते, तथा यः पाशहस्तत्वादिमान्सो ऽबादिशब्दार्थ इति व्युत्पादनं सुवचन(कर)मेव । पाशादिशब्दास्तु लोकत एव गृहीतसङ्गतयः । समासस्य वाक्यत्वेन व्युत्पत्त्यनपेक्षत्वमिति न कश्चिद्विरोधः । न केवलं मृदादिशब्दानामयं व्युत्पत्तिप्रकारः । किन्नामातीन्द्रिये धर्मादावपि । ततश्चैवं वेदप्रामाण्यमाक्षिपतो ऽतीन्द्रियाथर्व्यवहारमात्रविलयप्रसङ्ग इति सूचयितुं शास्त्रोक्तवस्तुनश्चेति सामान्येनोक्तम् । *6,36* एवं तर्हि कुटिलिकेयं व्युत्पत्तिर्दुबर्ला । साक्षात्कृते तु मृदादावेव प्रबला ततश्च देवतानां मुख्यप्रतिपाद्यत्वमित्ययुक्तम् । किन्तु मृदादीनामेव । व्युत्पत्त्यनुसारित्वात्प्रतिपादनस्येत्यत आह- व्युत्पत्तिरिति ॥ %% *6,36f.* सेति । या विदितशब्दशक्तिभिर्वृद्धैः शास्त्रलिङ्गतः सम्पादिता । मूर्खैरविदितशक्तिभिर्व्युत्पादिता । व्युत्पत्तिर्मूर्खव्युत्पत्तिः । हिशब्दो हेतुसूचकः । नहि व्युत्पत्तिविषयस्य परोक्षत्वमपरोक्षत्वं च व्युत्पत्तेर्दैर्बल्ये प्राबल्ये च कारणम् । अपि तर्हि व्युत्पादकस्य (शब्द)शक्तितत्त्वज्ञत्त्वम् । तदनुसारेण व्युत्पादनं प्राबल्ये, अन्यत्तु दौर्बल्ये । अन्यथैखण्डे साक्षात्कृते चन्दनशब्दस्य व्युत्पत्तिः प्रबला । लिङ्गतो ऽपि ज्ञापिते चन्दने दुबर्लेति स्यात् । अस्ति चेदं कारणं प्रकृते । इतीयमेव प्रबला नेतरेति । यत् यस्मादे(वं)वैतत् तस्मात्तत्तन्नामान एवैत इति पूर्वेण सम्बन्धः । *6,38* नन्वेतदयुक्तम् । यद्युक्तिविरोधेन वेदस्य स्वार्थात्प्रच्यावनम् । तस्य सकलप्रमाणापेक्षया च प्राबल्यम् । यत्क्वचित्स्वार्थात्प्रच्यावनं तदुपजीव्यविरोध एव । नचात्र तथेत्यत आह- दृढेति ॥ %% विरोधे वेदस्येति शेषः । अयं भावः । श्रुतेरर्थप्रच्यावनस्यायुक्ततां वदतः को ऽभिसन्धिः । किं विरुद्धयोरेवाप्रामाण्यमुतागमविरुद्धाया युक्तेरप्रामाण्यम् । नाद्यः । वस्तुविकल्पप्रसङ्गात् । न द्वितीयः । व्याप्तिपक्षधर्मतोपेतायास्तदयोगात् । कथं तर्ह्युपजीव्यविरोधे त्वित्याद्युक्तमिति चेत् । उपलक्षणत्वेनेति ब्रूमः । उपजीव्यं खलु नोपजीव्यमित्येव बाधकम् । किन्तु प्रबलत्वेन । तद्यदि युक्त्यन्तरस्यापि स्यात्तदा कुतो न बाधकतेति । यद्वाधिकरणोपाधिमनेनाह । न केवलमत्रोदाहरणे । किन्तु सर्वत्रापि वेदवाक्ये प्रमितव्याप्तिपक्षधर्मतावद्यक्तिविरोधे सतीदृश एवान्यथार्थस्वीकारेण विरोधपरिहारो न्यायः प्रकारो द्रष्टव्य इति । ___________________________________________________________________________ [======= JNys_2,1.IV: असदधिकरणम् =======] *6,40* // ओं असदिति चेन्न प्रतिषेधमात्रत्वात् ओं ॥ ननु च(चा)nÃrambhaïÅyamevedamadhikaraïam"na विलक्षणत्वात्' इत्यनेनैव वेदस्य सकलयुक्तिविरोधानां परिहृततत्वात्, दृढयुक्तिविरोधपरिहारस्य चाभिमान्यधिकरणन्यायसिद्धत्वात्, इत्यतो गतार्थतां परिहरन्नधिकरणस्योपाधिमा(प्या)ह- अल्पवाक्येति ॥ ## %% *6,41* यत्र यदा वेदस्य वाक्ययुता युक्तिर्विरोधिनी स्यात्, तत्र तदा, वस्तुनिर्णयः कथं स्यात् इति पूर्वपक्षिणेरिते सति तद्विरोधियुक्तीनां बाहुल्यात् प्राबल्यात् वस्तुनिर्णयो भवेदिति सिद्धान्तः । इत्येषो ऽत्राधिकरणे न्यायो विनिश्चितः । एतदुक्तं भवति । पूर्वाधिकरणे प्रत्यक्षादिगृहीतव्याप्त्यादिमत्त्वेन दृढया युक्त्या विरुद्धत्वाद्वेदैकदेशस्याप्रामाण्ये सति तद्दृष्टान्तेन ब्रह्मणो जगत्कारणत्वाभिधायकस्यापि वेदस्य वेदत्वादप्रामाण्ये तदसिद्धिरिति पूर्वः पक्षः । सिद्धान्तस्तु युक्तिवद्वेदस्याप्यपौरुषेयत्वेन दृढत्वात् वास्तवविरोधस्यानुपपत्तेः अविरुद्धाथर्कल्पनोपपत्तेः नाप्रामाण्यमिति । *6,42* इह पुनर्वेदवाक्यान्तरसंवादेन सुदृढया युक्त्या विरुद्धत्वाद्ब्रह्मणो जगत्कारणत्वाभिधात्रीणां श्रुतीनामेव तत्र प्रामाण्यानुपपत्तौ प्रथमाध्यायोक्तवस्तुनिर्णयो न भवेदिति पूर्वः पक्षः । सिद्धान्तस्तु । पूर्वपक्षिणोत्प्रेक्षिताभ्यः श्रुतिसहितयुक्तिभ्यो ऽपि प्रबलानां तद्विरोधियुक्तीनां सद्भावात्तद्विरुद्धानां पूर्वपक्षश्रुतियुक्तीनामप्रामाण्यादुपपन्नतरः प्रागुक्तो ऽर्थ इति । अतः पूर्वोत्तरपक्षन्याययोरगतत्वेन युक्तो ऽधिकरणारम्भ इति । एतच्चानुपदमेवोदाहरणेन प्रपञ्चयिष्यामः । *6,43* नन्वेवं सति श्रुतीनां श्रुतियुक्तिविरोधपरिहारो ऽस्याधिकरणस्यार्थ इत्युक्तं भवति । सो ऽयं चतुर्थपादार्थ एवेति तत्रैवास्याधिकरणस्योपनिबन्धनमुचितम् । नात्रेत्यतो ऽस्य ततो ऽपि वैलक्षण्यं दर्शयितुमुक्तमल्पेति, बहुलेति च । अत्राल्पत्वमुपसजर्नत्वम्, बहुलत्वं (च) प्रधानत्वमिति ज्ञातव्यम् । evaÓabdastu"na गुणप्रधानभावव्यत्यासश्चतुर्थपाद इव' इत्यर्थे । *6,44* ननु श्रुतियुक्तिभ्यां पूर्वपक्षिते कथं प्रबलयुक्तिमात्राश्रयेण सिद्धान्तः । कथञ्चित्प्रतिपक्षतामात्रसम्भवादित्यत उक्तं विवृण्वन्नाह- युक्तेस्त्विति ॥ %% पूर्वपक्षयुक्त्यपेक्षया विरोधियुक्तेर्बाहुल्यम् । तथा पूर्वपक्षागमापेक्षया विरोध्यागमस्य च बाहुल्यं कथं निर्णयं न कुर्यात् । पूर्वपक्ष्युत्प्रेक्षितयुक्त्यागमाभ्यां प्रबलौ विरोधियुक्त्यागमौ तद्बाधया वस्तुव्यवस्थां कुरुत इत्यर्थः । कुर्यादिति प्रत्येकं सम्बन्धः । न केवलं सिद्धान्ते प्रबलयुक्तिमात्रं, किन्नाम प्रबलागमो ऽप्यस्तीति भावः । इति अतः, अधिकरणारम्भः सम्भवतीति शेषः । अधिकरणोपाधिव्युत्पादनसमाप्तिद्योतको वा इतिशब्दः । *6,47* तदिदमुदाहरणनिष्ठं व्युत्पादयितुं पूर्वपक्षमनुवदति सूत्रकारः- असदिति चेदिति ॥ अयमस्यार्थः । न ब्रह्मणो जगत्कर्तृत्वं युक्तम् । प्रमाणाभावात् । "सदेव सोम्येदमग्र आसीत्तत्तेजो 'सृजत' इत्यादिश्रुतिरस्तीति चेन्न । तस्या युक्तिविरुद्धत्वेन भवदभिमतार्थे प्रामाण्याभावात् । तथाहि । महाप्रलये तावदुत्पत्स्यमानकार्यप्रागभावो ऽवश्यमङ्गीकरणीयः । अन्यथा सर्गादौ कार्योत्पादायोगात् । नचास्यान्यत्र चरितार्थतोपलभ्यते । ततश्च स एव सकलकार्यकारणं भविष्यति । अयमत्र प्रयोगः । महाप्रलयवर्ती कार्यप्रागभावो महदादिकायर्कारणं भवितुमर्हति, अन्यत्रानुपक्षीणत्वे सति नियमेन तत्पूर्वभावित्वात्, यो ऽन्यत्रानुपक्षीणत्वे सति नियमेन य(तः)त्पूर्वभावी, स तस्य कारणम्, यथा कुविन्दः पटस्येति । महदादिकं वा प्रागभावकार्यम् अनन्यथासिद्धनियतपश्चाद्भावित्वात्, यत् यदनन्यथासिद्धनियतपश्चाद्भावि तत् तत्कायर्म् । यथा पटः कुविन्दस्येति । नन्वत्र जगत्प्रागभावस्य जगत्कारणत्वमात्रं वा साध्यम्, अन्ययोगव्यवच्छेदेन वा । आद्ये ऽर्थान्तरता, प्रागभावस्य कारणत्वे ऽपि ब्रह्मकारणतासम्भवात् । द्वितीये व्याप्त्यभावः । न hi"yo यदपेक्षया पूर्वभावी, स एव तत्कारणं, नान्यः' इति नियमो ऽस्ति । ततः प्रागभावस्य जगत्कारणत्वे ऽपि तत्समानन्यायानामीश्वरादीनामपि तत्कारणत्वमङ्गीकार्यमिति । मैवम् । स्यादेतदेवम् यदीश्वरादीनां प्रलये सत्त्वमेव स्यात् । नचैतदस्ति । सिद्धान्तिना कारणत्वेनाशास्यमानमीश्वरादिकं प्रलये ऽसद्भवितुमर्हति भावत्वान्महदादिकार्यवदिति युक्तिवि(रुद्धत्वतात्)रोधः । एवञ्च(ञ्चेदी) ईश्वरादीनां प्रलये ऽसत्त्वसिद्धौ प्रागभावस्य कारणत्वमात्रसाधने ऽपि तस्यैव कारणत्वमिति सिद्धयति । ननु च यत्कार्यं तत्सकर्तृकमिति नियमान्महदादिकर्तृत्वेनेश्वरो ऽवश्यमङ्गीकरणीयः । न । प्रलये तत्सत्ता(त्त्वा)'भावस्य प्रमितत्वेन प्रागभावस्यैव जगत्कर्तृत्वोपपत्तेः । न चैतदनुमानजातमुदाहृतश्रुतिविरुद्धत्वेनाप्रामाण्यमिति साम्प्रतम् । "असदेवेदमग्र आसीत् । तदसदेव सन्मनो 'कुरुत । असतः सदजायत' इत्यादिश्रुतिसंवादित्वेन श्रुतिमात्रतः प्राबल्यात् । प्रबलयुक्तिविरुद्धायाश्च श्रुतेः स्वार्थपरित्यागस्यातीताधिकरणे स्थितत्वात् । प्रागभावस्यापि स्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयतद्वोपपत्तेः । *6,47f.* nanu"etena सर्वे' इत्यसदादिशब्दानां ब्रह्मार्थत्वमुक्तम् । तत्किं शब्दानामन्यत्र शक्तिरेव नास्ति, किं वा श्रुतेस्तत्र तात्पर्याभावः । नाद्यः । समाकर्षाङ्गीकारात् । न द्वितीयः । युक्त्युपतायास्तत्र तात्पर्योपपत्तेः । तथापि प्रागभावस्यैव कारणत्वं कर्तृत्वं च न क्वाप्युपलब्धमिति चेन्न । अलौकिकार्थस्य यथागमं ग्राह्यत्वात् । सन्ततोत्पत्तिप्रसङ्गस्तु ब्रह्मवादिनो ऽपि समानः । इच्छादिकारणानां कादाचित्कत्वेन तत्समाधानं ममापि समानम् । अत एव ÓrutirÃha"tanmano 'कुरुत' इति । तत् तस्मात्, तत्तत्प्रागभावस्यैव तत्तत्कर्तृत्वादुक्तमयुक्तमिति । तदिदमुक्तम्- असदिति ॥ अभावः श्रुत्या जगत्कर्तृत्वेनोच्यते । अनुमीयते च तथा । तस्मात्स एव जगत्कर्तेति । अत्रासच्छब्दो भावसाधनः श्रुत्यनुगमार्थमभावे प्रयुक्तः । *6,54* अपरापि वृत्तिः । भावत्वहेतुना कार्यवदीश्वरादिकमपि प्रलये ऽसदनुमीयत इति । अत्रासच्छब्दः कर्तृसाधनः । इह प्रथमां वृत्तिमभिप्रेत्य नेति सिद्धान्तांशं व्याचष्टे(व्याख्याति)- असदिति ॥ %<... इत्यसत् कारणं न हि ॥ MAnuv_2,1.69d // श्रुत्यर्थो भवति ... ॥ MAnuv_2,1.70a //>% अभाव इत्यर्थः । कारणमिति तद्विशेषः कर्तोच्यते । हीत्यनेनेदमाह । उपपत्तिविरुद्धस्तावन्न वेदाथर्ः सम्भवति, तदविरुद्धे ऽर्थे सम्भवतीत्युक्तम् । प्रकृतश्चोपपत्तिविरुद्धः । तथाच वक्ष्याम इति । श्रुत्यर्थो न भवतीत्युपलक्षणम् । अनुमानप्रमेयमपीदं न भवत्युपपत्तिविरुद्धत्वादित्यपि द्रष्टव्यम् । किञ्च सम्भावित एव श्रुत्यर्थो वक्तव्यो ऽनुमातव्यश्च । नचैवं प्रकृतः । क्वाप्यभावस्य कर्तृत्वानुपलम्भादित्याह- क्वापीति ॥ %<... क्वापि ... ॥ MAnuv_2,1.70a //>% असत्कारणं न ह्यनुपलब्धमित्यनुवर्तते । *6,60* चतुर्थपादस्याधिकरणस्य वैलक्षण्यं दर्शयितुमल्पेत्याद्युक्तम् । तदविशदम् । वैलक्षण्यज्ञानस्योभयस्वरूपज्ञानाधीनत्वात् । अतश्चतुर्थपादार्थं दर्शयति- श्रुतीति ॥ %<... श्रुतिप्रायोपपत्तिभिः ॥ MAnuv_2,1.70b //>% श्रुतीनां प्रायो बाहुल्यम् । तत्सहिताभिरुपपत्तिभिः । श्रुतिप्रधानकोपपत्तिभिरिति यावत् । अविरोधो विरोधाभावः । श्रुतीनामिति शेषः । यद्वा श्रुतिप्रायशब्देन श्रुतिकल्पत्वमुच्यते । श्रुतिगृहीताभिरुपपत्तिभिरित्यर्थः । अत्र तु स्वतन्त्राभिरिति स्फुटमेव । अथवात्रोक्तार्थस्यैव तत्र प्रपञ्चनान्न दोषः । यथा प्रथमपादार्थप्रपञ्चनात् द्वितीयपादस्य इत्याशयेनोक्तं सम्यगिति । यद्वा क्वापीति अत्र सम्बद्धयते । तेन क्वाप्यध्यात्मलक्षणे विषये, अत्र त्वन्यत्रेति भेदः सूचितो भवति । यद्यप्येतत्प्रागेव वक्तव्यम् तथाप्यसत्कार्यमित्यादेर्वक्ष्यमाणस्य, सूत्रस्य व्याख्यानान्तरत्वद्योतनाय व्यवधानेनोक्तम् । अन्यथा पूर्वमेव व्याख्यानम्, इदं तु तदुपपादनायोपयोगीति विज्ञायेत । *6,63* अथ द्वितीयां v­ttimabhipretya"asaditi चेन्न' इत्येतावत्सूत्रं व्याचष्टे- असदिति ॥ %% कार्यं महदादिकम् । यथा प्रलये ऽसत् प्रमितं तथा वस्तुत्वाद्भावत्वात्कारणं कारणत्वेन सिद्धान्तिनाङ्गीकृतमीश्वरादिकमपि(मिति)प्रलये ऽसद्भवितुमर्हतीत्यर्थः । कुतो नेति चेत् । न तावदस्मादेवानुमानादभावस्य विश्वकर्तृत्वसिद्धिः । किन्त्वनेन प्रलयावस्थायामीश्वराद्यभावसिद्धौ कार्यस्य सकर्तृकत्वनियमे स्थिते प्रागभावस्य नियतपूर्वभावित्वेन विश्वकारणत्वं सिद्धयन् कर्तृतयैव सेत्स्यतीति वक्तव्यम् । तदिदं प्रत्यनुमानपराहतमित्याशयवान् प्रतिषेधमात्रत्वदिति सौत्रं हेतुं व्याकुवर्न् साध्यमध्याहरति- निषेधेति ॥ %<... निषेधैकस्वरूपस्य न कर्तृता ॥ MAnuv_2,1.71cd //>% निषेधैकस्वरूपस्येति हेतुगर्भविशेषणम् । अयमत्र प्रयोगः । विप्रतिपन्नो ऽभावो न कर्ता प्रतिषेधमात्रत्वात् निषेधैकस्वरूपत्वात् सम्प्रतिपन्नघटाभाववदिति । कर्तृत्वमात्रस्याभावे विश्वकर्तृत्वं दूरोत्सारितम् । नच दृष्टान्तः साध्यविकलः । अन्वयव्यतिरेकाभ्यां कुलालादेः कर्तृत्वनिश्चये तु अभावस्य तत्कल्पकाभावात् । *6,65* नन्वस्तु निषेधैकस्वरूपत्वं, कर्तृत्वं च को विरोधः । तथाच घटाद्यभावस्याकर्तृत्वे ऽपि प्रलयकालीनो ऽभावः कर्ता भविष्यतीत्यतः कर्तृत्वनिषेधैकस्वरूपत्वयोविर्रेधं स्फोरयितुं कर्तृत्वस्वरूपमाह- बुद्धीति ॥ %% प्रवृत्तिः इच्छाप्रयत्नादिका । निश्चितं सर्वैरपि परीक्षकैः । वृक्षेण स्थीयत इत्यादौ कर्तृत्वं pÃribhëikaæ न तु स्वाभाविकमिति हि सर्वे ऽपि प्रतिपन्नाः । अत्र बुद्धिपूर्वप्रवृत्तिरित्येतद्बुद्धया विविच्य व्याख्येयम् । तथाहि । स्यात्कर्तृनिषेधैकस्वरूपत्वयोरविरोधः, यदि तृतीयादिविषयत्वमेव कर्तृत्वं स्यात् । न चैतदस्ति । अपि तर्हि इच्छाप्रयत्नादिरूपा प्रवृत्तिरेव । सर्वैरपि परीक्षकैस्तस्या एव कर्तृत्वेन निश्चितत्वात् । प्रकरणाच्चैतदेव निश्चितम् । अत्रैव हि विप्रतिपत्तिर्नान्यत्र । सा चेयं प्रवृत्तिर्बुद्धिपूर्वा बुद्धिव्याप्ता । कार्यायाः प्रवृत्तेर्बुद्धिकारणकत्वात् । अकार्यायाश्च बुद्धिव्यभिचाराद्यदशर्नात् । नच कर्तृत्वापरपर्यायायाः प्रवृत्तेर्व्यापिका बुद्धिरभावे सम्भवति । ततो व्याप्यं कर्तृत्वमपि न सम्भवत्येवेति कथं कर्तृत्वनिषेधैकस्वरूपत्वयोर्न विरोध इति । अत्र कर्तृत्वानुवादेन बुद्धिपूर्वप्रवृत्तिरिति व्याख्यानान्निश्चितमिति नपुंसकोपपत्तिः । भावे वा क्तप्रत्यय इति । *6,68* ननु मा भूदप्रयोजकत्वं हेतोः । तथापि वैयर्थ्यमपरिहायर्म् । अभावपर्यायो हि प्रतिषेधशब्दः, कर्तृत्वं च कार्योत्पत्त्यनुकूलेच्छादियोग इत्युक्तम् । नच प्रतिषेधत्वं कर्तरि वर्तते, येनाकर्तृकं व्यभिचरेत् । तन्निरासार्थं च विशेषणं सार्थकं स्यात् । अतः प्रतिषेधत्वादित्येतावताकर्तृत्वव्यभिचाराभावात्सूत्रे मात्रग्रहणं व्याख्याने ऽप्येकग्रहणं व्यर्थमित्यत आह- प्रतिषेधेति ॥ %% भावस्यापि कुलालादेः कर्तुः प्रतिषेधात्मकत्वं विद्यते । अतः प्रतिषेधत्वादित्यु(त्येवो)क्ते कुलालादौ, अकर्तृत्वेन हेतोः, व्यभिचारः स्यात् । तत्परिहारार्थं मात्रग्रहणम् । तद्वयाख्याने (च) एकग्रहणं च सार्थकमिति । *6,70* ननु कुलालादेर्भावस्य कथं प्रतिषेधात्मकत्वमित्यत आह- अभावेति ॥ %<... -अभावधर्मतः ॥ MAnuv_2,1.72d //>% अभावो ऽत्रान्योन्याभावो विवक्षितः । स धर्मो ऽस्येत्यभावधर्मा । तस्य भावस्तत्त्वम् । तत इति भावप्रधानो निर्देशः । अस्ति खलु कुलालादेर्भावस्य भेदापरपर्याय(÷)प्रतिषेधात्मकः अन्योन्याभावो धर्म इति । ##-(16) नन्विदमसङ्गतम् । यः कर्ता धर्मी कुलालादिः न तस्य प्रतिषेधात्मकत्वम्, यश्च प्रतिषेधात्मको ऽन्योन्याभावो न तस्य कर्तृत्वमित्तय आह- धर्मेति ॥ %% धर्मधर्मिणोः कुलालान्योन्याभावोरेकत्वतः । चशब्दो हेतुसमुच्चये । अभावधर्मतो धर्मधर्म्यैक्यतश्च प्रतिषेधात्मकत्वं भावस्यास्तीत्यन्वयः । एवशब्दो भेदव्युदासार्थः । अन्योन्याभावो हि धर्मिणात्यन्ताभिन्नो ऽभ्युपेयते । न त्वयावद्द्रव्यभावी धर्म इव भिन्नाभिन्नः । *6,71* अस्त्वेवं प्रतिषेधत्वस्य कुलालादौ व्यभिचारस्तथापि कथं मात्रग्रहणस्य सार्थक्यम् । न ह्यविशिष्टव्यभिचार एव विशेषणं प्रयोजयति । तथात्वे विशेषणनियमानुपपत्तेः । किन्नाम विशेषणस्य व्यभिचारनिरासौपयिकत्वे सति । तदत्र कथमित्यत आह- न त्विति ॥ %<... नतु तन्मात्रता भवेत् ॥ MAnuv_2,1.72f //>% *6,72* कुलालादेः कर्तुर्भावस्य प्रतिषेधत्वे ऽपि(धात्मकत्वे ऽपि)तन्मात्रता प्रतिषेधमात्रता न भवेत् । अतो ऽस्ति मात्रग्रहणस्य व्यभिचारपरिहारौपयिकत्वम् । तुशब्दो ऽवधारणे सन्दिग्धव्यभिचारपरिहारार्थः । *6,72f.* नन्वेवमेकं सन्धित्सतो '(न्यत्)परं प्रच्यवते । यतो व्यर्थविशेषणतापरिहारे स्वरूपासिद्धिरापन्ना । तथाहि । पक्षीकृते अभावे प्रमेयत्वादिधर्माः सन्ति न वा । नेति पक्षे ऽप्रमिताश्रयत्वादिकं हेतोः । आद्ये न तावत्ते ऽप्यभावाः विधिप्रत्ययविषयत्वात्, प्रतियोग्यनिरूप्यत्वाच्च । षट्पदार्थातिरिक्तत्वमभावत्वमिति चेन्न । स्वेच्छापरिकल्पनाया अनुपादेयत्वात् । अन्यथा पञ्चैव भावास्तदतिरिक्तो ऽभाव इति कल्पनायां समवायादेरपि भावत्वं न स्यात् । ते च नाभावाद्धर्मिणो भिन्नाः । अन्योन्याभावसमानन्यायत्वात् । तथाच यथा कुलालादेर्विपक्षस्य विधिनिषेधात्मकत्वेन प्रतिषेधमात्रत्वाभावस्तथा पक्षीकृथाभावस्यापि (धर्मद्वारा विधिरूपस्य) प्रतिषेधमात्रत्वाभावात्स्वरूपासिद्धो हेतुः स्यात् । दृष्टान्तश्च साधनविकलः । घटाभावस्यापि धर्मद्वारा विधिरूपस्य प्रतिषेधमात्रत्वाभावादित्यत आह- अभावस्य चेति ॥ %% प्रथमापिशब्दात्पूर्वं यदीत्यध्याहार्यम् । यद्यप्यभावस्य पक्षीकृतस्य दृष्टान्तीकृतस्य च भावः प्रमेयत्वादिधर्मो ऽस्ति । चशब्दाद्धर्मिणा अभिन्नश्च । भावस्याभावधर्म इवेति वा । अथापि न स्वरूपासिद्धयादिदोष इति शेषः । *6,74* कथमित्यत आह- हि धर्मिण इति ॥ %<... हि धर्मिणः । तादृक्तवं मात्रतेहोक्ता ... ॥ MAnuv_2,1.73b-c //>% *6,75* हिशब्दो हेतौ । तादृक्त्वं प्रतिषेधात्मकत्वम् । मात्रता प्रतिषेधमात्रता । इह सूत्रे । एतदुक्तं भवति । स्यादयं स्वरूपासिद्धयादिदोषो यद्यत्र प्रतिषेधमात्रशब्देन केवलप्रतिषेधत्वं विवक्षितं स्यात् । नचैवम् । किन्तु धर्मद्वारमन्तरेण धमिर्ण एव प्रतिषेधत्वम् । तच्च पक्षदृष्टान्तयेरस्त्येव । तयोधर्र्मद्वारेण विधित्वे ऽपि धर्मिणोः प्रतिषेधत्वस्योभयसिद्धत्वात् । व्यावृत्तं च विपक्षात्कुलालादेः । तस्य धर्मतो निषेधत्वे ऽपि धर्मि(णो) विधित्वा)णो ऽनिषेधत्वादिति । ननु कथमेतल्लभ्यते । उच्यते । मात्रशब्दो हि साकल्ये वर्तते । नच तत् क्वापि सम्भवति । प्रतिषेधे ऽपि विधिसद्भावस्य परेणैवोक्तत्वात् । ततः प्रतिषेधमात्रशब्दो विधेरप्राधान्यं लक्षयति, अन्नमात्रं भुक्तमिति यथा । धर्मधर्मिणोश्च, अप्राधान्यं धर्मस्य, प्राधान्यं धर्मिणः । तेन धर्मिणः प्रतिषेधत्वं प्रतिषेधमात्रत्वमिति सिद्धयति । इच्छाप्रयत्नादिरूपायाः प्रवृत्तेः कर्तृतापरनामिकायाः व्यापिका बुद्धिः अभावाद्वयावृत्ता तामपि व्यावर्तयतीत्युक्तम् । तत्राभावाद्बुद्धिव्यावृत्तिरेव कुत इत्यत आह- बुद्धीति ॥ %<... बुद्धिराहित्यमेव तत् ॥ MAnuv_2,1.73d //>% तत्तस्मात्प्रतिषेधमात्रत्वादेव बुद्धिराहित्यमभावस्य घटाभाववत्सिद्धयतीत्यर्थः । द्विविधं हि प्रमेयम् स्वतन्त्रं परतन्त्रं च । परतन्त्रमपि द्विविधम् भावो ऽभावश्च । भावो ऽपि द्वेधा चेतनो ऽचेतनश्च । एवञ्च यदा भावस्यापि कस्यचिन्न चैतन्यं, का वार्ता तदाभावे चैतन्यस्य । कश्चिदभावो बुद्धिमान् किन्न स्यादिति चेन्न । निरुपाधिकसम्बन्धमनादृत्य निर्निमित्तायाः शङ्काया अतिप्रसङ्गित्वात् । "तन्मनो 'कुरुत' इति श्रुतेरिति चेन्न । अन्यथासिद्धत्वात् । अथ प्रतिषेधमात्रत्वमपि पक्षे नाभ्युपेयात् । तदासदिति ब्रह्मेति च संज्ञाभेदमात्रम् । अनेकत्वादेः परेणापि त्याज्यत्वात् । अनेकस्वातन्त्र्ये कार्योदयायोगात् । नन्विदं तत्रैव वक्तव्यम् । सत्यम् । प्रतिषेध(त्व)मात्रत्वे विदिते ततो बुद्धिराहित्यप्रतीतेः सौलभ्यादिहोक्तम् । टीकाकारस्तु प्रमेयत्वादिभावधर्माङ्गीकारे बुद्धिरपि तथा किन्न स्यादिति शङ्कावकाशादिहोक्तमित्याहुः । *6,80* भावस्याभावो धर्मः, अभावस्य च भावो ऽपि धर्म इत्यनुपपन्नम् (भावस्याभावधर्मता, अभावस्य च भावधर्मतेत्यनुपपन्नम्) / भावाभावयोरभावभावधर्मित्वे प्रमाणाभावात् । सम्बन्धाभावाच्च । सम्बद्धयोरेव हि शौक्लयपटयोर्धर्मधर्मिभावो दृष्टो नासम्बद्धयोर्मरुमन्दरयोः । नच भावाभावयोः सम्बन्धो ऽस्ति । संयोगसमवाययोर्भावनियतत्वात् । विरुद्धस्वभावत्वाच्च । यावविरुद्धस्वभावौ गुणगुणिनौ तावेव हि धर्मधर्मिणावुपलब्धौ । न विरुद्धस्वभावावश्वमहिषौ । विरुद्धस्वभावौ च भावाभावौ । विधिनिषेधरूपत्वात् । अभेदाच्च । नहि घटः स्वयं स्वस्यैव धर्मो भवति । उक्तं च धर्मधर्म्यैक्यमित्यत आह- विशेष्यतैवेति ॥ %% विशेषणतैव च धर्मत्वमित्यपि द्रष्टव्यम् । यो हि विशिष्टते व्यवच्छिद्यते स तस्य धर्मी । धर्मश्चापरः । प्रकारान्तरस्य निर्वक्तुमशक्यत्वात् । प्रतीयते च विशेष्यविशेषणभावो भावाभावयोः । अन्यथा घटः पटो न भवतीत्यभावः प्रमेय इति च व्यवहारानुपपत्तेः । तत्कथं भावाभावयोर्न धर्मधर्मिभावः । पटशोक्लययोश्च न सम्बन्धप्रयुक्तो धर्मिधर्मभावः । नापि मेरुमन्दरयोस्तदभावः सम्बन्धाभावप्रयुक्तः । किन्तु स्वभावादेव विशेष्यविशेषणत्वातदभावरूपः । सम्बद्धयोरपि घटपटयोस्तदभाववत्, भूतलघटाभावयोस्तद्भावाच्च । *6,82* एवमेव विरोधिस्वभावाभेदावपि परा(निर)स्तौ । सगुणनिर्गुणत्वेन नित्यानित्यत्वेन वा विरुद्धस्वभावयोरपि गुणगुणिनोर्धर्म्यादित्वस्य दर्शनात् । अदर्शनाच्च पटत्वशौक्लययोः । दृश्यते चाभेदे ऽपि तद्भावः । अस्तित्वाभिधेयत्वादीनां धर्माणां परैर्धर्म्यभेदस्याङ्गीकृतत्वात् । भिन्नानामपि तद्भावो नोपलभ्यते । तदेवमसम्बद्धयोरपि विलक्षणस्वभावयोरपि भावाभावयोरभेदे ऽपि विशेषशक्त्या विशेष्यविशेषणतालक्षणो धर्मिधर्मभावो युक्त एवेति । *6,84* यद्येवं भावाभावयोरभावभावधर्मित्वं धर्मधर्मिणोश्चाभेदः स्यात्, तदा भावस्याप्यभावत्वेनाभावस्य च भावत्वेन, घटादीनां भावत्वमेव प्राक्प्रध्वंसात्यन्ताभावानामभावत्वमेवेति नियमो निर्निबन्धनः स्यात् । नचैवमस्त्विति वाच्यम् । सकललोकसिद्धस्य तथाभावानर्हत्वात् इत्यत आह- प्रथमेति ॥ %<... प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥ MAnuv_2,1.74b-d //>% रूपशब्दो धर्मिवचनः । भावाभावत्वमिति यथायोगं सम्बन्धः । अत्रैवं सत्यपि । हिशब्दः प्रसिद्धौ । अयमर्थः । किं भावाभावनिबन्धनं प्रमेयरूपमन्विष्यते प्रमाणं वा । आद्यस्योत्तरार्धमुत्तरम् । यद्यपि भावाभावात्मका घटादयः प्रागभावादयश्च । तथाप्यत्र पदार्थसार्थे यः पिण्डो विधिधर्मिको घटादिः स भावो, यस्तु निषेधधर्मिकः प्रागभावादिः सो ऽभाव इति व्यवस्थोपपद्यते । अभेदे ऽपि धमर्धर्मिभावो विशेषशक्त्या सङ्गच्छत इत्युक्तमेव । द्वितीयस्य उत्तरं प्रथमप्रतिपत्तिष्विति । यः प्रथमं विधितया परप्रतिक्षेपरूपतां विना प्रतीयते स घटादिर्भावः । यस्तु निषेधतया परप्रतिक्षेपेण प्रतीयते प्रागभावादिः सो ऽभाव इत्युत्तरार्धेनैकवाक्यतया योज्यम् । *6,87* घटो हि प्रथमं विधित्वेन धर्मिरूपेण प्रतीतो ऽनन्तरं पटो न भवतीति पटनिषेधात्मतया प्रतीयते । प्रागभावादिरपि प्रथमं निषेधत्वेन धर्मिस्वरूपेणावगतो ऽनन्तरं प्रमेय इति विधितया प्रतीयत इति सकलप्रतिपत्तृसिद्धमिति बहुवचनहिशब्दाभ्यां द्योतयति । विषयिविषययोराधाराधेयभावमभिप्रेत्य सप्तमीप्रयोगः । कारकेषु गौणमुख्यत्वविवक्षाभावस्य स्थितत्वादिति । *6,91* एवं पूर्वपक्ष्युत्प्रेक्षितप्रमाणसमुदायलब्धस्यार्थस्य प्रमाणविरोधो दर्शितः । इदानीमसत्कार्यं यथा दृष्टमित्यनुमानं विशेषतो निराचिकीर्षुस्तत्प्रस्तावनाय असूत्रयत्सूत्रकारः ओं अपीतौ तद्वत्प्रसङ्गादसमञ्जसमिति । असमञ्जसमेतद्विश्वस्याभावकर्तृकत्वमतम् । कुतः । अभावस्य (एव) जगत्कर्तृत्वाङ्गीकारे ऽपीतौ प्रलये तद्वत्प्रसङ्गात् अभाववत्त्वप्रसङ्गात् । ईश्वरादेः सर्वस्या(प्य)भावाभ्युपगमप्रसङ्गादिति यावत् । न हीश्वरादौ सति तत्परित्यागेनाभावस्य जगत्कर्तृत्वमवधारयितुं शक्यमिति । ननु नेदमनिष्यमीश्वरादिकं प्रलये ऽसद्भवितुमर्हति । भावत्वात् घटवदित्यनुमानेनेश्वरादेः सर्वस्य प्रलये 'भावाभ्युपगमादित्यत्रोक्तं sÆtrak­tÃ"na तु दृष्टान्तभावात्' इति । नैव प्रलये सर्वस्यासत्त्वमङ्गीकर्तुमुचितम् । कस्मात् दृष्टान्तभावात् । दृष्टान्त इति तत्रावधारितव्याप्तिमूलमनुमानमुच्यते । दृष्टान्तमात्रस्य साधनबाधनानङ्गत्वात् । तथाच प्रलये परमेश्वरादिसद्भाव(स्य) साधकानुमानसम्भवादित्यर्थः । *6,93* किं तदनुमानमित्यत आह bhëyakÃra÷- सर्वनाशेष्वपीति ॥ *6,94* ## %% अपिरभिव्याप्तौ । सर्वशब्दो वर्तमानमात्रविवक्षयापि स्यादित्यतः सदेत्युक्तम् । तदिदं व्यभिचारपरिहारायाभिहितम् । नः पुरुषस्य । अयमित्यस्यैव विवरणं विमत इति । अत्र पूर्वार्धेन व्याप्तिरुक्ता । उत्तरार्धेन प्रतिज्ञाहेतू । एतदुक्तं भवति । महाप्रलयलक्षणो नाशः पुरुषशेषवान्भवितुमर्हति नाशत्वात् सम्प्रतिपन्न(सम्मत)नाशवदिति । अत्र पुरुषावशेषमात्रं साध्यम् । नतु नाशकर्तुः पुरुषस्यावशिष्यता । अत एवोक्तं यस्य कस्येति । नाशस्य कर्तुरकर्तुर्वेत्यर्थः । तथापि कर्तृशेषवानिति वदतेदमभिप्रेतम् । प्रलये पुरुषसद्भावमात्रसाधने सति भग्नं तावत्परस्यानुमानम् । यदपि परस्याभावकर्तृकत्वं जगतो ऽभिमतम् । तदप्यत एवापास्तम् । अवशिष्यस्य पुरुष(विशेष)स्यैव विश्वकर्तृत्वसम्भवे ऽभावस्य तत्कल्पनानवकाशात् । दृष्टानुसारिणी हि कल्पना । नहि लोके प्रागुत्पत्तेः कुलालाभावयोः सतोरभावो घटस्य कर्ता दृष्टः । किन्नाम कुलाल एवेति । *6,96* अभिप्रायमजानानः कर्तृशेषवानित्युक्त्वा vibhrÃntaÓcodayati"yatra सुन्दोपसुन्दन्यायेनाशेषा अपि पुरुषा नष्टास्तत्र नाशत्वहेतोरनैकान्तिकता' इति, तत्राह- नचेति ॥ %% चशब्दो ऽवधारणे । अशेषनृनाशस्तु नैव क्वचिद्दृष्ट इत्यतीतनिषेधो, दृश्यो वा नैवेत्यनागतस्य, नैवास्ति वा दृश्यमान इति वर्तमानस्य । इदमुक्तं भवति । अनैकान्तिकत्वं हि प्रमिते विपक्षे हेतुवृत्तौ सत्यां(हेतुवृत्त्या) वक्तव्यम् । नाप्रमिते । तथा सत्यनमिनमात्रोच्छेदप्रसङ्गात् । नचाशेषपुरुषनाशः कालत्रये ऽपि प्रमितः, येन नाशत्वस्य तत्र व्यभिचारः स्यात् । प्रमितत्वाङ्गीकारे च प्रमातुरेवोर्वरितत्वेन व्याघातश्च स्यात् । नच नाशकर्तुः पुरुषस्यावशिष्यता साध्यत्वेनेष्या । येन सुन्दोपसुन्दादिनाशः प्रत्युदाह्रियेत । किन्तु पुरुष(वि)शेषवत्त्वमात्रमिति । *6,97* अनेन प्रलयकालः पुरुषवान्कालत्वादिदानीन्तनकालवदित्यप्यनुमानं सूचितम् । नच तदा कालाभावादाश्रयासिद्धिः । तथा सति तदेत्येव वक्तुमशक्यत्वात् । परकीयानुमाने च प्रलयविशेषणानुपपत्तेः । *6,99* yadyapyatra"kÃlo ऽङ्गीक्रियते न वा । आद्ये तत्रैव भावत्वहेतोर्व्यभिचारः । द्वितीये प्रलयविशेषणानुपपत्तिः । सकलकार्यविनाशविशिष्टकालस्य प्रलयत्वात् । अथ कार्यविनाश एव प्रलयस्तथापीश्वराभावस्य तेन सम्बन्धाभावादीश्वरादिकं प्रलये ऽसदिति प्रतिज्ञार्थानुपपत्तिः । देशादिद्वारा सम्बन्धाभ्युपगमे तत्रैव भावत्वस्य व्यभिचारः । प्रलयविशेषणपरित्यागे तच्छिष्यैरेवोह्यतामिति न sÆtrabhëyakÃrÃbhyÃmabhihitam / सूचितं चापीताविति सूत्रकृता । "लये मानं च किं भवेत्' इति bhëyak­tÃpi । *6,100* तदिदं जीवेश्वरसाधारणमनुमानमुक्तम् । इदानीं प्रलये जीवसद्भावसाधकमनुमानमाह- धर्मेति ॥ %% *6,100f.* न केवलमुक्तानुमानेन । किन्नाम धर्माधर्मश्रयत्वेनापीति सम्बन्धः । नरो जीवात्मा । अयमत्र प्रयोगः । प्रलयकालवर्ती धर्मः साश्रयः धर्मत्वादिदानीन्तधर्मवत् । एवमधर्ममपि पक्षीकृत्य प्रयोक्तव्यम् । नच धर्माधर्माश्रयो जीवात्मनो ऽन्यः सम्भवति । एवञ्च प्रलये जीवात्मसद्भावाद्भावमात्रासत्त्वसाधनमनुपपन्नमिति । यत्रेश्वरसद्भावसाधनमिदम् । आश्रयशब्दस्याधिष्ठातृपरत्वात् । तत्रैवं प्रयोगः । प्रलयकालवर्तिनौ धर्माधर्मौ केनचिदधिष्ठितौ । कारणत्वे सत्यचेतनत्वात् । वाश्यादिवदिति । नचातीन्द्रिययोर्धर्माधर्मयोरधिष्ठातृत्वमीश्वरादन्यस्योपपद्यते । अतो धर्माधर्माधिष्ठातृत्वेनापि नरः परमपुरुषो लये स्वीकार्य इति । *6,103* ननु प्रलये भावमात्रस्यासत्त्वमभ्युपगच्छतो मम तदा धर्माधर्मावपि न स्त एवेत्याश्रयासिद्धिरिति । इदमिह वक्तव्यम् । किं धर्माधर्मसंज्ञितमदृष्टमस्ति कार्यमात्रस्य कारणं च भवतीत्यभ्युपगम्य प्रलये तदभावो ऽभीधीयते, उत सदपि तदकारणमित्यभ्युपेत्य, अथ तदेव नास्तीत्यङ्गीकृत्य । आद्यं दूषयति- अनादित्वमिति ॥ %% अनादित्वमिवानादित्वं प्रलये सत्त्वमित्यर्थः । क्वचिदिति सृष्टिकाले । यद्यदृष्टं प्रलये न स्यात्तदाऽदिकालीनस्य कार्यस्य कारणं न स्यात् । असतः कारणत्वायोगात् । तथाच सर्वोत्पत्तिमतां निमित्तमित्यभ्युपगमो भग्न इत्यथर्ः । स्यादेतत् । अधुनातनकार्यमदृष्टकारणकं न त्वादिकालीनमिति ममाभ्युपगमः । तत्किमदृष्टस्य प्रलये सद्भावेनेत्यत आह- अनादित्वमिति ॥ अनादित्वं विना तत एवादिकालीनकायर्कारणत्वं च विनादृष्टं क्वचिदधुनातने ऽपि कार्ये कारणं कथं स्यात् । न कथञ्चित् । अधुनातनं कार्यम् अदृष्टकारणकं न, कार्यत्वादादिकालीनकार्यवदित्यनुमानसम्भवात् । न चेदिदमिव तदप्यदृष्टकार्यमेवाङ्गीकार्यमिति । यद्वा मा भूदादिकालीनस्य कार्यस्यादृष्टं कारणम् । तथापि प्रलये तद्भावो ऽङ्गीकरणीयः । कुतः । अनादित्वं प्रलये सत्त्वं, विनादृष्टं क्वचिदिदानीन्तने ऽपि कार्ये कारणं कथं स्यात् । अन्तराल एवादृष्टोत्पत्त्ययोगादिति योज्यम् । *6,105* नन्वदृष्टस्य सर्वोत्पत्तिमन्निमित्तत्वे ऽपि न प्रलये सद्भावो ऽभ्युपगन्तव्यः । आदिकाल एवोत्पन्नस्यापि महदादिकारणत्वोपपत्तेरिति । इदमत्र वक्तव्यम् । तदादिकाले जनिमददृष्टं ततः पूर्वादृष्टादुत्पद्यते न वेति । आद्यमुपादत्ते- पूर्वेति ॥ %% जायत इति शेषः । परिहरति- नैवेति ॥ एवं तर्हि तदुत्तरमादिकाले जनिमददृष्टं नैवास्माभिः पक्षीक्रियते । किन्तु तत्कारणं प्रलयकालीनं पूर्वादृष्टमेवेति कुत आश्रयासिद्धिरिति । द्वितीयमुपादत्ते- पूर्वेति ॥ नैवोत्पद्यत इति शेषः । दूषयति- उत्तरमिति ॥ तर्हि तदुत्तरमादिकालीनमदृष्टं कुतो जायते । न कुतश्चित् । सर्वोत्पत्तिमन्निमित्तस्यादृष्टस्याभावादादिकालीनादृष्टोत्पत्तिरेव न स्यादित्यर्थः । *6,105f.* न ब्रूमो वयं सर्वं कार्यमदृष्टजन्यमिति । किं तर्ह्यादिकाले जनिमतो महदादिकारणाददृष्टादन्यदेवातो नोक्तदोष इत्याशङ्कामुत्थाप्य दूषयति- पूर्वेति ॥ यदि परादृष्टं सृष्टयुपक्रमे जनिमत्पूर्वादृष्टान्नैवोत्पद्यते । अपि त्वदृष्टनिरपेक्षमेव । तर्ह्युत्तरमहदादिकायर्मपि कुतो ऽदृष्टादुत्पद्यत इत्यङ्गीकरणीयम् । अदृष्टवत्तस्याप्यदृष्टिनिरपेक्षत्वसम्भवात् । अन्यथा कार्यत्वाददृष्टस्याप्यदृष्टापेक्षाङ्गीकार्येति । *6,107* अस्तु तर्ह्यदृष्टं कारणमेव न भवतीति द्वितीयः पक्षः, अदृष्टमेव नास्तीति तृतीयो वा, उभयस्याप्यनुपलम्भात् । तथाचाश्रयासिद्धिरपरिहार्येत्याशङ्कयाह- अदृष्टमिति ॥ %% यदि प्रत्यक्षेणानुपलम्भाददृष्टं न स्यात् । सदपि वा कारणं न स्यात् । तदा लये च किं मानं भवेत् । प्रलयो ऽप्यप्रामाणिकत्वान्न स्यात् । न ह्यसावपि प्रत्यक्षेणोपलभ्यते । तथाचेश्वरादिकं प्रलये ऽसद्भवितुमर्हतीत्यप्रसिद्धविशेषणः पक्षः परस्यापि स्यात् । *6,108* अथ मतम् । कालविप्रकर्षादनुपलभ(भ्य)मानो ऽपि प्रलयो ऽनुमानसिद्धत्वादङ्गीकरणीयः । तथाहि । विश्वसन्तानो ऽयं दृश्यसन्तानशून्यैः समवायि(न्तानि)भिरारब्धः सन्तानत्वात् आरणेयसन्तानवत् । वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवत् । सर्वे सन्तानाः कदाचित्सहोच्छिद्यन्ते सन्तानत्वात् प्रदीपसन्तानवत् । सर्व एव परमाणवः कदाचित्समग्रोपादेयप्रबन्धशून्याः आरम्भकत्वात् नष्टपवनारम्भकपरमाणुवत् । भूगोलकसन्तानः कदाचित्साकल्येनोच्छिद्यते सन्तानत्वात् दीपसन्तानवत् । इयं क्रिया स्वान्यावययिकालीनत्वानधिकरणकिञ्चित्कालीनक्रियान्या क्रियात्वादन्यक्रियावदिति । एवं तर्हि धर्माधर्मावपि स्वरूपतो विप्रकृष्टत्वादनुपलभ्यमानावपि देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तभोगहेतुत्वात् देवदत्तप्रयत्नजन्यस्रगादिवदित्याद्यनुमानेन विचित्रकार्यान्यथानुपपत्त्या,"ज्योतिष्योमेन स्वर्गकामो यजेत',"यो ब्राह्मणायावगुरेत्तं शतेन यातया(ये)t' इत्यादिश्रुतसाध्यसाधनभावान्यथानुपपत्त्या वा सिद्धत्वादभ्युपगन्तव्याविति समं समाधानम् । *6,117* अथ मन्यसे । नानुमानादिना धर्मादिसिद्धिः । तस्याभासत्वात् । तथाहि । देवदत्तशरीरादेर्देवदत्तविशेषगुणजन्यत्वं किं साक्षात्साध्यमुत परम्परया । नाद्यः । धर्माधर्मयोरप्यारम्भकप्रेरणादिरूपेणैवोपयोगाङ्गीकारात् । देवदत्तशरीरं न साक्षाद्देवदत्तविशेषगुणजन्यं शरीरत्वाद्यज्ञदत्तशरीरवदिति सत्प्रतिपक्षत्वाच्च । द्वितीये तु जन्मान्तरीयप्रयत्नाराधितदेवताद्वारेणोपपत्तेरर्थान्तरता । देवदत्तविशेषगुणजन्यतया विनापि आकाशादेरिवेश्वरेच्छया देवदत्तस्य भोगहेतुता सम्भवतीत्यप्रयोजकता च । कार्यवैचित्र्यं च दृष्टकारणवैचित्र्यादेवोपपद्यते । आदिकालीनं च तत्तत्प्रागभाव एव वैचित्र्याङ्गीकारेण । स्वगर्यागादेः साध्यसाधनभावश्रवणं त्वसिद्धमेव योग्यताविरहात् । अन्यथाख्यातिमाश्रित्याभ्युपगमे ऽपन्यथासिद्धम् । यागाद्याराधितावज्ञातदेवताद्वारेण स्वर्गाद्युपपत्तेरिति । *6,118* एवं तर्हि प्रलयसाधकानुमानानाम(प्य)भासत्वान्न तैस्तत्सिद्धिरिति तुल्यमुत्तरम् । तथा हि । विमतः कालो ऽवयवियुक्तः कालत्वादिदानीन्तनकालवत् । विमतो ब्राह्मणो ब्राह्मणपूर्वको ब्राह्मणत्वात्सम्मतवदित्यादिना सत्प्रतिपक्षं तावदुक्तानुमानजातम् । ननु प्रलयकालपक्षीकृतावाश्रयासिद्धिः । अन्यथा सिद्धसाधनम् । एवमाद्यब्राह्मणपक्षीकारे ऽन्यथा च दोष इति चेन्न । पर्वतो ऽग्निमानित्यादावप्यग्निमदनग्निमत्पक्षदूषणसम्भवेन सर्वानुमानोच्छेदप्रसङ्गात् । नन्वग्निमत्त्वदिव्यरिरेकेणाप्यस्ति पर्वतादेः स्वरूपं, शक्यं च विशेषान्तरेणावधारयितुम् । तत्कथं दोषावकाश इति चेत् । तत्किमवयविसम्बन्धासम्बन्धौ विहाय कालविशेषस्य स्वरूपमेव नास्ति, ब्राह्मणव्यक्तेर्वाऽद्यत्वानाद्यत्वे विहाय । अवधारणं च कालादेर्हिरण्यगर्भापवर्गोत्तरर्(गानन्तर)भावित्वादिना भविष्यति । *6,126* किञ्च प्रथमप्रयोगे विश्वशब्देन किं ब्रह्माण्डमभिप्रेयते सकलकार्याणि वा । नाद्यः । अश्रयासिद्धेः । प्रलयमनभ्युपगच्छता ब्रह्माण्डस्यानङ्गीकृतत्वात् । ब्रह्माण्डाभावे ऽपि कार्यान्तरावस्थितिसम्भवेन प्रलयासिद्धेश्च । कपिकपोलान्तर्गतौदुम्बरोदरवर्तिमशकशरीरादिवत्कार्यान्तरावस्थानमसम्भावितमिति चेन्न । कुण्डबदरवदुपपत्तेः । कालाग्निरुद्रादिप्रक्रियाया असिद्धत्वात् । द्वितीये ऽपि न प्रलयसिद्धिः । यथा हीदानीन्तनानां दहनपवनसन्तानानां क्रमेणास्तमये ऽपि न प्रलयस्तथा तरुगिरिशरीरादिसन्तानानामपि क्रमारम्भसिद्धावप्यवयविशून्यसमया सिद्धेः । अथैकदैवेति विशेषणमुपादीयेत तदा क्रमारब्धदहनपवनादिसन्तानैर्व्यभिचारः स्यात् । एकदरम्भकहेतुसाकल्ये सतीति हेतुविशेषणे विशेषणासिद्धिः । द्वयणुकादिक्रमेणारम्भस्वीकारेण बाधादिप्रसङ्गश्च । एतेन द्वितीयानुमानमपि निरस्तम् । ब्रह्माण्डानभ्युपगमात् । अभ्युपगमे ऽप्यवयवानामावापोद्धाराभ्यामेवोत्पादविनाशयोरुपपत्तेः । कार्यान्तरावस्थानोपपत्तेश्च । तृतीये ऽप्यपसिद्धान्तः । क्रमेणोच्छेदस्याभ्युपगमा(तत्वा)t । चतुर्थे ऽपि पटादिभ्यः पूर्वविनष्टैस्तन्त्वादिभिव्यर्भिचारः । परमाणुत्वेन हेतुविशेषणे ऽपि द्वयणुकाद्यवस्थानसम्भवेन दृष्टान्तस्य सन्दिग्धसाध्यता । पञ्चमे ऽपि किं भूगोलका एव सन्तानशब्देनोच्यन्ते तदतिरिक्तो वा कश्चित् । आद्ये सिद्धसाधनम् । अवयवानामावापोद्धाराभ्यां सन्ततोत्पत्तिविनाशसिद्धेः । द्वितीये त्वाश्रयासिद्धिः । षष्ठं त्वाभाससमानयोगक्षेमत्वादुपेक्षणीयमिति । *6,133f.* अथ मा भूदनुमानैः प्रलयसिद्धिः, तथाप्यागमैर्भविष्यति, तेषां सिद्धार्थे ऽपि प्रामाण्यस्य साधितत्वात्, ततो नाप्रसिद्धविशेषणतेति ब्रूषे, तर्ह्यस्माकमपि धर्मादिसिद्धिरागमाद्भविष्यतीति कथमाश्रयासिद्धिरिति । एवं प्रलये जीवेश्वरसद्भावं साधयता धर्मादिसत्त्वमपि साधितमिति न प्रलये भावमात्रासत्त्वसाधनं युक्तम् । एवम् आदिकार्यं पक्षीकृत्य सोपादानत्वसाधने प्रकृत्यादिसिद्धिरपि द्रष्टव्येति । *6,135* प्रथमसूत्रे ऽभावस्य कर्तृत्वनिरासायानुमानमुक्तम् । इदानीमितो 'पि नाभावकर्तृकं जगत्, cetanakart­katve"d­«ÂÃntabhÃvÃt' इति सूत्रस्य वृत्त्यन्तरमभिप्रेत्य चेतनकर्तृकत्वे अनुमानमाह- उत्पत्तीति ॥ %% बुद्धिमानुत्पत्तिनाशकारीति बुद्धिपूर्वं तत्कर्तेत्यर्थः । क्वचित्पटादौ । सर्वत्र विप्रतिपन्ने कार्ये । महदादिकार्य इत्येवोक्ते ऽङ्कुरादौ व्यभिचारः शङ्कयेत, तदर्थं तस्यापि पक्षनिक्षेपार्थं सर्वत्रेत्युक्तम् । कर्ता बुद्धिमानिति शेषः । अन्यथाभावकर्तृत्ववादिनं प्रति सिद्धसाधनताप्रसङ्गात् । किमाक्षेपे । अननुमाने न किमपि कारणम् । दृष्टान्ताभावेन प्रतिपक्षासम्भवादित्यर्थः । etena"svapak«ado«Ãcca' इति सूत्रमपि व्याख्यातं भवति । अयमत्र प्रयोगक्रमः । विमतं कार्यं चेतनोत्पाद्यं कार्यत्वाद्घटवत् । चेतनविनाश्यं च तत एव तद्वदेव । विमतोत्पत्तिश्चेतनकर्तृका उत्पत्तित्वात्पटोत्पत्तिवत् । विमतो विनाशश्चेतनकर्तृको विनाशत्वात्सम्मतवदिति । अत्र विनाशस्य चेतनकर्तृकत्वसाधनं प्रासङ्गिकम् । यद्वा केचित्कारणस्य बीजादेः प्रध्वंसेनाङ्कुरादेः जन्मदर्शनात्तन्त्वादिनाशेन पटादिनाशदशर्नाच्च प्रध्वंसाभावस्यैव जगज्जन्मविनाशकर्तृत्वमास्थिताः । यथोक्तम् । नानुपमृद्य प्रादुर्भावादिति । तन्मतं वात्रासदित्यादिसूत्रैर्निराकृतमिति ज्ञापनार्थम् । दृष्टान्ताभावस्तु स्वयमूहनीयः । *6,138* नन्विदमनुमानेनेश्वरस्य जगत्कर्तृत्वसाधनं सूत्रकारस्य उक्तविरुद्धम् । शास्त्रयोनित्वादितीश्वरे ऽनुमानप्रामाण्यस्य स्वयमेव निराकृतत्वादित्यत आह- आगमेति ॥ %<आगमानुगृहीता तु मानम् ... ॥ MAnuv_2,1.79cd //>% अनुमेति वक्ष्यमाणमत्रापि सम्बद्धयते । न सर्वथापीश्वरे ऽनुमानस्य प्रामाण्यं सूत्रकृता निराकृतम् । किन्नामागमाननुगृहीतस्य । आगमानुगृहीता त्वनुमा ईश्वरे मानमेवाभिमता । अन्यथा वेदवाक्यार्थे युक्त्यनुसन्धानरूपजिज्ञासा नारभेतेति । किमतो यद्येवमित्यत आह- एषेति ॥ %<... एषानुमापितु ॥ MAnuv_2,1.79d //>% आगमानुगृहीतेत्यनुवर्तते । मानमिति च । एषा sampratyupanyastÃpyanumÃ"yato वा इमानि भूतानि' इत्यागमानुगृहीता । ततो भवतीश्वरे मानमिति न कश्चिद्विरोध इति । *6,140* एवमनुमानेनाभावकर्तृकत्वं विश्वस्याशङ्कयानुमानेनैवेश्वरकर्तृकत्वं समर्थितम् । तदेतन्मतान्तरेणाक्षिप्य समादधत्सूत्रम् ओं तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ओं इति ॥ तत्राक्षेपस्यायमर्थः । नायमनुमानावष्टम्भेन पूवर्पक्षः प्रमाणेन च सिद्धान्तो भवति । न चानुमानं नाम प्रमाणमस्ति । (कुतः) / अन्यथाप्यनुमेयम् । असत्प्रतिपक्षत्वं ह्यनुमानप्रामाण्यवादिभिरनुमानाङ्गमङ्गीकरणीयम् । प्रतिरुद्धस्य करणस्य क्वापि क्रियानिष्पादकत्वादर्शनात् । अनुमानप्रतिपन्नं चान्यथाप्यनुमेयम् अनुमातुं शक्यम् । कस्मात् । तर्काप्रतिष्ठानाम् । "एवमेवानुमातव्यम्, न पुनरन्यथा' इति तर्कस्य व्यवस्थाभावात् । तथा चोक्तम् । "उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचौ' इति । नन्विदं व्यधिकरणं, तर्कस्याप्रतिष्ठितत्वादन्यथानुमेयमिति । मैवम् । एतदनेन ज्ञापयति सूत्रकारः,"न तर्को 'नुमानाद्भिद्यते' इति । अथवा तर्कस्यानुमानस्याप्रतिष्ठानादप्रमाणत्वान्नानुमानेन पूर्वोत्तरपक्षौ युक्तौ । कथमप्रमाणत्वात् । यतो ऽन्यथानुमेयमिति योजना । तत्र समाधानसूत्रं सङ्गमयितुमुत्सूत्रमेव bhëyakÃrastÃvaduttaramÃha- आगमेति ॥ ## %<आगमानुग्रहाभावे न तर्कः स्यात् प्रतिष्ठितः ॥ MAnuv_2,1.80ab //>% आगमग्रहणं प्रमाणमात्रोपलक्षणम् । अत एवोत्तरार्धे ऽक्षजमपि सङ्गृहीतम् । प्रमाणानुग्रहप्रमाणमूलत्वशब्दाभ्यां प्रतिष्ठितप्रामाण्यप्रमाणान्तरावधृतपक्षलिङ्गव्याप्तिमत्त्वं तत्संवादित्वं चोच्यते । *6,142* तत्राद्ययोजनायामस्यायमर्थः । यदुक्तमनुमानस्याव्यवस्थितत्वेन सर्वत्र प्रत्यनुमानसम्भव इति तदनुपपन्नम् । यतः प्रमाणानुग्रहाभावे तर्को न प्रतिष्ठितः स्यात् । किन्तु प्रमाणमूलस्यैवास्य प्रतिष्ठितिः स्यात् । एतदुक्तं भवति । प्रत्यनुमानं भवत्किं प्रमाणानुग्रहरहितं स्यात्, उत तन्मूलम् । आद्यं तु कथं स्वयमदृढभूमिकं परं प्रतिरुन्ध्यात् । नहि भवति तरक्षोः प्रतिपक्षो हरिणशावः । किन्त्वाद्येनैव प्रमाणमूलेन बाध्यते । द्वितीयं तु स्यादेव प्रमाणम् । आद्यं चापबाधेत । उभयथापि न सर्वानुमानाप्रामाण्यम् । यद तूभयोः अपि प्रमाणमूलत्वसन्देहः तदास्तु प्रतिरोधः । किन्तु नैवं सर्वत्र । अवधारणायां तु पूर्वैव गतिरिति । *6,144* द्वितीययोजनायां तु प्रष्टव्यम् । किं प्रमाणानुग्रहरहितमनुमानं प्रत्यनुमानपराहतत्वादप्रमाणम्, उत तन्मूलम् । आद्ये सम्प्रतिपत्तिमुत्तरमाह- आगमेति ॥ (तथापि) नैवं सर्वत्रेति भावः । प्रतिष्ठितः प्रमाणभूतः । द्वितीये त्वाह- अक्षजेति ॥ %% प्रतिष्ठितः प्रामाण्यम् । तेनैव प्रतिप्रयोगस्य बाधितत्वात् । उभयोर्वास्तवप्रमाणमूलत्वासम्भवादिति भावः । यस्त्वेतां व्यवस्थामनभ्युपगम्य सर्वत्रापि प्रतिपक्षस्यास्त्यवकाश इति सर्वमनुमानमप्रमाणमिति च मन्यते तस्य sÆtrÃrƬhamuttaramÃha- अन्यथेति ॥ %% एतेनैवमुपपादिते ऽपि यो नैवं मन्यते तस्य स्ववचनव्याघातादनिर्मोक्षप्रसङ्ग इति सूत्रयोजना सूचिता । तथाहि । सर्वमनुमानप्रमाणं प्रतिपक्षप्रतिहतत्वादिति त्वदीयमनुमानं प्रतिपक्षपराहतं चाप्रमाणं च भवति न वा । आद्ये नानेन सर्वस्याप्रामाण्यसिद्धिः । द्वितीये त्वत्रैव बाधादिति । अन्यथा उक्तव्यवस्थां विहाय, अस्य सर्वस्याप्यनुमानस्य अप्रतिष्ठा अप्रमाणता, स्ववाचैव व्याहता हीति । *6,145* अपरे tu"na विलक्षणत्वात्' इत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानत्वाक्षेपसमाधानार्थतया व्याचक्षते । तत्प्रकृत्यधिकरण एव निराकृतम् । *6,149* यच्चात्र सूत्रे तर्काप्रतिष्ठानादिति वाक्यं भित्त्वा सिद्धान्ततयैव वर्णयन्ति, तद्वा अनेन सार्धेन श्लोकेन निराचष्टे । तथाहि तर्कस्याप्रतिष्ठां वदन्वक्तव्यः । किं प्रमाणानुग्रहरहितस्योत तन्मूलस्य । आद्ये gƬhÃbhisandhiruttaramÃha- आगमेति ॥ अयमाशयः । सत्यमेतत् । तथापि न साङ्खयः स्वतर्कस्यागमाद्यनुग्रहाभावं मन्यते । स्वमतेनेदमुच्यते चेत्पौनरुक्त्यम् । शास्त्रयोनित्वात्, ईक्षतेर्नाशब्दम्, आनुमानिकमित्यदिनास्यार्थस्योक्तत्वादिति । *6,149f.* द्वितीयं दूषयति- अक्षजेति ॥ नहि ज्ञानकरणस्य प्रमाणगृहीतव्याप्त्यादिमत्त्वेनाप्रामाण्यकारणव्यभिचारादिशङ्काकलङ्कविकलस्य प्रामाण्यं नास्तीति युक्तमिति भावः । विपक्षे बाधकं चाह- अन्यथेति ॥ अन्यथोक्तानभ्युपगमेनास्य प्रमाणमूलस्याप्यनुमानस्याप्रतिष्ठा स्ववाचा व्याहतैव सूत्रकृतः स्यात् । स्वयमेव हि युक्त्यनुसन्धानरूपां ब्रह्ममीमांसामारभ्य प्रमाणमूलस्यापि तर्कस्याप्रामाण्यमभिदधानः सूत्रकारो न vyÃhatabhëŠkathaæ स्यात् । यदपि v­ttikÃrairuktam"ekena तार्किकेणोत्प्रेक्षितं तर्कमपरो दूषयति, तेनोत्प्रेक्षितमप्यपरः, इत्यतः पुरुषमतिवैश्वरूप्यजन्मा तर्कः स्यादप्रतिष्ठितः' इति । तच्चायुक्तम् । यतो ऽस्यापि तर्कस्य प्रामाण्ये ऽप्रामाण्ये वा अस्याप्रतिष्ठा च स्व(वाचा)व्याहतैवेति नायं वाक्यभेदो युक्त इत्युक्त एव सूत्रार्थः । ##-(17) *6,152* अत्र सूत्रम् ओं एतेन शिष्या अपरिग्रहा अपि व्याख्याता इति । तत्केचिद्वयाचक्षते । etena"navilak«aïatvÃt' इत्यादिना प्रकृतेन शिष्यैः केनचिदंशेन परिगृहीतस्य प्रधानकारणवादस्य निराकरणेन शिष्यैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता ये ऽण्वादिकारणवादास्ते ऽपि व्याख्याता द्रष्टव्या इति । तदिदं दूषयति- नचेति ॥ ## %% *6,152f.* आस्तां तावदभ्यधिकाशङ्काप्रकारः, परिहारातिदेशप्रकारश्च । yattÃvaduktam"sÃÇkhayÃdapi वैशेषिकादेरतिशयेन शिष्यागृहीतत्वम्' तदति(तीव)विरुद्धम् । साङ्खयस्य निरीश्वरत्वात् । वैशेषिकादेस्तु सेश्वरत्वात् । वैपरीत्यस्यैवोचितत्वात् । इह हि ब्रह्मणो जगत्कारणत्वे विप्रतिपत्तयो निरस्यन्ते । तत्र साङ्खयो ब्रह्मैव नाभ्युपैति । कुतस्तदीयं जगत्कारणत्वमित्यतिशयेन वेदान्तवादविरोधित्वाच्छिष्यापरिगृहीतः । वैशेषिकादिस्तु, ब्रह्म तस्य जगन्निमित्तत्वं चाङ्गीकृत्योपादानतामात्रं नाङ्गीकुरुत इतीषद्विरोधित्वात् ईषच्छिष्यापरिगृहीत इति युक्तम् । सत्कार्यवादित्वादिकं तु प्रकृतासङ्गतमेव । अन्यथा यागीयहिंसानिषेधादिना विपरिवर्तः स्यात् । अथ वेदसंवादबाहुल्याबाहुल्यप्रयुक्तमिदम् । मैवम् । (तन्न । तत्त्वानां) प्रतिपाद्यानामपरिसङ्खयातत्वादिति । *6,153* किं तर्ह्यस्य सूत्रस्याभिधेयमित्यत आह- अत इति ॥ %% अर्थान्तरस्य निराकृतत्वादित्यर्थः । अपव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्याथर्त्वान्नासङ्गतमिति सूचयितुमत इत्युक्तम् । अवशिष्या निराकृताया अभावकर्तृतायाः, जीवादिकर्तृता, जगत इति शेषः । अनेन निराकृतादवशिष्या वेदापरिगृहीता जीवप्रधानासत्कालस्वभावादिवादा निराकृता इति व्याख्यातं भवति । तत्र शिष्या इत्येवोक्ते ब्रह्मकारणवादो ऽपि प्राप्नोति । तदर्थमपरिग्रहा इत्युक्तम् । तन्मात्रे तूक्ते अभावकर्तृत्ववादो ऽपि गृह्येत । तथाच पुनरुक्तिरतिदेशानुपपत्तिश्च स्यात् । अतः शिष्या इत्युक्तम् । अभ्यधिकाशङ्कासद्भावसूचनेन सूत्रारम्भोपपादनार्थं च शिष्याः शिष्यतया प्रतीताः, नतु तत एव निराकृततयेति । *6,158* ननु जीवादीत्यासिदग्रहणेनासत्कर्तृकत्वं गृहीतम् । tasya"asaditi चेत्' इत्यादिना निरस्तत्वेन पौनरुक्त्यादिप्रसङ्गादित्यत आह- तन्मन इति ॥ %% *6,159* इत्यादेः प्रमाणात् । आशङ्कितेति शेषः । आदिपदेनोक्तयुक्तिर्गृह्यते । असतः अभावस्य । मनस इति । ज्ञानेच्छाप्रयत्नेभ्यः जनिः । जगत इति शेषः । पूर्वत्र त्विति सम्बन्धः । तच्च प्रतिषेधमात्रत्वादित्यादिना स्फुटमवगम्यत इति हिशब्दः । अकस्माद्धीदमाविरासीदित्यादिश्रुत्या । तत् मनो, विना । असतः शून्यात् । एतदुक्तं भवति । पूवर्मभावस्य जगत्कारणत्वं निराकृतमिदानीं तु शून्यस्य । किञ्च पूर्वं कर्तृत्वेनाधुना कर्तृतां विनैवेति न पौनरुक्त्यादीति । यद्वा bhëyadiÓà निष्कारणैवात्र जगज्जनिराशङ्कितेति न पौनरुक्त्यादिकम् । अत्र शङ्काप्रापकप्रमाणोपन्यासस्तु अस्यैव प्रमेयभेदस्योपपादनार्थम् । एतेनाभ्यधिका शङ्कापि सूचिता । तथाहि । मा भूदभावकर्तृकं जगत्, तथापि जीवादिभ्यो जनिमद्भविष्यति । "जीवाद्भवन्ति भूतानि',"प्रधानादिदमुत्पन्नम्',"अकस्माद्धीदमाविरासीद्' इत्यादिश्रुत्यनुगृहीतेभ्यो घटदधिकण्टतैक्ष्णादिदृष्टान्तेभ्यः । नहि जीवादीनां प्रतिषेधमात्रत्वमस्ति, येनोक्तयुक्तिविरोधः स्यात् । असत्त्वाचेतनत्वादेरुपलक्षणमेतदिति चेत् । किमत्रासदादेः कारणत्वमात्रं नेत्युच्यते, किंवा कर्तृत्वम् । नाद्यः । उक्तदृष्टान्तेषु व्यभिचारात् । न द्वितीयः । कर्तृत्वस्यास्माभिरनङ्गीकृतत्वादिति । अत एवात्र सर्वत्र कर्तृशब्दः कारणत्वमात्रपरो द्रष्टव्यः । *6,165* नन्वत्र जीवादेर्विश्वकारणत्वमात्रं शङ्कयते, तस्यैव वा । आद्ये न सिद्धान्तविरोधः । जीवस्य ह्यदृष्टाधारतया निमित्तत्वं प्रधानस्य चोपादानत्वमङ्गीकृतमेव । न द्वितीयः । प्रापकाभावात् । कार्यस्य सकर्तृकत्वनियमदर्शनाच्चेत्यत आह- प्रापकमिति ॥ %% द्वितीय एवाशङ्कयते । तस्य च prÃpakaæ"na जीवात्कारणं परम्',"न ह्यन्यत्कारणं मतम्' इत्यादिवाक्यम् । नच लोकविरोधः । वाक्यमात्रसिद्धे ऽर्थे तत्प्रतिपन्नमेव गृह्यते नतु लोको ऽनुगम्यत इति पूर्वपक्षी मन्यत इति । ननु च प्रधानकारणत्वादिमतानि द्वितीयपादे निराकरिष्यते । तेषामत्रापि निराकरणे पुनरुक्तिदोषः स्यादित्यतो वाऽह- प्रापकमिति ॥ अत्र शङ्काप्रापकं वाक्यमात्रं नतु समय इत्यर्थः । इदमुक्तं भवति । अत्र श्रुत्यनुगृहीताभिर्युक्तिभिः प्राप्तं प्रधानादिकारणत्वं निराक्रियते । उत्तरं(रत्र) तु तु साङ्खयादिसमयप्राप्तम् । अतो ऽपि नोक्तदोष इति । नन्वेवं तर्ह्येतेनेत्यतिदेशः कथम् । उक्तपरिहारस्य पूर्वपक्षिणा परिहृतत्वादित्यत आह- परिहार इति ॥ %<... परिहारो विशेषितः ॥ MAnuv_2,1.83d //>% यद्यपि प्रतिषेधमात्रत्वं प्रधानादिष्वसिद्धम् । अचेतनत्वादिकं च कारणत्वमात्रवादे अनैकान्तिकम् । तथापि पूर्वपक्षाणां युक्तिविरुद्धत्वं यत्प्रतिषेधमात्रत्वात् दृष्टान्तभावादिति सामान्यतः सूचितम्, यच्च स्वपक्षदोषाच्चेत्यप्रामाणिकत्वं, स परिहारो ऽत्राप्यविशेषितः समानः, इत्यतिदेशो युज्यत इत्यर्थः । *6,167* ननु कथं जगतो जीवकर्तृत्वादिवादस्य युक्तिविरुद्धत्वमित्यत आह- क्वचिदिति ॥ %% क्वचित् देशादौ । यद्वा क्वचित् जीवादौ । अकृतमिति च भावप्रधानो निर्देशः । कारणत्वमात्रमत्र पूर्वपक्षो न कर्तृत्वमित्यतो ऽचेतनादिति पञ्चमीप्रयोगः । अचेतनादकृतं च दृष्ट्वा । एवशब्देन दृष्टान्तानामसन्दिग्धसाध्यतामाह । अनुमा अनुमितिः । अन्यथा वस्तुत्वस्यैवानुमानत्वात्पञ्चमी न स्यात् । जीवाकृतत्वादेरिति शेषः । अन्यत्र महदादौ । अत्रैते प्रयोगाः । महदादिकार्यं न जीवकृतं वस्तुत्वाज्जीववत्, विमतं न प्रधानकार्यं वस्तुत्वात्प्रधानवत्, विमतं नासत्कार्यं वस्तुत्वाद्घटवदिति । यद्यपि जीवस्य निमित्तत्वेन प्रधानस्योपादानत्वेन जगत्कारणत्वमङ्गीकृतमेव तथापि स्वातन्त्र्याभावाभिप्रायेणेदं वचनमिति न विरोधः । *6,168* नन्वेवं सत्यतिप्रसङ्गः स्यात् । विमतमश्वरकृतं न भवति वस्तुत्वादीश्वरवत् इत्यपि प्रयोक्तुं शक्यत्वादित्यत आह- श्रुतेरिति ॥ "स इदं सर्वमसृजत' इत्यादिश्रुतेर्महदादेरीश्वरकृतत्वावधारणादतिप्रसङ्गानुमानस्य बाधितत्वेनाप्रामाण्यमिति । समं तर्हीदं भवदनुमानेषु । जीवाद्भवन्ति भूतानीत्यादिश्रुतेरित्यत आह- श्रुतेरिति ॥ भावप्रधानो निर्देशः । जीवादिशब्दानां ब्रह्मश्रुतित्वाद्ब्रह्मनामत्वान्न श्रुतिविरोध इत्यर्थः । तत्कुत इत्यत आह- श्रुतेरिति ॥ "नामानि सर्वाणि यमाविशन्ति' इत्यादिश्रुतेः । शेषं bhëye । ननु जीवादिकारण(क)त्वे ऽपि घटादिदृष्टान्तावष्टम्भेनानुमानसम्भवात्कथमप्रामाणिकत्वमित्यत आह- श्रुतेरिति ॥ "नान्यो ऽतो 'स्ति कर्ता' इत्यादिश्रुतेर्बाधितविषयत्वात् दृष्टान्तानां साध्यवैकल्याच्च नानुमानानां प्रामाण्यम् । एतेनास्मदनुमाने ऽकार्यत्वमुपाधिरित्यपि निरस्तः(m) / (स्वातन्त्र्येण) जीवाद्यकृते ऽपि घटादावकार्यत्वाभावात् । प्रतिपक्षे बाधादिदोषानुषङ्गाच्चेति सर्वं सुस्थम् । ॥ इति श्रीमन्न्यायसुधायां असदधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_2,1.V: भोक्त्रधिकरणम् =======] *6,170* // अथ श्रीमन्न्यायसुधायां भोक्त्रधिकरणम् । ॥ ओं भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ओं ॥ अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया युक्त्या विरोधः परिहृतः । इदानीं तु श्रुतिसिद्ध(लिङ्ग)त्वेन प्रबलया युक्त्या विरोधः परिह्रियते । तथाहि । न ब्रह्मणो जगत्कारणत्वं वास्तवं सम्भवति । असर्वकारणेन मुक्ते(क्तजीवे)नात्यन्ताभिन्नत्वात् । नहि यो येनात्यन्ताभिन्नः स तद्विरुद्धस्वभावो वस्तुत इति क्वचिदुपलब्धम् । नच मुक्तस्यासर्वकारणत्वमसिद्धम्, (सर्वकारणत्वस्य) संसारे ऽनुपलम्भात् । संसारे प्रतीयमानस्य कस्यचिदाकारस्यैवापगमो हि मोक्षो नतु अपूर्वाकारोत्पादः, अनित्यत्वप्रसङ्गात् । नचानन्दादेरिव विद्यमानस्यैवाविद्यया तिरोहितत्वात्सर्वकारणत्वस्यानुपलम्भ इति वाच्यम् । प्रमाणाभावात् । आनन्दादेः परमप्रेमास्पदत्वादिना ūadupalabdheÓca / नच ब्रह्मणो जगत्कारणत्वश्रवणात्सवर्थानुपलभ्यमानमपि जगत्कारणत्वं संसारे कल्प्यमिति युक्तम् । श्रुतेः काल्पनिकजगत्कारणत्वानुवादित्वेनापि सावकाशत्वात् । नच तथाभूतमेव लक्षणमस्त्विति वाच्यम् । अनङ्गीकारात् । काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च । स्यादेतत् । मुक्तस्य ब्रह्मणैक्यमेवासिद्धमिति । मैवम् । "कर्माणि विज्ञानमयश्च आत्मा परे 'व्यये सर्व एकीभवन्ति' इत्यादिश्रुतिसिद्धत्वादिति । तदिदमुक्तं सूत्रकृता भोक्तुर्जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात्तयोरविभागो भेदाभावः । ततश्च न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमिति । *6,171* एवं प्राप्ते सिद्धान्तितम् । भवेदेतदखिलं यदि मुक्तस्य ब्रह्मणाभेद एव प्रामाणिकः स्यात् । नचैतदस्ति । श्रौतस्त्वेकीभावप्रयोगः स्याल्लोकवत् । यथा लोके उदके उदकस्यैकीभावव्यवहारः स्थानैक्यनिबन्धनः । यथा वा प्राग्विभिन्ना ब्राह्मणाः साम्प्रतमेकीभूता इति मत्यैक्यनिबन्धनः । तथा प्राग्विभिन्नस्थाना भिन्नमतयश्च जीवा मुक्तौ ब्रह्मणा एकीभवन्ति । एकस्थाना एकमतयश्च भवन्तीत्युपपद्यते । तस्मादसिद्धेनासिद्धसाधनमेतदिति । तदेतदयुक्तम् । मुख्यार्थे बाधकाभावात् । विना बाधकेन जघन्यवृत्त्याश्रयणे चातिप्रसङ्गात् । इत्यतो मुख्यार्थे बाधकयुक्तिव्युत्पादनपरत्वेनापि स्याल्लोकवदिति सूत्रखण्डं व्याचष्टे- नान्यदिति ॥ ## %% *6,176* अत्र मुख्यमेवार्थमङ्गीकुर्वाणः प्रष्टव्यः । किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमनेनोच्यते, उत भिन्नस्य, अथ(वा) भिन्नाभिन्नस्य । नाद्यः, अभूततद्भावार्थस्यैकीभवन्तीति च्विप्रत्ययस्यैव अनुपपत्तेः । अत एव न तृतीयः । ऐक्यस्य प्राक् सिद्धत्वात् । भेदनिवृत्त्यर्थत्वे तु गौणार्थत्वापत्तेः । द्वितीयनिराकरणेन निरस्तत्वात् (च) / द्वितीये त्विदमुपतिष्ठते, नान्यदिति । हिशब्दो हेतौ । यतो लोके अन्यत् वस्तु, अन्यत्वं वस्त्वन्तरेणाभेदमापन्नम्, क्वचित्काले, कथञ्चनोपायेन, न दृष्टम् । अतस्तद्दृष्टान्तेन जीवस्यापि कदाचन मुक्तावपि ब्रह्मभावो ब्रह्मत्वं न स्यात् । अयमत्र प्रयोगः । जीवो न कालान्तरे ऽपि ब्रह्मणैक्यमापत्स्यते । प्राक् ततो ऽत्यन्तभिन्नत्वात् । यः कदाचिद्यतो ऽत्यन्तं भिद्यते नासौ कदाचित्तदैक्यमापद्यते । यथा घटः पटेनेति । अथवा जीवब्रह्मणोः भेदः, सतोर्भेदिनोर्न निवृत्तिमान्, भेदत्वात्स्तम्भकुम्भादिभेदवदिति । आगमबाधितमेतदिति चेन्न । आगमानां मुख्यार्थतासम्भवे ऽनुमानबाधकत्वं, बाधिते चानुमाने तेषां मुख्यार्थतेति परस्पराश्रयत्वप्रसङ्गात् । सत्प्रतिपक्षत्वाच्च । तथाहि श्रुतिः । यथोदकमित्यादिका । प्रल्हादो 'pi"paramÃtmÃtmanoryoga÷ परमार्थ इतीष्यते(ताम्) / मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः' इति । *6,182* अथ मतम् । नायमस्ति युक्तिविरोधः । प्रागप्यभिन्न एव ब्रह्मणा जीव इत्यङ्गीकारात् । नच च्विप्रत्ययानुपपत्तिः । प्रतीत्यपेक्षया तदुपपत्तेः । प्राग्विभिन्नतया दृष्टो ऽयं जीवो ब्रह्मणः । अथेदानीं मुक्तावभिन्नतया दृश्यते, इत्यत एकीभवन्तीत्युच्यत इति । अत्रेदं वक्तव्यम् । किं प्राक्तनी जीवब्रह्मणोर्भेददृष्टिर्भ्रान्तिरुत प्रमेति । नाद्यः । बाधकाभावात् । श्रुतयस्त्वद्याप्यव्यवस्थितार्था न बाधकतामश्नुवते । द्वितीये त्वाह- क्वचिदिति । %% क्वचित्काले यद्वस्तु यतो भिन्नतया प्रमितं तत् कालान्तरे ऽपि कथं तदभिन्नतया प्रती(मी)येत, न कथञ्चिदित्यर्थः । कुत इत्यत आह- नो दृष्टपूर्वं हीति ॥ तादृशं प्राग्भिन्नतया प्रमितं कालान्तरे ऽभिन्नतया प्रमीयमाणम् । अयमिह प्रयोगः । जीवो न कदाचिद्ब्रह्माभिन्नतया प्रमाविषयः । ततो ऽत्यन्तभिन्नतया प्रमितत्वात् । यदेवं तदेवं यथा घटः पटाद्भिन्नतयेति । यस्तु क्वचिदपि भेदप्रमां न मन्यते, तं प्रत्यारोपितभेदमेकं वस्तु व्यतिरेकोदाहरणं वाच्यम् । एवञ्च प्रतीतिमुपादायापि न च्विप्रत्ययोपपत्तिः । एतदर्थत्वेनापि स्याल्लोकवदिति योज्यम् । तदेवं ग्रावप्लवनादिश्रुतिवत् उपपत्तिविरुद्धत्वेन श्रुतेर्मुख्यार्थासम्भवादमुख्यार्थ एव स्वीकरणीये परकीयहेतोरसिद्धत्वान्न ब्रह्मणो जगत्कारणत्वे युक्तिविरोध इति सिद्धम् । *6,184* केचिदिदं सूत्रमन्यथा व्याचक्षते । पूर्वं किल चेतनाचेतनात्मकस्य प्रपञ्चस्य ब्रह्मोपादनत्वेन ब्रह्मानन्यत्वमुक्तम् । तदाक्षिप्य समाधातुमिदं सूत्रम् । तथाहि । यदि चेतनाचेतनात्मकस्य जगतो ब्रह्मानन्यत्वं स्यात्तदा चेतनो भोक्ता भोग्यश्चाचेतना विषया इत्ययं विभागो न स्यात् । कुतः । भोग्यस्यापि भोक्तृत्वापत्तेः । भोक्तुरपि भोग्यत्वापत्तेः । भवितव्यं चानेन विभागेन । प्रत्यक्षादिसिद्धत्वादिति चेत् । स्याल्लोकवत् । यथा लोके समुद्रात्मनामपि फेनतरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः, यथा वा महाकाशात्मनामपि घटमठाद्याकाशानां, तथा प्रकृते ऽपि स्यादिति । तदिदं दूषयति- भोक्तृत्वेति ॥ %% यत् यदि भोक्त्रापत्तेरित्यत्र भोक्त्रत्वापत्तेरिति व्याख्यानं सूत्रकारस्यापि(भि)मतं स्यात् तत् तर्हि कुतो हरिः सूत्रकृत् भोक्त्रापत्तेरिति (प्र)आह । भोक्तृत्वापत्तेरित्येव ब्रूयात् । नचैवमब्रवीत् । ततो नायमभिप्रायः सूत्रकारस्येति । यद्यप्यत्र परेषामस्माकं चाध्याहारसाम्यम् । तथापि भावप्रत्ययाभावः परस्याधिकः । *6,186* ये तु vyÃcak«ate"cidacidvastuÓarÅratve ब्रह्मणो जीववत्सुखदुःखादिभोक्तृत्वापत्तेर्जीवब्रह्मस्वभावविभागो न स्यादिति चेन्न । यथा कान्तारे निपतितस्य(स्यापि) नृपस्य न दंशमशकाद्युपद्रवस्तथात्रापि स्यात्' इति । तेषामप्ययं शब्ददोषः समानः । ननु भावप्रधाना निर्देशास्तत्र तत्र बहुलमुपलभ्यन्ते । तत्कथमयं दोषो ऽभिधीयते । ayamabhisandhirbhëyakÃrasya / प्रतिपाद्ये व्यवस्थिते तद्बलाच्छाब्दी गौणता कथञ्चिदनुसर्तव्या । नचास्य सूत्रस्येदं प्रतिपाद्यं व्यवस्थितम् । जगदुपादानत्वस्य प्रागनुक्तत्वेनानुक्तोपालम्भप्रसङ्गात् । जगच्छरीरत्वस्यान्तर्याम्यधिकरणे प्रसक्ते ऽपि सम्भोगप्राप्तिरित्यनेनैव परिहृतत्वात् । तत्र जीवशरीरगतत्वेन (प्रस(क्तं)कतभोक्तृत्वमपास्तम् । अत्र तु जगच्छरीरत्वेनेति चेन्न । पूर्वोत्तरपक्षयोर्न्यायाविशेषे सूत्रारम्भानुपपत्तेः । अतो निर्निमित्तः शाब्ददोषो ऽपि नानुसरणार्ह इति । यद्वैतदर्थप्रतिपादनाय कथं चेत्याद्युत्तरवाक्यमत्रापि संयोज्य व्याख्येयमित्युक्त एव सूत्रार्थ इति । ॥ इति श्रीमन्न्यायसुधायां भोक्त्रधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_2,1.VI: आरम्भणाधिकरणम् =======] अथ श्रीमन्न्यायसुधायां आरम्भणाधिकरणम् । *6,188* ॥ ओं तदनन्यत्वमारम्भणशब्दादिभ्यः ओं ॥ प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्ते(क्तार्)थे विरोधो निरा(स्तः)कृतः । बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते । तदिदं ब्रह्मपरिणामवादी vyÃca«Âe"anantarÃdhikaraïe भोग्यवर्गस्य परिणामतःसिद्धप्रातिस्विकरूपभेदानपह्नवेन लोकसिद्ध(द्धं)कारणाभेदमङ्गीकृत्य साङ्खयसिद्धान्तेन शास्त्रतो भोक्तृवर्गस्य स्वाभाविकरूपब्रह्माविभागे भोग्यस्यापि ब्रह्मैक्यवद्भोक्तृत्वापत्तिमाशङ्कय अनैकान्तिकत्वेन निरासो(वि)'भिहितः । सम्प्रति वैशेषिकादिमतेन स्वरूपकार्यव्यपदेशादिभेदेन कार्यस्य कारणात्म(क)त्वासिद्धया प्रपञ्चस्य ब्रह्माद्वैतम् आक्षिप्य समाधीयते । तथाहि । तदनन्यत्वं तेन ब्रह्मणा अनन्यत्वं, कार्यस्य । कुतः? ÃrambhaïaÓabdÃdibhya÷"यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इत्यदिशब्दात् । "Ãdi'grahaïÃt"aitadÃtmyamidaæ सर्वम्',"यदयमात्मा',"सर्वं खल्विदं ब्रह्म' इत्यादितादात्म्यावेदकश्रुतिपरिग्रहः' इति । विवर्तवादी तु vyÃkhyÃti"abhyupagamya चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम्,"स्याल्लोकवत्' इति परिहारो ऽभिहितः । न त्वयं विभागः पारमार्थिको ऽस्ति । यस्मात् तदनन्यत्वं कारणाद्ब्रह्मणः कार्यस्याकाशादेः परमार्थतो ऽनन्यत्वं व्यतिरेकेणाभावः, अवगम्यते । कुतः? आरम्भणशब्दादिभ्यः' इति । *6,193* तत्राद्यं व्याख्यानं तावन्निराकरोति- कथं चेति ॥ ## %<... कथं च तदनन्यता ॥ MAnuv_2,1.87 //>% कथमित्याक्षेपे । चशब्दः पूर्वसूत्रापव्याख्यानाक्षेपेणास्य समुच्चयार्थः । जगत इति वक्ष्यमाणमत्रापि सम्बद्धयते । "अत्र प्रतिपाद्या स्यात्' इति शेषः । *6,194* अयमाशयः । यो हि ब्रह्मोपादानतां जगतो ऽभ्युपगम्यापि तदन्यतां मन्यते सो ऽत्र पूर्वपक्षीकरणीयः । नच वैशेषिकादिस्तथेति प्राप्त्यभावान्न तदनन्यत्वोक्तेरवसरो ऽस्ति । ब्रह्मोपादानतामनङ्गीकुर्वाणं प्रति तु सैव समर्थनीया । नतु तदनन्यता । तदधीनसिद्धित्वादस्याः । अथ ब्रह्मोपादानताप्यत्र समर्थ्यत इति चेत् । न । तथा सति प्रकृत्यधिकरणवैयर्थ्यापत्तेः । प्रकृत्यधिकरणन्यायेनो(यो)पपादि(तं)तमभ्युपेत्यापि तदन्यतां मन्यमानो ऽत्र पूर्वपक्षीति चेत् । न । किमिदं ब्रह्मोपादानत्वं ब्रह्मसमवायित्वं वा, ब्रह्मपरिणामत्वं वा, यत्परेणाङ्गीकारितम् । नाद्यः (कल्पः) तस्यानन्यत्वविरोधात् । समवायस्य निराकरिष्यमाणत्वाच्च । द्वितीये प्रयत्नवैयर्थ्यमेव । नहि को ऽपि परिणामवादमङ्गीकृत्य कायर्कारणयोरत्यन्तभेदमङ्गीकुरुते, यं प्रतीदमारभ्येत इति । *6,195f.* यद्वा कथं च तदनन्यता जगतो वक्तुं शक्यते । अनन्यत्वं हि भेदाभावः । अत्यन्ताभेद इति यावत् । भेदाभेदौ च परेणाङ्गीकृतौ । अतस्तादात्म्यमिति वक्तव्यं स्यात् । नैष दोषः, यावता कार्यस्य कारणेनाभेद एव, कारणस्य तु कार्याद्भेद एव, इत्येवं भेदाभेदावङ्गीकृताविति चेन्न । यदि ब्रह्म जगतो ऽन्यदेव तदा कथं च तदनन्यत्वं(ता) जगतः स्यात् । नहि यद्यतो ऽत्यन्तभिन्नं तत्तेनात्यन्ताभिन्नमिति सम्भवति, अतिप्रसङ्गादिति । *6,196* अथवा कथं च तदनन्यता प्रतिज्ञातुं युक्ता । प्रमाणाभावादिति शेषः । ननु चारम्भणशब्दादिभ्य इत्युक्तत्वात्कथं प्रमाणाभाव इति चेत् । अत्र वक्तव्यम् । आरम्भणशब्दस्तावत्किं साक्षाज्जगतो ब्रह्मानन्यत्वमाचक्षीत, उत विकारस्य विकार्यनन्यत्वम् । आद्ये कथं च तदनन्यता जगतोस्यार्थः स्यात् । यथा सोम्येति मृत्पिण्डादेः प्रकृतत्वादित्युत्तरम् । द्वितीये भवतु नाम विकारस्य विकार्यनन्यत्वम्, जगतस्तु कथं तदनन्यतेति । *6,197* (ननु) विकारस्य विकार्यनन्यत्वे तेनोक्ते ऽपि जगतो ब्रह्मानन्यत्वं सिद्धयत्येव । तस्यापि तद्विकारत्वादित्यत आह- जगतस्त्विति ॥ %% अविकारत्वे ब्रह्मविकारत्वाभावे । uktanyÃyena"naca प्रकृतिः' इत्यादिनेति शेषः । साधिते सति कथं च तदनन्यतेत्यन्वयः । यद्वा जगत इति पूर्वेणैव सम्बद्धयते । अविकारत्वे ब्रह्मण इति शेषः । न विद्यते विकारो यस्येत्यविकारम् । तस्य भावस्तत्त्वं, तस्मिन् । *6,198* नन्वत्रारम्भणश(ब्दश)bdena"uta तमादेशमप्राक्ष्य(क्षः)' इत्याद्या श्रुतिरुपलक्ष्यते, तत्तात्पर्यपर्यालोचनायां च जगतो ब्रह्मविकारत्वं तदनन्त्यवं चावगम्यते इति चेन्न । महावाक्यावान्तरवाक्योपक्रमत्वप्रधानवाचित्वाद्यभावेनास्य श्रुत्युपलक्षणयोपादाने निमित्ताभावात् । अभ्युपेत्याप्युपलक्षणत्वमाह- अविकारत्व इति ॥ विकरात्वादन्यस्मिन्सादृश्यादौ श्रुत्यर्थतयोक्तन्यायेन साधिते सति श्रुतितात्पर्यपर्यालोचनया च कथं तदनन्यता सिद्धयेदिति । *6,201* यदप्युक्तमादिपदगृहीतादैतदात्म्यमिदं सर्वमित्यादिवाक्यात्तदनन्यत्वसिद्धिरिति तदप्यसत् । आदिपदेन वाक्यान्तरग्रहणस्यानुपपत्तेः । तथा सत्येतेषामपि शब्दत्वेनारम्भणादिशब्देभ्य इति प्रयोगप्रसङ्गात् । अस्तु वा कथञ्चिदादिपदोपात्तता(त्वं)तेषां वाक्यानाम् । तथापि नैतेभ्यस्तदनन्यता सिद्धयति । उपपत्तिविरुद्धत्वादित्याशयेन पृच्छति- कथं चेति ॥ या सूत्रकृता प्रतिज्ञाता श्रुतिभिश्च प्रतिपादिता सा जगतस्तदनन्यता कथं किंप्रकारा । "किं पिकः कोकिलः' इतिवदेकत्वलक्षणा किंवा मृद्घट इतिवद्विकार(रि)विकारि(र)त्वलक्षणेति प्रश्नार्थः । आद्यमाक्षिपति- कथं चेति ॥ एकत्वलक्षणा जगतस्तदनन्यता तु कथं सूत्रकृता प्रतिज्ञायेत । कथं च श्रुतिभिः प्रतिपाद्येत न कथञ्चिदित्यर्थः । अत्र हेतुमाह- अविकारत्व इति ॥ ब्रह्मणो ऽविकारत्व उक्तन्यायेन साधिते सति जगतस्तु विकारात्मकत्वे प्रत्यक्षादिप्रमिते सति विरुद्धधर्माधिकरणत्वादिति भावः । द्वितीयमाक्षिपति- कथं चेति ॥ विकारिविकारत्वरूप इति शेषः । आक्षेपे युक्तिमाह- जगतस्त्विति ॥ व्याख्यानं पूर्ववत् । *6,203* नन्वेवमुपपत्तिविरुद्धापि जगतो ब्रह्मानन्यताङ्गीकरणीया । अन्यथैतदात्म्यमिदं सर्वमित्यादिश्रुतीनामप्रामाण्यप्रसङ्गादित्यत आह- कथं चेति ॥ अविकारित्वे 'पि विकारत्वादन्यस्मिंस्तदधीनत्वादौ Órutyarthe"svÃtantrye च विशिष्टत्वे' इत्युक्तन्यायेन साधिते सति कथं तदनन्यताङ्गीकर्तुमुचिता । सावकाशश्रुतिप्रतीतो ऽप्यर्थो निरवकाशोपपत्तिविरोधात्त्याज्य एव । यथोक्तमभिमान्यधिकरण इति भावः । *6,203f.* अपरमपि व्याख्यानं दूषयति- कथं चेति ॥ (इति) प्राहेत्यनुवर्तते । यद्यत्र कार्यमात्रप्रपञ्चस्यानृतत्वं सूत्रकृतो ऽभिमतं स्यात् । तदानृतत्वमित्येव ब्रूयात् । तदनन्यत्वमिति कथं प्राह । नहि ब्रह्मानन्यत्वशब्दो ऽनृतत्वावाची । तथा सति ब्रह्मणो ऽप्यनृतत्वप्रसङ्गात् । *6,204* ननु च तदनन्यत्वं तद्वयतिरेकेणाभाव इति व्याख्यातम् । सत्यम् । न तथाप्यनृतत्वलाभः । तद्वयतिरेकेण नास्तीत्युक्ते तदात्मनास्तीति लभ्यते । न पुनः सर्वथाप्यनृतत्वम् । अन्यथा ब्रह्मातिरेकेणासतो जीवचैतन्यस्यापि सर्वथानृतत्वं स्यात् । प्रसिद्धं चैतत् । यद्विशिष्ट(विषयः)प्रतिषेधो विशेषणमुपसङ्क्रामतीति । सत्यम् । तथापि ब्रह्मविवर्तताज्ञापनायैवमुक्तमिति चेत्(न) / तथा सति तत्रारोपित(त्व)मिति वक्तव्यत्वात् । नहि शुक्तिकाशकले कलधौतमारोपितमिति वक्तव्ये ततोनन्यदिति प्रयुञ्ज(ज्य)ते । अथ ब्रह्मसत्तयैवेदं सत्, नापरा सत्तास्यास्तीति ज्ञापनमेतस्य प्रयोजनमिति चेत् । तर्हि परमार्थसदेवेदमित्यायातमिति कथमनृतत्वम् । अथ येयं प्रपञ्चे सत्तावगम्यते साधिष्ठानब्रह्मगतैवारोपितेत्यनेन ज्ञाप्यत इति चेत् । तत्मिन्यथाख्यातिवादिवदनिर्वचनीयख्यातिवादिनो ऽप्यारोपिताकारस्यान्यत्र पारमार्थ्यमावश्यकम् । तथात्वे चाकाशत्वादिकमपि ब्रह्मणि पारमार्थिकमङ्गीकार्यं(रणीयं) स्यात् । रजतत्वादिकं च शुक्तिकायामिति । *6,206* यद्वा स्याल्लोकवदिति भोक्तृभोग्यप्रपञ्चस्य सत्यतामभिधायेदानीं कथं च तदनन्यतेति तद्विरुद्धमनृतत्वं प्राहेति योजना । ननु सूत्रकारः परमार्थाभिप्रायेण तदनन्यत्वमित्याह । व्यवहाराभिप्रायेण तु स्याल्लोकवदिति । तत्कुतो विरोध सति चेन्न । प्रतारकत्वप्रसङ्गात् । अन्यथा प्रत्याचक्षीत । अप्रत्याख्यायैव कार्यप्रपञ्चं, परिणामप्रक्रियामाश्रयति, सगुणेषूपासनेषूपयोक्ष्यत i(ती)ति चेत् । किं सगुणोपासनविषयप्रयोजने प्रकृतविषयप्रयोजनानुकूले, उत तद्विरुद्धे, अथोदासीने । नाद्यः । भेदविषयत्वात्, सांसारिकफलत्वाच्च । भेदवासना हि सुदृढा तामेवोपोद्बलयेत् । अत एव न तृतीयो ऽपि । न द्वितीयः अनाप्तत्वापरिहारादिति । *6,208* अथवाऽस्तां तावदियं ग्रन्थार्जवचिन्ता । कथं च तदनन्यतानृतत्वलक्षणा जगतो युक्ता स्यात् । न कथञ्चिदिति योज्यम् । अत्र हेतुमाह- जगत इति ॥ अविकारित्व ब्रह्मविवर्तत्वाभावे । यच्चाविकृतमित्याद्युक्तन्यायेन । एवं प्रमाणाभावपरत्वेनापि पूर्ववद्वयाख्येयमिति । *6,209* एवं तर्हि को ऽस्यार्थ इत्यत आह- स्वतन्त्रेति ॥ %% *6,209f.* यत एवं जगतो ब्रह्मानन्यत्वमनेकविधमपि नात्र प्रतिपाद्यं, तेनेत्यर्थः । अनेनापव्याख्याननिराकरणं स्वव्याख्यानदृढीकरणार्थत्वान्नासङ्गतमिति स्मारयति । कर्त्रनधीनसत्ताशक्त्यादिमत्कारणान्तरतव्यपेक्षा खलु घटादिसृष्टिर्दृष्टा । ततो, महदादिसृष्टिरपि कर्तृव्यतिरिक्तस्वतन्त्रकारणसव्यपेक्षा सृष्टित्वाद्घटसृष्टिवत्, महदादिकं वा कर्तृव्यतिरिक्तस्वतन्त्रकारणायत्तो सापेक्षोत्पत्तिकं कायर्त्वाद्घटवत्, प्रकृत्यादिकं वा स्वतन्त्रं कारणत्वान्मृदादिवत्, ईश्वरो वा स्वतन्त्रकारणसव्य(णान्तरसा)पेक्षः कर्तृत्वात्कुलाल(लादि)वदिति युक्तिविरुद्धत्वाज्जन्मादिसूत्रे ऽभिप्रेतं यत्परस्यैव ब्रह्मणः स्वातन्त्र्यं तन्नोपपद्यते । नच श्रुतिविरोधः । श्रुतीनां ब्रह्मणो जगत्कारणत्वमात्रपरत्वात् । स्वतन्त्रकारणान्तरनिरासे श्रुतेरभावात् । भावे ऽप्यपौरुषेयतया श्रुतिप्राबल्यवद्बाहुल्येन युक्तिप्राबल्यस्यापि सम्भवात्, सत्प्रतिपक्षतया श्रु(त्य)त्याभिप्रेतावधारणानुपपत्तेरित्येवं प्राप्तम् । स्वतन्त्रकारणान्यत्वं ब्रह्मणो ऽन्यस्य स्वतन्त्रकारणत्वमिति यावत् । अत्र अधिकरणे । तदनन्यत्वमित्यनेन निषिद्धयते । महदादिसृष्टौ यत्स्वतन्त्रकारणं तस्य तदनन्यत्वमिति । *6,210* यद्यत्र स्वतन्त्रकारणाभाव इत्येव ब्रूयात्, तदा ब्रह्मणो ऽपि स्वातन्त्र्यं प्रतिषिद्धं स्यात् । तदनन्यत्वं स्वतन्त्रकारणस्येत्युक्ते हि स्वतन्त्रकारणं तदेव नान्यदिति लभ्यते । तदुपपादनाय yat"ÃrambhaïaÓabdÃdibhya÷' इति स्वपक्षे प्रमाणमुक्तम्, yaÓca"bhÃve चोपलब्धेः' इति विपक्षे प्रमाणाभावस्तदुभयं हिशब्देन सूचयति । *6,212f.* नन्वारम्भणाद्याक्षेपशब्दादिभ्य इति वक्तव्यम् । सत्यम् । लक्षितलक्षणयैष एवार्थः प्रतिपाद्यत इत्यदोषः । tathÃpi"kiæsvidÃsÅdadhi«ÂhÃnam' इति (­.सं.10-81-2) श्रौतनिर्देशानुसारेणाधिष्ठानस्योपादानमुचितमिति चेन्न । शाब्दादप्यर्थप्राधान्यस्य बलवत्त्वात् । साधकतमं करणमिति वचना(स्मरणा)t । ननु च स्वतन्त्रकारणस्य ब्रह्मानन्यत्वं प्रतिज्ञाय कारणान्तराभावे प्रमाणोपन्यासो ऽसङ्गतः । मैवम् । अस्त्यत्राभिप्रायः । वक्ष्यते (हि) च ब्रह्मातिरिक्तप्रकृत्यादिकारणसद्भावः । आरम्भणशब्दादिभ्यस्तदभावो ऽवगम्यते । ततोर्थात्स्वतन्त्रकारणान्तरभावे च प्रमाणैरुपलब्धेः प्रसङ्ग इति वदन्प्रमाणाभावमाह । एवं मन्यते । शुष्काभ्यो बहुयुक्तिभ्यो ऽपि श्रुत्यनुगृहीतानां बह्वीनां युक्तीनां प्राबल्यात्तद्विरुद्धानां पूर्वपक्षयुक्तीनामप्रामाण्यमिति । *6,215* स्यादेतत् । अद्भयः सम्भूत इत्यादिवचनात्कथं ब्रह्मातिरिक्तस्य स्वतन्त्रकारणस्यानुपलब्धिः । नचात्र न स्वातन्त्र्यं श्रूयत इति वाच्यम् । पारतन्त्र्यानुक्तौ स्वातन्त्र्यस्य लोकानुरोधादेव सिद्धेरिति । एतत्परिहाराय सूत्रम् ओं सत्त्वाच्चावरस्येति ओं ॥ तस्या(यमर्)थः । स्यादयं दोषो यदि वयं ब्रह्मातिरिक्तं कारणमेव नास्तीति वदामः । न चैवम् । अवरस्य तदधीनस्य प्रकृत्यादेः कारणस्य सत्त्वादिति । तदिदं परिहाराय न पर्याप्तम् । यावता पूर्वपक्षिणा पारतन्त्र्यानुक्तौ स्वातन्त्र्यमेव सेत्यस्यतीत्युक्तम् । अन्यथा पूर्वपक्षस्य निर्दलत्वापत्तेः, इत्यतः प्रकृत्यादेः कारणजातस्येश्वराधीनसत्ताकत्व प्रमाणं दर्शयन्सूत्रं व्याचष्टे- द्रव्यमिति ॥ ## %% चेतनाः जीवाः । धृतिः चित्प्रकृतिः,"धारकत्वात्' इति श्रुतेः । प्रकृत्यादेस्तद्वशस्य भावः अङ्गीक्रियते । अतो ऽद्भयः सम्भूत इत्यत्रापि स्वातन्त्र्यासिद्धेर्नानुपलब्धिर्युक्तेत्यर्थः । यद्यपि आरम्भणशब्दादेरद्भयः सम्भूत इति श्रुतेश्च परस्परविरेधादर्थापत्त्यैवैषो ऽर्थो लभ्यते । तथापि मन्दापेक्षया स्पष्टश्रुत्युदाहरणम् । *6,217* यद्वा स्वतन्त्रकारणान्यत्वं निषिद्धयत इत्यनेन परतन्त्रकाणान्तरसद्भावः सूचितः । अन्यथा कारणान्यत्वमित्येव स्या(ब्रूया)t । (स) परतन्त्रकारणसद्भावः कृत इत्यत आह- द्रव्यमिति ॥ भावो गम्यत इति शेषः । अत्र तद्वशत्वं विधेयम् । काररसद्भावस्य परेणाप्यङ्गीकृतत्वात् । ॥ ओं असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ओं ॥ इति सूत्रम् । तत्र आक्षेपस्यायमर्थः । "नासदासीन्नोसदासीत्तदानीम्' इति महाप्रलये मूर्तामूर्तादेरशेषस्यासत्त्वव्यपदेशात्कारणोपलब्धिपरिचोदना, तस्येश्वरवशस्याङ्गीकारेण समाधानं च नोपपद्यते । नचायं pak«a÷"असदिति चेत्' इत्यादिनैव निराकृतः । तत्रेश्वरस्याप्यनङ्गीकारात् । इह पुनरीश्वरमङ्गीकृत्य कारणान्तरनिराकरणात् । naca"adbhaya÷ सम्भूतः' इत्यादिविरोधः । अत्र महाप्रलये कारणान्तरसद्भावस्याश्रवणात् । ईश्वरातिरिक्तकर्तृकासु सृष्टिष्वबादिकारणसद्भावपरत्वाच्च । एवञ्चारम्भणशब्दादयो ऽपि समञ्जसा भवन्तीति । (अत्र) नेति सिद्धान्तांशं व्याचष्टे- द्रव्यमिति ॥ न महाप्रलये कारणान्तरस्याभावो वाच्यः । किन्तु तद्वशस्य भाव एव । तस्य तद्वशत्वं कुत इति चेत् । द्रव्यमिति श्रुतेरिति । ##-(18) *6,219* nanu"nÃsadÃsÅt' इति सर्वस्यासत्त्वव्यपदेशात्कथं नेत्यत uktaæ"dharmÃntareïa' इति । तद्वयाचष्टे- तद्वशस्येति ॥ सावधारणं चेदम् । तद्वशस्यैव भावः प्रलये, न स्वतन्त्रस्य । ततः स्वातन्त्र्यलक्षणधर्मविशेषाभिप्रायेणासत्त्वव्यपदेशो युज्यते । उपलक्षणमेतत् । यथोक्तं bhëye । यत्खलु परतन्त्रमव्यक्तं कार्यानभिमुखं तदसदिति व्यपदिश्यते । *6,221* कुतः श्रुतेः मुख्यार्थपरित्यागेनामुख्यार्थो 'ङ्गीक्रियते । "तम आसीत्' इत्यादिवाक्यशेषात् । नच तमो ब्रह्म,"आनीदवातम्' इति तस्य पृथगवस्थानोक्तेः । नचानन्तप्रकाशस्य तमस्त्वमुपपद्यते । किन्तु प्रकृतेरेव, आच्छादकत्वादेरिति । *6,222f.* ननु च प्रलये ऽवस्थितं चेत्प्रकृत्यादि तस्य स्वातन्त्र्यादिधर्माभावः कुतः, येनैवं व्याख्यायत इति चेत् । वाक्योपक्रमतच्छेषयोर्विरोधादर्थापत्त्यैवेति ब्रूमः । श्रूयते च स्पष्टमित्याशयवान्वाक्यशेषादित्येतत्प्रकारान्तरेण व्याचष्टे- न पर इति ॥ *6,223* %<... न पर इत्यतः ॥ MAnuv_2,1.89f //>% "तस्माद्धान्यत्र परः किञ्च नास' इत्यतो वाक्यशेषात्प्रकृत्यादीनां प्रलये स्वातन्त्र्याद्यभावो ऽवगम्यत इत्यर्थः । इह हि तस्माद्ब्रह्मणो ऽन्यत्प्रकृत्यादिकं परः परं स्वातन्त्र्यादिधर्मोपेतं नासेति तत्सद्भावाभ्युपगमेन परत्वं निषिद्धयते । अन्यथा परशब्दवैयर्थ्यादिति । *6,224* स्यादेतत् । कारणान्तरसद्भावमभ्युपगम्य तस्येश्वराधीनतां वदता सिद्धान्तिनेदं वक्तव्यम् । किमीश्वरः प्रकृत्यादिभिर्विनापि कदाचित्सृष्टयादिकं करोत्युत तैरेवेति नियमः । आद्ये तेषां कथं कारणत्वमनियतत्वात् । अन्यथा रासभस्यापि घ(प)टकारणतापत्तेः । द्वितीये तु कथं तत्परित्यागेन कदाप्यकुर्वाणस्येश्वरस्य स्वातन्त्र्यम् । कथं च नियमेनापेक्षणीयानां तेषां पारतन्त्र्यम् । एवं पृकृत्यैव महान्तं महतैवाहङ्कारमित्यादिनियमं कदाचिदपहाय सृजति उतानेन नियमेनैव । आद्ये त्वनियतत्वेनाकारणत्वप्रसङ्गः । द्वितीये पुनरीश्वरादेः स्वातन्त्र्याद्यनुपपत्तिः । तथा प्रकृत्यादिकमुपादानीकृत्य कालादिकं निमित्तीकृत्य सृजतीति नियमे व्यत्यासे चोक्तदोषानुषङ्गः । *6,225* अतो युक्तिबाधितत्वादस्यार्थस्य कारणान्तरनिरपेक्ष एव भगवन्त्सृष्टयादिकं करातीत्येव ज्यायः । एवञ्च निरर्गलमैश्वर्यमस्य समर्थितं स्यात् । नच प्रमाणबाधः । अद्भयः सम्भूतः पृथिव्यै रसाच्चेत्यादेरनीश्वरकर्तृकावान्तरसृष्टिविषयत्वस्योक्तत्वात् । तम आसीदित्यादौ तमःप्रभृतीनां प्रलये सत्त्वश्रवणे ऽपीश्वरकर्तृकायां सृष्टौ कारणत्वाश्रवणादित्याशङ्कापनोदनार्थं सूत्रम्- ॥ ओं युक्तेः शब्दान्तराच्च ओं ॥ इति । अस्यायमर्थः । नोक्तयुक्तिविरोधेन भगवतः कारणान्तरविधुरत्वमुररीकर्तव्यम् । कारणान्तरसद्भावाभ्युपगमे ऽपि प्रकृत्यादेः कारणत्वस्येश्वरादिस्वातन्त्र्यादिकस्य च युक्तेः । नचैवं तर्हि विनिगमने कारणाभाव इति वाच्यम् । अद्भयः सम्भूतो हिरण्यगर्भ इत्यादिशब्दान्तरात् । पूर्वोदाहृतशब्दविलक्षणशब्दः शब्दान्तरम् । तेनेदमुक्तं भवति । यद्यपि प्रागुदाहृताः शब्दाः कथञ्चिदन्यथा नेतु शक्यन्ते । तथाप्ययं न तथा । अत्रेश्वरकर्तृकायामेव सृष्टौ कारणान्तरसद्भावश्रवणात् । नहि हिरण्यगर्भसृष्टिरनीश्वरकर्तृका । तस्यैव प्रथमजत्वादिति । *6,227* अत्र युक्तेरिति या स्वपक्षे कारणत्वादेर्घटनोक्ता सा कथमित्यपेक्षायामाह शक्तो ऽपीति । ## %<शक्तो ऽपि ह्यन्यथाकर्तुं स्वेच्छानियमतो हरिः । कारणैर्नियतैरेव करोतीदं जगत् सदा ॥ MAnuv_2,1.90 //>% अन्यथा, कारणैर्विना, कर्तुं शक्तो ऽपि हरिः कारणान्तराण्युपादायैव करिष्यामीति स्वेच्छानियमतः कारणैरेवेदं जगत्सदा सृजति । एवमन्यथा, प्रकृत्याहङ्कारमहङ्कारेण महान्तमिति एवम् तथा प्रकृतिं निमित्तीकृत्य कालादिकं चोपादानीकृत्य कर्तुं शक्तो ऽप्येतेनैवेदमेतदुपादानीकृत्यैवेदं स्रक्ष्यामीति स्वेच्छानियमतो नियतैः कॢप्तैरेव, तथा नियतैः स्वनियतसत्ताशक्त्यादिमद्भिरेव कारणैरिदं जगत्सदा करोतीति योजना । *6,228* इदमुक्तं भवति । यदुक्तमीश्वरस्य कारणोपादानादिनियमो ऽस्ति न वेति । तत्रास्तीति ब्रूमः । तथाच प्रकृत्यादीनां कारणत्वं युक्तम् । सच नियमो न कुलालादेरिव तान्यपहाय व्यत्यस्य वा अकरणे शक्त्यभावनिबन्धनः । येन तस्य स्वातन्त्र्यम् तेषां च पारतन्त्र्यं न स्यात् । किन्नाम स्वेच्छायत्त एव । ततः स्वातन्त्र्यादिकमपि युक्तम् । नच तानि स्वाधीनसत्ताशक्त्यादिमन्ति, येनैश्वर्यं निरर्गलं न स्यात् । किन्तु भगवत्येव तदीयं सत्तादिकमायतते । ततस्तत्साचिव्यमतिशयेनैश्वर्यस्य द्योतकमेव । yathoktam"sÃdhanÃnÃæ साधनत्वं यदाऽत्माधीनमिष्यते । तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्' इति । ननु शक्तस्यापीश्वरस्य तन्नियमानुसरणेच्छा कुत इति चेत् । किं कारणं पृच्छस्युत ज्ञापकम् । आद्ये स्वभावो ऽयमिति ब्रूमः (वदामः) / द्वितीये तु श्रुतिप्रसिद्धेरिति । तदिदमुक्तं हिशब्देन । श्रुतिं चोदाहरिष्यति । अनेन शब्दान्तराच्चेति सूत्रं प्रकारान्तरेण व्याख्यातं ज्ञातव्यम् । शब्दान्तरं च शब्दविशेषो, विवक्षितार्थप्रतिपादकः शब्द इति यावत् । "पटवच्च',"यथा प्राणादिः' इति सूत्रे, bhëya एव व्यक्ते । *6,229* अन्ये पुनरन्यथैतानि सूत्राणि वर्णयन्ति । तथाहि । भावे चोपलब्धेः । मृदादेः कारणस्य भाव एव घटादेः कार्यस्योपलब्धेश्चानन्यत्वं कारणात्कायर्स्य । नहि यद्यतो भिन्नं तत्तद्भाव एवोपलभ्यते । न ह्यश्वो गोतो ऽन्यो गोर्भाव एवोपलभ्यते । किञ्च, भावे तिलादौ कारणे, तैलाद्युपलभ्यते । कार्ये च भावे कुण्डलादौ सुवर्णादिकम् । अतश्च तदभेदसिद्धिः । सत्वाच्चावरस्य । अवरकालीनस्य कायर्स्य prÃgutpatte÷"सदेव सोम्येदमग्र आसीत्' इति सत्त्वावधारराच्चानन्यत्वं कारणात्कार्यस्य । *6,230* असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् । "असदेवेदमग्र आसीत्',"असद्वा इदमग्र आसीत्' इति प्रागुत्पत्तेः कार्यस्यासत्त्वव्यपदेशान्नेति चेन्न । भवेदेतद्यदि कार्यस्वरूपाभिप्रायेणायं व्यपदेशः स्यात्किन्तु व्यक्तत्वलक्षणधर्मान्तराभिप्रायेण । कुतः । वाक्यशेषात् । असदेवेदमग्र आसीत् इत्यसच्छब्देनोपक्रमे निर्दिष्यं पुनस्तत्सदासीदिति वाक्यशेषे निर्दिशति । asadvetyatrÃpi"tadÃtmÃnaæ स्वयमकुरुत' इति । तेन ज्ञायते नासत्कार्यं धर्मान्तरेणैवासत्त्वव्यपदेश इति । युक्तेः शब्दान्तराच्च । युक्तेश्च कायर्स्य प्रागुत्पत्तेः सत्त्वं कारणादनन्यत्वं च गम्यते । शब्दान्तराच्च । युक्तिस्तावदसदकारणादित्यादिका साङ्खयोक्ता । वृत्तिविकल्पानुपपत्त्यादिका च सौगतोक्ता । शब्दान्तरं cÃsadvayapadeÓÃdanya÷"सदेव सोम्येदमग्र आसीत्' इत्यादिसद्वयपदेशः । पटवच्च । संवेष्यितप्रसारितपटन्यायेनेदं कारणात्कार्यस्यानन्यत्वं प्रागुत्पत्तेः सत्त्वं च प्रतिपत्तव्यम् । *6,238* अत्र सूत्राक्षराणामार्जवानार्जवादिचिन्ता शिष्यैरेव क्रियतामित्याशयवान् यदुक्तं कारणात्कार्यस्यानन्यत्वं तत्तावन्निराकरिष्यन् किमनेन प्रबन्धेन निमित्तकारणानन्यत्वं कार्यस्योपपादितम्, उतोपादानकारणानन्यत्वमिति विकल्पं चेतसि निधायाद्यं निराकरोति- नित्यभेद इति ॥ %% नित्यशब्दो नियमार्थः । भेद एवेति । कार्यस्येति शेषः । हीति सर्वप्रमाणप्रसिद्धिं सूचयति । तथाच सर्वमिदं बाधितविषयमिति । न द्वितीयः । प्रकृतानुपयोगात् । *6,240* वियदादिप्रपञ्चस्य ब्रह्मानन्यत्वमुपपादयितुं खल्वस्योपन्यासः । तद्यदि नाम उपादानानन्यत्वं कार्यस्य तदा किमायातं प्रकृते । नहि ब्रह्म प्रपञ्चोपादानमित्येतदुक्तप्रायमिति मन्वानो दूषणान्तरमाह- उपादानेनेति ॥ %<... उपादानेन तु द्वयम् ॥ MAnuv_2,1.91b //>% हीत्यनुवर्त्यते । उपादानेन कार्यस्य द्वयं भेदाभेदौ प्रमितौ । ततो ऽस्मिन्नपि पक्षे बाधितविषयत्वमिति । *6,241* कथं कार्यं कारणेन भिन्नाभिन्नं प्रमितमित्यत आह- असदिति ॥ %% यत् घटादिकं मृदादिकारणात्मतया प्रागुत्पत्तेरस्तीति प्रमितं परेणाङ्गीकृतं च तदेव पृथुबुध्नोदराकारादिना कार्यरूपेर प्रागुत्पत्तेरसत् हि यस्मात्तस्मादुपादानेन भिन्नाभिन्नमिति निश्चीयते । एतदुक्तं भवति । परो हि घटादेः कार्यस्य प्रागुत्पत्तेः सत्त्वमभ्युपगच्छति । तत्किं पृथगेवोत मृदादिकारणात्मतयेति वक्तव्यम् । नाद्यः । अनभ्युपगमात् । अनुपलब्धेश्च । द्वितीये तु कार्यस्योपादानाभेदस्तावदङ्गीकृतः । न चात्यन्ताभेदः । घटादेः कार्याकारेण प्रागुत्पत्तेरसत्त्वात् । यदा हि घटादिकं मृदादिनात्यन्ताभिन्नं स्यात् । तदा प्रागुत्पत्तेर्घटादिरूपेण सत्स्यात् । मृदादेस्तदा सत्त्वात् । न चैवम् । तेन जानीमो घटादिकं मृदादिना भिन्नाभिन्नमिति । अत्यन्तासत्कार्यवादिनं प्रति भेदाभेदसमर्थनं विरोधपरिहारश्चोत्तरत्र विधास्यत इति । *6,243* यच्च कार्यस्य प्रागुत्पत्तेः सत्त्वमुक्तं तदपि नोपपन्नमित्याह- असदिति ॥ यत् घटादिकं प्रागुत्पत्तेरस्तीत्यावयोः सम्मतम् । तदेव तदासच्च यस्मात्तस्मात्सदेवेति सत्कार्यवादो ऽनुपपन्न एव । तस्यैव तदैव तत्रैव सत्त्वमसत्त्वं च विरुद्धमिति चेन्न । रूपभेदेन अविरोधात् इत्याशयेनोक्तं कारणात्मतया कार्यरूपेणेति । नन्वेवं सति किञ्चित्सदेव किञ्चित् असदेव सदसत्तु न किमपि स्यात् । न स्यात् । तयोरपि रूपयोरत्यन्तभेदाभावादिति । *6,244* स्यादेतदुक्तं यद्यसत्त्वं प्रागुत्पत्तेः कार्यस्य स्यात्तदेव कुतः । तथा चात्यन्ताभिन्नं कार्यमुपादानेनेत्यतो विपक्षे बाधकप्रदर्शनेन कार्यस्य प्रागुत्पत्तेरसत्त्वमुपादानाद्भेदं चोपपादयति- अनवस्थेति ॥ %% अन्यथा कार्यस्य प्रागुत्पत्तेरात्यन्तिके सत्त्वे कारणेनात्यन्ताभेदे चाङ्गीकृते सर्वत्रोत्पत्तिनाशयोरनवस्था अव्यवस्था स्यात् । यथा हि । पटस्तन्त्वात्मकः प्रागपि सन्नेव । तथा तन्तवो ऽपि स्वकारणात्मकाः सन्त एवेत्यनेन क्रमेण सर्वस्य मूलकारणात्मकत्वेनात्यन्तिकं सत्त्वं स्यात् । नच मूलकारणमुत्पद्यते विनश्यति चेति पटादीनामप्युत्पत्तिविनाशौ न स्याताम् । तथाच पटादय उत्पत्तिविनाशवन्त आत्मादयस्तद्रहिता इति लोकवेदप्रसिद्धोत्पविनाशव्यवस्था न स्यादिति । उपलक्षणं चैतत् । पटादीनामुत्पत्तिविनाशाभावे तत्कारकव्यापारवैकल्यं स्यादित्यपि द्रष्टव्यम् । *6,246* यद्वोत्पत्तिनाशशब्दाभ्यां सत्त्वमसत्त्वं चोपलक्ष्यते । ततश्चायमर्थः । यदि पटस्तन्त्वात्मकः प्रागुत्पत्तेरपि सन्नेव तदा(तदा)'प्युपलभ्येत तन्तुवत् । यदि चानुपलभ्यमानो ऽपि सन्नभ्युपेयते, तदा सर्वत्रोत्पत्तिनाशयोस्सदसत्त्वयोरनवस्था स्यात् । उपलभ्यमानं घटादिकमस्त्यनुपलभ्यमानं खरविषाणादिकं नास्तीति सर्वजनसम्मता व्यवस्था न स्यात् । *6,247* अथवोत्पत्तिविनाशशब्दाभ्यां तदुपपादनस्योपलक्षणम् । तथा चैवं योजना आस्तां तावदन्यत् । सत्कार्यवादे सर्वत्र शिष्यं प्रतिवादिनं वा प्रति उत्पत्तिनाशयोर्नासदुत्पद्यते न सद्विनश्यतीत्येवंरूपोपपादनस्याप्यनवस्थावस्थानाभावः स्यात् । तथाहि । इदमुपपादनं किमर्थमिति वाच्यम् । शिष्यादेर्विद्योत्पत्तये ऽविद्यानाशाय वाद जल्पादौ तु ख्यात्याद्युत्पादायेति चेत् । तद्विद्यादिकं सच्चेन्नोत्पाद्यम्, सत्त्वादात्मवत् । असच्चेन्नोत्पादयितुं शक्यम्, अन्यथा सत्कार्यवादभङ्गप्रसङ्गात् । एवमविद्या सती चेन्न विनाश्या । अन्यथापसिद्धान्तापत्तेः । असती चेत्(नितरां) न तारम् । नित्यनिवृत्तत्वात् । ततः सर्वथा प्रतिपादनासम्भव एवेति । *6,248* यदि वोत्पत्तिविनाशयोरिति विरुद्धधर्मोपलक्षणम् । तथाहि । यदि कार्यमुपादानात्मकमेव सदेव च प्रागुत्पत्तेः स्यात् । तदोत्पत्तिविनाशादिधर्माणामनवस्था स्यात् । तन्तवः प्रागेव सन्तो नेदानीमुत्पद्यन्ते । पटस्तूत्पद्यते । तन्तुष्वविनष्टेष्वेव पटो विनश्यति । तन्तवो बहवः पटस्त्वेकः । एवमाकाराभिधानबुद्धिकार्यभेदो ऽपि द्रष्टव्यः । सैषा व्यवस्था न स्यादिति । *6,249* नन्वेतत्सकलमपि पटवच्च, यथा प्राणादिरिति व्यक्त्यव्यक्त्यवष्टम्भेन परिहृतम् । तथाहि । व्यक्त्यपेक्षयोत्पत्तिः पटादीनामव्यक्त्यपेक्षया च विनाशो युज्यते । व्यक्त्यव्यक्त्यर्थमेव च कारकाण्युपयुज्यन्ते । व्यक्त्यव्यक्तिभ्यामेवोपलब्ध्यनुपलब्धी भवतः । अत एव प्रतिपादनं सङ्गच्छते । व्यक्ताव्यक्तरूपेणैव विरुद्धधर्मा व्यवतिष्ठन्ते । यथा हि संवेष्यितः पटो न स्फुटं पट इति प्रतीयते । न प्राव्रियते न शीतमपनुदति । न बहुदेशव्यापी भवति । प्रसारितस्तु स्फुटप्रतीत्यादिमान् । न चैतावता भेदः । नापि प्रसारितः प्रागसत् । यथा च प्राणायामेन निरुद्धः शारीरो वायुर्जीवनमात्रं करोति नोत्क्षेपणादि । निरोधापगमे त्वासादितव्यक्तिस्तदपि करोति । न तावन्मात्रेण भिद्यते । प्रागसन्वा । तथैवैतदपि व्यक्त्यव्यक्तिभ्यां समञ्जसमिति । अत्र ब्रूमः । केयं पटस्य प्रागुत्पत्तेरूर्ध्वं च विनाशादव्यक्तिर्मध्ये च व्यक्तिः । अनुपलब्धिरव्यक्तिरुपलब्धिर्व्यक्तिरिति चेत्तत्राह- अनवस्थेति ॥ यद्युपलब्ध्यनुपलब्धी एवोत्पत्तिविनाशौ । तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् । यद्यदोपलब्धं तत्तदैवोत्पन्नम् अनुपलब्धं च विनष्टमिति स्यादिति यावत् । किञ्च प्रागुत्पत्तेस्सत्त्वे पटस्य कस्मान्नोपलब्धिः कथं चोर्ध्वमुपलब्धिरिति प्रश्नस्य उपलब्ध्यनुपलब्धि(अनुपलब्ध्युपलब्धि)भ्यामेवेति परिहारं वदन्देवानांप्रियः श्लाघनीयप्रज्ञः स्यात् । अपि च प्रागूर्ध्वं च तन्तूपलब्धौ कथं तन्मात्रस्य सतः पटस्यानुपलब्धिः । अन्यथा तन्तूनामपि सा स्यात् । *6,251* अथ पटधर्मावेव व्यक्त्यव्यक्ती । तदा तावपि तन्तूनां विद्येते न वा । न चेन्न कार्यकारणयेरत्यन्ताभेदः । विद्येते चेत्तत्राह- अनवस्थेति ॥ उत्पत्तिनाशव्यवहारहेतूव्यक्त्यव्यक्ती यदि तन्तुष्वपि विद्येते तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् । तन्तवो नोत्पन्ना न नष्टाः । किन्तु पट एवेत्युत्पत्तिविनाशव्यवस्था न स्यादिति । *6,252* किञ्चेयमभिव्यक्तिरुत्पत्त्यादिव्यवहारकारणतयोपादीयते । सा किं चक्रचीवरादिभिः प्रागसत्येवोत्पद्यते मुद्गराभिघातादिना च नश्यति, उत प्रागपि सत्येवाविनाशिनी च । एवमव्यक्तिरपि किं प्रागसती मुद्गराभिघातादिनोत्पद्यते । किंवा प्रागपि सती । उभयत्राद्यौ दूषयति- अनवस्थेति ॥ व्यक्त्यव्यक्त्योरुत्पत्तिनाशवत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्था व्यवस्थाभावः स्यात् । न किञ्चिदसदुत्पद्यते न किञ्चित्सद्विनश्यतीति सिद्धान्तविरोधः(हानिः) स्यादित्यर्थः । द्वितीयौ दूषयति- अनवस्थेति ॥ व्यक्त्यव्यक्त्योः सदा सत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्थाव्यवस्थितिः स्यात् । तथाहि । एतावन्तं कालमनुत्पन्नो घट इदानीमुत्पन्न इति तावन्न स्यात् । उत्पत्तिव्यवहारहेतोरभिव्यक्तेः प्रागपि सत्त्वात् । तथा मुद्गराभिघाताद्युत्तरकालमपि घटसत्त्वव्यवहारः स्यात् । तद्धेतोरभिव्यक्तेरविनष्टत्वात् । तथेदानीमेव नष्टो घट इत्यपि न स्यात् । विनाशव्यवहारकारणानभिव्यक्तेः प्रागपि सत्त्वादिति । कारकव्यापारवैफल्यतादवस्थ्यं स्फुटमेव । *6,253* अथैतद्दोषपरिहाराय व्यक्त्यव्यक्त्योरपि व्यक्त्यव्यक्ती स्वीक्रियेते, तदा तयोरप्युक्तविकल्पदोषानुषङ्गः स्यात् । अथ तत्रापि व्यक्त्यव्यक्त्यन्तराङ्गीकारस्तदानवस्था स्यादित्याह- अनवस्थेति ॥ उत्पत्तिनाशयोरिति विषयसप्तमी । सन्त्वनन्ता व्यक्तयो ऽव्यक्तयश्च । मूलक्षयाभावान्नानवस्था दोष इत्यत आह- अनवस्थेति ॥ अन्यथानवच्छिन्नव्यक्त्यव्यक्तिपरम्पराङ्गीकारे सवर्त्र घटादावुत्पत्तिनाशयोरनवस्थानवकॢप्तिः स्यात् । उत्तरोत्तरव्यक्त्यव्यक्तिसिद्धौ हि पूर्वपूर्वव्यक्त्यव्यक्तीनामुत्पत्तिनाशव्यवहारनिदानत्वम् । ततः प्रयोजनपरिक्षयहेतुत्वादनवस्था दूषणमेव । *6,255* नन्विदं भवतामपि समानम् । प्रागसतः सत्तासमवायो हि जनिरिष्यते । सत्तासमवायाह च सदा सन्ताविति प्राग्विनाशोत्तरमपि जनिः स्यात् । विनाशश्च न स्यादित्यत आह- अनवस्थेति ॥ इयं सर्वत्रोत्पत्तिविनाशयोरनवस्थाव्यवस्थितिः अन्यथा समवायस्य जनित्वाङ्गीकृतावेव हि स्यात् । नास्मन्मते । प्रकारान्तरेण जनेर्वक्ष्यमाणत्वादिति । ननु जनिः किं प्राक् सती उत कारकव्यापारजन्या । आद्ये प्रागुक्त एव दोषः । द्वितीये जनेर्जनिरपि तथेत्यनवस्था । एवं विनाशोपीत्यत आह- अनवस्थेति ॥ सर्वत्रोत्पत्तिनाशयोरियमुक्तानवस्था । अन्यथा घटजनेरन्या जनेर्जनिरित्यङ्गीकार एव स्यात् । न त्वेवमङ्गीक्रियते । अपि तर्हि घटजन्मैव जन्मनो जन्मेति । yathÃ'hu÷"यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिः' इति । घटो जायते घटजन्म जायत इत्यनयोरेकार्थतैव हि लौकिकपरीक्षकसम्मता । नच व्यक्त्यव्यक्त्योरप्येवमङ्गीकर्तुमुचितम् । जन्मविनाशावुपलब्ध्यनुपलब्धी वा विहाय व्यक्त्यव्यक्त्योरेवाप्रामाणिकत्वादिति । *6,257* ननु यद्यसदुत्पद्येत सच्च विनश्येत तदा सर्वत्रोत्पत्तिनाशयोरनवस्थैव स्यात् । एवं सति हि (खर)शशविषाणमप्युत्पद्येत । आत्मा च नश्येदित्यत आह- अनवस्थेति ॥ अन्यथा कारणशक्त्यनादरणे हीमुत्पत्तिविनाशयोरनवस्था स्यात् । नचैवं किन्तु यस्योत्पत्तिकारणमस्ति तदसदप्युत्पद्यते । यस्य च विनाशकारणं विद्यते तत्सदपि निरुद्धयते । नच खरविषाणजन्मन्यात्मविनाशे वा कारणमस्तीति तयोर्जननविनाशाभावः । कारणस्वभावाननुगमे तु सत्कार्यवादिनो ऽप्यतिप्रसङ्ग एवेति । अथवा स्यादियमनवस्था यद्यत्यन्तासदेवोत्पद्यते सन्मात्रं विनश्यतीति ब्रूमः । सदसदेवोत्पद्यत इति चोक्तं विनाशकारणवदेव च विनश्यतीति । *6,258* यच्चोक्तं भावे चोपलब्धेरिति सूत्रार्थत्वेन, तद्वयाप्यव्यापकभावेनैवोपपन्नं नात्यन्ताभेदसाधकम् । अथ कारणोपरक्तबुद्धिः सामानाधिकरण्यबुद्धिर्वात्राभिमतेति मतम् । सापि अभेदमात्रेण चरितार्था नात्यन्ताभेदसाधनायालम् । किञ्चैतद्युक्तेश्चेत्यनेनैव शक्यसङ्ग्रहं न पुनरभिधातव्यम् । अथानेन प्रत्यक्षमुपन्यस्यते तदपि नात्यन्ताभेदसाधकम् । अत एव भावाच्चोपलब्धेरिति सूत्रविपरिणामो ऽपि निरस्तः । सत्त्वाच्चावस्येति युक्तिश्चेद्युक्तेश्चेत्येतेनैव गतार्थता । श्रुतिश्चेच्छब्दान्तराच्चेत्यनेन । असद्वयपदेशादिति तु परिचोदनैवासङ्गता । परमार्थतो ब्रह्मकारणतापरत्वेनापाततस्तु शून्यस्याभावस्य वा कारणभावप्रतिपादकताप्रतिभासेन कार्यासत्त्वस्य श्रुतावप्रतीतेः । युक्तेरित्युक्तयुक्तिं तूत्तरत्रापाकरिष्यामः । शब्दान्तरं त्वाचार्येणैवान्यत्रान्यथैव व्याख्यातम् । पटे प्राणादौ च नात्यन्तानुपसञ्जातविशेषत्वमित्यनुदाहरणमेवेत्यलं प्रपञ्चेन । *6,264* यदुक्तं शक्तो ऽपि हीति यच्च नित्यभेद इत्रत तदुभयं श्रुत्यापि साधयति- शक्तो ऽपीति ॥ %<शक्तो ऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ॥ MAnuv_2,1.92cd // स्वभिन्नं कारणाभिन्नभिन्नं विश्वं करोत्यजः । इति श्रुतेरवसित उक्तार्थो ऽयमशेषतः ॥ MAnuv_2,1.93 //>% अकर्तुं शक्तो ऽपि करोति । अन्यथा विना कारणैस्तद्वयत्यासेन च कर्तुं शक्तो ऽपि नियतैः कारणैः करोतीच्छयेति योज्यम् । स्वस्मान्निमित्तकारणाद्भिन्नम् । उपादानकारणेनाभिन्नं भिन्नं च । संसारिणो हि विष्यिगृहीता इवेश्वरप्रेरिता अनिष्यमपि धारकप्रयत्नेनाकृत्वा न स्थातुमीशते । नच भगवांस्तथेत्यकर्तुं शक्तो ऽपीत्युक्तम् । अशेषतः प्रागिदानीं चोक्तो न तु सन्निहित एवेत्यर्थः । ॥ इति श्रीमन्न्यायसुधायां आरम्भणाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_2,1.VII: इतरव्यपदेशाधिकरणम् =======] *6,265* // अथ श्रीमन्न्यायसुधायां इतरव्यपदेशाधिकरणम् ॥ ॥ ओं इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ओं ॥ अस्मिन्नधिकरणे जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियत इति bhëyam । अत्र वक्तव्यम् । किमत्र जीवस्य सर्वथा कर्तृत्वं निराक्रियते । उतेश्वराधीनं तदङ्गीकृत्य स्वातन्त्र्यमात्रम् । नाद्यः । तथा सति कर्ता शास्त्राथर्वत्त्वादित्यादिवक्ष्यमाणविरोधापत्तेः । स्वतःकर्तृत्वानुपपत्तिरित्यादिविशेषणवैयर्थ्यप्रसङ्गाच्च । न द्वितीयः । हितकरणादिदोषप्रसक्तिरित्यादिसूत्राणां स्वातन्त्र्यनिराकरणपरत्वेन शक्ययोजनत्वे ऽपि कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोषो वेत्यस्य सूत्रस्याशक्यव्याख्यानत्वात् । इदं हि सूत्रं सर्वथा कर्तृत्वं निराकुर्वदुपलभ्यते । तथाहि । कर्तृत्वं कृत्स्नैकदेशाभ्यां व्याप्तम् । तत्र कृत्स्नप्रसक्तावनुभवविरोधः । एकदेशाङ्गीकारे ca"atha यः स जीवः स नित्यो निरवयवः' इत्यनंशत्वश्रुतिव्याकोपः स्यात् । नहि सामर्थ्यापरपर्यायं प्रयत्नादिरूपं कर्तृत्वमस्माकं जीवाद्भिन्नम् । येन तस्य विचित्रत्वे ऽपि जीवस्य निरंशत्वं न व्याहन्येत । ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि विचित्रत्वे ऽपि जीवस्य निरंशत्वं न व्याहन्येत । ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि निवर्तत इति खल्वस्य(त्र) तात्पर्यं प्रतीयते । प्रसङ्गस्य विपर्यये पर्यवसानावश्यम्भावात् । अथ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकार एवैतो प्रसङ्गावुक्तौ न कर्तृत्वमात्रे । तथा चेश्वराधीनत्वमेव विपर्ययवर्यवसानलभ्यं भविष्यतीति चेन्न । स्यादप्येवं यदि जीवकर्तृत्वस्येश्वराधीनत्वाङ्गीकारेणेमौ प्रसङ्गौ शक्यसमाधानौ स्याताम् । नचैवं पराधीनेनापि खल्वनेन कृत्स्नेन वा कर्तव्यमेकदेशेन वा । तृतीयप्रकाराभावात् । भावे वा तेनैवापराधीनत्वे ऽपि कर्तृत्वोपपत्तेः । *6,265f.* अतो विपर्ययापर्यवसानान्नैवं व्याख्यानं युक्तमिति कर्तृत्वाभाव एव तात्पर्यम् । तथाच वक्ष्यमाणविरोधः । अथ वस्तुतो नास्त्येव जीवस्य कर्तृत्वम्, आभिमानिकं तु तदित्यविरोधः । मैवम् । विहारोपदेशादित्यादिना वास्तवस्यैव तस्य साधयिष्यमाणत्वात् । *6,266* अतो दुर्घटमेतदधिकरणमित्यतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्नादौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयति- अनंशस्यापीति ॥ ## %% किञ्चित्सामर्थ्ययोजनां कार्यानुरूपसामर्थ्यप्रयोगात् । स्वयम्भुवे स्वतन्त्राय । इति वचनादवसितो ऽयमभिप्रेतः अर्थ इत्यनुवर्तते । ततश्चैतदुक्तं भवति । यदि जीवः परमेश्वराधीनतया कर्ताङ्गीक्रियते । तदोपपद्यते एव तस्य कर्तृत्वम् । प्रसङ्गयोः समाधातुं शक्यत्वात् । अनंशत्वस्याभ्युपगमेन हि न निरवयवत्वशब्दकोषः । अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यानुरूपसामर्थ्यप्रयोगसम्भवान्न कृत्स्नप्रसक्तिरिति । एतचचानुपदं स्फुटीभविष्यति । *6,271* एवमुपोद्घातप्रक्रियया विपर्ययपर्यवसानोपपत्तिमुक्त्वेदानीं विवक्षितार्थे सूत्रं योजयति- यदीति ॥ %% भागेन कार्यानुगुणांशेन । अत्र यदीश्वराधीनतया कर्ता न स्यादिति वक्तव्ये यदि भागेनेत्यादिवचनं प्रसङ्गस्फुटीकरणार्थम् । ईश्वराधीनत्वप्रकारप्रपञ्चनार्थं च । सर्वत्र तृणादानादावपि k­tsnayatnoæ'ÓitÃpi वा प्रसज्येत । तथा चानुभवश्रुतिविरोधः । तस्मात्परमेश्वराधीन एव जीवः कर्तेति शेषः । न चोपाधिकृतांशकल्पनया कर्तृत्वस्याविद्यकत्वेन (वो)चोपपत्तिः । अनंशस्यापीत्यादिप्रमाणसिद्धोपपन्नोपपादकपरित्यागेनाप्रामाणिकानुपपन्नस्वीकारस्यायुक्तत्वात् । *6,272f.* ननु जीवशक्त्यैवेदं घटताम् । मैवम् । तस्याघटितघटकाचिन्त्यशक्त्यभावात् । भावे वा हिताकरणादिदोषप्रसक्तिः । न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम् । किन्तु घटादिकर्तृत्वम् । तत्तावदनुभवसिद्धत्वात्कुलालादीनां न त्यक्तुं शक्यम् । तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पागौरवं स्यादित्यतो नेश्वरस्य सर्वकर्तृत्वमिति । तथाच कथमचिन्त्यशक्तिप्रसक्तिः । *6,276f.* ननु च व्यतिरेको गन्धवदिति जीवानामनेकरूपतां सूत्रकार एव वक्ष्यति । उत्क्रान्तिगत्यागतीनामित्यणुत्वं च । न चाणोर्युगपदनेकरूपत्वं विना सांशतयोपपद्यत इति सांशतापि तत एव सिद्धा । तत्कथमत्र निरवयवत्वशब्दकोपो वेत्यवादीदिति gƬhÃbhisandherÃÓaÇkÃmaviditÃbhiprÃyaiva परिहरति- अंशिनो हीत्यादिना ॥ सार्धेन श्लोकद्वयेन । *6,277* %% तत्र बहुस्वरूपताख्येत्यनेन वक्ष्यमाणमभ्युपैति । बह्वित्यनेकत्वोपलक्षणम् । बहुस्वरूपतया ख्यायत इति बहुस्वरूपताख्या । तुशब्दः श्रुतिनिषेध्याया वैशिष्ययद्योतकः । तेषु चेतनेषु । हिशब्दः प्रमाणप्रसिद्धिं द्योतयति । अत एवास्त्येवेत्यवधारणम् । ततश्चायमर्थः । अस्त्येव वक्ष्यमाणानेकस्वरूपताणुत्वं च तदन्यथानुपपत्तिसिद्धा सांशता च । प्रामाणिकस्य त्यक्तुमशक्यत्वादिति । तर्हि कथमत्र तद्विरुद्धमुक्तमित्यत उक्तम्- अंशिन इत्यादि ॥ आद्यो हिशब्दः प्रमाणप्रसिद्धौ द्वितीयो यस्मादित्यर्थे । ये पटाद्या अंशिनः प्रसिद्धास्ते परस्परं भिन्नैरेवांशैरंशिना च वक्ष्यमाणप्रकारेण भिन्नाभिन्नैरेव न त्वत्यन्ताभिन्नैः तन्त्वादिभिरंशैरंशिन उच्यन्ते । चेतनास्त्वेवमेव पटादिवदुक्तरूपैरंशैरंशिनो न भवन्ति । किन्तु परस्परमंशिना चात्यन्ताभिन्नैः । यस्मादेवमतः प्रसिद्धांशिवैधर्म्यादेवानेकस्वरूपेषु तत एव सांशेष्वप्येतेषु चेतनेष्वनंशिन इति श्रुतिर्वर्तते । नतु सर्वथांशराहित्याभिप्रायेण । अतो न विरोध इति । ननु यदि भेदो नास्ति कथं तर्ह्यनेकत्वं तस्याभेदव्याप्तत्वात् । कथं चांशित्वम् । मत्वर्थस्य भेदेन विनानुपपत्तेरित्यत उक्तं विशेषादेवेति । भेदाभावे ऽपि केवलं तत्प्रतिनिधेर्विशेषादेवानेकस्वरूपेष्विति योजना । yadvÃ"apyanekasvarÆpe«u' इत्यनेनैव वक्ष्यमाणमङ्गीकृत्यांशिन इत्यादिना विरोधः परिहृतः । तत्र भेदाभावे कथमनेकत्वमंशित्वं चेत्याशङ्कां विशेषादेवेत्यादिपादत्रयेण परिहरति । केवलमेव भेदेन विनैव तेषु बहुस्वरूपता तया ख्यायमाना सांशता चास्ति । कथम् । विशेषादेवेति । कुत एतत्कल्प्यते । श्रुतिद्वयविरोधादेवेति हिशब्देनाह । अत्र जीवस्येति प्रकृते ऽपि यच्चेतना इति सामान्येनोक्तम् । तेन चेतनमात्रे ऽप्ययं न्याय इति सूचयति । अथवा यद्यंशिनो जीवास्तर्हि पटादिवदेव स्युरित्यस्याचेतनत्वमुपाधिमनेन द्योतयति । *6,281* नन्वेवं तर्हि किं जीवकर्तृत्वस्येश्वराधीनत्वकल्पनया । तदभावे ऽपि स्वतो बहुरूपत्वसद्भावेनैकदेशतः क्रियोपपत्तौ कृत्स्नप्रसक्तेरभावात् । विभिन्नांशाभावेन निरवयवत्वशब्दकोपस्यापि परिहारात् । एतदतिरिक्तस्य चेश्वरकृत्यस्यादर्शनादिति पूर्वपक्षिणा स्वाभिसन्धावुद्घाटिते सत्याह- बहुत्वेनेति ॥ %% यदि भगवान्पुरुषोत्तम एवं न नियमकृद्बहुत्वे ऽपि भेदो जीवेषु मा भूदिति व्यवस्थायाः कर्ता न स्यात् । तदा बहुत्वेन हेतुना जीवेष्वपि भिन्नता भवेत् । बहुत्वसङ्खयाया भिन्नत्वेनाविनाभावलक्षणान्नियमात् । यथोक्तम्- तदनुविधानात्पृथक्त्वम्' इति । एतदुक्तं भवति । परमेश्वरानपेक्षस्य जीवस्य कर्तृत्वाङ्गीकारे न सर्वथोक्तप्रसङ्गद्वयपरिहारः । तथाहि । कृत्स्नप्रसक्तिस्तावत्कथं परिहरणीया । बहुत्वसद्भावेनेति चेत् । तर्हि बहुत्वस्य लोके भेदाविनाभूतत्वेन जीवस्य बहुत्वे भिन्नत्वमप्यापद्येत । तथाच दुरात्मा निरवयवत्वशब्दकोपो दुष्परिहारः । अथ तत्परिहारार्थं भेदो नेष्यते । तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वाद्बहुत्वसङ्खयापि त्याज्या स्यात् । तथा च पुनः सैव कृत्या कृत्स्नप्रसक्तिरास्कन्देत । अथ जडेष्वेव यत्र बहुत्वं तत्र भेद इति नियमो न चेतनेष्विति चेत् । कुत एतत् । तथ दर्शनादिति चेन्न । यतः कारकप्रश्नो ऽयं न प्रमाणप्रश्नः । स्वभावो ऽयं पदार्थानामिति चेन्न । अनीश्वरवादपादप्रसारिकापातात् । किञ्च विरुद्धश्च स्वभावश्चेति कथम् । नहि स्वयमेव स्वेन सद्वितीय इति युक्तम् । प्रमितत्वान्न विरोध इति तु प्रत्युक्तम् । चैतन्यसामर्थ्यादिदं घटत इति चेत् । धूमवानपि कश्चिन्निरग्निको घटताम् । अथ विशेषशक्त्येदमुपपद्यत इति चेत् । घटे ऽप्युपपद्यताम् । नहि तत्र विशेषो नास्ति । विशेषवैचित्र्यान्नेति चेत् । तदेव कुतः । तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकश्चैतन्यमवच्छेदकं विधाय विशेषं निमित्तीकृत्य विरुद्धे अप्यभेदबहुत्वे समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रसक्तिं न्यक्कृत्य कार्यानुरूपं सामर्थ्याविशेषं (नि)योजयञ्जीवेन कारयतीत्यङ्गीकर्तव्यमिति । नन्वेतत्सर्वं जीवसामर्थ्यादिनाशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आह- तस्य त्विति ॥ *6,282* %% तदेवमस्य सूत्रस्यैवं तात्पर्यव्याख्याने न कश्चिद्विरोध इति स्थितम् ॥ ॥ इति श्रीमन्न्यायसुधायां इतरव्यपदेशाधिकरणम् ॥ ##-(19) ___________________________________________________________________________ [======= JNys_2,1.VIII: शब्दमूलत्वाधिकरणम् =======] *6,287* // अथ श्रीमन्न्यायसुधायां शब्दमूलत्वाधिकरणम् ॥ ॥ ओं श्रुतेस्तु शब्दमूलत्वात् ओं ॥ नन्वीश्वरस्यापि कर्तृत्वं न युज्यते । जीववत्कृत्स्नप्रसक्तेः । नहि ब्रह्माण्डपिपीलिका(ण्ड)निर्माणे समं सामर्थ्यं प्रयुञ्जानः प्रेक्षावान्भवति । गत्यन्तराभावान्न दोष इति चेन्न । ईश्वरत्वव्याघातात् । अथैतत्परिहाराथर्मेकदेशेन प्रवृत्तिरङ्गीक्रियते tadÃ"neha नाना' ityÃdiniravayavatvaÓabdakëa÷ स्यात् । शरीरेन्द्रियादिविकलत्वाच्च न कर्तृत्वम् । नहि कश्चिच्छरीरादिविकलः कर्तोपलब्धः । भूम्याद्याधारविधुरत्वाच्च । एवं दौर्घट्ये ऽपि यदि कर्तृत्वमीश्वरस्य स्यात्तदा जीवस्यापि किन्न स्यात् । विशेषादर्शनात् । एवञ्च सर्वकर्तृत्वं दूरनिरस्तमित्ययं पूर्वपक्षो ऽत्राधिकरणे निरस्यते । तस्य तात्पर्यमाह- तस्य त्विति ॥ #<श्रुतेस् तु शब्दमूलत्वात् । BBs_2,1.27 |># %% *6,288f.* तुशब्दो जीवाद्विशेषं द्योतयति । चशब्दो हेतुसमुच्चये । ईश्वरस्यलौकिकत्वश्रुतेरागमैकागम्यत्वेन युक्तिविरोधानवकाशात् । विचित्रशक्तिः पुरुषः',"सर्वैर्युक्ता शक्तिभिर्देवता सा' इत्यादिश्रुतिभिर्विचित्राशेषशक्तित्वावगमाच्च । सर्वं भिन्नांशरहितस्यापि कार्येषु कृत्स्नप्रसक्त्यभावः, स्वरूपांशबाहुल्ये ऽपि भेदाभावः, अंशतः कार्यकरणे ऽपि निरवयवत्वशब्दकोपाभावः, देहादिरहितस्यापि कर्तृत्वनिर्वाह इत्यादि युज्यत इति । ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्त्या घटत इत्यतीताधिकरणे ऽभिहितम् । तथाच कथमत्र पूर्वपक्षावकाशः । यो हि परत्र प्रमितं घटयितुमीष्ये सः स्वस्मिन्न ईष्ये इत्यसम्भावितम् । उच्यते । नैषोर्थः सूत्रकृतातीताधिकरणे ऽभिहितः । किन्त्वागामिनमर्थं मनसि निधाय जीवकर्तृत्ववादनिरास एव विहितः । bhëyakÃreïa तु शिष्यहितैषिणा वक्ष्यमाणमप्यर्थमाकृष्ट पूर्वोत्तरविरोधः परिहृत इति । *6,290* परिणामवादिनो विवर्तवादिनश्च ब्रह्मणो जगदुपादानत्वं कृत्स्नप्रसक्तिरित्यनेनाक्षिप्य श्रुतेस्त्वित्यादिना समाधीयत इति व्याचक्षते । तथाहि । न ब्रह्म जगदुपादानम् । यतस्तथात्वे कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तिः स्यात् । स्थितौ च ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादि स्यात् । अथैतद्दोषपरिजिहीर्षया ब्रह्म एकदेशेन परिणमते एकदेशेन चावतिष्ठत इत्युच्यते tadÃ"ni«kalaæ शान्तम्' इत्यादिनिरवयवत्वशब्दकोपः स्यादिति । अत्रोच्यते । नायं दोषः । "तदात्मानं स्वयमकुरुत' इत्यादिश्रुतेर्ब्रह्मणो जगदुपादानत्वस्य कृत्स्नपरिणामाभावस्य चावगमात् । शब्दमूलत्वेन युक्तिविरोधानवकाशाच्च । अपि च सर्वशक्त्युपेता च परदेवता श्रूयते । "सर्वकर्मा सर्वकामः' इत्यादि । ततो निरवयवस्यापि ब्रह्मणः कृत्स्नप्रसक्त्यभावेनैव जगदुपादानत्वमुपपन्नमित्यादि । तदेतद्वयाख्यानमनुपपन्नम् । एवं सति एषां सूत्राणामेतदध्यायान्तर्भावलक्षणसङ्गत्यभावप्रसङ्गात् । तत्कथमित्यत आह- विरोध इति ॥ *6,291* %% तुशब्दो ऽवधारणे । परब्रह्मणा नारायणस्य सर्वस्माच्चेतनादचेतनाच्च वैशिष्यये वैलक्षण्ये परमोत्कृष्टत्वे ऽत्यन्तव्यावृत्तत्वे च यो युक्त्यादिविरोधः स एवात्र द्वितीये ऽध्याये निरस्यते । सकलजगदुपादनत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ययम् । नापि तदुपयुक्तम् । प्रत्युत विरुद्धमेव । तत्कथं तत्र विरोधपरिहारो ऽत्रान्तर्भावमासादयेत् । ननु जगदुपादानत्वादेव सर्ववैशिष्ययं ब्रह्मणः । नहि जगज्जगदुपादानमिति चेत् । तत्किमुपादानोपादेययोर्भेदं मन्यसे । तथाच तदनन्यत्वमित्युक्तविरोधः । जगत् ब्रह्मणो न भिद्यते ब्रह्म तु जगतो भिद्यत इति चेत् । न । उक्तोत्तरत्वात् । *6,293* प्राग्ब्रह्मोपादानत्वस्यानुक्तत्वात्कृत्स्नप्रसक्त्यादिपरिचोदनैवानवकाशा । परिणामप्रतिपादकश्रुतेरभावेन गगनादिप्रपञ्चात्मकस्य तदसम्भविशब्दमूलत्वसर्वशक्तित्वाद्यसम्भवेन च समाधानमप्ययुक्तम् । विवर्तवादे तु सर्वथापि नैषा शङ्कावकाशमश्नुते । शुक्त्यादिकमिव रजताद्यारोपस्य ब्रह्माविद्यकप्रपञ्चारोपस्याधिष्ठानमिति स्पष्टमारम्भणाधिकरणे ऽभिहितम् । तत्र कथं कृत्स्नैकदेशविचारः । उक्तानवछानाच्छङ्गेति चेत् । तर्ह्युक्तं स्मरेति वक्तव्यम् । स्पष्टं चारोपितत्वं प्रपञ्चस्य ब्रह्मण्युपपादनीयम् । श्रुतेस्त्वित्यादेस्तु का सङ्गतिः । *6,295* कश्चित्परिहारादर्शनसम्भ्रान्तचित्त आह । अविद्यासंवलितं खलु ब्रह्म जगदुपादानम् । तत्राविद्योपादानत्वस्यायमाक्षेपः परिहारश्चेति । तदतीव मन्दम् । न ह्यविद्याया उपादानत्वमपि वास्तवम् । तस्याविचारितरमणीयतयैव शङ्काविषयत्वात् । किञ्च कृत्स्नप्रसक्तिः सावयवत्वं चाविद्यायां किं करिष्यति । समाधानं तु सर्वथाप्यसङ्गतमेव । एतेन विकरणत्वादित्याक्षेपपरिहारावप्यसङ्गतौ वेदितव्यौ । नहि भ्रमाधिष्ठानता शरीरादिकमपेक्षते । ईश्वरविषयं तदिति चेन्न । तस्य किरणत्वाभावेनाक्षेपानुदयादित्यादिकं स्वयमेव शिष्यैरवगन्तव्यमित्यसङ्गतिरेवाचार्येणोक्ता । *6,296* स्यादेवमसङ्गतिर्यदि ब्रह्मणः सर्ववैशिष्यये विरोधपरिहारो ऽध्याहायर्ः स्यात्तदेव कुत इत्यत आह- तदन्य इति । %<... तदन्ये तत्रतत्रगाः ॥ MAnuv_2,1.100c //>% *6,296f.* तस्मात्सर्ववैशिष्ययविषयादन्ये विरोधास्तत्र तत्रैवाधिकरणेषु गताः परिहृताः । एतदुक्तं भवति । अविरोधलक्षणो द्वितीयो ऽध्याय इति तावत्सम्मतम् । न चानुक्ते ऽर्थे विरोधपरिहारः सङ्गत इति प्रथमाध्यायार्थे ऽविरोधो द्वितीयस्यार्थः । प्रथमे चादिसूत्रेण शास्त्रीयविषयप्रयोजनप्रदर्शनमुखेन ब्रह्मजिज्ञासायाः कतर्व्यत्वमुक्तम् । तच्चतुरध्यायीपरिसमाप्यं नैकत्र पर्यवस्यति । ततः किं तद्ब्रह्म । किं जीवो ऽथ जडमिति स्वरूपजिज्ञासायां शृङ्गग्राहिकया प्रदर्शयितुमशक्यत्वात् । द्वितीयसूत्रे सर्वतो वैलक्षण्यप्रदर्शनेन सर्वोत्कृष्टं सर्वस्माद्वयावृत्तं चेति प्रतिपादितम् । सजातीयविजातीयासम्भावितधर्मस्य लक्षणत्वात् । सकलेतरव्यावृत्तेश्च तत्प्रयोजनत्वात् । तृतीयसूत्रे शास्त्रं तत्र प्रमाणमभिधाय तस्योत्तरप्रबन्धेन सामान्यतो विशेषतश्च सकलजीवजडव्यावृत्तवस्तुविषयता समर्थिता । एवंच द्वये विरोधः परिहरणीया भवन्ति । द्वितीयसूत्रसिद्धसर्ववैशिष्ययविषयाः शास्त्रसमन्वयविषयाश्च । तत्र द्वितीया विकारशब्दादित्यादिना तत्र तत्रैवाधिकरणे परिहृता इति परिशेषात्सर्ववैशिष्ययविषयविरोधपरिहार एव द्वितीयार्थ इति ज्ञायत इति । *6,299* ननु च श्रुतीनां परस्परविरोधो ऽपि द्वितीये ऽध्याये न वियदश्रुतेरित्यादिना परिहृतः । तत्कथमुच्यते ब्रह्मणः सर्ववैशिष्यये विरोधो द्वितीये निरस्यत इति तत्राह- सृष्टीति ॥ %% जीवरूपाभिधायिनां वाक्यानाम् । उपलक्षणमेतत् । प्राणादिविषयाणां चेत्यपि द्रष्टव्यम् । सृष्टयादिविशेषणमुपपत्तिसूचनार्थम् । तुशब्दो विशेषार्थः । यो द्वितीयाध्यायगोचरो वाक्यानामन्योन्यविरोधः सो ऽपि पारमेश्वरसर्ववैशिष्ययविरोधपरिहार एव । किन्तु प्रथमद्वितीयपादयोः साक्षत्तृतीयचतुर्थयोस्तु व्यवधानेनेति विशेषः । तथाहि । श्रुतीनां परस्परविरोधपरिहारः किं तत्प्रामाण्यनिर्णयमात्रफलः किं वा प्रमेयनिर्णयफलः । नाद्यः । मीमांसाया न्यायशास्त्रत्वापत्तेः । किञ्चैवं सति वियदादिसृष्टयादिविषयवाक्यविरोधपरिहार एव कस्मात्क्रियते । उदितहोमादिवाक्यानामपि न्यायदर्शन इवोपादानोपपत्तेः । आकाशवाय्वादिक्रमश्चात्र नात्यन्तमुपयुज्यते । द्वितीये ऽपि किं सृष्टयादिकमेव प्रमेयमुत तदङ्गिभूतमन्यत् । नाद्यः । तस्य स्वरूपतो ऽप्रयोजनत्वात् । प्रथमाप्रतिपाद्यत्वम् । अन्यथा पुनरुदितहोमादिवाक्यविरोधपरिहारो ऽपि कार्यः स्यात् । *6,300* सृष्टयादिविषयनिष्कर्षो ऽपि निर्हेतुकः । अतो द्वितीय एव परिशिष्यते । नचान्यदस्ति सृष्टयादिप्रमेयस्याङ्गि प्रथमोक्तं द्वितीयसूत्राभिहिताद्ब्रह्मणः सर्ववैशिष्ययात् । अतो युक्तमुक्तम् । तदेवं परोक्तसूत्रार्थस्य द्वितीयाध्यायान्तर्भावलक्षणसङ्गत्यभावाद्विरोधाच्चोक्त एव सूत्रार्थ इति सिद्धम् । *6,302* अत्रेश्वरस्य शरीरेन्द्रियादिकरणरहितत्वात्कर्तृत्वं नोपपद्यते इत्याक्षेपसमाधानार्थं सूत्रम् ॥ ओं विकरणत्वान्नेति चेत्तदुक्तम् ओं ॥ इति । एतदनारम्भणीयम् । पुनरुक्तत्वात् । श्रुतेस्तु शब्दमूलत्वात्, तात्मनि चैवं विचित्राश्च हि, सर्वोपेता च तद्दर्शनादिति सूत्रैरेवालौकिकत्वशब्दैकसमधिगम्यत्वविचित्रानन्तशक्तित्वादियुक्तिभिः सर्वस्यापि दौर्घट्यस्य परिहृतत्वात् । यो हि साक्षात्कारकाधिष्ठानस्य नेष्ये स शरीरव्यवधानमपेक्षते । यस्य चागन्तुकं ज्ञानं स तदर्थमिन्द्रियाणि । यश्च गुरुशरीरो नावस्थातुं शक्नोति स क्षित्यादिकमाधारम् । भगवांस्तु सर्वशक्तिः सर्वज्ञः किमर्थपपेक्षतेति । नच काचिदभ्यधिका शङ्कास्ति येन पुनरारम्भः स्यादित्यत आह- मानेति ॥ ## %% यथा अत एव प्राण इत्यादौ मानैक्ये ऽपि मेयविशेषण न पुनरुक्तिदोषस्तथात्र मेयैक्ये ऽपि मानविशेषण न पुनरुक्तिदोषः । एतदुक्तं भवति । किमुक्तार्थोक्तिमात्रं दोषः । किं वोक्तानतिरिक्तोक्तिः । नाद्यः । उक्तपरिहारातिदेशोक्तेरपि दोषत्वानुषङ्गात् । द्वितीयस्तु प्रकृते न सिद्धः । प्रमेयैक्ये ऽपि प्रमाणभेदस्य सत्त्वात् । इह हि चिदानन्दाद्यात्मकदिव्यमङ्गलविग्रहवतो महापुरुषस्य प्राकृतशरीराद्यभावे ऽपि सकलकार्यकर्तृत्वमपाणिपाद इत्यादिश्रुतिमाश्रित्योक्तमिति । यद्वा मानमेययोर्विशेषेणेति योज्यम् । तथा चायमथर्ः । पूर्वसूत्रैः सामान्यविषयप्रमाणान्याश्रित्य सामान्यत एव सर्वानुपपत्तिपरिहारो विहितः । इह तु विशेषविषयेणैव प्रमाणेन विशेषानुपपत्तिपरिहारः क्रियत इति कथं पुनरुक्तिदोषावकाश इति । तथाप्याक्षेपो नोपपद्यत इति चेन्न । विशेषजिज्ञासयोपपत्तेरिति । ॥ इति श्रीमन्न्यायसुधायां शब्दमूलत्वाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_2,1.IX: नप्रयोजनाधिकरणम् =======] *6,304* // अथ श्रीमन्न्यायसुधायां नप्रयोजनाधिकरणम् ॥ *6,304f.* ॥ ओं न प्रयोजनवत्त्वात् ओं ॥ ओं लोकवत्तु लीलाकैवल्यम् ओं । यत्प्रयोजनार्थं सृष्टयादिस्तदूनत्वादपूर्णतेत्याक्षेपपरिहारायेदमधिकरणमारभ्यते । तदेतदनुपपन्नमित्याभाति । तथाहि । यद्यत्र कर्तृत्वेन प्रयोजनवत्त्वं प्रसाध्यापूर्णत्वसाधनं पूर्वपक्षिणो विवक्षितं स्यात्तदा प्रथमसूत्रमयुक्तं स्यात् । अपूर्णतासाधकं प्रति प्रयोजनवत्त्वहेतोरसिद्धत्वात् । अथ कर्ता चेत्प्रयोजनवान्स्यात् तथा चापूर्णः स्यादित्यापादनं विवक्षितम् । तदा व्यर्थमेवेदं सूत्रम् । न चापूर्णस्ततो न प्रयोजनवानिति परेणैवाङ्गीकृतत्वात् । अन्यथा विपर्ययापर्यवसानात् । लोकवत्तु लीलाकैवल्यमिति द्वितीयसूत्रं तु पक्षद्वये ऽप्ययुक्तम् । साधनापादनदूषणस्यानुद्भावनादिति । मैवम् । ईश्वरस्य सृष्टयादिना प्रयोजनमस्ति न वा । आद्ये ऽपूर्णत्वं प्रसज्येत । द्वितीये तु कर्तृत्वानुपपत्तिः तस्य प्रयोजनव्याप्तत्वादित्युभयथापीश्वरस्य जगत्सृष्टयादिकर्तृत्वानुपपत्तिरित्यत्र पूर्वपक्षिणो विवक्षितम् । तत्र प्रथमसूत्रेण प्रयोजनाभावपक्षं सयुक्तिकमुपादत्ते । तत्रोक्तदोषपरिहारार्थं द्वितीयं सूत्रम् । यद्वा कर्तृत्वेन प्रयोजनस्य तेन चापूर्णत्वस्य इदं स धनं विवक्षितमुतापादनमिति सिद्धान्ती विकल्प्याद्यमाद्येन निराचष्टे । न कर्तृत्वेन प्रयोजनवत्त्वं साध्यम् । कृतकृत्यत्वेन प्रयोजनाभावस्यैव निश्चितत्वात् । नचासिद्धो हेतुः । अथैष एव परम आनन्दो निरनिष्यो निरवद्य इति श्रुतेः । प्रयोजनवत्त्वेनापूर्णतानुमानं तु गर्भस्रावेणैव ग(लि)तमिति । आद्यस्य दूषणान्तरं वदन्द्वितीयं द्वितीयेन निराकरोतीति । *6,308* ननूक्तमत्र लोकवदिति सूत्रेण साधनस्यापादनस्य वा न किञ्चिद्दूषणमुद्भाव्यत इति । मैवम् । बाधादेरुद्भावनादित्याशयवान्द्वितीयसूत्रस्य तात्पर्यमाह- सदेति ॥ ## %% *6,309* यथा लोके ज्वलनपवनादीनां तथेशस्यापि सदा सृष्टयादौ केवलं प्रयोजनेन विना स्वभावादेव प्रवृत्तिः प्रमितेति शेषः । तदनेनेश्वरस्य प्रवृत्त्या प्रयोजनसाधनमनैकान्तिकं बाधितविषयं च । प्रसङ्गस्तु व्यप्तिविकलो विपर्ययापर्यवसायी चेत्युक्तं भवति । अथ मन्येत । चेतनप्रवृत्तिः न प्रयोजनेन विना दृष्टा । अतो नानैकान्त्यादीति । तदपि नास्ति । मत्तस्य सुखोद्रेकादेव नृत्तगानादिप्रवृत्तिदर्शनात् । *6,310* ननु च प्रेक्षावत्प्रवृत्तिर्न प्रयोजनोद्देशेन विनोपलब्धा इयं च प्रेक्षावत्प्रवृत्तिः । अतः प्रयोजनोद्देशवती स्यादिति साध्यमापाद्यं चेत्यत आह- अङ्गेति ॥ %% काश्चिद्वयाख्यानादावङ्गुलिचालनादिकाः । उद्देशवर्जिताः प्रयोजनोद्देशवर्जिताः । तथा ईशस्यापि प्रवृत्तिरिति पूर्वेणान्वयः । तथाप्यनैकान्त्याद्यनिस्तार इति भावः । *6,311* यदुक्तमीश्वरस्य प्रवृत्तिः प्रयोजनेन विना स्वभावादेव प्रमितेति । तत्प्रमाणमिदानीमाह- देवस्येति ॥ %% "देवस्यैष स्वभावो 'यमाप्तकामस्य का स्पृहा' इति श्रुतिरञ्जसा स्फुटमुक्तमर्थमाह । देवस्यायं सृष्टयादिविषय एषः इच्छा । तत्पूर्विका प्रवृत्तिरिति यावत् । स्वभाव एव । न प्रयोजनाय । कुतः आप्तकामस्य प्रयोजनस्पृहासम्भवादित्यर्थः । *6,312* केचिदिदं सूत्रमन्यथा व्याचक्षते । यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतः सम्पूणर्शौर्यवीर्यपराक्रमस्यापि महाराजस्य केवललीलैकप्रयोजनाः कन्दुकाद्यारम्भा दृश्यन्ते । तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावकॢप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति तदेतन्निराकरोति- krŬÃmiti ॥ %% "भोगार्थं सृष्टिरित्यन्ये krŬÃtharmiti चापरे' इति krŬÃprayojanÃæ भगवतः सृष्टयादिप्रवृत्तिं वदतः पूर्वपक्षीकृत्य देवस्यैव स्वभावो ऽयमिति सयुक्तिकं प्रयोजनलेशाभावः श्रुत्या सिद्धान्तितः । अतः श्रुतिविरुद्धत्वादपव्याख्यानमेवैतत् । सूत्राक्षराननुगुणं चैतद्वयाख्यानमित्याह- इतीति ॥ %% *6,312f.* यत evaæ"krŬÃæ प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी' इति तस्मात् श्रुत्यनुसारिणा प्रभुणा स्वयं साक्षात्सृष्टं केवललीलैव सृष्टयादिप्रवृत्तिर्निर्णीता लीलाकैवल्यमिति । नतु लीलार्थेति ततो ऽप्ययुक्तमिदं व्याख्यानमिति । यद्वा पूर्ववाक्योक्तो हेतुः, अयं साध्यनिर्देशः । यस्माल्लीलां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी तस्मादेतत्सूत्रे केवललीलैव सूत्रकृता निर्णीता व्याख्याता न पुनर्लीलार्थेति । *6,313* किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्नापादयन्वा प्रष्टव्यः । किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम् । आद्ये साधने ऽनैकान्त्यम् । आपादने व्याप्त्यभावः । विपर्ययपर्यवसाने व्यभिचार एव । दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः । नचादृष्टार्थमिति वाच्यम् । पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात् । नच प्रयोजनोद्देशिता कृपालुता चेति सम्भवति । द्वितीये ऽप्यनैकान्त्यादिकमेव । स्वप्रयोजनार्थं प्रवृत्तेर्बहुलमुपलम्भात् । भगवतो ऽपि स्वप्रयोजनाभावे ऽपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्यापादनासिद्धत्वप्रसङ्ग(ङ्गा)श्च । अत एव न तृतीयो ऽपि । अत एव (येन) केनचित्कर्तृत्व(त्वे)विशेषणं, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम् । *6,314* स्यादेतदेवम् । यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यान्न चासावङ्गीकर्तुमुचितः । का स्पृहा न कापीति श्रुत्या नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वादित्यत आह- आत्मेति ॥ %<आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ॥ MAnuv_2,1.105ab //>% श्रुतिरिति सूत्रकृतो ऽप्युपलक्षणम् । परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः । *6,324* कुत एतदवगम्यत इत्यत आह- नेति ॥ *6,325* %% यतः परप्रयोजनमङ्गीकृत्यात्मप्रयोजनार्थतामेव नेति न्यवारयत् । अत एव हि प्रयोजनवत्त्वादिति तत्र हेतुमाह- अन्यथा नैतं ब्रूयात् । एतदुक्तं भवति । यदि नेति सौत्रीप्रतिज्ञा स्वपरप्रयोजनविषया स्यात् तदा प्रयोजनवत्त्वादिति हेतुरनैकान्तिकः स्यात् । स्वयं व्यापारसाध्यप्रयोजनवतो ऽपि परप्रयोजनोद्देशेन व्यापारदर्शनात् । स्वप्रयोजनमात्रविषयत्वे तु नायं दोषः । यो ऽवाप्तयत्प्रयोजनः स स्वार्थं न तदुद्दिशतीति व्याप्तेरनवद्यत्वात् । अतः प्रयोजनवत्त्वादिति हेतुं ब्रह्मणः सूत्रकृदात्मप्रयोजनोद्देशमेव नेति निवारितवान् । न परप्रयोजनोद्देशमपि । तथात्वे तद्वयाप्तमेव कमपि हेतुं ब्रूयात् । स्वप्रयोजननिषेधं कुर्वाणो विशेषनिषेधस्य शेषाभ्यनुज्ञाज्ञापकत्वात्परप्रयोजनस्पृहामभ्युपैतीति (मनुजानातीत्यपि) ज्ञायत इति । उपलक्षणमेतत् । श्रुतिरप्याप्तकामस्येति हेतुगर्भविशेषणं प्रयुञ्जानाऽत्मप्रयोजनस्पृहामेवाक्षिपति परप्रयोजनस्पृहामभ्युपैतीति ज्ञायत इत्यपि द्रष्टव्यम् । *6,326* इह हि बुद्धिरेवेश्वरस्याव्याहता क्रियाशक्तिः, तथैव सर्वस्योपपत्तौ किमिच्छाप्रयत्नकल्पनया । यद्वा प्रयत्नः कर्तत्वम् । तस्यैवाख्यातार्थतया निर्णीतत्वात् । स च द्वेधा बुद्धिमपेक्षते । उत्पत्त्यर्थं विषयनियमार्थं च । तत्रेश्वरप्रयत्नो यद्यपि नित्यत्वान्नोत्पत्तावपेक्षते बुद्धिम् । तथापि विषयनियमार्थं तामपेक्षत एव । न हि निर्विषय एवासौ । व्यर्थत्वप्रसङ्गात् । नच स्वभावत एवार्थप्रवणः । बुद्धित्वप्रसङ्गात् । बुद्धिरेव हि स्वभावतो ऽर्थप्रवणा । अतो ज्ञानप्रयत्नाभ्यामेव सर्वनिर्वाहान्नेश्वरस्येच्छास्ति । न चेच्छया प्रयत्नस्य विषयनियमः । तस्या अपि स्वतो विषयप्रवणताभावात् । तदर्थं बुद्धयङ्गीकारे तयैव प्रयत्नस्य विषयनियमोपपत्तेः किमन्तर्गडुनेच्छयेति मन्वा(न्यमा)नाः केचित्,"का स्पृहा' इत्रत श्रुतिर्नेश्वरस्य प्रयोजनेच्छामात्रनिषेधपरा, किन्त्विच्छालक्षणं गुणमेव निषेधतीति व्याचक्षते । तन्निराकरोति- इच्छामात्रमिति ॥ *6,327* %% का स्पृहेति श्रुत्या नेश्वरस्येच्छामात्रं निषि(षे)ध्यते । कुतः । इच्छावत्त्वस्य प्रमाणतः सिद्धत्वात् । तथाहि । "विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः' इति परिणामवादं विवर्तवादं कालादिनिमित्तवादं चान्यमतत्वेनोक्त्वेच्छामात्रमिति श्रुत्या स्वमतमुच्यते । ये सृष्टिविषये विशिष्टनिश्चयवन्तस्ते, प्रभोरिच्छामात्राधीना सृष्टिर्न ब्रह्मपरिणामो नच तद्विवर्तो नापि कालादिनिमित्तेति मन्यन्त इति । अनया प्रभोरिच्छामात्रायत्ततां सृष्टेर्मन्यमानानां विनिश्चिता इति प्रशंसया तस्येच्छावत्त्वमवगम्यते । यदीश्वरस्येच्छा न स्यात् तदा तदायत्ततां सृष्टेर्मन्यमाना विपयर्स्ताः स्युः । विशिष्टनिश्चयवन्त इत्येषा प्रशंसानुपपन्ना स्यात् । नच प्रशंसात्वादेवार्थासिद्धिः । पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसानुपपन्ना स्यात् । नच प्रशंसात्वादेवार्थासिद्धिः । पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसाया अपि याथार्थ्यावश्यम्भावात् । अन्यथा परिणामादिवादा अपि प्रशंस्येरन् । *6,330* %<... कामश्रुतिभ्यश्चैव ... ॥ MAnuv_2,1.106cd //>% न केवलं श्रुतार्थानुपपत्त्या । अपि tarhi"kÃmastadagre समर्वताधि',"सो 'कामयत' इत्यादिभ्यो भगवतः कामप्रतिपादकश्रुतिभ्यश्चेच्छावगम्यते । एवशब्दः श्रुतीनामर्थापत्तितः प्राबल्यसूचकः । इच्छाकामशब्दयोर्ज्ञानप्रयत्नोपलक्षणत्वस्य सम्भवान्नार्थापत्तिश्रुतिभ्यामिच्छासिद्धिरिति चेन्न । मुख्ये बाधकाभावात् । *6,331* %<... युक्तितः ॥ MAnuv_2,1.106d //>% मा वा सइत्सीदिच्छा 'र्थापत्तिश्रुतिभ्यां युक्तितस्तावत्सेत्स्यति । तथाहि । ईश्वर इच्छावान् आत्मत्वात् यज्ञदत्तवत् । नच मुक्तादौ व्यभिचारः । तत्रापि तस्याः साधयिष्यमाणत्वात् । ज्ञानवत्त्वात्, प्रयत्नवत्त्वात्, कर्तृत्वाद्वा । ईश्वरज्ञानं वेच्छासमानाश्रयं ज्ञानत्वादस्मदादिज्ञानवत् । एवं तत्प्रयत्नमपि पक्षीकृत्य प्रयोक्तव्यम् । यद्वा क्षित्यादिकमिच्छावज्जन्यं कार्यत्वाद्घटवत् । नन्वेवं दुःखादिकमपि साधयितुं शक्यमिति चेत्तत्किमतिप्रसङ्गभीरुणा क्षित्यादेर्बुद्धिमत्कारणकत्वानुमानमपि त्यक्ष्यते । दुःखादिसाधने बाधो ऽस्ति न बुद्धिसाधन इति चेत् । समं प्रकृते ऽपि । *6,333* %< महातात्पर्ययुक्तेश्च ... ॥ MAnuv_2,1.106c //>% नन्वीश्वरस्य इच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति । मैवम् । महातात्पर्ययुक्तेश्च । यदीश्वरस्य इच्छा न स्यात् तदा तस्मिन्सर्ववेदानां (वेदान्तानां) महातात्पर्यं न स्यादिति बाधकसद्भावात् । इच्छा निष्प्रयोजनेति चेत् । स्यादेवं यदि प्रयोजनमनुरुध्य कल्प्यते । अन्यतः सिद्धे ऽर्थे किं प्रयोजनगवेषणया । %<... नेच्छामात्रं निषिद्धयते ॥ MAnuv_2,1.106d //>% *6,333f.* किञ्चैवं सति बुद्धिरपि नाङ्गीकरणीया । स्वरूपसामर्थ्येनैवेश्वरस्य कर्तृत्वोपपत्तेः । लोकवैरूप्यमिति चेत् । तत्किमुदासीनस्य बोद्धुः कर्तृत्वमुपलब्धं लोके, येनानिच्छतो ऽपि तदीश्वरस्याङ्गीक्रियते । प्रयत्नवत एव वा कर्तृत्वं भविष्यति । तस्य विषयनियमार्थं बुद्धिरेष्यव्येति चेन्न । बुद्धिवत्स्वतो विषयप्रवणतोपपत्तेः । तथात्वे बुद्धितो भेदो न स्यादिति चेन्न बुद्धित्वादिनैव तदुपपत्तेः । अन्यथा परोपाधिकविषयप्रवणत्वयोरिच्छाप्रयत्नयोरपि भेदा न स्यात् । विषयनियमार्थमिति च को ऽर्थः । किं विषयविशेषसम्बद्धतयोत्पादा(नार्)थम्, उतोत्पन्नस्य स्थितस्यैव वा तत्सम्बन्धार्थम्, अथ तज्ज्ञानार्थम् । नाद्यः । अनादित्वात् । सादित्वे ऽपि क(का)रणसापेक्ष(त)या बुद्धेरपि परतो विषयप्रवणतापत्तेः । न द्वितीयः । पौर्वापर्योभावात् । नहि प्रयत्नः उत्पाद्य स्थित्वा वा पश्चाद्विषयेण सम्बद्धयते । न तृतीयः । स्वरूपग्राहकप्रमाणेनैकतद्ग्रहणात् । बुद्धेरपि परापेक्षाप्रसङ्गाच्चेति । *6,348f.* महातात्पर्ययुक्तेश्चेति यदुक्तं तदसत् । यदीश्वरो नेच्छावान्स्यात्तदा श्रुतिमहातात्पर्यविषयो न स्यादित्यत्र व्याप्त्यभावात् । इच्छारहितस्यापि धर्मादेस्तत्तच्छास्त्रमहातात्पर्यविषयत्वदर्शनात् । आपाद्यस्यानिष्टत्वाभावाच्चेत्यत उक्तं विवृणोति- मोक्षार्था इति ॥ *6,349* %% यस्मात्कारणात्सर्वा अपि श्रुतयो मोक्षार्थाः मोक्षप्रयोजनास्तस्मात्तदभावे परमेश्वरस्येच्छाभावे तत एव मोक्षार्थताभावे श्रुतिस्तत्र महातात्पर्यरहिता स्यात् । तथाच कथं प्रमाणत्वं गमिष्यतीति योजना । मोक्षार्थत्वे किमीश्वरस्येच्छयेत्यत उक्तम्- स चेति ॥ स च मोक्षस्तस्य ईश्वरस्य प्रसादतो यस्मात्तस्मात्तदभाव इति सम्बन्धः । तथापीश्वरस्य प्रसादेन भाव्यं किमिच्छयेत्यत प्रसादत इत्येतद्वयाख्यातम्- इच्छानिमित्तक इति ॥ ईश्वरज्ञानादेव मोक्षसिद्धेः किं तत्प्रसादेनेत्यत उक्तम्- लोकेति ॥ विमतो बन्धमोक्षः प्रभुप्रसादसाध्यो मोक्षत्वात् शृङ्खलामोक्षवत् इत्यादिलोकदृष्टव्याप्त्युपेतानुमानानुसारतः इत्यथर्ः । न केवलमनुमानात्किन्त्वागमादपीत्युक्तं- उन्निनीषतीति ॥ "एष ह्येष साधुकर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषते' इति वाक्याच्च । अत्र कर्मेत्युपलक्षणम् । उन्निनीषते ऊर्ध्वं नेतुमिच्छति । यद्वा प्रसादशब्देनेच्छोच्यते इत्यत इदं वाक्यं (वाक्यमेतत्) ज्ञापकम् । लोकदृष्टा(दृष्ट)नुसारत इत्येतदप्यस्यैव अर्थस्य ज्ञापकमुक्तम् । श्रुतय इत्युपक्रम्य श्रुतिरित्येकवचनं कैमुत्यार्थम् । एकमपि वाक्यं न तत्र महातात्पर्यवत्स्यात् । किमुत सर्वाः श्रुतय इति । *6,351* एतदुक्तं भवति । शास्त्रं हि साध्यसाधनभाववद्विषयप्रयोजनवत्तया व्याप्तम् । तत्र श्रुतीनां मोक्ष एव प्रयोजनम् । "तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते' इति वचनात् । मोक्षादन्यत्रात्यन्तिकदुःखप्रहाणायोगात् । स्वर्गादिप्रयोजनं भवदप्यवान्तरमेव न प्रधानम् । विषयस्तु परमेश्वर एव । "सर्वे वेदा यत्पदमामनन्ति' इत्यादिवचनात् । धर्मादिकं त्ववान्तरप्रतिपाद्यम् । अभिप्रेतप्रयोजनसाधनं च विषयतामश्नुते । नच धर्मादिकं मोक्षसाधनम् । "पुण्यचितो लोकः क्षीयते' इति श्रुतेः । अतो भगवत्येव मोक्षसाधनत्वात्सवर्श्रुतीनां महातात्पर्यम् । नचाव्यापृतात्साधनात्फलसिद्धिः । व्यापारश्च प्रसाद एव । नतु श्रुतिजनितं तज्ज्ञान साक्षात्कारो वा । "यस्य प्रसादात्' इत्यादिवाक्यादुक्तानुमानाच्च । ज्ञानं तु प्रसादसाधनमिति न सम्बन्धानुपपत्तिः । प्रसादो नामेच्छाविशेषः । तथा sati"unninÅ«ate'"तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ' ityÃdiÓrutibhi÷"यस्य प्रसादात्' इति श्रुतेरैकार्थ्यलाभात् । प्रसन्नो ऽस्मीति प्रतीतौ परोपचिकीर्षाया एव स्फुरणात् । तथाच यदीश्वरो नेच्छावांस्तदा न प्रसिदेद्घटवत् । सामान्याभावे विशेषाभावनियमात् । प्रसादरहितश्च न मोक्षसाधनं स्यात् । यद्यत्र विवक्षितावान्तरव्यापाररहितं न तत्तत्र साधनमिति व्याप्तेः । मोक्षं प्रत्यसाधनं च न मोक्षशास्त्रमहातात्पर्यविषयः स्यात् । तथाच मोक्षप्रयोजनता श्रुतीनां हीयेत । नच विषयान्तरं प्रयोजनान्तरं चास्तीति विषयप्रयोजनशून्यत्वादप्रामाण्यमेवापद्येत । नच तदपौरुषेयतायानाशङ्कितदोषस्य वाक्यस्योपपद्यते । अतो ऽवश्यमुक्तेन क्रमेणेच्छावत्त्वं भगवतो ऽङ्गीकरणीयमिति । *6,355f.* ननु विषयाभावे स्यादप्रामाण्यम् । फलाभावे तु कथमप्रामाण्यापादनम् । नहि फलवत्त्वं प्रामाण्यम् । किन्तु याथार्थ्यमेवेत्युक्तम् । नापि प्रामाण्यस्य व्यापकम् । तृणादिदर्शनस्य प्रयोजनाभावे ऽपि प्रामाण्याभ्युपगमादित्यत आह- याथार्थ्यमेवेति ॥ *6,356* %% यद्यपि याथार्थ्यमेव मानत्वं न फलवत्त्वम् । नापि तेन व्याप्तम् । तथापि वाक्यं प्रयोजकमेव मानत्वमेतीति युक्तमापादनम् । एतदुक्तं भवति । प्रामाण्यमात्रस्य प्रयोजनवत्त्वेन व्याप्त्यभावे ऽपि तद्विशेषस्य वाक्यप्रामाण्यस्यास्त्येव । पदानामिष्यसाधन एव गृहीतसङ्गतिकत्वात् । पदसङ्गतिग्रहणसव्यपेक्षस्यैव वाक्यस्य बोधकत्वात् । फलस्य विषयविशेषे वाक्यप्रामाण्यनिर्णयहेतुत्वाच्च । अतो व्यापकाभावे व्याप्यवाक्यप्रामाण्याभावापादनमुपपन्नमेवेति । *6,357* ननु च महातात्पर्यगोचरस्य विषयस्य परमप्रयोजनस्य चाभावे ऽप्यवान्तरविषयेण धर्मादिनाप्रधानप्रयोजनेन च स्वर्गादिना विषयप्रयोजनवती श्रुतिः प्रमाणं भविष्यति इत्यत आह- तत्रापीति ॥ %<... तत्रापि यत् सम्पूर्णप्रयोजनम् ॥ MAnuv_2,1.109cd //>% वाक्ये ऽपि निर्धारणे सप्तमी । प्रयोजनवत्त्वे ऽपीति वा । यत् वाक्यं सम्पूर्णप्रयोजनं महाप्रयोजनम् । उपलक्षणं चैतत् । प्रधानविषयं चेत्यपि द्रष्टव्यम् । यदिति श्रवणात्तदिति लभ्यते । सम्पूर्णप्रयोजनमिति चावर्तनीयम् । मानत्वमेतीत्यनुवर्तनीयम् । तथा चायमर्थः । नावान्तरविषयप्रयोजनाभ्यां वाक्यस्य प्रामाण्यं सम्भवति । किन्नाम यद्वाक्यं यन्म(हा)हत्प्रयोजनमुद्दिश्य यं प्रधानं विषयं प्रतिपादयितुं प्रवृत्तं तत्ताभ्यां(एव) प्रयोजनविषटाभ्यामुपेतं प्रामाण्यमश्नुते । तदभावे ऽवान्तरप्रयोजनादेरप्यसिद्धेः । सिद्धौ वा वा तस्यैव प्राधान्यप्राप्तेः । वेदवाक्यं च मोक्षोद्देशेन महातत्पर्योपेतमित्युक्तम् । तत्तयोरेव विषयप्रयोजनयोरुपपत्तौ प्रमाणं स्यान्नान्यथेति । ॥ इति श्रीमन्न्यायसुधायां न प्रयोजनाधिकरणम् ॥ ##-(20) ___________________________________________________________________________ [======= JNys_2,1.X: वैषम्यनैर्घृण्याधिकरणम् =======] *6,359* // अथ श्रीमन्न्यायसुधायां वैषम्यनैर्घृण्याधिकरणम् ॥ ॥ ओं वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ओं ॥ प्राणिनां विविधान्देहेन्द्रिय(यादि)विषयांस्तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते न वा । आद्ये तस्य स्वातन्त्र्यप्रच्युतिः । द्वितीये निर्निमित्तं कांश्चित्सुखयन्विषमः स्यात् । कांश्चिद्दुःखयन्निर्घृणः स्यात् । इत्युभयथा न तस्य सर्वकर्तृत्वमित्येष(व) पूर्वपक्षो ऽत्राधिकरणे निराक्रियते । तत्र तावदाद्येन सूत्रेण कर्मादिसापेक्षस्य कर्तृत्वमभ्युपेत्य वैषम्यनैर्घण्ये परिहृते । अपेक्षणीयं कर्मादि ईश्वरायत्तं न वा । नेति पक्षे सर्वकारणत्वहानिः । आद्ये निर्निमित्तं विषमाणां कर्मणां कारयितुर्वैषम्यनैर्घृण्ये स्यातामित्याक्षिप्य कर्मादीनामनादिता(त्वा)भ्युपगमेन samÃdhÃnamuktaæ"na कर्माविभागादिति चेन्नानादित्वात्' इति सूत्रेण । एवं तर्हि कर्मादिसापेक्षस्य स्वातन्त्र्यं न स्यादित्याशङ्कयोक्तमुपपद्यते चेति । कर्माद्यपेक्षस्यापि तस्य स्वातन्त्र्यमुपपद्यते । कर्मादिसत्तादेरपि तदधीनत्वस्यारम्भणाधिकरणे समर्थितत्वात् । नहि स्वाधीनसत्तादिकमपेक्षमाणस्य स्वातन्त्र्यप्रच्युतिर्युक्तेति । एवं(च) तर्हि तदपेक्षा नामानपेक्षैव । तथाच पुनर्वैषम्याद्यापत्तिरित्याशङ्कयोक्तम्- उपलभ्यते चेति ॥ उपलभ्यते ही(चे)श्वरस्येदृशं वैषम्यं निर्घृणत्वं च प्रमाणैः । अतो नेदमनिष्यमिति । तदिदमयुक्तम् । वैषम्यनैर्घृण्ये हि वस्तुतो दूषणे न वा । आद्ये कथमन्ततो ऽप्यङ्गीक्रियेते । द्वितीये प्रथममेवाङ्गीकार्ये । किं सापेक्षतापक्षं कक्षीकृत्य तत्र दूषणपरिहारक्लेशेन । तथाच बकबन्ध(क)रीतिरित्यतो ऽभिप्रायमाह- वैषम्यमिति । *6,360* ## %% द्विविधं खल्विदं वैषम्यं निर्घृणत्वं च । एकं (ध)कर्माद्यनपेक्षताप्रयुक्तम् । अपरं तु सापेक्षत्वे ऽपि कर्मादिसत्तादेरपीश्वराधीनत्वप्रयुक्तम् । तत्राद्यं वेदाप्रामाण्यकारणत्वेन दूषणत्वात् नेश्वरस्याङ्गीकर्तुमुचितम् । वेदो हि धर्मं सुखसाधनमधर्मं च दुःखसाधनमाह । तत्र यदीश्वरो धर्माधर्मानपेक्ष्य विषमो निर्घृणश्च स्यात् तदा वेदोदितं धर्माधर्मयोः सुखदुःखसाधनत्वमसत्स्यात् । तथाच तस्य कथं प्रामाण्यं स्यात् । अतः सूत्रकारेण कर्मादिसापेक्षतापक्षमुररीकृत्य तत्परिहृतम् । अतो ऽन्यत्तु द्वितीयं वैषम्यं नैर्घृण्यं च न वैषम्यादिनामकं दूषणरूपं न भवतीति यावत् । तथाहि वैषम्यादिकं तावन्न स्वरूपेण दोषः किन्तु दोषहेतुतया । न चेदं वेदाप्रामाण्यकारणम् । कर्मादिसापेक्षत्वाङ्गीकारात् । नापि जीवानामिवेश्वरस्य प्रत्यवायहेतुः । तदभावात् । अतो ऽदूषणत्वादङ्गीकृतं सूत्रकृतेति न कश्चिद्दोषः । तथाच भाग्यम् । "नच पुनर्वैषम्याद्यापातेन दोषः' इति । ॥ इति श्रीमन्न्यायसुधायां वैषम्यनैर्घृण्याधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_2,1.XI: सर्वधर्मोपपत्त्यधिकरणम् =======] *6,366* // अथ श्रीमन्न्यायसुधायां सर्वधर्मोपपत्त्यधिकरणम् ॥ ॥ ओं सर्वधर्मोपपत्तेश्च ओं ॥ सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टास्तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्यामपरिपूणर्गुणत्वं दोषित्वं च स्यादिति पूर्वपक्षो ऽत्राधिकरणे निरस्यते । तदिदमस्पष्टं bhëye । चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात् । युक्तेरव्युत्पादनात् । ततः स्पष्टं यदधीना इति ॥ ## %% चापिशब्दावन्योन्यसमुच्चये । एवशब्दस्य यदधीना एवेत्यन्वयः । हिशब्दः सर्वस्य भगवदधीनतायां श्रुत्यादिप्रसिद्धिं द्योतयति । कथमित्याक्षेपे । द्वेधा हि वस्तु न प्राप्यते । तत्र स्वातन्त्र्याभावाद्वा प्रेप्साभावाद्वा । द्वेधा च न हीयते । स्वातन्त्र्याभावाद्वा जिहासाभावाद्वा । अस्ति तावदीश्वरस्य सर्वत्र स्वातन्त्र्यम् । अस्ति च मया सर्वदाऽनन्दादिगुणवता दुःखादिदोषवर्जितेन भाव्यमितीच्छा, प्रेक्षावत्त्वात् । अतः कथं तस्यानन्दादिगुणपूर्णत्वं दुःखादिसर्वदोषदूरत्वं न भवति । अत्रैते प्रयोगाः । ईश्वरः सकलगुणपूर्णः सर्वदोषदूरश्च, स्वतन्त्रत्वात् । व्यतिरेकेण यज्ञदत्तवत् । ईश्वरो विप्रतिपन्नगुणवान्, तत्र प्रेप्सावत्त्वे सति स्वतन्त्रत्वात् । यो यत्र प्रेप्सावत्वे सति स्वतन्त्रः स तद्वान् यथा सम्प्रतिपन्नः । ईश्वरो न विमतदोषवान्, तज्जिहासुत्वे सति स्वतन्त्रत्वात् । यो यत्र जिहासावत्त्वे सति स्वतन्त्रः स तदभाववान् । यथा सम्मत इति । *6,368* %% %<|| इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥>% तत् एवमुक्तप्रकारेण सर्वेषां धर्माणां गुणानां दोषाभावानां च सम्बन्धिन्यास्तत्प्रतिपादिकया उपपत्तेः तादृशैः सर्वगुणपूर्त्यादेरुपपादकैः । hiÓabdaste«Ãæ"guïÃ÷ श्रुताः' इत्यादीनां प्रसिद्धानां सूचयति । तदनेन स्वपक्षे प्रमाणमभिदधतैव परकीययुक्तीनां कालात्ययापदिष्टत्वं स्वातन्त्र्याभावोपाधिदुष्टत्वं चोक्तं भवतीति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्याथर्विवृतौ द्वितीयाध्यायस्य प्रथमचरणः पर्यवसितः ॥ ॥ इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य प्रथमचरणः समाप्तः ॥ ************************************************************************************************* अध्यय 2, पद 2 [======= JNys_2,2.I: रचनानुपपत्त्यधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां रचनानुपपत्त्यधिकरणम् ॥ *7,1* सकलजगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्याये ऽभिहितः, तस्य साङ्खयादिसमयविरोधेनान्यथात्वश(ङ्कायां तन्निराकरणार्थमयं)ङ्कां निवारयितुं द्वितीयपाद आरभ्यते । *7,4* नन्वनारम्भणीय एवायं पादः । तथाहि साङ्खयादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथमन्तीति शङ्कयते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया । नाद्यः, प्रतिस्मृतिपराहतत्वेनाप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात् । अत एव न चतुर्थः । न द्वितीयः । उक्तार्थविरुद्धानां सकलयुक्तीनामाभासत्वस्य तत्रैव व्युत्पादितत्वात् । प्रबलयुक्तिविरोधो ऽत्र निरस्यत इति चेन्न । प्राबल्यं हि युक्तीनां श्रुत्यादिप्रमाणमूलत्वेन, तत्संवादित्वेन (वा), बहुत्वेन वा स्यात् । सर्वथापि नाधिकाशङ्कावकाशः । श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तीनां तत्रैव निराकृतत्वात् । काश्चिदेव तत्र निरस्ता न समस्ता इति चेन्न । सूत्राणामुपलक्षणार्थत्वात् । अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात् । पादभेदश्चैवं सति न स्यात् । न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात् । अत्र कश्चिदाह । स्वपक्षसादनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति । तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम् । तस्य युक्तिविरोधो द्वितीयस्य आद्यपादेन निरस्तः । एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपाथर्मयं वाद आरभ्यत इति । तदयुक्तम् । परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति । साधनानि च स्मृत्यादीन्येव । निरस्तानि च समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम् । किञ्चैवं सति विरोधपरिहारो ऽध्यायार्थो न स्यादिति । अपर आह । उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थापिते ऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का । कथम् । यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथापि कारणान्तरं जगतो ऽवगमयितुमलम् । ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावात् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात् । अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते । किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति । एतदप्युक्तम् । तथाहि । किमनेनोक्तं स्यात् । यदि, प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थपाना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति । तदोक्तमेवोत्तरम् । अथ युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणमिति, तन्न । न्यायसाम्येन तासामपि शक्यनिराकरणत्वात् (सार्वज्ञं) सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम् । *7,5* अतो नायं पाद आरम्भणीय इत्यत आह- स्मृतीति ॥ %% न्यायसुधा: श्रुतयो गुरा उपसर्जना(नि) यासां तास्तथोक्ताः । चतुर्विधा विरोधिप्रतीतयः । अन्वयं प्रति न विरुद्धयन्ते इति श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः । अभियोग आग्रहः । दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्खयादिशास्त्राणि । एतदुक्तं भवति । यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्पपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः । तथाप्युक्ते ऽर्थे पुनः पुरुषस्य आशङ्का भवत्येव, किमेतदेवमन्यथा वेति । कस्मात् । अभियोगतो (दर्शनानां) मतानां प्रवृत्तत्वात् तदुपलम्भादिति । *7,10* ननु च श्रुतयस्तावदपौरुषेयतयानाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च । तत्कथं तत्समन्वयसिद्धे ऽर्थे ऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात् । अतिप्रसङ्गात् । नन्वत एवोक्तं मन्द इति । मैवम् । प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रे ऽनधिकारादित्यतो ऽभियोगतो दर्शनानां प्रवृत्तत्वादित्युक्तशङ्काकारणं विवृणोति- अनादीति ॥ %% *7,11* न्यायसुधा: कपिलकणादादीनां प्रणेतॄणां स्मरणात्कथमनादित्वमित्यत उक्तम्- प्रवाहत इति ॥ कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि स्व(तपः)प्रभावादिनावगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति । एवं पूर्वे ऽपि पूर्वतरैरित्येवं प्रवाहतो ऽनादित्वाददोषः । तथैव च स्मरणानीति । इति हेतोराशङ्कित इति पूर्वेण सम्बन्धः । इदमुक्तं भवति । करणदोषबाधकप्रत्ययवशादेव ह्यप्रामाण्यं कल्पनीयम् । अन्यथा अतिप्रसङ्गात् । तत्र यता श्रुतीनामनादित्वात्करणदोषाभावः, तथा समयानामपि । स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रम् । पुरुषदोषसञ्चाराभावस्योभयत्रापि साम्यात् । यथा चानुच्छेदेनानुवृत्तेः श्रुतीनां बाधकाभावः, एवं समयानामपि । यदि करणदोषबादकप्रत्ययोपेताः स्युः तदोन्मत्तवाक्यवदिदंप्रथमाः समुच्छेदवन्तश्च स्युः । नचैवम् । अतः कथमप्रामाण्यमश्नुवते । यथा च श्रुतयो बलवद्युक्त्यनुसंहितार्था एवं समया अपि । नच तासामाभासत्वमुक्तमिति वाच्यम् । सर्वेषां तदनुवर्तिनामस्माभिरनवगतत्वेन तत्परिहारसम्भावनात् । एवमेवाप्रतिपक्षत्वं श्रुतीनामिव समयानां सम्भावितम् । कथमन्यथा सूत्रकृदेकधुरीणाः शौद्धोदनिप्रभृतयो ऽभियोगतस्तान्प्रवर्तयेयुः, कथं च प्रेक्षावन्तो ऽनेके ऽभियोगेनैवोपाददीरन् । तदेवं श्रुतितुल्य(समान)योगक्षेमतां समयानां मन्यमानस्य स्यादेवोक्तार्थे सन्देह इति । *7,17* नन्वेवं सति परस्परविरुद्धानामनेकेषां प्रामाण्यं तावन्न सम्भवति, वस्तुविकल्पापत्तेः । तथाचावश्याश्रयणीये कस्यचिदेव प्रामाण्ये अनादिकालतो ऽनुवृत्तत्वादेः अन्येष्वन्यथासिद्धौ सर्वथा kalpanÅyÃyÃm"itare«Ãæ चानुपलब्धेः' इत्युक्तदिशा साङ्खयादिसमयानाम् अप्रामाण्यं कल्पयितुं शक्यत एव, तत्कथं श्रुतिसमन्वयसिद्धे ऽर्थे पुनः शङ्केति । उच्यते । यो हि इतरेषां चानुपलब्धेः' इति सङ्क्षेपेणोदितं न्यायं पर(परि)कल्पितेषु प्रमेयविशेषेषूत्प्रेक्षितुं क्षमते, तं प्रत्येवमेतत् । यस्त्वेवं न क्षमः स यावदयं सङ्क्षेपो न प्रपञ्च्यते तावदन्यपरित्यागेनैकग्रहणस्यानीशानः शङ्केतैव । नचैवं शास्त्रे नाधिक्रियेत । सङ्ग्रहप्रपञ्चोच्छेदप्रसङ्गात् । तदिदमुक्तं मन्द आशङ्कत इति । किमतो यद्येवमित्यत आह- अत इति ॥ %% न्यायसुधा: भ्रान्तिपदं विप्रलम्भस्याप्युपलक्षणम् । पृथक् विस्तरेण । स्फुटम् सुबोधम् । तत्तत्समयोक्तार्थानामप्रामाणिकत्वं प्रमाणविरुद्धत्वं (च) प्राक् सङ्क्षेपेणास्फुटं चोक्तं, अत्र विस्तरेण स्फुटं दर्शयंस्तेषां भ्रान्त्यादिमूलत्वं ज्ञापयतीत्यर्थः । एतेन पूर्वपादेनास्य पादस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः, प्रपञ्चने प्रयोजनं चोक्तं भवति । तदिदमुक्तमितरेषामित्यादि bhëyeïa । *7,19* नन्वेतदशक्यं तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकीयतर्कादेनिरस्तत्वादित्यत आह- तर्कैरिति ॥ %% *7,19f.* न्यायसुधा: तर्कशब्दः सोपस्क(स्का)रानुमानार्थः । दृढतमैः परकीयतर्कबाधकैः तदबाध्यैः (च) वाक्यैश्च दृढतरै(मै)रिति सम्बद्धयते । पूर्वेण सम्बन्धः (अन्वयः) / वेदादिवाक्यानां प्रामाण्यमनभ्युपगच्छन्तं प्रति कथं तदुपन्यास इत्यत उक्तम्- आगमवादिनामिति ॥ आगमस्य वेदादेः प्रामाण्यमभ्युपगच्छतां पुंसां समयानामिति सम्बन्धः । यद्वा स्वागमप्रामाण्यवादिनामित्यर्थः । ततश्च स्वागमप्रामाण्याभ्युपगमन्यायेन वेदादेरपि प्रामाण्यं तैरङ्गीकार्यमिति(रयित्वेतिर् (येति) भावः । अथवाऽगमस्य वेदादेः प्रामाण्यवादिनां शिष्याणां व्यपेक्षयेति शेषः । तथाच बौद्धाधिकरणान्तेन न विरोधः । यद्यप्येतदनुपदमेव प्रदर्शयिष्यते, तथापि श्रोतृमनःसमाधानार्थमुक्तमिति । *7,21* ननु चानाद्यनन्तकाले ऽनुच्छेदेन प्रवर्तमानानां समयानां न भ्रान्त्यादिमूलत्वमुचितम् । नहि तथाविधस्योन्मत्तवाक्यादेरनाद्यन्तकाले ऽनुवृत्तिरस्ति । तदयं प्रयोगः । साङ्खयादिसमयाः प्रमाणभूता, न भ्रान्त्यादि(न्ति)मूला वा, सर्वदानुवर्तमानत्वात्, महाजनपरिगृहीतत्वात्(वा), वेदवदिति । तथाच वक्ष्यमाणस्य तर्कादेर्बाधितविषयत्वमिति । मैवम् । किमत्र सर्वेषामपि समयानां प्रामाण्यादिकं साध्यमुतैकस्य । नाद्यः । परस्परविरुद्धानां प्रामाण्यादिसाधने वस्तुविकल्पापत्त्या बाधितविषयत्वात् । परस्परप्रतिक्षेपरूपत्वेन सत्प्रतिपक्षत्वाच्च । न द्वितीयः । पक्षीकृतादन्यस्य प्रामाण्याद्यभ्युपगमे प्रगुक्तदोषानुषङ्गात् । अनभ्युपगमे तत्रैव व्यभिचारात् । वेदप्रामाण्याद्यभ्युपगमे प्रतिज्ञातार्थानुपपत्तिः । अनभ्युपगमे च दृष्टान्तदोषः । भवेदेवम् । भ्रान्त्यादिमूलत्वे समाने सत्युन्मत्तवाक्ये ऽविद्यमानां अनाद्यनन्तकालानुवृत्तिरेतेषामेव तर्हि किन्निमित्तेति सुहृद्भावेन पृच्छन्तं प्रत्याह- दौर्लभ्यादिति ॥ *7,22* %% न्यायसुधा: समयप्रवर्तकानां पुंसां दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा । नैक्यमुन्मत्तवाक्ये विद्यते । नन्वाग्रहे ऽपि किं कारणमित्यत उक्तम्- विद्वेषादिति ॥ %% न्यायसुधा: तर्हि द्वेषोत्पत्त्यनन्तरं प्रवर्तताम् । कथं सदा इत्यत उक्तम्- अनिशमिति ॥ ननु पुरुषार्थकामाः कथं (वि)द्वेषनिमित्तादाग्रहादन्यायं प्रवर्तयन्तीत्यत उक्तम्- अनादीति ॥ %% न्यायसुधा: वासनावशात्तेभ्यस्तदेव रोचयत इति भावः । नन्वनादिवासनापि बलवत्प्रयत्नेन कुतो न निवर्तत इत्यत उक्तम्- असुराणामिति ॥ विपरीतप्रयत्नादिप्रेरकाणां बुद्धयाद्यभिमानिनामिति शेषः । *7,24* ननु साधूनां विदुषां निवारणात्कुतो न निवर्तन्त इत्यत उक्तम्- दौर्लभ्यादिति ॥ अल्पवेदिनां भ्रमाधिष्ठानस्वरूपमात्रविदां समयप्रवर्तकानाम् । तर्हि राजादिर्लोको निवारयिष्यति इत्यत उक्तम्- तामसत्वादिति ॥ तत एव कुपण्डितनिमित्तमिथ्याज्ञानप्रसक्तिश्च । न चैतानि कारणानि स्वरूपतो ऽप्यनादौ वेदे सम्भवन्तीति । यद्यप्येतत्पादान्ते वक्तव्यम्, तथाप्यत्र प्रसङ्गा(दा)गतं बुद्धिसमाधानायोक्तमिति । *7,25* यद्येवं तर्ह्येतेषां sud­¬hanirƬhÃnÃæ समयानां सर्वथोत्सादनस्याशक्यत्वाद्वयर्थेयं निराकृतिरित्यत आह- तथापीति ॥ %% न्यायसुधा: यद्यपि कुसुमया न सर्वथा समुच्छेद्याः तथापि । तमः अज्ञानम् । सुयुक्तित्वस्य विवरणं सदाऽगमानुगता इति । प्रमाणगृहीतव्याप्त्यादियुक्ताः तत्संवादयुक्ताश्च । इति इत्येवमर्थम् । एतदुक्तं भवति । न साङ्खयादिसमयसमुच्छेदार्थो ऽयं प्रयत्नः, येनोक्तदोषः स्यात् । किन्नाम केषाञ्चित्पुंसां तैस्तैः समयैराहिता(न)ज्ञानसंशयविपर्ययान् आगमसहिताभिर्युक्तिभिः तत्त्वज्ञानमुत्पाद्य अपनेतुमिति । *7,25f.* नन्वेतदप्ययुक्तम् । atinirƬhanibi¬avÃsanÃnubaddhamanÃdyaj¤Ãnam इदानीमेवोत्पन्नेन तत्त्वज्ञानेनापनीयत इति । किन्तु तत्त्वज्ञानं परिभूय स्ववासनावशात्पुनरुद्भवति । प्रवर्तयति च स्वोचितं कार्यमित्यत उक्तम्- शुद्धबुद्धीनामिति ॥ यथार्थज्ञानस्वभावानां मोक्षयोग्यानाम् । अयं भावः । वक्ष्यते हि केचन चेतना मोक्षयोग्याः केचन नेति । तत्र नायोग्यानामज्ञानमपनेतुमय--रम्भः, किन्तु योग्यानामेव । तेच विशुद्धविज्ञानस्वभावाः । तथाच प्रमाणैरिदानीमेवोत्पन्नमपीदं मनोवृत्तित्वं तत्त्वज्ञानमन्तरङ्गभूतेन विशुद्धस्वरूपज्ञानेनोपोद्बलितं सत् बहिरङ्गमनाद्यपि सवासनमज्ञानं समूलघातं हन्ति । स्वभावस्य सर्वतो ऽपि बलवत्त्वात् । नचैवं प्रमाणवैयर्थ्यम् । स्वभावस्य बाह्यप्रयत्नसचिवस्यैव कार्यकारित्वात् । yathoktam"vinà यत्नं न हठो नापि कर्म' इति । किञ्च सर्वतो ऽपि बलीयानीश्वरानुग्रह इति तावत्सुप्रसिद्धम् । अस्ति चासौ मोक्षयोग्येषु (जीवेषु) अनादित इति वक्ष्यते । तथाच तत्सचिवमिदं v­ttij¤Ãnamaj¤ÃnamatinirƬhanibi¬avÃsanÃnubaddhamanÃdyapi samÆlakëaæ कषत्येव । अतो न व्यर्थेयं समयानां निराक्रियेति भावेनोक्तम्- ईशानुग्रहयोगिनामिति ॥ नचैवं तत एवाविद्यानिवृत्तिर्भविष्यति किं तत्त्वज्ञानेनेति वाच्यम् । ईश्वरानुग्रहस्य पुरुषप्रयत्नानुसारेणैव फलजननस्वाभाव्यात् । tathÃcoktam"phalaprado वासुदेवः अखिलस्य' इति । अखिलस्य योग्यताकमर्प्रयत्नसाकल्यस्य न पुनरेकैकस्येत्यर्थः । *7,30* यद्येवं साधूनां कुसुमयाहितमज्ञानमपनेतुं भगवान्समयानां निराकृतिं चकार, तदेयं ब्रह्मादिभिरनादर्तव्या स्यात् । तेषु कुसुमयैरज्ञानस्यानाहितत्वेन प्रयोजनाभावात् । tathÃca"evaævidhÃni सूत्राणि कृत्वा' इत्यागमविरोध इत्यत आह- निजेति ॥ %<... निजभक्तानां बुद्धिशाणत्वसिद्धये ॥ MAnuv_2,2.8cd //>% न्यायसुधा: कुसुमयैरनाहिताज्ञानानां ब्रह्मादीनां बुद्धिं युक्तीनां शाणत्वसिद्धये युक्तिशाणेन ज्ञानासेः अतिनैशित्यसिद्धयर्थमिति यावत् । पूर्वेणैव सम्बन्धः । कुसुमया(हिता)ज्ञाननिरसनप्रयोजनाभावे ऽपि ज्ञानवैशद्यप्रयोजनस्य विद्यमानत्वात्तैरिदमादरणीयमिति भावः । ॥ ओं रचनानुपपत्तेश्च नानुमानम् ओं ॥ तदेवं समर्थितः पादारम्भः । तत्राद्याधिकरणे निरीश्वरसाङ्खयानां निराक्रियते । नच तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयति- चेतनेति ॥ ## %% *7,32* न्यायसुधा: चेतनमचेतनं चेति द्वन्द्वैकवद्भावः । आहुः सङ्खया इति शेषः । ननु च विधान्तरासम्भवात्प्रामाणिकैस्तत्त्वद्वयमेव वक्तव्यम्, तत्किं तेषां वैषम्यमुच्यत इत्यत उक्तम्- निरीश्वर इति ॥ ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुरित्यर्थः । *7,32f.* ननु साङ्खया मन्यन्ते । सङ्क्षेपतस्तत्त्वस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव । कश्चिदर्थो विकृतिरेव । कश्चित्प्रकृतिविकृतिः । कश्चितनुभयः । तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव । सा हि विश्वस्य कार्यस्य मूलम् । न त्वस्या मूलान्तरमस्ति । महदहङ्कारतन्मात्राः सप्त प्रकृतिविकृतयः । प्रकृतयो विकृतयश्चेति । तथाहि । महत्तत्त्वमहङ्कारस्य प्रकृतिः विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः विकृतिश्च महतः । एवं पञ्च तन्मात्राणि (तत्त्वानि) भूतानामाकाशादीनां प्रकृतयो, विकृतयश्च अहङ्कारस्येति । पञ्च भूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदाः पयोबीजादयः, तेषां दध्यङ्कुरादयः । तथापि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम् । स्थूलतेन्द्रियग्राह्यतासाम्यात् । तत्त्वोपादानत्वं च प्रकृतित्वमिह विवक्षितमिति । पुरुषस्त्वनुभयो न प्रकृतिर्नापि विकृतिः । तदेवं विस्तरतः पञ्चविंशति तत्त्वानि । यथोक्तम् । "मूलप्रकृतिविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न पृकृतिर्न विकृतिः पुरुषः' इति । तत्कथमुच्यते तत्त्वद्वयमेवाहुरिति, आह- तदिति ॥ %<... तत् पञ्चपञ्चत्वविभागस्थमचेतनम् । चेतनं ... ॥ MAnuv_2,2.9c-e //>% न्यायसुधा: पञ्च च ते पञ्चतश्च (पञ्चपञ्चतः) तेषां भावः पञ्चपञ्चत्वम् । स चासौ विभागश्च । तेनोपलक्षितं तिष्ठतीति पञ्चपञ्चत्वविभागस्थम् । तत् चेतनमचेतनं च तत्त्वद्वयमेव, सङ्क्षेपतः चतुर्विधम्, विस्तरतः पञ्चविंशतिप्रभेदमाहुरित्यतो न विरोधः । ननु चेतनमचेतनं चासङ्खयातं प्रत्यक्षादिप्रमाणैरुपलभमानाः कथमेवमाहुरित्यत आह- तदिति ॥ %<... तदसङ्खयातं ... ॥ MAnuv_2,2.9e //>% न्यायसुधा: तदित्युभयपरामर्शः । उपाधिक्रोडीकारेण पञ्चविंशतिप्रभेदं वदन्तो ऽप्यवान्तरभेदेन तत्त्वद्वयमसङ्खयातमाहुरित्यर्थः । *7,37* चेतनानामचेतनानां च प्रत्येकमसङ्खयातत्वसाम्ये ऽपि नोभयोर्भिन्नत्वेन साम्यम् । किं तर्हीत्यत आह- भिन्नमिति ॥ %<... भिन्नमन्यद् लयं भवेत् ॥ MAnuv_2,2.9f //>% *7,38* न्यायसुधा: चेतनमिति शेषः । चेतनं परस्परतो भिन्नमाहुः । यथोक्तम् । "जननमरणकारणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्च' इति । अन्यत् चेतनात्, अचेतनं भिदोज्खितमाहुः । *7,39* नन्वीश्वरानभ्युपगमे कस्यापि प्रवृत्त्यनुपपत्तेः, सर्गाद्यसम्भवादीश्वराख्यं तृतीयं तत्त्वमङ्गीकरणीयम् । तत्कथं नाङ्गीकुर्वन्तीत्यत आह- अचेतनस्येति ॥ *7,40* %% न्यायसुधा: निगद्यते साङ्खयैरिति शेषः । तथाहि । चेतनः सङ्घातपरार्थत्वादिहेसिद्धः । अचेतनं च व्यक्तं प्रत्यक्षादिसिद्धम् अव्यक्तं च कारणकार्यविभागादिहेतुसिद्धम् । नचैवमनन्यथासिद्धमीश्वरे प्रमाणमस्ति । अचेतनस्यैव प्रधानस्य कर्तृत्वेन सर्गाद्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेरिति मन्यन्त इति । नन्वचेतनं चेतनानधिष्ठितं क्वपि न प्रवृत्तिमदुपलब्धम् । ततः प्रधानस्याधिष्ठात्रेश्वरेण भाव्यमित्यत उक्तम्- स्वातन्त्र्येणेति ॥ चेतनाधिष्ठानेन विनेत्यर्थः । त(य)थोक्तम् । "वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषस्य विमोक्षनिमित्तं यथा प्रवृत्तिः प्रधानस्य' इति । *7,44* अन्यद्भिदोज्खितमित्युक्तम् । तदसत् । अचेतनानामपि चेतनवत्परस्परतो भेदस्य प्रत्यक्षादिसिद्धत्वादित्यत आह- परस्परेति ॥ %% न्यायसुधा: आलयं प्रलयपर्यन्तम् । कार्याणां परस्परविभेदश्च भवेदिति निगद्यते तैः । *7,45* एतदुक्तं भवति । कार्यं तावत्कारणव्यापारात्प्रागपि सत् । असदकरणात् । असच्चेत् कारणव्यापारात्पूर्वं नास्य सत्त्वं कर्तुं शक्यम् । नहि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् । किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा । आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् । न द्वितीयः । असम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेः । असम्बद्धत्वे ऽपि कारणं तदेवं करोति यत्र शक्तमतो नातिप्रसङ्ग इति चेत् । सा शक्तिः शक्यविषया वा स्यात्सवर्त्र वा । सर्वत्र चेत्सैवाव्यवस्था । आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम् । नच कारणादन्यत्कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदो ऽङ्गीकरणीयः । किञ्च न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात्, यद्यतो भिद्यते तत्तस्य धर्मो न भवति, यथा गौरश्वस्य । उपादानोपादेयभावाच्च । ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावो, यथा घटपटयोः । संयोगाप्राप्त्यभावाच्च । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः । अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः । नचेह संयोगाप्राप्ती । तस्मान्नार्थान्तत्वम् । गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च । एवञ्च कार्याणां परस्परं भेदे ऽपि स्वस्वकारणैरभेदात्क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव, इत्येनेनाभिप्रायेणान्यद्भिदोज्खितमित्युक्तमिति । taccoktam"asadakaraïÃdupÃdÃnagrahaïÃtsarvasambhavÃbhÃvÃt / शक्तस्य शक्यकरणात्कारणाभावाच्च सत्कार्यम्' इति । *7,48* तेष्वपि मतभेदमाह- भोक्तृतामिति ॥ %% न्यायसुधा: सर्वे ऽपि साङ्खयाः पुरुषस्य कर्तृत्वं नानुमन्यन्ते । क्रियावेशो हि कर्तृत्वम् । न चात्मनः परिस्पन्दलक्षणा क्रियोपपद्यते । सर्वगतत्वात् । नापि प्रयत्नलक्षणा । तस्याः अन्तःकरणवृत्तित्वात् । नच विक्रियालक्षणा । निर्विकारत्वात् । यथोक्तम् । "तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च' इति । तत्र केचिच्चेतनस्य भोक्तृतामाहुः । यथा भोक्तृभावादिति । अपरे तामपि नाहुः । yathÃ"tasmÃnna बध्यते न मुच्यते नापि संसरति कश्चित् । बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिः' इति । *7,51* ननु कर्तृताभावे भोक्तृत्वमपि कथम् । तस्यापि क्रियावेशात्मकत्वादित्यत आह- स्वरूपेति ॥ %% न्यायसुधा: सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वमाहुरित्यत उक्तम्- स्वप्रकाशादिति ॥ सुखाद्यनुभवितृत्वस्य स्वप्रतीतिसिद्धत्वादित्यर्थः । यथाऽह । भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यमिति । नचैवं कर्तृत्वमप्यङ्गीकर्तुमुचितम् । उपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वात् । *7,52* नन्वेवं तर्हि प्रतीतिसिद्धं भोक्तृत्वमपरे कथं नाभ्युपयन्तीत्यत आह- प्रकृतेश्चेति ॥ %% न्यायसुधा: भोगं भोगव्यवहारकारणम् । अयं तेषामाशयः । भोक्तृत्वं हि न पुरुषस्य स्वभावः । अपवर्गाभावप्रसङ्गात् । आगन्तुकं तु नोपपद्यते । अपरिणामित्वात् । अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् । नच प्रतीतिविरोधः । प्रतीतेरभावात् । व्यवहार एव हि केवलं भोक्ताऽत्मेति । स च कर्तृत्वव्यवहारवत्प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति । *7,53* स्यादेतत् । येषां पुरुषो भोक्ता तेषां मोक्षाभावः स्यात् । प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगस्तैरङ्गीक्रियते । "पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः' इति वचनात् । नच प्रकृतिपुरुषसंयोगः कदाप्यपैति येन पुरुषस्य मोक्षः स्यादित्यत आह- भेदग्रहादिति ॥ %<... भेदग्रहात् तयोः ॥ MAnuv_2,2.12d // भोगिनां मुक्तिरुद्दिष्टा ... ॥ MAnuv_2,2.13a //>% न्यायसुधा: तयोः प्रकृतिपुरुषयोः भोगिनां पुरुषस्य भोगमभ्युपगच्छतां मते । अयमभिसन्धिस्तेषाम् । प्रकृतिसंयोगो हि पुरुषस्य न केवलं भोगार्थः । किन्नामापवर्गार्थश्च । तत्र विवेकाग्रहसचिवो भोगाय भवति । विवेकग्रहे चापवर्गाय । करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिः । अनया विवेकख्यातिरकृतेति । कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति । अविवेकख्यातिनिबन्धनो हि तदुपभोगो, निबन्धनाभावे न भवितुमर्हति । taccoktam"d­«Âà मयेत्युपेक्षक एको, दृष्टाहमित्युपरमत्यन्ता । सति संयोगो ऽपि तयोः प्रयोजनं नास्ति सर्गस्य इति । tathÃ"raÇgasya दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् । पुरुषस्य तथाऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः' इति । नच निवृत्तापि पुनः प्रवत्स्यर्तीति शङ्कनीयम् । प्रयोजनाभावात् । उक्तं ca"prak­te÷ सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । तस्यापि स्वेनैव निवृत्तेः । *7,56* ननु च येषां मते पुरुषस्य भोग एव नास्ति तेषां कथं मोक्षः । बन्धाभावात् । तथाच योगानुशासनवैयर्थ्यमित्यत आह- स एवेति ॥ %<... स एवाभोगवादिनाम् ॥ MAnuv_2,2.13b //>% न्यायसुधा: स भेदग्रह एव मुक्तिरुद्धिष्या । भेदाग्रहनिबन्धनो भ्रम एव हि बन्धः । स च भेदग्रहे सति निवर्तते सैव मुक्तिः । न त्वपरास्तीत्यतः स एवेत्युक्तम् । न पुनर्भेदग्रह एव मुक्तिः । तस्यापि निवर्तनीयत्वात् । नापि विवेकख्यातिमित्युक्तत्वादिति । *7,57* एवमुपन्यस्तं मतमधुना निरसनीयम् । तत्र सूत्रकृता kramavivak«itvÃ"racanÃnupapatteÓca नानुमानम्' इति प्रथमं परपक्षोपालम्भं vidhÃyÃnantaraæ"prav­tteÓca' इति स्वपक्षसाधनं विहितम् । bhëyakÃrastu साधकप्रमाणस्य तत्त्वप्रतिपत्त्यन्तरङ्गत्वेन तदुपन्यासस्य प्राथम्यं परपक्षनिरासाय तस्थैयर्हेतोर्बहिरङ्गत्वेन तदुपन्यास्यानन्तर्यमिति क्रममपि ग्राहयिष्यन् व्यत्ययेन व्याचक्षाणः प्रवृत्तेश्चेति सूत्रस्य पातनिकार्थमाह- ईशस्येति ॥ %<ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ॥ MAnuv_2,2.13cd //>% न्यायसुधा: असङ्ग्रहात् अनभ्युपगमात् । एवेत्यस्य दोषस्योल्बणत्वं सूचयति । तावुभापि पुरुषस्य भोक्तृत्वाभोक्तृत्वपक्षौ । *7,58* नन्वप्रामाणिकस्येश्वरस्यानभ्युपगमे कथमयुक्तत्वमित्यतः प्रवृत्तेश्चेति सूत्रार्थतयेश्वरे प्रमाणमाह- चेतनेति ॥ %% *7,59* न्यायसुधा: यदा यस्मात् । तस्मादिति लभ्यते । एतादृशत्वं पटवच्चेतनेच्छानुसारेणोद्भूतत्वम् । अन्यस्य महदादेः, वस्तुत्वात् कार्यत्वादनुमीयमानमिति शेषः । केन इत्याक्षेपे । अयमत्र प्रयोगः । महदादिकं चेतनेच्छाधीनोत्पत्तिकं कार्यत्वात्पटवदिति । यद्वा महदाद्युद्भवः चेतनेच्छाधीन उद्भवत्वात्पटोद्भववदिति प्रयोक्तव्यम् । प्रयोगद्वयसूचनाय पटोद्भव दृष्टान्तमुक्त्वा वस्तुत्वादिति हेतुमाह । एवमुक्तावुपलक्षणत्वं हि उभयत्र ज्ञायेत । उपलक्षणं चैतत् । महदाद्युपादानं चेतनमधिष्ठितं उपादानत्वात्तन्तुवदित्याद्यपि द्रष्टव्यम् । नचान्यश्चेतनस्तथा भवितुमर्हतीति सर्वातिशयी पुरुष ईश्वर एव सिद्धयतीति । व्यास-(21) *7,61* स्यादेतत् । महदादिकं न तावत्प्रत्यक्षसिद्धम् । अव्यक्तत्वात् । अतः साङ्खयाचार्यवचनात् तत्प्रयुक्तानुमानाद्वा तदवगमो ऽभ्युपगन्तव्यः । तैश्चानेवंविधमेव तदुक्तमनुमितं चेति बाधः । अन्यथाऽश्रयासिद्धिरिति । मैवम् । वेदतस्तदवगमात् । उक्तं hÅdam"ajÃmekÃm' इत्यादिश्रुतिः प्रधानमपि प्रतिपादयतीति । ननु पुरुषश्चेतनो नान्तःकरणम् । इच्छा चान्तःकरणधर्मो न चेतनस्याविकारस्य । अतः अप्रसिद्धविशेषणता बाधो वा । पटादेरप्येवम्भावाभावाद्दृष्टान्तस्य साध्यवैकल्यं चेति चेन्न । आत्मन एवेच्छावत्त्वस्य वक्ष्यमाणत्वात् । *7,63* तथाप्युद्भवो नामोत्पत्तिरभिव्यक्तिर्वा । नाद्यः । प्रथमप्रयोगे ऽप्रसिद्धविशेषणत्वात् । दृष्टान्तस्य साध्यविकलत्वाच्च । द्वितीये चाश्रयासिद्धेः । मया सत्कार्यवादस्य अभ्युपगतत्वात् । द्वितीये ऽप्येत एव दोषाः । त्वया व्यक्त्यनभ्युपगमादिति चेन्न । असत्कार्यवादस्य साधितत्वात् । सत्कार्यवादे प्रमाणाभावाच्च । असदकरणादित्यादिभिश्च किं कार्यस्य प्राक्करणव्यापारात्सत्त्वमात्रं साध्यम् उतात्यन्तसत्त्वम् । आद्ये सिद्धसाधनम् । सदसत्त्वाभ्युपगमात् । द्वितीये त्वसदकरणादितिवत्सदकरणादित्यपि समानम् । नहि सन्नात्मा केनचित्क्रियते । *7,66* नन्वसतः कथं कर्मत्वम् । सतः कथं कार्यत्वमित्यपि समानम् । अनेन घटो जायत इत्यपि प्रत्युक्तम् । तर्हि घटं करोतीत्यादेः को ऽर्थः । मृत्तिकां घटीकरोतीति । मृत्तिका घटीभवतीति । असदुत्पत्तौ खरविषाणमपि कुतो नोत्पद्यत इति चेत् । तदात्मकस्योपादानस्याभावादिति ब्रूमः । अन्यथा सत उत्पत्तावात्मापि कुतो नोत्पद्यत इति समानम् । *7,69* य(द)द्यपि कार्येण कारणं सम्बद्धं तदुपजनयति उतासम्बद्धमेवेति पृष्टम् । तत्र कारणशब्देनोपादानं वा विवक्षितं निमित्तं वा । आद्ये जनयतीत्येव नेष्यते । किन्तु निमित्तकारणानि तत् कार्यतां नयन्ति । द्वितीये तु कार्याकारेणासम्बद्धं कारणाकारेण सम्बद्धमित्युत्तरम् । अत एव नातिप्रसङ्गः । शक्तिश्च कारणानां सदसद्विषया । अन्यथा निर्विषयत्वापातात् । नहि सत् कर्तुं शक्यं भवति । *7,70* यच्च तन्तुपटयोरभेदानुमानं तत्राभेदमात्रसाधने सिद्धसाध(नम्)नत्वम् । भेदाभेदाङ्गीकारात् । अत्यन्ताभेदसाधने तन्तुधर्मत्वं तावदसिद्धम् । नहि स्वयमेव स्वस्य धर्मो भवति । नहि उपचारो ऽनुमानप्रवृत्तेरङ्गम् । अतिप्रसङ्गात् । कथं च तन्तुधर्मत्वं पटस्य । तन्तुविशेषणत्वमिति चेन्न । पुरुषादिविशेषणे दण्डादौ व्यभिचारात् । तदाश्रितत्वमिति चेन्न । अभेदेनासिद्धिप्रसङ्गात् । कुण्डबदरादौ व्यभिचाराच्च । तदात्मकत्वमिति चेन्न । साध्यविशिष्टत्वापत्तेः । अभेदेन भेदाभावः साध्यत इति चेन्न । भेदाभावातिरिक्तस्याभेदस्य अनभ्युपगमात् । अभ्युपगमो ऽपि बाधात् । एवमुपादानोपादेयभावो ऽप्यसिद्ध एव । नहि स्वयमेवोपादनमुपादेयं चेति युक्तम् । करणत्वकर्मत्वयोर्भेदनियतत्वात् । संयोगाप्राप्त्यभावश्चात्यन्तभेदाभावादुपपत्स्यते । गुरुत्वान्तरकार्यादर्शनं चाभेदाङ्गीकारेण भविष्यति । *7,73* एतेन कार्यत्वमभूत्वाभावित्वं चेदसिद्धमस्माकम् । अभिव्यक्तिधर्मकत्वं चेद्युष्माकमिति च निरस्तम् । तदिदमुक्तम्- केन वार्यत इति ॥ तदेवं पटाद्युत्पत्तौ चेतनस्य कुविन्दादेः प्रवृत्तेरुपलम्भात्तद्दृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमित्येवं स्वपक्षं प्रसाध्य परपक्षनिरासार्थं रचनानुपपत्तेश्च नानुमानमिति सूत्रं व्याख्यातुं पीठमारचयति- नचेति ॥ %% *7,74* न्यायसुधा: न केवलमस्मन्मते प्रमाणसद्भावः । किन्तु साङ्खयोक्तार्थे प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे किमपि प्रमाणं नास्ति । तथाहि । किमत्र प्रत्यक्षं प्रमाणं स्यादुत आगमो ऽथवानुमानं वा । नाद्यः । तद्धयस्मदादीनां वा योगिनां वा । न प्रथमः । अस्यार्थस्यातीन्द्रियत्वात् । न द्वितीयः । असिद्धेः । नहि एवं योगिनः पश्यन्तीत्यस्माकं प्रमाणमस्ति । नाप्यागमः । स ह्यपौरुषेयः पौरुषेयो वा स्यात् । नाद्य इत्याह- श्रुतिरेवेति ॥ *7,75* %<... श्रुतिरेव प्रमा हि नः ॥ MAnuv_2,2.15b //>% न्यायसुधा: श्रुतिर्नो ऽस्माकमेव मते प्रमा हि । सर्वाऽपि हि श्रुतिरीश्वरमेव स्वातन्त्र्येण सकलजगत्कारणं सर्वज्ञं सर्वशक्तिं प्रतिपादयति । प्रधानं च तदायत्तसत्ताप्रतीतिप्रवृत्तिमत्तदधिष्ठितं जगदुपादानमात्रमिति । तथाहि । "यः सर्वज्ञः सर्ववित्' / "यो योनिमधितिष्ठत्येकः' इत्यादि । तथाच श्रुतिः परस्य प्रतिपक्षभूतैव । पौरुषेयो ऽपि किं स्मृतीतिहासपुराणलक्षणः । उत साङ्खयाचार्यप्रणीतः । नाद्यः । तस्याप्यस्मन्मतानुसारित्वात् । "प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान्सृष्टयर्थं जगतो विभुः' इत्यादिवचनात् । न द्वितीयः । तत्प्राण्यस्यासम्मतेः । आप्तोक्तत्वेन तत्प्रामाण्यसिद्धिरिति चेत्तत्राह- आप्तत्वमिति ॥ %<आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ॥ MAnuv_2,2.15cd //>% *7,76* न्यायसुधा: उक्तमार्गेण श्रुतिरेव प्रमा हि न इत्युक्तरीत्या ÓrutiviruddhabhëitvÃdityartha÷ / वक्तुः साङ्खयप्रणेतुः । यद्वा इतरेषां चानुपलब्धेरित्युक्तमार्गेण । साङ्खयशास्त्रे ऽपि ह्याख्यायिकासु योग्यानुपलब्धिबाधिता बहवो 'र्थाः प्रतिपाद्यन्ते । athavÃ"avipralambhastajj¤Ãnam' इत्याद्युक्तमार्गेणाप्तत्वनिश्चायकप्रमाणाभावादित्यर्थः । "कपिलो वासुदेवाख्यस्तन्त्रं साङ्खयं जगाद ह । ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च । तथैवासुरये सर्ववेदार्थपरिबृंहितम् । सर्ववेदविरुद्धं च कपिलो ऽन्यो जगाद ह । साङ्खयमासुरये 'न्यस्मै कुतर्कपरिबृंहितम्' इति पुराणोक्तमार्गेणेति वा । "ऋषिं प्रसूतं कपिलम्' इत्यादिश्रुत्युदाहरणमप्यनेनैव निरस्तम् । etenaiva"ÃgamÃdyogipratyak«Ãvagame' इत्यपाकृतम् । *7,77* न केवलमुक्तमार्गेणाप्तत्वानुपपत्तिः । kinnÃmÃnupapannabhëitvÃdapÅtyÃha- अप्रामाण्येति ॥ %% *7,78* न्यायसुधा: अपिशब्देन प्रामाण्यस्वतस्त्वमपि समुच्चिनोति । ज्ञानानां प्रामाण्यमप्रामाण्यं ज्ञानकारणमात्राधीनोत्पत्तिकमिति स्वीकरोति साङ्खयः । तच्चानुपपन्नमित्यतो ऽप्यसौ नाप्तः । कथं प्रामाण्याप्रामाण्ययोः स्वतस्त्वमनुपपन्नमित्यत आह- मायिवदिति ॥ %<... मायिवत् । स्वोक्ताखिलनिषेधी स्यान् ... ॥ MAnuv_2,2.16bc //>% न्यायसुधा: प्रामाण्याप्रामाण्ययोर्ज्ञानकारणमात्रजन्यत्वे साङ्खयस्य वचनेनोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चेत्युभयात्मकं वा स्यात् । परस्परविराधेनोभयविकलं वा ज्ञानमात्रमुत्प(द्येत)द्यते । निःस्वभावस्य ज्ञानस्यानुपपत्त्या नोत्प(द्यते)द्येत वा । आद्ये सदसद्विलक्षणं विश्वं मन्यमानो मायावादी यथा स्वोक्तनिषेधी सद्विलक्षणमित्युक्त्या प्राप्तस्यासत्त्वस्य, स्वयमेव असद्विलक्षणमिति निषेधात् । असद्विलक्षणमित्युक्त्या च प्राप्तस्य सत्त्वस्य स्वयमेव सद्विलक्षणमिति निषेधात् । तथा साङ्खयो ऽपि स्वोक्ताखिलनिषेधी स्यात् । तद्वाक्यजनितज्ञानस्य याथार्थ्ये हि प्रकृतिर्जगत्कारणमित्यादिको ऽर्थो यो लब्धः, स एवार्थस्तस्यायाथार्थ्ये निषिद्धः स्यात् । अयाथाथ्यर्स्य विषयविपर्यासानतिरेकात् । उभयस्वतस्त्वे वस्तुनो विरुद्धाकारद्वयालिङ्गितत्वं प्रसज्येतेति भावः । मायाशब्दस्य व्रीह्यादित्वान्मायीति साधु । *7,80* नन्वेवमपि याथार्थ्येन प्रकृतिर्जगत्कारणमित्यादिको ऽर्थस्तावत्सिद्धयतीत्यत आह- नचेति ॥ %<... न च किञ्चित् प्रसिद्धयति ॥ MAnuv_2,2.16d //>% न्यायसुधा: नहि परस्परविरोधे किमपि सिद्धयतीति भावः । तर्हि प्रामाण्यस्य का गतिरिति चेत् । अप्रामाण्ये ऽपि दीयतां दृष्टिः । द्वितीये दोषमाह- नचेति ॥ ज्ञानं हि यथावस्थितमयथावस्थितं vÃr'thaæ विषयीकुर्यात् । तृतीयप्रकारानिरूपणात् । तथाच प्रामाण्याप्रामाण्यविकलं ज्ञानम् अयःशलाकावदविषयमेव स्यात् । एवंच न साङ्खयवचनात्किञ्चित्प्रसिद्धयतीति । तृतीये तु जगदान्ध्यमेव स्यादित्याह- नचेति ॥ स्यादेतत् यदा ज्ञानकारणं गुणोपेतं तदा तदीयायामप्रामाण्यजननशक्तौ गुणेन प्रतिबद्धायां प्रमाणज्ञानमेवोत्पद्यते । यदा तु दोषोपेतं तदा दोषेण प्रामाण्यजननशक्तौ प्रतिबद्धायां अप्रमाणज्ञानमेवोत्पद्यते । नहि किमपि करणं युगपदुभयोपेतमुभयविकलं वा सम्भवति । येनोक्तदोषः स्यादिति । उच्यते । किमर्थमित्थं कल्प्यते । ज्ञानस्योभयाकारत्वप्रसक्तेरिति चेत् । तत्प्रसक्तिरपि कुतो नाभ्युपगन्तव्या । विरोधभयादिति चेत् । करणे ऽप्युभयशक्तिविरोधात्कुतो न बिभेषि । *7,81* यदपि विरुद्धकार्यद्वयजनकं करणं तत्सहकारिसाहित्याहितशक्तिकमेव । प्रकृते च तथाभ्युपगमे द्वयोरपि परतस्त्वापत्तिः । किञ्च वचने कौ गुणदोषौ । आप्तानाप्तत्वप्रणीतत्वे इति चेत् । तर्ह्युभयाभावाद्वेदवाक्येनोभयात्मकमनुभयात्मकं वा ज्ञानमुत्पद्येत । नोत्पद्येत वा । अनाप्तप्रणीतत्वं गुण इति चेत् । तर्ह्याप्ताप्रणीतत्वं दोषो ऽपि किन्न स्यादिति स एव प्रसङ्गः । *7,82* एतेन साङ्खयाचार्यवचनं स्वत एव प्रमाणं किमाप्तिनिश्चयेनेत्यपि निरस्तम् । अप्रामाण्यस्यापि स्वतस्त्वेनोक्तसकलदोषापत्तेः । अथ महाजनपरिग्रहात्तत्प्रामाण्यनिश्चय इति चेन्न । पूज्यार्थत्वे ऽसिद्धेः । बह्वर्थत्वे सव्यभिचारत्वात्सन्दिग्धासिद्धेश्चेति । *7,83* मा भूत्प्रकृतिकारणत्वे प्रपञ्चस्य प्रत्यक्षं प्रमाणम् । मा च भूदागमः । अनुमानं तु भविष्यति । यथोक्तम् । "भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्याविभागादविभागाद्वैश्वरूपस्य' इति । *7,83f.* अयमर्थः । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य मूलकारणमस्त्यव्यक्तम् । यथा कूर्मशरीरे सन्त्येवाङ्गानि ततो विभज्यन्ते । तस्मिन्नेवाव्यक्तीभवन्ति । एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि घटमुकुटादीनि विभज्यन्ते । सन्त्येव च पृथिव्यादीनि कारणात्तन्मात्रात् । सन्त्येव च तन्मात्राण्यहङ्कारात् । सन्नेव चाहङ्कारो महतः । सदेव च महत्परमाव्यक्तादिति । सो ऽयं कारणात्परमाव्यक्तात्पारम्पर्येण विश्वस्य कार्यस्य विभागः प्रतिसर्गे । मृत्पिण्डं हेमपिण्डं वा घटमुकुटादयो विशन्तो ऽव्यक्तीभवन्तीति तत्कारणरूपमेवानभिव्यक्तघटमुकुटादिकार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्रमव्यक्तयन्ति । एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति । एवमहङ्कारो महान्तमाविशन्महान्तमव्यक्तयति । महान्प्रकृतिं स्वकारणं विशति । प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव । सो ऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य । तस्मात्कारणे कार्यस्य सत एव विभागाविभागाभ्यामव्यक्तं कारणमस्तीति । *7,84* इतश्च, शक्तितः प्रवृत्तेः । कारणशक्तितो हि कार्यं प्रवर्तते । अशक्तात्कारणात्कार्यस्यानुत्पत्तेः । शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या । अस्तु तर्हि महत एव परमाव्यक्तत्वमित्यत उक्तं भेदानां परिमाणादिति । महदादीनामव्यापकत्वादव्यक्तकारणकत्वं घटादिवदित्यर्थः । इतश्च, समन्वयात् । सुखदुःखभोगसमन्वितानि हि कार्याणि । यानि च यदूपमनुगतानि तानि तत्स्वभावाव्यक्तकानि । यथा मृद्धेमरूपमनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकाः । तस्मादस्ति सुखदुःखमहोहात्मकानां सत्त्वरजस्तमसां साम्यावस्थाव्यक्तं भेदानामिति । *7,89* यद्यप्येतान्यनुमानान्यव्यक्तस्वरूपं साधयन्ति । तथापि महदादिकारणतयैव तदेतैः सिद्धयतीति । अत्र वक्तव्यम् । किमेतैरनुमानैर्जगदुपादानतामात्रेणाव्यक्तं सिद्धयति, उत स्वातन्त्र्येणा(पीति)पि । आद्ये सिद्धसाधनम् । अस्माभिरपि विश्वोपादानस्य प्रधानस्याभ्युपगतत्वात् । "शरीररूपकः' इति ह्युक्तम् । द्वितीयं निराकर्तुं सूत्रम् । रचनानुपपत्तेश्च नानुमानमिति । तद्वयाचष्टे- इदमिति ॥ %% न्यायसुधा: महादादिकार्यमित्यर्थः । अचेतनवशं स्वतन्त्राचेतनाधीनोत्पत्तिकम् । प्रतिपन्नवत् । प्रधानवत् । आस्तां तावद्दूषणान्तरम् इति प्रत्यनुमानेनैव प्रतिषिद्धस्य प्रधानस्वातन्त्र्यस्य मूलानुमा साधिकानुमा केन सामर्थ्येन भवेत् प्रमाणमिति शेषः । मूलानुमेति वाऽवर्तनीयम् । किम् आक्षेपे । अकार्यत्वमत्रोपाधिरिति चेन्न । पटादौ साध्याव्याप्तेः । पटादेः कुविन्दाद्यधिष्ठिततन्त्वादिकायर्त्वस्यान्वयव्यतिरेकाभ्यामुपलम्भात् । *7,91* एवं प्रधानस्य रचनायाः स्वतन्त्रप्रवृत्तेरनुमानविरोधेनानुपपत्तेर्नानुमानं तत्र प्रमाणमिति सूत्राक्षरयोजनां मनसि निधाय सूत्रतात्पर्यमुक्तम् । इदानीं तामेव विवृण्वन्प्रतिपक्षान्तरमाह- स्वतन्त्रेति ॥ %% न्यायसुधा: चशब्दो ऽनुमानान्तरसमुच्चये । कुत एवेत्यन्वयः । अयमत्र प्रयोगः । प्रधानं स्वतन्त्रप्रवृत्तिरहितम् अचेतनत्वात् । तन्त्वादिवदिति । *7,92* नन्वचेतनत्वे ऽपि प्रधानस्य स्वातन्त्र्येण प्रवृत्तिरस्तु को विरोधः । तथाच विपक्षे बाधकाभावादप्रयोजको ऽयं हेतुरित्यत आह- अचेतनत्वमिति ॥ %% न्यायसुधा: तावदेव ह्यनेनाशङ्कनीयं यस्मिन्नाशङ्कयमाने स्ववचनस्वक्रियास्वन्यायप्रमाणान्तरविरोधो न प्रादुष्यात् । नहि कश्चिदेवं शङ्कते । मूको ऽपि वक्ता किन्न स्यात् । शब्दो ऽप्रतिपादकः किन्न भवेत् । अनुमानत्वात् अनुमानमात्रमप्रमाणं कुतो न स्यात् । अग्निरनुष्णः कुतो न भवेदिति । न ह्येषा शङ्कापिशाची कदाचिच्छान्तिमुपागच्छति । तस्मादेवामाशङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः । प्रकृते चाचेतनत्वं स्वातन्त्र्यं चात्मप्रमाहतम् । स्वव्याहतं प्रमाणविरुद्धं च । तस्मादचेतनत्वे ऽपि स्वतन्त्रप्रवृत्तिरस्तु प्रधानस्येति शङ्कैव नोत्पत्तुमर्हतीति किमत्र बाधकोपन्यासेनेति । *7,93* नन्वचेतनस्य स्वातन्त्र्यशङ्कायां कथं स्वव्याहतिः । नहि स्वातन्त्र्यं नाम चैतन्यम् । नाप्यचेतनत्वं नामास्वातन्त्र्यम् । कथंच प्रमाणविरोधः, इत्यत स्वव्याघातं तावदुपपादयितुं स्वातन्त्र्यं व्याख्याति- स्वेच्छेति ॥ %% न्यायसुधा: प्रवृत्ताविति शेषः । विदो विदुरित्यनेन सकलविद्वत्सम्मतमेतदित्याह । अत एव हि स्वातन्त्र्याभावाद्वृक्षस्तिष्ठतीत्यादिकर्तृत्वव्यवहारो गौण इति सर्वे प्रतिपन्नाः । *7,97* तथापि कथं स्वव्याहतिः । नह्यचेतनत्वं नामेच्छाविरहः । किन्नाम चैतन्यविरह इत्यत आह- कुत इति ॥ %% न्यायसुधा: अचेतनस्येच्छा कुतः कारणाज्जायते । न कुतश्चित् । ज्ञानमेव हीच्छाया जनकमित्यर्थः । तथापि किमित्यत आह- सेच्छं चेदिति ॥ *7,98* %<... सेच्छं चेत् किमचेतनम् ॥ MAnuv_2,2.19cd //>% न्यायसुधा: सेच्छं चेदङ्गीकृतं तदा तदचेतनं किं चेतनमेवेत्यर्थः । एतदुक्तं भवति । अचेतनमपि प्रधानं स्वातन्त्र्येण प्रवृत्तिमदस्त्विति वदताचेतनमिच्छावदस्त्वित्युक्तं स्यात् । स्वेच्छानुसारित्वस्य स्वातन्त्र्यशब्दार्थतया सर्वसम्मतत्वात् । अचेतनस्येच्छावत्त्वमङ्गीकुर्वाणेन चेतनत्वमप्यङ्गीकर्तव्यं स्यात् । अन्वयव्यतिरेकाभ्यामिच्छायाः स्वसमानाश्रयचैतन्यकार्यत्वावधारणात् । कार्याङ्गीकारे कारणानङ्गीकारस्यानुचितत्वात् । अचेतनं चेतनमिति च स्फुटा व्याहतिरिति । एतेनैतदपि निरस्तम् । अचेतनत्वं स्वातन्त्र्यं च यदि परस्परव्याहतं तर्ह्यचेतनत्वेन स्वतन्त्रप्रवृत्तिराहित्यसाधने साध्याविशिष्टतादोषः स्यादिति । नह्यस्माभिरचेतनत्वस्वातन्त्र्ययोः वन्ध्या अपत्यवतीतिवत्साक्षाद्विरोधो ऽभिहितः । किन्तु स्वातन्त्र्यबलेन चैतन्यं परेणाङ्गी(कार्य)कारयित्वा अनेनैव स्वातन्त्र्याङ्गीकारे ऽचेतनत्वानुपपत्तिरिति बाधकं चोक्तं भवति । *7,103* एवमचेतनस्य स्वातन्त्र्याङ्गीकारे स्वव्याहतिमुपपाद्य प्रमाणविरोधमप्युपपादयति- इच्छामीति ॥ %% न्यायसुधा: हिशब्देनास्यानुमानस्य विश्वजनप्रसिद्धत्वं सूचयति । एवशब्दस्यापगतैवैत्यन्वयः । निजानुभवः साक्ष्यनुभवः । अहमिच्छामीति तावदिच्छा आत्मसम्बन्धिनी साक्षिणानुभूयते । नच सा द्विकर्तृका सम्भवति । क्वाप्येकस्य व्यापारस्य द्विकर्तृकत्वानुपलम्भात् । ततश्चाचेतनस्येच्छाङ्गीकृता(वैतद)चे(त्त)दनुभवविरोधादचेतनस्येच्छापगता नास्तीति यावत् । इच्छाभावे च स्वेच्छानुसारित्वलक्षणं स्वातन्त्र्यं दूरोत्सारितमिति भावः । *7,104* ननु नवमस्त्यनुभवः किन्त्वहमिच्छा(मीच्छा)मीति व्यवहारमात्रम् । तस्यापि निमित्तं भेदाग्रहः । आत्मा हि नित्यो निर्विकारश्चैतन्यमात्रवपुर्न तस्येच्छादिकर्तृत्वमागन्तुकं सम्भवति । किन्त्वन्तःकरणस्यैव प्रसवधर्मत्वात् । तयोश्चात्मान्तःकरणयोर्भेदाग्रहादितरेतरधर्मव्यवहारः प्रवर्तते । भेदाग्रहे च निमित्तं सन्निधानम् । यथोक्तम् । "तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः' इति । अतो ऽनुभवबलाच्चेतनस्यैवेच्छावत्त्वं नाचेतनस्येत्ययुक्तमित्यत आह- यदीति ॥ %<... यदि भेदाग्रहो ऽत्र च ॥ MAnuv_2,2.20d // कथं न स घटस्य स्यान् ... ॥ MAnuv_2,2.21a //>% न्यायसुधा: यदि एवमनुभव एव नास्ति किन्तु व्यवहारमात्रम्, अत्र च व्यवहारे भेदाग्रह एव निमित्तमुच्यते, तदा स भेदाग्रहो घटस्य किं (कथं) न स्यात् । व्यवहारहेतुरिति शेषः । इदमुक्तं भवति । स्वप्रकाशानुभवापलापदोषस्तावत् । व्यवहारे च निमित्तं नास्ति । नच भेदाग्रहः । विशिष्टव्यवहारस्य तादृशज्ञानकार्यतानियमात् । अन्यथा घटपटावपीतरेतरभेदं न गृह्णीत इतीतरेतरधर्मसंसर्गव्यवहारः स्यादिति । *7,107* ननु गृह्यमाणयोर्भेदग्रहो व्यवहारहेतुर्न तु भेदाग्रहमात्रम् । नच घटपटौ स्वरूपं गृह्णीतस्तत्कथमतिप्रसङ्ग इति चेत् । किमयं विशिष्टो भेदाग्रहो ऽन्तःकरणस्य, उतात्मनः । नाद्यः । तस्याचेतनत्वेन स्वरूपग्रहानुपपत्तेः । उपपत्तौ वा स कथं विशिष्टो भेदाग्रहो घटस्य न स्यात् । तथाच व्यवहारो ऽपि स्यात् । नन्वन्तःकरणे ऽस्ति चैतन्यारोपो न घटे, अतो नातिप्रसङ्ग इति चेत् । किं तस्य निमित्तम् । सन्निधानमिति चेत् । तर्हि सर्वगतात्मसन्निधानं घटे ऽप्यस्तीति कथं स न घटस्य स्यात् । ननु न संयोगमात्रं निमित्तम् । किन्तूपकार्योपकारकभावे सति । स चास्त्यात्मान्तःकरणयोः । पुरुषस्य दर्शनार्थमित्युक्तत्वात् इति चेत् । तर्हि घटो ऽपि पुरुषस्योपकारक इति कथं स न घटस्य स्यात् । द्वितीये व्यवहारो ऽपि किमात्मन उतान्तःकरणस्य । नाद्यः । तस्य निर्विकारस्य व्यवहारक्रियानुपपत्तेः । उपपत्तौ वा किमिच्छयापराद्धम् । द्वितीये ऽन्यगतेन भेदाग्रहेणान्य(त्र)स्य व्यवहारश्चेत्कथं स न घटस्य स्यात् । *7,109* किञ्च यदि भेदाग्रहादन्तःकरणधर्म एवेच्छाऽत्मनि व्यवह्रियत इत्यङ्गीक्रियते तदा घटस्याप्यात्मना भेदाग्रहात्पृथुबुध्नोदराकारो ऽहमिति व्यवहारः कथं न स्यादिति gƬhÃbhisandheruttaram / यद्वात्र चात्मान्तःकरणयोश्च स्फुटं प्रतिभासमानभेदयोरपीति हृदयम् । यदि भेदाग्रहः स्यात्तदा कथं स भेदाग्रहो घटस्यात्मनश्च न स्यादिति योजना । अथवैवं वदन्प्रष्टव्यः । भेदाग्रहः किं भेदग्रहस्य विरोधी न वेति । नेति पक्षे कथं स घटस्यात्मना पटादिना वा न स्यादित्युत्तरम् । *7,110* ननु भेदग्रहो भेदाग्रहविरोधी । स चास्ति घट इति कुतस्तत्र भेदाग्रहस्तत्प्रयुक्तो व्यवहारो वेति gƬhÃbhisandhimajÃnato द्वितीयपक्षमाशङ्कयाह- मन इति ॥ %<... मनो म इति भेदतः । मनसो ऽपि गृहीतत्वाद् ... ॥ MAnuv_2,2.21bc //>% *7,110f.* न्यायसुधा: भेदत इति तृतीयार्थो तसिः । यदि भेदग्रहो भेदाग्रहविरोधीति भेदेन गृह्यमाणे घटे न भेदाग्रह इत्युच्यते, तदा मे मन इति मनसो ऽपि भेदेन गृहीतत्वान्नात्मना भेदाग्रहः स्यात् । तथाच भेदाग्रहनिमित्तो ऽहमिच्छामीति व्यवहार इत्यसत् । किन्त्वनुभवनिमित्त एव । अत एव नान्तःकरणधर्मस्यात्मन्यारोप इत्यपि युक्तम् । भेदग्रहसद्भावेन आरोपहेतोर्भेदाग्रहस्यायोगात् । नह्यविदितभेदं सम्बन्धितया गृह्यते । आत्मन्यपि प्रसङ्गात् । केन पुनः प्रमाणेन मनो गृह्यते । साक्षिणेति वदामः । तथाहि । नतावच्चक्षुरादिना तदवगमः । अरूपिद्रव्यत्वात् । चक्षुराद्यव्यापारे ऽप्युपलब्धेः । नचानुमानेन । लिङ्गाभावात् । नन्वस्ति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । तथाहि । बाह्येन्द्रियेषु स्वैः स्वैर्विषयैर्युगपत्सन्निकृष्टेष्वात्मनाधिष्ठितेष्वपि न युगपज्ज्ञानानि जायन्ते । तेन ज्ञायते ऽस्त्येतेभ्यो ऽन्यत्सहकारि । यत्संयोगक्रमवशाज्ज्ञानक्रमः प्रक्रमत इति ॥ *7,115f.* अत्र कश्चिदाह । आत्मन एवैवंविधसामर्थ्यकल्पनोपपत्तावन्यथासिद्धमनुमानम् । मनसः प्रतीन्द्रियसंयोगव्यवहारे क्रमवति कारणान्तरशून्ये ऽनैकान्तिकं च । फलस्य च वृक्षशत्पततः क्रमवर्तिन्याकाशसंयोगे कुठारादिव्यापारे च । इन्द्रियाणां प्रतिविषयसंयोगव्यापारे चेति । तदयुक्तम् । दृष्टानुसारिणी हि कल्पना । कर्ता ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि कुर्वाणो दृष्टः । तथाहि । युगपन्माणवको गच्छति पठति पन्थानमीक्षते वहति च कमण्डलुम् । तस्मान्नैव कर्तृधर्मो युक्तः कल्पयितुम् । किन्तु दृष्टत्वाद् द्रव्यान्तरमेवाव्यापकम् । अनैकान्त्यं तु नास्त्येव । तत्रापि क्रियाक्रमादेर्निमित्तस्य विद्यमानत्वादिति । *7,118f.* अत्रोच्यते । अस्ति तावदविवेकिनामपि मनःप्रतीतिः । मम मनो ऽन्यत्र गतमित्यादिव्यवहारात् । नच ते युगपज्ज्ञानानुत्पत्तिं जानन्ति । प्रत्युत युगपदेव ज्ञानोत्पत्तिं मन्यन्ते । अन्यथा व्यासङ्गे क्रमदर्शनेनान्यत्रापि क्रमानुमानं परस्य व्यर्थं स्यात् । तस्माल्लिङ्गदर्शनात्प्रागेव भवदिदं मनोज्ञानं न तन्निमित्तकमिति । अस्तु तर्हि बुद्धयादीनामसमवायिकारणस्य संयोगस्याश्रयतया मनःसिद्धिः । मैवम् । प्रत्यक्षज्ञाने तावदिन्द्रियात्मसंयोगस्यैवासमवायिकारणत्वस्योपपत्तेः । अनुमित्यादौ लिङ्गज्ञानादेः । स्मृतौ भावनायाः, सुखादाविष्यार्थोपलब्धादेरिति । नित्यविशेषगुणानां संयोगासमवायिकारणत्वनियमान्नैवमिति चेन्न । विभाग(ज)शब्दजशब्दे व्यभिचारात् । अश्रावणत्त्वेन हेतुविशेषणान्नेति चेत् । यथा तर्हि विभागादिशब्दे कारणान्तरदर्शनात्तन्निरासार्थं व्याप्तिग्रहणवेलायां प्रयत्यते तथा सुखादिनिरासाय प्रयतनीयम् । असमवायिकारणान्तरदर्शनस्य तुल्यत्वात् । निमित्तं तदिति चेन्न । असमवायिकारणलक्षणस्यातिव्याप्तिप्राप्तेरिति । नच सुखाद्युपलब्धिकरणत्वेन मनस्सिद्धिः । साक्षिसिद्धतयान्यथासिद्धेः । *7,123* एवमनुमानान्तरमपि निरसनीयम् । नचागमो मनसि प्रमाणम् । जातिबधिराणामपि तत्प्रत्ययात् । तस्मात्सिद्धं साक्षिग्राह्यत्वं मनसः । तस्य च तेनैवात्मनो भिन्नतया ग्रहणाद्भेदाग्रहासम्भवेनेच्छाम्यहमीति न भेदाग्रहनिबन्धनो व्यवहार इति । *7,125* ननु च "कामःसङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्भीर्हीरित्येतत्सर्वं मन एव' इति श्रुतौ कामस्यान्तःकरणरूपत्वं तावत्प्रतीयते । नच श्रौतेनार्थेनान्यथा भवितुं युक्तम् । अतो बलवद्बाधकोपनिपातादिच्छाम्यहमिति भेदाग्रहनिमित्तं व्यवहारमात्रमेतङ्गीकरणीयम् । न त्वात्मन इच्छासम्बन्धानुभवः । नच मे मन इति भेदग्रहात्तदग्रहासम्भवः । मे चैतन्यमितिवद्वयवहारमात्रत्वात् । नचोक्तानुपपत्तिः । सत्त्वरजस्तमसामादिकार्यं हि बुद्धिरित्युच्यते । सा चांशत्रयवती । पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः । भवति ह्यहमिदं करोमीति । तत्राहमिति चेतनोपरागो दर्पणस्यैव मुखोपरागो भेदाग्रहादतात्त्विकः । इदमिति विषयोपराग indriyapranìikayà परिणतिभेदो दर्परस्येव मलसम्बन्धः पारमार्थिकः, तथोभयायत्तो व्यापारावेशः । एषैव दिगहमिच्छामीत्यत्रापीत्यत आह- उभयेति ॥ %<... उभयात्मकता यतः ॥ MAnuv_2,2.21d // कामस्य तु मनः कामः ... ॥ MAnuv_2,2.22a //>% न्यायसुधा: तुशब्दो ऽवधारणे । तत इत्युपस्कर्तव्यम् । यतः कारणात्कामस्योभयात्मकतास्ति । आत्मधर्मता मनोधर्मता च । तत एव मनः काम इति श्रुतिरुपपद्यते । इदमुक्तं भवति । भवेदिदं भेदाग्रहकल्पनम् । यद्यात्मनः कामवत्त्वं पारमार्थिकं न स्यात् । नचैतदस्ति । बाधकाभावात् । द्विविधो हि कामो ऽस्ति । एक आत्मधर्मो ऽपरो ऽन्तःकरणधर्मः । तत्रान्तःकरणधर्मं काममभिप्रेत्य श्रुतिः प्रवृत्ता, नात्मनः कामवत्त्वं बाधते । नहि देवदत्तो गोमानिति वाक्यं यज्ञदत्तस्य गोसम्बन्धं बाधितुं शक्नोतीति । *7,133* स्यादेतदेवम् । यदि कामद्वैविध्यं प्रमितं स्यात्, एतदेव कुत इति चेत् । श्रुत्यनुभवबलात्तावत् । प्रकारसहस्रानुसरणे ऽप्यघटनायां खल्वनुभवापलापसाहसमभ्युपेयम् । प्रमाणान्तरं चाह- प्रियेति ॥ %<... प्रियाप्रियविभेदतः । द्वैविध्यं दृश्यते चास्य ... ॥ MAnuv_2,2.22bc //>% *7,133f.* न्यायसुधा: प्रियमित्यात्यन्तिकेष्यमुच्यते ऽप्रियमिति च तात्कालिकेष्यम् । विषयेण विषयिण उपलक्षणम् । अस्य कामस्य । अयमर्थः । अस्ति तावदास्तिककामुकस्य पुरुषस्य स्रक्चन्दवनितादौ इदं मे स्यादित्येकतः कामः । अन्यतस्त्यजेयमिति । नचैक एवायम् । विरुद्धरूपत्वात् । नच द्वावपि मनोधर्मौ, यौगपद्यात् । युगपत्सजातीयधर्मजननायोगात् । नच यौगपद्यं नास्ति । अनुभवसिद्धत्वात् । बाधकाभावाच्च । तत्र यो ऽप्रियविषयः सः अन्तःकरणधर्मः यस्तु प्रियविषयः स आत्मधर्म इति । *7,134* यद्वा प्रियाप्रियशब्दाभ्यां मुक्तिसंसारावुच्येते । तत्सम्बन्धिविभेदेन कामद्वैविध्यं दृश्यत इति । अस्ति तावत्संसारे प्रचुरो ऽयमन्तःकरणवृत्तिरूपः कामः । अस्ति चासौ मुक्तौ । "स यदि पितृलोककामो भवति' इत्यादिश्रुतेः । नचैक एवायम् । मुक्तावन्तःकरणविलयात् । तथाचासावात्मधर्मो ऽभ्युपेयः । नचागन्तुकधर्मसम्बन्धो मुक्ताविति प्रागपि कामद्वैविध्यं सिद्धयतीति । *7,136* श्रुतिबाधपरिहारस्य प्रयोजनमाह- तस्मादिति ॥ *7,137* %<... तस्माद् भेदाग्रहः कुतः ॥ MAnuv_2,2.22d //>% न्यायसुधा: श्रुतिविरोधस्य परिहृतत्वाद्भेदाग्रहः कुतः प्रमाणात्कल्पनीयः । कुतश्चानुभवापलापेन व्यवहारस्य तन्निमित्तत्वम् । न कुतो ऽपीत्यर्थः । अनेनाचेतनस्य प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वं साधयतामनुमानमपि स्ववचनविरोधः प्रमाणविरोधश्चोक्तौ भवतः । दृष्टान्तश्च साध्यविकलः । अचेतनस्वातन्त्र्यस्य क्वाप्यसम्मतेरिति । *7,138* सूत्रार्थमुपसंहरन्नानुमानमित्येतत्प्रकारान्तरेण व्याचष्टे- रचनेति ॥ %% न्यायसुधा: तत्तस्मात् । सर्वज्ञानुमागतमनुमानं प्रकृत्यादिकं, कस्यचित्प्रत्यक्षं, प्रमेयत्वादिति सर्वमसाधकानुमयावगतम् । एतदनुमानसिद्धसर्वज्ञवाक्यावगतमिति यावत् । यद्वानुमानसिद्धप्रामाण्यकत्वेनानुमानप्रधानत्वेन च सर्वज्ञाभिमतस्य वाक्यमेव सर्वज्ञानुमोच्यते । व्याख्यानान्तरस्य चेदं प्रयोजनम् । यत्प्रागुक्तं न योगिप्रत्यक्षेण साङ्खयाचार्यवचनेन वायमर्थः सिद्धयतीति तदपि सूत्रसूचितमेवेति ज्ञापनम् । यदा तु सर्वज्ञाभिमतोत्प्रेक्षितया भेदानां परिमाणादित्यादिकयानुमयावगतमानुमानमिति योजना । तदा वैचि(त्र्य)त्रीप्रदर्शनं व्याख्यानान्तरप्रयोजनम् । जगत्कर्तृ स्वातन्त्र्येण जगत्कारणम् । *7,142f.* स्यादेतत् । परिमाणादिहेतुभिस्तावन्महदादिकार्याणां किमपि मूलकारणमस्तीत्यवगम्यते । तस्यापि कारणान्तरकल्पने प्रमाणाभावादनवस्थानाच्च । तस्य च स्वातन्त्र्यं कारकान्तराप्रयोज्यत्वमेव नतु स्वेच्छानुसारित्वम् । येनोक्तदोषः स्यात् । तच्च तत्प्रयोक्तुः कारकान्तरस्याप्रामाणिकत्वादेव सिद्धम् । नचाचेतनस्य तदसम्भावितम् । अचेतनेष्वपि पयो ऽम्बुप्रभृतिषु दर्शनात् । अचेतनमेव हि पयो ऽन्यानधिष्ठितमपि वत्सविवृद्धयर्थं प्रवर्तते । दधिभावं चापद्यते । घनविनिर्मुक्तं चाम्बु जम्बीरनारिकेलादिष्वनेकविधं विकारं प्राप्नोति । नादेयं चापसर्पति । तृणं च गवा जग्धं क्षीरीभवति । अयश्चायस्कान्तमभिसर्पति । naca"idaæ नाचेतनवशम्' इत्यादिप्रमाणविरोधः । तस्योक्तस्थानेष्वेवानैकान्त्यम् । नचेदं ब्रह्मवादिनां सम्मतम् । येन सिद्धसाधनं स्यादित्याशङ्कापरिहारार्थं सूत्रम्- ॥ ओं पयो ऽम्बुवच्चेत्तत्रापि ओं ॥ इति । तद्वयाचष्टे- पयो ऽम्ब्वादि चेति ॥ *7,143* ## %<... पयो ऽम्ब्वादि च नोपमा ॥ MAnuv_2,2.23d // एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ॥ MAnuv_2,2.24ab //>% न्यायसुधा: उपमा स्वार्थसम्भावनायामस्मदीयहेतुव्यभिचारे चेति शेषः । यथात्र साध्यं व्यभिचरति तथा पक्षे ऽपि व्यभिचरतु हेतुरित्येवमर्थं हि व्यभिचारोद्भावनम् । तदत्र न युज्यते । चेतनाचेतनस्यैतत्प्रशास्तिवचनात् । पारमेश्वरप्रेरणाप्रतिपादकश्रुतेः । आद्यश्चशब्दो लौकिकानां स्वतन्त्रतया प्रतीयमानमपीत्यर्थे । द्वितीयस्तु न केवलमचेतनस्य । किन्तूभयस्यापीति । एतदुक्तं भवति । कारकान्तराप्रयोज्यत्वलक्षणमपि स्वातन्त्र्यं न प्रधानस्योपपद्यते । असम्भावितत्वात् । उक्तानुमानविरुद्धत्वाच्च । *7,146* यदुक्तमत्र पयोम्ब्वादिवदिति । तदसत् । tatrÃpÅÓvarapreraïayÃ"etasya वा अक्षरस्य' इत्यदिश्रुतिसिद्धत्वात् । अत एव प्रधानस्य परप्रयोज्यत्वे प्रमाणाभावो ऽपि परास्त इति । सूत्रे पयो ऽम्बुवदित्युक्ते ऽपि नोदाहरणमादरणीयम् । स्थलान्तरे सम्भावना व्यभिचारश्च भविष्यत ityÃÓaÇkÃparihÃrÃrthasya"vyatirekÃnavasthiteÓcÃnapek«atvÃt' इति उत्तरसूत्रस्यापि व्याख्यानायादिपदप्रयोगः । यद्वा पयो ऽम्बुग्रहणमुपलक्षणमित्यभिप्रेत्यादिपदं प्रत्युक्तम् । उत्तरसूत्रं तु कैमुत्यार्थम् । चेतनप्रवृत्तेरपीश्वरव्यतिरेकेणानवस्थितेरचेतनप्रवृत्तेस्तदधीनत्वं किमु वाच्यमिति । तद्वयाख्यानाय चेतनाचेतनस्य चेत्युक्तम् । व्यास-(22) *7,145* किञ्च परिमाणादिति हेतुस्तावदनैकान्तिकः । सत्त्वरजस्तमसां साम्यावस्था हि प्रकृतिरुच्यते । सत्त्वादयश्च परिमिता एव । यथोक्तम् । अबग्नीरनभो ऽहङ्कृन्महत्तत्त्वगुणत्रयैः । क्रमाद्दशोत्तरैः' (आदि पु.वें.माहा.2-46) इति । नच प्रकृतिरव्यक्तान्तरवतीति कथं नानैकान्त्यम् । नच परिमितस्यापि मूलप्रकृतित्वे बाधकमस्ति । सार्वत्रिककार्यानुत्पत्तिपरिमितानामेव कारणत्वम् । तन्त्वादिषु दर्शनात् । अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्च । अस्माकं त्वीश्वरशक्त्यैवोपपद्यते । समन्वयादित्यप्यसत् । यत्कार्यं यदनुगतिमत्तत्तादृक्कारणोपेतमित्यस्या व्याप्तेरव्यक्ताद्वयक्तजन्माङ्गीकारेणैव भग्नत्वात् । शक्तितः प्रवृत्तेश्चेत्येतदपि न विवक्षितार्थसाधकम् । अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरित्यस्य सिद्धौ हि तथा स्यात् । तच्च सत्कार्यवादनिर्वाह्यमिति । अत एव विभागाविभागावपि निरस्तौ । विभागाविभागयोरेव सत्कार्यवादसिद्धयधीनयोरसत्त्वात् । svaprakriyÃmÃtreïÃrthasiddhau"sthÆlakÃyarsya लोष्ठादेः' इत्यादिना तार्किकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणुकारणत्वमपि स्यादित्यास्तां प्रपञ्चः । *7,151f.* नन्विदं घट्टकुट्टीप्रभातन्यायमनुसरति । इच्छावत्त्वमात्मन एव न तु जडस्येत्यत्र हि प्रथममनुभवः प्रमाणीकृतः । तत्र च श्रुतिविरोधे चोदिते ऽन्तःकरणधर्म आत्मधर्मश्चेति कामस्य द्वैविध्यान्न विरोध इत्युक्तम् । एवञ्चात्मन एवेच्छावत्त्वं न त्वचेतनस्येति त्यक्तमेवेत्याशङ्कां सिंहावलोकनन्यायेन परिहरति- द्वैविध्ये ऽपीति ॥ *7,152* %% न्यायसुधा: कामादेर्द्वैविध्ये ऽपि sÃk«ÃdanubhavÃrƬhamÃtmana÷ कामादेः स्वामित्वं तु कुतः प्रमाणादपोदितुं शक्यते न कुतो ऽपीति योजना । श्रुत्यपेक्षयाऽदिपदग्रहणम् । अपोदितुमिति सम्प्रसारणं छान्दसम् । अयमत्रोत्तरक्रमः । सत्यं कामो द्विविध आत्मधर्मो मनोवृत्तिश्चेति । तत्र मनोवृत्तिमपि कामं प्रत्यात्मन एव स्वामित्वं न मनसः । अहं कामय इति साक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामं प्रत्युपादानत्वमेव । यथा हि । क्षेत्रोपादानकानामपि सस्यानां कृषीवल एव स्वामी न क्षेत्रं तथैव । नच वाच्यं मनस एव कामस्वामित्वमहं कामय इत्यनुभवस्तु भ्रान्तिर्व्यवहारमात्रं वेति । बाधकप्रमाणाभावात् । नच कौटस्थ्यं बाधकम् । अन्तःकरणस्यैव कामोपादानत्वेनाङ्गीकृतत्वात् । स्वामित्वमात्रेण च कौटस्थ्याविघातात् । अन्यथा कृपणधनस्येवात्मनो वैयर्थ्यापत्तेरिति । तदिदमुक्तं क्वचिदिति । *7,155* नन्वस्तु कामस्वामित्वमात्मन एव मा भूच्च मनसः । तथापि पूर्वोत्तरविरोधस्तदवस्थ एव । इच्छास्वामित्वाभावे ऽपि यादृशतादृशस्येच्छावत्त्वस्य मनस्यङ्गीकृतत्त्वादित्यत आह- इच्छेति ॥ %% न्यायसुधा: अचेतनेच्छापगतेत्यादाविच्छास्वामित्वमेवेच्छावत्त्वमुक्तम् । नचापरमिच्छोपादानत्वलक्षणम् । एतदुक्तं भवति । स्यादत्र पूर्वापरविरोधः । यदि यदेवेच्छावत्त्वं प्राङ्मनसो निषिद्धं तदेवात्र पुनरङ्गीक्रियेत । न चैतदस्ति । पूर्वं हीच्छास्वामित्वलक्षणमिच्छावत्त्वमात्मन एव न त्वचेतनस्येत्युक्तम् । तस्यैव कर्तृत्वोपयोगात् । श्रुत्यर्थतया त्विच्छोपादानत्वलक्षणमिच्छावत्वमिदानीं मनसो ऽभ्युपगम्यत इति कुतो विरोध इति । *7,156* यद्वा कामस्य द्वैविध्येन मनसो ऽपि कामवत्त्वात्कर्तृत्वमुपपत्स्यत इत्यत आह- द्वैविध्ये ऽपीति ॥ द्वयोः कामवत्त्वे ऽपि कामस्वामित्वमात्मन एव न तु मनसः । निरपवादसाक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामोपादानत्वमेवेति । ततः किमित्यत आह- इच्छेति ॥ इच्छास्वामित्वलक्षणमेवेच्छावत्त्वं प्राक् कर्तृत्वोपयुक्तमुक्तम् । न पुनरिच्छोपादानत्वलक्षणम् । यो हीच्छति स प्रयतते न तु यदिच्छा भवति तदिति । तस्मादिच्छास्वामित्वाच्चेतनस्यैव कर्तृत्वं नाचेतनस्य । तस्येच्छोपादानत्वे ऽपीच्छास्वामित्वाभावादिति । *7,157* स्यादेतत् । स्वं नाम तद्भवति, यद्यथेष्यविनियोगयोग्यम् । यथा गवादि । स्वामी च स उच्यते यो यथेष्यविनियोक्ता । नचेच्छात्मनोरेतदस्ति । यस्मादास्तिककामुकस्य निषिद्धेच्छां नियच्छतो ऽपि (इच्छा)साऽविर्भवति । प्रयतमानस्यापि विहितेच्छा नोदेति । तत्कथमिच्छास्वामित्वमात्मनः स्यादिति चेत् । किमिच्छाऽत्मनः सर्वथापि वशा न भवति इत्युच्यते । उत किञ्चिद्वशत्वमङ्गीक्रियते । नाद्यः । अनुभवविरोधात् । इच्छति देवदत्त इत्यादिव्यवहारविरहप्रसङ्गाच्च । द्वितीये तु सिद्धं स्वामित्वमित्याह- किञ्चिदिति ॥ %% न्यायसुधा: प्रबलविरोधिवशादत्यन्तवशत्वाभावे ऽपीच्छायाः किञ्चिदात्मवशत्वमात्रेणापि तां प्रत्यात्मनः स्वामित्वं भवेदे(वत्ये)व । कथम् । यथात्यन्तमवशायामपि गवि किञ्चिद्वशत्वमात्रेण देवदत्तस्वामित्वं लोके दृष्टं तथैव । अन्यथा तदपि न स्यादिति । *7,158* नन्वेवं सत्येकं सन्धि(दि)त्सतो (परं प्रच्य)न्यच्च्यवत इत्यापन्नम् । अचेतनस्य कर्तृत्वं निराकर्तुमात्मन एवेच्छास्वामित्वं नतु मनस इति समर्थितम् । तर्हीश्वरस्यापि कुलालादिमनोवृत्तीच्छां प्रति स्वामित्वं नास्तीति घटादिकर्तृत्वं न स्यात् । तथाचेतरव्यपदेशादित्यधिकरणविरोधैत्यत आह- सर्वात्मेति ॥ %% न्यायसुधा: यदा जीवस्यापि कामादिस्वाम्यं तदा सर्वात्मना तन्त्रमधीनं कामादि यस्यासौ तथोक्तः । सर्वेषामात्मनां तन्त्रं साधनं यः कामस्तस्यादिः कारणं तस्य परेशितुः कामस्वामित्वं किमुतैव वक्तव्यम् । एतदुक्तं भवति । जीवेश्वरौ द्वावपि शरीरमधितिष्ठतः । तत्रेश्वरो ऽन्तःकरणं स्पष्टं दृष्ट्वा तत्र ज्ञानेच्छाप्रयत्नरूपा वृत्तीः स्वेच्छाज्ञानप्रयत्नैरुत्पाद्य बाह्यकरणानि चाधिष्ठाय घटाद्युत्पादयति । जीवस्तु तद्दत्तस्वाम्यो 'वतिष्ठते । yathoktaæ"baddhirj¤Ãnam' इत्यादि । तस्मादीश्वरस्यैव मुख्यं स्वाम्यं कर्तृत्वं च । जीवस्य त्वमुख्यमेवेति । तथा coktam"svasvÃmibhÃvo ध्रुव एष यत्र तर्ह्यच्युते 'साविति कृत्ययोगे' इति । *7,161* यदुक्तं निरपवादानुभवबलादात्मन एवेच्छास्वामित्वमिति । तदयुक्तम् । कामः सङ्कल्प इति मनसः कामस्वामित्वाभिधात्र्यापौरुषेयत्वेन बलवत्या वेदवाचैवापोदितत्वादित्यत आह- नचेति ॥ %% *7,161f.* न्यायसुधा: कामस्वामित्वमात्मन इति शेषः । कामाद्यनुवादेन खल्वियं वेदवाक् आत्मोपादानत्वं वैशेषिकादिमतप्राप्तं वारयितुं तेषां मनोरूपत्वमाचष्टे । कामादिस्वरूपं च साक्ष्यनुभवेनैव सिद्धमिति तस्योपजीव्यत्वम् । स च तानात्मस्वामिकानेव विषयीकरोति । नचोपजीव्यकमुपजीव्यमपवदितुं शक्नोति । वेदस्योत्सर्गतो बलवत्त्वे ऽप्युपजीव्यापेक्षया दौर्बल्यमेव । यथा आहुः । "प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् । उपजीव्यविरोधे तु न प्रामाण्यममुष्य च' इति । अतो न श्रुतेरनुभवापवादकत्वं युक्तमिति । तर्हि श्रुतेः का गतिरित्यत आह- तस्मादिति । %<... तस्मात् सा तदन्याभिधायिनी ॥ MAnuv_2,2.27cd //>% न्यायसुधा: उपजीव्यत्वेन बलवतानुभवेन बाधितत्वादित्यर्थः । तदन्याभिधायिनी स्वामित्वादन्यस्योपादानत्वस्याभिधायिनी । *7,164* न केवलमुपजीव्यबाधात् । किन्तूपपत्तिविरोधाच्चेत्याह- मोक्षकाम इति ॥ %% न्यायसुधा: यदि कामो ऽन्तःकरणकर्तृकः स्यात्तदा मोक्षकामो ऽप्यन्तःकरणस्यैव स्यात् । मोक्षस्तु आत्मन इति च प्रसिद्धम् । तथाच यो मुक्तो भविष्यति तस्मादन्य एव मोक्षकाम इतयुक्तं स्यात् । कामस्यान्यगतत्वे साधनानुष्ठाताप्यन्य एवेत्यङ्गीकर्तव्यम् । फलकामनासाधनानुष्ठानयोरेकनिष्ठत्वदृष्टेः । तथाचाकृताभ्यागमकृतविप्रणशप्रसङ्गः । *7,166* ननु नायं दोषः । पुरुषविमोक्षार्थं प्रकृतिप्रवृत्त्यभ्युपगमात् । दृश्यते हि परप्रयोजनार्थं जनानां प्रवृत्तिरिति । अत्रेदमुपतिष्ठते- मोक्षकामस्येति ॥ %% न्यायसुधा: उपलक्षणमेतत् । साधनानुष्ठातेत्यपि द्रष्टव्यम् । परप्रयोजनार्तं प्रवतर्मानाः खलु लोके दृष्टमदृष्टं वा किमपि प्रयोजनमनुसन्दधानाः प्रायेणोपलब्धाः । तथात्रापि प्रकृतेः प्रयोजनेन भाव्यम् । नच तदस्तीत्यर्थः । स्यादेतत् । स्वप्रयोजनमननुसन्धायैव जीवमोक्षार्थं प्रकृतेः प्रवृत्तिः, यता कृपालुत्वेन भवतामीश्वरस्येत्यत आह- स्वनाशार्थं चेति ॥ %<... स्वनाशार्थं च को यतेत् ॥ MAnuv_2,2.28d //>% *7,167* न्यायसुधा: न केवलं परप्रयोजनार्था प्रकृतेः प्रवृत्तिर्युज्यते । प्रकृतिलयो हि मोक्षो नाम । न हि को ऽपि कृपालुरात्मनाशार्थं यतमानो दृष्ट इति । यद्यप्यत्रानाधेयातिशयस्य निष्क्रियस्योपकार्यत्वमपि क्वचिन्न दृष्टमित्येव वक्तव्यम् । तथापि तच्छिष्यैरेवोह्यतामिति तदभ्युपगमेन दूषणान्तरमिदमुक्तम् । *7,168* नन्विदमयुक्तम् । चेतनो हि स्वप्रयोजनमनुसन्दध्यात् । स्वनाशाच्च बिभ्यत् परावर्तेत । प्रकृतिस्त्वचेतना कथमेवं पर्यनुयोगमर्हतीति । एवं तर्हि कथमात्ममोक्षमप्यनुसन्धाय प्रवर्तेत । स्वभावो ऽयं प्रधानस्येति चेत् । तर्हि कदापि संसारो ऽस्य न स्यात् । भोगार्था प्रवृत्तिः प्रकृतेः स्वभाव इति चेत् । तर्हि मोक्षाभावः । उभयस्वभावत्वे तूभयं न स्यात् । विरोधात् । अविरोधे वा युगपदुभयं स्यात् । व्यवस्थापकाभावात् । भोगेषूपभुक्तेषु मोक्षार्थेति चेन्न । भोगानामानन्त्येनापरिसमाप्तेरिति । अयं प्रसङ्गाथर्ः । यद्यात्मा न कामकर्ता स्यात्तदा मुमुक्षुरपि न स्यात् । ततश्च न तदर्थं प्रयतेत । तथाच न मुच्येत । परप्रवृत्तेः स्वप्रयोजनभावाभावयोरयुक्तत्वादिति । बहुलमेतन्निदर्शनमिति स्मरणाद्यतेदिति परस्मैपदम् । tathÃcÃha"candrÃdayastu मन्यन्ते सर्वस्मादुभयं पदम्' इति । *7,171* एवमनीश्वरसाङ्खयमतं साधारणदूषणैरपाकृत्य ये कर्तृत्वं प्रकृतेरेव भोक्तृत्वं त्वात्मन इति मन्यन्ते तन्मतं दूषयति- कर्तृत्वमिति ॥ %% न्यायसुधा: यद्वैवमात्मनः कर्तृत्वमुपपाद्य भोक्तृत्वमप्यनेनैवोपपादयति । येन मयेदं कृतं स एवाहं तत्फलं भुञ्ज इति कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यानुभवात्तयद्वैयधिकरण्याङ्गीकारे ऽनुभवविरोध इत्यर्थः । भ्रान्तो ऽयमनुभव इति चेन्न । बाधकाभावादित्याह- विभागे चेति ॥ %% न्यायसुधा: तयोः कर्तृत्वभोक्तृत्वयोः । विभागे व्यधिकरणत्वे । अकृताभ्यागमकृत- विनाशौ चैवं सति स्यातामिति । *7,172* यदुक्तमात्मनो मोक्षो न स्यादिति । तदिष्यापादनम् । प्रकृतेरेव मोक्षाभ्युपगमात् । नच बन्धमोक्षयोर्वैयधिकरण्यानुपपत्तिः । बन्धस्यापि प्रकृतिगतत्वादिति चेन्न । सकलश्रुतिस्मृतीहासपुराणानुभवैर्बन्धमोक्षयेरात्मगतत्वावगमेन तद्विरोधादित्याशयवानुपसंहरति- सर्वेति ॥ %% न्यायसुधा: सर्वमानविरोध एव या प्रधानदुर्दीक्षा दुष्यो ऽनुष्ठानसङ्कल्पः । तया दीक्षितो ऽयं तु साङ्खयो मायावादिनामुपमात्वं प्राप्नुयात् । ते ऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कल्पं चैतन्यमात्रमङ्गीकृत्याविद्याया एवाचेतनायाः सर्वकारणत्वं बन्धमोक्षाधिकरणत्वं चाभ्युपगच्छन्ति । तदेतेषां सर्वप्रमाणविरुद्धार्थाङ्गीकारित्वे साङ्खयो ऽयं दृष्टान्तभावमापद्यत इति । *7,174* यत्पुरुषबहुत्वं साङ्खयेनाङ्गीकृतं तदपि मायावादिभिरभ्युपगतमेव । जननादिप्रकृतिधर्मैरेव हि तद्बहुत्वम् । नतु स्वरूपे कश्चिदस्ति परस्परतो विशेषः । मायावादिनो ऽपि उपाधिनिबन्धनं भेदमङ्गीकुर्वन्त्येव । नच प्रपञ्चसत्यत्वं विशेषः । कारणमात्रत्वाभ्युपगमेन कायर्प्रपञ्चस्य साङ्खयेन निरस्तत्वादिति । *7,177* यापि साङ्खयपरिकल्पिता सृष्टिप्रलयबन्धमोक्षतत्साधनप्रक्रिया सापि सर्वप्रमाणविरुद्धेत्युक्तं भवति । *7,178* न केवलं साङ्खयस्य मायावादिसदृशत्वमस्माभिरेवोच्यते, किन्तु सूत्रकृतापि सूचितमित्याह- तदिति ॥ %<... तच्चशब्दान्निराकृतः ॥ MAnuv_2,2.30d //>% न्यायसुधा: तस्मान्मायावादिसदृशत्वादेव हि साङ्खयो भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवदिति प्राक् पराकृतेन मायावादिना रचनानुपपत्तेश्च नानुमानमिति चशब्देन समुच्चित्य निराकृतः । यद्वा प्रमाणविरोधो ऽपि नोत्सूत्रित इत्यनेनाह । तस्मात्सर्वमानविरोधित्वादेव । चशब्दात्सर्वमानविरोधसमुच्चयार्थं चशब्दं प्रक्षिप्येत्यर्थः । ॥ इति श्रीमन्न्यायसुधायां रचनानुपपत्त्यधिकरणम् ॥ ___________________________________________________________________________ *7,180* [======= JNys_2,2.II: अन्यत्राभावाधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां अन्यत्राभावाधिकरणम् ॥ ## ॥ ओं अन्यत्राभावाच्च न तृणादिवत् ओं ॥ इदं सूत्रं केचिदित्थं व्याचक्षते । यथा तृणपल्लवादिकं गवादिनोपभुक्तं स्वयमेव क्षीरीभवति । एवं प्रधानं स्वयमेव महदादिरूपेण परिणमत इत्याशङ्का किलात्र निरस्यते । न तृणादिवत्स्वयमेव प्रधानस्य परिणामो वक्तव्यः । यतस्तृणादीनामपि स्वयमेव परिणामो नास्ति । कुतः । अन्यत्रानडुहोपभुक्ते तदभावादिति । अत्राशङ्कैव तावदनुपपन्ना । पयो ऽम्बुवच्चेत्तत्रापीत्यनेनैव परिहृतत्वात् । प्रत्युदाहरणं च सूत्रप्रणयनायोगात् । परिहारो ऽप्ययमनुपपन्नः । गवाद्युपभुक्तस्यैव क्षीरत्वं नान्यत्रेति हि वदता प्रकृतेः सहकारिसद्भावमात्रमुपपादितं स्यात् । न पुनरीश्वरापेक्षत्वम् । अतो नायं सूत्रार्थः । किन्तु पातञ्जलमतमत्राधिकरणे निराक्रियत इत्याशयवांस्तदुपन्यस्यति- साङ्खयानामिति ॥ %% न्यायसुधा: साङ्खयमतस्य निरस्तत्वात्किं पुनरुपन्यासेनेत्यतो ऽस्य मतस्य ततो विशेषं तुशब्देन सूचयति । तमेव विशेषं व्यनक्ति- सेश्वर इति ॥ सेश्वरश्चेन्न निराकार्यो विरोधाभावादित्यत उक्तम्- क्षेत्रेति ॥ तुशब्दो ऽवधारणार्थो ऽत्राप्यन्वीयते । यद्यपि सेश्वर इत्यनेनैवेश्वरो ऽस्तीति ब्रूत इति सिद्धम् । तथापि तदनुवादेन विशेषणविधानमेवैतत् । य ईश्वरो ऽस्ति स क्षेत्रानुग्रहशक्तिमानेवेति ब्रूत इति । क्षियन्त्यस्मिन्कार्याण्यव्यक्ततयेति क्षेत्रमुपादानं प्रकृतिः । तदनुग्रहशक्तिरेवेश्वरस्य तेनाभ्युपगम्यते । अतो निराकरणीय एवासाविति । सर्वशक्तित्वाभावे किं तस्येश्वरत्वमित्यत उक्तम्- स्वयम्भात इति ॥ स्वयमिन्द्रियाद्यनपेक्षमेव भातः । कर्तरि क्तः । ततश्च सर्वज्ञ इति लभ्यते । ईश्वरत्वोपपादकं विशेषणान्तरमाह- क्लेशेति ॥ क्लेशकर्मविपाकाशयवर्जित इत्यर्थः । तथाचाह पतञ्जलिः । "क्लेशकर्मविपाकशयैरपरामृष्टः पुरुषविशेष ईश्वरः' इति । tathÃ"nirmÃïakÃyamadhi«ÂhÃya सम्प्रदायप्रवर्तको 'नुग्राहकश्च' इति । तत्राविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अनात्मन्यात्मबुद्धिरविद्या । इदं मदीयमित्यभिमानो ऽस्मिता । विषयेष्वासक्ती रागः । कोपो द्वेषः । भयमभिनिवेशः । एत एव पञ्च क्लेशास्तन्त्रान्तरे तमो मोहो महामोहाः तामिस्रो ऽन्धतामिस्र इति व्यवह्रियन्ते । वार्षगण्यस्त्वेनानविद्येत्येवाह । कर्मेति विधिनिषेधावुच्येते । आशयशब्देन धर्माधर्मौ । विपाक इति तत्फलं सुखदुःखे तदुपायश्चेति । इतिशब्दस्य आगामिनः प्रतिवाक्यं सम्बन्धः । *7,185* वेदवादविरोधं स्फुटीकर्तुमवधारणव्यावर्त्यमाह- क्षेत्रेति ॥ %% न्यायसुधा: या जगदुपादानं सा प्रकृतिरेवोपादानत्वशक्तिमती ब्रूते । न पुनर्वेदवादिन इव तामपि शक्तिमीश्वरायत्ताम् । व्यावर्त्यान्तरमाह- बीजेति ॥ %<... बीजशक्तिमान् । जीवः पर्जन्यवद् ... ॥ MAnuv_2,2.32bc //>% न्यायसुधा: अत्राप्येवेति सम्बद्धयते । शरीरेन्द्रियादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः । जीव एव तद्वानिति ब्रूते । नतु तदीयां बीजशक्तिं तत्त्व(वादिन)विद इव भगवदधीनाम् । यद्युपादानत्वोत्पत्तिशक्तिमत्त्वं प्रकृतिपुरुषयोरेव तदा किमीश्वरेणानुग्राहकेणेत्यत आह- पर्जन्यवदिति ॥ यथा हि पृथिव्याः कलमादिबीजानां चोपादानत्वबीजत्वशक्ती यद्यपि स्वायत्ते । तथाप्यङ्कुरोत्पत्तौ पर्जन्यस्यास्ति पृथिव्यनु(ग्रहकारक)ग्राहकत्वम् । तथा प्रकृतिपुरुषयोः स्वायत्तशक्तित्वे ऽपीश्वरः प्रकृत्यनुग्रहशक्तिमानङ्गीकरणीयः । तत्किं पर्जन्यवदन्वयव्यतिरेकाभ्यामीश्वरस्य प्रकृत्यनुग्राहकत्वमवसेयं नेत्याह- दैवेति ॥ %<... दैवशक्तिमानीश्वरः स्मृतः ॥ MAnuv_2,2.32cd //>% न्यायसुधा: दैवशब्दो ऽदृष्टस्वरूपत्वमाह । तेनान्वयव्यतिरेकाविषयत्वं लक्षयति । तत्किं निष्प्रमाणक एवेश्वरः प्रकृत्यनुग्राहको ऽङ्गीकरणीय इत्यत उक्तम्- स्मृत इति ॥ "मायाध्यक्षेण प्रकृतिः सूयते सचराचरम्' इत्यादाविति शेषः । स्मृत इत्युपलक्षणम् । श्रुत इत्यपि ग्राह्यम् । प्रकृतिपुरुषयोः स्वायत्तशक्तित्वं कुत इत्यत आह- पृथिवीवदिति ॥ *7,186* %% न्यायसुधा: यथा पृथिव्याः स्वायत्तोपादनत्वशक्तिः तथा तत् तस्मादुपादानत्वात्प्रधानमपि स्वायत्तोपादानत्वशक्तिमदनुमेयमित्यर्थः । उपलक्षणं चैतत् । कलमादिबीजवद्बीजत्वाज्जीवो ऽपि स्वायत्तबीजशक्तिमाननुमातव्य इत्यपि द्रष्टव्यम् । *7,187* ननु यथा लोके कलमादिबीजानां कश्चिदावपनकर्तास्ति । तथात्रापि तत्स्थानीयेन केनापि भाव्यम् । नचासावन्यो ऽस्ति परमेश्वरात् । तत्कथं क्षेत्रानुग्रहशक्तिमानेवेश्वर इत्यत आह- जीव इति ॥ %<... जीवः सन्निधिमात्रतः । बीजावपनकर्तेवेत्य् ... ॥ MAnuv_2,2.33bc //>% न्यायसुधा: दृश्यते खल्वपत्यजीवो बीजभूतः । पितृजीवश्चावपनकर्तृस्थानीयः । तस्मात्किमीश्वरस्य तच्छक्तिकल्पनया । विषयोत्पत्तौ तु तदपेक्षैव नास्तीति भावः । नन्वेवं पितृजीवस्यापत्योत्पादकत्वाङ्गीकारे ऽपसिद्धान्तः स्यात् । साङ्खयैर्जीवस्य कर्तृत्वानभ्युपगमादित्यत उक्तम्- सन्निधिमात्रत इति ॥ शरीरादिरूपा प्रकृतिरेवापत्यो(त्पत्ति)त्पादकत्री । तत्सन्निधिनिमित्ताद्विवेकाग्रहाज्जीवे तत्कर्तृत्वव्यवहार एवेति ब्रूत इति । *7,188* एवमुप्यस्तमतनिरासार्थं सूत्रमवतारयति- अत्रेति ॥ %<... अत्र प्राह प्रभुः स्वयम् ॥ MAnuv_2,2.33d //>% न्यायसुधा: अत्रैतन्मतविषये दूषणं प्राहेत्यथर्ः । स्वयं साक्षान्नोपचारेण । प्रभुरिति सूत्रकृतो दूषणसामर्थ्यमाचष्टे । सूत्रं व्याचष्टे- अन्यत्रेति ॥ %% न्यायसुधा: अन्यत्र प्रकृतौ पुरुषे । तथा पृथिव्यां कलमादिबीजे च । कापीति क्षेत्रशक्तिर्बीजशक्तिर्बीजावपनशक्तिश्चेत्यर्थः । कथं तर्ह्युपादानत्वादिकमित्यत उक्तम्- स्वातन्त्र्येणेति ॥ कुतो नास्तीत्यत आह- ईशेति ॥ %<... [Å]श एव हि । शक्तीस्ताः प्रेरयत्यञ्जस् ... ॥ MAnuv_2,2.34bc //>% न्यायसुधा: यस्मादीश एव ताः प्रधानादिशक्तीः प्रेरयतीति श्रुत्यादिप्रसिद्धम् । तस्मादन्यत्र कापि शक्तिः स्वातन्त्र्येण नास्तीति । नच प्रधानादिवदीश्वरस्यापि प्रेरणाशक्तिः परायत्तेत्युक्तम्- अञ्ज इति ॥ क्रियाविशेषणमेतत् । *7,189* तदनेन परकीयानुमानस्य बाधितविषयत्वं दृष्टान्तस्य च साध्यविकलत्वमुक्तं भवति । *7,190* न केवलं प्रकृतिपुरुषयोः स्वातन्त्र्येण शक्त्यभावः परमेश्वरायत्तशक्तित्वं च । किं तर्हीत्यतश्चशब्दसमुच्चितमर्थमाह- तदधीनाश्चेति ॥ %<... तदधीनाश्च सर्वदा ॥ MAnuv_2,2.34d // सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः । प्रवृत्तयश्च ताः सर्वा ... ॥ MAnuv_2,2.35a-c //>% *7,191* न्यायसुधा: आद्यश्चशब्दः शक्तिप्रेरकत्वस्य सत्तादिप्रदत्वेन सह समुच्चयार्थः । उत्तरावन्योन्यसमुच्चये । प्रधानपुरुषयोस्तदीयानां शक्तीनां च, सत्ता स्वरूपं, प्रतीतयश्च प्रमाविषयत्वं चेति यावत्, तास्ताः सर्वाः प्रवृत्तयश्च सर्वदा तदधीना इति योजना । केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति, अपरे तु प्रमाणयोग्यत्वम्, अन्ये पुनरर्थक्रियावत्त्वम् । तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीनमेवेति । *7,192* नन्वेतदयुक्तम् । प्रधानादिसत्तादेनिर्त्यत्वात् । नित्यस्य पराधीनतासम्भवादित्यत आह- नित्यमिति ॥ %% न्यायसुधा: यथानित्यं घटादिकमनित्यतया नियम्यते, तथा नित्यमपि नित्यात्मना नित्यं च सर्वदैवेश्वरो नियामयति । यत एवं तस्मादुक्तमुपपन्नमिति योजना । *7,192f.* एतदुक्तं भवति । यथा हि घटादयो ऽनित्य(त्त्व)स्वभावा अपि नाकस्मादनित्या भवन्ति । को दोषः । न चानित्यता पराधीनेति कदाचिद्घटादेनिर्त्यता प्राप्ता । विनाशकारणोपनिपातघ्रौव्यात् । तथा नित्यस्य नित्यतायाः पराधीनत्वे ऽत्रप न जात्वनित्यताप्रसक्तिः । तन्नियमननियमादिति । तदिदमुक्तम्- नित्यं चेति ॥ न चैतदलौकिकम् । नित्यकर्मभिर्दुरितप्रागभावानुवृत्तेः साध्यत्वेन वादिभिरभ्युपगतत्वात् । अनुवृत्तेर्नित्यतापादनानतिरेकात् । भवेदेतदे(वम)स्वरसनित्यस्य । न स्वरसनित्यस्येति चेन्न । ईश्वरातिरिक्तस्य तद्भावासम्मतेः । इयांस्तु विशेषः । किञ्चिदस्मदायत्तनित्यत्वम् । किञ्चिच्चेश्वरायत्तनित्यत्वमिति । तदप्यस्मासु कस्मान्नायतते तथाभूतं च कथमीश्वराधीनमित्यत उक्तम्- नित्यशक्त्येति ॥ प्रधानादिशक्तेः प्रकृतत्वात् तद्ग्रहणमिदमिति मन्दाशङ्कां वारयितुं स्वयेत्युक्तम् । *7,195* यदुक्तं प्रधानादेरुपादानत्वादिशक्तिर्न स्वाधीना किन्त्वीश्वरप्रेरितैवेति । तत्कुत इत्यत आह- नेति ॥ "न ऋते त्वत्क्रियते किञ्चनारे' इति श्रुतेः । प्रागुक्तं प्रतिपत्तव्यमिति शेषः । शक्तिरेव हि क्रियोच्यते । यत्प्रधानादिसत्तादेर्भगवदधीनत्वमुक्तं तस्य सम्भावनैवोक्ता । प्रमाणं तु तत्र किमित्यत आह- स्वभावेति ॥ %% न्यायसुधा: कर्मशब्देन धर्माधमर्व्यक्तयो गृह्यन्ते । क्रियाः परिस्पन्दाः । श्रुतिः वेदः । सन्तीति त्रिविधमपि सत्त्वं विवक्षितम् । सत्ताद्याः प्रधानादेः । नारायणं विना तत्प्रेरणां विना । *7,197* तस्मादन्यत्रोपादानत्वादिशक्तेरभावात्, तत्सत्तादेरपीश्वरायत्तत्वाच्च, न, तृणादीनामुत्पत्तौ पर्जन्यस्येव पृथिव्यनुग्राहकत्वं, ईश्वरस्य महदाद्युत्पत्तौ क्षेत्रानुग्राहकत्वमात्रम्, किन्तु सर्वस्वातन्त्र्यमेव, इति, यदन्यदभ्युपगतं पातञ्जलैर्वैदिकमतविरुद्धं, तत्सर्वं प्रथमाधिकरण एव निरस्तम् । किं पुनः प्रयत्नेनेत्याशयवान्पूवर्मतेन सहैतस्य हेतामुपसंहरति- तदिति ॥ %% न्यायसुधा: विन्ध्यो ऽनीश्वरः साङ्खयः । आदिपदेन तदेकदेशिनां पञ्चशिखेश्वरकृष्णादीनां ग्रहणम् । तदवान्तरमतयोरपि निरस्तत्वात् । यद्वा पतञ्जलिविन्ध्यावादी यस्य तत्तथोक्तम् । पतञ्जलिनाङ्गीकृतो ऽपीश्वरो अनी(निरी)श्वरकल्प एव । अतः पूर्वस्यास्य च साम्याभिप्रायेण वा सहोपसंहार इति । ॥ इति श्रीमन्न्यायसुधायां अन्यत्राभावाधिकरणम् ॥ ___________________________________________________________________________ *7,199* [======= JNys_2,2.III: अभुपगमाधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां अभ्युपगमाधिकरणम् ॥ ## ॥ ओं अभ्युपगमे ऽप्यर्थाभावात् ओं ॥ केचिदिदं सत्रमेवं व्याचक्षते । प्राक् प्रधानस्य प्रवृत्तिर्नोपपद्यत इत्युक्तम् । अथेदानीं प्रवृत्तेरभ्युपगमे ऽपि तस्याः प्रयेजनाभावादिति । तदयुक्तम् । अभ्युपगमे ऽपीत्येतावतो वैयर्थ्यात् । अर्थाभावाच्चेत्येतावतैव पूर्णत्वात् । किञ्च अर्थाभावेन किं साध्यम् । साङ्खयमतस्यासामञ्जस्यं वा प्रकृतेः प्रवृत्त्यनुपपत्तिर्वा । नाद्यः । व्यधिकरणत्वात् । कथञ्चिदेकाधिकरणतापादने ऽपि स्वमतेनानैकान्त्यात् । न द्वितीयः । अभ्युपगम(वाद)विरोधात् । न ह्यभ्युपगमवादे ऽपि यदेवाभ्युपगम्यते तदेव निराक्रियते । अनास्थां खलु तात्कालिकीमभ्युपगमेन द्योतयन्ति । यथास्तु शब्दो नित्यो ऽनित्यो वा, अनुशासनं तावत्कर्तव्यमिति । तस्मान्नायं सूत्रार्थः । *7,203* किन्नाम मा भूदचेतनस्य कर्तृत्वं, शरीरस्यैव चेतनावत्त्वेन कर्तृत्वोपपत्तेः । किमीश्वरादिनेत्यधिकाशङ्कया प्रत्यवतिष्ठमानस्य चार्वाकस्य मतमत्राधिकरणे निरस्यत इति भावेन तन्मतमुपन्यस्यति- चार्वाकैरिति ॥ %% न्यायसुधा: चार्वी बुद्धिस्तत्सम्बन्धादाचार्यो ऽपि चार्वी । तस्येमे छात्राश्चार्वाकाः । तैरक्षजं मानमुच्यते । नन्वेतदस्माकमपि सम्मतमित्यतः सावधारणमिदमुक्तमित्याशयेनोक्तं विवृणोति- नापरमिति ॥ अनुमानमागमश्च मानं नोच्यत इत्यर्थः । एतदप्यस्माकमनुमतमेव । प्रमेयविशेषे प्रत्यक्षस्यैव मानताभ्युपगमादित्यत आह- क्वचिदिति ॥ एतदुक्तं भवति । प्रमाणाधीना हि प्रमेयसिद्धिः । प्रमाणं च प्रत्यक्षमेव । नातो ऽन्यदस्ति । नच प्रत्यक्षेणेश्वरं प्रतीमः । तस्मात्प्रमाणाभावान्नास्तीश्वर इति । ननु यदि प्रत्यक्षातिरिक्तं न प्रमाणं तदा धर्ममोक्षयोस्तत्साधनानां च प्रत्यक्षाविषयाणामसिद्धिः स्यादित्यत आह- देह इति ॥ %% न्यायसुधा: ज्ञानवान्खल्वात्मना । ज्ञानं च देहधर्मः । यथोक्तम्-"पृथिव्यापस्तेजोवायुरिति तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानम्' इति । तस्माद्देह एवात्मा । स च विनाशीत्यतः कालान्तरभाविनः पुंस एवाभावाद्धर्ममोक्षाख्यपुरुषार्थाभावो नानिष्यः । पुरुषार्थौ तु कामार्थावेव । पुरुषान्वयसम्भवादिति । तत्रापि काम एव मुख्यो ऽर्थस्तु तत्साधनतयैव पुमर्थ इति ज्ञापयितुं कामस्यादौ सङ्कीर्तनम् । इति चोच्यत इति सम्बन्धः । *7,208* एतन्मतनिरासार्थं सूत्रं व्याख्यातुमुपोद्घातं तावदाह- यदेवमिति ॥ %% न्यायसुधा: यद्येवमतीन्द्रियं वस्तु न स्यात् तदा तदीयं शास्त्रं विषयप्रयोजनशून्यमापद्येतेति शेषः । तत्कथमिति चेत् । किमनेन शास्त्रेण तत्प्रणेता विषयं प्रतिपद्यते प्रयोजनं च लभते । उत विनेया नराः । आद्यं दूषयति- दर्शनेनेति ॥ %<... दर्शनेनास्य को ऽर्थः प्रत्यक्षगोचरः । लब्धस्तेनैव हि ... ॥ MAnuv_2,2.40a-c //>% न्यायसुधा: किमाक्षेपे । अर्थो विषयः प्रयोजनं च । लब्ध उपलब्धः प्राप्तश्च । प्रत्यक्षगोचरो हीति । तत्र हेतुः । ततश्चायमर्थः । न तावदनेन शास्त्रेण शास्त्रप्रणेत्रास्तीन्द्रियो ऽर्थः उपलभ्यते । तदभावात् । नाप्यैन्द्रियकः । तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः । "अप्राप्ते हि शास्त्रमर्थवत्' / किञ्च प्रत्यक्षेण तमर्थमुपलभ्य खल्वसौ शास्त्रे प्रवीणवान् । अन्यथा (तत्प्र)प्रणयनानुपपत्तेः । तथाच तं प्रति तमेवार्थमुपदर्शयत्कथं सविषयं स्यात् । एवं प्रयोजनमपि न तावदतीन्द्रियम् । तदभावात् । नाप्यैन्द्रियकम् । तस्य योग्यानुपल(ब्धि)म्भबाधितत्वात् । ननु हितोपदेष्यरि जनो ऽनुरज्यते । "जनानुरागप्रभवाश्च सम्पदः' इति चेत् । कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सत्येवमेतत् । तत्तु परेण त्याजितमिति । द्वितीयं दूषयति- नरैरिति ॥ %<... नरैः शास्त्रात् किं मोहनं विना ॥ MAnuv_2,2.40cd //>% न्यायसुधा: लब्धमित्यनुवर्तते । अत्रापि पूर्ववदुत्तरम् । स्यादेतत् । धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः । तस्य प्रत्यक्षत्वे ऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते । प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः । तत्कथं नरैः शास्त्रात्किं लब्धमित्युच्यते । मैवम् । विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः । विषयं च किं शास्त्रमाप्तवाक्यतया प्रतिपादयेत् उतोपपत्तिव्युत्पादनेन । नाद्यः । आगमप्रामाण्याभ्युपगमप्रसङ्गात् । नास्ति अतीन्द्रियं किमपीत्येतावतैव पूर्णत्वे(नैव)न वाक्यविस्तरवैयर्थ्याच्च । न द्वितीयः । उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात् । शास्त्रं शङ्कामेव निवारयति । विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेन्न । स्वयं वोपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात् । शङ्का हि संशयो वा स्याद्विपर्ययो वा । द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ । नाज्ञामात्रेण । तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत्(न) / तस्यापि प्रमाणत्वात् । tadidaæ"darÓanena' इति प्रकृतानुवृत्तौ satyÃæ"ÓÃstrÃtkim' इत्रत वदता सूचितम् । अन्यथा नरैश्चेत्यवक्ष्यत् । मोहनं विनेत्युभयवाक्यशेषः परिहासः । शास्त्रप्रणेत्रा सुरगुरुणायोग्यजनव्यामोहनं प्रयोजनं लब्धम् । अन्यैश्च मिथ्याज्ञानम् । नातो ऽधिकमिति । *7,211* किमतो यद्येवमित्यत आह- स्वेति ॥ %% न्यायसुधा: निष्फलं शास्त्रमिति वक्ष्यमाणं सिंहावलो(कनन्याये)कितेनानुवर्तते । तच्चोपलक्षणम् । निर्विषयं चेत्यपि द्रष्टव्यम् । विषयप्रयोजनवत्त्वं हि स्वपरविषयप्रयोजनवत्तया व्याप्तम् । तृतीयप्रकाराभावात् । सर्वप्रकारपरित्यागेन सामान्यानवस्थानात् । ततश्च व्यापिकायाः स्वपरविषयप्रयोजनवत्ताया अभावात्तद्वयाप्तं विषयप्रयोजनवत्त्वमपि नास्तीत्यर्थः । अस्त्वेवं विषयप्रयोजनशून्यमस्मदीयं शास्त्रम् । ततः किमित्यतः सूत्रं व्याख्याति- स्वमतेनैवेति ॥ %<... स्वमतेनैव निष्फलम् । किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ॥ MAnuv_2,2.41b-d //>% *7,211f.* न्यायसुधा: यत एवं स्वमतेनैव निष्फलं निर्विषयं च न केवलं परोपपादनमेव । तस्माद् वृथा विषयप्रयोजनशून्यम् । यस्माद्वादिना चार्वाकेण प्रतिवादिभिश्च तदितरैः सर्वैर्विषयप्रयोजनशून्यतयाभ्युपगतम् । तस्माद्विषयप्रयोजनशून्य(मेवे)त्यर्थः । यस्माद्वृथा तस्मात्तच्छास्त्रं किमिति स्वयं प्रेक्षावान्प्रलपति । प्रेक्षावता नारम्भणीयमिति यावत् । विषयप्रयोजनशून्यं चारभमाणो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्यादिति । यद्वा निष्फलमिति प्रयोजनाभावाभिधानम् । वृथेति विषयाभाववचनम् । तथाचैवं सूत्रयोजना । न केवलं परोपपादनेन किन्तु स्वाभ्युपगमे ऽप्यर्थाभावादनारम्भणीयं शास्त्रमिति शेष इति । अर्थाभावहेतोरसिद्धिपरिहारायाभ्युपगमे ऽपीत्युक्तम् । व्यास-(23) *7,213* ननु च प्रमाणानुरोधि प्रयोजनम् । न पुनः प्रयोजनमनुरुध्याप्रामाणिको ऽयर्थो ऽङ्गीकर्तुमुचितः । अतिप्रसङ्गात् । प्रमाणं च प्रत्यक्षमेव नान्यत् । नचैवं लोकव्यवहारोच्छेदः । सम्भावनयैव तदुपपत्तेः । संवादेन च प्रामाण्याभिमानात् । प्रत्यक्षेण च देह एवात्मोपलभ्यते । गौरो ऽहं जानामीति । तथाच कालान्तरभाविप्रयोजनान्वयिनः पुरुषस्य अभावात्कथं धर्ममोक्षाख्यं प्रयोजनमतीन्द्रियश्च विषयो ऽङ्गीकर्तुं शक्यत इत्यत आह- देहादिति ॥ %% न्यायसुधा: अनुभवतः पराभ्युपगतप्रामाण्येन प्रत्यक्षेणैव । मम देह इति ह्यहङ्कारास्पदात्मसम्बन्धी देहः प्रतीयते । नचान्यताप्रतीतौ सम्बन्धप्रतीतिरुपपद्यते । यथा ममार्थ इति प्रतीतौ भेदप्रतीतिपूर्वक एव सम्बन्धाभास इति । नन्वेवं प्रतिभास एव नास्ति । अपि तर्हि घटस्य स्वरूपमितिवद्वयवहारमात्रमिति चेन्न कल्पकाभावात् । विपरीतप्रती(मि)तौ खल्वेवं कल्प्यते । नचैवं प्रकृते । कस्यचित्कदाचिदपि देहो ऽहमिति प्रमाभावात् । तदिदमुक्तम्- शरीरिणां सदेति ॥ अत एव प्रतिभासो ऽपि भ्रमो ऽस्त्विति निरस्तम् । अस्ति गौरो ऽहमिति प्रमेति चेन्न । प्रतिपक्षतया बाधकत्वानुपपत्तेः । *7,215* किञ्च नायं देहात्मतावभासः । किन्तु देहधर्मस्यात्मधर्मतावभासः । नच व्यधिकरणयोर्विरोधो ऽस्ति । तदभावे कथमसाविति चेत् । किमेतदनुमानमर्थापत्तिर्वा प्रश्नमात्रं वा । न प्रथमद्वितीयौ । अपसिद्धान्तात् । स्फटिकजपाकुसुमयोरभेदाप्रतिभासे ऽपि तद्धर्मस्य तत्र प्रतीतिदर्शनाच्च । तृतीये तु वक्ष्यते । अस्तु प्रतीतिः । प्रत्यक्षमिति तु कुतः । अबाधप्रतिभासस्य प्रत्यक्षादन्यस्य परेणानभ्युपगमात् । अभ्युपगमे वा प्रामाण्यापरिहारात् । अपरोक्षतयानुभवाच्च । तदिदमुक्तम्- व्यक्तमिति ॥ नच तदेवासिद्धम् । लिङ्गाद्यनुसन्धानाभावे ऽपि भावात् । अन्यथा देहप्रतिभासस्यापि तन्न स्यात् । एतदप्युक्तम्- सदेति ॥ केचिदाहुः । देहात्मभेदज्ञानं समाधिपरिपाकवतामेवेति । तदसत् । आविपालगोपालं मम देह इत्रत प्रतिभासस्यानपलपनीयत्वात् । अत एवाह- शरीरिणां a(शरीरा)भिमानिनामिति ॥ *7,218* नन्वस्त्वात्मा देहातिरिक्तस्तथाप्यर्थकामातिरिक्ते पुरुषार्थे तत्साधनादौ च किं मानम् । वेदादिरागमो ऽनुमानं चेति वदामः । तस्य प्रामाण्यमेव कुत इति चेत् । तत्राह- प्रत्यक्षस्यैवेति ॥ %% न्यायसुधा: यत्परेणाभ्युपगतमर्थादि तत्कुतः सिद्धमिति वक्तव्यम् । प्रत्यक्षेणेति चेत् । प्रत्यक्षस्य मानत्वमित्येव केनावसीयते । तथाच पुरुषार्थतत्साधनमात्रासिद्धौ जगदनीहमापद्येतेति । प्रत्यक्षज्ञानं तावत्प्रतीयते । प्रामाण्यं च ज्ञानग्राहकमात्रग्राह्यम् । अतः कथमुक्तो दोषः । प्रामाण्यपरतस्त्वावादे ऽपि बाधकाभावादिना प्रत्यक्षप्रामाण्यसिद्धिरित्यत आह- यदीति ॥ %% न्यायसुधा: यदि प्रत्यक्षज्ञानप्रामाण्यस्य ज्ञानग्राहकं वा बाधकाभावादिकं वा साधकमुच्यते । तर्हि तदेव वेदप्रामाण्यविषये कथं साधकं न भवेत् । नहि वेदवाक्याज्ज्ञानं नोत्पद्यते । नच न प्रतीयते । अत्र वेदग्रहणमुपलक्षणम् । अत एवान्येति सामान्येन वक्ष्यति । *7,220* ननु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः । अपवादे(न त्व)सत्यप्रामाण्यमपि गृह्यते । तत्कथं वेदादिप्रामाण्यसिद्धिः । परतस्त्वे ऽपि बाधकाभावः कुत इति चेत् । सममेतत्प्रत्यक्षे ऽपि । अनुपलम्भादपवादाद्यभावः प्रत्यक्षसिद्ध इति चेत् । तुल्यमेतद्वेदादावित्याह- न चेति ॥ %% न्यायसुधा: प्रत्यक्षादन्ययोरनुमानागमयोरमानता । क्वापि विषये । *7,221* यद्वा प्रत्यक्षप्रामाण्यमभ्युपगच्छन्प्रष्टव्यः । किं त्वयानुभूयमानस्यैकस्यैव प्रत्यक्षस्य मानत्वम् उत सर्वस्यापि प्रत्यक्षस्य । आद्ये दोषमाह- प्रत्यक्षस्यैवेति ॥ इतरेषामपि प्रत्यक्षाणां तत्तुल्यसामग्रीजन्यत्वे सत्येकस्यैव प्रत्यक्षस्य मानत्वमिति केनावसीयते । द्वितीये दोषमाह- प्रत्यक्षस्यैवेति ॥ प्रत्यक्षस्य मानत्वमेव सर्वमपि प्रत्यक्षं प्रमाणमिति केनावसीयते । अनुभूयमानप्रत्यक्षादन्यस्य प्रत्यक्षस्य, तत्प्रामाण्यस्य वा चावसायकं न किमपीत्यर्थः । परकीयवचनेन चेष्यया वा प्रत्यक्षमवगम्य प्रत्यक्षत्वेन तस्य प्रामाण्यमवगम्यत इत्यत आह- यदीति ॥ प्रत्यक्षस्य तत्प्रामाण्यस्य च साधकं वचनमनुमानं च यदि प्रमाणमिष्यते तर्हि वेदादिप्रामाण्ये कथं न भवेत् । अभ्युपगम इति शेषः । एवमनुमानागमप्रामाण्यं प्रत्यपि विकल्पः । आद्यस्तु पूर्ववन्निरस्तः । अपसिद्धान्तश्च अधिकः । द्वितीयं दूषयति- नचेति ॥ अन्ययोः परपुरुषादिवर्तिनोरनुमानागमयोरमानता । पूर्ववदाश्रयाद्यसिद्धेः । तत्साधकाङ्गीकारे च व्याघातादिति भावः । *7,222f.* नन्वर्थसन्निकृष्टकरणजन्यत्वात्प्रत्यक्षं प्रमाणम् । अनुमानागमयोरतीतादिकमपि विषयीकुर्वतोस्तदभावात्कथं प्रामाण्यमिति । किं याथार्थ्यमेव प्रामाण्यं तन्नियामकश्च सन्निकर्षः अन्यथातिप्रसङ्गादित्यभिप्रायः उत विषयसन्निकृष्टकरणजन्यत्वं प्रामाण्यमिति । आद्ये ऽपि किं यथाकथञ्चित्सन्निकर्षो नियामकः उत संयोग एव । आद्यं दूषयति- नचेति ॥ एवं तर्ह्यन्ययोरनुमानागमयोरमानता नास्ति । अविनाभावादिसन्निकर्षस्य तत्रापि सत्त्वादिति भावः । द्वितीये दोषमाह- क्वापीति ॥ क्वापि प्रमाणे चाक्षुषे श्रावणे च । नावसीयते नाभ्युपगम्यते ऽर्थसंयुक्तकरणजन्यता । परेण गोलका(द्य)तिरिक्तस्य चक्षुरादेरनभ्युपगमात् । तदात्मकस्य चार्थसंयोगाभावात् । ततः प्रत्यक्षस्यापि कस्यचित्प्रामाण्यं न स्यादिति । द्वितीयं दूषयति- नचेति ॥ याथार्थ्यादन्या अर्थसन्निकृष्टकरणजन्यतालक्षणा मानता न वक्तव्या । कुत इत्यत आह- क्वापीति ॥ पूर्ववच्चाक्षुषादावव्याप्तेरिति भावः । उपलक्षणं चैतत् । विपर्ययादावतिव्याप्तिश्चेत्यपि द्रष्टव्यम् । याथार्थ्ये सतीदं लक्षणमिति चेत् । तर्हि तदेवास्तु किं विशेष्येण । अनुमानादिव्यावृत्त्यर्थमिति चेन्न । तदप्रामाण्यस्याद्याप्यसिद्धेरित्याह- नचेति ॥ ननु वेदाद्यर्थस्यानुपम्भबाधितत्वात्कथं तत्प्रामाण्यमिति चेन्न । वेदादिनैवोपलब्धेः । तदन्येन नोपलभ्यत इति चेत् । तत्किं प्रमाणान्तरसंवादित्वं प्रामाण्यम् । अद्धेति चेत्तत्राह- नचेति ॥ प्रमाणान्तरसंवादलक्षणा मानता नेत्यर्थः । कुतो नेत्यत आह- क्वापीति ॥ अनवस्थाप्रसङ्गात् क्वापि प्रमाणे नावसीयते । यतः यद्वा क्वापि स्वसुखादिज्ञाने प्रमा(ण)णे संवाद एव नावसीयते इति योज्यमित्यलम् । *7,225* सूत्रार्थमुपसंहरति स्वमतेनेति । %% न्यायसुधा: स्वसम्मत्यैव अर्थरहितो विषयप्रयोजनरहितः । ईदृशः ईश्वराद्यतीन्द्रियानभ्युपगमलक्ष्णः । ॥ इति श्रीमन्न्यायसुधायां अभ्युपगमाधिकरणम् ॥ ___________________________________________________________________________ *7,226* [======= JNys_2,2.IV: पुरुषाश्माधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां पुरुषाश्माधिकरणम् ॥ ## ॥ ओं पुरुषाश्मवदिति चेत्तथापि ओं ॥ a(त्रानीश्व)त्र निरीश्वरसाङ्खयैकदेशिनां पुरुषोपसर्जनप्रकृतिकर्तृकत्ववादिनां मतमपाक्रियते । नन्वेवं तर्हि तदनन्तरमेवेदमारम्भणीयम् । सत्यम् । तथाप्यभ्यधिकाशङ्कानुसारेणेयमुक्तिः । तथाहि । परमचेतनस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम् । तस्य केवलप्रकृतिकर्तृकत्ववादः साक्षाद्विरोधीति प्रथममपाकृतः । तत्र मा भूत्केवलस्याचेतनस्य प्रधानस्य जगत्कर्तृत्वम् । ईश्वरानुगृहीतस्य तु भविष्यतीत्याशङ्का द्वितीयाधिकरणे (निरस्ता)निराकृता । मा भूदचेतनस्य कर्तृत्वं किन्तु शरीरस्यैव चैतन्याश्रयस्य कर्तृत्वमस्त्वित्याशङ्कय शरीरस्य चैतन्याश्रयतायोगात् पुनस्तदवस्थः कर्तृत्वायोग इति तृतीये ऽभिहितम् । इदानीं तु केवलस्याचेतनस्य कर्तृत्वायोगे ऽपि चेतनसन्निधानेन तदुपपत्तेः किमीश्वरे(णेत्या)णेत्येषा शङ्का निराक्रियते । *7,227* तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे- सन्निधानादिति ॥ %% *7,227f.* न्यायसुधा: यथा खल्वचेतनमेव शरीरं चेतनस्यात्मनः सन्निधानमात्रेण अश्मानयनादिकं करोति । एवमचेतनापि प्रकृतिः पुरुषसन्निधानान्महदादिकार्यं करिष्यति । तथाच प्रयोगः । महदादिकं पुरुषोपसर्जनप्रकृतिकर्तृकम् कार्यत्वादश्मानयनादिवदिति । एवंच किमीश्वरेणेति शङ्कार्थः । यद्यप्येवमभ्यधिकमाशङ्कितं तथापि रचनानुपपत्तेरित्युक्तदोषः समो भवेत् । न परिहृतो भवेत् । कुतः । अबुद्धिपूर्वत्वात् । प्रकृतेरिति शेषः । बुद्धिः पूर्वा यस्य तत् बुद्धिपूर्वम् । ज्ञानेच्छाप्रयत्ना इत्यर्थः । न विद्यते बुद्धिपूर्वं यस्य तत्तथोक्तं तस्य भावस्तत्त्वम् । तस्मात् । एतदुक्तं भवति । ज्ञानेच्छाप्रयत्नवत्त्वं हि कर्तृत्वम् । नच पुरुषसन्निधाने('पि) न प्रकृतेर्बुद्धिमत्त्वं सम्भवति । अचेतनत्वाङ्गीकारविरोधात् । नच बुद्धयभावे तत्कार्ययोरिच्छाप्रयत्नयोरपि सम्भवः । तथा चाचेतनस्य कर्तृत्वप्रतिज्ञा व्याहतैवेति । नन्वात्मोपसजर्नस्य शरीरस्याश्मानयनादिकर्तृत्वं निदर्शितम् । तत्कथ(मेतदि)मिति चेन्न । शरीरस्याप्युक्तरीत्या कर्तृत्वासम्मतेः । *7,229* दूषणान्तरं च दृष्टान्ते दर्शयितुं सूत्रम्- ॥ ओं अङ्गित्वानुपपत्तेः ओं ॥ इति । तद्वयाचष्टे- अङ्गित्वादिति ॥ ## %% न्यायसुधा: चशब्दो दूषणान्तरसमुच्चयार्थः । एवशब्दो वक्ष्यमाणकैमुत्यस्फुटीकरणार्थः । अङ्गित्वं प्रधानत्वं शरीरं प्रतीति शेषः । तदङ्गत्वोक्तितः तस्योपसर्जनत्वाङ्गीकारात् । स्यात् साङ्खय इति शेषः । नन्वेतत्प्रकृतविरुद्धम् । परमेश्वरस्य हि सर्वकर्तृत्वमुपपादयितुमयमारम्भः । तथाच अश्मानयनादिकार्ये जीवस्य प्राधान्योपपादनं कथं न प्रकरणविरुद्धमिति चेन्न । जीवगतस्य अमुख्यस्य कर्तृत्वस्य निरास एव यदा प्रमाणविरोधः तदा किमु वक्तव्यं सर्वकर्तुरीश्वरस्यापलाप इत्येतत्प्रदर्शनायैव सूत्रकृता जीवस्याङ्गित्वोपपादनादित्याशयवानाह- किम्विति ॥ %% न्यायसुधा: अस्य सर्वकर्तृत्वेन प्रतिपिपादयिषितस्य । उत्तरसूत्रे चास्याङ्गीकारवादत्वं स्फुटीभविष्यतीति हिशब्देन सूचयति । कथं जीवस्य प्राधान्यनिरासादप्यतिशयेनेश्वरनिरासः प्रमाणविरुद्ध इत्यत आह- यत इति ॥ यतः कारणादखिलं प्रमाणं योगिप्रत्यक्षानुमानागमात्मकं सर्वकर्तारमीश्वरं प्रतिपादयति तस्मादिति पूर्वेण सम्बन्धः । ॥ इति श्रीमन्न्यायसुधायां पुरुषाश्माधिकरणम् ॥ ___________________________________________________________________________ *7,231* [======= JNys_2,2.V: अन्यतानुमित्यधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां अन्यथानुमित्यधिकरणम् ॥ ## ॥ ओं अन्यथानुमितौ च ज्ञशक्तिवियोगात् ओं ॥ प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्खयैकदेशिनां मतमत्र निराक्रियते । तथाहि अश्मानय(नप्र)नादिप्रवृत्तौ तावत्पुरुषस्य प्राधान्यं शरीरस्य चोपसर्जनत्वमनुभवसिद्धमित्युक्तम् । तथाच तद्दृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते । पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः । सुषुप्त्यादौ च कर्तृत्वानुपलम्भात्प्रकृतिरुपसर्जनभूताङ्गीकरणीया । एवंच किमीश्वरेणेति । *7,232* अत्र वक्तव्यं किं पुरुषस्यैकाकिनः कुत्रापि स्वातन्त्र्यं नास्ति उत अस्तीति । आद्यं दूषयितुं सूत्रं व्याचष्टे- अङ्गित्वमिति ॥ %% न्यायसुधा: यदि पुरुष(स्यैवाङ्गि)स्याङ्गित्वं प्राधान्यं कर्तृत्वमिति यावत् । प्रकृतेस्तूपसर्जनत्वमेवेति पूर्वमतादन्यथानुमीयते । तत्रापि च पुरुषस्याखिलं स्वातन्त्र्यं नास्तीति पक्षो यद्यङ्गीक्रियते तदा स्वतन्त्रो ऽन्यः परमेश्वरो ऽङ्गीकरणीय एव स्यात् । कुतः । प्रकृतिप्रेरणे पुरुषस्याशक्तत्वात् । मा भूत्तावत्कार्यान्तरार्थमीश्वरापेक्षा । तथापि प्रकृतिप्रेरणार्थमपेक्षणीय एवासावित्यपेरर्थः । एतदुक्तं भवति । न तावत्सत्तामात्रेण संयोगमात्रेण वा प्रधानस्य कर्तारं पुरुषं प्रत्युपसर्जनत्वम् । सुप्तिप्रलयादावपि प्रसङ्गात् । किन्तु करणत्वादिना । नच कर्त्राप्रयुज्यमानस्य करणत्वादिकं दृष्टम् । नच तदेव तत्प्रेरणे करणादि । स्ववृत्तिविरोधात् । तथाच प्रकृतिनिरपेक्षस्य पुरुषस्य क्वापि व्यापारासामर्थ्ये ऽवश्यमन्येन सहकारिणा भाव्यम् । नचासावप्येवंविध एव । तस्यापि सहकार्यन्तरापेक्षायामनवस्थाप्रसङ्गात् । अतः स्वतन्त्र एवासावङ्गीकरणीयः । स एव चेश्वर इति कथमसौ नाभ्युपगम्यत इति । *7,234* द्वितीयं निषेधति- नचेति ॥ %% न्यायसुधा: तथा सति प्रकृत्यनपेक्षत्वप्रसङ्गेन (अस्य) स्वसिद्धान्तविरोधापत्तेरिति भावः । अनेन विप्रतिषेधाच्चेति सूत्रं व्याख्यातं भवति । [##] सूत्रस्यार्थान्तरमाह- प्रत्यक्षादीति ॥ %<... प्रत्यक्षादिविरोधतः ॥ MAnuv_2,2.48b //>% न्यायसुधा: प्रत्यक्षादिप्रमाणैर्हि पुरुषस्यास्वातन्त्र्यं सर्वदा u(सर्वत्रो)पलभ्यते । प्रकारान्तरेण व्याचष्टे- हितेति ॥ %% न्यायसुधा: आदिपदेनाहितक्रियोपादीयते । एवं पञ्चमतानि निराकृत्योपसंहरति- भद्रमिति ॥ %<... भद्रं नानीश्वरं मतम् ॥ MAnuv_2,2.48d //>% न्यायसुधा: पातञ्जलाभिमतस्येश्वरस्येश्वरलक्षणाभावात्तदप्यनीश्वरमेव मतमिति । नन्वन्यान्यपि भिन्नकसंसारमोचकादीन्यनीश्वराणि मतानि सन्ति तानि कुतो न निराक्रियन्ते । उक्तदोषैरेव निरस्तत्वात् अभ्यधिकाशङ्काभावाच्चेत्याह- संसारिण इति ॥ *7,235* %% न्यायसुधा: संसारिपदमीश्वरातिरिक्तोपलक्षणम् । सर्वेशमिति विशेष्यपदम् । तेन न पौनरुक्तयम् । उपमैवोपमम् । स्वार्थिको ऽण् । नास्त्यौपमं यस्यासावनौपमः । यद्वोपमाया अयमौपमः । सोपम इति यावत् । ततो नञ्समासः । अस्य प्रपञ्चस्य । इमे कथिता दोषा इति शेषः । न केवलं सर्वेशं स्वरूपेणानङ्गीर्कुर्वतामिमे दोषाः । किन्तु तमङ्गीकृत्यापि जीवा(द्य)न्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि । तथात्वे फलतस्तस्यानीश्वरत्वादिति । *7,237* किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह- तस्मादिति ॥ %% न्यायसुधा: न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः श्रुतिप्रमाणेनेत्याद्युक्तम् । पर उत्कृष्ट उक्तविशेषणोपपन्नः । नित्य इति सामर्थ्यादङ्गीकारस्य विशेषणम् । सर्वदेति यावत् । निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात्प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात्सुनिश्चितमित्युक्तम् । प्रथमाध्यायव्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः । नन्वेवं तर्हि उत्तराधिकरणानामानरम्भ एव । निराकरिष्यमाणइ(रु)रप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत् । सत्यम् । तथापि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादनयितुमुत्तरो ग्रन्थः । ॥ इति श्रीमन्न्यायसुधायां अन्यथानुमित्यधिकरणम् ॥ ___________________________________________________________________________ *7,239* [======= JNys_2,2.VI: वैशेषिकाधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां वैशेषिकाधिकरणम् ॥ ## ॥ ओं महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ओं ॥ %% न्यायसुधा: अत्र परमाण्वारम्भवादिनां वैशेषिकादीनां मतमपाक्रियते । ननु वैशेषिकादयः परमेश्वरमङ्गीकुर्वन्त्येव । तत्कथं तन्निरासायाधिकरणारम्भ इत्याशङ्कय यद्यपीश्वरं स्वरूपेणाङ्गीकुवर्न्ति तथापि तद्धर्मेषु सुखादिषु विप्रतिपद्यन्त एव । तथा सृष्टिप्रलयादिविधिं चान्यथा मन्यन्त इत्यतो युक्तस्तन्निरासायाधिकरणारम्भ इत्याशयवांस्तन्मतमुपन्यस्यति- नित्येति ॥ ईशं वदन्तो ऽन्ये इत्याहुरिति वक्ष्यमाणेनान्वयः । नित्या ज्ञानप्रयत्नेच्छा यस्यासौ तथोक्तः । सङ्खयाद्यैः सङ्खयापरिमाणपृथक्तवसंयोगविभागैः । सावधारणं चैतत् । एवमष्टगुणकमेव वदन्त इति । नित्यद्रव्याश्रितान्येकत्वैकपृथक्तवपरिमाणानि नित्यान्येव द्वित्वद्विपृथक्तवादीनि संयोगविभागौ च सवर्त्रानित्या एवेति सिद्धत्वात्सङ्खयादौ विद्यमानो ऽपि नित्यानित्यविभागो नाभिहितः । ज्ञानादीनां तु जीवाश्रितानामनित्यत्वादत्र नित्यत्वसङ्कीर्तनम् । यद्यपि केचिदीश्वरं षड्गुणमाचक्षते । तथापि न तत्परमं मतमित्यष्टगुणत्वमेवोपन्यस्तम् । एवमात्रेयस्य ज्ञानानित्यत्वमपि नोपन्यस्तम् । यद्वा नित्यत्वसङ्कीर्तनं गुणान्तराभावे युक्तित्वेन कृतम् । तथाहि । जीवात्मानो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिर्नवभिर्विशेषगुणैर्युक्ताः । तत्र नित्ययथार्थज्ञानस्य मोहाभावात्तत्प्रभवस्य द्वेषस्याभावः । तदभावे तन्मूलयोर्धर्माद्ययोरभावः । इच्छाया अपि मोहाभावेनारागरूपत्वान्न धर्मादिकारणत्वम् । धर्माद्यभावे च तत्कार्ययोः सुखदुःखयोरभाव एव । नित्यज्ञानत्वादेव स्मृत्यसम्भवेन कल्पकाभावाद्भावनाया अप्यभाव इति । अथवा नित्यत्वेन ज्ञानादीनामखण्डत्वं सूचयति । *7,242* एवमपीश्वरविषयां विप्रतिपत्तिमुपन्यस्य सृष्टिविषयामुपन्यस्यति- तदिच्छेति ॥ %<... तदिच्छादृष्टचोदिताः । परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशो ऽखिलाः ॥ MAnuv_2,2.51d-f //>% न्यायसुधा: महाप्रलये हि वक्ष्यमाणो नित्यवर्गो ऽनित्याश्च धर्माधर्मसंस्कारादयो ऽवतिष्ठन्ते । ततो ब्रह्मवर्षशतान्ते प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षा सञ्जायते । तया च सर्वात्मगता धर्माधर्मलक्षणादृष्टादयो लब्धवृत्तयो भवन्ति । ततस्तदिच्छया सिसृक्षालक्षणेश्वरेच्छयादृष्टैरदृष्टवदात्मसंयोगैश्चेति यावत् । चोदिताः प्रेरिताः । क्रियावन्त इति यावत् । प्राक् प्रविभक्ततयावस्थिताः परमाणवश्चतुर्गुणाः पाथिर्वाः पाथसीयास्तैजसा वायवीयाश्च द्विशः संयुज्यन्ते । अत्र परमाणव इत्येवोक्ते मनसामपि ग्रहणं स्यात् । तेषां संयोगसद्भावे ऽपि वक्ष्यमाणं द्रव्यारम्भकत्वं गगनवदस्पर्शवत्त्वादयुक्तम् । अतस्तद्वयावृत्तये चतुर्वर्गा इत्युक्तम् । यद्वा सजातीयसंयोग एव द्रव्यारम्भको न त्वन्य इति अनेन सूचयति । अखिला इति । द्विशः संयोगे नियमवचनात् । ये परमाणवो द्रव्यारम्भाय संयुज्यन्ते ते ऽखिला द्विशो द्वौ द्वावेवेति । *7,249* ततः किमित्यत आह- परमाण्विति ॥ %% न्यायसुधा: परमाणुपुञ्जवादं परिणामवादमनियमवादं चैवशब्देन व्यावर्तयति । परमाणुद्वयेनैव, नतु निरन्तरतयोत्पन्नपरमाणुद्वयं, नापि परमाणुद्वयमेव संयुक्तमासादितपरिणामविशेषं, नच त्रयादिनेति । जायते इत्यसत्कार्यवादं सूचयति । जात्यपेक्षयैकवचनम् । ततश्च संयुक्तसजातीयपरमाणुद्वयैस्ततो ऽत्यन्तभिन्नानि तत्समवेतानि प्रागसन्त्येव द्वयणुकनामकानि द्रव्याण्युत्पद्यन्त इत्यर्थः । द्वयणुकत्रयेण त्र्यणुकं जायते इत्यनुर्वते । एवेति च । अत्रापि पूर्ववद्वयाख्यानम् । अणुत्वपरिमाणस्य परमाणौ द्वयणुके च साम्याद्द्वयणुकसंज्ञावत्त्र्यणुकसंज्ञाप्युपपद्यत एव । तैः सजातीयैः संयुक्तैश्चतुर्भिस्त्र्यणुकैः तदात्मकं द्रव्यं जायते । त्र्यणुकेष्वणुसंज्ञोपचारात् । केचित् द्वयणुकैरेव चतुरणुकारम्भमभ्युपयन्ति । तन्मतानुसारेण तैद्वर्यणुकैरिति व्याख्येयम् । द्वयणुकानि त्रीणि (द्रव्यं) यत्कायर्मारभन्ते तत्त्र्यणुकम् । चतुर्भिरारब्धं चतुरणुकमिति । अत्र च संज्ञा मुख्यैव । ततः त्र्यणुकेभ्यश्चतुरणेकेभ्यो वा । तुशब्दो विशेषार्थः । तमेवाह । अनियमेनैवैतावद्भिरेवेति सङ्खयानियमं विनेत्यर्थः । द्रव्यसमवायिकारणानि कायर्द्रव्याणि खण्डावयविनः । त्र्यणुकादेरन्त्यावयविनश्च मध्ये नैकमेव खण्डावयवि किन्तु अनियमेनानेकान्यपि भवन्तीति सूचयितुं बहुवचनम् । ततः तैः खण्डावयविभिश्चानियमेनैव सङ्खयानियमं विनैव सर्वावयविनामन्त्यावयविनां शरीरेन्द्रियविषयाणां सम्भवः । तदनेन द्रव्योत्पत्तिरभिहिता । गुणानां कर्मणां च स्वाश्रयद्रव्येषूत्पादो द्रष्टव्यः । *7,253* सर्वमपि कार्यं भावरूपं कारणत्रितयजन्यम् । कारणानि च समवाय्यसमवायिनिमित्तानामानि । तत्र य(त्सम)त्र समवेतं कायर्मुत्पद्यते तत्समवायिकारणम् । तत्स्वरूपेण दर्शयति- कारणमिति ॥ %% न्यायसुधा: अत्र द्वयणुकादिकार्योत्पत्तौ परमाण्वादिद्रव्यपदार्थः समवायिकारणम् । कुतः । अत्र परमाण्वादौ द्रव्ये हि यस्मात्सर्वकार्यं समवेतमुत्पद्यते तस्मादिति शेषः । *7,254* समवाय्यसमवायिव्यतिरिक्तं कारणं निमित्तम् । तदुदाहरति- ईशेति ॥ %<ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥ MAnuv_2,2.54cd //>% न्यायसुधा: निमित्तं त्वित्यन्वयः । इदं च सर्वकार्यसाधारणं निमित्तं दर्शितम् । एवमन्यदपि द्रष्टव्यम् । यथा तुरीवेमादिकं पटस्येत्यादि । *7,255f.* समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् । समवायिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वं समवायिकारणप्रत्यासन्नत्वम् । सामर्थ्यावधारणं चानन्यथासिद्धनियतपूर्वभावित्वेन भवति । तच्चासमवायिकारणं द्रव्यं समवायिकारणमितिवन्नैकोक्तया वक्तुं शक्यम् । प्रतिकार्यं पृथक्तवात् । अतस्तद्विवेकेन दर्शयितुं तज्ज्ञानस्य कायर्ज्ञानसापेक्षत्वात्कार्याकार्यविभागं तावदाह- सामान्येति ॥ *7,256* %% न्यायसुधा: कार्यत्वानित्यत्वयोः समनियमान्नित्यानित्यविभागोक्तया कार्याकार्यविभाग एव सिद्धयति । *7,257* षडिमे द्रव्यगुणकर्मसामान्यविशेषसमवायाः भावरूपाः पदार्थाः । अभावः सप्तमः । विधिरूपो भावः । निषेधरूपो अभावः । गुणाश्रयो द्रव्यम् । समवायिकारणं वा । सामान्यवानसमवायिकारणमस्पन्दात्मा गुणः । चलनात्मकं कर्म । नित्यमेकमने(कानुगतं)कसमवेतं सामान्यम् । नित्येष्वेव द्रव्येष्वेव वर्तन्त एव ये ते (अन्त्य)विशेषाः । अत्यन्तव्यावृत्तिहेतवो वा । अयुतसिद्धयोः सम्बन्धः समवायः । अवश्यमाश्रयाश्रयिभावेनावस्थितावयुतसिद्धौ । नित्यः सम्बन्धो वा । *7,266* तत्र सामान्यमन्त्यविशेषश्च समवायश्चेत्येतत्त्रयं नित्यमकार्यं च । विशेष इत्येवोक्ते द्रव्यगुणकर्मसामान्यानामपि ग्रहणं स्यात् । विशिष्टते ऽनेनेति हि विशेषः । द्रव्यं च दण्डादिकमदण्ड्यादिभ्यो देवदत्तादिकं व्यावर्तयति । गुणश्च निर्गुणाद्द्रव्यम् । कर्मापि निष्क्रियान्मूर्तम् । सामान्यं द्विविधं परमपरं च । परं सत्ता प्रचुराश्रयत्वात् । अपरं द्रव्यत्वादि अल्पाश्रयत्वात् । तत्र परसामान्यस्यानुवृत्तिमात्रहेतुत्वेन सामान्यमात्रत्वे ऽप्यपरसामान्यं व्यावृत्तेरपि हेतुत्वाद्विशेषो ऽपि ये व्यावर्तका भवन्ति ते ऽन्त्याः । अत्यन्तव्यावृत्तिहेतव इति यावत् । नहि दण्डादिकं तथा । दण्ड्यन्तरादिभ्यो ऽव्यावर्तकत्वात् । *7,269* क्रिया उत्क्षेपणापक्षेपणाकुञ्चनप्रसरणगमनरूपा अनित्याश्च । चशब्दो ऽवधारणे । न द्रव्यादिवदुभयरूपा इत्यर्थः । गुणा द्रव्याणि च नित्यानित्यभेदेन द्विविधानीति । तथाहि । द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालादिगात्ममनांसि । तत्र परमाणुरूपाणि पृथिव्यादीनि चत्वारि, गगनादीनि पञ्च नित्यानि । द्वयणुकादिरूपाणि पृथिव्यादीनि चत्वार्यनित्यानीति । गुणाश्चानित्यद्रव्यगता अनित्या एव । पार्थिवपरमाणावैकत्वैकपृथक्तवपरिमाणगुरुत्वानि नित्यानि । रूपरसगन्धस्पर्शानेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः । (आप्ये च) पाथसीये च रूपरसस्पर्शैकत्वैकपृथक्तवपरिमाणगुरुत्वद्रव्यत्वस्नेहा नित्याः । अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः । तैजसे च रूपस्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि । अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वद्रव्यत्वसंस्कारा अनित्याः । वायवीये च स्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि । अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः । आकाशे चैकत्वैकपृथक्तवपरिमाणानि नित्यानि । अकेत्वानेकपृथक्तवसंयोगविभागशब्दा अनित्याः । काले दिशि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि । अनेकत्वानेकपृथक्तवसंयोगविभागा अनित्याः । आत्मनि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि । अनेकत्वानेकपृथक्तवसंयोगविभागा बुद्धयादयश्च नव अनित्याः । ईश्वरस्यापि विशेषो ऽभिहितः । मनसि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि । अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः । इति विवेकः । *7,271* एवं कार्याकार्यविभागमुक्तवा यस्य यदसमवायिकारणं तदाह- कार्य इति ॥ %% न्यायसुधा: कार्यकारणग्रहणमुपलक्षणम् । ततश्च कार्ये ऽकार्ये च द्रव्ये जायमानानां गुणानां समवायिकारणसमवायिकारणस्थाः समवायिकारणस्थाश्च गुणाः समवायिकारणस्थं कर्म च समवाय्यन्यकारणं असमवायिकारणम् । कर्मणश्च असमवायिकारणस्था गुणा एवासमवायिकारणमिति योज्यम् । आद्यस्तुशब्दो द्रव्याद्विशेषं द्योतयति । द्वितीयस्य द्रव्यकारणं त्वित्यन्वयः । यद्वा द्वावप्यनुक्तसमुच्चयार्थौ । तच्चोक्तम् । तथाहि । कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्तवोत्तरसंयोगविभागगुरुत्वद्रवत्वस्नेहवेगानां कारणगता रूपादयो ऽसमवायिकारणम् । पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजसपरमाणुगतद्रव्यस्य तद्गत एव तेजः संयोगः । सर्वत्रानेकत्वानेकपृथक्तवयोराश्रयगतैकत्वैकपृथक्तवानि । संयोगविभागवेगानामाश्रयगतं कर्म । परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ । आत्मविशेषगुणानामात्मगतो मनः संयोगः । शब्दस्याकाशगताः संयोगविभागशब्दाः । कर्मणश्चाश्रयगता गुरुत्वद्रवत्ववेगसंयोगा इति । द्रव्यस्य तु समवायिकारणानामवयवानां संयोगो ऽसमवायिकारणमिति । *7,275* उक्तस्य क्वचिदपवादमाह- एवमिति ॥ %% न्यायसुधा: कारणगतं परिमाणं कार्यगतस्य परिमाणस्यासमवायिकारणमित्येवं सामान्यतः सिद्धान्ते स्थिते ऽपि, तत्र परिमाणविशेषे विशेषो ऽन्यथाभावः कल्पितो वैशेषिकैः । कथमित्यत आह- द्वयणुक इति ॥ %% न्यायसुधा: चतुर्विधं परिमाणम् । अणुत्वं महत्त्वं ह्रस्वत्वं दीर्घत्वं च । तत्राणुत्वं द्विविधं, नित्यमनित्यं च । नित्यं चतुर्विधपरमाणौ मनसि च । पारिमाण्डल्यमिति चोच्यते । अनित्यं द्वयणुक एव । महत्त्वमपि द्विविधं नित्यानित्यभेदात् । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यं त्र्यणुकादौ कायर्द्रव्ये । ह्रस्वत्वं द्वयणुक एव । दीर्घत्वं त्र्यणुकादिकार्यद्रव्य एव । केचित्परमाणावपि ह्रस्वत्वं गगनादावपि दीर्घत्वमभ्युपयन्ति । तत्र द्वयणुके वर्तमानं ह्रस्वत्वम् । उपलक्षणमेतत् । अणुत्वं च कार्यगुणे द्वयणुककार्यत्र्यणुकपरिमाणे । विषयसप्तमीयम् । त्र्यणुकमहद्दीर्घत्वयोरसमवायिकारणं न भवति । तथा परमाणौ वर्तमानं परिमण्डलं पारिमाण्डल्यं परमाणुकार्यद्वयणुकगुणस्य ह्रस्वत्वस्याणुत्वस्य चासमवायिकारणं न भवति । त्र्यणुकादिगतं तु महत्त्वं दीर्घत्वं च चतुरणुकादिपरिमाणं प्रत्यसमवायिकारणं भवत्येवेति । *7,276* कस्मादेवं कल्पितमित्यत आह- वैरूप्यमिति ॥ %<... वैरूप्यं तत्र कारणम् । इत्याहुस् ... ॥ MAnuv_2,2.58bc //>% *7,276f.* न्यायसुधा: तत्र द्वयणुकपरमाणुपरिमाणानां त्र्यणुकद्वयणुकपरिमाणानि प्रति कारणत्वाभावे वैरूप्यं विजातीयत्वं कारणम् । सजातीययोरेव हि तन्तुपटपरिमाणयोः कार्यकारणभावो दृष्टः । तथाच प्रयोगः । द्वयणुकत्र्यणुकपरिमाणे न कार्यकारणभाववती विजातीयपरिमाणत्वात् । व्यतिरेकेण तन्तुपटपरिमाणवत् । एवं परमाणुद्वयणुकपरिमाणयोरपि द्रष्टव्यम् । परमाणोरणुत्वं द्वयणुकाणुत्वस्य कारणमस्त्विति चेन्न । तत्रापि नित्यपरिमाणत्वस्य परमाणुत्वस्य च वैरूप्यस्य सत्त्वात् । एवञ्चेद्वयणुकत्र्यणुकपरिमाणानां किमसमवायिकारणमित्यत आह- वैरूप्यमिति ॥ अनेकत्वमित्यर्थः । ईश्वरबुद्धिमपेक्ष्योत्पन्ना परमाण्वोर्द्वित्वसङ्खया द्वयणुके ऽणुत्वं ह्रस्वत्वं च करोति । द्वयणुकेषु चोत्पन्ना त्रित्वसङ्खया त्र्यणुके महत्त्वं दीर्घत्वं च करोतीति । *7,278* एवमुपन्यस्तं मतमपाकर्तुमधिकरण(सूत्र)मवतारयति- तानिति ॥ %<... तानथोवाच विद्याधीशः स्वयं प्रभुः ॥ MAnuv_2,2.58cd //>% न्यायसुधा: उवाच महद्दीर्घवद्वेत्यादीति शेषः । प्रबलतर्कोपबृंहितमतनिरासे सामर्थ्यं सूत्रकृतः कथमित्यत उक्तम्- स्वयं साक्षात्सर्वविद्यानामधीशस्तस्मात्प्रभुरिति । *7,279* न वैशेषिकादिमतविरोधेनोक्तार्थस्यान्यथात्वं शङ्कनीयम् । तस्योपपत्तिविरुद्धत्वात् । तथाहि । यत्तावदुक्तं द्वयणुकादिपरिमाणं न त्र्यणुकादिपरिमाणस्यासमवायिकारणमिति, तदुपपत्तिविरुद्धमिति darÓayan"mahaddÅrghavadvà ह्रस्वपरिमण्डलाभ्याम्' इति सूत्रं व्याचष्टे- महत्त्वं चेति ॥ %% न्यायसुधा: एवशब्दस्य त्र्यणुकाद्येष्वेवेति कल्पितमेवेति वा सम्बन्धः । त्र्यणुकाद्येषु द्रव्येषु । तस्मात् त्र्यणुकादौ कार्ये ऽन्त्यावयविव्यतिरिक्ते वर्तमानान्महत्त्वाद्दीर्घत्वात् । चशब्दो वाक्यार्थसमुच्चये । कार्यं परिमाणम् । तत्कार्येषु त्र्यणुकादिकार्येषु चतुरणुकादिषु । तथैवेत्येवशब्देन दृष्टान्तदार्ष्यान्तिकवैषम्यशङ्कामपाकरोति । कार्ये त्र्यणुके द्वयणुके च समत्वतः कार्यपरिमाणत्वादिसाम्यादिति हेतुवचनम् । हिशब्दो व्याप्तिद्योतकः । *7,281* यद्यपि महदादिशब्दा द्रव्यवचनास्तथापि भावप्रधानत्वात्परिमाणवाचिनो(पि) भवन्तीत्यायेन महत्त्वमित्याद्युक्तम् । सूत्रकृतस्य भावप्राधान्येनोक्तिः कणादसूत्रानुसारेण । "कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत्' इत्यादि हि तत् । महद्दीर्घवदिति षष्ठयर्थे वतिः । विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा तस्मादित्युक्तम् । अत्रैतावदादौ वक्तव्यम् । यथा तस्मात्कार्येषु कायर्मुपजायते तथैव ह्रस्वत्वात्पारिमाण्डल्यतो ऽपि कार्ये परिमाणं जायेत समत्वतो हीति । *7,285* एतदुक्तं भवति । त्र्यणुकाद्वयणुकपरिमाणं स्वाश्रयाश्रयसमवायिकारणपरिमाणजम् कार्यपरिमाणत्त्वाच्चतुरणुकादिपरिमाणवत्, द्वयणुकपरमाणुपरिमाणं परिमाणारम्भकं द्रव्यसमवायिकारणपरिमाणत्वात्, त्र्यणुकपरिमाणवत् त्र्यणुकद्वयणुके वा परिमाणारभ्यपरिमाणवती कार्यद्रव्यत्वाच्चतुरणुकादिवत्, द्वयणुकपरमाणू परिमाणासमवायिकारणपरिमाणवन्तौ द्रव्यसमवायिकारणत्वात् त्र्यणुकवदिति । नच विवक्षितार्थासिद्धिः, अन्यथानुपपत्त्या तत्सिद्धेः । नच यत्र केवलेन प्रचयेन परिमाणमारभ्यते तत्र व्यभिचार इति वाच्यम्, तस्यापि पक्षतुल्यत्वात् । नचैवं सति बाधः, प्रचयकारणताया अनिवारणात् । नचोभयकारणत्वकल्पने गौरवदोषः, द्वयोरपि कॢप्तशक्तित्वात् । द्वयणुकपरिमाणं त्र्यणुकपरिमाणाजनकम्, परमाणुपरिमाणं च द्वयणुकपरिमाणाजनकम्, परिमाणत्वात् पटपरिमाणवत्, इत्यादिना सत्प्रतिपक्षतेति चेन्न, तत्समवायिकाणपरिमाणत्वाभावस्योपाधित्वात्, त्र्यणुकपरिमाणं चतुरणुकपरिमाणाजनकम् परिमाणत्वात्पटपरिमाणवत्, इत्याद्याभाससमानयोगक्षेमत्वाच्च । परमाणुपरिमाणं परिमाणानारम्भकं नित्यपरिमाणत्वात् गगनपरिमाणवदित्यपि न, द्रव्यसमवायिकारणपरिमाणत्वाभावस्योपाधित्वात् । अप्यपरमाणुरूपं रूपानारम्भकं नित्यत्वात् गगनपरिमाणवत्, परमाणवो द्रव्यानारम्भका नित्यत्वाद्गगनवत्, इत्याद्याभासतुल्यत्वाच्च । *7,290* एतेन परमाणुद्वयणुकपरिमाणे परिमाणानारम्भके अणुत्वान्मनःपरिमाणवदित्यपि परास्तम् । न चानणुत्वमुपाधिः । वक्ष्यमाणन्यायेन परिमाणावान्तरजातेरपाकरणात् । पक्षीकृताद्घ्रस्वत्वादव्यावृत्तेश्च । *7,293* ननु च त्र्यणुकादिपरिमाणं चतुरणुकादिपरिमाणं च सजातीयमिति युक्तस्तत्र कार्यकरणभावः । द्वयणुकत्र्यणुकपरिमाणयोस्तु विजातीयत्वात्कथं तथात्वमित्यतो दृष्टान्तदार्ष्यान्तिकयोः सदृशमित्युक्तम् । यथा त्र्यणुकादिपरिमाणाच्चतुरणुकादौ सजातीयं परिमाणमुत्पद्यते । तथा द्वयणुकपरमाणुपरिमाणादपि त्र्यणुकादौ सजातीयपरिमाणोत्पादस्यैव सिसाधयिषितत्वान्न दोष इत्यर्थः । *7,294* ननु च त्र्यणुकादौ महत्त्वदीर्घत्वे द्वयणुकादौ त्वणुत्वह्रस्वत्वे प्रमाणसिद्धे । तत्कथं साजात्यसाधने बाधो न भवेदित्यत उक्तम्- महत्त्वं चेति ॥ कल्पनैवैषा वैशेषिकाणां नतु परिमाणावान्तरजातिभेदे प्रमाणमस्ति । किन्नाम परिमाणमेकजातीयमेवोत्कर्षापकषर्वदिति भावः । अनेन वैरूप्यस्यासिद्धिरुक्ता वेदितव्या । *7,294f.* ननु च द्वयणुकादिपरिमाणस्य परमाण्वादिपरिमाणाजन्यत्वे बाधकाभावादप्रयोजकत्वमनुमानानाम् । द्वयणुकादिपरिमाणस्य सङ्खयैव जन्मसम्भवादित्याशङ्कां परिहरन् वाशब्दं व्याख्याति- नचेदिति ॥ %% न्यायसुधा: चापिशब्दावितरेतरयोगे । एवशब्दो नो भवेदेवेति सम्बद्धयते । *7,296f.* इदमिह वक्तव्यम् । द्वयणुकादिपरिमाणे ऽसमवायिकारणलक्षणमस्ति न वेति । आद्ये ऽसमवायिकारणलक्षणसद्भावे ऽपि त्र्यणुकादिपरिमाणं द्वयणुकादिपरिमाणजं च चेद्भवेत्तदा त्र्यणुकादिगतान्महत्त्वतो दीर्घत्वाच्च नो भवेदेव, चतुरणुकादिपरिमाणमिति शेषः । इदमुक्तं भवति । यदि समवायिकारणप्रत्यासन्नत्वादिसद्भावे ऽपि नासमवायिकारणत्वं तदेदमतिव्यापकत्वादलक्षणं स्यात् । तथाच न तथाभूतस्यापि महत्त्वादेरसमवायिकारणत्वं स्यादिति । द्वितीये किं समवायिकारणप्रत्यासत्तिर्नास्ति उत सामर्थ्यावधारणम् । नाद्यः । द्वयणुकादिपरिमाणस्य त्र्यणुकादिपरिमाणसमवायिकारणसमवायिकारणे द्वयणुकादौ समवेतत्वस्य प्रमितत्वात् । समवायिकारणसमवेतत्वाभावान्न चेत् द्वयणुकादिपरिमाणात्त्र्यणुकादिपरिमाणस्योत्पादस्तदा त्र्यणुकादिगताभ्यां महत्त्वदीर्घत्वाभ्यां चतुरणुकादिपरिमाणमपि नो भवेत् तस्यापि समवायिकारणसमवेतत्वाभावात् । न द्वितीयः । अनन्यथासिद्धिनियतपूर्वभावित्वेन हि सामर्थ्यमवधारणीयम् । तच्चास्ति द्वयणुकादिपरिमाणे । एवमपि न चेत्ततस्त्र्यणुकादिपरिमाणादिजन्म, तदोक्तप्रसङ्ग एव । *7,297f.* सदृशपरिमाणस्यैव कारणत्वावधारणाद्विसदृशमेतदकारणमवर्जनीयसन्निधीति चेत् । किमिदं विसदृशत्वम् । किं जातिभेदः । उत वैलक्षण्यमात्रम् । नाद्यः । परमाणुद्वयणुकादिपरिमाणानामनुमानेनैकजातीयत्वस्यापि साधितत्वात् । द्वितीये वैलक्षण्यमात्रेण न चेत्कारणत्वं तदा महत्त्वादेरपि न स्यात् । नहि त्र्यणुकचतुरणुकमहत्त्वे न विलक्षणे । सोत्कर्षत्वस्यानुभवसिद्धत्वात् । *7,298* अथ सङ्खयात एव जन्मसम्भवे परिमाणस्यापि कारणत्वं न कल्पनीयमिति चेत् । तथाप्युक्त एवातिप्रसङ्गः । चतुरणुकादिपरिमाणस्यापि सङ्खयात एव जननोपपत्तेः । यत्र तु नियामकविशेषस्तत्र परिमाणमप्याद्रियतामिति । यद्यपि परिणामवादिनां नायं पन्थाः । किन्तूपादानानि स्वगुणयुक्तानि तथाविधकार्यतामापद्यन्त इति । तथापि परमतमाश्रित्य प(रेषामेवेदं)रस्येदं दूषणाभिधानमिति न काचित्क्षतिः । *7,299f.* एवं परमाणुपरिमाणाद्द्वयणुकपरिमाणस्योत्पादः ततस्त्र्यणुकपरिमाणस्य जन्म तेषां चैकजातीयत्वमित्यनुमानेन साधितम् । तदसत् । प्रतितर्कपराहतत्वात् । तथाहि । किं परमाणुपरिमाणाद्वयणुके द्वयणुकपरिमाणाच्च त्र्यणुके सजातीयपरिमाणस्याणुत्वस्योत्पत्तिः साध्यते उत महत्त्वस्य अथ ह्रस्वत्वस्य यद्वा दीर्घत्वस्य । सर्वेषामपि पक्षाणां दुष्टत्वं प्रतिजानीते- सदृशस्य हीति ॥ *7,300* %% न्यायसुधा: योगो घटना । कथञ्चन उक्तप्रकारेषु केनापि प्रकारेण । कुत इत्यतः प्रथमपक्षे ऽनिष्यमाह- अप्रत्यक्षत्वमिति ॥ %% न्यायसुधा: यदि परमाणुपरिमाणादणुत्वेन सजातीयं द्वयणुके, द्वयणुकपरिमाणाच्च त्र्यणुके परिमाणमुत्पद्यते । तदा सर्वकार्येष्वणुत्वप्रसङ्गेनास्मदाद्यप्रत्यक्षत्वमेव स्याद्यतस्तस्मान्नेति । द्व्यणुकस्याप्रत्यक्षत्वमिष्यमेवेत्यतो ऽवधारणम् । सर्वेषामपि कार्याणामप्रत्यक्षत्वमेव स्यात् । नतु (यस्य) कस्यचित्प्रत्यक्षत्वमिति । द्रव्यस्य ह्यस्मदादिप्रत्यक्षत्वं महत्त्वे सत्युद्भूतरूपस्पर्शवत्त्वेन व्याप्तम् । तथाच त्र्यणुकादीनामणुत्वे महत्त्वाभावादप्रत्यक्षत्वं स्यात् । एतेन तृतीयो ऽपि परास्तः । त्र्यणुकादेरपि ह्रस्वत्वे महत्वाभावेनाप्रत्यक्षत्वप्रसङ्गस्य दुर्निवारत्वात् । *7,306* द्वितीये तु परमाणुद्वयणुकयोरपि महत्त्वे प्रत्यक्षत्वापत्तिः । न चोद्भूतरूपस्पर्शयोरन्यतराभावेन तदभावः । त्र्यणुकादावपि तदा(दभावा)पत्तेः । अत एव चतुर्थो ऽपि परास्तः । दीर्घत्वे महत्वस्यावर्जनीयत्वादिति पक्षद्वयदूषणं स्पष्टत्वान्नोक्तम् । यद्यपीदं परिमाणावान्तरजातीनामणुत्वादीनामप्रामाणिकत्वोक्तया परिहृतमेव । तथापि तस्यैवार्थस्य स्फुटीकरणार्थं पुनराशङ्कितमित्यदोषः । अत्र तावद्विकल्पितेषु महत्त्वपक्षं गृह्णाति- न महत्त्वं चेति ॥ %<... न महत्त्वं च परमाणावणावपि ॥ MAnuv_2,2.62cd //>% न्यायसुधा: चशब्दो दीर्घत्वसमुच्चयार्थः । अणौ द्वयणुके । कथं न कथ्यत इति वक्ष्यमाणमत्राप सम्बध्यते । यदुक्तं किमणुत्वस्योत्पत्तिः साध्यत इत्यादि, तत्र परमाणुमहत्त्वाद्द्वयणुके महत्त्वम् । द्वयणुकमहत्त्वात्त्र्यणुकमहत्त्वमुत्पद्यते इत्येष पक्षस्तावत्परिगृह्यत इत्यर्थः । यद्यप्यत्र परिमाणावान्तरजात्यभावान्नैवं विकल्प एव युज्यत इति वक्तव्यम्, तथापि तदभावमेवोपपादयितुं gƬhÃbhisandhinà पक्षपरिग्रहः कृत इति ज्ञातव्यम् । *7,309* अत एव पक्षान्तरमपि गृह्णाति- कथमेवेति ॥ %% न्यायसुधा: परमाणोरणुत्वाद्द्वयणुके ऽणुत्वं द्वयणुकाणुत्वात्त्र्यणुके ऽणुत्वं ततश्च चतुरणुके ऽणुत्वमिति वा पक्षः परिगृह्यत इति भावः । नन्वेवं सति पक्षद्वयोक्तदोषापत्तिर्व्याघातश्चाधिकः । तथा हि । परमाणुमारभ्यान्त्यावयविपर्यन्तस्योद्भूत(रूप)स्पर्शवतो महत्त्वे सर्वस्यापि प्रत्यक्षत्वं स्यात् । अणुत्वे चाप्रत्यक्षत्वं स्यात् । नच परमाण्वादेः प्रत्यक्षत्वं त्र्यणुकादेरप्रत्यक्षत्वं युक्तम् । प्रत्यक्षत्वाप्रत्यक्षत्वे च परस्परव्याहते । यत्प्रत्यक्षं घटादि न तदप्रत्यक्षम् । यच्चाप्रत्यक्षं गगनादि न तत्प्रत्यक्षमिति तयोः परस्परपरिहारेणैव वृत्तेः । किञ्च महत्त्वाणुत्वे परस्परविरुद्धे कथमेकैकत्राङ्गीकर्तुमुचिते । (तदाह) यथा आह sÆtrakÃra÷"दृष्टान्ताच्च' इति । नच कालभेदेन विरोधपरिहारः, परिमाणस्य यावद्द्रव्यभावित्वादित्याशङ्कय प्रत्यक्षत्वाप्रत्यक्षत्वप्रसङ्गयोस्तावदिष्यापादनत्वं वदन्व्याहतिं परिहरति- प्रत्यक्षत्वेति ॥ %% न्यायसुधा: परमाण्वादावखिले ऽपि द्रव्ये प्रत्यक्षत्वाप्रत्यक्षत्वे स्त एवेति नैतौ प्रसङ्गौ युक्तौ । नच व्याहतिः । पुरुषभेदापेक्षया व्यवस्थोपपत्तेरिति । एतच्चोत्तरत्र स्फुटीभविष्यति । *7,312* इदानीमणुत्वमहत्त्वव्याघातं परिहरति- अणुत्वं चेति ॥ %% न्यायसुधा: अखिलेत्यनुवर्तते । अणुत्वं च महत्त्वं चाखिले वस्तुनि विद्येते । नतु विरुद्धे । कथम् । यतो वस्तुव्यपेक्षयाणुत्वं च महत्त्वं च तदेवोच्यत इति योजना । *7,312f.* एतदुक्तं भवति । स्यादयं परमाण्वादिष्वखिलद्रव्येष्वणुत्वमहत्त्वाङ्गीकारे विरोधो यदि रूपे नीलत्वपीतत्ववत्परिमाणे ऽणुत्वमहत्त्वादिजातियोगः स्यात् । नचैवम् । प्रमाणाभावात् । किन्तु यथा त्र्यणुकादिषु महत्त्वमेकजातीयमेव, उत्कर्षापकर्षवत्परेणाङ्गीकृतम् । यथाचाणुत्वं परमाणुद्वयणुकयोः । एवं परिमाणमवान्तरजातिरहितमेव सर्वद्रव्येषूत्कर्षापकर्षवद्वर्तते । तथा चैकत्र द्रव्ये वर्तमानं परिमाणं द्रव्यान्तरवर्त्युत्कृष्टपरिमाणापेक्षयाणुत्वमित्युच्यते । तदेव द्रव्यान्तवर्तिनो ऽपकृष्टपरिमाणस्यापेक्षया महत्त्वमित्युच्यते । एवञ्च कुतो विरोधः । यथा खल्वेकमेव द्रव्यं द्रव्यभेदापेक्षया सन्निकृष्टं विप्रकृष्टं चोच्यमानं न विरोधास्पदम् । अत एव प्रत्यक्षत्वाप्रत्यक्षत्वविरोधो ऽप्यपास्तः । तयोर्महत्त्वादिमात्रनिमित्तत्वे हि स स्यात् । न चैवम् । किन्तु पुरुषाणामिन्द्रियपाटवनिमित्तत्वमेव । अन्यथा मन्दविलोचनेनापि त्र्यणुकमुपलभ्येत । तर्हि गगनादेरपि कदाचित्प्रत्यक्षत्वं स्यादिति चेन्न । उद्भूतरूपाभावात् । द्वयणुकानुपलम्भो गुणविशेषविपर्ययाधीनः आलोकेन्द्रियसन्निकृष्टचाक्षुषद्रव्यानुपलम्भत्वात् । पवनानुपलम्भवदित्यादिकं त्वपकृष्टमहत्त्वादिनैवान्यथासिद्धम् । तर्हि पर्वतादेरप्रत्यक्षता स्यात् इति चेन्न । अपकर्षविशेषस्य विवक्षितत्वात् । नासौ व्यवस्थितो ऽस्तीति चेत् । सत्यम् । अत एव पुरुषापेक्षयेत्युक्तमिति । *7,318f.* अस्त्वेवं परिमाणे ऽवान्तरजात्यभावस्तथापि न सर्वत्र महत्त्वाणुत्वभ्युपगमो युज्यते । उत्कृष्टापकृष्टपरिमाणापेक्षया हि मध्यवर्ति परिमाणमणुत्वं महत्त्वं चोच्यत इत्युक्तम् । तच्च द्वयणुकादिपरिमाणे सम्भवति । नच परमाणुपरिमाणे । नहि परमाणुपरिमाणादपकृष्टं परिमाणमस्ति । यदपेक्षया तन्महत्त्वं स्यात् । अतः परमाणोरणुत्वमेव । तथाच न महत्त्वं चेत्यसदित्यत आह- तारतम्येति ॥ *7,319* %% न्यायसुधा: यस्मात्सर्वे ऽपि पदार्थाः परिमाणतारतम्येनैव स्थिताः । स्वपरिमाणापेक्षयोत्कृष्टापकृष्टपरिमाणवन्तः । सर्वाण्यपि द्रव्याणि कुतश्चित्परिमाणादुत्कृष्टेन परिमाणेन उपेतानीति वा । तस्मात्परमाणोरपि महत्त्वं युज्यते इति सम्बन्धः । अयमत्र प्रयोगः । परमाणुः कुतश्चिदुत्कृष्टेन परिमाणेन युक्तः, स्वपरिमाणापेक्षयापकृष्टपरिमाणवानिति वा, द्रव्यत्वात्तन्तुवदिति । नच परमाणोरपकृष्टद्रव्याभावाद्बाधितविषयत्वम् । तद्भागानां वक्ष्यमाणत्वात् । नच तेष्वेव व्यभिचारः । तेषामपि भागवत्त्वात् । *7,321* तदेवं परमाणुद्वयणुकादिपरिमाणानां वैजात्यस्याभावाद्युक्तं सौत्रमनुमानमिति सिद्धम् । यद्यपि वैजात्यमङ्गीकृत्यापि कार्यकारणभावः शक्योपपादनः । अन्यथा सङ्खयाया अप्यकारणत्वापत्तेः । परिमाणस्यैवमिति नियमस्य निर्मूलत्वात् । तथापि वस्तुस्थितिरेव वक्तव्येति । परिमाणत्वावान्तरजात्यपाकरणेन सजातीयतामुपपाद्यानुमानं समाहितमिति ज्ञातव्यम् । *7,322* परमाणोरप्युत्कृष्टपरिमाणाश्रयत्वमुक्तं तदाक्षिपति- यथेति ॥ %% न्यायसुधा: यथा महत्त्वस्य विश्रान्तिस्तथा परिमाणत्व(तो)हेतोरणुत्वस्य च विश्रान्तिरिष्यते चेदिति योजना । अत्र महत्त्वाणुत्वशब्दाभ्यां परिमाणोत्कर्षापकर्षावुच्येते । ताभ्यां च तत्तारतम्यमुपलक्ष्यते । परिमाणत्वत इति ॥ परिमारतारतम्यत्वादित्यर्थः । तताचाणौ सिद्धे ऽणुत्वसिद्धिस्तत्सिद्धौ च तत्(अणुत्व)सिद्धिरिति परस्पराश्रयदोषः परास्तः । तदयमर्थः । परिमाणापकर्षतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदित्यनुमानेन परिमाणापकर्षतारतम्यस्य क्वचिद्विश्रान्तिसिद्धौ यत्रेदं विश्रान्तं यतः परमाणुर्नास्ति स परमाणुरिति parimÃïÃpakar«akëÂhÃÓrayatayà सिद्धस्य परमाणोः कथमुत्कृष्टपरिमाणाख्यमपि महत्त्वं साधयितुं शक्यम् । धर्मिग्राहकप्रमाणेन स्ववचनेन (च) व्याघातादिति । *7,323* अत्र वक्तव्यम् । केयं क्वचिद्विश्रान्तिर्नाम । किमियत्तापरिच्छेदः, त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणं, न ततो ऽपकृष्टमस्तीति, किंवा क्वचिद्द्रव्ये वृत्तिः, अपकर्षतारतम्यमियत्तावच्छेदरहितमेव किन्त्वनन्तांशोपेतमपि तत्सर्वं क्वचिदाश्रितमेवेति । तत्राद्ये साध्ये दृष्टान्तः साध्यविकल इत्याह- नेति ॥ %<... न महत्त्वस्यापि विश्रमः ॥ MAnuv_2,2.65ab //>% *7,324* न्यायसुधा: दृष्टान्तीकृतस्य महत्त्वस्य परिमाणोत्कर्षतारतम्यस्यापि विश्रमः उक्तरूपो नास्ति । न केवलं पक्षस्येत्यपेरर्थः । कुतो नास्तीत्यत आह- दृश्यत इति ॥ %% न्यायसुधा: परिमाणोत्कर्षतरतमभावो ऽनन्तो ऽनवधिक इत्येव दृश्यते । न त्वियत्तापरिच्छेदवानिति । बाधकप्रमाणसद्भावात्साधकाभावाच्चेत्यर्थः । कालात्ययापदिष्यं चास्मिन्पक्षे ऽनुमानमित्याह- तथेति ॥ %<... तथानन्त्यमणावपि ॥ MAnuv_2,2.65d //>% न्यायसुधा: तथाशब्दो दूषणसमुच्चये । न केवलं परिमाणोत्कर्षतरतमभावो ऽनन्त इति दृश्यते । किन्त्वसावणौ परिमाणापकर्षतारतम्ये ऽप्यानन्त्यमनवधिकत्वं दृश्यत इत्यर्थः । *7,326* दृश्यते 'नन्त इत्येव' इतीयत्तापरिच्छेदो न दृष्टान्ते दृश्यत इति एवशब्देन उक्तम् । तद्विशदयति- नेति ॥ %% न्यायसुधा: महत्त्वमिति द्रव्यविशेषस्येवं (स्यैव) संज्ञा । तेन आन्महत इत्येष विधिर्न भवति । "दृष्टानुगतिर्हि संज्ञाछन्दसोः' इष्यते । yathÃ'ha"bahulaæ तणि' इति । गुणशब्दो ऽत्र तन्त्रेण द्विः उपात्तः । तत्राद्यस्य परिमाणाख्यो गुणविशेषो ऽर्थः । द्वितीयस्य गुणनम् ईश्वर इति परममहत्त्वाश्रयद्रव्योपलक्षणम् । परिमाणोत्कर्षतारतम्यस्येयत्तापरिच्छेदो हि तथा सति दृष्टः स्यात् । यदि महत्तत्त्वादिपरिमाणगणनयेश्वरादिः एतावान्पञ्चगुणपरिमाणवान् षड्गुणपरिमाणवान्वेति परिच्छिन्नः स्यात् । नचैवम् । तथा सति परममहत्त्वानुपपत्तेरिति हिशब्दार्थः । *7,327* अत्र महत्तत्त्वग्रहणेनेदं सूचयति । यदुक्तं वैशेषिकादिभिः पृथिव्यादीनि नवैव द्रव्याणि इति तदसत् । महदहङ्कारादीनामपि सत्त्वात् । नच तत्र प्रमाणाभावः । श्रुत्यादेः प्रमाणस्य विद्यमानत्वात् । नच त्र्यणुकादिकमेव तथोच्यते । अव्यक्तत्वादिश्रवणात् । नच बाधकं किञ्चित् विद्यते । येनोपचारकल्पनेति । ईश्वरग्रहणेन जीवात्मनामपि यत्परैषः परममहत्त्वमुक्तं तदसदिति सूचयति । उपपादयिष्यते खल्वणुत्वं जीवस्येति । *7,329* दृष्टान्ते विश्रमाभावोपपादनस्य प्रयोजनमाह- तथेति ॥ %<... तथाणोश्च नैतावद्भागता क्वचित् ॥ MAnuv_2,2.66cd //>% न्यायसुधा: यतो दृष्टान्त एतावद्गुणमेव परिमाणमुत्कृष्टते नातो ऽधिकमिति वाक्यं नास्ति । अतस्तथा तद्दृष्टान्तेन अणोः अणुत्वस्य परिमाणापकर्षस्य चैतावद्भागता त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणमपकृष्टते नातो ऽधिकमितीयत्ता क्वचिद्द्रव्ये न सिद्धयति । नहि महाह्रदं सपक्षीकृत्य पर्वते ऽग्निमत्वं शक्यसाधनम् । तदसिद्धौ च न विवक्षितार्थलाभः । अस्मादेतावद्भागमेव परिमाणमपाकृष्टते नातो ऽधिकमित्यस्यार्थस्य हि siddhÃvapakar«akëÂhÃÓrayabhÆtaæ कुतश्चिदप्यनुत्कृष्टमाणं द्रव्यं सिद्धयतीति । यद्वानेन वाक्येन प्रतिपक्षमाह । तथाहि । समर्थितं तावत्परिमाणोत्कर्षतारतम्यं न क्वचिद्विश्रान्तमस्मादेतावद्गुणमेव परिमाणमुत्कृष्टत इतीयत्ताभावादिति । तथा तद्दृष्टान्तेनाणोश्चैतावद्भागता क्वचिन्नास्तीति साध्यत इति । अत्रायं प्रयोगः । परिमाणापकर्षतारतम्यं क्वचिन्न विश्रान्तम् परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदिति । *7,330* द्वितीयं शङ्कते- विश्रान्त इति ॥ %% न्यायसुधा: विश्रान्त इत्यस्य त्र्यणुकाद्यपेक्षया परिमाणतो ऽनन्तांशो द्रव्यविशेषः कश्चिदस्तीत्यर्थ इति द्वितीयपक्षो गम्यते ऽभ्युपगम्यते यदीत्यर्थः । इदमु(एतदु)क्तं भवति । परिमाणापकर्षतारतम्यमियत्तानवच्छिन्नमेव । किन्त्वनन्तांशरूपमपि तत्क्वचिदाश्रितमिति । निराकरोति- नेति ॥ *7,331* %% न्यायसुधा: तर्हीति शेषः । कश्चिदिति वर्तते । एवं साधने कश्चिदपि द्रव्यविशेषो नावसाययितुं शक्यः । अयमेव सर्वतो ऽपकृष्टपरिमाणवान्नातो ऽपकृष्टपरिमाणो ऽस्तीति सर्वान्तिमतया न प्रतिपत्तुं कश्चिच्छक्यते । कुतः केवलं साक्षाद्विरोधात् । परिमाणापकर्षो ऽनन्तश्च पर्यवसितश्चेति हि विप्रतिषिद्धमेतत् । भवितव्यं चावसानेन । अन्यथा सर्वस्याप्युत्कृष्टापकृष्टपरिमाणसम्भवेन परमाणोर्महत्त्वनिराकरणासम्भवात् । एवशब्देन विरोधस्यापरिहार्यत्वं सूचयति । तदनेनापसिद्धान्तो ऽभिहितो भवति । *7,332* यदि चानन्त्यमवधीर्य परिमाणापकर्षतारतम्यं क्वचिदाश्रितमित्येव प्रतिज्ञार्थः स्यात् । तथापि न सिसा(षा)धयिषितमवसानं लभ्यत इत्यर्थान्तरता स्यात् । यथाऽकाशादेरुत्कृष्टपरिमाणं द्रव्यं नास्ति तथा परमाणोरपकृष्टपरिमाणं द्रव्यं नास्तीति तात्पर्यार्थं इति चेत् । सत्यम् । नायमितो लभ्यत इति उच्यते । परिमाणापकषर्तारतम्यं क्वचिन्निरतिशयम् परिमाणतारतम्यत्वात्परिमाणोत्कषर्तारतम्यवदिति विवक्षितमिति चेत् । को ऽयमतिशयो नाम । किमाधिक्यमुत न्यूनता । अथ साधारणं किञ्चित् । आद्ये बाधः । द्वितीये दृष्टान्तस्य साध्यविकलता । न तृतीयः । तदभावात् । शब्दसाम्यमात्रेणानुमानाप्रवृत्तेः । यथाऽकाशादिपरिमाणमुभयावधिमन्न भवति । तथा त्र्यणुकावयवावयवपरिमाणमपि साध्यमिति चेन्न । हेत्वभावात् । परिमाणत्वस्य घटादिपरिमाणे व्यभिचारात् । नित्यपरिमाणत्वस्याश्रयानित्यताया वक्ष्यमाणत्वेनासिद्धेः । parimÃïakëÂhatvasya च साध्यत्वात् । एवं तात्पर्यान्तराण्यपि निराकार्याणीति । *7,337* परिमाणोत्कर्षतारतम्यस्यानन्तत्वं दृश्यत इत्युक्तम् । तत्केन प्रमाणेनेत्याशङ्कय कालाकाशेश्वरादीनि हि द्रव्याणि परममहत्त्वयन्तीष्यन्ते । तत्र कालाकाशयोस्तावत्परिमाणोत्कर्षस्यानन्त्यं साक्षिसिद्धमित्याह- केवलमिति ॥ %% न्यायसुधा: केवलशब्देन प्रमाणान्तराभावं प्रतिजानीते । देश इत्याकाश उच्यते । नान्तवानित्यनवधिकपरिमाणोत्कर्षवान् । दृश्यत इति वक्ष्यमाणमत्रापि सम्बद्धयते । कालाकाशौ हि केवलं साक्षि(वेद्य)सिद्धावित्युपपादितं प्रथमाध्याये । अतस्तत्परिमाणोत्कषर्स्यानवधिकत्वमपि तेनैव गम्यत इति । *7,338* परिमाणापकर्षतारतम्यस्याप्यानन्त्यं दृश्यत इत्युक्तम् । तत्केन प्रमाणेनेत्याशङ्कय कालाकाशयोस्तावत्साक्षिणैवेत्याह- अपर्यवसितश्चेति ॥ %% न्यायसुधा: द्वयोः काले गगने च । अणोश्च परिमाणापकर्षतारतम्यस्य चेत्यर्थः । अपर्यवसितिः आनन्त्यम् । नन्वेतदनुपयुक्तम् । परमाणुपरिमाणतो ऽपकृष्टपरिमाणसद्भावे प्रमाणोपन्यासस्य कार्यत्वे कालावकाशयोः परिमाणोत्कर्षानन्त्ये प्रमाणोपन्यासस्य प्रयोजनाभावादिति । मैवम् । नहि परेण साक्षादेवमुक्तम् । किन्तु परिमाणोत्कर्षपरम्परावत्तदपकषर्परम्परापि पर्यवसानवतीति । तथाच कालाकाशयोः परिमाणोत्कर्षापकर्षपरम्परायाः पर्यवसानाभावे साक्षिप्रमाणोपन्यासः कथमसङ्गतः । नन्वस्तु कालाकाशयोः परिमाणप्रकर्षो ऽनवधिकः । तदपकर्षानन्त्यं तु कथम् । व्याहतत्वात् । मैवम् । साक्षिसिद्धत्वात् । प्रमिते ऽर्थे विरोधानवकाशात् । *7,340* कालादावनवधिकः परिमाणापकर्षः साक्षिसिद्ध इत्येव नेष्यत इति चेत् । किं साक्षिणा नावगम्यते, उतावगतो ऽपि न सत्यः, अथवा साक्षी नाम प्रमाणं नास्ति । आद्यं शङ्कते- यदीति ॥ %% न्यायसुधा: तदिति कालादेः परिमाणापकर्षस्यानन्त्यं सामान्येन परामृशति । दूषयति- महत्त्वमिति ॥ %<... महत्त्वं केन गम्यते ॥ MAnuv_2,2.69b //>% न्यायसुधा: कालाकाशयोरिति वर्तते । महत्त्वम् अनवधिकः परिमाणोत्कषर्ः । तर्हीति शेषः । अयमभिसन्धिः । कालादौ परिमाणोत्कषर्स्यानन्त्यमुपेत्य हि परेण तदपकर्षानन्त्यं नेष्यते । तत्र वक्तव्यम् । प्रकर्षानन्त्यं केन प्रमाणेनावगम्यत इति । साक्षिणेति चेत् । अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकृतम् । तत्तेन नावगम्यत इति । साक्षिणेति चेत् । अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकार्यम् । तत्तेन नावगम्यत इत्युक्तमिति चेत् । इदमपि (तदपि)तेन नावगम्यत इति वदन्तं प्रति किमुत्तरम् । अनुभवापलापो न युक्त इति चेत् । समं प्रकृते ऽपि । यथा हि कालादेरुत्कर्षानवधिकत्वमनुभवे चकास्ति । तथापकर्षानन्त्यमपीति किमेकत्र पक्षपातेन । अन्यथैकापलापे द्वितीयस्याप्यपलापो दुरुत्तरः स्यादिति । *7,341* स्यादेतत् । न कालादेः परिमाणोत्कर्षानन्त्यं साक्षिसिद्धमिति ब्रूमः । किन्तु अनुमानगम्यम् । तथाच न प्रतिबन्दीग्रह इत्यत आह- विश्रान्तिरिति ॥ %% न्यायसुधा: परिमाणोत्कर्षपरम्परया इति शेषः । अनुमानत इति तृतीयार्थे तसिः । नानुमानेन कालादावनवधिकपरिमारोत्कषर्सिद्धिः । हि यस्मात्तारतम्येनानुमानेन तद्विश्रान्तिर्दृश्यते । परिमाणोत्कर्षतारतम्यं इयत्तावत्परिमाणतारतम्यत्वात्तदपकषर्तारतम्यवदिति प्रत्यनुमानप्रतिरुद्धत्वादिति यावत् । नच दृष्टान्तो ऽस्माकं साध्यविकल इति वाच्यम् । अपकर्षतारतम्यस्य अन्तवत्त्वमुपेत्योत्कर्षतारतम्यस्यानन्त्यमनुमिमानस्य परस्यैवं प्रतिपक्षोत्प्रेक्षा स्यादित्युच्यमानत्वात् । तथाच साक्षिविरुद्धं प्रत्यनुमानमिति वक्तव्यम् । कथं तर्हि स एव कालादावनवधिकप्रकृष्टपरिमाणं न साधयेदिति । *7,343* अस्तु तर्ह्यागमात्कालादावनवधिकोत्कृष्टपरिमाणसिद्धिरितयाशङ्कयाह- यदीति ॥ %% न्यायसुधा: आगमात् स एषो ऽनन्त इत्यादेः । तन्महत्वं कालादिपरिमाणोत्कर्षः । अणुत्वं परिमाणापकर्षः । एतदु(इदमु)क्तं भवति । नागमः कालाद्यनन्तानां स्वयं प्रतिपादयति । तत्प्रवृत्तेः प्रागेव साक्षिणा तत्प्रतिभासात् । किन्त्वनुवाद एवायम् । प्रतिपादकत्वे वा नास्मत्प्रयोजनपरिक्षयः । यस्मादागमात्कालाद्युत्कर्षो ऽनवधिकः प्रतीयते तस्मादेवापर्षानन्त्यप्रतीतेः । अनन्तशब्दो ह्यनवच्छेदमात्रमाचष्टे । स च यथा परिमाणोत्कर्षविषयो व्याख्यायते । तथा तदपकर्षविषयो ऽपि शक्यते व्याख्यातुमिति । *7,345* परिमाणोत्कर्षवत्तदपकर्षस्यापि कालादावानन्त्यं साक्षिणाऽगमेन वा प्रतीयत एव । तथापि न तत्सत्यम् । नहि प्रतीतत्व(ति)मात्रेण सत्यतानिश्चयो ऽतिप्रसङ्गादिति द्वितीयं निराकरोति- महत्त्वेति ॥ %% न्यायसुधा: कालादौ परिमाणोत्कर्षापकर्षयोर्विश्रान्तिरियत्तावच्छेदो बलवत्प्रमाणेन नैवोपलभ्यते । अत्र महत्त्वग्रहणं दृष्टान्ताथर्म् । इदमुक्तं भवति । यथा कालादौ परिमाणोत्कर्षस्यानन्त्यं साक्ष्याद्यवगतं विपरीतग्राहकप्रमाणाभावात्सत्यमेव । तथा तदपकर्षस्यापि । विना बाधकेन साक्ष्यादिसिद्धं परिमाणापकर्षानन्त्य कालादावसत्यं चेत्तदुत्कर्षानन्त्यमप्य(कालादाव)सत्यं स्यात् । अविशेषात् । ततश्चापरिच्छिन्नपरिमाणताङ्गीकारो (भज्येत) नङ्क्षयेत । अतिप्रसङ्गस्तु बाधकाभावेनापास्त इति । *7,347* नन्वस्त्येव परिमाणापकर्षस्यानन्त्याभ्युपगमे बाधकम् । तथाहि । अपकर्षो नामाल्पता । आनन्त्यं चानल्पता । नच विरुद्धयोर्विशेष्यभावः सम्भवति । न हि भवति पीतो ऽपीत इति । अतो बाधकसद्भावात्प्रतीतमप्यपकर्षानन्त्यं त्यज्यत इत्यत आह- अन्यदेवेति ॥ %% न्यायसुधा: नानन्तत्वं नामानल्पत्वम् । किन्त्वन्यदेव परिच्छेदाभावरूपम् । तस्मात्परिमाणोत्कर्षापकर्षयोः समानो धर्म इति युज्यते । अत्रापि महत्त्वग्रहणं दृष्टान्तमेव । यथा महत्त्वस्य विशेषणं तथाणुत्वस्यापीति । यद्यनन्तत्वं नामानल्पत्वं स्यात्तदोत्कर्षस्यापि विशेषणं न स्यात् । नहि तदेव तस्य विशेषणं भवति । पीतः पीत इत्यदर्शनात् । अतस्तत्रानन्त्यं नाम परिच्छेदाभाव इति स्वीकृत्य विशेषणविशेष्यभावः समर्थनीयः । तथा प्रकृते ऽपीति । यथा हि परिमाणोत्कर्षो गगनादावनधिकस्तथा तदपकर्षो ऽप्यनवधिक एवेति विशेषणविशेष्यभावाभ्युपगमे न को ऽपि दोष इति । *7,355* आनन्त्यं नामानल्पत्वादन्यदित्येतत्प्रत्यययितुं दृष्टान्तान्तरमाह- बहुत्वेति ॥ %% न्यायसुधा: यद्वत् यथा सङ्खयायां बहुत्वाल्पत्वयोर्विशेषणतयाऽनन्त्यमुपलभ्यते । बहुत्वमनन्तमल्पत्वं चानन्तमिति । तथा प्रकृते ऽपीति । यद्यनन्त्वं नामानल्पत्वं स्यात् तदा न बहुत्वस्य विशेषणं स्यात् । तस्यैव तद्विशेषणत्वायोगात् । नाप्यल्पत्वस्य, विरोधात् । अतः अवच्छेदाभाव एवानन्तत्वमित्यङ्गीकृत्य बहुत्वमल्पत्व(चानन्त)चापर्यवसितमिति विशेषणविशेष्यभावो बोद्धव्यः । तथा परिमाणोत्कर्षापकर्षयोरपीति । ननु च नास्त्येव सङ्खयायां बहुत्वाल्पत्वयोरानन्त्यम् । बहुत्वस्य परार्ध एव पर्यवसितत्वात् । अल्पत्वस्य चैक(Ã)त्वावधित्वम् । यथोक्तम् । "सा चैकत्वादिपरार्धपर्यन्ता' इति । अतः कथमयं दृष्टान्त इत्यत आह- एकेति ॥ %<... एकभागानां तावत्त्वं ह्येव गण्यते ॥ MAnuv_2,2.72cd //>% *7,356* न्यायसुधा: सङ्खयामधिकृत्य हि गणितशास्त्रं प्रवृत्तम् । तत्र च कलासवणर्नप्रभागभागानुबन्धभागापवाहभागभागादिप्रकरणेष्वेकभागानां तावत्त्वमनवधिकत्वं गम्यते हि यस्मात्तस्मादवगम्यते अस्त्येकत्वादप्यपकृष्टानवधिका सङ्खयेति । परार्धात्परतो ऽपि सङ्खयासद्भावः स्फुट एवेति नोपपादितः । सम्भवति हि परेषामपीश्वरापेक्षाबुद्धया परमाण्वादौ परार्धात्परतो ऽपि सङ्खयोत्पत्तिः । ततः परं संज्ञाकरणं तु गणकानां प्रयोजनाभावात् । एतामेव विप्रतिपत्तिमपनेतं सङ्खयादृष्टान्तोपादानं कृतमिति । *7,357* एवं कालाकाशयोः परिमाणोत्कर्षापकर्षानन्त्यं साक्षिणा प्रसाध्येश्वरे तदागमेन साधयति- अणीयांश्चेति ॥ %% *7,358* न्यायसुधा: "अणोरणीयान्महतो महीयानात्मा' इत्यागमेन भगवानीश्वरो ऽणोरप्यणीयान्महतो ऽपि महीयानुदितः । नच तत्राणुमहच्छब्दाभ्यां किञ्चिद्वयवस्थितमुच्यते । विशेषणाभावात् । ततो यद्यपकृष्टपरिमाणं ततस्ततो ऽप्यपकृष्टपरिमाणो यद्यच्चोत्कृष्टपरिमाणं ततस्ततो ऽप्युत्कृष्टपरिमाण इत्युक्तं स्यात् । तथा चेश्वरगतयो परिमाणोत्कर्षापकर्षयोरनवधिकत्वमेव लभ्यते । नन्वणीयान्महीयानित्युक्त एव भगवति परिमाणोत्कर्षापकर्षयोः पर्यवसानात्कथं तयोः अनवधिकत्वमित्यत आह- अणीयानिति ॥ अणीयान्महीयानित्युक्तयोरप्यणोर्महतश्चेति शब्दविषयत्वादिति । *7,359* नन्वेवं सति स्वस्मादपि स्वयमपकृष्ट उत्कृष्टश्चेत्यागतम् । को नेत्याह । यथा चैतत्तथा वक्ष्यते । श्रुत्यन्तरं चेश्वरे परिमाणोत्कर्षापकर्षयोरानन्त्यं प्रतिपादयदस्तीत्याह- आनन्त्येति ॥ %<आनन्त्यवाचकः शब्दो द्विधानन्त्ये ऽपि मानताम् ॥ MAnuv_2,2.73cd // याति ... ॥ MAnuv_2,2.74a //>% न्यायसुधा: "सत्यं ज्ञानमनन्तं ब्रह्म' इति ब्रह्मण आनन्त्यस्य वाचको ऽनन्तशब्दस्तावद्देशतः कालतो वस्तुतश्चानन्त्यमाह । तत्र देशानन्त्यं नामानवधिकपरिमाणवत्त्वम् । कालानन्त्यं नामानवच्छिन्नसत्ताकत्वम् । वस्त्वानन्त्यं नामापरिच्छिन्नसङ्खयागुणकर्मविग्रहवत्त्वम् । तत्र यदा परिमाणानन्त्यस्य वाचकस्तदा द्विधानन्त्ये ऽपि उत्कर्षापकर्षाभ्यामनन्त्ये ऽपि मानतां याति । न तूत्कर्षानन्त्यमात्रे विशेषाभावादिति । नन्वनेकार्थत्वमन्यायः । को ऽत्र न्यायविरोधः । निरर्थकशब्दप्रयोगायोगात्तावदेको ऽर्थो ऽङ्गीकार्यः । द्वितीयाङ्गीकारे तु न किञ्चिद्बीजमिति कल्पनागौरवम् । उच्यते । यत्र ह्येकस्मिन्नर्थे व्यवस्थिते सति वृथैवार्थान्तराङ्गीकारस्तत्रैवमेतत् । नचैवं प्रकृते । अनन्तशब्दो हि परिच्छेदाभावमाह । परिच्छे(दश्च)दो हि देशतः कालतो वस्तुतश्च भवन्युपगपदेव प्राप्नोति । नच तत्र कस्यचिन्प्राथम्यमस्ति । नाप्यन्यतमपरित्यागे कारणम् । एवं परिमाणान्त्ये ऽप्युत्कर्षपरिग्रहो द्रष्टव्य इति । *7,362* नन्वेवं कालतो गुणतश्चानन्त्यवाचकस्यानन्तशब्दस्याल्पकालत्वमल्पगुणत्वं चार्थः स्यात् । अन्यथाल्पपरिमाणवत्त्वमपि न स्यात् । अविशेषादिति चेत् । किमिदं कालतो गुणतश्चाल्पत्वमापाद्यं किमल्पा एव गुणाः सन्ति ब्रह्मणो न बहुतराः । तथा अल्पकालीनैव सत्ता न प्रचुरकालीनेति । किंवा सर्वकालगतस्याल्पकाले ऽप्यवस्थितिः स्यात् । महागुणस्य चाल्पो ऽपि गुणः स्यादिति । आद्यं दूषयति- नैवेति ॥ %<... नैव गुणाल्पत्वं कालात्पत्वं च मानगम् ॥ MAnuv_2,2.74ab //>% न्यायसुधा: गुणाल्पत्वं कालाल्पत्वं च मानगम् । अनन्तं ब्रह्मेति श्रुतिप्रतिपाद्यं नैव भवेदिति gƬhÃbhisandhe÷ प्रतिज्ञा । हेतुमुत्तरत्र वक्ष्यति । द्वितीयमाशङ्कयाङ्गीकरोति- सर्वेति ॥ %% न्यायसुधा: इतिचेदापाद्यते । तद्भवेदेत्यर्थः । अत्र गुणग्रहणं क्रियादेरप्युपलक्षणम् । गुणकालयोर्यथेष्यमुपादानं प्राथम्यनिरासाथर्म् । तेनोक्तकल्पनागौरवपरिहारं सूचयति । *7,364* ननु यदि कालाल्पत्वं गुणाल्पत्वं चाङ्गीक्रियते । कथं तर्हि नैव गुणाल्पत्वमिति निराकरणमित्यतो ऽभिसन्धिमुद्घाटयति- तावत्त्वमेवेति ॥ %% न्यायसुधा: अल्पत्वमेवेत्यर्थः । इत्युक्तं प्रागिति शेषः । कुतो न स्यादिति चेत् । आपादकाभावादित्याह- देशे ऽपीति ॥ %<... देशे ऽप्येतन्न नो मतम् ॥ MAnuv_2,2.75c //>% न्यायसुधा: परिमाणे ऽपीत्यर्थः । एतत् तावत्त्वमेव । नः अस्माकम् । एतदुक्तं भवति । परिमाणविषये ऽस्मदीयं श्रुतिव्याख्यानमुपलभ्य हि गुणकालयोरप्येतदापाद्यते । आपादकान्तराभावात् । नच परिमाणे ऽस्माभिरेवं व्याख्यायते । अपकृष्टमेव परिमाणमनवधिकमस्ति नोत्कृष्टमिति । द्विधानन्त्ये ऽपीत्युक्तत्वात् । अतो निर्मूलमेतदापादनमिति । *7,365* नन्वेतदीश्वरादेरनवधिकोत्कृष्टापकृष्टपरिमाणसमर्थनमयुक्तम् । सूत्रकारेण क्वाप्यनुक्तत्वात् । महद्दीर्घवद्वेति सूत्रस्य विजातीययोरपि कार्यकारणभावोपपादनेन व्यधिकरणयोरप्यपरिच्छिन्नपरिमाणोत्कर्षापकर्षयोरुपपादनेन वा समर्थयितुं शक्यत्वादित्यत आह- महत इति ॥ %% न्यायसुधा: निरवधिकपरिमाणोत्कर्षवतो('पि) ब्रह्मणो ऽल्पपरिमारवत्त्वं च व्योमं दृष्टान्तीकृत्य व्योमवच्चेति सूत्रखण्डेन प्राह- सूत्रकारः । अतो ब्रह्मणो गगनस्य वानवधिकपरिमाणरोत्कर्षापकर्षसद्भावस्तत्सिद्धान्तो भवत्येवेति । *7,368* किञ्च यो ऽर्थो निरवकाशप्रमाणसिद्धो यद्विपर्यये चानिष्यं स सर्वो ऽपि सिद्धान्त एव । तत्र कालाकाशयोरी(रपी)श्वरे चानवधिकपरिमाणोत्कर्षापकर्षसद्भावः साक्षिणाऽगमेन च सिद्ध इत्युक्तम् । तद्विपर्यये बाधकमाह- यदीति ॥ %% न्यायसुधा: कालादेरिति वर्तते । सर्वत्रापि संस्थानमिति च । कालादीनां सर्वगतत्वं परेणाप्यङ्गीकृतम् । सर्वगतत्वं च सर्व(त्र)देशे संस्थानम् । तथाच यदि कालादेरल्पाल्पतरदेशेषु संस्थानं न स्यात् । तदा सर्वत्रावस्थानमपि नो भवेत् । कुत इत्यत आह- स्थितस्य हीति ॥ %% न्यायसुधा: ध्रुवमित्यवधारणे । अल्पदेशेषु स्थितस्यैवेति । यथा खल्वेकैकं वर्णमुच्चारयत एव सवर्देवोच्चारणम् । नत्वेकमपि वर्णमनुच्चारयतः, तथाल्पाल्पतरदेशेषु स्थितस्यैव हि सर्वदेशगतत्वं भवेत् । एकैकत्रापि देशे ऽनवस्थितस्याखिलदेशस्थता कुत एव भवेत् । अनेन यो यत्समुदायं व्याप्नोति स तदेकदेशानपि व्याप्नोति(त्येव), यश्चैकदेशान्न व्याप्नोति नासौ तत्समुदायमित्यन्वयव्यतिरेकौ दर्शितौ । *7,370* न केवलमल्पाल्पतरदेशस्थत्वाभावे सर्वगत्वाभावप्रसङ्गः । किन्तु शशविषाणादिवत्सत्तापि न स्यादित्याह- शून्यत्वमेवेति ॥ %<शून्यत्वमेव तस्य स्याद् यस्यैकत्रापि न स्थितिः ॥ MAnuv_2,2.78ab //>% न्यायसुधा: एवंच कालादीनामल्पाल्पतरदेशावस्थाने ऽल्पाल्पतरपरिमाणवत्त्वमप्यवर्जनीयमित्यनवधिकपरिमाणापकर्षसिद्धिः । अनवधिकोत्कर्षस्तु परेणाप्यङ्गीकृत एवेति न तद्विपर्यये बाधकमुक्तम् । सर्वत्रापि नो भवेदित्येव वा द्रष्टव्यम् । नहि परममहत्त्वाभावे सर्वगतत्वं सम्भवति । तथाचाह-"विभुत्वान्महानाकाशः' इत्यादि । अल्पाल्पतरदेशपर्यवसितस्याल्पाल्पतरपरिमाणत्वम् । न चैवमाकाशादीति चेत् । तत्किमाकाशादि समुदितरूपं येन पर्यवसानापर्यवसानविषयत्वमश्नुवीत । किन्त्वेकमेव । तच्च यद्यल्पाल्पतरदेशेषु तिष्ठेत्तदा तत्तत्परिमाणं भवत्येव (भवेदेव) / यदि तव तत्र स्थितस्य तत्तत्परिमाणत्वं तदा घटादावपि तत्प्रसङ्ग इति चेन्न । तस्य सांशत्वेनान्यथासिद्धत्वात् । *7,372f.* ननु च सर्वमूर्त(द्रव्य)संयोगित्वमेव सर्वगतत्वं, न सर्वत्र संस्थानम् । आकाशादेरनाश्रितत्वात् । संयोगश्च तत्तत्परिमाणाभावे('पि भवेदेव । नहि घटो गगनेन संयुज्यमानो भवति परममहान्नापि परमाणुना संयुज्यमानः परमाणुः । तत्कस्य हेतोः । संयोगस्य प्रदेशवृत्तित्वादिति । मैवम् । सर्वपरिमाणानामप्याकाशे सत्त्वात्परमाणुना च घटांशस्यैव संयोगात् । तथाहि । विशेषशक्तया, निर्भेदमप्याकाशमनन्तांशोपेतम् । तत्र अनवधिकौ परिमाणोत्कर्षापकर्षौ व्यवस्थया वर्तेते । ततश्च घटो वितस्तिपरिमाणेनैवाकाशेन संयुज्यते । स्वयं च तत्परिमाण इति को दोषः । घटांश एव परमाणुसंयोगो वर्तते, न घट इति कथं घटस्य परमाणुता । तर्ह्याकाशप्रदेशा एवाल्पाल्पतरप्रदेशसंयोगिन इति, त एव तत्तत्परिमाणाः स्युर्नाकाशमिति चेन्न । तेषामप्याकाशात्मकत्वात् । अन्यथा संयोगस्य प्रदेशवृत्तित्वं न स्याद्वयाघातादिति । *7,378* कालादौ परिमाणोत्कर्षापकर्षयोरानन्त्यमुपपाद्योपसंहरति- अत इति ॥ %% न्यायसुधा: क्वचित् कालादौ त्रये । यद्वानुमानदूषणोपसंहारो ऽयम् । ततश्च कालातीतत्वदृष्टान्तदोषावपरिहार्याविति । कालाकाशेश्वरेषु परिमाणोत्कर्षापकर्षयोरानन्त्यमस्तीत्युक्तम् । न केवलं तेष्वेव । किन्तु प्रकृत्यादौ सर्वगते परममहति द्रव्यान्तरे ऽपीत्याह- उभयेति ॥ %% *7,379* न्यायसुधा: तस्मादिषूक्तन्यायात् । मुख्यं महत् परममहत् । यदि कालादेरप्यानन्त्यं स्यात् । कथं तर्हि सत्यं ज्ञानमनन्तं ब्रह्मेत्यानन्त्यं ब्रह्मणो लक्षणत्वेनोच्यते । न ह्यतिव्याप्तं लक्षणं भवतीत्यत आह- तच्चेति ॥ %% न्यायसुधा: परमिति केवलार्थे । यद्यपि कालादिकमप्यनन्तं, तथापि ब्रह्मैव तदनन्तमित्युच्यते । कुतः । साक्षात् परानपेक्षयानन्तत्वात् । अपराधीनत्वापेक्षयेति यावत् । पक्षान्तरमाह- सर्वेति ॥ %<... सर्वानन्त्ययुतं सदा ॥ MAnuv_2,2.79d //>% न्यायसुधा: नास्यां श्रुतावानन्त्यमात्रं लक्षणत्वेनोच्यते । किन्तु देशतः कालतो गुणादितश्च । तादृशं च ब्रह्मैवेति न दोषः । yathoktam"deÓata÷ कालतश्चैव गुणतश्च त्रिधा ततिः । सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः' इति । पक्षान्तरमन्वाचिनोति- सदेति ॥ पूर्वेणैव सम्बन्धः । तथाच कालक्षणेषु देशतो ऽनन्तेष्वपि नातिव्याप्तिरिति । *7,382f.* परमाणावपि परिमाणापकर्षतारतम्यविश्रान्तिर्नास्तीत्युक्तम् । तदसत् । परिमाणस्य द्रव्याश्रयत्वात् । परमाणुतो ऽप्यपकृष्टपरिमाणाश्रयस्य द्रव्यस्याभावात् । मैवम् । परमाणुभागानां सत्त्वात् । नच तेषु विश्रान्तिः । तेषामपि (भागसत्त्वात्) सभागत्वात् । अविश्रान्तभागपरम्परा कुतः सिद्धेत्यतः साक्षिणेति वक्तुं साक्षी नाम प्रमाणमेव नास्तीति वदतो बाधकं तावदाह- यदीति ॥ *7,383* %% न्यायसुधा: साक्षी नाम मानं यदि नेष्यते तदाक्षजादेर्ज्ञानस्य मानत्वम् । चशब्दाद्बहिः कालाकाशादिकमन्तःसुखादिकं च केन प्रमाणेन गम्यते । न केनापि । तद्ग्राहकस्य प्रमाणान्तरस्य अभावात् । नच तन्मा भूदिति वाच्यम् । तद्वयवहारविलयप्रसङ्गादिति । नन्वस्तु साक्षिणमनङ्गीकुर्वाणस्येदं बाधकम् । साधकं (तु) किमित्यत आह- स्वयम्भात इति ॥ यस्तु स्वयं प्रकाशमाने ऽपि साक्षिणि विप्रतिपद्यते सो ऽक्षजादेर्मानत्वं सप्रमाणकं वस्तुत्वाद्घटवदिति प्रसङ्गसूचितेनानुमानेन बोधनीयः । प्रसक्तप्रतिषेधश्च वक्ष्यमाणन्यायेन भविष्यति । धमिर्ग्राहकप्रमाणेनैव सिद्धेर्न तत्प्रामाण्ये पृथक् प्रमाणं वक्तव्यम् । अत एव मानमित्युक्तम् । *7,385* न साक्षिणो ऽनभ्युपगमे ऽप्यक्षजादिज्ञानप्रामाण्यमप्रामाणिकं प्रसज्यते । प्रवृत्तिसामर्थ्येन तज्जातीयत्वेन वानुमानेन तत्सिद्धेरित्यत आह- अनवस्थेति ॥ %<... अनवस्थाथवा भवेत् ॥ MAnuv_2,2.80d //>% न्यायसुधा: अन्यथा साक्षीतरप्रमाणवेद्यत्वाङ्गीकारे । तर्हि साक्षिप्रामाण्यमप्यन्येन ग्राह्यमित्यनवस्थैवेति चेन्न । तस्य स्वप्रकाशत्वादिति । तदिदमुक्तं स्वयम्भात इति । *7,386* किमतो यद्येवं साक्षी नाम प्रमाणमस्तीत्यत आह- अत इति ॥ %% न्यायसुधा: साक्षित इत्यर्थः । सर्वपदार्थानां परमाणोस्तद्भागानां चेत्यर्थः । सन्त्येव इति सिद्धमिति शेषः । यद्वा सर्वपदार्थानामित्यनेनानुमानमपि सूचयति । परमाणुः सभागः पदार्थत्वाद्घटवत् इति । नचाश्रयासिद्धिर्धर्मिग्राहकविरोधो वा । साक्षिणा परमाणुसिद्धेरुक्तत्वात् । तेन च सभागतयैव सिद्धेः । न चैवमनुमानवैयर्थ्यम् । प्रमाणसम्प्लवाङ्गीकारात् । सभागत्वमात्रे विप्रतिपन्नं प्रति सार्थक्याच्च । अनुमानान्तरमाह- सर्वदेति ॥ युगपदित्यर्थः । सर्वदिक्षु स्थितैर्द्रव्यैः सम्बन्धात्संयोगादपि भागाः सन्तीत्यवगम्यते । यद्यपि सभागत्वमात्रसाधने संयोगित्वमात्रं प्रयोजकम् । गगनादीनामपि भागाङ्गीकारेण व्यभिचाराभवात् । तथापि बहुभागसाधनाय विशेषणोपादानम् । तथाहि । परमाणुर्दशभागवान्युगपद्दशमूर्तसंयोगित्वात् (प)घटवदिति । *7,390* ननु द्रव्यत्वेनैवालं किं संयोगित्वेन । (हेतूच्छित्तिरूप) विपक्षे बाधकसूचनार्थमिति ब्रूमः । तथाहि । अस्ति तावत्परमाणोः परमाण्वन्तरसंयोगः । अन्यथा द्वयणुकाद्यारम्भानुपपत्तेः । न चैकेनैवेति नियमः । कारणाकारणसंयोगजसंयोगप्रक्रियायामेकैकस्य परमाणोः सजातीयविजातीयपरमाणुद्वयेन युगपत्संयोगस्योररीकृतत्वात् । pëÃïÃdimadhyavartina÷ परमाणोः परितो ऽस्थितैः परमाणुभिः संयोगाभावाद्यनुपपत्तेश्च । नच मूर्तानां युगपदेकदेशावस्थानं सम्भवति । प्रदेशवर्तिनश्च संयोगाः । साक्षिसिद्धत्वात् । घटादौ तद्दर्शनेन च परमाणौ(णावप्य0तदनुमानाच्च । तथाच यदि परमाणुरनेकांशो न स्यात्, तदा युगपदनेकैर्न संयुज्यतेति । ननु संयोगस्य प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानदेशत्वमेव । नतु घटसंयोगो घटावयवे वर्तत इति । तत्कथं भागाभावे संयोगानुपपत्तिरिति । मैवम् । प्रत्यक्षादिसिद्धस्य अवयवृत्तित्वस्य परित्यागेनाप्रामाणिकव्याहताङ्गीकारस्यानुचितत्वात् । वक्ष्यते चैतत् । *7,399* ननु परमाणुः सावयव इति स्वव्याघातस्य मुख्यमुदाहरणम् । यो हि सर्वतः अपकृष्टो यतः परमाणुर्नास्ति तं परमाणुमाचते । तस्य सावयवत्वे ऽवयविनो ऽवयवानामपकृष्टपरिमाणत्वावश्यम्भावात्कथं न व्याहतिरित्यत आह- अविभाग इति ॥ %<... अविभागः पराणुता ॥ MAnuv_2,2.81d //>% न्यायसुधा: स्यादयं विरोधो यदीदं परमाणुपदप्रवृत्तिनिमित्तं स्यात् । नचैवम् । सावयवतया साक्षिसिद्धे तदसम्भवात् । किन्तु अविभागः पराणुता परमाणुशब्दप्रवृत्तिनिमित्तम् । तथाच कुतो व्याघात इति । नन्वविभाग इति कथमिदं विज्ञायते । सर्वथा विभागलक्षणगुणाभाव इति चेन्न । गुणादेरपि परमाणुत्वप्रसङ्गात् । द्रव्यत्वे सतीति विशेषणाददोष इति चेन्न । असम्भवात् । यत्किञ्चिद्विभागाभावाभिप्राये मेरुमन्दरयोरप्यणुत्वप्रसङ्गात् । अवयवविभागाभावो ऽभिमत इति चेन्न । मैवम् । यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो न कदापि भवितुमर्हति स परमाणुरिति व्याख्यानात् । एतेनावयवपरम्परावि(श्रान्त्यभा)श्रमाभावे ऽनवस्थेत्यपि परास्तम् । मूलक्षयाभावस्य सूचितत्वात् । *7,407* यद्वा विभिद्यते विभज्यते इति विभागः । तदभावः परमाणुतेति । यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं (वस्तु)नास्ति स परमाणुरिति यावत् । *7,413* नन्वेवमवयवपरम्पराविश्रान्त्यभावे ऽनन्तावयवारब्धत्वाविशेषात्सर्षपमहीधरयोः परिमाणाविशेषः स्यात् । नच कारणसङ्खयाविशेषे ऽपि तत्परिमाणप्रचयविशेषात्सर्षपमहीधरयोः परिमाणविशेष इति वाच्यम् । अवयवानन्त्यसाम्ये तयोरप्यनुपपत्तेरिति । उच्यते । किमयं प्रसङ्गः, उतानुमानम् । आद्ये ह्ययमर्थः । यदि सर्षपमहीधरावविश्रान्तावयवपरस्परौ स्यातां तदा अनन्तावयवारब्धौ प्रसज्येयातात् । तथाच समपरिमाणौ भवेतामिति । तत्रोभयत्रापि व्याप्त्यभावः । यदविश्रान्तावयवपरस्परं तदनन्तावयवारब्धम् । यच्चैवं तत्तुल्यपरिमाणमिति । किन्नाम भवतोपलब्धम् । किञ्चावयवपरम्पराविश्रान्त्यभाव ते सर्वे ऽपि सम्भूयानन्ताः स्युः । सषर्पमहीधरारम्भकाणामानन्त्यं तु कुतः । अत एव द्वितीयप्रसङ्गस्यापादकासिद्धिः । एतेनावयवपरम्पराविश्रान्त्यभावे समसङ्खयावयवारब्धत्वं ततश्चावयवपरिमाणादिविशेषाभावे परिमाणाविशेषः स्यादितीत्यपि परास्तम् । व्याप्त्यसिद्धेः । समसङ्खयावयवारब्धत्वासिद्धेश्च । द्वितीये त्विदमुक्तं स्यात् । सर्षपमहीधरौ नानन्तावयवारब्धौ विसदृशपरिमाणत्वात् । विमतौ नाविश्रान्तावयवपरम्परौ अनन्तावयवानारब्धत्वादिति । आद्ये सिद्धसाधनम् । नहि सर्षपादेरवयवपरम्पराविश्रान्त्यभावादिनानन्तावयवारब्धत्वमङ्गीकृतम् । किन्तु सम्भूतानामनन्तत्वम् । तदभावसाधने मां प्रति दृष्टान्ताभावः । गुणादौ साधनाभावात् । द्वितीयस्य त्वप्रयोजकतेति । *7,417* स्यादेतत् । सर्षपावयवपरम्पराया निरवधिकत्वे मूर्तानां समानदेशत्वानुपपत्तौ सर्षपावयवैर्जगति व्याप्ते विश्वव्यापी सर्षपः स्यादिति महीधरस्यानवकाश एवेत्यापादनार्थं इति चेन्न । पार्थिवपरमाणूनामनन्तत्वे ऽपिस मूर्तान्तरावकाशदर्शनात् । सर्षपो यावन्तं देशमवष्टभ्य वर्तमानो दृश्यते तावत्येवानवधिकाया अपि तदवयवपरम्पराया अवस्थानाच्च । अत एव हि आकाशादीनामप्यनवधिकमंशपरम्परामुपेत्य तत्र परिमाणापकर्षानन्त्यमुपपादितम् । *7,418* ननु मा भूत्साक्षात्सर्षपमहीधरारम्भकाणां समसङ्खयत्वम् , तथाप्यवयवपरम्पराया विश्रान्त्यभावे सम्भूतावयवानां समसङ्खयत्वात्परिमाणभेदो न स्यादि(त्युच्यत इति)ति चेन्न । आनन्त्ये ऽपि तारतम्यसम्भवात् । अनन्ता हि पार्थिवपरमाणवो ऽनन्ताश्चान्त्यविशेषाः । नच ते समसङ्खयाः । तथा सत्याप्यपरमाणुषु तदभावापातात् । तथा सर्वकल्पेषु संसारिणो ऽनन्ताः । तथाप्यपवर्गवशात्तारतम्यमुपेयमेव । एवमनेकमुदाहरणमिति । *7,421* यदेतत्सूत्रकृता परिमाणासमवायिकारणविषये दूषणमुक्तम् । तदुपलक्षणमात्रम् । अन्यत्राप्यसमवायिकारणे स्वयं दूषणान्यूहनीयानीत्याशयवान्द्रव्यासमवायिकारणसंयोगविषये अन्यथाप्रतिपत्तिं निराकरोति- तत्संयोगादिति ॥ %% न्यायसुधा: अवयवसंयोगो द्रव्यासमवायिकारणमिति वदन्तो ऽपि वैशेषिकादयः परमाणुकार्योत्पत्तौ द्वयोरेव सजातीययोरेव परमाण्वोरेव संयोग(स्यासमवायिका)स्य कारणत्वमित्याद्यचक्षते । तदश्रद्धेयम् किन्नाम तेषां कारणानामनियतादुक्तनियमरहितात्संयोगात्पदार्थानां द्रव्याणां जनिर्भवेत् । किञ्चित्कार्यं द्वयोः परमाण्वोः संयोगादुपजायते । तद्द्वयणुकमुच्यते । कदाचित् त्रयाणां तत्त्र्यणुकं चतुर्भिः परमाणुभिरारब्धं च(तच्च)तुरुणुकम् । एवमन्यदपि । तथा किञ्चित्सजातीययोः परमाण्वोः संयोगात्किञ्चिद्विजातीययोः । एवं किञ्चित्परमाण्वोरेव संयोगात्किञ्चित्परमाणुद्वयणुकयोरित्यादि । एवं द्वयणुककार्योत्पत्तशवप्यनियमो द्रष्टव्यः । *7,422* कुत इति चेत् उक्तनियमे प्रमाणाभावादित्याह- द्वयोरेवेति ॥ %% न्यायसुधा: तुशब्दो विशेषार्थः । तेन सजातीययोः परमाण्वोरिति नियमो लभ्यते । संयोगः आदिकार्यस्यासमवायिकारणमिति शेषः । केन प्रमाणेनेत्याक्षेपे । उपलक्षणमेतत् । त्रयाणामेव द्वयणुकानामित्यपि द्रष्टव्यम् । ननु सावयवस्यानेकसंयोगः सम्भवति । परमाणुस्तु निरवयव इति द्वयोरेवेति नियमसिद्धिरित्युक्तोत्तरम् । निरवयवत्वे द्वयोरपि संयोगो न सम्भवति । संयोगस्यांशवृत्तित्वात् । *7,423* ननु सजातीयसंयोग एवारम्भक इति नियमो न निष्प्रमाणकः । परमाणुकार्ये गन्धाद्युत्पत्तेरेव तत्र प्रमाणत्वात् । तथा हि । पार्थिवाप्यपरमाणुभ्यां यद्येकं कार्यमुत्पद्यते तदा तदगन्धमस्नेहमापद्येत । पार्थिवतैजसाभ्यामुत्पन्नमगन्धरूपमुत्पद्येत । एकस्य गन्धादेरनारम्भकत्वात् । अतो गन्धाद्युत्पत्त्यैव सजातीयसंयोगस्यारम्भकत्वसिद्धिरित्यत आह- कारणस्येति ॥ %% न्यायसुधा: तेनेति ॥ द्वयोरेवेति नियमाभावेनेत्यर्थः । स्यादेतद्विजातीयारम्भकत्वे बाधकम् । यदि द्वयोरेव परमाण्वोः संयोगः कार्यारम्भक इति नियमः प्रमाणवान्स्यात् । न चैवम् । तथाच बहूनां परमाणूनां विजातीयानां संयोगातकार्यारम्भे कारणगता गन्धादयो गुणाः (सद्वितीयाः) सजातीयाः सन्तः (कार्यगाः) कार्यगतगन्धाद्यारम्भका अपि भवेयुः, को दोषः । *7,430* नन्वनियमवादिना द्वयसंयोगस्यारम्भकत्वं तावदिष्यते । तत्र विजातीययोरारम्भकत्वे कार्ये गन्धाद्यनुत्पत्तिः प्रसज्यत इति चेन्न । एकैकस्यापि गन्धादेरारम्भकत्वे बाधकाभावात् । अपेक्षणीयान्तराभावात्सन्तोत्पत्तिप्रसङ्गो बाधक इति चेन्न । कार्यद्रव्योत्पत्तेरपेक्षणीयत्वात् । समवायिकारणाभावे कार्यानुत्पादात् । अन्यथानेकगन्धाद्यभ्युपगमे ऽपि समानो दोषः । एतच्च परमतरीत्योक्तम् । वस्तुतस्तु यतः कारणान्येव कार्याकारेणोत्पद्यन्ते तेन कारणगुणा एव कार्यगा भवेयुः । ततश्च विजातीयारम्भकत्वे को दोषः । एवं तर्हि पृथिवीत्वादिजातिसङ्करः स्यादिति चेत् । ततः किम् । व्यवहारविलोपः स्यादिति चेन्न । "वैशेष्यात्तु तद्वादे' इति परिहरिष्यमाणत्वात् । तथापि सम्प्रतिपन्नसजातीयारब्ध(कार्य)दृष्टान्तेन विप्रतिपन्नानामपि सजातीयारब्धत्वमनुमास्यत इति चेन्न । विजातीयारम्भकत्वस्य साक्ष्यादिप्रमाणसिद्धत्वेन बाधात् । *7,432* स्यादेतत् । यदि बहूनां परमाणूनां संयोगस्यारम्भकत्वं स्यात् । नचैवम् । आरम्भकसङ्खयापकर्षतारतम्यं क्वचिद्विश्रान्तम् । तारतम्यत्वात् परिमाणतारतम्यादित्यनुमानेनारम्भकसङ्खयापकर्षस्य क्वचिद्विश्रान्तिसिद्धावेकस्यारम्भकत्वे सन्ततोत्पत्त्यादिप्रसङ्गात्त्र्यादिकल्पने गौरवाद् द्वयोरेव परमाण्वोः संयोगो द्रव्यारम्भक इति नियमसिद्धेरित्यत आह- तारतम्येति ॥ %% *7,432f.* न्यायसुधा: यतः कारणात्तारतम्येन सर्वे ऽप्यर्था महान्तश्चाणवश्च समथिर्ताः ततः परिमाणतारतम्यवदिति दृष्टान्तस्य साध्यविकलत्वात् द्वयोरेव तु संयोग इत्रत केनावसीयत इति सम्बन्धः । किञ्चानेनैव न्यायेन द्वयणुकद्वयसंयोगस्याप्यारम्भकत्वं किं नेष्यते । बहुत्वाभावे कार्यमहत्त्वानुपपत्तिप्रसङ्गादिति चेन्न । यतस्तारतम्येन सर्वे ऽपि महान्तश्चाणवश्च समर्थिताः तेन द्वयणुकमहत्त्वात्तदुत्पत्त्युपपत्तेः । परमाणुद्वयारब्धकार्यदृष्टान्तेन सर्वत्रानुमाने त्वतिप्रसङ्ग इति । *7,434f.* अस्त्वेवमुक्तनियमेषु प्रमाणाभावस्तथाप्यनियमसृष्टौ किं मानमिति चेत् । साक्षी तावत् । लोष्ठादिकार्याणामनियतसङ्खयैर्विजातीयैविर्सदृशैश्चारम्भदर्शनेनानुमानं च । आगमाश्चात्र बहुलं भवन्ति । तद्दर्शनं भ्रान्तिरिति चेत् । किं नियमग्राहकप्रमाणविरोधादेवमुच्यते । उत केवलया वैशेषिकादिकल्पनया विरोधात् । *7,435* आद्यं दूषयति- नचेति ॥ %% न्यायसुधा: सजातीयाभ्यामेव द्वाभ्यामेव परमाणुभ्यामेवेत्यादिनियमवत्यां तत्प्रोक्तसृष्टौ तु मानं नास्ति तत् साक्ष्यादिसिद्धस्यास्मदभिमतसृष्टिप्रकारस्य बाधकं स्यात् । तथाचोक्तम् (प्राक्) / द्वितीयं दूषयति- केवलेति ॥ %<... केवलकल्पना । कथं साक्षिमितस्यास्य शक्नुयाद् वारणे क्वचित् ॥ MAnuv_2,2.84b-d //>% न्यायसुधा: निर्मूलेत्यर्थः । साक्षीत्युपलक्षणम् । अस्य अनियमारम्भस्य । कल्पनामात्रस्य प्रामाणिकनिवारकत्वे ऽतिप्रस(ङ्ग इति)ङ्गादिति भावः । *7,437* अत्र तत्प्रोक्तसृष्टाविति सामान्यतो वदतान्यदपि तत्कल्पितमप्रामाणिकमिति सूचितम् । tathÃhi"prak­temarhÃnmahato ऽहङ्कारो 'हङ्कारात्क्रमेणाकाशादीनि महाभूतानि' इत्येतां श्रुत्यादिप्रसिद्धां प्रक्रियामपहाय वाय्वादीनां चतुर्णामन्योन्यानपेक्षैव सृष्टिर्व्युत्क्रमेण चाभिहिता । विनैव bÃdhakena"ÃkÃÓÃdvÃyurvÃyoragni÷' इत्यादिपञ्चमी भाक्ती स्वीकृता । अत्यन्तासत एव च जनिरङ्गीकृता । सर्वापि सृष्टिः समवाय्यादिकारणत्रयाधीनाभ्युपगता । तत्र समवायिकारणं समवायाप्रामाणिकत्वस्य वक्ष्यमाणत्वादयुक्तम् । अत एवासमवायिकारणमपि । तदधीननिरूपणत्वाच्च तल्लक्षणस्य । समवायिनिमित्तयोरतिव्याप्तेश्च । तथाहि । तन्तुपटयोः उत्पन्नस्य द्वित्वस्य पटः समवायिकारणम् । स च द्वित्वसमवायिकारणे तन्तौ समवेतत्वात् समवायिकारणप्रत्यासन्नः । समवायिकारणतयावधृतसामर्थ्यश्च । शरीरात्मनोरुत्पन्नस्य द्वित्वस्यापेक्षाबुद्धिर्निमित्तम् । सा च द्वित्वसमवायिकारणात्समवेतत्वान्निमित्तत्वाच्चोक्तलक्षणसम्पन्ना । समवायिकारणप्रत्यासन्नतया सामर्थ्यावधारणमभि(हि)मतम् । नच तथा प्रकृत इति चेत् । तथापि व्याप्यबुद्धेर्व्यापकबुद्धिं प्रति विषयबुद्धेर्धर्माधर्मयोश्च सुखदुःखे प्रत्यसमवायिकारणत्वापत्तेः । नह्यन्यगतं व्याप्यबुद्धयाद्यन्यगतस्य व्यापकबुद्धयादेर्निमित्तं भवति । आत्मनि प्रदेशभेदान्नेति चेन्न । आद्यादिशब्दानां द्वितीयादिशब्दसमवायिकारणत्वाभावापत्तेः । एकाकाशगतत्वेन तत्सम्भवे प्रकृते ऽपि समानम् । *7,440* एवमन्यत्राप्यतिव्याप्तिरूहनीया । सङ्केतो ऽयमाचार्यस्य । अतो नातीवात्र निर्बन्धः करणीय इति चेत् । एवं तर्हि निमूलैवेयं प्रक्रियेति सिद्धमेव । *7,447* पाकजप्रक्रियां चाप्रामाणिकमङ्गीकुर्वन्ति । त(त्र)च्च वक्ष्यत इत्यलम् । *7,448* ननु परमाणुद्वयणुके एव तावन्न साक्षिसिद्धे कुतस्तदीयारम्भप्रकारः । तत्कथमुक्तं साक्षिमितस्येति । तत्राह- यदीति ॥ %% न्यायसुधा: एतदिति ॥ परमाण्वादिकम् । तर्हि तदप्रामाणिकमेवापद्यत इति शेषः । स्यादेतत् । यद्यपि महत्त्वाभावान्न परमाण्वादिकं चक्षुरादेर्गोचरः । बहिस्स्वातन्त्र्यान्मनसो ऽपि । आगमादि तु नानुमानाद्भिद्यते । भेदे ऽप्यतीन्द्रिये सङ्केतानुपपत्तेर्नागमस्य विषयः । तथाप्यनुमानं तत्र (प्रमाणं) भविष्यति । तत्कथं परमाण्वादेः साक्षिवेद्यत्वाभावे ऽप्रामाणिकत्वापत्तिरित्यत आह- नेति ॥ %<... नानुमा तत्र वर्तते ॥ MAnuv_2,2.85b //>% न्यायसुधा: कथमिति चेत् । किं परमाण्वादिकमेव पक्षीकृत्य तत्साध्यते । उतान्यत् । *7,451* आद्ये तत्प्रमाणान्तरतः सिद्धं न वा । पक्षद्वये दोषमाह- पक्षीकर्तुमिति ॥ %% न्यायसुधा: सिद्धत्वे पक्षलक्षणाभावादसिद्धत्वे न्यायाविषयत्वात्परमाण्वादेः पक्षीकर्तुमशक्यत्वात् तत्पक्षीकारेणानुमा दूरनिरस्तेति । ननु पक्षीकरणासम्भवे कथमनुमानानुपपत्तिरित्यत आह- यत्रेति ॥ %% न्यायसुधा: यथा तथेत्यध्याहर्तव्यम् । यत्र यद्विषये । विषयं देशम् । यथा हि विषयप्राप्तेः पदन्यासः कारणम् । स्थाण्वस्थाणुसंयोगस्यास्थाणुक्रियाहेतु(क)त्वात् । अतः पदन्यासाभावे विषयप्राप्तिरपि नास्ति । तथानुमोत्पत्तौ पक्षीकरणं कारणम् । नहि पर्वतादिर्वा वह्नयादिर्वा अनुमानस्य विषयः । किन्तु तत्सम्बन्धः । नच सम्बन्धिज्ञानेन विना सम्बन्धज्ञानं सम्भवति । अतः पक्षीकरणाभावे नानुमानोत्पत्तिः सम्भवतीति । *7,452* द्वितीयमपि निराकरोति- पक्षीकर्तुमिति ॥ द्वयणुकं हि पक्षीकृत्य परमाणुरनुमातव्यः । कार्यमेवात्र प्रमाणमित्युक्तत्वात् । तच्चेदानीमप्यसिद्धमिति पक्षीकर्तुमशक्यत्वात्कुत एव तत्कारणपरमाण्वनुमा भवेत् । अनुमितं द्वयणुकं पक्षीकृत्य परमाणुरनुमास्यत इति चेन्न । तदपि हि परमाणुं पक्षीकृत्य यदि साध्यते तदोक्त एव दोष इत्याह- पक्षीकर्तुमिति ॥ अद्याप्यसिद्धस्य परमाणोः पक्षीकर्तुमशक्यत्वात्कुत एव तत्कायर्द्वयणुकानुमा भवेत् । नन्वणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वान्महत्परिमाणतारतम्यवदित्यनुमानेन परमाणुसिद्धिर्भविष्यतीति चेन्न । विकल्पानुपपत्तेः । अणुपरिमाणशब्देन किं परिमाणापकर्षो ऽभिधीयते, किंवा परमाणुपरिमाणम्, यद्वा द्वयणुकपरिमाणम्, यदि वोभयपरिमाणम् । नाद्यः । दूषितत्वात् । उत्तरपक्षत्रयं दूषयति- पक्षीकर्तुमिति ॥ परमाणुद्वयणुकयोरसिद्धौ तत्परिमाणस्याप्यसिद्धेः । एकैकत्र तारतम्यस्याभावाच्चेति भावः । *7,452f.* यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते तत्त्र्यणुकमित्युच्यते । तदिदं महत्, चाक्षुषद्रव्यत्वात्, घटवत् । कार्यं च महत्त्वे सति चाक्षुषत्वात् महत्वे सति क्रियावत्वाद्वा । सावयवं च कार्यद्रव्यत्वात् । तदवयवाश्च द्वयणुकनामानः । ते ऽपि कार्याः सावयवाश्च, महद्द्रव्यारम्भकत्वात् तन्तुवत् । यश्च तदवयवः स एव परमाणुः तदवयवकल्पनायां प्रमाणाभावाद्बाधकसद्भावाच्च । अतो ऽनुमानेनैव परमाणुद्वयणुकसिद्धिरित्यत आह- पक्षीकर्तुमिति ॥ प्रत्यक्षस्य त्र्यणुकस्यैव परमाणुत्वसम्भवेन तत्कार्यत्वसावयवत्वसाधानाय पक्षीकर्तुमशक्यत्वात्कुत एव द्वयणुकपरमाण्वोरनुमा भवेत् । *7,455* महत्त्वात्कथमसौ परमाणुरिति चेन्न । महत्त्वासिद्धेः । चाक्षुषद्रव्यत्वात्तत्सिद्धिरिति चेन्न । कस्यचिदमहतो ऽपि चाक्षुषत्वे बाधकाभावात् । महत्त्वं च द्रव्यचाक्षुषतायां कारणमिति चेत् । सत्यम् । क्वचिदन्यदपि कारणं कल्पयिष्यते । गौरवं तथा सति स्यादिति चेन्न । धर्मिकल्पनातो धर्ममात्रकल्पनायाः लघुत्वात् । अस्तु वा महत्त्वम् । तथाप्यणुत्वेन तस्य समावेशे को विरोधः । कार्यत्वसाधनं चाप्रयोजकम् । महतो ऽप्यात्मनः प्रत्यक्षवच्चाक्षुषत्वोपपत्तेः । परममहत्त्वाभावेन क्रियासम्भवाच्च । महत्त्वस्य कारणबहुत्वं कारणमिति चेन्न । नित्यत्वोपपत्तेः । चाक्षुषमहत्त्वान्नेति चेन्न । बाधकाभावात् । अत एव कार्यद्रव्यत्वमसिद्धम् । सन्तु वा तदवयवास्त एव परमाणव इति तेषां पुनरवयवसाधनाय पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत् । ननु महद्द्रव्यारम्भकत्वात्ते ऽपि सावयवा एवेति चेन्न । निरवयवस्य म(हा)हद्द्रव्यारम्भकत्वे बाधकाभावात् । बहुत्वेनैव महत्त्वारम्भोपपत्तेः । द्रव्यारम्भे सावयवत्स्यानुपयोगात् । सन्तु वा द्वयणुकावयवास्ते ऽपि कुतः परमाणवः । महद्द्रव्यारम्भकत्वेन तेषामपि सावयवत्वानुमानात् । अनवस्था बाधिकेति चेन्न । तदवयवानां तदवयवावयवानां वा निरवयवत्वेन तद्विश्रान्तेः । कथं चेयमनवस्था दूषणम् । मेरुसर्षपादीनां समपरिमाणत्वापत्तिस्तु दूषिता । घटादिकार्यानुत्पत्तिरिति चेन्न । सावयवस्यैव नित्यत्वोपपत्तेः । यथोक्तम् । अविभागः प(रणु)रमाणुतेति । *7,460* एवं परमाणुद्वयणुकयोरनुमानतः सिद्धिमपाकृत्य प्रसङ्गादाकाशादिपरिमाणोत्कर्षानन्त्यस्यानुमानिकत्वं न युज्यत इति यदुक्तं तत्प्रपञ्चयति- देशान्तरेति ॥ %% न्यायसुधा: यो ऽयं योजनादिपरिच्छिन्नो देशः सम्प्रतिपन्नः, स स्वतः स्थूलेन देशान्तरेण युक्तो देशत्वाद्धस्तादिदेशवदित्याद्यनुमानैः खल्वाकाशादिपरिमाणोत्कर्षानन्त्यं साधनीयम् । त एते देशान्तरादिशब्दाः । देशान्तरादिसाधकानुमानप्रयोगाः । शशशृङ्गादिशब्दवत् शशशृङ्गादिसाधकानुमानप्रयोगैस्तुल्यं वर्तन्ते । अनेनैव प्रकारेण शशशृङ्गादिकमप्यनुमातुं शक्यत इति यावत् । शब्दमात्रमेवैतत् । न त्वनुमानमिति सूचयितुं शब्दा इत्युक्तम् । न केवलमाकाशादीनां परिमाणोत्कर्षानन्त्यानुमानं प्रतिपक्षपराहतम् । अपि तु सम्प्रतिपन्नानि सर्वशृङ्ग्विशृङ्गान्तरवन्ति शृङ्गत्वाद्गोशृङ्गवत् । विमताः सर्वे पुत्राः पुत्रान्तरोपेताः पुत्रत्वाद्देवदत्तपुत्रवदिति शशशृङ्गादिसाधकानुमानाभाससमानयोगक्षेमं चेत्यर्थः । *7,461f.* न वयमेवमाकाशादिपरिमाणोत्कर्षानन्त्यमनुमिमीमहे । येनातिप्रसङ्गः स्यात् । किन्तु विप्रतिपन्नो देशः स्वतः स्थूलेन सदृशेन सजातीयेन वा द्रव्यान्तरेण युक्तो देशत्वाद्धस्तादिदेशवत् । सो ऽप्येवं सो ऽप्येवम् । एवं काले ऽप्यनुमातव्यम् । नचैवं शशशृङ्गानुमानं शक्यम् । तस्यात्यन्तासतो ऽनुपलभ्यमानस्य गवादिशृङ्गेः सादृश्यसाजात्ययोरभावात् । नच आकाशादेरप्येकैकत्वात्सादृश्याद्यभावः । औपाधिकभेदेन तदुपपत्तेरित्यत आह- सदृशं चेति ॥ *7,462* %% न्यायसुधा: सम्प्रतिपन्नदेशादिना सदृशं सजातीयं (चा)वास्मत्पक्षे गगनादिपरिमाणोत्कर्षानन्त्यमनभ्युपगच्छतां पक्षे किमेव न भवति । किन्तु भवत्येवेति । तथाच सम्प्रतिपन्नदेशस्य ततः स्थूलेनात्मना सदृशेन सजातीयेन वोपेतत्वस्य सिद्धत्वात्सिद्धसाधनता स्यात् । आकाशादिपरिमाणोत्कर्षानन्त्यासिद्धेरर्थान्तरता चेति । सम्प्रतिपन्नदेशस्येश्वरादिमत्त्वं बाधितं सम्बन्धाभावादिति चेन्न । देशान्तरेणापि सम्बन्धाभावात् । एतेन शशविषाणादिसाधकानुमाने ऽपि बाधाभिधानं परास्तम् । देशान्तरानुमाने ऽपि साम्यात् । तदेवं परमाणुद्वयणुकयोराकाशादिपरिमाणोत्कर्षान्त्यस्य च साक्षिसिद्धतामनङ्गीकृत्य केवलानुमानवेद्यत्वस्वीकरणमनुपपन्नमित्युक्तम् । *7,464* एवमागममनादृत्येश्वरधर्माद्यनुमानमप्ययुक्तमिति प्रसङ्गादाह- येनैवेति ॥ %% न्यायसुधा: अत्यसिद्धमित्यनेनागमानादरं दर्शयति । शशशृङ्गादेरित्यप्रामाणिकस्योपलक्षणम् । एतच्च तत्र तत्र लेशतो दर्शितम् । *7,471* न(च) शशशृङ्गाद्यनुमानप्रतिबन्दीग्रस्तत्वमात्रेणैतेषामनुमानानामप्रामाण्यं युक्तम् । तथा सति धूमानुमानस्याप्यप्रामाण्यप्रसङ्गात् । तत्रापि हि शक्यते वक्तुं यदि धूमवत्त्वात्पवर्तो ऽग्निमांस्तदा पशुत्वाच्छशो ऽपि विषाणवान्यस्यादिति । अथोच्येत । तुल्ययोगक्षेमत्वे हि प्रतिबन्दीग्रहः । अन्यथातिप्रसङ्गात् । नचात्र तुल्ययोगक्षेमता धूमानुमानस्य व्याप्त्यादिसामर्थ्यसहितत्वात् । शशशृङ्गाद्यनुमानस्य तदभावादिति । सममेतत्प्रकृते ऽपि । प्रस्तुतानुमानानामपि व्याप्त्यादिमत्त्वादित्यत आह- प्रत्यक्षमिति ॥ %% *7,471f.* न्यायसुधा: वाशब्दः समुच्चये । अपिरनुमानस्य समुच्चयार्थः । नियामको ग्राहकः । मानम् अनुमानमानत्वोपयोगिनी । अन्या प्रत्यक्षाद्यगृहीता । सन्दिग्धमूलतः सन्दिग्ध(ग्धा)व्यभिचारत्वतः । अव्यभिचारो हि साहित्यस्य व्याप्तित्वे मूलम् । तत्र प्रत्यक्षगृहीता व्याप्तिर्यथा धूमस्याग्निना । आगमगृहीता यथा । ब्राह्मणो न हन्तव्य इति । अनुमानगृहीता यथा । व्यतिरेकिप्रयोगे । एतदुक्तं भवति । प्रत्यक्षाद्यवधृतं हि व्याप्त्यादि अनुमानमाना(नता)ङ्गम् । न स्वयमात्रसिद्धम् । सन्दिग्ध(ग्धा)व्यभिचा(र)रित्वात् । समयानां सन्दिग्धमूलत्वाच्च । विद्यते च धूमाद्यनुमानानां प्रमाणावधृतं व्याप्त्यादीति न प्रतिबन्दीग्रहमात्रेण तद्भङ्गः । न परमाण्वाद्यनुमानानामिति प्रतिबन्दीग्रस्तत्वादप्रामाण्यमेव । ननु व्याप्त्याद्यभावे किं प्रतिबन्दीग्रहेण । तत एवाप्रामाण्यसिद्धेरिति । सत्यम् । प्रत्यक्षाद्यनवधृतव्याप्त्यादेरपि प्रामाण्ये ऽतिप्रसङ्गो वा तदप्रामाण्ये दृष्टान्तो वा प्रतिबन्दीग्रहेण द्योत्यत इत्यदोष इति । *7,474* सत्यमेतत्प्रत्यक्षाद्यवधृतैव व्याप्तिरनुमानप्रामाण्योपयोगिनीति । सा च धूमानुमावत्परमाण्वाद्यनुमानेष्वप्यस्त्येव । धूमस्याग्निनेव महदारम्भकत्वादीनामपि सावयवत्वादिना साहित्यदर्शनादित्यत आह- सहेति ॥ %% न्यायसुधा: न धूमादीमाप्यग्न्यादिभिः सहदर्शनमात्रेण व्याप्तिरवसीयते । येन महदारम्भकत्वादीनामपि सावयवत्वादिभिस्ततो ऽवसीयेत । तथा सत्यग्न्यादीनां धूमादिभिरपि व्याप्त्यध्यवसायप्रसङ्गात् । सहदर्शनमात्रस्य तत्रापि सत्त्वात् । व्यभिचारानुपलम्भे सति साहित्यदर्शनं व्याप्त्यध्यवसायहेतुरिति चेत् । किं सकलदेशकालनिष्ठो ऽनुपलम्भः, किं वा तद्विशेषनिष्ठः । नाद्यः । अस्मदाद्यशक्यत्वात् । न द्वितीयः । अतिप्रसङ्गादिति । *7,475* कथं तर्हि व्याप्त्यध्यवसायः स्यादित्यत आह- यदैवेति ॥ %% न्यायसुधा: अव्यतिरेके साध्याभिमतव्यतिरेकेणासत्त्वे । अस्य साधनाभिमतस्य धर्मस्य युक्तेर्व्याप्तिनिश्चयहेतुत्वे ऽनवस्था (स्या)नात् । तद्वयाप्तेरपि युक्त्यन्तरेण निश्चेतव्यत्वादित्यत उक्तम्- तन्निर्धारितेति ॥ व्याप्तिशब्दो ऽध्याहार्यः । तेन प्रत्यक्षेणागमेन वा निर्धारितव्याप्तिकेत्यर्थः । अपरा साहित्यदर्शनमात्रनिबन्धना न हि । अयमर्थः । नियतः सम्बन्धो हि व्याप्तिर्न सम्बन्धमात्रम् । नियमश्च व्यभिचाराभावः । अतः साहित्य इव व्यभिचाराभावे ऽपि प्रमाणप्रवृत्तौ व्याप्तिसिद्धिः । नचैतदशक्यम् । अनुमित्यनुदये सर्वव्यवहारविलोपप्रसङ्गेन कार्यदर्शनादेव तत्सिद्धेः । प्रकारस्तु चिन्त्यते । तत्र धूमस्याग्निना सम्बन्धस्तावत्प्रत्यक्षेणावगम्यते । परिचितदेशकालयोर्व्यभिचारश्च नावगम्यते । देशान्तरादिगते तु व्यभिचारे सन्देहो ऽवशिष्यते । स च न तावद्वयभिचारचिह्नदर्शनजन्यः । किन्तु भूयःसहचरिततया दृष्टा अदृष्टव्यभिचारा अपि धर्मा व्यभिचारिणो दृष्टाः । धर्मश्चायमित्येवमुत्पद्यते । तत्र यद्ययमेतत्सहवृत्तिस्वभावस्तदान्यत्रापि सहैव वर्तेत । स्वभावस्यानपायात् । यदि चासहवृत्तिस्वभावस्तदात्रापि न सह वर्तेत । असहवृत्तिस्वभावस्यापि सहवृत्तिर्निमित्तान्तरायत्ता चेदत्रोपलभ्येत । सहवृत्तिस्वभावस्यापि निमित्तान्तराद्वयभिचारो भविष्यतीति तु निर्बीजा शङ्कां नोदेत्येव । सर्वव्यवहाराभावप्रसङ्गात् । तदेवं मीमांसासहकृतं प्रत्यक्षं धूमस्याग्निसम्बन्धं गृह्णद्वयभिचाराभावमप्याकलयतीति व्याप्तिमवधारयत्येव । अनुमानागमाभ्यां तु व्याप्तिग्रहप्रकारः सु(गम)ग्रह एवेति । *7,479* नन्वनेनैव न्यायेन महदारम्भकत्वादीनामपि व्याप्तिनिश्चयसम्भवात्कथं परमाण्वादावनुमानाप्रवृत्तिरिति चेन्न । पक्षेतरत्वस्योपाधित्वसम्भवेन व्यभिचाराभावानिश्चयात् । अथ तस्योपाधित्वं नास्तीत्युच्येत दात बाधकमाह- अन्यथेति ॥ %% *7,479f.* न्यायसुधा: पक्षेतरत्वस्योपाधितामनादृत्य प्रमाणान्तरासहकृतेनैवानुमानेन परमाण्वादिसिद्धयभ्युपगम इत्यर्थः । मधुरो रसो लवणादिरसपञ्चकव्यतिरिक्तरसान्योन्याभाववान् रसत्वाल्लवणादित्याद्यनुमया । अनिष्यानि च सर्वाणि दहनशैत्यादीन्यापतेयुः । कुतः । यस्मादेवंविधानुमा कामचारिणी । ननु च सप्तमरसादेरनुपलम्भादिबाधितत्वात्पक्षेतरत्वोपाधिदुष्टत्वमनुमानानामिति चेत्समं प्रकृते ऽपि । परमाण्वादेरप्यनुपलम्भबाधितत्वात् । अयोग्यं तदिति चेत् । तुल्यं सप्तमरसादावपि । अनुमानप्रामाण्ये सप्तमरसादिसिद्धावयोग्यत्वं कल्प्यम् । कल्पिते च तस्मिन्ननुमानप्रामाण्यसिद्धिरित्यन्योन्याश्रयत्वमिति चेत् । एतदपि तादृगेव । अनुपभोग्यस्य सप्तमरसादेः कल्पने गौरवमिति चेत् । समाधिसाम्यम् । प्रमिते न गौरवं दोष इत्येतदपि समानम् । तस्मात्परमाण्वादेः साक्षिवेद्यत्वमङ्गीकृत्य प्रतिबन्दी मोचनीयेति कथं न तस्य साक्षिवेद्यत्वमिति । *7,482* ## ॥ ओं समवायाभ्युपगमाच्च साम्यादनवस्थितेः ओं ॥ ओं उभयथापि न कर्मातस्तदभावः ओं ॥ इति सूत्रम् । tat"nityameva च भावात्' इत्यागामिसूत्रव्याख्यानेनैव व्याख्यातं भविष्यतीति मन्वानस्तदपहाय हेत्वन्तरेण वैशेषिकादिसमयमपाकुर्वन्(t)"समवायाभ्युपगमाच्च साम्यादनवस्थितेः' इत्येतत्सूत्रं व्याचष्टे- कार्येति ॥ %% न्यायसुधा: समवाय ईर्यत इति वक्ष्यमाणमत्रापि सम्बद्धयते । अनेन समवायप्रतिपादकं pare«Ãæ"iheti यतः कार्यकारणयोः स समवायः' इति सूत्रमर्थतो ऽनुवदति । अत्र कार्यकारणशब्दावयवावयविवाचकौ । तौ चोपलक्षणपराविति सूचनार्थश्चशब्दः । एवशब्दः समवायस्येहप्रत्यसिद्धत्वं सूचयति । *7,484* तदेतत्स्वयमेव विवृणोति- गुणादेरिति ॥ %<... गुणादेः पञ्चकस्य च । भिन्नस्यैव तु सम्बन्धः समवायो ऽन्य ईर्यते ॥ MAnuv_2,2.91b-d //>% न्यायसुधा: गुणादेः पञ्चकस्येति गुणावयविक्रियासामान्यविशेषणामित्यर्थः । चशब्देन गुण्यादिपञ्चकस्य चेति समुच्चिनोति । ननु गुणगुण्यादिकमभिन्नं भिन्नाभिन्नं वा तत्किं समवायेनेत्यत उक्तम्- भिन्नस्यैवेति ॥ तुशब्दो विशेषार्थः । न ययोः कयोश्चिद्गुणगुणिनोः समवायः किन्त्वयुतसिद्धयोरेवेति । स गुणगुण्यादिस्वभाव एव चेन्न पदार्थान्तरसिद्धिरित्यत उक्तम्- अन्य इति ॥ ईर्यते वैशेषिकादिभिः, अतो ऽपि तद्दर्शनमयुक्तमिति शेषः । अयमर्थः । वैशेषिकादयो ऽवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्तयोः विशेषनित्यद्रव्ययोरत्यन्तभेदमभ्युपगम्यात्यन्तभिन्नमेव समवायाख्यं सम्बन्धमभ्युपगच्छन्ति । ततो 'pyanupapannabhëiïa इति । *7,486* ननु च गुणगुण्यादीनामत्यन्तभेदस्तावद्वयपदेशभेदादिप्रमाणसिद्धः । अन्यथा स्तम्भकुम्भादीनामप्यत्यन्तभेदो न स्यात् । अस्ति चेह तन्तुषु पटः, इह पटे रूपमिह मूर्ते कर्मेह गवि गोत्वमिह नित्यद्रव्ये विशेष इत्यबाधितः प्रत्ययः । न चेहेदमिति प्रत्ययो विनातिरिक्तेन सम्बन्धेनोपपद्यते । इह कुण्डे बदराणीति प्रत्ययस्य संयोगपूर्वकत्वदर्शनात् । स चायमयुतसिद्धयोः सम्बन्ध इति संयोगाद्भिद्यते । युतसिद्धयोर्हि सम्बन्धः संयोगः । द्रव्यमात्रवृत्तिश्च । तदेवं प्रमितस्य समवायस्याभ्युपगमे कथमयुक्तवादित्वं वैशेषिकादीनामित्यत आह- भिन्नत्वेति ॥ %% न्यायसुधा: भिन्नत्वसाम्यत इत्युपलक्षणम् । इहप्रत्ययसाम्यतश्चेत्यपि द्रष्टव्यम् । तस्य समवायस्य । ताभ्याम् अवयवावयव्यादिसम्बन्धिभ्यां सह । योगः सम्बन्धः । एतदुक्तं भवति । इह तन्तुषु पट इत्यादिप्रत्ययः सम्बन्धपूर्वको ऽबाधितेहप्रत्ययत्वादिह कुण्डे बदराणीति प्रत्ययवदिति समवायमनुमिमानेन यो ऽबाधितेहप्रत्ययः स सम्बन्धपूर्वक इति व्याप्तिरवश्यमङ्गीकरणीया । विद्यते चेह तन्तुपटयोः समवाय इत्यबाधितेहप्रत्ययः । तेन समवायस्यापि तन्तुपटाभ्यां समवायो ऽभ्युपगन्तव्य एव स्यात् । न चाभ्युपगम्यते । अतस्तत्र अनैकान्तिकमनुमानमिति । ननु तन्तुपटयोः समवायः सिद्धो न वा । सिद्धश्चेत्किमुत्तरकालभाविनानैकान्त्येन । नचेत्क्वनैकान्त्यम् । मैवम् । आपाततः प्रतीते सम्बन्धे व्यभिचारं दृष्ट्वा परावृत्तेरावश्यकत्वस्य विवक्षितत्वात् । *7,487* नन्वत्र भिन्नत्वसाम्यं किमर्थमुपन्यस्तम् । नहि भिन्नत्वं हेतूकृतमिति । सत्यम् । अबाधितत्वद्योतनार्थं भिन्नत्वग्रहणम् । विभिन्नवस्त्वभावे खल्विह प्रत्ययो बाधितः स्यात् । इह तन्तुपटयोः समवाय इति प्रत्ययो ऽपि सम्बन्धपूर्वक एव तन्तुपटसमवायस्यैतत्कारणत्वादिति चेन्न । आधाराधेयतया प्रतीयमानयोः सम्बन्धस्य परेण सिसाधयिषितत्वात् । अन्यथा स्थाणुश्येनयोः संयोग इत्यत्र समवायासिद्धिप्रसङ्गात् । इन्द्रियार्थसन्निकर्षादिना सिद्धसाधनतापत्तेश्च । *7,489* नन्वनवस्थितेरिति सूत्रं कथम् । इत्थम् । यदि व्यभिचारपरिहाराय समवायस्यापि समवायान्तरमुपेयते । तदानवस्थितिरिति । इह केचित्समवायं प्रत्यक्षमाचक्षाणाः, यत इति च विषयसप्तमीं व्याचक्षाणाः तत्स्थेम्ने अनुमानमाचक्षते । तेषामिहप्रत्ययस्य सम्बन्धपूर्वकत्वं नाम तत्प्रतीतिपूर्वकत्वमेव । तन्मते स्फुटैवानवस्था । ये तु प्रत्यक्षतां नाभ्युपगच्छन्ति । सम्बन्धस्य सत्तामात्रेणेहप्रत्ययकारणवत्वमाहुस्तेषाम्, अवस्थितिः सिद्धान्तः तद्विरोधो ऽनवस्थितिः इत्यनवस्थितिशब्दो ऽपसिद्धान्तवाची व्याख्यायते । यद्वेह कुण्डे बदराणीतिवत्सम्बन्धस्य प्रतीत्यैवेहप्रत्ययकारणत्वादत्रापि प्रतीतिमापाद्यानवस्थैव वक्तव्या । कुण्डबदरसंयोगस्य योग्यतया अवर्जनीयतया प्रतीतिर्नेहप्रत्ययकारणमिति कुत एषा कल्पना । सत्तामात्रेणेहप्रत्ययकारणत्वोपपत्तौ प्रतीतेरपि कारणत्वकल्पकाभावादिति चेन्न । सत्यपि संयोगे कुतश्चिद्वयवधानादप्रतीयमाने नेहबुद्धिर्भवति । भवति चासत्यपि संयोगे तद्विपर्ययादित्यन्वयव्यतिरेकयोः कल्पकाभावात् । स्वस्वामिभावादयो ऽपि हि ज्ञाता एव सम्बन्धनिमित्तव्यवहारहेतवो दृष्टा नान्यथा । न ते सम्बन्धा अद्विष्ठत्वादिति चेन्न । संयोगस्याप्यद्विष्ठताया वक्ष्यमाणत्वात् । किञ्चैवं समवायो ऽपि न सम्बन्धः स्यात् । तस्यानाश्रितत्वाभ्युपगमात् । नन्वेवं तर्हि नानैकान्त्यात् अनवस्थैव बाधितत्वेनाबाधितेहप्रत्ययत्वस्य तत्रावृत्तेरिति चेन्न । अनवस्थायाः साध्यबाधकत्वेन साधनाबाधकत्वात् । साध्यबाधेनैव साधनबाधनाभ्युपगमस्य व्याप्तिनिश्चयोत्तरकालीनत्वात् । तन्तुपटयोः समवाय इति प्रतीतिरपि सम्बन्धपूर्विकैव । किन्त्वरोपित एवासौ सम्बन्ध इति चेन्न । अनवस्थानिस्तारात् । आरोपितसम्बन्धपूर्वकत्वं हि सम्बन्धारोपपूर्वकत्वमेव, प्रतीतौ चेयमनवस्थोक्तेति कथं (तन्निरस्ता)निस्तारः । किञ्चैवं वदता सत्तयैव सम्बन्धस्य कारणत्वमिति मतं त्यक्तं स्यात् । *7,490* अपि चाबाधितो ऽपीहप्रत्ययो यदि सम्बन्धारोपमात्रेण भवेत्तदा तन्तुपटादावपि किन्न भवेदिति समवायासिद्धिः । क्वचित्सिद्धस्य क्वचिदारोपः कुत्राप्यभावे तदसिद्धिरिति चेन्न । स्थाणुश्येनयोः सम्बन्धस्य सत्त्वात् । अन्यथा समवाये ऽपि समवायान्तरारोपे न स्यात्समवायान्तरस्य क्वाप्य(सत्त्वात्)सम्भवात् । समवाये भेद एवारोप्यते न समवायान्तरमिति चेन्न । तावन्मात्रेणेहप्रत्ययायोगात् । सम्बन्धिसम्बन्धभावो ऽप्यारोप्यत इति चेन्न । तर्हि तन्तुपटादावपि तदारोपमात्रेणेहप्रत्ययोपपत्तौ किं समवायेनेति । *7,497* ननु समवाये ऽपीहेदमिति प्रत्ययः समवायाधीन एव । नचापसिद्धान्तो ऽनवस्था वा । तस्यैव समवायस्य स्वनिर्वाहकत्वात् । य एव हि समवायो ऽवयवादिष्ववयव्यादीनां सम्बन्धः, स एवावयवावव्यादिष्वात्मना सम्बन्ध इत्याशङ्कते- स इति ॥ %% न्यायसुधा: सः अवयवावयव्यादिसमवायः । एवं तर्हि किं समवायेन, द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेरिति परिहरति- द्रव्यमेवेति ॥ %<... द्रव्यमेव तथा न किम् ॥ MAnuv_2,2.92d //>% न्यायसुधा: तर्हीति शेषः । तथा स्वनिर्वाहकत्वात् । *7,498* किं कस्मात् । अयमाशयः । यदीहेदमिति बुद्धिर्नावश्यं स्वातिरिक्तसम्बन्धसापेक्षा । क्वचित्स्वनिर्वाहकत्वात् । तर्हि द्रव्यगुणादीनामिहेदमिति प्रत्ययो ऽपि नातिरिक्तसम्बन्धाधीनो ऽङ्गीकार्यः । द्रव्यस्यैव स्वनिर्वाहकतयापि तदुपपत्तेरिति । समवायः सम्बन्धात्मकत्वात् स्वनिर्वाहकः, न द्रव्यमिति चेन्न । तदसिद्धौ सम्बन्धत्वस्याप्यसिद्धेः । संयोगस्यापि स्वनिर्वाहकतापत्तेश्च । तस्यानित्यत्वान्नेति चेन्न । समवायनित्यत्वस्यासिद्धेरिति । एवं द्रव्याद्गुणादीनामत्यन्तभेदे ऽपि न तत्सम्बन्धः समवायलक्षणो ऽपरः सिद्धयति । समवायवद्द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेः कल्पनालाघवा(त्व)च्चेत्युक्तम् । इदानीं गुणादीनां द्रव्यादत्यन्तभेदाभावाच्च न समवायसिद्धिरित्याशयवांस्तदत्यन्तभेदे परोपन्यस्तान्हेतूनपाकर्तुं तावदुपोद्घातमाह- विशेष इति ॥ *7,499* %% न्यायसुधा: अभिन्ने समवाय इति शेषः । अवसीयते अङ्गीक्रियत इति यावत् । गुणक्रियादिरूपस्य विशेषस्येति शेषः । केन हेतुना न केनापि । इदमुक्तं भवति । समवाये तावदवयवावयव्यादिगतत्वमङ्गीकृतम् । "आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः' इति वचनात् । नचानित्यद्रव्यगुरकर्मसामान्यविशेषणामिव समवायस्य तद्गतत्वं नाम समवायलक्षणवृत्तिः सम्भवति । तस्याभिन्नत्वात् । अतस्तद्गतत्वं (नाम) समवायस्वरूपमेवेत्यङ्गीकर्तव्यम् । परतन्त्रतयोपलब्धिस्तद्गतत्वमिति चेन्न । तस्याः समवायधर्मत्वानुपपत्तेः । तद्विषयत्वात्तद्धर्मत्वमिति चेन्न । विषयत्वस्यापि समवायस्वरूपा(त्व)नतिरेकात् । *7,500f.* एवमस्तित्वाभिधेयत्वज्ञेयत्वसम्बन्धत्वादयो ऽपि समवाये ऽभ्युपगताः, न समवायस्वरूपाद्भिद्यन्ते । भेदं हि तेषां समवायेन सम्बन्धो वक्तव्यः । अन्यथा कथमेते तत्र स्युः । नच सम्बन्धो युक्तः, संयोगस्य गुणत्वेन द्रव्यमात्रवृत्तेः, समवायस्य चाभिन्नत्वात् । तत्र पृच्छामः । समवायस्य तद्गतत्वादिधर्माणां चाभेदे कथमपर्यायशब्दवाच्यत्वं, धर्मधर्मिभावः, षष्ठीप्रयोगो, ज्ञातत्वाज्ञातत्वम्, एकत्वानेकत्वमित्यादि युज्यत इति । नह्य(चा)त्रोपचारादिकल्पना युक्ता । मुख्यप्रयोगादेरदर्शनात् । न तद्गतत्वादि समवायतन्मात्रं, येनानुपपात्तः स्यात् । किन्तु समवायाभिन्नमपि तद्विशेषात्मकत्मकम् । अतो व्यपदेशभेदादि युज्यते । विशेषस्य भेदप्रतिनिधित्वादित्येवागतिकतय तत्र समाधिरभिधानीयः । तथाच यद्यभिन्ने ऽपि समवाये तद्गतत्वादिविशेषो ऽङ्गीक्रियते तदा गुणक्रियादिकमपि द्रव्यस्वरूपमेव सद्विशेषात्मकं भवतु न तु तन्मात्रम् । समवायधर्मास्तविशेषाः, गुणादयस्तु न द्रव्यविशेषा इत्यत्र विशेषहेत्वभावाद् इति । *7,504* किमतो यद्येवमित्यत आह- द्रव्यमेवेति ॥ %% न्यायसुधा: समवायधर्मवद्गुणादीनां द्रव्यविशेषत्वादित्यर्थः । अनन्तशब्दो यत्र यावन्तो व्यवहाराः तावतामुपलक्षकः । नानाव्यवहृतेः व्यपदेशभेदादिरित्यर्थः । एतदुक्तं भवति । गुणगुण्यादेः अत्यन्तभेदे सिद्धे हि तत्सम्बन्धः समवायः सिद्धयति । गुणगुण्याद्यत्यन्तभेदस्तु न प्रामाणिकः । तथाहि न तावत्तत्र प्रत्यक्षं प्रमाणं, गवाश्वादिवदनुपलम्भात् । अतो गुणगुणिनावत्यन्तभिन्नावपर्यायशब्दवाच्यत्वात् । घटपटवदित्याद्यनुमानमेव वक्तव्यम् । तच्चानैकान्तिकम् । समवायस्य तद्धर्माणां (च) भेदाभावे ऽप्यपर्यायशब्दवाच्यत्वादन्यथासिद्धं च । यथा समवाये तद्गतत्वादिधर्माणां भेदभावे ऽपि विशेषपरनामकात्स्वभावविशेषादेवापर्यायशब्दवाच्यत्वादिकमुपपादनीयम् । गत्यन्तराभावात् । तथा गुणगुण्यादीनाम(त्यन्ता)भेदे ऽपि गुणादीनां द्रव्यविशेषत्वे(न द्र)तद्द्रव्यमेव । विशेषशक्तयैवापर्यायशब्दवाच्यत्वादिव्यवहारहेतुर्भविष्यति । तथाच विपक्षे बाधकाभावादप्रयोजकत्वं हेतूनामिति । *7,506* यद्वा विशेषस्तद्गतत्वादिरित्यनेनैव गुणगुण्याद्यत्यन्तभेदसाधकानां हेतूनामनैकान्त्याप्रयोजकत्वे वर्णिते । यदि तद्गतत्वादिधर्माभिन्ने समवाये तद्गतत्वादिविशेषो ऽभ्युपेयते । विशेषणैव च व्यवहारा निर्वहिष्यन्ते । तदा व्यपदेशभेदादिहेतूनां व्यभिचारान्यथासिद्धिभ्यां आभासत्वात्केन हेतुना द्रव्यस्य गुणक्रियादिरूपस्य गुणक्रियादिस्वरूपत्वस्य निषेधः (करिष्यते) क्रियते । गुणगुण्याद्यत्यन्तभेदः केन हेतुना साधयिष्यत इति यावत् । अन्यथासिद्धिमेव प्रकटयन्नुपसंहरति- द्रव्यमेवेति ॥ समवायवदिति वक्ष्यमाणमत्रापि सम्बद्धयते । यथा समवायस्य तद्गतत्वादिविशेषात्मतया व्यपदेशभेदादिव्यवहारहेतुत्वम् । तथा द्रव्यमेव घटादिकं गुणक्रियाद्यनन्तविशेषात्मतया नानाव्यवहृतेर्हेतुर्भवतीति । *7,507* नन्वौपचारिकत्वं वा भ्रान्तिमूलत्वं वा व्यवहाराणामङ्गीकृत्य हेतूनां दूषणं शक्यम् । तत्किं विशेषाङ्गीकारेण । नैवं शक्यम् । औपचारिकत्वादौ हि कदाचिन्मुक्तौ व्यवहारः स्यात् । न हि तीरादौ सदा गङ्गादिव्यवहारो ऽस्ति । नचैवं प्रकृते सदैवापर्यायशब्दवाच्यत्वादेः सत्त्वात् । यदाप्यभेदबोधाय रूपमेव घट इति वा विज्ञानं ब्रह्मेति वा व्यवह्रियते तदापि न पर्यायतामुपेत्य, तथाननुभवात् । अतो वक्तव्यमेवात्र निमित्तम् । तदिदमुक्तम्- सदेति ॥ *7,508* नन्वनन्तविशेषात्मकमेकमेव द्रव्यमिति व्याहतमिति चेत् । किं माता वन्ध्येतिवत्साक्षाद्विरोधः, किंवा कृतकं नित्यमितिवद्वयाप्त्या । नाद्यः । यतो ऽनन्तत्वं सङ्खयाविशेषः, एकत्वं चाभेदः । न द्वितीयः । यत्रानेकत्वं तत्रावश्यं भेद इति व्याप्तौ हि स स्यात् । न चैवम् । भेदप्रतिनिधिना विशेषेणैव अनेकत्वसङ्खयानिर्वाहादित्याह- अनन्तत्वमिति ॥ %<... अनन्तत्वं विशेषतः ॥ MAnuv_2,2.94d //>% न्यायसुधा: ईश्वराख्यद्रव्यविशेषणामनन्तत्वमन्यत्रानेकत्वमिति द्रष्टव्यम् । अत्रापि समवायवदिति सम्बद्धयते । एक एव हि समवायो ऽनेकधर्मात्मको ऽङ्गीक्रियते । *7,509* नन्वयं नानाव्यवहारनिर्वाहहेतुर्विशेषो यदि द्रव्यात्मैव कथं तर्हि (तद्द्रव्य)द्रव्यस्य विशेषः स्यात् । तदीयताया भेदव्याप्तत्वात् । मैवम् । विनापि भेदेन तत्प्रतिनिधिना विशेषणैव विशेषस्य तदीयतोपपत्तेः । एवं तर्हि तस्यापि विशेषस्य विशेषत्वसिद्धये विशेषान्तरमङ्गीकर्तव्यमित्यनवस्थेत्यत आह- विशेषश्चेति ॥ %% न्यायसुधा: यथा समवायः स्वेनैव समवायी, न सम्बन्धान्तरेणेत्यभ्युपगम्यानवस्था परेण पराक्रियते । तथा स द्रव्ये ऽनेकव्यवहारनिर्वाहेतुर्विशेषश्च स्वेनैव विशेषी न पुनर्विशेषान्तरेण । अतो न कश्चिद्दोष इति । समवायवदित्युपलक्षणम् । सत्तान्त्यविशेषवच्चेत्यपि द्रष्टव्यम् । यथा द्रव्यगुणकर्मसु सद्वयवहारहेतुः सत्ता स्वेनैव सती स्वीकृता । यथा च नित्यद्रव्येष्वत्यन्तव्यावृत्तिप्रत्यये हेतुरन्त्यो विशेषः स्वेनैवात्यन्तव्यावृत्तस्तथैवेति । *7,510* अथापि स्यात् । गुणगुण्यादिभेदमभ्युपगच्छता मया इहेदमिति व्यवहारनिर्वाहाय समवायो ऽङ्गीक्रियते, तस्य चानवस्थापरिहाराय स्वनिर्वाहकत्वम् । अभेदं(अभ्यु)चाभ्युपगच्छता त्वयापर्यायशब्दवाच्यतादिसिद्धये विशेषो ऽङ्गीक्रियते, तस्य चानवस्थानिरासाय स्वनिर्वाहकत्वमिति पक्षद्वये समाने को विशेषो ऽभेदपक्षे, येन स परिगृह्यते । समवायस्याप्रामाणिकत्वमिति चेत् । समं विशेषे ऽपि । अपर्यायव्यवहारादिना स सिद्ध इति चेत् । तर्हि समवायो ऽपीहेदमित्यादिना सिद्ध इति तुल्यम् । तदनैकान्तिकमित्युक्तमिति चेत् । अपर्यायव्यवहारादिकमपि घटपटावनैकान्तिकमिति समानम् । अस्तु तर्हि गुणगुण्यादिभेदे व्यवहारादिसकमपि घटपटादवनैकान्तिकमिति समानम् । अस्तु तर्हि गुणगुण्यादिभेदे प्रमाणाभावो विशेष इति चेन्न । अभेदे ऽपि प्रमाणाभावात् । गवाश्चादिवद्विवेकेनानुपलम्भो अभेदे प्रमाणमिति चेत् । तर्हि व्यपदेशभेदादि भेदे प्रमाणमस्तीति समाधिसाम्यम् । तद्वयभिचारान्यथासिद्धिभ्यां निरस्तमिति चेत् । अभेदप्रमाणमपि तादृगेव । तस्यापि क्षीरनीरादौ व्यभिचारात् । अयुतसिद्धत्वेनान्यथासिद्धेश्च । तस्मान्निमित्तो ऽयमभेदपक्षपात इत्यत आह- कल्पनेति ॥ %% न्यायसुधा: पदार्थान्तरा गुणगुण्यादीनामिति शेषः । यद्यपि भेदाभेदपक्षयोः स्वनिर्वाहकसमवायविशेषाङ्गीकारेण साम्यं, तथापि भेदपक्षे कल्पनागुरुतादोषात् गुणगुण्यादीनां पदार्थान्तरता नाङ्गीक्रियते । कल्पनालाघवादभेद एवोपेयत इति । कथं भेदवादे कल्पनागौरवमित्यत आह- कल्पयित्वेति ॥ %% न्यायसुधा: केवलमित्येतत् षडित्यनेनैकस्मिन्नित्यनेन च सम्बद्धयते । एकस्मिन् समवाये, सः विचित्रव्यवहारहेतुश्चेदङ्गीक्रियत इति शेषः । किं कस्मात् । पूर्वं द्रव्य इत्यर्थः । तस्य विशेषस्य । *7,513* अयमभिसन्धिः । व्यपदेशभेदादिप्रमाणबलमवम्ब्य वैशेषिकादिभिर्द्रव्यादयो भावपदार्थाः षडेव । अभावो ऽपि सप्तम इति कल्पितम् । समवाये प्रतीतं तद्गतत्वादिकं तु न समवायातिरिक्तम् । किन्तु स्वभावभेदापरनाम्ना विशेषेणैव तत्र व्यपदेशभेदाद्युत्पत्तिरिति च । तत्रान्ततो ऽप्यङ्गीकतर्व्येन व्यपदेशभेदादिनिर्वाहकेण विशेषेणैव द्रव्ये ऽपि तन्निर्वाहो वक्तव्यः । सप्तपदार्थीनिरूपणं न कर्तव्यम् । यद्वा द्रव्यवत्समवाये ऽपि तद्गतत्वादीनां भेद एव स्वीकार्यः । तेषां च द्रव्यादिष्वन्तर्भावासम्भवे सप्तपदार्थनियमस्त्याज्यः । विशेषकारणेन विना क्वचिद्भेदस्य क्वचिद्विशेषस्याभ्युपगमे कथं कल्पनागौरवं न स्यात् । तदभावे वाभेदवादे कथं कल्पनालाघवं न भवेदिति । भेदप्रतीत्यप्रतीतिभ्यां विशेष इत्यादि तु निराकरिष्यते । अत्र द्विधाकल्पनप्रदर्शनार्थेनैव पूर्वार्धेन समवाये विशेषस्याङ्गीकर्तव्यतापि समथिर्ता वेदितव्या । अत एव केवलशब्दसम्बन्धः । सप्तैव हि पदार्थाः । नच तेषु समवायधर्माणामन्तर्भावः सम्भवतीति विशेषा एव तैर(ते ')ङ्गीकर्तव्या इति । *7,516* न केवलं सर्वथाङ्गीकार्येण विशेषेणैव गुणगुण्यादिव्यपदेशभेदाद्युपपत्तौ द्रव्यभेदमङ्गीकृत्य समवाय(एव) एकस्मिन्विशेषाभ्युपगमे कल्पनागौरवमिति भेदमतमपहायाभेदपक्षपातः क्रियते । किन्तु समवाये प्रमाणाभावादपि । *7,517* तथा हि । न तावत्तत्र प्रत्यक्षं प्रमाणम् । कुण्डदध्नोः संयोग इतिवत्तन्तुपटयोः समवाय इत्यप्रतीतेः । सम्बन्धप्रतीतिरेव तत्प्रतीतिरिति चेन्न । तस्या असम्मतेः । एतेनायं तन्तुपटसम्बन्धप्रत्ययश्चक्षुर्जन्यो ऽनन्यथासिद्धतदन्वयव्यतिरेकानुविधायित्वात्पटप्रत्ययवत् । अयं तन्तुपटयोः सम्बन्धो योगजधर्माजन्यजन्यसाक्षात्कारविषयस्तन्तुपटसम्बन्धत्वादेतत्तन्तुपटान्तरसंयोगवदिति समवायप्रत्यक्षतासाधनमप्यपास्तम् । तन्तुपटसम्बन्धतत्प्रत्यययोः असिद्धयाऽश्रयासिद्धेः । सम्बन्धाप्रतीतौ शुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यात् । दण्डीकुण्डलीत्यादौ तस्य तत्पूर्वकत्वदर्शनादिति चेन्न, समवायो ऽस्तीत्यादौ व्यभिचारात् । *7,521f.* नाप्यनुमानम् । इहेदमिति प्रत्ययस्य दूषितत्वात् । इह भूतले घटाभाव इति प्रत्यये व्यभिचाराच्च । भावमात्रविषयत्वेन विशेषणाददोष इति चेन्न । अभाववद्भावे ऽप्युपपत्तौ अन्यथासिद्धेः । इह घटे ज्ञानमिति प्रत्यये व्यभिचारापरिहाराच्च । बाधितो ऽयमिति चेन्न । अन्यथाप्रत्ययानुपलब्धेः । एतेन जात्यादिगोचरो विशिष्टव्यवहारः सम्बन्धिनियतो भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात्सघटं भूतलमिति व्यवहारवदित्यपास्तम् । ज्ञातो घटः, अस्ति समवायः इत्यादौ व्यभिचारात् । *7,522* एते तन्तव एतत्पटसम्बद्धा एतदाश्रयत्वाद्भूतलवत्, अयं पट एतत्तन्तुसम्बद्ध एतदाश्रितत्वादेतदाश्रिततृणादिवदित्यप्यसत् । तन्तुपटयोराश्रयाश्रयिभावासिद्धेः । इह तन्तुष्वयं पट इति व्यवहारसिद्धतत्प्रत्यात्तत्सिद्धिरिति चेन्न । इह समवाये ऽस्तित्वमित्यादौ व्यभिचारात् । भूतलरूपादयो भूतलसम्बद्धा भूतलविशेषणत्वात् घटवदित्यपि, भूतलविशेषणे ज्ञाने व्यभिचारादयुक्तम् । इह तन्तुष पट इत्यादिप्रत्यय एतञ्जनकसंयोगत्वरहितसम्बन्धजन्य इहेतिप्रत्ययत्वादिह कुण्डे बदराणीति प्रत्ययवत् । नचेह भूतले घटाभाव इति प्रत्यये व्यभिचारः तत्रापि चक्षुर्भूतलसंयोगादिजन्यत्वस्य सत्त्वात्, इत्यपि न युक्तम्, अयं पट एतज्जनकतन्तुरहितोपादानजन्यः पटत्वात्पटान्तरवदित्याभाससमानयोगक्षेमत्वात् । रूपादयः सम्बन्धवन्तः प्रमेयत्वाद्घटवदित्यप्यनुपपन्नम्, समवायाभावयोर्व्यभिचारात् । तत्रापि विशेषणविशेष्यभावाभ्युपगमान्नेति चेन्न, तस्य परेण सम्बन्धत्वानङ्गीकारात् । अङ्गीकारे वा तेनैवार्थान्तरत्वात् । मतुबर्थस्याभावाद्बाधितविषयत्वाच्च । समवायः स्वेनैव सम्बन्धी (इत्यादि) स्यादिति निरस्तम् । इदं चक्षुरेतज्जन्यसंयोगज्ञानत्वरहितसम्बन्धज्ञानजनकं चक्षुष्ट्वादन्यचक्षुर्वत्, अहं मन्निष्ठसंयोगज्ञानत्वरहितसम्बन्धज्ञानवानात्मत्वादात्मान्तरवत्, अयं काल इदानीन्तनसंयोगज्ञानत्वरहितसम्बन्धज्ञानवान्कालत्वादन्यकालवत् इत्यादीनि, आभाससमानयोगक्षेमत्वात्, विशेषणविशेष्यभावादिनार्थान्तरत्वाच्चापास्तानि । संयोगत्वं सम्बन्धव्यावृत्तम् जातित्वाद्गोत्ववदिति सिद्धसाधनम् । जातेः प्रतिव्यक्तिनियतत्वस्य वक्ष्यमाणत्वेनैकस्य संयोगत्वस्य संयोगान्तराद्वयावृत्तेः, विशेषणविशेष्यभावादितो व्यावृत्तेश्च । विवादाध्यासिता मृत् घटसम्बद्धा द्रव्यत्वादाकाशवदिति च घटान्तरसंयोगेनार्थान्तरम् । एतद्घटसम्बद्धेति निर्देशे ऽप्येतद्घटसम्बन्धमलब्ध्वा विनष्टद्रव्ये ऽनैकान्तिकम् । तत्रापि परम्परासम्बन्धो ऽस्तीति चेत् । तर्हि सिद्धसाधनम् । मृत्संयुक्तभूतलस्य घटसंयुक्तत्वात् । *7,523* तन्तुपटौ नित्यसम्बद्धौ द्रव्यत्वादाकाशवदिति, दृष्टान्तस्य साध्यविकलत्वादपास्तम् । संयोगः स्वव्यतिरिक्तसम्बन्धाद्भिन्नः प्रमेयत्वाद्घटवदित्यत्र स्वव्यतिरिक्तपदेन स्वान्योन्याभावविवक्षायां सिद्धसाधनता । एकस्य संयोगस्य संयोगान्तराद्भिन्नत्वात् । संयोगत्वरहितत्वविवक्षायामप्रसिद्धविशेषणत्वम् । विशेषणविशेष्यभावादिना तत्समाधाने तेनैव सिद्धसाधनम् । अयं संयोग एतदन्यसंयोगत्वरहितसम्बन्धान्यो मेयत्वाद्घटवत् इत्याद्याश्च, आभाससमानयोगक्षेमत्वादुपेक्षणीयाः । तदेवं समवाये प्रमाणाभावान्न भेदपक्षो ऽङ्गीक्रियते । *7,531* ननूक्तमत्राभेदपक्षो ऽपि तर्हि नाङ्गीकार्यो विशेषे प्रमाणाभावादिति तत्राह- येनेति ॥ %% न्यायसुधा: प्रत्यक्षसिद्धेनेत्यनेन प्रत्यक्षसिद्ध इति लभ्यते । येनाखिलो व्यवहारो भवेत् । यं विना न भवेदित्यन्वयव्यतिरेकाभ्यां विशेषकार्यत्वं व्यवहारस्य दर्शयता व्यवहारान्यथानुपपत्तिश्च विशेषे प्रमाणं तदनङ्गीकारे व्यवहारोच्छेदप्रसङ्गश्चेत्युक्तं भवति । अखिल इत्यस्यैव विवरणं भावाभावविभागेन विधिनिषेधभेदेन(इति) / द्विविधस्तावदिति शेषः । *7,532* ननु भेदपक्षे ऽपि समवायभ्युपगमेनाखिलो ऽपि व्यवहारो घटिष्यते । अत्यन्ताभेदे ऽपि व्यावृत्तिस्वीकारेण भेदाभेदाभ्यां तु सुतराम् । तत्किं विशेषेणेत्यत उक्तम्- कथञ्चनेति ॥ एतादृशे सर्वव्यवहारनिर्वाहहेतौ को द्वेषः किन्निमित्तानुपादिता । प्रमाणाभावो ह्यनुपादाननिमित्तम् । सति प्रमाणे नानुपादाननिमित्तमस्तीत्यर्थः । मा भूद्वयवहार इत्यत उक्तम्- वादिनामिति ॥ उपलक्षणं चैतत् । ज्ञातृणां चेत्यपि द्रष्टव्यम् । विशिष्टविषयाभिज्ञाभिवदनलक्षणो ह्यत्र व्यवहारः प्रकृतः । *7,534* किञ्चावयवावयव्यादिभेदे प्रमाणाभावाच्च तं परित्यज्याभेदपक्षो ऽङ्गीक्रियते । ननूक्तमत्राभेदे ऽपि प्रमाणं नास्तीति । तत्राह- अभेदेनेति ॥ %% *7,534f.* न्यायसुधा: इहापि कार्यकारणग्रहणेनावयव्यवयवावुच्येते । पूर्वशब्देन गुणगुण्यादिकम् । अभावशब्देनान्योन्याभावो गृह्यते । तस्यैव धर्म्यभिन्नत्वात् । यद्वाभावतद्धर्मावनेनोपलक्ष्येते । अवसीयते साक्षिणा । तथाहि । तन्तुपटादिविषया बुद्धिरत्यन्तभिन्नघटपटादिविषयबुद्धितो विलक्षणानुव्यवसीयते उताविलक्षणा । न तावद्द्वितीयः । प्रतीत्यपलापानुपपत्तेः । आद्ये कथमभेदप्रतीतिर्नास्तीति शक्यं वक्तुम् । सम्बन्धेन वि(शे)शिष्यत इति चेन्न । कुण्डबदरप्रतीतितो ऽपि वैलक्षण्यानुभवात् । सम्बन्धिनोरयुतसिद्धत्वात्तथेति चेन्न । आधाराधेयभावेनावस्थानसमये तस्याकिञ्चित्करत्वात् । अतस्तन्तुपटयोः कुण्डबदरयोश्च भेदे सम्बन्धे च समाने कालान्तरभाविनः सम्बन्धविनाशादेः सम्बन्धिविभागादेर्वा प्रत्यक्षप्रतीतिं प्रत्युपयोगा(योगा)भावाद्वैलक्षण्यं नानुभूयेत । अनुभूयते च तन्तुपटादिबुद्धिः कुण्डबदरादिबुद्धेविर्लक्षणेत्यभेदविषयैव सावसीयते । *7,537* किञ्च पटोत्पत्तेः प्राग्यावन्तं देशमवष्टभ्य तन्तवस्तिष्ठन्ति पटो ऽपि तावन्तमेव । नच मूर्तयोः समानदेशत्वं युज्यते । तेन ज्ञायते तन्त्वभिन्नः पट इति । नचावयवावयविनो रूपरसादि(वत्)द्वैतमनुभूयत इत्याद्यभेदप्रमाणं स्वयमूहनीयम् । *7,539f.* नन्वभेदश्चेत्प्रत्यक्षेणैवेक्ष्यते । तदा कथं शुक्लः पटश्चलति(पट) इत्यादिसामानाधिकरण्यादिव्यवहारः । तस्य दण्डी कुण्डलीतिवद्भेदविषयत्वात् । नहि प्रतीतिविरोधी व्यवहारो भवतीत्यत उक्तम्- सविशेषेति ॥ विशेषेण विषयेण उपेता । अयमर्थः । यत्र केवलमभेदः प्रतीयते न तत्र सामानाधिकरण्यव्यवहारो भवति । यथा घटः कलश इति । अत्र त्वभेदः प्रतीयमानो विशेषेण सहित एव प्रतीयते । विशेषश्च भेदप्रतिनिधिः सामानाधिकरण्यव्यवहारं प्रसूत इति । *7,541* नन्वभेदप्रतीतिमभिभूय विशेषप्रतीतिः स्वकार्यं कथं कुर्यात्, करोति चेदभेदप्रतीतिरपि विशेषप्रतीतिमभिभूय स्वकार्यं कथं न स्यात् । मैवम् । नहि प्रतीतिरस्तीत्येव व्यवहारः किन्तु प्रयोजने ऽपि सति । प्रयोजनं च सामानाधिकरण्यव्यवहारेणैव बहुलं लोकवेदयोः । यदा त्वभेदव्यवहारः प्रयोजनवांस्तदा सो ऽपि दृश्यत एव यथा विज्ञानमानन्दं ब्रह्मेत्यादि । *7,542* यद्वा विशेषः प्रत्यक्षार्थापत्तिसिद्ध इत्युक्तम् । तत्कथमित्यतः प्रत्यक्षसिद्धतां तावदुपपादयति- अभेदेनेति ॥ अनुक्तसमुच्चयार्थश्चशब्दः । पदार्थ इत्येकवचनं जातिविषयम् अस्ति यतस्तस्मात्सा सविशेषावसीयत इति योजना । ततश्चायमर्थः । अस्ति तावदवयवावयव्यादिपदार्थसार्थे ऽभेदेन प्रतीतिः । कुण्डबदरादिप्रतीतितो ऽस्या व्यावृत्ततयाध्यवसायात् । नच अभेदमन्तरेण व्यावृत्तिहेतुरस्ति । अतो ऽसति निमित्तान्तरे सम्मतभेदवस्त्वन्तरप्रतीतितो व्यावृत्तेयमभेद एव विश्राम्यतीति । अस्ति च तथापि सामानाधिकरण्यादिव्यवहारः । तत्र यदीयमभेदमात्रविषया स्यात्तदा न सामानाधिकरण्यादिव्यवहारं कुर्यात् । घटः कलश इति व्यवहारादर्शनात् । ततो ज्ञायते ऽधिको ऽपि विषयो ऽस्या विद्यत इति । नच भेदो ऽसाविति वाच्यम् । भेदाभेदवादे ऽप्यन्तो विशेषस्याङ्गीकार्यत्वात् । तथा चेयमभेदप्रतीतिरिन्द्रियजा सविशेषावसीयत इति । *7,544* प्रागुक्तं समवाये विशेषो ऽङ्गी(कर्तव्य)क्रियत इति तन्न तावदेव । किन्तु सर्वेष्वपि पदार्थेष्विति दर्शयन्विशेषस्य व्यवहारान्यथानुपपत्तिसिद्धतां चोपपादयति- सामान्यादीति ॥ %% न्यायसुधा: तन्निष्ठत्वादयो व्यक्तिनिष्ठत्वादयः । कथमित्याक्षेपे । वस्त्वैक्ये ऽपि धर्मैक्ये ऽपि । कुतो न निवार्यत इत्यत उक्तम्- वादिभिरिति ॥ अविसंवादिव्यवहारसिद्धत्वादिति यावत् । एतदेव प्रपञ्चयति- कार्यस्येति ॥ %% न्यायसुधा: अस्ति तावदवयविनो ऽवयवनिष्ठत्वं नाम धर्मः । गुणानां केषाञ्चिद्रूपादीनामाश्रयव्यापित्वम् केषाञ्चित्संयोगादीनां प्रदेशवृत्तित्वम्, रूपादीनामुद्भूतत्वम्, सर्वेषां चतुर्विंशतित्वम् कर्मणश्च आश्रयव्यापित्वमनित्यत्वं पञ्चत्वं मूर्तनिष्ठत्वम्, सामान्यस्यापि द्रव्यगुणकर्मनिष्ठत्वम्, नित्यत्वमनुगतत्वम्, द्विविधत्वमित्यतिबहुलो ऽयं पदार्थधर्मसमूहः । न चायमाश्रयतो भिन्न एवेति युक्तम् । अस्ति च धर्मधर्म्यादिव्यवहारः । तन्तुषु पटः, प(घ)टो न भवति घ(प)ट इत्यादिः । स चायमत्यन्ताभेदे ऽनुपपद्यमानः स्वोपपादकं विशेषमवगमयतीति सर्वपदार्थेषु कथं विशेषो नैवास्ति । *7,546* सत्यम् । सन्त्येव द्रव्यादिषु सप्तस्वपि पदार्थेषु ते ते धर्माः । किन्नामाश्रयतो भिन्ना एव । तथाच तत्सम्बन्धनिबन्धनतयैवोपपद्यमानो व्यवहारः सर्वपदार्थेषु न विशेषमाक्षेप्तुमलमित्याशयेन शङ्कते- स चेति ॥ *7,547* %<... स च धर्मो ऽपरो यदि ॥ MAnuv_2,2.100d //>% न्यायसुधा: न केवलं गुणादि द्रव्यादितो भिन्नम् । किन्तु सः तत्तन्निष्ठत्वादिधर्मश्च अपरः स्वाश्रयाद्भिन्नो यद्यङ्गीक्रियत इत्यर्थः । निराकरोति- षडिति ॥ %<षट्पदार्थातिरेकः स्यात् ... ॥ MAnuv_2,2.101a //>% न्यायसुधा: तर्हि धर्माणां षड्भ्यः पदार्थेभ्यो ऽतिरेकः स्यात् । तथाच षडेव पदार्था सति नियमो भज्येतेति । ननु स्वाश्रयतो विभिन्ना अपि धर्मा न ष(ड्भ्यः)ट्पदार्थेभ्यो ऽतिरिच्यन्ते । किन्तु त एवान्योन्यविशेषणीभूता धर्मा इत्युच्यन्ते । yathÃ'ha"yadyapi धर्माः षट्पदार्थेभ्यो न व्यतिरिच्यन्ते । किन्तु त एवान्योन्यापेक्षया धर्मधर्मिणश्च भवन्ति' इत्रत । anyatrÃpi"te«Ãæ धर्मास्त एव परस्परं विशेषणीभूताः' इति । तत्कथं नियमभङ्ग इति । मैवम् । तन्निष्ठत्वादीनां षट्सु पदार्थेष्वन्तर्भावयितुमशक्यत्वात् । तथाहि । "आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः' इत्यभ्युपगतं कार्यद्रव्यगुणकर्मसामान्यविशेषसमवायानामवयवादिनिष्ठत्वं न तावद्द्रव्यादिकम् । गुणादिवृत्त्यनुपपत्तेः । नापि समवायः तस्य स्ववृत्त्यनुपपत्तेः । किञ्चाधार्याधारभूतयोः सम्बन्धः समवाय इष्यते । तथाच कथं स एवाधारित्वमाधारत्वं च स्यात् । तथा रूपादीनामाश्रयव्यापित्वं न द्रव्यादिष्वन्तर्भवति । तेषां गुणवृत्त्तिवासम्भवात् । समवायस्तूक्तरीत्या निरस्तः । अपि च वृत्तित्वमात्रं समवायः । व्याप्यवृत्तित्वं त्वतिरिक्तं निर्वक्तव्यर्(वाच्य)m । कृत्स्ने स्वाश्रये समवायस्तदिति चेन्न । द्रव्यस्यासमुदितत्वेन कृत्स्नत्वाद्यनवकाशात् । स्वभावेन सहानवस्थानं व्याप्यवृत्तित्वमिति चेन्न । तस्याप्यन्तर्भाव्यत्वात् । अभावो ऽसाविति चेन्न । निराकरिष्यमाणत्वात् । *7,552* एवं संयोगादीनां प्रदेशवृत्तित्वं निरस्तम् । उद्भूतत्वं च न जातिविशेषः । रूपत्वादिना परापरभावानुपपत्तेः । यदि हि रूपत्वं परं स्यात्तदा स्पर्शस्योद्भूतत्वं न स्यात् । यदि चोद्भूतत्वं परं भवेत्तदा सर्वमपि रूपमुद्भूतमिति चक्षुरादेरपि प्रतीतिः स्यात् । *7,553* चतुर्विंशतित्वं च न सङ्खया, गुणानां निर्गुणत्वाङ्गीकारात् । उपचारो ऽयमिति चेन्न । निमित्ताभावात् । न तावदेकाथर्समवायो निमित्तम् । द्रव्ये चतुर्विंशतित्वनियमाभावात् । प्रत्येकं रूपादिषु तत्प्रसङ्गाच्च । अपर्यायचतुर्विंशतिशब्दवाच्यत्वमिति चेन्न । शब्दे ऽपि चतुर्विंशतित्वाभावात् । चतुर्विंशतिपुरुषोच्चारितापर्यायशब्दवाच्यत्वमिति चेन्न । बधिरादीनां रूपादिषु सङ्खयाव्यवहाराभावप्रसङ्गात् । एवमन्येषामपि धर्माणामन्तर्भावो निरसनीयः । *7,556* कश्चिदाह । धर्मपदार्थो ऽभावे ऽन्तर्भवतीति । तदसत् । निषेधबुद्धिबोध्यत्वाभावात् । अभावे ऽभावानङ्गीकारेण तद्धर्माणामभावत्वायोगाच्च । द्रव्यादिषड्लक्षणशन्यतमराहित्यमभावत्वम् । नतु निषेधबुद्धिबोध्यत्वमिति चेन्न । लोकप्रतीतिमवधूय स्वकल्पनादरणे द्रव्यमेव भावास्तल्लक्षणरहितो ऽभाव इत्यपि कल्पनाप्रसङ्गात् । अतस्तत्तन्निष्ठत्वादयो द्रव्यादिधर्मास्तदात्मान एवाङ्गीकार्याः । tathÃcÃha"bhÃvasya स्वरूपमेवावस्थाभेदेनास्तित्वं ज्ञेयत्वमभिधेयत्वं चोच्यते' इति । नच विशेषमपहायावस्थाभेदः शक्यनिरूपणः । *7,557* ननु धर्मा धर्मितो भिन्ना एव । नचोक्तदोषः । नैयायिकादिभिः परमाण्वारम्भवादिभिः षडेव पदार्था इति नियमस्यानङ्गीकृतत्वात् । धर्मपदार्थस्य पृथगङ्गीकृतत्वाच्च । तथाच भिन्नधर्मसंसर्गवशात्सर्वव्यवहारोपपत्तौ न तदन्यथानुपपत्त्या विशेषसिद्धिरित्यत आह- पदार्थेति ॥ %<... पदार्थानियमे ऽपि हि । धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत् ॥ MAnuv_2,2.101b-d //>% न्यायसुधा: पदार्थानां षडेवेति नियमाभावपक्षे ऽपि हि यस्माद्धर्मस्य धर्मसन्तानादनवस्थाया आकरो भवेदयं पक्षः, तस्माद्धर्मधर्माणामाश्रयाभेदे ऽवश्यमङ्गीकार्ये तत्र धर्मधर्म्यादिव्यवहारान्यथानुपपत्त्या विशेषो ऽङ्गीकरणीय इति योज्यम् । खनिः आकरः । *7,558* एतदुक्तं भवति । धर्मपदार्थं द्रव्यादिभ्यो भिन्नमभ्युपगच्छन्प्रष्टव्यः । अस्तित्वादिधर्मेष्वप्यस्तित्वादिकमस्ति न वा । नेति पक्षे ऽनुभवविरोधः । अस्तित्वं न ज्ञेयं नाभिधेयमिति स्वक्रियाविरोधश्च । अन्यथा द्रव्यादिष्वपि तदभावापत्तिः । आद्ये तदाश्रयतो भिन्नमभिन्नं वा । आद्ये तत्राप्यस्तित्वाद्यन्तरमित्यनवस्था स्यात् । द्वितीये त्वस्ति तावत्तत्रापि धर्मधर्म्यादिव्यवहारः । स चानुपपद्यमानो विशेषं गमयतीति । किञ्च धर्मगता धर्मा यदि आश्रयाभिन्नास्तदा किं द्रव्यादिगतास्तित्वादिधर्मैरपराद्धम् । येन ते द्रव्यादितो भिद्येरन् । योगक्षेमसाम्यात् । ततस्तेषामेव द्रव्याद्यभेदे सति पुनर्व्यवहारान्यथानुपपत्त्या द्रव्यादिष्वेव विशेषसिद्धिः (इति) / *7,560* नन्वस्त्येव द्रव्यादिधर्मेष्वस्तित्वादिष्वप्यस्तित्वादिकम् । तच्चाश्रयतो भिन्नमेव । नचैवं धर्मस्यानवधिकधर्मसन्तानादनवस्थादोषः । उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावेनादोषत्वात् । yathÃ'hu÷"मूलक्षयकरीं प्राहुरनवस्थां हि दूषणम्' इति । यदर्थमुत्तरोत्तरानुसरणं तन्मूलमुत्पत्तिर्ज्ञप्तिर्वा । ततो भिन्ननिमित्ततयोपपद्यमानो व्यवहारो न विशेषमाक्षेप्तुमलमित्यत आह- सामान्यस्यापीति ॥ %% न्यायसुधा: सामान्यस्य गोत्वादेः, सामान्यं सत्तालक्षणम् । गुणस्य च रूपादेः, सङ्खयापृथक्तवादिगुणः अत अनवस्थाभयादेव हि नाङ्गीकृतः । अयमाशयः । सामान्यस्यापि सामान्यं तावत्परेण नाङ्गीकृतम् । तथा गुणस्यापि गुणो नाङ्गीकृतः । तत्कस्मादिति वक्तव्यम् । न तावत्प्रतीत्यभावात् । सद्गोत्वं चतुर्विंशतिगुणा रूपाद्रसः पृथगिति प्रतिभासस्य दुरपह्नवत्वात् । नच न सद्गोत्वमित्यादि बाधकमस्ति येन प्रतीतस्यापि परित्यागः । गोत्वं न सत्तावदपरसामान्यशून्यत्वाद्विशेषवत्, गुणा न गुणवन्तो ऽद्रव्यत्वात्क्रियावदित्यादिबाधकमस्तीति चेन्न । विपक्षे बाधकाभावेनाप्रयोजकत्वात् । दृष्टान्तयोः(श्च)साध्यविकलत्वाच्च । यदि गोत्वादौ सत्ता स्यात्तदा सत्तायामपि स्यात् । तथा चात्माश्रयत्वमिति चेन्न । सत्तान्तरत्वोपपत्तेः । किञ्च प्रतीतेः किमात्माश्रयता करिष्यति । अन्यथा प्रमेयत्वादीनां केवलान्वयित्वं न स्यात् । आत्माश्रयभयाद्यतः प्रमेयत्वादिव्यावृत्तिः तस्यैव विपक्षत्वात् । उक्तं ca"kathaæ स्ववृत्तिरिष्या चेद्यथान्यत्रेति गृह्यताम् । प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नतेयता' इति । गुणानामपि गुणवत्त्वे द्रव्यलक्षणयोगाद्द्रव्यतापत्तिरिति चेन्न । प्रतीतिमनुरुद्धय लक्षणान्तरस्य कर्तव्यत्वात् । तस्मात्सामान्ये सामान्यं गुणे च गुणः अनवस्थाभयादेव नाङ्गीक्रियत इत्येव वक्तव्यम् । yathÃ'ha"vyakterabhedastulyatvaæ सङ्करो ऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः' इति । नचानवच्छिन्ना सामान्यपरम्परा गुणपरम्परा चोत्पत्तिज्ञप्तिप्रतिबन्धे हेतुः । तथाच यथा सा दूषणं तथा प्रकृतापि दूषणमेव । न चेत्सापि न स्यादिति सामान्यादेरपि सामान्याद्यङ्गीकार्यं स्यात् । यदि कथञ्चिज्ज्ञप्तिप्रतिबन्धकत्वं तत्र व्युत्पद्येत । तर्हि वयमप्यत्र तद्व्युत्पादयिष्याम इति । *7,565* यदि कश्चिद्वैयात्याद्ब्रूयात् । अस्त्येव सामान्यस्यापि सामान्यं गुणस्यापि गुणो निर्बाधप्रतीतिसिद्धत्वात् । उत्पत्तिज्ञप्त्यप्रतिबन्धहेतोरनवस्थाया दोषत्वायोगात् । अतो नैतन्न्यायेन धर्मपरम्परानवस्थाभयान्निवारणीयेति । तत्राह- स चेति ॥ %<... स च यदि नानवस्था क्वचिद् भवेत् ॥ MAnuv_2,2.102cd //>% न्यायसुधा: स च गुणस्यापि गुणः । चशब्दात्सामान्यस्यापि सामान्यं यद्यङ्गीक्रियते तदा ब्रूमो नानवस्था क्वचिद्भवेदिति । *7,566* अयमाशयः । एवं वदन्क्वचिदनवस्थादूषणमङ्गीकरोति न वेति वाच्यम् । नचेत् दूषणान्तरमपि नाङ्गीकुर्यात् । अविशेषात् । तथाच कथायां नाधिकारी स्यात् । नाद्यः । धर्मसामान्यगुणानवस्थाया अदूषणत्वे विमताया अपि दूषणत्वायोगात् । विशेषहेतोरभावात् । *7,567* नन्वपर्यवसितपरम्परामात्रसाम्ये ऽपि यत्रोत्पत्त्यादिप्रतिबन्धकत्वं तत्र दूषणत्वम् । यत्र यदभावस्तत्रादूषणत्वमिति चेत् । किमर्थमुत्पत्त्यादिप्रतिबन्धकत्वमनुसरणीयम् । अनवस्था हि तर्कविशेषः । तर्कश्चानिष्यप्रसञ्जनम् । उत्पत्त्यादिप्रतिबन्धश्चानिष्यः । प्रामाणिकपरित्यागरूपत्वात् । उत्पत्त्यादेः प्रामाणिकत्वात् । अतस्तदप्रतिबन्धे तर्कत्वायोगात्कथं दूषणान्तरम् । एवमेव दूषणत्वे ऽतिप्रसङ्ग इत चेत् । किं प्रामाणिकपरित्याग एवानिष्य उताप्रामाणिकस्वीकारो ऽपि । नाद्यः । नियामकाभावात् । द्वितीये कथं न प्रकृतानवस्था दूषणम् । अत्यन्तभिन्नधर्मपरम्पराया अप्यप्रामाणिकत्वात् । अथाप्रामाणिकस्वीकारो न दूषणम् । तर्हि प्रामाणिकपरित्यागो ऽपि न (दूषणं) स्यादिति नानवस्था क्वचिद्दूषणं भवेत् । अथानिष्यापत्तिहेतुरनवस्थादूषणम् । न पुनरनिष्यरूपेति चेन्न । अनिष्यरूपैवानवस्था दूषणम् । नत्वनिष्यापत्तिहेतुरित्यपि वक्तुं शक्यत्वेन क्वचिदङ्गीकृताप्यनवस्था न दूषणं भवेत् । तस्मात्प्रामाणिकपरित्यागाप्रामाणिकपरिग्रहरूपा वा तद्धेतुर्वानवच्छिन्नपरम्परानवस्थेति वाच्यम् । अत एव नातिप्रसङ्गः । तथाच धर्मपरम्पराया अप्यनवस्थात्वेनाभेद एवाङ्गीकार्यः । एवं चोक्तन्यायेन व्यवहारान्यथानुपपत्त्या विशेषसिद्धिरिति । *7,570* अपि च यो धर्मधर्मिणोर्भेदं समवायं चाङ्गीकृत्याभेदं विशेषं चावजानाति तेनानवस्थातो बिभ्यता गुणसामान्ययोर्गुणसामान्यप्रतीतिरेवापलपनीया । विनैव बाधकेन भ्रान्तिर्वा वाच्या । प्रतीत्यपलापादितो वा बिभ्यतो ऽनवस्था स्यादित्येकं सन्धित्सतो ऽन्य(त्प्र)च्च्यवते । अभेदं विशेषं चाङ्गीकुर्वतां तु नेदं दूषणद्वयमतो ऽपि तत्पक्षपात इत्याशयवानाह- अस्मत्पक्ष इति ॥ %% न्यायसुधा: धर्मधर्मिणोः सविशेषाभेदवादिनां पक्ष इत्यर्थः । गुणाद्या गुणाः सामान्यानि च । तद्वन्तो गुणवन्तः । सामान्यवन्ति च । तेन चतुर्विंशतिगुणाः सद्गोत्वमित्यादिप्रतीतिविरोधो नास्तीति शेषः । अनन्यत्वात् धर्मधर्मिणोरिति शेषः । अप्रामाणिकापर्यवसितपरम्परारूपा ह्येषा । अनन्यत्वे कथं तद्वृत्तमिति तदवस्थः प्रतीतिविरोध इत्यत उक्तम्- विशेषतो हि तद्वन्त इति ॥ भेदसम्बन्धकार्यकारी हि विशेष इति । *7,571* एवमवयवावयव्यादीनामभेदो ऽत्र निरूपितः । इदानीं क्वचिद्भेदाभेदावपि भवत इति तदपवादमाह- भेद इति ॥ %<... भेदो नाशे भवेत् तथा ॥ MAnuv_2,2.103d //>% न्यायसुधा: यद्वा यद्यवयव्यादयो ऽवयवाद्यभिन्नाः । कथं तर्हि सत्स्वेवावयवादिषु विनश्यन्तीत्यत आह- भेद इति ॥ तथाशब्दः समुच्चये । अवयवादिषु सत्स्वेवावयव्यादीनां नाशे भेदो ऽभेदश्च भवेदित्यर्थः । अत्र नाश इत्युपलक्षणम् । यत्र सत्स्वेवावयवेष्ववयविनो ऽभावः सति गुणिनि गुणस्याभावस्तत्र भेदाभेदावित्यादि द्रष्टव्यम् । अन्यथा यत्रावयवावयव्यादीनां युगपद्विनाशस्तत्र भेदाभेदावुक्तौ न स्याताम् । इदमुक्तं भवति । सत्यपि तस्मिन्नसत्त्वादित्यनेन हेतुनावयव्यादीनामवयवादिभ्यो भेदमात्रं वा साध्यते ऽत्यन्तभेदो वा । आद्ये सिद्धसाधनता भागासिद्धिश्च । तथाहि । सत्यप्यु(त्यु)पादाने कदाचिदुपादेयमसत् । यथा पटः । एवं सत्यपि द्रव्ये केचिद्गुणा असन्तो यथा पाकजादयः । तथा सत्यप्या(त्येवा)श्रये काश्चित्क्रिया असत्यो यथा पटचलनादयः । जातिश्च काचित्सति जातिमत्यसती । यथा ब्राह्मणम् । तत्र भेदाभेदयोरङ्गीकाराद्भेदसाधनं सिद्धविषयम् । गगनतद्भागयोरीश्वराद्याश्रितज्ञानादिगुणक्रियाजातिष्वभावाद्भागासिद्धत्वं हेतोः इति । न द्वितीयः । कालात्ययापदिष्टत्वात् । अभेदस्य प्रागुपपादितत्वादुपपादयिष्यमाणत्वाच्चेति । *7,573* स्यादेतत् । यथा भेदसाधकानां व्यपदेशभेदादीनां विशेषाश्रयेणैवान्यथासिद्धिरुक्ता । तथा सत्यपि तस्मिन्नसत्त्वस्यापि विशेषणैव निर्वाहः क्रियताम् । किं भेदाभेदाभ्युपगमेन । मैवम् । विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेन विनाशं प्रत्यनिर्वाहकत्वात् । सकलभेदकायर्कारित्वे विशेषो भेद एव, न तत्प्रतिनिधिः स्यात् । किञ्चानेकाश्रितस्यावयविनो द्वित्वादेश्चाश्रयेणात्यान्ताभेदे सत्याश्रयणामपि परस्परमभेदः प्रसज्यते । तत्परिहारार्थं तावदवश्यं तत्र भेदो ऽङ्गीकरणीयः । नचावच्छेदकेन विना भेदाभेदभूमेः सङ्ग्रहः स्यादित्ययावदाश्रयभावित्वमेव ग्राह्यम् । तत्रापि विशेष एव सङ्करं वारयिष्यतीति तु निरस्तम् । किञ्च प्रमाणानुसारिणक्ष व्यवस्था नतु स्वेच्छानुसारिणी । प्रमाणं तु भेदाभेदाववगाहत इति वक्ष्यते । ननु अनित्यद्रव्याश्रिता एकत्वादयो ऽपि गुणाः किं भेदवन्तस्तेषामपि द्रव्यकार्यतया तदुत्तरक्षणभावित्वादिति । मैवम् । उक्तोत्तरत्वात् । उक्तं ह्येतत् । उपादानद्रव्यं गुणवदुपादेयतया परिणमत इति । *7,576* ननु भेदाभेदावेकत्र विरुद्धौ । तत्कथमयावदाश्रयभाविनामवयविगुणकमर्सामान्यानामवयवादिभिर्भेदार्भेदाभ्युपगम इत्यत आह- विशेषमेवेति ॥ %% न्यायसुधा: भेदाभेदावेकत्र भवत इति सम्बन्धः । अवधारणं कालादिभेदव्यावृत्त्यर्थम् । *7,577* कथं विशेषाश्रयणे विरोधशान्तिरित्यत आह- विरोध इति ॥ %<... विशेषो बलवान् यतः ॥ MAnuv_2,2.104b //>% न्यायसुधा: बलवान्भेदकार्यकारण इति शेषः । ततो विशेषं समाश्रित्यैकत्र भेदाभेदौ भवत इत्यन्वयः । अयमर्थः । भेदो हि विरोधशान्तिहेतुः । तथाहि । क्वचिदाश्रयभेदो यथा मधुरायां देवदत्तसद्भावः स्रुघ्ने तदभावः । क्वचित्कालाभेदो यथा मधुरायामेव देवदत्तस्य भावाभावौ । क्वचित्प्रतियोगिभेदो यथा गवयो गोघटाभ्यां सदृशो विसदृशश्चेति । भेदप्रतिनिधिश्च विशेष इत्युक्तम् । अतः कथमसौ भेदाभेदावेकदैवैकत्रैव नावस्थापयेदिति । एवं तर्ह्यतिप्रसङ्गः । सर्वत्र विशेषमाश्रित्य विरोधस्योत्सादयितुं शक्यत्वादित्यत आह- दृष्टीति ॥ %% *7,577f.* न्यायसुधा: दृष्टिश्च तत्प्रमाणं च । प्रमाणभूता दृष्टिरित्यर्थः । ततो भेदाभेदौ न विरुद्धाविति सम्बन्धः । चशब्दो विशेषेण सह दृष्टेः समुच्चये । न स्वेच्छामात्रेण भेदाभेदावित्युपेत्य विशेषेण विरोधाभावो ऽभिधीयते । येनातिप्रसङ्गः स्यादित्येवशब्दः । उक्तं तावदवयवावयव्याद्यभेदग्राहिणी दृष्टिरस्ति । सम्बद्धवस्तुबुद्धितो विलक्षणतयानुव्यवसायात् । अस्ति च भेदग्राहिणी सत्यपि तस्मिन्नसत्त्वादिति हेतुजनिता दृष्टिरिति । नचैते बाध्यबाधके । अन्यतराननुवृत्तिप्रसङ्गात् । नापि प्रतिपक्षभूते । प्रतिपत्तृणामुभयोदासीनतापत्तेः । चैवम् न । अतो द्वयोरपि प्रामाण्यतश्च भेदाभेदयोरवगतयोनर् विरोधः । तदिदमुक्तम्- प्रमाणत इति ॥ *7,579* ननु भ(व)वेतां भेदाभेदवेकत्रैवैकदेव प्रमितौ । तथापि कथं विरोधशान्तिरित्यत आह- विरोध इति ॥ %<... विरोधो दर्शने कथम् ॥ MAnuv_2,2.104d //>% न्यायसुधा: सहदर्शने सति कथं विरोधो वक्तुं शक्यते । सहदृष्टौ विरुद्धौ चेति विप्रतिषिद्धमिति भावः । एतदेव विवृणोति- विरोधो हीति ॥ %% *7,579f.* न्यायसुधा: सर्वत्र परस्परपरिहारेणैव सत्त्वदर्शनं महानवस्थानलक्षणविरोधे प्रमाणम् । क्वचित्सहदर्शनं चाविरोधे । अन्यस्यानिरूपणात् । अतः सहदृष्टे भेदाभेदलक्षणे वस्तुद्वये विरोधः कथमुच्येत । सहदर्शने ह्यविरोधः स्यात् । पुनर्विरोधकथने व्याघातानिवारणादिति । हिशब्देन शीतोष्णादौ रूपरसादौ च विरोधाविरोधयोर्दर्शनैकप्रमाणत्वं निदर्शयति । तुशब्दस्य दृष्टे त्विति सम्बन्धः । सद्भिर्विद्वद्भिरित्युपहासः । वैशेषिकादयो हि संयोगविभागशब्दात्मविशेषगुणानां तत्रैव तदैव भावाभावावुपेत्य सहदर्शनाद्विरोधो नास्तीति वदन्तः पुनरत्र सहदर्शने ऽपि विरोधमुद्भावयन्तः svavyÃhatabhëiïa÷ स्वोक्तविस्मरणशीलाः स्वदृष्टिपक्षपातिनः कथं सन्तः स्युः । सर्वत्रासहदृष्टयोर्यदि कश्चिदाग्रहमात्रेण सहावस्थानं मन्यते तं प्रत्येव विरोधोद्भावनं क्रियते- नान्यथेति ॥ *7,581* धर्मधर्मिणोर्भेदाभेदौ क्वचिदिति सङ्क्षेपेणोक्तम् । तत्किं सर्वेष्वपि द्रव्येषूत केषुचिदेवेत्यपेक्षायामाह- अभिन्न इति ॥ %% न्यायसुधा: भगवानिति चेतनमात्रोपलक्षणम् । स्वेन स्वावयवगुणक्रियादिभिः । तदन्येन प्रकृतिजीवजडात्मना प्रपञ्चेनेत्येवं व्यवस्थितावेव भेदाभेदौ न त्वेकविषयावित्यर्थः । अयावद्द्रव्यभाविधर्मैर्भेदाभेदौ कुतो न स्यातामित्यत आह- नित्या इति ॥ %% न्यायसुधा: तुशब्दो ऽवधारणे । अस्मात् कारणम् । अस्मात् भगवतः । द्वित्वादिसङ्खयाव्यतिरिक्ता इति शेषः । *7,583* क्व तर्हि भेदाभेदावित्यत आह- सामस्त्येति ॥ %% न्यायसुधा: अन्यत्र परमेश्वरात् । जडे वस्तुनीति यावत् । सत्येव धमिर्णि सामस्त्येनोच्छेदवन्तो ये धर्मास्ते उभयरूपिणो भिन्नाभिन्ना इत्यर्थः । अभिभवव्यावृत्त्यर्थं सामस्त्येत्युक्तम् । यद्वा सामस्त्ये द्रव्यस्याविकलत्वे नाशाभावे ऽपि ये उच्छेदिन इति व्याख्येयम् । किं स्वसद्भाववेलायामभेदिनो ऽसद्भाववेलायां भेदिन इत्येवं कालभेदेन भेदाभेदावित्यत उक्तम्- भाव इति ॥ स्वसद्भावदशायामेवोभयरूपका इत्यर्थः । विनष्टस्यासत्त्वेन भेदचिन्तानवकाशात् । प्रागत्यन्ताभेदे विनाशासम्भवाच्च । कुतो भिन्नाभिन्ना इत्यत आह- त एवेति ॥ %<... त एव चोच्छेदात् तदन्ये च समस्तशः ॥ MAnuv_2,2.107cd //>% न्यायसुधा: प्रत्यक्षबलेन त एव धर्मिस्वरूपभूता एव उच्छेदात् सत्येव धर्मिण्यसत्त्वाद्धेतोस्तदन्ये । चशब्दौ मिथः समुच्चयार्थौ । समस्तश इत्ययावद्द्रव्यभाविविवक्षयोक्तम् । *7,584* यदुक्तं यावदवयवभाविनो ऽवयविनो ऽवयवैरत्यन्ताभेदो ऽयावदवयवभाविनस्तु भेदाभेदाविति । तेनान्यदपि चोद्यं परिहृतमित्याह- अंशांशिनोरिति ॥ *7,585* %% न्यायसुधा: तथा हि । सर्वदिक्ष्वपि सम्बन्धादिति यदंशतः संयोग इत्युक्तं तदयुक्तम् । अनवस्थापत्तेः । घटसंयोगो हि घटांशसंयोगपूर्वकः । सो ऽपि तदंशसंयोगपूर्वकः । नचेयं निरंशे परम्परा विश्राम्यतीति वाच्यम् । अंशपरम्पराया अविश्रमस्याप्यङ्गीकृतत्वात् । अतः पूर्वपूर्वसंयोगानुत्पत्तावुत्तरोत्तरानुत्पत्तिप्रसङ्गादंशतः संयोग इति नियमो नोपपद्यत इति । तदिदमसङ्गतम् । यद्यप्यंशत एव संयोगो यद्यपि चांशेष्वंशपरम्पराया अविश्रमस्तथाप्यंशांशिनोरभेदे नैवांशसंयोग एव हि यस्मादंशिनः संयोगो ऽतो नानवस्थेति । *7,586* अयमभिसन्धिः । स्यादियमनवस्था यदि सर्वत्रांशत एव संयोग इति वदतामस्माकमंशिनः saæyogoæ'Óasaæyogenaiva जायत इत्यभिप्रायः स्यात् । नचैवम् । किन्तु यो यस्य अंशिनः संयोगः स तदंशे वर्तते । निरंशस्य तु संयोगः क्व नाम वर्तताम् । अतः परमाण्वोः संयोगे सति तद्वृत्त्यर्थमंशो ऽङ्गीकरणीय इति । न ह्येवं सति काचिदनवस्थास्ति । अनवस्थितकार्यकारणभूतासिद्धसंयोगपरम्पराश्रयणाभावात् । एतावत्तु भवेत् । घटसंयोगः स्यात् । प्रमाणविरोधाच्च । घटसंयोगो घटवृत्तिरपि घटसंयोगः स्यात् । प्रमाणविरोधाच्च । घटसंयोगो घटवृत्तिस्तद्गुणत्वात्तद्रूपवदिति । घटांशवृत्तिः संयोगो न घटसंयोगः तदन्यवृत्तित्वात् । पटसंयोगवदिति । एतदप्यनवकाशम् । अंशांशिनोरभेदस्य साधितत्वात् । अतिप्रसङ्गो हि तदा स्याद्यदि पटवद्घटांशो ऽपि घटादत्यन्तभिन्नः स्यात् । अभेदे तु क्वातिप्रसङ्गः । अनुमानस्याप्याद्यस्य सिद्धसाधनता । अंशवृत्तेरेव घटवृत्तित्वात् । अंशावृत्तित्वे सति घटवृत्तित्वसाधने दृष्टान्तः साध्यविकलः स्यात् । द्वितीयस्तु हेतुः स्वरूपासिद्धो ऽन्यथासिद्धो वेति । यदि घटसंयोगो घटांशे वर्तते तर्हि घटांशसंयोगः क्व वर्तत इति चेत् । अनेन (एव) न्यायेन तदंशे सो ऽपि तदंश इति ब्रूमः । नचैवमनवस्था । सर्वे ऽप्यंशिसंयोगास्तत्तदंशवृत्तय इत्यत्रेतरापेक्षाया अभावात् । *7,588* एवं तर्हि परमाणुवृत्तिरपि संयोगो घटसंयोगः स्यादिति चेत् । को नेत्याहेति । अंशसंयोग एव ह्यंशिनः संयोगो ऽतो नानवस्थेत्युक्तमनवस्थापरिहारं विवृणोति- एकस्मिन्निति ॥ %% न्यायसुधा: अवयवपरम्पराया अविश्रममभ्युपगम्यैकैकस्मिन्नवयवसंयोगे जात एवान्यो ऽवयवसंयोगो जायत इति यद्यङ्गीकुर्मस्तदैवानवस्था स्यात् । संयोगैक्ये अवयविसंयोगः क्रियातो जातस्तदवयवे वर्तते, अवयववृत्तेः संयोगादपरो ऽवयविनः संयोगो नास्तीति वादे तु, क्व सानवस्थेति । एतेनैतदपि निरस्तम् । यदाहुः । संयोगस्त्रिविधो ऽन्यतरकर्मजोभयकर्मजसंयोगजभेदात् । तत्रान्यतरकर्मजो यः क्रियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन । उभयकर्मजस्तु विरुद्धदिक्क्रिययोः सन्निपातो, यथा मल्लयोः । संयोगजस्तु संयोगः कारणाकारणसंयोगात्कार्याकार्यसंयोगो, यथा हस्ततरुसंयोगात्कायतरुसंयोग इति । नहि हस्ततरुसंयोगातिरिक्तः कायतरुसंयोगो ऽस्ति । येनासौ तज्जन्यः स्यात् । प्रमाणाभावात् । किन्तु हस्तकर्मणा जनितो हस्तवृत्तिः संयोग एव हस्तकाययोरभेदात्कायसंयोगो भवति । अत एव हस्तस्याशुचिसंयोगे कायक्षालनादिविधयो ऽप्युपपद्यते । *7,591* अत एव विभागजो ऽपि विभागो निरस्तः । द्विविधं हि तमाचक्षते । कारणाकारणविभागात्कारणविभागाच्चेति । तत्राद्यो यथा । हस्ततरुविभागात्कायतरुविभागः । द्वितीयो यथा । द्वितन्तुकावयवे तन्तौ कर्मोत्पन्नं तस्य तन्त्वन्तराद्विभागं करोति । विभागात्तन्त्वोः संयोगो नश्यति । ततो द्वितन्तुकविनाशः । तत इदानीं तन्त्वोर्वर्तमानो विभागः सक्रियस्यावयवस्य द्वितन्तुकसंयुक्ताकाशादिदेशाद्विभागं करोतीति । तत्राद्यस्तावदनुपपन्नः । हस्ततरुविभागातिरिक्तस्य कायतरुविभागस्यानुपलम्भात् । हस्तकर्मणा जनितो हि विभागो हस्तकाययोरभेदाद्धस्तकायगुणो भवति । अत एव विवादाध्यासितो विभागो न कर्मासमवायिकारणकः कर्मैकार्थासमवेतत्वात् । शब्दवदितयसिद्धतया निरस्तम् । *7,592* द्वितीयस्त्वनुपपन्नतरः । तन्तुकर्मणैव तन्तोस्तन्त्वन्तरादाकाशादिदेशाच्च विभागोत्पत्त्युपपत्तौ क्रमकल्पनानुपपत्तेः । अन्यथाङ्गुलिकर्मणाङ्गुलेरङ्गुल्यन्तरादेव विभागो भवति आकाशादिदेशात्तु विभागादेवेति स्यात् । नन्वङ्गुलिकर्म अङ्गुलिविभागमाकाशादिविभागं च करोति । तयोर्विभागयोरविरुद्धत्वात् । तन्तुकर्म तु तन्त्वन्तरविभागमाकाशादिविभागं (च) न कर्तुमर्हति । तयोर्विभागयोः द्रव्यारम्भकसंयोगविरोधित्वाविरोधित्वरूपविरोधात् । नह्यविरुद्धात्कारणाद्विरुद्धकार्योत्पत्तिः सम्भवतीति । मैवम् । एकस्मादेव कर्मणः संयोगविभागजननाभ्युपगमात् । तन्तुकर्मरा द्रव्यारम्भकानारम्भकतन्त्वन्तराकाशसंयोगजन्माङ्गीकाराच्च । अन्यथा कारणाकारणसंयोगजसंयोगवत्कारणमात्रसंयोगजो ऽपि संयोगः स्वीकार्यः स्यात् । *7,595* ननु संयोगस्य न स्वरूपतो विरोधो ऽस्ति । यतो द्रव्यानारम्भकद्रव्यसमवेत एव संयोगो द्रव्यानारम्भकः । द्रव्यानारम्भकं च द्रव्यं सप्तविधम् । आरब्धद्रव्यमन्त्यावयविस्पर्शरहितं विनश्यदवस्थं विनश्यदवस्थसंयोगं निष्फलारम्भं विजातीयं चेति । ततः कर्मणैव संयोगद्वयजन्मोपपत्तिरिति । एयं तर्हि विभागयोरपि को विरोधः । द्रव्यारम्भानारम्भप्रयुक्तत्वाद्विरोधप्रतीतेः । तन्तुद्वयविभागजनकं तन्तुकर्म न तन्त्वाकाशविभागजनकं द्रव्यारम्भकसंयोगविरोधिविभागजनककर्मत्वात् । द्रव्यान्रारम्भकसंयोगविरोधिविभागजनककर्मवत् इत्याभाससमानयोगक्षेमत्वात् । तन्तुकर्म न तन्त्वन्तरविभागजनकं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यपि प्रयोगसम्भवात् तत्र प्रमाणबाध इति चेत् । सममन्यत्रापि । विभागद्वययौगपद्यानुभवात् । तन्तुकर्म आकाशविभागजनकं कर्मत्वादिति प्रतिपक्षश्च । आकाशविभागे विभागेन कर्तव्ये कर्मणो निमित्तत्वाभ्युपगमात्सिद्धसाधनमिति चेन्न । जनकशब्दस्यासमवाय्यर्थत्वात् । *7,600* एतेन विमतं कर्म द्रव्यारम्भकसंयोगविरोधितदविरोधिविभागजनकं न भवति कर्मत्वादिति निरस्तम् । विमतं कर्म द्रव्यारम्भकानारम्भकसंयोगारम्भकं न भवति कर्मत्वात् । श्येनकर्मवदित्याभासतुल्यत्वात्सत्प्रतिपक्षत्वाच्च । यदाकाशविभागजनकं कर्म न तद्द्रव्यारम्भकसंयोगविरोधिविभागजनकं यथाङ्गुलिकर्मेति व्याप्तेस्तन्तुकर्मणो गगनविभागजनकत्वे तन्त्वन्तरविभागजनकत्वं न स्यादिति चेन्नन । यद्यत्प्रदेशविभागजनकं न भवति न तत्तत्प्रदेशस्थद्रव्यविभागजनकमिति व्याप्तेराकाशदेशविभागाजनकत्वे तन्त्वन्तरादपि विभागजनकं न स्यादिति प्रतिप्रसङ्गसम्भवात् । *7,601* किञ्च तन्तोराकाशविभागो यदि विभागजो न तु कर्मजस्तदा सकर्मकस्येवाकर्मकस्यापि कुतो न स्यात् । विभागस्योभयत्रापि साम्यात् । उत्तरविभागे कर्म निमित्तकारणमित्यतो नेति चेन्न । आद्यविभागजननेनैवोपक्षीणस्य कारणत्वानवधारणात् । अवधारणे वासमवायित्वस्य अनिवारणात् । अन्यथा तल्लक्षणस्यातिव्याप्तेरित्यलं विस्तरेण । *7,604* एवं छलत्वेनानवस्थाप्रसङ्गं निराकृत्य प्रकारान्तरेण निराकरोति- अंश इति ॥ अंशिसंयोगस्यांशवृत्तित्वदृष्टेश्च नानवस्थादोष इत्यर्थः । दृष्टत्वे कथमदोषत्वमित्यत आह- दृष्ट इति ॥ %% न्यायसुधा: आपादके ऽर्थे दृष्टे सति सा अनवस्थितिः का न दूषणमिति यावत् । एतदुक्तं भवति । यद्यंशतः संयोगः स्यात्तदानवस्था स्यात्ततश्च संयोगाभाव एवापद्येत । नचासौ युक्तः । तस्मान्नांशतः संयोग इति हि विपर्यये पर्यवसानं कर्तव्यम् । अनवस्थायास्तर्कत्वात् । विपर्ययापर्यवसायिनश्च तर्काभासत्वनियमात् । %<... दृष्टे का सानवस्थितिः ॥ MAnuv_2,2.110b //>% न्यायसुधा: अत्रांशतः संयोगे न भवतीति को ऽर्थो यद्यंशिसंयोगस्यांशसंयोगपूर्वकतानियमो नास्तीति । तर्ह्येवमिति वदामः । yadyaæÓisaæyogoæ'Óav­ttirna भवतीति । तन्न । घटाद्यंशिसंयोगस्य तदंशवृत्तितायाः प्रत्यक्षदृष्टत्वेन विपर्ययपर्यवसानस्य बाधितत्वात् । घटसंयोगो घट एव वर्तते । किन्त्वव्याप्यवृत्तित्वात्तदंशवृत्तिरिवावभासत इति चेत् । केयमव्याप्यवृत्तिता नाम अन्या अंशवृत्तित्वात् । स्वाभावसमानाधिकरणत्वमिति चेन्न । विरुद्धत्वात् । दृष्टत्वादविरोध इति चेन्न । किमंशभेदेन भावाभावौ दृश्येते उत घट एवेति सन्देहात् । न ह्यविरुद्धविषयत्वे सति विरुद्धविषयताङ्गीकर्तुमुचिता । उपाधिभेदादविरोध इति चेत् । के त उपाधयः । अंशा एवेति चेत् । त एव सन्तु तर्हि संयोगावाभावाश्रयाः किमं(शि)शवृत्तित्वेन विरुद्धेन अङ्गीकृतेन । अंशांशिनोरभेदेनातिप्रसङ्गस्यापास्तत्वादिति । *7,609* प्रतितर्कपराहतत्वाच्चातिप्रसङ्गो ऽयमित्याह- यदीति ॥ %% न्यायसुधा: यदि कारणानां संयोगस्तदंशवृत्तिर्न स्यात्तदा तदारब्धेषु कार्येषु कारणापेक्षया परिमाणोत्कर्षो न स्यादित्यर्थः । अयमभिसन्धिः । कारणपरिमाणापेक्षया कार्ये परिमाणोत्कर्षस्तावत्सर्वत्र प्रचयजन्यः । द्वितूलके तथा दर्शनात् । प्रचयहीनतूलद्वयजन्यरज्जुद्रव्ये तदभावोपलम्भाच्च । प्रचयश्च कारणयोः प्रशिथिलः संयोगः । प्रशिथिलता च संयोगस्य केषुचिदंशेषु वृत्तिः केषुचिदवृत्तिरेव । नान्या । अनिरूपणात् । ततः संयोगस्यांशवृत्तित्वाभावे प्रचयो ऽसौ न भवतीति कारणाभावादुत्कृष्टपरिमाणोत्पादो न स्यादिति । *7,610* अस्त्वन्यस्य संयोगो यथातथा । प्रस्तुते परमाणौ संयोगस्यांशवृत्तित्वाभावे नातिप्रसङ्ग इति चेन्न । अन्वयव्यतिरेकाभ्यां कारणपरिमाणोत्कृष्टस्य कार्यपरिमाणस्य प्रचयाख्यांशवृत्तिसंयोगजत्वावधारणात्कारणाभावे च कार्याभावनियमात्परमाणुसंयोगस्यांशवृत्तित्वाभावे तत्कार्ये द्वयणुके परमाणुपरिमाणादुत्कृष्टपरिमाणं नोत्पद्येतेत्यस्यैव बाधकस्य सत्त्वात् । नन्विदमिष्यापादनम् । परमाणुतो द्वयणुके परिमाणोत्कर्षाभावादित्यत आह- परमाणोरिति ॥ %% *7,611* न्यायसुधा: परमाणुपरिमाणादणोद्वर्यणुकस्य महत्ता परिमाणोत्कर्षो नास्तीति वचो ऽद्भुतं स्वव्याहतं प्रमाणविरुद्धं चेत्यर्थः । ayamìhyo ऽयं paramìhya इतिवदणुपरमाणुशब्दाभ्यामेव परिमाणतारतम्यावगतेस्तदभाववचनं स्वव्याहतं भवति । द्वितन्तुकपरिमाणवद(संमृदि)समुदितावयवजन्यद्रव्यपरिमाणत्वेन द्वयणुकपरिमाणस्य परमाणुपरिमाणादुत्कर्षस्यानुमानावगत्वाच्चेति । ननु यत् कारणपरिमाणजन्यमुत्कृष्टपरिमाणं तदेव प्रचयजन्मय् । त्र्यणुकपरिमाणवद्द्वयणुकपरिमाणमपि कारणपरिमाणजन्यं न भवति । किन्तु कारणसंख्याजन्यमेव । तत्कथं परमाणोः प्रचयाभावे द्वयणुके परिमाणोत्कर्षानुत्पादापादनमित्यत आह- अणूनामिति ॥ %% न्यायसुधा: द्वयणुकानां परिमाणोत्कर्षापेक्षां विनैव संख्यामात्रेण त्र्यणुके स परिमाणोत्कर्षो जायते । तथा परमाणोर्महत्त्वं परिमाणोत्कर्षं विना केवलसंख्यया द्वयणुके परिमाणोत्कर्षो जायत इत्येतद्वचः कथं घटते । महद्दीर्घवद्वेति निरस्तत्वादिति भावः । चापिशब्दावितरेतरसमुच्चये । अत्र परिमाणमात्रग्रहणे कर्तव्ये प्रथिमेति महत्त्वमिति चोक्तिर्विसदृशपरिमारत्वस्यानपेक्षाहेतोः निराकरणं स्मारयितुमिति । *7,613* अंशांशिनोरत्यन्ताभेदो भेदाभेदौ चेति यदुक्तं तद्विशदयति- अंशिन इति ॥ %% न्यायसुधा: यथा gaganÃderyÃvadaæÓabhÃvinoæ'Óina÷ स्वांशैरत्यन्ताभेदस्तथा पटादेरंशिनो ऽपि सर्वैरंशैः अत्यन्ताभेदः एकैकांशेन तु भिदाभिदा । अयमित्युत्तरवाक्येन सम्बद्धयते । नन्वेतदयुक्तम् । सर्वतन्तुभावे ऽपि कदाचित्पटस्याभावात् । खण्डिते भेदाभेदस्वीकारात् । अत एकेनैव सर्वैरपि पटस्य भेदाभेदावेवोपचितौ । तथाचोक्तं ब्रह्मतर्के । "तन्तुभ्यो ऽन्यः पटः साक्षात्कस्य दृष्टिपथं गतः । अनन्यश्चेत्तन्तुभावे पटाभावः कुतो भवेत्' इति । उच्यते । व्यतिषङ्गविशिष्टा हि तन्तवो ऽवगम्यते । नच तद्भावे कदापि पटाभावः । तस्माद्वयतिषङ्गविशेषविशिष्टैः सर्वतन्तुभिः पटस्यात्यन्ताभेद एव । अविवक्षितव्यतिषङ्गैः सर्वतन्तुभिस्तु भेदाभेदावेवेति न कश्चिद्विरोधः । नन्वेवं तर्हि व्यतिषक्ततन्तुव्यतिरेकेण पटाभावे परमाणुपुञ्जवादापत्तिरिति । मैवम् । यथा हि गुणानां द्रव्याभेदे('पि) न द्रव्यं निर्गुणम् । यथा च परेषां सामान्यादावतिरिक्तसत्ताभावे('पि) नासत्त्वम् । तथा व्यतिषक्ततन्तव एव पटस्तथापि न पटाभावः । किन्तु सति व्यतिषक्तास्तन्तवः पटश्च । स च तेभ्यो न भिद्यते इति । कथमेतदिति चेत् । विशेषशक्तयैवेति ब्रूमः । *7,616* ननु व्यतिषक्तसर्वतन्तुभ्यो ऽपि पटस्य भेदो ऽङ्गीकार्यः । तन्तुव्यतिषङ्गानन्तरं पटस्य जायमानत्वात् । कथं चैकैकतन्तुनाभेदः एकैकत्र पटबुद्धयभावादित्यत आह- सर्वेति ॥ %% न्यायसुधा: उक्तो ऽयमर्थः सर्वप्रत्यक्षविषयो यस्मात्तस्मात्कथमेवापोद्यते । एतदुक्तं भवति । अस्ति तावद्वयतिषक्तसर्वतन्तूनां पटस्य चाभेदे प्रत्यक्षम् । तत्प्रतीतेः सम्बद्धवस्तुद्वयप्रतीतिवैलक्षण्यस्य साक्षिसिद्धत्वात् । नच भेदे प्रमाणमस्ति । येन सो ऽपि स्वीकरिष्यते । जायतां नाम तन्तुव्यतिषङ्गं पटमाचक्ष्महे । किन्तु व्यतिषङ्गे सति यत्तन्तूनां विशिष्टं रूपम् । नचैकैकतन्तुपरित्यागे सर्वतन्तवो नाम सन्ति । अतस्तत्राप्यस्त्येवाभेदप्रतीतिः । एकैकत्र पटबुद्धयभावस्तु भेदमाक्षिपति । नतु प्रत्यक्षसिद्धमभेदमपवदतीति । *7,621* अथापि स्यात् । अवयव्यादीनामवयवादिभिरभेदो नोपपद्यते । एको ह्यवयव्यनेके चावयवाः । तदभेदे ऽवयवानामप्यभेदो ऽवयविनो वा भेदः प्रसज्येत । तथा गुणाश्च केचिदनेकाश्रिताः । एकैव हि संयोग्वयक्तिर्द्वयोर्द्वयोर्वर्तते । तथा विभागव्यक्तिरपि । सङ्खया च द्विविधा । एकत्वानेकत्वभेदात् । तत्रैकत्वस्यैकद्रव्यगतत्वे ऽपि द्वित्वादिकमेनेकाश्रितम् । एवं पृथक्तवमपि द्विविधम् । एकपृथक्तवमनेकपृथक्तवं च । तत्रैकपृथक्तवस्यैकद्रव्यवृत्तित्वे ऽपि द्विपृथक्तवादिकमने(कद्रव्याश्रि)काश्रितमेव । एवंच गुणानां गुणिनैक्ये संयोगाद्याश्रयानेकद्रव्याभेदो वा संयोगादिभेदो वाऽपद्येत । सामान्यं चैकमनेकाश्रितम् । तस्य व्यक्तयभेदे व्यक्तीनामप्यभेदः सामान्यस्य वा भेदः प्रसज्येतेत्यतः संयोगविभागपृथक्तवानां तावदनेकाश्रितत्वं नास्तीत्याह- संयोगश्चेति ॥ %% न्यायसुधा: भेद इति पृथक्तवमुच्यते । चशब्दा इतरेतरयोगे । पृथक्पृथगेव एकैकद्रव्याश्रिता एवेत्यर्थः । ततश्चैकेन गुणेनाभिन्नत्वे द्रव्ययोरप्यभेदः स्यादित्यतिप्रसङ्गस्यापादकासिद्धिः । अनेकद्रव्याभिन्नत्वे गुणस्यापि भेदः स्यादित्यस्येष्यापत्तिर्दूषणमित्युक्तं भवति । *7,624* ननु घटपटसंयोगविभागभेदा घटपटसम्बन्धितयानुभूयते । तत्कथमेकैकाश्रिताः । तथात्वे चैकैकस्मिन्नेव संयुक्तादिप्रत्ययप्रसङ्ग इत्यत आह- अन्योन्येति ॥ %% न्यायसुधा: प्रतियोगः प्रतियोगित्वम् । अन्योन्यस्य प्रतियोगो ऽन्योन्यप्रतियोगः । यत्संयोगादिरुभयोरपि दृश्यते तदन्योन्यप्रतियोगेन हि निमित्तेन । अत्रोभयोरपीत्यनेकोपलक्षणम् । भेदस्य बहुसम्बन्धितयापि प्रतीतेः । एतदुक्तं भवति । घटप्रतियोगिकः संयोगादिः पटे ऽस्ति । तथा पटप्रतियोगिको घटे ऽस्ति । तस्मादुभयसम्बन्धितया प्रतिभासो ऽतिप्रसङ्गाभावश्च युज्यत इति । *7,625* स्यादेतद्यदि संयोगादीनामेकैकवृत्तित्वे प्रमाणं स्यात् । तदेव नास्तीत्यत आह- अन्योन्येति ॥ पृथक् पृथगेवेत्यनुवर्तते । अन्योन्यप्रतियोगेन हेतुना संयोगादिकमुभयोरपि पृथक् पृथगेव हि दृश्यते । अयमर्थः । पटो घटेन संयुक्तो घटाद्विभक्तो घटाद्भिन्न इति पटधर्मः संयोगादिघर्टप्रतियोगिकतया प्रतीयते । यश्च यत्प्रतियोगिको नासौ तद्धर्मः । यथा स्थविरप्रतियोगिकमपरत्वं न स्थविरधर्मः । तस्मान्नायं संयोगादिर्घटधर्मः । एवं घटधर्मः संयोगादिः पटप्रतियोगितयोपलभ्यमानो न पटधर्मो भवितुमर्हति । तथाच पृथक् पृथगेव संयोगादिरनेकधर्मो ऽवगम्यत इति । *7,626* नन्वस्तु संयोगविभागयोरियं गतिः । नतु पृथक्तवे । यद्धि घटात्पटः पृथक् पटाच्च घटः पृथगित्यन्योन्यप्रतियोगिकतया प्रतीयते तदेकपृथक्तवं पृथक् पृथगेवाभ्युपगम्यते । यत्तु भिन्नाविमौ भिन्ना इमे इति प्रतीयते तदनेकपृथक्तवमनेकाश्रितमेव प्रतियोग्यनिरूप्यस्यैकाश्रित(श्रय)त्वे मानाभावादित्यत आह- भिन्ना इति ॥ %% न्यायसुधा: इमे भिन्ना इत्यादिप्रतीतौ भेदानां समुदायो ऽनेकत्वं हि दृश्यते । कथम् । यथैव च पदार्थानाम् । एतदुक्तं भवति । यथा हि शुक्ला इमे पटा इत्यादिप्रतीतावनेके पटा अनेकानि च तद्विशेषणानि शौक्लयान्यवभासन्ते । तथा भिन्ना इम इत्यादिप्रतीतावप्यनेके पदार्था अनेके च भेदाः प्रकाशन्ते इत्यभ्युपगन्तव्यम् । नच विशेषप्रमाणमस्ति । येनात्रान्यो विधिर्भविष्यतीति । एतेन संयुक्ताविमावित्यादिप्रतीतिरपि व्याख्याता वेदितव्या । *7,628* नन्वनयोर्भेदो ऽमीषां भेद इति प्रतीतावनेकाश्रितं पृथक्तवमुपलभ्यते । तत्कथमेतदिति चेत् । किमत्रानेकस्य धर्मितयावभासं प्रमाणयसि, उत धर्मस्यैकत्वावभासम्, उतोभयावभासम् । पक्षत्रये ऽप्युत्तरमाह- अनयोरिति ॥ %<... अनयोर्भेद इत्यपि ॥ MAnuv_2,2.114d // इतो ऽमुष्यामुतो ऽप्यस्य भेदो दृष्टो द्विधर्मिकः ॥ MAnuv_2,2.115ab //>% न्यायसुधा: अस्यामपि प्रतीतावितो घटादमुष्य पटस्यामुतः पटादमुष्य घटस्य भेद इत्येवं द्विधर्मिको भेदो दृष्टः । तथाचानेकस्य धर्मित्वे ऽपि धर्मस्यैकत्वावभासासम्मतेर्नानेनाभिमतार्थसिद्धिरित्युक्तं भवति । अनेनैवानयोः संयोग इत्यादिप्रतीतिरपि व्याख्याता द्रष्टव्या । ननु वचनलिङ्गा हि वक्तुरभिप्रायाः । भेद इति चैकवचनं प्रयुज्यते । तेन अनुमीयते ऽस्यां प्रतीतावेक एव भेदो द्विधर्मिको दृष्ट इति । तस्मादन्योन्यप्रतियोगिकानेकधर्मिकानेकभेदविषयत्वं प्रतीतेर्न वक्तुं शक्यमित्यत आह- तत्रेति ॥ %% *7,629* न्यायसुधा: तत्र अनयोर्भेद इत्यादिवाक्ये, भेदद्वये वा । भोजनमित्येकवचनं यथा तथेत्यर्थः । एतेन एकवचनेन प्रतीतेरेकार्थविषयत्वानुमाने ऽनैकान्तिकत्वं समुदायविषयत्वेनान्यथासिद्धिश्चेत्युक्तं भवति । अवयविनस्त्वेकत्वे ऽपि न कश्चिद्दोषः । आकाशस्य स्वावयवैरभेदवदवयवानामप्यभेदस्य अङ्गीकृतत्वात् । पटस्य च यादृशेन तन्तुसमुदायेनात्यन्ताभेदो ऽभिहितः स एक एव । व्यतिषक्तानां तन्तूनां विशिष्टाकारो ह्यसौ । स चागन्तुकत्वात्तन्तुभ्यो भिन्नाभिन्न एव । एकैकेन तन्तुना सर्वैश्चभेदे ऽपि भेदस्यापि विद्यमानत्वान्नान्योन्याभेदप्रसक्तिरिति स्वयमेवोह्यतामिति नोक्तम् । *7,631* नन्वेवं तर्हि संयोगादेरप्येकैकाश्रितत्वं न वक्तव्यम् । अयावद्द्रव्यभावित्वेन भेदाभेदाभ्यामेवोक्ताक्षेपसमाधानादिति । सत्यम् । तथापि वस्तुस्थितिरियमुक्तेत्यदोषः । अपि चाजसंयोगे नायं समाधिः सम्भवति । स एव नास्ति प्रमाणाभावादिति चेन्न । परमाणोः आकाशादिसंयोगाङ्गीकारात् । सो ऽपि परमाणुकर्मज इति चेन्न । प्रागसयोगप्रसङ्गात् । अंशभेदान्नेति चेन्न । स्वाभाविकस्यानभ्युपगमात् । औपाधिकस्य च निराकरिष्यमाणत्वात् । किञ्चाकाशमीश्वरेण संयुज्यते द्रव्यत्वाद्घटवत् । नच मूर्तत्वमुपाधिर्विशेषणवैयर्थ्यात् । परिच्छिन्नपरिमाणवत्त्वेनैवालम् । परिच्छिन्नत्वविशेषणं तु व्यर्थमेव । आकाशमीश्वरेण न संयुज्यते अमूर्तत्वाद्रूपवदिति चेन्न । अद्रव्यत्वस्योपाधित्वादिति । *8,1* इदानीं सामान्यस्यैकैकाश्रितत्वमाह- नस्त्वादिकमिति ॥ %% न्यायसुधा: एवं संयोगादिवदेकैकवृत्तीत्यर्थः । सामान्यमपीति वक्तव्ये ब्राह्मणत्वादेरयावद्द्रव्यभावित्वेनापि तत्र परिहारः सम्भवतीति ज्ञापयितुं नरत्वादिकमित्युक्तम् । उपपादनं च नैकप्रकारमिति योगविभागः । कुतो नरत्वादिकं प्रतिव्यक्तिभिन्नमित्यत आह- तत्तदिति ॥ %<... तत्तद्धर्मतयेयते ॥ MAnuv_2,2.116b //>% न्यायसुधा: यथाहि नरेषूपलभ्यमानेषु तदीयं रूपादिकं प्रतिनियतमुपलभ्यते । तथा नरत्वादिकमपि तत्तन्नियतधर्मतयैवेयते दृश्यते इति प्रत्यक्षमुक्तम् । यद्वा यो ऽनेकाश्रितो धर्मो नासावेकैकप्रतीतौ प्रतीयते, यथा द्वित्वादि । प्रतीयते च नरत्वादिकमेकैकप्रतीतावतो नानुगतमित्यनुमानमनेन सूचयति । *8,4* किञ्च नरत्वादिकं नानेकानुवृत्तं धर्मत्वाद्रूपादिवत् । अस्याभासोद्धारं करोति- नेति ॥ %% न्यायसुधा: सर्वधर्मः अनेकवृत्तिधर्मः । तेन धर्मत्वं न भग्नव्याप्तिकमिति शेषः । पक्षधर्मता तु स्फुटैवेति । नन्वनेकत्वसङ्खया तावदनेकाश्रिता । एकैकस्मिन्द्वित्वादेः । शङ्कितुमप्यशक्यत्वात् । नहि द्वित्वादिकमेकैकप्रतीतौ प्रतीयते । नच प्रतियोगिनिरूप्यम् । धर्मितयैवानेकेषामनुभवात् । अतो धर्मत्वहेतोस्तत्रानैकान्त्यमित्यत आह- समुदायस्त्विति ॥ %<... समुदायस्तु भिन्नगः ॥ MAnuv_2,2.116d //>% न्यायसुधा: समुदायो ऽनेकत्वं भिन्नगो ऽनेकाश्रितः । सत्यमनेकत्वसङ्खयानेकाश्रिता । तथापि तदन्यत्वेन हेतुविशेषणाददोष इति भावः । सा चापेक्षाबुद्धिजन्यत्वादयावद्द्रव्यभाविनी भिन्नाभिन्नेति नाश्रययोरभेदापत्तिः । *8,6* प्राभाकरास्त्वाहुः । सादृश्यं तावदेकमनेकानुगतं, तत्र धर्मत्वहेतोव्यर्भिचारः नच वाच्यं सामान्यमेव सादृश्यमतः पक्षे व्यभिचारचोदनेयमनुपपन्नेति । जातिसङ्करप्रसङ्गात् । अस्ति हि कयोश्चिदश्वरासभवक्तयोः सादृश्यं, तत्र यदि सादृश्यमश्वत्वात्परम् तदा सर्वेषामप्यश्वानां रासभसादृश्यं स्यात् । यदि चापरं तदा रासभव्यक्तावप्यश्वत्वं स्यात् । एवं रासभत्वे ऽपि वाच्यम् । न सादृश्यमश्वरासभवृत्ति ब्रूमः । किन्तु तदवयवृत्ति । द्रव्यगुणावयवकर्मवृत्तीनि सामान्यादेव हि सादृश्यनामन्यभ्युपगच्छामो ऽतो न जातिसङ्करदोष इति चेन्न । गौर्गवयेन सदृशीत्यादिव्यवहाराणाममुख्यत्वप्रसङ्गात् । नच सामान्यं प्रतियोगिनिरूप्यम् । तन्निरूप्यं च सादृश्यमिति स्फुटो ऽनयोर्भेद इत्यत आह- एतादृशं चेति ॥ %% न्यायसुधा: भवतु सादृश्यं सामान्यतो भिन्नं तथापि तत्पदार्थेषु पृथक् पृथगेवेति न तेन धर्मत्वहेतोर्व्यभिचारः । एतादृशमिति तत्रोक्तहेत्वतिदेशः । नहि सादृश्यस्यानेकवृत्तित्वे प्रमाणस्यानेन सादृश्यमस्यानेन शुक्लाविमावित्यादिवदुपपत्तेः । अनयोः सादृश्यमित्यादेश्चास्यानेन सादृश्यमस्यानेन सादृश्यमित्युपपत्तेः । एकवचनस्या (च) विप्राणां भोजनमित्यादिवदुपपन्नत्वत्प्रतियोगिनो धर्मित्वासम्भवाच्च । एकाश्रितत्वे ऽपि प्रतियोगिनिरूप्यत्वेनैकैकप्रतीतावपि अप्रतीतिसम्भवाच्चेति । *8,10* नरत्वादिसामान्यस्य प्रतिव्यक्तिभिन्नत्वे ऽनुमानान्तरमाह- एकस्मिन्निति ॥ %% न्यायसुधा: एकस्मिन्नरे नष्टे तदाश्रितं नरत्वं तावन्नष्टम् । तथापि स नरत्वलक्षणो धर्मो ऽन्यत्र नरान्तरे दृश्यत एव यतो ऽतो ऽपि नरत्वादिकमित्युक्तेन सम्बन्धः । यद्वा विनष्टं विनाशः सह विनष्टेन वर्तत इति सविनष्टं तस्मिन्विनाशवतीति यावत् । अथवाऽश्रयेण सह विनष्टं सविनष्टं तस्मिन्निति योजना । अयमत्र प्रयोगः । नष्टानष्टवर्ति नरत्वं भेदवत् विरुद्धधर्माश्रयत्वाच्छायाऽतपवत् । नचासिद्धो हेतुः । नष्टाश्रयस्य नरत्वस्य नष्टत्वात् । अन्यस्य तु दृश्यमानत्वेन अविनष्टत्वात् । यद्वेदं नरत्वं विनष्टान्नरत्वाद्भिद्यते ऽविनष्टत्वाद्घटवत् । यदि वा तन्नरत्वमविनष्टान्नरत्वाद्भिद्यते विनष्टत्वाद्घटवदिति । *8,12* भवेदेतद्यदि विनष्टनराश्रितमपि नरत्वं विनश्येत् । नचैतदस्ति तस्य नित्यत्वादित्यत आह- कुत इति ॥ %% न्यायसुधा: नष्टनराश्रितस्यापि नरत्वस्य पुनः सत्त्वं न निष्प्रमाणकं प्रत्यक्षसिद्धत्वात् । नष्टानष्टनराश्रितं नरत्वं तावदेकम् । तच्चाविनष्टे नरे पुनरुपलभ्यते । अत एवानुमानमपि बाधितविषयमित्यत आह- एकत्व इति ॥ *8,13* %% न्यायसुधा: स्यातेदद्यद्येतयोरेकत्वे मानं स्यात् । नच तदस्तीत्यर्थः । नच प्रत्यभिज्ञानं प्रमाणम् । तस्य स्वरूपतः प्रमाणत्वेन सन्दिग्धत्वात् । चशब्देनान्योन्याश्रयत्वं समुच्चिनोति । एकत्वे हि पुनः (तस्य) सत्त्वसिद्धिस्तत्सिद्धौ चैकत्वसिद्धिरिति । *8,13f.* एवं सामान्यादीनां प्रत्याश्रयं भेदे प्रत्यक्षानुमानान्युक्तवा श्रुतिमप्याह- श्रुतिरपीति ॥ %<... श्रुतिरप्याह सादरम् ॥ MAnuv_2,2.118d // भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि । स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः ॥ MAnuv_2,2.119 // अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः । न केनचिदभिन्नो ऽतो भगवान् स्वगुणैर्विना ॥ MAnuv_2,2.120 // इति ... ॥ MAnuv_2,2.121a //>% न्यायसुधा: आह सामान्यादीनां प्रत्याश्रयं भेदमिति शेषः । भिन्नाः परस्परतो भेदवन्तः । अन्योन्यं भिन्ना धर्मा येषां ते भिन्नधर्माः । भिन्नधर्मा इत्यनेनाश्रयतो ऽपि भेदो ऽभिहित इति शङ्कानिरासार्थमुक्तम्- स्वैरिति ॥ स्वरूपैरपि यथा भगवान्मत्स्यादिभिः । स्वैः स्वैर्धर्मैरभिन्नाश्चेत्यस्यापवादो ऽनिवृत्तेति । अनिवृत्ते ऽप्याश्रये विनाशो येषां ते तथोक्ताः । यथाऽमघटश्यामतादयः । उभयरूपका भिन्नाभिन्नाः । न केनचिदिति श्रुतिः स्वप्रकृतमुपसंहरति । अत्र सर्वश इत्यादिवचनादुक्तविवरणाच्चादरः प्रतीयते । *8,15* ननु घटादेरामद्रव्यस्याग्निना सम्बद्धस्य, अग्न्यभिघातान्नोदनाद्वा तदारम्भकेषु परमाणुषु, कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः, विभागेभ्यस्संयोगविनाशाः । संयोगविनाशेभ्यः कार्यद्रव्यं विनश्यति । तस्मिन्विचष्टे परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छ्यामादीनां विनाशः । पुनरन्यस्मादग्निसंयोगादौष्ण्यापेक्षात्पाकजा जायन्ते । तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद्द्वयणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिर्भवति । तत्कथमामघटश्यामत्वादीनामयावद्द्रव्यभावित्वमुच्यते । मैवम् । अत्र प्रमाणाभावात् । *8,19* नोदनाद्युत्पत्तौ कर्मोत्पत्तिः प्रमाणम्, कर्मसु विभागाः, तेषु पूर्वसंयोगनिवृत्तिः, तत्र कार्यद्रव्यविनाशः, तत्र च पूर्वरूपादिपरावृत्तिः, तथा रूपाद्यन्तरोत्पत्तिः स्थूलद्रव्योत्पत्तौ प्रमाणम्, सा तदवयवपरम्परायाम्, सा द्वयणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायम्, सा तदवयवपरम्परायाम्, सा तदवयवपरम्परायाम्, सा द्वयणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायाम्, सादृष्टवदात्मसंयोग इति चेन्न । परमाणुष्विव कार्यद्रव्येषु पूर्वरूपादिनिवृत्तेरपूर्वरूपाद्युत्पत्तेरुपपत्तेः । पार्थिवावयविरूपादयः स्वाश्रयविनाशादेव विनश्यन्ति अवयविरूपादित्वात् दग्धपटरूपादिवत् । कारणगुणेभ्य एवोत्पद्यन्ते तत एव तद्वदेवेति चेन्न । क्वचित्सत्याश्रये ऽपि रूपा(दीनां वि)दिविनाशे ऽग्निसंयोगजत्वे च विरोधाभावात् । अन्यथा कार्यद्रव्यं संयोगविनाशादेव विनश्यति कार्यद्रव्यत्वात् द्वयणुकवदित्यादिकमपि स्यात् । *8,21f.* नन्वग्निसंयोगः सर्वावयवेष्वस्ति न वा । नचेत्तत्र रूपादिविनाशोत्पादासम्भवः । तथा चावयवावयविनोर्विलक्षणरूपादिमत्त्वं स्यात् । आद्ये ऽग्न्यवयवानां सर्वत्र प्रवेशेन अवयविनाशस्यावर्जनीयत्वमिति चेत् । अवयविद्रव्याणां सच्छिद्रत्वेन प्रवेशोपपत्तेः । संस्थानापगमाभावेनावयविविनाशायोगात् । तथाविधस्यैवोदाहृतत्वादित्यलम् । *8,25* एवं सामान्यस्यानेकवृत्तित्वं प्रमाणैरपाकृतम् । तदयुक्तम् । तस्यानेकवृत्तित्वाभावे बाधकसद्भावात् । *8,26* तथाहि । सर्वेषु गोपिण्डेषु यद्यनुगतमेकं गोत्वसामान्यं न स्यात् तदा तत्र गोशब्दसङ्गतिग्रहणलक्षणा व्युत्पत्तिर्न स्यात् । वृद्धव्यवहारोपदेशादिना हि व्युत्पत्तिर्भवति । नच प्रतिपिण्डं व्यवहारादिकमस्ति । तेषामानन्त्येन व्युत्पत्तावेव पुरुषायुषपर्यवसानप्रसङ्गात् । अतो यत्रोपदेशादिकं तत्रैव व्युत्पत्तिर्व्यवहारश्चेति स्यात् । अथ विनैवैकेन निमित्तेनोपदेशाद्यभावे ऽपि गोपिण्डान्तरे गोशब्द(सङ्गतिं)सङ्केतं गृह्णीयात् । तदाश्वपिण्डे ऽपि किन्न गृह्णीयात् । अविशेषात् । अनुगतगोत्वे तु गोशब्दवृत्तिनिमित्ततयोपदेशादिनावगते नायं दोषः प्रादुष्यात् । तस्मादनेकेष्वेकशब्दसङ्गतिग्रहणान्यथानुपपत्त्यानुगतमेकमभ्युपगन्तव्यमेव । *8,28* ननु कथं तर्हि सामान्यरहितेषु पृथिव्यादिषु भूतमूर्तादिशब्दसङ्गतिग्रहणम् । उच्यते । तत्रापि बाह्यैकेन्द्रियग्राह्यगुणाश्रयत्वेयत्तावच्छिन्नपरिमाणत्वाद्युपाधिनिबन्धनैव व्युत्पत्तिः । उपाधीनां व्यावृत्तत्वे ऽप्यनुगतसामान्याश्रयत्वेन दोषाभावात् । *8,34* किञ्चानुगततन्तुत्वपटत्वादिसामान्याभावे कार्यकारणभावावधारणं न स्यात् । ततश्च कार्यार्थिनः कारणे प्रवृत्तिर्न स्यात् । *8,35* कायर्कारणभावे ह्यन्वयव्यतिरेकौ वोपदेशो वा प्रमाणम् । नच व्यावृत्तेषु वस्तुष्वन्वयव्यतिरेकग्रहणमुपपद्यते । नियमव्यभिचारयोदुर्ज्ञानत्वात् । *8,36* उपदेशश्चानन्तेषु न सम्भवत्येवेत्युक्तम् । *8,37* अपि च व्याप्तिज्ञानमप्यनुगतसामान्याभावे ऽनुपपन्नं स्यात् । व्यावृत्तवस्तूनामन्वयव्यतिरेकावगमानुपपत्तेः । *8,37f.* सामान्यापवादन्यायश्चानुगतसामान्याभावे न भवेत् । द्वयोः प्रमाणयोरेकस्वरूपविषयत्वे (ह्य)त्वन्यतरस्याप्रामाण्यमेव स्यात् । भिन्नविषयत्वे नापवादविषयो ऽस्ति । अस्ति च तावद्गौरयमित्यनुगताकारप्रत्ययः । नचासौ व्यावृत्तेषु सम्भवति । भ्रान्तत्वप्रसङ्गात् । नचैतत्सवर्मन्यापोहनिबन्धनम् । तस्यापि प्रतिपिण्डं व्यावृत्तत्वात् । अनुगतत्वे वा किमपराद्धं सामान्येन । तथाच विधिरूपः प्रत्ययो ऽपि समाहितः स्यात् । *8,40* एवंचाङ्गीकार्ये गोत्वादेरनुगमे नित्यत्वमप्यनिवार्यमित्यत आह- व्युत्पत्तिरपीति ॥ %<... व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ॥ MAnuv_2,2.121ab //>% न्यायसुधा: अपिपदं कार्यकारणभावावधारणादिसमुच्चयार्थम् । हिशब्दो यस्मादित्यर्थे । गम्यते अभ्युपगम्यते ऽवगम्यत इति । अस्ति तावत्सादृश्यं नाम पदार्थान्तरम् । गोसदृशो गवय इत्याद्यध्यक्षसिद्धत्वात् । तेनैव चोपपद्यते व्युत्पत्त्यादिकम् । तस्मान्न तदर्थं गोत्वादेरनुगतत्वं कल्पनीयम् । *8,41* सादृश्येन तावत् शब्दव्युत्पत्तिप्रकारं दर्शयितुमुपक्रमते- सर्वेष्विति ॥ %% *8,41f.* न्यायसुधा: बहवो हि शब्दसङ्गतिग्रहणोपायाः । तत्र यदोपदेशतो व्युत्पद्यते तदायं गौरित्युपदेशवाक्यं व्याप्तिग्राहकतयोपयुज्यते । कथम् । सादृश्योपधानेन सर्वेषु गोपिण्डेषु युगपदेककालमयमित्यादिशब्दः प्रवर्तते । अयं गौरित्यस्यायमेतत्सदृशाः सर्वे ऽपि गोशब्दवाच्य इत्यर्थो वक्त्रा अभिप्रेयते । श्रोत्रा चावधार्यत इति यावत् । द्वयोरपि सार्वत्रिकव्युत्पत्तिकामत्वेन वाक्यस्यैकपिण्डविषय(क)त्वकल्पनानुपपत्तेरिति भावः । *8,43* यद्ययं गौरित्यादिवाक्यं नैकपिण्डमात्रविषयम् । किन्त्वयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्या इति व्याप्तिपरं तदा सङ्गतिग्रहणोत्तरकालं गामानयेत्युक्ते गोशब्दात्सर्वगोप्रतिपत्तिः स्यात् । अभीष्यगोप्रतिपत्तिस्तु जायते सा कथमिति तटस्थस्य चोद्यं परिहरति- तथापीति ॥ %% न्यायसुधा: यद्यप्युपदेशो नैकपिण्डविशेषगोचरस्तथापि गामानयेत्युक्ते ऽभीष्यगोपिण्डावगतिः स्यादेव । कथम् । प्राप्तितो योग्यत्वात् । अतीतानागतानामत्यन्तविप्रकृष्टदेशस्थानां गवामानयनयोग्यताभावमालोच्य तत्परित्याग इत्यर्थः । तर्हि सन्निहितसर्वगोप्रतिपत्तिः कुतो न भवति इति चेन्न । गामित्येकवचनात् । तथापि यस्य कस्यचिदेकस्य गोपिण्डस्य प्रतिपत्तिः स्यात् । नाभीष्यस्यैवेति चेन्न । शबलं बहुलां कालाक्षीमित्यादिविशेषणात् । एतदुक्तं भवति । गोशब्दाद्भवत्येव सर्वगोप्रतिपत्तिः । किन्तु लिङ्गप्रकरणादिबलात्पिण्डविशेषे कार्यप्रतिपत्तिरिति । *8,45* अस्त्वयं गौरित्यादिवाक्यं व्याप्तिपरम् । ततः किमित्यत आह- शक्तिरिति ॥ %<... छक्तिः सादृश्यगा यतः ॥ MAnuv_2,2.122d // तादृशो ऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ॥ MAnuv_2,2.123ab //>% न्यायसुधा: यतो वाचकत्वशक्तिः शब्दस्य सादृश्यगा सादृश्यसम्बन्धिनी सादृश्य(स्य) व्यापिकेति यावत् । अस्माद्वाक्यादवधारितेति शेषः । अतस्तां शक्तिं तत्तद्विषयतया सादृश्यं स्फुटं ज्ञापयति । कथमित्यतः प्रयोगप्रकारं दर्शयति- तादृश इति ॥ चो यस्मादित्यर्थे । अयं परिदृश्यमानो यस्मात्तादृश उपदेशकाले सन्निहितेन पिण्डेन सदृशस्तस्मात् । तच्छब्दः स शब्दो यस्य वाचको ऽसौ तथोक्तः । इतिशब्दः प्रकारवाची । अयमत्र समुदायार्थः । व्युत्पत्त्यर्थं तावन्नानुगतं किमप्यङ्गीकरणीयम् । सादृश्येनैव तदुपपत्तेः । नच वाच्यं सादृश्यमप्यनुगतं चेत्किं सामान्येनापराद्धम् । व्यावृत्तत्वे कथं सार्वत्रिकव्युत्पत्त्यङ्गमिति । नहि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वा अभ्युपगम्यते । किन्नाम लिङ्गतया । यथा हि गन्धवत्त्वं न पृथिवीशब्दवाच्यम्, नापि तत्प्रवृत्तिनिमित्तम्, किन्तु पृथिवीत्ववत्या व्यक्तेः पृथिवीशब्दवाच्यत्वे लिङ्गमेव । तथा तेते व्यावृत्तामपि तदवबोधे लिङ्गतयोपयुज्यते । तथा हि । यदायं गौरित्युपदेशपूर्विका व्युत्पत्तिस्तदा तद्वाक्यं व्याप्तिग्राहकम् । अयं चैतन्यसदृशाश्च सर्वे गोशब्दवाच्या इत्येवम्परत्वात् । व्यवहारादिपूर्विकायां तु व्युत्पत्तौ भूयोव्यवहारादिदशर्ने सादृश्यव्याप्यतावगमो भवति । tataÓcaitadvÃkyÃdinÃvagatavyÃptirityanumÅyate"ayaæ गोशब्दवाच्यो भवितुमर्हति तत्सदृशत्वात् यस्तत्सदृशस्स गोशब्दवाच्यस्तथा चायं तत्सदृशस्तस्माद्गोशब्दवाच्यः' इति । *8,49* नन्वत्र को दृष्टान्तः । उपदेशकाले सन्निहितो गोपिण्ड इति चेन्न । तस्य तत्सदृशत्वाभावात् । मैवम् । दृष्टान्तनियमस्य निरस्तत्वात् । नच सास्नादिमत्त्वमेव लिङ्गमस्तु किं सादृश्येनेति वाच्यम् । तस्य गोत्ववत्प्रतिव्यक्तिव्यावृत्तत्वात् । सादृश्यस्य तु व्यावृत्तत्वे ऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधकत्वानुभवात् । सास्नादिमत्त्वस्यापि सादृश्योपहितस्य लिङ्गत्वमभ्युपगच्छामः । नच वाच्यं गोसादृश्यमश्वे ऽप्यस्तीति तत्रापि गोशब्दवाच्यतानुमानप्रसङ्ग इति । जातिनिमित्तत्वे ऽप्येवं प्रसङ्गस्य समानत्वात् । जातिविशेषो निमित्ततयाङ्गीक्रियते यो ऽव्यभिचारीति चेत् । तर्हि सादृश्यविशेष एव लिङ्गं यो लक्षणभूत इति वदामः । *8,52* एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्यम् । सादृश्येनैव तदुपपत्तेः । अन्त्यविशेषे हि न किञ्चिदनुगतमस्ति, नाप्यनुगताश्रय उपाधिः । तद्भावे द्रव्यगुणकर्मवदत्यन्तव्यावर्तकत्वस्वरूपहानिप्रसङ्गात् । तथाप्यस्ति तत्र विशेषशब्दव्युत्पत्तिः अत्यन्तव्यावृ(त्ति)त्तबुद्धिं प्रति कारणत्वावधारणमित्यादि । तत्र परेणापि लक्षणरूपं सादृश्यमेवादरणीयमिति । *8,54* एवमनुगतसामान्यानभ्युपगमेनैव व्युत्पत्त्यादिकं समर्थितम् । यस्तु मन्यते अनुगतसामन्येनैव व्युत्पत्त्यादिकं नान्यथेति तस्य बाधकमाह- जातितश्चेदिति ॥ %% न्यायसुधा: यद्यनुगतजातिनिमित्तैव सर्वत्र व्युत्पत्तिः कार्यकारणभावावधारणादिकं च स्यात् । तदा तासु जातिषु कथं जात्यादिशब्दव्युत्पत्तिरनुगतबुद्धिकारणत्वावधारणं, गोत्वं नित्यं जातित्वादित्यादिव्याप्तिज्ञानमित्यादिकं स्यात् । जातिषु जात्यभावेन तत्र व्युत्पत्त्यादिकं न स्यादित्यर्थः । *8,54* यदि vaiyÃtyÃtkaÓcidbrÆyÃt"asti जातिष्वपि जातित्वं नाम जातिस्तद्वशात्तत्र सवर्मुपपद्यते' इति, तं प्रत्याह- तत्र चेदिति ॥ *8,55* %<... तत्र चेदनवस्थितिः ॥ MAnuv_2,2.123d //>% न्यायसुधा: यदि तत्र जातिष्वपि जातित्वं नाम जातिरङ्गीक्रियते तदानवस्थितिः स्यात् । तथाहि गोत्वादिजातिषु जातिशब्दप्रवृत्तिनिमित्तं या जातित्वं नाम जातिः सा न तावत्स्वरूपे वर्तते । स्ववृत्तेरप्रामाणिकत्वात् । अतः स्वव्यतिरिक्तास्वेव जातिषु वर्तत इति वाच्यम् । तथाच स्वव्यतिरिक्तजातिषु जातिशब्दप्रवृत्तावियं निमित्तं स्यान्न तु स्वरूपे ऽपि । अतस्तस्यां तद्वयतिरिक्तासु जातिष्वेकस्य जातिशब्दस्य प्रवृत्तौ निमित्तं जात्यन्तरमङ्गीकरणीयम् । तत्राप्येवमेवेत्यनवस्थेति । ननु गोत्वादिजातिषु जातित्वप्रयुक्तो जातिशब्दः । जातित्वे तूपदेशाधीनो भवतु । तस्या एकत्वादिति । मैवम् । न ह्यस्माभिः सादृश्यमिव भवता जातिः (जाति)शब्दप्रवृत्तौ ज्ञापकतयोपेयते । येन क्वचिदुपदेशो निवेश्यते । किन्तु निमित्ततया । तत्रोपदेशोपन्यासस्य क्वोपयोगः । *8,56* स्थानान्तरे ऽपि बाधकमाह- तथैवेति ॥ %% न्यायसुधा: यथा जातिविज्ञानं जातित्वाभावेन दूषितं तथैव व्यक्तिविज्ञानं व्यक्तीनां व्यक्तिशब्दवाच्यत्वविज्ञानं तन्निमित्तव्यक्तित्वजात्यभावेन दूषितम् । द्रव्यगुणकर्माणि खलु व्यक्तय उच्यन्ते । नच तत्र व्यक्तित्वं नाम सामान्यमस्ति । सत्तया परापरभावाभावात् । तस्मात्तत्र व्यक्तिशब्दवाच्यत्वज्ञानं न स्यात् । मा भूद्वयतिरिक्तं व्यक्तित्वं सत्तैव व्यक्तिशब्दप्रवृत्तौ निमित्तं भविष्यतीति चेन्न । सामान्यस्य पर्यायप्रवृत्तौ निमित्तत्वात् । सद्वयक्तिशब्दयोरपर्यायत्वात् । अन्यथा संयोग्यादिशब्दानामपि द्रव्यादिशब्दपर्यायत्वं स्यात् । *8,58* ननु शब्दमात्रस्य जातिनिमित्तत्वात्सत्तया परापरभावशून्यमपि द्रव्यगुणकर्मसु व्यक्तित्वमस्त्येवेत्यतो नोक्तदोष इत्यत आह- यदीति ॥ %% *8,58f.* न्यायसुधा: तर्हि तस्य व्यक्तित्वस्यापि विशेषेषु व्यक्तिषु प्रवेशः स्यात् । तथा चानवस्थितिरिति योजना । तथा हि । यः शब्दो ऽनेकवाचकः स सर्वो जातिनिमित्तक इति स्वीकृत्य द्रव्यगुणकर्मसु व्यक्तित्वं नाम जातिर्यद्यङ्गीक्रियते । तर्हि तस्यामन्यासु च जातिषु जातिशब्दप्रवृत्तये जातित्वं जातिरङ्गीकर्तव्या स्यात् । ओमिति चेत् । तर्हि सा व्यक्तित्वजातिरपि जातित्वजातिं प्रति व्यक्तिः स्यात् । नच सा स्वरूपे वर्तते ततो द्रव्यादित्रये तस्यां च व्यक्तिशब्दप्रवृत्त्यर्थमपरं व्यक्तित्वमङ्गीकरणीयम् । तत्र पुनर्जातिशब्दप्रवृत्तये जातित्वमभ्युपगन्तव्यमिति सापि तदाश्रयतया व्यक्तिः स्यात् । तस्यां पुनर्व्यक्तित्वान्तरमित्येवमनवस्थेति । *8,60* स्थलान्तरे बाधकमाह- कथमिति ॥ %% न्यायसुधा: अत्र स्वरूपमित्यध्याहर्तव्यम् । ततश्चायमर्थः । यद्यनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिस्तदा सकलपदार्थस्वरूपं स्वरूपशब्दवाच्यतया कथं ज्ञायते । अनुगतस्य स्वरूपत्वसामान्यस्याभावात् । स्वरूपेषु स्वरूपशब्दव्युत्पत्तिर्न स्यादिति । ननु च सर्वस्वरूपेष्वनुगतं स्वरूपत्वमङ्गीक्रियते मयातो नोक्तदोष इत्यत uktam"svarÆpatvamapi यद्यनुगतमङ्गीक्रियते तदा अनवस्थादिदूषितं भवति' इति । तथाहि । सर्वेषु स्वरूपेषु यत्स्वरूपशब्दप्रवृत्तिनिमित्तं स्वरूपत्वं नाम सामान्यमभ्युपगम्यते, तदपि तावत्स्वरूपेण । नच तत्र स्वयमेव वर्तते । आत्माश्रयत्वस्यालौकिकत्वात् । अतस्तस्मिन्नन्येषु च स्वरूपेषु स्वरूपशब्दप्रवृत्तये ऽन्यत्स्वरूपत्वं नाम सामान्यमङ्गीकार्यम् । तदपि स्वरूपमेवेत्यनवस्था । आदिपदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्यमङ्गीकार्यम् । तदपि स्वरूपमेवेत्यनवस्था । आदिपदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्याङ्गीकारे ऽत्यन्तव्यावृत्तिधीहेतुत्वं न स्यात् । समवायाभावस्वरूपे च सम्बन्धाभाव इति ज्ञातव्यम् । अनवस्थाद्यनिष्यप्रसङ्गस्य विपर्यये पर्यवसानं सूचयति- एकव्युत्पत्तिपर्यन्तमिति ॥ एकं केवलनुगतसामान्यहीनमिति यावत् । तस्मिन्व्युत्पत्तिरेकव्युत्पत्तिस्तत्पर्यन्तं तावदिदं दूषणमुपप्लवत एव । यावदनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिरिति पक्षं परित्यज्य सामान्यहीने ऽपि व्युत्पत्तिमङ्गीकुर्यादित्यर्थः । अनवस्थादिपरिहारायानुगतसामान्येन विनापि व्युत्पत्तिरङ्गीकरणीयेति भावः । *8,61f.* नन्विदं सकलमप्यसङ्गतम् । तथाहि । yaduktaæ"jÃtitaÓcetyuktaæ तासु' इति, तत्तावदसत् । जातिषु जात्यन्तराभावे ऽपि नित्यत्वे सत्यनेकानुगतत्वेनोपाधिना जातिशब्दव्युत्पत्त्युपपत्तेः । अस्तु वा जातिषु जातित्वं नाम जातिः । न चानवस्था । जातित्वे जातिशब्दस्य स्वरूपनिबन्धनत्वोपपत्तेः । "तथैव व्यक्तिविज्ञानम्' इत्येतदप्यसत् । व्यक्तित्वाभावे ऽपि जातिव्यञ्जकत्वोपाधिना द्रव्यादिषु व्यक्तिशब्दप्रवृत्त्युपपत्तेः । व्यक्तित्वजात्यङ्गीकारे ऽपि नानवस्था । व्यक्तित्वे व्यक्तिशब्दस्य स्वरूपनिमित्तत्वसम्भवात् । yadapi"katham' इत्यादि तदयुक्तम् । प्रमाणगम्यत्वोपाधिनैव स्वरूपशब्दव्युत्पत्त्युपपत्तेः । स्वरूपत्वाभ्युपगमे ऽपि नानवस्था । तत्र स्वरूपशब्दस्य स्वरूपमात्रनिबन्धनत्वात् । अन्त्यविशेषेषूपाधिनिबन्धन एवेति न रूपहानिः । समवायादौ स्वरूपमेव सम्बन्ध इत्यतो न कश्चिद्दोष इत्याशङ्कां परिहरन्ननुगतसमान्यदूषणमुपसंहरति- कल्पनेति ॥ %% न्यायसुधा: सर्वत्र व्यावृत्तमेव वाच्यं शब्दप्रवृत्तौ निमित्तं च । व्युत्पत्तिस्तु सादृश्यनिबन्धनेत्येकरूपकल्पनेन सर्वसामञ्जस्ये क्वचिदनुगतं सामान्यं निमित्तं क्वचिदुपाधिः क्वचित्स्वरूपमेवेत्यनेककल्पने कल्पनागौरवं स्यादित्यर्थः । तेन बाधकसद्भावेन साधकाभावेन च । नन्वनुगतत्वाभावे कथं गोत्वादिकं सामान्यम् । अननुगतत्वे ऽपि गुणकर्मवदवान्तरभेदस्य कल्पनीयत्वादिति । *8,64* एवं समवायं स्वरूपतो निराकृत्येदानीं यत्समवायस्य सर्वत्रैकत्वं नित्यत्वं ca"tattvaæ भावेन' इति सूत्रेणोक्तम्, तत्त्वं, समवायस्य सर्वत्रैकत्वं नित्यत्वं च, भावेन, सत्तया व्याख्यातमिति । तदपि निरागिकीषुरादौ तावदेकत्वं निराकर्तुं पीठमारचयति- औपाधिकेति ॥ %% *8,65* न्यायसुधा: औपाधिकः पाचकयाजकादिः विशिष्टो नीलाग्निमदादिः । आद्यग्रहणादुपलक्षितग्रहणम् । अपिशब्दो दूषणान्तरसमुच्चयार्थः । तद्वस्तूपाध्यादित्रयम् । किंशब्दस्योभयतः सम्बन्धः । तत उपाध्यादित्रयात् । वस्त्वित्येतदौपाधिकविशिष्टाद्यमित्यनेनापि सम्बद्धयते । *8,65f.* अयमर्थः । समवायस्य सर्वत्रैकत्वं वदतेदं तावद्विविच्यताम् । एक एव पुरुषः पचनयजनादिभिरुपाधिभिरवच्छेदकैर्धर्मैः पाचको याजकश्चेत्याद्यभिधीयते, स पाचकयाजकादिरौपाधिको ऽर्थः किं पचनाद्युपाधिपुरुषतत्सम्बन्धेभ्यो ऽनन्य उतान्य इति । तथा समानाधिकरणं व्यावर्तकं विशेषणम् । यथोत्पलस्य नीलं रूपं पर्वतस्य चाग्निः । व्यधिकरणं तु व्यावर्तकमुपलक्षणम् । यथा नीलरूपगतं नीलत्वमुत्पलस्य । *8,66* अन्ये तु कायर्प्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षते । यथा लम्बकर्ण आनीयतां चित्रगुरानीयतामिति । अपरे तु शाब्दसामानाधिकरण्याभ्याम् । यथा दण्डी देवदत्तो जटाभिस्तापस इति । केचित्पुनर्व्यवच्छित्तिसमये सत्त्वासत्त्वाभ्याम् । तत्र विशिष्टं नीलमग्निमान्वा विशेषणविशेष्यतत्सम्बन्धेभ्यो ऽनन्यत् अन्यद्वा । उपलक्षितं चोपलक्षणोपलक्ष्यतत्सम्बन्धेभ्यो ऽनन्यत् अन्यद्वेति । तत्रान्यत्वपक्षस्तावदनुभवाभ्युपगमोपपत्तिविरुद्धत्वादसम्भावित एव । नहि पाचकादिः पचनादित्रयातिरिक्तो ऽनुभूयते । नच योग्यस्याननुभवे सत्त्वं सिद्धयति । नाप्यग्निमदादिः पर्वताद्यतिरिक्तो ऽनुभूयते । अतिरिक्तत्वे चउपाधिकविशिष्टादेर्द्रव्याद्यन्तर्भावासम्भवात् । षट्पदार्थातिरेकप्रसङ्गेनाभ्युपगमविरोधः स्यात् । यदि चउपाधिकविशिष्टाद्यमतिरिक्तं स्यात् तदा पाचकमानयेत्युक्ते पुरुषाद्यानयनं न क्रियेतेत्याद्युपपत्तिविरोधः । *8,70* नन्ववच्छित्तिरौपाधिकत्वं, व्यवच्छित्तिश्च वैशिष्ययं त्रितयाद्भिन्नमेवेति चेन्न । अवच्छित्तेरनिरूपणात् । सा किमुपाधिसम्बन्धो वा पुरुषस्यैकत्वं वा स्वगतो भेदो वा । आद्ये न त्रयातिरेकः । द्वितीये त्वनौपाधिकादविशेषः । तृतीये त्वसत्त्वप्रसङ्गः । व्यवच्छित्तिर्वैशिष्यमिति चायुक्तम् । तस्या नीलादिपदार्थत्वाभावात् । सा हि वैशिष्ययप्रतीतिफलविषयतया अनुभूयते । *8,71f.* विशेषणविशेष्यसम्बन्धावगाह्येकं वा विज्ञानमविरलमनेकं वा विशिष्टमिति कश्चित् । yathÃ'ha"viÓe«aïaæ विशेष्यं च तत्सम्बन्धफलार्पकम् । ज्ञानरूपं स्वसामर्थ्याद्विशिष्टमिति कीर्तितम्' इति । तन्न । विशिष्टस्य बाह्यार्थतयानुभवात् । अन्यथा साध्यधर्मविशिष्टः पक्षः । सो ऽनुमानेन प्रज्ञापनीय इत्याद्ययुक्तं स्यात् । तस्मादतिरेकपक्षो ऽनुपपन्न एव । *8,74* अस्तु तर्ह्यैपाधिकविशिष्टाद्यं त्रितयानन्यदित्यत आह- तदेवेति ॥ %<... तदेव चेदग्निमत्त्वं किं तत्र भण्यते ॥ MAnuv_2,2.126cd //>% *8,74f.* न्यायसुधा: प्रतिदत्तिसौकर्यायोदाहरणनिष्ठतया मतुपा प्रश्नः कृतो ऽग्निमत्त्वमिति । धूमाद्यनुमानसाध्यं विशिष्टमित्यर्थः । औपाधिकादेरप्युपलक्षणमेतत् । अयमर्थः । अग्निमदादिविशिष्टं च यदि विशेषणविशेष्यतत्सम्बन्धेभ्यो ऽनन्यदङ्गीक्रियते । तदापि वक्तव्यम् । किं तत्त्रितयमपि प्रत्येकं विशिष्टमुता(तत्र)न्यतमम् । द्वितीये ऽपि किं विशेषणभूतो ऽग्निरेवाग्निमच्छब्दार्थः, उत विशेष्यरूपः पर्वतः, अथ सम्बन्धः संयोगलक्षणः । संयोगपक्षे ऽपि किं निर्विशेषणसंयोगः किंवाग्निना संयोगः । उत्तरत्रापि किमग्निसंयोगमात्रम् । उत पर्वतस्याग्निसंयोग इति । एवं पाचकादेरपि पचनादित्रयानन्यत्वे विकल्पो द्रष्टव्यः । *8,76* अन्त्यपक्षातिरिक्तान्सर्वपक्षानपाकरोति- अग्नीति ॥ %% न्यायसुधा: अग्निसंयोगमात्रमिति सर्वपक्षोपलक्षणम् । चेत् अग्निमच्छब्दार्थ इति शेषः । तत् धूमवत्त्वाद्यनुमानमग्निपर्वतसंयोगानां समस्तानां व्यस्तानामग्निना संयोगस्य चाग्निमच्छब्दवाच्यविशिष्टत्वे धूमानुमानं सिद्धसाधनं स्यात् । विशिष्टस्यानुमानसाध्यत्वात् । अग्न्यादेर्विशिष्टस्य मानान्तरत एव सिद्धत्वादिति । *8,77* अस्तु तर्हि पर्वतस्याग्निना संयोगो विशिष्टरूपो ऽग्निमच्छब्दार्थो ऽनुमानसाध्य इत्यन्तिमः पक्षः । तत्रोक्तदोषाभावात् । पर्वतमग्निसंयोगानां समस्तानां व्यस्तानामग्निसंयोगस्य च सिद्धत्वे ऽपि पर्वतस्याग्निना यः संयोगस्तस्यानुमानतः प्रागसिद्धेरिति शङ्कते- भूधरस्येति ॥ %% न्यायसुधा: अग्निमच्छब्दार्थो विशिष्टो ऽनुमानसाध्य इति शेषः । दूषयितुं पृच्छति- षष्ठयर्थ इति ॥ पर्वतस्याग्निसंयोगस्य च सिद्धत्वे ऽपि पवर्तस्य यो ऽग्निसंयोगः स न सिद्ध इत्यतः स एव विशिष्टो ऽग्निमच्छब्दार्थो ऽनुमानवेद्य इति वदता पर्वतस्येति षष्ठया निर्दिष्यः सम्बन्ध एव विशिष्टो ऽग्निमच्छब्दार्थो ऽनुमानवेद्य इत्युक्तं भवति । अन्यस्य सर्वस्य सिद्धत्वात् । षष्ठयर्थाश्च सम्बन्धा वैयाकरणैरनेके गणिताः । अतः को ऽत्र सम्बन्धो विवक्षित इति प्रश्नार्थः । एवशब्दः तस्यैव प्राधान्यद्योतनार्थः । *8,78* उत्तरं शङ्कते समवाय इति । %% न्यायसुधा: संयोगो हि गुणः पर्वतश्च गुणी गुणगुणिनोश्च समवायः सम्बन्ध इति प्रसिद्धमिति हिशब्दार्थः । षष्ठयर्थ इति वर्तते । निराकरोति- अस्य चेति ॥ %<... अस्य चैकत्वात् सिद्धसाधनम् ॥ MAnuv_2,2.128ab //>% न्यायसुधा: पर्वतादेरिवास्य समवायस्य च सिद्धत्वादिति शेषः । सिद्धसाधनं धूमाद्यनुमानमिति शेषः । कथं समवायस्य सिद्धत्वमित्यत उक्तम्- एकत्वादिति ॥ यस्तन्तुपटयोः समवायः स एव हि पर्वताग्निसंयोगयोः समवायः परेणाङ्गीकृतः । तन्तुपटयोः समवायश्च प्रत्यक्षेण वानुमानेन वा सिद्ध एवेति । अयमत्र समुदायार्थः । यद्येक एव सर्वत्र समवायः स्यात्तदा सर्वानुमानानां सिद्धसाधनता स्यात् । यद्यपि याथार्थ्यमेव प्रामाण्यं तथापि शब्दवत्परार्थानुमानस्य परापेक्षया प्रवृत्तत्वात्सिद्धसाधनता दोष एव । *8,78f.* तथा हि । सर्वमप्यनुमानं न वस्तुस्वरूपमात्रपरम् । तस्यासिद्धावाश्रयासिद्धेः । सिद्धौ च सिद्धसाधनत्वात् । किन्तु केनचिदुपहितं वा विशिष्टं वोपलक्षितं वेति वक्तव्यम् । तच्च विशिष्टादिकं न विशेषणादित्रयादन्यदेवेति युक्तम् । अनुपलम्भादिबाधात् । त्रयानन्यत्वे ऽपि न विशेषणमात्रम् । तस्य अनुमानात्प्राक् सिद्धत्वात् । असिद्धौ चाप्रसिद्धविशेषणत्वापत्तेः । अग्नेरेवाग्निमच्छब्दार्थत्वे मतुपो वैयर्थ्यापत्तेश्च । नापि धर्मिस्वरूपमात्रम् । उक्तदोषात् । पर्वतो ऽग्निमानित्येतयेरेकार्थत्वापत्तेश्च । नच सम्बन्धमात्रम् । संयोगो हि क्वचित्सम्बन्धः स्यात् यथाग्निपर्वतयोः । क्वचित्समवायः यथा रासद्रूपानुमाने । द्वावपि स्वरूपतः सिद्धाविति सिद्धसाधनमेव । संयोगमात्रस्य सिद्धत्वे ऽप्यग्न्यादिसंयोगः साध्य इत्यपि न वाच्यम् । तस्यापि महानसादौ सिद्धत्वात् । अथ पर्वतादेरग्न्यादिसंयोगः साध्यः । अत्रापि विवेक्तव्यम् । कस्यात्रासिद्धया साध्यत्वमिति । अन्यस्यासम्भवात् । षष्ठयर्थस्य समवायस्येति वक्तव्यम् । स च सर्वत्रैक एव चेत्पुनः सिद्धसाधनतैव स्यात् । अतः सर्वानुमानोच्छेदप्रसङ्गात्सर्वत्र समवायैक्यमयुक्तमिति । *8,80* ननु तन्तुषु पटादिसमवायः पर्वताग्निसंयोगादिसमवायश्च यद्यपि स्वरूपेणैक एव, तथापि तन्तुपटादिपर्वताग्निसंयोगाद्युपाधिनिमित्तः समवायस्य भेदो ऽप्यस्ति । ततः सिद्धत्वे ऽपि साध्यत्वमुपपद्यत इत्यत आह- यदीति ॥ %% न्यायसुधा: यदि अस्य समवायस्य साध्यत्वसिद्धयर्थमौपाधिको भेद इष्यते तदैकत्वं कुत इष्यते । समवायस्यैकत्वं हि न सङ्खयाविशेषः । निर्गुणत्वात् । किन्त्वभेदः । नच भेदाभेदौ क्वापि परेणाङ्गीकृतौ । तस्मात्समवाये भेदस्याङ्गीकृतौ तद्विरुद्धो ऽभेदो नाङ्गीकर्तुमुचित इति । ननु स्वाभाविकमेकत्वं स्वाभाविकेनैव भेदेन विरुद्धयते न पुनरौपाधिकेन । स्वभावतः अभिन्ने ऽपि गगनादावौपाधिकभेददर्शनात् । समवाये चउपाधिक एव भेदो ऽभ्युपगतः । तत्कथं स्वाभाविकैकत्वाङ्गीकारो ऽनुचित इत्यत आह- नेति ॥ *8,80f.* %% *8,81* न्यायसुधा: विरुद्धाभिमतयोरविरोधो हि कालभेदेन भवति । यथा तत्रैव भूतले तस्यैव घटस्य भावाभावयोः । देशभेदेन वा । यथा तदैव तस्यैव घटस्यास्तित्वनास्तित्वयोः । व्यक्तिभेदेन वा । यथा तत्रैव भूतले यदैकस्य घटस्य भावस्तदैव घटान्तरस्याभावः । पारमार्थिकत्वापारमार्थिकत्वाभ्यां वा । यथा गगने रूपतदभावयोः । तत्र तावत्समवाये ऽभेदभेदयोर्नाद्यं विधात्रयं सम्भवतीति परस्यापि सम्प्रतिपन्नम् । नापि चतुर्थी विधा सम्भवति । समवायभेदस्यापारमार्थिकत्वमसत्त्वमनिर्वाच्यत्वं वा । आद्ये सिद्धसाधनत्वं तदवस्थमेव । द्वितीये त्विदमुपतिष्ठते । हि यस्मात्तेन वैशेषिकादिनानिर्वाच्यं वस्तु नेष्यमतो ऽसत्त्वानिर्वाच्यत्वाभावादौपाधिकस्य स्वाभाविकस्य च सत्यत्वात्को विशेषः स्यात् । औपाधिकस्यापि स्वाभाविकवत्सत्यत्वात्पारमार्थिकत्वापारमार्थिकत्वलक्षणस्य विरोधशान्तिहेतोः अभाववादौपाधिकत्वाद्युक्तया न किञ्चित्कृतं स्यादिति भावः । *8,82* इष्यते समवायभेदस्यानिर्वाच्यत्वं मया चेत्तदा को दोष इति चेदपसिद्धान्त इत्याह- मायेति ॥ %<... मायावाद्यन्यथा भवेत् ॥ MAnuv_2,2.129d //>% न्यायसुधा: अनिर्वाच्यवस्त्वङ्गीकारे वैशेषिकादिरपि मायावादी भवेदित्यर्थः । ननु प्रकारभेदेनापि विरोधशशन्तिर्भव(विष्य)ति । यथा तत्रैव तदैव नीलपटसद्भावे ऽपि पीतपटाभावः । तथा समवाये ऽप्यौपाधिको भेदो न स्वाभाविकमभेदं विरुणद्धीत्यत आह- उपाधीति ॥ %% न्यायसुधा: उपाधिशब्दात्तृतीयासमर्थाज्जन्यगम्ययोः शेषिके ठकि कृते सति औपाधिकमिति भवति । ततः किमित्यत आह-उभयत्रेति ॥ %% न्यायसुधा: एवं सति समवायभेदस्यौपाधिकत्वं नामोपाधिजन्यत्वं वोपाधिगम्यत्वं वा वक्तव्यम् । तथाच पक्षद्वये ऽप्यनन्ताः समवायाः स्युः । तत्कथमित्यत आह- इतस्तत इति ॥ सर्वदेशकालगतानामवयवावयव्याद्युपाधीनामनन्तत्वादिति शेषः । उपाधीनामनन्तत्वे ऽपि समवायानन्त्यं कुत इत्यत आह- भिन्नत्वमिति ॥ %% *8,82f.* न्यायसुधा: चो यस्मादित्यर्थे । नह्यौपाधिको भेदो नामोपाधीनामेव भेदः । तथा सति समवायस्येति न स्यात् । उक्तदोषपरिहारश्च न भवेत् । किन्तु तेषु समवायेष्वेवोपाधिजन्यं तदवगम्यं वा भिन्नत्वमस्ति । भेदहेतवश्चोपाधयो ऽनन्ता इति कथं न समवायानन्त्यम् । तथाप्यौपाधिकमेव तदानन्त्यमित्युक्तस्य किमायातमित्यत आह- क इति ॥ *8,83* %<... को विशेष उपाधिगे ॥ MAnuv_2,2.130f //>% न्यायसुधा: उपाधिगस्तत्सम्बन्धी औपाधिक इति यावत् । औपाधिकभेदे को विशेषो येनासावभेदं न विरुणद्धीत्यर्थः । *8,84* एतदुक्तं भवति । नीलपटसद्भावे ऽपि पीतपटाभाव इत्यत्र हि यदि विशिष्टविषयौ विधिनिषेधौ, तदा भिन्नविषयत्वेन विरोधाभावः । नीलपीतपटयोर्भिन्नत्वात् । नचैवं प्रकृते । भेदविशेषाभावे ऽपि भेदान्तराभ्युपगमापत्तेः । तथा चैकत्वोक्तिरयुक्तैव । नहि पार्थिवपरमाणौ रूपादयो ऽग्निसंयोगजा न त्वाप्यपरामाणुरूपादय इव स्वाभाविका इत्येतावता रूपादिरहितो ऽसौ भवति । यदि च विशेषणविषयौ तदा समवाये भेदो ऽस्त्येव । स तु सम्बन्धिभिरुपाधिभिः कृतो न त्वकृत्रिम इत्युक्तं स्यात् । तथाच घटादिभेदेन तुल्य इति रिक्तैवाभेदोक्तिः । उपाधीनां च सर्वदानपायान्न भेदस्यागन्तुकत्वं युक्तमिति । *8,86* उपाधिगम्यमौपाधिकमिति पक्षमङ्गीकृत्योक्तदोषाभावं शङ्कते- अविद्यमान एवेति ॥ %% *8,86f.* न्यायसुधा: सत्यमुपाधिगम्यत्वादौपाधिकः समवायभेदो ऽधिगमश्च न प्रमा । येनासौ भेदः पारमाथिर्कः स्यात् । किन्तु विभ्रम एव । नचैवं भेदस्यास्त्त्वप्राप्त्या सिद्धसाधनतातादवस्थ्यमिति वाच्यम् यतो ऽविद्यमान एवान्यः समवायो ऽधिगम्यते तत्तदुपाधिनेति ब्रूमः । यथा अङ्गुल्यवष्टब्धनयनाद्युपाधिवशादविद्यमान एव द्वितीयश्चन्द्रो ऽधिगम्यते । तथा तैस्तैः सम्बन्धिलक्षणोपाधिभिरविद्यमाना एवानेके समवायाः प्रतीयन्ते । त एते समवाया औपाधिकभेदाभिन्ना इत्युच्यन्ते । त एव चाग्निमदादिशब्दवाच्या अनुमानसाध्या विशिष्टाकाराः । तथा च न समवायैकत्वहानिः । चन्द्रवदारोपितानामनेकत्वे ऽप्यनारोपितस्यैकत्वाविरोधात् । नाप्यनुमानानां सिद्धसाधनता । तथाविधसमवायानां प्रागसिद्धत्वादिति । परिहरति तद्गमकमिति । *8,87* %<... तद्गमकमनुमानं न मा भवेत् ॥ MAnuv_2,2.131cd //>% न्यायसुधा: यद्यप्यस्मिन्पक्षे न सिद्धसाधनं धूमाद्यनुमानम् । तथापि तद्गमकमविद्यमानसमवायसत्तां प्रतिपादयदनुमानजातं दहनशैत्यानुमानमिव बाधितविषयतया न प्रमाणं भवेत् । उपलक्षणं चैतत् । उपाधीन्विना समवायावभासस्य क्वाप्यभावात्सर्वत्रापि तस्याविद्यमानतैव स्यादित्यपि द्रष्टव्यम् । तदेवं सर्वानु(धूमाद्यनु)मानानां सिद्धसाधनत्वादिप्रसङ्गान्न समवायैक्यमुपपन्नमिति । एतच्चोपलक्षणम् । आगमापन्हवश्च समवायैक्ये स्यात् । पदार्थानां तत्संसर्गाणां च सिकतावद्विशकलितानां सिद्धत्वात् । *8,88* इदानीं समवायस्य नित्यत्वं निराकरोति- एवमेवेति ॥ %% न्यायसुधा: यथा समवायस्य सर्वत्रैकत्वाङ्गीकारे सर्वानुमानानां सिद्धसाधनत्वादिदुष्टत्वमुक्तम् । एवमेव तन्नित्यत्वाभ्युपगमे प्रागसतः सत्तासमवायो जनिर्दुष्या मता । समवायनित्यत्वे न कस्यापि जनिः स्यादित्यर्थः । तत्कथमित्यत आह- तत्रापीति ॥ %% *8,88f.* न्यायसुधा: उक्तदोषाणां सिद्धसाधनत्वादीनाम् । तथाहि । प्रागसतः सत्तासमवायो जनिरिति परेण जनिलक्षणमभिहितम् । तत्र यदि समवायो नित्यः स्यात्तदा तल्लक्षणा घटजनिः प्राक्कुलालादिव्यापारादस्तीति तदर्थस्य तस्य सिद्धसाधनता स्यात् । ज्ञप्तौ हि सिद्धस्यापि साधनं घटते । किन्तु क्वचिदनपेक्षत्वमित्येव । कृतौ तु प्राक्सिद्धस्य साधनमेवाशक्यमिति कुलालादिव्यापारस्य निष्फलत्वं स्यात् । अथ समवायस्य नित्यत्वे ऽपि प्रागसतः सत्तासमवायः साध्यः अस्तो को दोष इति चेन्न । समवायैक्यव्याघातात् । औपाधिकः समवायस्य भेद इति चेत् । यथासम्भवं सर्वमुक्तमनुसन्धेयम् । नहि प्रागसद्विषयो व्यापारः सम्भवति । तस्य सत्कारणातिरिक्तकर्तव्याभावात् । सत्कारणस्य सत्तासमवायानतिरेकात् । स्वरूपलाभः कुलालादिव्यापारसाध्य इति चेत् । एवं तर्हि किमपरेण सत्तासमवायेन । तदेवं समवायस्यैकत्वनित्यत्वे सर्वथाप्ययुक्ते इति । यद्वा समवायनिराकरणप्रसङ्गात्परोक्तं विशिष्टादेर्जनेश्च स्वरूपं tanmatÃsÃmäjasyapradarÓanÃyaupÃdhiketyÃdinà निराकृतं(च) वेदितव्यम् । *8,91* नन्वेतत्सर्वं व्याहतम् । युष्माभिरपि लोकवेदव्यवहारं परिपालयद्भिर्विशिष्टादेः अङ्गीकरणीयत्वात् । तत्राप्युक्तदोषानुषङ्गादित्यतो विशिष्टादिनिरूपणे तावद्दोषाभावं स्वमते दर्शयति- अस्मदिति ॥ %% न्यायसुधा: विशिष्टाकारो न विशेषणं नापि सम्बन्धः । किन्नाम विशेष्यम् । नच तन्मात्रम् । द्विविधो हि विशिष्टाकारः । यावद्विशेष्यभाव्ययावद्विशेष्यभावी च । तत्राद्यो विशेष्येणात्यन्ताभिन्नः । यथेश्वरः स्वरूपेण सर्वज्ञः । एवं यत्र यत्र विशेषणसम्बन्धो यावद्विशेष्यभावी तत्र तत्र विशिष्टप्रकारो ऽपि तथाभूतो विशेष्येणात्यन्ताभिन्नो द्रष्टव्यः । तथापि विशेषस्य भेदप्रतिनिधेः सर्वपदार्थेष्वङ्गीकृतत्वेनेश्वरः सर्वज्ञ इत्यपर्यायशब्दप्रवृत्त्याद्यनुपपत्तिदोषो नास्ति । ईश्वर एव सर्वज्ञ इत्यभेदस्तावत्प्रमितः । भेदे तु न निरवकाशं प्रमाणमस्तीति । *8,91f.* द्वितीयस्तु विशेष्येण भिन्नाभिन्नः । यथा पवर्तेनाग्निमान् । यथा हि संयोगविशेषसचिवास्तन्तवः पटाकारेण परिणमन्ते । तथाऽगन्तुकविशेषणसम्बन्धाद्विशेष्यस्वरूपं विशिष्टाकारेण परिणमते । तत्र यद्यपि भेदाभेदौ वस्तुनः स्वरूपभूतौ तथाप्यस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतो न सङ्करदोषः । तदिदमुक्तम्- क्वचिदिति ॥ अत्यन्ताभेदस्थले भेदाभेदस्थले चेत्यर्थः । *8,94* यद्वा क्वचिदित्यौपाधिकादित्रय इत्यर्थः । तस्याप्युक्तप्रकारत्वात् । एतेन भेदहीने ऽप्याकाशादावौपाधिको भेदो दृष्ट इत्य(प्य)पास्तम् । विशेषनिबन्धनानामेवाकाशाद्यंशानां घटाद्युपाधिभिः स्फुटीकरणादिति । जनिनिरूपणे दोषाभावं स्वमते दर्शयति- अस्मदिति ॥ विशेषस्य परिणामस्य जनित्वेनाङ्गीकृतत्वतो न कश्चिद्दोषो ऽस्तीति योजना । मृदादीनां घटाद्याकारापत्तिरेव घटादिजनिर्न तु समवाय इत्यर्थः । *8,95* स्यादेतत् । क्वचिद्भावो विशेष्यो विशिष्टाकारश्चाभावो दृश्यते । यथा घटो न जानाति प्रकृतिर्न कर्त्रीति । क्वचिच्चाभावो विशेष्यो विशिष्टाकाराश्च भावः प्रतीयते । अभावो ऽस्ति । अभावः प्रमेय इति । नच विधिनिषेधात्मनोर्भावाभावयोरभेदो युज्यते । तत्कथं विशेष्याभिन्नं विशिष्टमुच्यत इत्यत आह- भावो हीति ॥ %<... भावो ह्यभावश्च स एव हि ॥ MAnuv_2,2.133cd //>% न्यायसुधा: क्वचिदित्यनुवर्तते । यो भावः स एव क्वचिदभावो भवति । यश्चाभावः स एव क्वचिद्भावो भवतीत्येतदुभयं प्रसिद्धमेवेत्यर्थः । वाक्यार्थद्वयप्रसिद्धिद्योतनार्थं हिशब्दद्वयम् । तत्कथमित्यत आह- अभावस्य चेति ॥ %% न्यायसुधा: अस्ति तावदिदं यदभावस्यापि भावा धर्माः स्युस्तथा तेषां च भावानां च ते ऽभावा धर्माः स्युरिति । अखिला इति बहुत्वोपलक्षणम् । एतदपि नाङ्गीकरोमीत्यत आह- प्रत्यक्षेति ॥ %% न्यायसुधा: प्रत्यक्षग्रहणमुपलक्षणार्थम् । यस्मादभावस्यापि भावा धर्माः सन्ति भावस्य चाभावा इत्येतत्सर्वं प्रत्यक्षादिप्रमाणतः सिद्धम् । अतो न वारयितुं शक्यम् । *8,97* अस्त्वभावभावयोर्भावाभावधर्मवत्त्वम् । तथापि भावस्याभावत्वमभावस्य च भावत्वं क्वचिदस्तीत्यत्र किमायातमित्यत आह- सर्व इति ॥ *8,98* %% न्यायसुधा: यतो ऽभावाभावयोर्भावाभावधर्मवत्त्वं सिद्धम् । सिद्धश्च धर्मधर्मिणोरभेदत्वेन कारणत्वेन सर्वे भावाः पदार्था अभावाश्च भवन्ति । अभावश्च सर्वे पदार्था भावा भवन्तीत्युक्तमुपपन्नमित्यर्थः । यद्येवं भावस्याप्यभावत्वमभावस्य च भावत्वं तर्हि द्रव्यादयो भावा एव प्रागभावादयस्त्वभावा एवेति सर्वत्र प्रसिद्धो भावाभावविभागः कथमित्यत आह- तथापीति ॥ %% न्यायसुधा: निषेधस्य बुद्धेरिति सामानाधिकरण्यम् । परो भावः । यद्यप्येषो ऽर्थः प्रागेवोक्तस्तथापि प्रसङ्गात्पुनः स्मारित इत्यदोषः । *8,99* अभावभावयोर्भावाभावधर्मवत्त्वं प्रत्यक्षादिसिद्धमित्युक्तम् । तत्कथमित्यत आह- तस्मादिति ॥ %% न्यायसुधा: प्रध्वस्तं प्रध्वंसो भेदः पृथक्त्वम् । आदिपदेन प्रमेयत्वादिग्रहणम् । यस्मादभावस्य भावधर्मत्वमस्ति । तस्मादेव हि प्रध्वंसाभावादेः पृथक्त्वप्रमेयत्वादिभावधर्मजातमस्त्येवेत्यवगम्यते । प्रत्यक्षादिनेति योजना । प्रध्वंसः प्रागभावाद्वा घटाद्वा पृथक् प्रमेयो ऽभिधेयश्चेत्यवगम्यते । अभावस्य (च)धर्मानभ्युपगमे तद्विरोधः स्यादिति ब्रूमः । घटः पटो न भवतीति भावस्यान्योन्याभावधर्मत्वं स्फुटत्वान्न प्रदर्शितम् । एवमभावयोर्भावाभावात्मकत्वं सामान्यतः प्रसाध्य प्रकृते योजयति- अस्तीति ॥ %% *8,99f.* न्यायसुधा: तस्मादित्यनुवर्तते । यत एवमभावस्य भावत्वं भावस्य चाभावत्वमुपपादितम् । तस्मादभावो ऽस्ति प्रध्वंसो ऽस्ति । देहाभावो भस्मतेत्यभावस्य विशेष्यत्वं भावस्य च विशिष्टत्वं तयोश्चाभेदस्तथा घटो न जानातीति भावो विशेष्यो ऽभावश्च विशिष्टाकारस्तयोश्चाभेद इत्युक्तं युज्यत इत्यर्थः । *8,100* यदि भावाभावयोरेकत्वं न विरुद्धं तदा घटो ऽपि स्वाभावात्मा किन्न स्यादित्यत आह प्रत्यक्षादिति । %<... प्रत्यक्षादिप्रमाणतः ॥ MAnuv_2,2.137b //>% न्यायसुधा: सिद्धमिति शेषः । भावाभावयोर्विशेष्यविशिष्टयोरैक्यं प्रत्यक्षादिप्रमाणसिद्धं नतु घटतदभावयोः । अतो नातिप्रसङ्ग इत्यर्थः । यद्वा भावाभावयोर्धर्मधर्मिभावो धर्मधर्मिणोश्च अभेदः प्रामाणिक इत्येतत्किं भावाभावयोर्विशेष्यविशिष्टयोरैक्यस्योपपादकं किंवा सम्भावनाहेतुः । आद्ये तूक्तो ऽतिप्रसङ्गः । द्वितीये साधकं वाच्यमित्यत्रेदमुक्तम् । अनेन क्वचिदित्युक्तं विवृतं भवति । *8,101* अथवा भावो हीत्यादिना परिणामवादः प्रपञ्च्यते । तथाहि । केचित्परिणामवादिनः सत एवाभिव्यक्तिं जनिमाहुः । तद्व्युदासार्थमाह- भावो हीति ॥ अत्र भावाभावशब्दौ सदसत्परौ । यः कारणत्वाभिमतो मृत्पिण्डः स कार्यघटात्मनाभावः स एव तदात्मना भावश्च । यद्वा स घटः प्रागुत्पत्तेर्भावः सन्, स एव तदभावो ऽसंश्च । अथवा यः कुलालादिव्यापारात्प्रागभावो घटात्मनासन्मृत्पिण्डः स एव तदनन्तरं भावो घटात्मना सन् भवतीति । एतदुक्तं भवति । कार्यं कारणेन भिन्नाभिन्नम् । तत एव प्रागुत्पत्तेः सदसत् । अतः कारणं प्राक्कारकव्यापारादकार्यात्मकं सत्कार्यरूपतामापद्यते यत्सा जनिरिति । नन्वेकस्यैव भिन्नत्वमभिन्नत्वं च सत्त्वमसत्त्वं च विरुद्धमित्यतो यथैकस्यैव भावत्वमभावत्वं च न विरुद्धम् । तथैतदपीत्यादौ सम्भावनां तावदुपदर्शयन्नेकैकस्य भावत्वमभावत्वं च उपपादयति- अभावस्येति सार्धश्लोकद्वयेन । पूर्ववदेव व्याख्यानम् । *8,101f.* अस्त्वियं सम्भावना । निश्चायकं किमित्यतो भेदासत्त्वयोः परेणाप्यङ्गीकृतत्वादभेदसत्त्वे प्रमाणेन साधयति- तस्मादिति ॥ प्रध्वस्तस्य घटादेर्भेदः प्रध्वस्तभेदः । आदिपदेनानुत्पन्नस्य कारकत्वं गृह्यते । "नष्टानामपि वस्तूनां भेदो नैव विनश्यति' इति यत्प्रध्वस्तभेदस्य सत्त्वमवगम्यते यच्च घटो जायते घटं जनयतीत्यनुत्पन्नस्यापि कर्तृत्वं कर्मत्वं(च) वा । तत्तस्मात्कार्यस्य कारणाभेदात्प्रागुत्पत्तेर्विनाशोत्तरं च सत्त्वादेव हि युज्यते । नह्यत्यन्तासत्त्वमापन्नस्य स्वरूपभेदः सन्निति युज्यते । नाप्यत्यन्तासतः कारकत्वम् । नच कार्यस्य पृथगेव सत्त्वमस्ति । अनुपलम्भात् । अतः सत्त्वं कारणाभेदश्चाङ्गीकरणीयः । नच विनैव बाधकेनोपचारत्वकल्पना युक्ता । अतिप्रसङ्गात् । तदिदमुक्तमवगम्यत एवेति । न केवलं व्यवह्रियत इत्यर्थः । अभावस्य च भावाः स्युर्धर्मास्ते च प्रत्यक्षादिप्रमाणसिद्धत्वाद्युज्यन्त एव न तु निराकरणार्हा इत्युक्तम् । तद्विशदयति- अस्तीति ॥ आदिपदेन घटादेर्भावस्य पटान्योन्याभावधर्मत्वं गृह्यते । *8,105* स्यादेतत् । अन्योन्याभावस्य भावधर्मत्वे ऽपि तस्य भावात्पृथक्त्वेन कथं भावस्याप्यभावत्वमुच्यते । अन्योन्याभावस्य भेदत्वाद्भेदस्य च स्वरूपत्वाङ्गीकारादिति चेन्न । स्वरूपभेदस्यान्योन्याभावातिरिक्तत्वात् । यच्चोक्तमभावे ऽपि पृथक्त्वमस्तीति तदसत् । प्रमाणाभावात् । स्वरूपभेदेनैवासङ्करोपपत्तेः । पृथक्त्वस्य च स्वरूपभेदातिरिक्तत्वादित्यत आह- अन्योन्येति ॥ %% *8,106* न्यायसुधा: पृथक् पृथग्विभिन्नानीत्यर्थः । चशब्दो दूषणान्तरसुच्चयार्थः । गतं प्रागेव निराकृतम् । अनेन पुनरुक्तिदोषः परिहृतो भवति । कथं कल्पनागौरवादिकमित्यत आह- पर्यायत्वेनेति ॥ %% न्यायसुधा: क्रमप्रयोज्यत्वेनेत्यर्थः । सर्व एव लौकिका वैदिकाश्च । *8,107* अत्र मायावादिनश्चोदयन्ति । स्वरूपभेदानतिरिक्तयोरन्योन्याभावपृथक्त्वयोर्भावाभावधर्मत्वोपलम्भात्सर्वपदार्थानामपि भावाभावात्मतासिद्धिरिति यदुक्तं तदयुक्तम् । भेदस्य वस्तुस्वरूपत्वानुपपत्तेः । तथाहि । भेदस्तावद्विदारणात्मा । भिदिर्विदारण इति विदारणार्थभिदिधातुरूपत्वाद्भेदशब्दस्य । तस्य च विदारणात्मनो भावस्वभावत्वे तस्यापि विदारणं स्यात् । तथा तदेकदेशानामपि भेदः स्वभाव इति तत्राप विदारणं भवेदित्यनेन क्रमेण सर्वशून्यता स्यात् । किञ्च भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयात् । अभेदैकार्थसमवायिन्या एकताया भेदेन विरोधात् । एकत्वाभावे ऽनेकत्वमपि न स्यात् । तत्समाहररूपत्वात् तत्कार्यत्वाद्वा तस्य । एकत्वानेकत्वविकलं च शून्यमेवापद्यते । *8,107f.* अपि च यदि भेदो वस्तुस्वरूपं स्यात्तदा प्रतियोग्यनपेक्षः प्रसज्येत । स्वरूपस्यानपेक्षत्वात् । नहि घटात्पटस्य भेद इतिवत् घटात्पट इति प्रतीतिरस्ति । घटो भिन्नो घटस्य भेद इति विशेषणविशेष्यभावसम्बन्धप्रतिभासो ऽपि भेदस्य वस्तुस्वरूपत्वे दुघर्टः स्यात् । नहि स्वयमेव स्वस्य विशेषणं सम्बन्धि वा भवति । संशयविपर्ययौ चैवमुच्छिद्येयातम् । भेदाग्रहनिमित्तरौ हि तौ भवतः । तत्र यदि धर्मिणमवगाह्य तौ भवतस्तदा तत्स्वभावभूतो भेदो ऽपि गृहीत इति क्व तयोरवकाशः । न चेन्निर्विषयत्वात्सुतराम् । यदि चास्मदयं भिन्न इति प्रतियोगिघटिततया प्रतीयमानो भेदो वस्तुनः स्वरूपं स्यात् । तदा तस्य सपरिकरस्य भेदस्य स्वरूपे ऽन्तर्भावात्प्रतियोगिनो ऽपि स्वरूपतया निमज्जनादद्वैतमतमेव पर्यवस्येदिति । *8,108* तानपाकरोति- भेदस्येति ॥ %% न्यायसुधा: तुशब्दः प्रकृताद्वैशेषिकादेर्व्यवच्छिन्दन्ये त्विति सम्बद्धयते । स्वरूपत्वे भेद्यवस्तुस्वरूपत्वे । शून्यतां सर्वस्यापीति शेषः । चशब्दः पूर्वोक्तदूषणसमुच्चयार्थः । अद्भुता आश्चर्याः । न लौकिकेष्वेवंविधा दृश्यन्ते नापि परीक्षकेष्विति यावत् । तत्कथमित्यतः शून्यतापत्तिं तावन्निराकरोति- यत इति ॥ यो भेदो यस्य स्वरूपमिष्यते तं भेदं प्रति ततो ऽन्यस्यैव वस्तुनः प्रतियोगित्वमिष्यते यतस्तस्मादद्भुतास्त इति सम्बन्धः । *8,111* अन्यस्य प्रतियोगित्वे ऽपि कथमुक्तदोषपरिहार इत्यत आह- प्रतियोगिनो हीति ॥ %% न्यायसुधा: हिशब्दः पूर्ववद्धेतौ । अयमित्येवम्भावस्य प्रत्यक्षादिसिद्धतां सूचयति । स्वस्मात् धर्मिस्वरूपात् । इदमुक्तं भवति । विदारणात्मा हि भेदो यस्य यतस्तं ततो विदारयेत् । नतु यं कमपि यतः कुतश्चित् । न(हि)च घटस्वरूपस्य भेदस्य घट एव प्रतियोगी येन स्वस्मिन्विदारणं स्यात् । किन्तु घटादय एव । ततो विदारणं तु नानिष्यम् । तस्य शून्यतानापादकत्वादिति । किञ्च भिद्यते ऽनेनेति यदि भेदशब्दः करणसाधनो भवेत् तदा भेदः कमपि विदारयेत् । भावसाधनत्वाङ्गीकारात् । अतो ऽभ्युपगम्यैव करणसाधनतामयं परिहारः अभिहित इत्याशयवानाह- कथञ्चनेति ॥ इदमुदितमिति शेषः । *8,112* किञ्च विदारणमपि लवित्रादि यत्सम्बन्धि तद्विदारयति । नतु स्वात्मानम् । अतो धर्मभेदवादे कथञ्चिदिदं वक्तव्यम् । स्वरूपभेदवादे तु क्वास्यावकाशः । भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयादित्यप्यनेनैव निरस्तम् । नह्येकतानेकते स्वरूपेण विरुद्धे । एकस्यैव घटस्यान्यापेक्षयानेकत्वदर्शनात् । किन्तु यदपेक्षयानेकस्तदपेक्षयैवैक इति विरुद्धम् । तत्र घटस्य परस्मात्प्रतियोगिन एव भेद इति । तदपेक्षयैवानेकत्वं स्वापेक्षया त्वेकत्वमिति को विरोधः । अपि चैकत्वानेकत्वयोः सामानाधिकरण्यं वा विरुद्धं धर्मधर्मिभावो वा । आद्ये नैकताया भेदेन विरोधः । भेदस्य स्वरूपत्वेनैकतासामानाधिकरण्याभावात् । न द्वितीयः । एकं द्वित्वमिति दर्शनात् । एकत्वानेकत्वाभावे ऽपि शून्यत्वं कुतः । वैशेषिकादीनां गुणादिवन्मायावादिनां ब्रह्मवदगुणस्यापि सत्त्वोपपत्तेरिति । *8,114* ननु भेदो वस्तुस्वरूपं चेत्प्रतियोगिनिरूप्य एव न स्यात् । स्वरूपस्य तदभावात् । अतो नायं परिहारो युज्यते । तथाच स्वस्मिन्नेव विदारणे पुनः शून्यतैवेति चेन्न । स्वतः परतो ऽपि व्याप्त्यसिद्धेः । यथा(हि) परनिरूप्यमपि ब्रह्मणो जीवैक्यं ब्रह्मस्वरूपत्वं मायावादिनाङ्गीकृतम् अस्माभिश्च परत्वादिकं द्रव्यस्वरूपम् । तथा प्रतियोगिनिरूप्यस्यापि भेदस्य वस्तुस्वरूपत्वे को विरोधः । *8,115* किञ्च भेदो वस्तुस्वरूपमिति ब्रुवाणो वस्तुस्वरूपस्यापरनिरूप्यत्वं कथमभ्युपेयात् । एतावत्तु स्यात् । एकस्यैव वस्तुनः प्रतियोगिप्रतीतिमपेक्ष्यानपेक्ष्य च प्रतीतिः कथम् । तत्रापि न सैव प्रतीतिरुभयीं गतिमश्नुते । किन्तु प्रतीतिद्वयमेतत् । तच्चैकस्मिन्नपि वस्तुनि विशेषबलमवलम्ब्य समञ्जसं भविष्यतीति भेदस्य परप्रतियोगितोपपत्तेः कुतः स्वस्मिन्विदारणापत्तिः । *8,117* अस्तु वा स्वरूपविदारणम् । तथापि शून्यतापादनमयुक्तमेवेत्याशयवानाह- विभागेनेति ॥ %% न्यायसुधा: लोष्ठादेः खल्ववयविभागेन लोष्ठादिविनाशे सत्यल्परिमाणावयवावशेषो ऽवगतो, नतु सर्वशून्यता । तथा सर्वत्रापि विभागेनाल्पताल्पावयवावशेषतैव स्याच्छून्यता तु कुत एव स्यात् । ननु च पञ्चषेषु स्थलेषु विदारणेनाल्पाल्पतराल्पतमवस्त्ववशेषे ऽप्यन्ततः कस्यचिदवयवजातस्य शून्यतायां सर्वशून्यता स्यादित्यत आह- नेति ॥ %% *8,117f.* न्यायसुधा: यत्संयोगेन हि यद्वस्तूत्पन्नं तस्मिन्विदारणे सति संयोगनाशाद्वस्तुनाशानन्तरं तदवशेषो भवति । यथा तन्तुसंयोगेनोत्पन्ने घटे तन्तुविदारणसंयोगनाशक्रमेण विनष्टे तन्त्ववशेषः । एवंच यदि केषाञ्चित्परमाल्पानां वस्तूनां शून्यसंयोगादुत्पत्तिः स्यात्तदा विदारणे सति संयोगनाशेन कार्यनाशे शून्यावशेषः स्यात् । नचैवं प्रामाणिकैरिष्यते । अतो ऽसङ्गतं सर्वशून्यतापादनमिति । भावो जन्म । *8,118* ननु शून्यत्वं नाम नात्यन्तासत्त्वमापाद्यत्वेन विवक्षितम् । किन्तु सूक्ष्मतमत्वमेव । तच्चानिष्यमित्यत आह- विदारणेति ॥ %% न्यायसुधा: स्यादेतद्यदि भेदो विदारणात्मा भवेत् । नचैवम् । प्रमाणाभावात् । अङ्गीकृत्यैव तु पूर्वः परिहारो ऽभिहितः । ननूक्तमत्र भेदशब्दादेव भेदस्य विदारणात्मकत्वमवगम्यते । स हि भिदेर्धातो रूपम् । स च विदारणार्थतया व्याख्यात इति । अत्रोत्ररम् । यदा भिदिधातुर्विदारणार्थो विवक्षितस्तदा भेदशब्दो विभागाख्यगुणवाचको न त्वन्योन्याभावलक्षणभेदवाचक इति । एतदुक्तं भवति । "क्रियावाचित्वमाख्यातुमेकैको ऽर्थः प्रदर्शितः । प्रयोगतो ऽनुगन्तव्या अनेकार्था हि धातवः' इति वचनाद्भिदिर्विभागवचनो ऽन्यत्ववचनश्च । भिन्नो घट इत्युक्ते स्फुटित इति गम्यते । भिन्नं गगनं घटादित्यन्यदिति विज्ञायते । तत्र विभागो विदारणात्मा नान्यत्वम् । तदेव चात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वे विदारणप्रसङ्गेनात्यल्पतापादनमप्यसङ्गतमेव, छलत्वादिति । ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेन्न । गुणग्रहणेनैव परिहृतत्वात् । विभागो हि गुणतया वैशेषिकादिभिरुपात्तः । अन्यता चान्योन्याभाव इति स्फुटो भेदः । *8,120* यस्तु गुणादिप्रक्रियां न मायावादी मन्यते । तं बोधयितुमाह- अविदारणे ऽपीति ॥ %% न्यायसुधा: आस्यस्येत्यास्यसम्बन्धिनोरोष्ठयोर्ग्रहणम् । तस्य च मायावादिन एव । यदा हि मायावादी निरुत्तरतया तूष्णीमास्ते तदा तदीययोरोष्ठयोर्विदारणलक्षणविभागाभावे ऽप्योष्ठौ भिन्नावन्योन्याभावलक्षणभेदवन्तौ भवत एव । यदभावे च यदस्ति तत्ततो ऽन्यदिति च प्रसिद्धमेव । अतो विभागाद्भेदो ऽर्थान्तरमेवेति ज्ञायते । तस्य चेत्यनेन नातः परं स्वरूपभेदे काचिदनुपपत्तिः सम्भावितास्तीति सूचितम् । ननु कथं नास्ति । विशेषणविशेष्यभावानुपपत्त्यादेरपरिहृतत्वादिति चेन्न । स्वरूपत्वे ऽपि विशेषबलेन विशेषणविशेष्यभावसम्बन्धावभासोपपत्तेः । अन्यथाऽनन्दं ब्रह्म आनन्दं ब्रह्मण इत्यादेरनुपपत्तिप्रसङ्गात् । संशयविपर्ययानुपपत्तिरपि नास्ति । सविशेषत्वेन ज्ञाताज्ञातत्वोपपत्तेः । अन्यथाऽत्मस्वरूपे स्वयंप्रकाशमाने तत्स्वरूपमात्राणामद्वितीयत्वानन्दत्वादीनामपि प्रकाशनीयमान्न जातु कस्यचित्संशयविपर्ययौ स्याताम् । अविद्यावशात्तत्र तथेति चेत् । अत्रापि सादृ(श्यादिव)श्यवशात्तथेति सन्तोष्यव्यम् । *8,121* यच्चाद्वैतपर्यवसानमुक्तम् । तत्कुत इति वक्तव्यम् । यदि मन्येत यथा हि लम्बकर्ण आगतो, नीलमानीयतामित्यादौ परिकरवतो यद्भवति तत्परिकरस्यापि, तथा प्रतियोगिघटितस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनो ऽपि त(त्र निम)न्निमज्जनं स्यादिति तत्र किं सम्भावनयेदमुच्यते उत व्याप्त्या । नाद्यः । प्रशिथिलमूलत्वात् । न द्वितीयः । चित्रगुरानीयतां काशीनिवासी समागत इत्यादौ तदभावात् । पारमार्थिकीं दृष्टिमवलम्बमानस्य तदपि असिद्धमिति चेत् । अहो पक्षपातो ऽस्य यत्परस्यानिष्यं प्रसञ्जयन्व्याप्तिग्रहणाय लौकिकं दृष्टान्तं बहुमन्यते व्यभिचारे तु तत्रोदास्ते । परसिद्धेन परस्यैवानिष्यापादनमिति चेत् । तर्हि मूलशैथिल्यमपि परः स्वसिद्धेन प्रतिपत्स्यते । वैचित्र्यं किन्निमित्तमिति चेत् । व्यावर्तकत्वमात्रेण प्रतियोगिनामुपयोगादिति ब्रूमः । *8,123* तदेवं स्वपरमतावलोकानपेक्षयैव दोषोद्भावनादुपेक्षणमेवोन्मत्तवाक्यवन्मायावादस्योचितम् । किन्निराकरणेनेत्याशयवानुपसंहरति- अत इति ॥ %% न्यायसुधा: नन्वेवंविधं मतं सिद्धान्तविरुद्धत्वात्सूत्रकृता कुतो ऽत्र न निराकृतमित्येतदनेन परिह्रियते । उपेक्षितः सूत्रकारेणेति शेषः । एवं समवायं निराकृत्येदानीं सम्बन्धप्रसङ्गेन सम्बन्धिनामपि गुणादीनां प्रसक्तत्वादीश्वरगुणसङ्खयाविप्रतिपत्तिं निराकरोति- नचेति ॥ %% न्यायसुधा: ईश्वरो ऽष्टगुणत्वेन अष्टावेव गुणा अस्य सन्तीत्येवंरूपेण, न प्रमेयो न प्रतिपत्तव्यः । कुतः अप्रमितत्वतः अष्टगुणत्वे प्रमाणाभावात् । किन्त्वमन्दसदानन्दस्यन्द्यनन्तगुणार्णवः प्रमेयः । अर्णव इवार्णवः, क्षीरार्णवः सुधास्यन्दी भवति । अयञ्चानल्पविदोषानन्दसुधास्यन्दी । सो ऽनन्ता गुणाः शुभपदार्थाश्चिन्तामणिप्रभृतयो ऽस्मिन्नित्यनन्तगुणः । अयमप्यानन्दादयो ऽनन्ता गुणा अस्मिन्नित्यनन्तगुणः । अमन्दसदानन्दस्यन्दी चासावनन्तगुणश्चासावर्णवश्चेति विग्रहः । *8,124* अष्टगुणत्ववदनन्तगुणत्वे ऽपीश्वरस्य प्रमाणं नास्तीत्यत आह- मयीति ॥ %% *8,124f.* न्यायसुधा: अनन्ता असङ्खयाता गुणा यस्यासावनन्तगुणः । गुणतो ऽनन्त इति गुणानां प्रत्येकमनवधिकत्वमनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते । अनन्तविग्रह इत्यन्तं भगवद्वाक्यम् । उत्तरं वेदवाक्यम् । गुणमाहात्म्येति सामान्यविशेषाभ्यामुक्तम् । माहात्म्यं परिमाणातिशयः । परं पदमित्युद्दिश्यान्यदुच्यत इति न लिङ्गव्यत्ययदोषः । नन्वेतानि वचनान्युपचरितार्थानि किन्न स्युरित्यत आह- कथमेवेति ॥ %<... कथमेव ह्यपोद्यते ॥ MAnuv_2,2.146b //>% न्यायसुधा: बाधकवशाद्धि मुख्यार्थो ऽपोद्यते । नचात्र तदस्तीत्यतो ऽनन्तगुणता विष्णोः कथमेवापोद्यते । *8,126* यच्च वैशेषिकादिभिरीश्वरज्ञानेच्छाप्रयत्नानामखण्डत्वमुक्तं तदप्यसत् । "अनन्तं गुणतः' इति प्रत्येकं गुणानामनन्तविशेषवत्त्वस्यागमसिद्धत्वात् । तदनङ्गीकारे बाधकं चाह- यदीति ॥ %% *8,126f.* न्यायसुधा: तत्तद्विषयता घटादिविषयता, विधीयते अस्तित्वेनाङ्गीक्रियते । मा भूत्तत्तद्विषयत्वमित्यत उक्तम्- सार्वज्ञार्थमिति ॥ उपलक्षणं चैतत् । सर्वकर्तृत्वाद्यर्थं चेत्यपि द्रष्टव्यम् । अत्रानन्तविशेषा इति यथागमसिद्धोक्तिः । वस्तुतस्तु यदि ईश्वरज्ञानादि निर्विशेषं स्यात्तदा तत्तद्विषयत्वं न स्यात् । तदा च तस्य सार्वज्ञादिकं न स्यात् । सर्वविषयज्ञानवान्हि सर्वज्ञो नाम । तथा सर्वकार्योत्पत्तिविषयेच्छाप्रयत्नवान्सर्वकर्ता । सर्वकार्यविनाशविषयेच्छादिमांश्च सर्वसंहर्ता । अङ्गीकृतं च सार्वज्ञादि परेण परमेश्वरस्य । अतस्तदर्थं ज्ञानादेस्तत्तद्विषयतया भाव्यम् । कथं च तथा सति निर्विशेषत्वमिति । *8,127* एतनैदपि निरस्तम् । यदाहुः । "अनित्यं हि ज्ञानादि कर्मकारकतया विषयसहितत्वमपेक्षेत । नित्यस्य तु किं विषयेण' इति । विषयाणां चानन्त्यादनन्तविशेषतासिद्धिः । *8,128* स्यादेतत् । निर्विशेषमेवेश्वरज्ञानं ज्ञप्तिरूपम् । तत्तु तैस्तैर्घटाद्युपाधिभिस्तत्तद्विषयमिति व्यपदिश्यते । एवमखण्डैव तस्येच्छास्त्वित्येवमाकारा । तथापि तैस्तैः सृष्टयाद्युपाधिभिः सिसृक्षा सज्जिहीर्षेत्याद्युच्यते । तथा प्रयत्नो ऽपि । अतः स्वतो विशेषाभावे ऽप्यौपाधिकविशेषवशात्तत्तद्विषयता सार्वज्ञादिकं च युक्तमित्यत आह- औपाधिकेति ॥ औपाधिको ऽपि विशेषो ऽस्ति न वा । अस्ति चेत्कथं निर्विशेषत्वम् । न चेत्पुनः सार्वज्ञाद्यभाव इत्यादिपूर्वोक्तन्यायेनैव निरस्तमित्यर्थः । किञ्चोपाधिर्ज्ञानादिसम्बद्धो विशेषमापादयेदसम्बद्धो वा । आद्ये सम्बन्धो विषयविषयिभावातिरिक्तो नास्तीति पूर्वमेव तद्विषयतैष्यव्या । द्वितीये ऽतिप्रसङ्गः । अपि चास्त्वित्येवमाकारेणैवेच्छादिना सृष्टयादिकं भवति उत सृष्टयादिकं भवत्वित्येवमाकारेण । नाद्यः । अतिप्रसङ्गात् । द्वितीये स्वतः सविशेषत्वमित्येषा दिक् । *8,129* वैशेषिकादयः केचिदीश्वरज्ञानं स्वप्रकाशं न भवतीत्याहुः । तानपाकरोति- स्वप्रकाशत्वमपीति ॥ %% न्यायसुधा: यैस्त्विति सम्बन्धः । केचिद्वैशेषिकादयः स्वप्रकाशतामङ्गीकुर्वन्तीत्येतत्सूचयितुं तुशब्दः । ज्ञानस्य ईश्वरज्ञानस्य । तेषां पक्ष इति शेषः । तस्य ईश्वरस्य । कथं स्वप्रकाशत्वाभावे सर्वज्ञताभाव इत्यत आह- स्वेति ॥ *8,130* %<... स्वज्ञानाधिगमं विना ॥ MAnuv_2,2.148d //>% न्यायसुधा: स्वज्ञानाधिगमाभावादित्यर्थः । एकमेव हीश्वरज्ञानं तच्च स्वव्यतिरिक्तमेव विषयीकरोति न तु स्वरूपमिति कथमीश्वरः सर्वज्ञः स्यादिति । स्वप्रकाशज्ञानाभावे ऽपीश्वरस्य सार्वज्ञसम्भवं शङ्कते- ज्ञानमिति ॥ %% न्यायसुधा: विश्वाधिगं स्वव्यतिरिक्तसमस्तविषयम् । तज्ज्ञानं विषयो यस्य तत्तथोक्तम् । स्यादयं दोषो यदीश्वरस्यैकमेव ज्ञानं स्यान्न चैवम् । द्वे खल्वीश्वरज्ञाने । तत्रैकं स्वव्यतिरिक्तद्वितीयज्ञानसहितसर्वविषयम् । द्वितीयं तु तज्ज्ञानविषयीकारि । एवंच ज्ञानस्य स्वविषयत्वाभावे ऽपीश्वरस्यैवंविधज्ञानद्वयेनैव सर्ववित्त्वमुपपद्यत इति । तथापीश्वरस्यासार्वज्ञं तज्ज्ञानस्य वा स्वप्रकाशत्वं दुष्परिहरमित्याशयवानुत्तरमाह- एष एवेति ॥ %<... एष एवार्थस्तज्ज्ञानावसितो यदि । स्वप्रकाशत्वमेव स्याज् ... ॥ MAnuv_2,2.150a-c //>% न्यायसुधा: आस्तां तावत्सजातीयात्मविशेषगुणयौगपद्यानुपपत्तिः । ज्ञानद्वयवानहं, ज्ञानद्वयेन सर्वज्ञो ऽस्मि, इदं मे ज्ञानमेतज्ज्ञानविषयं एतच्चैतद्विषयमित्यादिरेष एवार्थ ईश्वरेण ज्ञायते न वा । नेति पक्षे तस्य सार्वज्ञं न स्यात् । आद्ये किमेतयोरन्यतरेणोत ज्ञानान्तरेण । प्रथमस्येदमुत्तरम् । एष एवार्थस्तयोरन्यतरेण ज्ञानेनावसितो विषयीकृतो यदि तदा तस्य ज्ञानस्य स्वप्रकाशत्वं स्यादेवेति । तत्कथमित्यत आह- ज्ञानं हीति ॥ %<... ज्ञानं ह्येतद् विशेषणम् ॥ MAnuv_2,2.150d //>% न्यायसुधा: यद्यप्येतज्ज्ञानं न निष्कृष्टं स्वस्य स्वविषयतामापद्यते । तथापि ज्ञानविषयस्यैतस्य ज्ञानद्वयानहमित्यादेरर्थस्य विशेषणं भवत्येव । तथाच विशिष्टार्थविषयत्वे विशेषणभूतस्वविषयत्वमवर्जनीयमेव । नहि दण्डिसाक्षात्कारे दण्डो न स्फुरतीति युक्तमिति । *8,131* द्वितीये दोषमाह- ज्ञानान्तरेणेति ॥ %% न्यायसुधा: ज्ञानान्तरेण तृतीयेन ज्ञानेन । यद्येषो ऽर्थो विषयीक्रियते । अत्र अस्मिन्पक्षे अनवस्थितिः ज्ञानद्वयवानीश्वर इति नियमाभावो भवेत् । यस्तु ज्ञानत्रयवानिति नियमं मन्यते स प्रष्टव्यः । किं ज्ञानत्रयवानहमस्मीत्यादिकमर्थमीश्वरो वेत्ति न वेति । द्वितीये तु पुनरसार्वज्ञम् । आद्ये किमेतत्त्रयान्यतमेन, उत चतुर्थेन । नाद्यः । स्वप्रकाशतापत्तेः । द्वितीये पुनरनवस्थैव । एवं ज्ञानान्तरपरम्पराभ्युपगमव्यसनं दुर्वारं स्यात् । *8,132* नन्वनन्तानीश्वरज्ञानान्यभ्युपगच्छामि को दोष इति चेन्न । कल्पनागौरवाद्वरमेकस्यैव ज्ञानस्य स्वप्रकाशत्वाभ्युपगम इत्याशयवानुपसंहरति- स्वप्रकाशत्वमिति ॥ %% न्यायसुधा: ननु ज्ञानं न स्वप्रकाशं वस्तुत्वादित्यादेः विरुद्धं(दि) स्वप्रकाशत्वं कथमङ्गीकर्तुमुचितमिति चेत् (न) / यत् वस्तु, न तत्स्वप्रकाशमिति व्याप्तिज्ञानं स्वात्मानं न विषयीकरोति चेन्न सर्वोपसंहारवद्वयाप्तिसिद्धिः । विषयीकरणे तु स्वप्रकाशत्वं दुर्निवारमित्याशयवतो वोपसंहारः । *8,133* यदुक्तमीश्वरो ऽनन्तगुण इति तदनुपपन्नम् । चतुर्विंशतेरधिकानां गुणानामभावात् । तत्रापि केषाञ्चिदीश्वरे ऽनुपपत्तेः । तस्मादुपपन्नैरष्टभिरेव गुणैरुपपन्नो भगवानिति । मैवम् । शौर्यौदायर्प्रागल्भ्यप्रभृतीनां गुणानां भावात् । परेण स्वीकृतेष्वपि केषाञ्चिदनुपपत्त्यभावाच्च । तथाहि । सुखं तावदीश्वरस्य कुतो नाङ्गीकर्तव्यम् । ईश्वरः सुखरहितो दुःखरहितत्वाद्घटवत् । सुखवांश्चेददुःखवान्प्रसज्यते देवदत्तवदिति विपक्षे बाधकोपपन्नादनुमानादिति चेत् । तत्रानुग्राहकस्य तर्कस्य तावद्दूषणमाह- सुखवानिति ॥ *8,134* %% न्यायसुधा: कथं व्याप्त्यभाव इत्यत आह- निर्दुःखत्वमिति ॥ %% *8,134f.* न्यायसुधा: यद्यपि सुखित्वं दुःखित्वेन सहचरितं देवदत्तादावुपलब्धम् । तथापीश्वरे निर्दुःखे ऽपि वाच्यं प्राक् प्रसञ्जानाद्वयाप्तिग्रहणवेलायामेवेदं व्याप्तिभङ्गोद्भावनमिति । सर्वत्राप्येवं वक्तुं शक्यत्वेनोक्तदोषानिस्तारादिति । मैवम् । स्वाभ्युपगममात्रेणापादनस्थले व्याप्तिभङ्गाभिधाने सत्येवमेतत् । नचैवं प्रकृते । श्रुतिबलेनैवेश्वरे सुखित्वस्य दुःखित्व(स्य)व्यभिचारोपपादनात् । तदिदमुक्तम्- श्रुत्यैव भण्यत इति ॥ प्रत्येकं सम्बन्धादेकवचनम् । *8,135* कासौ श्रुतिरित्यतो ऽर्थतस्तामुदाहरति- य इति ॥ %% न्यायसुधा: anena"yo 'शनायापिपासे शोकं मोहं जरां मृत्युमत्येति' इति श्रुतिमुपादत्ते । vipÃpmetyanena"ya आत्मापहतपाप्मा' इत्यादिश्रुतिम् । सा निर्दुःखत्वाद्यभिधात्री । नन्वानन्दश्रुतेर्दुःखाभावविषयत्वोपपत्तेर्न श्रुत्यवष्टम्भेन प्रसङ्गमूलभूतव्याप्तिभङ्गो वक्तुं शक्यत इत्यतो ऽङ्गीकृत्य तावत्सोपाधिकत्वमाह- ईश्वरस्येति ॥ *8,136* %<ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि । उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः ॥ MAnuv_2,2.154 //>% न्यायसुधा: तथेष्टत्वं दुःखी भवत्वितीष्टत्वम् । दुःखित्वोपाधिः दुःखित्वप्रयोजकम् । अपिपदेनाधर्मादिमत्त्वं समुच्चिनोति । अनादरो विना बाधकेन प्रतीतार्थपरित्यागः । मा भूत्तावत् श्रुत्यवष्टम्भेन व्याप्तिभङ्गः, सोपाधिकतया तु भविष्यति । सोपाधिकसम्बन्धस्य व्यभिचारनियमादिति । यः सुखी स दुःखी भवत्वितीश्वरेच्छाविषय एवेति नियमान्नायमुपाधिरित्यत आह- न चेति ॥ %% न्यायसुधा: ईश्वरस्य hi"Ãnandaæ ब्रह्मणो विद्वान्' इत्यादिश्रुतेः सुखित्वे ऽपि नोपाधिमत्त्वम् । कस्याप्यात्मदुःखितेच्छाभावादत एतदुपाधेर्व्याप्याभिमतव्यापकत्वं निवायर्ते । यद्यप्ययं नियमो न दर्शनमात्रेण सिद्धयति । अतिप्रसङ्गात् । नियामकं तु नास्तीति वक्तुं शक्यते । तथापि श्रुत्यर्थपरित्यागं वारयितुं प्रसङ्गापादनायेदमुदितमिति द्रष्टव्यम् । भवेदेतद्यद्यानन्दश्रुतिः सुखवादिनी स्यान्न चैतदस्ति । तस्या दुःखाभावपरत्वादिति चेत् । किं बाधकादियं श्रुतिः स्वार्थात्प्रच्याव्यते उतैवमेव । न तावद्द्वितीयः । दुःखाभावश्रुतेरप्यन्यथयितुं शक्यत्वेन तर्कस्येष्यापत्तितापत्तेः । आद्ये न तावत्प्रत्यक्षमागमो वा बाधको ऽस्ति । ततः सुखित्वे दुःखित्वप्रसङ्गो वा निर्दुःखत्वानुमानं वा बाधकमिति वाच्यम् । तदुभयमपि व्यप्तिबलप्रवृत्तं वा स्यात्सहदर्शनमात्रबलप्रवृत्तं वा । नाद्यः । इतरेतराश्रयत्वप्रसङ्गात् । सिद्धे हि श्रुतेः स्वार्थप्रच्यावने तर्कानुमानयोर्व्याप्तिसिद्धिस्तत्सिद्धौ च श्रुतेः स्वार्थात्प्रच्यावनसिद्धिरिति । *8,138* नन्वेतद्भवतामपि समानम् । श्रुतेः स्वार्थपरत्वे तर्कानुमानयोर्व्याप्तिभङ्गः, सति च तस्मिन् श्रुतेः स्वार्थपरत्वमिति । मैवम् । यतः प्रतीतार्थपरित्याग एव बाधकमपेक्षते । न स्वार्थपरत्वं, बाधकाभावम् । तस्य प्रतीत्यैव सिद्धत्वात् । द्वितीये त्वतिप्रसङ्गः स्यादित्याह- सहेति ॥ %% न्यायसुधा: आपाद्येन साध्येन वा सहदर्शनं यस्यापादकस्य साधनस्य वा तत्सहदर्शनम् । श्रुतीनाम् ईश्वरस्यानन्दवादिनीनाम् अपलापकः स्वार्थप्रच्यावकः । यज्ञादेरित्यादिपदेन गोभ्यो यवसदानं गृह्यते । युतेः योगात् । यदि सहदर्शनमात्रेणानन्दश्रुत्यर्थालापः क्रियेत । तदा या हिंसा सा पापहेतुरिति सहदर्शनेन ज्योतिष्योमादिश्रुत्यर्थापलापो ऽपि क्रियतामविशेषादिति भावः । *8,139* नन्वविशेषो ऽसिद्धः । हिंसात्वपापसाधनत्वयोः । साहचर्ये निषिद्धत्वस्योपाधेः विद्यमानत्वात् । नच सुखित्वदुःखित्वसम्बन्धे कश्चिदुपाधिरस्ति । ईश्वरस्य तथेष्टत्वमुपाधिस्त्विदानीमपि गह(नं प्रवि)ननिविष्य इत्याशङ्कते- तत्रेति ॥ %<... तत्र यद्युपाधिर्निषिद्धता ॥ MAnuv_2,2.156cd //>% न्यायसुधा: अस्तीत्युच्यत इति शेषः । केयं निषिद्धता नाम । अकर्तव्यतया श्रुत्युक्तत्वमिति चेत् । केयमकर्तव्यतापि करणानर्हता वा कर्तुरनिष्यहेतुता वा । नाद्यः । ब्रह्महिंसाया अपि क्रियमाणत्वात् । द्वितीये ऽपि किं साक्षादनिष्यसाधनत्वं परम्परया वा । नाद्यः । हिंसानन्तरमेव दुःखोत्पादादर्शनात् । द्वितीये तु पापसाधनतयोक्तत्वमुपाधिरित्युक्तं स्यात् । एवंचात्राप्युपाधिसद्भावादविशेष एवेति परिहरति- अदुःखित्वेनेति ॥ %% न्यायसुधा: "अदुःखित्वेनानुक्तिरिति' दुःखित्वेनोक्तिरित्यर्थः । कासौ देवदत्तादीनां श्रौती दुःखित्वोक्तिरित्यत आह- अदुःखमिति ॥ %% न्यायसुधा: प्रवर्तते दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्यर्थः । *8,141* एवमनुमानानुग्राहकं तर्कं निराकृत्येदानीमीश्वरो न सुखी निर्दुःखत्वाद्घटवदित्यनुमानमपि दूषयति- श्रुत्युक्तिरिति ॥ %<... श्रुत्युक्तिर् यदि कारणम् । किं कार्यमनुमानेन गळस्तनसमेन हि ॥ MAnuv_2,2.158b-d //>% न्यायसुधा: कारणं प्रमायाः । "आनन्दं ब्रह्मणो विद्वान्' इत्यादिश्रुतिः प्रमाणं न वा । नेति पक्षे अपसिद्धान्तः । आद्ये तद्बाधितत्वेनाजागलस्तन इव विवक्षितार्थासाधकमनुमानमुपेक्षणीयमिति भावः । ननु श्रुतिः प्रमाणमेव किन्त्वनुमानविरुद्धत्वात्प्रतीतार्थं परित्यज्य दुःखाभावपरतया व्याख्यातव्येत्याशङ्कय, नैवम्, अनुमानस्य श्रुतिबाधकत्वादर्शनात् । क्वचिदुपजीव्यत्वादिनैव बाधकत्वात् । एवमेव बाधकत्वाभ्युपगमे त्वतिप्रसङ्गः स्यादित्याह- अनुमानेनेति ॥ %% न्यायसुधा: पूर्वोक्तेन शास्त्रयोनिसूत्रोक्तेन । नेश्वरः स्यात् श्रुतिदृष्टो ऽपीश्वरो ऽनुमानविरोधात्त्याज्यः स्यादिति भावः । धर्मश्च नैव स्यात्तत्फलं च नैव स्यादित्यत्राप्येवमेव तात्पर्यम् । यज्ञक्रिया नादृष्टफलहेतुः क्रियात्वान्निष्ठीवनादिक्रियावत् । धर्मो वा न सुखसाधनमदृष्टत्वादधर्मवदित्याद्यनुमानसम्भवात् । अतिप्रसङ्गस्य विपर्यये पर्यवसानमाह- तेनेति ॥ %<... तेनात्र श्रुतिरेव प्रमा भवेत् ॥ MAnuv_2,2.159ef //>% न्यायसुधा: यस्मादुपजीव्यत्वादिरहितेनानुमानेनानन्दश्रुतेर्बाधाभ्युपगमे ऽनिष्यप्रसङ्गस्तेन कारणेनैषा श्रुतिरत्रेश्वरस्यानन्दवत्त्व एव प्रमा प्रमाणं भवेन्न पुनरन्यथा योज्येति । JOSHI-1 *8,143* मा भूत् श्रुतिरप्रमाणं, मा च bhÆdanumÃnabÃdhayÃr'thÃntaraparÃ, तथाप्यनुमानस्य बाधिका कुतः, प्रतिरोधिका तु भवेदित्यत आह- ईशस्येति ॥ %<ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् । तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥ MAnuv_2,2.160 // अनानन्दानुमा तस्य धर्मिग्राहिविरोधतः । न प्रमाणं भवेत् ... ॥ MAnuv_2,2.161a-c //>% न्यायसुधा: अनुमयेति श्रुतिव्यतिरिक्तप्रमाणोपलक्षणम् । धर्मिप्रमा धर्मिग्राहकं प्रमाणम् । अनुमानं हि प्रमाणान्तरेण सिद्धे धर्मिणि प्रवर्तते नान्यथा । अत्र चेश्वरो धर्मी न चासावनुमानेन सिद्धयतीति समर्थितं प्राक् । प्रत्यक्षाद्यविषयत्वं तु परस्यापि सम्मतम् । ततः परिशेषात् श्रुतिरेव धर्मिणः परमेश्वरस्य ग्राहिकेत्येष्यव्यम् । तथाचानेनानुमानेन श्रुतिप्रामाण्यमनुमतम् । अन्यथा स्वस्यानुत्थानप्रसङ्गात् । सा चोपजीव्या श्रुतिरीश्वरमानन्दवन्तमाचष्टे । ततस्तद्विरोधादनुमानमप्रमाणमेव । अग्निस्वरूपग्राहकप्रत्यक्षविरुद्धतच्छइत्यानुमानवदिति । नच वाच्यं यः सर्वज्ञ इत्यादिवाक्यमनुमानस्योपजीव्यं नानन्दवादीति । सर्वस्यापि वेदस्यैकवाक्यत्वेनार्ध(ज)चरतीयायोगात् । अन्यथाग्निग्राहकमेवोपजीव्यम् । नतु तदौष्ण्यग्राहकमित्यपि स्यात् । *8,144* अनेनैव न्यायेनेश्वरस्य विग्रहराहित्याद्यनुमानमपि सर्वं श्रुतिविरुद्धत्वादप्रमाणमेवेत्याशयवानुपसंहरति- तस्मादिति ॥ %<... तस्मान्नानुमात्रोपयोगिनी ॥ MAnuv_2,2.161d //>% न्यायसुधा: अत्र ईश्वरवाक्ये । अत एव सर्वगुणैः पूर्ण इत्युक्तम् अन्यथाऽनन्दवानित्यवक्ष्यत् । *8,145* अनुपपत्त्यन्तरं वैशेषिकादिदर्शने darÓayan"nityameva च भावात्' इति सूत्रं व्याख्याति- नित्येच्छत्वादिति ॥ %% *8,145f.* न्यायसुधा: वैशेषिकादयो हि कालविशेषे द्वयणुकादिप्रक्रमेण महाभूतसृष्टिमभ्युपगच्छन्ति । तत्तदीयप्रक्रियापर्यालोचनायां नोपपद्यते । किन्तु तत्पक्षे कार्यं सदा भवेत् । यदाभिलष्टते ततः प्रागपि भवेत् । कुतः । कारणसामग्रीसम्पत्तिनिबन्धनो हि कार्योत्पत्तेः कालनियमः । तत्रादिसृष्टौ परमाणवः समवायिकारणभूतास्तावत्सदा विद्यन्ते । निमित्तकारणं चेश्वरेच्छा नित्यैव । तथा कालो दि(क्च)k । यद्यप्यदृष्टं धर्माधर्मसमाख्यातं न नित्यं तथापि प्रलये ऽस्तीत्यङ्गीक्रियत एव । वृत्तिलाभस्तदा नास्तीति चेन्न । तस्यापीश्वरेच्छादिकारणकस्य तद्भावे ऽभावानुपपत्तेः । अत एव परमाणुसंयोगस्यासमवायिकारणस्याभावान्न सदा सृ(सदादिसृ)(महदादिसृ)ष्यिरिति निरस्तम् । संयोगानुत्पादस्याप्यनुपपत्तेः । तदसमवायिकारणकर्माभावादिति चेन्न । तदनुत्पादस्याप्ययोगात् । नचातो ऽन्यद्वयणुकादेः कारणमस्ति । यद्वैकल्यादभिलषितसमयात्प्राक् कार्याभावो भवेत् । सत्यां चाभिमतसामग्षां कार्यानुदये पश्चादपि नोत्पद्येत । नियामकाभावादिति । सदात्वं सदातत्वनम् । भावात् प्रलये ऽपीति शेषः । एवशब्दस्य सदैवेति सम्बन्धः । कार्यं भवेदिति चाभ्युपगम्योक्तम् । वस्तुतस्तु तत्पक्षे कदापि द्वयणुकाद्युत्पत्तिर्न सम्भवति । विनाशकारणस्येश्वरेच्छादेः सदातनत्वेन सत्प्रतिपक्षत्वात् । कार्योत्पत्तिसहकृतमेवेश्वरेच्छादिकं विनाशकारणमित्यङ्गीकारे ऽप्युत्पत्त्यनन्तरमेव विनाशः प्रसज्येतेति । अत एव सृष्टयादीति वक्ष्यति । *8,147* स्यादेवं यदि कालमात्रं सृष्टेर्वा संहारस्य वा कारणं स्यात् । नचैवम् । किन्तु कालविशेष एवातस्तद्भावाभावाभ्यां सृष्टिसंहारनियमो घटते । तथा नेश्वरेच्छामात्रं सृष्टयादिहेतुः किन्तु तद्विशेष एव ततस्तद्भावाभावप्रयुक्ता सृष्टयादिव्यवस्था स्यादिति चेन्न । किं कालदेशादेरौपाधिको भेदः, किंवा स्वाभाविकः । नाद्यः । निरस्तत्वात् । द्वितीये त्वपसिद्धान्त इत्याह- नहीति ॥ %% न्यायसुधा: hiÓabdena"ÃkÃÓakÃladiÓÃmekaikatvÃt' इत्यादितद्वाक्यं स्मारयति । कालेतीश्वरेच्छाया अप्युपलक्षणम् । *8,148* नन्विदं दूषणं भवतामपि समानम् । तथाहि । महदाद्युपादानकारणं प्रकृतिर्नित्यैव । तथा निमित्तकारणमीश्वरेच्छाकालादिकमपि । तदेव च प्रलयकारणम् । अतः सृष्टिप्रलयसमयनियमो भवतामपि दुर्घट इत्यत आह- अस्मन्मत इति ॥ %<... 'स्मन्मते हरेः । विशेषकाल एवैतत्सृष्टयादीच्छा सदातना ॥ MAnuv_2,2.163b-d //>% न्यायसुधा: यद्यप्यस्मन्मते हरेरिच्छा सदातना । प्रकृत्याद्युपलक्षणमेतत् । तथापि विशेषकाल एवैतस्य महदादेः सृष्टयादि भवतीति योजना । अस्माभिः काले स्वभावत एव भेदो ऽभ्युपगम्यते । तथा च कालविशेषस्यैव सृष्टिं संहारं च कारणत्वात्तद्भावाभावाभ्यां सत्स्वपीतरकारणेषु सृष्टयादिसमयनियमो युज्यत इति भावः । ननु कालविशेष इति वाच्यम् । मैवम् । विशिष्टत इति विशेषः, स चासौ कालश्चेति विग्रहग्रहणात् । ननु सदातनीति भवितव्यम् । मैवम् । नायं ट्युट्युलोरन्यरतः प्रत्ययः । किन्तु भ(भा)वार्थे तनप्रत्ययो ऽयम् । अथवा तनेति तनोते रूपमेतत् । *8,149* ननु ते कालभेदा यदि नित्यास्तदा स प्रसङ्गस्तदवस्थः । व्यर्थश्च कालभेदाभ्युपगमः । अनित्यत्वे तत्कारणं वाच्यमिति चेत् । सत्यम् । उपादानं तु प्रकृतिरेव । निमित्तमाह- विशेषाश्चेति ॥ *8,150* %% न्यायसुधा: न केवलं महदादि किन्तु कालस्य विशेषाश्च क्षणलवादयः । एवशब्दस्य हरेरेवेति सम्बन्धः । सदेत्यनेन न युगपत्सर्वक्षणसृष्टिर्येन तेषामपि क्षणिकत्वं स्यात् । किन्तु निरन्तरप्रवाहतयेत्युक्तं भवति । *8,152* ननु कालविशेषाणां परमेश्वराज्जन्म कुतः प्रमाणात्सिद्धमित्यत आह- सर्व इति ॥ %% न्यायसुधा: "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि' इति श्रुतिरेव कालविशेषाणामीश्वराज्जनिमाह हि इत्यर्थः । विशेषणद्योतत इति विद्युत्तस्मात्परमपुरुषात्सर्वे निमेषाः कालभेदा अधिजज्ञिरे यतास्वं जायन्त इति । नन्वेषा श्रुतिः कालोपाधीनामीश्वराज्जननमाह, नतु कालस्य । तथा सति këÂhÃkalÃmuhartÃÓcetyuttaravÃkyasya पौनरुक्त्यप्रसङ्गात् । नहि सर्वनिमेषातिरिक्तं këÂhÃkalÃdikamasti / उपाधयस्तु निमेषादिरूपाः पृथगेवेति न तत्र पुनरुक्तिदोष इत्यत उक्तम्- सादरमिति ॥ यत्सर्वनिमेषजन्माभिधाय पुनः këÂhÃdijanmÃbhidhatte तदादरार्थमित्यतो न पुनरुक्तिदोषः । उपाधिभेदस्तु नोपपद्यत इत्युक्तमेवेति । *8,155* ननु निमेषादिशब्दा अक्षिपक्ष्मसंयोगादिवाचिनो न साक्षात्कालाभिधायिनः । अतो नेयं श्रुतिर्व्यक्तं कालस्यैवेश्वराज्जन्म प्रतिपादयितुमलमित्यतो ऽत्र स्पष्टां श्रुतिं चाह- उदीरयतीति ॥ %% न्यायसुधा: "सो ऽन्तःशरीरे ऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः' इति अस्य ईश्वरस्य वागपि कालस्येश्वरादुत्पत्तिमाहेत्यर्थः । कालात्मिकां कालाख्यां सहकारिशक्तिमुदीरयाणो जनयन्नित्यर्थः । अत्र कालशब्दादीश्वरस्य जगत्सृष्टौ शक्तित्वाभिधानाच्च नार्थान्तरकल्पनावकाशः । *8,156* स्यादेतत् । कालस्तावत्सर्वोत्पत्तिमतां निमित्तम् । नच कालस्योत्पत्तौ कालान्तरमस्ति । तत्कथं तस्योपपत्तिः । पूर्वकालः परकालस्य निमित्तमिति चेन्न । इदानीं जातस्तदानीं जात इत्यधिकरणतया कालस्य कारणतावधारणात् । अधिकरणस्य कार्योत्पत्तिसमानकालीनताया गेहे जातो गोष्ठे जात इत्यादौ निश्चितत्वादित्यत आह- कालस्येति ॥ %% न्यायसुधा: कालस्योत्पत्त्यङ्गीकारे न केवलं साधकसद्भावः । किन्तु कश्चन विरोधो ऽपि नास्तीति योजना । एतच्च प्रपञ्चयिष्यते । एवं स्वमते कालविशेषभावाभावप्रयुक्तः सृष्टयादेः समयनियम इति समर्थितम् । प्रकारान्तरेण तं समर्थयते- असङ्खयातेति ॥ %% *8,156f.* न्यायसुधा: सर्वदा विद्यमानाया इति शेषः । सर्वदा विद्यमानाया अपीश्वरेच्छयाः शक्तिव्यक्तिरूपावस्थितसिसृक्षात्वाद्यसङ्खयातविशेष(वत्त्वा)त्वात् तद्वयक्त्यव्यक्तिप्रयुक्तः सृष्टयादेः समनियमो युज्यत इत्यर्थः । यद्यपि कालभेदमात्रेण कृतसमाधानमेतत् । कालविशेषे स्रक्ष्यामीत्येवंरूपत्वाद्भगवदिच्छाया न मोघत्वमापद्यते । तथापि वस्तुस्थितिरियं दर्शिता वेदितव्या । *8,157* कालस्य कालगत्वेनेत्युक्तं, तत्र किं कालः स्वगतः किं वा कालान्तरगतः । नाद्यः । स्वस्कन्धारोहणवद्विरुद्धत्वात् । न द्वितीयः । तदभावात् । भावे वा कालान्तरसृष्टिवैयर्थ्यात् । तस्याप्युत्पत्तौ कालान्तराङ्गीकारप्रसङ्गादित्यतः सप्रमाणकमुक्तं विवृणोति- ईश इति ॥ %<ईशो देशश् च कालश् च स्वगता एव सर्वदा ॥ MAnuv_2,2.166cd //>% न्यायसुधा: देश इत्यव्याकृताकाशाभिधानम् । स्वगता इत्युक्त्या प्राप्तां देशकालयोः स्वातन्त्र्यशङ्कां वारयति- ईशाधीनाविति ॥ *8,158* %<ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ । इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥ MAnuv_2,2.167 // तत्कालसृष्टिमेवातो vächatÅÓa÷ सदैव हि । स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः ॥ MAnuv_2,2.168 //>% न्यायसुधा: विशेषणमात्रेण सत्ताप्रतीतिप्रवृत्तीनां परमेश्वरायत्तत्वमुच्यते । श्रुतिरपीति साक्षिणं समुच्चिनोति । यतः कालस्य स्वगतत्वं श्रुतिः प्राह साक्षिणा च सिद्धम् । अतः कालस्य स्वगतत्वतः । स कालस्तदैव स्यादितीशः सदैव स्वोद्दिष्य एव काले । तत्तत्कालसृष्टिमेव vächatÅtyanvaya÷ / *8,158f.* एतदुक्तं भवति । कालातिरिक्तकार्याणामेव कालो ऽधिकरणतया कारणं न कालस्य । केवलं श्वो घटं स्रष्टास्मीतिवत्कालसृष्टिं vächata÷ परमेश्वरस्याधिकरणतयोद्देश्यः कालः क इति प्रश्नो ऽवशिष्यते । तत्र यः सृज्यः स एवेत्युत्तरम् । नहि सृज्यस्य प्राक् सत्त्वमस्ति । येनोद्देश्यत्वं सत्त्वमपेक्षेत । अधिकरणाधिकर्तव्यता चैकस्यैव श्रुत्यादिसिद्धा विशेषबलाच्चोपपद्यते । अतो न कालस्योत्पत्तौ काचिदनुपपत्तिरिति । *8,160* यदुक्तं यदेश्वरेच्छा सिसृक्षाकारा व्यज्यते तदा महदादिसृष्टिभर्वति । यदा तु सञ्जिहीर्षारूपा सम्पद्यते तदा संहारो भवतीति । तत्रेदं वैचित्र्यं किन्निमित्तमिति वाच्यम् । नच कालविशेषो निमित्तमिति युक्तम् । तस्येश्वरेच्छायत्तत्वात् । नापि पुरुषार्थायत्तम् । पारतन्त्र्यापत्तेरित्यत आह- स्वभावादेवेति ॥ %% न्यायसुधा: एषा विचित्रा । तस्मात्कालविशेषाणामीश्वराधीनत्वे नेतरेतराश्रयदोषापत्तिरिति हिशब्दार्थः । कुत एतदित्यत आह- देवस्येति ॥ %<... देवस्यैव इति श्रुतेः ॥ MAnuv_2,2.169b //>% न्यायसुधा: एतदवगम्यत इति शेषः । *8,161* अपर आह । किमनया कालादिवैचित्र्यकल्पनया । यावता कारणानां कार्याणां च स्वभावादेव समयनियमोपपत्तेः । अन्ततो ऽपि हि स्वभाववादो ऽभ्युपगन्तव्यः । ततो वरमादावेव स्वभाववादाभ्युपगम इति । अत आह- स्वभावो ऽपीति ॥ %% न्यायसुधा: purÃ"cetanÃnÃæ विशेषो यः' इत्यादौ । स्वभाववादमभ्युपगच्छतापि तन्नियामकतयेश्वरो अङ्गीकार्यः । ततस्तत्रैकत्रैव स्वभावानुसरणे प्रमाणायत्ते ऽङ्गीकार्ये किमनेकत्र तदभ्युपगमेनेति भावः । न केवलं पूर्वोक्तमेव प्रमाणं स्मर्तव्यम् । किन्तु प्रमाणान्तरमप्यस्तीत्याह- नित्या इति ॥ %% न्यायसुधा: तत इत्यस्य श्रुतावेव परामर्शविषयो द्रष्टव्यः । श्रुतिः सर्वस्येश्वराधीनतामाहेति शेषः । *8,162* अनुपपत्त्यन्तरं वैशेषिकादिमते दर्शयन्, ॥ ओं रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ओं ॥ ओं उभयथा च दोषात् ओं ॥ इति सूत्रद्वयं व्याचष्टे- रूपेति ॥ ## %% न्यायसुधा: परमाणोरिति जात्यपेक्षमेकवचनम् । पार्थिवादीनां चतुर्विधानां परमाणूनां नित्यतामुपयान्ति वैशेषिकादयः । तदनुपपन्नम् । पाथिर्वाः पाथसीयास्तैजसाश्च परमाणवो ऽनित्या रूपवत्त्वात्पटवत् । यद्वा चतुर्विधा अप्यनित्याः स्पर्शवत्त्वात्पटवत् । एवं पार्थितवा आप्याश्चानित्या रसवत्त्वात्पटवत् । पार्थिवा अनित्या गन्धवत्त्वात्तद्वदेवेत्याद्यनुमानविरुद्धत्वात् । नच सावयवत्वमुपाधिः । गुणादौ साध्याव्याप्तेः । नच द्रव्यत्वावच्छिन्ने साध्ये ऽस्योपाधित्वम् । यद्रूपादिमत्तत्सावयवमिति साधनव्यापकत्वात् । नच धर्मिग्राहकविरोधः । साक्षिणैव परमाणुसिद्धेरुक्तत्वात् । अनित्यत्वे च परमाणूनां न मूलकारणत्वसिद्धिः । यदि च रूपादिमन्तो ऽपि परमाणवो नानित्यास्तदा घटादयो ऽप्यनित्या न स्युरविशेषात् । तथा(च)पि न परमाणूनां मूलकारणत्वम् । नचेश्वरे हेतूनां व्यभिचारः । भौतिकत्वेन विशेषणात् । तथाच वक्ष्यति । "भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते' / इति । *8,164* नन्वस्माभिर्भूतसूक्ष्माणां नित्यताङ्गीक्रियते । तत्कथमेवमनुमीयते । मैवम् । नहि परमाणवो भूतसूक्ष्माणि, किन्नामाहं(कारो)मात्रोपचितानि । विकृताकाराश्च अनित्या एवेति । *8,165* ## ॥ ओं अपरिग्रहाच्चात्यन्तमनपेक्षा ओं ॥ इति सूत्रं व्याचष्टे- श्रीतीनां चेति ॥ %<... श्रुतीनां च विरुद्धत्वान्न तन्मतम् । उपादेयमतश्चायमविरुद्धः समन्वयः ॥ MAnuv_2,2.171 //>% न्यायसुधा: सम्बन्धमात्रे षष्ठी । अन्यथा तृतीया स्यात् । ÓrutayaÓca"Ãtmana आकाशः' इत्याद्यास्तत्र तत्रोदाहृता ज्ञातव्याः । वैशेषिकादिमतस्यानुपादेयत्वे सिद्धे किं लब्धमित्यत आह- अतश्चेति ॥ अयं सकलगुणपूर्णपरब्रह्मविषयः । अविरुद्ध इति न वैशेषिकासिदमतविरोदेनासमञ्जसो मन्तव्य इति भावः । ॥ इति श्रीमन्न्यायसुधायां वैशेषिकाधिकरणम् ॥ ___________________________________________________________________________ *8,166* [======= JNys_2,2.VII: समुदायाधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां समुदायाधिकरणम् ॥ ## ॥ ओं समुदाय उभयहेतुके ऽपि तदप्राप्तिः ओं ॥ अथेदानीं सौगतमतमपाक्रियते । ते च चतुर्विधाः । vaibhëikÃ÷ सौत्रान्तिका माध्यमिका योगाचाराश्चेति । तत्र जगत्सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं vaibhëikasautrÃntikamatamÃdau तावन्निराक्रियते । विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यति- vaibhëikÃÓceti // %% न्यायसुधा: आहुरिति वक्ष्यमाणेन सम्बन्धः । क्षणिकं क्षणमात्रावस्थायि । मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात्कथं क्षणभङ्गित्वमित्यत उक्तम्- स्वरसेति ॥ स्वभावेनैव क्षणिकं स्वभाव एवायं वस्तुनो यद्विनाशित्वम् । तत्र का कारणापेक्षा । मुद्गरादयो ऽपि न वस्तुविनाशहेतवः । किन्नाम घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति । *8,169* ननु च कारणानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम् । तत्कार्येणाप्येवमिति कथं क्षणिकत्वं जगत इत्यत आह- अणूनामिति ॥ %% न्यायसुधा: जगदाहुः । अणुसमुदाया एव गोघटादिबोधबोध्याः । नतु तदतिरिक्तो ऽवयवी नामास्ति । येन क्षणिकता विरुध्येत । अणुमात्रमिति वक्तव्ये समुदायग्रहणमेको महानिति प्रत्यक्षप्रत्ययविरोधपरिहारार्थम् । प्रत्येकमणूनामप्रत्यक्षत्वे ऽनेकत्वे ऽमहत्त्वे ऽपि तत्समुदायस्य प्रत्यक्षत्वादि युज्यत इति भावः । समुदायो हि मेलकेन (केनचित्) पुंसा भवति । नचास्मदादिस्तथेतीश्वरो ऽभ्युपगन्तव्यः स्यात् । तथावयव्यनभ्युपगमे गोघटादिविलक्षणाकारता न स्यादित्यत आह- कालेति ॥ %<... च कालकर्मनिमित्ततः ॥ MAnuv_2,2.172d // उत्पत्तिकाले युक्तानाम् ... ॥ MAnuv_2,2.173a //>% *8,170* न्यायसुधा: कालकर्मणी च ते निमित्ते च ततः । उत्पत्तिकाले आदिसृष्टौ । अन्यदा तु निमित्तान्तरमस्तीति भावः । युक्तानां सन्निकृष्टतयोत्पन्नानामणूनां समुदायमिति सम्बन्धः । कर्मादिवशादेव तथा तथा सन्निकृष्टाः परमाणवो जायन्ते । यता यथा गोघटादिविचित्राकारावभासः स्यात् । तत्र किमीश्वरेण । किं वावयविना । सिद्धान्तिनापि हि कर्मादिकं निमित्तमङ्गीकर्तव्यम् । संयोगश्चावयव्युत्पादानुगुणः । तावतैव सर्वमुपपद्यत इत्रत । *8,171* किमनात्मप्रपञ्च एव क्षणिको नेत्याह- आत्मानमिति ॥ %<... आत्मानं च क्षणस्थितिम् ॥ MAnuv_2,2.173b //>% न्यायसुधा: क्षणिकत्वहेतोः सत्त्वस्य सर्वत्र साम्यादिति भावः । क्षणिकत्वे प्रत्यभिज्ञाविरोध इत्यत आह- नित्यमिति ॥ %% न्यायसुधा: एतेषां अणूनाम् । सन्ताविषया प्रत्यभिज्ञेति भावः । नचैवं सत्त्वस्यानैकान्त्यात् । सन्तानस्य सत्त्वाभावात् । *8,172* एवं सामान्यतो निरूप्य विभागमाह- पञ्चेति ॥ %<.... पञ्चस्कन्धात्मना स्थितम् ॥ MAnuv_2,2.173d //>% न्यायसुधा: जगद्वृक्षं पञ्चस्कन्धात्मना स्थितमाहुः । पञ्चस्कन्धानाह- संस्कारेति ॥ %% न्यायसुधा: स्थितिः स्कन्धानामिति शेषः । समनन्तरप्रत्ययः संस्कारस्कन्धः । रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । सविकल्पकं ज्ञानं संज्ञास्कन्धः । वेदनापरपर्यायं दुःखं चैकस्कन्धः । अत्र रूपस्कन्धो बाह्यः । अन्ये चत्वार आभ्यन्तरा इत्याहुरिति सम्बन्धः । *8,173* सुखादीनां पदार्थान्तरेण विद्यमानत्वात्कथं पञ्चैव स्कन्धा इत्यत आह- दुःखाभावादिति ॥ %% *8,174* न्यायसुधा: चशब्देन केचित्सुखं वेदनास्कन्धे ऽन्तर्भावयन्तीति सूचितं भवति । यद्वानुक्तसमुच्चयार्थश्चशब्दः । यथा मूर्ताभाव एवाकाशं, रूपादय एव पृथिव्याद्याः, सङ्खयादयस्तु गुणाः पृथगनुपलम्भान्न सन्त्येव । देशान्तरोत्पाद एव कर्मप्रत्ययालम्बनम् । क्षणिकस्य वास्तवकर्मायोगात् । सन्निकृष्टविप्रकृष्टतयोत्पाद एव संयोगादिव्यवहारगोचरः । अतद्वयावृत्तिरेव गोत्वादिसामान्यबुद्धिबोध्येत्यादि । %<... अरूपज्ञानसन्ततिम् ॥ MAnuv_2,2.174d // मोक्षं ... ॥ MAnuv_2,2.175a //>% न्यायसुधा: अरूपेति । सन्तन्यमानं ज्ञानमेवात्मा तस्य विषयोपप्लवः संसारः । अरूपा निर्विषया या ज्ञानसन्ततिस्तामेवे मोक्षमाहुर्नान्यमित्यतो न पञ्चस्कन्धप्रक्रियाभङ्ग इति । *8,175* एवं vaibhëikasautrÃntikayo÷ साधारणं मतमुपन्यस्यावान्तरभेदं तु निराकरणप्रस्ताव एव विवक्षुर्यत्तावदुक्तं परमाणुसमुदाय एव गोघटादिप्रपञ्चो न त्ववयवी कश्चिदस्तीति तन्निराकर्तुं समुदाय उभयहेतुके ऽपि तदप्राप्तिरिति सूत्रं व्याचष्टे- स इति ॥ %<... स समुदायो हि नैकस्मादेव युज्यते ॥ MAnuv_2,2.175ab //>% न्यायसुधा: यो ऽयं गोघटादिबुद्धिविषयत्वेनाभ्युपगतः समुदायः स किमेकपरमाणुहेतुकः, किंवा अनेकपरमाणुहेतुकः । नाद्यः । एकस्मात्परमाणोः समुदायोत्पादानुपपत्तेः । न ह्येकैकस्मिंस्तरौ तरुसमुदायबुद्धिः कस्यापि विद्यते । समुदायकल्पनं वानर्थकमापद्येत । महत्त्वैन्द्रियकत्वयोरसमर्थितत्वात् । अनेन अपिशब्दलब्धो ऽर्थो दर्शितः । द्वितीयं निराकरोति- नेति ॥ %% न्यायसुधा: उभयग्रहणमनेकमात्रोपलक्षणम् । सकाशादिति शेषः । चशब्देन समुदायो युज्यत इत्यनुकृष्टते । कुतो न युज्यत इति चेत् । अनेकहेतुकत्वे ऽपि किमसमुदितानेकहेतुको ऽथ समुदितानेकहेतुक इति वक्तव्यम् । आद्ये सर्वत्र(त्रापि)गोघटादिबुद्धिप्रसक्तिः । असमुदितपरमाणूनां सर्वत्र भावात् । समुदायस्य च तन्मात्रहेतुकत्वात् । समुदायाङ्गीकारवैयथ्यर्प्रसङ्गश्च । द्वितीयानुपपत्तौ हेतुमाह- उभयत्वमिति ॥ %<... श्चोभयत्वं यत् समुदायव्यपेक्षया ॥ MAnuv_2,2.175cd //>% न्यायसुधा: यद्यस्मादुभयत्वं समुदितानेकत्वं समुदायसापेक्षम् । जाते हि समुदाये ऽनेकेषां समुदितत्वं (सं)भवति । तस्मान्नेति सम्बन्धः । *8,177* समुदितानेकत्वस्य समुदायसापेक्षत्वे ऽपि कुतस्ततः समुदायोत्पादो न युज्यत इत्याशङ्कां परिहरत्सूत्रार्थमुपसंहरति- अत इति ॥ %% न्यायसुधा: समुदायस्य समुदितानेकेषां चेतरेतरापेक्षोत्पत्तिकत्वेनेत्यर्थः । समुदायानु(त्पत्तौ) चाणूनां महानेक इति प्रत्यक्षबुद्धिगोचरतायोगादवश्यमङ्गीकरणीयो ऽवयवीति । किञ्चायं समुदायः किं परमाणूनां संयोगः किंवानेकत्वसङ्खया । उत द्रव्यान्तरम् । नाद्यद्वितीयौ । अनङ्गीकारात् । अङ्गीकारे ऽप्यतीन्द्रियाश्रितयोस्तयोरैन्द्रियकत्वानुपपत्तिः । तृतीये स एवावयवी । सांवृतो ऽसाविति चेत् । तर्हि पुनर्महानित्यादिप्रमानुपपत्तिस्तदवस्थैव । भ्रान्तिरियमिति चेत्(न) / भ्रान्तेरभ्रान्तिपूर्वकत्वेन क्वचिन्महत्त्वादेर्वास्तवत्त्वप्रसङ्गात् । अनादिवासनावशादानादिरेवेयं भ्रान्तिरिति चेन्न । नीलादिज्ञानस्यापि तथात्वप्रसङ्गात् । *8,179* ननु विषममिदमुच्यते । अवयविनि बाधकसद्भावात् । तथाहि । अवयवी किमवयवेषु प्रत्येकं कार्त्स्येन वर्तते । किं वैकदेशेन । आद्ये ऽनेकत्वप्रसङ्गः । न द्वितीयः । तस्यावयवान्विहायैकदेशाभावात् । भावे वा(त) अत्रापि वृत्तिविकल्पप्रसङ्गात् । किञ्च केषुचित्तन्तुषु चलत्सु तद्गतो ऽवयवी चलति न वा । नेति पक्षे युतसिद्धिप्रसङ्गः । आद्ये तु निश्चलावयवाश्रितो न चलतीति चलाचलत्वलक्षणो विरुद्धधर्माध्यासः । एवमावृत्तानावृतत्वरक्तारक्तत्वलक्षणावपि विरुद्धधर्माध्यासौ द्रष्टव्याविति । उच्यते । नास्माभिरवयवेभ्यो ऽत्यन्तभिन्नो ऽवयवी गृह्यते । किन्तु तत्परिणामविशेष एव । तत्र कुतो वृत्तिविकल्पावकाशः । चलाचलत्वादिविरोधस्तु भेदाभेद(दादि)विरोधवदपाक्रियत इति नावयविनि बाधकसद्भावः । नच वाच्यं समुदायो भवद्भिरङ्गी(क्रिय)कृत एव त(तश्च)त्राक्षेपसमाधानसाम्यमिति । यतो ऽनेकेषामेककालदेशकार्याद्यवच्छेदेन मेलनं समुदायो ऽभ्युपगम्यते । स चामिलितेभ्य एव भव(ती)ति । स्थायितानां च तत्सम्भवो न क्षणभङ्गवाद इति वक्ष्यति । *8,181* उक्तमर्थमाक्षिप्य समादधत्सूत्रम् ओं इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ओं ॥ इति । तत्राक्षेपांशं तावद्वयाचष्टे- अन्योन्येति ॥ ## %% न्यायसुधा: भवेदिदमन्योन्याश्रयत्वं यद्ययं समुदायः कादाचित्कः स्यात् । नचैवम् । सदातनं त्विममभ्युपगच्छामः । एवं तर्हि सृष्टिप्रलयव्यवस्था न स्यादिति चेन्न । यतस्तस्य समुदायस्य सदातनत्वे ऽपि पुंसः समुदायत्ववेदनं स्यात् । कदाचिदिति शेषः । ततस्तदपेक्षया सृष्टयादिव्वयस्थोपपद्यत इति भावः । समुदायस्य सदातनत्वे तद्वेदनमपि कुतः कादाचित्कमित्यत उक्तम्- तच्चेति ॥ तत्समुदायत्ववेदनं परमाणुसामीप्यहेतुकम् । नच सामीप्यं सदास्तीति वेदनस्य कादाचित्कत्वमिति । समुदायत्ववेदनस्य सामीप्यहेतुकता कुत इत्यत (उक्तं) आह- अन्योन्येति ॥ अन्योन्यपरमाणुज्ञानापेक्षया हि तद्भवति । नचान्योन्यज्ञानं सामीप्येन विना भवतीति । ननु वेदनमेव पुमानिति सौगता मन्यन्ते । तत्कथं पुंसो वेदनमिति । उच्यते । ज्ञानं हि द्विविधं भवति । प्रवृत्तिज्ञानमालयज्ञानं चेति । तत्रालयज्ञानं प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते । प्रवृत्तिज्ञानं तु समुदायत्ववेदनमिति न विरोधः । एतदुक्तं भवति । अनेके परमाणव एव समुदायः । तदनेकत्वं च समुदायत्वम् । तन्मिलितेष्विव विरलेष्वपि विद्यते । किन्तु न सदा समुदायत्ववेदनं भवति । इतरपरमाणुसहितेतरपरमाणुसहितेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति । अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् । नचेतरेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति । अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् । नचेतरेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति । म(थु)धुरापाटलीपुत्रस्थितयोर्वृक्षयोरितरेतरप्रत्ययो दृष्टः । किञ्चाधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो हि ज्ञानहेतवः । अधिपतिरिन्द्रियम् । नच विरलानां परमाणूनामिन्द्रियालम्बनविरलपरमाणुभ्यस्तदालम्बनतया तथातथा सन्निकृष्टाः परमाणवो जायन्ते । अनधिपतीन्द्रियेभ्यश्चाधिपतीन्द्रियाणि । अथेदानीं समनन्तरप्रत्ययबलादेको महानिति ज्ञानमुत्पद्यते । तेन नान्योन्याश्रयत्वम् । नापि सृष्टयाद्यनुपपत्तिरिति । एतेन पक्षान्तरमपि सूचितम् । विरलपरमाणुभ्यः सन्निकृष्टाः परमाणवो जायन्ते । तदेव तेषां समुदायत्वम् । अतो न कश्चिद्दोष इति । *8,185* समाधानांशं व्याचष्टे- कार्येति ॥ %<... कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥ MAnuv_2,2.177cd // नतु कार्यविशेषेषु व्यापृतं कारणं भवेत् ॥ MAnuv_2,2.178ab //>% न्यायसुधा: कार्यसम्भूतिमात्रे व्यापृतिर्यस्य तत्तथोक्तं कारणं कार्यसम्भूतिमात्रव्यापृतिः यतस्ततो नेति शेषः । यथानुतमेतन्न परिहारक्षमम् अतो ऽभिप्रायमाह- न त्विति ॥ विशिष्टन्त इति विशेषाः । कार्याण्येव विशेषाः कार्यविशेषाः । कारणमिति जातावेकवचनम् । कारणानि खलु स्वसदृशकार्यजननव्यापाराणि । नतु विसदृशकार्यजनने व्यापृतानीत्यर्थः । किमतो यद्येवमित्यत आह- अत इति ॥ *8,186* %% न्यायसुधा: सदृशकार्यजनकत्वनियमादित्यर्थः । संयोगिरूपे ग्राह्यग्राहकरूपे ये अर्थेन्द्रिये तयोः कार्ययोः कारणता संयोगिरूपकारणता । अर्थेन्द्रिययोः संयोगिरूपकारणता (अर्थेन्द्रियसंयोगिरूपकारणता । ) सा नैवोपपद्यते । कुतः । हि यस्मात्कारणस्यात्मनो नैव तज्ज्ञानतास्तीति योजना । इदमुक्तं भवति । कारणं हि सदृशकार्यजननस्वभावं (वा) स्यात्, विसदृशकार्यजननस्वभावं वा, उभयस्वभावं वा, अनुभय(जनन)स्वभावं वा । *8,186f.* तत्र यत्राद्यः कल्पो ऽङ्गीक्रियते तदेन्द्रियानालम्बनेभ्यो विरलपरमाणुभ्यस्तथाभूता एव परमाणवो जायेरन् । न पुनः कदाचिदिन्द्रियालम्बनभूता मिलिताः । इन्द्रियेभ्यश्चार्थानधिपतिभ्यस्तथाविधान्येवेन्द्रियाण्युत्पद्येरन् । न जात्वर्थाधिपतीन्द्रियाणि । आत्मानश्चासमुदायज्ञानात्तादृश एवात्मा जायेत । न कदाचित्तज्ज्ञानवान् । अन्यथा कारणपरमाण्वादीनामपीन्द्रियालम्बनत्वादिकमभ्युपगन्तव्यं स्यात् । इतरथा सदृशकार्यजननस्वभावभङ्गापत्तेः । उभयथा समुदायवेदनस्य कादाचित्कत्वं नोपपद्यत इति । *8,188* द्वितीयमाशङ्कते- विशेषेति ॥ %% न्यायसुधा: तथाचेन्द्रियानालम्बनविलपरमाण्वादिभ्यस्तदालम्बनमिलितपरमाण्वादिजनिरुपपद्यत इति भावः । निराकरोति- कुत इति ॥ %% न्यायसुधा: तर्हीति शेषः । सर्वशो ऽपि कार्याणामिति सम्बन्धः । अत्र कार्यग्रहणं परमतानुसारेण । कारणस्य विसदृशकायर्जननस्वभावतायामाकपालभावात्सर्वेष्वपि घटक्षणेषु घटाकारता न स्यात् । किन्तु घटक्षणाद्गजक्षणस्ततो गर्दभक्षण उत्पद्यते । तथा नीलक्षणात्पीतक्षणस्ततः कपोतक्षणो जायेत । नीलानुवृत्तिस्तु न स्यादिति । *8,190* अस्तु तर्ह्युभयस्वभावं कारणमिति तृतीयः पक्ष इति चेन्न । विरोधेनैकस्याप्यजननप्रसङ्गात् । अविरोधे त्वाह- अत इति ॥ %% न्यायसुधा: प्रकृतपक्षद्वयं समाहृत्यात इति परामृशति । अनियत्या घटो घटस्यैव नीलोनीलस्यैवेति नियतिं विना । यत्किञ्चित् घटादिकं नीलादिकं वा । यस्य कस्यापि घटादेरघटादेर्नीलादेरनीलादेश्च । कारणं स्यात् । घटक्षणस्योभयविधकार्यजननस्वभावत्वे ऽसौ तदुभयं जनयेत् । तथा चोपलभ्येतेति यावत् । केचिदिदं वाक्यं पूर्ववाक्यशेषतया व्याचक्षते । सर्वशो ऽपि कार्याणां समानरूपत्वं न स्यात् । किन्तु विसदृशकार्यजननस्वभावत्वाद्घटादिकं गजादेः कारणं स्यादिति । न चतुर्थः । अर्थक्रियारहितस्यासत्त्वप्राप्तेः । अर्थक्रियाकारित्वं सत्त्वमिति (हि)सौगताः । ननु च कार्यजननमात्रं वस्तुनः स्वभाव इत्यङ्गीकुर्मो न तूक्तेषु कमपि पक्षमित्यत आह- अत इति ॥ बुद्धिस्थमिमं कल्पमत इति परामृशति । अतिप्रसङ्गस्तु न तिरोहितः । *8,192* स्यादेतत् । यथा भवन्मते प्रमाजननस्वभावत्वे ऽपीन्द्रियादेर्देषसहकारिवशादप्रमाजननम्, तथा कारणस्य सदृशकार्यजनकत्वे ऽप्यदृष्टादिसहकारिसामर्थ्यात्कदाचिद्विसदृशकार्यजननं भविष्यति । यद्वा यथा साङ्खयानामिन्द्रियादीनि प्रमाप्रमाजननस्वभावानि । तत्राप्रमाप्रतिपक्षाणां गुणानामुपनिपाते प्रमामेवोपजनयन्ति, प्रमाप्रतिपक्षाणां दोषाणामुपनिपाते त्वप्रमाम्, तथा कारणस्योभयस्वभावत्वे ऽप्यदृष्टादिवशात्तदन्यतरजन्मोपपत्स्यते । अथवा यथा नैयायिकादीनामिन्द्रियादीनि ज्ञानमात्रजननस्वभावानि । गुणादिसहकार्युपनिपातेन प्रमाद्यु(त्प)पपत्तिः, तथा कारणं कार्यजननस्वभावमेव । अदृष्टादिसहकारिसमवधानात् (तु) तत्सदृशं विसदृशं वा जनयिष्यतीत्यत आह- अदृष्टमपीति ॥ %% न्यायसुधा: अत्रादृष्टग्रहणमुपलक्षणम् (सहकारिमात्रस्य) / *8,193* अदृष्टमपि विशेषस्य, आद्ये विसदृशकार्यजनकत्वस्य dvitÅya'nyatarapratibandhasya, तृतीये तूभयजनकत्वस्यापादं कुत इत्येकं वाक्यम् । तथाहि । पूर्वपूर्वतराद्यदृष्टक्षणाविशेषानापादकास्तदापादका वा । आद्ये त्वस्यादृष्टक्षणस्य विशेषापादकत्वं न सिद्धयति । कारणाभावात् । विशेषानापादकादृष्टक्षणाजन्यो ऽप्य(यम)दृष्टक्षणः सहकारिवशाद्विशेषमापादयिष्यतीति चेन्न । तत्सहकारिण्यप्यस्य साम्यात् । (a)तत्रापि सहकार्यनत्रानुसरणे गौरवमिति । तस्यैव कारणस्य विशेषापादकं कुत इत्यपरं वाक्यम् । तथाहि । विशेषापवादकमप्यदृष्टं किं विवक्षितस्यैव कारणस्य विशेषमापादयति, कारणमात्रस्य वा । नाद्यः । नियामकयोः कारणज्ञापकयोरभावादिति । येभ्य इन्द्रियानालमबनविरलपरमाणुभ्यस्तदालम्बनमिलितपरमाणूत्पत्तिराशास्यते । यतश्चार्थानधिपतेरिन्द्रियादर्थाधिपतीन्द्रियस्य । यस्माच्च समुदायज्ञानरहितादात्मनस्तद्वदात्मोत्पादः । तदिदं तस्यैवेत्युच्यते । *8,195* उभय(त्रापि द्वि)त्र द्वितीयौ कल्पौ दूषयति- यस्येति ॥ %% न्यायसुधा: अत्रापि यत्किञ्चिददृष्टं विशषमुपपादयेदित्येकं वाक्यम् । यदि पूवर्पूर्वतराद्यदृष्टस्याप्यस्ति विशेषापादकत्वं तर्हि तदपि पूवर्पूर्वतरादिपरमाण्वादौ विशेषमापादयेदेव । समर्थस्य क्षेपानभ्युपगमात् । तथाच समुदायप्रतीतेः समयनियमो न स्यादिति । यस्य कस्यापि विशेषमुपपादयेदिति द्वितीयम् । यदि कारणमात्रस्य विशेषापादकमदृष्टमङ्गीक्रियते तदा सर्वेषामपि कारणानां विशेषमुपपादितम् । तथाच घटपरमाणुमेलने सर्वेषामपि मेलनं स्यात् । नतु कुत्राप्यभिलषितपरमाण्ववस्थानं भवेत् । नच युगपत्सर्वसमुदायो दृश्यत इति । JOSHI-2 *8,196* अथ मतम् । सर्वमिदं स्वव्याहतम् । तथाहि । तन्तवो यदि सदृशकार्यजननस्वभावास्तदा तन्त्वन्तरमेव जनयेयुर्न तु पटम् । यदि च विसदृशकार्यजननस्वभावास्तदा न तेभ्यः पार्थिवपटस्योत्पत्तिः स्यात् । किन्तु पाथसीयं किमपि जायेत । उभयस्वभावत्वं तु विरुद्धम् । अनुभयस्वभावत्वे पटस्याप्यनुत्पत्तिः । सहकारिवशाद्वयवस्थाङ्गीकारे सहकारिष्वपीदं समानम् । अथोच्येत । अस्ति(स्तु)तावत्तन्तुपटयोः कार्यकारणभावः । प्रमितस्यापन्हवानर्हत्वात् । स च यथा यथोपपद्यते तथा तथा कल्पयिष्यत इति । सममेतत्समापीत्यत आह- कार्यं चेति ॥ %% *8,197* न्यायसुधा: नित्यविनाशित्व इतयेतद्वक्ष्यमाणमत्रापि सम्बद्धयते । यत्किञ्चिन्नीलादिकं यस्य कस्यचिदेव पीतादेः कार्यं स्यात् । यत्किञ्चित्पीतादिकं यस्य कस्यचिदेव नीलादेः कारणं स्यात् । कुतः । नीला नीलस्यैव कार्यं स्यात् न पीतस्य । नीलमेव नीलस्य कारणं न पीतमि(त्यत्र)तिनियामकाभावादिति योजना । चशब्दौ मिथः समुच्चये । एतदुक्तं भवति । सम्भवति स्थिरवादे परिहारो ऽयम् । यद्यत्र समवेतं यद्येनाकारेण परिणतं वा तत्तस्य कारणं कार्यं चेति नियामकसद्भावेन कायर्कारणभावावधारणे सति तदुपपादककल्पनोपपत्तेः । क्षणभङ्गुनये तु पूर्वोत्तरक्षणयोर्निरन्वयविनाशोत्पादयोः कायर्कारणभावावधारणोपाय एव नास्ति । समवायपरिणामयोरभावात् । तथाच कस्य बलादुपपादकं कल्पयिष्यत इति । *8,198* समवायपरिणामयारभावे ऽपि यद्यदपेक्षया पूर्वभावि तदेव तस्य कारणम् । यच्च यदपेक्षया पश्चाद्भावि तदेव तस्य कार्यमित्यवधारणोपपत्तेर्नियामकाभावो ऽसिद्ध इत्यतः कार्यनियमं तावन्निराकरोति- इदमस्यैवेति ॥ *8,197* %<... इदमस्यैव कारणम् । इति नित्यविनाशित्वे केन मानेन गम्यते ॥ MAnuv_2,2.182b-d //>% न्यायसुधा: इदं नीलम(स्य नील) स्यैव कारणम्, न तु पीतस्य, इत्येवं नीलस्य नीलकार्यत्वं, नित्यविनाशित्वे निरन्वयविनाशोत्पादपक्षे, केन मानेन न केनापि । पश्चाद्भावमात्रस्य नी(लस्येव पीतस्यापि)लापेक्षयेव पीतापेक्षयापि सत्त्वादिति भावः । सादेश्यं सारूप्यं वा नियामकमिति चेन्न । विरलपरमाणुभ्यो मिलितानां मिलितेभ्यश्च विरलानामुत्पत्त्यङ्गीकारात् । कारणनियममप्यपाकरोति- इदं नेति ॥ %% न्यायसुधा: इदं नीलममुष्मात्पीतान्न जायते किन्तु नीलादेवेत्यत्र नीलस्य कारणत्वावधारणे ऽपि, कारणं प्रमाणं, नास्ति । नीलस्येव पीतस्यपि नीलापेक्षया पूर्वभावितायाः सत्त्वादिति भावः । *8,199f.* ननु यथा भवतां समवायपरिणामयोरभावे ऽपि कुविन्दपटयोः कार्यकारणभावावधारणं तथा ममापि भविष्यतीत्यत आह- इदमस्येति ॥ नित्यविनाशित्वे आत्मन इति शेषः । युज्यते ऽस्माकं निमित्तकारणकार्ययोस्तद्भावावधारणमन्यत्रानुपक्षीणान्वयव्यतिरेकाभ्याम् । नतु परस्य । अस्माभिरन्वयव्यतिरेकानुसन्धातुरात्मनः स्थायित्वाभ्युपगमात् । परेण(च) क्षणिकतास्वीकारात् । नहि तथाविधो ऽन्वयव्यतिरेकयोरन्यत्रानुपक्षयस्य चावधृतेरीष्य इति भावः । योजना तु पूर्ववदेव । *8,200* एवं समुदायं निराकृत्य सर्वस्य क्षणिकतामधुना प्रमाणाभावेन तद्विरोधेन चापाकर्तुमुत्तरो ग्रन्थः । तथाहि । न केवलं समुदायो नोपपद्यते । किन्नाम सर्वस्य क्षणिकता च । तत्र प्रमाणाभावात् । ननु प्रत्यक्षं क्षणिकतामर्थानामवगमयति । तद्धि वर्तमानमात्रगोचरमर्थस्य वतर्मानक्षणमात्रसम्बन्धिनीं सत्तामवगाहते । न पूर्वोत्तरक्षणसम्बन्धनीमपि । तत्कथं क्षणिकत्वमर्थानामप्रामाणिकमिति । उच्यते । किमिदं क्षणिकत्वं नाम । किं क्षणसम्बन्धिसत्त्वम् । किंवा क्षणमात्र एवोत्पत्तिनाशवत्त्वम् । यद्वा क्षणान्तरासम्बन्धित्वे सत्येकक्षणसम्बन्धित्वम् । आद्यस्त्विष्य एव । स्थायिनो ऽप्यर्थस्यैकक्षणसत्तास्वीकारात् । द्वितीयतृतीयौ दूषयति- विनाशेति ॥ %% न्यायसुधा: अनेकपदार्थसम्बन्धित्वेन बहुवचनम् । चशब्दस्तृतीयपक्षसमुच्चयार्थः । एवशब्दस्य नैवेति सम्बन्धः । सदातनाः प्रतिक्षणभाविन्यः । प्रत्यक्षं खल्वर्थानां वतर्मानकालसत्तामवगाहते न पुनः क्षणमात्रभाविनावुत्पत्तिविनाशावपि । नापि क्षणान्तरसम्बन्धित्वम् । तथाच कथं तेन क्षणिकता सिद्धयेदिति । *8,202* ननु च प्रत्यक्षं पूर्वोत्तरक्षणवतिर्त्वमप्यर्थस्य गृह्णाति न वा । नाद्यः । वर्तमानमात्रग्राहित्वात् । द्वितीये तु प्रत्यक्षानुपलम्भेन पर्वोत्तरक्षणयोरसत्त्वसिद्धेः क्षणिकतैव सि(ध्येदिति)द्धेति चेत् । द्वितीयं तावदुररीकुमर्ः । नचैवं क्षणिकतासिद्धिः । योग्यानुपलम्भस्यैवासत्त्वगमकत्वात् । नच पूर्वोत्तरकालवर्तिना प्रत्यक्षयोग्या । वतर्मानमात्रग्राहितायाः परेणैवोक्तत्वात् । अस्तु वाऽद्यः पक्षः । कस्याचित्प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे ऽपि तदेवेदमिति प्रत्यभिज्ञानलक्षणस्य तदभावादित्याशयेनाह- दृश्यत इति ॥ %% न्यायसुधा: विषयीक्रियत इत्यर्थः । तृतीयार्थे तसिः । एकस्यैवानेकक्षणसम्बन्धित्वं स्थिरत्वम् । एतेन न केवलं प्रत्यक्षं क्षणिकतां न गोचरयति । किन्तु स्थायि(तां)त्वमपि गोचरयतीत्यपीति वदता परपक्षे प्रमाणविरोधः स्वपक्षे प्रमाणसद्भावश्चोदितो भवति । *8,203* anena"anusm­teÓca' इति सूत्रं कृतव्याख्यानं वेदितव्यम् । सर्ववस्तुष्वित्यनेन सौगतानां प्रत्यभिज्ञानिराकरणं वैशेषिकादिमतमेव स्पृशति न त्वस्मन्मतमिति सूचयति । तथाहि । किमनया प्रत्यभिज्ञया नित्यत्वेनाभ्युपगतेषु परमाण्वादिषु स्थिरत्वं साध्यते किंवा घटादिषु । नाद्यः । तेषामतीन्द्रियत्वेन प्रत्यभिज्ञाप्रत्यक्षगोचरत्वस्याभ्युपगन्तुमशक्यत्वात् । न द्वितीयः । घटादिषु परेणापि प्रत्यभिज्ञाया भ्रान्तित्वस्य स्वीकार्यत्वात् । यदा हि घटादौ सूच्यग्रादिनैको ऽपि परमाणुरपैति तदा नष्टव्यमेव तदारब्धेन द्वयणुकेन । विभागेनासमवायिकारणस्य संयोगस्य नष्टत्वात् । द्वयणुकनाशे समवायिकारणनाशात्त्र्यणुकनाश इत्यनेन क्रमेण घटनाशो ऽप्यवश्यम्भावी । नच परमाणुः प्रत्यक्षो येन तदपगमानपगमौ प्रत्यक्षेण शक्यनिश्चयौ । नच वाच्यं निबिडावयवेषु स्फटिकादिषु प्रत्यभिज्ञया स्थिरत्वं सेत्स्यतीति । तत्रापि परमाण्वपगमाभावस्य प्रत्यक्षेण निश्चेतुमशक्यत्वात् । निबिडावयवत्वं च न विभागायोग्यावयवत्वम् । विभागस्य प्रत्यक्षसिद्धत्वात् । किन्तु घटादितो ऽप्युत्कृष्टकारणापेक्षत्वम् । नच तद्विशेषाभावः शक्यो ऽस्माभिरवगन्तुम् । दृश्यते हि कालतः स्फटिकादावपि गुरुत्वापकर्षः । नचावयवानपगमे स सम्भवतीति । नापि गुणादौ स्थायित्वं प्रत्यभिज्ञया सिद्धयति । तस्यापि कस्यचिदतीन्द्रियत्वात् । कस्यचिद्घटादितुल्यत्वात् सामान्यादिकं तु स्वरूपतो नास्त्येव । सत्त्वे ऽपि रूपादिसमानमेवेति शङ्कितप्रामाण्यं प्रत्यभिज्ञानं न कुत्रापि स्थैर्यसिद्धौ प्रमाणयितुं युक्तमिति । *8,206* अत्रोच्यते । स्यादयं दोषः परमाण्वारम्भवादिनाम् । न परिणामवादिनामस्माकम् । तदेव (हि) वस्त्ववयवोपचयापचयाभ्यामन्यथा विक्रियते । न पुनरन्यदेव भवतीति हि परिणामवादिनो मन्यन्ते अतः प्रत्यक्षयोग्येषु सर्ववस्तुषु प्रत्यभिज्ञया स्थिरत्वग्रहणं युक्तमेवेति । ननु भवन्मते ऽपि प्रत्यभिज्ञा (भ्रम एव) भ्रान्तिरेव । परिणामवादे पूर्वोत्तरवस्तुनोर्भेदाभेदाङ्गीकारात् । तदेवेदमिति च प्रत्यभिज्ञयात्यन्ताभेदस्यावगाहनात् । उच्यते । यदा तु (यदि हि) पूर्वोत्तरकालभाविनोरभेदः प्रत्यभिज्ञाविषयो ऽङ्गीक्रियते । तदा सावधारणस्य प्रत्यभिज्ञानस्य भ्रमत्वे ऽपि तदिदमिति तु न भ्रमः । तेनैव च स्थायित्वसि(द्धि)द्धेः । यदा तु कालादिद्वयसम्बन्धो विषयस्तदा सावधारणमपि न भ्रम इति । नन्विदं प्रत्यभिज्ञानं परिलूनपुनर्जातकुन्तलापादाविव भ्रान्तं किन्न स्यादिति चेत् (न) / बाधकाभावात् । एवमेव भ्रा(न्त)न्तित्वाभ्युपगमे नीलादिप्रत्ययानामपि तथात्वापत्ते(त्वप्राप्ते)÷ / नच प्रत्यक्षं बाधकमित्युक्तम् । *8,211* प्रत्यक्षस्याबाधकत्वे ऽप्यनुमानं बाधकं भविष्यतीति शङ्कते- फलादीनामिति ॥ %% *8,211f.* न्यायसुधा: आदिपदेन देहदीपादिग्रहणम् । विशेषेण परिमाणभेदेन, क्षणिकत्वं (तावत्)अनुमीयत इति सम्बन्धः । ततस्तद्दृष्टान्तेन सर्वत्र फलादिव्यतिरिक्ते ऽपि वस्तुनि सत्त्वेन हेतुना पञ्चस्कन्धा इत्यनुमानं स्थिरत्वविषयप्रत्यभिज्ञाया बाधकं भविष्यति । नच फलादिदृष्टान्तः साध्यविकलः । यद्विरुद्धपरिमाणं तन्नाना दृष्टं यथा घटपटौ, विरुद्धपरिमाणं च फलादिकं पूर्वोत्तरक्षणयोः, इत्यनुमानेन फलादीनां क्षणिकतासिद्धेरिति । परिहरति- आकाशस्येति ॥ अविशेषतः पूर्वोत्तर(क्षण)योर्भेदरहितत्वतः, अविशेषः पूर्वोत्तरक्षणयोर्भेदराहित्यम् । अखिलस्यापि विप्रतिपन्नस्य । इदमुक्तं भवति । यत्सत्तदक्षणिकम् यथाऽकाशम् । सच्च नीलादीति प्रत्यनुमानप्रतिरुद्धत्वेनानुमानस्याभासत्वान्न प्रत्यभिज्ञाबाधकत्वं सम्भवतीति । नचाकाशदृष्टान्तः साध्यविकलः । "आकाशो द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्' इत्रत परेणैवाङ्गीकृतत्वात् क्षणिकतासाधकस्य परिमाणभेदादेराकाशे ऽभावाच्च । तदिदमु(मप्यु)क्तं अविशेषतः परिमाणभेदादिरहितत्वत इति । *8,213* यद्वाऽकाशस्याविशेषतः परिमाणभेदरहितत्वतः । तद्दृष्टान्तेनाखिलस्यापि फलादेरविशेषः पूर्वोत्तरकालयोः परिमाणभेदाभावः सत्त्वात् किं नानुमीयत इति योजना । एतदुक्तं भवति । नानुमानं प्रत्यभिज्ञाया बाधकं भवितुमर्हति । अनुमानस्य प्रत्यक्षतो दुबर्लत्वेन तद्बाध्यत्वात् । अन्यथा फलादिकं परिमाणभेदरहितं सत्त्वादाकाशवदित्यप्यनुमानप्रसङ्गात् । नह्यत्र प्रत्यक्षादिबाधं विना कश्चिद्दोषो ऽस्ति । तथाच तद्दृष्टान्ते क्षणिकत्वसाधकस्यासिद्धत्वात्साध्यविकलता स्यात् । ततः प्रत्यक्षविरोधेनैवास्यानुमानस्याप्रामाण्यम् । अन्यथान्योन्याश्रय(ता)प्रसङ्ग इत्येव वक्तव्यम् । तच्च समं प्रकृते 'पीति । etena"ÃkÃÓe चाविशेषात्' इति सूत्रं व्याख्यातं भवति । तदनेन क्षणिकत्व(ता)साधकानुमानस्य सत्प्रतिपक्षत्वं बाधितविषयत्वं च वदताऽकाशे '(ना)नैकान्त्यमपि सूचितम् । भवदनुमानस्यापि फलादिनानैकान्त्यमिति चेन्न । तत्रापि क्षणिकताभावस्य वक्ष्यमाणत्वात् (इति) / *8,214* भवेदिदं यद्याकाशस्य सत्त्वं स्यात् । नचैतदस्ति । मूर्ताभावत्वादाकाशस्य । भावत्वं हि सत्त्वमत्र विवक्षितम् । सस्वरूपत्वे ऽपि वा सत्त्वे, अभावो निःस्वरूप इत्यङ्गीकृतमित्याशङ्कयाह- यदीति ॥ %% न्यायसुधा: यद्याकाशस्य सत्त्वं नास्तीत्यङ्गीकृत्य प्रत्यनुमाने ऽतिप्रसङ्गानुमाने च दृष्टान्तस्य साधनवैकल्यं स्वानुमानस्यानैकान्तिकत्वाभावश्चोच्यते । तदा देहादिषु सत्त्वं कुत एव सिद्धमिति ब्रूमः । तथाच परकीयस्यापि दृष्टान्तस्य साधनवैकल्यं स्यात् । यदि च विधिमुखप्रत्ययवेद्यत्वाद्देहादीनां भावत्वं प्रमाविषयत्वात्सत्त्वं चोच्यते । तदाऽकाशे ऽपि समानमिति । प्रमाणान्तरेणाकाशस्याभावत्वं वारयितुमुपोद्घातमाह- स धर्मीति ॥ %% *8,216* न्यायसुधा: यत्राभावः स धर्मी । यस्याभावः स प्रतियोगी । तदुभयवत्त्वमभावस्य नियामकं व्यापकम् । यो ऽभावः स सर्वो ऽपि धर्मिप्रतियोगिसहित एव । यथा घटाद्यभावः । स हि भूतलादिधर्मिणा घटादिप्रतियोगिना चोपेत एवेति । नन्विदमनुपपन्नम् । अभावस्य हि धर्मिप्रतियोगिसाहित्यनियमः किं देशतः स्यात्, किंवा कालतः । आद्ये धर्मिणा सादेश्यं तावन्नास्ति । भूतलस्य स्वाश्रये, अभावस्य तु भूतले वृत्तेः । प्रतियोगिना तु विरुद्धमेव । द्वितीयस्तु यद्यपि धर्मिणा कथञ्चित्स्यात् । तथापि प्रतियोगिना नास्त्येव । प्रागभावप्रध्वंसाभावयोः प्रतियोगिभिन्नकालत्वनियमादित्याशङ्कां परिहरन्नभावस्य धर्मिप्रतियोगिसाहित्यव्याप्तत्वमुपपादयति- तौ विनेति ॥ %% न्यायसुधा: अत्र दृष्ट इति प्रकरणात्तौ विनेति तज्ज्ञानं विनेत्यथर्ः । चशब्दो ऽभावो दृश्यमानो धर्मिप्रतियोगिप्रतीतावेव दृश्यत इत्यन्वयसमुच्चयार्थः । हिशब्देनान्वयव्यतिरेकयोः प्रसिद्धत्वं सूचयति । तदनेनान्वयव्यतिरेकाभ्यामभावप्रतीतेर्धर्मिप्रतियोगिप्रतीतिपूर्वकतया व्याप्तिरुपपादिता भवति । यद्वा तावि(ति)त्यनेन न ज्ञानमुपलक्षणीयम् । अभावः प्रतीयमानो धर्मिप्रतियोगिघटित एवात्रेदं नास्तीत्यादिरूपेण प्रतीयते । नतु तौ विना केवल इत्यन्वयव्यतिरेकाभ्यामेकज्ञानसम्बन्धेन व्याप्यव्यापकभावोपपादनमेतदित्यवगन्तव्यम् । प्रातर्गजाद्यभावज्ञानं त्वन्यथोपपादयिष्यामः । *8,219* किमतो यद्येवमभावस्य यद्येवमभावस्य धर्मिप्रतियोगिसाहित्यं प्रतीतौ व्यापकमित्यत आह अधर्मीति %% न्यायसुधा: प्रतीतावभावस्य व्यापकं सधर्मिप्रतियोगित्वमाकाशात्तावद्वयावर्तर्(त्य)ते । यस्मादाकाश इत्येवावगम्यते न त्वत्रेदं नास्तीति । इयमपि (च) वस्तुतो मूर्ताभावगोचरैव प्रतीतिः प्रलयादिवन्नञ्वर्जिताभिलापसम्बन्धादतादृशीव प्रकाशत इति चेन्न । नीलादिप्रतितेरपि तथात्वप्रसङ्गात् । अनानुभाविकत्वस्योभयत्रापि साम्यात् । तथाच परस्याप्यसिद्धयाद्यापातः । व्यापकनिवृत्त्या(च) व्याप्यनिवृत्तिरवश्यंभाविनीत्याकाशस्य नाभावत्वमिति । तदयं प्रयोगः । आकाशो नाभावः धर्मिप्रतियोगिनौ विनैव प्रतीयमानत्वाद्रूपवदिति । किञ्च मूर्ताभावमाकाशं वदता यो धर्मी तस्योच्यते स एवास्माकमाकाश इति नाम्नयेव विवादो ऽवशिष्यते । वक्ष्यते चैतद्वियदधिकरण इति । *8,220* सूत्रद्वयार्थमुपसंहरति- स्वीकारेति ॥ %% न्यायसुधा: अदृष्टस्य क्षणिकत्वादेः स्वीकृति(कार)तो दृष्टस्य स्थिरत्वादेस्त्यागतः । असौ सौगतः । अधिकं स्वत इति शेषः । उन्मत्तमपि स्वस्मादधिकविवेकवन्तं (स्था)ख्यापयतीत्यर्थः । न ह्युन्मत्तः सर्वत्राप्रमितं स्वीकरोति नापि प्रमितं त्यजतीति । *8,220f.* ननु (च) यदि नीलादिकं न स्यात्तदा सन्न स्यात् । अर्थक्रियाकारित्वं हि सत्त्वम् । व्याप्तं च क्रमयौगपद्याभ्याम् । तृतीयप्रकाराभावात् । नच स्थिरे तत्सम्भवः प्रसङ्गतद्विपर्ययाभ्याम् । तथाहि । स्थायीभावः किं (स्वी)स्वकीयामर्थक्रियां क्रमेण कुर्याद्युगपद्वा । आद्ये कालान्तरभाविनीमर्थक्रियां प्रतीदानीं समर्थो न वा । प्रथमे तामपीदानीं(नीमेव) कुर्यात् । समर्थस्य क्षेपायोगात् । द्वितीये तदापि न कुर्यात् । इदानीमसमर्थो ऽपि तदानीं समर्थत्वात्करिष्यतीति चेत् । तदा सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासो भावं भिन्द्यात् । द्वितीये त्वाद्यक्षण एव कर्तव्यस्य सर्वस्य कृतत्वात् द्वितीयादिक्षणे ऽसत्त्वमवर्जनीयमेव । तदेवमनुकूलतर्कबललब्धप्रतिबन्धस्य क्षणिकत्वानुमानस्य बलवत्त्वात्प्रत्यभिज्ञाप्रत्यनुमाने तद्बाधिते न स्थैर्यसाधनायालमिति । मैवम् । एषां तर्काणां प्रतितर्कपराहतत्वादिनाऽभासत्वात् । *8,223* तथाहि । यद्यात्मानात्मप्रपञ्चः सर्वो ऽपि क्षणिकः स्यात्तदा प्रमाप्रमारूपः सर्वो(कलो)'प्यनुमानागमप्रत्यभिज्ञालक्षणो व्यवहारो लुप्येत । तर्कस्याप्यस्य नोत्थानं स्यात् । तस्य तज्जातीयस्य वा तेन तज्जातीयेन वा सह भूयः सम्बन्धावगमे (न)त तादात्म्यतदुत्पत्त्यवधारणेन (वा) चोपाध्यभावा(द्य)वधारणेन वा व्यभिचाराभावनिश्चये सति व्याप्त्यवधारणम् । अवधृतव्याप्तेश्च पक्षदर्शनं लिङ्गदर्शनं च । ततो ऽनुभूतव्याप्तिस्मरणम् । अथ यन्मया व्याप्तत्वेन ज्ञातं लिङ्गं तदत्र पक्षे ऽस्तीत्यनुसन्धानम् । अथेदानीमनुमितिरित्यनुमानप्रक्रिया । न ह्येतत्सर्वं क्षणिकस्यात्मनः सम्भवति । येन हि सकृत् धूमो दृष्टो नष्ट एवासौ । कस्य भूयोदर्शनं कस्य च व्याप्त्यवधारणादि । यस्मिंश्च पर्वते धूमो दृष्टो नष्ट एवासौ । कुत्र पुनर्व्याप्तिलिङ्गानुसन्धानम् । कुत्र च साध्याध्यवसायः । *8,224* एवमागमे ऽप्येकैकवर्णश्रवणानि, पदानुसन्धानम्, समयग्रहः, पुनः पदश्रवणम्, समयस्मरणम्, वाक्यार्थज्ञानमित्यनेकसंवि(कानुसन्धा)न्धानम्, नात्मनः क्षणिकतायामुपपद्यते । प्रत्यभिज्ञानमपि येन पूर्वावस्थो ऽर्थो ज्ञातस्तेनैव तस्य वा तत्सदृशस्य वा दर्शने भवति । तत्कथं क्षणिकस्यात्मनः स्यात् । *8,225* अनुमानेन तर्को ऽपि व्याख्यातः । प्रतिक्षणमात्मनो ऽनात्मनश्च भेदे ऽप्यनुमा(ना)द्यङ्गीकारे ऽतिप्रसङ्गः स्यात् । यस्य कस्यचिद्वयाप्तिज्ञाने नारिकेलद्वीपवासिनो ऽप्यग्निप्रमा (भवेत्) स्यात् । पर्वते लिङ्गदर्शनेन ह्रदे ऽप्यग्निरनुमीयेतेत्यादि । पूर्वोत्तरक्षणवर्तिनामात्मनां पर्वतादीनां च कार्यकारणभावादुपपन्नो ऽनुमानादिव्यवहार इति चेत्(न) / अन्यत्वस्यानपायात् । अन्यथोपाध्यायशिष्यबुद्धयादावपि प्रसङ्गात् । *8,226* अथ मतम् । कारणक्षणाः कार्यक्षणेषु संस्कारानपर्यन्ति । अतः पूर्वपूर्वात्मसंस्कारयोगिनामुत्तरोत्तरेषामात्मनामनुमानादिव्यवहारो युज्यते । पर्वतादयो ऽपि (पूर्व)पूर्वसंस्कारभाजः पक्षादित्वमश्नुवते इति । एतन्निराकरणाय सूत्रम् । ओं उत्तरोत्पादे च पूर्वनिरोधात् ओं ॥ इति । तद्वयाचष्टे- उत्तरेति ॥ ## %% *8,227* न्यायसुधा: कस्यचित् कारणस्य, कचित् कार्ये । ततः किमित्यत आह- अत इति ॥ %% न्यायसुधा: आत्मनः क्षणिकत्वात्संस्कारापर्णस्य चा(वा)सम्भवादित्यर्थः । यन्मया व्याप्तत्वेन ज्ञातं तदत्र विद्यत इत्यादि यथा भवति तथा न ज्ञेयं ज्ञातुमशक्यम् । ततश्चानुमा कुतः । आगमादेरप्युपलक्षणमेतत् । नन्वस्ति तावदनुमानादिव्यवहारः, सर्वलोकसिद्धस्यापह्नवायोगात् । तद्बलेनालौकिकमप्यसहभाविनः संस्कारार्पकत्वं कल्पयिष्यत इत्यत आह- एकत्वमिति ॥ %% न्यायसुधा: किमनुमानादिव्यवहारान्यथानुपपत्तिमात्रेणालौकिकं कल्पनीयम्, किंवाऽत्मादेः क्षणिकत्वे ऽपि सति । नाद्यः । आत्मादेः स्थायित्वेनैव तदुपपत्तेः । द्वितीयस्तु स्यात् । यद्यात्मादेः क्षणिकत्वं सिद्धं स्यात् । नच तदस्ति । प्रमाणबाधितत्वान्निष्प्रमाणकत्वाच्चेति भावः । एकत्वं भिदेत्यत्र पूर्वोत्तरकालयोरिति शेषः । अनुभूतिस्थं प्रत्यभिज्ञासिद्धम् । कुतो ऽङ्गीकार्येत्यध्याहारात्समानकर्तृतासिद्धिः । *8,229* ननु च प्रत्यभिज्ञानं भ्रान्तमित्युक्तम् । तत्कथमात्मादेरैक्यं ततः सिद्धयेदित्यत आह- वल्येवेति ॥ %<... बल्येवानुभवो यतः ॥ MAnuv_2,2.190f //>% न्यायसुधा: तर्कबलेनानुमाने निरवकाशतया प्रबले सति हि तद्विरोधात्प्रत्यभिज्ञानं भ्रान्तं स्यात् । यदा तु तर्कस्योक्तविधयाऽभासत्वं, तदा कुतः क्षणिकत्वानुमानप्राबल्यम् । कुतश्च प्रत्यभिज्ञायास्तद्बाधः । अबाधितश्च प्रत्यभिज्ञानुभवो यतो बल्येव । अत आत्मादेरेकत्वं तेन सिद्धमिति सम्बन्धः । एतेनानुमानसिद्धस्य भेदस्य कथं निर्मानकत्वमित्यपि परास्तम् । तदुपजीव्यस्य तर्कस्याद्याप्यनवस्थानात् । *8,230* नन्वस्तूत्तरोत्पाद एव पूर्वस्य निरोधस्तथापि कुतः पूर्वस्योत्तरस्मिन्संस्कारानाधायकत्वमित्यत आह- कार्यकारणयोश्चेति ॥ %% न्यायसुधा: उत्तरोत्पाद एव पूर्वस्य निरोधात्कायर्कारणयोरेककालीनत्वं तावन्नास्तीति लभ्यते । एककालीनत्वं च विना पूर्वाहितसंस्कारयोगित्वमुत्तरस्य न युज्यते । नियमेन चेत्यनेन क्वचिदपि न युज्यते कुतः सर्वत्रेति सूचयति । यद्वैककालीनस्य एव संस्कारार्पकत्वं दृष्टं न भिन्नकालत्व इति व्याप्तेरित्यर्थः । नन्वेककालीनत्वाभावे ऽपि कुतः संस्कारार्पकत्वं न स्यादित्यत आह- सम्बद्धा एवेति ॥ %% *8,231* न्यायसुधा: यस्मात् अखिलाः संस्काराधायकाश्चाम्पककुसुमादयः पदार्थास्तैलादिभिः सम्बद्धा एव अन्यत्र तैलादौ संस्कारमादधते, नासम्बद्धा इत्यस्ति नियमः । नच भिन्नकालीन(ल)योः सम्बन्धो युज्यते । तस्मादुत्तरेणशसम्बद्धः पूर्वस्तस्मिन्नुत्तरे वासनां न कुर्यादिति । उक्तमर्थं बुद्धयारोहार्थं सङ्कलय्याह- एककालतयेति ॥ %% न्यायसुधा: अत्रैककालतया विना कार्यकारणयोर्योगो न युज्यते । योगं विना कारणस्य कार्ये संस्कारार्पकत्वं च न घटते, संस्कारतो विना कथमनुमानादिव्यवहार इत्यध्याहारेण योजना । संस्कारापर्कत्वं च न घटते, संस्कारतो विना कथमनुमानादिव्यवहार इत्यध्याहारेण योजना । यदीदं सङ्कलनं न क्रियेत तदा पूर्वो(क्तहेतूनां)क्तानां प्रत्येकं संस्कारानाधयकत्वे हेतुत्वं ज्ञायेत । सर्वत्र साध्यनिर्देशात् तत्र को दोषः । उक्ताकाङ्क्षाकुण्ठितत्वमेवेति । अत्रैते प्रयोगाः । पूर्वक्षण उत्तरक्षणे संस्काराधायको न भवति, तेनासम्बद्धत्वात् । यो येनासम्बद्धो नासौ तत्र संस्काराधायकः, यथा सम्प्रतिपन्नः । यद्वा यो यत्र संस्काराधायकः स तत्सम्बद्ध एव दृष्टो यथा सम्मतः । असम्बद्धस्यापि संस्काराधायकत्वे मृगमदो वसनमिव सर्वं वासयेदविशेषात् । असम्बद्धश्च पूर्व उत्तरेण । ततो भिन्नकालीनत्वात् । सम्प्रतिपन्नवत् । भिन्नकालीनयोरपि सम्बन्धे ऽतिप्रसङ्गः । भिन्नकालीनश्च पूर्वं उत्तरेण । तदुत्पाद एव विनष्टत्वात् । संमतवत् । प्रागेव नष्टस्य तेनैककालीनत्वशङ्का एव व्याहतेति । ननु लाक्षारसाहितबीजपूरकुसुमलौहित्यवत्किन्न स्यादिति चेत्(न) / तत्रापि निरन्वयविनाशोत्पादानभ्युपगमात् । अत्र च परसिद्धन्यायेन परस्य बोधनान्नाश्रयासिद्धयादि शङ्कनीयमिति । *8,236* भवेदेतद्यदि कारणस्य कार्योत्पाद एव विनाशः स्यात् । स एव कुतः सिद्ध इत्यत आह- क्षणमात्रमिति ॥ %% न्यायसुधा: कार्यकारणयोस्तावदुत्तरपूर्वत्वमावश्यकम् । यौगपद्ये कायर्कारणभावव्याघातात् । ततः पूर्वक्षणवर्ति कारणं यदि कायर्क्षणे ऽपि स्यात्तदा सर्ववस्तूनामङ्गीकृतं क्षणमात्रमवस्थानं भज्येत । अतः क्षणिकत्वाभ्युपगम एवोत्तरोत्पादे च पूर्वनिरोधं गमयतीति । स्यादेतत् । कारणं क्षणस्य पूर्वविभागे लब्धसत्ताकं मध्यविभागे कार्यमुत्पाद्यापरविभागे तत्र संस्कारमाधाय नश्यतीत्यङ्गीकारे न को ऽपि दोष इत्यत आह- पूर्वेति ॥ %% न्यायसुधा: अत्र विभागमात्रं कलोच्यते । पूर्वापरयोरभावे तन्निरूप्यमध्याभावः सिद्धः । इष्यते सौगतैः । *8,237* एवं तर्कस्य प्रतितर्कपराहतिमभिधायेदानीं यथा स्थायिनः सत्त्वानुपपत्तिरेवं क्षणिकस्यापि तदनुपपत्तेरनुकूलता नाम तर्कदोष इति प्रतिपादयितुं सूत्रम् ओं असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ओं ॥ इति । तद्वयाचक्षाणस्तावद्विकल्पेन तत्पृच्छति- पूर्वेति ॥ ## %% *8,237f.* न्यायसुधा: अर्थक्रियाकारित्वं हि सत्त्वं परस्याभिमतम् । तच्च वक्ष्यमाण(वि)कल्पद्वय(येन)व्याप्तम् । तृतीयप्रकारानिरूपणात् । नच तत्क्षणिके सम्भवति । तथाहि क्षणिकाद्भावाद्भवत्कार्यं किं पूर्वस्य कारणस्य भावे भवति । कारणसत्तासमानकालीनसत्तमिति यावत् । उत तस्य कारणस्य नाशे सति सम्भवतीति । *8,238* आद्ये दोषमाह- यौगपद्यमिति ॥ %% न्यायसुधा: सति कारणे । कार्यं भवति चेत् तर्हीति शेषः । क्षणिकं हि कारणम् । कार्यं च तत्सत्तासमानकालीनसत्तं चेत्कार्यकारणयोः सहोत्पाद इत्युक्तं स्यात् । क्षणे विभागाभावस्योक्तत्वात् तत्तत्कार्याणामप्ययमेव न्याय इति तत्सन्तानभाविना(प्य)मशेषकार्याणां यौगपद्यं स्यात् । तच्च प्रत्यक्षादिविरुद्धमिति । अत्र यद्यपि युगपद्भवतोः कार्यकारणभावानुपपत्तिरपि दूषणम् । तथापि तच्छिष्यैरेव ज्ञातुं शक्यत इति,"उभयथा च दोषात्' इति सूत्रे कथितमिति वा(चा)त्र नोक्तम् । द्वितीयं निराकरोति- विनाशे चेदिति ॥ %% न्यायसुधा: कारणस्य कार्यं भवेत्तर्हीति शेषः । तत्तस्य कार्यं न भवतीत्यापन्नम् । अन्यथा सर्वस्य सर्वं कार्यं स्यात् । न ह्यानन्तर्यमात्रेण कार्यकारणभावः । तथात्वे विनाशकार्यत्वप्रसङ्गात् । आनन्तर्यस्यान्यापेक्षयापि सत्त्वात् । सादेश्यादेरपाकृतत्वात् । एवमन्यस्यापि कार्यं न भवतीति न कार्यं स्यादकारणं वा । उभयथापि पूर्वस्यार्थक्रियाविरहादसत्त्वप्राप्तिरिति । सूत्रकृता सौगताभ्युपगतं पक्षं प्रधानीकृत्य दूषणमुक्तम् । bhëyak­tà त्वभावस्य भावसापेक्षत्वात्तेन क्रमेणातो ऽर्थविरोधाभावः । *8,241* नन्वस्ति तावत्प्रतिक्षणं कार्योत्पत्तिः । नच कार्यं कारणेन विनोत्पत्तुमलम् । तथा सति नित्यं सत्त्वमसत्त्वं वे(चे)त्यापत्तेः । अतः कार्योत्पत्तिरेवान्यतरपक्षदोषमाभासयिष्यति । पक्षान्तरं वा ग्राहयिष्यतीत्यत आह- कार्योत्पत्तौ चेति ॥ %<... कार्योत्पत्तौ च का प्रमा ॥ MAnuv_2,2.195d //>% न्यायसुधा: स्यादेतद्यदि प्रतिक्षणं कार्योत्पत्तिः प्रमाणवती स्यात् । न चैतदस्ति । नच स्वाङ्गीकारमात्रेणार्थान्तराक्षेपसामर्थ्यमतिप्रसङ्गादिति । नन्वस्ति, यत्सत्तत्क्षणिकं यथा देहादि, सच्च विवादपदमिति प्रतिक्षणं कार्योत्पत्तौ प्रमाणमिति चेन्न । अस्यैव निराक्रियमाणत्वात् । देहादीनाम(देह)पि क्षणिकत्वाभावेन दृष्टान्तस्य साध्यविकलत्वाच्च । ननु देहादेः पूर्वोत्तरक्षणयोः परिमाणभेदेन भेदसिद्धौ क्षणिकत्वसिद्धिरित्युक्तमित्यस्य आह- अभेदे ऽपीति ॥ %% *8,241f.* न्यायसुधा: पूर्वोत्तरक्षणयोरिति शेषः । विशेषेण आरम्भवादद्वैलक्षण्येन । आदिपदेनाङ्कुरादि । विशेषदर्शनं परिमाणभेददर्शनम् । अस्माकं परिणामवादिनां मते । अयमथर्ः । आरम्भवादिनो हि परिमाणं यावद्द्रव्यभाव्यभ्युपयन्ति । अवयवसङ्खयातिशयानतिशयायत्तत्वात्परिमाणभेदस्य । अवयवापचये द्रव्यविनाशस्यावयवोपचये च तदुत्पादस्यावर्जनीयत्वात् । अतस्तेषां परिमाणभेदो द्रव्यं भिन्द्यादेव । अस्माकं त्ववस्थितमेव द्रव्यमवयवोपचयापचयाभ्यां त(त्त)त्परिमाणकतया विक्रियत इति दर्शनम् । तत्र परिमाणभेदो न भेदमाक्षिपतीति । *8,242* किञ्च फलादीनां पूर्वोत्तरक्षणयोर्भेदः साध्यते, उताभेदाभावः । आद्ये सिद्धसाधनम् । भेदस्यास्माभिरप्यङ्गीकृतत्वात् । तावता क्षणभङ्गासिद्धेः । द्वितीये दोषमाह- अनुभूतित इति ॥ %<... अनुभूतितः ॥ MAnuv_2,2.196d // विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः ॥ MAnuv_2,2.197ab //>% न्यायसुधा: तदिदं फलमिति प्रत्यभिज्ञया पूर्वोत्तरक्षणयोरभेदसिद्धेर्बाधितविषयमनुमानमिति शेषः । भ्रान्ता प्रत्यभिज्ञा नाभेदं साधयितुमलमिति चेत् । तर्हि भ्रान्तं परिमाणभेददर्शनं न भेदसाधनायालमिति ब्रूमः । परिमाणभेददर्शनं बाधकाभावात्प्रमाणमेवेति चेत्तत्राह- विशेषेति ॥ *8,243* तर्हि स्थैर्यदृक्कुतो न मानम् । तस्या अपि बाधकरहितत्वात् । विशेषदर्शनं बाधकमिति चेत् । तर्हि स्थैर्यदर्शनं कुतो न बाधकम् । अतो ऽनुपलभ्यमानविशेषयो(रनयोर्)बाध्यबाधकभावायोगादन्योन्यप्रतिपक्षताननुभवाच्चान्यतरपक्षपातं परित्यज्य भेदाभेदविषयतयैव व्यवस्थापनं युक्तम् । अन्यथा दृष्टान्ते साध्यसन्देहेनापि परानुमानं दुष्यं स्यादिति । एवं तर्काङ्गान्तरवैकल्यं स्वयमूहनीयम् । *8,244* नन्वेतानि सूत्राणि कुतो व्युत्क्रमेण(मतो)व्याख्यातानि । उच्यते । उपोद्घातप्रक्रियया सूत्रकारेणैवादौ बाधकानि निराकृत्यान्ते निष्कण्टका प्रत्यभिज्ञोपन्यस्ता । bhëyakÃreïa तु सुबोधत्वाय शिष्याकाङ्क्षाक्रमेणादौ प्रत्यभिज्ञामभिधायानन्तरं तद्बाधकानि परिहृतानीति । *8,245* दुःखाभावं सुखं चाहुरिति यदनूदितं तन्निराकरोति- दिगिति ॥ %% न्यायसुधा: स्वदृष्टान्तादित्याकाशस्य भावत्वे यो न्यायो ऽभिहितस्तस्मादिति हेत्वतिदेशः । धर्मिप्रतियोगिनिरपेक्षमेव विधिरूपेण प्रतीयमानत्वादित्यर्थः । सद्भावः क्वचिद्भवेच्चेत्तद्दृष्टान्तेनेति शेषः । अनेनान्यथा रूपादिनामपि भावत्वं न स्यादविशेषादिति बाधकं सूचयति । यद्यपि दिशो नाकाशाद्भिद्यन्ते । तथाप्याकाशस्य भागसद्भावं ज्ञापयितुं तासां ग्रहणम् । एकवचनं तु जात्यभिप्रायम् । एतेनाकाशे चाविशेषादिति सूत्रं प्रकारान्तरेण व्याख्यातं भवति । आकाशादीनां भावत्वसमर्थनेन पञ्चस्कन्धात्मकं विश्वमिति निरस्तम् । आत्मनो ज्ञानात्मकत्वं तु नास्माकं अनिष्यम्(विरुद्धम्) / क्षणभङ्गिताया निरस्तत्वात् । ज्ञानस्यापि ग्राहकतायाः परेणाभ्युपगतत्वात् । मोक्षस्तु चतुर्थे परीक्षिष्यते । *8,247* स्यादेतत् । vaibhëikasautrÃntikayorya÷ साधारणः स्वमतविरुद्धः सिद्धान्तः स एव निराकृतः । यस्तु सौत्रान्तिकस्य siddhÃntaviÓe«a÷"प्रमाणं तावद्विविधम् । प्रमेयद्वैविध्यात् । तत्र ज्ञानातिरिक्तः सर्वे ऽपि रूपादिप्रपञ्चो 'नुमेय एव न तु प्रत्यक्षः । ज्ञानं (तु) नीलाद्याकारं प्रत्यक्षवेद्यम्' इति । स कस्मान्न निराकृत इत्यत आह- विश्वमिति ॥ %% न्यायसुधा: तयोः vaibhëikasautrÃntikayormadhye यः सौत्रान्तिको विश्वं रूपादिकं प्रत्यक्षगं त्यक्त्वा रूपादेर्विश्वस्य प्रत्यक्षवेद्यतां vaibhëikÃdibhirabhyupagatÃmanabhyupagamyeti यावत् । अनुमितं वदेत् रूपादेर्विश्वस्यानुमानवेद्यतामङ्गीकुर्यात् । मायावादिना तुल्यं वर्तत इति मायावादिवत् । एतदुक्तं भवति । यथा सर्वान्दुःसमयानपाकुर्वता('पि) सूत्रकृता न मायावादो ऽत्र पादे निराकृतः । तस्यात्यन्तनिर्दलस्योपेक्षैव कार्या । न त्वीषत्सदलैः साङ्खयादिसमयैः सह निरास इति ज्ञापनार्थम् । तथा बाह्यानुमेयतावादो ऽपीति । ननु मायावादः सूत्रोत्पत्त्युत्तरकालभावी । तस्य कथं निरासप्रसक्तिः । मैवम् । "अनादिकालतो वृत्ताः' इत्यक्तत्वात् । अन्यथा साङ्खयादिनिरासस्याप्यप्रसक्तेरिति । व्यास-3 *8,249* नन्वप्रतिषिद्धमनुमानं भवतीति न्यायेन नीलादेर्विश्वस्याप्रत्यक्षत्वं सूत्रकारस्याभिमतमेवेति कुतो न कल्प्यते । (नैवं) नचैवं शक्यम् । प्रमाणाविरुद्धः प्रमाणानुसारी च सूत्रकारस्याभिप्रायः कल्पनीयः । नचायमर्थस्तथेत्याशवानाह- सर्वेति ॥ %% न्यायसुधा: अयमत्रोत्तरक्रमः । नीलादेरर्थस्याप्रत्यक्षत्वं न वक्तुं शक्यते । नीलादिप्रतीतेरपरोक्षतायाः साक्षिसिद्धत्वात् । इन्द्रियव्यापारभावभावित्वेनानुमानसिद्धत्वाच्च । अथ मतम् । येनार्थेन यज्ज्ञानं जायते तत् तदाकारं भवति । तच्च ज्ञानं स्वप्रकाशतया स्वगतं नीलाद्याकारमपि साक्षात्कुरुते । अतो ऽपरोक्षतयोपलभ्यमानस्य नीलाद्याकारनिकरस्य बुद्धिगतत्वान्न कश्चिद्दोष इति । अत्रेदमुपतिष्ठते । यदपरोक्षतयावभासमानं नीलाद्याकारचक्रं बुद्धेर्भेदेन सर्वदा सर्वप्रमाणसिद्धम् । तस्य कथं नु बुद्धित्वमङ्गीक्रियते । बहिर्मुखतयेदन्तेन ह्ययं नीलाद्याकारो ऽपरोक्षमवभासते । न जात्वन्तर्मुखतयाहं नीलमिति । तथा नीलापरोक्षज्ञानसमनन्तरं नीलार्थी नियमेन बहिः प्रवर्तते । तेनानुमीयते ऽनेन बहिरर्थ एव साक्षात्कृत इति । न ह्यन्यत्र ज्ञानमन्यत्र प्रवृत्तिरिति युज्यते । अतिप्रसङ्गात् । मध्ये ऽनुमानं तु निरसिष्यते । एवमाप्तो ऽपि किमपरोक्षतया पश्यसीति पृष्टो ऽङ्गुलिं प्रसार्येदमिति बाह्यमेव ब्रवीत्यतस्त्रिभिरपि प्रमाणैरपरोक्षतयावभासमानस्य नीलाद्याकारस्य बुद्धितो भेद एवावसीयते । न चेदं सर्वं भ्रान्तम् । कदाप्यन्यथाप्रतीत्यभावात् । विनैव बाधकेन भ्रान्तित्वाभ्युपगमे ऽतिप्रसङ्गात् । अतो ऽपरोक्षतयावभासमानो नीलाद्याकारो बाह्य एव, नतु बुद्धिगत इति । *8,251* किञ्च बाह्यार्थस्याप्रत्यक्षत्वे तदसिद्धिरेव स्यात् । प्रमाणाभावात् । तथाच बाह्यार्थाभ्युपगमो रिक्तः स्यादित्याह- विश्वमिति ॥ %<... विश्वमन्यच्च किम्प्रमम् ॥ MAnuv_2,2.199d //>% न्यायसुधा: अन्यत् ज्ञानमिति शेषः । का प्रमा यस्य तत् किंप्रमम् । अनुमेयो बाह्याकार इति चेत्(न) / सर्वथासिद्धस्य पक्षीकरणायोगात् । लिङ्गाभावाद्वयाप्त्यसिद्धेश्च । स्यादेतत् । बुद्धिगतस्तावदाकारो ऽपरोक्षमवभासते । स कादाचित्कत्वात्किमपि कारणमेपक्षमाणो बाह्यं नीलाद्यनुमापयिष्यतीति । मैवम् । बाह्यतयैव नीलाद्याकारस्य स्फुरणात् । कुत्र चेदमुलब्धम्, यत्कादाचित्कं तत्कारणवदिति । ज्ञान एवेति चेत्(न) / बाह्याप्रत्यक्षत्ववादे तत्रापि कारणत्वानवधारणात् । ज्ञानं पूर्वज्ञानकारणकमुपलब्धमिति चेत् । तर्ह्याकारो ऽपि पूर्वाकारजन्यः कल्प्यताम् । किं बाह्यार्थव्यसनेन । नीलज्ञानानं(नोत्पादान)न्तरं पीतज्ञानोत्पाददर्शनान्नेति चेत्(न) / सदृशजन्यत्वस्य परेण क्वाप्यनुप(गन्तव्य)लब्धत्वात् । *8,253* किञ्च वासनादिकमान्तरमेव सहकारीकृत्य विसदृश(मेव)मपि ज्ञानं जनयतीति कल्पनीयम् । न बाह्यम् । दृष्टेनैव कथञ्चिदुपपत्तावदृष्टकल्पनानुपपत्तेः । अतो बाह्यो '(प्यर्)थः प्रत्यक्षसिद्ध इति शङ्कानास्पदत्वादिदं मतमत्र न दूषितमित्युक्तम् । यद्वा स्फुटतरानल्पदोषत्वेन शिष्यैरेव हेयतया ज्ञातुं शक्यत्वादित्याशयेनाह- सर्वेति ॥ %% न्यायसुधा: माध्यमिकादयो ऽपि बाह्यार्था(द्वय)नपह्नुवाना अपि ह्यनुभवाद्बिभ्यतः सांवृवसत्त्वाद्यभ्युपयन्ति । ततः सर्वैरनुसरणीय एवायमनुभवः । तमपि यः सौत्रान्तिको ऽपलपति, अनुभवसिद्धाया अपरोक्षस्य नीला(द्या)कारस्य बाह्यताया अपाकरणात् । तथा निष्प्रमाणकं वदति, नीलाद्याकारस्य बुद्धिस्थतायां प्रमाणाभावात् । तस्य(स्याप्य) अनुभवस्य अपलापिनः निष्प्रमाणकवादिनस्तस्य सौत्रान्तिकस्य किं दूषणं न भवेत् । सर्वमपि भवेदिति । *8,254* "एकत्वमनुभूतिस्थम्'"खदृष्टान्तात्'"तस्यापलापिनः' इति परपक्षे तत्र तत्रानुभवविरोधो ऽभिहितः । स कथमित्यतो ऽभिनयेन तं दर्शयति- सो ऽहमिति ॥ *8,255* %% न्यायसुधा: अत्र स एवाहमित्यात्मैकत्वाग्राही प्रत्यभिज्ञानुभवो दर्शितः । तदिदमित्यनात्मन । अहं सुखीति सुखस्य विधित्वानुभवः । सत् भावरूपं गगनं, दिशः सत्या भावरूपा इति गगनस्य (च) दिशां च भावत्वानुभवः । आदिपदादिदं नीलं नाहं नीलमित्यादेः (परिग्रहः) ग्रहणम् । तत्प्रतिपक्षगाः तदभ्युपगताथर्विरुद्धविषयाः । vaibhëikasautrÃntika(मत)समयनिराकरणमुपसंहरति- अत इति ॥ %% न्यायसुधा: अखिलप्रमाणप्रतिपक्षगं सर्वप्रमाणविरुद्धार्थविषयम् । अत एव दुर्मतम् । दिङ्नागप्रभृतिभिर्बहुभिर्गृहीतत्वात्कथं को नु गृह्णीयादित्याक्षेप इत्यत उक्तम्- विनेति ॥ सत्पुरुषविषय एवायमाक्षेप इति भावः । नचैवं निराकरणवैयर्थ्यम् । उक्तार्थानुसन्धाने को नु गृह्णीयादिति व्याख्यानादिति । ॥ इति श्रीमन्न्यायसुधायां समुदायाधिकरणम् ॥ ___________________________________________________________________________ *8,257* [======= JNys_2,2.VIII: असदधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां शून्यवादापाकरणम् ॥ ॥ ओं नासतो ऽदृष्टत्वात् ओं ॥ माध्यमिकमतमत्रापाक्रियते । तस्योक्तार्थविरुद्धतां दर्शयितुं तत्तावदुपन्यस्यति- अपर इति ॥ ## %% न्यायसुधा: अपरो माध्यमिकः, "इति ब्रूमः' इति वक्ष्यमाणेन सम्बन्धः । शून्यमेव तत्त्वं न ततो ऽन्यदस्तीति शेषः । ननु पञ्चस्कन्धास्ततो ऽतिरिक्ताः सन्तीत्यत उक्तम्- अखिलमिति ॥ पञ्चस्कन्धात्मकमखिलं जगच्छून्यमेव, न ततो ऽन्यदित्यथर्ः । तच्छून्यं कुतः सिद्धमित्यत उक्तम्- स्वयम्भातमिति ॥ स्वयंभातत्वं च न स्वकर्मकप्रकाशत्वम् । किन्त्वपराप्रकाश्य(श)त्वमेवेत्याशयेनोक्तम्- मन इति ॥ प्रमाणमात्रोपलक्षणमेतत् । कुतः प्रमाणाविषयत्वं शून्यस्य, निर्धर्मकत्वात् । सधर्मक एव प्रमाणप्रवृत्तिरित्युक्तम्- निर्विशेषमिति ॥ निखिलजगदात्मकं चेच्छून्यम्, तर्हि तद्धर्मा लेपजरामरणदुःखपरिच्छेदादयस्तस्यैव स्युरिति कथं निर्विशेषत्वादिकमित्यत आह- निर्लेपमिति ॥ लेपो धर्माधर्मसम्बन्धः । दोषा दुःखादयः । वस्तुतश्चानन्तं वस्त्वन्तरप्रतियोगिकान्योन्याभावरहितम् । यद्वा शुद्धं सर्वगतं नित्यं सर्वात्मकं शून्यमभिलप्यते । तत्कथं निर्विशेष(मु)मित्युच्यत इत्यत एतदुक्तम् । लेपादिदोषाभावमात्रेण शुद्धमुच्यते । देशादिपरिच्छेदाभावमादाय सर्वगतत्वादिवादो, नतु कमपि धर्ममाश्रित्येति । *8,260* उपायोपेयभावावस्थितपदार्थख्यापनं शास्त्रधर्मः । अतस्तत्त्वविषयां विप्रतिपत्तिं दर्शयित्वा विप्रतिपन्ने उपायोपेये दर्शयति- तदस्मीति ॥ %<... तदस्मीति नित्योपासापरोक्षितम् । रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥ MAnuv_2,2.204c-f //>% न्यायसुधा: तच्छून्यमहमस्मीति नित्योपासयापरोक्षीकृतम् । तच्छून्यं रागादिदोषरहितं योगिनं तद्भावं शून्यत्वलक्षणं मोक्षं नयेदिति सम्बन्धः । यथोक्तम् । "प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः(तापिनः) (भाविनः)' इति । *8,261* यदि शून्यमुक्तरूपं कथं तर्ह्यखिलं शून्य(मित्युक्त)मित्यत आह- तस्यैवेति ॥ %% *8,261f.* न्यायसुधा: शून्यस्यैव । संव्रियते ऽनयेति संवृतिरविद्या । संवृतेः सत्यत्वे ऽद्वैतहानिरारोपितत्वे तु संवृत्यन्तरापेक्षेत्यतो ऽनादीत्युक्तम् । नानाभेदात्मकं पञ्चस्कन्धात्मकम् । शून्याविद्याकल्पितत्वादखिलं शून्यमित्युच्यते । न पुनस्तदेव तदिति । तत्किमसदेवेदम् । तथात्वे वा कथं सदिति प्रतिभासः । सत्त्वारोपात् । *8,263* पक्षान्तरमाह- सत्यत्वमिति ॥ %<... सत्यत्वं सांवृतं तस्य चेष्यते ॥ MAnuv_2,2.205cd //>% न्यायसुधा: तस्य आरोपितस्य अपि जगतः, सांवृतं सत्यत्वमिष्यते ऽतो न सत्प्रत्ययविरोधः । अस्ति चेत् जगतः सत्त्वं कथं तर्ह्यसत् । येन सदिवाभातीत्युक्तमित्यत आह- पारमार्थिकेति ॥ %% न्यायसुधा: सर्वथाबाध्यत्वं पारमाथिर्क(स)त्त्वं तदभावादसदिदं जगदुद्गीयत इति । पारमार्थिकसत्त्वाभावे कथं जगत्यर्थक्रियादिव्यवहार इत्यत आह- सांवृतेनैवेति ॥ %% न्यायसुधा: अखिलो हानोपादानोपेक्षाभिज्ञाभिवादनार्थक्रियालक्षणः । व्यवहारस्याप्यसत्त्वात् । स्वप्न इवेति शेषः । पारमार्थिकसत्त्वमेव व्यवहारविरोधि । तस्य सर्वक्रियारहितत्वात् । नतु तदभाव इति भावेनोक्तम्- सांवृतेनैव सत्त्वेनेति ॥ *8,265* सृष्टिप्रलयविष(यं)ये विगानं दर्शयति- शून्यादिति ॥ %<शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते । सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् । इति ब्रूते ... ॥ MAnuv_2,2.207a-e //>% *8,266* न्यायसुधा: सृष्टिकाले प्रवर्तत जायते । शून्यस्य निष्क्रियत्वात्कथं विश्वकर्तृत्वमित्यत उक्तम्- संवृतियोगेनेति । अन्ते प्रलयकाले । स्तिमितं निष्क्रियम् । अनेन क्रियाविभागादिन्यायेन या विश्वस्य सत्यत्ववादिनां प्रलयप्रक्रिया सा निराक्रियते । स्वाप्नगजादिरिवेति शेषः । एवमुपन्यस्तमतनिरासाथर्त्वेनाधिकरणमवतारयति- तमुद्दिश्येति ॥ %<... तमुद्दिश्य जगाद जगतां गुरुः ॥ MAnuv_2,2.207ef //>% न्यायसुधा: यत्तावदुक्तं शून्यादेवेदं जगदुत्पद्यत इति तद्यथाश्रुतमपाकर्तुं सूत्रम् ओं नासतो ऽदृष्टत्वात् ओं इति । तद्वयाचष्टे- नासत iti ॥ *8,267* ## [second time!] %% न्यायसुधा: असतः सर्वविशेषनिर्मुक्तत्वेन गगनकुसुमसमानाच्छून्याज्जगतो भावो जन्म नोपपद्यते । कुत इत्यत आह- न हीति ॥ %<... नहि दृष्टासतो जनिः । सतः क्वचित् ... ॥ MAnuv_2,2.208bc //>% न्यायसुधा: सतो भवतः कार्यस्येति यावत् । क्वचित् । असतो जनिर्न दृष्टा यतः । अत्र सर्वत्र शून्यस्यासत्त्वमापाद्य दूषणाभिधानमिति ज्ञातव्यम् । *8,268* स्यादेतत् । प्रमाणाभावः प्रमेयाभावं साधयति । न पुनः प्रमाणविशेषाभावः । मा हि भूदस्मदादिप्रत्यक्षव्यावृत्त्या धर्माद्यभावसिद्धिः । तदत्रापि प्रमाणाभावादिति हेतुर्वक्तव्यः । "अदृष्टत्वादिति' प्रत्यक्षाभावकथनं तु कथम् । अनैकान्तिकत्वादित्यत आह- प्रमाणं चेति ॥ %<... प्रमाणं च दृष्टिरेवाखिलाद् वरम् ॥ MAnuv_2,2.208cd //>% न्यायसुधा: दृष्टिः प्रत्यक्षमेव अखिलात् अनुमानादगमाच्च वरं प्रमाणम् । अयमभिसन्धिः । नासतो जगतो भाव इति प्रतिज्ञाय कुत इत्याकाङ्क्षायां तत्र प्रमाणाभावादिति हेतुं मनसि निधाय कतं तत्र प्रमाणाभाव इति जिज्ञासायामनुमानागमयोः प्रत्यक्षमूलत्वेन ततः प्रत्यक्षमेव वरं प्रमाणमिति, आदावदृष्टत्वादिति तदभावो ऽयं दर्शितो नतु प्रधानप्रतिज्ञायां हेतुत्वेन, येनोक्तदोषः स्यादिति । तर्ह्यनुमानाद्यभावो ('पि) वक्तव्य इत्यत आह- प्रमाणं चेति ॥ अयमाशयः । वेदादेः शून्यवादिना प्रामाण्यं नाङ्गीक्रियते । तदीयागमस्य त्वस्माभिरित्यतो नास्त्यत्रागमः सम्प्रतिपन्न इति शिष्यैरेव शक्यते ज्ञातुम् । प्रत्यक्षाभावेनानुमानस्याप्यभावः सिद्ध एव । प्रत्यक्षस्यानुमानोपजीव्यत्वात् । प्रत्यक्षेण क्वचिदुपलब्धमेव ह्यनुमानेन (क्वचित्सा)साधनीयम् । अतो ऽनुमाना(द्य)भावस्यानुक्तावपि लाभाददृष्टत्वादित्येवोक्तं सूत्रकृतेति । अत एव प्रागुक्तम्- क्वचिदिति ॥ *8,270* मा भूच्छून्याज्जगदुत्पत्तौ प्रत्यक्षं प्रमाणम् । मा च भूदागमः । तथाप्यनुमानं भविष्यति । असतः सदुत्पत्तौ प्रत्यक्षाभावेन दृष्टानुमानानुपपत्तावपि सामान्यतो दृष्टस्योपपत्तेः । कारणस्य हि सत्त्वे निषिद्धे ऽसत एव जन्म सेत्स्यतीत्याशङ्कयानुमानानां तर्कप्रतिघातं वक्तुं सूत्रम्- ओं उदासीनानामपि चैवं सिद्धिः ओं इति ॥ तद्वयाचष्टे- यद्येवमिति ॥ ## %% न्यायसुधा: यद्यसत एव यत्किञ्चित्कार्यं जायेत तदा मधुरादिव saptamarasäjanasya पीनता स्यात् । गोः शृङ्गमिव मार्जारृङ्गमपि जनस्य घातकं भवेदविशेषादित्यनेन एवं सत्युदासीनानां हेयो(पादेयो)पेक्षणीयबुद्धयविषयाणां सप्तमरसादीनामपि सकाशात् पीनत्वादिकार्यस्य सिद्धिः प्रसज्येतेति सूत्रं व्याख्यातं भवति । *8,273* प्रकारान्तरेण व्याख्याति- कार्यार्थीति ॥ %% न्यायसुधा: यद्यसत एव कार्यमुत्पद्यते तदा पटादिकार्यार्थी कुविन्दादिः सत् तन्त्वादिकारणं सर्वथा नोपाददीत । असत एव पटाद्युत्पत्तेः । अतिप्रसङ्गान्तरमाह- नेति ॥ %% न्यायसुधा: न केवलमसतः कार्योत्पत्तौ सत्कारणोपादानानुपपत्तिः । किन्त्विष्याय पटाद्युत्पादाय न प्रवर्तेत । न प्रयतेत च । कुतः । शून्यादेवेष्यसम्भवात् । एतेन तन्त्वाद्युपादानादु(द्यु)दासीनानां चिकीर्षादिरहितानां च पुंसां पटादिसिद्धिः स्यादिति सूत्रं व्याख्यातं भवति । *8,274* प्रकारान्तरेण व्याख्याति- देशेति ॥ %% न्यायसुधा: शून्यात्सतः शून्यादेव भवतः कार्यस्य देशकालावस्थानियमो न भवेत् । तथाहि । यदि जगच्छून्यादेव भवेत् तदा गोधूमाः कृष्णभूमौ सम्पद्यन्ते न पाण्डुभूमौ । वसन्ते किंशुकाः पुष्पिता भवन्ति । न वर्षासु । त्रिहायिण्येव गौर्गर्भं धत्ते नान्यथा । सतुषा एव व्रीहयो ऽङ्कुरानुत्पादयन्ति नेतरथेत्यादिदेशकालादिनियमः कार्योत्पत्तौ न स्यात् । शून्यस्य सर्वत्राविशिष्टत्वात् । अनेनोदासीनानां देशकालादिनियमानपेक्षाणामपि कार्याणां सिद्धिरुत्पत्तिः स्यादिति सूत्रं व्याख्यातं भवति । शून्यादेव कार्योत्पत्तौ कुर्त्रुपादाननिमित्तापेक्षा न स्यादिति समुदायार्थः । *8,275* नन्वादिसृष्टावेव शून्यात्कार्योत्पादं ब्रूमो न सर्वदा । अन्यदा तु कर्त्रादिकाणगणादेव । अतो नातिप्रसङ्ग इत्यत आह- पुरुषेति ॥ %% न्यायसुधा: किञ्चिदित्यधुनातनं कार्यम् । वस्तुत्वात् कार्यत्वात् । सर्वस्यापीति । आदिकालीनस्यापि कार्यस्येत्यर्थः । अनने ना पुरुषः, सतः आदिकालीनस्य कार्यस्य कर्तानुमातव्यः । कुतः । दृष्टत्वात् अधुनातनानां कार्याणां पुरुषकर्तृत्वस्य निश्चितत्वादिति प्रथमसूत्रं प्रकारान्तरेण व्याख्यातं भवति । sÆtrabhëyayo÷ पुरुषग्रहणं तु उपादानाद्युपलक्षणम् । *8,276* नन्विदं सर्वमपि स्वव्याहतम् । तथाहि । यदुक्तं नासतो ऽदृष्टत्वादिति । तत्सतः कारणत्वे ऽपि समानम् । नहि सतः कारणत्वमपि क्वाप्यावयोः सम्मतम् । ननु च मधुरादिव गोः शृङ्गमिवेत्यादिना सतः सृष्टिसंहारकारित्वं निदर्शितम् । मैवम् । सर्वस्यापि जगतो ऽसत्त्वेन तदन्तःपातिनो मधुरादेरपि सत्त्वाभावात् । yaÓcÃyamatiprasaÇga÷"असतः कारणत्वे सप्तमरसादेरपि मधुरादि(वत्) कार्यकारित्वप्रसङ्गः' इति । सो ऽपि सतः कारणत्वे तन्त्वादीनां मृदादिकार्यकारित्वप्रसङ्गेन तुल्यः । तथापि कारणत्वमात्रं सतो ऽस्तीति चेत् (न) / तत्सत्त्वासम्मतेरुक्तत्वात् । नहि सकलविक्रियातीतस्य कारणत्वं शक्यसम्भावनम् । मधुरादीनां सप्तमरसादीनां चासत्त्वाविशेषे ऽपि सद्बुद्धिभावाभावाभ्यां विशेषात् । यदपि कार्यार्थीत्यादि । तदीश्वरस्य सर्वकारणत्वे तत एव पटादिसम्भवात्तन्त्वाद्युपादानं न स्यात् । कुविन्दादेरिच्छादिकं च व्यर्थं स्यादिति समानम् । एतेन देशकालादीति प्रसङ्गो ऽपि समीकृतो वेदितव्यः । यच्च पुरुषेच्छानुसारेणेत्युक्तम् । (तदपि) तन्महदादिकार्यस्य कुलालादिजन्यतासाधनसमानयोगक्षेममिति । *8,278* अत्र यद्विश्वस्यासत्त्वमुक्तं तत्तावन्निराकर्तुं सूत्रम् ओं नाभाव उपलब्धेः ओं ॥ इति । तद्वयाचष्टे- नचेति ॥ ## %<... नचाभावो विश्वं सदिति गम्यते ॥ MAnuv_2,2.212cd // यतो ... ॥ MAnuv_2,2.213a //>% न्यायसुधा: भवतीति भावः । न भावो ऽभावः । असदिति यावत् । सदिति गम्यते यत इत्यनेन विश्वसत्यत्वे प्रत्यक्षं प्रमाणमुक्तं वेदितव्यम् । प्रत्यक्षेण सदित्यनुभूयमानमपि विश्वमसच्चेत्को दोष इत्यत आह- अनुभवेति ॥ %<... 'नुभवरोधे तु वचनं वादिनः कुतः ॥ MAnuv_2,2.213ab //>% न्यायसुधा: अनुभव(वि)रोधे तु क्रियमाण इति शेषः । (तत्र) यदि सत्त्वेनोपलभ्यमानमप्यसत्स्यात्तदोत्तरं वदत्यपि शून्यवादिति नोक्तं त्वयेत्यतस्ते ऽप्रतिभेति ब्रुवाणं परं प्रति शून्यवादिनः स्ववचनसाध(नो)कोपायाभावात्पराजय एवापद्येत । यदि च प्राश्निकाद्यवगतं कथं मद्वचनं नास्तीति ब्रूयात् तदाङ्गीकृतं प्रत्यक्षस्य प्रामाण्यमिति सत्त्वेन तदवगतं विश्वं कतमसत्स्यादिति । *8,279* उक्तदोषपरिहारं शङ्कते- स्वप्नेति ॥ %% न्यायसुधा: स्वप्नश्च भ्रान्तिश्च तयोरिव स्वप्नभ्रान्तिवत् । यद्यपि परस्य स्वप्नो ऽपि भ्रन्तिरेव । तथापि गोबलीवर्दन्यायेन लोकव्यवहारमपेक्ष्य पृथगुक्तिः । यथा स्वप्ने भ्रान्तौ चासदेव गजादिकं सपादिकं च सदित्युपलभ्यते तथासदेवेदं विश्वं स(त्यत्वे)त्त्वेनोपलभ्यते । एतदेव विश्वस्य शून्यकारणत्वं नाम । नापरम् । तत्र कथं सदित्युपलम्भेन विश्वस्य स(त्य)त्वसिद्धिः । नचैवमधिष्ठानस्य द्रष्टुः करणानां तद्दोषाणां च सत्त्वमङ्गीकार्यम् । अन्यथा भ्रान्तिवैचित्र्याद्यनुपपत्तिरिति वाच्यम् । असत्प्रकाशनशक्त्या संवृत्यैव सर्वस्योपपत्तौ तदङ्गीकारवैयथ्र्यात् । एवंच न वचनासिद्धिः । सांवृतसत्त्वस्य वचनस्य प्रत्यक्षेणैव सिद्धेः । तावतैव व्यवहारोपपत्तौ पारमार्थिकसत्त्वस्योपयोगाभावादिति । *8,282* एतत्परिहाराय ओं वैधर्म्याच्च न स्वप्नादिवत् ओं ॥ इति सूत्रम् । तद्वयाचष्टे- किञ्चेति ॥ ## %<... किञ्चात्र भ्रमो नैव निवर्तते ॥ MAnuv_2,2.214ab //>% न्यायसुधा: भवेदेवं यदि प्रपञ्चे रज्जुसर्पादाविव सत्त्वप्रत्ययो भ्रमः स्यात् । नचैवम् । तथात्वे अत्र प्रपञ्चे सत्वभ्रमः किमिति नैव निवर्तते । ज्ञानानां भ्रमत्वावधारणं हि बाधबोधाधीनम् । सम्प्रतिपन्नस्थले तथा दर्शनात् । प्रत्ययत्वमात्राधीनत्वे प्रागपि बाधबोधोदयाद्रज्जुसर्पादिज्ञाने लौकिकपरीक्षकाणां भ्रमत्वावधारणं स्यात् । नचैवं क्वचिद्दृष्टम् । नच प्रपञ्चसत्तावगमस्य बाधकं पश्यामः । ततो न भ्रमत्वावधारणं युक्तमिति । स्वप्नस्य भ्रान्तित्वाभावो, भ्रमस्य चाधिष्ठानाद्यपेक्षानियमः, सांवृतसत्त्वस्य व्यवहारनिर्वाहकत्वस्याभावश्चान्यत्र समर्थितो ऽत्रानुसन्धेयः । *8,284* स्यादेतत् । किं प्रपञ्चप्रत्ययस्येदानीं बाधो नास्तीत्युच्यते । उतोत्तरकाले ऽपि । आद्ये न तावता भवतो ऽपि विश्वसत्यत्वावधारणं, शुक्तिरजतादौ तदयोगात् । द्वितीयस्तु नास्ति । प्रपञ्चप्रत्ययो बाधिष्यते प्रत्ययत्वात्सम्प्रतिपन्नवत् । इत्यागामिबाधसिद्धेरित्यत आह- अनादेरिति ॥ %% न्यायसुधा: अनादितो ऽनुवृत्तस्येत्यर्थः । विश्वस्य तत्प्रत्ययस्य, निवृत्तिः बाधः । निवर्तेत बाध्येत । यदि प्रत्ययत्वात्प्रपञ्चप्रत्ययस्य बाधो ऽनुमीयते, तदावश्यं बाधप्रत्ययस्यापि बाधेन भाव्यम् । अन्यथा प्रत्ययत्वहेतोस्तत्र व्यभिचारापत्तेः । बाधकप्रत्ययस्य बाध्यत्वे प्रपञ्चप्रत्ययस्य याथार्थ्यसिद्धिः । तिष्ठतु तावत्परमार्थचिन्ता, व्यावहारिके तु तथा दृष्टमेव । न केवलमिदमापादनं किन्तु सम्भावितं चैतत् । यत्प्रपञ्चप्रत्ययस्य याथार्थ्यं तन्नास्तिताप्रत्ययस्य बाध्यत्वात् । अनादितो ऽनुवृत्तस्यानेकसजातीयविजातीयसंवाद(व)तो याथार्थ्यसम्भवात् । कादाचित्कस्य संवादविधुर(रुद्ध)त्वेन भ्रमत्वसम्भवादिति । *8,285* ननु च प्रपञ्चनिवृत्तिर्नाम शून्यमेव । तच्च परमार्थरूपं न कल्पितमदृष्टत्वात् । तत्कथं तत्प्रत्ययस्य बाध्यता स्यात् । किन्तु प्रपञ्चस्य दृष्टत्वेन कल्पितत्वसम्भवात्तत्प्रत्यय एव बाध्यः । हेतुश्च प्रपञ्चप्रत्ययत्वेन विवेक्तव्य इत्यत आह- दृष्टस्येति ॥ %% न्यायसुधा: भ्रान्तिताभ्रमशब्दाभ्यां कल्पितत्वमुच्यते । इदमुक्तं भवति । विपरतीमेतदुक्तं यत्सर्वप्रमाणदृष्टस्य प्रपञ्चस्य कल्पितत्वमादाय तत्सत्ताप्रत्ययस्य बाध्यत्वस्वीकरणम् । केनापि प्रमाणेनादृष्टस्य शून्यस्याकल्पितत्वं गृहीत्वा तत्सत्त्वप्रत्ययस्याबाध्यत्वोपादानम् । प्रामाणिकमकल्पितम् अप्रामाणिकं चाङ्गीक्रियमाणं कल्पितमिति सर्वसम्मतत्वादिति । *8,286* एतदेव दृष्टान्तेन दर्शयति- गवामिति ॥ %% न्यायसुधा: अशृङ्गिभावेन सहितेति शेषः । कश्चिद्गवां शृङ्गितवमस्तीत्याह- कश्चिच्छशस्येति । तत्र परोक्तरीत्या गवां शृङ्गिता कल्पिता, दृष्टत्वात् । शशशृङ्गिता त्वकल्पितादृष्टत्वादिति स्यात् । न ह्येवं लोके प्रतीतिः लोकानुसारेणैव च परमार्थो बोद्धव्यो नान्यथा । लोकन्यायस्यैव तद्बोधोपायत्वादिति । तदेवं प्रत्यक्षबलेन विश्वसत्यता साधिता । तद्बाधकशङ्का च परिहृता । ततः किं सिद्धमित्यतो यदुक्तं पूर्वपक्षिणा सतो ऽपि कारणत्वे प्रमाणाभाव इति तत्परिहृतमिति वदन्समीकरणान्तरमपि परिहरति- अस्माकं त्विति ॥ %% *8,286f.* न्यायसुधा: सत्कारणत्ववादिनाम् अखिलं परेणाक्षिप्तं युज्यते । कथम् । बाधविधुरेण प्रमाणेन जगतः सत्यत्वसिद्धौ मधुरादीनां पुष्ययादिकारणानां सत्त्वसिद्धेः । तन्त्वादीनां च विचित्रस्वभावतया प्रमाणेन सिद्धानां न मृदादिकार्यकारित्वप्रसङ्गः । नहि सत इवासतो ऽपि स्वभावभेदो ऽसत्त्वव्याघातात् । प्रमाणेनैव सतः कारणत्वोपलब्धेरनुपपत्तिराभासभूतैव । प्रमाणेन सत्तया प्रमितानां मधुरादीनां सद्बुद्धिमात्रवैलक्षण्यकल्पना त्ययुक्तैव । अन्यथा सद्बुद्धयावगतात्सप्तमरसादपि पीनता सती स्यात् । ईश्वरस्य सर्वकारणत्वे ऽपि तन्त्वाद्यपेक्षा पुरुषप्रयत्नाद्यपेक्षा देशकालादिनियमश्च युज्यत एव । तन्त्वाद्यपेक्षयैव कार्यमुत्पद्यतामितीश्वरस्य प्रसादात् सङ्कल्पात् । नचैवं निर्विशेषस्य शून्यस्य सङ्कल्पो युज्यते । नचैतदप्रामाणिकम् । आरम्भणाधिकरणोक्तरीत्यात्रागमानुमानादीनां प्रमारत्वात् । नच वेदाद्यागमप्रामाण्यमसिद्धम् । प्रथमसूत्रोक्तरीत्याऽगमप्रामाण्यस्य सिद्धत्वात् । अनुमाने ऽतिप्रसङ्गो ऽप्यागमप्रामाण्येनैवापास्त इति । ब्रह्मादीन्सृष्टयादावीश्वरस्तेषु कृपयापेक्षते परमेश्वरनियोगानुष्ठाने तेषां परमपुरुषार्थलाभादिति ज्ञापयितुं प्रसादादित्युक्तम् । *8,289* प्राग्विश्व(स्य)सत्यत्वसाधनायोपन्यस्तस्य प्रत्यक्षस्यान्यथासिद्धिमाशङ्कय तत्परिहारत्वेन वैधर्म्याच्च न स्वप्नादिवदिति सूत्रं व्याख्यातम् । इदानीं विश्वमिथ्यात्वे पराभिहितस्य अनुमानस्य दूषकत्वेनापि (तद्वया)व्याख्यातुं मिथ्यात्वे ऽनुमानं तावच्छङ्कते- दृश्यत्वादिति ॥ %% न्यायसुधा: सर्वं मिथ्येत्युक्ते सम्प्रतिपन्नमिथ्यात्वे शुक्तिरजतादौ सिद्धसाधनता, शून्ये बाधः (च) स्यात् । अतः सत्यत्वमिथ्यात्वाभ्यां विमतमित्युक्तम् । विमतं गगनादिकं मिथ्या दृश्यत्वात् स्वप्नवदित्यनुमानेन विश्वमिथ्यात्वसिद्धेः कथं (तत्स)सत्यत्वमङ्गीक्रियत इत्यर्थः *8,291* दूषयितुं पृच्छति- इयं चेति ॥ %<... इयं च मा ॥ MAnuv_2,2.217b //>% न्यायसुधा: तिष्ठतु तावद्विश्वम् । इयं च मा इदमेव दृश्यत्वानुमानम् । मिथ्या सत्यं (त्या वे) वेति शेषः । आद्यं दूषयति- मिथ्येति ॥ %% न्यायसुधा: नहि शब्दे ऽविद्यमानेन चाक्षुषत्वेन शब्दानित्यत्वं सिद्धयतीति भावः । द्वितीये दृश्यत्वं दृश्यमदृश्यं वा । प्रथमं दूषयति- व्यभिचार इति ॥ %<... व्यभिचारो न चेद् भवेत् ॥ MAnuv_2,2.217d //>% न्यायसुधा: दृश्यत्वं मिथ्या न चेदथ च दृश्यम् । तदा (दृश्यत्वस्य) दृश्यत्व एव व्यभिचारो भवेत् । द्वितीये त्वज्ञानासिद्धता हेतोरिति भावः । *8,292* स्यादेतत् । मिथ्यैव दृश्यत्वमिति ब्रूमः । नचैवं साध्यासाधकत्वम् । वर्णदैर्घ्यादीनां मिथ्याभूतानामपि साधकत्वस्योभयसिद्धत्वात् । चाक्षुषत्वादीनां त्वारोपाभावात् । आरोपे ऽप्यसांव्यावहारिकत्वादसाधकत्वं, न तु मिथ्यात्वादित्यत आह- साधकत्वमिति ॥ %% न्यायसुधा: यत्रोदाहरणे मिथ्यात्वं सम्प्रतिपन्नं तत्र साधकत्वे, यत्र च साधकत्वं संमतं तत्र मिथ्यात्वे विप्रतिपत्तितो ऽसत्यस्य साधकत्वं साध्यमेव, न पुनरस्माकं सिद्धमिति । *8,293* विप्रतिपत्तौ साधकत्वं मिथ्यात्वं वा साधयिष्यामीति चेत् । किं सत्येन प्रमाणेनोत मिथ्याभूतेन । आद्ये तूक्तमेवोत्तरम् । द्वितीये दोषमाह- तस्य चेति ॥ %% न्यायसुधा: नहि क्वाप्यस्माकं मिथ्याभूतस्य साधकत्वं सम्मतम् । अतस्तस्यापि साधकत्वं साध्यमेव । तस्यापि साधकत्वं साधयिष्यामीत्यत आह- इतीति ॥ %<... इत्यनवस्था स्यात् ... ॥ MAnuv_2,2.218c //>% न्यायसुधा: पूर्वोक्तप्रकारेणेत्यर्थः । नहि सर्वमसत्यं साधकमित्येकं प्रमाणमस्ति । नापि सद्वादी कदापि सत्त्वासत्त्वोदासीनेन प्रमाणेन साध्यसिद्धिमङ्गीकुर्यात् । येनानवस्थाशान्तिर्भवेदिति । *8,294* एवमसिद्धिव्यभिचाराभ्यामनुमानं निराकृत्य प्रमाणबाधं चाह- सत्त्वं चेति ॥ %<... सत्त्वं चास्यानुभूतितः ॥ MAnuv_2,2.218d //>% न्यायसुधा: अस्य प्रपञ्चस्य । अनुभूतितः सिद्धमतो बाधितविषयं चानुमानमिति शेषः । न केवलं दृश्यत्वानुमानस्यानेन दोषेणाभासत्त्वं, किन्तु यदन्यदपि प्रपञ्चमिथ्यात्वे ऽनुमानं जडत्वं वा परिच्छिन्नत्वं वा परैरुच्यते तस्यापीत्याह- अनुभूतीति ॥ %% न्यायसुधा: उपलक्षणमेतत् । पूर्वोक्तव्यभिचारासिद्धिभ्यां चेत्यपि द्रष्टव्यम् । तथाहि । जडत्वादिकं सत्यं मिथ्या वा । आद्ये जडत्वादिमन्न वा । प्रथमे व्यभिचारः । द्वितीये ऽपसिद्धान्तः । मिथ्या चेत्साध्यसिद्धिर्नेति । *8,295* भवेदसत्त्वमनुमानानां यद्यनुभवविरोधो भवेत् । न चासावस्ति, मिथ्यात्वापरपर्यायं बाध्यत्वं ह्यनुमानसाध्यम् । नच तदभावः प्रत्यक्षेण वेद्यः । तस्य वर्तमानमात्रविषयत्वेन कथञ्चिद्वर्तमानकालीनाबाधाभावविषयत्वे ऽपि कालान्तर(गत)भाविबाधाभावविषयत्वायोगादित्यत आह- अतीतेति ॥ *8,296* %% न्यायसुधा: अत्रातीतग्रहणं प्रासङ्गिकम् । न केवलं वर्तमान इत्यपेरर्थः । नः सर्वेषाम् । अन्यथा तद्विशिष्टव्यवहारानुपप(त्ते)त्तिरिति भावः । *8,297* किमतो यद्येवमवर्तमानो ऽपि कालः साक्षिगोचर इत्यत आह- तदिति ॥ %% न्यायसुधा: कालान्तरसम्बन्धितया सत्त्वमबाध्यत्वम् । न केवलं वर्तमानकालीनबाधाभावो ऽनुभववेद्यः । किन्तु सर्वकालगतो ऽपीत्यर्थः । तत्कथमित्यत उक्तम्- दृष्टस्येति ॥ %<... दृष्टस्य साक्षिगम् ॥ MAnuv_2,2.219f //>% न्यायसुधा: प्रत्यक्षादिप्रतीतिविषयस्य । प्रत्यक्षादिप्रतीतीनां प्रामाण्यस्य साक्षिणा ग्रहणादिति भावः । *8,298* नहि विषयस्य त्रैकालिकाबाध्यत्वमनन्तर्भाव्य तत्प्रतीतेः प्रामाण्यं शक्यग्रहणम् । यदि प्रतीतिं गृह्णन् साक्षी तत्प्रामाण्यग्रहणस्वभावत्वात्तद्गृह्णंस्तद्विषयस्य त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तदा शुक्तिरजतादिप्रतीतेरपि स एव ग्राहक इति तस्या अपि प्रामाण्यं गृह्णीयात् । तथाच तद्विषयस्यापि रजतादेस्त्रैकालिकाबाध्यत्वं सिद्धयेदित्यतो दृष्टशब्दं व्याख्याति- दृढेति ॥ %% न्यायसुधा: यन्निर्देषत्वेनावधृतया प्रतीत्या विषयीकृतं, तदेव दृष्टमित्युक्तम् । कुतः । इतरस्य सम्मुग्ध(स्य)दृष्टस्य दृष्टाभासत्वात् । मुख्यामुख्ययोश्च मुख्यग्रहणस्य न्याय्यत्वात् । कृतव्युत्पादनं चैतत्प्राक् । *8,299* सत्प्रतिपक्षाणि च दृश्यत्वाद्यनुमानानीत्याशयवानाह- भ्रान्तेरिति ॥ %% *8,299f.* न्यायसुधा: भ्रान्तिविषयत्वेन सम्प्रतिपन्नाच्छुक्तिरजतादिकादित्यर्थः । संवृतिसत्यस्य तथात्वेनाभ्युपगतस्य विश्वस्य विशेषो वैलक्षण्यम् अव्यभिचारवान् कदाचित्क्वचिदपि सम्प्रतिपन्नमिथ्याभावे अवर्तमानः । तेन शून्यवादिनापि, सम्यगिति असन्देहेन । स एव विशेषो, नः अस्माकं मते विश्वस्य सत्यत्वं साधयिष्यतीति शेषः । ततः सत्प्रतिपक्षाणि दृश्यत्वाद्यनुमानानीति । अत्र तेनापि सम्यगङ्गीकृत इत्यनेन पक्षधर्मता समर्थिता । अव्यभिचारवानित्यनेन तु व्याप्तिः । अयमत्र प्रयोगः । विश्वं कालत्राबाध्यम्, प्रातीतिकविलक्षणत्वात् । व्यतिरेकेण शुक्तिरजत(तादि)वदिति । *8,300* ननु च शुक्तिरजतादीनां प्राक् शून्यतत्त्वज्ञानाच्छुक्त्यादिज्ञानेनैव निवृत्तिः भवति । प्रपञ्चस्य तु शून्यज्ञानेन कदाचिन्निवृत्तिर्भविष्यतीत्येवं मया प्रातीतिकसांवृतयोः वैलक्षण्यमङ्गीकृतम् । नचेदं विश्वसत्यत्वे भवता हेतूकर्तुं शक्यम्, विरोधादित्यत आह- विज्ञानादिति ॥ %% न्यायसुधा: व्यभिचारो निवृत्तिः । नायं विशेषो ऽङ्गीकर्तुं शक्यते, अप्रामाणिकत्वात् । न ह्यप्रामाणिकेन शृङ्गेणाश्वो ऽन्यतो वि(शि)शेष्यमाणो दृश्यत इति । नन्विदं कदाचिद्बाधिष्यते दृश्यत्वाच्छुक्तिरजतादिवदित्यनुमानस्य सत्त्वात्कथमत्र प्रमाणाभाव इत्यतः (तस्यो)स्वोक्तं दोषं स्मारयति- प्रमेति ॥ %<... प्रमा सा च न भवेत् स्वविरोधतः ॥ MAnuv_2,2.221cd //>% न्यायसुधा: या च शङ्कयते सेत्यर्थः । स्वविरोधत इति । स्वविषयस्य स्वस्य च बाध्यत्वापादकत्वादित्यर्थः । अन्यथा व्यभिचारापत्तेः । यस्य विषयो ऽसन्(यत्)स्वयं च बाध्यं, कथं तत्प्रमाणं भवेत् । अतो ऽस्य विशेषस्याप्रामाणिकत्वेनाङ्गीकर्तुमशक्यत्वे यो ऽन्यो विशेषः प्रामाणिकः प्रमाणाविरोधी चाङ्गीकर्तव्यः, सो ऽस्माकं सत्यत्वे हेतुर्भविष्यतीति । स च प्रमाणगम्यत्वमर्थक्रियाकारित्वं चेति हृदयम् । *8,301* ननु तर्ह्येवमेव कुतो नोच्यते । तथोच्यमाने प्रमाणानां तत्त्वावेदकत्वमथर्क्रियायाः सत्त्वमसति तदभाव इत्यादि बहु संविधेयं स्यात् । लाघवार्थं त्वेवमुक्तं, तदपि यथावसरमुपपादितमेव । *8,303* यद्वा प्रपञ्चस्याबाध्यत्वे परिशेषप्रमाणमनेनोक्तम् । तथाहि । जगतो बाध्यत्वमबाध्यत्वं च प्रसक्तम् । तृतीयप्रकाराभावात् । बाध्यत्वं च प्रसिद्धपदार्थतत्त्वज्ञानेन, अन्येन वा । तत्राद्यं वादिप्रतिवादिभ्यामनभ्युपगमात् । द्वितीयं तु प्रमाणाभावनिरस्तम् । परिशेषादबाध्यत्वमेव सिद्धयतीति । अथवा व्यापकानुपलब्धिलिङ्गकमनुमानम्(अनेन)एतेन श्लोकद्वयेनोक्तम् । बाध्यत्वं हि प्रसिद्धपदार्थतदितरतत्त्वज्ञाननिवत्यर्त्वेन व्याप्तम् । तच्च व्यापकमनभ्युपगमप्रमाणाभावाभ्यां जगतो व्यावर्तमानं स्वव्याप्यं बाध्यत्वमिति व्यावर्तयति । JOSHI-4 *8,304* एवं प्रपञ्चमिथ्यात्वानुमानानि निराकृत्येदानीं तदनुग्राहकत्वेन, सत्यत्वप्रत्यक्षस्य प्रतिकूलत्वेन च परोत्प्रेक्षितं तर्कमपि निराकर्तुमाशङ्कते- भेद इति ॥ %% न्यायसुधा: आदिपदेन विशेषणप्रतियागिनोर्ग्रहणम् । यदि गृह्यत इति शेषः । तर्हीति च । अयमर्थः । यदि प्रपञ्चो सांवृतो न स्यात्तदा प्रत्यक्षो ऽप्यसौ न स्यात् । तथाहि । अनेकमेदभिन्नो हि प्रपञ्च इष्यते । भेदस्य चाप्रत्यक्षतायां सो ऽप्यप्रत्यक्ष एव । विना भेदेन तत्प्रतीतावद्वितीयशून्यप्रतीत्यापत्तेः । नच भेदप्रतीतिरुपपद्यते । भेदो हि प्रतीयमानो घटपटौ भिन्नाविति घटपटयोविर्शेषणतया, घटपटयोर्भेद इति ताभ्यां विशेष्यतया वा प्रत्येतव्यः । भेद इत्येव प्रतीतेरभावात् । यद्वा घटात्पटो भिन्न इति, घटात्पटस्य भेद इति वा घटप्रतियोगितया पटधर्मिकतया च भेदग्रहणमेष्यव्यम् । तत्रोभयत्राप्यन्योन्याश्रयत्वं, विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः । नहि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते । विशेष्यज्ञानं च भेदापेक्षम् । नहि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति । एवं विशेष्यतया भेदप्रतीतावपि द्रष्टव्यम् । तथा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानम् तन्निरूप्यत्वात् । भेदज्ञा(न एव)ने सति च धर्मिप्रतियोगिनोर्ज्ञानम् । नहि भेदाग्रहे धर्मिप्रतियोगिभावो ऽवगन्तुं शक्यते । तथात्वे घटाद्घटस्य भेद(इत्यपि) प्रतीतिः स्यात् । नच परस्पराश्रयाणि कार्याणि सम्भवन्ति । *8,305* अतो वास्तवत्वे भेदस्य प्रतीत्यनुपपत्तौ प्रपञ्चस्यापि तदापत्तेरविचारितरमणीयः संवृतिभय एवायमङ्गीकरणीय इति । निराकरोति- नेति ॥ %<... न तत् ॥ MAnuv_2,2.222 //>% *8,310* न्यायसुधा: यदुक्तं भेदस्य दुर्ग्राह्यत्वं तन्नास्तीत्यर्थः । तत्कथमित्यत आह- स्वरूपमिति ॥ %% न्यायसुधा: यत् यस्माद्भेदो वस्तुनः स्वरूपं तस्मात् तस्य वस्तुनो ग्र(हे)हणे सति पश्चाद्भेदग्रह इति नास्ति । किन्तु वस्तुग्रह एव भेदग्रहः । तथाच क्वान्योन्याश्रयत्वं येन भेदो दुर्ग्रहः स्यादिति । %<... यन्न तस्य ग्रहे ग्रहः ॥ MAnuv_2,2.223b //>% न्यायसुधा: यस्माद्वस्तुनो ग्रहे तस्य भेदस्याग्रहो नास्ति तस्माद्भेदो वस्तुनः स्वरूपमिति सम्बन्धः । अयमत्र प्रयोगः । विमतो भेदो घटस्वरूपं भवितुमर्हति घटग्रहे ऽगृह्यमाणत्वरहितत्वात् घटस्वरूपवदेवेति । यदि अत्र तस्य ग्रहे गृह्यमाणत्वादित्येवोच्येत तदा घटपटाविति घटज्ञानेन ज्ञायमानेन पटेनानैकान्तिकत्वं स्यात् । tadarthaæ"tasya ग्रहे 'ग्रहो न' इत्युक्तम् । नहि घटग्रहे गृह्यमाणो ऽपि पटो घटग्रहे सर्वथा गृह्यत एवेति नियमो ऽस्ति । यज्ज्ञाने यत्सर्वथोपलभ्यते तत्तत्स्वरूपमिति व्याप्तावुच्यमानायां दण्डिज्ञाने दण्डो ऽप्यवश्यं स्फुरत्येव । नचासौ दण्डिनः स्वरूपमित्यतो विशेषनिष्ठैव व्याप्तिरभिधातव्या । *8,311* किञ्च विशिष्टं नाम विशेषणसम्बन्धनिमित्तो विशेष्यस्याकारभेद इति पी न विशिष्टप्रत्यये विशेषणस्फुरणमस्ति । किन्नाम विशेषणज्ञानं विशिष्टज्ञानकारणम् । आशुभावाच्च न क्रमो लक्ष्यते । यद्वा घटभेदौ पक्षीकृत्य नियमेनान्यतरप्रतीतावन्यतरस्य स्फुरणेनान्योन्याभिन्नत्वं साध्यम् । नहि दण्डिप्रतीतौ दण्ड(स्य)स्फुरणे ऽपि, दण्डप्रतीतौ सर्वथा दण्डि(नः)स्फुरणमस्तीति । *8,314* भवेदेतद्यदि भेदो वस्तुग्रह एव गृह्येत । नचैवम् । किन्नाम वस्तुप्रतीत्युत्तरकालमेव । निर्विकल्पके (हि) च प्रत्यये वस्तुमात्रमवभासते । भेदस्त वस्तुदर्शनोत्तरकालं प्रतियोगिस्मरणे सत्यवभासते । यथा सादृश्यमभावश्चेत्यत आह- अन्यथेति ॥ %% न्यायसुधा: यदि भेदो वस्तुप्रतीतौ न प्रतीयेत तदास्यामुना भेद इत्युत्तरकालं सविकल्पक(वि)ज्ञानमपि न जायेत । तथाच तथा व्यवहारो ऽपि न स्यात् । अस्यामुनेति (हि) धर्मिप्रतियोगितया वस्तुद्वयमुद्दिश्य भेदो ज्ञायते । न चागृहीतभेदं तथोद्देष्युं शक्यते । एकस्मिन्नपि तत्प्रसङ्गात् । भेदसत्तामात्रेण तदुपपत्तिरिति चेत्(न) / दूरस्थवनस्पत्योरभेदप्रत्ययाभावप्रसङ्गात् । दोषात्तत्र तथेति चेन्न । भेदस्य स्वरूपसत्तयैवोपयोगे दोषस्याकिञ्चित्करत्वादिति । *8,316* न केवलं वस्तुदर्शने भेदस्फुरणमनभ्युपगच्छतो ऽस्यामुना भेद इति पश्चात्कालीनं सविकल्पकज्ञानं तथा व्यवहारश्च नोपपद्यते । किं तर्हीत्यत आह- अगृहीत इति ॥ %% न्यायसुधा: यदि घटदर्शने ऽपि तद्भेदो न दृष्टस्तद(दा)नन्तरं स्मर्यमाणरो गृह्यमाणो वा प्रतियोगी पटो ऽपि विना भेदेनोपलब्धव्यः । भेदादर्शने चावश्यमभेदज्ञानं स्यात् । तथा चोत्तरकालं स्वस्मात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यादिति । अस्वेवमित्यत आह- प्रतीतीति ॥ %<... प्रतीतिविरोधाच्च ... ॥ MAnuv_2,2.224c //>% न्यायसुधा: चशब्दस्योत्तरत्र सम्बन्धः । पटाद्घटो भिन्न इत्येव हि सविकल्पिका प्रतीतिरनुभूयते । न जातु स्वस्मात्स्वयं भिन्न इति । अतः प्रतीतिविरोधादेवंविधः सविकल्पकग्रहो नाङ्गीकर्तुमुचित इति शेषः । किञ्च यदि स्वस्वात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यात् । तदा कदाचित्तथाविधो वाग्व्यवहारो ऽपि स्यात् । नचैवमित्याह- नहीति ॥ %<... नहि कश्चित् तथा वदेत् ॥ MAnuv_2,2.224d //>% *8,317* न्यायसुधा: एतेन किमिकप्रतीतिविरोधः उत सर्वप्रतीतिविरोधः । नाद्यो व्यभिचारात् । न द्वितीयः । असिद्धेरित्यपि परास्तम् । कदापि कस्यचिदपि तथा व्यवहाराभावेन विपरीतव्यवहारेण च सर्वप्रतीतिसिद्धेरिति । अतो वस्तुप्रतीतावेव भेदस्य स्फुरणात्तत्स्वरूपत्वमेवेति । *8,318* नन्वेवं भेदस्य वस्तुस्वरूपत्वेन तत्प्रतीतिभेदाभावादितरेतरसापेक्षत्वस्य सुतरामभावान्नान्योन्याश्रयत्वमित्युक्तम् । तत्र किं भेदो धर्मिणः स्वरूपम्, उत प्रतियोगिनो ऽपि । न तावद्द्वितीयः । एकस्यैव भेदस्योभयस्वरूपत्वे ऽद्वैतप्रसङ्गात् । आद्ये तु यद्यपि धर्मिज्ञानभेदज्ञानयोर्नान्योन्याश्रयत्वम् । तथापि प्रतियोगिज्ञानापेक्षयान्योन्याश्रयत्वं कथं परिहरणीयम् । मैवम् । भेदस्य स्वरूपतो ज्ञाने प्रतियोगिविशेषज्ञानानपेक्षणात् । प्रतियोगिस्वरूपज्ञाने चैतद्भेदज्ञानानपेक्षणात् । अस्तु तर्हि विशेषज्ञाने ऽन्योन्याश्रयत्वम् । तद्धि घटात्पटो भिन्न इत्युत्पद्यते । तत्र धमिर्णो भेदेन प्रतिपन्नस्य वा प्रतियोगिता, अन्यथा वा । नतावद्द्वितीयः । स्वतो ऽपि भेदप्रतीत्यापत्तेः । आद्ये प्रतियोगिस्वरूपभेदप्रतीतौ धर्मिणः प्रतियोगितायां स एव न्यायः । तथाच पटाद्घटस्य भेदप्रतीतौ घटात्पटस्य भेदप्रतीतिरित्यन्योन्याश्रयत्वमिति । मैवम् । वस्तुतो ऽन्योन्यप्रतियोगिकयोर्घटपटस्वरूपभेदयोः प्रतीतयोः सतोरसति सादृश्यादौ प्रतिबन्धके ऽन्योन्यप्रतियोगिकतया विशिष्टभेदप्रतीतौ बाधकाभावादिति । *8,321* एवं स्वमतेन भेदप्रतीतावन्योन्याश्रयत्वं परिहृत्य भिन्नभेदवादिनां परिहारमाह- धर्मित्वेति ॥ %% न्यायसुधा: उपलक्षणं चैतत् । धर्मिप्रतियोगिनौ चे(त्यपि)ति द्रष्टव्यम् । तद्भावो विशेषणत्वं विशेष्यत्वं च । अत्र विशेषणविशेष्ययोरन्यतरत्वाद्भेदस्य पृथग्ग्रहणाभावः । अयमर्थः । किं निर्विकल्पकप्रतीतावन्योन्याश्रयत्वमुच्यते उत सविकल्पकप्रतीतौ । नाद्यः । तत्र धर्मिप्रतियोगिस्वरूपयोस्तद्भावयोस्तद्भेदस्य भेदयोर्वा युगप(दुभय)दवभासनात् । तथा विशेषण(विशेष्य)भूत(भाव)योर्घटपटयोर्भेदस्य च तद्भावयोश्च युगपत्प्रतीतेः । युगपदेव सर्वस्येन्द्रियसन्निकृष्टत्वात् । दर्शनयोग्यत्वाच्च । ननु धर्मिप्रतियोगिनोर्विशेषणविशेष्ययो(श्च)÷ तद्भावो ऽपरो भिन्नभेदवादिभिर्नेष्यते । तत्कथमेतत् । मैवम् । भूषणकारादिभिस्तस्याङ्गीकृतत्वात् । तेषामेव चायं परिहार इति । ननु यत्र प्रतियोगी पश्चात्प्रतीयते तत्र युगपदवभासो नास्तीति तद्दृष्टान्तेन सर्वत्राप्येवमनुमीयत इति चेन्न । असन्निहितवत्सन्निहितस्याप्यज्ञानसाधने प्रतितिविरोधात् । यत्र(च)प्रतियोगी न सन्निहितस्तत्रापि धर्मिधर्मित्वभेदानां तावद्युगपत्प्रतीतिर्नानुपपन्ना । तदिदमुक्तम्- को विरोध इति ॥ %% न्यायसुधा: द्वितीयं निराकरोति- स्वरूपेणेति ॥ %<... स्वरूपेण गृहीतो भेद एव तु । अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥ MAnuv_2,2.226 //>% *8,321f.* न्यायसुधा: अस्यामुष्मादित्युपलक्षणम् । अनयोर्भेदो भिन्नाविमावित्यपि ग्राह्यम् । निविर्कल्पकप्रतीतार्थानामन्योन्यवैशिष्ययमात्रं सविकल्पकज्ञाने ऽवभासते नाधिकमिति न तत्रापीतरेतराश्रयत्वमिति । तथा(चा)हुर्भिन्नभेदवादिनः । एकस्यामेव निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदवभासने सति तत्रैकं भेदिनमव(धिं कृत्वै)धीकृत्यैतस्मादयं भिन्न इति सविकल्पकबोधोदया(त्कथम)न्न व्यतिरिक्तभेदपक्षे ऽन्योन्याश्रयत्वमिति । *8,324* ननु किमर्थमयं परमतोपन्यासः । भेदपार्थक्यमन्तरेण विशेषप्रतीतावस्माकम(प्येवमे)प्ययमेव परिहार इति ज्ञापनार्थम् । तर्हीदमेव वाक्यं तथा व्याख्यायताम् । नै(चै)वं (शं)शक्यम् । तद्भेदश्चेति पृथग्भेदग्रहणविरोधात् । विशेषणविशेष्यभावेन ग्रहणमपि न धर्मिप्रतियोगिप्रकाराद्भिद्यत इति वैशेषिकपरीक्षायामुक्तम् । अतो नात्र व्युत्पादनमपि कृतमिति । *8,327* एवमापादकानभ्युपगमेनान्योन्याश्रयत्वप्रसङ्गं निराकृत्येदानीं दूषणान्तरं प्रतिजानीते- किञ्चेति ॥ %% न्यायसुधा: अन्यच्चेत्यर्थः । कथमिति चेत् । किमत्र यदि धर्म्यादिप्रतीत्यपेक्षया भेदः प्रतीयेत तदान्योन्याश्रयत्वं स्यादि(त्या)त्येवापाद्यते, किंवा यदि भेदः प्रतीयेत तदान्योन्याश्रयत्वं स्यादिति । आद्ये दोषमाह- भेद इति ॥ %<... भेदः कथं ग्राह्य इति यः परिपृच्छति । धर्म्यादिभेदग्रहणात् तेनोक्तो ऽन्योन्यसंश्रयः ॥ MAnuv_2,2.227 //>% न्यायसुधा: कथमित्याक्षेपे । परिपृच्छतीति मृदूक्तिः । आक्षिपतीति यावत् । धर्म्यादिभेदग्रहणात् धर्म्यादिग्रहणसापेक्षभेदग्रहणात् । कथमिदं लभ्यते । धर्म्यादिपदस्य तद्ग्रहणोपलक्षणत्वात् । आदिपदस्य च कारणार्थस्याऽवृत्तेः । तदेतत्परस्परं व्याहतमिति शेषः । तथाहि । भेदो दुर्ग्रह इति प्रतिज्ञाय तदुपपत्तये हीदमुच्यते । अनेन च यदि भेदो धर्म्यादिप्रतीतिमपेक्ष्य प्रतीयेत तदान्योन्याश्रयत्वं स्यात् । तथाच न प्रतीयेतेत्यापादनेन प्रतीयते चातो न धर्म्यादिग्रहणापेक्षा तत्प्रतीतिरिति लब्धं भवेत् । tathÃca"bhedo दुर्ग्रहः'"प्रतीयते च' इत्येतयोः कथं न पूर्वोत्तरविरोध इति । *8,329* द्वितीये पृच्छामः । किं परेण क्वापि भेदो न गृहीतः किंवा क्वचिद्गृहीत इति । आद्यं दूषयति- अन्यत्वेति ॥ %% न्यायसुधा: यद्यन्यत्वं क्वापि न गृहीतं तदान्योन्याश्रयत्वापादनमेव न शक्यम् । निराश्रयत्वात् । तद्धि प्रतीतयोर्द्वयोः कार्यकारणभावाश्रयणे सत्यापद्यते । अन्ततो वादिप्रतिवादिनोः दूष्यदूषकयोरापाद्यापादकयोर्भेदाग्रहे ऽनुत्थानमेवापादनस्य । द्वितीयं दूषयति- अन्यत्वमिति ॥ %% न्यायसुधा: सिद्धं प्रतीतम् । अन्योन्याश्रयत्वे हि भेदप्रतीतिरेव न स्यात् । नह्यन्योन्याश्रयाणि कार्याणि क्वापि दृष्टानि प्रकल्प्यन्ते । तथाचास्ति चेद्भेदप्रतीतिः नूनमाभासभूतमेवेदमन्योन्याश्रयत्वमप्रतिबन्धकत्वादिति । अस्ति भेदप्रतीतिः सा न प्रमेति तु तात्पर्यमिति चेन्न किमन्योन्याश्रयत्वमन्योन्योत्पादं प्रतिबधनातीति मतं, किंवा तद्धर्मम् । आद्ये कथमप्रमापि भेदप्रतीतिरुत्पद्यते । न द्वितीयः । अन्ययोरन्योन्याश्रयत्वमन्यत्तु लुप्यत इत्यस्यान्यायत्वात् । सांवृती प्र(तीति)तिपत्तिरिति चेत् । तत्किं पट; सांवृत इति येभ्यस्तन्तुभ्यो जातस्तेषामेव कारणं भ(व)विष्यतीति । *8,331* नन्वनेनास्य तर्कस्य किं दूषणमुक्तं स्यादित्यत आह- एतादृशस्येति ॥ %% न्यायसुधा: न केवलमेतज्जात्युत्तरं किन्तु यदन्यदपि तदीयं वचनम् । तथाहि । भेदस्यापि भेदान्तरभेद्यत्वे ऽनवस्थेति । तथा भिन्ने भेदनिवेशश्चेत्तेनैव भेदेन भिन्नतायामात्माश्रयत्वं, भेदान्तराङ्गीकारे त्वनवस्था । अभिन्ने भेदनिवेशश्चेत्स्वतो ऽपि पटस्य भेदापत्तिरिति । तथा न तावत्प्रत्यक्षेण भेद एव दृश्यते । भेद इत्येव प्रतीतेरनुभवात् । वस्तुनो ऽपि प्रतीतौ न तावद्भेदपूर्वं वस्तुप्रतीतिः । उक्तदोषात् । नापि वस्तुप्रतीतिपूर्विका भेदप्रतीतिः । अभेदेन प्रतीते भेदप्रतीतावतिप्रसक्तेः । नच युगपत् । भेदप्रतीतिं प्रति वस्तुप्रतीतेः कारणत्वेन यौगपद्यायोगात् । नच प्रकारान्तरमस्तीति । तथा सत्तावत्कारणं वा कारणे सत्ता वा । आद्ये कारणस्यासत्त्वम् । द्वितीये ऽसत एव कारणत्वमित्यादि । तत्सर्वं जात्युत्तरमिति ज्ञापयितुमेतादृशस्येत्युक्तम् । सर्वस्यापि स्वव्याघातकत्वात् । भेदस्य सत्तायाश्च स्वरूपातिरिक्तयोरयुक्तयोः (क्तायाः) (क्ततायाः) अयुक्तायाः) एवाङ्गीकरणाच्च । कतमेयं जातिरिति चेन्न । सामान्यलक्षणसद्भावे ऽस्य निर्बन्धस्य व्यर्थत्वात् । अहेतुप्रसङ्गनित्यसमास्वन्तर्भावाच्च । मायाशब्दस्य व्रीह्यादित्वान्मायीति साधुः । शून्यवादिनिरासे(नैव)न मायावादो ऽपि निरस्तो वेदितव्य इत्यतिदेशज्ञापनाय मायी चेत्युक्तम् । एवशब्दस्योत्तरत्रत सम्बन्धः । *8,339* नन्वेतदन्योन्याश्रयत्वादिकं सूत्रकृतैव कुतो न निराकृतमित्यत आह- तदिति ॥ %<... तदुपेक्ष्यौ बुभूषुभिः ॥ MAnuv_2,2.229d //>% न्यायसुधा: तस्माज्जात्युत्तराकरत्वादुपेक्ष्यावेव । नतु परिहाराय प्रतिवादीकर्तव्यौ । एतदुक्तं भवति । सदलमेव पूर्वपक्षिवचनं निराकर्तव्यं भवति न निर्दलम् । अन्यथातिप्रसङ्गात् । एतच्च जात्युत्तरत्वेन निर्दलमित्युपेक्षितं सूत्रकृता । अस्माभिस्तु शिष्यव्युत्पादनाय निराकृतमिति । स्यादेतत् । शून्यावादी शून्यं जगत्कारणं मन्यते । मायावादी तु ब्रह्म । तत्कथं नासतो ऽदृष्टत्वादित्यादिशून्यवादनिरासाय मायावादे ऽतिदेशः । मतवैषम्ये ऽतिदेशासम्भवादित्यत आह- यदीति ॥ %% न्यायसुधा: तस्मादतिदेशो युक्त इति शेषः । तत्कथमित्यत आह- नहीति ॥ %% *8,340* न्यायसुधा: लक्षणभेदेन हि विप्रतिपन्नो भेदो बोधनीयः । ना(चा)सौ शून्यब्रह्मणोः सम्भवति । द्वयोरपि निर्विशेषत्वाङ्गीकारात् । ननु निर्विशेषत्वेन बाह्यलक्षणभेदाभावे ऽपि सत्यज्ञानानन्तानन्दात्मकत्वं ब्रह्मणः स्वलक्षणं मायावादिनाङ्गीकृतम् । न शून्यस्य शून्यवादिना । तेन ब्रह्मशून्ययोर्भेदो भविष्यतीत्यत आह- अनृतादीति ॥ %% न्यायसुधा: ब्रह्मणः सत्यज्ञानाद्यात्मकत्वं नामानृतजडादिविरोधित्वमेवाभिमतं मायावादिनो 'न्यस्यासम्भवात्,"अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्' इति तद् व्याख्यानाच्च । अनृतादिविरोधित्वं च शून्यवादी शून्यस्यापि मन्यते । "jìyasaæv­tidu÷khÃntapÆvarde«avirodhi यत्' इति वचनात् । ततो नैतदपि भेदकमिति युक्त एवातिदेशः । *8,341* स्यादेतत् । प्रपञ्चमिथ्यात्वानुमाननिरासार्थं वैधर्म्याच्च न स्वप्नादिवदिति सूत्रम् । तत्र yat"bhrÃnte÷ संवृविसत्यस्य' इति दूषणमुक्तम् । तदेव वैधर्म्यादिति सूत्रे प्रतीयते । यत्पुनरुक्तं दृश्यत्वस्य सत्यत्वे तत्रैव व्यभिचारप्रसङ्गात्तस्य मिथ्यात्वं वाच्यम् । तथाचासाधकत्वमिति तत्सूत्रे न दृश्यते । तत्कथमेतद्वयाख्यानमित्यत आह- स्ववाक्येति ॥ %% न्यायसुधा: अत्र वाक्यमिति हेतुवाक्यार्थो दृश्यत्वं लक्ष्यते । तत्पक्ष इति विषयसप्तमी । तन्मिथ्यात्वसाधनविषय इति यावत् । इति शब्दो हेतौ । अप्रयत्नात् प्रयत्नमविधाय,"वैधर्म्याच्च न स्वप्नादिवत्' इत्यनेन निराचक्र इति सम्बन्धः । एतदुक्तं भवति । दृश्यत्वस्य मिथ्यात्वं शून्यवादिनैवाभ्युपगतम् । मिथ्याभूतस्या(चा)साधकत्वं सुप्रसिद्धमेव । अत e(वै)तद्विषये सद्वादिनः किमपि कृत्यं नास्त्येव । स्फुटदूणव्युत्पादने सूत्रत्वव्याघातात् । तस्मादेतद्दूषणव्युत्पादने सूत्रकृता प्रयत्नो न विहितः । अस्माभिस्तु तदभिप्रायः स्फुटीकृत इति । *8,342* tathÃpi"sattvaæ चास्यानुभूषितः' इति यत्प्रपञ्चमिथ्यात्वस्य प्रत्यक्षविरुद्धत्वमुक्तम् । yacca"mithyÃtve मा न काचन' इति निष्प्रमाणत्वं, तदुभयं सूत्रे न दृश्यत इत्यत आह- चेति ॥ %<... चेति दृष्टिविरुद्धताम् । निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥ MAnuv_2,2.232d-f //>% न्यायसुधा: अस्य मिथ्यात्वस्य । नन्वनुक्तसमुच्चयार्थेन चशब्देनेदं दूषणद्वयं सूचितमिति यथा व्याख्यायते । तथा तदपि चाशब्दार्थतया व्याख्यायताम् । किमनुक्तत्वाङ्गीकारेण । मैवम् । "न कृत्यं प्रतिवादिनः' इत्युक्त्वात् । सूत्रे हेतुविशेषस्यानुपादानान्निष्प्रमाणकत्वं ज्ञापितमित्यस्तु । किं चाशब्दस्योभयसूचकत्वग्रहणेन । न । सति शब्दे सावकाशज्ञापकादरणानुपपत्तेः । स्वप्नादिवदिति सूत्रं स्वप्नवदिति व्याख्यातम् । को ऽत्राभिप्रायः । उच्यते । बहुस्थलेषु गृहीतेयं व्याप्तिरित्यतो न व्यभिचारमर्हतीति पूर्वपक्षिणो ऽभिमानं सूचयितुं सूत्रकारेणादिपदं प्रयुक्तम् । तथापि प्रयोगवेलायामेक एव दृष्टान्त उपादेयो ऽन्यथाऽधिक्यं प्रस(ज्यते)ज्येतेति । यथाऽह । हेतूदाहरणादिकम् अधिकमिति । एतज्ज्ञापनाय bhëyakÃreïa स्वप्नवदित्येवोक्तमिति सर्वं सुस्थम् । ॥ इति श्रीमन्न्यायसुधायां असदधिकरणम् ॥ ___________________________________________________________________________ *8,344* [======= JNys_2,2.IX: अनुपलब्ध्यधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां अनुपलब्ध्यधिकरणम् ॥ ॥ ओं न भावो ऽनुपलब्धेः ओं ॥ अत्र योगाचाराणां मतमपाक्रियते । तदर्थं तदुपन्यस्यति- ज्ञानमेवेति ॥ ## %% न्यायसुधा: विज्ञानमेव तत्त्वं, न रूपादयश्चत्वारः स्कन्धाः, इति योगाचारा मन्यन्त इत्यथर्ः । विज्ञानाङ्गीकारे ऽपि विशेषमाह- एकमिति ॥ अद्वितीयमित्यर्थः । ननु ज्ञेयमपि रूपादिकं प्रत्यक्षादिसिद्धं तत्कथं विज्ञानमेव तत्त्वमित्यत आह- अखिलेति ॥ ज्ञानमेव ज्ञेयकारम् । न ज्ञेयं नाम ज्ञानाद्भिन्नमस्तीत्यर्थः । कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आह- प्रभासत इति ॥ ज्ञानं हि प्रकाशते । तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां नीलादेरपि प्रकाशमानस्य ज्ञानत्वं सिद्धमित्यर्थः । यद्वा प्रभासते नीलादिना सहैवेति शेषः । tena"sahopalambhaniyamÃdabhedo नीलतद्धियोः' इत्युक्तं भवति । *8,346* नन्वयुक्तो ज्ञानज्ञेययोरभेदः । भेदस्य प्रतिभासनात् । एकमिति चायुक्तम् । विज्ञानसन्ततीनां भेदस्य एकैकस्यापि सन्ततौ विज्ञानभेदस्य च विद्यमानत्वात् । किञ्च आस्तामन्यो भेदः । भेदाभावस्तावदभ्युपगम्यते । तेनैव विज्ञानस्य सद्वितीयत्वाप्राप्तेर्नैकत्वमुपपद्यत इत्यत आह- तत्रेति ॥ %% न्यायसुधा: तत्र ज्ञानज्ञेययोः भेद इति सम्बन्धः । सन्ततिभेदः सन्ततीनां परस्परं भेदः । स्वभेदः एकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः । कल्पिता एवेति सम्बन्धः । नानासंवृतिभूमिषु अनेकाज्ञानस्थानेष्वन्तःकरणेषु । यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी । taduktam"bhedastu भ्रन्तिबुद्धयैव दृ(दृश्य इन्दा)श्येतेन्दाविवाद्वयः' इति । *8,347* एवमनूदितं मतमपाकरोति- इत्येतदपीति । %% *8,348* न्यायसुधा: पूर्वमतसमुच्चयार्थो 'पिशब्दः । anena"na भावे' इति सूत्रांशो व्याख्यातः । जगत् भावो ज्ञानं न भवतीत्यर्थः । भवतेरनुभवार्थत्वात् । उपसर्गा हि धातुलीनास्यार्थस्य व्यञ्जका एव । *8,350f.* कुतो न युक्तमिति चेत् । किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मक(मित्यु)मुच्यते, किं वा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं त्वसदिति । आद्यस्त्वतीताधिकरणरीत्या निरस्तः । न द्वितीयः । जगतो ज्ञानाभेदे प्रमाणाभावात् । न तावत्तत्र प्रत्यक्षमस्तीत्याह- न हीति ॥ %<... न हि ज्ञानतया जगत् । भासते ... ॥ MAnuv_2,2.234bc //>% न्यायसुधा: अनेनानुपलब्धेरित्येतद्वयाख्यातं भवति । मा भूत्प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः । प्रकाशमानत्वाद्यनुमा(नात्तु)नेन तु भविष्यतीत्यत आह- अनुभवस्यैवेति ॥ %<... अनुभवस्यैव विरुद्धत्वादपेशलम् ॥ MAnuv_2,2.234cd // तन्मतं ... ॥ MAnuv_2,2.235a //>% न्यायसुधा: सम्बन्धमात्रे षष्ठी । एवशब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति । तन्मतं तदभिमतमनुमानमिति शेषः । ज्ञानज्ञेययोरैक्यमिति (च) वा । ज्ञानज्ञेययोः स्फुटं भेदस्यैव साक्षिसिद्धत्वात्कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः । अनेनानुपलब्धेरित्येतदुपलब्धिविरोधादिति च व्याख्यातम् । ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेन्न । बाधकाभावात् । अनुमानं बाधकमिति तु न वाच्यम् । प्रत्यक्षस्यानुमानतो बलवत्त्वात् । अन्यथा कालातीततोच्छेदप्रसङ्गात् । प्रत्यक्षस्य भ्रा(न्ति)न्तत्वे ऽनुमानप्रामाण्यं तस्मिंश्च प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति । *8,353* अनुमानविरोधं चानुमानस्य प्रतिपादयितुं सूत्रम् ओं क्षणिकत्वाच्च ओं ॥ इति । तद्वयाचष्टे- क्षणिकत्वाच्चेति ॥ ## %<... क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः । ज्ञेयस्योक्तप्रकारेण ... ॥ MAnuv_2,2.235a-c //>% न्यायसुधा: आशुतरविनाशित्वादित्यर्थः । नच ज्ञानस्य क्षणिकत्वं भ्रान्तम् । अबाधितप्र(तीति)त्ययसिद्धत्वात् । स्थिररूपतः आशुतरविनाशितारहित(त्वात्)त्वतः । अनुस्मृतेश्चेत्याद्युक्तप्रकारेण । अत्र क्षणिकत्वाक्षणिकत्वलक्षणविरुद्धधर्माध्यासं भेदहेतुं वदताऽन्तरबाह्यत्वादिरनेको विरुद्धधर्मसंसर्ग उपलक्षितो बोद्धव्यः । *8,354* एवं प्रत्येकं निराकृतानि बौद्धमतानि साधारणदोषेण दूषयितुं सूत्रम्- ओं सवर्थानुपपत्तेश्च ओं ॥ इति । तद्वयाख्याति- सर्वेति ॥ ## %<... सर्वश्रुतिविरोधतः । अनुभूतिविरुद्धत्वादपि पक्षा इमे ऽशिवाः ॥ MAnuv_2,2.235d-f //>% न्यायसुधा: श्रुतिप्रामाण्यस्य समर्थितत्वादवैदिकं प्रत्यपि श्रुतिविरोधकथनं युक्तमेव । अभ्युपगतश्रुतिप्रामाण्यं (शिष्यं) प्रति वा । तेषां पक्षाणामशिवत्वमनेन ज्ञाप्यत इति । नन्वनुभूतिविरोधः प्रागुक्त एव पुनः कस्मादुच्यते । उपसंहारार्थमित्यदोषः । यद्वा तदीयप्रमेयान्तरे ऽपीति । ॥ इति श्रीमन्न्यायसुधायां अनुपलब्ध्यधिकरणम् ॥ ___________________________________________________________________________ *8,355* [======= JNys_2,2.X: नैकस्मिन्नधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां नैकस्मिन्नधिकरणम् ॥ ॥ ओं नैकस्मिन्नसम्भवात् ओं ॥ जैनमतमत्र निराक्रियते । निराकार्यांशज्ञापनाय तदुपन्यस्यति- आहेति ॥ ## %<आह क्षपणको विश्वं सदसद् द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम् ॥ MAnuv_2,2.236 //>% न्यायसुधा: द्विविधं तावद्विश्वं, जीवाजीवात्मकं निरीश्वरम् । तत्पुनः षड्द्रव्यात्मकम् । तानि च द्रव्याणि जीवधर्माधमर्पुद्गलकालाकाशनामानि । तत्र जीवास्त्रिविधाः । बद्धा योगसिद्धा मुक्ताश्चेति । धर्मो गतिहेतुर्जगद्वयापी । अधर्मः स्थितिहेतुर्व्यापक एव । पुद्गलो रूपरसगन्धस्पर्शवत् द्रव्यम् । तत् द्विविधम् । परमाणुरूपं सङ्घातरूपं च । कालः, अभूद्भवति भविष्यतीति व्यवहारहेतुरप्यणुरूपः । आकाश एको ऽनन्तप्रदेशश्च । स द्विविधो लोकाकाशो ऽलोकाकाशश्चेति । (e)तेष्वणुव्यतिरिक्तान्यस्तिकायशब्दानि । अनेकदेशवर्तिनि द्रव्ये ऽस्तिकायशब्द(प्र)वृत्तेः । ते च जीवास्तिकायो धर्मास्तिकायो ऽधर्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति पञ्च । अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः । जीवो ज्ञानदर्शनसुखवीर्यगुणः । अजीवो जीवोपभोग्यं वस्तुजातम् । अस्रवः तद्भोगोपकरणमिन्द्रियादिकम् । बन्धो द्विविधः । घातिकाघातिकचतुष्ययभेदात् । आद्यं जीवगुणानां ज्ञाना(नन्दा)दीनां प्रतिबन्धकम् । द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् । निर्जरो मोक्षसाधनं तपः । संवर इन्द्रिय(निरोधः) निग्रहः । मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः । मोक्षग्रहणेनैव मोक्षमार्गो ऽपि सङ्गृहीतः । स च सम्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः । तदेतद्विश्वं सप्तभङ्गि प्रत्येकं सप्तप्रकारकमा(मित्या)ह क्षपणकः । कथम् । सदित्येकप्रकारः । असदिति द्वितीयः । द्वयं सदसदात्मकमिति तृतीयः । अद्वयम् अवक्तव्यमिति चतुर्थः । द्वयाद्वयमिति पञ्चमषष्ठौ । तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः । अतत्सर्वमिति सप्तमः । सर्वमिति सदसदात्मकम्, अतदिति अवक्तव्यम् । *8,362* अत्र सप्तभङ्गित्वनिरासार्थं नैकस्मिन्नसम्भवादिति सूत्रं व्याचष्टे- नैतदिति ॥ %% *8,363* न्यायसुधा: एतत्सप्तप्रकारत्वं कुतः । असम्भवात् । सो ऽपि कथं, दृष्टिविरोधतः । सर्वं हि स्वोपाधौ सत् परोपाधावसत् । स्वरूपेण भावो ऽन्यात्मत्वादिनाभावः । द्रव्यरूपेण नित्यमवस्थाभेदेन अनित्यम् । स्वरूपादिनाभिन्नं स्वगुणादिना भिन्नाभिन्नमित्येव प्रतीयते । नातो ऽन्येन प्रकारेण । अतो व्यवस्थया नियमग्राहकप्रत्यक्षादिविरोधेनासम्भवादयुक्तमेवानेकान्तमतमिति । नन्वेकान्तदर्शनस्य मिथ्यादृष्टित्वेन न तद्विरोधो ऽसम्भवमाहवतीत्यत आह- भावेति ॥ %% न्यायसुधा: येन रूपेणेत्यस्यैव विवरणं भावाभावतयेति । तच्च व्यवस्थितसदसत्त्वाद्युपलक्षणं बोद्धव्यम् । यद्वा भावाभावतयान्येन च येन सत्त्वादि(ना)रूपेणेति योजना । अथवा येन भावाभावतया रूपेणेति सामानाधिकरण्येन योज्यम् । यदि वा भावाभावतयेत्यस्य विशेषणमेतत् । येन व्यवस्थितेन रूपेणेति । केन प्रमाणेनेत्याक्षेपः । भवेदेतन्नियमदर्शनस्य मिथ्यादृष्टित्वम् । यदि दृष्टस्य नियमस्य निवारकमनेकान्तसाधकं प्रबलप्रमाणं स्यात् । न चैतदस्ति । नच बाधकेन विना प्रत्ययानां मिथ्यात्वं कल्पयितुं युक्तमतिप्रसङ्गादिति । नियमस्य बाधकमाशङ्कते- तत्तदिति ॥ %% न्यायसुधा: सद्वादिनो हि सत्त्वं विश्वस्य प्रमाणैः प्रातिष्ठिपस्तदनङ्गीकारे दोषांश्च न्यरूपयन् । एवमसद्वादिनो ऽप्यसत्त्वस्थापनं तदनङ्गीकारे दूषणं च व्युत्पादितवन्तः । तथान्ये ऽपि स्वपक्षसाधनं तदनभ्युपगमे बाधनं च कृतवन्तः । तथाच यदि स(त्य)त्वं नाङ्गीक्रियते तदा तु तदुपन्यस्तं प्रमाणमुपरुध्येत दूषणं चानुषज्येत । एवमसत्त्वाद्यनङ्गीकारे ऽपि । अतस्तद्दोषपरिहारार्थं तत्तत्प्रमाणानुसरणार्थं च तत्तदात्मता विश्वस्य मया स्वीकृता । तथाचानेकान्ते प्रबलप्रमाणसद्भावात्कथं नियमे बाधकाभाव इति । परिहरति- तैरिति ॥ *8,365* %<... तैरखिलैर्देषैर्लिप्यते चलदर्शनः ॥ MAnuv_2,2.238cd //>% न्यायसुधा: तर्हीति शेषः । इदमत्र वक्तव्यम् । सद्वादिमतानुसरणसमये ऽसत्त्वादिभङ्गीरङ्गीकरोषि (वा) न वेति । एवमसद्वादिचरणशरणप्रवेशवेलायां सत्त्वादिप्रकारानूरीकरोषि वा न वेति । एवमन्येष्वपि पक्षेषु विकल्पः । यद्याद्यस्तदासौ अचलदर्शनः सदा सकलपक्षाङ्गीकारवान् तैर्देषैरखिलै(तैरखिलैर्देषै)र्लिप्यते । तथाहि । सद्वादिनो हि न केवलं सत्त्वे प्रमाणं तदनङ्गीकारे च दूषणं च व्युत्पाद्य निवृत्ताः । किन्त्वसत्त्वादिपक्षेषु दोषानपि व्युत्पादितवन्तः । एवमसद्वादिनो ऽपि नासत्त्वे प्रमाणं तदनभ्युपगमे बाधकं चाभिधायैवोपरता, किन्नाम सत्त्वादिपक्षेषु दोषानपि उपपादितवन्तः । एवमन्ये ऽपि । तथाच सकलपक्षकक्षीकारे (तु) तत्तद्वाद्युक्तपक्षान्तरदोषलेपः कथं न स्यात् । अथ मन्यसे । न ते दोषाः किन्त्वाभासाः । ते च नानेकान्तवादं बाधन्त इति । तदा कथं तानि प्रमाणानि । अनङ्गीकारे दोषाश्च नाभासाः । (ये नानुम)येनानुसरणीयाः । तसम्त्तत्तद्वादिव्युत्पादितप्रमाणाद्यनुसारेण सप्तभङ्गीरङ्गीकुर्वाणेन तदुक्तविपक्षदोषानुसारेण तत्परित्यागो ऽपि कार्यः स्यात् । तथा चाङ्गीकारपरित्यागाभ्यामुभयत आकृष्टो ऽयं कष्टां दशामाविष्यः स्यात् । नन्वेकान्तो द्वेधा । क्रमाक्रमभेदात् । तत्र क्रमानेकान्ते तावन्नाङ्गीकारपरित्यागौ विरुद्धौ । अक्रमानेकान्ते ऽपि येन रूपेण नित्यत्वं तेनैवानित्यत्वमित्याद्यनङ्गीकारान्न विरोधः । तथाच सप्तभङ्गयङ्गीकारिणा मया तानि प्रमाणानि दूषणानि च व्यवस्थापितानि भवन्तीति नोक्तदोषः । मैवम् । तत्तत्प्रमाणादीनां व्यवस्थानर्हत्वात् । न खलु तत्त(त्प्रमाणवा)द्वादिभिस्तानि तानि प्रमाणादीनि सावकाशान्युपन्यस्तानि । तस्मात्सर्वेष्वपि (वादिषु) वादेषु परमास्तिकस्य कथितैव गतिः । *8,366* अपि चैवमपि सप्तभङ्गयङ्गीकारो निर्मूल एव । न ह्येवंवादिनो वादिनः प्रसिद्धाः । सम्भावनया तदङ्गीकारे च न सप्तत्वपरिनिष्ठा । सम्भावनावका(को)शस्य निःसीमत्वात् । किञ्च सर्वाङ्गीकारपक्षे स्यादस्ति च नास्ति चेति पक्षात्स्यादस्ति स्यान्नास्तीति पक्षद्वयं न भिद्यते । द्वितीयपक्षे तु चलदर्शन इत्येव दूषणम् । अपसिद्धान्ती स्यादिति । तदेवं सप्तभङ्गयङ्गीकारः प्रमाणविरुद्धो ऽप्रामाणिकश्चेत्युक्तम् । अखिलैर्देषैर्लिप्यत इत्यनेन परस्परव्याहतिश्चेत्यपि सूचितम् । JOSHI-5 *8,368* एवम्भूतस्यापि सप्तभङ्गिनयस्य स्वीकारे ऽतिप्रसङ्गं चाह- अतिहायेति ॥ %% न्यायसुधा: अशेषमाविरुद्धं वदत इत्यस्योपपादनं व्यवस्थितया सदसत्तया प्रमाणाप्तनियममतिहायेति । सर्वे प्रकारा यस्य विश्वस्य तत्तथोक्तम् । ततश्चासौ प्रकारश्चेति वा । ननु क्रमानेकान्ते तावत्कालभेदेन न व्याघातः । अक्रमानेकान्ते ऽपि रूपभेदेनेत्यत उक्तम्- सदा सर्वप्रकारं वदत इति ॥ सदेति रूपाभेदस्याप्युपलक्षणम् । *8,369* अयमाशयः । यदि क्रमेण वा रूपभेदेन वानेप्रकारत्वम् तदा नायमनेकान्तवादः समर्थनीयः । सर्वैरपि वादिभिरङ्गीकृतत्वात् । नहि को ऽपि वादी पदार्थानां कालतो रूपतश्चावस्थावैचित्र्यमनङ्गीकुर्वाणो ऽस्ति । यं प्रत्यनेकान्तवादावतारः सङ्गच्छेत । केवलं क्षणभङ्गो वात्यन्तसत्कार्यवादो वावस्थावतोरत्यन्तभेदो वापाकरणीयः । अतः अनेकान्तवादमवतारयता क्षपणकेन सदा रूपाभेदेनैव च सर्वप्रकार(क)त्वमित्येव वक्तव्यम् । तथाच न व्याघातनिस्तार इति । *8,370* अशेषमाविरुद्धं सदा सर्वप्रकारत्वं वदतो दृष्टहानिः स्यात् । निर्मान च सदा सर्वप्रकारं वदतो अमग्रहो अप्रामाणिकस्वीकारः स्यात् । व्याहतं सदा सर्वप्रकारं वदतः स्वव्याहतत्वं स्यादिति योजना । दृष्टहानाद्यनुषङ्गिदोषान्तरसङ्ग्रहार्थमित्याद्या इत्युक्तम् । हिशब्दः सर्वत्र प्रसङ्गहेतुसूचनार्थः । अयमर्थः । यदि प्रमाणविरुद्धमपि सर्वप्रकारत्वं विश्वस्य स्वीक्रियते तदा दहनशैत्यं वा गवालम्भनादेर्धर्मसाधनत्वादिकं वा(चा)'ङ्गीकार्यं स्यात् । प्रमाणविरोधेन प्रतिपक्षनिराकरणं च न स्यात् । किन्तु प्रत्यभिज्ञादिविरुद्धमपि क्षणिकत्वादिकमङ्गीकर्तव्यं स्यात् । अविशेषात् । यदि चाप्रामाणिकमपि सर्वप्रकारत्वमुररीक्रियते तदा खरविषाणादिकं वा गोमांसादिभक्षणस्य धर्मसाधनत्वं चोररीकरणीयं स्यात् । प्रमाणाभावेन परमतनिरासो ऽपि न कार्यः स्यात् । तद(प्य)भ्युपगमनीयमेव भवेदविशेषात् । तथाच दूष्योपादेयहीनस्य शास्त्रनिर्माणमपि न स्यात् । यदि च व्याहतमपि सर्वप्रकारत्वमङ्गीकुर्यात् तदा मातुरपि वन्ध्यत्वं, जिनोपदेशस्य प्रमाणतयाभ्युपगतस्याप्यप्रामाण्यं, बद्धस्यापि मुक्तत्वं, मुक्तस्यापि बद्धत्वं, सिद्धस्यापि रागित्वं, श्वपचस्यापि सिद्धत्वमित्यादिसर्वमप्यङ्गी(कुर्यात्)कार्यं स्यात् । अन्यथानेकान्तभङ्गप्रसङ्गात् । एवंच न शास्त्रप्रणयनप्रयासः कार्यः । मत्तोन्मत्तादिभिरेवास्य कृतत्वादिति । *8,371* एवं विश्वस्य क्षपणकोक्तं सर्वप्रकारत्वं निराकृत्य तदुक्तमर्थान्तरमपि निराकर्तुमनुवदति- वक्तीति ॥ %% *8,371f.* न्यायसुधा: क्षपणक इति वर्तते । स्वप्रभं स्वप्रकाशं, देहस्य मानं परिमाणमिव मानं यस्यासौ तथोक्तः । अत्र देहमानत्वमेव विप्रतिपन्नो ऽर्थः । स्वप्रभत्वं तु सम्मतमेवास्माकम् । यद्वा स्वप्रभमिति क्रियाविशेषणम् । विना प्रमाणेन स्वीयया प्रभयोत्प्रेक्ष्यैव वक्तीति । अथवानेन देहपरिमाणत्वे जैनोक्तं प्रमाणाभावसमनुवदति । तत्र स्वशब्देन स्वीयो देह उच्यते । तत्र प्रभा यस्यासौ तथोक्तः । तथाच प्रयोगः । देवदत्तात्मा, तद्देह एव, तत्र सर्वत्रैव च विद्यते । तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलम्भात् । यो यत्रैव, यत्र सवर्त्रैव स्वासाधारणगुणाधारतयोपलभ्यते, स तत्रैव, तत्र सर्वत्र च विद्यते । यथा देवदत्तगृह एव तत्र सर्वत्रैव चोपलभ्यमानस्वासाधारणभास्वरत्वादिगुणः प्रदीपः । तथाचायं तस्मात्तथेति । अन्यथा कमनीयतनयालिङ्गनेन सर्वत्राह्ला(दाक)दकरस्य (स्व)सुखस्याननुभवप्रसङ्गः । तथाच sarvÃÇgÅïaromäcÃdikÃryÃnudaya÷ स्यादिति । यद्वा प्रदीपस्येव स्वानपायिनी प्रभा यस्यासौ स्वप्रभ इति । *8,374* अत्रात्मनः कायपरिमाणत्वनिरासार्थं सूत्रम् ॥ ओं एवञ्चात्माकात्स्नर्यम् ओं ॥ इति । तस्य तात्पर्यमाह- तदपीति ॥ ## %<... तदप्यलम् । दुष्यं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥ MAnuv_2,2.241b-d //>% न्यायसुधा: कुतः । अकात्स्नर्यादिप्रसङ्गादिति शेषः । पिपीलिकादिदेहस्थस्य तत्परिमाणस्यात्मनः कर्मविपाकवशाद्गजगवयादिदेहप्राप्तौ तत्राकात्स्नर्यं स्यात् । गजादिदेहगतस्य च तत्परिमाणस्य पिपीलिकादिदेहे ऽतिरेकः स्यादित्युभयथा कायपरिमाणत्वानुपपत्तिरेवेति । एतदर्थत्वेन (वा) च नानाशरीरेष्विति वाक्यं योज्यम् । तत्रान्यथाभावादिति कायपरिमाणत्वाभावापत्तेरित्यर्थः । *8,375* स्यादेतत् । यं यं देहं प्राप्नोत्यात्मा तत्तत्परिमाणो भवत्यतो नोक्तदोष इत्याशङ्कानिरासार्थं सूत्रम् ओं नच पर्यायादप्यविरोधो विकारादिभ्यः ओं ॥ इति । तस्य तात्पर्यमाह- तदप्यलमिति ॥ चित्तस्थं परिमाणपर्यायं तच्छब्देन परामृशति । "नानाशरीरेषु प्रवेशादन्यथाभावात्' इति स्थूलसूक्ष्मशरीरेषु प्रवेशात्स्थूलसूक्ष्मपरिमाणोपज(न)ने सति परिमाणतद्वतोरत्यन्तभेदानभ्युपगमादात्मन एवान्यथाभावप्रसङ्गादित्यर्थः । *8,376* अस्त्वात्मन एवान्यथाभावास्ततः को दोष इत्यत आह- अन्यथेति ॥ %% न्यायसुधा: स्थितिः व्याप्तिः । तन्मत जैनदर्शने । अङ्गीकृतेति शेषः । ततो ऽपि किमित्यत आह- तदिति ॥ %<... तदनित्यत्वं ... ॥ MAnuv_2,2.242c //>% न्यायसुधा: यत एवं व्याप्तिर्यतश्चान्यथाभावित्वमङ्गीकृतं तत् तस्मादात्मनो ऽनित्यत्वमापततीति शेषः । अत्र दृष्टान्तः- पुद्गलेति ॥ %<... पुद्गलस्यानिवारितम् ॥ MAnuv_2,2.242d //>% *8,377* न्यायसुधा: इवशब्दो ऽध्याहार्यः । पुद्गलस्य देहस्येवेति । यद्वा पुद्गलशब्दो जरज्जैनैरात्मवाचित्वेन स्वीकृत इत्यत्रात्मवाची । (यद्वा) यदि वा स्वमतेनायमात्मनि प्रयुक्तः । यथाऽहुः । "पुद्गलो निरययं गिरन्' इति । नन्ववस्थापर्यायरूपेणा(प्या)त्मनो ऽप्यनित्यत्वमङ्गीक्रियत एव । तत्कथमनित्यत्वापादनमित्यतो वा पुद्गलस्य देहस्येवेत्युक्तम् । यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वं तथाविधमातम्नो ऽप्यापाद्यत इति । ननु अन्यथाभावस्यैवं विधानित्यत्वेन व्याप्तिर्नास्ति परमाण्वादौ व्यभिचारात् । तत्कथमापादनम् । मैवम् । परिमाणव्यत्ययलक्षणस्यान्यथाभावस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतो ऽप्यात्मनस्तथाविधानित्यत्वस्य निवारयितुमशक्यत्वात् । तदिदमुक्तम्- अनिवारितमिति ॥ *8,378* नन्वस्मन्मतवद्भवन्मते ऽप्यात्मनो ऽन्यथाभावो ऽस्त्येव सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमात् । अन्यथाभाविनश्च देहादेरनित्यतोपलब्धा । तस्माद्भवन्मते ऽप्यात्मनो ऽनित्यता दुर्वारेत्यत आह- नेति ॥ %% *8,378f.* न्यायसुधा: अन्यथाभाववतो ऽप्यात्मनः प्रसज्यत इति शेषः । तत्कथमित्यत आह- चैतन्यादेरिति ॥ अस्मन्मत इति वर्तते । अनित्यतेति च । तुशब्दो ऽवधारणे । अस्मन्मते चैतन्यादेर्लक्षणस्य निवृत्तावेव विशेषिणो लक्षणवतो ऽर्थस्यानित्यता स्यात् । नतु जैनानामिवान्यथाभावमात्रेण । एतदुक्तं भवति । यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपो ऽन्यथाभाव एव तदनित्यतानिबन्धनं नान्यथाभावमात्रमिति । एवं तर्हि शब्दादिलक्षणाभावाद्गगनादीनां महाप्रलये विनाशः स्यात् । चेष्याश्रयत्वाभावाच्छरीरस्य सुप्त्यादौ विलयो भवेदित्यत उक्तम्- विशेषिणो लक्षणस्येति ॥ विशेषवतो लक्षणस्य न तु लक्षणमात्रस्येत्यर्थः । *8,379* किमतो यद्येवमित्यत आह- नेति ॥ तदिति सामान्येन वाक्यार्थं परामृशति । अनित्यत्वकारणत्वेनोक्तं विशेषिणो लक्षणस्य निवर्तनं चेतने क्वचिदपि न स्यात् । अतस्तस्यानित्यतापि न स्यात् । यद्वा तदिति लक्षणपरामशर्ः । चेतने वर्तमानं क्वचिन्न निवर्तत इति शेषः । *8,380* विशेषिणो लक्षणस्य निवृत्तौ लक्षस्यानित्यता स्यादित्युक्तम् । तद्विशदयति- ओतेति ॥ %% न्यायसुधा: ओतप्रोतात्मकत्वं नाम तन्तूनां संयोगविशेषः पटे लक्षणमिति शेषः । अङ्गसंस्थितिः करचरणाद्यङ्गानां सन्निवेशविशेषः । आदिशब्दः प्रकारवचनः । अनित्यता लक्ष्यस्येति शेषः । यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तम् । तादृशं चात्मनश्चैतन्यम् । तच्च कदापि न निवर्तते इति कथं तस्य विनाशप्रसङ्ग इति । यदुक्तमात्मा स्वप्रभ इति तदप्यसत् । स्वप्रभावतः प्रदीपादेरिव रूपस्पर्शापत्तेः । रूपादिमत्वाच्च विनाशित्वापत्तेः । यद्रूपादिमत्तदनित्यत्वमिति परेणैव व्याप्तेरङ्गीकृतत्वात् इति । *8,381* ननु सिद्धान्ते ऽप्यात्मनो रूपादिमत्त्वमङ्गीक्रियत एव । रूपादिमतो 'नित्यत्वमिति व्याप्तिश्च । "रूपादिमत्त्वाच्च विपर्ययो दर्शनात्' इत्युक्तत्वात् । तत्कथमनित्यत्वपरिहार इत्यत आह- भौतिकं त्विति ॥ %% *8,382* न्यायसुधा: तुशब्दो विशेषार्थः । स एव भौतिकमिति विवृतः । न रूपादिमात्रमित्येवार्थः । नच भौतिकं रूपादिकमात्मन्यस्ति । तस्मान्नानित्यताप्रसङ्ग इति भावः । यथा भवद्भिरन्यथाभावो विशेष्यते । यावल्लक्ष्यभावि(विशेष)लक्षणव्यावृत्तिरूपो ऽन्यथाभावो ऽनित्यत्वव्याप्त इति । रूपादिमत्त्वं च भौतिकत्वेन । तथास्मन्मते ऽपि विशेषणप्रक्षेपे नोक्तदोष इत्यत आह- नैवमिति ॥ %% न्यायसुधा: तस्य क्षपणकस्य मते नैवमन्यथाभावो रूपादिमत्त्वं च विशेष्यते । किन्तु सामान्यमेवानित्यत्वव्याप्ततयाङ्गीक्रियते ततो नोक्तदोषपरिहार इत्यर्थः । तत्कथमित्यत आह- अन्यथेति ॥ %<... अन्यथाभावो यस्यानित्यत्वमीरितम् ॥ MAnuv_2,2.245cd // रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥ MAnuv_2,2.246ab //>% न्यायसुधा: भूभूधरादेजर्गतो नाशित्वसिद्धये यस्यान्यथाभावस्तस्यानित्यत्वमीरितं क्षपणकेन । तथाशब्दः समुच्चये । रूपादियुक्तस्याप्यनित्यत्वमीरितमिति । यद्वा यत् रूपादियु(क्तं तत्त)k तत्तथानित्यमीरितमित योजना । तस्येत्यत यस्येत्यनेनान्वयः । अन्यथा तु यच्छब्दश्रवणात्तच्छब्दाध्याहारः । पूर्ववाक्यात्तस्येत्यनुवर्तते वा । एतच्चोपपादयिष्यते । *8,383* उक्तमुपसंहरति- व्याप्त्येति ॥ %% न्यायसुधा: यदन्यथाभावि तदनित्यं यच्च रूपादिमत्तदनित्यमिति व्याप्त्या । अन्यथाभावादित्युपलक्षणम् । रूपादिमत्त्वाच्चेत्यपि द्रष्टव्यम् । स्यादेतत् । सम्प्रतिपन्नव्याप्तिकव्याप्यारोपो(ण) अनिष्यव्यापकारो(पः)पणं तर्कः । अत्र च न चेद्वयाप्तिः सम्मता कथं तर्हि तर्कत्वम् । मैवम् । व्याप्यवद्वयाप्तेरपि पराभ्युपगतत्वे ऽपि तर्कत्वाविरोधात् । एवमेव क्वचिदाश्रयस्योभयासम्मतावपि न दोषः । वक्ष्यति caitat"paranyÃyaistu दूषणम्' इति । *8,385* क्षपणोक्तं प्रमेयान्तरं निराकर्तुं सूत्रम् ओं अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ओं ॥ इति । तत्रान्त्यावस्थितेश्चेत्येतावत्तावद्वयाख्याति- नित्येति ॥ ## %% *8,386* न्यायसुधा: अपिशब्दः प्रमेयान्तरनिराकरणसमुच्चयार्थः । चशब्दः परिमाणपर्यायेण सह समुच्चये । या एषा नित्योर्ध्वगतिर्मुक्तिरिति जैनैः कथ्यते सा च कथमात्मनो विकृतिर्नो भवेत् । भेवेदेव । तत्कथम् । अलोकाकाशमाप्तस्य । प्राक् लोकाकाशस्थो ह्ययमात्मा निरन्तरोर्ध्वगत्यालोकाकाशमाप्नोति । तथाचान्यथाभावादात्मनो ऽनित्यत्वापत्तिरिति भावः । अनेनान्त्या (या)अवस्थितिः सन्ततोर्ध्वगतिलक्षणा । ततश्चात्मनो ऽनित्यत्वापत्तिरिति सूत्रखण्डस्यार्थ उक्तो भवति । नन्वन्यथाभावमात्रमनित्यत्वस्य प्रयोजकमिति न तावद्भवदीयः पक्ष इत्युक्तम् । नापि मदीयः पक्षः । तत्कथं प्रदेशविशेषसंयोगमात्ररूपान्यथात्वेन मुक्तात्मनो ऽनित्यत्वप्रसञ्जनमित्यतो जैनपक्षो ऽयमिति समर्थयितुं तावत्पृच्छति- कीदृशश्चेति ॥ *8,387* %% न्यायसुधा: क्षपणकेन हि क्षित्यादेः सर्वस्य नित्यत्वाद्यनेकान्तं समर्थयमानेन द्रव्यपर्यायाभ्यां नित्यत्वमनित्यत्वं चेत्युक्तम् । द्रव्याकारस्य कदाप्यनपायान्नित्यत्वम् । पर्यायो ऽन्यथाभावः तस्मादनित्यत्वमिति । तत्र वक्तव्यम् । कीदृशो ऽत्रान्यथाभावो नाशं प्रति हेतुतयेष्यते । किं संस्थानादिलक्षणापगमरूपो वा, सधारणो वेति भावः । आद्यं शङ्कते- संस्थानेति ॥ %% न्यायसुधा: संस्थानग्रहणं लक्षणोपलक्षणम् । नाशहेतुतयेष्यत इति सम्बन्धः । प्रतिषेधति- स नेति ॥ %<... स नहि भूसागरादिषु ॥ MAnuv_2,2.248d //>% न्यायसुधा: वक्तुं शक्यत इति शेषः । कुतो नेत्यत आह- स न हीति ॥ यावल्लक्ष्यभाविलक्षणापगमलक्षणो ऽन्यथाभावो भूसागरादिषु पक्षैकदेशभूतेषु न हीदानीं प्रमितस्ततो हेतोः सन्दिग्धासिद्धत्वं स्यादित्यर्थः । प्रमितत्वे तु तस्यानित्यत्वे ऽपि संशयो नास्तीत्यनुमानं व्यर्थमापद्यते । *8,388* तर्हि द्वितीयो ऽस्त्विति शङ्कते- यः कश्चिदिति ॥ %% न्यायसुधा: पूर्ववदेव सम्बन्धः । अविवक्षितविशेष इत्यर्थः । एवं तर्हि मुक्तात्मनो ऽप्यनित्यत्वापादनं सुस्थितमिति भावेनाह- मुक्तिश्चेति ॥ %<... मुक्तिश्च तादृशी ॥ MAnuv_2,2.249b //>% न्यायसुधा: तादृशी अन्यथाभावस्वरूपा । एवमप्यात्मनो नित्यत्वे भूभूधरादीनामपि नित्यत्वं स्यात् । अन्यथा हेतोरनैकान्त्यात् । तदिदमुक्तं सूत्रकृता । "उभयनित्यत्वात्' इति । अवयवोपचयापचयलक्षणो ऽन्यथाभावो ऽनित्यत्वे हेतुरिति चेत् (न) / स्फटिकादौ पक्षैकदेशे सन्दिग्धत्वात् । रूपादिमत्त्वं सविशेषणमुपादीयते चेत्को दोष इति चेन्न । परस्य वैयर्थ्यप्रसङ्गात् । नहि परो रूपादिमत्किञ्चिन्नित्यमभ्युपैति । आत्मनस्तु प्रभया रूपादिमत्त्वमापादितमेव । यद्वा आत्मनो रूपादिमत्त्वं स्वसिद्धान्त एव । रूपादिमतो ऽनित्यत्वमिति व्याप्त्यङ्गीकारे पूर्वोक्तानित्यत्वप्रसङ्गो व्याख्यातव्यः । *8,391* क्षपणकोक्तमर्थान्तरं दूषयितुमनुवदति- देहेति ॥ %% *8,391f.* न्यायसुधा: देहमाने देहमानत्वे । प्रमिते (सती)ति शेषः । विकारः स्यात् स्थावराणां सात्मकत्वाङ्गीकृतावात्मन इति शेषः । इति स मा भूदित्येवमर्थम् । स्थास्नून् वृक्षादीन् । अनात्मनः आत्मानधिष्ठितान् । आह क्षपणकः । अत्र क्षपणकः स्थावराननात्मन आहेत्येतावत्येव वक्तव्ये यदात्मनो देहपरिमाणत्वस्य प्रमितत्वात् वृक्षादीनामपि सात्मकत्वे तत्परिमाणत्वापत्तावङ्कुरावस्थायामणुमात्रस्य महावृक्षावस्थायां च महतो विकारित्वं विकारित्वादनित्यत्वं च प्रसज्येत । तन्मा प्रासाङ्क्षीदित्येतद(प्रसञ्जीत्येवमर्)थति हेतुकथनं, तत्पूर्वोक्तप्रमेयदृढीकरणार्थम् । यदि विकारित्वमात्रमनित्यत्वे प्रयोजकं जैनो नाभ्युपेयात् । तदा विकारित्वेनानित्यत्वप्रसङ्गाद्बिभ्यता स्थावराणामनात्मत्वं यत्तेनाभ्युपगतं तदनुपपन्नं स्यात् । नहि स्थावराणां सात्मकतायामात्मनो लक्षणापगमो भवति । किन्त्वन्यथाभावमात्रमिति । यद्वा दूषणसौकर्यार्थं हेत्वनुवादः । *8,393* तदिदं विकारित्वापत्तिभयात्स्थावराणामनात्मत्वाङ्गीकरणमयुक्तम् । तथा सति हस्त्यादिशरीराणामप्यनात्मत्वस्याङ्गीकायर्त्वप्रसङ्गात् । तत्कथमित्यत आह- हस्त्यादीति ॥ %<... हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः ॥ MAnuv_2,2.250ab //>% न्यायसुधा: पिपीलिकादिदेहस्थस्य तत्परिमाणस्य हस्त्यादिदेहेषु प्राप्तेष्वन्यथाभावः स्यात् हि तस्मात् इति । अथवा शरीरमात्रस्यानात्म(क)त्वमापाद्य तदुपपादनमिदं क्रियते । हस्त्यादिसर्वदेहेष्वपि आत्मनो ऽन्यथाभावः स्यात् । उत्पत्तिसमये देहानां हस्तवित(स्त्यादिमा)स्तिमात्रपरिमाणत्वात् यौवने तूत्कृष्टपरिमाणत्वादिति । अनेनाविशेषादिति सूत्रखण्डस्यार्थ उक्तो भवति । *8,394* ननु च विषमो ऽयमुपन्यासः । अल्पैव हि हस्त्यादिदेहेष्वात्मनो विकृतिः । वृक्षादौ तु महती । ततो वृक्षादीनामनात्मत्वे हस्त्यादीनामपि त(दुप)दापादनमनुचितमित्यत आह- अणुदेहस्येति ॥ %% *8,394f.* न्यायसुधा: अणुदेहस्य पिपीलिकादिदेहस्य जीवस्य गजत्वे प्राप्ते । यद्वोत्पत्तिसमये अणुदेहस्य हस्तवितस्त्यादिपरिमितदेहस्य, महागजत्वे प्राप्ते देहव्याप्तौ (या) यावती विकृतिः, स्थास्नुतनौ च नुः पुरुषस्य, या विकृतिस्तस्यास्तस्याश्च परस्परं को विशेषः । न को ऽपि । अयमर्थः । आत्मनः किं महती विकृतिरनित्यत्वहेतुत्वादनभ्युपगन्तव्या । किंवा विकृतिमात्रम् । नाद्यः । महत्त्वस्यापरिनिष्ठितत्वात्परिनिष्ठाकल्पने केषुचिद्वृक्षादिषु तदभावात् । तदनुरोधेनापि परिनिष्ठाङ्गीकारे हस्त्यादावपि तद्भावात् । द्वितीये तूभयोर्विकारित्वेनाविशेषाद्वृक्षादिवत् हस्त्यादावपि अनात्मत्वमङ्गीकार्यम् । हस्त्यादिवद्वृक्षादीनामपि सात्मकत्वं न परित्याज्यमिति । एतेन अविशेषादित्यस्यार्थान्तरमुक्तं वेदितव्यम् । *8,396* स्यादेतत् । न वयं विकारित्वापत्तिभयाद्वृक्षादीनामनात्मकत्वमाचक्ष्महे । किन्तु सात्मकत्वे प्रमाणाभावात् बाधकप्रमाणसद्भावाच्च । वृक्षादीनां देहत्वे तद्वयापकमिन्द्रियवत्त्वमपि स्यात् । नच तदस्ति । तत्कार्यस्य श्रवणादेरभावात् । सो ऽपि तज्ज्ञापकस्याभावात् । अदेहत्वे च न सात्मकत्वं शिलादिवदित्यत आह- गीतादिति ॥ %% न्यायसुधा: गीतात्तावद्वृक्षस्यापि पुष्पफलावाप्तिर्दृश्यते । तया श्रवणमनुमीयते । विमतः श्रवणवान् गीतसान्निध्ये सति लब्धविकासत्वाद्राजादिवदिति । न चायं स्वभाव एव । राजादेरपि तत्प्रसङ्गात् । श्रवणेन च श्रोत्रसद्भावो ऽनुमीयते । एवं शीतोष्णस्पर्शविशेषात्कार्श्यं दृश्यते । तेन सुकुमारशरीरवत्स्पर्शज्ञानमनुमीयते । तेन च त्वगिन्द्रियसत्त्वम् । तथोदकादिरसात्स्थितिरशुष्यतो ऽवस्थानं दृश्यते । तेन सम्मतदेहवद्रसज्ञानं ततो रसनेन्द्रियसद्भावो ऽनुमीयते । एवं कमनीयकान्तावलोकनेनोत्कोरकत्वं तिलवृक्षस्योपलभ्यते । तेन दर्शनकामौ । ततो नयनमनसी सिद्धयतः । धूपोपयागेन चातिशयदर्शनाद्घ्राणसिद्धिरिति प्रसिद्धशरीराविशेषात्स्थावराणामनात्मता न सिद्धयेत् । केचिन्मूले निषिक्तानामपामुपरि सर्पणादाध्यात्मिकवायुसम्बन्धमनुमाय सात्मकत्वमनुमियते । तदसत् । भस्मगुलिकादौ व्यभिचारात् । एतेनाविशेषादित्येतत्प्रकारान्तरेण व्याख्यातं भवति । *8,397* "वक्ति स्वप्रभम्' इत्यादिकमुत्सूत्रितं कस्माद्वर्णितमिति मन्दाशङ्कां निवारयितुं sÆtrÃrƬhaæ करोति- एवञ्चेति ॥ %% *8,398* न्यायसुधा: इति त्रिसूतीमिति शेषः । तत एव तदर्थमेव । उक्तस्यार्थस्य प्रतिपादनार्थमेव । एवमन्यत्रापि सूत्रानुपन्यासेन व्याख्याने ऽपि नैवमाशङ्कनीयमिति ज्ञापयितुमिदमभिहितमिति । ॥ इति श्रीमन्न्यायसुधायां नैकस्मिन्नधिकरणम् ॥ ___________________________________________________________________________ *8,399* [======= JNys_2,2.XI: पत्युरधिकरण =======] ॥ इति श्रीमन्न्यायसुधायां पत्यरधिकरणम् ॥ ॥ ओं पत्युरसामञ्जस्यात् ओं ॥ इह महादेवं पुरस्कृत्य प्रवर्तमानानां मतमपाक्रियते । ते चतुर्विधाः शैवाः पाशुपताः कालामुखा महाव्रताश्चेति । तेषां सत्यप्यवान्तरभेदे साधारणमेव प्रमेयं वेदवादस्यातिविरुद्धत्वादपाकर्तुमनुवदति- सर्वज्ञत्वादिकैरिति ॥ ## %% *8,399* न्यायसुधा: पशुपतेरिमे पाशुपता इति चतुर्विधा अपि गृह्यन्ते । ते सदाशिवं जगद्विचित्ररचनाकर्तारमाहुः । ततो जन्माद्यस्य यत इत्युक्तमसदिति । अज्ञानादिदोषयुक्तं कथं जगत्कर्तारमाहुरित्यत उक्तम्- दोषवर्जितमिति ॥ सार्वज्ञाद्यभावे ऽज्ञानादिवर्जनं चेतनस्य नोपपद्यत इत्यतः सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तमित्युक्तम् । यद्वा सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं दोषवर्जितमिति प्रधानलक्षणविरुद्धार्थोपन्यासः । जगद्विचित्ररचनाकर्तारमिति श्रौतब्रह्मलक्षणविरुद्धार्थोक्तिः इत्यवगन्तव्यम् । *8,401* तदेतद्दूषयितुं पत्युरसामञ्जस्यादिति सूत्रतात्पर्यमाह- तच्चेति ॥ %<... तच्च बहुश्रुतिविरोधतः । नोपादेयं मतं ह्य् ... ॥ MAnuv_2,2.253a-c //>% न्यायसुधा: चशब्दः पूर्वतनैः(मतैः) सह समुच्चयार्थः । हिशब्दो हेतौ । तत् पशुपतेः सर्वजगत्काणत्वादिकं मतं नोपादेयम् । कुतः । पत्युः पशुपतेः । असामञ्जस्यात् दोषित्वात् । तदनङ्गीकारे च बहुश्रुतिविरोध इति योजना । कास्ताः श्रुतय इत्यतस्ता उदाहरति- अस्येति ॥ %<... अस्य देवस्य स्तुहि गर्तगम् ॥ MAnuv_2,2.253cd // उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् । यद् विष्णोरुपमं हन्तुं रुद्रमाकृष्टते मया ॥ MAnuv_2,2.254 // धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः । घ्नञ्छिश्नदेवानेको ऽसावासीन्नारायणः परः ॥ MAnuv_2,2.255 // तस्माद् रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् । यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम् ॥ MAnuv_2,2.256 // यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥ MAnuv_2,2.257ab //>% न्यायसुधा: anena"asya देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभुथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्यं वर्तिरश्चिवाविरावत्' इति । (­.7-40-5) श्रुतिमुपादत्ते । *8,401f.* "स्तुहि गर्तगम्' ityanena"stuhi श्रुतं गर्तमदं युवानं मृगं न भीममुपहत्नुमुग्रम् । मृळा जरित्रे रुद्र स्तवानो 'न्यं ते अस्मान्निवपन्तु सेना' इति (­.2-33-11) / "उत्पिपेष' ityanena"rudrasya त्वेव धनुरार्त्निः रि उत्पिपेष' इति । "गृणीषः' ityanena"kumÃraÓcitpitaraæ वन्दमानं प्रति नानाम रुद्रोपयन्तम् । भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्म' इति (­.2-33-12) / "पदम्' ityanena"tava श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम्' इति (­.5-3-3) / "यं कामये' ityanena"yaæ कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्' इति (­.10-125-5) / "मा' ityanena"mà शिश्नदेवा अपि गुरृतं न' इति । "घ्नन्' ityanena"ghnaæcchiÓnadevÃæ अभिवर्पसा भूद्' इति । "एकोसौ' ityanena"eko नारायण आसीन्न ब्रह्मा नच शङ्करः' इति । "तस्मात्' ityanena"sa रुष्यः स प्रसन्नो यद्रुष्यो यत्प्रसन्नस्तस्माद्रुद्रसम्प्रसादावभूताम्' इति । "वैष्णवम्' ityanena"te«Ãæ मखं वैष्णवं यश आर्छत्' इति । यज्ञेनेति, अबध्नन्निति, यो भूतानामिति प्रसिद्धम् । *8,402* कथमेताभिः श्रुतिभिः पशुपतेनिर्र्देषत्वं विरुद्धमित्यतस्तासां तात्पर्यमाह- इत्यादीति ॥ %% न्यायसुधा: अभवः अभावः । प्रतीयन्ते पशुपतेरिति शेषः । *8,403* "अस्य देवस्य' इत्यनेन पराधीनपदप्राप्तिः प्रतीयते । मीळ्हुषः सेचकस्य, एषस्य इच्छारूपस्य, अस्य विष्णोर्देवस्य, प्रमृथे प्रभरणे पूजायामिति यावत् । हविर्भिः कृते सति वया बन्धको रुद्रो, रुद्रियं महित्वं रौद्रं पदं, विदे विविदे लेभे, हि यथा तथा हे अश्विनौ युवामपि इरावत् अन्नवत्, वर्ति वर्तनं, यासिष्यं अयासिष्य प्राप्तवन्तौ स्थ इति । "स्तुहि' इत्यनेन स्तावकतया पारतन्त्र्यम् । हे रुद्र त्वं श्रुतं प्रसिद्धं, गर्तसदं हृदयगुहानिवासं, युवानं, मृगं न भीमं सिंहमिव भीषणम्, उग्रम् उग्राणां दैत्यानाम्, उपहन्तुनम् उपहन्तारं, नृहरिं, स्तुहि स्तौषि । स एवं स्तवान स्तुवंस्त्वं, जरित्रे स्तोत्रे, त्वां स्तुवन्तं माम् । मृळ मृडय सुखस्य । ते सेनाश्चास्मदन्यमेव निवपन्तु घ्नन्त्विति । "रुद्रस्य' इत्यनेनाज्ञत्वं पारतन्त्र्यं मृतिश्च । आरोपितं धनुर्हनाववष्टभ्यावस्थितस्य रुद्रस्य शिरो ज्यायां (वभ्रिरू)कामरूपेणेन्द्रेण छिन्नायामुत्क्षिप्ता धनुरार्त्निरुत्पिपेष चिच्छेदेति । "कुमारः' इत्यनेनापि पारतन्त्र्यं जनिश्च । हे रुद्र कुमारः पुत्रो भवान् जगद्वयामोहनाय कैलासमुपयन्तं, त्वां वन्दमानं पितरं कृष्णं प्रति ननाम । तेन स्तुतस्त्वं भूरेः पुरुषार्थस्य दातारं सत्पतिं गृणीषे स्तौषि स्तुतवानसि । एवम्भूतस्त्वमस्माभिः स्तुतः अस्मे ऽस्मभ्यं भेषजा भेषजानि संसारव्याधिनिरसनानि ज्ञानानि रासि ददासि देहीति । "तव श्रियः' इत्यनेन पराधीनपदप्राप्तिर्जनिः पारतन्त्र्यं च । हे रुद्र यत् येभ्यस्ते जनिम जन्माभूत्ते मरुतो ब्रह्मणो ऽतीतवर्तमानास्तव श्रिये सम्पदे चारु सुन्दरं चित्रमाश्चर्यं उपमं उप समीपे मा लक्ष्मीर्यस्य संवहनकर्त्री तत्तथोक्तम् । यद्विष्णोः पदं मर्जयन्तः शोधितवन्तः क्षालितवन्तः । तत्त्वया हृदि निधायि न्यधायि । तेन कारणेन त्वं गोनां गवां (वाचां) मध्ये गुह्यं नाम नारायणादिकं पासि जपोपदेशादिना पालयसीति । "अहम्' इत्यनेन मृतिः । अहं ब्रह्मद्विषे ब्रह्मद्विषां दैत्यानां शरवे हिंसकं रुद्राय रुद्रं हन्तवै हन्तुमेव प्रलये धनुरातनोमि विस्तारयामीति । *8,404* "यम्' इत्यनेन पराधीनपदप्राप्तिः । अहं यं यं रुद्रं कर्तुं कामये तं तमुग्रं रुद्रं कृणोमि करोमि एवं तं ब्रह्माणं तमृषिं तं सुमेधां सुमेधसं करोमीति । "मा' इत्यनेनाज्ञत्वम् । अतीतानागतवर्तमाना गुह्याभिमानिनो देवा रुद्रा अपि नो ऽस्माकमुपास्यमृतं ज्ञानरूपं ब्रह्म मागुर्न ज्ञातवन्त इति । घ्नन्नित्यनेन मृतिः । गुह्याभिमानिदेवान्घ्नन्नीश्वरो वर्पसा बलेन सर्वमभ्यभूदभिभूतवानिति । "एकः' इत्यनेन प्रलये 'भावो जनिश्च । "तस्मात्' इत्यनेन जनिः । परमेश्वररोषजो रुद्र इत्यर्थः । सम्प्रसादो ब्रह्मा । "तेषाम्' इत्यादिवाक्यैः पारतन्त्र्यम् । तेषां देवानां यशो, वैष्णवं मखं विष्णुमखे पशुत्वेन नियुक्तं रुद्रमार्छत्प्राप्तवदिति । देवा यज्ञेन रुद्रेण पशुना यज्ञं विष्णुमयजन्तेति । देवाः पुरुषं रुद्रं पशुमबध्नन्निति । यो भूतानामधिपती रुद्रः स विष्णोराज्ञारूपायां तन्त्यां चरति वृषा प्रसिद्धतन्त्यामिवेति । *8,408* एतासां श्रुतीनामेतदर्थत्वोपपादनं त्वचार्येणैवान्यत्रोदाहृतेभ्यो वाक्येभ्यष्टीकातश्चावगन्तव्यम् । अत एव सामर्थ्यादित्युक्तम् । *8,409* सूत्रार्थमुपसंहरति- सदोषत्वादिति ॥ %<... सदोषत्वान्नेशः पशुपतिस्ततः ॥ MAnuv_2,2.258cd //>% न्यायसुधा: ततः श्रुतिबलेन सदोषत्वात्पशुपतिः ईशो जगत्कर्ता न भवति । दोषि(णो)यज्ञदत्तस्येव जगत्कर्तृत्वानुपपत्तेरिति । *8,410* युक्त्यन्तरेण शिवस्य जगत्कर्तृत्वमपाकर्तुं सूत्रम् ओं सम्बन्धानुपपत्तेश्च ओं ॥ इति । तस्यार्थमाह- अशरीरत्वत इति ॥ ## %% न्यायसुधा: तस्य शिवस्य । अशरीरस्यापि गगनादेर्जगता सम्बन्धदर्शनात्कथमेतदित्यत सम्बन्धमेवे व्याख्याति । क्वचित् कार्ये । कर्तृत्वेनेति । कायर्कर्तृत्वलक्षणः सम्बन्धो न युज्यत इत्यर्थः । क्वचिदित्यनेन कुतः सर्वकर्तृत्वमिति सूचयति । अयमत्र प्रयोगः । शिवो न कर्ताशरीरत्वात् सुप्तप्रलीनवदिति । ननु शिवः सिद्धो न वा । न द्वितीयः । आश्रयासिद्धेः । आद्ये तु कर्तृत्वेनैव सिद्ध इति धर्मिग्राहकमानविरोधः । किञ्च भवन्मते('पि) शिवस्य कर्तृत्वं शरीरित्वं चाङ्गीक्रियत एव । तथा चापसिद्धान्तान्यतरासिद्धी स्यातामिति । उच्यते । इदमत्राकूतम् । पशुपतेर्जगत्कारणत्वं वदन्प्रष्टव्यः । किं पाशुपतादिशास्त्राण्यनुमानानि (चा)वाऽश्रित्येदमुच्यते, उत श्रुत्यादिकम् । आद्ये त्वतिप्रसङ्गो ऽयमुच्यते । यदि पाशुपताद्याश्रित्येदमुच्यते तर्हि तस्याशरीरत्वमपि ततः सिद्धमिति तदप्यङ्गीकार्यं स्यात् । तथाच कर्तृत्वानुपपत्तिरिति । अत एव न युज्यतेति लिङ्प्रयोगः । द्वितीये तु वक्ष्यत इति । एवञ्च न कश्चिद्दोषः । शिवस्वरूपस्य अस्माकं श्रुत्यादितः सिद्धेराश्रयासिद्धयभावात् । परसिद्धेनाशरीरत्वेन कर्तृत्वाभावापादनाद्धर्मिग्राहकविरोधाद्यभावात् । एतेन पाशुपतादिविरोधात् श्रुतयो ऽन्यथा योज्या इति निरस्तम् । *8,412* नन्वशरीरस्यापि कर्तृत्वे बाधकाभावाद्वयाप्तिविधुरो ऽयं प्रसङ्गः । कारकप्रयोक्तृत्वं हि कर्तृत्वं न शरीरित्वमित्यत आह- देहिन इति ॥ %<... देहिनो ज्ञानदृष्टितः ॥ MAnuv_2,2.259d //>% न्यायसुधा: सत्यं कारकप्रयोक्तृत्वमेव कर्तृत्वं न शरीरित्वमिति । तच्च न प्रयत्नेन विना सम्भवति । न चेच्छामन्तरेण प्रयत्नः । नच ज्ञानाद्विनेच्छा । नच शरीरादृते ज्ञानम् । देहिनामेव जाग्रतां ज्ञानदर्शनात् । अदेहिनां सुप्तप्रलीनानां चादर्शनात् । ततः कर्तृत्वस्य व्यापकं शरीरं शिवाद्वयावर्तमानं तदपि व्यावर्तयतीति । *8,413* ननु ज्ञानजन्मन्येव शरीरस्योपयोगः । ज्ञानस्येन्द्रियजन्यत्वात् । इन्द्रियाणां च शरीरसंयोगनियमात् । नित्यज्ञानश्च bhagavächiva इति किं तस्य शरीरेणेति । एवं तर्हि प्रयत्नजन्मन्येवेच्छोपयोगिनीति नित्यप्रयत्नस्येच्छापि न स्यात् । तथेच्छोत्पत्तावेव ज्ञानमुपयुज्यत इति नित्येच्छस्य ज्ञानमपि न स्यात् । *8,413f.* अथ न प्रयत्नमात्रं कर्तृत्वम्, अपि तर्हि ज्ञानेच्छे अपि । परिदृष्टसामर्थ्यकारकप्रयोक्तृत्वं कर्तृत्वमिति हि वृद्धा इति चेत् । तथापीच्छात्यागे बाधकाभावात् । कुतश्चैवं कल्पनीयम् । कुलालादौ तथा दर्शनादिति चेत् । किं तत्र शरीरं न दृष्टम् । दृष्टमप्यनुपयुक्तमिति चेत् । किन्नियमाभावादेवमाश्रीयते, अन्यत्रोपक्षयाद्वा । नाद्यः । व्यभिचाराभावात् । शरीरप्रेरणे ऽपरं शरीरं नास्तीति चेन्न । तेनैव सशरीरत्वात् । न द्वितीयः । निरस्तत्वात् । अन्यथा ज्ञानादीनामप्यनुपयोगप्रसङ्गः । कुतश्चास्य नित्यज्ञानत्वसिद्धिः । आगमादिति चेन्न । परस्पराश्रयप्रसङ्गात् । सिद्धे ह्यागमप्रामाण्ये नित्यज्ञानेश्वरसिद्धिस्तत्सिद्धौ चागमस्य तत्प्रणीतत्वेन प्रामाण्यसिद्धिरिति । *8,416* उक्तदोषपरिहारमाशङ्कय तन्निरासाय सूत्रम् ओं करणवच्चेन्न भोगादिभ्यः ओं ॥ इति । तन्नेत्यन्तं तावद्वयाचष्टे- नचेति ॥ ## %% न्यायसुधा: यदुक्तमशरीरत्वाच्छिवस्य कर्तृत्वानुपपत्तिरिति । तदसत् । कुलालादयो हि कर्तारो दण्डादिकं साक्षात्प्रयत्नेनाधिष्ठातुमनीशानास्तदधिष्ठानाय साक्षात्प्रयत्नाधिष्ठेयं स्यात् । ततः किमपरेण शरीरेण । अत एव भगवान्विश्वमूर्तिरिति गीयते । न चादिसृष्टेः प्राक् कारकाभावः । मायादेरनादेर्विद्यमानत्वात् । अन्यथा सृष्टयनुपपत्तेरिति । आदिपदेनेन्द्रियाणां वक्ष्यमाणस्याधिष्ठानस्य च सङ्ग्रहः । तदिदं नोपपद्यत इत्यर्थः । कुतो नेत्यतः सौत्रहेतुं व्याख्याति- भोगेति ॥ %<... भोगसम्भवात् ॥ MAnuv_2,2.260b //>% *8,417* न्यायसुधा: यदि शिवस्य कारकग्रामः साक्षात्प्रयत्नाधिष्ठेयः स्यात्तदा स तस्य सुखदुःखानुभवलक्षणभोगहेतुः स्यात् । साक्षात्प्रयत्नाधिष्ठेये ऽस्मदादिशरीरे तथा दर्शनात् । कर्मार्जितस्यैव तथात्वमिति चेन्न । साक्षात्प्रयत्नाधिष्ठेयत्वेन तथाभावस्याप्यापत्तेर्भोगादिमतश्च नेश्वरत्वम् । अतः शिवस्य भोगादिप्रसङ्गान्नेयं कल्पना युक्तेति । JOSHI-6 हेत्वन्तरेण शिवस्य विश्वकर्तृत्वं निराकुर्वत् ओं अधिष्ठानानुपपत्तेश्च ओं ॥ इति सूत्रं व्याचष्टे- अधिष्ठान इति ॥ ## %% न्यायसुधा: यः कर्ता कुलालादिः स पृथिव्यादावधिष्ठाने स्थित एव घटादिकार्यं कुर्वन्प्रतीयते । नतु निरधिष्ठानः कश्चित्किञ्चित्कुर्वाणः । अनेन व्यतिरेकाविनाभावेन निरधिष्ठानत्वस्याकर्तृत्वेन व्याप्तिरुपपादिता भवति । ततः किमित्यत आह- नास्येति ॥ *8,418* %% न्यायसुधा: अस्य शिवस्य । तदा आदिसृष्टिसमये । कुतो नास्ति । प्रागुत्पन्नानां पृथिव्यादीनां महाभूतानां प्रलये सति । तस्मात्कर्तृत्वमपि तस्य नोपपद्यत इति शेषः । ननु कारकाणामेव अधिष्ठानत्वं भविष्यति । मैवम् । साधिष्ठानस्य चेतनस्य भोगादिप्रसक्तेरुक्तत्वात् । नन्वयं निरधिष्ठानत्वहेतुः कर्तुर्विपक्षात्कुलालादिर्वाकर्तुः सपक्षाद्घटादेरपि व्यावृत्तत्वादसाधारणः । मैवम् । गगनादौ सपक्षे वृत्तेः । नन्विदं सूत्रद्वयं व्युत्क्रमेण कुतो व्याख्यातम् । सम्बन्धानुपपत्त्यधिष्ठानानानुपपत्त्योरुभयोरपि परिहारः करणवच्चेदित्यनेन निरस्यत इति ज्ञापनार्थम् । यदि खलु यथाक्रममेव व्याख्यायेत । तदा सन्निहिताधिष्ठानानुपपत्तिपरिहारनिरासकमेवेदं ज्ञायेत । व्युत्क्रमेण तु उभयमध्ये व्याख्याने सत्युभयसम्बन्धि विज्ञायत इति । अत एव bhëye ऽधिष्ठानादिरूपमित्युक्तमत्र तु देहादिवदिति । *8,419* ननु युक्तं कुलालस्याधिष्ठानसापेक्षत्वं शरीरित्वम् । शरीरं हि गुरुत्वात्प्रसक्तपतनं तत्प्रतिबन्धाय स्पर्शवदधिष्ठानमपेक्षते । अनवस्थितशरीरस्य कर्तृत्वायोगात् । ईश्वरस्य तु शरीरविधुरस्य किमधिष्ठानमेव । इहेदं जातमित्यदिव्यवहारस्तु गगनादिकमाश्रित्योपपत्स्यत इत्यत आह- अदेहश्चेदिति ॥ %% न्यायसुधा: सदेत्यनेन व्याप्तिमुपपादयति । अत एव ÓilÃkëÂhÃdivadityanekad­«ÂÃntopÃdÃnam / तथाच कुतः सावर्ज्ञम् । कुतश्च सर्वकर्तृत्वमिति भावः । स्यादेतत् । न सर्वथा सदाशिवः अशरीरः । किन्तु लीलया शरीराण्यपि गृह्णाति । ततो नायं दोषः । नच भोगादिप्राप्तिः । लीलया गृहीतस्य विग्रहस्य तदहेतुत्वादित्यत आह- देही चेदिति ॥ %% *8,420* न्यायसुधा: अन्तवान्मरणवान्स्यात् । उपलक्षणं चैतत् । दुःखादिमांश्च स्यादित्यपि द्रष्टव्यम् । नन्वसौ विग्रहो न तद्धेतुरित्युक्तम् । मैवम् । शरीरं न भोगायतनं चेत्यस्य व्याहतत्वात् । शरीरत्वेनैव तदनुमानाच्च । तदिदमाह- एवेति ॥ etena"antavattmasarvaj¤atà वा' इति सूत्रं व्याख्यातं भवति । पाठक्रमादर्थक्रमो गरीयानित्यतो व्युत्क्रमेण व्याख्यानम् । *8,421* नन्वेवं शिवस्य जगत्कारणत्वमपाकुर्वतां को ऽभिप्रायः । किमकर्तृकमेवेदं विश्वमिति । किंवा विष्णुकर्तृकमिति । नाद्यः । कार्यस्याकर्तृकत्वे विरोधात् । अपसिद्धान्तप्रसक्तेश्च । न द्वितीयः । विष्णावपि कर्तर्यभ्युपगम्यमाने दोषाणामेषां समानत्वेन (स्व)व्याहतत्वात् । तथाहि यदुक्तमसामञ्जस्यं शिवस्य तत्तावद्विष्णावपि समम् । "जनितोत विष्णोः' इत्यादौ जन्मादिदोषश्रवणात् । सम्बन्धानुपपत्त्यादिकं तु स्फुटमेवेत्यत आह- नचेति ॥ %% न्यायसुधा: एतदखिलं दोषजातं, विष्णावपि विश्वस्य कर्तर्यभ्युपगते समानमिति न वाच्यम् । कुतः । श्रुत्यैव सकलदोषपरिहारेण विष्णोर्विश्वकारणत्वस्य प्रतिपादितत्वात् । ननु पशुपतेरप्येवमागमैरनुमानैश्च जगत्कारणता प्रतिपादितैव । ततः को विशेष इत्यत आह- श्रुतीति ॥ %<... श्रुतिप्रामाण्यगौरवात् ॥ MAnuv_2,2.262b //>% न्यायसुधा: पाशुपतादितो ऽपि श्रुतीनां प्रामाण्यस्य गुरुत्वात् । एतदुक्तं भवति । पाशुपतादिकं हि शिवे जगत्कर्तरि सर्वज्ञे सिद्धे तत्प्रणीतत्वेन प्रमाणत्वेन निश्चीयेत । निश्चिते च तत्प्रामाण्ये शिवस्यैवंविधस्य सिद्धिरित्यन्योन्याश्रयता दुरवधारणप्रामाण्यम् । अन्यतः शिवस्यैवंविधतासिद्धावलमनेन । न चान्यत्तादृशं प्रमाणमस्ति । अनुमानानां दूषितत्वात् । नचैवं श्रुतिप्रामाण्यम् । अपौरुषेयत्वेन करणदोषाणां बाधकप्रत्ययस्य चाभावे सति तस्य निष्कम्पमेव स्वतो निश्चितत्वात् । अतो निश्चितप्रमाणभावया श्रुत्या विधूतावद्यगन्धं विष्णोर्जगत्कारणत्वं सिद्धयत्येवेति । *8,423f.* कास्ताः श्रुतय इत्यतस्ता उदाहरति- मन इति ॥ %% *8,424* न्यायसुधा: anena"buddhimano 'ङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामाह । बुद्धिमान्मनोवानङ्गवान्प्रत्यङ्गवान्' इति श्रुतिमुपादत्ते । "य एव' ityanena"yadÃtmako भगवांस्तदात्मिका व्यक्तिः किमात्मको भगवान्ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः' इति । ऊर्जिता बलवती । सर्वत्राप्रतिबद्धा । एतदातमको भगवांस्ततस्तस्य देहो ऽप्येतदात्मक इति श्रुतिलब्धो 'र्थः । "न ते विष्णौ' ityanena"na ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमाप' इति । "वासुदेवः' ityanena"vÃsudevo वा इदमग्र आसीत्' इति । "मात्रया' ityanena"paro मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति' इति । कथमेताभिः श्रुतिभिरभिप्रेतार्थसिद्धिरित्यतस्तासां तात्पर्यमाह- इत्यादीति ॥ %% न्यायसुधा: नित्यश्चासौ गुणात्मा चेति तथोक्तः । तस्मात् । tatra"buddhi÷' इति श्रुत्या विष्णोर्देहवत्त्वमवगम्यते । अङ्गं देहः, प्रत्यङ्गानि हस्तादीनि, लक्षयामहे ज्ञापयामः । कथं बुद्धिमानित्यादि । "यदात्मको भगवान्' इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वात् । व्यक्तिः देहः । "न ते विष्णौ' इत्यना भगवो देहस्य ज्ञानादिगुणात्मकत्वमनादिनित्यत्वम् । जातादिभिरप्राप्यमहित्वस्यान्यथानुपपत्तेः । "वासुदेवः' इति श्रुतिद्वयेनानादिनित्यदेहत्वम् । "अजस्य' इत्यनया देहवत्त्वं तस्याप्यजत्वम् । "परो मात्रया' इत्यनया देशकालगुणैरपरिच्छिन्नतनुत्वम् । "सद्देहः' इत्यादिश्रुतिद्वयेन जन्मादिदोषरहितगुणात्मदेहवत्त्वम् । सद्देहो जन्मादिदोषरहितदेहः । सुखगन्धः सुगन्धः । ज्ञानभा न तु तैजसभाः । ज्ञानज्ञान इत्यादेरतिशयितज्ञान इत्यादिरित्यर्थः । प्रियादिशब्दाः सुखविशेषवाचिनः । अन्यत् प्राकृतादिकम् । "मनसः' इत्यादिश्रुतिद्वयेन देहवत्त्वं ततो जगतो जन्म च । "ब्राह्मणो 'स्य' इत्यादिवाक्यशेषात् । पक्षयोः पार्श्वयोः । *8,424f.* अत्र कासुचित् श्रुतिषु विवक्षितार्थो न स्फुटं प्रतीयते । किन्तूपपत्तिसाध्य इत्याशयवतोक्तम्- बलादिति ॥ आविरासीदित्यनेन सत्कार्यवादं सूचयति । ईयते ज्ञायते । अत्र सकलजगत्कारणत्वस्यैव श्रुतिसिद्धत्वे सर्वदोषपरिहारः सिध्यत्येव । नहि दोषेषु सत्सु तत्सम्भवति । तथापि देहाभावप्रयुक्तानि दूषणानि प्रयुक्तानि । तस्य च देहस्य ज्ञानानन्दादिगुणात्मकत्वेन जननादिदोषपरिहारो ऽपि सिद्धः । जनितोतेत्यादिवाक्यं तु बह्वीभिर्निरवकाशादिभिः श्रुतिभिः विरुद्धमन्यथाव्याख्येयम् । तदिदमुक्तम्- सन्दर्भबलादिति ॥ *8,428* स्यादेतत् । देहो ज्ञानानन्दादिगुणात्मानादिनित्यश्चेत्येतच्छशो विषाणवानितिवद्विरुद्धम् । यो देहः स भौतिको जन्मादिमानिति नियमदर्शनात् । ततो विष्णोर्देहमङ्गीकृत्य तस्याभौतिकत्वाद्यङ्गीकारे शशस्यापि विषाणित्वमङ्गीकार्यमित्यतो देहस्याभौतिकत्वादिना विरोधं तावदपाकरोति- मानसत्त्वादिति ॥ %% न्यायसुधा: क इत्याक्षेपे । नास्ति विरोध इत्यर्थः । इदानीं शशविषाणप्रतिबन्दीं मोचयति- नेति ॥ %<... नामानं क्वचिदिष्यते ॥ MAnuv_2,2.270b //>% न्यायसुधा: अङ्गीकुर्मः शशविषाणमपि । यदि परमेश्वरविग्रहस्यानन्दाद्यात्मकत्वमस्ति प्रामाणिकं स्यात् । नचैवम् । नह्यप्रामाणिकं केनापि कदापि क्वचिदप्येष्युं शक्यत इति । ननु प्रामाणिकत्वे ऽपि विरोधाभावः कथमित्यत आह- अविरोध इति ॥ %% न्यायसुधा: ययोः क्वचित्सहदर्शनं तयोरविरोधः । ययोस्तु नियमेन व्यधिकरणतयैव दशर्नं तयोः विरोध इत्येवं सहदर्शनासहदर्शनलक्षणेन मानेन (हि) वस्तूनामविरोधविरोधाववगन्तव्यौ । तन्नियमाकस्यान्यस्याभावात् । अतः प्रमाणेन सहदृष्टे ऽर्थे विरोधः कथं स्याद्वयाघातादिति । उपसंहरति- अत इति ॥ *8,429* %% न्यायसुधा: प्रमाणैः सहदृष्टे ऽर्थे विरोधस्यानाशङ्कनीयत्वात् । उक्तम् उदाहृताभिः श्रुतिभिः । समस्तं चिदानन्दाद्यात्मकनिरवद्यविग्रहेण जगत्कारणत्वम् । एतच्चारूपवदेवेत्यादिना वक्ष्यमाणं शिष्यहितैषिणाऽचार्येणात्रोक्तमिति ज्ञातव्यम् । नन्वेतदस्माकमपि समानम् । तथाहि । यद्यपि पाशुपतादिकमशक्यावधारणप्रमाणभावम् । tathÃpi"j¤Ãtvà शिवं शान्तिमत्यन्तमेति । '"एको रुद्रो न द्वितीयाय तस्थे । '"स इमान् लोकानीशत ईशनीभिः' इत्याद्याः श्रुतयस्तावच्छिवस्य जगज्जन्मादिहेतुतामाचक्षते । शिवादिनामोपेतत्वात् । नच तथाविधस्यासमञ्जसत्वं सम्भवतीत्युदाहृताः श्रुतयो ऽन्यथा योज्याः । अतः सम्बन्धानुपपत्त्यादिकं श्रुतिरेवाभासयिष्यति । तद्घटकं वा किमपि कल्पयिष्यतीत्यत आह- शिवादीति ॥ %<शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥ MAnuv_2,2.271cd //>% न्यायसुधा: भवेदेवं यद्येताः श्रुतयः शिवपराः स्युः । नचैवम् । किन्तु शिवादिनामयुक्ता अपि विष्णुविषया एव । नन्वेतत्कुतः । एवं सत्यस्माभिरपि वक्तुं शक्यत एव । एको नारायण इत्याद्या अपि श्रुतयः शिवपरा इति । मैवम् । शिवादिनाम्नां विष्णौ शक्तिमत्त्वात् । नारायणादिनाम्नां शिवे शक्त्यभवात् । अत्रापि किं मानमित्यत आह- नामानीति ॥ *8,430* %% न्यायसुधा: anena"nÃmÃni विश्वाभि न सन्ति लोके' इत्यादिकां श्रुतिमुपादत्ते । "एकः' इत्यनेन । "यो देवानां नामधा एक एवेति । नामानि धत्त इति नामधाः । नान्यस्य वाचकानि । न तदन्येषु वर्तन्ते । अपरे शिवादिशब्दाः । उक्तः समन्वयश्च तत्र मानमिति सम्बन्धः । समन्वयग्रहणेनैतदपि परिहृतम् । एता अपि श्रुतीरहं शिवादिवि(ववि)षयतया व्याख्यास्यामीति । उपक्रमादिभिर्लिङ्गादिभिश्च भगवत्परतया निश्चितत्वादिति । *8,431* मा भूच्छतिभिः शिवस्य जगत्कारणत्वावधारणं शैवपुराणैस्तु भविष्यति । नच तान्यपि विष्णुपराणि । उपक्रमादिबलेन शिवविषयतया निश्चितत्वादित्यत आह- पुराणानीति । %% न्यायसुधा: पुराणाद्यैः वैष्णवैः । विरुद्धत्वात् प्राक् प्राबल्यचिन्तायाः सत्प्रतिपक्षत्वात् । तदुत्तरं बाधितत्वाच्च । तत् तत्र, शिवस्य जगत्कारणत्वे । न केवलं वैष्णवादिपुराणादिविरुद्धत्वादप्रमाणं शैवपुराणम् । किन्तु शैवप्रमाण(पुराण)विरुद्धत्वादपीत्याह- तदिति । %% न्यायसुधा: तद्विरुद्धेषु शैवपुराणादिविरुद्धेषु शिवजगत्कारणादिषु नो मानम् । शैवपुराणमिति शेषः । कथं शैवपुराणस्य शैवपुराणविरोध इत्यत आह- पूर्वेति ॥ एतच्चान्यत्र दर्शितम् । किञ्च शैववैष्णवपक्षपातशून्यब्राह्मपुराणविरुद्धत्वाच्च शैवपुराणं विमते ऽर्थे न मानमित्याह- समेति ॥ %% न्यायसुधा: इदमप्यन्यत्र दर्शितम् । एवं तर्हि वैष्णवानामपि पुराणादीनामप्रामाण्यं स्यात् । तेषामपि शैवब्राह्मपुराणविरुद्धत्वात्पूर्वापरविरोधाच्चेत्यत आह- नियमादिति ॥ *8,432* %<... नियमाद् वैष्णवेष्वपि ॥ MAnuv_2,2.275b //>% न्यायसुधा: एकप्रकारत्वात् । पूर्वापरविरोधाभावात् । शैवादिपुराणानामेतत्प्रतिबन्धकत्वाद्यसामर्थ्यादित्यपेरर्थः । तेषां नाप्रामाण्यमिति शेषः । ननु वैष्णवेष्वपि पुराणादिषु शिवादीनां जगत्कारणत्वादिकं विष्णुना तदीयस्तुत्यादिकारणं च प्रतीयत एव । तत्कथं नियम उच्यत इत्यत आह- मोहार्थमिति ॥ %% न्यायसुधा: शिवादीनां जगत्कारणत्वादेरयोग्यजनव्यामोहनार्थमेवोक्तिः, चशब्दाद्विष्णुना शिवस्तुत्यादेर्मोहार्थं कृतस्यानुवादतश्च नियमो न विरुद्ध इति । कथं शैवपुराणादीनां प्रतिरोधकत्वाद्यसामथ्यर्मित्यत आह- मोहार्थमिति ॥ शैवपुराणादीनां मोहार्थमेव उक्तितः कृतत्वात् । चशब्देन वैष्णवानां तत्त्वज्ञानाथर्मेव कृतत्वात् । अत्र चार्थे ऽन्यत्र प्रमाणान्युक्तानि । *8,433* अधिकरणार्थमुपसंहरति- विष्णुरिति ॥ %<... विष्णुरेको गुणार्णवः ॥ MAnuv_2,2.275d //>% न्यायसुधा: तस्मादिति सिद्धमिति शेषः । ननु स्कन्दादिमतान्यप्युक्तार्थविरोधीनि सन्ति तानि कुतो ऽत्र न निराक्रियन्त इत्यत आह- स्कन्देति ॥ %% न्यायसुधा: अमुतो न्यायतः पाशुपतमतनिराकरणन्यायतः । अतो न निराक्रियन्त इति शेषः । कथमनेन न्यायेन तन्निराकरणमित्यत आह- अशेषेणेति ॥ %<... अशेषेण सिद्धान्तस्याविशेषतः ॥ MAnuv_2,2.276cd //>% न्यायसुधा: कात्स्नर्येन तदीयसिद्धान्तानां पाशुपतसिद्धान्तस्य चाविशेषतः । केवलदेवतान्तरपरिग्रहेणैव सिद्धान्तभेदः । प्रक्रिया तु सर्वत्र समानैव । अतः पूर्वनिराकरणन्यायेनैव तन्निराकरणं युक्तमेवेति भावः । ॥ इति श्रीमन्न्यायसुधायां पत्युरधिकरणम् ॥ ___________________________________________________________________________ *8,434* [======= JNys_2,2.XI: उत्पत्त्य्(अशक्त्य्)अधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां उत्पत्त्य(शक्त्य)धिकरणम् ॥ ॥ ओं उत्पत्त्यसम्भवात् ओं ॥ शाक्तं मतमत्रापाक्रियते । न निराकर्तव्यमेवैतत् । स्कान्दादिमतवदस्यापि पूर्वन्यायेनैव निरस्तत्वात् । यथा हि । पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वासामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते । सम्बन्धानुपपत्त्यादिकं च तद्विषयं योज्यते । तथा शक्तावपि वक्तुं शक्यमेव(ते) / अन्यथा स्कन्दादिशर्नमपि पृथगपाकरणीयं स्यात् । अथोच्येत । शाक्तमते पाशुपतादाचारभेदादेर्विद्यमानत्वात्तत्सिद्धान्ताविशेषो नास्तीति । तन्न । सौरादिमतेष्वपि तस्य विद्यमानत्वात् । अथ किं तेन । देवताविशेषपरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्यो ऽथर्ः सर्वत्र समान एवेति ब्रूषे । तच्छाक्ते ऽपि समानमित्यतो नैतदपि पृथगपाकरणीयमित्यत आह- निराकृताविति ॥ ## %% न्यायसुधा: सत्यम् । स्कन्दादिवच्छाक्तस्यापि मतस्य न पाशुपताद्विशेषः । अत एवोक्तदोषग्रामविषयत्वमपि । तथापि तत्रासाधारणस्य दूषण(स्यापि वि)स्य विद्यमानत्वात्तद्विवक्षया शक्तिमतं पृथग्भङ्गया दूष्यते सूत्रकारेण । उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणदोषो न तु पुरुषदैवतानाम् । एतच्च वक्ष्याम इति । *8,436* एवमधिकरणारम्भमुपपाद्येदानीं शाक्तमत(स्थिति)मुपन्यस्यति- महतीति ॥ %<... महती देवी ह्रीङ्करी सर्वकारणम् । त्रिपुराभैरवीत्यादिनामभिः साभिधीयते ॥ MAnuv_2,2.277c-f //>% न्यायसुधा: शक्तिमतमिति वर्तते । सर्वस्यागामिना इतिशब्देन सम्बन्धः । देवी महती सर्वोत्कृष्टेति शक्तिमतमिति । कथं महतीत्यत उक्तम्- सर्वकारणमिति ॥ सकलजगत्सृष्टयादिकारणत्वात् सार्वज्ञादिसर्वगुणवती समस्तदोषदूरा भ(ग)वतीत्यतः सर्वोत्कृष्टेति । नन्विदं शास्त्रमन्योन्यव्याहतं कथं प्रमाणं स्यात् । भुवनेश्वरीतन्त्रे हि सैव महती सर्वकारणमिति चोच्यते । त्रिपुरातन्त्रे तु त्रिपुरैव । तथा भैवरीतन्त्रे भैरवी । एवं कुब्जिकादितन्त्रेष्वन्या चान्या च । नच बह्वीनां सर्वोत्तमत्वमुपपद्यत इत्यत उक्तम् । ह्रीङ्कारी त्रिपुरा भैरवीत्यादिनामभिः सा भगवत्येकैवाभिधीयते । अतो न (नान्योन्य) व्याघात इति । शाक्ताश्च त्रिविधाः । महावामा मध्यवामा अणुवामाश्चेति । एत एव क्वचिच्छाक्तशाम्भवाऽणशब्दैरुच्यन्ते । तत्राद्यानां मतविशेषं दर्शयति- तस्या इति ॥ %% न्यायसुधा: तस्याः केवलाया एव शक्तेः । सदाशिवग्रहणेन मतान्तराद्भेदो दर्शितः । तत्र सदाशिवस्य शक्तितो जन्मानभ्युपगमात् । एवमुपन्यस्तं महावाममतं तावदयुक्तमित्याह- तदिति ॥ %<... तन्नोपपद्यते ॥ MAnuv_2,2.278d //>% *8,437* न्यायसुधा: निरन्तरोपन्यस्तं महावाममतं तदिति परामृशति । कुत इत्याकाङ्क्षायां सूत्रम् उत्पत्त्यसम्भवादिति । तद्वयाख्यातुं तावद्वयाप्तिमुपपादयति- दृष्टेति ॥ %% *8,438* न्यायसुधा: अत्र सृष्टिशब्देनापत्त्योत्पत्तिर्विवक्षिता न सृष्टिमात्रम् । तस्य केवलाभ्यो ऽपि स्त्रीभ्यो दर्शनात् । सदेति व्यभिचाराभावं सूचयति । वाशब्दस्तुशब्दार्थः । विशेषतः प्राचुर्येण । केषाञ्चिदेव हि द्रोणादीनां सृष्टिः केवलेभ्यः पुरुषेभ्यो दृष्टा । नन्वचतुरादिसूत्रेण स्त्रीपुंसेभ्य इति भवितव्यम् । स्त्रीपुंभ्य इति कथम् । "समासान्तो विधिरनित्यः' इति भविष्यति । यद्वा द्वन्द्वात्परः समासान्तो ऽसौ निपातितः । अत्र तु स्त्रीभिः सहिताः पुमांसः (स्त्रीमुमांसस्ते)तेभ्य इति न द्वन्द्व इति न भविष्यति । केवलाभ्यः पुरु(षानुग्रहहीनाभ्यः)षाननुगृहीताभ्यः । ततः किमित्यतः सूत्रं व्याख्याति- तत इति ॥ यत एवं व्याप्तिर्यतश्च प्रकृता(तिः) केवला । शिवादीनां ततो जन्माङ्गीकारात् । ततः कारणात्ततः शक्तेरपत्योत्पत्त्यसम्भवात् इत्यर्थः । *8,439* अयमत्र प्रयोगः । आदिकालीनापत्त्योत्पत्तिर्न केवलस्त्रीकृता(कर्तृका) अपत्योत्पत्तित्वात् । यापत्त्योत्पत्तिः सा न केवलस्त्रीकर्तृका । यथा सम्प्रतिपन्ना । सा हि कदाचित् पुरुषमात्रात्क्वचित्पुरुषानुगृहीताभ्यः स्त्रीभ्यो दृष्टा । न पुनः क्वापि केवलाभ्यः स्त्रीभ्यो दृष्टा । येनोक्तव्याप्तेर्व्यभिचारः स्यादिति । यद्वा शक्तिर्नापत्त्यप्रसवित्री केवलस्त्रीत्वात्सम्प्रतिपन्नकेवलस्त्रीवत् । अत्र केवलाभ्यो न हि स्त्रीभ्य इत्यन्वयकथनं दृष्टेत्यादि तद्वयभिचारपरिहारार्थमिति ज्ञातव्यम् । यदि वा केवलस्त्रीत्वान्नापत्यप्रसवित्री चेच्छक्तिः स्यात्तदा केवलपु(लात्पु)रुषत्वात् पुरुषोत्तमो ऽपि तथा न स्यादित्याक्षेपमपाकर्तुं प्रागेव दृष्टेत्याद्युक्तम् । असिद्धं च केवलत्वं तस्य लक्ष्मीपतेरित्याशयेन स्त्रीपुंभ्य इत्युक्तम् । केवलाभ्य इति तु व्याप्त्युपपादकम् । अथवा yat"nirÃk­tau विशेषस्य भावात्' इत्यनेनास्य दोषस्यासाधारणत्वमुक्तम् तदुपपादनाय दृष्टेत्याद्युपन्यासः । *8,441* इदानीमधिकाशङ्कया मतान्तरमुत्थापयति- वामैरिति ॥ %<... वामैरन्यदुदीर्यते ॥ MAnuv_2,2.280b //>% न्यायसुधा: मध्यवामैरित्यर्थः । अन्यत् महावामसिद्धान्तात् । किं तदित्यत आह- शिवेति ॥ %<शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ॥ MAnuv_2,2.280 // इति ... ॥ MAnuv_2,2.281a //>% न्यायसुधा: शिव उपसर्जनं यस्याः सा शिवोपसर्जना । इदमित्यस्यैव व्याख्यानं समन्ततो देशे काले च वर्तमानं कार्यमिति । एतदुक्तं भवति । नोत्पत्त्यसम्भवो ऽस्मन्मते ऽस्ति । अस्माभिः शिवसहितायाः शक्तेर्विश्वप्रस(भ)वस्याङ्गीकृतत्वात् । नचैवं (त)द्वयोः सर्वोत्कृष्टत्वं विरुद्धमापद्यते । शिवस्य शक्तिं पत्युपसर्जनत्वाङ्गीकारादिति । एतत्प्रतिषेधति- तच्चेति ॥ %<... तच्चोपपन्नं न ... ॥ MAnuv_2,2.281ab //>% न्यायसुधा: अत्राप्युत्पत्त्यसम्भवस्यापरिहारादिति भावः । ## %<... शिवस्याकरणत्वतः । अदेहत्वाद् ... ॥ MAnuv_2,2.281bc //>% *8,441f.* न्यायसुधा: अकरणत्वत इत्यस्यैव स्वपदस्य वर्णनमदेहत्वादिति । यद्वाकरणत्वतो ज्ञानादिकारणाभावादित्यर्थः । तदेव कथमित्यतो ऽकरणत्वतो निरिन्द्रियत्वादित्युक्तम् । तदपि कुत इत्यत उक्तमदेहत्वादिति । एतदुक्तं भवति । देहवता हि शिवेनापत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम् । न विदेहेन । तस्य प्र(वि)लीनवदिन्द्रियादिविज्ञानादिविकलस्य तदनुपपत्तेः । नच शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति । प्रागुक्तदोषात् । अन्यथात्रापि तथोपपत्तौ शिवाङ्गीकारवैयर्थ्यापत्तेश्च । नच शिवसहितायाः । विदेहस्य साहाय्यकरणानुपपत्तेः । अतः अङ्गीकृतस्यापि शिवस्याजागलस्तनायितत्वेनात्राप्युत्पत्त्यसम्भव एवेति । मतान्तरमुत्थापयति- अपि हीति ॥ %<... अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ॥ MAnuv_2,2.281cd // अणुवामा ... ॥ MAnuv_2,2.282a //>% *8,443* न्यायसुधा: अन्ये ऽपीत्यन्वयः । तानेव विशेषनाम्नाऽह- अणुवामा इति ॥ अस्य मतस्य लोके प्रचुरतां सूचयितुं हिशब्दः । सर्वज्ञमित्युपलक्षणम् । जगत्सृष्टयाद्युपयुक्तसकलकारणोपेतम् । इदमुक्तं भवति । शिवसहिता शक्तिर्जगज्जननीत्यभ्युपच्छतो मम नोक्तदोषः । शिवस्य स्वाभाविकसार्वज्ञादिमत्त्वेन देहेन्द्रियानपेक्षणात् । लीलाविग्रहग्रहणेन शक्तिसाहाय्यकरणस्या(सम्भोगस्या)प्युपपत्तेरिति । तदिदं दूषयति- न तदिति ॥ %<... न तद्युक्तम् ... ॥ MAnuv_2,2.282a //>% न्यायसुधा: कुत इत्यत्र सूत्रम् ओं विज्ञानादिभावे वा तदप्रतिषेधः ओं ॥ इति । तस्यार्थः । शिवस्य विज्ञानादिभावे अङ्गीकृते तस्य मतस्य प्रतिषेधो न क्रियत इति । नन्विदं मतमनुमानं न वा । नाद्यः । उक्तार्थविरुद्धत्वात् । न तद्युक्तमित्यस्य चायोगात् । द्वितीये कथं तदप्रतिषेध इत्युक्तम् । कथं च न तद्युक्तमित्यत्रास्य हेतुत्वमित्यतस्तदप्रतिषेध इति निवेशयितुमुत्सूत्रं तावद्धेतुमाह- ईशेति ॥ ## %<... ईशवादप्रवेशनात् ॥ MAnuv_2,2.282b //>% न्यायसुधा: शैवमतप्रवेशापत्तेरित्यर्थः । *8,444* ननु शैवाः सार्वज्ञादिगुणोपेतं शिवमेकमेवाभ्युपयन्ति । शाक्तास्तु शिवं शक्तिं चेत्यस्ति महान्सिद्धान्तभेदः । तत्कथं शाक्तानां शैवमतानुप्रवेश इत्यत आपादितदोषो ऽयमित्याशयवानाह- सार्वज्ञादीति ॥ %% न्यायसुधा: सत्यं शाक्तैः सार्वज्ञादिगुणैर्युक्तं शिवशक्त्याख्यं द्वयमभ्युपगतमिति । तत्तु न युज्यते । कल्पनागौरवात् । तथाहि । न तावत्सार्वज्ञाद्युपेतं प्रत्यक्षेण सिद्धम् । परचित्तवृत्तीनां परं प्रत्यतीन्द्रियत्वात् । नाप्यागमेन । शक्तागमस्य प्रामाण्यसन्देहात् । अपौरुषेयागमस्य परेण प्रामाण्यानादरणात् । आदरणे वा तत एव स्वमतहानेः । ततः प्रपञ्चरचनानुपपत्त्यैव तथाविधं वस्तु कल्पनीयम् । एकेनैव सार्वज्ञादिमता सर्वं निर्वहत्येव । तथाच वृथा तथाभूत(वस्तु)द्वयकल्पने कल्पनागौरवमेव । अत एकमेव तादृशं वस्त्वङ्गीकार्यमिति । ततः किमित्यत आह- तत इति । %<... ततस्त्वीश एक एव प्रयोजकः ॥ MAnuv_2,2.283b //>% न्यायसुधा: उक्तहेतोरेकस्यैव सार्वज्ञादिमतो ऽङ्गीकार्यत्वे केवलशक्तेरङ्गीकृतावुत्पत्त्यसम्भवप्रसङ्गादीश एव सार्वज्ञाद्युपेतः प्रपञ्चरचनायाः प्रयोजकः शाक्तैरङ्गीकर्तव्यः स्यात् । एवञ्च कथं न शैवमतप्रवेशः शाक्तमतस्येति । *8,445* किमतो यद्येवम् । शाक्तस्यापसिद्धान्तेन पराजयः स्यादिति चेत्सत्यम् । तावतापि भगवत्सिद्धान्तानवकॢप्तिरेव । शैवमतस्यापि भवत्सिद्धान्तविरोधित्वेन निराकतर्व्यत्वादित्यतस्तदप्रतिषेध इति सूत्रांशं सोपपत्तिकं निवेशयति- उक्तेति ॥ %% न्यायसुधा: यतः शैवपक्षो निरन्तरातीताधिकरण एवोक्तदोषो ऽतो ऽत्र न पुनर्दूष्यते पुनरुक्तिदोषभयादिति । एवं प्रत्येकमपाकृतानि त्रीण्यपि मतानि साधारणदूषणेन निराकर्तुं सूत्रम् । ओं विप्रतिषेधाच्च ओं इति ॥ तद्व्याचष्टे- श्रुतीति ॥ ## %<श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः । सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ॥ MAnuv_2,2.284 //>% न्यायसुधा: सतां मध्ये जुगुप्सितत्वात् गोप्तुमिष्टत्वात् । यद्वा कर्तृकर्मणोः कृतीति कर्तरि षष्ठी । सद्भिर्निन्दितत्वादित्यर्थः । हिशब्देन श्रुत्यादीनां प्रसिद्धतां द्योतयति । *8,447* केचिदिमां चतुःसूत्रीं भागवतमतनिराकरणपरतया व्याचक्षते । तथाहि । päcarÃtrikà वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञकं मनो जायते । प्रद्युम्नादनिरुद्धसंज्ञको ऽहङ्कारो जायत इति प्रक्रियामाहुः । तत्र सूत्रम्- उत्पत्त्यसम्भवादिति ॥ वासुदेवात्सङ्कर्षणो नाम जीवो जायत इति तावदयुक्तम् । जीवभ्योत्पत्त्यसम्भवात् । उत्पत्तिमतो हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् । ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् । न जायते(न)म्रियत इत्यादिश्रुतिस्मृतिविरोधाच्च । नच कर्तुः करणम् । सङ्कर्षणसंज्ञकाज्जीवात्प्रद्युम्नसंज्ञकस्य मनसो जन्मापि पञ्चरोत्रोक्तं नोपपद्यते । नहि लोके कर्तुर्देवदत्तादेः (करणं) परश्वधाद्युत्पद्यमानं करणं दृश्यते । यदा चोत्पद्यते तदा कर्मैव न करणम् । जीवस्य कर्ता मनश्च करणम् । ततस्तन्न ततो जनिमद्भवितुमर्हति । एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि चेतांश्वरादेव मनोजननश्रवणाच्च । एतेन प्रद्युम्नादनिरुद्धसंज्ञको ऽहङ्कारो जायत इत्यपि प्रत्युक्तम् । अथापि स्यात् । नैवैते सङ्कषर्णादयो जीवादिभावेनाभिप्रेयन्ते । किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते । तस्मान्नायं दोष इति । अत्र परिहारं पठति विज्ञानादिभावे वा तदप्रतिषेधः । परमात्मनो वासुदेवस्येव सङ्कर्षणादीनामपि विज्ञानादिषाड्गुण्यसद्भावे तत एव चेश्वरत्वे ऽभ्युपगम्यमाने ऽपि तस्योत्पत्त्यसम्भवदोषस्याप्रतिषेधः । प्रकारान्तरेण प्राप्नोत्येवायमुत्पत्त्यसम्भवदोषः । तथाहि । न तावदेते चत्वारः परस्परं भिन्नाः । अनेकेश्वरकल्पनायां गौरवादिदोषापत्तेः । अभेदे तु कथं स्वत एव स्वस्योत्पत्तिः सम्भवेत् । निरतिशयत्वात् । नचैते भगवद्व्यूहाश्चतुःसङ्खयायामेवावतिष्ठेरन् । तद्व्यूहानामनन्तत्वाभ्युपगमात् । विप्रतिषेधाच्च । परस्परविरोधश्च पञ्चरात्रे भवति । ज्ञानैश्वर्यबलवीर्यशक्तितेज्सां भगवतो गुणा इति क्वचिदुच्यते । आत्मान एवैते भग(वतो)वन्तो वासुदे(वा i)वस्येति क्वचिद्भगवत्स्वरूपत्वमित्यदि । वेदप्रतिषेधश्चात्र भवति । bhagavächÃï¬ilya÷ षडङ्गं वेदमधीत्य तस्मिन्महत्याम्नाये निष्ठामनधिगच्छन्यः सर्वपरो धर्मो यस्मान्न भूयो ऽस्ति कथं तं विद्यामित्येवं बलवद्विवेकमातिष्ठमानो बभूव । तत्र भगवते शाण्डिल्याय भगवता सङ्कर्षणेन व्यक्तेन शब्दवच्छास्त्रं प्रोक्तमिति वेदनिन्दादर्शनात् । तथा चान्यत्र । "अधीता भगवन्वेदाः साङ्गोपाङ्गाः सविस्तराः । श्रुतानि च मयाङ्गानि वाको वाक्ययुतानि च । "न चैतेषु समस्तेषु संशयेन विना क्वचित् । श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भविष्यति' इति । तस्मादयुक्तं पञ्चरात्रशास्त्रमिति । *8,448* तामिमामपव्याख्यां प्रत्याख्याति- पञ्चरात्रेति ॥ %% न्यायसुधा: आचक्षते व्याचक्षते । यदित्यस्यार्थे यदिशब्दः । तद्वयाख्यानमति(अति)शयेन विरुद्धं स्वव्याहतं प्रमाणान्तरप्रतिहतं चेत्यर्थः । तत्कथमित्यतः स्वव्याहतिं तावदुपपादयति- यत इति ॥ %<... यत आह स भारते ॥ MAnuv_2,2.285d //>% न्यायसुधा: यस्मात्सूत्रकार एव भारते पञ्चरात्रस्य प्रामाण्यमाह । तस्मादत्र तन्निराकरणे सूत्रकारस्य स्ववचनव्याहतिः स्यादित्यर्थः । *8,449f.* तद्भारतवचनमुदाहरति- पञ्चरात्रस्येति ॥ %% *8,450* न्यायसुधा: "साङ्खयं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नान्युताहो नेति चोच्यताम्' इति । ज्ञानकारणत्वज्ज्ञानशब्दवाच्यानि साङ्खयादीनि शास्त्राण्यन्योन्यविरुद्धान्युताविरुद्धानीति praÓnasya"sÃÇkhayaæ योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा' इति परिहारो ऽभिहितः । ततः पुनर्वस्तुविकल्पानुपपत्तेः परस्परविरुद्धानां सर्वेषां प्रामाण्ययोगादेतेषु किं प्रमाणमिति जिज्ञासायां,"साङ्खयस्य वक्ता कपिलः' इत्यादिना साङ्खयादीनामनाप्तकर्तृत्वमभिधाय प्राग्वेदारण्यकपदोपलक्षितस्य पञ्चरात्रस्य परमाप्तत्वेन नारायणेन प्रणीतत्त्वात्प्रामाण्यमित्यनेन वाक्येनोच्यते । वेदानां त्वपौरुषेयतया स्वत एव प्रामाण्यं सिद्धमेवेति नोक्तम् । फलवत्प्रवृत्तिजनकत्वादपि पञ्चरात्रस्य प्रामाण्यमिति । पञ्चरात्रविद इत्यनेन वाक्येनोच्यते । यथाक्रमपरा देवतातारतम्यपराः । एकान्तभावोपगताः अव्यभिचारिणीं भक्तिं प्राप्ताः । प्रकारान्तरेण स्वव्याहतिमाह- गीता चेति ॥ %<... गीता च तच्छास्त्रसङ्क्षेप इति हीरितम् ॥ MAnuv_2,2.288ab //>% न्यायसुधा: तच्छास्त्रसङ्क्षेपः पञ्चरात्रसङ्क्षेप इति हीरितम् । "ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा । पञ्चरात्रात्मकं ज्ञानं व्यासो ऽदात्पाण्डवेषु तत् । तेषामेवावतारेषु सेनामध्ये 'र्जुनाय च । प्रादाद्गीतेति विनिर्दिष्यं(विज्ञातं)(विख्यातं) सङ्क्षेपेणायुयुत्सवे' (ते) इत्यादिना पुराणवाक्येनेति शेषः । ततः प्रमाणतया पञ्चरात्रसङ्क्षेपरूपां गीतां प्रणीतवतो बादरायणस्य पञ्चरात्रप्रामाण्यमनुमतमेवेति पुनरत्र तन्निराकरणे कथं स्वव्याहतिर्न भवेदिति । स्वव्याहतिं प्रकारान्तरेण दर्शयति- वेदेनेति ॥ %% *8,451* न्यायसुधा: एवं वराहपुराणे भगवद्दर्शनसाधनत्वेन वेदवत्पञ्चरात्रस्य प्रामाण्यमभ्युपगम्येह पुनस्तन्निराकरणे व्याघात एवेति । *8,452* एवं स्वव्याहतिमुपपाद्य प्रमाणान्तरविरोधं दर्शयति- श्लोका इति ॥ %<... श्लोका इति वचः श्रुतौ ॥ MAnuv_2,2.289d //>% *8,452f.* न्यायसुधा: वचः अस्तीति शेषः । "ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासपु(सःपु)राणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि' इत्यस्यां श्रुतौ ऋग्वेदादिप्रमाणोद्देशप्रसङ्गे श्लोका इति पञ्चरात्रमुपात्तम् । "पञ्चरात्रविदो मुख्याः' इति प्रकृतपञ्चरात्रविषयत्वेन"­«ÅnuvÃca तान्सर्वानदृश्यः पुरुषोत्तमः । कृतं शतसहस्रं हि श्लोकानां हितमुत्तमम्' इति श्लोकशब्दस्य भारते प्रयोगात् । छन्दोगश्रुतौ ऋग्वेदो यजुर्वेद इत्यारभ्यैकायनमिति पञ्चरात्रमुच्यते । तत्समाख्यया श्लोकशब्दः पञ्चरात्रविषयो ऽशेषो('वगम्यते)ज्ञायते । अतः श्रुत्या पञ्चरात्रप्रामाण्यं सिद्धमिति तदप्रामाण्यवादः श्रुतिविरुद्धः । स्पष्टश्रुतिविरोधं च दर्शयति- वेदैश्चेति ॥ *8,453* %% न्यायसुधा: वेदपञ्चरात्रोक्तप्रकारेणणेत्यर्थः । संहिताभेदात्पञ्चरात्रैरिति बहुवचनम् । परस्परविरुद्धशास्त्रद्वयानुसारेण कथं ध्यानमित्यत उक्तम्- पञ्चरात्रं चेति ॥ इत्यादिवेदवचनैश्च पञ्चरात्राप्रामाण्यकथनं विरुद्धमिति शेषः । ततः किमित्यत आह- पञ्चरात्रमिति ॥ %% न्यायसुधा: यत एवं पञ्चरात्रनिराकरणं स्वव्याहतं प्रमाणान्तरव्याहतं च । अतो ऽत्र सूत्रकारेण पञ्चरात्रं अपोद्यते दूष्यत इति कथमे(वं)व वक्तुं शक्यते । नहि vyÃhatabhëŠbhagavÃniti / *8,454* स्यान्मतम् । नास्त्ययं व्याघातः । "यो ऽसौ नारायणः परो ऽवक्तात् प्रसिद्धः परमात्मा स आत्मनाऽत्मानमनेकधा व्यूह्य व्यवस्थितः । तमित्थम्भूतं षाड्गुण्यविग्रहं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैः पञ्चकालाभि(धैर)धानैरनेककालमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपाद्यते' इत्यादेः पञ्चरात्रादितस्यार्थस्य स्वीकृतत्वात् । तत्परतैव भारतादिवाक्यानामुपपत्तेरिति । मैवम् । एवं सति साङ्खयादिशास्त्रेष्वप्युपादेयांशस्य विद्यमानत्वेन विशेषतः पञ्चरात्रप्रामाण्याभिधानानुपपत्तेः । कृत्स्नस्येति विशेषणानुपपत्तेश्च । "ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् । वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतो 'खिलम्' इत्यखिलशब्दविरोधाच्चेति । *8,455* इतश्च न पञ्चरात्रदूषणं युक्तमित्याह- अत्रेति ॥ %<... अत्र दोषः कः ... ॥ MAnuv_2,2.291c //>% न्यायसुधा: अत्र पञ्चरात्रे को दोषो येन तन्निराक्रियेत न को ऽपीत्यर्थः । ननु कथं दोषो नास्ति जीवोत्पत्तेरसम्भावितायास्तत्रोक्तत्वादित्यतो ऽङ्गीकारवादेनाह- उत्पत्तिरिति ॥ %<... उत्पत्तिर्ज्ञो ऽत इत्यपि ॥ MAnuv_2,2.291d // इहैवोक्ता ... ॥ MAnuv_2,2.292a //>% न्यायसुधा: किं जीवोत्पत्यभिधानमात्रं पञ्चरात्राप्रामाण्यहेतुतयोपादीयते । उताभूतभवनरूपजीवोत्पत्त्यभिधानम् । आद्ये तूत्पत्तिमात्रं इहैव, प्रमाणतयाभ्युपगते मीमांसाशास्त्रे,"ज्ञो 'त एव' इति सूत्रेणोक्तम् । apipadena"sarva एव (वै) त आत्मानो व्युच्चरन्ति' इति श्रुतावुक्तेति समुच्चिनोति । ततो वेदतन्मीमांसयोरप्यप्रामाण्यं स्यात् । अन्यथा हेतोरनैकान्त्यापत्तेरिति भावः । "ज्ञो 'त एव' इति सूत्रार्थे विप्रतिपन्नं प्रति श्रुतिरेवोदाहतर्व्या । स्यादेतत् । द्वितीय एव हेतुरुपादीयते । नचासौ श्रुतिसूत्रयोर्वर्तते । तत्र हि प्राग्विद्यमानस्यैव जीवस्य देहाद्युपाध्यपेक्षयैवोत्पत्तिरुच्यते । नत्वभूतभावलक्षणेत्यत आह- नचेति ॥ %<... नचाभूतभावस्तत्रापि कथ्यते ॥ MAnuv_2,2.292ab //>% *8,456* न्यायसुधा: तत्रापि पञ्चरात्रे ऽपि । यथा हि श्रुतिसूत्रयोः प्रतीतमपि जीवजननमभूतभवनं विहाय उपाधिविषयं व्याख्यायते । तथा पञ्चरात्रोक्तमपि तत्तथा व्याख्यायताम् । ततश्च स्वरूपासिद्धो हेतुरिति भावः । JOSHI-7 *8,457* नु विषमो ऽयमुपन्यासः । श्रुतिसूत्रयोः khalu"anÃdimÃyayà सुप्तः' / "नानादित्वात्' इत्यादिनानादिकर्म(कर्मादि)सम्बन्धो ऽभिधीयते । न ह्यभूत्वा (भवतो)भाववतो जीवस्यासावुपपद्यते । अतस्तदनुरोधात्तत्र प्रतीतमपि जीवजननमन्यथा नेतव्यमेव । नच तथाविधं बाधकमिहास्ति । येन मुख्यार्थं परित्याज्यामुख्यार्थं प्रतिपद्येमहि । ततो मुख्यार्थे ग्राह्ये न हेतोरसिद्धिरित्यत आह- अनादीति ॥ %% न्यायसुधा: तद्वचः पञ्चरात्रवाक्यम् । श्रुतिसूत्रवत्पञ्चरात्रे ऽपि जीवस्यानादिकर्मसम्बन्धाभिधानात्तदनुरोधेन तत्रोक्तं जीवजननमप्यन्यथाव्याख्यातव्यमेव । पक्षपाते कारणाभावात् । तथाच हेतोरसिद्धिस्तदवस्थेत्यर्थः । अथापि स्यात् । न कुत्रापि वेदादौ संसारसादित्वादिकं जीवानामभूत्वाभवनज्ञापकं स्पष्टमुक्तम् । अतः सावकाशमिदमन्यथा योज्यमेवेति चेत् । एतदपि समानमत्रेति भावेनाह- नहीति ॥ *8,458* %% न्यायसुधा: अनेनैव nyÃyena"naca कर्तुः करणम्' इत्येतदप्यपाकरणीयम् इति । तथाहि । किं करणं कर्तुर्न जायत इति व्याप्तिः किं वा यस्यां क्रियायां यत्करणं तत्तत्क्रियाकर्तुर्न जायत इति । नाद्यः । व्यभिचारात् । अन्यथा करणानामनुत्पत्तिप्रसङ्गात् । न द्वितीयः । प्रकृते ऽपि तथाभावासिद्धेः । एतस्माज्जायत इति श्रुतिविरोधो ऽपि किं जीवान्मनसो जननमात्राभ्युपगमे स्यात् । उत जननविशेषाभ्युपगमे । नाद्यः । "अन्नमशितं त्रेधा विधीयते' इत्यादिश्रुतेः प्रत्यहं मनसो जीवादुत्पत्तेः । न द्वितीयः । तथात्वस्य प्रकृते ऽप्यसम्मतेः । एवं मनसो ऽप्यहङ्कारजन्मनि दोषः परिहरणीयः । *8,460* एवं जीवादिपदानां यथाश्रुतार्थाभ्युपगमेन सूत्रद्वयारोपितदोषपरिहारो '(वि)भिहितः । इदानीं वासुदेवात्सङ्कषर्णो नाम जीवो जायत इत्यादिवाक्यस्य परकल्पितादर्थादर्थान्तरमाह- जीवेति ॥ %% न्यायसुधा: जीवशब्दस्य प्रवृत्तिनिमित्तमुपपादयितुं जीवाभिमानीत्युक्तम् । सङ्कर्षणस्य भगवतो जनेरभावात्तद्व्युदासाय नाम्ना सङ्कर्षणस्य शेषस्येत्युक्तम् । प्रोक्ता वासुदेवादित्यादिना वाक्येन । ततः सङ्कर्षणात् । तथाशब्दः समुच्चये । जनिः प्रोक्तेत्यर्थः । मनोभिमानिनः कामस्येत्यस्य पूर्ववदेव प्रयोजनम् । एवंशब्देन प्रद्युम्नादनिरुद्धसंज्ञको ऽहङ्कारो जायत इत्यत्राप्युक्तव्याख्यानन्यायमतिदिशति । प्रद्युम्नादहङ्काराभिमानिनः कामपुत्रस्यानिरुद्धस्य जनिः प्रोक्तेति । *8,461* नन्वेवमप्युत्पत्त्यसम्भवदोषस्तदवस्थः शेषादीनामपि जीवत्वादिति । मैवम् । न ह्यत्र सङ्कर्षणादीनामुत्पत्तिरुच्यते । किन्तु जायत इत्रत जनिरुच्यते । जनिश्च प्रादुर्भावः । जनी प्रादुर्भाव इति पठन्ति । प्रादुर्भावश्च शरीरोत्पत्तौ जीवस्य सुप्रसिद्धः । तदिदमुक्तं जनिः प्रोक्तेति । अत एव पूर्वो ऽभ्युपगमवादः । अर्थान्तरमप्याह- साक्षादिति ॥ %<... साक्षाद्धरेः क्वचित् । सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः । व्यूह उक्तो ... ॥ MAnuv_2,2.295b-e //>% न्यायसुधा: शेषादयो ऽपि (हि) भगवदंशत्वाद्धरित्वेनोच्यते । तद्व्युदासाय साक्षादित्युक्तम् । साक्षाद्धरेरेव सङ्कर्षणादिनाम्ना व्यूह उक्त इत्यन्वयः । नन्वत्रोक्तं तदप्रतिषेधो हरेरुत्पत्त्यभावादित्यत उक्तं व्यूहो विभाग एवोक्तो न तूत्पत्तिरिति । यदप्युक्तं किमेते ऽन्योन्यं भिन्ना उत नेति । तस्योत्तरं हरेः एकस्यैवेति । नन्वेवं तर्हि निरतिशयत्वात्कथं स्वस्मादेव स्वस्य विभाग इत्यत उक्तम्- नित्येति ॥ किन्नाम दुर्विभाव्यं भगवति यत्प्रमितमित्यर्थः । यदप्युक्तं नैवेते भगवद्व्यूहाश्चतुःसङ्खयामेव परिनिष्ठिताः अनन्तत्वादिति । तत्रोत्तरं क्वचिदिति । कालविशेषे प्रयोजनविशेषे चेत्यर्थः । अनभिज्ञो भ(ग)वान्भागवतसम्प्रदायस्य । आदिकाले हि भगवान्नारायणो निजमुक्तिपदप्रदानाद्यर्थं वासुदेवादिचतुर्व्यूहो बभूव । ततः कालान्तरे प्रयोजनान्तरार्थं दशद्वादशादिव्यूहो जातः । सेयं शुद्धसृष्टिरिति päcarÃtrikairabhidhÅyate / तदपेक्षया चतुर्व्यूहवर्णनं कथं नामानुपपन्नमिति । एवमधिकारिविशेषाराधनार्थमियमुक्तिर्युक्तैव । यथोक्तम् "एकमूर्तिश्चतुर्मूतिरथवा पञ्चमूर्तिकः । द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिः' इति । *8,463* अर्थान्तरकथनस्य प्रयोजनमाह- अन्यथेति ॥ %<... 'न्यथानूद्य कथं दुष्टत्वमुच्यते ॥ MAnuv_2,2.295ef //>% न्यायसुधा: एवमर्थान्तरविवक्षया प्रयुक्तस्य वाक्यस्यान्यथानुवादं विधाय दूषणाभिधानं कथं क्रियते । छलप्रसङ्गादिति । नच जीवादिशब्दानामनुपपत्तिः । भगवत एव मुख्यतः प्राणधारणादिमतस्तदथर्त्वात् यच्च विप्रतिषेधाच्चेति सूत्रार्थतया कल्पितं परस्परव्याघातो ऽस्ति पञ्चरात्र इति । तदपि नित्याचिन्त्योरुशक्तित इत्यनेनैव परिहृतम् । भगवच्छक्त्यैव गुणगुण्यादिव्यवहारोपपत्तिरिति । समर्थितश्च भेदपदे ऽभिषिक्तः प्रमितसर्वनिर्वाहहेतुर्विशेषः । यदप्युक्तं शाण्डिल्यवृत्तान्तकथने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति । तत् निराकरोति- यदीति ॥ %% *8,463f.* न्यायसुधा: "यदि विद्याच्चतुर्वेदान्साङ्गोपनिषदान्द्विजः । नचेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः' इत्यत्र वाक्ये यथेतिहासपुराणादितो वेदपूरणमभिप्रेयते । तथात्रापि पञ्चरात्राद्वेदपूरणमेवाभिप्रेतं इति व्याख्याने सति, शाण्डिल्यवर्तने ऽभिधीयमाने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति कुतः । न प्रतीयत इत्यर्थः । यद्वैवं वाक्यद्वये समाने सति शाण्डिल्यवर्तनाभिधायिन्येव वाक्ये भवतो द्वेषः कुतो येन यदि vidyÃdityetaditihÃsapurÃïayorvedapÆrakatvÃbhiprÃyamÃdÃya"bhagavÃn शाण्डिल्यः' इत्यादिकं पञ्चरात्रस्य वेदविरोधित्वाभिप्रायमिति व्याख्यायत इति । *8,464* अयमत्रोत्तरक्रमः । यद्येतद्वाक्यबलात्पञ्चरात्रस्य चेदविरोधित्वं कल्प्यते । तदा यदि विद्यादिति वाक्यबलादितिहासपुराणयोरपि तत्कल्प्यतां विशेषाभावात्(मविशेषात्) / अथ तत्र इतिहासादेर्वेदपूरकत्वमभिप्रायः । अत्रापि स एव कल्प्यताम् । विशेषाभावात् । "इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्' इत्युत्तरवा(क्यविरो)क्यानुरोधात्तथा कल्पनं युक्तमिति चेत् । atrÃpi"vedÃrthapÆrakaæ ज्ञेय पञ्चरात्रम्' इत्यादिवाक्यानुरोधात्तथा कल्पनमिति न कश्चिद्विशेषः । अन्यत्र विद्वेषादिति परमसंहितावाक्यमप्येवमेव व्याख्यातव्यम् । अपव्याख्याननिराकरणमुपसंहरति- अतः परमेति ॥ %% *8,465* न्यायसुधा: वीक्षायामपि न क्षमं व्यधिकरणमित्यर्थः । तर्हि कस्मादुदितमित्यत उक्तम्- परमेति ॥ परमशास्त्रं पञ्चरात्रम् । द्वेष एव किं निबन्धन इत्यत उक्तम्- आसुरैरिति ॥ भागवतशास्त्रे हि स्वाभाविक एव हि विद्वेषो ऽसुराणाम् । नतु दोषदर्शननिमित्तः । एते चासुरसम्बन्धिनस्तत्स्वभावाश्च वृत्तिकाराः । आसुरैरेवोक्तं नतु सूत्रकारेणेत्यनेन तस्मान्नायं सूत्रार्थः, किन्तु शाक्तमतनिरास एवेत्युक्तं भवति । एतेनैतदपि प्रत्युक्तम् । यत्केचिदिदमधिकरणं साङ्खयादिवत्पञ्चरात्रस्याप्यप्रामाण्यमाशङ्कय तन्निरासार्थमिति वर्णयन्ति । तथाहि । uktarÅtyÃ"utpattyasambhavÃt'"नच कर्तुः करणम्' इति सूत्रद्वयेन पञ्चरात्राप्रामाण्यं पूर्वपक्षयित्वा विज्ञानादिभावे वा तदप्रतिषेध इति सिद्धान्तितम् । वाशब्दात्पक्षो विपरिवर्तते । विज्ञानं चादि चेति परंब्रह्म विज्ञानादि, सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपाद(कस्य)नस्य शास्त्रस्य प्रामाण्यं न प्रतिषिद्धयते । विप्रतिषेधाच्च प्रतिषिद्धा हि जीवोत्पत्तिरस्मिन्नपि तन्त्रे । यथोक्तं परमसंहितायां । "अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मणां क्षेत्रं प्रकृते रूपमुच्यते । प्राप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चितः' इति । *8,465f.* पञ्चरात्राप्रामाण्यशङ्कायां प्राप्तायामेव हि तन्निरासाय प्रयासः साथर्कः स्यात् । नच व्यधिकरणानि दूषणानि तच्छङ्कां प्रापयितुमीशते । नहि छलोत्तराण्येतावदधिकरणं प्रयोजयन्ति । अतिप्रसङ्गात् । प्रकरणाननुगुरं चैतत् । परमतनिरासो ह्यत्र प्रकृतो न तु स्वमतसमर्थनम् । कृतं च tat"na विलक्षणत्वात्' इत्यादिना । सूत्राक्षराननुरूपं चैतद्वयाख्यानम् । नह्यत्र विज्ञानादिपदं ब्रह्मणि क्वचित्प्रयुक्तम् । तदप्रतिषेध इति च व्यर्थम् । न प्राज्ञत्वादित्येव वक्तव्यम् । लघु चैवं सूत्रं व्यक्तं च स्यात् । तस्मादुक्त एव सूत्रार्थ इति स्थितम् । *8,467* पादार्थमुपसंहरति- अतो ऽशेषेति ॥ %% न्यायसुधा: साङ्खयादिविरोधिसमयानां निरस्तत्वात्प्रथमाध्याये यत्सकलश्रुतिसमन्वयेन भगवतो लक्षणद्वयं साधितं तन्निर्णीतमेवेत्यर्थः । *8,467f.* स्यादेतत् । "न निगृह्य कथां कुर्यात्' इत्यादिस्मृतिनिषिद्धं परनिराकरणमिदं न कार्यमेव । तत्कुतः साङ्खयादिनिराकरणं कृतमिति चेन्न । अस्य निषेधस्य सद्विषयत्वात् । कुतः सङ्कोच इति चेत् । श्रुतिस्मृत्योः श्रुतेर्बलवत्त्वात् । श्रुतौ च परनिराकरणस्य कर्तव्यतया avagatatvÃdityÃÓayavÃn"andhantama÷ प्रविशन्ति ये ऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः । विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इति मन्त्रद्वयमर्थतो ऽनुवदति- अन्धमिति ॥ *8,468* %% न्यायसुधा: अविद्याम् अविद्यकल्पितमविद्यमानार्थम् । आयान्ति तमः । इवशब्दः किञ्चिदर्थः । उशब्दो ऽवधारणार्थः । ये केवलं विद्यायामेव रता इत्युक्त्या लब्धस्यार्थस्य कथनम् ,तस्या नैव निन्दका इति । अन्यथा विद्ययामृतमश्नुत इत्यनेन विरोधः स्यात् । ततः अविद्यानिराकरणाभावे दोषसद्भावात् । सहेति समुच्चयनियमं द्योतयति । दोषज्ञानादतीत्यैताम् इत्यनेन अविद्यया दुष्टत्वेन ज्ञातया मृत्युं तामेवाविद्यां तत्कार्यं दुःखादिकं चातीत्य तीर्त्वा इत्यर्थो ज्ञायते । यद्यपि तत्त्वज्ञानं न स्वपक्षप्रमाणमात्रेण भवति, यावत्परपक्षप्रमाणं न निराक्रियते । सत्प्रतिपक्षस्य प्रमाणस्य निर्णयानङ्गत्वात् । अतस्तत्त्वज्ञानं कामयमानेनावश्यं स्वपक्षसाधनमिव परपक्षनिरसो ऽपि विधेय एवेत्युपपत्तिसिद्धो ऽयमर्थः । तथाप्यागमावष्टम्भेन प्रत्यवतिष्ठमानस्तथैव बोधनीय इत्याशयवता मन्त्रावुदाहृताविति सर्वमनवद्यम् । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्याथर्विवृतौ द्वितीये ऽध्याये ऽयं समयचरणः पर्यवसितः ॥ ************************************************************************************************* अध्यय 2, पद 3 *8,471* [======= JNys_2,3....: ...आधिकरण =======] ॥ अथ द्वितीयाध्यायस्य तृतीयः पादः ॥ ॥ अथ श्रीमन्न्यायसुधायां वियदधिकरणम् ॥ "न वियदश्रुतेः' इत्यादि पादप्रतिपाद्यं ससङ्गतिकं दर्शयति- अथेति ॥ %% न्यायसुधा: प्रभुः सूत्रकारः, अनेन व्याचिख्यासिततया बुद्धिसन्निहितेन तृतीयेन पादेन वैदिकानां वचनानां परस्परं अविरोधं विरोधाभावं, दर्शयतीति प्रतिपाद्यकथनम् । अस्यान्तर्भावलक्षणां सङ्गतिं दर्शयितुमुक्तम्- अशेषेति ॥ अशेषाश्च ते समाम्नायविरोधाश्चेति विग्रहः । करिष्यन् इत्यध्यायोपक्रमसमयापेक्षया । सूत्रकृता खलु सर्वानपि वेदविरोधान्परिहर्तुं द्वितीयो ऽयमध्याय आरब्धः । वैदिकानां वचनानां परस्परविरोधो ऽपि तदन्तर्भूत एवेत्यतस्तदपाकरणमिह सङ्गतमेवेति । आनन्तर्यलक्षणां सङ्गतिं दर्शयितुमथेत्युक्तम् । अवसरप्राप्तौ प्राधान्याद्युक्तिविरोधपरिहारस्य प्राथम्ये तत्प्रपञ्चात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति श्रुतीनां परस्परविरोधपरिहारस्य भवत्ययमवसर इति । नन्वेवं तर्ह्यस्य पादस्य चतुर्थपादाद्भेदो न स्यात् । तत्रापि वेदवचसां परस्परविरोधस्य अपाक्रियमाणत्वादित्यत उक्तम्- अधिदैवेति ॥ अधिदैवानि अव्यक्ताद्यभिमानिदेवताः । अधिभूतानि कार्यकारणोपेतानि वियदादिभूतानि । *8,474* इदमुक्तं भवति । यद्यपि पादद्वये वेदवाक्यानां परस्परविरोध एव निरस्यते । तथापि विषयभेदाद्भेदो भविष्यति । इहाधिदैवादिविषयवाक्यानां चतुर्थे त्वध्यात्मविषयाणामिति । नचैवमस्य पादस्यानेकविषयत्वेनानेकत्वापत्तिः । अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेः इति । अत्रापि क्रमनियमे हेतुमाचार्य एव वक्ष्यति । *8,475* ननु च वेदवाक्यानां परस्परविरोधपरिहारः किमर्थः । मिथो विरुद्धानां प्रामाण्यानिश्चयात्तत्प्रामाण्यनिश्चयार्थ इति चेन्न । एवं सत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्वव्याघातादिति । उच्यते । ब्रह्मणो ऽशेषजगत्कारणत्वनिश्चयो ह्यशेषजगत्स्वरूपनिर्णये तस्य कार्यत्वादिनिर्णये च सति स्यान्नान्यथा । नच तद्विषयाणां वाक्यानां मिथो व्याघाते तत्स्वरूपनिर्णयो भवति । अतो ऽधिदैवादिवस्तुतत्त्वावधारणार्थ एवायं मिथो विरोधपरिहारः । तदिदमप्युक्तम्- स्वरूपनिर्णयायैवेति ॥ %% न्यायसुधा: ननु किं कतिपयवचनानामन्योन्यविरोधः परिह्रियते उत सर्वेषाम् । नाद्यः । वैयर्थ्यात् । तत्रैव वचनान्तरविरोधसद्भावेनानिर्णयतादवस्थ्यात् । न द्वितीयः । वेदवाक्यानामनन्तत्वेन ज्ञातुमशक्यत्वादित्यत उक्तम्- अमितद्युतिरिति ॥ सर्वज्ञ इत्यर्थः । *8,476* एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्गृह्याह- अनुभूतीति ॥ %% *8,477* न्यायसुधा: ॥ ओं न वियदश्रुतेः ओं ॥ अत्राधिकरणे ऽनादिर्वायमाकाश इत्यादिश्रुतीनां गौणत्वमात्मन आकाशः सम्भूत इत्यादिश्रुतीनां मुख्यत्वमुपादाय वियत उत्पत्तिः समर्थिता । तत्र वियत्पदं नाकाशमात्रपरं किन्नाम । अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इत्यादिश्रुतिविगानविषयाणां परमात्मातिरिक्तानां प्रकृत्यादीनामुपलक्षणार्थं ज्ञातव्यमित्याशयवानाह- प्रकृतिरिति ॥ ## %% न्यायसुधा: प्रकृतिः अचेतना पुरुषो जीवः तदभिमानिनः प्रकृत्याद्यभिमानिनः । महदाद्या इति महदहङ्कारमनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्राण्युच्यन्ते । प्रकृतस्योत्पत्त्यसम्भवस्य नेति प्रतिषेधे लब्धमर्थमाह- जायन्त इति ॥ अयमभिसन्धिः । न तावत्प्रकृत्यादयो जन्मरहिता एवाभ्युपग(म्यत)ता इति युक्तम् । "प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः'"यावद्विकारस्तु विभागो लोकवत्' इत्युक्तानां प्रतिज्ञाहान्यादीनामत्रापि साम्यात् । अन्यथा तेषामनैकान्तिकत्वापातात् । नाप्यविगीतजन्मानः । श्रुतिविगानस्य दर्शितत्वात् । नचाधिकरणान्तरं तत्परमस्ति । तस्मादत्रैव वियत्पदेन तेषामुपलक्षणं युक्तम् । मातरिश्वप्रभृतिषु पुनरधिकाशङ्कानिरासायायधिकरणान्तरारम्भ इति । *8,479* इहाकाशस्योक्तं जन्म घटादेरिवाभूत्वाभवनलक्षणमिति केचिदास्थिताः । तत् निराकरिष्यन्स्वमतं तावदाह- पराधीनेति ॥ %<... पराधीनविशेषिता । इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥ MAnuv_2,3.9d-f //>% न्यायसुधा: "आत्मन आकाशः सम्भूतः'"स इदं सर्वमसृजत' इत्यादिश्रुतिं, विभक्तत्वादियुक्तिं चाश्रित्य यदिहाधिकरणे वियतो जनिमत्त्वमुदितं तत्पराधीनातिशयलाभलक्षणं प्रतिपत्तव्यम् । अपूर्वविशेषोपजनने हि विशिष्याकारोपजनो ऽवश्यम्भावी विशिष्याकारश्च वस्तुस्वरूपाभिन्न इति तस्यैवासावुपजनो भवति । देवदत्तः शरीरी जातो विद्वान् जात इति, घटः संयुक्तो जातो विभक्तो जात इति चावस्थितस्वरूप एव वस्तुनि विशेषावाप्तिमात्रेण जननव्यवहारो दृश्यत एव । ननु परिणामवादे घटादेरप्येषैवोत्पत्तिर्यदवस्थितस्वरूपस्यैव मृदादेरप्याकारान्त(रावाप्तिः)रतापत्तिः । परैरपि परिणामवाद एवाङ्गीकृतो नारम्भवादः । अतो विवादाभावाद्वयर्थो ऽयमारम्भः । यथा न व्यर्थस्तथाऽचार्य एव विवादविषयं स्पष्टयिष्यति । atra"idaæ सर्वं ससर्ज' इति श्रु(त्याद्युदा)त्युदाहरणं श्रुत्यादावप्येवमेव जन्म व्याख्येयमिति ज्ञापनार्थम् । यच्च वियत्पदं प्रकृत्याद्युपलक्षणपरमित्याभिप्रेतं तत्रोक्तरीत्योपपत्तिसूचनार्थं चेति । *8,481* परोक्तरीत्या घटादिवदभूत्वाभवनलक्षणैवोत्पत्तिर्वियतः श्रुतिसूत्रविवक्षिता किन्न स्यादिति चेदत्र पृच्छामः । आकाशशब्देन किं विवक्षितं परेषां (किं) वैशेषिकादिवदवकाशमात्रमुत बाह्यानामिव मूर्ताभावः । आद्यं दूषयति- अवकाशमात्रमिति ॥ %% न्यायसुधा: अन्यथा पराधीनविशेषाप्तिर्जन्मेत्यनङ्गीकृत्याभूत्वाभवनं जन्मेत्यङ्गीकारे ऽवकाशमात्रमाकाश इति चाङ्गीकारे कथमसावुत्पद्यते । तस्योत्पत्तिर्नोपपद्यत इति यावत् । सोपादाना हि सर्(वार्)वसृष्टिर्दृष्टा न चाकाशोत्पत्तावुपादानमस्ति । नच ब्रह्मण उपादानत्वमुपपद्यत इति प्रकृत्यधिकरणे (निष्ठङ्कितम्) निर्दिष्यम् । यस्य चोत्पत्तिस्तस्य प्रागभावेन भाव्यम् । न चाकाशस्य प्रागभावः सम्भवति । अनुपपन्नप्रतीतिकत्वात् । अभावो हि प्रतीयमानो ऽस्यात्रेति प्रतीयते न तु निराश्रयः । नचाकाशाभावस्याश्रयप्रतीतिरुपपद्यते । यदेवेहेति निर्दिश्यते तस्यैवाकाशत्वात् । उपादानाश्रिताभाववादे ऽपि तदभावान्नाभावप्रतीत्युपपत्तिः । तथाच श्रुतिः । "अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपि' इति । अनवकाशरूपं ब्रह्मैवाकाशस्य पूर्वावस्था प्रागभावश्चोच्यत इत्यपि ब्रह्मणो ऽनुपादानत्वेन प्रत्युक्तम् । प्रतियोग्याश्रय एवाभावाश्रयः । नचाकाशस्याश्रयो ऽस्तीति तदभावो ऽपि निराश्रयो ऽस्त्विति चेन्न । निराश्रयत्वे कार्यत्वानुपपत्तेः । किञ्च प्रतीतावाकाशः स्वाश्रय इत्यतस्तदभावो ऽप्याकाशाश्रयः प्रतीयेतेति विरुद्धमापद्यते । प्रकृतिराकाशस्य कारणमिति कश्चित् । तन्मते प्रकृतेरजन्मप्रसङ्गः । अथ तत्र पराधीनविशेषावाप्तिर्जन्माङ्गीक्रियते । तदासम्भावितोत्पत्तिके वियदादावप्येवमेवाङ्गीकरणीयमिति । *8,483* द्वितीये ऽपि किं प्रदेशरूपमाकाशमङ्गीकृत्येदमुच्यते उतानङ्गीकृत्य । प्रथमे यस्य कस्यचिन्मूर्तद्रव्याभावस्योत्पत्तिर्वा सर्वस्य वा विवक्षिता । नाद्यः । तस्याः प्रत्यक्षादिसिद्धत्वेनाधिकरणानारम्भकत्वात् । द्वितीयं दूषयति- यदीति ॥ %% *8,484* न्यायसुधा: सर्वस्यापि मूर्ताभावस्य सृष्टावुत्पत्त्यङ्गीकारे प्रलये ऽवश्यं तदभावो ऽभ्युपगमः स्यात् । अत्यन्तासतो जन्मासम्भवात् । यदि च सृष्टेः पूर्वं प्रलये ऽनाकाशता सर्वस्य मूर्तद्रव्याभावस्याभावः अङ्गीक्रियते । तर्हि किं तदा मूर्तनिबिडं जगदङ्गीक्रियते । एतदेव स्पष्टयति- मूर्तेति ॥ %% न्यायसुधा: यद्युक्तलक्षणाकाशाभावः प्रलये भवेत्तदा मूर्तसम्पूर्णता भवेदेव । अभावाभावस्य भावानतिरेकात् । तद्वयाप्तत्वाद्वा । चशब्दो ऽनुक्तसमुच्चयार्थः । सृष्टयुत्तरकालं मूर्तमात्रं च न स्यात् । एवं च सर्गप्रलयविपरिवर्तः स्यात् । अधिका च प्रलये मूर्तसम्पूर्तेरापत्तिः । मूर्तद्रव्याभाव एवाकाशो न ततो ऽतिरिक्तो ऽस्तीति द्वितीयं निराकरोति- मूर्तद्रव्याणीति ॥ %% न्यायसुधा: तदभावश्चेति चार्थः । यो मूर्तद्रव्याणि तदभावांश्चाङ्गीकरोति तेनावश्यं तदतिरिक्ताकाशो ऽङ्गीकर्तव्य एव । यस्मात्तानि सर्वदाऽकाशे स्थितानि तेनेति योजना । *8,485f.* इदमुक्तं भवति । एकस्मिन् पतत्रिणि पतति द्वितीयेन पतत्रिणा कुत्र पतितव्यमिति वाच्यम् । यत्रासौ नास्ति तत्रेति चेत्तर्हि येनाधिकरणेनैक्य पतत्रिणो ऽभावः परस्य च भावो विशिष्यते तदर्थान्तरमङ्गीकरणीयम् । स एव प्रदेशरूप आकाश इति कथं तदनभ्युपगमः । किञ्चेह पक्षी नेह पक्षीति मूर्ततदभावाश्रयतया प्रदेशः साक्षिसिद्धः कथमपह्नोतुं शक्यते । अपि च किं मूर्तद्रव्यस्य प्रागभाव आकाशः किंवा प्रध्वंसो यद्वात्यन्ताभावः अथवान्योन्याभावः । न प्रथमद्वितीयौ । सृष्टयुत्तरकाले निराकाशत्वप्रसङ्गात् । प्रागभावप्रध्वंसाभावयोरुपादाननिष्ठत्वेन तत्राकाशबुद्धेरन्यत्र तदभावस्य चापत्तेः । न तृतीयः । क्वचित्कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः । नचतुर्थः । घटान्योन्याभावो हि पटस्तन्निष्ठो वेति तत्राकाशबुद्धिप्रसङ्गात् । मूर्तद्रव्यसंसर्गाभावमात्रमाकाश इति चेत्तर्हि उत्पततः पतत्रिणः केन संसर्गो येन तदभावस्याकाशत्वं स्यादित्यवश्याश्रयणीयः प्रदेश इति । तदेवमाकाशस्याभूत्वाभवनरूपोत्पत्तिरुयक्तेति सिद्धम् । *8,487* अस्त्वेवं परकृतमपव्याख्यानम् । कस्तर्ह्याकाशशब्दार्थः का च तस्य पराधीनविशेषाप्तिरित्यत आह- अत इति ॥ %% न्यायसुधा: परकीयव्याख्यानस्यायुक्तत्वादित्यर्थः । तद्देवो भूताकाशाभिमानीति विनायकस्याकाशशब्दवाच्यत्वोपपादनम् । अत्रात्मन आकाश इत्यादिश्रुतौ । देहोत्पत्त्येति पराधीनविशेषा(वा)प्तेर्विवरणम् । वाक्यद्वयमेतदित्यतो ऽत्रेति श्रुत्येति च युज्यते । श्रुतेर्विषयान्तरं चाह- भूतमपीति ॥ *8,487f.* %% न्यायसुधा: भूतमप्याकाशशब्दोक्तं तच्च घटादिवदुत्पद्यत इति श्रुत्याभिधीयत इति सम्बन्धः । कुतो भूताकाशस्योत्पत्तिमत्त्वमित्यत उक्तम्- असितमिति ॥ रूपित्वादित्यर्थः । तथाच श्रुतिः । "आकाशो नीलिमोदेति' इति । तथा सति चाक्षुषत्वप्रसङ्ग इत्यत उक्तम्- दिव्येति ॥ तुशब्देनानुद्भूतत्वविशेषं सूचयति । इदमुक्तं भवति । किं चाक्षुषत्वमात्रमापाद्यमुतास्मदादीन्प्रति । आद्ये त्विष्यापादनम् । दिव्यदृष्टिगोचरत्वाभ्युपगमात् । द्वितीये तु भूतादिशरीरेषु व्याप्तिभङ्गः । तत्रानुद्भूतादिकल्पने ऽत्रापि तत्समानं श्रुतिप्रामाण्यादिति । *8,489* नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्यात्र पुनस्तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आह- अव्याकृतमिति ॥ %<... अव्याकृतं हि गगनं साक्षिगोचरम् ॥ MAnuv_2,3.13cd //>% न्यायसुधा: यतो ऽव्याकृतमेव गगनं नोत्पद्यत इत्युक्तं न तु भूतमतो न विरोधः । तस्यानुत्पत्तौ हेत्वन्तरमप्याह- नित्यं हि तदिति ॥ नचैतदसिद्धम् । विनाशकारणाभावात् । नहि कारणान्तरमनपेक्ष्येश्चरेच्छा विनाशहेतुर्दृष्टा । उत्पत्तिश्रुतेस्तदपि कल्पनीयमिति चेन्न । तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात् । अवश्यं चैतदेवम् । आत्मन आकाशः सम्भूत इत्यादेर्भूतप्रकरणत्वात् । नन्वव्याकृताकाशे प्रमाणमेव नास्ति । कस्यानुत्पत्तिरुच्यत इत्यत उक्तम्- साक्षीति ॥ तत्कथमित्यत आह- प्रदेश इति ॥ %% न्यायसुधा: नन्वेतदेव भूताकाशमिति चेन्न । रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्वपरिच्छिन्नत्वापरिच्छिन्नत्वश्रुतीनां सत्त्वात् । किञ्चोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधो ऽप्याकाशद्वैतमवगमयति । व्यवस्थयाविरोधोपपत्तावनुत्पत्तिश्रुतेरौपचारिकत्वकल्पनायोगात् । नच प्रदेशस्योत्पत्तिरुपपद्यत इत्युक्तं प्राक् । ननु सूत्रकृतैव गौण्यसम्भवादित्युक्तम् । व्याख्यातं tadbhëyak­tà । विवृतं चास्माभिः । *8,491* नन्वव्याकृताकाशस्योत्पत्त्यभावे मा भूदाकाशः सम्भूत इति विरोधः । इदं सर्वमसृजतेत्यादिश्रुतिविरोधस्तु भविष्यतीति चेन्न । तस्याभूत्वाभवनलक्षणोत्पत्त्यसम्भवे ऽपि पराधीनविशेषाप्तिरूपोत्पत्तिसद्भावादित्याह- तथापीति ॥ %% न्यायसुधा: मूर्तसम्बन्धश्चासौ परतन्त्रविशेषश्चेति विग्रहः । यदनादित्वेनोक्तं तदेव स्वमित्यर्थः । इदं सर्वमसृजतेति श्रुतिवाक्यं श्रुतिशब्दः । *8,492* एवं श्रौता(सौत्रा)काशोत्पत्तिं व्याख्यायोपलक्षितप्रकृत्याद्युत्पत्तिं व्याख्याति- प्रकृतिरिति ॥ %% न्यायसुधा: इत्येते च एतदादयश्च । ईश्वराधीनविशेषेणैव नाभूत्वाभावित्वेनेत्यर्थः । कालस्य त्वभूत्वाभवनमप्यस्तीत्याशयेनाह- कालेति ॥ %% न्यायसुधा: विशेषवान् क्षणलवादिरूपः । उपपादितं चैतत्प्रागेव । *8,493* प्राक् परिगणितानां प्रकृत्यादीनामीश्वराधीनविशेषावाप्तिरेव जन्मेत्युक्तम् । तत्र कस्य कीदृशी विशेषावाप्तिरित्यतः प्रकृत्यादित्रयाभिमानिदेवतायाः पराधीनविशेषावाप्तिं विशदयति- पुरुषेति ॥ %% न्यायसुधा: यस्मात्पुरुषादीनां रमाभिमानिनी । सा चैकैव देहदेह्यादिभेदरहिता । तत्तस्मात्साक्षाद्भगवदिच्छया सिसृक्षुत्वविशेषं प्राप्तैव सृष्टेत्युदिता । नतु विनायकाद्यभिमानिवद्देहोत्पत्तिमतीत्यर्थः । यद्यपि भगवत्या इच्छानि नित्या तथापि (तदीय)व्यक्तिरूपस्येश्वरा(परा)धीनत्वाभिप्रायेणेदमुक्तमिति ज्ञातव्यम् । प्रकृतेः पराधीनविशेषावाप्तिं विवृणोति- प्रधानमिति ॥ %<... प्रधानं विकृतेरपि ॥ MAnuv_2,3.17d //>% न्यायसुधा: प्रधानमपि विकृतेरीश्वराधीनायाः कारणादिदं सर्वमसृजतेत्यादौ सृष्टमित्युदितमित्यर्थः । यथोक्तम् । "विकारो 'व्यक्तजन्म हि' इति । *8,494* पुरुषाणां पराधीनविशेषावाप्तिं स्पष्टयति- पुमांस इति ॥ %% न्यायसुधा: कालप्रवाहस्य प्रवाहिजन्म महदादीनां चोपचयावाप्तिर्विशेषलाभ इति स्पष्टत्वा(न्नात्रो)न्नोक्तम् । etena"j¤o 'त एव'"तथा प्राणाः' इत्यदिकमपि व्याख्यातं वेदितव्यम् । ॥ इति श्रीमन्न्यायसुधायां वियदधिकरणम् ॥ ___________________________________________________________________________ *8,494* [======= JNys_2,3.II: मातरिश्वाधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां मातरिश्वाधिकरणम् ॥ ॥ ओं एतेन मातरिश्वा व्याख्यातः ओं ॥ अतीताधिकरणे वियदादिविषयाणां उत्पत्त्यनुत्पत्तिश्रुतीनां व्यवस्थया विरोधः परिहृतः । idÃnÅæ"tejobannÃnyÃkÃÓa इति तान्यनित्यानि वायुर्वाव नित्यः' इति श्रुतौ व्यवस्थितनित्यत्वानित्यत्ववन्तमप्याकाशमनित्यपक्षे निक्षिप्य वायोनिर्त्यत्वाभिधानादाकाशदेवताया विनायकस्येव वायुदेवतायाः स्वरूपेण नित्यत्वं देहोत्पत्त्यादिना जन्मादिमत्त्वमिति व्यवस्थानुपपत्तेर्मुख्यैवानुत्पत्तिरित्यधिकाशङ्कया पूर्वपक्षिते व्यवस्थातिदेशेनैव सिद्धान्तितम् । तत्र कीदृशी वायौ श्रुतीनां व्यवस्था । ययाधिकाशङ्कापरिहारः स्यादित्यतस्तां दशर्यति- एवमिति ॥ *8,495* ## %% न्यायसुधा: यथा वियदनादि जन्मवच्चोक्तमेवमित्यथर्ः । प्रतिभातपरावरः शरीराभावे ऽपि प्रतिभेनैव ज्ञानेन विषयीकृतातीतानागतो यतस्तस्मान्नित्यसम इति शब्दितः । शरीरोत्पत्तिकारणात्पराधीनविशेषेणेत्येतयोर्हेतुहेतुमद्भावः । एवशब्दस्य पराधीनविशेषेणैवेत्यन्वयः । मुख्यवायुरित्यनेन भूतप्रकरणे ऽपि न भूतवायुविषयमिदं सूत्रम् । तत्राधिकाशङ्काभावात् । अत एव नावान्तराभिमानिविषयम् । किन्नाम तत्परमाभिमानिविषयमेवेति सूचयति । स्वरूपातिरिक्तस्य प्रतिभज्ञानस्याप्यनुपप्लवादाकाशदेवतातो विशेषो युज्यत इति भावः । *8,496* यदुक्तमत्र प्रकरणे पराधीनविशेषावाप्तिरेव जनिर्नाभूत्वाभवनमिति तदुपपत्त्यन्तरेणोपपादयन्नधिकरणार्थमुपसंहरति- नैवेति ॥ %% *8,496f.* न्यायसुधा: इति सिद्धमिति शेषः । एतच्च जन्मनः पराधीनविशेषलाभ(स्वरूप)त्व एवाङ्गीकृते सिद्धयति न त्वभूत्वाभवनरूपत्व इत्यर्थः । नन्वव्याकृताकाशस्याभूत्वाभवनानुपपत्तेरस्तु तत्र पराधीनविशेषावाप्तिजर्न्मशब्दार्थः । अन्यत्र त्वभूत्वाभवनमेवाङ्गीक्रियते चेत्को दोषः । बाधकभावाभावाभ्यामनेकार्थत्वकल्पनाविरोधादित्यत आह- स्थूलतेति ॥ उपादानधर्मिणो धर्म्यन्तरात्मना परिवर्तः स्थूलताभावः । अत एव पूर्वशब्दविलोपश्च पूर्वशब्दनिवृत्तौ शब्दान्तरप्रवृत्तिश्चेत्यर्थः । उदाहृतं चैतत्प्रकृत्यधिकरणे । अभूत्वाभवनं यदि जन्मेति कीर्त्यत इत्युक्ते ऽसदनुवादः स्यात् । परिणामवादिभिः क्वाप्यभूत्वाभवनानभ्युपगमात् । अतो विमतिपदं दर्शयितुं स्थूलतेत्याद्युक्तम् । तर्हि रमाया जीवचैतन्यस्यापि प्रधानस्य वेदस्य चैवंविधं जन्म नैवास्तीत्यतः परमेश्वरादृते सर्वं जनिमदिति न सिद्धयेत् । tathÃca"idaæ सर्वमसृजत' ityÃdipratij¤ÃhÃni÷"आत्मा वा' इत्यादिशब्दविरोधो विभक्तत्वहेतोरनैकान्त्यं च स्यात् इति वाक्यशेषः । "एष चेतनया युक्तो जीव इत्यभिधीयते' इत्यादिवचनाज्जीवशब्दो भूतादिसङ्घाते वर्तते । तस्य चोक्तविधोत्पत्तिरस्त्येवेत्यतः केवलं चैतन्यस्येत्युक्तम् । नहि क्षीरं दधिजातमितिवदिदं द्रव्यं रमादित्वेन परि(णतमि)वृत्तमित्यत्र प्रमाणमस्ति । kintu"dvÃvetau नित्यमुक्तौ नित्यौ सर्वगतौ',"अजो नित्यः',"अजामेकाम्',"यावद्ब्रह्म विष्ठितं तावती वाक्' इत्यादिश्रुतिभ्यो ऽनादित्वमेवावगतम् । *8,498* ननु वेदस्य कीदृशी पराधीनविशेषाप्तिर्येन भवत्पक्षे प्रतिज्ञाहान्यादिकं न स्यादित्यत आह- वेदस्यापीति ॥ %<... वेदस्यापीश्वरेच्छया । व्यक्तिर्नाम विशेषो ऽस्ति ... ॥ MAnuv_2,3.22bc //>% न्यायसुधा: नियतविशिष्यानुपूर्वीकत्वेनार्थबोधकत्वशक्त्याविर्भावो व्यक्तिः । कालप्रवाहस्य नास्तित्वे दोषो वक्ष्यते । महदादिसूक्ष्मरूपनित्यता च श्रुत्या(दिप्र)पि प्रसिद्धा । अतो ऽपि प्रतिज्ञाहान्याद्यनिस्तार इत्याशयवानुपसंहरति- तस्मादिति ॥ %<... तस्मात् तद्वशतैव हि ॥ MAnuv_2,3.22d // उत्पत्तिरत्र कथिता ... ॥ MAnuv_2,3.23a //>% न्यायसुधा: तद्वशता परमेश्वरवशत्वविशेषलाभः । अत्र श्रुतिसूत्रयोः । ॥ इति श्रीमन्न्यायसुधायां मातरिश्वाधिकरणम् ॥ JOSHI-8 ___________________________________________________________________________ *8,501* [======= JNys_2,3.III: असम्भावाधिकरण =======] / अथ श्रीमन्न्यायसुधायां असम्भवाधिकरणम् ॥ ॥ ओं असम्भवस्तु सतो ऽनुपपत्तेः ओं ॥ असम्भाव्यमानजन्मनोर्गगनपवनयोरुत्पत्तावुक्तायामिदमाशङ्कयते । सदजायतेत्यादिश्रुतेर्ब्रह्मणो ऽपि जन्मास्ति । नच श्रुत्यादिविरोधः । स्वरूपोत्पत्त्यभावे ऽपि परायत्तविशेषावाप्तिरूपोत्पत्तिसम्भवाद्गगनपवनवदिति । तन्निवृत्त्यर्थमिदमधिकरणमारब्धम् । एतच्चायुक्तमिवाभाति । असम्भव इत्यनुत्पत्तिमात्रप्रतिज्ञानात् । तस्य च परेणाप्यङ्गीकृतत्वात् । नन्ववधारणार्थस्य तुशब्दस्य प्रयोगान्नायं दोषः । सत्यम् । तथापि तत्र हेतोरनभिधानादयुक्तमेव । नन्वनुपपत्तेरित्युक्तम् । सत्यम् । किं तस्यार्थो न ह्यसतः सदुत्पत्तेरदृष्टत्वादनुपपत्तेरिति । नचैतत्सर्वथाप्युत्पत्त्यभावमुपपादयितुमलम् । कारणविशेषप्रतिषेधात् । मैवम् । प्रसक्तकारणनिरासादन्यस्याप्रसङ्गात्कारणाभावस्यैव सिद्धेरिति स्थिते विभवादनुपपत्तेरित हेतुं प्रकारान्तरेण व्याचक्षाणाः सूत्रार्थमाह- स्वतन्त्रत्वादिति ॥ ## %<... स्वतन्त्रत्वात् परात्मनः । नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततो ऽपरम् ॥ MAnuv_2,3.23b-d //>% न्यायसुधा: कथमपीति ॥ स्वरूपतो विशेषतश्चेत्यर्थः । कुतः परमात्मनः स्वातन्त्र्यमिति चेन्मैवम् । किं स्वतन्त्रमेव वस्तु नाङ्गीक्रियते किंवातो ऽन्यत्स्वतन्त्रमङ्गीकृत्य तस्य स्वातन्त्र्यं निराक्रियते । नाद्यः । अनवस्थितेरसम्भवाच्च । द्वितीयं प्रत्याह- नेति ॥ प्रमाणाभावात् । भावे वा तदेवास्माभिः परमात्मतयाङ्गीकरिष्यत इति भावः । *8,503* केचिदिदं सूत्रमन्यथा व्याचक्षते । प्राग्गुणिनां वियदादीनामुत्पत्तिरुक्ता । इदानीं रूपादीनां गुणानां दिक्कालादेश्चोत्पत्तिरुच्यते । सतो गुणादेरसम्भवो नोपपद्यते । प्रतिज्ञाहान्यादिनानुपपत्तेरिति । तदसत् । वियत्पदेनैव सर्वस्योपलक्षणात् । अभ्यधिकाशङ्काभावाच्च । वियत्पदस्य सजातीयभूतमात्रोपलक्षकत्वं न्याय्यम् । विजातीयगुणाद्युपलक्षकत्वमयुक्तमिति चेन्न । सङ्गतिरेषा नाभ्यधिका शङ्का । रूपादीनामुत्पत्त्यश्रवणादिति चेन्न । प्रतिज्ञादिभ्यस्तदवगतेः । सङ्कोचस्तत्र कल्प्यत इति चेन्न । बाधकानुपन्यासादिति । *8,505* अन्ये त्वेवं व्याकुर्वते । ब्रह्मण एवासम्भवो न तु तद्वयतिरिक्तस्य । प्रतिज्ञाहान्यादिप्रसङ्गेनानुपपत्तेरिति । एतदप्यसत् । पूर्वेणैवास्यार्थस्य लब्धत्वात् । वियन्मातरिश्वनोरुत्पत्तिप्रतिपादनमुपलक्षणार्थमिति ज्ञापयितुमेतदिति चेन्न । प्रतिज्ञाहान्याद्युपन्यासेनैव तज्ज्ञापनसिद्धेः । समानन्यायोपलक्षणस्य मीमांसायां सर्वत्र प्रसिद्धत्वात् । अन्यथातिदेशे ऽभ्यधिकाशङ्काभ्यूहनवैयर्थ्यादित्युक्त एव सूत्रार्थः । एतदेव ज्ञापयितुं भगवताऽचार्येण prÃgeva"naiva किञ्चिद्' इत्युपसंहृतम् । ॥ इति श्रीमन्न्यायसुधायां असम्भवाधिकरणम् ॥ ___________________________________________________________________________ *8,506* [======= JNys_2,3.XIII: व्यतिरेखाधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां व्यतिरेकाधिकरणम् ॥ ॥ ओं व्यतिरेको गन्धवत्तथा च दर्शयति ओं ॥ अत्र योगिनां स्वरूपेणैवानेकत्वमुपपद्यते । तस्य च अविरोधश्चन्दनवदित्युक्तार्थोपपादकतया सङ्गतौ स्थितायां असम्भवस्तु सतो ऽनुपपत्तेरिति यदीश्वरस्य सर्वस्वातन्त्र्यमुक्तं तदुपपादकत्वेनापि सङ्गतिं ज्ञापयंस्तथा सूत्रं व्याचष्टे- अच्छेद्यस्यापीति ॥ ## %% न्यायसुधा: भोगांश्चेति सम्बन्धः । ऐक्यमेवेत्येवशब्दान्वयः । ऐक्यं एकरूपत्वम् । स्वरूपैक्यस्य विभागे ऽपि सत्त्वात् । सर्वमीशवशम् । तथाच स एव स्वतन्त्र इति वाक्यशेषः । *8,507* नन्वन्यैश्छैत्तुमशक्यं छित्वा तेषामपि भागानां भोगशक्तिं प्रदाय यदि पुनरेकतामापादयति हरिस्तर्हि तत्र तस्य सामर्थ्यं ज्ञायताम् । कार्यस्य कारणशक्तिं विनानुपपत्तेः । सर्वं जगदीशवशमिति तु कथमित्यत आह- अविभागमिति ॥ %% *8,507f.* न्यायसुधा: यथा लोके किञ्चिदद्भतं कार्यं कृतवतस्तथाभूते ऽन्यत्रापि कार्यशक्तिः सम्भाव्यते । तथात्यन्ताघटितमिदं घटयतो जगन्नाथस्य सर्वत्रापि शक्तिसम्भावना युक्तैवेति भावः । नन्वत्र सूत्रे जीवस्यानेकत्वापत्तिमात्रमुच्यते नतु तस्याः परमेश्वरायत्तत्वम् । तत्कथमनेन तस्य सर्वैश्वर्यावगतिरित्यत आह- इति हीति ॥ "तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति । सो 'चिन्त्यः पमरो गरीयान्'"अचिन्त्ययेशशक्त्यैव ह्येको ऽवयवविवर्जितः । आत्मानं बहुधा कृत्वा krŬate योगसम्पदः' इति सूत्रोपात्ताभ्यां श्रुतिभ्यां यस्मादेवमभिधीयते तस्मात्सूत्रेणाप्येवमेवमभिधीयते । प्रतिज्ञाप्रमाणयोरेकार्थताया आवश्यकत्वादिति । ॥ इति श्रीमन्न्यायसुधायां व्यतिरेकाधिकरणम् ॥ ___________________________________________________________________________ *8,508* [======= JNys_2,3.XIV: पृथगुपदेशाधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां पृथगुपदेशाधिकरणम् ॥ ॥ ओं पृथगुपदेशात् ओं ॥ अत्र जीवात्मनः परमात्मनाऽत्यन्तिको भेदः समर्थ्यते । स्यादेतत् । यथा हि प्रत्यक्षादिप्रमाणैर??णावधृत(देवदत्त)सिंह(देवदत्त)भेदस्य पुंसः सिंहो देवदत्त इति वाक्यश्रवणे ऽपि न सिंहदेवदत्तस्वरूपैक्यप्रतिपत्तिर्भवति । किन्नाम गौण एवायं प्रयोग इत्यध्यवस्यति । तथा अथातो ब्रह्मजिज्ञासा इत्यादिभिः व्यतिरेको गन्धवत् इत्यन्तैः सूत्रैः जीवात्मपरमात्मभेदस्य प्रत्यक्षादिप्रमाणबलेनोपपादितत्वात्तत्त्वमस्यादिश्रुतिशतेनापि न तदभेदप्रतिपत्तिरुत्पत्तुमलम् । किन्तु गौणार्थ एव श्रुतय एव इति निश्चयो भवेत् । अतः प्रापकभावान्नेदमधिकरणमारम्भणीयमित्यतो ऽधिकाशङ्कां दशर्यन्पूर्वपक्षयति- एवं स्थिते ऽपीति ॥ ## %% *8,509* न्यायसुधा: एवमतीतग्रन्थोक्तन्यायेन जीवात्मपरमात्मनोर्भेदे निश्चिते ऽपीत्यर्थः । स्मृतिभिन्नेति चार्थो ऽनुमानबलाच्चेति वा सम्बन्धः । एतदुक्तं भवति । यद्यपि भेदः प्राक् समर्थितस्तथापि जीवः परमात्मनाभिन्न एव । "तद्यो ऽहं सो ऽसौ यो ऽसौ सो 'हम्' / तत्त्वमसि । "अहं ब्रह्मास्मि' इत्यादिश्रुतेः । "अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ति' इत्यादिस्मृतेश्च । नचैताः श्रुतयः स्मृतयश्च गौणार्था योज्याः । उपक्रमादिबलेन तात्पर्यावधारणात् । बलवद्बाधकाभावाच्च । उपन्यस्तानि तु प्रमाणान्याविद्यकमिथ्याभेदविषयतयापि सम्भवन्ति । तथा चानुमानम् । विमतो भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदिति । naca"asminnasya च तद्योगं शास्ति' इति मुक्तावपि भेदोक्तिर्बाधिका । तस्या अवान्तरविषयत्वोपपत्तेः । नच परममुक्तौ भेदे प्रमाणमस्ति । "यत्र त्वस्य सर्वमात्मैवाभूत् । विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति । अविमुक्तेस्तु भेदस्स्याज्जीवस्य परमस्य च । ततः परं न भेदो ऽस्ति भेदहेतोरभावतः' इत्यादिश्रुतिरमृतयो ऽपवदन्ति च परममुक्तौ जीवपरभेदमित्येवं केचिद्वादिनो वदन्ति । अतो युक्तस्तन्निराकरणायाधिकरणारम्भ इति । *8,511* एवं पूर्वपक्षयित्वा सिद्धान्तयत्सूत्रं व्याचष्टे- न तदिति ॥ %% न्यायसुधा: तत् जीवस्य परमात्मैक्यम् । न युक्तम् । किन्तु पृथगेव जीवात्मपरमात्मानौ । कुतः । यतो विष्णुर्जीवाज्जीवश्च विष्णोः "भिन्नो 'चिन्त्यः परमो जीवसङ्घात्' इत्यादिश्रुति(स्मृति)भिः पृथगेव अभिधीयते तस्मादित्यर्थः । नन्वेताः श्रुतिस्मृतयो ऽविद्याकल्पितभेदविषयतयान्यथासिद्धाः न तात्विकभेदसिद्धयै प्रभवन्तीत्युक्तमिति चेत् । मा त्वरिष्ठाः । निराकरिष्यामः श्रुत्यादेः अतत्त्वावेदकत्वमित्याशयवानकल्पितभेदविषयां श्रुतिमुदाहरति- प्रज्ञेति ॥ %% न्यायसुधा: "एष ब्रह्मैष प्रजापतिरिन्द्रः' इत्यादिना विश्वप्रपञ्चमनूद्य सर्वं तत्प्रज्ञानेत्रमिति तस्य प्रज्ञाख्यब्रह्मनेतृकत्वमभिधाय नेतृनेतव्यभावस्य कल्पितत्वादित्याशङ्कानिवृत्त्यर्थं प्रज्ञानेत्रो ऽलोक इति श्रुत्या मुक्तावपि जीवपरयोर्भेदो ऽभिधीयते ऽलोको मुक्तो ऽपि प्रज्ञानेत्रो ब्रह्मनेतृक इति । नीयते ऽनेनेति नेत्रम् । दाम्नीत्यदिसूत्रात् । प्रज्ञा च ब्रह्म । "प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' इति वाक्यशेषात् । नचात्र लोक इति पदं छेद्यम् । जनभुवनदेहरूपस्य लोकस्य प्रागेव ब्रह्मनेतृकत्वस्योक्तत्वेन पुनरुक्तिप्रसङ्गात् । नच नेतृनेतव्ययोरभेदः क्वचिदस्ति । नचावान्तरमुक्तिविषयेयं श्रुतिः । तत्र लोकातीततायोगात् । देहेन्द्रियादिवैकल्यं खल्वलोकत्वम् । परममुक्तौ चानुवर्तमानो भेदो नाविद्याकल्पितो भवितुमर्हत्यतिप्रसङ्गादिति । *8,513* ननु मु(क्तौ भेदाभावेने)क्तावभेदे ऽनेकाः श्रुतयः स्मृतयश्च सन्ति । तत्कथमेकाकिनीयं श्रतिर्मुक्तौ भेदसाधनायालमित्यतो बह्वीः श्रुतिस्मृतीरत्रोदाहरति- एतमिति ॥ *8,514* %% न्यायसुधा: "एतमानन्दमयात्मानमुपसङ्क्रम्य' इत्यन्या श्रुतिर्मुक्तस्य परस्माद्भेदमाह । सामीप्यप्राप्तेरभिधानात् । नचेयमवान्तरमुक्तिः । "अस्माल्लोकात्प्रेत्य' इति विदेहत्ववचनात् । "तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इत्यपि श्रुतिर्मुक्तौ जीवस्य ब्रह्मणो भेदमाचष्टे । साम्यस्य भेदसमानाश्रयत्वात् । puïyapÃpäjanÃkhyavidyÃvidhÆnanÃbhidhÃnÃdasyÃpi परममुक्तिविषयत्वं ज्ञायते । %% न्यायसुधा: इदं ज्ञानमिति भगवद्वाक्ये ऽपि मम साधर्म्यमागमा इति भेदो ज्ञायते । सर्गप्रलययोरप्युपजननव्यथाभावोक्त्या परममुक्तित्वं च । %% न्यायसुधा: उपसम्पद्यत ityanena"para¤jyotirupasampadya स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येति jak«ankrŬanramamÃïa÷' इत्येतां श्रुतिमर्थतो ऽनुवदति । अत्रापि सामीप्यप्राप्त्यादिना भेदो 'वगम्यते । "अस्माच्छरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते' इत्युक्त्या परममोक्षत्वं च । %<शाखां शाखां महानद्यः संयान्ति परितःस्रवाः । धानापूपा मांसकामाः सदा पायसकर्दमाः ॥ MAnuv_2,3.31 // यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः । ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ॥ MAnuv_2,3.32 // प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः । निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥ MAnuv_2,3.33 //>% *8,514f.* न्यायसुधा: शाखां शाखामिति महाभारतवाक्ये भेदावभासः स्फुट एव । तस्य च परममोक्षविषयताप्रदर्शनार्थमाचक्ष्वेत्यादिपूर्ववाक्यार्थसङ्ग्रहकथनम् । इत्युक्ते प्रजापतिनेति पृष्टे । तस्य मध्ये पुण्यगन्धः सहस्रशाखो विमलो विभाति । तस्य वेतसस्य शाखां शाखामाश्रित्य धानापूपवत्यः मांसकामवत्यः । अर्शआदिभ्यो ऽच् । पायसं कर्दमस्थानीयं यासां तास्तथोक्ताः । यस्मिन् लोके । ईजिरे यजन्ते च । तदक्षरं परमं ब्रह्म । तत्रैव परमेश्वरान्तर एव । *8,515* %% न्यायसुधा: भेददृष्टयेति भागवतवाक्यस्यायमर्थः । "आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः । स जीवेश्वरादिभेदज्ञानेनाभिमानेनेश्वरबहुमानेन निवृत्तकर्मणा च जगत्कर्तृत्वात्सार्वज्ञादिगुणोपेतं परमपुरुषाख्यं परं ब्रह्म सङ्गत्यमुक्तः सन्प्रविश्य पुनः कालाख्यपरमेश्वरमूर्त्या सृष्टिकाले जाते सत्यगुणव्यतिरेके सत्त्वादिगुणविक्रियाहीने विष्णुलोके पूर्ववत्सर्वमुक्ताधिपतिर्जायत इति । अत्र तु भेदः स्फुट एव । हिरण्यगर्भमुक्तित्वादेव परममुक्तित्वं च सिद्धम् । %<ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ॥ MAnuv_2,3.36ab //>% न्यायसुधा: "ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्व' इति मन्त्रस्यायमर्थः । मुक्तिस्थाने त्वः कश्चिद् ब्रह्मा ऋचां पोषं पुपुष्प्वानास्ते ऋचः पुष्याः कुर्वन्नास्ते । त्वो ब्रह्मा शक्वरीषु ­k«vÃrƬhaæ गायत्रं साम गायति । त्वो ब्रह्मा जातविद्यां पौरुषेयविद्यां वदति । त्वो ब्रह्मा यज्ञस्य विष्णोर्मात्रामंशमेव विमिमीते ध्यायतीति । अत्रापि भेदः स्फुट एवावभासते । ब्रह्मबाहुल्यश्रवणात्परममोक्षत्वं च । नचास्य ऋत्विग्विषयत्वम् । ब्रह्मणो जातविद्यावादित्वस्याप्रसिद्धत्वात् । चतुर्णामपि पादानां होत्रादिभिन्नविषयत्वे तृतीयपादे त्व इति च व्यर्थं स्यात् । चशब्दो वाक्यशेषसमुच्चये । परेण प्रेरिताः sadetyanena"sa वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिमृज्य ब्रह्माभिसम्पद्य ब्रह्मणा('भि)पश्यति' इत्यादिश्रुतीः । "यथेष्यं परिवर्तन्ते तस्यैवानुग्रहेरिता' इत्यादिस्मृतीश्चोपादत्ते । %% *8,516* न्यायसुधा: यत्काम ityanena"na हास्य कर्म क्षीयते 'स्माद्धयेवात्मनो यद्यत्कामयते तत्तत्सृजत' इति श्रुतिरुपादीयते । मुक्तो यद्यत्कामयते तत्तद्वस्तु तत्कर्म सृजते । कथम् । यत्सृजते तदस्मादात्मन एव परमेश्वरानुग्रहद्वारैवेत्यर्थः । अद्धैवेति ह्येवशब्दार्थः । अत्रेश्वराज्जीवस्य भेदः स्पष्ट एव । कर्माक्षयवचनात्परममुक्तित्वं च । %% न्यायसुधा: sahaivetyanena"so ऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चितः' इति श्रुतिमुपादत्ते । ब्रह्मणा ब्रह्मात्मकामतया सर्वान्कामान्सह यौगपद्येन भुङ्क्त इति व्याख्यानं तु श्रौताक्षराननुगुणं तत्सिद्धान्ताननुगुणं च । nistÅrïetyanena"tÅrïo हि तदा सर्वान्शोकान्हृदयस्य भवति' इति श्रुतिर्गृह्यते । तदा सर्वान् शोकांस्तीर्णो मुक्तो हृदयस्य ब्रह्मणः शेषभूतो भवतीत्यर्थः । हृदयनत्वाद् हृदयं ब्रह्म । तद्गुणा हृद्गुणा दुःखाद्याः । अत्र सर्वशोकतरणात्परममुक्तित्वमवगम्यते । %% न्यायसुधा: दुःखादींश्च parityajyetyanena"jyotirmaye«u देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखान्येव न दुःखादीन्कदाचन' इत्यादि(कं) ब्रह्मवैवर्तवाक्यं गृह्यते । अत्र बहुवचनेन भेदो दुःखाद्यभावेन परममुक्तित्वं चाव(सीयते)भासते । %<... जगद्वयापारवर्जितः ॥ MAnuv_2,3.37d // भुङ्क्ते भोगान् सहैवोच्चान् ... ॥ MAnuv_2,3.38a //>% न्यायसुधा: जगद्वयापारेत्यनेन स्वाधिकानन्दसम्प्राप्तौ सृष्टयादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादन्यान्कामांस्तु भुञ्जते' इति वाराहवचनं गृह्यते । अत्र चैश्वर्यमर्यादया भेदो गम्यते । स्वपक्षसाधनमुपसंहरति- इत्यादीति ॥ %<... इत्याद्यागममानतः । मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता ॥ MAnuv_2,3.38b-d // जीवेशयोर् ... ॥ MAnuv_2,3.39a //>% न्यायसुधा: मुक्तस्य परब्रह्मण इति शेषः । *8,519* इदानीं परपक्षं निराकरिष्यन्यदुक्तं श्रुतिभिश्चानुमाबलादित श्रुतिसाचिव्येन अनुमानम्, तत्तावन्निराकर्तुमुपक्रमते- नानुमा चेति ॥ %<... नानुमा च तदभेदं प्रमापयेत् ॥ MAnuv_2,3.39ab //>% न्यायसुधा: चशब्दः स्वपक्षसाधनपरपक्षनि(रसन)राससमुच्चयार्तः । प्रमापयेत् प्रमितं कुर्यात् । यद्वा जीवेश्वराभेदे परोपन्यस्तसमस्तप्रमाणनिरसनप्रतिज्ञेयम् । तथाच श्रुतिस्मृती चेति चार्थः । *8,520* तत्कथमित्यतो ऽनुमानं तावदनुवदति- मिथ्यैवेति ॥ %% न्यायसुधा: भेदो मिथ्येत्येतावत्युक्ते चन्द्रभेदादिना सिद्धसाधनं स्यादित्योत विमत इत्युक्तम् । जीवब्रह्मणोर्भेद इति यावत् । स्तम्भकुम्भादिभेदस्य पक्षतुल्यत्वान्न तत्र भेदत्वहेतोर्व्यभिचारः शङ्कनीय इति ज्ञापनार्थं वा । यावान्कश्चिद्विमतो भेदः स सर्वो ऽपीति । भेदग्रहणं (वि)स्पष्टार्थम् । साध्यावधारणेनासिद्धयाद्याभासोद्धारं सूचयति । भेदमिथ्यात्वसिद्धावभेद एव वास्तवः सिद्धयतीति भावः । *8,521* दूषयितुं पृच्छति- साध्येति ॥ %<... साध्यधर्मो ऽयं सन्नसन् वा नवोभयम् ॥ MAnuv_2,3.39ef //>% न्यायसुधा: अयं जीवब्रह्मभेदस्य मिथ्यात्वलक्षणः । सन्निति स्वमतानुसारेण । ननु मिथ्यात्वं सच्चेत्तद्यस्य तदपि सत्स्यात् । नहि सम्भवति नास्ति धर्मी धर्मश्चास्तीति । तथाच वैपरी(त्यमेव)त्यम् । मैवम् । मिथ्यात्वं खल्वत्यन्ताभावप्रतियोगित्वं तच्च बुद्धिद्वारेणैव । अत्यन्तासतो ऽपि प्रतीतिरङ्गीक्रियते । तथाच मिथ्यात्वमस्तीत्यस्य तत्प्रतियोगिको ऽत्यन्ताभावः सन्नित्यर्थः । नचात्र को ऽपि विरोधः । असन्वेति माध्यमिकमतानुरोधेन । नहि प्रतिवादिन्याश्वासो ऽस्ति । येनासौ स्वमतमतिप(ती)त्य न वदेदिति निश्चिनुमः । उभयं नवेति प्रतिवादिमतानुसारेण । सदादिपक्षदूषणसाम्यादिति ब्रूमः । यद्वोभयं (वेति) चेति तृतीयः पक्षः । नेति चतुर्थः । उभयं न वेत्यर्थः । *8,524* आद्यं दूषयति- यदीति ॥ %% न्यायसुधा: यद्ययं साध्यधर्मः सन्नित्युच्यते तदा मायावादिनो ऽपसिद्धान्तः स्यात् । नहि जीवब्रह्मणोर्भेदस्य मिथ्यात्वं ब्रह्म, येन तस्य सत्त्वे ऽपि सदद्वैतवादिनो नापसिद्धान्तः स्यात् । ब्रह्मणो निर्विकल्पकत्वात् । द्वितीये दोषमाह- स एवेति ॥ %<... स एवासन्नितीरिते ॥ MAnuv_2,3.40b //>% न्यायसुधा: अपसिद्धान्त एव । मिथ्यात्वस्यासत्त्वे (अपि) सत्त्वमेव जीवब्रह्मभेदस्य स्यात् । नचासत् प्रमाणविषय इति तेषां पक्षः । अनेन सदसत्त्वपक्षो ऽपि निरस्तो वेदितव्यः । अन्तिममपाकरोति- नोभयं चेदिति । %% न्यायसुधा: तदुभयविलक्षणत्वं च जीवब्रह्मभेदमिथ्यात्वे ऽन्यत्र वा क्वापि न सिद्धम् । *8,525* नन्वनेन किमुक्तं स्यात् । अप्रसिद्धविशेषणत्वमिति चेन्न । सदसद्वैलक्षण्यस्य पक्षविशेषणत्वाभावात् । मिथ्यात्वमेव पक्षविशेषणमुपन्यस्तं तद्धर्म एव सदसद्वैलक्षण्यम् । नच विमतं बुद्धिमत्कर्तृपूर्वकमितिवद्विशेषणेनापि प्रसिद्धेन भाव्यमिति वाच्यम् । वैषम्यात् । यद्धि व्यापककोटिनिविष्यं विवादपदं च तस्य प्रसिद्धतावश्यम्भाविनी । अन्यथा व्याप्तिग्रहणपक्ष(त्व)योरसम्भवात् । अस्ति च बुद्धिमत्त्वस्यापि व्यापकोटि(टौ) निवेशादि न तु सदसद्वैलक्षण्यस्येति । उच्यते । यो ह्यर्थः प्रमाणसाध्यः स सम्भावितप्रकारेष्वन्यतमप्रकारवानुपलब्धः । इदं च जीवब्रह्मभेदस्य मिथ्यात्वं न सदादिप्रकारवदङ्गीकर्तुं शक्यं प्रकारत्रयस्यापसिद्धान्तपराहतत्वात् । चतुथर्स्याप्रामाणिकत्वात् । न ह्यप्रामाणिकेन प्रकारेण प्रकारवत्किञ्चिद्भवति । अतो व्यापकानुपलब्धिबाधितं जीवब्रह्मणोर्भेदस्य मिथ्यात्वं न साधयितुं शक्यमिति समुदायार्थो विवक्षित इति न काचिदनुपपत्तिः । अनेनैवाभिप्रायेण टीकापि नेतव्येति । *8,526* दूषणान्तरमाह- इति मानस्येति ॥ %<... इति मानस्य दूषणम् ॥ MAnuv_2,3.40d //>% *8,526f.* न्यायसुधा: मीयत इति मानम् । कृत्यल्लुटो बहुलमिति वचनात् । मिथ्याशब्दार्थं विकल्प्याप्येवं दूषणमभिधानीयमित्यर्थः । तथाहि । किं मिथ्येत्यसत्त्वमुच्यते । किंवानिर्वाच्यत्वम् । आद्ये ऽपसिद्धान्तः । द्वितीये ऽप्रसिद्धविशेषणता पक्षस्येति । सत्त्वाभावो मिथ्यापदार्थ इति चेन्न । तस्यैवासत्त्व(शब्दार्थ)पदार्थत्वेनापसिद्धान्तानिस्तारादिति । *8,528* दोषान्तरमाह- इतीति ॥ मानस्य लिङ्गस्य । भेदत्वहेतुरपि सन्नसन्वा सदसन्वा अनिर्वाच्यो वेति विकल्प्याद्ये ऽद्वैतवादिनो ऽसिद्धिः । दृष्टान्तस्य साधनविकलः । द्वितीयतृतीययोर्द्वयोरपि । चतुर्थे द्वैतवादिन इति दूषणमभिधातव्यमित्यर्थः । नच सदसदादौ भेदत्वसामान्यमस्ति । येन धूमवत्त्ववदयं हेतुः स्यात् । *8,530* जीवो ब्रह्मणो न भिद्यते आत्मत्वाद्ब्रह्मवदित्यादावनुमानान्तरे ऽप्येवमेव विकल्प्य दूषणान्तरमभिधातव्यमित्याह- इति मानस्येति ॥ यद्वाद्वैतवादिप्रयुक्तेषु विरुद्धविषयेषु सर्वेष्वपि अनुमानेष्वेवं साध्यं हेतुं च विकल्प्य दोषो वक्तव्य इत्यतिदिशति- इतीति ॥ *8,531* न सिद्धं तदित्ययुक्तम् । पक्षीकृते भेदे वा प्रपञ्चे वाविद्यायां वा शक्तिरजतादौ वानिर्वचनीयत्वस्य प्रमाणेन साधयितुं शक्यत्वादित्यत आह- नचेति ॥ %% न्यायसुधा: यदा भेदमिथ्यात्वस्य सत्त्वादिविकल्पेन दूषणाभिधानं तदान्तरशब्दो विशेषवचनः । यदा तु मिथ्याशब्दार्(थर्ं)थविक(ल्प्य)ल्पेन दूषणाभिधानं तदान्यन्मानं मानान्तरम् । एतत् अनिर्वाच्यत्वम् । क्वचित् इत्युक्तस्थलेषु । *8,532* तत्कथमिति चेदित्थम् । कस्यचित्पदार्थस्यानिर्वाच्यत्वे प्रत्यक्षं वा प्रमाणमुच्यते अनुमानं वाऽगमो vÃr'thÃpattirvopamÃnaæ वाभावो वेति मनसि विकल्पान्निधाय पराङ्गीकारप्राचुर्यानुरोधेनानुमानं तावदपाकरोति- अनुमानेन चेदिति ॥ %% न्यायसुधा: विमतमनिर्वाच्यं बाध्यत्वादित्याद्यनुमानेन शुक्तिरजतादेरनिर्वाच्यत्वं साध्यते चेदनवस्था भविष्यति । कथम् । सैव हि अप्रसिद्धविशेषणतापरिहारार्थानुमानपरम्पराद्वारिका प्रसिद्धैवेत्यर्थः । यदत्र वक्तव्यं तत्प्रथमसूत्र एवास्माभिरभिहितम् । आगममपाकरोति- नचेति ॥ %% न्यायसुधा: तदर्थो ऽनिर्वचनीयार्थः । अनुपलम्भादिति भावः । ननु कथं नास्ति । नासदासीन्नोसदासीत्तदानीमित्यागमस्य विद्यमानत्वादित्यत आह- नासदिति ॥ *8,533* %<... नासदासीन्न तद् वदेत् ॥ MAnuv_2,3.42b //>% न्यायसुधा: इत्यागम इति शेषः । तत् अनिर्वाच्यं वस्तु । अयं भावः । पदसमन्वयबलेन प्रतीतः पदार्थसंसर्गो हि वाक्यार्थो नापरः । anyathÃr'thÃpattyÃderapyÃgamÃntarbhÃvaprasaÇgÃt / अत्र च प्रलये सदाद्यभावमात्रं वाक्यात्प्रतीयते न पुनरनिर्वाच्यं वस्तु । ततो नायमागमो ऽनिर्वाच्यार्थ इति । मा भूदयमागमो ऽनिर्वचनीयार्थः । तथाप्येतद्वचनबलेनानिर्वचनीयार्थः सेत्स्यति । तथाहि । अत्र तावत्प्रलये सदसदभाव; प्रतिपाद्यते । तत्सामर्थ्यात्तदा विद्यमानस्यार्थस्य सत्त्वासत्त्वप्रतिषेधावगतौ परिशेषादनिर्वाच्यत्वावगतेः । नच तदा वस्तुमात्राभावः । पुनः सृष्टयनुपपत्तेः । अभावस्याङ्गीकार्यत्वाच्च । *8,534* परिशेषश्चार्थापत्तिरनुमानं वेत्याशङ्कते- परिशेषादिति ॥ %% न्यायसुधा: परिशेषादनिर्वाच्यं वस्तु सिद्धयेदित यद्युच्यत इति सम्बन्धः । अत्र ब्रूमः । भवेदिदं यद्यत्र सदसच्छब्दौ प्रतीतार्थौ स्याताम् । नचैवम् । प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतपरत्वात् । "न सत्तन्नासदुच्यते' इत्यादौ तत्र प्रयोगात् । कुत एतदिति चेत्प्रतीतार्थत्वे ऽनिष्यप्रसङ्गादितयाशयवानाह- परात्मन इति ॥ %<... परात्मनः ॥ MAnuv_2,3.42d // अनिर्वाच्यत्वमेव स्यात् ... ॥ MAnuv_2,3.43a //>% न्यायसुधा: तर्हि सत्त्वेनाङ्गीकृतस्य परमात्मन एवानिर्वाच्यत्वं स्यादित्यर्थः । कुत इत्यत आह- परिशिष्यो हीति ॥ %<... परिशिष्टो ह्यसौ तदा ॥ MAnuv_2,3.43b //>% न्यायसुधा: सदसत्प्रतिषेधसामर्थ्यात्सर्वकार्य(प्र)लये ऽवशिष्यस्य खल्वनिर्वाच्यत्वमेवेष्यव्यम् । असौ परमात्मा यस्मात्तदा प्रलयवेलायामलीनतयावशिष्यस्तस्मात्तस्यानिर्वाच्यत्वं भवेदिति । नच वाच्यं यद्यपि प्रलये परमात्मा विद्यत एव । तथापि तम आसीदित्यदिसन्निहितवाक्यात्तमो ऽविद्याख्यं बुद्धिसन्निहितमिति तदुपक्तायां बुद्धौ परिशेषप्रमाणमपि तमस एव अनिर्वाच्यतामाधास्यतीति । आनीदवातमिति वाक्येन ब्रह्मणो ऽपि बुद्धिसन्निधानात् । सत्यं ज्ञानमिति तस्य सत्यत्वावगमादपवाद इति चेन्न । आसीदिति तमसो ऽपि सत्त्वावगमादपवादः स्यात् । सांव्यावहारिकं सत्त्वं तदिति चेत् । ब्रह्मणो ऽपि तथा किन्न स्यात् । किञ्चास्मिन्व्याख्याने तदानीमिति व्यर्थं सदा तमसो ऽनिर्वाच्यत्वात् । अन्यपरं वाक्यमिति चेत् । तथाप्यसन्नासीदिति व्यर्थमेव । प्राप्त्यभावात् । *8,537* "न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति । त इमे सत्याः कामा अनृता पिधाना' इत्याद्यागमस्तर्ह्यज्ञानस्यानिर्वाच्यत्वे प्रमाणमित्यत आह- नचेति ॥ %% न्यायसुधा: तत्रानिर्वाच्ये ऽर्थे मानमिति शेषः । अन्यानृतशब्दाभ्यामनिर्वचनीयाज्ञानाभिधानात्कथं नेत्यतो ऽनिर्वाच्यत्वं निर्वक्ति- सदसदिति ॥ %<... सदसत्प्रतियोगिनि ॥ MAnuv_2,3.43d //>% न्यायसुधा: सदसती प्रतियोगिनी यस्य तत्तथोक्तम् । यन्न सन्नाप्यसत्तद्धयनिर्वाच्यम् । नचात्र तत्प्रतिपादकः शब्दो ऽस्ति । अनृतादिशब्दस्य त्वन्यथा व्याख्यानादिति । *8,539* प्रत्यक्षं प्रतिक्षिपति- नचेति ॥ %% न्यायसुधा: नहीदमनिर्वाच्यमिति कश्चिल्लौकिकः परीक्षको वा चक्षुरादिनेक्षते । बाधोत्तरकालं मिथ्यैव रजतं प्रत्यभादित्यनुवादात्कथं नेक्षत इति चेन्न । मिथ्याशब्दस्यासदर्थत्वात् । *8,541* अर्थापत्तिमपाकरोति- नचेति ॥ %<... नचार्थापत्तिरिष्यते ॥ MAnuv_2,3.44b //>% न्यायसुधा: अनुमानात्पृथक् प्रामाणिकैरिति शेषः । अनुमानं चाप्रसिद्धविशेषणतया निरस्तमिति भावः । किञ्च नास्त्यसावनुपपद्यमानो ऽर्थो येन कस्यचिदर्थस्यानिर्वाच्यतापत्तिः स्यात् । *8,542* अथ मतम् । यदि वियदादिविश्वं वा शुक्तिरजतादिकं वा सत्स्यात्तदा न बाध्येत । सतो बाधायोगात् । नहि (संश्चिदात्मा) सन्नात्मा बाध्यते । यदि वासत्स्यात्तर्हि न प्रतीयेत । असतः प्रतीत्ययोगात् । नहि नरि शृङ्गं भाति गवीव । अतो बाधप्रतीत्योरनुपपत्त्यानिर्वाच्यत्वं गम्यत इत्यत आह- बाधेति ॥ %% न्यायसुधा: अर्थापत्तिर्नेष्यत इति वर्तते । एकदेशोत्कीर्तनेनोक्तं सर्वमुपात्तं वेदितव्यम् । सतो बाधायोगादित्याद्युक्तार्थापत्तिर्नानिर्वाच्यत्वं गमयितुमलमित्यथर्ः । वियदादेः सत्त्वे शुक्तिरजतादेश्चासत्त्वे ऽनुपपत्त्यभावादिति भावः । ननु यदि वियदादिकं सत्स्यात्तदा बाधो न स्यादित्युक्तमित्यत आह- बाधाभावत इति ॥ %<... बाधाभावत एव हि । इष्टापत्तिः ... ॥ MAnuv_2,3.44d-e //>% न्यायसुधा: वियदादेर्विश्वस्य बाधाभावत एव, सत्त्वे बाधो न स्यादितीष्यापादनमेतत् । नेह नानास्तीति श्रौतनिषेधात्मा बाधो ऽस्तीति चेन्न । तस्य प्रा(ङ्निषि)गेव निषिद्धत्वात् । तदिदमाह हिशब्देन । अनेनाक्षेपकासिद्धिश्चोक्ता भवति । *8,543* विमतं बाध्यं दृश्यत्वाद् भ्रान्तिवदिति वियदादौ बाधः प्रमित इत्यत आह- नहति ॥ %<... न हि भ्रान्तावपि बाधो ऽवगम्यते ॥ MAnuv_2,3.44ef //>% न्यायसुधा: तस्माद्दृष्टान्तः साध्यविकल इत्यर्थः । कथमिति चेत् । वक्तव्यं (हि क) तर्हि कस्य बाध सति । किं ज्ञानस्योत विषयस्य । नाद्यः । अधिष्ठानज्ञाननाश्यत्वलक्षणस्य पराभिमतस्य बाधस्य तत्र स्वभावभङ्गुरे ऽभावात् । अन्यथा प्रमितेरपि तत्प्रसङ्गात् । परमते ज्ञानस्य साक्षित्वेन विनाशायोगाच्च । द्वितीयं प्रतिषेधति- विषयस्येति ॥ %% न्यायसुधा: न कुतो ऽपीत्यर्थः । कुतो नेति चेत् । विषयः को ऽभिमतः किं शुक्त्यादिः किं वा रजतादिः । आद्ये हेतुमाह- विद्यमानं हीति ॥ %% न्यायसुधा: "न हि भ्रान्तौ' इत्यतो मण्डूकप्लुत्या नेत्यनुवर्तते । विद्यमानं यथार्थज्ञानोदयानन्तरमप्यनुवर्तमानं नहि बाध्यते । तथा सत्यात्मनो ऽपि बाधप्रसङ्गादिति भावः । द्वितीये (युक्तिमा)हेतुमाह- विद्यमानं हीति ॥ यत्पूर्वं विद्यमानं तदेव केनचिन्नाश्यते (नत्ववि)नाविद्यमान् । शुक्तिरजतादिकं चाविद्यमानमिति तस्य नाश्यत्वायोगात्तद्विषयो बाधः सुतरामयुक्त इति । असतो नाश्यत्वं नास्ति किन्तु विद्यमानस्यैवेत्यत्र दृष्टान्तावाह- नहीति ॥ अयमत्र प्रयोगः । शुक्तिरजतं न नाश्यमसत्त्वात् । यदसत्तन्न नाश्यं यथा वन्ध्यासुतः । यद्वा यन्नाश्यं न तदसद्यथा यज्ञदत्त इति । *8,545* स्यादेतत् । बाधानभ्युपगमे लौकिकवैदिकव्यवहारविरोधो ऽपसिद्धान्तश्च स्यादित्यतः सर्वथाङ्गीकर्तव्ये बाधे तद्दृष्टान्तेन वियदादेरपि बाधायोगात्सत्त्वानुपपत्तिरित्यत आह- बाधेति ॥ %% न्यायसुधा: क्वेत्याक्षेपे । इदमुक्तं भवति । सत्यमङ्गीक्रियत एव बाधो ऽस्माभिः । किन्त्वन्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वलक्षणः । स तु भ्रान्ताविव वियदादावप्यस्त्येव । क्षणिकत्वब्रह्मपरिणामत्वादिरूपेण विज्ञातस्य स्थायित्वादिरूपेणावगमात् । अधिष्ठानयाथात्म्यज्ञाननाश्यत्वस्यैव प्राङ्निरस्तत्वात् । तत्साधने सिद्धसाधनता स्यात् । नच तेन वियदादौ सत्त्वप्रतिक्षेपः सम्भवति । यत्सत्तन्न बाध्यत इति व्याप्तेरनवगतत्वात् । स (तो ऽप्या)त्यस्याप्यात्मनो ऽन्याकारेण विदितस्य सम्यग्विज्ञानगोचरत्वस्योभयसिद्धत्वात् । नचार्थापत्तेः पृथक् प्रमाणत्वे किं व्याप्त्येति वाच्यम् । नहि वयमनुपपद्यमानर्स्थस्योपपादकेनार्थेन व्याप्तेरभावं चोदयामः । किन्तु सत्त्वस्य बाधाभावेन बाधस्य वा सत्त्वाभावेन । नहि बाध एवानुपपद्यरमानो ऽर्थः । किन्तु प्रतीतत्वे सति बाधः । तस्य चान्यथानुपपत्तिं व्युत्पादयता सर्वथासत्त्वे बाधो न स्यादिति प्रसङ्गो वा बाधात्सन्न भवतीत्यनुमानं वा वाच्यम् । तदुभयं च व्याप्त्यपेक्षमेव । यदा तु प्रमाणद्वयविरोधो ऽर्थापत्तिस्तदा स्पष्ट एव व्याप्त्यभावो दोष इति । ननु बाधायोगादिति पञ्चमी किमर्था । उच्यते । सतो बाधायोगाद्बाध्यमानमिदं न सदित्यनुमाने व्याप्तिरेषा क्व दृश्यत इति व्याख्यायते । यद्वास्मदभिमतबाधाभ्युपगमे बाधायोगात्सत इत्यादिकं नोपपद्यत इति नञो ऽनुवृत्त्या व्याख्या । कुत इत्याशङ्कायां व्याप्तिरित्यादिकं व्याख्येयम् । *8,548* एवं विनाशलक्षणं बाधं सिद्धवत्कृत्य शक्तिरजतादौ वियदादौ च बाधस्यासिद्धिरभिहिता । इदानीं तामेव विवरितुं बाधस्वरूपं परं पृच्छति- कश्चेति ॥ %% न्यायसुधा: यो ऽयं वियदादेः शुक्तिरजतादेश्च सत्त्वाभावसिद्धयर्थं बाध उद्दिष्यो ऽयं कः । किं (वि)ज्ञानेन विनाशः किंवा निवृत्तिर्यद्वा नासीन्नास्ति न भविष्यतीति कालत्रयसत्तानिषेध इति भावः । ननु विनाशनिवृत्त्योः को भेदः । उच्यते । केचित्खलु मायावादिनो वदन्ति । अधिष्ठानयाथात्म्यज्ञानेन सविलासाविद्या विनश्यति । यावन्ति ज्ञानानि तावत्यो ह्यविद्या इति । तन्मतरीत्या विनाश इत्युक्तम् । अपरे त्वेकैकाविद्या तदवस्थाविशेषा एव रजताद्युपादानानि भवन्तीति मन्वाना अधिष्ठानतत्त्वज्ञानेन, सह कार्यैरविद्या तिरोधत्त इति । तत्समयानुसारेण निवृत्तिरिति । *8,549* यद्वाविद्याया विद्यया विनाशो भवति । कार्यं तु रजतादिकमुपादानविनाशे स्वयमेव विलीयत इति परेषां मतम् । तदुभयानुसारेणेदं कल्पद्वयम् । अथवालौकिकरजतोत्पादवादिनां मतमनुसृत्य विनाश इति । मायावादिनां तु मतमनुरुद्धय निवृत्तिरिति । यदि वा, विनाश इति मायावादिनां मतम् । विवेकाग्रहात्प्रवृत्तस्य विवेकग्रहे सति निवृत्तिरिति प्राभाकरमतमिति । *8,550* आद्यं दूषयति- नहीति ॥ %<... नहि नाशो ऽसतो भवेत् ॥ MAnuv_2,3.46d //>% न्यायसुधा: असत इत्युपलक्षणम् । असदेव रजतं प्रत्यभादित्युत्तरानुभवबलादसदेव तावच्छुक्तिरजतम् । नचासतः शशविषाणवद्विनाशः सम्भवति । स्वरूपनिवृत्तिर्हि विनाशः । नचासतः स्वरूपमस्ति । व्याघातात् । नापि वियदादेर्विनाशः सम्भवति । नित्यत्वात् । घटादेरपि मुद्गराभिघातादिनैव विनाशो नाधिष्ठानतत्त्वज्ञानेनेति पूर्वोक्तं स्मारयितुमेतदुक्तमिति हिशब्दः । JOSHI-9 *8,551* द्वितीयं निराकरोति- निवृत्तिश्चेति ॥ %% न्यायसुधा: तिरोभावादिरूपा निवृत्तिः खल्वाविर्भावादिरूपप्रवृत्तिमतो भवेत् । सद्धर्मश्चाविर्भावः । शुक्तिरजतादिकं चासदित्युक्तम् । अतः अप्रवृत्तस्य तस्य निवृत्तिश्च कथमेवोपपद्यते । यद्वा अविद्याया प्रवृत्तस्य तदुपादानकस्य हि विद्यया निवृत्तिरुक्तरूपोपपद्यते । नच शक्तिरजतादिकमविद्योपादानकम् । असत्त्वात् । अतः अप्रवृत्तस्य निवृत्तिश्च कथमेवोपपद्यते । एतेन वियदादावपि बाधासिद्धिरुक्ता वेदितव्या । प्राभाकरं प्रति रजतार्थिताभावादिनाप्रवृत्तस्य पुरुषस्य निवृत्तिर्नोपपद्यत इति तत्राव्याप्तेर्नेदं बाधलक्षणमिति व्याख्येयम् । *8,552* तृतीयं दूषयितुमनुवदति- नासीदिति ॥ %% न्यायसुधा: यदेतावन्तं कालं प्रत्यभात्तन्नासीन्नास्ति न भविष्यतीति त्रैकालिकसत्त्वनिषेधरूपज्ञानविषयता (यदि) बाध इत्यर्थः । यद्यप्येवंविधं ज्ञानं बाध इति वक्तव्यं तथापि तस्य रजतादिसम्बन्धिताज्ञापनार्थं ज्ञानमेयतेत्युक्तम् । दूषयति- तदेति ॥ *8,553* %<... तदासत्त्वं तेनैवाङ्गीकृतं पुनः ॥ MAnuv_2,3.47cd //>% न्यायसुधा: यद्येवं त्रैकालिकसत्त्वनिषेधलक्षणो बाधो वियदादेः शुक्तिरजतादेश्चाङ्गीक्रियते । तदा असद्वैलक्षण्यमुररीकुर्वता तेनैव पुनरसत्त्वमङ्गीकृतं स्यात् । सत्ताविरहव्यतिरेकेण शशविषाणादीनामप्यसत्त्वस्यानिरूपणात् । अपसिद्धान्तप्रसङ्गान्नायं बाधः परेणाङ्गीकर्तुं शक्यत इत्याशयः । असिद्धश्चायं बाधो वियदादाविति प्रागेवोक्तम् । (ननु) यदुक्तं शुक्तिरजतादेरसत्त्वान्न विनाशादिलक्षणो बाधः सम्भवतीति । तद(सत्)सिद्धम् । विमतं नासत् प्रतीयमानत्वात्, यत्प्रतीयते तन्नासद्यथा पटः, यच्चासन्न तत्प्रतीयते यथा शशविषाणमिति प्रमाणेनासत्त्वविरहस्य निश्चितत्वात् । अत एवासत्त्वे ऽनुपपत्त्यभावादर्थापत्तेरन्यथैवोपपत्तिरित्यपि प्रत्युक्तम् । प्रतीतेरेवानुपपत्तेः । यच्चोक्तं त्रैकालिकसत्त्वनिषेधे ऽसत्त्वाङ्गीकारप्रसङ्ग इति तदप्यसत् । प्रतीतत्वेनासत्त्वानुपपत्तौ निषेधस्य सत्त्वोत्सारणमात्र एव पर्यवसानोपपत्तेः । यदप्यत्रोक्तं सत्ताविरहव्यतिरेकेणासत्त्वं नाम दुर्निरूपमिति, तच्चायुक्तम् । निरुपाख्यत्वमसत्त्वमिति निरूपणात् इति चेन्न । असतः प्रतीत्यभावे खल्विदं सर्वं स्यात् । नचैवम् । असतः प्रतीतिं निराकुर्वता त्वयैव तस्या अङ्गीकार्यत्वादित्याशयवानाह- प्रतीतिरिति ॥ %% न्यायसुधा: वदन्नित्युपलक्षणम् । जानन्नित्यपि द्रष्टव्यम् । असतः प्रतीतिर्नास्तीति निषेधं कुर्वता कुतो ऽसतः प्रतीतिरङ्गीकार्येत्यत आह- निषेधो हीति ॥ %% *8,553f.* न्यायसुधा: प्रतीतिर्नासत इति किमसतः प्रतीतिर्निषिध्यते किंवा प्रतीतेरसद्विषयत्वम् । आद्ये प्रतिषेधविषयतया, द्वितीये प्रतिषेध्यनिविष्यतयावश्यमसतः प्रतीतिरङ्गीकरणीया । तस्मात्कथञ्चिदुक्तप्रकारद्वयेनाप्रतीतस्य सम्बन्धी निषेधो नोपपद्यते । न ह्यप्रतीते भूतले घटे वा भूतले घटो नास्तीति प्रतिषेधो दृष्टः । तदनेन विमतो ऽसत्प्रतीतिमांस्तत्सम्बन्धिनिषेधकर्तृत्वात्तद्वयवहर्तृत्वाद्वा सम्मतवदिति प्रमाणं सूचितं भवति । अवश्यं च प्रामाणिकं परीक्षकेणाभ्युपगन्तव्यम् । मनस्यभ्युपगमो वाचि निषेध इति स्वक्रियाविरोधो वानेन सूचित इति । *8,555* एवमर्थापत्तिं निरस्योपमानं च निरस्यति- नचेति ॥ %% न्यायसुधा: अत्र अनिर्वचनीयार्थसद्भावे । प्रमाणमिति शेषः । तस्याः सादृश्यादिनियतविषयत्वादिति भावः । अभावमपाकरोति प्रत्यक्षदिति %<... प्रत्यक्षात् सत्त्वमेव च ॥ MAnuv_2,3.49b //>% न्यायसुधा: वियदादौ शुक्तिरजतादौ वा प्रत्यक्षेणानुपलम्भेन वा सत्त्वासत्त्वयोरभावसिद्धावनिर्वचनीयार्थसिद्धिरिति वक्तव्यम् । नच तद्युक्तम् । यतो वियदादौ प्रत्यक्षात्सत्त्वमेव निश्चीयते । चशब्दाच्छुक्तिरजतादावसत्त्वं च निश्चीयत इति गृह्यते । प्रत्यक्षं विपरीतमनुपलम्भश्चासिद्ध इत्यर्थः । *8,556* एवमनुमानादीनां प्रत्येकं दूषणमभिधाय साधारणं दूषणमाह- प्रत्यक्षादिति ॥ प्रत्यक्षेण गगनादौ सत्त्वमेव शुक्तिरजतादौ त्वसत्त्वमेव निश्चीयते । सद्गगनम्, अस्ति मे ऽज्ञानम्, असदेव रजतं प्रत्यभादिति सर्वलोकसाक्षिणः साक्षात्कारिप्रत्यक्षस्य दुरपह्नवत्वात् । अतस्तदनिर्वाच्यतायामाशङ्कयमानान्यनुमानादीनि pratyak«Ãpah­tavi«ayÃïÅti"nobhayaæ चेन्न सिद्धं तत्' इति युक्तम् । यद्वा जीवेश्वरयोर्भेदो मिथ्या भेदत्वादित्याद्यनुमानस्य दूषणान्तरमाह- प्रत्यक्षादिति ॥ जीवेश्वरभेदस्यावधार्यत इति शेषः । ततः प्रत्यक्षविरुद्धत्वेन कालात्ययापदिष्टत्वं जीवेश्वरभेदमिथ्यात्वादिसाधकानुमानस्येति भावः । *8,557* स्यादेतत् । ईश्वरस्तावन्न प्रत्यक्षसिद्धः । शास्त्रयोनित्वस्याभ्युपगतत्वात् । नापि सर्वे जीवाः । परात्मनां परात्मानं प्रति प्रत्यक्षत्वस्यानभ्युपगमात् । नचाप्रत्यक्षवस्तुभेदः प्रत्यक्षसिद्धो दूरे तत्सत्यत्वमित्यत आह- शास्त्रेति ॥ %<शास्त्रगम्यपरेशानाद् भेदः स्वात्मन ईयते ॥ MAnuv_2,3.49cd //>% न्यायसुधा: ईयते प्रत्यक्षेणेति शेषः । उक्तं तावन्नैक एव भेदो ऽनेकत्र व्यासज्य वर्तते किन्त्वेकप्रतियोगिको ऽपरधर्मिक इति । तत्प्रत्यक्षतायां च धर्मिण एव प्रत्यक्षतोपयुज्यते । प्रतियोगिनस्त्ववगममात्रं, तथा लोके दर्शनात् । तत्रेश्वरस्यात्मान्तराणां चाप्रत्यक्षत्वेन तद्धर्मिकस्य भेदस्य प्रत्यक्षेण ज्ञातुमशक्यत्वे ऽपि परमेश्वरप्रतियोगिकः स्वात्मधर्मिको भेदः प्रत्यक्षेण ज्ञातुं शक्यत एव । स्वात्मनः प्रत्यक्षत्वात् । परेशानस्य च शास्त्रेणावगतत्वात् । यस्तु शास्त्रेणेश्वरं न जानाति तेन मा विमायि तत्प्रतियोगिकः स्वात्मनो भेदः । शास्त्राद्विदितेश्वरस्यैव प्रत्यक्षं ततः स्वात्मनो भेदे प्रमाणमुक्तमिति । तथापि कथमनुमानस्य कालात्ययापदिष्टत्वं भेदग्राहकस्य प्रत्यक्षस्य प्राबल्यानिरूपणादित्यत आह- अनुभूतीति ॥ *8,559* ततापि कथमनुमानस्य कालात्ययापदिष्टत्वं भेदग्राहकस्य प्रत्यक्षस्य प्राबल्यानिरूपणादित्यत आह अनुभूतीति । %% न्यायसुधा: अत्रानुभूतिशब्देन साक्षी गृह्यते । उच्यते अनुमीयते । परार्थानुमानप्रयोगस्य वचनात्मकत्वादुच्यत इत्युक्तम् । अनुमानेनेत्यध्याहारो वा । एतदुक्तं भवति । साक्षिप्रत्यक्षं खलु स्वात्मनः परमात्मभेदग्राहकमिष्यम् । तच्चानुमानतः प्रबलमेव । तत्स्वरूपप्रामाण्ययोर्धर्मिकोटिनिविष्यस्य जीवस्य च ग्राहकत्वेनोपजीव्यत्वात् । अतस्तद्विरोधेन कारणेन जीवब्रह्मणोरेकत्वं नानुमातुं शक्यत इति । अस्तु साक्षिप्रत्यक्षमनुमानात्प्रबलं तस्येश्वरात्स्वात्मनो भेदग्राहकत्वं तु कुतो निश्चितं येनानुमानं बाधितविषयं स्यादित्यत आह- किञ्चिदिति । %% *8,559f.* न्यायसुधा: उपलक्षणमेतत् । अल्पज्ञो ऽल्पशक्तिश्चेत्यपि पूर्वार्धे ग्राह्यम् । तथा सर्वकर्ता निर्दुःख इत्यपरार्धे । अनुभूयते स्वात्मेति शेषः । Óruta÷"यः सर्वज्ञः',"परास्य शक्तिः',"स हि सर्वस्य कर्ता',"निरनिष्यः' इत्यादाविति शेषः । अयमभिसन्धिः । यो हि यमर्थमव(धि)गम्य तद्विरुद्धधर्माणं यमध्यक्षीकरोति स तस्मात्तस्य भेदं प्रत्यक्षतः पश्यत्येवेति सर्वसाक्षिकम् । यद्यपि भेदः प्रत्यक्षसिद्धस्तथापि प्रतियोगिनो वैधर्म्यदशर्नं प्रत्यक्षसाचिव्यमाचरतीति न दोषः । दृष्टं हि रत्नतत्त्वसाक्षात्कारे शास्त्रीयलक्षणज्ञानस्य साचिव्यम् । तदिहापि शास्त्रावगतसार्वज्ञादिमदीश्वरः पुरुषः स्वात्मनं तद्विरुद्धाल्पज्ञत्वादिधर्मवन्तं साक्षिणानुभवंस्ततः स्वात्मनो भेदं कथं नाध्यक्षीकुर्यादिति । अस्त्वेकस्य जीवस्येश्वराद्भेदः साक्षिसिद्धः । तथापि तं विहायान्यत्रेश्वराभेदानुमाने न प्रत्यक्षबाध इत्यत उक्तम्- सर्वैरेवेति ॥ एकप्रत्यक्षबाधाभावे ऽपि तत्तत्प्रत्यक्षबाधो दुष्परिहर इति भावः । *8,560* ननु जीवं पक्षीकृत्येश्वराभेदसाधने भवेदेयं प्रत्यक्षविरोधः । नचैवमनुमीयते । किन्त्वीश्वरं पक्षीकृत्य जीवाभेद इत्यत आह- अनुभूताद्धीति ॥ %% *8,560f.* न्यायसुधा: ईश्वरं पक्षीकुर्वता हि तत्सिद्धिरवश्यं वक्तव्या । नच प्रत्यक्षादिना स सिद्धयतीति श्रुतिरेव तद्ग्राहिका ग्राह्या । एषा(हि) च dharmipramÃïabhÆtÃ"ya÷ सर्वज्ञः' सत्यादिका श्रुतिः अनुमीश्वरमल्पज्ञत्वादिनानुभूताज्जीवाद्भेदेनवदति । तस्मात्प्रत्यक्षबाधाभावे ऽप्युपजीव्यश्रुतिविरोधेन कालात्ययापदिष्यता दुष्परिहरैव । सदावगताल्पज्ञत्वादिमञ्जीरस्वरूपं प्रति सार्वज्ञादिमदीश्वरस्वरूपं प्रतिपादयन्ती श्रुतिस्ततस्तं भिन्नमेव प्रतिपादयति । अनुभवस्यापलपितुमशक्यत्वात् । अनेनैवोभयपक्षीकारो ऽपि परास्तः । उपजीव्यप्रत्यक्षश्रुतिबाधितत्वादिति । *8,561* एवमनुमानं निराकृत्येदानीं तद्यो ऽहमित्यादिश्रुतिं निराकरोति- उपजीव्येति ॥ %% न्यायसुधा: तुशब्दो विशेषार्थः । दुष्यं ह्यनुमानमप्रा(णमेव भ)णं भवति । श्रुतेस्तु प्रतीतार्थप्रच्यावनमात्रमिति । ऐक्यं जीवेश्वरयोः । श्रुत्या हि यदि जीवमनूद्य तस्येश्वरैक्यं बोध्यते तदा जीवग्राहकं साक्षिप्रत्यक्षमुपजीव्यं स्यात् । तच्च भेदग्राहकमित्युक्तमित्युपजीव्यविरोधः । यदि चेश्वरानुवादेन तस्य जीवाभेदो विधीयते तदा यः सर्वज्ञ इत्यादिकं श्रुत्यन्तरमेवोपजीव्यं भवेत् । तच्च भेदग्राहकमित्युक्तत्वादुपजीव्यविरोध एव । यदि चोभयानुवादेनाभेदमात्रबोध्यं तदोभयमुपजीव्यमित्युपजीव्यप्रमाणविरोधः स्फुट एव । यद्यप्येतत्सर्वं प्रथमसूत्र एवोक्तम् । तथापि प्रपञ्चनार्थं पुनरारभ्यत इत्यदोषः । *8,562* ननूपजीव्यविरोधेनोपजीवकं बाध्यत इत्यत्र किं नियामकम् । येन प्रत्यक्षागमविरोधादनुमानागमयोरप्रामाण्यमुक्तम् । उच्यते । इह हि भेदाभेदविषयोरुपजीव्योपजीवकयोरुभयोरपि प्रामाण्यमेव वाप्रामाण्यमेव वा । एकस्य प्रामाण्यमपरस्याप्रामाण्यं वा । तत्राप्युपजीवकस्य प्रामाण्यमुपजीव्यस्याप्रामाण्यं वा । उपजीव्यस्य प्रामाण्यमुपजीवकस्याप्रामाण्यमिति पक्षाः सम्भवति । तत्र न तावत्प्रथमः । विरुद्धयोः प्रामाण्यानुपपत्तेः । उपपत्तौ वा वस्तुनो द्वरूप्यापत्तेः । भ्रान्तिबाधव्यवस्थाभावप्रसङ्गाच्च । नच भेदाभेदाभ्यामुपपत्तिः । निराकरिष्यमाणत्वात् । असार्वत्रिकत्वाच्च । नचानैकान्तवादेन निस्तारः । द्वयोरपि सावधारणत्वासम्भवात् । नापि द्वितीयः वस्तुनो निस्स्वभावत्वापत्तेः । नचानिर्वाच्यतास्वीकारेण निर्वाहः । ब्रह्मण्यपि सम्भवादिति पक्षद्वयमतिस्फुटदोषत्वादनिराकृत्य तृतीयं दूषयति- अप्रामाण्यमिति ॥ %% न्यायसुधा: भेदवाचकस्यागमस्येत्युपलक्षणम् । भेदग्राहिणः प्रत्यक्षस्येत्यपि द्रष्टव्यम् । एवं तदा स एवेत्यत्रापि व्याख्यातत्वात् । धर्मिणो जीवस्येश्वरस्य च । इतिशब्दो ऽध्याहार्यः । कथं बोध्य इति शेषः । इदमुक्तं भवति । यद्यज्ञानादिविशिष्यस्य जीवस्य सार्वज्ञादिविशिष्यस्य परमात्मनो ग्राहकं प्रत्यक्षमागमवाक्यं वाप्रामाण्यं स्यात् । तदा जीवेश्वरयोरसिद्धौ तत्त्वमस्याद्यागमैरनुमानैश्च तदभेदबोधनं न स्यात् । निर्विषयत्वात् । तथाच कस्य विरोधात्प्रत्यक्षादेरप्रामाण्यं स्यात् । ज्ञापकश्चायमर्थो न कारकः । अखण्डार्थबोधनमपि लौकिकवाक्यन्यायमनुसृत्य पश्चाल्लक्षणया परेणाभ्युपगतम् । न पुनरेवमेव । अलौकिकप्रकारस्य बोधानङ्गत्वात् । तस्मादुपजीवकविरोधेनोपजीव्यस्याप्रामाण्यायोगात्परिशेषतश्चतुर्थप्रकार एव च सिद्धयतीति । *8,567f.* भवेदेवोपजीवकादुपजीव्यं बलवत्तद्विरोधे चोपजीवकस्याप्रामाण्यम् । किन्नामास्ति तत्र विशेषः । अनेकप्रकारो ह्युपजीव्योपजीवकभावः । क्वचिद्धर्मिग्राहक(तयेति)त्वेन । क्वचित्साध्यग्राहकतया । क्वचित्तद्ग्रहणोपयुक्ततया । क्वापि स्वरूपग्रहणेन । कुत्रचित्प्रामाण्योपपादनेन । क्वचिद्वयाप्त्याद्यङ्गप्रतिपादकत्वेनेति । तत्र सर्वत्रोपजीव्यविरुद्धमुपजीवकं बाध्यत एव । आश्रयादिहीनस्योत्थानविरहापत्तेः । यत्र पुनः प्रतिषेधकस्योपजीवकस्य प्रतिषेध्यसमर्पकमुपजीव्यं भवति । तदा नायं न्यायः । चोपजीवकेनैवोपजीव्यस्य बाधः । निषेधार्थमेव तेन तदुपजीवनात् । दृष्टं हीदं रजतमिति ज्ञानस्य नेदं रजतमिति ज्ञानेन बाध्यत्वात् । तदिहापि यदुक्तमभेदप्रमाणयोरनुमानागमयोरुपजीव्याभ्यां प्रत्यक्षागमाभ्यां विरोधादप्रामाण्यमिति तदयुक्तम् । प्रत्यक्षागमयोरनुमानागमौ प्रति निषेध्यसमर्पकतयोपजीव्यत्वात् । भेदनिषेधो हि न तत्प्राप्तिं सम्भवति । तेनात्रोपजीवकविरोधिनोरुपजीव्ययोः प्रत्यक्षागमयोरेवाप्रामाण्यमुचितमित्यतो यः सर्वज्ञ इत्यादेरागमस्य तावदप्रामाण्यमपाकरोति- अप्रामाण्यमिति ॥ *8,568* भेदवाचकस्य भेदकसार्वज्ञादिविशिष्यपरमात्मप्रतिपादकस्यागमस्य । एतदुक्तं भवति । समुत्थानवता खल्वनुमानेनागमेन वा विरोधिना यः सर्वज्ञ इत्याद्यागमस्याप्रामाण्यस्येष्यव्यम् । अस्याप्रामाण्ये त्वनुमानादेरुत्थानमेव दुर्लभम् । दूरे तद्बाधनम् । परमात्मलक्षणस्य धर्मिणस्तदेकगम्यत्वात् । निराश्रयस्यानुमानादेः प्रवृत्त्यनुपपत्तिरिति । नन्वेवं तर्हि नेदं रजतमिति ज्ञानविरोधेन इदं रजतमित ज्ञानस्याप्रामाण्यं न स्यात् । न न स्यात् । नहि नेदं रजतमिति ज्ञानं रजताविशिष्यं वस्तु धर्मीकृत्योत्पद्यते किन्तु स्वरूपमात्रम् । सर्वमपि हि, ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्ययः (धर्मिण्यभ्रान्तमखिलं ज्ञानमिच्छन्ति वादिनः । विपर्ययं प्रकारे तु वदन्ति रजतादिके' इति sÃyaïaÓik«Ãbhëye वार्तिकसारवचनम् । अत्रापि तृतीयाध्याये catutharpÃde"tathÃnyepyÃhu÷ सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति) / तदत्रापीदं रजतमिति ज्ञानमिदमंशे प्रमाणमिति तत्सिद्धमिदमाकारमाश्रित्य प्रवृत्तेन बाधकप्रत्ययेन विरोधाद्रजतांशे पूर्वज्ञानस्याप्रामाण्यं युज्यत एव । *8,570* नन्वनेनैव न्यायेनाभेदानुमानागमविरोधेन यः सर्वज्ञ इत्यादिश्रुतेरप्रामाण्यं शक्योपपादनम् । इयमपि श्रुतिर्ब्रह्मस्वरूपमात्रे प्रमाणमिति तन्मात्रमुपजीव्यानुमानागमाभ्यां सार्वज्ञादिभेदकधर्मवैशिष्ययांशे ऽप्रमाणीकरिष्यते । तथाच यद्धर्मिग्राहकं न तद्विरोधो ऽनुमानादेः । यच्च विरोधि न तद्धर्मिप्रमारमित्यत आह- यदिति ॥ %% न्यायसुधा: यच्छतिवाक्यं ब्रह्मस्वरूपग्रहणार्थं मानमङ्गीक्रियते । तद्धर्मे सार्वज्ञादिधर्मवैशिष्ययाकारे कथं न मानं भवेत् । *8,570f.* अयमभिसन्धिः । शुक्तिरजतादिज्ञानं हीदमंशे प्रमाणं रजतवैशिष्ययांशे त्वप्रमाणमिति युक्तम् । वैशिष्ययांशस्य बाधकप्रमाणविरुद्धत्वात् । इदमाकारस्योत्तरत्राप्यनुवृत्तेः । इदं न रजतमिति बाधकज्ञानमुत्पद्यते न पुनर्नेदं रजतं चेति । नचायमत्र न्यायः । स्वरूपवद्विशिष्यांशे ऽपि बाधकाभावात् । नचाभेदानुमानागमौ बाधकौ । अन्योन्याश्रयत्वात् । बाधितत्वेन श्रुतेरप्रामाण्ये सत्युपजीव्यविरोधरहितस्यानुमानादेर्बाधकत्वं सति च तस्मिंस्तद्विरोधिन्याः श्रुतेरप्रामाण्यमिति । कथं चानुमानादेः श्रुतिबाधकत्वम् । नतावद्विरोधित्वमात्रेण । वैपरीत्यस्यापि सुवचत्वात् । नापि विरोध्युत्तरज्ञानत्वेन शुक्तिरूप्यमिति ज्ञानानन्तरं रजतमिदमिति ज्ञानस्य दर्शनात् । अनुत्तरविरोधिज्ञानं बाधकमिदं तु सोत्तरमित्यपि न । कदाचिदनुत्तरस्यापि रजतज्ञानस्य सम्भवात् । किन्तु यावच्छक्ति परीक्षितमुत्तरं विरोध्यपरीक्षितस्य पूर्वस्य बाधकं भवति । नचैवमत्रास्तीति । *8,572* न केवलं बाधकाभावसाम्यादयं विभागो न युक्तः किं तर्हीत्यत आह- एकेति ॥ %% न्यायसुधा: एकविधमेवेदं यः सर्वज्ञ इत्यादिश्रुतिजनितं विज्ञानं, न पुनः शुक्तिरजतादिज्ञानमिव स्वरूपमात्रे प्रमाणं विशिष्याकारे त्वप्रमाणमित्यनेकविधमित्येवं परीक्षासहकृतसाक्षिरूपविज्ञप्त्यापीदं ज्ञानद्वयं धर्मधर्मिद्वयगर्भं विशिष्याकारं प्रत्यपि मानं भवत्येव । वक्ष्यते चायमर्थः प्रपञ्चेन । यद्वा द्वयं प्रतीतिद्वयं स्वरूपवद्धर्मे ऽपीति योज्यम् । *8,573f.* अथवा यः सर्वज्ञ इत्यादिश्रुतेर्ब्रह्मस्वरूपमात्रे प्रामाण्यमप्रामाण्यं तु सार्वज्ञादिविशिष्याकार इति वदतः को ऽभिप्रायः । किं शुक्तिरजतादिज्ञानमिवैकमेवेदं ज्ञानं विषयभेदेन प्रमाणमप्रमाणं चेति । किंवा ज्ञानद्वयमेतत् तत्रैकं प्रमाणमपरं चाप्रमाणमिति । आद्यं दूषयति- यदिति ॥ पूर्व एवाभिप्रायः । द्वितीयं निराकरोति- एकेति । एकमेवेदं विज्ञानमिति साक्षिविज्ञप्त्या नानेकत्वं कल्प्यमिति शेषः । अन्यथा स्तम्भो ऽयमित्यादावपि ज्ञानद्वयकल्पनापत्तिः । तथाच सामानाधिकरण्यं न केनापि ज्ञायेत । *8,574* अस्तु वेदं ज्ञानद्वयं तथापि नैकस्याप्रामाण्यं वक्तुं शक्यते । स्वरूपज्ञानस्येव धर्मज्ञानस्याप्यबाधितत्वादित्याह- द्वयमिति ॥ ज्ञानद्वयमपीत्यर्थः । धर्मज्ञानमपीति(च) वक्तव्ये द्वयमिति वचनं न्यायसाम्यसूचनार्थम् । एवं बाधाभावपरीक्षितत्वसाम्ये ऽपि श्रौतमेकं ज्ञानद्वयं वाङ्गीकृत्यांशतः प्रामाण्यप्रामाण्ये वदतो ऽतिप्रसङ्गमाह- नचेदिति ॥ तच्छ्रौतं ज्ञानं द्वयं विशिष्याकारं प्रति प्रमाणं न चेत्तदात्र विषये एकं स्वरूपांशं प्रत्यपि प्रमाणं न भवेत् । अविशेषात् । तथाच पुनरनाश्रययोरनुमानागामयोरनुत्थानमेव । यद्वा तद्विज्ञानमत्र विषये एकं विशिष्याकारं प्रति प्रमाणं चेत्तदा द्वयं प्रत्यपि नो भवेत् । विशिष्याकारवत्स्वरूपे ऽपि प्रमाणं न भवेत् । अविशेषादिति यावत् । ज्ञानद्वयाङ्गीकारवादे त्वत्र ज्ञानद्वये तद्विशिष्यविषयं ज्ञानं प्रमाणं न चेत्तर्हि ज्ञानद्वयमपि प्रमाणं न भवेत् । विशिष्यज्ञानमिव स्वरूपज्ञानमप्यप्रमाणं स्यादविशेषादिति । *8,575* एवमभेदानुमानागमौ प्रति यः सर्वज्ञ इति श्रुतेर्निषेध्यसमर्पकत्वेनोपजीव्यत्वं प्रत्युक्तम् । तथापि नानुमानागमयोरुपजीव्यप्रमाणविरोधो ऽस्ति । यः सर्वज्ञ इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेन प्रवृत्तत्वात् । नहि सार्वज्ञादिविशिष्याकारमवलम्ब्यानुमानादिना प्रवर्तितव्यमित्यत्र नियामकमस्ति । ततो विरुद्धाकारस्यानुपयोगितयानुपजीवनादुपजीव्यस्य च स्वरूपमात्रस्याविरोधित्वान्नोपजीव्यप्रमाणविरोधो ऽनुमानादेः प्रमाणविरोधस्तु कथञ्चित्स्यादित्याशङ्कां परिहरन्नुपसंहरति- धर्मीति ॥ %% न्यायसुधा: तुशब्दो विशेषार्थः, प्रमाणमात्रविरोधाद्वयवच्छिनत्ति । धर्मिग्राहिण्या श्रुत्या विरोधः । मानस्य अभेदप्रमाणस्यानुमानागमरूपस्य । अयमाशयः । परमाणवः सावयवा इत्यादेरनुमानस्य वाक्यस्य च कथमुपजीव्यविरोधः इति वक्तव्यम् । परमाणुत्वस्यानुपयोगिनो ऽनुपजीव्यत्वं किन्तु स्वरूपमात्रस्येति वक्तुं शक्यत्वात् । नैवं युक्तम् । निरवयत्वादिना विना परमाणोर्धर्मीकरणासम्भवात् । स्वरूपमात्रधर्मीकरणे सिद्धार्थतापत्तिरिति चेत् । समं प्रकृते ऽपि । नहि ब्रह्मापि सार्वज्ञादिना विना शक्यं धर्मीकर्तुम् । स्वरूपमात्रधर्मीकरणे सिद्धसाधनात् । आरोपितेन सार्वज्ञादिना व्यावृत्तस्य धर्मीकरणे को दोषः । यो ऽयं स्थाणुः स पुरुष इतिवदिति चेन्न । आरोपितेन निरवयवत्वादिना व्यावृत्तस्य तत्रापि धर्मीकरणसम्भवात् । निरवयवत्वादिग्राहकं प्रमाणतयावधृतम् । नारोपितं इति चेत् । तुल्यमत्रापि । श्रुतेरपि प्रामाण्यनिश्चयात् । तदेवं प्रमाणसिद्धेन निरवयवत्वादिना विशिष्यस्यैव यथा धर्मीकरणं तथात्रापि सावर्ज्ञादिना पारमार्थिकेनैव विशिष्यस्यैव धर्मीकरणमित्यतो धर्मिग्राहकविरोधो दुष्परिहर इति । *8,576f.* स्यादेतत् । यथा खल्वभेदप्रमाणयोरनुमानागमयोरुपजीव्यविरोधान्नाभेदसाधकत्वं तथोदाहृताया भिन्नो ऽचिन्त्य इत्यादिभेदश्रुतेरप्युपजीव्यविरोधान्न भेदसाधकत्वं सम्भवति । तादात्म्यप्रतियोगिकः प्रतिषेधो हि भेदो नाम । नचाप्राप्ते तादात्म्ये तत्प्रतिषेधबोधनं युक्तमित्यभेदप्रापकं प्रमाणमुपजीव्य प्रवृत्ता भेदश्रुतिः कथं नोपजीव्यविरुद्धा । किञ्च निर्भेदं स्वरूपमाश्रित्य तस्य भेदो बोधनीयः । तथाच कथं नोपजीव्यविरोधः । yathoktam"abhedaæ नोल्लिखन्ती धीर्न भेदोल्लेखनक्षमा । तथाचाद्ये प्रमा सा स्यान्नान्त्ये स्वापेक्ष्यवैशसात्' इत्यत आह- नेति ॥ *8,577* %% न्यायसुधा: हिशब्दो युक्तिसूचकः । अभेद इति तद्ग्राहकम् । अत्र क्वचिदिति । धर्मित्वादावित्यर्थः । तदयमर्थः । भेदश्रुतेर्हि न धर्मिसमर्पकत्वेनाभेदज्ञानोपजीवकत्वं तावत् । जीवेश्वरस्वरूपस्यैव धर्मित्वात् । नापि स्वरूपप्रामाण्यग्राहकत्वेन । प्रत्यक्षेणैव तत्सिद्धेः । अतो निषेध्यप्रापकतयैवेति वक्तव्यम् । नच तद्विरोधो ऽप्रामाण्यमावहति । निषेधशास्त्रापलापप्रसङ्गात् । नच प्रमाणप्राप्तस्यायं प्रतिषेधः । किन्तु तत्त्वमस्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तस्यैव । यदपि निर्भेदं स्वरूपमादाय भेदो बोद्धव्य इति तत्रापि न ययोर्भेदो बोधनीयस्तयोरभेद आश्रयणीयः । किन्तु स्वगतभेदं वस्तु धर्मितयोपादाय तस्यान्ततो भेदो बोध्यते । अतो जीवेशभेदश्रुतेस्तदभेदोपजीवनाभावादनपेक्षत्वलक्षणाद्बलाद्युक्तं भेदसाधकत्वमिति शेषः । *8,581* किञ्च तिष्ठतु तावद्यः सर्वज्ञ इत्यादिश्रुतेरुपजीव्यत्वम् । तथाप्यभेदानुमानागमबाधकत्वं भवेदेव । इयं खलु श्रुतिः सार्वज्ञादिविशिष्यमीश्वरं प्रतिपादयन्ती न किञ्चिदपेक्षते । अनुमानागमौ तु सापेक्षौ । सापेक्षनिरपेक्षयोश्च निरपेक्षस्य प्राबल्यादित्याशयवानाह- नोपजीव्यो हीति ॥ अत्र भेदाभेदप्रमाणयोर्मध्ये । भेदश्रुतेः भेदकधर्मविशिष्यधर्मिश्रुतेः । अभेद इत्यभेदप्रमाणम् । अनपेक्षत्वोपलक्षणमेतत् । अतो बलादभेदप्रमाणबाधकत्वमिति शेषः । *8,582* स्यादेतत् । यः सर्वज्ञ इत्यादिश्रुतिर्न जीवभेदकधर्मविशिष्यं ब्रह्म प्रतिपादयति । किन्त्वनुवदत्येव । अतो नानुमानादेस्तद्बाध इत्यत आह- नचेति ॥ %% न्यायसुधा: उपेयं ज्ञेयम् । तदिति सार्वज्ञाद्युपेतम् । क्वचिदिति भ्रान्तिप्रतिपन्नमपि न भवतीति सूचयति । न तावत्सार्वज्ञादिविशिष्यं ब्रह्म श्रीतिव्यतिरिक्तप्रमाणगम्यम् । शास्त्रैकयोनित्वस्य समर्थितत्वात् । नापि भ्रान्तिप्रतिपन्नम् । क्वचित्प्रमितस्यैवान्यत्रारोपात् । नच प्रमाणेन भ्रान्त्या वाप्राप्तस्यानुवादः सम्भवति । अतो नेयं श्रुतिरनुवादिनी । किन्नाम प्रतिपादयत्येवोक्तरूपं ब्रह्मेति । ननु तथापि नोपजीव्यप्रमाणविरोधो ऽनुमानादेः । श्रुत्युपजीवने हि सः स्यात् । न चैवम् । तद्वयतिरिक्तप्रमाणोपजीवनादित्यत आह- नचेति ॥ वस्तुव्यवहितो वह्निरधूमस्थले प्रत्यक्षाद्यवेद्यो ऽपि क्वचिद्देशे प्रत्यक्षेणानुमानेन वावगम्यते । प्राक् पतनोत्पत्तेरगम्यमपि गुरुत्वं क्वचित्काले ऽनुमानेन गम्यते । नचैवं ब्रह्म क्वचिन्मानान्तरोपेयम् । येन तदुपजीव्यानुमानादिप्रवृत्तिः स्यात् । *8,583* अस्तु वा ब्रह्म प्रमाणान्तरवेद्यम् । तथाप्यभेदानुमानादेरुपजीव्यप्रमाणविरोधो दुष्परिहरः । श्रुतिवत्तस्यापि प्रमाणस्य भेदप्रत्यायकत्वादित्यभिप्रायवानाह- येनेति ॥ %% न्यायसुधा: उपेयं ब्रह्मेति शेषः । तत्कथमित्यत आह- स(सार्)वज्ञेति ॥ %% न्यायसुधा: धर्मादिकं कस्यचित्प्रत्यक्षं प्रमेयत्वाद्घटवदित्यादिकया सा(सर्)वज्ञसाधकतयानुमया । सर्वकर्तृत्वाद्यनुमानोपलक्षणं चैतत् । एवेति प्रत्यक्षं व्यावर्तयति । कथञ्चनेत्यभ्युपगमवादो ऽयमिति सूचयति । सर्वज्ञत्वेत्युपलक्षणम् । तयैवेत्यन्वयः । ईश्वरे तावत्प्रत्यक्षं शङ्कार्हमेव न भवति । अतो ऽनुमानमेव वक्तव्यम् । प्रतिपक्षादिना पराहतस्यापि तस्य कथञ्चिच्छङ्कार्हत्वात् । अनुमानं च किञ्चित्केनचिद्विशिष्यमेव प्रतिपादयति । नतु निष्कृष्टं वस्तु । नच जीवादिसाधारणधर्मविशिष्याथर्सिद्धावीश्वरः सिध्यति । तस्माद्भेदकधर्मवैशिष्ययेनैव तत्सिद्धिवर्क्तव्या । तथाचानुमानादेरुपजीव्यविरोधो वज्रलेपायितः । यद्यप्यनुमानं स्वतः श्रुतितो दुर्बलं तथापि उपजीव्यतया बाधकं भवत्येवेति । *8,584* तदनेनेश्वरग्राहिकायाः श्रुतेर्भेदकधर्मविश्टि तस्मिन्प्रामाण्यमुपपादितम् । इदानीं जीवग्राहकस्य प्रत्यक्षस्येश्वरभेदक(वि)धर्मिणि जीवे प्रामाण्यं समर्थ्यते । तथाहि । भवतु श्रुतिरदुःखित्वसार्वज्ञादिमदीश्वरे प्रमाणम् । तथापि नाभेदानुमानागमयोरुपजीव्यप्रमाणविरोधेनाप्रामाण्यम् । दुःखित्वादिरूपे हि जीवस्य तात्त्विके सति तथा स्यान्न चैवम् । अहं दुःखीत्यादेरनुभवस्य मिथ्यानुभवत्वात् । अन्तःकरणगतो हि दुःखादिरनर्थः स्वरूपतो मिथ्याभूतो जपाकुसुमारुणिमेव स्फटिके चैतन्ये चकास्ति । नच भ्रान्तिप्रतिपन्नेन(न्नभे)भेदकेन वस्तु भिद्यत इति अत आह- नेति ॥ %% न्यायसुधा: क्वापीति । सर्वथेत्यर्थः । भवेदेतद्यद्यहं दुःखीत्याद्यनुभवो मिथ्यानुभवः स्यान्न च तथा । अपि तु प्रमाणमेव । यद्यपि दुःखादिकमन्तःकरणगतं, तथापि स्वरूपेण सदेव । जीवात्मनश्च तद्भोक्तृत्वेन तद्वत्त्वं तात्त्विकमेव । अल्पशक्तित्वपारतन्त्र्यादिकं तु स्वरूपगतमेवेत्याशयः । *8,585* कुत इत्यत आह- नहीति ॥ %% न्यायसुधा: तुशब्दो ऽवधारणे नैवेति सम्बन्धः । असञ्जातबाधभ्रमेषु व्यभिचारपरिहाराय क्वचिदित्युक्तम् । नहि कदाचित्कुत्रचित्कश्चिन्नाहं दुःखी किन्त्वन्तःकरणगतेनैव मिथ्यादुःखेन दुःखितयाऽत्मानममनि(षी)षमिति बाधकप्रत्ययवान्दृश्यत इत्यर्थः । nanu"vimuktaÓca विमुच्यते'"तत्त्वमसि' इत्यादिश्रुतिरेवास्यानुभवस्य बाधिकास्तीति कथं न दुःखानुभूतिर्भ्रान्तिः । अत्र हि दुःखाद्युपप्लवरहितमेवास्यात्मनस्तात्त्विकं रूपमिति प्रतिपाद्यत इत्यत आह- यदीति ॥ %% *8,585f.* न्यायसुधा: अवसीयते श्रुतिमाश्रित्येति शेषः । केन कारणेन । भ्रान्तिः स्वरूपतो ऽर्थतश्च । गम्यते अभ्युपगम्यते । अनुभवमाश्रित्येति शेषः । इदमुक्तं भवति । भवेदेषा श्रुतिरस्यानुभवस्य बाधिका । यदि निश्चितप्रमाणभावा भवेत् । नच तथा । धर्मिग्राहकानुभवविरोधेनास्माभिःतदप्रामाण्यस्य प्रतिपाद्यमानत्वात् । परस्य च तत्परिहारायाद्यापि समुद्यतत्वात् । तथाच सति श्रुतिप्रामाण्यनिश्चये ऽनुभवस्य भ्रान्तित्वं तस्मिंश्च सति श्रुतिप्रामाण्यनिश्चय इति परस्पराश्रयत्वप्रसङ्गः । नन्वनुभवविरोधेन श्रुत्यप्रामाण्याभिधाने ऽपि समानमेतत् । न समानम् । अनुभवस्यानपेक्षत्वात् श्रुतेस्तदपेक्षत्वात् । अन्यथा सर्वत्र धर्मिग्राहकविरोधोच्छेदाप(त्ते)त्तिरिति । *8,586* ननु तर्हि नेदं रजतमित्यस्यापि रजतमिदमिति ज्ञानं प्रति बाधकत्वमयुक्तं स्यात् । न स्यात् । नेदं रजतमिति ज्ञानप्रामाण्यस्य साक्षिणा परीक्षया निश्चितत्वात् । इदं रजतमिति ज्ञानस्य तदभावात् । परीक्षितप्रामाण्येनोपजीवकेनोपजीव्यस्यातथाभूतस्य बाधोपगमात् । उपजीव्योपजीवकन्यायस्य तदन्यविषयत्वात् । प्रामाण्यसन्देहे खलु न्यायानुसरणम् । निश्चिते तु प्रामाण्ये किमनेन । वक्ष्यति चैतदाचार्यः । एवं तर्हि श्रुतेरपि प्रामाण्यं परीक्षासहकृतेन साक्षिणा निश्चितमित्यनुभवबाधकत्वमुपपत्स्यत इत्याशयवानाशङ्कते- श्रुतीति ॥ *8,588* एवं तर्हि श्रुतेरपि प्रामाण्यं परीक्षासहकृतेन साक्षिणा निश्चितमित्यनुभवबाधकत्वमुपपत्स्यत इत्याशयवानाशङ्कते श्रुतीति । *8,589* %<श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ॥ MAnuv_2,3.60ab //>% न्यायसुधा: स्वरूपमर्थश्चेति विवक्षाभेदेन प्रामाण्यमेवोक्तम् । जीवस्य निर्दुःखब्रह्मात्मताप्रतिपादकश्रुतिस्वरूपमस्याः श्रुतेः सो ऽर्थ इत्युभयत्र फलतो ऽर्थभेदाभावात् । एतदेव हि प्रामाण्यमपि । मानेन साक्षिणा । परिहरति- तच्चेदिति ॥ %% न्यायसुधा: त इत्यव्ययं तृतीयार्थे । ते मत इत्यध्याहारो वा । किं किन्निमित्तम् । दुःखानुभवे भ्रम इति । दुःखानुभवस्य भ्रमत्वमिति(इति) यावत् । अङ्गीक्रियत इति शेषः । तत् साक्षिलक्षणं मानं दुःखानुभवविषये भ्रमः कुतो ऽङ्गीक्रियत इति वा । एतदुक्तं भवति । साक्षिणा श्रुतिप्रामाण्यं निश्चितमिति न परेणाङ्गीकर्तुं शक्यते । तथा सति तत्प्रामाण्यस्याङ्गीकर्तव्यत्वप्रसङ्गात् । इष्यते तदिति चेन्न । तथा सत्यहं दुःखीति दुःखादिविषयो ऽपि स एवेति तत्रापि तस्य प्रामाण्यमेव ग्राह्यं स्यान्न भ्रमत्वम् । नचेत् श्रुतिप्रामाण्यग्रहणे ऽपि भ्रमः स्यादिति । JOSHI-10 *8,591* नन्वेकत्र प्रामाण्ये विषयान्तरे ऽपि प्रामाण्येन भाव्यं तत्राप्रामाण्ये चान्यत्रापि अप्रामाण्येन भवितव्यमिति कुत एतत् । मा हि भूदेकस्य चक्षुरादेरयं नियम इत्यत आह- नचेति ॥ %% *8,591f.* न्यायसुधा: भेदेदेवैकस्यापि क्वचित्प्रामाण्ये परत्राप्रामाण्यम् । कारणविशेषात् । स चोत्पत्तौ दोषो ज्ञप्तौ बाधः । दोषो 'पि बाधोन्नेय एव । यथोक्तम् । "बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथा' इति । ततो बाध एव विशेषः । नच दुःखादिविषयस्य साक्ष्यनुभवस्य बाधरूपो विशेषो ऽस्ति । येनासौ श्रुतिप्रामाण्ये प्रमाणभूतो ऽपि दुःखादौ भ्रमः स्यात् । यत् यस्मादेवं तत् तस्मात् श्रुतिप्रामाण्यमिव तत् आत्मनो दुःखित्वादिकमप्यबाधितमेव सत्यमेवाङ्गीकायर्मिति । यद्वा यद्यस्मादेवं त(त्त)स्मात्किं दुःखानुभवे भ्रम इति पूर्वे(णैव)ण सम्बन्धः । *8,593* नन्वेतत् श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव । नचोभयत्र प्रामाण्यं साक्षिणो युक्तम् । परस्परविरोधात् । तत एकत्राप्रामाण्यावश्यम्भावे दुःखादावेव तदिति ग्राह्यम् । श्रुतिप्रामाण्यस्यापौरुषेयत्वादिपरीक्षासहकृतेन गृहीतत्वात् । अतो मिथ्यैव दुःखित्वादिकमित चेन्न । दुःखादावपि सजातीयविजातीयसंवादरूपपरीक्षासद्भावात् । एवं तर्हि सन्देहान्न दुःखादिसत्यतानिश्चयो भवतां युक्त इति न श्रुतेरनुभवबाधो वक्तुं शक्यत इत्यत आह- अबाधितमेवेति ॥ तद् दुःखं सत्यमेवेत्यवधारयतो ऽयमभिसन्धिः । सत्यम् । श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव । नचैकत्रापि बाधकमस्तीत्युभयमपि प्रमाणं साक्षी । नच विरोधः । अद्वैतसत्तामन्तरेणापि श्रुतिप्रामाण्यसत्तायाः सम्भवात् । नह्यपौरुषेयत्वादियुक्तयो विषयविशेषनियतप्रामाण्यनिश्चये (साक्षिणः) साचिव्यमाचरन्ति । किन्तु प्रामाण्यमात्रनिश्चये । उपक्रमाद्यास्तु तत्र तत्राभासीकृता एव । नच दुःखसत्तामन्तरेण तत्र प्रामाण्यस्य सम्भवो ऽस्ति । नच दुःखसत्तया श्रुतिप्रामाण्यमात्रस्य विरोधो ऽस्ति । विषयान्तरे ऽपि तस्य सम्भवात् । अतः सत्यमेव दुःखादिकमिति । *8,594* श्रुतिरनुभवस्य बाधिका न भवति । किन्तु धर्मिग्राहकतया प्रबलेनानुभवेनैव बाध्यत इत्युक्तम् । न केवलं धमिर्ग्राहकतयानुभव(स्य)प्राबल्यम् । किन्नाम श्रुतिस्वरूपप्रामाण्यग्राहकत्वेनापीत्याशयवानाह- श्रुतीति ॥ अर्थ इत्यर्थवत्त्वं प्रामाण्यमिति यावत् । स्वरूपतः प्रामाण्यतश्चावसिता हि श्रुतिरभिप्रेतसिद्धये प्रयोक्तव्या नान्यथा । श्रतिस्वरूपं तत्प्रामाण्यं च मानेनैव साक्षिलक्षणेनावसीयते नान्येन । यद्यपि श्रतिस्वरूपं श्रोत्रवेद्यं तथापि श्रोत्रजनिततद्वृत्तिप्रामाण्यं यावन्न साक्षिणा गृह्यते तावन्न तत् सिद्धयतीत्यतः श्रुतिस्वरूपावसायो ऽपि साक्षिण्येवायतते । यद्वा श्रुतिशब्दे(नै)न तज्जनितं ज्ञानमुच्यते । तत्र पृच्छामः । तस्य साक्षिणः प्रामाण्यं भवताप्यभ्युपगतं न वेति । नेति पक्षे श्रुतिस्वरूपाद्यसिद्धेर्न तद्विरोधेन दुःखाद्यनुभवस्य भ्रमत्वं वक्तुं युक्तम् । आद्यं दूषयति- तच्चेदिति ॥ तत् साक्षि(स्व)रूपं प्रमाणं त्वया गृहीतं चेत्तदा दुःखानुभवस्य भ्रमत्वं किं (कथं) न कथञ्चित् । श्रुतिविरोधेन खलु तदुच्यते । सा तु स्वरूपप्रामाण्यग्राहकतयोपजीव्येनानुभवेन बाधिता कथं तद्बाधनाय प्रभवतीति । स्यादेतत् । श्रुतिस्वरूपप्रामाण्ययोः साक्षिणः प्रामाण्यमङ्गीक्रियते । दुःखादौ तु विषयान्तरे श्रुतिविरोधेनाप्रामाण्यमाश्रीयते । तत्कथमुक्तदोष इत्यत आह- नचेति ॥ बाधस्य बाधकत्वेन अभिमतायाः श्रुतेः विशेषो बाध्यतयाभिमतात्साक्षिणो ऽतिशयो नास्ति । अस्ति चोक्तवक्ष्यमाणरीत्या साक्षिण एव विशेष इति । शिष्यं स्पष्टम् । *8,595* किञ्चाहं दुःखीत्यादिसाक्षिणो भ्रमत्वं वदन्प्रष्टव्यः । किं सर्वत्रापि साक्षिणो भ्रमत्वमङ्गीक्रियते । उत क्वचित्प्रामाण्यमपि । आद्ये दोषमाह- श्रुतिस्वरूपमिति ॥ मानेन साक्षिणैव । तथाच तस्य भ्रान्तित्वे तन्न सिद्धयेदिति भावः । परमार्थतो मा सइत्सीदिति च न वाच्यम् । तत्त्वावेदकत्वस्याङ्गीकृतत्वात् । अथ श्रुतिस्वरूपादिविषये तन्मानत्वं स्वीक्रियत इति द्वितीयमनूद्योत्तरमाह- तच्चेदिति ॥ एकत्र प्रामाण्ये परत्रापि प्रामाण्यमङ्गीकर्तव्यमित्येतत्कुत इत्यतो ऽविशेषादित्याह- नचेति ॥ पूर्ववद्वयाख्यानम् । एवं साक्षिणः प्रमाणान्तरसाधारणरूपता(त्व)मुपेत्य बाधकाभावेनाहं दुःखीत्यादेभ्रंमत्वं नोपपद्यत इत्युक्तम् । इदानीं साक्षिणो यथार्थत्वनियमाच्च न दुःखादिविषये भ्रमत्वशङ्कोपपद्यते । किं बाधकगवेषणादिनेत्याशयवान्साक्षिणो यथार्थत्वनियमं विपक्षे बाधकेन समर्थयते- बाध इति ॥ *8,596* अनुभूते साक्षिप्रतीते ऽर्थे यदि बाधः प्रवर्तेत साक्षी यदि कुत्रचिदयथार्थः स्यादिति यावत् । अयथात्वर्थस्य बाधोन्नेयत्वादेवमुक्तम् । तदा कथं स्तम्भो ऽयं कुम्भो ऽयमिति पदार्थानां निर्णय ईयते उपेयते । एतदेव प्रपञ्चयति- को ऽपीति ॥ %% न्यायसुधा: भ्रमवादिना साक्षिणः क्वचिद्भ्रमत्वं वदता । (यदि) साक्षी क्वचिदयथार्थः स्यात्तदा पदार्थनिर्णयो न स्यादित्यर्थः । यथाऽहुरन्ये ऽपि । "ज्ञानस्य व्यभिचारित्वे विश्वासः किन्निबन्धनः' इति । *8,597* ननु च निर्णयो निश्चय इति चावधारणात्मकं ज्ञानमुच्यते । तच्च स्तम्भकुम्भादिष्वर्थेषु तत्तत्कारणसामग्रीवशादेवोत्पद्यते । निर्णायकाभावसहकृतसमानधर्मदर्शनादिना ह्यनवधारणात्मकं ज्ञानं संशयपदवेदनीयं जन्यते । तद्विलक्षणया च सामग्षा अवधारणज्ञानम् । तत्र कः साक्षिणो याथार्थ्यनियमस्योपयोगः । किञ्च तदभावेनापनेष्यते । उच्यते । न स्तम्भो ऽयमित्येकाकारप्रतिनियतं ज्ञानं इह(हि) निर्णयादिशब्दैरभिधीयते । अपि तर्हि तदनन्तरभावी वस्तुतथात्वाश्वासः । तथाहि । वक्तारो भवन्ति । स्तम्भ इति (च) प्रतीयते भवति चायं स्तम्भ इति वा वस्तुतत्त्वं तु न विद्म इति वेति । तत्कस्य हेतोः । एकाकारप्रतिनियतेष्वपि ज्ञानेष केषाञ्चिद्भ्रमत्वस्य केषाञ्चिदभ्रमत्वस्य बहुलमुपलब्धत्वेनेदानीं जायमानेप्ये(ष्वे)काकारनियते ज्ञाने वस्तुतथात्वविश्वासायोगात् । *8,599* भवतु वस्तुतथात्वाश्वासो वस्तुदर्शनपृष्ठभावी निर्णयः । सो ऽपि तस्य दशर्नस्य भ्रमत्वाभ्रमत्वनिर्णयमेवापेक्षते । यदि ज्ञानं भ्रमः स्यात्तदा वस्त्वतथाभूतमित्यवसीयते । यदि त्वभ्रमस्तदा तथाभूतमिति । एवंच किं साक्षिणो याथार्थ्यनियमेनोपनीयते, किंच तस्य भ्रमत्वेनापनीयत इत्यत आह- भ्रमत्वमिति ॥ %% न्यायसुधा: सत्यं प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयायत्तो वस्तुनिर्णय इति । सैव तत्र प्रत्ययेष्वेकस्य स्तम्भादौ पुरुषादिप्रत्ययस्य भ्रमतापरस्य स्तम्भादिप्रत्ययस्याभ्रमता च कुतो निर्णेतव्या न कुतो ऽपि । कुतो यदा यतः । प्रत्ययानां भ्रमत्वमभ्रमत्व च अनुभवोपगं साक्षिणैवाध्यवसेयमिति । स्यादेतत् । करणदोषबाधकप्रत्ययाधीनं प्रत्ययानां भ्रमत्वमभ्रमत्वं च संवादायत्तं भविष्यति । तत्कथं तदनवधारणमित्याशङ्कां परिहरन्नुक्तमर्थं स्पष्टमाचष्टे- भ्रमत्वमिति ॥ *8,600* %% न्यायसुधा: प्रत्ययानां भ्रमत्वमभ्रमत्वं तदवधारणोपयुक्तं च सर्वं करणदोषादिकं साक्षिणा निश्चेयम् । अनिश्चितस्य भ्रमत्वाद्यवधारणाप्रसङ्गात् । स चेत्साक्षी क्वचित् दुष्यः अयथार्थः स्यात्तदा कथं कारणदोषादेर्भ्रमत्वादेर्वस्तुतथात्वादेर्वा निणर्य ईयते । एतदुक्तं भवति । प्रत्ययानां भ्रमत्वावधारणं का(क)रणदोषाद्यायत्तं तथापि साक्षिणो याथार्थ्यनियमाभावे न सिद्धयेत् । नहि तत्स्वरूपेणोपयुक्तम् । अतिप्रसङ्गात् । किन्तु निश्चितमेव तन्निश्चयश्च साक्षात्कारपरम्परया वा साक्षिण्यायतते । स हि का(क)रणदोषादिकं स्वयमेव (वा) तद्ग्राहकप्रामाण्यग्रहणेन वा निश्चित्य भ्रमत्वं निश्चिनोति । ततश्च तस्य क्वचिदयथार्थत्वे ऽविश्वसनीयत्वापत्त्या न निर्णयः स्यात् । अभ्रमत्वनिश्चयस्तु न संवादाधीनः । तथा सत्यनवस्थादिदोषाः प्रादुष्युरित्युक्तम् । किन्तु केवलसाक्षिण्यायत्तः । विपर्ययशङ्कानिरासे तु संवादस्यानुप्रवेशः । नच संवादो ऽप्यनिश्चितो ऽङ्गम् । तन्निश्चयश्च साक्ष्यधीन एव । तस्य च क्वचिदयथार्थत्वे तदुभयनिर्णयो ऽपि न भवेदिति । *8,602* ननु साक्षिणो यथार्थत्वनियमे ऽपि प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयो नोपपद्यते । नहि याथार्थ्यं स्वरूपेणैवोपयुक्तम् । अतिप्रसङ्गात् । किन्तु निश्चितमेव । नच तन्निश्चयोपायो ऽस्ति । अतस्तदनिश्चयात्का(क)रणदोषादेर्भ्रमत्वादेः स्तम्भत्वादेरनिश्चय एवेत्यत आह- विशेषा इति ॥ %% न्यायसुधा: विशिष्यन्ते एतैरिति विशेषाः का(क)रणदोषोपादयः । साक्षिप्रत्यक्षगोचरा एवेति सम्बन्धः । साक्षियाथार्थ्यस्य साक्षिणैव u(निश्चयो)पपत्तेः । अस्यार्थस्य च वक्ष्यमाणव्यवहारान्यथानुपपत्तिसिद्धत्वादिति भावः । *8,603* यदि साक्षी क्वचिद्वयभिचरेत्तदा तेनाविश्वसनीयेन का(क)रणदोषादिनिश्चयो न स्यात् । तदभावे च प्रत्ययानां भ्रमत्वादि न निश्चीयेत । तथाच वस्तुनिर्णयो न स्यात् । कारणाभावे कार्या(कार्योदया)योगादित्युक्तम् । तत्र मा भूदेतत्सर्वमिति चेन्न । तथा सति हानोपादानादिसर्वव्यवहाविलोपप्रसङ्गात् । कथम् । सर्वव्यवहाराणामतत्कार्यत्वादित्याह- ऊरीकृत्य चेति ॥ %<ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते ॥ MAnuv_2,3.64cd //>% न्यायसुधा: निश्चित्येत्यर्थः । चो ऽवधारणे । तान्सर्वान्का(क)रणदोषा(दी)n ऊरीकृत्य व्यवहार प्रवर्तत इति गौणं समानकर्तृकत्वम् । यद्वोरीकृत्य कारणतयोपादाय कारणीकृत्वेति व्याख्येयम् । तथाहि । इदं रजतमिति भ्रान्त्या प्रवृत्तः का(क)रणदोषं बाधकप्रत्ययं (चा)वावधार्य तस्य ज्ञानस्य भ्रमत्वं निश्चित्य नेदं रजतं किन्तु शुक्तिरेवेति वस्तु व्यवस्थाप्य जहाति । तथा जलमेददिति प्रतीत्य तस्य प्रत्ययस्यापातत एवान्यथात्वशङ्कायां संवादं निवेश्य तत्स्वरूपप्रामाण्ये गृहीत्वा(च) अभ्रमत्वं निश्चित्य जलमेतद्भवत्येवेत्यवधार्य तदुपादत्त इति । *8,604* ननु नायमस्ति नियमो yaduktarÅtyÃr'thatathÃtvÃdhyavasÃyapÆrvaka एव व्यवहार इति । तत्सन्देहादिनापि(दपि) व्यवहारदर्शनादित्यत आह- साक्षिण इति ॥ %% न्यायसुधा: व्यवसायी निरशङ्को ऽविसंवा(दिव्य)दी च व्यवहारो ऽस्माभिरुक्तरीत्या साक्षिणः कार्यो ऽभिधीयते न तु व्यवहारमात्रम् । नच विशिष्यो व्यवहारो ऽर्थतथात्वाध्यवसायपूर्वकतां व्यभिचरतीति । अस्तु व्यवहारविलोपः किन्नश्छिन्नमित्याशङ्कां परिहरन्नुक्ताप्रसङ्गानां विपर्ययपर्यवसानमाह- तस्मादिति ॥ %% न्यायसुधा: यस्मात्साक्षिणः क्वचिदयथार्थत्वे ऽविश्वसनीयत्वापत्त्या का(क)रणदोषाद्यनिश्चयप्रसङ्गेन ज्ञानानां bhramatvÃbhramatvanirdhÃraïÃbhÃvasaktyÃr'thatathÃtvanirïayÃbhÃvÃnu«aÇgeïa निश्शङ्को ऽविसंवादी व्यवहारो लुप्येत । नच तल्लोपो ऽङ्गीकर्तुं शक्यः । सवर्लोकप्रसिद्धत्वात् । तथाविधस्य (च) लौकिकैः परीक्षकैश्लोल्लङ्घनायोगात् । प्रमितार्थाननुमतावुन्मत्तत्वप्रसङ्गात् । तस्मात्सर्वलोकप्रसिद्धस्य निश्शङ्कस्याविसंवादिनो व्यवहारस्य कायर्भूतस्य सिद्धये वस्तुतथात्वातथात्वनिश्चयः कारण(करणी)भूतो ऽङ्गीकार्यः । तत्सिद्धये का(क)रणदोषादिनिश्चयद्वारा साक्षिणा ज्ञानानां भ्रमत्वाभ्रमत्वनिर्णयो ऽङ्गीकार्यः । तत्सिद्धये (च) साक्षिणो विश्वसनीयत्वं तत्सिद्धये च साक्षी सदा निर्देषो यथार्थ एव न परीक्षकाणामङ्गीकार्य इति । नन्वेवं तर्हि प्राभाकरादिदिशा सर्वेषामपि प्रत्ययानां यथार्थत्वनियमो ऽस्त्वित्यत आह- एक एवेति ॥ एकस्यैव याथार्थ्यनियमेन सर्वस्योपपत्तौ किमप्रामाणिकेन प्रमाणविरुद्धेन सर्वप्रत्यययाथार्थ्यनियमेनेति भावः । *8,605* किमतो यद्येवं साक्षी नियमेनार्थाव्यभिचारीत्यत आह- शुद्ध इति ॥ %<शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ॥ MAnuv_2,3.66ab //>% न्यायसुधा: दुःखित्वं तेन प्रतीतं जीवस्येति शेषः । ततश्च किमित्यत आह- उपजीव्येति ॥ %% न्यायसुधा: श्रुत्यनुमानयोरुपजीव्यप्रमाणं तत् तस्मात् भेदग्राहकं भेदप्रमापकम् । तथा चोपजीव्यविरोधादभेदश्रुत्यादेरप्रामाण्यमिति भावः । ततो ऽपि किमित्यतः सूत्रार्थमुपसंहरति- अत इति ॥ %% न्यायसुधा: Óruti÷"भिन्नो ऽचिन्त्यः' इत्यादिका । सामर्थ्यमप्रति(सत्प्रति)पक्षत्वम् । ॥ ओं तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवत् ओं ॥ यद्येवं जीवेश्वरयोर्भेद एव पारमार्थिको व्यवस्थितस्तदा तत्त्वमसीत्याद्यद्वैतश्रुतीनामहं हरिरित्यादिस्मृतीनां च का गतिः । नहि तासामनुमानवत्सर्वथाप्रामाण्यं युक्तम् । अपौरुषेयत्वेनाप्तोक्तत्वेन च तत्कारणाभावादित्याशङ्कापरिहाराय सूत्रम् । तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवदिति । तद्वयाचष्टे- तथापीति ॥ ## %% *8,606* न्यायसुधा: यद्यपि जीवब्रह्मणोर्भेद एव तथाप्यभेदवदिति सम्बन्धः । तुशब्दो विशेषार्थः । तं च वक्ष्यामः । तत्सदृशः परमात्मगुणसदृशाः । सार इत्यनुवादेन स्वरूपमिति व्याख्यानम् । अस्य जीवस्य । कुतः । मुक्तावपि कैवल्ये 'प्यवशिष्यते यतः । अभेदवत् abhedamiva"tatra तस्येव' इत्यत्रोपसङ्खयेयमेतत् । शिष्यप्रयोगात् । यद्वाभेद इति तत्प्रतिपादकमुपलक्ष्यते । अत एवेति सम्बन्धः । एताः परोदाहृताः । हीति मुख्ये बाधकं सूचयति । अत एवेत्यस्यैव विवरणं सादृश्येति । सादृश्यमेवाभेदः सादृश्याभेदः । सिंहो देवदत्त इत्यादिवद्गौणो ऽयं व्यपदेश इति वाक्यार्थः । अद्वैतवादिभिः खलु तत्त्वंपदयोर्विरुद्धस्वार्थैकदेशत्यागेनैकदेशलक्षणया सामानाधिकरण्यमात्रं मुख्यमङ्गीकृतम् । ततो वरं पदद्वयस्य मुख्यार्थत्वमभ्युपगम्य सामानाधिकरण्यमात्रस्य गौणत्वमभ्युपगन्तुम् । तात्पर्यलिङ्गानि च तत्र तत्रान्यथा नीतानि । *8,610* उपलक्षणं चैतत् सौत्रमभेदागमव्याख्यानमित्याशयवानुक्तानुवादेनार्थान्तरमप्याह- सादृश्याच्चेति ॥ %% *8,611* न्यायसुधा: प्रधानत्वादपीत्यन्वयः । आहुः श्रुतयः । पौराणानि (च) वाक्यानीति वर्तते । उक्तानुवादः प्रतिपत्तिसौकर्यार्थः । प्रधानत्वं वैशिष्ययम् । तत्त्वमसीत्यादिव्यपदेशः सादृश्याद्गौण इत्युक्तम् । नान्यो ऽतो ऽस्ति द्रष्टेत्यादि निर्देशस्तु स्वातन्त्र्यप्राधान्याभ्यां लाक्षणिकः । द्रष्टृपदेन तत्रारोपितवैशिष्ययं स्वातन्त्र्यं चोपलक्ष्यते । तथाच द्रष्टा विशिष्यः स्वातन्त्र्यश्चान्यो नास्ति इत्यर्थः सम्पद्यते । यद्वा तत्त्वमसीत्यादिनिर्देशो ऽपि प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिको व्याख्यायते । तथाहि । तच्छब्देन तदीये स्वातन्त्र्यप्राधान्ये लक्ष्येते । पुनस्ताभ्यां तद्विषयता लक्ष्यते । ततश्च तत्प्रधानकस्तत्तन्त्रश्चेति वाक्यार्थो भवति । एतदप्युपलक्षणम् । अतत्त्वमसीत्यादिव्याख्यानान्तरमप्यत्र द्रष्टव्यम् । स्यादेतत् । तुशब्दो हि सौत्रो ऽवधारणार्थस्तेन च सादृश्यातिरिक्तो ऽर्थो निवर्त्यते । तत्कथमर्थान्तरवर्णनमित्यतो ऽन्यथा व्याचष्टे- नेति ॥ %<... न स्वरूपाभिदां क्वचित् ॥ MAnuv_2,3.69d //>% न्यायसुधा: क्वचित् प्रदेशे । स्वरूपाभिदां नाहुरिति तुशब्दार्थः । नतु प्राधान्यादिनिवृत्तिरिति । अस्त्वेवं जीवस्य ब्रह्मैक्यं मुक्तस्य तत्कथं व्याख्येयम् । नच तदप्युक्तन्यायेनेति युक्तम् । तथा सति यत्र त्वस्येत्यादिविशेषोक्त्यनुपपत्तेरित्यत आह- स्थानैक्यमिति ॥ %% न्यायसुधा: ईशेनेति वर्तते । न केवलमुक्तनिमित्तत्रयं किन्नामैतन्निमित्तद्वयं विशिष्यते । अतो विशेषणाभेदोक्तिरुपपद्यते । तत्र स्थानैक्येनैक्यव्यपदेशो लाक्षणिकः । स्थानगतस्यैकस्य स्थानिषु प्रयोगात् । ऐकमत्यनिमित्ते तु प्रयोगे लक्षितलक्षणा । विषयैक्यान्मत्यैक्यं ततश्च मतिमतामिति । *8,616* किञ्च यत्सादृश्यं सज्जीवमात्रसाधारणतयोक्तं तत्संसारिण्यनभिव्यक्तं मुक्ते तु व्यक्तमिति तदभिप्रायेणापि विशेषतो ऽभेदोक्तिर्युक्तेत्याशयवानाह- सादृश्यं चेति ॥ %% न्यायसुधा: मुक्तस्येशेनेति वर्तते । ननु सादृयादिकं जडेष्वपि विद्यते । तत्कथं te«Ãæ"sarvaæ खल्विदं ब्रह्म' / "भूतानि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च' इत्यादौ क्वचिदेव परमात्मैक्यव्यपदेशो न पुनर्जीवत्प्राचुर्येणेत्यत आह- जडानामिति ॥ %<... जडानां द्वयमेव तु ॥ MAnuv_2,3.70d //>% न्यायसुधा: तत्प्रधानकं तत्तन्त्रत्वमेव । जडानां त्विति सम्बन्धः । सादृश्यस्यापि तृतीयस्य विद्यमानत्वात्कथं द्वयमेवेत्यत आह- भवेदिति ॥ %% *8,616f.* न्यायसुधा: जडानामिति वर्तते । सत्यमस्ति सादृश्यं किन्तु तत्सत्वा(त्ता)दिनैव । नतु जीववदानन्दादिना । अतो द्वयस्यैव सत्त्वादुपपन्नाप्रचुरोक्तिः । नन्वानन्दादिना सादृश्यं जीवेष्वपि नास्ति । केषाञ्चिज्जीवानामतद्रूपताभ्युपगमादिति चेन्मा भूत् । नहि जीवमात्रं प्रति तत्त्वमसीत्युच्यते । तस्य वेदानधिकारित्वात् । किन्तु भोक्षयोग्यं पतीत्यदोषः । अत्र स्थानैक्यं च क्षीराब्ध्यादिस्थितभगवद्रूपापेक्षयोक्तमिति न जीवजडसाधारणम् । जडाभेदव्याख्यानेन प्राज्ञवदिति दृष्टान्तो ऽपि व्याख्यातो भवति । *8,617* सूत्रे प्राज्ञवदित्युक्तम् । तस्या(यमर्)थः । प्राज्ञे यथाभेदव्यपदेशो ऽमुख्यस्तथेति । तत्र प्रतियोगिविशेषानुक्तेर्विज्ञानमानन्दं ब्रह्मेत्यादिरखिलो ऽप्यभेदव्यपदेशो नित्यत्वादिसादृश्येनामुख्य इति ज्ञायेत । तन्मा विज्ञायीत्याशयवानाह- ईशेति ॥ *8,618* %<ईशरूपक्रियाणां च गुणानामपि सर्वशः । तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥ MAnuv_2,3.71 //>% न्यायसुधा: रूपाणि मत्स्यादीनि । क्रियाः सृष्टयाद्याः । गुणा ज्ञानादयः । सवर्श इति प्रत्येकं सम्बन्धः । तथाशब्दः समुच्चये । एवशब्दस्य मुख्यत इत्येनान्वयः । अवयवा हस्ताद्याः । तत्स्वरूपैक्यम् ईश्वरस्वरूपेणै(पइ)क्यं तत्प्रतिपादकं वाक्यमिति यावत् । मुख्यत एव व्याख्येयमिति शेषः । तुशब्दो जडव्यावृत्त्यर्थः । तथाच जडविशेष एवायं दृष्टान्त इति भावः । नचैवं साध्यसमत्वदोषः । जीवमात्राभेदवादिनं प्रत्यक्षस्याधिकरणस्यारब्धत्वादिति । कुत एतदिति चेत्(न) / तत्र भेददर्शने प्रत्यवायस्योक्तत्वादित्याह- यथेति ॥ %% न्यायसुधा: पर्वतेषु दुर्गे शिखरे वृष्टमुदकं यथाधो (वि)धावत्येवं पारमेश्वरान्धर्मास्ततः पृथक् पश्यंस्तानेव तद्दर्शनमन्वेवाविलम्बेन नरकं विधावतीत्यर्थः । *8,620* नन्वीश्वरधर्माणां भेदाभेदौ भवताम् । तथा चात्यन्ताभेदोक्तिरमुख्येति सौत्रो दृष्टान्तो ऽसङ्कुचितवृत्तिर्भविष्यति । इयं च श्रुतिरत्यन्तभेददर्शननिन्दापरा भवत्वित्यत आह- नोभयं चेति ॥ %<... नोभयं च भेदाभेदाख्यमिष्यते ॥ MAnuv_2,3.72ef //>% न्यायसुधा: इष्यते सूत्रकृतेति शेषः । भेदाभेदौ नेष्यते इति वक्तव्ये भेदाभेदाख्यमुभयमिति वचनं वक्ष्यमाणश्रुतिव्याख्यानानुसारेणेति ज्ञातव्यम् । कुतो नेष्यत इत्यत आह- एकमेवेति ॥ %% न्यायसुधा: एकम् अभिन्नम् । एकमपि घटादिकमवयवभेदवदुपलब्धमत एवेत्युक्तम् । अद्वितीयं समाधिकरहितम् । इह ब्रह्मणि किञ्चन गुणादिकमिति नानाभूतं नास्ति । यस्त्विह ब्रह्मणि विद्यमानं गुणादिकं नाना भिन्नं, इव शब्दादभिन्नं च पश्यति । स मृत्योरनन्तरं मृत्युं नरकमाप्नोति । इति श्रुताविवेत्यस्माच्छब्दात् । उपलक्षणं चैतत् । एवशब्दाच्च भेदाभेदनिराकृतिः कृता ज्ञायते । अतो नेष्यत इति योजना । इवशब्दप्रयोगात्कथमेतल्लभ्यत इत्यत आह- इवेति ॥ %% न्यायसुधा: उभये यदुक्तं पूर्वपदेन तत्प्रतियोगिनि द्वितीये वर्तत इत्यर्थः । अत्र च नानो(क्त्वा)क्त्या प्रयुक्त इवशब्दो ऽनाना (सं)गृह्णातीति भेदाभेदाख्यमुख्यं निराकृतं भवति । वागस्तीति शेषः । शब्दनिर्णयो नाम ग्रन्थविशेषः । ॥ इति श्रीमन्न्यायसुधायां पृथगुपदेशाधिकरणम् ॥ ___________________________________________________________________________ *8,622* [======= JNys_2,3.XVIII: अंशाधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां अंशाधिकरणम् ॥ ॥ ओं अंशो नानाव्यपदेशादन्यथा चापि ताशकितवादित्वमधीयत एके ओं ॥ केचिदिदमेवं व्याचक्षते । जीवः paramÃtmanoæ'Óa÷ / अंशत्वं च नारम्भकत्वम् । परमात्मनो ऽनारब्धत्वात् । नापि खण्डत्वम् । अच्छेद्यत्वात् । नच प्रदेशत्वम् । प(घ)टादिवदनित्यत्वप्रसङ्गात् । किन्नाम भिन्नाभिन्नत्वम् । अत्र भेद औपाधिको ऽभेदस्तु स्वाभाविकः । उपाधिश्च अनाद्यनिर्वाच्याविद्येत्येके । अन्ये तु सत्यमेवान्तःकरणादिकमिति । कुत एतत् । "द्वा सुपर्णा'"नित्यो नित्यानाम्' इत्यादिनानाव्यपदेशात् । अन्यथा cÃpi"tattvamasi'"अहं ब्रह्मास्मि' इत्याद्यभेदव्यपदेशात् । नचैकस्यैव जीवस्य ब्रह्मणा भेदाभेदौ किन्तु सर्वेषाम् । यतो ब्रह्मदाशा ब्रह्मकितवा इत्येके ब्रह्मररो दाशकितवादित्वमधीयत इत्यादि । तदिदमयुक्तम् । तथाहि । को ऽयमभेदः । किं मुख्य एवोतामुख्यः । सादृश्यादिलक्षणः । आद्यं निराकरोति- भेदस्येति ॥ *8,623* ## %% न्यायसुधा: मुक्तावपीति सम्बन्धः । तत्पक्षो मुख्याभेदपक्षः । जीवस्यौपाधिक एव परमात्मनो भेदः । अभेदस्तु स्वाभाविक इति वदता मुक्तौ भेदाभावो (वाच्यः) / तत्राविद्याया अन्तःकरणादेश्चाभावात् । नच तद्युज्यते । मुक्तावपि जीवब्रह्मभे(णोर्भे)दस्य प्रागुदाहृताभिः श्रुतिस्मृतिभिरभिहितत्वात् । अतः प्रमाणविरुद्धत्वादस्य पक्षस्य हेयत्वमेव । द्वितीयं निराचष्टे- चेतनत्वादीति ॥ %% न्यायसुधा: सादृश्यमित्युपलक्षणम् । तत्प्रधान(क)त्वाद्यपीति द्रष्टव्यम् । अभेदो ऽङ्गीकृतश्चेत्कथं तत्पक्षनिग्रह इत्युक्तमित्यत(मत) आह- नेति ॥ क्वचिदिति संसारे मुक्तौ वे(चे)त्यर्थः । *8,625* न केवलं युक्तिविरुद्धो जीवब्रह्मणोर्भेदाभेदाङ्गीकारः किं तर्हि श्रुतिविरुद्धो ऽपीत्याह- न केनचिदिति ॥ %% *8,625f.* न्यायसुधा: भेदेन सहितो ऽभेदो भेदाभेदः । क्वचिदपीति सम्बन्धः । वाशब्दः समुच्चये । ऋतेयोगे द्वितीयाप्युपसङ्खयातव्या । श्रौतप्रयोगात् । अपिशब्दः समुच्चये । वाशब्दो विकल्पार्थः । स च व्यवस्थितो विकल्पः । समुदायमृते(न) केनचिद्भेदाभेदो(दो ऽस्ति) नास्ति । स्वगुणादीन्विनाभेदो नास्तीति । केनचिदपीत्यन्वयः । एतेन जीवब्रह्मणोर्भेदाभेदौ द्वावपि स्वाभाविकौ । नतु भेदो ऽविद्याद्युपाधिनिबन्धनः । अतो मुक्तावपि भेदसद्भावान्नास्माकं मुक्तभेदवचनविरोध इति वदन्यादवप्रकाशो ऽपि निरस्तः । क्वचित्केनचिदिति विशेषश्रुतिविरोधादिति । *8,628* यद्येवं जीवब्रह्मणोर्न भेदाभेदौ कथं तर्हि सौत्रं भेदाभेदश्रुत्युदाहरणमित्यतः स्वमतेन सूत्रतात्पर्यमाह- अभेदेति ॥ %% न्यायसुधा: उपलक्षणमेतत् । भेदश्रुतयश्चेत्यपि द्रष्टव्यम् । अंशत्वादेव हि उपपद्यन्त इति शेषः । दिनानाविधसम्बन्धव्यपदेशहेतुमभिधायान्यथा cÃpÅtyÃdinÃr'thÃpattirapyucyate / तथाहि । जीवब्रह्मणोर्भेदमभेदं च वदन्त्यः श्रुतयस्तावद्विद्यन्ते । ताश्च जीवस्य ब्रह्मांशत्वादेव हि उपपद्यन्ते नान्यथा । यदि जीवो ब्रह्मणो घट इव पटादत्यन्तभिन्नः स्यात्तदाभेदश्रुतय उपरुध्येरन् । यदि वा ब्रह्माभिन्नः स्यात्तर्हि भेदश्रुतयो बाध्येरन् । नच भेदाभेदाश्रयणेन श्रुतिद्वयसामञ्जस्यं वाच्यम् । न केनचिदित्युदाहृतश्रुतिविरोधात् । अतो भेदाभेदश्रुत्यन्यथानुपपत्त्या जीवो ब्रह्मां(णों)शो ऽङ्गीकार्य इत्येव सूत्रार्थ इति । एतदर्थं च न केनचिदित्याद्येकवाक्यतया वा योज्यम् । यथोक्तम् । "यतो भेदेन तस्यायमभेदेन च गीयते । अतश्चांशत्वमुद्दिष्यं भेदाभेदौ न मुख्यतः' इति । *8,629* परमात्मांशत्वं चेदुपगतं कथं तर्हि न भेदाभेदाङ्गीकारः । प्रकारान्तरेणांशत्वस्य निर्वक्तुमशक्यत्वात् । मत्स्यादिषु परमेश्वरांशेष्वभेदस्याङ्गीकृतत्वाच्चेत्यत आह- सादृश्यं चेति ॥ %<... सादृश्यं चांशतास्य तु ॥ MAnuv_2,3.77d //>% न्यायसुधा: अस्य जीवस्य परमेश्वरांशता तु तत्सादृश्यम् । चशब्दात्तदधीनसत्तादिमत्त्वं चेत्यर्थः । एतेन पुंस्त्वादिवदित्यनेनैवेदं गतार्थमधिकरणमित्यपि निरस्तम् । यद्वा चशब्दो ऽवधारणार्थः । सत्यम् । matsyÃdi«vabhedanimittakoæ'ÓaÓabda÷ / तथापि मुख्यांशसादृश्यं तत्सत्तयैव सत्तावत्त्वलक्षणमेव जीवस्यांशत्वं गौणो ऽयमंशशब्द इति इति यावत् । अंशशब्दस्यानेकार्थत्वं तत्र मत्स्याद्याः स्वरूपांशा एव जीवाः भिन्नांशा एवेत्यत्र असम्भावनानिरासाय(दीनां स्वरूपांशत्वं जीवानां त्वतथाभूतांशत्वमित्येतत्कुत इत्यतो ऽत्र) आगमवाकयं पठति- अंशस्त्विति ॥ *8,630* %% न्यायसुधा: द्विविध एव न त्वेकविध एवेत्यन्वयः । किञ्चित्सादृश्यमात्रयुगिति पुरोवदुभयथा व्याख्येयम् । सामर्थ्यं सृष्टयादिकर्तृत्वादिलक्षणम् । स्वरूपं पूर्णानन्दादिकम् । स्थितिः सर्वगतत्वादिपरिमाणम् । स एव चेत् तत्सामर्थ्यादियुक्तश्चेदंशस्तदासौ तत्स्वरूपांशो ज्ञातव्यः । प्रादुर्भावा इति तस्यैवोदाहरणम् । एवं जीवा यथेत्याद्यस्याप्युदाहरणं द्रष्टव्यम् । अनेन प्रकाशादिवन्नैवं पर इत्यस्य तात्पर्यमुक्तं भवति । *8,633* मत्स्यादीनां जीवानां च परमेश्वरांशत्वासाम्ये ऽपि नैकप्रकारता किन्तु मत्स्याद्याः स्वरूपांशा एव जीवा विभिन्नांशा एवेत्यत्रासम्भावनानिरासाय प्रकाशवदिति सूत्रकृता दृष्टान्ता दत्ताः । ते चायुक्ता इव प्रतीयन्ते उभयत्र भेदाभेदसाम्या(सद्भावा)दित्याशङ्कानिरासा(यर्)थं bhëyam"abhimÃnidevatÃpek«ayaitad' इति । तदविस्पष्टमित्यतः सौत्रान्दृष्टान्तान्स्पष्टयति- सूर्येति ॥ %% न्यायसुधा: सूर्यमण्डलमान्यंशी सूर्यस्तत्प्रकाशाभिमानवांस्तदंशश्चैक एव । यथेति सर्वत्रान्वीयते । अथशब्दः समुच्चये । बाह्योदस्याभिमान्यंशी वारिपः सप्तमाब्धेरभिमानी तदंशश्चैक एव । पृथिव्याः पञ्चाशत्कोटिविस्तीर्णाया अभिमानिन्यंशिभूता (देवता) धरादेवी मेर्वा(देर)द्यभिमानिनी देवताप्यंशरूपैकैव । मेरुहिमवदादेः पुरुषा अभिमानिनः पुराणेषु (प्र)सिद्धा इत्यत उक्तम्- कठिणत्वेनेति ॥ यत्कठिनं(णं) सा पृथिवीति श्रुतेर्धरादेव्येव सर्वस्याः पृथिव्या अभिमानिनी । अवान्तराभिमानिनस्त्वन्ये इति । अनेन स्वरूपांशो निदर्शितः । दार्ष्यान्तिकं दर्शयति- एवमेवेति ॥ %<... एवमेवैको भगवान् विष्णुरव्ययः । नानावताररूपेण स्थितः पूर्णगुणः सदा ॥ MAnuv_2,3.81c-f //>% न्यायसुधा: भगवान्विष्णुरंशी नानावताररूपेण sthitoæ'ÓaÓcaika एवेति योजना । अव्ययः सदा पूर्णगुण इत्यागामिसूत्रानुसारेणाभेदोपपादनम् । विभिन्नांशदृष्टान्तविवरणपूर्वकं दार्ष्यान्तिकं विवृणोति- विण्मूत्रेति ॥ %% *8,635* न्यायसुधा: अपभ्रष्टनामका देवता अंशरूपाः सूर्यादिभ्यः sÆryavaruïap­thivÅbhyoæ'Óibhyo व्युत्क्रमेण यथा पृथक् । जीवांशानामंशिनः परमेश्वरात्पृथक्त्वं युक्तितः समर्थयितुं सूत्रम् अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवदिति । अत्रापि दृष्टान्तानामसङ्गतिमाशङ्कयाभिमानिविषयतया व्याख्याति- देहेति ॥ ## %% न्यायसुधा: परदेहगतदोषैः । देवतात्वं त्वन्तर्धानादिशक्तियोगः । चश(ब्दौ)ब्दो हेत्वोः समुच्चये । हि यस्मादनुग्राह्याश्च तैः सूर्यादिभिस्तत्प्रसादायत्तप्रतिबन्धनिवृत्तित्वाच्चेत्यपि द्रष्टव्यम् । अनुग्राह्यश्चेत्यादौ यत इति शेषः । देहदोषलिप्तत्वादित्यपि ग्राह्यम् । नन्वनुज्ञादिहेतुत्रयं स्वरूपांशेषु मत्स्यादिष्वस्तीत्यनैकान्तिकं न जीवांशानां परमेश्वराद्भेदं साधयितुमलमित्यत आह- नत्विति ॥ अनुग्राह्यत्वमित्युपलक्षणम् । ne«yate"naiva ते जायन्ते' इत्यादिश्रुतिबलेनेति शेषः । *8,637* अत्रैव सूत्रम्- असन्ततेश्चाव्यतिकरः' इति । तज्जीवांशानां परमेश्वराद्भेदमेव साधयत्प्रतीयते । नतु मत्स्यादीनामभेदमपि । अत u(तदु)पलक्षणत्वेन व्याचष्टे- गुणैरिति ॥ ## %% न्यायसुधा: मत्स्यादिरूपाणामिति वर्तते । mukhyÃbhedÃeæ'Óinà / अपरैर्जीवैरीश्वरस्याभेदो न च तेषामपरिपूर्णगुणत्वाच्चेति । अनुज्ञापरिहारावित्येतदप्येवमुपलक्षणतया व्याख्येयम् । तदर्थं वा नतु मत्स्यादिरूपाणामिति वाक्यं योज्यम् । *8,638* ॥ ओं आभास एव च ओं ॥ एवमंशस्यापि जीवस्येश्वराद्भेदः प्रमाणैस्समर्थितः । यस्त्वंशत्वादभेदं साधयेत्तस्यांशशब्दवाच्यत्वमात्रत्वं चेद्धेतुस्तदानैकान्तिकत्वमुक्तमेव । मुख्यांशत्वं चेद्धेतुस्तदासिद्धिरिति प्रतिपादयदाभास एव चेति सूत्रं व्याचष्टे- अंशेति ॥ #<आभास एव च । BBs_2,3.50 |># %% न्यायसुधा: सर्वे ऽपि जीवाः । जीवानामंशाभासत्वं श्रुत्यन्तरेण द्रढयति- यथेति ॥ %% न्यायसुधा: तथैतस्मिन्पुरुषोत्तमे एतज्जीवजातमाततमेतदेवास्य तदंशत्वमिति भावः । नन्वेतत् Órutiviruddhaæ"pÃdo 'स्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' इत्यस्मिन्मन्त्रे ऽनन्तासनश्वेतद्वीपवैकुण्ठेषु द्युशब्दवाच्येष्ववस्थितरूपत्रयवद्भूतशब्दवाच्यानां जीवानामपि परमपुरुषपादत्वाभिधानात् इत्याशङ्कय विशेषश्रुतिबलेन पादशब्दस्यानेकार्थत्वकल्पनं न्याय्यमित्याशयवानाह- नत्विति ॥ %% न्यायसुधा: पुंपादवत् पुरुषस्यामृतपादत्रयमिव । कुतः । पूर्णाः । नारायणं प्रादुर्भावरूपम् । जीवांशेभ्यः परं विलक्षणम् । जगाद । *8,639* अधिदैवादिस्वरूपनिर्णयाय पादो ऽयमारब्ध इत्युक्तम् । तत्र कीदृशो ऽत्र निर्णयो जात इत्यतस्तं बुद्धयारोहाय पिण्डीकृत्याह- अक्षय इति ॥ %% न्यायसुधा: देहादिक्षयरहित एव प्रलये स्थितः । anena"asambhavastu सतो ऽनुपपत्तेः',"नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः' इत्यधिकरणतात्पर्यमुक्तं भवति । लक्ष्म्यावास इति । देव्या अपि प्रलये ऽवस्थानोक्त्या वियत्प(देनोप)दोपलक्षितायास्तस्या न जीववज्जननमिति । वियदादिपदोपादानेन तदभिमानित्वदशायामेव ब्रह्मादीनां देहाद्युत्पत्तिर्न मुक्ताविति सूचितम् । तत्सूचयति- मुक्तैरिति ॥ %% न्यायसुधा: तथापि सृष्टि(प्र)लयक्रमसमर्थनेन सूचितं तारतम्यं तु तत्रापि नापैतीत्याशयेनोक्तम्- तारतम्यगौरिति ॥ विपर्ययेण तु क्रमो ऽत्र इति सृष्टिक्रमविपर्ययेण (प्र)लये क्रमो ऽभिहितः । तत्र कः सृष्टौ क्रम इत्यतस्तं दर्शयन्वियदधिकरणतात्पर्यमाह- प्रकृतिरिति ॥ %% *8,640* न्यायसुधा: %% न्यायसुधा: तदभिमानिनी लक्ष्मीश्चैवमित्यर्थः । ततः कः सृष्टौ क्रम इत्यतस्तं दर्शयन्वियदधिकरणतात्पर्यमाह- प्रकृतिरिति ॥ तदभिमानिनी लक्ष्मीश्चैवमित्यर्थः । ततः तदनन्तरम् । प्राणनामा सङ्कर्षणात् । देव्यौ सरस्वतीभारत्यौ । प्रकृतिमानिनी महत्तत्त्वरूपात् । ततः अहङ्कारात् । तत एव इन्द्रस्कन्दाभ्याम् । अन्ये तत्त्वाभिमानिनः । atropalak«itÃnÃmapyadhikÃÓaÇkÃnirÃsÃya"tathà prÃïa÷'ityÃdinà निर्णयः करिष्यत इत्यदोषः । सृष्टिप्रलययोः क्रमविपयर्यसमर्थनाय तात्पर्यमाह- तत्रेति ॥ %% न्यायसुधा: समस्तशः समस्तेषु । "तेजो ऽतः',"तदभिध्यानात्' इत्यादेस्तात्पर्यमाह- तेभ्यश्चेति ॥ %% न्यायसुधा: श्रेयानिति वर्तते । समस्तश इति पञ्चम्यन्तमत्र वा सम्बद्धयते । सर्वस्य जन्मलयौ परमेश्वरायत्तावित्युक्तम् । "परात्तु तच्छतेः' इत्यादिना प्रवृत्तिश्च । तत्तात्पर्यमाह- तदधीना इति ॥ %<... तदधीना इमे सदा ॥ MAnuv_2,3.92d // जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः । मोक्षश्च ... ॥ MAnuv_2,3.93a-c //>% न्यायसुधा: इमे जन्माद्या मोक्षान्ता भावाः । एतेषामिति वक्ष्यमाणमत्रापि सम्बद्धयते । द्वन्द्वैकवद्भावे ऽपि नपुंसकत्वाभावश्छान्दसः । युवोरनाकाविति यथा । मुक्तौ जन्माभावे ऽपि स्थित्यादौ भगवदधीनत्वमस्त्येवेत्याह- तदधीनत्वमिति ॥ %<... तदधीनत्वमेतेषां नैव हीयते ॥ MAnuv_2,3.93cd // मुक्तावपि ... ॥ MAnuv_2,3.94a //>% *8,641* न्यायसुधा: एतेषां ब्रह्मादीनाम् । परमप्रमेयमाह- स एवेति ॥ %<... स एवैकः स्वतन्त्रः पूर्णसद्गुणः ॥ MAnuv_2,3.94ab // >% न्यायसुधा: उपसंहरति- इतीति ॥ %% न्यायसुधा: ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमदवाक्यार्थविवृतौ द्वितीये ऽध्याये ऽस्मिन्गगनचरणः पर्यवसितः ॥ ॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥ ************************************************************************************************* अध्यय 2, पद 4 *8,647* ॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥ यद्यपि चतुर्थपादे ऽपि श्रुतिवचनानां परस्परविरोध एव परिह्रियते । तथाप्यध्यात्मविषयत्वेन भेदसिद्धिरिति प्रागेव सूचितम् । प्रकारान्तरेण पादभेदं दर्शयितुमाह- श्रुत्यर्थ इति ॥ %<श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते । यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः । करोत्यनेन पादेन ... ॥ MAnuv_2,4.1a-e //>% न्यायसुधा: यद्यपि श्रुतिरित्येवोक्ते ऽपि सिद्धयत्यर्थ इति । वाक्यानामर्थद्वारैव विरोधस्थितेः । तथाप्यर्थनिर्णयायैव पादारम्भो न प्रामाण्यनिर्णयायातो न मीमांसात्वहनिरिति दर्शयितुमर्थ इत्युक्तम् । यद्यपि युक्तयः पूर्वपादे ऽपि सन्ति तथाप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रबला इति विशेषः । पारमार्थिके विरोधे निणर्यो दुष्कर इत्यत इवेत्युक्तम् । यत्र प्राणादिविषये । श्रुत्यर्थो जन्मादिः । युक्त्युपसर्जनाभिः । श्रुतिभिर्विरुद्ध इव दृश्यते । तन्निर्णयमिति योजना । युक्तिसहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्तम्- सुविशिष्येति ॥ अनेन बुद्धिसन्निहितेन । तथा प्राणा इत्यादीनां सूत्राणां bhëya एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरप(क्षीययु)क्षयुक्तीः सङ्गृह्याह- तत्रेति ॥ %<... तत्र स्पष्टार्थवच्छ्रुतिः ॥ MAnuv_2,4.1f // विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः । दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रता ॥ MAnuv_2,4.2 // युक्तयः पूर्वपक्षेषु सुनिर्णीतासतु तादृशाः । युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥ MAnuv_2,4.3 //>% *8,648* न्यायसुधा: तत्र चतुर्थपादे । तादृशाः तच्छब्दवाच्याः । निर्णयस्य सिद्धान्तस्य । तादृशाश्चेत्कथं निर्णयं कुर्युरित्यत उक्तम्- सुनिर्णीतास्त्विति ॥ तादृशार्था इति शेषः । कुत एतदित्यत उक्तम्- स्वयमिति ॥ स्वयमेवेति सम्बन्धः । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीये ऽध्याये ऽस्मिंश्चरमचरणः पर्यवसितः ॥ ॥ इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य चतुर्थः पादः ॥