Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's Brahmasutra. Integrated version including Anuvyakhyana and Brahmasutra. Adhyaya 1 (Pada 1 incomplete; see below) Input by members of the Sansknet project (http://sansknet.ac.in/) ___________________________________________________________________________ PARTS MISSING IN THE SANSKNET E-TEXT: Nyàyasudhà on Madhva's Anuvyàkhyàna 1,1.27-98 (including Brahmasåtra 1,1.2) [= vol. 2, pp. 269-800, and vol. 3, pp. 1-38 of Pandurangi's edition] ___________________________________________________________________________ Inconsistencies in the segmentation of words and phrases are due to the custom Devanagari encoding of the original Sansknet file. THE TEXT IS NOT PROOF-READ. NOTES: As an additional feature, this GRETIL version incorporates Bàdaràyaõa's Brahmasåtras and Madhva's Anuvyàkhyàna into the Sansknet e-text of Jayatãrtha's Nyàyasudhà. References to K.T. Pandurangi's edition of the Nyàyasudhà have been added for easier orientation, although the Sansknet e-text is probably based on a different edition. STRUCTURE OF REFERENCES (added): BBs_n,n.n = बादरायण-ब्रह्मसूत्र_अध्याय,पाद.सूत्र मनुव्_n,n.n = Madhva's अनुव्याख्यान_अध्याय,पाद.verse JNys_n,n.n = Jayatãrtha's न्यायसुधा_अध्याय,पाद.अधिकरण (Roman numbering) (NOTE: The adhikaraõa-numbering of the Brahmasåtras is retained, although Madhva's commentary and Jayatãrtha's subcommentary do not cover all adhikaraõas of the måla text.) *n,nnn* = *volume,page* of K.T. Pandurangi's edition (Bangalore, c. 2002-2006) $...$ = subject headings (partly added) #<...># = BOLD for Brahmasåtra %<...>% = ITALICS for Madhva's Anuvyàkhyàna ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ [======= JNys_1,1.I: जन्माधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां जिज्ञासाधिकरणम् ॥ $मङ्गलाचरणम्$ *1,1* न्यायसुधा: श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे । जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमो ऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ 1 ॥ *1,16* येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्त्वं परम् । ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गगस्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् ॥ 2 ॥ *1,17* व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थितिर्व्यावृत्तिश्च विपक्षतो ऽथ विषये सक्तिनर् वै बाधिते । नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे भूयात्तत्त्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ॥ 3 ॥ *1,20* भवति यदनुभवादेडमूको ऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः । सकलवचनचेतो देवता भारती सा मम वचसि निधत्तां सन्निधिं मानसे च ॥ 4 ॥ *1,21* रमानिवासोचिवासभूमिःसन्न्यायरत्नावलिजन्मभूमिः । वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ॥ 5 ॥ पदवाक्यप्रमाणज्ञान्प्रतिवादिमदच्छिदः । श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून्मम ॥ 6 ॥ *1,23* श्रीमदानन्दतीर्थार्यसन्मनःसरसीभुवि । अनुव्याख्याननलिने चञ्चरीकति मे मनः ॥ 7 ॥ *1,25* न शब्दाब्धौ गाढा नच निगमचर्चासु चतुरा नच न्याये प्रौढा नच विदितवेद्या अपि वयम् । परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्ना मान्याः स्मः किमपि च वदन्तो ऽपि महताम् ॥ 8 ॥ *1,30* भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रमसाधुनिबन्धान्धतमसावकुण्ठितत्वेनाप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिर्यथाऽचार्याभिप्रायं अस्य भाष्यं विधायानुभाष्यमपि करिष्यन्विलीनप्रकृतितया स्वयमन्तरायविधुरो ऽप्यनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाविगीतशिष्याचारपरम्परादिनावगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति- नारायणमिति ॥ *1,37* %% न्यायसुधा: अत्र नारायणं सन्नमामीत्यन्वयः । उत्तमपुरुषप्रयोगादेवाहमिति लभ्यते । समिति भक्तयाद्यतिशयसाहित्यलक्षणां प्रमाणस्य सम्यक्तामाह । तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम् । निखिलेत्यादीनां तु प्रमाणकर्मणा नारायणेन विशेषणतया सम्बन्धः । प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव । तत्रार्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम् । *1,47* $नम्यत्वप्रयोजकधर्मपरतया व्याख्यानम्$ अथवा । कुतो नारायणस्य नम्यत्वम् । तथात्वे ऽपि कृतो ऽन्यासु देवतासु सतीषु तस्यैव नमनमित्यत्रोक्तमशेषविशेषतो ऽपि वन्द्यमिति । विशिष्टते वस्त्वेभिरिति विशेषा असाधारणधर्मा अशेषाश्च ते विशेषाश्च । अपिरभिव्याप्तौ । यावन्तो वन्द्यत्वनिमित्तभूता धर्माः तेभ्यो विशेषेभ्यो ऽपि हेतुभ्यो वन्द्यम् । तथाशेषाद्वन्द्यत्वेन समाशङ्कितात्पद्मभवादेर्जगतो विशेषो ऽतिशयो ऽशेषःसर्वोत्तमत्वम् । ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति । एतदुभयं कथं नारायणस्येत्यतो ऽभिहितं निखिलेत्यादि । त्रिविधा हि देवता वन्द्या भवति । विशिष्टाधिकृतेष्या चेति । नहि देवतावन्दनं व्यसनितया क्रियते । किन्तु विघ्नविघातादिप्रयोजनापेक्षया । विशिष्टैव देवता तस्येष्ये । अधिकृता च स्वविषयग्रन्थप्रबोधादिकं सम्पादयति । वन्दनं खलु भक्तयाद्युपेतमेव सफलम् । तच्चेष्यायामेव देवतायामुपपद्यत इति । तत्र वैशिष्ययोपपादनाय निखिलपूर्णगुणैकदेहं निर्दोषमस्योद्भवादिदमिति विशेषणत्रयम् । निखिला निःशेषाः पूर्णाः प्रत्येकमप्यनवधिका गुणा आनन्दादयः । एकशब्दः केवलार्थः । त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः । निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति निर्दोषः । अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुद्धिसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्योद्भव उत्पत्तिरादिरस्येत्युद्भवादि जन्माद्यष्टकं तद्यथासम्भवं ददातीत्युद्भवादिदस्तम् । अस्येति सम्बन्धमात्रे षष्ठी । अशेषविशेषतो ऽपीत्येतदस्योद्भवादिदमित्यनेनापि सम्बद्धयते । वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति । अधिकृतत्वप्रदर्शनायाप्यतममप्यखिलैः सुवाक्यैरिति । अपिशब्दो वन्द्यत्वे हेतुसमुच्चयार्थः । अभिव्याप्तौ वा । अपौरुषेयत्वेन तन्मूलत्वेन वानाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि तैरखिलैराप्यतमम् । अतिशयेन प्रतिपाद्यम् । यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः । हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् । न स्यात् । तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यत्वात् । अस्य पुनरनन्यार्थतयाखिलवेदादिवेद्यत्वात् । तथाविधमेव चाधिकृतमुच्यत इत्याशयवताऽप्यतममित्यखिलैरिति चोक्तम् । इष्टत्वप्रदशर्नं सदा प्रियतमं ममेति । अत्रापि पूर्ववत्सदापदस्य तमपश्च प्रयोजनमवधेयम् । $लक्षणपरतया व्याख्यानम्$ *1,65* यद्वा । नानिर्धारितस्वरूपस्य प्रणामो युक्तः । न चान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते । तत्र निखिलेत्यनेन निखिलगुणत्वं पूर्णगुणत्वं स्वतो गुणैकदेहत्वं चेति विपक्षाभेदेन त्रीणि लक्षणान्युदितानि । निर्दोषमित्यनेनैकम् । आप्यतममित्यनेन वेदादिमुख्यार्थत्वमखिलवेदाद्यर्थत्वं चेति द्वयम् । अस्येत्यनेनाष्यौ । अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तमशेषाद्विशेषेण वन्द्यमिति । सदेत्यनेन परमप्रेमयोग्यत्वम् । तस्यानानुभाविकत्वादसम्भवमाशङ्कय सदा ममेत्युक्तम् । अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति । अपिशब्दो लक्षणसमुच्चये । अथवा । निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्य इत्यतः सुवाक्यैराप्यमित्युक्तम् । ननु वेदाद्येकदेशे ऽन्यथाप्युच्यते । न । तत्प्रतीतेरपरामर्शपूर्वकत्वादित्याशयेनाखिलैरित्युदितम् । तर्हि धर्माद्यसिद्धिः स्यात् । तस्य प्रमाणान्तरागोचरत्वात् । मैवम् । अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वादित्याशयवताऽप्यतममित्यभिहितम् । अपिशब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः । सकलजगन्निमित्तकारणत्वादिहेतुभिरप्युक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तमस्येति । $बाधकनिरासपरतया व्याख्यानम्$ *1,68* यद्वा नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः । तदभावे ज्ञानादिगुणाभावः । उभयथापि जगज्जन्मादिकारणत्वासम्भव इत्याशङ्कयोक्तम् । निखिलपूर्णगुणैकदेहं निर्दोषमिति । देहवत्त्वाज्ज्ञानादिगुणपूर्णः । तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति । अथवा नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्गेतिको घटादिशब्द इव वा रूढिमात्रप्रवृत्तः । किन्तु विशिष्टगुणानप्याचष्ट इति $सकलशास्त्रार्थपरतया व्याख्यानम्$ *1,70* अथवा श्रोतृबुद्धयनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतो ऽनेनाचष्टे । विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति । तत्र सदा वन्द्यमिति प्रथमसूत्रार्थोक्तिः । मनोवृत्तेस्तत्प्रवणता हि वन्दनम् । जिज्ञासापि तद्विशेष एव । तस्य जीवादिव्यावृत्तये यद्ब्रह्मेत्युक्तं तस्यार्थो निखिलेति । तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम् । तदाह- अस्येति ॥ तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता । तत्कथनमाप्यतममिति । प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीये ऽभिहितस्तमाह- निर्दोषमिति ॥ एवं ब्रह्मस्वरूपे सिद्धे अधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्यामखिलवेदार्थश्रवणादि तृतीय $गुरुत्वेन व्यासस्य प्रणामः$ *1,75* %% न्यायसुधा: नारायणप्रणामस्येव गुरुप्रणामस्याप्यभिमतसिद्धयङ्गतया कार्यारम्भे ऽवश्यमनुष्ठेयत्वात्तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते- तमेवेति ॥ तं पूर्वप्रणतं नारायणमेव । अन्वपि पुनरपि प्रणम्य भक्तयाद्युपेततालक्षणेन प्रकर्षेण नत्वाहं परमाख्यविद्याया ब्रह्ममीमांसाशास्त्ररूपाया व्याख्यां करोमीति सम्बन्धः । वर्तमानसामीप्यार्द्वर्तमानव्यपदेशः । सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद्वा । *1,78* ननु प्रणतस्य पुनः प्रणामः किमर्थः । नहि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति । भावे वा पूर्वश्लोक एव बहुशः सन्नमामीति वक्तव्यम् । मैवम् । गुरुत्वेनात्र प्रणामाचरणात् । कथं नारायणस्य गुरुत्वमित्यत आह- शास्त्रप्रभवमिति ॥ शास्त्रशब्देन प्रकृतत्वाद्ब्रह्ममीमांसाशास्त्रं वेदादिकं चोच्यते । प्रभवत्युत्पद्यते प्रथममुपलभ्यते वा यस्मात्सः प्रभवः । यथासम्भवं शास्त्रस्य प्रभवः शास्त्रप्रभवस्तम् । यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभावो गुरुरिति प्रसिद्धमेव । प्रकृतशास्त्रसम्प्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह- जगद्गुरूणामिति ॥ जगत एतच्छास्त्रप्रवक्तृणां ब्रह्मादीनामञ्जसा मुख्यतया न तु वयो ऽधिकत्वादिमात्रेण गुरुम् । अस्य शास्त्रस्य प्रवक्तारमिति यावत् । प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते- विशेषत इति ॥ गुरुमिति वर्तते । विशेषत इति साक्षादुपदेष्यृत्वेन न तु जगत इव परम्परया । अत्र यदि शास्त्रप्रभवमित्याद्येवोच्येत तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् । तदर्थं तमेवेत्युक्तम् । नचैवं पृथक् प्रणामानुपपत्तिः । निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् । शिष्यशिक्षायै चैतद्ग्रन्थे निवेशनम् । शिष्याणां चास्ति गुरुदेवताभेदः । तदपेक्षयैव जगद्गुरूणामित्युक्तम् । अन्यथा विशेषतो म इत्युक्तमयुक्तं स्यात् । $व्याख्येयत्वसमर्थनम्$ *1,84* स्यादेतत् । अथातो ब्रह्मजिज्ञासेत्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः । नचायं व्याख्यातव्यः । अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात् । नहि मातृकामात्रव्याख्याने प्रेक्षावान्प्रवर्तते । नचास्यार्थविवक्षापूर्वकत्वे मानमस्ति । प्रणयनमात्रस्य व्यभिचारित्वात् । प्रेक्षावत्प्रणयनस्य चानिश्चयात् । निश्चये वा विषहरमन्त्रस्येव जपादिनाभ्युदयसिद्धये निर्माणोपपत्तेः । गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रे ऽपि समानः । नचार्थविवक्षापूर्वकत्वमात्रेणोपादेयता व्याख्यानं युक्तम् । विप्रलम्भकादिवाक्यव्याख्यानप्रसङ्गात् । किं नाम याथार्थ्ये च सति । नचास्य याथार्थ्ये मानमस्ति । तद्भावे ऽपि तथाविधवाक्यान्तरपरित्यागेनास्यैव व्याख्याने कारणं वक्तव्यमित्याशङ्कानिरासाय परमाख्यविद्येत्युक्तम् । *1,88* अयमभिसन्धिः । अस्ति tàvadasmingranthe"dve विद्ये वेदितव्ये परा चैवापरा च' इत्यादौ परविद्याख्या । अत्र विद्याशब्देनार्थविवक्षा याथार्थ्यं चास्यावगम्यते । याथार्थ्यज्ञानतत्साधनयोर्विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्वात् । "संज्ञायां समजनिषद' इत्यत्र संज्ञायामित्यनुवृत्तेः । परशब्देन च याथार्थ्याद्वाक्यान्तरादुत्कर्षः । तदेवमागमेनास्य सर्वोत्तमप्रणामाप्यप्रतीतेर्गहनार्थत्वच्चोपपन्नमन्यपरित्यागेनास्यैव व्याख्यानमिति । तथाप्यन्यैरेव व्याख्यातत्वान्न पुनरिदं व्याख्यातव्यमित्यतो व्याख्यामित्युक्तम् । विशिष्टाऽख्या व्याख्या । अनेन परकृतानामपव्याख्यानतामभिप्रइति । तथाच तत्रतत्र प्रदर्शयिष्यति । तथापि स्वप्रणीतभाष्येणैव कृतव्युत्पादनमिदं शास्त्रमिति किमनेन व्युत्पादनेनेत्यतो ऽन्वपि चेत्याह । चशब्देन अनुव्याख्याने प्रयोजनसद्भावं समुच्चिनोति । तच्च वक्ष्यते । प्रयोजनसद्भावे भाष्यदिशा शिष्या एवानुव्याकरिष्यन्तीत्यतो ऽहमेवेत्याभिहितम् । एवशब्देनान्येषामसामर्थ्यं सूचयति । $आगमेन शास्त्रप्रामाण्यम्$ *1,96* %% *1,97* न्यायसुधा: यदुक्तं नारायणो ऽस्य शास्त्रस्य प्रभव इति तदयुक्तम् । व्यासोपज्ञताप्रसिद्धिविरोधात् । नच नारायण एव व्यासः । जननविरोधात् । कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासम्भवाच्च । यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिद्धिरिति तदप्ययुक्तम् । परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य चार्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् । किञ्चेयं परविद्याख्यैतद्विषयेत्यत्रापि न नियामकमस्तीत्यत आह- प्रादुर्भूत इति ॥ अत्र कृतकृत्यो ऽपि हरिरात्मकृपास्पदैर्विरिञ्चभवपूर्वकैरमरैरर्थितो व्यासः प्रादुर्भूतो न तु जातो ग्रन्थमिमं चक्र इत्यनेन नारायणस्य शास्त्रप्रभवत्वे ऽनुपपत्तिः परिहृता । दृश्यन्ते हि केवलं कृपापारवश्येन परोपकाराय प्रवर्तमानाः सुतरां तैरर्थिताः । अत एव परप्रयोजनमप्यात्मगामीव मन्यमानस्य भगवतः शास्त्रप्रणयनमिति ज्ञापयितुमात्मनेपदप्रयोगः । अत्र च नारायणाद्विनिष्पन्नमित्याद्यागमः प्रमाणम् । परविद्याख्यया अस्य सर्वोत्तमप्रामाण्यसिद्धिं व्युत्पादयितुं परविद्याख्यमित्यनूद्यानुत्तमं शास्त्रमिति व्याख्यातम् । नास्त्युत्तमं शास्त्रमस्मादित्यनुत्तमम् । शिष्यते यथास्थितं प्रतिपाद्यते तत्त्वमनेनेति शास्त्रम् । *1,100* इदमुक्तं भवति । "द्वे विद्ये वेदितव्ये परा चैवापरा च' इति विद्याद्वयमुद्दिश्य तत्रापरेत्यादिना sàïgànvedànaparavidyàtvenoktavà"atha परा यया तदक्षरमधिगम्यते' इति परविद्या प्रदर्शिता । सा तावद्वेदादिशास्त्रप्रकरणात्परमाक्षराधिगतिकरणत्वलिङ्गाच्च शास्त्रमेव भवितुमर्हति अन्यथा सकृदुक्तविद्याशब्दस्यानेकार्थत्वकल्पनाप्रसङ्गाच्च । शास्त्रं चाप्रमाणं चेति विप्रतिषिद्धम् । तस्य च परत्वं नामन्यन्न सम्भवतीत्यनुत्तमत्वमेव । तदपि सन्निधानात् प्रमाणत्वेनैव । शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषाथर्स्य कल्पनीयत्वात् । तद्यथा परमधार्मिक इत्यभिहिते परमत्वं धर्मेणेति ज्ञायते । तच्चानुत्तमं शास्त्रमिदमेव विवक्षितम् । निर्णेतव्यार्थानामृगादिपदोपलक्षितानामशेषशास्त्राणामपरविद्यात्वेनोक्तत्वात् । अन्यस्य अप्रसङ्गात्परत्वासम्भवाच्च । सम्भवति त्वस्य परत्वमनुग्राहकत्वात् । एतेनोपनिषदः परविद्येति व्याख्यानमिति परास्तम् । ऋगादिग्रहणेन तासामपि गृहीतत्वात् । ब्राह्मणपरिव्राजकन्यायश्च अगतिका गतिः । तज्जन्यं ज्ञानं परविद्येत्यपि न युक्तम् । अधिगतिकरणत्वानुपपत्तेः । अनेकार्थताकल्पनापत्तेश्च । अतो ऽनया परविद्याख्ययास्य शास्त्रस्य सर्वोत्तमप्रामाण्यसाधनमुपपन्नमिति । $विद्याशास्त्रशब्दयोः समानार्थत्वम्$ *1,105* यद्यपि विद्याशास्त्रशब्दौ शिष्याचार्यव्यापारानुबन्धिनौ तथाप्युभयानुगततत्त्वज्ञानकरणत्वमात्रमुपादाय द्वयोरैकार्थ्यमुक्तमित्यवगन्तव्यम् । "ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः' इति भगवत्पादीयं व्याख्यानमप्येतमेवार्थं सूचयति । ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता हि वेदादयो विष्णोरवाचकास्तदुकृताश्च तस्य वाचका भवन्तीति । तथापि केवलस्य न परविद्यात्वं लभ्यत इति चेत् । मा लाभि । वेदादीतिकर्तव्यतारूपस्यास्य पृथक् प्रामाण्यानभ्युपगमात् । $प्रामाण्यमात्रे अनुमानम्$ *1,107* %% न्यायसुधा: एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्याधुनानुमानतो ऽपि तत् सिषाधयिषुरादौ तावत्प्रामाण्यमात्रे अनुमानं वक्तुमाह- गुरुरिति ॥ यतो यत्कारणं बादरायणो गुरूणां जगतस्तत्त्वोपदेशकानां ब्रह्मादीनां गुरुरुपदेष्या । यतश्च शास्त्राणां वेदानां भारतादीनां च यथासम्भवं प्रभवो गुरूणामशेषार्थप्रतिपादकानां सविस्तराणां वेदादिशास्त्राणां गुरुर्मुख्यप्रभवो न तु सम्प्रदायमात्रप्रवर्तक इति वा । यतश्चाजादिभ्यः श्रोतृभ्यस्तेषामर्थो मोक्षस्तदर्थः तस्मै तदर्थतः । तदुदितं तेन बादरायणेनोपदिष्यमिदं शास्त्रमतो मानं भवितुमर्हति । *1,114* $हेतूनां साक्षात्साध्यनिर्देशः$ अत्र गुरुर्गुरूणामित्यादिहेतूनां वक्तृश्रोतृप्रसङ्गानामानुकूल्यान्येव साक्षात्साध्यानि मानसीति तु परमसाध्यनिर्देश इति ज्ञातव्यम् । तथा हि । विवक्षितार्थतत्त्वज्ञानं करणपाटवं विवक्षा चेति त्रयं वक्तुरानुकूल्यं नाम । तत्त्वज्ञानयोग्यता वक्तृप्रीतिविषयता चेति द्वयं श्रोतुः । श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य । तत्र गुरूणां गुरुरिति वक्तुर्बादरायणस्य विवक्षितार्थतत्त्वज्ञानसाधने हेतुः । यो हि यस्य तत्त्वोपदेष्या स ततो ऽधिकतत्त्वज्ञानवानुपलब्धः । अयं च सर्वज्ञकल्पानां ब्रह्मादीनां तत्त्वोपदेष्या ब्रह्मरुद्रादिदेवेष्वित्याद्यागमादवगतः । अतः सवर्ज्ञो भवितुमर्हतीति । गुरूणां शास्त्राणां गुरुः प्रभव इत्यनेनापि तत्त्वज्ञानं करणपाटवं च साध्यते । यो हि यावदथर्प्रतिपादकस्यागमस्य प्रभवः स तावन्तमर्थं तत्त्वतो जानन्नवगतः । अयं चाशेषार्थप्रतिपादकस्यागमस्य प्रभवो ऽनुक्तं पञ्चभिर्वेदैरुत्सन्नान्भगवान्वेदानित्यादिवचनादवगतः । ततो भवितव्यमनेन सर्वज्ञेन । यश्च बहोरागमस्य प्रभवः सो ऽसति निमित्तान्तरे पटुकरणो दृष्टः । अयं चापरस्य वेदादेः प्रभवः कथमपटुकरणो भवेदिति । तदुदितमिति वचनेन कार्येण वक्तुर्विवक्षा कारणभूतोपपादिता । गुरूणामिति श्रोतृणां तत्त्वज्ञानयोग्यतोपपादने हेतुः । नहि स्वयं तत्त्वज्ञानायोग्यः परेषां तत्त्वोपदेष्या दृष्टः । अजादिभ्य इति वक्तृप्रेमास्पदत्वोपपादनम् । ब्रह्मादयो हि परमेश्वरप्रेमविषयाः सुप्रसिद्धाः । तदर्थत इति प्रसङ्गानुकूल्योपपादनम् । अत्र सर्वत्राकारणकार्योत्वत्त्यादिप्रसङ्गो विपक्षे बाधकस्तर्कः उन्नेयः । *1,117* $किं मध्ये साध्यान्तराध्याहारकल्पनया$ नन्वत्र गुरुर्गुरूणामित्यादीनां शास्त्रप्रामाण्येन यथाश्रुत एव साध्यसाधनभावो व्याख्यायताम् । किं मध्ये साध्यान्तराध्याहारकल्पनया । यद्यपि यथाश्रुतानामेषां व्यधिकरणता । तथापि तदुदितमिति वचनाद्विभक्तिविपरिणामेन एकाधिकरणता भविष्यति । *1,120* $हेतूणाम् अव्यभिचरितत्वम्$ यद्यपि चैते प्रत्येकं बौद्धागमादौ मानतां व्यभिचरन्ति । तथापि मिलितानां हेतुतास्तु । भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वांशस्य सपक्षाप्रवेशितत्वेनासाधारण्यं स्यादिति चेन्न । तेष्वेव हेतुवृत्तिसम्भवात् । तत्प्रामाण्यस्य महाजनपरिग्रहादिना निश्चितत्वात् । एवं तर्हि भारतादिप्रणयनविशिष्टेन तेषामप्रणीतत्वाद्बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्तमुपदिष्टत्वमात्रं हेतुः स्यादिति चेद्बाढम् । तावन्मात्रस्यैव व्यभिचाराभावात् । तथा सति गुरुर्गुरूणां प्रभवः शास्त्राणामिति व्यर्थमापद्यत इति चेन्न । तस्य हेतुशरीराप्रवेशिनो ऽपि दृष्टान्तोपदर्शनादिना सार्थक्योपपत्तेरिति । *1,125* $साध्यान्तराध्याहारसमर्थनम्$ सत्यम् । तथापि नैतदेवं विज्ञातुं शक्यम् । तथा सत्युत्तरवाक्ये वक्त्राद्यानुकूल्यस्य साध्यसम्बन्धव्युत्पादनमसङ्गतं स्यात् । तदनुमानान्तरं भविष्यतीति चेन्न । तथात्वे प्रामाण्यं त्रिविधम *1,129* $उपाद्युद्भावम् असंगतम्$ %% न्यायसुधा: ननु तर्ह्यनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद्भारतादिवत् । वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमिति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । नच प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरिति वाच्यम् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः । तथाप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न । वेदापौरुषेयत्वस्यासम्भवात् । संमतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वा साध्ये ऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । नहि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्भावनं सङ्गच्छेत । अपि तर्ह्यनुकूलवक्त्रादिमत्त्वस्याप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह- वक्तृश्रोतृप्रसक्तीनामिति ॥ यद्यत्र वाक्ये वक्तृश्रोतृप्रसक्तीनामनुकूलता तत्राप्तिः । यद्वक्त्राद्यानुकूल्ययोपेतं तदाप्तवाक्यमिति यावत् । यत एवं व्याप्तिर्यतश्चास्य शास्त्रस्यास्त्यनुकूलवक्त्रादिमत्त्वम् । तेन सिद्धयाऽप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण सम्बन्धः । *1,132* $को ऽयम् आप्तः$ एतदुक्तं भवति । विमतमाप्तवाक्यमनुकूलेन वक्त्रानुकूलान् श्रोतृन्प्रति तदीयहितसाधनबोधायोपदिष्टत्वात्सम्प्रतिपन्नवत् । विमतं प्रमाणमाप्तवाक्यत्वात्सम्प्रतिपन्नत्वादिति । वक्तुरानुकूल्याभावाज्जैनाद्यनाप्तवाक्यम् । श्रोत्रानुकूल्यविरहाद्बौद्धादि । प्रसङ्गानुकूलतावैधुर्यात् नर्मादि । ननु को ऽयमाप्तो नाम यद्वाक्यत्वं साध्यते । यथादृष्टार्थवादीति चेन्न । भ्रान्तिदृष्टार्थवादिन्यपि प्रसङ्गात् । प्रमाणदृष्टेति विशेषणे ऽपि प्रमाणदृष्टस्य प्रमादादिनान्यथाकथके अपि प्रसङ्गात् । प्रमाणेन यथा दृष्टं तथा वादीति चेन्न । एकदेशे तथाभूतवादित्वे ऽप्यंशान्तरे अतथाभूतत्वादिन्यपि प्रसङ्गात् । यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न । प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः । नहि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते । यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न । अज्ञातसन्दिग्धानुवादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात् । भीमाग्रजस्य अपि कदाचिच्चाटुवादित्वसम्भवेनानाप्तत्वापत्तेश्च । निर्दोष आप्त इति चेन्न । आप्तानामपि क्वचिद्रागादिदोषसम्भवात् । यत्र विषये निर्दोषस्तत्राप्त इति चेन्न । यत्तच्छब्दयोर्विशेषविषयत्वेनासाधारण्यादव्याप्तेरिति । *1,140* $आप्तिस्वरूपनिरूपणम्$ मैवम् । विवक्षिताथर्तत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेतीयमाप्तिः । तद्वानाप्त इत्यङ्गीकारात् । आप्तत्वाभिमते ऽपि कदाचिदिदं नास्तीति चेन्मा भूत् । तदासावनाप्त इत्यङ्गीकारात् । कालादिभेदेनाविरोधात् । एवं सति यो यत्रैवम्भूतः स तत्राप्त इत्युक्तं स्यादिति चेदस्तु को दोषः । यत्तच्छब्दार्थयोरननुगम इति चेत् । को ऽयमननुगमो नाम किं सार्वत्रिकव्यवहारानौपायिकत्वमुतैकस्यानेकवृत्तित्वाभावः । नाद्यः । यो यस्य सुतः स तदीयं धनं अर्हतीत्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात् । न द्वितीयः । अदोषत्वात् । यथा चाननुगतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः । *1,145* $आप्तेः लक्षणान्तरम्$ एतेन निर्दोषः प्रमितस्यैव वक्तेति लक्षणद्वयमपि समाहितं वेदितव्यम् । अनुवादस्य वादविषयत्वेन तत्प्रयोक्तुरप्याप्तत्वाविरोधात् । एवंच वक्तुरानुकूल्यमाप्त्येकदेश एव । विप्रलिप्सा च श्रोतृप्रसङ्गानुकूलतैकनिबन्धना तदभावे निवर्तत इति वक्त्राद्यानुकूल्यवत्ताया आप्तवाक्यतया सुस्थः प्रतिबन्धः । नन्वाप्तवाक्यता स्वकपोलकल्पितेषु मालतीमाधवादिषु प्रामाण्यं व्यभिचरति । नहि नाटकादिप्रबन्धं विरचयन्नपि कदाचिदुक्तलक्षणोपपन्नो न भवति भवभूतिरिति चेन्न । यो यत्रैवम्भूत इत्यनेनैवोक्तोत्तरत्वात् । आप्तिमूलवाक्यस्याप्तवाक्यतया विवक्षितत्वाच्च । अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते । तत्राबोधकं वक्तुरपटुकारणतया भवति । विपरीतबोधकं च विपरीतज्ञानादिनेत्याप्तिपूर्वकवाक्यत्वस्य प्रामाण्येन प्रतिबन्धसिद्धिः । अन्यथा कारणेन विना कार्योत्पत्तिप्रसङ्गादिति । *1,148* $मध्ये किं आप्तवाक्यतासाधनम्$ ननु चानुकूलवक्त्रादिमत्तया प्रामाण्यसाधनमेवात्र व्याख्यायताम् । किमाप्तवाक्यतासाधनं मध्ये व्याख्यायते । व्याप्तिपक्षधर्मतयोरतुल्यत्वात् । नहि यद्यद्वयापकस्य व्यापकं तत्तस्याव्यापकमिति सम्भवति । अनुकूलवक्त्रादिमत्तया आप्तवाक्यतासाधने वक्त्रानुकूल्यस्याप्त्येकदेशत्वेन साध्याविशिष्टता च स्यात् । वक्तृश्रोतृप्रसक्तीनामिति वाक्यं तु शङ्कितस्य उपाधेः साधनव्यापकताप्रदर्शनार्थं भविष्यति । मैवम् । आप्तवाक्यतया तेनेत्युत्तरवाक्यवैयर्थ्यप्रसङ्गात् । उपाधेः साधनव्यापकताया वक्तृश्रोतृप्रसक्तीनामित्यनेनैवोपपादितत्वात् । नहि उपाधिं दूषयता साधनव्यापकतां व्युत्पाद्य साधनेनोपाधेः पक्षे साधनं विधाय तेन साध्यं साधनीयमिति कुलधर्मः । *1,152* उपाधेः साधनाभेदं प्रदर्श्य तेन साध्यं साध्यत इति चेन्न । आप्तेर्वक्तृमात्रधर्मस्य साधनाभेदानुपपत्तेः । साध्याविशिष्टता तु नास्त्येव । वक्त्रादीनामानुकूल्येन वक्तुराप्तिसाधने खल्वंशतः सा स्यात् । अनुकूलवक्त्रादिमत्तया आप्तवाक्यता साध्यत इति चोक्तम् । तथापि साध्यसाधनयोराप्त्येकदेशानुप्रवेशो ऽस्तीति चेत् । सत्यम् । तथापि विशिष्टभेदेन अदोषत्वात् । अन्यथा यो धूमवानसावग्निमानिति व्याप्यव्यापकभावो ऽपि न स्यात् । विशेष्यांशस्योभयत्रानुप्रवेशात् । कृतकत्वानित्यत्वयोःसत्तानुप्रवेशे ऽपि परैर्व्याप्यव्यापकभावस्य अङ्गीकृतत्वाच्च । यदा तु निर्दोषः प्रमितस्यैव वक्ता आप्त इत्याश्रितं तदा साध्यविशिष्टतायाः शङ्कैव नास्ति । *1,156* $भाष्यकृतः परम्पराश्रयणे निमित्तम्$ ग्रन्थकृतापि कस्मादियं परम्पराऽश्रितेति चेन्न । वक्त्राद्यानुकूल्येन प्रामाण्यं साधयताप्यन्ततो ऽस्यार्थस्याश्रयणीयत्वात् । अन्यथास्तु वक्त्राद्यानुकूल्यं वक्तुर्विप्रलिप्सामूलत्वेनाप्रामाण्यं च भवत्वित्याशङ्कायाः को निवारयिता । यद्यपि प्रामाण्यं स्वत एवेति बादरायणीयं मतम् । yadvakùyati"na विलक्षणत्वात्' इति । jaiminirapi"tatpràmàõyaü बादरायणस्य अनपेक्षत्वात्' इति । तथाप्यप्रामाण्यशङ्कानिरासार्थो ऽयं प्रयत्न इत्यविरोधः । *1,159* $यच्छ्रुतिसंवादियच्चयुक्तिसंवादितत्प्रमाणम्$ एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजातीयद्वयसंवादमप्याह- श्रुतीति ॥ तथाचशब्दौ समुच्चयार्थौ । मानमित्यस्यानुकर्षणार्थौ वा । यथा आप्तवाक्यतया तथा श्रुतिमूलतयापीत्युपमार्थो वा तथाशब्दः । यद्यपि श्रुतियुक्तिमूलशब्दौ श्रुतियुक्तिभ्यामथर्मुपलभ्य रचितस्य वाचकौ । तथाप्यत्र सामानार्थतासाम्येन गौप्या वृत्त्या श्रुतियुक्तिसंवादितार्थौ व्याख्येयौ । भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थासम्भवात् । यदि च श्रुतियुक्तिसंवादित्येवाक्ष्यत्तदा यादृच्छिकसंवादितापि व्यज्ञास्यत । सा मा विज्ञायीति गौणप्रयोगः । एवं हि प्रयोगे ऽङ्गाङ्गिभावो ऽप्यधिको विज्ञायते । सच पक्षधर्मतोपपादको भविष्यति । ततश्चायमर्थः । यच्छ्रुतिसंवादि तत्प्रमाणम् । यथा मन्वादिवाक्यम् । श्रुतिसंवादि चेदं शास्त्रम् । तदर्थविचारपरत्वात् । विसंवादे तदनुपपत्तेः । तच्च "पुनस्तस्यार्थवित्तये' इत्याद्यागमसिद्धम् । यच्च युक्तिसंवादि तत्प्रमाणम् । यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतो ऽयमग्निमानित्युक्तं वाक्यम् । युक्तिसंवादि चेदम् । मीमांसारूपत्वात् । मीमांसायाश्च युक्तयनुसन्धानात्मकत्वात् । तस्मात्प्रमाणम् । अन्यथा श्रुतेर्युक्तेश्चाप्रामाण्यप्रसङ्गः । अर्धवैशसासम्भवादिति । *1,163* $शारीरकः परमात्मैव$ किमतो यद्देवमित्यत आह- एव प्रामाण्यमिति ॥ एवशब्दो ब्रह्मसूत्राणां इत्यनेन सम्बद्धयते । त्रिविधमिति क्रियाविशेषणम् । ब्रह्म वेदस्तदर्थः परब्रह्म वा तस्य सूत्राणि ब्रह्मसूत्राणि । सकलवेदार्थभूतस्य परब्रह्मणो विष्णोः स्वरूपनिर्णयार्थानि सूत्राणीति यावत् । सूत्रशब्दार्थश्चाल्पाक्षरमित्याद्यागमादवगन्तव्यः । एतेनैतच्छास्त्रवाचिनः शारीरकशब्दस्य शरीरमेव शरीरकं तत्र भवः शारीरको जीवः । तमधिकृत्य कृतो ऽयं ग्रन्थः शारीरक इति व्याख्यानं निरस्तं भवति । ब्रह्मसूत्रशब्दार्थेन विरुद्धत्वात् । त्वंपदाभिधेयस्य तत्पदाभिधेयब्रह्मरूपता मीमांसेति व्याख्यानादविरोध इति चेन्न । असम्भवात् । नहि जन्मादिसूत्राणि अभेदपराणि । प्रत्युत तन्निरासपराणीति वक्ष्यते । अतः शारीरकः परमात्मैव । यथोक्तम् । "शरीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसंज्ञितः' इति । तस्य सकलगुरपूर्णत्वादिमीमांसैव शारीरकमीमांसा । तथा चोक्तं puràõe"sarvadoùavihãnatvam' इत्यादि । *1,167* $ब्रह्मसूत्राणाम् एव त्रिविधं प्रामाण्यम्$ यत एवं ब्रह्मसूत्राणां प्रामाण्यं त्रिविधं दृश्यते । आप्तवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावत् । अतस्तन्महदनुत्तमं मन्तव्यम् । आप्तवाक्यत्रयादिलिङ्गत्रयावसितं प्रामाण्यं अन्यत्रापि चेत्स्यात्तदा कथमेषां तदनुत्तममित्यतो ब्रह्मसूत्राणामेवेत्युक्तम् । तत्कथमित्यत आह- एकधेति ॥ सर्वश इति वचनादेकधेत्युपलक्षणम् । तथा हि । क्वचिदेकधा । यथाऽप्तिमूलतया लौकिकविषये पितृवाक्ये । श्रुतिसंवादेन धर्मादिविषये प्रतिवाद्युदीरितवचने । तदुक्त एव पवर्तो ऽग्निमानिति वाक्ये युक्तिसंवादेन । क्वचित् द्वेधा । यथाऽप्तिश्रुतिभ्यां मन्वादिवाक्ये । आप्तियुक्तिभ्यां पर्वतो ऽग्निमानित्यादौ पितृवाक्ये । श्रुतियुक्तिभ्यामीश्वरः सर्वज्ञ इति प्रतिवाद्युदीरितवचसीति । जैमिन्यादिवाक्ये त्रेधाप्यस्तीति चेत् । सत्यम् । यथा ब्रह्मसूत्रेषु न तथा । निरवधिकं हि तत्राप्त्यादिकम् । एतदर्थमपि महदित्येतत्त्रिविधमित्यनेनापि योजनीयम् । ननु प्रमाणैकत्वानेकत्वयोः प्रमेयतादवस्थ्यात् कथमेतत् । इत्थम् । नहि प्रमाणमात्रं निःशङ्कप्रवृत्तावुपयुज्यते । किं नाम प्रमाणतया प्रमितमेव । तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशङ्कां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम् । ततः प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते । एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः । *1,171* $प्रामाण्योक्तिसमर्थनम्$ %% न्यायसुधा: तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमं नान्यदेतादृशमस्तीत्युपसंहरति- अत इति ॥ इष्यते प्रामाणिकैरिति शेषः । तथा चान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति हृदयम् । ननु भारतं सर्वशास्त्रेषूत्तममुच्यते । सत्यम् । विचार्येषु शास्त्रेषु तदित्यविरोधः । ननु चास्य शास्त्रस्यारम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते । तद्वयाख्यानेनैव सर्वं सम्पद्यते । किमनेन । प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत् । प्रथमभाष्ये ऽपि कथम् । सन्देहात्प्रवृत्तस्य पुनरुक्तप्रमाणैर्निर्णय इति चेत् । समं प्रथमसूत्रे ऽपि । मैवम् । विषयादिसम्पादनेनैव तत् । नच तावताऽरम्भणीयत्वम् । प्रामाण्ये हि सति काकदन्तपरीक्षाग्रन्थवैलक्षण्यार्थं विषयादिव्युत्पादनमुपयुज्यते । अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुद्धिशुद्धये भाष्यकृतोक्तमिति । *1,176* $स्पष्टार्थः$ तथापि नेदं व्याख्यातव्यं व्याख्यातत्वादित्यत्रान्वपि चेति यत् प्रयोजनान्तरं अस्तीति सूचितं तद्विवरणार्थमाह- स्वयमिति ॥ यद्यपि तेषां ब्रह्मसूत्राणां व्याख्या स्वयं मयैव भाष्ये कृता तथापि पुनरत्र स्पष्टतैवार्थः प्रयोजनं यस्य स्पष्टतार्थः । तस्मै स्पष्टतार्थतः । भाष्ये अस्पष्टीकृतमर्थं स्पष्टीकर्तुं क्रियते । स्पष्टीकरणं चानेकविधम् । क्वचिदनुक्तांशस्योक्तिः । क्वाप्यतिसङ्क्षिप्तस्य विस्तरणम् । क्वचिदतिविस्तृततया बुद्धयनारूढस्य सङ्क्षेपः । क्वापि विक्षिप्तस्य एकीकरणम् । कुत्राप्युक्तस्योपपादनम् । क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्रतत्र द्रष्टव्यम् । नन्वेकत्रैव सर्वं वक्तव्यं किं प्रस्थानभेदेन । मैवम् । यतः सङ्क्षेपविस्तराभ्यामुक्तं श्रोतृणां सुग्रहं सप्रयोजनं च भवति । यथोक्तम् । "सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्' इति । तत्र भाष्याद्यपद्यार्थो अत्र श्लोकत्रयेण विवृतः । तथा हि । सर्वगुणोदीर्णतोक्तया प्राप्ता गुणगुणिभेदशङ्का निखिलेत्यादिना निराकृता । ज्ञेयत्वगम्यत्वयोरितरसाधारण्यात्कथं विशेषणत्वमित्याशङ्का आप्यतममित्यनेन परिहृता । अपिशब्दो विशेषणान्तरसमुच्चयार्थः । तद्विवरणमस्येत्यादि । शास्त्रप्रभवं इत्यादिभिर्बहुभिः प्रकारैर्यद्गुरुत्वोपपादनं तेन गुरूंश्चेति बहुवचनान्तं पदं विवृतम् । गुरुदेवतयोः भेदे ऽपिपदेनारुचिः सूचिता । तद्विवृतिस्तमेवेति । सम्प्रशब्दाभ्यां नत्वेति विशेषितम् । निरुपपदसूत्रग्रहणेन यद्ब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं परमाख्येति । यद्द्वापर इत्यदिभाष्यं तदसङ्गतम् । सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनस्योपयोगादर्शनात् । मैवम् । यस्मादाप्तिमूलत्वादियुक्तयापि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुं एतदिति दर्शयति गुरुर्गुरूणामित्यादिनेति । *1,179* $मङ्गलवादः$ तथापि नेदं शास्त्रं व्याकर्तव्यं मङ्गलाचरणरहितत्वात् । मङ्गलाचरणपुरःसराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते प्रचीयन्ते च । नचाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादिदर्शनात्कृतमङ्गलाचरणानामपि तदभावोपलम्भान्न तद्धेतुत्वमस्येति साम्प्रतम् । तथा सति कारीर्यादेरपि वृष्टयादिहेतुत्वाभावापत्तेः । स्यादेतदेवम् । यदि कारीर्यादेववृष्टयादिहेतुत्वं निष्प्रमाणकं स्यान्न चैवम् । श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावे ऽपि भावो ऽनेककारणकत्वस्य कल्पको भवति । दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनापिर् स्वर्गप्राप्तेः । भावे ऽप्यभावस्तु कर्तृकरणादिवैगुण्यनिमित्तो भवति । नहि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात् । कर्त्रादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते । नहि प्रतिबद्धं कार्यं अजनयत् कारणमकारणं भवति । वह्नेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात् । नचैवं सामग्रीवैगुण्यशङ्कयाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति । सममेतत्सकलं प्रकृते ऽपि । *1,183* मङ्गलाचरणस्याविघ्नपरिसमाप्त्यादिहेतुत्वस्यापि अविगीतशिष्याचारानुमितश्रुतिसिद्धत्वात् । न तावत्प्रेक्षावत्प्रवृत्तिर्विफला सम्भाविनी । नापि प्रयोजनान्तरार्था । दृष्टपरित्यागादृष्टकल्पनाप्रसङ्गात् । कार्यमारिप्सुः खलु तत्समाप्त्यादिकं कामयत इत्यनुभवसिद्धम् । नच फलान्तरानुसन्धाने प्रमाणमस्ति । नचैतेषामिमं साध्यसाधनभावप्रतीतिभ्रान्तिः । तथा सत्यविगानानुपपत्तेः । नच प्रत्यक्षादेरत्रावकाश इति श्रुतिरेव शिष्याचारमूलं कल्प्यते । नच विघ्नहेतुसद्भावानिश्चयादिदमननुष्ठेयम् । तत्सन्देहे 'pyanuùñhànasya"pàkùiko 'पि दोषः परिहतर्व्यः' इति न्यायप्राप्तत्वात् । नच भगवतः सूत्रकारस्य विघ्ना एव न सन्तीति तत्परिहारार्थाननुष्ठानं न दोषायेति युक्तम् । शिष्यार्थमपि कर्तव्यत्वात् । यतो मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्त्यायुष्मत्पुरुषकाणि च । अन्यथा भारतादावपि न कुर्यात् । एतेन सूत्रकृता कृतमेव मङ्गलाचरणम् । किं नाम ग्रन्थादौ न निवेशितमित्यपि निरस्तम् । ग्रन्थे निवेशनस्यापि शिष्याचारप्राप्तत्वात् । शिष्यार्थत्वाच्च । अत एवान्यत्किमपि विघ्नविघाताद्यर्थमनुष्ठितं सूत्रकारेणेति निरस्तम् । अत्रोच्यते । कर्तव्यमेव कार्यारम्भे मङ्गलाचरणम् । कृतं च भगवता सूत्रकारेण । निवेशितं च ग्रन्थादौ । यदयमोङ्काराथशब्दावादितः कृतवान् । तयोर्माङ्गलिकत्वात् । यथोक्तम् । "ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ' इति । *1,192* $अथशब्दो मङ्गलार्थः$ %% न्यायसुधा: नन्वेतदनुपपन्नम् । तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमसूत्रं न्यूनमापद्येत । अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् । तत्प्रतिपादनस्य चावश्यकत्वात् । अन्यथाधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्वशङ्का न निराकृता स्यादित्यनर्थकं सूत्रमापद्येतेत्यत आह- तत्रेति ॥ तरन्ति अनेन अनिष्यनिचयमित्योङ्कारस्तारः । तारश्चाथश्च तयोर्मूलत्वं क्रमेणादित्वम् । आदौ प्रयुक्तौ अनेन अनिष्यनिचयमित्योङ्कारस्तारः । तारश्चाथश्च तयोर्मूलत्वं क्रमेणोदित्वम् । आदौ प्रयुक्तौ ओङ्काराथशब्दाविति यावत् । तत्र प्रथमसूत्रे ऽवयवतया सर्वशास्त्रस्य चाङ्गतया चेष्यते ऽङ्गीक्रियते सूत्रकृतेति शेषः । एतदुक्तं भवति । प्रथमसूत्रे ऽधिकार्यादिप्रतिपादनायोपात्तावोङ्काराथशब्दौ शङ्खवीणावेणुध्वनिवत् श्रुतितो माङ्गलिकत्वात्कृत्स्नशास्त्रस्यानन्तरायपरिसमाप्त्यादिकं कुर्वते । अन्यार्थानीयमानपूर्णकलशदर्शनवदिति । ताराथावित्येतावता पूर्णे यन्मूलत्वमित्याह तत्सूत्रकाराङ्गीकारलिङ्गसूचनम् । यत्पर्यायान्तरं विहायानयोरेव क्रमान्तरं विहायादावेवोपादानं तेन जानीमो ज्ञापकतयाऽदिसूत्रस्य कारकतया समस्तशास्त्रस्य चोपयोगित्वेनैतौ सूत्रकृता विवक्षिताविति । नचैतद्यादृच्छिकम् । सकलसूत्रकारैरेवमेव प्रयुक्तत्वात् । नचानेकेषां प्रेक्षावतां यदृच्छयैकविधा प्रवृत्तिरुपलब्धेति । अनेनाथशब्दो मङ्गलार्थ इत्यादिभाष्यं विवृतं भवति । *1,200* $भामतीविवरणमतविमर्शः$ अत्र यत्परेषां dåùaõaü"maïgalasya वाक्यार्थे समन्वयाभावात्' इति । "तथा हि । पदार्थ एव हि वाक्यार्थे समन्वीयते । स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वा । किन्तु मृदङ्गध्वनिवदथशब्दस्य कार्यम् । नच कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शाब्दे व्यवहारे दृष्टः' / "अस्तु वा मङ्गलस्य पदार्थत्वम् । तथापि न वाक्यार्थे समन्वयः । तथाहि । न तावन्मङ्गलं ब्रह्मजिज्ञासायाः कर्तृकर्मकरणभावेन वाक्यार्थे ऽन्वेति । कर्त्राद्यन्यतमभावे प्रमाणाभावात् । कारकान्तराणां विद्यमानत्वाच्च । नापि सामानाधिकरण्येन अन्वयः । जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात्' इति । तदेतेनापास्तं भवति । अस्माभिरप्यानन्तर्याभिधेयो ऽथशब्दः श्रुत्या मङ्गलप्रयोजन इत्यङ्गीकारात् । नन्वत्र सूत्रादावोङ्कार एव न विद्यते । तत्कथमुच्यते ताराथमूलत्वति । यद्यपि शिष्यैरध्येतृभिः उच्चार्यमाणो ऽध्यक्षसिद्धस्तथापि नायं सूत्रावयवः । लक्षणान्तराभावे सत्यसंहिततया सम्पाठे अखिलैः पठ्यमानत्वात् । वेदाध्ययनोपक्रमे अध्येतृभिरुच्चार्यमाणोङ्कारवत् । अन्यथाथशब्दवत्संहिततया निर्दिश्येत । नच दृष्टान्तः साध्यविकलः । अध्ययनोपक्रमविरतिवैचितृयेण तत्तत्स्थानपरित्यागेनान्यान्यस्थाने ऽखिलैः पठ्यमानस्य वेदवाक्यानवयवतायाः सुप्रसिद्धत्वात् । अन्यथाध्ययनोपक्रमविरतिवैचितृये ऽपि ओं इति ब्रह्मेत्यादिवन्नियतस्थानतया पाठप्रसङ्गात् । पक्षसपक्षयोरादावुच्चारणं तु प्राङ्मुखत्वादिवदध्ययननियमान्तर्गतमध्येतृभिरनुष्ठीयत इत्यस्तु । एवंचायमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह- सर्वत्र इति ॥ अखिलैः सूत्रपाठकैः यत्पृथगसंहिततयोङ्क्रियते तत्सर्वत्र सूत्रेष्वनुगतत्वेनाभिलषितेन निमित्तेनोपपद्यते । *1,208* $ओंकारः सूत्रावयवः$ एतदुक्तं भवति । सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वादवान्तरब्रह्मविद्याः । "स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते' इति श्रौतार्थवादसामर्थ्यात्सर्वास्वपि ब्रह्मविद्यास्वाद्यन्तयोरोङ्कारस्योहः कर्तव्य इति गम्यते । न चोह्यमानं वाक्यात्पृथगिति शक्यते वक्तुम् । मन्त्रेष्वप्यूह्यमानस्यामन्त्रावयवत्वप्रसङ्गात् । ततश्च पतिसूत्रमाद्यन्तयोरुच्चारणे गौरवं स्यादित्यादावेवोङ्कारो ऽधिकृतत्वेनोच्चार्यते । तस्य संहिततया निर्देशे प्रथमसूत्रावयव एवायं विज्ञायेत । तन्मा विज्ञायीति शिष्यैः पृथगोङ्क्रियते । नच व्याख्यानतो ऽप्यधिकारो ज्ञायत इति व्यर्थं पृथक्करणमिति वाच्यम् । अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति । तदनेनासंहिततया निर्देशे निमित्तान्तरं वदता हेतोरन्यथासिद्धिरुक्ता भवति । *1,218* ननु च श्रौतार्थवादबलेनाद्यन्तयोरोङ्कारस्योहो वा प्राङ्मुखत्वादिवद्बहिर्भूतस्यैव उच्चारणं वा विधेयत्वेन कल्प्यमिति सन्दिह्यते । सत्यम् । सन्देहे ऽपि तया प्रणाड्यानुमानस्य सन्दिग्धान्यथासिद्धयाप्याभासत्वमेव । वक्ष्यमाणन्यायेनोङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेन निश्चयोपपत्तौ बाधितविषयं चानुमानमिति । अथवा दृष्टान्तदूषणमनेन क्रियते । तथाहि । अखिलैर्वेदपाठकैः पृथग्रूपान्तरेण स्थानव्यत्यासेन यदोङ्क्रियते तदुक्तन्यायेनादावुच्चारणेनैव लब्धेन सर्वत्रानुगतत्वेन कारणेनैवोपपद्यत इत्यनेन दृष्टान्ते साधकस्य हेतोरन्यथासिद्धिरुक्ता । तथाच दृष्टान्तस्य साध्यविकलतेति । एवमनुमाने निरस्ते निरपवादेनादावुच्चारणेनोङ्कारस्य प्रथमसूत्रावयवतासिद्धावुक्तमुपपन्नम् । तदेवं सिद्धे शास्त्रव्याख्येयत्वे प्रेक्षावत्प्रवृत्तिविषयस्यैव आरम्भणीयत्वात्प्रयोजनाभिधेयसम्बन्धवत्येव च प्रेक्षावतां प्रवृत्तेरारम्भणीयतासिद्धये प्रेक्षावतः प्रवर्तयितुं प्रयोजनाद्यभिसम्बन्धं प्रतिपादयतः प्रथमसूत्रस्य व्याख्यामोतत्ववाचीत्यादिना आरभते । *1,225* $प्रयोजनाद्यभिधानं सार्थकम्$ ननु ब्रह्मज्ञानस्य मोक्षहेतुता यदि शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धा व्यर्थं तदा तदभिधानं शास्त्रे । प्रमाणान्तरसिद्धे क्वचिदुपदेशानपेक्षणात् । अथेहैव तन्निश्चयस्तदा प्रवृत्तौ प्रयोजनादिनिश्चयो निश्चिते च प्रयोजनादौ प्रवृत्तिरित्यन्योन्याश्रयत्वम् । अथ प्रथमसूत्रात्तन्निश्चयः । तत्रैव कथं प्रवृत्तिः । तदर्थं च प्रयोजनान्तराभिधाने ऽनवस्था । एवमेव तत्र प्रवृत्तावुत्तरत्रापि तथात्वप्रसङ्गादनर्थकं सूत्रे प्रयोजनाद्यभिधानमिति । उच्यते । त्रिविधा हि पुंसां चित्तवृत्तिः । अनुभव इच्छा प्रयत्नश्च । तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरिति उच्येते । न त्वनुभवो नापि फलगोचरेच्छा । येन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् । नहि उपेक्षणीयं निष्प्रयोजनमिति नानुभूयते । नापि सुखं प्रयोजनान्तररहितमिति नेष्यते । नच मुमुक्षुणा अनपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते । पुरुषाथर्साधने तु इच्छालक्षणा प्रयत्नलक्षणा वा प्रवृत्तिस्तथा न स्वरससिद्धा । नहि कश्चित्क्षुत्प्रहाणादिकमननुसन्धाय भोक्तुमिच्छति प्रयतते वा । तस्माद्यो यत्र प्रवर्तनीयः स तत्प्रयोजनादिकं दर्शयित्वैव इति सार्थकं सूत्रे प्रयोजनाद्यभिधानम् । *1,236* $आदिमसूत्रस्य शास्त्रान्तर्भावः$ उक्तं च प्रयोजनादिकं श्रोता कतं श्रद्दधीताश्रद्दधानश्च कथं प्रवर्तेतेति पुनरवशिष्यते । तत्रैके समाधानमाहुः । अवगतसूत्रकाराप्तभावस्तावत्तद्वचनादेव श्रद्धास्यति । यद्यपि आप्तत्वावधारणे प्रयोजनाद्यनभिधाने ऽपि तत्सामान्यनिश्चयो भवत्येव प्रयोजनादिमदिदं शास्त्रं आप्तोक्तत्वादिति । तथापि नासौ प्रवृत्त्यङ्गम् । नहि प्रयोजनादिमदित्येव प्रवर्तते । किं नामास्मदभिमतप्रयोजनादिमदिति । सच प्रयोजनादिविशेषो वचनादेवावसीयत इति सार्थकं तदभिधानम् । आप्तत्वानिश्चये ऽप्यर्थसन्देहादेव कृष्टादाविव प्रवृत्त्युपपत्तिः । ननु सन्देहः प्रयोजनाद्यवचने ऽपि साधकबाधकप्रमाणाभावे सति सुलभ एव । विशेषस्मृतिश्च तदर्थित्वविशेषाद्भविष्यति । मैवम् । यो हि यद्वचनात्प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते । नतु स्वातन्त्र्येण । नहि रोगार्तो ममेदं रोगनिवृत्तिसाधनं न वेति यत्र तत्रोच्छृङ्खलः स्वयं उत्प्रेक्ष्य प्रवर्तते । किं नामानवधृताप्तभावस्यापि वैद्यस्यैव वचनात् । अन्यथा स्वयं प्रयोजनाभिधानमनधिगच्छन्ननर्थमप्याशङ्केत । किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवदुताशक्यसाधनप्रयोजनं मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत् । उत मदनभिमतप्रयोजनमार्यावर्तवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यापरिणयनप्रकारोपदेशवत् । अथवाभिमतस्यापि प्रयोजनस्य सत्यपि लघीयस्युपायान्तरे गरीयानयमुपायः । पिपासुं प्रति गीर्वाणतरङ्गिणीसमीपकूपखननोपदेशवदित्यादि । एतासु चानर्थसम्भावनासु न प्रवर्तेत । नच प्रयोजनाद्यभिधाने ऽप्येतासामवकाशः । लोकव्यवहारोच्छेदप्रसङ्गात् । नहि कश्चिद्वैद्यवचनादावेवमाशङ्कय निवर्तते । तस्मादुपपन्नमुभयथापि प्रयोजनाद्यभिधानमिति । तदेतदनुपपन्नम् । तथा हि । यदि तावदाप्तवाक्यतया सूत्रमिदं प्रयोजनादेर्निश्चायकं स्यात्तदाऽगमतया न्यायसूत्रत्वहानिः । किञ्चाप्तत्वं सूत्रकृतो येन वेदादिना प्रमाणेनावगन्तव्यं तेनैव प्रयोजनाद्यभिसम्बन्धो ऽपि शास्त्रस्यावगम्यत इति व्यर्थं तदभिधानमापद्येत । आप्तत्वानिश्चये ऽप्यर्थसन्देहात् प्रवृत्तिरिति चातिस्थवीयः । नहि कश्चित्प्रयोजनादिसन्देहे ऽतिमहायाससाध्ये प्रवर्तते प्रागुक्तानर्थपरम्पराश्च कथं न शङ्केत । तस्मान्नेदं प्रयोजनाद्युपदेशमात्रं किन्तु श्रौतस्य प्रयोजनादेः न्येयेनोपपादनार्थमित्येव परिहारः । आप्तत्वं तु न्यायस्योपोद्बलकमात्रमिति भाष्यकारीयं तद्व्युत्पादनमपि नानर्थकम् । अत एवास्य सूत्रस्य न शास्त्रबहिर्भावः । अध्ययनविध्यादिवदस्याप्यत एवारम्भणीयत्वसिद्धेर्नानवस्थादिदोषो ऽपीति । *1,244* $कः पुनर् अस्य सूत्रस्य प्रसङ्गः$ कः पुनरस्य सूत्रस्य प्रसङ्गः । उच्यते । प्रारिप्सिततया हि बुद्धिसन्निहितं शास्त्रं सूत्रकारस्य । तत्र संशयः किमिदमारम्भणीयं न वेति । उपलभ्यन्ते खलूभयविधान्यपि वाक्यानि । वाक्यं चेदम् । नच विशेषो दृश्यते । येनान्यतरपक्षनिश्चयः स्यात् । ननु कस्यायं संशयः । न तावत्सूत्रकारस्य । अवगतविशेषत्वात् । अन्यथा निर्णायकसूत्रप्रणयनानुपपत्तेः । नापि परस्य । परेणाद्यापि शास्त्रस्यानुपलब्धत्वात् । अनुपलब्धे च समानधर्मदर्शनाद्ययोगेन संशयोत्पादानुपपत्तेः । मैवम् । यदीदं शास्त्रं परेणोपलभ्येत तदोक्तसन्देहकारणोपपत्तौ प्रयोजनार्थित्वेन विशेषस्मृतिमतैवं सन्दिह्येतेति सूत्रकृत एव परकीयसम्भावितसंशयाहरणोपपत्तेः । *1,248* $जिज्ञासायाः कर्तव्यत्वचिन्तनम्$ नन्विदं युक्तयनुसन्धानात्मकविचारमीमांसामननापरनामकजिज्ञासाङ्गभूतन्यायनिबन्धनं जिज्ञासायाः कतर्व्यतायामारम्भणीयं भविष्यति । नहि विचारः कर्तव्यः तद्द्वारभूतन्यायनिबन्धनं च नारम्भणीयमिति सम्भवति । निःसाधनस्य विचारस्यैवानुत्थानात् । अन्यथा तु नेति जिज्ञासैव विचारणीया । सत्यम् । एतच्छास्त्रव्युत्पादनीयन्यायकरणिकायां जिज्ञासायां उभयविधव्यापारदर्शनाद्विशेषादर्शनाच्च संशयः किं कर्तव्या न वेति । ननु च तद्विजिज्ञासस्व इति जिज्ञासायाः श्रुतिविहितत्वात् कथं विशेषादर्शनम् । मैवम् । विना विचारेण श्रुत्यर्थस्य आद्याप्यनिर्णीतत्वेन संशयास्पदत्वात् । तत्र तावज्जिज्ञासा न कर्तव्येति प्राप्तम् । कुतः । विषयप्रयोजनसम्बन्धाधिकारिलक्षणानुबन्धविधुरत्वात् । कर्तव्यता खलु विषयादिमत्तया व्याप्ता । कृष्टादिकं हि सति विषयभूते भूम्यादौ प्रयोजने च सस्याधिगमादावधिकारिणि च कृषीवलादौ कर्तव्यमुपलब्धम् । सा च व्यापिका व्यावर्तमानेतो व्याप्यामपि कर्तव्यतां व्यावर्तयतीति प्रतिबन्धसिद्धिः । विषयशून्यत्वाद्धि समनस्केन्द्रियसन्निकृष्टस्य स्फीतालोकमध्यवर्तिनो घटस्य न जिज्ञासा क्रियते । प्रयोजनविकलत्वात्खलु सन्दिग्धमपि वायसदशनादिकं न जिज्ञास्यते । सम्बन्धवैधुर्याद्धि सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते । अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्तिः । *1,256* $न अनात्मविषयेयं जिज्ञासा$ विषयादिवैधुर्यमेवात्र कथमिति चेदित्थम् । न तावदनात्मविषयेयं जिज्ञासा । तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात् । सन्दिग्धश्चार्थो न्यायविषयो भवति । यथोक्तम् । "अविज्ञाततत्त्वे 'र्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः' इति । निष्पादितक्रिये च कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायातिपातः । नाप्यसौ जिज्ञासितः कस्मैचन प्रयोजनाय कल्पते । एवंविधे चाधिकारी दूरोत्सारितः । यतो ऽर्थी समर्थो विद्वानधिक्रियते । नचैतादृशे ऽर्थे ऽर्थिता सम्भवति । धर्मादिलक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः । आत्मा च शरीरेन्द्रियादिसङ्घातव्यतिरिक्तो नास्त्येव । शरीरादिकं च यथायथं प्रत्यक्षादिनैव निश्चितम् । नन्वात्मा शरीरादिव्यतिरिक्तो ऽहमित्यसन्दिग्धाविपर्यस्तसाक्षात्प्रतीत्यैव निश्चीयत इति चेत् । एवं तर्हि तत एव न जिज्ञास्यः । अत एवानादितस्तदीयतत्त्वज्ञाने विद्यमाने ऽपि इष्यानिष्यप्राप्तिपरिहारयोरदर्शनान्नासौ जिज्ञासितः कस्यचित्प्रयोजनस्येष्ये । *1,272* $न स्वात्मपरात्मपरमात्मविषयेयं जिज्ञासा$ नन्वयं कर्ता भोक्ता दोषसंसर्गी चाहंप्रत्यये प्रकाशते । तद्विपरीतस्तु श्रुतिप्रतिपादितः प्रतिपत्तव्यो ऽतो जिज्ञासेति चेत् । एवं तर्हि जरद्गवादिवाक्यवत्पावकशैत्यानुमानवच्च प्रतीतिविरोधेन श्रुतिजिज्ञासयोराभासतापातः । अत एव न परात्मा जिज्ञास्यः । तस्य प्राणादिलिङ्गैरवगतत्वात् । सैव जिज्ञासेति चेन्न । तस्या लौकिकप्रवेदनीयत्वेन शास्त्राव्युत्पादनीयत्वात् । न खलु बालकः स्तनपानेष्यसाधनत्वानुमाने शास्त्रव्युत्पादनमपेक्षते । यत्क्वचिच्छास्त्रे ऽपि लौकिकप्रवेदनीयार्थव्युत्पादनमनुवादो ऽसौ न पुनः स एव प्रधानव्यापारः । ईश्वरविषया जिज्ञासा भविष्यतीति चेन्न । तस्यैवाभावात् । न चैवमीश्वरादिपदानामानर्थक्येनापदत्वप्रसङ्ग इति वाच्यम् । तेषां कथञ्चिज्जीवविषयतोपपत्तेः । सो ऽपि हि स्वशरीरेन्द्रियादीनामीष्ये । प्रतीतार्थत्वोपपत्तावप्रतीतार्थत्वकल्पनायां गौरवप्रसङ्गात् । जीवस्य चाहमिति स्वप्रकाशतया स्वप्रकाशज्ञानाश्रयतया मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तम् । *1,276* $न चेश्वरविषया जिज्ञासा$ किञ्चेश्वरः प्रमितो न वा । नोभयथापि जिज्ञासा सम्भवति । नेति पक्षे अनुग्राह्यप्रमाणाभावेन जिज्ञासायास्तर्कत्वव्याघातात् । कारणोपपत्तित इति हि उक्तम् । प्रमाकरणस्य प्रमाणस्योपपत्तिरनुग्रहस्तत्करणेनेत्यर्थः । नच बुद्धावनारूढं शक्यं जिज्ञासितुम् । प्रमितत्वे तु निश्चितत्वादेव । नचैवं सकलतर्कानुपपत्तिप्रसङ्गेन व्याघातः । सामान्यतः प्रतीतौ विशेषे तदवकाशात् । न चात्र तथात्वं पश्यामः । किञ्चेश्वरे प्रमाणं भवन्न तावत्प्रत्यक्षम् । तस्यापाततस्तदभावावेदकत्वात् । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । आगमस्तु कार्यनिष्ठो न निष्पन्नस्वरूपमीश्वरं शक्नोत्यवगमयितुम् । न चान्यत्प्रमाणमस्ति यन्मीमांसया अनुगृह्येत । किञ्चागमो ऽपि भवन्वेद एव वक्तव्यः । अन्यस्यानाशङ्कनीयत्वात्पारतन्त्र्याच्च । वेदस्य पौरुषेयत्वापौरुषेयत्वयोः कारणाभावेन प्रामाण्यमेव दुर्लभम् । स्वतः प्रामाण्याङ्गीकारे तु वेदविरुद्धानामपि शाक्यादिवचसां तथात्वापातेन पुनर्वेदाप्रमाण्यतादवस्थ्यम् । किञ्च शब्दस्यैव प्रामाण्यं दुर्घटमर्थसंस्पर्शशून्यत्वात् । वाक्यार्थप्रत्यायनप्रकारानिरूपणाच्च । कुतस्तद्विशेषस्य वेदस्य । *1,282* $प्रयोजनाभावान्नजिज्ञासाकर्तव्या$ प्रयोजनं चेश्वरजिज्ञासया अभ्युदयो वा स्यात् मोक्षो वा । नाद्यः । तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात् । न द्वितीयः । तस्याप्यपाम सोममित्याद्यागमेन लघूपायान्तरसाध्यतावगमात् । नचैकस्यैव कर्मणो ऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम् । फलाभिसन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः । जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षादुत ज्ञानद्वारेण । नाद्यः । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । न द्वितीयः । कर्मणा ज्ञानमातनोतीत्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात् । ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमे ऽदृष्टकल्पनैव । न चेश्वरप्रसादद्वारा । ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात् । "तत्कर्म हरितोषं यत्' इत्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च । किञ्चायमात्माविद्याकल्पितो बन्धस्तद्विद्ययैव निवृत्तिमर्हति । शुक्तिकाविद्याकल्पितं रजतमिव शुक्तिविद्यया । तत्कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः । कुतस्तरां तज्ज्ञानस्य कुतस्तमां च तज्जिज्ञासायाः । अथ परामार्थ एवायं बन्धस्तर्हि न ज्ञानेन निवर्तेत । नच सत्यस्यानादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्यात्मस्वरूपस्येव केनापि निवृत्तिर्युक्ता । अपि च मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः । दुःखादिप्रसङ्गश्च । कारणसामग्रीसद्भावात् । तथाचाभ्युदयतुल्यतयोक्तदोषः । शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत । को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते । तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या । तद्विधयो ऽपि न प्रमाणम् । शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः- ओं अथातो ब्रह्मजिज्ञासेति ॥ *1,288* ॥ ओं ओं अथातो ब्रह्मजिज्ञासा ओं ॥ ## %% न्यायसुधा: $ईश्वर एव शास्त्रस्य विषयः$ यत्तावदुक्तं विषयाभावान्न जिज्ञासा कर्तव्येति तदनुपपन्नम् । अनात्मजीवात्मनोर्विषयत्वानुपपत्तावपीश्वरस्य तदुपपत्तेः । अत्र यदुक्तं जीवव्यतिरिक्त ईश्वर एव नास्तीति तत्परिहाराय सूत्रकृतोङ्कारब्रह्मशब्दौ प्रयुक्तौ । तेनायमर्थः सूचितः । "ओं इत्येतदक्षरमुद्गीथमुपासीत',"तद्विजिज्ञासस्व तद्ब्रह्म' इत्यादिश्रुतावोङ्कारब्रह्मशब्दौ जिज्ञास्ये वस्तुनि श्रूयेते । ताभ्यां च तत्सकलजीवजडात्मकात्प्रपञ्चाद्विलक्षणमवगम्यत इति । तदयुक्तमिवाभाति । ओं आदिपदस्य अलौकिकार्थे ऽनवगतसङ्गतित्वात् । नहि पदं चक्षुरादिवदप्रतीत एवार्थे प्रतीतिं जनयति येनापूर्वमर्थं पदप्रयोगादेव प्रतीमः । स्वर्गापूर्वदेवताद्यर्थो ऽपि न पदप्रयोगादेव सिद्धः । किन्तु सन्निहितानेकवाक्यार्थसामर्थ्याल्लभ्यत इत्यत आह भाष्यकारः- ओतत्ववाचीति ॥ *1,291* $गुणपूर्णतैव ओंकारस्यार्थः$ हिशब्दो हेत्वर्थे । ओंकारस्तावदोतत्वस्य गतत्वस्य प्रविष्टत्वस्य वा वाचकः । गत्याद्यर्थस्यावतेः खलु रूपमेतत्,"अवतेष्यिलोपश्च' इति सूत्रात् । "ओं इति पुनः कस्य वक्ता' इति pra÷napårvakaü"avatirnàmàyaü धातुर्गतिकर्मा प्रवेशनकर्मा च' इत्यन्यत्राप्येवमेव निरुक्तत्वात् । तथाच यद्यसौ कर्माणि तदा कर्तुर्यदि वा कर्तरि तदा कर्मणो ऽपेक्षायामुपपदाद्यभावे ऽपि योग्यतया श्रुत्यन्तरादिबलाद्वासावोङ्कारस्तस्य जिज्ञासस्य गुणैरानन्दाद्यनन्तकल्याणगुणैर्गुणान्वोततां वक्ति । पक्षद्वये ऽप्यनन्तानवद्यकल्याणगुणपूर्णतैवोङ्कारस्यार्थः । ब्रह्मशब्दस्यापि स एवार्थः । बृहतेर्वृद्धयर्थस्य खल्वेदद्रूपम् । तथा च पूर्ववद्योग्यतया "अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः' इत्यादिश्रुत्यन्तरबलाद्वा गुणानां सम्बन्धः । *1,299* $यौगिकशब्दानाम् अवयवसंगतिग्रहणापेक्षा आवश्यकी$ एतदुक्तं भवति । यौगिका हि शब्दा नावश्यमर्थप्रत्यायने सङ्गतिग्रहणमपेक्षन्ते । किं नाम निगमनिरुक्तव्याकरणबलेनावयवार्थावगमे सति तत्संसर्गसम्भावनायां प्रसिद्धमन्यथापूर्वमेवार्थमवगमयन्ति । वाक्यरूपत्वात्तेषाम् । यथाऽह"÷rotriyaü÷chando 'धीते'"वाक्यार्थे पदप्रयोगः' इति । नच वाक्यं सङ्गतिग्रहणापेक्षमर्थमबोधयति । अधिगतार्थत्वप्रसङ्गादशक्यत्वाच्च । *1,305* $ओंकारब्रह्मशब्दयोः न अभेदो ऽर्थः$ तदेतावोङ्कारब्रह्मशब्दावपि यौगिको जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात्तद्वयतिरिक्तमेव किञ्चिद्ग्रमयतः तच्चाविदितत्वात्सम्भवति जिज्ञासाविषयः । नच तत्रापि गुणपूर्णता विरुद्धा । प्राक् प्रतीतेर्निराश्रयस्य विरोधिप्रत्ययस्यानुत्थानात् । प्रतीत्या चैवमेव सिद्धत्वादिति । यत्पुनरकारवाच्येन तत्पदार्थेनोकारवाच्यस्य त्वंपदार्थस्याभेदो मकारेणोच्यते ब्रह्मशब्देन च सकलस्त्वात्मकत्वलक्षणपूर्णताभिधीयत इति व्याख्यानम् । तदप्रामाणिकं प्रमाणविरुद्धं च । यत्त्वाप्तेरादिमत्त्वाद्वेत्याद्योङ्कारस्य नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितमित्यादि ब्रह्मशब्दस्य व्याख्यानम् तज्जीवादिव्यतिरिक्तवस्तुसाधनाविरोधीति स्फुटमेवेत्याशयवता न व्याख्यानान्तरं दूषितमनुमतं च । *1,307* $गुणोततेतिरूपः साधुः$ ननु गुणोततामिति कथम् । वृद्धिरेचीति भवितव्यम् । मैवम् । ओमाङ्गोश्च इति चशब्देनान्यत्रापि पररूपत्वानुशासनात् । अथवा ऊयते रूपमेतत् । नन्वसौ तन्तुसन्ताने पठ्यते । अनेकार्थत्वाद्धातूनामित्यदोषः । कथं तर्ह्येतत्ववाचीति गुणः । तत्रावतिरूपाङ्गीकारात् । वैचितृयं तु धातुद्वयजत्वसूचनार्थम् । अथवाऽकारोपसर्गपूर्वको ऽसावित्यदोषः । *1,319* %% न्यायसुधा: $नारायणपदस्यापि गुणपूर्णतैवार्थः$ अस्तु वोङ्कारब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिद्धिः । तथापि ईश्वरस्य किमायातमित्यत आह- नारायणेति ॥ स एवेत्यनुवर्तते । नहि नाम्नि विप्रतिपत्तिरित्याशयः । अथवा सूत्रकारोक्तावोङ्कारब्रह्मशब्दावुपलक्षणमात्रम् । "नारायणं महाज्ञेयम्' इत्यादिश्रुतौ जिज्ञास्ये नारायणशब्दो ऽपि श्रूयते । नारायणपदोदितश्चार्थः स एव यो गुणपूर्णत्वाख्यः । अतो नारायणशब्देनापि जिज्ञास्यं जीवादिव्यतिरिक्तं सिद्धयतीत्यनेनोच्यते । एतदप्युपलक्षणम् । आत्मानन्तेश्वरादिशब्दा अपि ज्ञातव्याः । teùàmapi"àtmànameva लोकमुपासीत' इत्यादौ जिज्ञास्ये श्रवणात् । गुणपूर्णत्वाभिधायित्वाच्च । न चालौकिकार्थकल्पने गौरवप्रसङ्गाद्वरं कथञ्चिदेषां शब्दानां जीवादिविषयाङ्गीकरणमिति वाच्यम् । यौगिकशब्दप्रयोगान्यथानुपपत्तेरुक्तत्वेन कल्पनाभावात् । अन्यथा वाक्यादप्यलौकिकाथर्प्रत्ययो न स्यात् । लौकिकाथ एव कथञ्चिदर्थानुगमस्य वक्तुं शक्यत्वात् । किञ्च क्वचिन्मुख्यार्थ एव शब्दो ऽनुपपत्त्या क्वचिदमुख्यार्थो ऽनुगम्यते । न पुनरमुख्यार्थ एव । तथाच श्रौतं ब्रह्मादिशब्दं जीवादिविषयमङ्गीकुर्वाणेनापि निरवग्रहपूर्णतायुक्तं किञ्चिदभिधेयं मुख्यमङ्गीकरणीयमेव । ततश्चानेन किं कृतं स्यात् । जीव एवैते मुख्यार्थास्तदनुपलब्धिस्त्वविद्यावरणनिमित्तेति चेन्न । यतो ऽत्राचार्यः स्वयमेव प्रतिवक्ष्यतीति । *1,322* %% न्यायसुधा: $ईश्वरः वेदेन प्रमितः$ यदत्रोक्तमीश्वरः प्रमितो न वेति । तत्र प्रमित इत्युत्तरम् । तत्पक्षदोषश्च परिहरिष्यते । तथाच शास्त्रस्य विषयसम्बन्धः समाहिता भवति । यत्पुनरत्रोक्तं केन प्रमाणेनेति । तत्र वेदेनेति वदामः । वेदस्येश्वरविषयता कुत इत्यतो ऽप्योङ्कारः सूत्रकृता ब्रह्मणि प्रयुक्तः । तत्कथमस्यार्थस्योपपादकमित्याशङ्कयेदमत्राकूतं सूत्रकारस्येत्याह- व्याहृतीनां चेति ॥ स एवार्थ इति सम्बन्धः । ओंकारस्तावद्भगवत ईश्वरस्य वाचकः । "ओमिति ब्रह्म' इत्यादि श्रुतेः । अतः स एव व्याहृतीनां च भूरादीनामर्थ इति gamyate"praõavàrthà व्याहृतयः' इत्याद्यागमेन तिसृणां व्याहृतीनां वर्णत्रयात्मकोङ्कारव्याख्यानतयावगतत्वात् । व्याख्यानव्याख्येययोश्चैकविषयता सुप्रसिद्धेति । एवकारो व्याहृतीनामग्निवायुसूर्यदेवताकत्वप्रसिद्धया तत्प्रतिपादकत्वभ्रमं निवारयति । अग्न्यादीनामधिदेवतात्वेनापि प्रसिद्धयुपपत्तेः । अन्यथोक्तव्याख्यानव्याख्येयभावानुपपत्तिप्रसङ्गः । केन निमित्तेन व्याहृतीनां च स एवार्थ इत्यत आह- भूमत इति ॥ भूमा पूर्णत्वं ततो भूः । भवतेर्बहुत्वार्थस्य क्विपि रूपमेतत् । भावनाज्जगत उत्पादनाद्भुवः । भवतेरेवान्तर्णीतप्यर्थस्य कप्रत्यये रूपम् । सुत्वात्सुखत्वात्स्वः । स्वशब्दो हि सुखवाची प्रसिद्धः । चकारौ निमित्तान्तरसमुच्चये । यथोक्तम् । "पूर्णो भूतिवरो 'नन्तसुखो यद्वयाहृतीरितः' इति । एतैरेव निमित्तैर्व्याहृतीनामर्थो न पुनर्लोकत्रयात्मकत्वेन । तस्य प्रमाणविरुद्धत्वात् । "भूरिति वा अयं लोकः' इत्यादिश्रुतिरपि लोकत्रयान्तर्गतभगवद्विषयैवेत्येवशब्दार्थः । *1,327* $गायत्र्यर्थः नारायण एव$ किमतो न हि व्याहृतय एव वेद इति चेत् । व्याहृत्यर्थतया तावत्परमेश्वरस्य गायत्रीप्रतिपाद्यतावगम्यते । त्रिपदाया गायतृया व्याहृतित्रयव्याख्यानत्वस्यागमसिद्धत्वात् । ननु गायतृयां यो भर्गो नो ऽस्माकं धियः प्रचोदयात्प्रेरयेत्तस्य सवितुर्देवस्य तद्वरेण्यं रूपं धीमहि चिन्तयाम इति भर्गनामकः सविता प्रतिपाद्यो दृश्यते । तत्कथं भगवत्परत्वमित्यत आह- स एव भर्गशब्दार्थ इति ॥ भरणगमनयोगादिति शेषः । उपलक्षणं चैतत् । जगत्प्रसवहेतुत्वात्सवितेत्यपि द्रष्टव्यम् । नतु सूर्यः । तथात्वे गायतृया व्याहृत्यर्थत्वानुपपत्तेः । "ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः' इत्याद्यागमविरोधाच्चेत्येवार्थः । अस्तु गायतृयर्थो नारायणः किमेतावतापि । गायतृयर्थत्वात्पुरुषसूक्तार्थो ऽपि स एवेति सिद्धयति । वर्गत्रयात्मकस्य तस्य tripàdagàyatrãvyàkhyànatvena"tadbhedaþ पौरुषं सूक्तम्' इत्याद्यागमसिद्धत्वात् । ननु पुरुषसूक्ते पुरुषस्य पशोर्हिरण्यगर्भस्य वा प्रतिपादनात्कथं नारायणः प्रतिपाद्यत इत्यत आह- सो ऽयमिति ॥ पूर्णत्वादिनेति शेषः । तथाच श्रुतिः । "स वा अयं पुरुषः सर्वासु पूर्षृपुरिषयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्' इति । अन्यथोक्तयुक्तिविरोधः । वक्ष्यते चैतत् । सिद्धे च पुरुषसूक्तार्थत्वे विष्णोः किं स्यात् । सर्ववेदार्थत्वमेव सिद्धम् । *1,331* %% न्यायसुधा: $स सर्वा वाक् साक्षात् ओंकारव्याख्यानम्$ "वेदाः पुरुषसूक्तगाः' इत्यागमेन सर्ववेदानां पुरुषसूक्तार्थतयावगतत्वादित्याह- स एवेति ॥ एवशब्दः कार्यादिव्यावृत्त्यर्थः । "सर्वे वेदा यत्पदमामनन्ति' इत्यादिश्रुतिसिद्धमपि भगवतः सर्ववेदार्थत्वं न्यायेनोपपादयितुमयं प्रयत्नः सूत्रकारस्य । स्यादेतत् । ईश्वरः सवर्वेदार्थस्तद्वयाख्येयोङ्कारार्थत्वात् । यो यद्वयाख्येयार्थः स तदर्थो यथा सम्प्रतिपन्न इति वा सर्वो वेद ईश्वरपरस्तत्परोङ्कारव्याख्यानत्वादिति वा साक्षादेवानुमानं किं न व्याख्यायते । "तद्यथा सर्वाणि पर्णानि शङ्कुना सन्तृण्णान्येवमोङ्कारेणैव सर्वा वाक् सन्तृण्णा' इत्यादिश्रुत्या हेत्वर्थसमर्थनं भविष्यति किमनेन परम्पराव्याख्यानेन । सत्यम् । तथापि वाक्यान्तरबलेन न सर्वा वागोङ्कारव्याख्यानं साक्षात्किं नामोक्तप्रकारेण परम्परयैवेति ज्ञापयितुमित्थं व्याख्यानमित्यदोषः । ननु चेश्वरे प्रमाणं पृष्टवत ओंकारब्रह्मशब्दावेव कस्मान्नोक्तौ किं वेदानुमानेन । नच पदस्याप्रमाणतेति वाच्यम् । यौगिकपदप्रामाण्यस्य उक्तत्वात् । मैवम् । मीमांसानुग्राह्यप्रमाणस्य पृष्टत्वात् । न चोङ्कारादिमात्रं तथा विवक्षितम् । किं नाम समस्तो वेद एवेति । किमतो यद्येवमीश्वरः सर्ववेदार्थ इति चेत् । विषयसम्बन्धसम्भवाज्जिज्ञासायाः कर्तव्यता शास्त्रस्य चारम्भणीयत्वं सिद्धमित्याशयवान् साकाङ्क्षस्य वाक्याभासस्याप्रतिपादकत्वादाकाङ्क्षिताध्याहारं सूचयन्सूत्रवाक्यार्थमाह- जिज्ञास्य इति ॥ अयमिति उक्तविधया जीवजडात्मकात्प्रपञ्चादत्यन्तविविक्तत्वेन निश्चिततया विषयभूतः सर्ववेदार्थतया शक्यप्रतिपादनश्चेत्यर्थः । *1,333* $मीमांसाद्वारा शास्त्रस्यापि ईश्वरविषयकत्वम्$ ननु वेदानामीश्वरप्रतिपत्तिजनकत्वाद्भवतु तद्विषयत्वम् । शास्त्रं तु तेषामीश्वरप्रतिपादनानुसरणोपायन्यायविषयं कथमीश्वरपरमुच्यते । मैवम् । वेदानामीश्वरमवबोधयतामितिकर्तव्यता हि मीमांसा । तेनोपकारकत्वाद्भवति तद्विषया तदुद्धारा शास्त्रमपि । न हि बीजस्याङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो न कार्यम् । ननु मीमांसापि सम्भावनादिविषया कथमीश्वरविषया भवति । मैवम् । द्विविधं खलु कर्मकारकं भवति । किञ्चिदव्यवधानेन व्यापारजन्यातिशययोगि । यथोद्यमननिपतनव्यापारजन्योर्ध्वादेशसंयोगविभागातिशयविशिष्टः कुठारः कर्तृव्यापारस्याव्यवधानेन कर्म भवति । किञ्चिदुद्देश्यफलसम्बन्धितया करणव्यापारव्यवधानेन । यथा द्वैधीभाववान्वृक्षः । तत्र कर्तृव्यापारस्य करणव्यापारव्यवधानेन वृक्षकर्मतेव मीमांसाव्यापारस्यापि प्रमाणादिसम्भावनाद्धारेणेश्वरावबोध एवोद्देश्य इति भवति तत्कर्मता । स्यादेतदेवम् । यदि वेदेतिकर्तव्यता विचारः स्यात् । न चैवम् । विनापि विचारेण शब्दोपलब्धिसमयग्रहणतत्स्मरणसहकृताच्छब्दादेवार्थावगमदर्शनात् । नच मन्तव्यं शक्तितात्पर्याज्ञानविपर्ययदोषाच्छब्दः संशयविपयर्ययावुत्पादयति । तत्र दोषापनयनेन संशयादिव्युदासाय शक्तितात्पर्यविचारो ऽङ्गं भवतीति । यतस्तत्रापि शब्दो विना विचारेण तत्त्वज्ञानस्येष्ये । किं नाम प्रतिबन्धमात्रं विचारेणापनीयते । न हीतिकर्तव्यतैवम् । तत्कथं वेदेतिकर्तव्यता जिज्ञासा । कथन्तरां चेश्वरविषया । कथन्तमां च शास्त्रस्य तद्विषयतेति । *1,338* $निर्णयप्रयोजकत्वात् मीमांसायाः ईश्वरविषयत्वम्$ अत्रोच्यते । सत्यमेवम् । तथापि प्रतिबन्धनिवृत्तौ सत्यामेव निर्णय इति प्रतिबन्धकनिरासहेतोरपि विचारस्योपचारेण निर्णयहेतुत्वादुपपन्नमीश्वरविषयत्वम् । एतेनैतदपि निरस्तम् । ईश्वरस्य वेदप्रमाणकत्वे तत एव निश्चितत्वात्किं मीमांसयेति । युक्तिवाक्याभासजनितविप्रतिपत्तिप्रतिबन्धस्योक्तत्वात् । तथा हि । वेदप्रामाण्यमेवानङ्गीकुर्वाणाः केचिदीश्वर एव नास्तीति प्रतिपन्नाः । अपरे तु तदङ्गीकृत्यापि तद्वाचिनां पदानां जीवादिविषयतां व्याकुर्वन्तस्तदभावमस्थिताः । अन्ये तु पुनरस्तीश्वरः किन्तु परमार्थतो निर्गुण एवेति सङ्गिरन्ते । एके तु सगुणो ऽपि न जगतः कारणमपि तूदासीन एवेत्यातिष्ठन्ते । केचित्कारणत्वे ऽप्युपादानमित्यभ्युपयन्ति । निमित्तमात्रत्वे ऽपि कतिपयगुणं गुणेभ्यो भिन्नमन्ये मन्यन्ते । इतरे तु भिन्नाभिन्नमुपगतवन्तः । केचिद्विग्रहवन्तमित्येवमाद्यास्वनेकासु विप्रतिपत्तिषु सतीषु तत्त्वज्ञानकरणादपि वेदात्तदनुत्पत्तौ तदपनोदनद्वारेण वेदेतिकर्तव्यतारूपा जिज्ञासा कर्तव्येति । *1,340* $कर्मणि षष्ठीपरिग्रहः षष्टिसमासविचारः$ तत्र तावद्ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति षष्ठीसमासो न पुनर्धर्माय जिज्ञासेतिवच्चतुर्थीसमासः । तादर्थ्यसमासे प्रकृतिग्रहणं कर्तव्यमिति वार्तिककृता प्रकृतिविकारभाव एव चतुर्थीसमासस्य नियमितत्वात् । तथैवोदाहरणं यूपाय दारु यूपदार्विति । प्रकृतिविकारभावरहितेषु चाश्वघासादिष्वश्वघासादयः षष्ठीसमासा भवन्तीति प्रतिविहितम् । नचात्र प्रकृतिविकारभावो ऽस्ति । षष्ठीसमासे ऽपि केचिच्छेषे षष्ठीति प्रतिपन्नाः । केचित्कर्मणीति । तत्र कर्मणि षष्ठीपरिग्रहाय जिज्ञास्य इत्यक्तम् । कृत्यानां कर्मणि स्मरणात् । अन्यथा जिज्ञासास्येत्यवक्ष्यत् । जिज्ञासा खलु कर्मापेक्षा विना कर्मणा न ज्ञातुं शक्या न तु सम्बन्धिनं विनेति कर्मणः प्राधान्यात्तदेव वक्तव्यम् । सम्बन्धिसामान्योक्तवर्थात्कर्मापि लभ्यत इति चेन्न । साक्षात्प्रतीतपरित्यागेनार्थलभ्यस्वीकारस्य वैयर्थ्यात् । एवं सति लक्षणादिजिज्ञासापि प्रतिज्ञाता स्यादिति चेन्न । तस्या विनाप्यभिधानेन लाभात् । नहि लक्षणादिजिज्ञासामन्तरेण ब्रह्मजिज्ञासास्ति । अन्यथानेकविषयत्वेन शास्त्रभेदप्रसङ्गः । निर्विषयताशङ्कापनोदार्थं प्रयुक्तं पदमिदं कर्माभिधान्येव युक्तम् । तद्विजिज्ञासस्वेत्यादिश्रुत्यर्थानुगतं चैवं सति सूत्रं स्यात् । *1,356* ननु च "प्रतिपदविधाना षष्ठी न समस्यते' इति कर्माणि षष्ठयाः समासः प्रतिषिध्यत इति चेन्न । "कृद्योगलक्षणा च षष्ठी समस्यते' इति प्रतिप्रसवात् । *1,368* $कर्मप्राधान्यार्थं जिज्ञास्य इति प्रयोगः$ अथवा ब्रह्मणः कर्मत्वेनाप्राधान्यशङ्कां निवर्तयितुं जिज्ञास्य इति कर्मप्राधान्यं सूचितम् । ज्ञानविधौ हि ब्रह्मणो ऽप्राधान्यं स्यात् । तज्ज्ञानोद्देशेन जिज्ञासाविधाने कुतः अप्राधान्यम् । *1,375* $कर्तव्येतिपदाध्याहारविचारः$ विधीयत इत्यनेन कर्तव्येति पदाध्याहारं सूचयति । ननु भवतीति स्वतः सिद्धम् । मैवम् । तथा सत्यनुवादत्वप्रसङ्गात् । अत्रैके चोदयन्ति । सिद्धैव ननु ब्रह्मजिज्ञासा । अथातो धर्मजिज्ञासेति सकलवेदार्थविचारस्योदितत्वात् । ब्रह्मज्ञानस्य चोदनालक्षणत्वेन धर्मस्वरूपत्वादभ्यधिकाशङ्काभावादिति । *1,383* $गतार्थताशङ्कातत्समाधानानुपपत्ति प्रदर्शनम्$ तत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथगारभन्ते । अपरे तु कार्यनिष्ठ एव वेदभागो विचार्यत्वेन तत्र प्रक्रान्तो विचारितश्च न वस्तुतत्त्वनिष्ठ इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यत इत्याहुः । सेयं गतार्थताशङ्का तत्समाधानं च नोपपद्यते । सर्ववेदानामीश्वरैकनिष्ठत्वेन सर्ववेदार्थस्यात्रैव जिज्ञास्यत्वात् । धर्मजिज्ञासाशास्त्रं तु वेदैकदेशामुख्यार्थधर्मविचाराय प्रवृत्तमित्याशयेन và"sa एव भर्गशब्दार्थः' इत्याद्युक्तम् । तत्र सर्ववेदार्थ इत्यनेन गतार्थताशङ्कानिरासः स एव न तु कार्यशेषतयेत्याद्यं समाधानं सर्वेति द्वितीयं च निरस्तम् । तदुपपादनाय पूर्ववाक्यम् । जिज्ञास्य इति साध्यनिर्देशः । वक्ष्यति च एतद्विस्तरेण कार्यता चेत्यादिना । *1,391* %% न्यायसुधा: $जिज्ञासाया निष्प्रयोजनत्वनिरासः$ ब्रह्मजिज्ञासाया निष्प्रयोजनत्वं शङ्कितमपाकर्तुं अतःशब्दं व्याचष्टे- ज्ञानीति ॥ तं vidvànityanena"tamevaü विद्वानमृत इह भवति' इति vàkyameva÷abdena"nànyaþ पन्था अयनाय' इत्युत्तरवाक्यमवधारणार्थं च सङ्गृहीतम् । चशब्दो वाक्यसमुच्चये । वृणुते yamityanena"yamevaiùa वृणुते' इति वाक्यं सङ्गृहीतम् । àdipadena"àtmà वा अरे द्रष्टव्यः' इत्यादेः सङ्ग्रहः । हिशब्दौ हेतौ । एवशब्दः प्रत्येकमभिसम्बध्यते । यस्मात्तस्य ब्रह्मणो नारायणस्य प्रसादात्परमानुग्रहादेव मुच्यते संसारात् न तु karmàdineti"tamevam'"यमेवैष वृणुते' इति श्रुतिबलेन गम्यते । यद्यपि तमेवमिति परमपुरुषप्रसादो न श्रूयते । तथापि यमेवैष वृणुत इति श्रुतिबलेन गम्यते । यद्यपि तमेवमिति परमपुरुषप्रसादो न श्रूयते । तथापि यमेवैष वृणुत इति वाक्यानुरोधेन तत्राप्यनुसन्धेयः । निमित्तेन नैमित्तिकोपलक्षणान्मुमुक्षुसम्बन्धिसाधनावधारणाय तु न साक्षादुक्तः । वरणं तु प्रसाद उच्यते । "अपाम सोमम्' इत्याद्यास्तु श्रुतयः सावकाशत्वादन्यथा योज्याः । ईश्वरपरमप्रसादश्च तज्ज्ञानादेव भवति । न पुनः कर्मादिनेति ज्ञानी प्रियतमस्तमेवं विद्वानित्युक्तिबलेनावगम्यते । विद्वानित्यस्यापि प्रसादातिशयद्वारेणेत्यर्थपर्यवसानस्योक्तत्वात् । कर्मादेरनुग्रहमात्रहेतुत्वेनापि तद्वचनं सार्थकम् । ईश्वरज्ञानं च तज्जिज्ञासयैव nànyeneti"àtmà वा अरे द्रष्टव्यः' इति परमात्मदशर्नानुवादेन तत्साधनतया श्रोतव्य इत्यादिना श्रवणादिविधायकोक्तिबलेन प्रतीयते । कर्मणां त्वन्तःकरणशुद्धिद्वारेण ज्ञानाङ्गत्वोपपत्तेस्तद्वाक्यं सार्थकं भविष्यति । अतो ब्रह्मजिज्ञासा कर्तव्येति सम्बन्धः । *1,397* इदमुक्तं भवति । यद्यपि न जिज्ञासायाः स्वर्गादिरूपो ऽभ्युदयः प्रयोजनं सम्भवति । तथापि मोक्षो भविष्यति । तस्यानन्यसाध्यत्वात् । मोक्षसाधनं हि साक्षात् भगवानेव । "बन्धको भवपाशेन भवपाशाच्च मोचकः' इत्यादिवचनात् । साधनं च द्विविधम् । सिद्धमसिद्धं च । तत्रासिद्धमुत्पाद्यं फलकामेन । यथा यागादि । सिद्धं तु सव्यापारीकरणीयम् । यथा कुठारादि । सिद्धं च साधनं भगवानिति मुमुक्षुणा सव्यापारीकरणीयः । व्यापारश्च प्रसन्नतैव । निगडादिमोचकेषु राजादिषु तथा दर्शनात् । "यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण' इत्यादिश्रुतेश्च । व्यापारप्राधान्योक्तिश्चेन्द्रियार्थसन्निकर्षः प्रत्यक्षमित्यादाविवौपचारिकी । मोचकश्चेश्वरप्रसादस्तद्भक्तयेकसाध्यः । "भक्तयैव तुष्यिमभ्येति विष्णुनान्येन केनचित्' इत्यादिवचनात् । स्वर्गादिहेतुप्रसादमात्रं कर्मादिसाध्यम् । "कर्मणा त्वधमः प्रोक्तः प्रसादः' इत्यादिस्मृतेः । प्रसादो नामेच्छाविशेषो गुणान्तरं वा न नः कचित् क्षतिः । परमेश्वरभक्तिर्नाम निरवधिकानन्तानवद्यकल्याणगुणत्वज्ञानपूर्वकः स्वात्मात्मीयसमस्तवस्तुभ्यो ऽनेकगुणाधिको ऽन्तरायसहस्रेणाप्यप्रतिबद्धो निरन्तरप्रेमप्रवाहः । yamadhikçtya"yatra नान्यत्पश्यति'"सा निशा पश्यतो मुनेः' इत्यादिश्रुतिस्मृतयः । नचासौ तत्साक्षात्कारमन्तरेणोत्पद्यते । लोके तथा दर्शनात् । नचाव्यक्तस्वभावो भगवांसहस्रेणापि प्रयत्नानां शक्यः साक्षात्कर्तुं विना तदनुग्रहात् । प्रसन्नस्त्वनन्ताचिन्त्यशक्तियोगादात्मानं दर्शयतीति युज्यते । दर्शनासाधनं चानुग्रहः स्वयोग्यगुणोपेतस्य निर्दोषस्य भगवद्विग्रहविशेषस्यादरनैरन्तर्याभ्यां विषयवैराग्यतद्भक्तिसहिताद् बहुकालोपचितान्निदिध्यासनापरनामकाद्विचिन्तनादृते न लभ्यते । नच निदिध्यासनं वाक्यार्थग्रहणलक्षणे श्रवणे कृते ऽपि विना मननापरनाम्ना विचारेणोपपद्यते । संशयविपर्ययोस्तादवस्थ्यात् । नहि तयोः सतोरादरनैरन्तर्याद्युपपद्यते । अतो जिज्ञासा निदिध्यासनपरमेश्वरानुग्रहतद्दर्शनपरमभक्तिपरमानुग्रहद्वारा मोक्षासाधनत्वात् कर्तव्येति । ये तु ध्यानमेव परमपाटवापन्नमपरोक्षाकारमिति मन्यन्ते तेषां दर्शनश्रुतय उपचरितार्थाः प्रसज्येरन् । *1,403* स्यादेतत् । अतःशब्दस्तावत्प्रकृतस्य हेतुभावे वतर्ते । तत्र ब्रह्मजिज्ञासायाः प्रयोजनाकाङ्क्षायामधिकारिविशेषणतयाथशब्देन प्रकृतो मोक्षः सम्बद्धयते । ज्ञातुमिच्छा जिज्ञासा । नचात्रावयवार्थेन जिज्ञासाशब्दो ऽर्थवान् । इच्छायाः स्वातन्त्र्याविषयत्वेन विधातुमशक्यत्वात् । अत एवेष्यमाणज्ञानोपलक्षणाप्ययुक्ता । तस्माज्ज्ञानेच्छान्तर्णीतो विचारो जिज्ञासापदेन लक्ष्यते । मुख्यप्रयोगातिक्रमेण लाक्षणिकाश्रयणे चेदं प्रयोजनम् । यद्विचारस्य ज्ञानद्वारैव मोक्षसाधनत्वज्ञापनम् । अन्यथा योग्यताविरहेणान्वयाभाववप्रसङ्गात् । यदि च जिज्ञासाशब्दो मीमांसाशब्दवद्विचार एवोपसङ्खयायते । तदाप्यन्वयव्यतिरेकाभ्यां विचारस्य ज्ञानसाधनता ज्ञास्यते । एवंच विचारो यतो ज्ञानसाधनं ज्ञानं च मोक्षसाधनमतो असौ कर्तव्य इति लभ्यते । *1,409* मोक्षादेरन्यलभ्यत्वस्य शङ्कितत्वात्सावधारणतापि । ईश्वरप्रसादस्य तु ज्ञापकं न किञ्चिदत्र पश्यामः । *1,418* $ज्ञानमोक्षयोर् मध्ये प्रसादानपेक्षत्वशङ्का$ नच ज्ञानस्य मोक्षसाधनता न युक्ता । येनेश्वरप्रसादो मध्ये ऽध्याह्रियते । आत्मयाथात्म्याज्ञानादनात्मनि शरीरादावात्मत्वारोपे सति हि तदनुकूलप्रतिकूलयो रागद्वेषौ भवतः । ताभ्यां प्रयुक्तः पुण्यपापलक्षणां प्रवृत्तिमाचिनुते । ततश्च सुरनरतिर्यगादिनानायोनिषु नवीनशरीरेन्द्रियादिसंयोगलक्षणं जन्मास्य भवति । तस्माच्च दुःखानुभव इत्यनादिरयं कार्यकारणप्रवाहः संसार इत्युच्यते । आत्मतत्त्वज्ञानाच्चाज्ञानविपर्ययौ निवर्तेते । तत्त्वज्ञानस्य समानाश्रयविषयाज्ञानमिथ्याज्ञाननिवर्तनस्वाभाव्यात् । शुक्तिकातत्त्वज्ञानस्य तदज्ञानरजतारोपनिवर्तकत्वदर्शनात् । मिथ्याज्ञाननिवृत्तौ च रागद्वेषानुदयः । कारणाभावात् । तयोरभावे च न प्रवृत्तेरुत्पत्तिः प्रागुपचितायाश्चोपभोगेन प्र्रक्षयः । प्रवृत्त्यभावे च जन्मान्तराभावो हेत्वभावादेव । वतर्मानशरीरादेश्चारम्भकक्षये सति निवृत्तिः । जन्माभावे च न निर्बीजस्य दुःखस्योत्पाद इत्येवमात्यन्तिकी दुःखनिवृत्तिर्मुक्तिः । तथाच ज्ञानस्वभावलभ्यायां मुक्तौ किमीश्वरप्रसादेन । न ह्यन्धकारनिबन्धनदुःखनिवृत्तये प्रदीपमुपाददानाः कस्यचित्प्रभोः प्रसादमपेक्षन्ते । स्वभावो हि प्रदीपस्यायं यत्समानाधिकरणान्धकारनिवर्तकत्वम् । तथाच न्यायसूत्रम् । "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः' इति । *1,420* %% न्यायसुधा: $मोक्षस्य हर्यधीनत्वम्$ यत्तु मोक्षस्येश्वराधीनत्ववचनं तज्ज्ञानादिजन्मनीश्वरस्य निमित्ततापरमित्यविरुद्धम् । तदर्थं च तदुपास्त्यादेरुपयोगः । तदेवं ज्ञानस्वभावेनाज्ञानादिनिवृत्तौ कारणाभावे कार्यानुदयस्येश्वरप्रसादानपेक्षत्वादयुक्तमिदमतःशब्दव्याख्यानमित्यत आह- द्रव्यमिति ॥ द्रव्यशब्देन प्रकृत्यादितत्त्वमुच्यते । कर्मेति धर्माधर्मौ । स्वभावः प्रकृत्यादीनां परिणामादिः । जीव इत्यभिमानी । एवेति यदनुग्रहत इत्यतः परं द्रष्टव्यम् । अनेन सर्वोत्पत्तिमदुपादाननिमित्तानां सत्तापि परमेश्वराधीनेत्युच्यते । "न ऋते त्वत्क्रियते किञ्चन' इति श्रुत्या सर्वार्थक्रियायास्तदधीनत्वम् । इत्यादेरागमादवगम्यत इति शेषः । ज्ञानस्वभावतो ऽपीत्यपिशब्देनाङ्गीकारवादो ऽयमिति सूचयति । हिशब्दो हेतौ । यस्मादेवं तस्मादुपपन्नं पूर्वव्याख्यानमिति । *1,421* $बन्धस्येश्वराधीनत्वोपपादनम्$ ततश्चायमर्थः । स्यादेतदेवम् । यद्यज्ञानमात्रनिबन्धनो ऽयं बन्धो जीवस्य स्यात् । न चैवम् । श्रुतिस्मृतीतिहासपुराणेषु परमेश्वरेच्छानिमित्तत्वावगमात् । अद्वैतिनामविद्याधीनजीवब्रह्मविभागवत्तार्किकादीनां च गुणवत्त्वाधीनद्रव्यवदनादेरपीश्वराधीनत्वोपपत्तेः । उपपादयिष्यते हि ज्ञानानन्दादिस्वरूपो ऽयं जीव इति पुंस्त्वादिवदित्यादिना । तद्भावानुपलब्धिश्चानुभवसिद्धा । तेनावगम्यते ऽस्ति किमप्यावरकम् । येनावृतः स्वप्रकाशचैतन्यरूपो ऽपि नात्मनस्तत्त्वं वेद । नच कामकर्मादिकमेव तथा भवितुमर्हति । तस्यापि सादिनः कारणापेक्षत्वात् । नच पूर्वपूर्वस्मादुत्तरोत्तरमिति युक्तम् । सुप्तिप्रलययोस्तद्वृत्त्यभावेन निष्कलङ्कचैतन्यबलात्स्वरूपावभासप्रसक्तेः । अतः कामकर्माद्यतिरिक्तं मायाविद्या प्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यमङ्गीकरणीयम् । "अनादिमायया सुप्तः' इत्यादिश्रुतिस्मृतयश्च भवन्ति । नच मायापि कथं स्वप्रकाशमावृणोतीति युक्तम् । आवरकतयैव तस्याः प्रमितत्वात् । वक्ष्यते चात्रोपपत्तिः । नच जडस्य स्वतः किञ्चित्करत्वं युक्तम् । द्रव्यं कर्म चेत्यादिवाक्यविरुद्धं च । *1,424* $ईश्वरप्रसादस्यापेक्षितत्वसमर्थनम्$ अतः परमेश्वर एव सत्त्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्याचिन्त्याद्भुतया स्वशक्तया च जीवस्य स्वप्रकाशमपि स्वरूपचैतन्यमाच्छादयतीति युक्तम् । स एव च स्वाधिष्ठानलब्धपरिणाममहदहङ्कारादिप्रकृत्यंशैः संयोज्य कर्तृत्वभोक्तृत्वस्वातन्तृयं कारकफलस्वाम्यं चास्याविद्यमानमेवोपदर्श्य रागाद्युत्पादनद्वरा दुःखमनुभावयति । तदेवं बन्धस्येश्वराधीनत्वात्स एव मोचको ऽङ्गीकार्याऽपरस्य स्वातन्त्र्याभावात् । प्रसन्न एवासौ स्वकीयां मायां व्यावर्तयतीति तत्प्रसादार्थं सर्वो ऽप्ययं साधनसन्दर्भ इत्युक्तम् । ततो यद्यपि न सूत्राक्षरेभ्यो भगवत्प्रसादो लभ्यते । तथाप्यनुपपत्त्याङ्गीकरणीय इति युक्तं व्याख्यानम् । वक्ष्यति caitatsåtrakàraþ"tato ह्यस्य बन्धविपर्ययौ इति । एवमुक्तेन न्यायेन न ज्ञानस्यैवायं स्वभावो यत्साक्षान्मोक्षसाधनत्वम् । अस्तु वा तथापीश्वरप्रसादो ऽपेक्षितः । सकलकारकाणां तदधीनसत्ताप्रवृत्तित्वेन तदिच्छां विना कस्यापि कार्यस्यानुदयादिति । अङ्गीकारवादस्य चेदं प्रयोजनं यत्पूर्वस्यैवार्थस्य समर्थनम् । तथाहि । येन ज्ञानस्य मोक्षहेतुत्वमङ्गीकृतं न तेनापि ईश्वरेच्छां त्यक्तुं शक्यते । कारकप्रेरकत्वादिनावश्याभ्युपगमनीयत्वात् । तथाच किमनेन ज्ञानेनाप्रमितेन । प्रमित ईश्वर एवाङ्गीकार्य इति । *1,426* %% न्यायसुधा: $विवरणमतानुवादः$ यदुक्तं न कार्यो मोक्षः किन्तु प्राचीनेषु मिथ्याज्ञानादिषु निवृत्तेषु कारणाभावादेवोत्तरप्रवाहानुत्पादमात्रम् । तत्र का नाम परमेश्वरापेक्षा । तद्वचनानि तु ज्ञानोत्पत्त्यादिनिमित्ततापराणीति । तदनुपपन्नम् । ज्ञानप्रदानाद्यतिरिक्तस्यापीश्वरप्रयोजनस्यागमेषूक्तेरिति आह- अज्ञानामिति ॥ मोक्षदः प्रागुक्तप्रकृतिबन्धात् । नन्वनादेः प्रकृतिबन्धस्य कथं निवृत्तिरिति चेत् । अत्राह कश्चित् । न सादित्वमनादित्वं वा विनाशाविनाशयोर्निमित्तम् । किन्तु विरोधिसन्निपातासन्निपातावेव । किञ्च लोके तावदनादिः प्रागभावो निवर्तते सुगतानां तत्त्वपतिभावनाप्रकर्षेणानादिवासनासन्तानानां निवृत्तिरिष्या । नैय्यायिकानामप्यनादिमिथ्याज्ञानप्रवाहः परमाणुश्यामता च निवर्तते । साङ्खयानामप्यविवेको निवर्तते विवेकेन । मीमांसकानामिदानीन्तनधर्मतत्त्वज्ञानप्रागभावो ऽनादिर्निवर्तते । अनादिभावरूपस्य न निवृत्तिरिति चेन्न । अनिर्वचनीयत्वादज्ञानस्य । अनादिनर् निवर्तत इति सामान्यव्याप्तिः । ज्ञानेनाज्ञाननिवृत्तिरिति विशेषव्याप्तिः । अतः सैव बलवती । *1,430* $विवरणमतनिरासः$ ननु स्वोपादानगतोत्तरावस्था विनाशः । तत्कथमनादेर्निरुपादानस्य विनाशः । न । स्वाश्रयगतोत्तरावस्थेत्येतावत्वात् । अन्यथा परमाणुश्यामत्वादीनामनिवृत्तिप्रसङ्गात् । अभाववैलक्षण्यादात्मवदज्ञानस्यानिवृत्तिरिति चेन्न । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यात् । कस्तर्हि निर्णयः । ज्ञानाज्ञानकृतो विशेषान्वय इत्युक्तमिति । तदयुक्तम् । तथाहि । यत्तावन्न सादित्वमनादित्वं वेत्यादि । तत्र किं निवर्तकाभाव उपाधिरनेनोच्यते किं वा निवर्तकसद्भावेन सत्प्रतिपक्षता । नाद्यः । साधनव्यापकत्वात् । न द्वितीयः । असिद्धेः । न हि अज्ञानस्यानादितया निवृत्त्यनुपपत्तिं ब्रुवाणस्तन्निवर्तकमभ्युपैति । किन्त्वनादित्वेन तदभावमप्यनुमिनोति । यदपि प्रागभावे व्यभिचारोद्भावनं तदपि भावत्वेन हेतुविशेषणादयुक्तम् । यदपि सुगतानामित्यादि तदत्यन्तमसङ्गतम् । नहि वासनानामनादित्वं वैनाशिका अभ्युपयन्ति । नच तद्वयतिरिक्तं सन्तानम् । येन तत्र व्यभिचार उद्भाव्येत । नच नैय्यायिका अभ्युपयन्ति । नच तद्वयतिरिक्तं वा प्रवाहमङ्गीकुर्वते । परमाणुश्यामतापि सादिरेव । नहि परमाणुपाकस्येदंप्रथमता तत्सिद्धान्तः । *1,437* यदप्यज्ञानस्यानिर्वचनीयत्वमुक्तम् । तत्रानिर्वचनीयत्वं सदसद्विलक्षणत्वं चेत् किमनेन प्रकृतानुपयुक्तेन । प्रतिपक्षो ऽयमिति चेन्न । परस्यासिद्धेरव्याप्तेश्च । भावाभावविलक्षणत्वमनिर्वचनीयत्वम् । तेन विशेषणासिद्धिरुच्यत इति चेन्न । स्वोक्तिविरोधात् । स्वयमेव ह्यनादिभावरूपं यद्विज्ञानेन विलीयत इत्यज्ञानलक्षणमभिधाय भावरूपामानसाधनाय प्रमाणान्युपन्यस्तानि । अभाववैलक्षण्यमात्रं तत्र विवक्षितमिति चेन्न । तस्यैव हेतुविशेषणत्वोपपत्तेः । नन्वत्रोक्तम् । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यादिति । सत्यमुक्तं दुरुक्तं तत् । प्रागभावस्यापि सत्त्वाङ्गीकारात् । अथ सद्विलक्षणत्वं नाम भावविलक्षणत्वं विवक्षितम् । तदाभाववैलक्षण्याङ्गीकारविरोधेनासिद्धिप्रसङ्गो ऽत्यन्ताभावे व्यभिचारश्च । तस्यापि निवृत्तिसाधने तन्निवृत्तावेव व्यभिचारः । किञ्चात्मनि भावत्वं नास्तीति तत्रानैकान्त्यं दुष्परिहरम् । तथाप्यारोपितं भावत्वं तत्रास्तीति चेत् । तदविद्यायामपि समानमित्यसिद्धिः । यदपि व्याप्त्योः सामान्यविशेषभावकथनं तस्योपयोगो वक्तव्यः । तेन बलाबलनिश्चय इति चेत् । स किं सामान्यविशेषभावमात्रेणोताव्यभिचारादिसम्पत्तौ सत्याम् । आद्ये धूमवानग्निमानिति सामान्यव्याप्तेः पर्वतो निरग्निक इति विशेषव्याप्तिर्बलवती प्रसज्येत । द्वितीये किं सामान्यविशेषभावेन व्यभिचारादिकमेव व्युत्पाद्यताम् । किं वानेन प्रबलत्वेन दुर्बलत्वेन च । विशेषव्याप्त्या सामान्यव्याप्तिर्बाध्यत इति चेत् । किं सङ्कोचनं बाध्यत्वमुत व्यभिचारप्रदर्शनमथोपाध्युद्भावनम् । नाद्यः । यदनादि तदज्ञानातिरिक्तं न निवर्तत इति सङ्कोचनीयम् । न पुनर्यदनादित्वरहितं तदेव ज्ञाननिवर्त्यमिति सङ्कोच्यमित्यत्र नियामकाभावात् । सामान्यविशेषभावे तूक्तम् । न द्वितीयः । व्यभिचारस्थलस्यादर्शितत्वात् । व्याप्तिबलेनाज्ञानस्य ज्ञाननिवर्त्यत्वे सिद्धे ऽनादित्वस्य तत्रैव व्यभिचार इति चेत् । तर्ह्येतदेवोच्यताम् । किं सामान्यविशेषभावेन । अनादित्वेनाज्ञानस्यानिवत्यर्त्वे सिद्धे ऽज्ञानत्वस्य तत्रैव व्यभिचार इति किं न स्यात् । *1,442* अस्तु तहिर् प्रतिपक्ष एवेति चेत् । किं व्याप्तिमात्रेणोत पक्षधर्मतोपेतया व्याप्त्या । न प्रथमः । व्यप्तिमात्रस्याप्रतिपादकत्वात् । अन्यथा पक्षधर्मतावैयर्थ्यात् । द्वितीये संसारकारणमज्ञानं ज्ञाननिवर्त्यं भवितुमर्हति । अज्ञानत्वात् । शुक्तिकाज्ञानवदित्युक्तं स्यात् । अत्रापि किं सामान्यविशेषभावेन । किञ्च तु शुक्तिकाज्ञानं नाम किं ज्ञानाभावो ऽथ भावरूपमज्ञानम् । आद्ये दृष्टान्तस्य साधनवैकल्यम् । नहि शब्दसाम्यमात्रेण दृष्टान्तदार्ष्यान्तिकभावो ऽस्ति । तथात्वे गोत्वेन वागादीनामपि शृङ्गित्वसाधनप्रसङ्गात् । द्वितीये किं तत्साद्युतनादि । आद्ये कथमयं विशेषः स्यात् । द्वितीये तदपि पक्षतुल्यम् । न तृतीयः । अज्ञानेतरत्वस्य समव्याप्त्यावात्पक्षेतरत्वाच्च । *1,445* $टीकाकृत्स्वयं समाधत्ते$ एतेन ज्ञानाज्ञानकृतो विशेषान्वय इति निरस्तम् । यदपि निरुपादानस्य विनाशानुपपत्तिमाशङ्कयोक्तं स्वाश्रयगतोत्तरावस्था विनाश इति । तदनुपपन्नम् । अनुपादानभूताश्रयोत्तरावस्था चेदाश्रितविनाशः स्यात्तदा भूतलादपसारिते घटे घटविनाशः स्यात् । परमाणुश्यामताप्रतिबन्दी तु तस्या अपि सोपादानत्वेनैव निरस्तेति । अत्रोच्यते । यत्तावदविद्याया अनादित्वेनानिवृत्तिरिति सो ऽयं प्रसङ्गः स्वतन्त्रानुमानं वा । नाद्यः । अविद्यानादित्वस्य श्रुतियुक्तिसिद्धत्वेन विपयर्यापर्यवसानात् । न द्वितीयः । "विश्वमायानिवृत्तिः'"मायामेतां तरन्ति ते'"तरन्त्यविद्याम्' इत्यादिश्रुतिस्मृतिविरुद्धत्वात् । अनादेरपि निवृत्तौ बाधकाभावेनाप्रयोजकत्वाच्च । आत्मनो ऽपि निवृत्तिप्रसङ्गो बाधक इति चेन्न । व्याप्त्यभावात् । निवर्तकभावाभावाभ्यां विशेषोपपत्तेः । प्रमितनिवर्तकानभ्युपगमस्यानुचितत्वात् । अनादित्वेन निवर्तकाभावानुमानस्य बाधितत्वात् । एतेन निवर्तकाभावस्योपाधित्वम् तद्विपर्ययस्य प्रतिपक्षत्वं च समाहितम् । *1,450* नन्ववयवतत्संयोगविनाशाभ्यां द्रव्यनाशो दृष्टस्तत्कथमत्र विनाश इति चेत् । कुतो ऽयमुभयाभ्युपगमः । एकैकपरिहारेणापि विनाशदर्शनादिति चेत् । तर्हि सादेरेवमस्तु । अनादेस्तृतीयो ऽपि प्रकारो ऽनुसर्तव्यः । प्रमितत्वादेव विनाशस्य । अनादेः कीदृशो विनाश इति चेत् । स्वरूपध्वंस एव । स्वोपादानगतोत्तरावस्था स्वोपादानमात्रत्वापत्तिरित्यादि कार्यविषयम् । नन्वविद्या चेन्निवर्तेत । तर्ह्येकमुक्तौ सर्वमुक्तिः स्यात् । न स्यात् । प्रतिजीवमविद्याभेदाङ्गीकारात् । अत्र vi÷eùaþ"svaguõàcchàdikàtvekà' इत्यागमादनुसन्धेयः । *1,453* $सिद्धान्तेबन्धनिवृत्तिसमर्थनम्$ स्यादेतत् । ब्रह्मविदामप्यविद्यानुवर्तते । तेन च श्रुतिस्मृतीनां प्रामाण्यम् । ब्रह्मसाक्षात्कारो ऽविद्यानिवर्तको न विवेकमात्रमिति चेन्न । तद्वतामपि संसारानुवृत्तिदर्शनात् । साक्षात्कृतब्रह्मणां सद्यः शरीरादिपाते वातपुत्रीयाः पौरुषेया ब्रह्मोपदेशाः प्रसज्येरन्निति । मैवम् । न स्मरति भवानुक्तार्थस्य । प्रसन्नः परमेश्वर एव बन्धविध्वंसं करोतीत्युक्तम् । नच साक्षात्कारस्तत्प्रसादसाधनम् । येन सो ऽपि कथं तेषां नेति पर्यनुयुज्येत । भक्तेः परावस्था हि तद्धेतुरुक्ता तत्सम्पत्तिश्च कार्यगम्या । परचित्तवृत्तीनामप्रत्यक्षत्वात् । प्रारब्धकर्मप्रतिबद्धो भगवत्प्रसाद इति तु मन्दम् । अचेतनानां कर्मणां स्वतन्त्रभगवत्प्रसादप्रतिबन्धकत्वायोगात् । *1,461* तान्यपि तदिच्छाविशेषानुगृहीतानीति चेत् । भगवदिच्छयोर्विरोधप्रसङ्गात् । मोचकप्रसाद एवैवंरूप इति चेत् । तर्हि स एवापरिपूर्ण इत्येवागतम् । अन्यथा कथं प्रारब्धानामप्युपमर्दं वक्ष्यति । प्रारब्धप्रतिबन्धादिवादास्तूपचरितार्था एव । वस्तुतस्तु भगवानेव अनादेरपि बन्धस्य निवर्तक इति sàdhåktaü"j¤àninàü मोक्षदश्च सः' इति । ननु चानन्दः स्वरूपमेव । स चाविद्यावृतो ऽविद्यानिवृत्तौ स्वतः सिद्ध एव । अनुभवो ऽप्येवमेव । विषयित्वमप्यनुभवस्वभावो न त्वागन्तुको धर्मः । ततो मोक्षदानात्कथं पृथगानन्दादिदानम् । उच्यते । परमेश्वरशक्तिरेव जीवस्वरूपावरणं मुख्यम् । अविद्या तु निमित्तमात्रम् । ततो ऽविद्यायां निवृत्तायामपि नाशेषानन्दाभिव्यक्तिर्यावदीश्वर एव स्वकीयां बन्धशक्तिं न ततो व्यावर्तयति । अत एवानन्दह्रासवृद्धी वक्ष्येते इति । *1,467* %% न्यायसुधा: $बन्धमिथ्यात्ववर्णनम्$ एवं तावत्स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये परेषां भाष्यं दूषयति- बन्धमिथ्यात्वमित्यादिना ॥ मायावादिना हि कर्तृत्वभोक्तृत्वदोषसंसर्गक्रियाकारकफललक्षणस्य बन्धस्याऽत्मन्यारोपितत्वेन मिथ्यात्वं स्वभाष्यादौ वर्णितम् । तदनुपपन्नम् । बन्धमिथ्यात्वस्यासूत्रितत्वात् । असूत्रितार्थवर्णने च भाष्यलक्षणाभावेनाभाष्यत्वप्रसङ्गात् । सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुरिति हि भाष्यलक्षणमाचक्षते । अत्राह । द्विविधो हि सूत्रार्थः । श्रौत आर्थश्च । तत्राथातो ब्रह्मजिज्ञासेतिसूत्रे अनुवादत्वपरिहाराय शास्त्रे पुरुषप्रवृत्तिसिद्धये च कर्तव्येति पदमध्याहार्यम् । जिज्ञासापदं चानुष्ठानयोग्यस्यान्तर्णीतस्य विचारस्योपलक्षणमिति स्थिते साधनचतुष्ययसम्पन्नस्य ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतो ऽर्थः सम्पद्यते । अर्थादधिकारिविशेषणमोक्षसाधनं ब्रह्मज्ञानमिति सिद्धयति । सन्निधानाच्च वेदान्तवाक्यविचार इति श्रुत्यर्थाभ्यां साधनचतुष्ययसम्पन्नस्य मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति सूत्रवाक्यस्य तात्पर्येण प्रतिपाद्यो ऽर्थो ऽवगतः । एवंच शास्त्रे प्रेक्षावत्प्रवृत्त्यङ्गतया 'र्थतः सूत्रितस्य प्रयोजनादेरुपपादकं बन्धमिथ्यात्वमिति तदपि सूत्रार्थ एव । *1,470* $बन्धमिथ्यात्वं प्रयोजनविषयोपपादकम्$ ब्रह्मज्ञानं हि सूत्रितमनर्थहेतुनिबर्हणम् । अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वं भोक्तृत्वं च । तद्यदि वस्तुकृतं स्यान्न ज्ञानेन निबर्हणीयम् । यतो ज्ञानमज्ञानस्यैव निवर्तकम् । तद्यदि कर्तृत्वं भोक्तृत्वमज्ञानहेतुकं स्यात्ततो ब्रह्मज्ञानमनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत । तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूत्रयताविद्चाहेतुकं कर्तृत्वं भोक्तृत्वं प्रदर्शितं भवति । विचारविषयतया च ब्रह्म सूत्रितम् । आत्मा च ब्रह्म । तस्य चाहं कर्ता भोक्तेति प्रतीयमानं रूपं यदि परमार्थिकं स्यात् तदासन्दिग्धतया विचारविषयता न स्यात् । तद्यदि कर्तृत्वादिरूपमविद्यारोपितम् । पारमार्थिकं निष्क्रयं निष्कलं ब्रह्मरूपं स्यात्ततो ऽस्य सन्दिधतया विषयतोच्यमानोपपद्यते । तेनात्मस्वरूपं विचारविषयं सूत्रयता सूत्रकृतैव कर्तृत्वाद्यतदाकारस्य मिथ्यात्वं सूत्रितं भवति । कर्तृत्वादेर्बन्धस्य मिथ्यात्वं च यावता विना नोपपद्यते तदपि सूत्रितमेव । न चैवमनेकार्थतादोषः । श्रौतार्थिकत्वभेदस्योक्तत्वात् सूत्रत्वाच्च । अलंकार एव ह्ययं सूत्रस्य यदनेकार्थत्वम् । यथाहुः । "अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यण् च सूत्रं सूत्रविदो vidur"iti । विश्वतोमुखमित्यनेकार्थतामाह । अन्यत्रापि । "लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मणीषिण" इति । यावांत्सूचितः स सर्वो ऽप्येषामर्थ इति सूचितार्थानि । अतो यः कश्चिद् अर्थः शब्दसामर्थ्येनार्थवशाद्वा प्रतीयते स सर्वस्तदर्थ एवेति भवत्ययमर्थकलापस्तन्महिमाधिगतः । तदेवं विध्यपेक्षितेष्वधिकारिविषयप्रयोजनानुबन्धेषु सूत्राक्षिप्तप्रयोजनविषययोरुपपादकं बन्धमिथ्यात्वं प्रतिपादयद्युप्मदस्मत्प्रत्ययगोचरयोरित्यादिभाष्यां सूत्राथर्सङ्गतमेव । *1,476* स्यादेतत् । प्रथमप्रतिपन्नं श्रौतार्थमुल्लङ्घय चरमप्रतिपन्नमार्थिकार्थमेवोपपादयन्कथमकुशलो न स्यादिति । अत्रोच्यते । स्यादेतदेवम् । यदि युष्मदस्मादित्यादिभाष्यं प्रथमसूत्राक्षिप्तार्थस्यैवोपपादकं स्यात् । न चैवम् । किं नाम सकलतन्त्रा 'र्थोपोद्घातो ऽपि प्रयोजनमस्य भाष्यस्य । तथाहि । अस्य शास्त्रस्यैदंपर्यं सुखैकतानसदात्मकूटस्थचैतन्यैकरसतासंसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति । तच्चाहं कर्ता सुखी दुःखीति प्रत्यक्षाभिमतेनाबाधितकल्पेनावभासेन विरुद्धयते । अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपपिपरीतरूपमविद्यानिमित्तमात्मन इति यावन्न प्रतिपाद्यते तावज्जरद्गवादिवाक्यवदनर्थकं प्रतिभाति । अतस्तन्निवृत्त्यर्थमविद्याविलसितमब्रह्मस्वरूपत्वमात्मन इति प्रथममेव प्रेक्षावत्प्रवृत्तये प्रतिपादनीयम् । तदनेन भाष्येणोच्यत इति । *1,479* तदेतदादिभाष्यस्य सङ्गतित्रयमप्यसङ्गतम् । तथा हि । यत्तावदुक्तं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिति । तदसत् । यत्खलु प्रमितमप्यनुपपद्यमानं स्वोपपत्तये यदपेक्षते तत्तदाक्षिपति नान्यत् । यथा जीवतो देवदत्तस्य गृहे ऽभावो बहिर्भावं न पुनः शब्दानित्यत्वम् । तत्कस्य हेतोः । यतो गृहे ऽभावो बहिर्भावेनैवोपपद्यमानस्तमपेक्षते । एवंच प्रयोजनतयोक्ता मुक्तिर्यदि बन्धमिथ्यात्वामपेक्षेत तदा तदाक्षिपेत् । न चैतदस्तीत्याह- बन्धमिथ्यात्वमिति ॥ एवशब्देनान्यथैवोपपन्नतां सूचयति । कथम् । उक्तमेतत् ज्ञानात्प्रसन्नः । परमेश्वर एव बन्धनिवृत्तिं करोतीति । उपपद्यते च सत्यस्यापि प्रभुप्रसादान्निवृत्तिरिति वक्ष्यते । *1,483* ननु दर्शनेन बन्धनिवृत्तिरुभयी दृष्टा । यथा सत्यस्यापि निगडादिबन्धस्य दर्शनजन्येन राजप्रसादेन । यथा च मिथ्याभूतस्य स्वाप्ननिगडबन्धस्य प्रबोधेनैव साक्षात् । तत्र ब्रह्मज्ञानात्संसारबन्धनिवृत्तिः सूत्रिता कं पक्षमवलम्ब्यतामिति सन्दिह्यते । तथाच अन्यथाप्युपपत्तिः स्यान्नान्यथैवोपपत्तिरिति । मैवम् । विशेषोक्तया निर्णयोपपत्तेरित्येतदर्थोपपादनायाज्ञानामित्युक्तमत्राप्यनुषञ्जनीयम् । तरति शोकमात्मविदिति सामान्यवचनं विशेषवचनेन बाध्यते । दृष्ट्वैव तं मुच्यत इति श्रुतिर्दर्शनमोक्षावन्तरा किञ्चिन्न सहत इति चेन्न । अवधारणस्यायोगव्यवच्छेदपरत्वोपपत्तेः । दर्शनजन्यादेवेश्वरप्रसादान्न पुनः कर्मादिहेतुकादित्यन्ययोगव्यवच्छेदपरत्वोपपत्तेश्चेति । *1,485* $बन्ध्मिथ्यात्वं विनापि मुक्तिर्घटते$ अस्तु वा ज्ञानाद्बन्धनिवृत्तिः । तथापि बन्धमिथ्यात्वं नैवमुक्तिरपेक्षते । कथम् । नहि दृष्टसामर्थ्याज्ज्ञानाद्बन्धनिवृत्तिः । येन बन्धमिथ्यात्वमपेक्षेत । किन्त्वागम एव ज्ञानाद्बन्धनिवृत्तिं श्रावयति । प्रमिते च साध्यसाधनभावे का नामानुपपत्तिर्यच्छमनायोपपादकं मृग्यम् । ननु यथाग्नेयादीनां षण्णां यागानामपूर्वकारणभावे श्रुते ऽपि कालान्तरभाविप्रधानापूर्वसाधनत्वोपपत्त्यर्थं क्रमभावियागजन्यानि मध्यवर्तीन्यवान्तरापूर्वाणि कल्प्यन्ते । यथा वा श्रुतस्यैव यागस्य स्वर्गसाधश्रत्वस्योपपत्तये ऽपूर्वं कल्प्यते । तथा श्रुतोपपत्त्यर्थमेव बन्धमिथ्यात्वकल्पनमिति । मैवम् । वैषम्यात् युक्तं हि तत्रापूर्वकल्पनम् । यत्कालान्तरभाविन तत्कारणमिति नियमात् । न चेह तथास्ति । इहापि ज्ञानमज्ञानस्यैव निवर्तकमिति नियमो ऽस्तीति चेन्न । सत्यस्यापि ज्ञानेन निवृत्तौ बाधकाभावेन तदनिश्चयात् । नच दर्शनादर्शनमात्रं व्याप्तेर्नियामकमिति वक्ष्यामः । नियतपूर्वक्षणवृत्तित्वशून्यमपि कारणमस्त्विति व्याहता शङ्कैव नोदेति । यन्निवृत्तये बाधकमुपन्यसनीयम् । सत्यस्यापि निवृत्तावात्मापि निवर्तेतेति चेन्न । व्याप्त्यभावात् । विपक्षे बाधकाभावाच्च । अनादेश्चाज्ञानस्य निवृत्तावात्मनो ऽपि निवृत्तिः किं न स्यात् । मिथ्याभूतमज्ञानमनाद्यपि निवर्तते । न सत्य आत्मेति चेत् । क्वेदमुपलब्धं भवता यत्सत्यं न निवर्तत इति । निवृत्तावनादित्वमप्रयोजकीकृत्य मिथ्यात्वं प्रयोजकीकुर्वताज्ञानस्य येन केनापि निवृत्तिः कस्मान्नेष्यते । किं ज्ञाननियमेन । ज्ञानमेवाज्ञानविरोधीति चेत् । हन्त तर्हि विरोधिसद्भाव एव निवृत्तौ प्रयोजक इति कुत आत्मनिवृत्तिः । *1,495* $विवरणोक्तबाधकपरिहारः$ ननु ज्ञानेन सत्यं निवर्तमानं किं विषयगतं निवर्तते । उताश्रयगतम् । अथोभयगतम् । नाद्यः । यतश्चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं स्वविषयं वा स्वविषयसमवेतं वा रसादिकं विरोधिनं वा पीतिमादिगुणं न निवर्तयति । न द्वितीयः । घटादिज्ञानेनात्मगतधर्माद्यनिवृत्तेः । न तृतीयः । आत्मनः शरीरविषयज्ञानेन शरीरात्मसम्बन्धानिवृत्तेरिति । मैवम् । उक्तोत्तरत्वात् । यदि ज्ञानमाश्रयगतं निवर्तयेत् तदा धर्मादिकमपि निवर्तयेदित्यत्र व्याप्त्ययोगात् । विपक्षे बाधकाभावाच्च । घटादिज्ञानं धर्माद्यविरोधि । आत्मयाथात्म्यज्ञानं तु बन्धविरोधीति वैषम्याच्च । आत्मयाथात्म्यज्ञानस्यैवापादनविषयतायामिष्यापादनम् । चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं तु मिथ्याज्ञानमेव । नापि तत्र पीतिमगुणो ऽस्ति । एकमेव हि चित्रं नाम रूपमाश्रयव्याप्यवृत्तीति पदार्थविदः । *1,513* $मुक्तिः बन्धमिथ्यात्वं नैवापेक्षत$ अस्तु वा ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिस्तथात्रप बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । किन्तु बन्धस्याज्ञानतत्कार्ययोरत्वमेवेति तदेव वर्णनीयम् । अध्यासवर्णनस्य का सङ्गतिः । अज्ञानस्य मिथ्यात्वं तु कपोणिगुडायितम् । निराकरिष्यमाणत्वात् । *1,515* अपि च सत्यस्यापि विषस्य गरुडध्यानेन निवृत्तिदर्शनाद्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । विषं न सत्यमिति चेन्न । तथा सति नीलविशिष्टद्रव्यादेरपि तवासत्यत्वेन तन्निवृत्त्यापादनस्यानुपपत्तिप्रसङ्गात् । सत्यम् । तदपि मम मिथ्या । पराङ्गीकारेण त्वापादनमिति चेत् । तर्हि तदेव न ज्ञानान्निवृत्तमिति न मिथ्याभूतस्यापि ज्ञानान्निवृत्तिः । मिथ्याभूतं विरोधिज्ञाननिवर्त्यमिति चेन्न । विशेषणवैयर्थ्यात् । अविरोधादेवात्मनो ऽनिवृत्तिसम्भवात् । मिथ्यात्वमङ्गीकृत्यापि विरोधो ऽङ्गीकार्यः । ततो वरं स एव प्रयोजक इत्यङ्गीकारो लाघवात् । ज्ञानविरोधित्वं मिथ्याभूतस्यैवेति चेन्न । प्रमाणाभावात् । दर्शनादिति चेत् । तर्ह्यागमेन सत्यस्यापि भवत्केन वार्यते । नच दर्शनमात्रं व्याप्तेर्नियामकम् । ध्यानं मानसीक्रिया न ज्ञानमिति चेन्न । यदि क्रियापरिस्पन्दः स तर्ह्यतीन्द्रियाश्रितो ऽतीन्द्रिय इत्यपरोक्षावभासविरोधो रूपरहितत्वेन तदवभासविरोधश्च । यदि च मानसी सृष्टिरिति मतम् अनुमतमेतत् । श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसावलोकनं ध्यानमित्यङ्गीकारात् । अतीन्द्रियोपादानकस्यापि द्रव्यस्यैन्द्रियकत्वं तृयणुकादेरिवोपपद्यते । नीरूपाद्वायो रूपवतस्तेजसो जन्म वेदान्तिनां प्रसिद्धमेव । तार्किकादीन्स्त्वारम्भवादनिराकरणेन तोषयिष्यामः । एवंच ध्यायतेश्चिन्तार्थतापि स्मृतिसिद्धासिद्धा । अत एव क्रियामानसवदिति सूत्रविरोधो ऽपि परिहृतः । विधिजन्यपुरुषेच्छाप्रयत्ननिरपेक्षमेव सर्वत्र ज्ञानस्य पुष्कलकारणम् । अनिच्छतो ऽप्यनिष्यज्ञानदर्शनात् । तत्कथमिदं ज्ञानमिति चेन्न । विधेः साध्यसाधनभावमात्रज्ञापनेन चरितार्थत्वात् । इच्छाप्रयत्नयोश्च संस्कारोद्बोधे कृतार्थत्वान्मानसवस्त्ववलोकने व्यापाराभावात् । चक्षुश्चलननिरासवन्मनोविक्षेपनिरासे वा तदुपयोगः । *1,525* किञ्च सेतुदर्शनादिना पापादिनिवृत्तिः सुप्रसिद्धा । मध्ये ऽदृष्टकल्पनायां तु न प्रमाणमस्ति । अन्यथा प्रकृते ऽप्यदृष्टकल्पनायां तु न प्रमाणमस्ति । अन्यथा प्रकृते ऽप्यदृष्टकल्पनाप्रसङ्गात् । अदृष्टसाध्यत्वे मोक्षस्यानित्यताप्रसक्तिरिति चेत् ज्ञानजन्यत्वे ऽपि साम्यात् । ज्ञानजन्यत्वे ऽपि प्रध्वंसत्वान्नानित्यत्वमिति चेत् । समानमेतददृष्टसाध्यत्वे ऽपीति । *1,530* अपि च बन्धविध्वंसलक्षणत्वाद्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । किं नाम सत्यत्वमेव । नहि मिथ्याभूतस्य शशविषाणादेर्ध्वंसो ऽस्ति । ननु यथा मिथ्याभूताच्छशविषाणादेर्व्यावृत्तौ ध्वंसः सत्ये पर्यवस्यतीति भवतोच्यते । तथा सत्याच्चिदात्मनो ऽपि व्यावृत्तौ मिथ्याभूते पर्यवस्यतीति मयापि वक्तुं शक्यत एव । सत्यमापाततस्तथा तथाप्यपि सौत्री अर्थापत्तिः सन्देहास्कन्दिता कुण्ठितैव । अनिर्वाच्यनिरासेन निश्चयमपि भवतो जनयिष्यामः । बन्धबाध एव मुक्तिरिति चेत् । नैवं श्रुतिसूत्रे वदतः । तरति शोकमित्यादौ विपरीताभिधानात् । विमुक्तश्च विमुच्यत इति श्रुतार्थापत्तिस्तु भाष्यकृतैवान्यथोपपादिता । *1,535* अपि चैवम्- उक्तिर्ब्रह्मज्ञानं जीवगतं बन्धं निवर्तयतीति सौत्री प्रयोजनोक्तिर्बन्धमिथ्यात्वं नापेक्षते । यदि जीवज्ञानं जीवगतस्य बन्धस्य निवर्तकमिति प्रयोजनोक्तिः सूत्रे स्यात्तदा कथञ्चिदपेक्षेतापि बन्धमिथ्यात्वम् । नचैवं सूत्रकृदाह- नहि शुक्तिकायामारोपितं रजतं घटज्ञानान्निवर्तते । ब्रह्मज्ञानं नाम त्वंपदार्थस्य जीवस्य तत्पदार्थेन ब्रह्मणैक्यानुभव इति तु स्वगोष्ठीनिष्ठं प्रलापमात्रम् । निराकरिष्यमाणत्वात् । *1,536* अपि च यदि बन्धमिथ्यात्वं यदि च ज्ञानमात्राद्बन्धबाधः । तदा ज्ञाने सति किमपि मुक्तिर्नैवापेक्षत इति सद्य एव साक्षात्कृतब्रह्मणां शरीरादिनिवृत्तिः प्रसज्येतेत्यर्थापत्तेस्तर्कविरोधः । एतच्च तृतीये प्रपञ्चयिष्यामः । एवं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिह वर्णितमित्येतन्निराकृतम् । *1,538* अथवा विषयोक्तयाक्षिप्तमित्येतदनेन निराचष्टे । एवमुक्तिः सौत्री ब्रह्मणो विषयत्वोक्तिर्बन्धमिथ्यात्वं नापेक्षते । यदि हि सूत्रे जीवात्मनो विषयतयोक्तिः स्यात्तदा सा तस्य सन्दिग्धतासिद्धये कतृत्वादिबन्धमिथ्यात्वं कथञ्चिदपेक्षेतापि । ब्रह्मैव ह्यत्र विषयतयोच्यते । नह्यन्यस्य सन्दिग्धतयान्यस्य विचारविषयतोपपद्यते । अतिप्रसङ्गात् । आत्मैव ब्रह्मेत्येतां तु दुराशामपाकरिष्यामः । यद्वा सकलतन्त्रार्थोपोद्घातः प्रयोजनं युष्मदस्मदित्यादिग्रन्थस्येत्येतदनेनापाकरोति । तथा हि । एवमुक्तिः सकलजगज्जन्मादिनिमित्तत्वलक्षणं समस्तजीवजडात्मकात्प्रपञ्चदत्यन्तव्यावृत्तं ब्रह्मैवाशेषवेदप्रतिपाद्यमित्येवं तत्तु समन्वयादित्यादिकोक्तिर्जीवगतबन्धमिथ्यात्वं नापेक्षते । एषा हि ब्रह्मण्येव प्रमाणाभासप्रतिपन्नस्य जीवाभेदादेरेव मिथ्यात्वमपेक्षते । यदि हि जीवस्य ब्रह्मतायां सकलवेदान्तपर्यवसानं प्रतिपादयितुमिदं शास्त्रं प्रवृत्तं स्यात्तदा विरोधशान्त्यै बन्धमिथ्यात्वापेक्षा । न चैवम् । यथा चैतत्तथा वक्ष्यामः । नन्वपेक्षायाः पुरुषधर्मत्वात्कथमेतत् । इत्थम् । प्रमितस्यानुपपद्यमानस्यार्थस्यैवोपपादकाक्षेपशक्तिरपेक्षात्रोच्यत इति । एवञ्च ज्ञानद्बन्धनिवृत्तेर्बन्धमिथ्यात्वेन विनानुपपद्यमानत्वाभावान्न तदाक्षेपकत्वमित्युक्तम् । *1,542* %% न्यायसुधा: $मिथ्यात्वस्य प्रत्यक्षविरोधः$ दूषणान्तरं चार्थापत्तेराह- मिथ्यात्वमपीति ॥ न केवलं बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते किं नाम बन्धस्य मिथ्यात्वं नास्तीत्यपिसम्बन्धः । नन्वेतदनुपपन्नम् । प्रमाणं हि स्वमहिम्नैवार्थं व्यवस्थापयति । न पुनः प्रागर्थसिद्धिमपेक्षते । तथात्वे वा प्रमाणवैयर्थ्यं पूर्वप्रमाणस्यापि तथात्वेनानवस्था च स्यात् । अतः प्रागाक्षेप्यासिद्धिरर्थापत्तेर्भूषणमेव । प्रवृत्तायां त्वर्थापत्तौ नापेक्ष्यासिद्धिः प्रमितत्वादेव । एवं तर्हि परिचितचरपुरुषस्य दिवाभुञ्जानस्य पीनत्वमनुपपद्यमानं रसायनसिद्धिं योगर्द्धिं वा कस्मान्नाक्षिपेत् । तदसिद्धिरपि प्रागर्थापत्तिप्रवृत्तेरलङ्कार एव । उत्तरकालं तु नास्त्येवेति चेत् । न । वैषम्यात् । नहि रसायनसिद्धयाद्यसिद्धतया नार्थापत्तिप्रमेयम् । अपि तर्हि परिचितचरे पुरुषे प्रमाणबाधिततया । असिद्धं साधयति प्रमाणं न तु प्रमाणविरुद्धमिति हि प्रसिद्धम् । एषा खल्वर्थापत्तिसामग्री । यदाक्षेपकस्य प्रमितत्वमनुपपद्यमानत्वं च । आक्षेप्यस्याप्युपपादकत्वं प्रमाणाविरुद्धत्वं च । अत एवाप्रमितत्वमनुपपत्त्यभावो ऽन्यथाप्युपपत्तिरन्यथैवोपपत्तिः प्रमाणविरुद्धार्थत्वं चेत्यर्थापत्तिदूषणानीति । सत्यम् । वयमपि हि बन्धमिथ्यात्वमहं कर्ता भोक्ता सुखी दुःखीत्यादिप्रत्यक्षविरुद्धत्वादेव नार्थापत्तिप्रमेयमिति ब्रूमः । तदिदमुक्तं प्रत्यक्षविरोधत इति । प्रत्यक्षविरोधतो ऽपीति वा योजना । तेन प्रमाणान्तरविरोधं समुच्चिनोति । चेष्यादिलिङ्गैरहमित्येव यो वेद्य इत्याद्यागमैश्चात्मनः कर्तृत्वाद्युपेतस्यैव प्रमितत्वात् । अथवा 'र्थापत्तेराभासत्वेनानाक्षिप्तबन्धमिथ्यात्वं वर्णयत्परेषां भाष्यमनुपयुक्तमित्युक्तम् । अयुक्तमपि प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वादित्यनेनोच्यते । ननु प्रत्यक्षं बन्धस्वरूपमात्रं गोचरयति न तु तस्मिन् मिथ्यात्वाभावम् । अतो ऽर्थापत्तेर्भाष्यकारीयस्य वा तन्मिथ्यात्वव्युत्पादनस्य कथं प्रत्यक्षविरोधः । मैवम् । प्रत्यक्षं खलु बन्धं गोचरयदस्तीति नास्तीति वा गोचरयेत् । उभयोदासीनस्य ज्ञानस्यादशर्नात् । आद्ये ऽस्तित्वं मिथ्यात्वाभावश्चेत्यनर्थान्तरमिति कथं न प्रत्यक्षविरोधः । द्वितीये ऽनुभवविरोधस्तद्व्युत्पादनवैयर्थ्यप्रसङ्गाच्च । *1,546* %% न्यायसुधा: $नेह नानास्तीति श्रुत्यर्थविचारः$ स्यादेतदेवम् । यदीदं प्रत्यक्षं तत्त्वावेदकं भवेत् । न चैतदस्ति । समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमेवाद्वितीयं खल्वात्मतत्त्वं नेहनानास्ति किञ्चनेत्यादिश्रुतिस्मृतीतिहासपुराणेषु गीयते । न चैतान्युपक्रमादिवशादीदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि केनाप्युपचरितार्थानि कर्तुम् । तद्विरुद्धं च प्रादेशिकमनेकविधदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयत्प्रत्यक्षं कथमुपप्लवो न भवेत् । येयं चैतन्यस्य स्वत एव स्थितलक्षणब्रह्मरूपतावभासं प्रतिबध्य जीवत्पापादिकविद्याकमर्पूर्वप्रज्ञासंस्कारचित्रभित्तिरनादिरनिर्वाच्यविद्या । तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिरपरोक्षो ऽहङ्कारः । सच चिदात्मनो बुद्धया निष्कृष्ट वेदान्तवादिभिरन्तःकरणं मनो बुद्धिरहंप्रत्ययीति च विज्ञानशक्तिविशेषमाश्रित्य गीयते । परिस्पन्दशक्तया च प्राण इति । तदुपरागनिमित्तं मिथ्यैवात्मनः कर्तृत्वादिकं प्रतिभाति । स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा । तदेवमहं कर्ता भोक्ता सुखी दुःखीत्यादिप्रत्यक्षे श्रुत्यादिविरोधेन पूतिकूष्माण्डीकृते बन्धमिथ्यात्वव्युत्पादनमुपपन्नतरमित्यत आह- मिथ्यात्वं यदीति ॥ भेवेदेतन्नेहनानेत्यादिवाक्यविरोधेन प्रत्यक्षमाभासीकृत्य बन्धमिथ्यात्ववर्णनम् । बालजनमनोहरा चैषा प्रक्रिया । यदि तद्वाक्यमुक्तविधात्मतत्त्वपरं स्यात् । न चैवम् । तथाहि । किमापाततः प्रतिपन्न एव वाक्यार्थः । अथवोपक्रमोपसंहारावभ्यासो ऽपूर्वता फलम् । अथर्वादोपपत्ती च लिङ्गं तात्पर्यनिर्णय इत्याद्युक्तलिङ्गानुगुणस्तदविरुद्धश्च । नाद्यः । मीमांसावैयर्थ्यापत्तेः । द्वितीये तु कथमिदं वाक्युक्तलक्षणात्मतत्त्वपरं स्यात् । उपक्रमादिलिङ्गेषु बलवत्योपपत्त्या विरुद्धत्वात् । अत एव ह्यसतः सदजायतेत्यादिवाक्यप्रतिपन्नो ऽर्थः कुतस्तु खलु सोम्यैयं स्यात्कथमसतः सञ्जायेतेत्युपपत्तिविरुद्धस्त्यज्यते । वक्ष्यति च भगवन्सूत्रकारो ऽभिमान्यधिकरणे मृदब्रवीदित्यादिवाक्यात्प्रतीतमप्यर्थमुपपत्तिविरुद्धं परित्यज्यार्थान्तरम् । कथमत्रोपपत्तिविरोध इति चेत् । एवं यदि दुःखादेरात्मातिरिक्तस्य समस्तस्य मिथ्यात्वं श्रुत्यादिबलेन स्यात्तर्हि तस्य श्रुत्यादिवाक्यस्य तावन्मिथ्यात्वं भवेत् । आत्मातिरिक्तत्वात् । अन्यथा स्वस्मिन्नेवास्य प्रामाण्यं प्रतिहतमिति न कञ्चिदर्थं प्रतिपादयेत् । यदि चेदं वाक्यं मिथ्या स्यात्तथापि न दुःखादेर्मिथ्यात्वं प्रतिपादयेत् । मिथ्याभूतस्य वन्ध्यासुतवचसः साधकत्वादर्शनात् । तदेवमस्य वाक्यस्य मिथ्यात्वामिथ्यात्वयोर्बन्धमिथ्यात्वप्रतिपादनासामथ्र्यात्प्रत्यक्षबाधकत्वानुपपत्तेर्न दुःखादिबन्धमिथ्यात्वसिद्धिरिति । *1,556* तत्त्वविदो वदन्ति । सर्वो ऽपि हि बन्धो बुद्धीन्द्रियशरीरविषयतद्धर्मलक्षणो ऽस्माभिरप्यात्मन्यारोपित एवेत्यङ्गीक्रियते । यथोक्तं भाष्यकृता । प्रमादात्मकत्वाद्बन्धस्येति । अतः किन्निबन्धनो बन्धमिथ्यात्वनिरासे निबर्न्धः । सत्यम् । तथाप्यस्त्यत्र दर्शनभेदः । एवं खल्वध्यात्मविदां दर्शनम् । क्रियाज्ञाने प्रति कारकान्तराप्रयोज्यत्वादिलक्षणं कर्तृत्वं भोक्तृत्वं च परमेश्वरायत्तमात्मनि स्वतो विद्यत एव । क्रियावेशादिरूपया विक्रियया विनाशाद्यहेतुत्वस्य वक्ष्यमाणत्वात् । तस्यापरायत्तत्वावभासो ऽविद्यानिमित्तको भ्रमः । अविद्यादिकं च स्वरूपेणात्मसम्बन्धित्वेन च सदेव । एवं बुद्धीन्द्रियशरीरविषयाः स्वरूपसन्त एवेश्वरवशा अप्यविद्यादिवशादात्मीयतयाध्यस्यन्ते । परायत्तात्मीयताप्यस्त्येव । तांश्चात्मनो विविक्तानपि विस्पष्टतयानुपलभमानस्तद्धर्मान्दुःखादींत्सत्यानेवात्मीयत्वेन पश्यंस्तत्कृते नीचोच्चत्वलक्षणे विकृती सत्ये एव प्रतिपद्यते । ततो रागद्वेषाभ्यां प्रयुक्तस्तद्विनिवृत्तये यत्करोति तदप्येतादृगेवातनोतीत्यनेकयोनिषु बम्भ्रमीति । न क्वाप्यात्यन्तिकं तदुपशमं लभते विना परमपुरुषाराधनादिति । मायावादिनस्तु दुःखादिकं स्वरूपेणापि मिथ्येति मन्यन्ते । यदवोचत् । सत्यानृते मिथुनीकृत्येति । अतस्तन्निराकरणनिर्बन्धो युक्त एवेत्येतत्परिभावयितुं बन्धमिथ्यात्वमिति संमुग्धे प्रस्तुते ऽपि दुःखादेरिति निष्कृष्टोक्तम् । स्वातन्त्र्यादेर्नान्यो ऽतो ऽस्तिकर्तेत्यादिश्रुतिबाधितत्वात् । नहि सर्वमिथ्यात्वश्रुतेरिवास्याः कश्चिद्विरोधो ऽस्ति । वक्ष्यति चैतत्तत्र तत्र सूत्रकारः । *1,565* यदपि परेणात्मानात्मनोरितरेतराध्याससमर्थनाय तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिकाः प्रवृत्ताः सर्वाणि च शास्त्राणि इत्यादिना प्रमाणान्तरमादर्शितम् । तदनेनैव निरस्तम् । अत्र हि प्रमातृप्रमाणप्रमेयकर्तृकर्मकार्यभोक्तृभोग्यभोगलक्षणव्यवहारत्रयस्य शरीरेन्द्रियादेष्वहंममाध्यासपुरःसरत्वप्रदर्शनेन व्यवहारकार्यलिङ्गकमनुमानं व्यवहारान्यथानुपपत्तिर्वाध्यासे प्रमाणमुक्तम् । नचानेनान्तःकरणशरीरेन्द्रियविषयाणां तद्धर्माणां दुःखादीनां च मिथ्यात्वं सिद्धयति । स्वरूपसतामपि तादात्म्यतत्सम्बन्धित्वाभ्यामारोपेणैव व्यवहारोपपत्तेः । नचारोपितत्वमात्रेण मिथ्यात्वम् । आत्मनो ऽप्यन्तःकरणादिष्वारोपितत्वेन मिथ्यात्वप्रसङ्गात् । अङ्गीकृतश्चान्तःकरणादिषु परेणात्माध्यासः । यथोक्तम् । तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति । चेतनस्याचेतने स्वरूपाध्यासाभावात्संसृष्टतयैवाध्यासात्तन्मात्रेणैव सकललौकिकवैदिकव्यवहारोपपत्तेर्न मिथ्यात्वमिति चेत् सममचेतनस्यापि । यदत्र केनचित्प्रलपितम् । इतरेतराध्यासे ऽपि देहेन्द्रियादिप्रपञ्चस्य बाधनं श्रुतियुक्तिभिरुपपादयिष्यते । चिदात्मा तु श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायनिर्णीतो ऽबाधित इति । तदसत् । प्रपञ्चबाधकश्रुत्यादेनिर्राक्रियमाणत्वात् । युक्तीनां च निराकरिष्यमाणत्वात् । श्रुत्यादिसिद्धत्वे च मिथ्यात्वस्य तमेतमविद्याख्यमित्यादि व्यथर्मापद्येत । न खलु को ऽपि वादी वदति । केनापि रूपेण शरीरादिकमात्मनि नाध्यस्तमिति । येनाध्यासमात्रमुपपाद्येत । तादात्म्याध्यासं च निराकरिष्यत्याचार्यः । विना च तेन व्यवहारमुपपादयिष्यति । *1,574* यदप्यहङ्कारस्थं कर्तृत्वादिकं तदुपरागादात्मनि चकास्तीति । तदयुक्तम् । अहंप्रत्ययस्यात्मविषयत्वात् । ननु तथा सति सुप्तावप्यहमुल्लेखः स्यात् । तदाऽत्मनः स्वप्रकाशतया प्रकाशमानत्वात् । नचाविद्याकार्यस्यापि तदानीं प्रतीतिप्रसङ्गः । सुप्तावविद्यायाः समुत्खातितनिखिलपरिणामत्वेन तदभावादिति । मैवम् । सुप्तावप्यहमवभासस्येष्टत्वात् । तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अनुभूते स्मृतिनियमाभावे ऽपि स्मर्यमाणात्ममात्रत्वादिति चेन्न । सुखमहमस्वाप्समिति सुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् । तदा विशेषतः स्मर्येति चेत् । किं स्पष्टं स्मरणमापाद्यते । उत विषयविशेषोपरक्तम् । आद्ये त्विष्यापादनम् । न द्वितीयः । अविषयजन्यत्वात्सौषुप्तिकसुखस्य । न चायमस्ति नियमो यत्स्मर्यमाणमशेषसम्बन्धिविशेषसहितं स्मर्यत इति । अत एव मुख्यसुखतदनुभवे बाधकाभावाददुःखाभावविषयकत्वकल्पनं परामर्शस्यापास्तम् । *1,581* यत्त्वथातो ऽहङ्कारादेशो ऽथात आतमादेश इत्यात्माहङ्कारयोर्भेदवचनं तद्भाष्यकृतैवान्यथा व्याख्यातम् । वक्ष्यति च सूत्रकारः सैव हि सत्यादय इति । कथमन्यथाहङ्कारस्य सर्वगतत्वमुपपद्येत । महाभूतान्यहङ्कार इत्यादिस्मृतिसिद्धस्त्वहङ्कारो यद्यप्यात्मनो भिन्नः । तथापि नासावहं कर्तेत्युल्लेखविषयः । तथा सति अहंब्रह्मास्मीत्यादावपि तथात्वप्रसङ्गात् । अत्रापि यः स्थाणुः स पुरुष इतिवद्वयख्यानमिति चेन्न । तदाऽत्मानमेवावेदहंब्रह्मास्मीति निरवद्यस्य ब्रह्मणो 'प्यहमुल्लेखदर्शनात् । "मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते' इति स्वप्रपन्नमायानिरसनसमर्थस्येश्वरस्याप्यहं सर्वस्य प्रभव इत्याद्युल्लेखोपलम्भाच्च । स्पष्ट एव शब्दतो ऽप्यनयोर्भेदः । यत्प्रकृतिपरिणामवाचि मकारान्तमव्ययमहंपदं न जातु तदात्मनि प्रयुज्यते । यच्चात्मवाचि दकारान्तास्मच्छब्दजं तन्न कदाचिदपि मायापरिणामे प्रयुज्यत इति । तदेवं सर्वमिथ्यात्वपरत्वे श्रुतेरेव मिथ्यात्वप्रसङ्गेनासाधकत्वापत्तौ दुःखादिबन्धमिथ्यात्वासिद्धया न प्रत्यक्षमतत्त्वावेदकमिति । नन्वग्रत इति कथम् । नेहनानेतिवाक्येनात्मातिरिक्तं सकलमपि मिथ्येत्येकैव बुद्धिरुत्पद्यते । नच बुद्धेर्विरम्यव्यापारो ऽस्ति । यावत्स्वविषयगोचराया एव तस्याः समुत्पादात्तदतिरिक्तव्यापाराभावादिति । सत्यम् । वाक्येन सकृदेव जातायाः सकलमिथ्यात्वविषयाया बुद्धेः प्रामाण्यावधारणाय परीक्षकबुद्धय एव तद्विषयं बुद्धया विभज्य क्रमेणावगाहन्त इत्यदोषः । समानमेतद्यावज्जीवमहं मौनीत्यादिवाक्यप्रामाण्यचिन्तायामिति । *1,586* %% न्यायसुधा: $असतः साधकत्वभङ्ग$ ननु श्रुत्यादेर्मिथ्यात्वे ऽपि साधकत्वं सम्भवति । मया मिथ्याभूतस्यैव साधकत्वाभ्युपगमादित्यत आह- मिथ्याया इति ॥ याः श्रुत्यादिवाचो मिथ्या तासामिति योजना । विभक्तिप्रतिरूपकं वा मिथ्याया इत्यव्ययम् । अयमभिसन्धिः । नेहनानेत्यादिवाक्यैः किं पुमान्निश्चिताद्वैतो बोध्यते । उत तद्विपरीतः । नाद्यः । वैयर्थ्यात् । द्वितीयस्तु सत्यस्यैव साधकत्वमिति मन्यमानो यदीदं वाक्यं सकलमिथ्यात्वं प्रतिपादयेत्तदा सकलान्तर्गतत्वात्स्वयमपि मिथ्या स्यात् । यथा"÷abdo 'नित्यः' इतिशब्दो ऽनित्यः । यदि चैतद्वाक्यं मिथ्या स्यान्न कस्याप्यर्थस्य साधकं स्यादित्यनिष्यप्रसङ्गं पश्यन्कथं त्वदभ्युपगममात्रेण स्वतर्कस्य विरुद्धतां प्रतिपद्येतेति । ननु वाक्यस्य साधकत्वं नाम पदार्थसंसर्गप्रमितिजनकत्वम् । तत्क्वचित्पददोषेण विहन्यते । क्वचित्सङ्गत्यग्रहणात्क्वापि तद्विस्मरणात्कदाचिकाङ्क्षादिविरहात्कुत्रचिद्विपरीतप्रतिपादनेन । तदत्रापि नेहनानेत्यादिवाक्ये साधकत्वाभावमापादयता पददोषाद्यन्यतममेवापादकमुपादेयम् । किं मिथ्यात्वेन । तत्किमविद्यमानस्यापि वाक्यस्य निर्दोषपदावयवत्वादिकं विद्यत इति वक्तुमुद्यतो भवान् । एवंच वदता भवता कस्मिंश्चन विप्रतिपन्ने ऽर्थे वन्ध्यासुतवचनं प्रमाणयन्तं प्रतिवादिनं प्रति नूनं पददोषादिकमेवोपपाद्य साधकत्वं दूषयिष्यते । स्वरूपस्यैवाभावेनासाधकत्वे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया । नहि शब्दे ऽविद्यमानत्वेनैव चाक्षुषत्वस्यानित्यत्वसाधकत्वाभावे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया । नहि शब्दे ऽविद्यमानत्वेनैव चाक्षुषत्वस्यानित्यत्वसाधकत्वाभावे सिद्धे व्याप्तिचिन्ता क्रियत इति चेत् । समं प्रकृते ऽपि । ननु मा भूत्प्रतिवाद्यपेक्षया तर्कस्य विरुद्धता । वाद्यपेक्षया तु भविष्यति । मैवम् । वादिनापि हि श्रुतिवाक्येनात्मातिरिक्तस्याखिलस्य मिथ्यात्वं प्रतिपद्य मिथ्याभूतस्यापि साधकत्वमिति प्रतिपत्तव्यम् । सो ऽपि हि प्राक् सकलमिथ्यात्वबोधात्प्रतिवादितुल्य एव । तथाच श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वे मिथ्याभूतस्यैव साधकत्वं प्रतीत्य तद्विरोधेन तर्को निरसनीयः । तन्निरासे च श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वमित्यन्योन्याश्रयमनुत्तीर्णः कथमसावपि तर्कस्य विरुद्धतां प्रतिपद्येत । *1,592* %% न्यायसुधा: अथ मतम् । प्रत्यक्षादिकस्य साधकत्वं तावदनुभवसिद्धम् । तन्मिथ्यात्वं च श्रुतिभिर्युक्तिभिश्चावगम्यते । मिथ्याभूतस्य साधकत्वमित्येषो ऽर्थः कुतः सिद्ध इति मा वोचः । एकज्ञानजनितसंस्कारसहकृतस्येतरप्रमाणस्यैव सुरभिचन्दनमितिवद्विशिष्टप्रत्ययजनकत्वोपपत्तेः । अथवोभयप्रतिसन्धातुरात्मनो विद्यमानत्वाद्दशर्नस्पर्शनाभ्यमेकार्थग्रहणवद्विशिष्टप्रतिपत्तिर्भविष्यति । एवंच प्रमाणेनैव मिथ्याभूतस्यैव साधकत्वे सिद्धे विरुद्धस्तर्को न मदभ्युपगममात्रेणेत्येतद्दूषयितुं विकल्पेन पृच्छति- तच्चेति ॥ तदिति मिथ्याभूतस्यैव साधकत्वम् । आत्मातिरिक्तस्य मिथ्यात्वमिवेति चशब्दः । सता वा प्रमाणेनेति सम्बन्धः । यदिदं मिथ्याभूतस्यैव साधकत्वं साधयितुं त्वया प्रमाणद्वयसमाहारात्मकं प्रमाणमुपन्यस्यते । तन्मिथ्या सद्वेति प्रश्नार्थः । सत्त्वपक्षं दूषयति- सता चेदिति ॥ यद्यपि परेणाङ्गीचिकीर्षितत्वेन प्राधान्यान्मिथ्यात्वविकल्पः प्रथमं प्रश्नावसरे निर्दिष्यः । तथापि मिथ्यासत्ययोः सत्यमर्थतः प्रधानमिति तत्क्रमेण दूषणम् । सता चेदित्यतः परमात्मरूपेण तदन्येन वेति विकल्पः । प्रथमपक्षे वक्ष्याम इत्याद्यपक्षदूषणप्रतिज्ञानं चाध्याहार्यम् । आत्मेतरेण सतेति द्वितीयपक्षदूषणं द्वैतसिद्धिः स्यादिति । तथाचाद्वैतप्रतिपादकश्रुतेरुपपत्तिविरोध इति हृदयम् । न पुनरपसिद्धान्तमात्रे तात्पर्यम् । प्रक्रमाननुरूपत्वात् । श्रुतेरुपपत्तिविरोधेनाद्वैतप्रतिपादकत्वाभावस्य प्रक्रान्तत्वात् । मिथ्यात्वपक्षे दोषमाह- न सिद्धं चेति ॥ चशब्दो ऽवधारणे तुशब्दार्थो वा । सतो ऽन्यन्मिथ्याभूतं तु साधनं न सिद्धमेव । मिथ्याभूतस्य प्रमासाधनत्वं न सिद्धमेवेति यावत् । इदमुक्तं भवति । यो हि यन्मिथ्या न तत्साधकमिति व्याप्तिमङ्गीकृत्य श्रुतेर्मिथ्यात्वे असाधकत्वं प्रसञ्जयति स मिथ्याभूतस्यैव साधकत्वमित्यर्थसाधनयोपन्यस्तप्रमाणस्यापि मिथ्यात्वे ऽसाधकत्वमापादयिष्यत्येव । तथाच अस्य प्रमाणस्य साधकत्वे सिद्धे मिथ्याभूतस्यैव साधकत्वमित्यर्थसिद्धिः । ततश्च तर्कस्य विरुद्धतासिद्धिः । ततश्चास्य प्रमाणस्य साधकत्वसिद्धिरिति चक्रक्रमप्रसङ्गेन नैकस्यापि सिद्धिरिति । *1,605* $असतः साधकत्वाभावे बाधकोद्धारः$ ननु च श्रुतिः स्वव्यतिरिक्तस्य दुःखादेर्मिथ्यात्वं प्रतिपादयन्ती कथमुपपत्तिविरुद्धेति चेत् । कृतो ऽयं श्रुत्यर्थसङ्कोचः । साधकत्वानुपपत्तिप्रमाणबलादिति चेत् । तर्हि प्रमितं विहाय मिथ्यात्ववादिनी कथं दुःखादिमिथ्यात्वमपि प्रतिपादयेत् तस्यापि प्रत्यक्षसिद्धत्वात् । ननु च श्रुतिविरोधेन प्रत्यक्षमाभासीकर्तुं मयोपक्रान्तम् । तेनैव श्रुतिविरोधाभिधाने कथमितरेतराश्रयत्वं न स्यात् । श्रुतेरप्रामाण्ये बाधकाभावात्प्रत्यक्षप्रामाण्यम् । ततश्च तद्विरुद्धत्वेन श्रुतेरप्रामाण्यमिति । हन्त तवापि कथमितरेतराश्रयत्वं न स्यात् । श्रुतिप्रामाण्ये तद्विरोधेन प्रत्यक्षाप्रामाण्यम् । ततश्च बाधकाभावेन श्रुतिप्रामाण्यसिद्धिरिति । श्रुतेः प्रबलत्वान्नैवमिति चेन्न । तस्य दूष्टत्वात् । साधयिष्यते च प्रत्यक्षप्राबल्यम् । ननु चात्र श्रुतेः प्रत्यक्षविरोधमेवोपन्यस्य तत्प्राबल्यव्युत्पादनं कुतो न कृतम् । किमुपपत्तिविरोधव्युत्पादनेन । उच्यते । परेण ह्यत्राद्वैतपरत्वे तात्पर्यलिङ्गानुगुणत्वं महता प्रबन्धेनोपपादितम् । अतस्तद्विरोध एव परस्य विचाराकौशलप्रकटनाय व्युत्पादितः । उपक्रमादिविरोधस्य चैतदुपलक्षणम् । तं च व्युत्पादयिष्यामः । *1,607* ननु मा भूत्तर्कस्य विरुद्धता । तथापि मिथ्याभूतो ऽपि स्वाप्नो ऽर्थः शुभाशुभयो रेखारोपितो वर्णो ऽर्थस्य प्रतिबिम्बं च बिम्बस्य स्फटिकलौहित्यं चोपाधानसन्निधानस्य वर्णदैर्घ्यादिकं चार्थभेदस्य सवितृसुषिरप्रभृतिचारिष्यस्य साधकमुपलब्धमिति प्रशिथिलमूलत्वेनाभासत्वम् । मैवम् । यतो ऽत्र, यत्साधकं न तन्मिथ्या, यच्च मिथ्या न तत्साधकम् । तथा हि । स्वप्नस्य तावज्ज्ञानार्थरूपस्य सत्यतां वक्ष्यति । रेखापि वर्णे पदमिवार्थे सङ्केतिता तं स्मारयतीति न किञ्चिदत्र मिथ्यास्ति । अत एव रेखामुपलभ्य वर्णमुच्चारयन्ति । प्रतिबिम्बस्य तु सत्यता परेणाप्यङ्गीकृता । विच्छेदस्यापि सत्यतामुपपादयिष्यामः । स्फटिकलौहित्यमप्येतेनैव व्याख्यातम् । दैर्घ्यादयो ऽपि ध्वनिष्विव वर्णेष्वपि स्वाभाविका एव । अन्यथा स्वरेष्विव व्यञ्जनेष्वपि ध्वानोपधानवशेन दीर्घादिप्रतिभासप्रसङ्गात् । न तथाविधध्वनिव्यङ्गं व्यञ्जनमिति चेन्न । तथात्वे वर्णेष्वेव विशेषो ऽङ्गीकार्यः स्यात् । स एव दैर्घ्यादिपदाभिधेयो भविष्यति । सवितृसुषिरप्रभृतिज्ञानमेवारिष्यसूचकम् । वक्ष्यते चैतत् । एवमन्यदप्यूहनीयमिति । तस्मात्पदवाक्यप्रमाणविदामग्रेसरेण परमास्तिकेन भगवता भाष्यकारेणोक्तो भगवति स्वरूपभेदाभाव एव श्रुत्यर्थो ऽवधेयः । *1,613* $सिद्धान्ते नेह नानेति श्रुत्यर्थसमर्थनम्$ नन्वत्राप्यनुपपत्तिरेव । यतो नानेति नानाभूतः प्रपञ्चो ऽभिधीयते । नतु भेदः । तथात्वे नानात्वमिति स्यात् । मैवम् । मुक्तोपसृप्यव्यपदेशादित्यादाविव भावप्रधाननिर्देशोपपत्तेः । भवितृप्राधान्ये ऽपि ब्रह्मणि नानाभूतावयवगुणकर्मादिनिषेधे नानात्वमेव निषिद्धं भवति । "सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामते' इति न्यायात् । उभयनिषेधे गौरवात् । विशेषणस्य प्रथमप्राप्तत्वात् । अन्यथा तदुपादानवैयर्थ्यात् । "न जीर्णमलवद्वासाः स्नातकः स्यात्' इत्यादौ दर्शनाच्च । अत एवोक्तम् । "विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे' इति । यत्क्वचिद्विशिष्टविधिनिषेधाङ्गीकरणं तदगतिकयैव । सविशेषत्वं च ब्रह्मणो वक्ष्यामः । नन्वेवं सत्यप्राप्तप्रतिषेध इति चेन्न । आभासप्राप्तत्वात् । tathàca"na स्थानतो 'पि' इत्याद्यधिकरणपूर्वपक्षे दर्शयिष्यामः । परस्यैव स्वर्गापूर्वादिनिषेधो 'प्राप्तत्वादनुपपन्नः । "एकमेवाद्वितीयम्' इत्यादौ सजातीयविजातीयस्वगतनानात्वनिषेधं व्याकुर्वता भवतापि समाधातव्यमेतत् । *1,624* %% न्यायसुधा: $अविशेषस्य साधकत्वभङ्गः$ ननु यथा भवतो मिथ्याभूतस्य साधकत्वं न संमतम् । तथा मम सत्यस्य साधकत्वं न संमतम् । चैतन्यातिरिक्तस्य सत्यतानभ्युपगमात् । चैतन्यस्य च क्रियावेशशून्यस्य साधकत्वायोगात् । तत्र यथा मिथ्याभूतस्य साधकत्वानभ्युपगमेन श्रुतेर्मिथ्यात्वे ऽसाधकत्वप्रसङ्गान्न बन्धमिथ्यात्वसाधकतेत्युक्तं भवता । एवं मयापि सत्यस्य साधकत्वमनभ्युपगच्छता वक्तुं शक्यत एव । प्रत्यक्षस्य सत्यत्वे साधकत्वं न स्यात् । मिथ्यात्वं तु त्वयैव नोपेयते । ततश्च प्रत्यक्षस्यापि bandhasatyatvasàdhakatvàbhàvàt"mithyàtvamapi बन्धस्य न प्रत्यक्षविरोधतः' इत्यनुपपन्नमिति । एवंच प्रथममेव मतिकर्दमे कथारम्भणमशक्यमापद्येत । तेनाविचार्यइय तावत्प्रमाणसदसक्षत्त्वं विचार आरब्धव्य इति । मैवम् । दुःखादिसत्यताग्राहिणः प्रत्यक्षस्य सत्यत्वे ऽप्यविरोधात् । सतः साधकत्वं मया न स्वीकृतमित्युक्तमिति चेत्तत्राह- साधकत्वमिति ॥ तेन मायावादिना । भावरूपाज्ञानस्येति शेषः । हिशब्दो हेतौ । प्रसिद्धिद्योतको वा । मायावादिना खलु भावरूपाज्ञानं siùàdhayiùatà"pratyakùaü तावदहमज्ञो मामन्यं च न जानामीत्यपरोक्षावभासदर्शनात्' इत्यादिना तत्साधनाय साक्षिप्रत्यक्षं प्रमाणमङ्गीकृतम् । आश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यमित्याद्युत्तरवाक्येन प्रत्यक्षस्य साक्षित्वावगमात् । एवंच साक्षिणाज्ञानसिद्धिमिच्छता परेण सतः साधकत्वं स्वीकृतमेव । साक्षिचैतन्यस्य सत्त्वात् । अतो मया सतः साधकत्वं नाङ्गीकृतमिति न शक्यते वक्तुम् । अस्माभिरपि दुःखादिबन्धसत्यतायां साक्षिप्रत्यक्षमेवोपन्यस्तमिति हृदयम् । अज्ञानवशादेव साक्षिणः साधकत्वं मयाङ्गीक्रियते । न स्वत इति चेन्न । इतरेतराश्रयत्वप्रसङ्गात् । न खलु साक्ष्यवभासादन्याज्ञानसत्ता तवास्ति । ततो ऽज्ञाने सति साक्षिणः साधकत्वसिद्धिस्तस्यां चाज्ञानसिद्धिरिति कथं नेतरेतराश्रयत्वम् । द्वयोरनादित्वान्नैवमिति चेत् । तर्ह्यज्ञानवशादिति रिक्तं वचः । नहि सर्वथा यद्यन्नापेक्षते तत्तदधीनमिति युज्यते । अपेक्षायां तु परस्पराश्रयानुत्तारः । *1,630* एवमुभयवादिसम्प्रतिपन्नं प्रमाणं स्वमते ऽस्तीति दर्शयितुं सत्यस्य साक्षिणो ऽज्ञानसाधकत्वं पराभ्युपगतमुपन्यस्तम् । साम्प्रतं प्रसङ्गात्तदपि नोपपद्यत इत्याह- अविशेषस्येति ॥ भावरूपमज्ञानमनिच्छन्तं प्रति हि तत्र साक्षिप्रत्यक्षं प्रमाणमुपन्यस्तम् । नच तदुचितम् । साक्षिणो ऽशेषविशेषविधुरत्वाङ्गीकारात् । अविशेषस्य साधकता तु परं प्रति त्वया साध्यैव । न तु सिद्धा । यत्साधकं करणं वा फलं वा नित्यं वा ज्ञानं तत्सर्वं जात्यादिविशेषवत् । यच्च निर्विशेषं शशविषाणादि न तत्साधकमिति परेण नियमस्याङ्गीकृतत्वात् । न ह्यसम्प्रतिपन्नसाधकभावं कस्याप्यर्थस्य साधनायोपन्यासमर्हति । अतिप्रसङ्गात् । ननु प्रमाणं वस्तुसिद्धावुपयुज्यते । तत्सविशेषत्वं तु किमर्थमिति चेत्सत्यम् । निर्विशेषस्य प्रामाण्यमेव नोपपद्यत इति तदर्थमेव विशेषानुसरणम् । न हि साधकतमत्वादिविशेषाभावे प्रामाण्यं शक्यनिर्वाहम् । साक्षिण्यारोपिततयैवाज्ञानं सिद्धयति । न ततो ऽतिरिक्तं साधकत्वं तस्येति चेत् । न तर्हि सुतरां साक्षिणाज्ञानसिद्धिः । प्रकाशाश्रयं तमः प्रकाशेनैव सिद्धयतीत्यस्यार्थस्याविशेषवादिना भवता परं प्रत्युपपादयितुमशक्यत्वात् । किञ्चाज्ञानमारोपितमपि साक्षिणो विषयो न वा । आद्ये विषयित्वं साक्षिण्यापतितम् । द्वितीये साक्षित्वमेवानुपपन्नम् । "साक्षाद्द्रष्टरि संज्ञायाम्' इति निर्वचनासम्भवात् । अतद्विषयेण तत्सिद्धिरलौकिकी । निर्विशेषस्याप्यज्ञानवशात्साक्षित्वमिति च निरस्तम् । यस्तु वैय्यात्याद्ब्रयीति । सिद्धप्रामाण्यमिव साध्यप्रामाण्यमपि प्रमारं प्रयोगार्हमेव । अन्यथा शब्दानित्यत्वे कृतकत्वमुपन्यस्य परेणान्यतरासिद्धावुद्भावितायां तत्साधनस्फूर्तिमतापि तूष्णीं भवितव्यम् । अहं चाविशेषस्य साक्षिणः साधकत्वं विप्रतिपत्तौ साधयिष्यामीति । स प्रष्टव्यः । किं सविशेषेण प्रमाणेनैतत्साध्यते । उताविशेषेणेति । नाद्यः । तस्य तव मिथ्यात्वात् । परेण चोक्तन्यायेन तस्य साधकत्वानभ्युपगमात् । अतो द्वितीय एवाङ्गीकर्तव्य इत्याह- तच्चेति ॥ किमतः । इदं ततः । तदविशेषप्रमाणं किं साक्ष्युतन्यत् । आद्ये अन्योन्याश्रयत्वम् । साक्षिणः साधकत्वसिद्धिरिति । न द्वितीयः । तदभावात् । अविशेषान्तराङ्गीकारे दूषणमाह- इत्यनवस्थितिरिति ॥ तस्यापि अविशेषस्य साधकत्वमविशेषप्रमाणेनैव साध्यमित्युपपादनमितिशब्देन सूचयति । ननु चाविशेषस्य साध्या साधकतेति प्रकृतमतः सा चेति परामर्शो युक्तः । सत्यम् । तथापि प्राग्यन्मिथ्याभूतस्यापि साधकत्वं प्रमाणविकल्पनिराकरणेन निरस्तं तत्सविशेषत्वादिविकल्पनिराकरणेनापि निराकरणीयमिति सूचनाय सामान्येन नपुंसकनिर्देशः । एतेन प्राग्विकल्पितः सताऽत्मभूतेनेति पक्षो ऽपि निरस्तो वेदितव्यः । *1,643* %% न्यायसुधा: $प्रमाण्यादिसत्तानभ्युपगमे वादित्वानुपपत्तिः$ मिथ्यात्वं यदीत्यादिनोक्तं प्रसङ्गमुपसंहरति- अनङ्गीकुर्वतामिति ॥ यस्मादेवं न मिथ्याभूतस्य साधकत्वं तत्तस्माद्विश्वसत्यतामनङ्गीकुर्वतामात्मातिरिक्तस्य सर्वस्यापि मिथ्यात्वं प्रतिपादयतां नेहनानेत्यादिवाक्यानामपि मिथ्यात्वप्रसक्तया न वादिता न साधकता स्यात् । तद्वाक्यस्येति प्रकृतमेकवचनं समूहविषयमिति ज्ञापयितुमुपसंहारे बहुवचनम् । अथवातिप्रसङ्गान्तराभिधानमेतत् । तथाहि । यदि चैतन्यातिरिक्तं समस्तं मिथ्या स्यात्तदा समस्तान्तर्गतं कथाव्यवहाराङ्गभूतं प्रमाणादिकमपि मिथ्या स्यात् । तथाच विश्वसत्यतामनङ्गीकुर्वतस्तन्मिथ्यात्वमङ्गीकुवर्तो मायावादिनो निरुपायस्य कथकता न स्यात् । कुतः । तत्तस्मादुक्तरीत्या मिथ्याभूतस्य साधनबाधनाङ्गतायोगादिति । विश्वमिथ्यात्वमङ्गीकुर्वतामपि चार्वाकाणां बौद्धानां च वादित्वोपलम्भाद्वयभिचार इति चेन्न । तेषामप्यापादनविषयत्वात् । तदिदमुक्तमनङ्गीकुर्वतां चार्वाकबौद्धमायावादिनामिति । अन्यथा त्वया तेनेत्येकवचनस्य प्रस्तुतत्वादनङ्गीकुवर्त इत्यवक्ष्यत् । तथापि प्रमाणबाधः । चार्वाकादीनां वादित्वस्य प्रत्यक्षादिसिद्धत्वात् । मैवम् । वादित्वाभावस्यात्रापाद्यमानत्वात् । साधनस्य हि प्रमाणबाधो दूषणम् । न त्वापादनस्य । तस्य अनिष्यविषयत्वात् । अनिष्यस्य च प्रामाणिकपरित्यागाप्रामाणिकस्वीकाररूपत्वात् । अन्यथातिप्रसङ्गमात्रोच्छेदप्रसङ्गादित्याशयवानुक्तस्य प्रसङ्गत्वं स्फुटीकर्तुं विपर्ययपर्यवसानमाह- पक्षबलाबलचिन्ता न स्यात् ॥ व्यवह्रियते ऽनयेति व्यवहृतिः । कथाङ्गभूतप्रमाणादीति यावत् । प्रमाणादीनां कथाव्यवहारकारणत्वात्कारणाभावे च कार्याभावस्य सुलभत्वात्सुस्थो ऽतिप्रसङ्गमूलभूतः प्रतिबन्ध इति ज्ञापयितुं प्रमाणादीति रूढपदपरित्यागेन व्यवहृतिरिति यौगिकपदोपादानम् । _________________________END OF VOLUME 1_________________________ *2,1* $जिज्ञासाधिकरणे प्रमाणादिसत्तानभ्युपगमे वादित्वानुपपत्तिः$ अस्तु कथाङ्गभूतप्रमाणादिव्यवहारस्य सत्यता दुःखादिबन्धस्य तु किमायातमित्यत आह- व्यावहारिकमिति ॥ एतस्मात्प्रमाणादिव्यवहारस्य सत्यत्वाद्वयावहारिकं व्यवहारविषयो दुःखादि । चशब्दो न केवलं व्यवहारो व्यावहारिकं चेति सम्बद्धयते । नहि प्रमेयं नास्त्यस्ति च प्रमाणमिति सम्भवति । व्याघातादित्यर्थप्रतिपादनाय व्यावहारिकमित्युक्तम् । यदत्रोक्तम् । प्रमाणादीनां सत्त्वं यदभ्युपेतं कथकेन तत्कस्य हेतोः । किं वाग्व्यवहारस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वेन तदभावे प्रवर्तयितुमशक्यत्वादथ कथकप्रवर्तनीयवाग्व्यवहारं प्रति हेतुभावादुत लोकसिद्धत्वादथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसक्तत्वात् । आद्ये ऽपि किं व्यवहारमात्रं प्रमाणादिसत्ताभ्युपगमव्याप्तमुत साधबाधनक्षमो व्यवहारः । न प्रथमः । तदनभ्युपगच्छतो ऽपि चार्वाकमाध्यमिकादेर्वाग्विस्तराणां प्रतीयमानत्वेन व्यभिचारात् । तस्यैवानिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः । तस्यापि पक्षत्वे बाधः । द्वितीये बाधतादवस्थ्यम् । मम सत्तानभ्युपगमस्यानुभवसिद्धत्वात् । हेतुश्च तवासिद्धः । सिद्धत्वे वा सिद्धं मम समीहितम् । व्यतिरेके च सद्वचनाभासलक्षणयोगित्वमुपाधिः । यतो ऽभ्युपगम्यापि प्रमाणसत्तां प्रवर्तिता मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्मतान्तरानुसारिभिरपरैः साधनाद्यक्षमा इति कथ्यन्ते । तेन ज्ञायते व्यवहारस्य साधनाद्यक्षमतायां सद्वचनाभासलक्षणयोगित्वमेव प्रयोजकम् । नतु सत्तानभ्युपगम इति । ननु यदि प्रमाणादीनि न सन्ति । तदा व्यवहार एव धर्मी कथं सिद्धयेत् । दूषणादिव्यवस्था वा कथं स्यात् । सर्वविधिनिषेधानां प्रमाणाधीनत्वात् । मैवम् । न ब्रूमो वयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथारभ्येति । किं नाम सन्ति न सन्ति प्रमाणादीनीत्यस्यां चिन्तायामुदासीनैर्यथा स्वीकृत्य तानि भवता व्यवह्रियन्ते । तथा व्यवहारिभिरेव कथा प्रवर्त्यतामिति । किञ्च कीदृशीं मर्यादामवलम्ब्य प्रवृत्तायां कथायामिदं दूषणमुक्तं भवता । किं प्रमाणादीनां सत्त्वमुपगम्योभाभ्यां वादिप्रतिवादिभ्यां प्रवर्तितायामुतासत्त्वमभ्युपेत्याथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य । नाद्यः । अभ्युपगतप्रमाणादिसत्त्वं प्रत्येतादृक्पर्यनुयोगानवकाशात् । न द्वितीयः । स्वस्याप्यापत्तेः । न तृतीयः । तथैव कथान्तरप्रसक्तेः । तस्मात्प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन, व्यवहारनियमे समयं बद्ध्वा, प्रवर्तितायां कथायां, भवतेदं दूषणमुक्तमिति वाच्यम् । तथाच व्याघातः । नच वाच्यं नेदं दूषणं प्रतिवादिनं प्रत्युच्यते । किं नाम शिष्यादयः प्रमाणादिसत्तानभ्युपगन्तुः कथानधिकारं ज्ञाप्यन्त इति । यतः शिष्यादीन्प्रत्यपि चार्वाकादेर्देषो ऽयमित्येवाभिधातव्यम् । कथं च तथा स्यात् । तस्य कथाप्रवेशाप्रवेशयोस्तद्बोधाक्षमत्वात् । कथायामेव हि निग्रहः । न द्वितीयः । स्यादप्येवं यदि कथकप्रवर्तनीयवाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्तानभ्युपगमे निवर्तेत । नत्वेवं सम्भवति । तथा सति तत्सत्तानभ्युपगन्तृणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत । हेत्वनुपपत्तेः । अथ मन्यसे । कथकव्यवहारं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वम् । सत्त्वाच्चाभ्युपगमो यत्सत्तदभ्युपगम्यत इति स्थितेरिति । मैवम् । कयापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहरं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः । कथातः पूर्वं तु तत्त्वावधारणं परपराजयं वाभिलषद्भयां कथकाभ्यां यावता विना तदभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम् । तच्च व्यवहारनियमसमयबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यत इति व्यवहारनियममेव बध्नीतः । सच प्रमाणेन तर्केण च व्यवहर्तव्यमित्यादिरूपः । नच प्रमाणादीनां सत्तापीत्थमेव ताभ्यामङ्गीकर्तुमुचिता । तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः । प्रमाणादिसत्तामभ्युपेत्यापि तथाविधव्यवहारनियमव्यतिरेकेण कथाप्रवृत्तिं विना तत्त्वनिर्णयस्य जयस्य वाभिलषितस्य कथकयोरपर्यवसानात् । नापि तृतीयः । लोकव्यवहारो ऽपि प्रमाणव्यवहारो वा स्यात् पामरादिसाधारणव्यवहारो वा । नाद्यः । विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात् । तदर्थमेव च पूर्वं नियमस्य गवेषणात् । नापि द्वितीयः । शरीरात्मत्वादीनामपि तथा सति भवता स्वीकर्तव्यतापातात् । पश्चात्तद्विचारबाध्यतया नाभ्युपेयत इति चेत् । तर्हि प्रमाणादिसत्तापि यदि विचारबाध्या भविष्यति तदा नाभ्युपेयैव अन्यथा तूपगन्तव्येति लोकव्यवहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्न भवति । न चतुर्थः । यादृशो भवता प्रमाणादिसत्तामभ्युपगम्य व्यवहारनियमः कथायामवलम्ब्यते । तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणौदासीन्येनास्माभिरप्यवलम्भात् । तस्य यदि मां प्रति फलातिप्रसञ्जकत्वम् । तदा त्वां प्रत्यपि समानः प्रसङ्गः । तस्मात्प्रमाणादिसत्ताभ्युपगमस्य कथोपयोगाभावादनङ्गीकुर्वतां प्रमाणादिसत्तां न वादितेत्यनुपपन्नमिति । *2,23* तदेतत्सर्वमनेनापहसित वेदितव्यम् । तथा हि । यत्तावद्वयवहारमात्रस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वपक्षे दूषणमुक्तम् । तदसत् । यदि खल्वेवमस्माभिः साध्येत । मायावादी प्रमाणादिसत्ताभ्युपगमवान् । व्यवहर्तृत्वात् । तद्वयवहारो वा प्रमाणादिसत्ताभ्युपगमपुरःसरो व्यवहारत्वात्तत्त्ववादिवत्तद्वयवहारवच्चेति । यद्वा नायं व्यवहर्ता प्रमाणादिसत्तानभ्युपगन्तृत्वात् । तद्वयवहारो वा न व्यवहारः । प्रमाणादिसत्ताभ्युपगमपुरःसरताशून्यत्वादिति । तदा स्यादेव व्यभिचारदोषः । को नाम स्वस्थात्मैवमनुमिमीते । किं नाम यदि प्रमाणादीनि सन्ति न स्युः । तर्हि साधकानि न स्युः । असतः सादकत्वानुपपत्तेः । तेषां चासाधकत्वे तत्कार्यो व्यवहारो न निष्पद्येत । तथाच वादिता न स्यात् । अस्ति चेयम् । तस्मात्तद्धेतूनां प्रमाणादीनां सत्ताभ्युपगन्तव्येत्याचार्येण प्रसङ्गत्वेनाभिमतत्वात् । व्यभिचारस्थलस्य च प्रसङ्गविषयतुल्यताङ्गीकृता । बाधस्तु प्रसङ्गस्यालङ्कार एवेत्युक्तम् । साधनबाधनक्षमव्यवहारस्य प्रमाणादिसत्ताभ्युपमव्याप्तत्वपक्षे ऽप्युक्तदूषणमनेनैव निरस्तम् । मायावादिनं तद्वयवहारं वा पक्षीकृत्य विशिष्टव्यवहारकर्तृत्वेन विशिष्टव्यवहारत्वेन वा हेतुना प्रमाणादिसत्ताभ्युपगन्तृत्वे तत्पूर्वकत्वे वा साध्यमाने तत्स्यात् । विमतो व्यवहारो न साधनादिक्षमः । प्रमाणादिसत्ताभ्युपगमपूर्वकतारहितत्वादिति वा साधने कथञ्चिदन्वये पूर्वोक्तोपाधिः स्यात् । नचैवमित्युक्तम् । किञ्चायमुपाधिर्न साधनाद्भिद्यते । यदा हि प्रमाणादिसत्ता नाभ्युपगता तदा तदसत्त्वमेवाङ्गीकृतमिति स्वरूपसिद्धत्वम् । तच्च सद्वचनाभासलक्षणविशेष एव । नन्वेतदाशङ्कयोक्तं न ब्रूमो वयमित्यादि दुरुक्तं तत् । सत्त्वासत्त्वे विहाय प्रमाणस्वरूपस्य बुद्धावारोपयितुमशक्यत्वेनोदासीनस्य तत्स्वीकारानुपपत्तेः । एवंच वदता यदनिर्वचनीयमभिप्रेतं तदग्रे निराकरिष्यते । यदप्यत्रोक्तं कीदृशीं मर्यादामित्यादि । तत्र यः प्रमाणाद्यसत्त्वमभ्युपैति । यश्च तत्सत्तां प्रतीत्यापि सत्ताऽद्युदासीनो ऽहमिति मन्यते तं प्रतीदं दूषणमिति वदामः । न चोक्तदोषः । नहि वयं प्रमाणादिसत्ताभ्युपगमं कथाप्रवृत्तिकारणतयावश्यं ततः पूर्वभाविनं ब्रूमः । किं नाम यो यथाकथञ्चित्कथायां प्रवृत्तस्तं विपक्षे कथानुत्पत्तिप्रसङ्गं दण्डं प्रदर्श्य तत्कारणानां प्रमाणादीनां सत्तामङ्गीकारयामः । न चैवं कथान्तरप्रसक्तयादिदोषः । प्रमाणादिसत्तानभ्युपगमे कथाया एवानिष्पत्तेः । एतेन शिष्यज्ञापनमपि समाहितम् । प्रतिवादिनः कथाप्रवेशमभ्युपगम्य तत्र प्रवृत्तं प्रति प्रमितकथाकार्यबलेन कारणप्रमाणादिसत्ताया अभ्युपगन्तव्यत्वस्योक्तत्वात् । द्वितीयपक्षोक्तदोषो ऽप्यसङ्गत एव । नहि वयं प्रमाणादिसत्ताभ्युपगममपि कथकप्रवर्तनीयवाग्व्यवहारकारणकोटौ निवेशयामः । येन तत्सत्तानभ्युपगन्तृणां वाग्व्यवहारस्वरूपं न निष्पद्येतेति प्रसङ्गः स्यात् । अपि तर्हि प्रमाणादीनामेव कथाकारणता । सा च सत्त्वाभावे नोपपद्यत इति तत्सत्त्वमङ्गीकरणीयमिति वदामः । यत्पुनः कथकवाग्व्यवहारं प्रतीत्याद्याशङ्कयोक्तम् । "एवं वदता कथाप्रवृत्त्युत्तरकालं प्रमाणादिसत्ताङ्गीकारयितव्या । तथाच कथाफलस्य प्रमाणादिसत्ताभ्युपगमस्य न कथाकारणत्वम् । किन्तु प्रमाणैर्व्यवहर्तव्यमित्यादिव्यवहारनियमस्यैवेति । तदस्माभिरभ्युपगतमेव । यस्तु सत्ताभ्युपगममपि कथाकारणं ब्रूते । स एवैवं पर्यनुयोज्यः । यत्पुनर्नच प्रमाणादीनामित्यादिना कल्पनागौरवमवादि । तत्र किं प्रमाणादिसत्ताभ्युपगमे कल्पनागौरवमुत तत्सत्ताभ्युपगमस्य कारणकोटिप्रवेशने । नाद्यः । कारणत्वान्यथानुपपत्त्या तत्सत्तायाः प्रमितत्वात् । प्रमितस्य परीक्षकैरङ्गीकरणीयत्वात् । द्वितीये तु संवाद एव । तृतीये ऽप्याद्यं तावदङ्गीकुर्मः । तत्रोक्तं दूषितप्रायम् । द्वितीयाङ्गीकारे ऽपि न दोषः । देहात्मत्वादिकं तु पश्चाद्विचारबाध्यतया नाभ्युपगम्यत इति । यदत्रोक्तं प्रमाणादिसत्तापीत्यादि । तेन किमुक्तं भवति । किं विचारसाध्यः प्रमाणादिसत्ताभ्युपगमो न विचारप्रवृत्तेः कारणमिति । किं वा विचारबाध्यताया एव प्रमाणादिसत्ताभ्युपगमप्रयोजकत्वेन व्यवहारस्याप्रयोजकत्वमिति । आद्ये सम्प्रतिपत्तिः । न द्वितीयः । औत्सर्गिकं प्रामाण्यं बाधकादपोद्यत इत्यत्रदर्शने तस्यैव प्रयोजकत्वात् । चतुर्थपक्षोक्तदोषो ऽप्यनेनैव परिहृतः । नहि वयं प्रमाणादिसत्ताभ्युपगमं कथाफलनिष्पत्तिहेतुं ब्रूमः । किन्तु प्रमाणादीन्येव । तेषां च तद्धेतुता नासतामुपपद्यत इति तत्सत्तावश्यमभ्युपगमनीयेति । स्यादेतत् । नियतावाग्व्यहारक्रियासमयबन्धेन कथां प्रवर्तयतापि व्यवहारसत्ताभ्युपगन्तव्या । नहि सत्तामनभ्युपगम्य व्यवहारक्रियाभिधातुं शक्या । क्रिया हि निष्पादना । असतः सद्रूपताप्रापणमिति यावत् । प्रमाणैव्यर्वहर्तव्यमिति च नियमबन्धनं प्रमाणकरणभावस्य नियमान्तर्भावान्नियतपूर्वसत्त्वरूपं कारणत्वं प्रमाणानामनादाय न पर्यवस्यति । दूषणानां चास्तित्वेन भङ्गावधारणनियमबन्धने साधनाङ्गानां च व्याप्त्यादीनां सत्त्वेन तद्विषयस्य तत्त्वरूपताव्ववहारनियमनादौ च कण्ठोक्तयैव तस्य तस्य सत्त्वमङ्गीकृतमिति रि??मिदमुच्यते । प्रमाणादीनां सत्तामनभ्युपगम्य कथाऽरम्भः शक्यत इत्येवमाशङ्कय यदुक्तमेतैरपि बाधकैः कथायामारब्धायामभिमतस्य प्रसाधनीयत्वेन पूर्वोक्तबाधाया न निस्तारः स्यादिति । तदप्यनेनैव परिहृतम् । कथास्वरूपपलनिष्पत्तये स्वेच्छास्वीकृतस्यैव व्यवहारनियमस्य प्रमाणादिसत्तास्वीकार एव पर्यवसानमिति कथायां प्रवृत्तं स्वव्याघातमप्यचेतयन्तं प्रत्यस्माभिरुच्यमानत्वात् । ननु कथादेः कार्यस्य सत्त्वे कथञ्चित्कारणस्य प्रमाणादेः सत्त्वमङ्गीकरणीयं स्यात् । कार्यस्यैव सत्त्वाभावे किं कारणसत्तयेति चेत् । कुतः प्रमाणात्कथादिसत्ताभावो भवता निश्चितः । श्रुत्यादेरिति चेन्न । तस्यैवानेकातिप्रसङ्गगहननिविष्टत्वात् । तथाच सिद्धे तत्प्रामाण्ये कथादिकार्यासत्त्वसिद्धिः । ततो ऽन्यथासिद्धया तर्कस्याभासतासिद्धिस्तस्यां च श्रुत्यादिप्रामाण्यसिद्धिरिति चक्रकापत्त्या नैकस्यापि सिद्धिः । असतः कारणत्वं तु सूत्रकृतैव निराकरिष्यत इत्यलं प्रसङ्गेन । *2,46* $व्यावहारिकसत्यस्य साधकत्वभङ्गः$ %% न्यायसुधा: स्यादेतदेवम् । यदि नेहनानोत्यादिबलेनात्मातिरिक्तस्य सर्वस्यासत्त्वमभ्युपगच्छामः । न चैवं किं नाम व्यावहारिकी सत्ताभ्युपगम्यत एव । तथा च सर्वान्तःपातिनो व्यवहारसतः प्रमाणादेः साधकत्वसम्भवान्नोक्तप्रसङ्ग इत्यत आह- व्यवहारसतश्चेति ॥ चशब्दो हेतौ । अपिशब्दः समुच्चये । तुशब्दो ऽवधारणे । व्यवहारसतो ऽपि साधकत्वं पूर्वस्यासत इव प्रतिवादिनो न सिद्धमेव यतो ऽतो नोक्तप्रसङ्गनिस्तार इति । अयमर्थः । यदि व्यावहारिकं सन्नाम सदेव तदा मिथ्यात्वप्रतिपादनं व्याहतम् । फलितं चास्मन्मनोरथद्रुमेण । व्यर्थं च व्यावहारिकपदम् । अथ तदसत्तदा किमनेनाधिकमाचरितम् । सत्त्वाभावे साधकत्वं न स्यादित्यनिष्यप्रसङ्गस्य तदवस्थत्वादिति । ननु च द्विविधं सन्मुख्यममुख्यं च । तत्र यस्य सर्वप्रकारेण बाधितत्वं नास्ति तन्मुख्यं सत्पारमार्थिकमिति च गीयते । यस्य तु सत्प्रतीतिरेव सत्ता तदमुख्यं सत् । नच ततः सत्ता सिद्धयति । तथाहि । किं सत्तावगममात्रात्तत्सत्ताभ्युपगम्येति मन्यसे ऽबाधितात्तदवगमाद्वा । नाद्यः । मरुमरीचिकाऽदौ जलरूपतासद्भावाभ्युपगमप्रसङ्गात् । द्वितीये ऽपि वादिप्रतिवादिमध्यस्थमास्यि तस्यापि कथाकाल एव बाधितत्वावगमाभावात् । अथवा कस्यचिदपि कालान्तरे ऽपि च बाधितत्वबोधविरहात् । नाद्यः । अतिप्रसङ्गात् । पुरुषत्रयावगतस्याप्येकक्षणावगतस्य पुरुषान्तरेण तेनापि क्षणान्तरे ऽपि बहुलं बाधदर्शनात् । नचासावर्थो ऽसत्यो ऽपि द्वित्रादिपुरुषमात्रपूर्वजाततत्प्रतीत्यनुरोधाद्बाधदर्शने सञ्जाते ऽपि तथैव सन्नित्यभ्युमभ्युपगम्यते । तस्माद् द्वितीयः पक्षः परिशिष्यते । न चासावमुख्ये ऽस्तीति कुतः पारमार्थ्यप्राप्तिः । नच वाच्यं सत्प्रतीतेरपि प्रतीत्यन्तरमेव सत्तेत्यनवस्थेति । प्रतीतेः पारमार्थिकत्वात् । नहि तस्या बाधो ऽस्ति । अस्ति चेत्सैव प्रतीतिरबाधिता परमार्थसती । नच प्रतीतेः स्वरूपभेदो ऽस्तीत्यतो विज्ञानं ब्रह्मैव परमार्थसत् । अमुख्यं पुनर्द्वेधा । मायोपाधिमविद्योपाधिकं चेति । तत्राऽद्यमम्बरादिकम् । तच्चाब्रह्मज्ञानाद्बाधवैधुर्येण हानादिव्यवहारनिर्वाहकत्वाद्वयावहारिकमिति गीयते । कतिपयप्रतिपत्तृकतिपयकालतथात्वावगमादेव हि लौकिको व्यवहारः प्रतीयते । द्वितीयं शुक्तिरजतादि । नतु प्रतीतिसमयमात्रपरिवर्ति । न पुनर्हानादिहेतुरिति प्रातितिकमुच्यते । तदेवं सत्त्रैविध्यादम्बरादिकं विश्वं सदपि पारमार्थिकत्वाभावान्मिथ्येति युज्यते । व्यावहारिकसत्त्वाच्च तदन्तर्गतस्य प्रमाणाऽदेः कथाङ्गतोपपद्यते । पारमार्थिकप्रातीतिकव्यावृत्त्यर्थत्वेन व्यावहारिकपदं च सम्भवतीति अत्रेदं वक्तव्यम् । किं पारमार्थिकसदेव सदसच्च बाधकभेदेन द्विविधमिति सत्त्रैविध्यमुत सत्येवान्तरभेदेन । आद्ये प्रागुक्तदोषनिस्तारः । नहि सदिति ज्ञानमात्रेणासदर्थक्रियार्हम् । येन तथाविधं प्रमाणादि, कथाङ्गतां गच्छेत् । तथात्वे विषमपि पीयूषतयावगतं तदर्थक्रियां कुर्यात् । बाधविलम्बतार्थक्रियाकारित्वप्रसङ्गात् । यदपि तथैव लौकिको व्यवहारः प्रतीयत इति तदग्रे निराकरिष्यते । अर्थक्रियाप्यसतीति चेतरेतराश्रयादिना निरस्तम् । सतो ऽर्थक्रियासम्भवादसत्येव कथञ्चित्साङ्गीकार्येति चेत् । श्रुतिप्रामाण्यनिश्चयोत्तरकालमेवैतत् । प्राक्तन्निश्चयात्परमार्थसत एवार्थक्रियेति मन्यमानः प्रतिवादी कथं बोधनीयः । अन्योन्याश्रयादिप्रसङ्गादित्युक्तम् । *2,59* $सत्त्रैविध्ये अनिर्वचनीये च प्रमाणनिरासः$ %% न्यायसुधा: द्वितीयं दूषयति- सत्त्रैविध्यं चेति ॥ केनेत्यस्य परमार्थसता वा व्यावहारिकसता वा प्रातिभासिकसता वा । आद्ये ऽपि किमात्मेतरेणोताऽत्मनेत्यर्थः । पृच्छ्यते ऽस्माभिरिति शेषः । यथा मिथ्याभूतस्य साधकत्वं केन सिद्धयेदिति पृष्टं तथेति चार्थः । व्यावहारिकसतः साधकत्वसिद्धये यदुपन्यस्तं तच्चेति वा । पृच्छाविषयत्वमेव न दोष इत्यत आह- तस्यापीति ॥ असतः साधकत्वस्येव तस्य सत्त्रैविध्यस्यापि कथञ्चन विकल्पितपक्षेषु कस्मिंश्चन पक्षे नैव सिद्धिः । कुतः । उक्तप्रकारेणैव । तथा हि । न तावत्परमार्थसत्ताऽत्मेतरेण । द्वैताऽपत्तेः । नाप्यात्मनैव । तस्य निर्विशेषस्य साधकतायोगात् । व्यावहारिकप्रातीतिकयोस्तु स्वरूपमेवाद्यापि न सिद्धमिति । नामुख्यं सदसन्नपि सत् । येनोक्तदोषप्रसङ्गः । किन्त्वनिर्वचनीयम् । नच तदपि दुर्वचम् । सदसद्वैलक्षण्यस्यैव तत्त्वात् । तच्चोक्तविधया व्यावहारिकप्रातिभासिकभेदाद् द्विविधम् । तत्र व्यावहारिकस्य प्रपञ्चस्य सदसद्विलक्षस्य सद्विलक्षणत्वादुपपन्नं श्रुत्यादिना मिथ्यात्वसमर्थनम् । असद्विलक्षणत्वात्तदन्तर्गतस्य प्रमाणादेः साधकत्वं चेति । स्यादेतदेवं कथञ्चिद्यदि विश्वस्य सदसद्विलक्षणत्वं स्यात् । तदेव न सिद्धयतीत्याह- वैलक्षण्यं सदसतोरिति ॥ विश्वस्येति शेषः । सदसतोरिति सम्बन्धमात्रे षष्ठी । तथाच सदसद्भयामित्यर्थः । एतेन । प्रमाणविकल्पनिरासेन । तथाहि । विश्वस्य सदसद्वैलक्षण्यं किं सता प्रमाणेन साध्यते । उतासता । अथ सदसद्विलक्षणेन । नाद्यः । वादिनो ऽनुपपत्तेः । न द्वितीयतृतीयौ । प्रतिवादिनो ऽसम्प्रतिपत्तेरिति । नन्वत्र सदसद्वैलक्षण्ये साधकत्वं न स्यादिति प्रसङ्गो वाच्यः । नच तत्र व्याप्तिः । मैवम् । साक्षिणि व्याप्त्यवधारणोपपत्तेः । सत्त्वाभावे साधकत्वं न स्यादिति वा प्रसङ्गं वक्ष्यामः । तत्रासत्त्वमुपाधिरिति चेन्न । तस्य सत्त्वाभावानतिरेकात् । तद्भङ्गस्य च प्रागनिर्वचनीयसिद्धेरशक्यत्वात् । एतेन सद्विलक्षणत्वान्मिथ्यात्वोपपादनसद्विलक्षणत्वात्साधकत्वं चोपपन्नमिति परास्तम् । सद्वैलक्षण्ये ऽसत्त्वापत्त्या साधकत्वाभावास्यासद्वैलक्षण्ये च सत्त्वापातेन मिथ्यात्वोपपादनस्यासम्भवस्यापत्तेः । प्रागनिर्वाच्यसिद्धेर्व्याप्तिद्वयनिरासायोगात् । असद्वैलक्षण्यमात्रेण हानादिव्यवहारोपपत्तौ शुक्तिरजतादावपि तत्प्रसङ्गः । मायाविद्यावैलक्षण्यान्नैवमिति चेन्न । तस्य निराकरिष्यमाणत्वात् । वैलक्षण्यमात्रस्य प्र्रकृतानुपयोगादिति । आस्तां वा सत्त्वादिविकल्पनिरासेन दूषणाभिधानम् । प्रमाणमेव प्रपञ्चानिर्वचनीयतायां नोपपद्यते । नहि नेहनानेत्यादिश्रुतिः सदसद्वैलक्षण्यलक्षणानिर्वचनीयतां विश्वस्य वक्ति । *2,70* %% न्यायसुधा: अथ मन्येत । विवादपदं सदसद्विलक्षणं ज्ञानबाध्यत्वाद्यदेवं तदेवं यथा शुक्तिरजतमित्यनुमानं विश्वस्य सदसद्विलक्षणत्वे मानम् । तद्बलाच्छ्रुतिरपि तत्रैव पर्यवस्यतीति । तदसत् । अनुमानस्याभासत्वादित्याशयवान्प्रथमप्राप्तत्वात्प्रतिज्ञां तावन्निराकरोति- वैलक्षण्यं सतश्चेति ॥ चशब्दाववधारणे । अपिशब्दौ मिथः समुच्चये । अयमर्थः । किमत्र सदसच्छब्दौ भावाभाववाचिनौ । किंवा विद्यमानाविद्यमानवाचिनौ । आद्ये दूषणम् । सतो भावात्मकस्य विश्वस्यासतो ऽभावाद्वैलक्षण्यमपि भावाभावभेदवादिनो मम मते स्वयं सदस्त्येव । एवमसतो ऽभावात्मकस्य विश्वस्य सतो भावाद्वैलक्षण्यमपि भेदवादिनः स्वयं सदेव । अतस्तेन साधितेन ममानिष्यं कथं भवेत् । किं नामैवं विभागेन सदसद्वैलक्षण्यसिद्धयापि प्रतिज्ञातार्थसिद्धेरर्थान्तरता परस्य स्यादिति ॥ 1 ॥ यदि च प्रत्येकं भावाभाववैलक्षण्यं विवक्षितम् । तदा सतो भावस्यापि विश्वस्य सतो भावाद्वैलक्षण्यं भावभेदवादिनो मम स्वयं सदेव । भावान्तरवैलक्षण्याङ्गीकारात् । असतो ऽभावादपि वैलक्षण्यं सुतरां भावाभावभेदवादिनः स्वयं सदेव । एवमसतो ऽभावस्य विश्वस्यासतो ऽभावाद्वैलक्षण्यमभावभेदवादिनः स्वयं सदेव । अभावान्तरवैलक्षण्याङ्गीकारात् । सतो भावाद्वैलक्षण्यमपि सुतरां स्वयं सदेवेति तेनानिष्यं कथं भवेत् ॥ 2 ॥ *2,77* भावाभाववैलक्षण्यं नाम तत्त्वानधिकरणत्वं विवक्षितमिति चेत् । तथापि सतो भावस्यापि विश्वस्यासतो ऽभावाद्वैलक्षण्यमभावत्वानधिकरणत्वमपि स्वयं सदेव । असतो ऽभावस्य विश्वस्य सतो भावाद्वैलक्षण्यमपि भावत्वानधिकरणत्वमपि मम स्वयं सदेव । भावाभावभेदवादित्वात् । यदि हि भावे ऽप्यभावत्वमभावे ऽपि भावत्वमङ्गीकुर्यां कुतस्तदा भावाभावभेदवादः । तथाच कथं तेन साध्यमानेनानिष्यं मम भवेत् ॥ 3 ॥ अथ प्रत्येकं भावाभावत्वानधिकरणत्वं विवक्षितमिति मन्येत । तदा सतो भावस्यापि विश्वस्य भावाभाववैलक्षण्यं भावाभावरूपत्वानधिकरणत्वं मम स्वयं सदेव । तथासतो ऽभावस्यापि विश्वस्योक्तरूपं वैलक्षण्यं स्वयं सदेव । भावभावभेदवादिनैकैकार्थस्योभयरूपतानङ्गीकारात् । भावे हि भावत्वमेव । नाभावत्वमपि । अभावे चाभावत्वमेव । न भावत्वमपीत्यतस्तेन साधितेनानिष्यं मम कथं भवेत् ॥ 4 ॥ अथैकैकस्य वस्तुनो भावत्वानधिकरणत्वमभावत्वानधिकरणत्वं च साध्यतया विवक्षितमिति मन्वीत । तथापि सतो भावस्यापि विश्वस्यासतो ऽभावाद्वैलक्षण्यमभावत्वानधिकरणत्वं मम सदेव । एवमसतो ऽभावस्यापि विश्वस्य सतो भावाद्वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । भावाभावभेदवादित्वात् । अतः कथं तेनानिष्यं भवेत् । अंशे सिद्धार्थतया परस्य निग्रहात् । उभयसाधनाददोष इति चेन्न । असिद्धसन्निधाने ऽपि सिद्धस्य तत्त्वानपायात् । विशिष्टसाधनान्नैवमिति चेन्न । तथापि वैयर्थ्यानिस्तारात् ॥ 5 ॥ *2,86* अथ भावाभिमते भावत्वानधिकरणत्वमभावाभिमते चाभावत्वानधिकरणत्वं साध्यते । अतो नोक्तदोष इति चेन्न । तथापि सतो भावस्यापि विश्वस्य सतो वैलक्षण्यं भावत्वानधिकरणत्वं मम स्वयं सदेव । कथं भावत्वभेदवादिनो नैकमेव भावत्वं सर्वभावेष्वनुगतम् । किं नाम प्रतिभावं भावत्वानि भिद्यन्ते । प्रतिपादयिष्यते चैतत् । तथाच भावो ऽपि भावत्वान्तराधारो भविष्यति । एवमसतो ऽभावरूपस्यापि विश्वस्यासतो वैलक्षण्यमभावत्वानधिकरणत्वं मम स्वयं सदेव । कथम् । अभावत्वभेदवादिनाभावे ऽप्यभावत्वान्तराभावस्वीकारात् । तथा च तेनानिष्यं कथं भवेत् । परस्यैव सिद्धार्थतानिस्तारात् ॥ 6 ॥ अथ भावाभावाभिमतयोः सर्वथा भावाभावत्वे न स्त इत्यर्थो विवक्षितः । तथापि सत एव भावस्यैवासतो वैलक्षण्यमभावत्वानधिकरणत्वं स्वयं सदेव । यतस्तस्माद्विश्वस्य तेन साधितेन भेदवादिनो ऽनिष्यं कथं भवेत् । इदमुक्तं भवति । यदि प्रागभावादिकं पक्षीकृत्याभावत्वानधिकरणमिति साध्यते । तदा तस्य भावत्वं प्रतिज्ञातं स्यात् । भावस्यैवाभावत्वानधिकरणत्वनियमात् । द्वौ नञौ हि प्रकृतमर्थं सातिशयं गमयतः । एवं वियदादिकं पक्षीकृत्य भावत्वानधिकरणत्वे साध्यमाने तस्याभावत्वं प्रतिज्ञातं स्यात् । अभावस्यैव भावत्वानधिकरणत्वनियमात् । भावनिषेध एव ह्यभावः । तथाच विश्वस्य भावाभावविभागस्य च परेणाभ्युपगतत्वान्न भावाभावभेदवादिनो ममानिष्यं किञ्चित् । किन्तु भावाभावव्यतिकरमात्रम् । तत्साधनं च प्रकृतानुपयुक्तमिति ॥ 7 ॥ *2,91* भावाभावाभिमतयोरभावभावत्वानधिकरणत्वे वादिप्रतिवादिसंमते भावाभावत्वानधिकरणत्वमप्यधिकं साध्यते । अतो नोक्तदोष इति चेन्न । यतः सतो भावस्यैव विश्वस्य वियदादेरसतो वैलक्षण्यमभावत्वानधिकरणत्वं स्वयं सदेव । प्रमितमेव । यतश्चासतो ऽभावस्यैव विश्वस्य प्रागभावादेः सतो वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । प्रमितमेव । यतश्चासतो ऽभावस्यैव विश्वस्य प्रागभावादेः सतो वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । अतो भेदवादिनस्तेन विपरीतेन प्रतिज्ञातेनानिष्यं कथं भवेत् । प्रतिज्ञातार्थसिद्धौ खल्वनिष्यं भवेत् । नहि प्रमाणबाधितो ऽसौ सिद्धयति । व्यावहारिकभावत्वाभावत्वगोचरं प्रमाणं तत्त्वविषयेणानुमानेनैव बाध्यत इति चेन्न । यतो ऽस्माकं तावद्भावाभावत्वविषयं प्रमाणं तत्त्वगोचरमेव । अन्यथा चक्रकादिप्रसङ्गादतिप्रसङ्गाच्चेति ॥ 8 ॥ द्वितीये ऽप्येतदेवोत्तरम् । विश्वस्य सतः सत्याद्वैलक्षण्यमपि मम स्वयं स्वमतमेव । तथासतो ऽविद्यमानादपि वैलक्षण्यं स्वयमेव । अतस्तेन साधितेन ममानिष्यं कथं भवेत् । भवतु विश्वस्यात्मनः शशविषाणादेर्वैलक्षण्यं स्वमतम् । सतो वैलक्षण्यं तु कथम् । सत्त्वाङ्गीकारादिति चेन्मैवम् । सतो विद्यमानस्याप्यसतो भेदं वदतो मम यथा विश्वस्यासतो वैलक्षण्यं स्वयमेव । तथा सतो ऽपि विश्वस्य सतो वैलक्षण्यं सतां भेदवादिनः स्वयमेव । सदन्तरवैलक्षण्यात् ॥ 9 ॥ सत्त्वासत्त्वानधिकरणत्वं सदसद्विलक्षणत्वमिति चेत् । तदापि सतो विश्वस्यासतो वैलक्षण्यं सदसद्भेदवादिनः स्वयं सदेव । अतस्तेन साधितेन ममानिष्यं कथं भवेत् । परस्यैवांशतः सिद्धार्थता भवेत् । तर्हि सत्त्वानाधारत्वमेव साध्यत इति चेन्न । असत एव हि सतो वैलक्षण्यं सत्त्वानधिकरणत्वं भेदवादिनो मम स्वयं सदेव नियमेन भवति । तथाच विश्वस्य तेन सत्त्वानधिकरणत्वेन साधितेनासत्त्वापत्त्या परस्यैवानिष्यं भवेत् । अनिष्यप्रसङ्गेन परं निगृहीतवतो ममानिष्यं कथं भवेत् ॥ 10 ॥ *2,95* अथासत्त्वानधिकरणत्वे वादिप्रतिवादिसिद्धे सत्त्वानधिकरणत्वमप्यधिकं साध्यत इति चेन्न । अनिष्यानिस्तारात् । किञ्च, न सत्त्वं नामैकमनुगतं किन्तु प्रतिवस्तु सत्त्वानि भिद्यन्ते । तत्र वियदादेरसद्वैलक्षण्ये सति सत्त्वानधिकरणत्वं साध्यमानं किमेकसत्त्वानधिकरणत्वमुतानेकसत्त्वानधिकरणत्वमथ सर्वसत्त्वानधिकरणत्वम् । किं वाविशेषितसत्त्वानधिकरणत्वम् । अथवा सर्वथा सत्त्वानधिकरणत्वं विवक्षितम् । नाद्यः । विश्वस्यासतो ऽपि वैलक्षण्यं तावन्मम स्वयमेव सतो ऽपि वैलक्षण्यं सत्त्वानधिकरणत्वमपि स्वयमेव । कथम् । सत्त्वभेदवादिनो मम सतो ऽपि सत्त्वान्तरानधिकरणत्वाङ्गीकारात् । तथाच सिद्धेन तेन साध्यमानेन ममानिष्यं कथं भवेत् । एवमेव चतुर्थनिराकरणमपि व्याख्येयम् । न द्वितीयतृतीयौ । विश्वस्यासतो वैलक्षण्यमसत्त्वानधिकरणत्वं तावन्मम स्वयमेव । सतो वैलक्षण्यमनेकसत्त्वानधिकरणत्वम् । सर्वसत्त्वानधिकरणत्वं तावन्मम स्वयमेव । सतो वैलक्षण्यमनेकसत्त्वानधिकरणत्वम् । सर्वसत्त्वानधिकरणत्वमपि स्वयं सदेव । कथम् । भेदवादिनैकैकस्यार्थस्यानेकसर्वसत्त्वास्वीकारात् । स्वीकारे च भेदभङ्गः स्यात् । ततश्च तेनानिष्यं कथं भवेत् । न पञ्चमः । यतः सत एवासतो वैलक्षण्यं स्वयं तदेव । नियतमेवास्ति । यतश्चासत एव सतो वैलक्षण्यमपि नियतमेवातस्तेन साध्यमानेन विश्वस्य सदसत्त्वापत्त्या भेदवादिनः कथमनिष्यं भवेत् । मया ह्येकस्यैव सदसत्त्वमङ्गीकृतम् । स्वोपाधौ प्रतिषेधाप्रतियोगित्वात्परोपाधौ च तत्प्रतियोगित्वात् । द्वयोरपि सर्वथा प्रतिषेधात्कथं सदसत्त्वप्रसङ्ग इति चेत्तर्ह्यसत एव सतो वैलक्षण्यं स्वयं सन्नियतमेव । अतः सद्वैलक्षण्यमुक्तवा पुनरसतो ऽपि वैलक्षण्येन व्याहतेन प्रतिज्ञातेन भेदवादिनः कथमनिष्यं भवेत् । एवं सत एवासतो ऽपि वैलक्षण्यं नियतमित्यसद्वैलक्षण्यमुक्तवा पुनर्विश्वस्य सद्वैलक्षण्यप्रतिज्ञा व्याहता द्रष्टव्या । नह्यनिर्वाच्यसिद्धेः प्रागयं विप्रतिषेधो निवारयितुं शक्यः । अस्मादेव हेतोस्तत्सिद्धिरिति चेत्तर्हि माता वन्ध्येति प्रतिज्ञा कुतो विप्रतिषिद्धा । वक्ष्यमाणहेतुनैव प्रतिज्ञातार्थसिद्धेस्तत्रापि सुवचत्वात् । "सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुना' इति न्यायात्तत्र हेत्वाकाङ्क्षैव नास्तीति चेत्सत्यम् । किञ्च सत एव विश्वस्यासतो वैलक्षण्यं स्वयं सदेव । साक्षिप्रमितमस्ति । अतस्तेन बाधितेन सर्वथा सत्त्वानधिकरणत्वेन प्रतिज्ञातेन भेदवादिनः कथमनिष्यं भवेत् । अमुख्यसत्त्वावेदकं प्रमाणं तदिति चेत् । मम तावन्मुख्यमेव तत्सत्वमित्युक्तम् । परकीयप्रमाणतर्काणामद्यापि गहने निविष्टत्वादिति । केचित्ते तवानिष्यं कतं न भवेदिति व्याचक्षते । तत्र न पादादाविति प्रतिषेधस्य नञा निर्दिष्यमनित्यमिति समाधानमवसेयम् । *2,99* %% न्यायसुधा: द्वितीये दूषणान्तरमाह- यद्युच्यत इति ॥ अपिशब्दो दूषणसमुच्चये । सर्वस्मादपीत्यभिविधौ वा । यदीति श्रवणात्तर्हीति ग्राह्यम् । सर्वशब्दो ऽनेकार्थः । यद्यनेकस्मात्सतो वैलक्षण्यात् । अनेकसत्त्वानधिकरणत्वं विश्वस्य साध्यमित्युच्यते तर्हि सतां भेदसंस्थितिस्ततश्चापसिद्धान्तः । इदमुक्तं भवति । विश्वमनेकसत्तानधिकरणमिति प्रतिजानतानेकसत्त्वान्यङ्गीक्रियन्ते न वा । द्वितीये ऽनेकविशेषणं व्यथर्म् । आद्ये ऽप्येकस्मिन्नेवार्थे ऽनेकानि सत्त्वान्युताधारभेदेन । नाद्यः । वैयर्थ्यात् । द्वितीये त्विदमुपतिष्ठते । सद्भेदसंस्थितिरिति । अनेकसत्त्वाधिकरणताप्रतिषेधसामर्थ्यादेकैकसत्त्वस्वीकारापत्तेरिति वा । तृतीयस्य वेदं दूषणान्तरम् । यदि सर्वस्मात्सतो वैलक्षण्यं सर्वसत्त्वानधिकरणत्वं विश्वस्य साध्यतयोच्यते तर्हि सद्भेदसंस्थितिः । न ह्यनेकसदनङ्गीकारे सर्वशब्दस्य प्रयाजेनमस्ति । सन्त्येवानेकानि सन्ति पारमाथिर्कं त्वेकमेवेति चेन्न । तत्सिद्धयर्थमेवाद्यापि भवता प्रयतनात् । tadanadhikaraõatvasàdhaneü'÷e ऽपसिद्धान्तात् । चतुर्थे दूषणान्तरमाहसन्मात्रत्वमिति ॥ अविवक्षितविशेषं सत्त्वं यस्माद्ब्रह्मणो ऽप्यस्ति । तस्मात्कारणात्तस्मात्सतो ब्रह्मणस्तद्वैलक्षण्यम् । तत्सत्त्वानधिकरणत्वमपि विश्वस्य नो ऽस्माकं मतं भवेत् । तथाच सिद्धत्वात्तदपि साध्यं नो भवेत् । अविवक्षितविशेषसत्त्वानधिकरणत्वे साध्ये ब्रह्मगतसत्त्वानधिकरणतयापि प्रतिज्ञातार्थोपपत्तेरर्थान्तरतेति । *2,105* $परमते सत्वनिरुक्तभङ्गः$ अथवा किमिदं सत्त्वं नाम । यदनधिकरणत्वं विश्वस्य साध्यते । किं सामान्यसत्त्वमुत स्वरूपसत्त्वम् । आद्यं दूषयति- यद्युच्यत इति ॥ सर्वस्मात्सर्वार्थानुगतात्सामान्याद्वैलक्षण्यं तदनाधारत्वमिति यावत् । साध्यतया यद्युच्यते तदा सद्भेदसंस्थितिः । यदि सत्तैव नास्ति तदा तदनधिकरणत्वप्रतिज्ञा व्यार्था स्यात् । नेदं शशविषाणाधिकरणमितिवद्विप्रतिपत्तेरेवानुदयात् । सत्तासामान्याङ्गीकारे च सद्भेदो दुर्वार एव । न ह्येकाश्रयं सामान्यमस्ति । सन्ति सत्ताधिकरणानि सन्तीति चेत्तर्हि कानीति वक्तव्यानि । द्रव्यादीनीति चेत्कथं तर्हि तेषामेव तदनधिकरणत्वसाधनम् । व्यवहारतः सर्वमस्ति । परमार्थतस्तु नेति चेन्न । उक्तोत्तरत्वात् । एतच्च परमतेनोत्तरमुक्तं वेदितव्यम् । स्वमतेन तु सिद्धसाधनत्वं द्रष्टव्यम् । द्रव्याद्यतिरिक्तानुगतसत्त्वसामान्यस्यैवानङ्गीकारात् । द्वितीयं दूषयति- सन्मात्रत्वमिति ॥ सत्तानपेक्षं सत्त्वं सन्मात्रत्वं स्वरूपसत्त्वमिति यावत् । तद्ब्रह्मणो ऽप्यस्ति यतस्तस्मात्कारणात्तस्माद्ब्रह्मणस्तद्वैलक्षण्यमब्रह्मत्वमपि विश्वस्य नो भवेदिति । अथवा सामान्यसत्तापक्षे दोषान्तरमनेनोच्यते । तथाहि सत्तासामान्यविधुरस्यापि ब्रह्मणः सन्मात्रत्वं स्वरूपसत्त्वं तावदस्ति । न पुनः सत्त्ववैधुर्यादसदनिर्वाच्यं वा ब्रह्म । तस्मात्सत्तावैधुर्यस्यासत्त्वाद्यहेतुत्वात्तत्सत्तानधिकरणत्वमपि विश्वस्य नो भवेदिति । एतेन ब्रह्मस्वरूपं सत्त्वमिति पक्षो ऽपि निरस्तः । अर्थक्रियाकारित्वं ज्ञानाबाध्यत्वं वा सत्त्वमिति पक्षद्वयं स्फुटदोषत्वान्न दूषितम् । अर्थक्रियेति वदता मिथ्याभूतस्यैवार्थक्रियाङ्गीकृतेति सिद्धान्तविरोधश्च । अर्थक्रियाविधुरस्यापि ब्रह्मणः सत्त्वात्तद्वैधुर्यं नासात्त्वादिहेतुः । अर्थक्रियानधिकरणतामात्रसाधनं प्रकृतानुपयुक्तं तद्विरुद्धं च । ज्ञानाबाध्यत्ववैधुर्यं च तद्बाध्यत्वमेव । तच्च हेत्वर्थान्न भिद्यत इति स्फुटमेव । हेत्वन्तराभिधाने ऽपि वक्ष्यमाणन्यायेन बाधसिद्धार्थताद्यापत्तिः स्फुटैव । यदत्रोक्तम् । त्वयापि द्वे तत्त्वे सदसिदति तत्त्वं व्यवस्थापयता यदेव सत्त्वेन व्यवस्थापितं तस्यैव मयाप्यङ्गीकारान्न सच्छब्दार्थानिरुक्तिरिति । तदतीव मन्दम् । मया हि । क्वचित्सदिति भावो व्यवह्रियते । क्वचिच्च प्रतिपन्नोपाधौ निषेधाप्रतियोगि । क्वापि मूर्तमित्यादि तत्सर्वं च निरस्तमिति । *2,112* %% न्यायसुधा: $पराभिमतबाध्यत्वखण्डनम्$ एवं प्रतिज्ञां निराकृत्य हेतुमप्यपाकरोति- ज्ञानबाध्यत्वमिति ॥ न केवलं प्रतिज्ञा दुष्या । किं नाम हेतुभूतं ज्ञानबाध्यत्वमपीत्यर्थः । तुशब्दः सिद्धान्त्यभिमताज्ज्ञानबाध्यत्वाद्वयवच्छिनत्ति । ज्ञानबाध्यत्वं हि ज्ञाननिवर्त्यत्वं वा प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं वा हेतुत्वेन परस्याभिमतम् । नच प्रपञ्चे तत्प्रतिवादिनो मम सिद्धम् । अतो ऽन्यतरासिद्धो हेतुरिति । नन्वीश्वरज्ञानेन प्रपञ्चनिवृत्तिस्त्वयापीष्यत एव । अन्यथा तस्य संहारकर्तृत्वानुपपत्तेः । ज्ञानादिमत एव कतृत्वात् । सत्यम् । नैवं ज्ञाननिवर्त्यत्वं परस्याभिप्रेतम् । अपि तर्ह्यज्ञानोपादानकस्य समाने विषये विरोधिता ज्ञानेनोपादाने निवृत्ते स्वयमेव विलपनम् । यथाऽह । "अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिबाधः' इति । न चायं प्रपञ्चे ऽस्माकं संमतः । किन्तु मुद्गरप्रहारादिना घटस्येवेश्वरस्य ज्ञानेच्छाप्रयत्नव्यापारैर्विनाश एव । स एव हेतुरस्त्विति चेन्न । तथाविधमपि ज्ञानबाध्यत्वं पक्षैकदेशे प्रकृत्यादौ न सिद्धं प्रतिवादिन इति भागासिद्धत्वात् । किञ्च सत्यस्यापि ज्ञानविनाश्यत्वमस्तु । नच विपक्षे किञ्चिद्बाधकमस्तीत्यतो ऽप्रयोजकत्वाज्ज्ञानबाध्यत्वं न सिद्धमपि व्याप्यत्वासिद्धमपीति यावत् । प्रतिवादिनो मतेनेति गुडजिह्विकामात्रम् । बाधकानुपन्यासे वादिनो ऽपि व्याप्यत्वासिद्धेरावश्यकत्वात् । सतो विनाशे चैतन्यस्यापि विनाशप्रसङ्ग इति चेत् । तर्हि विनाशमात्रस्य साध्यप्रयोजकत्वेन ज्ञानबाध्यत्वमसिद्धमपि । व्यर्थविशेषणासिद्धमपि स्यात् । नाश्यत्वमात्रं हेतुर्ज्ञानेति स्वरूपकथनमात्रम् । स चोक्तबाधकसानाथ्येन नाप्रयोजक इति चेन्न । सत्त्वसाम्ये ऽपि विनाशकारणसदसद्भावेन विशेषस्योक्तत्वात् । ननु च नेहनानास्तीतिप्रतिपन्नोपाधौ श्रौतनिषेधात्मा बाधः प्रपञ्चे ऽस्तीति चेन्न । श्रुत्यर्थनिर्णयोत्तरकालमेवैतत् । स एव तूपपत्तिविरोधादशक्य इत्युच्यमानत्वात् । अथवा ज्ञानबाध्यत्वमसिद्धं व्याप्तिरहितमपीति योज्यम् । तथा हि । किं त्वदभिमतं ज्ञानबाध्यत्वमत्र हेतूक्रियते किं वास्मदभिमतमिति वाच्यम् । आद्यं चेदुक्तन्यायेन न सिद्धं प्रतिवादिनः । द्वितीये व्याप्तिवैधुर्यमिति । तत्कथमित्यत आह- विज्ञातस्येति ॥ हि यस्मादन्यथाविज्ञातस्य सम्यग्विज्ञानमेव बाधस्तद्विषयत्वमेव तद्बाध्यत्वं मतमस्माकम् । तच्चात्मनि विपक्षे गतमिति व्याप्तिविकलमिति वाक्यशेषः । सत्यो ऽप्यात्मा देहाद्यात्मना विज्ञातो वेदान्तजनितसम्यग्विज्ञानवृत्तिविषय इति परेणाप्यङ्गीकार्यम् । अन्यथा अविद्यानिवृत्त्यनुपपत्तेरिति । *2,121* $बाध्यत्वनिर्वचनम्$ अथवा दृष्टान्तं प्रत्याचष्टे- ज्ञानबाध्यत्वमिति ॥ अपिपदेन सदसद्विलक्षणत्वलक्षणं साध्यमनिर्वाच्यत्वं समुच्चिनोति । तुशब्दो ज्ञानबाध्यत्वमभिमताद्वयवच्छिनत्ति । न सिद्धिं शुक्तिरजतादाविति शेषः । शुक्तिरजतादेरनिर्वचनीयत्वं तावत्प्रतिवादिनो ममासिद्धम् । मयात्यन्तासत्त्वेनाङ्गीकृतत्वात् । अत एव ज्ञानबाध्यत्वं मम तत्रासंमतम् । तद्धि ज्ञाननिवर्त्यत्वं परस्याभिमतम् । न चासतस्तत्सम्भवति । तस्य नित्यनिवृत्तत्वात् । अतः साध्यसाधनविकलो ऽयं दृष्टान्ताभासः । ननु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं बाध्यत्वमस्त्येव शुक्तिरजतादौ । मैवम् । तथा सत्यसत्त्वप्रसङ्गात् । वक्ष्यते चैतत् । यदि तर्हि न बाध्यत्वं शुक्तिरजतादेः । (बाढम् । ननु) सकललोकविरोधादिप्रसङ्गः । मैवम् । त्वदभिमतस्याभावे ऽप्यन्यस्य बाध्यत्वस्य तत्र विद्यमानत्वात् । किं तदित्यत आह- विज्ञातस्येति ॥ बाध्यत्वमिति प्रकृतप्रकृत्यर्थं बाध्यं तदिति सामान्येन परामृशति । केचिन्नेदं रजतमिति ह्यध्यस्तवस्त्वभावबोधं बाधमाहुः । अपरे तु शुक्तिरियमिति विरोधिभावान्तरज्ञानम् । तदुभयं प्रत्येकमव्यापकम् । शाब्दादौ द्वयोरपि बाधत्वप्रसिद्धेः । तस्मादुभयानुगतमेतदुच्यते । रजतत्वादिना विज्ञातस्य पुरोवर्तिनः शुक्तित्वादिना विज्ञानं खल्वन्यथाविज्ञातस्य सम्यग्विज्ञानं भवति । एवमसतो रजतस्य सत्त्वादिनावगतस्यासत्त्वादिना विज्ञानमप्यन्यथाविज्ञातस्य सम्यग्विज्ञानं भवत्येव । सम्यग्विज्ञानं बाध इत्येवोक्ते सर्वमपि सम्यग्ज्ञानं बाधः प्रसज्येत । नच तथा व्यवहारः । तन्निवृत्त्यर्थमन्यथाविज्ञातस्येत्युक्तम् । अन्यथाविज्ञातस्य ज्ञानमित्येवोक्ते धारावाहिकभ्रमे राजतत्वेनावगतस्य शुक्तिकाशकलस्य पुनर्नागवङ्गत्वादिज्ञाने ऽपि प्रसङ्गः । तन्निरासाय सम्यगित्युक्तम् । अन्यथेति । तत्स्वरूपापेक्षया । तेन घटस्यैव पटाद्यपेक्षयान्यथा घटत्वेन ज्ञानस्य पुनर्घटत्वेन ज्ञाने प्रसङ्गो निरस्तः । छलप्रसङ्गात् । तथापि रजतत्वेनावगतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने प्रसङ्गस्तदवस्थः । एवमेकेनान्यथाविज्ञातस्य पुरुषान्तरसम्बन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग्विज्ञाने प्रसङ्गो ऽपीति चेन्मैवम् । बाधतिः खलु लोडने पठ्यते । तच्च ज्ञानास्यार्थस्य वास्तु । न तावज्ज्ञानस्य । तस्य क्षणिकत्वेन स्वत एव लोडितत्वात् । सम्यग्विज्ञानस्याप्युत्तरज्ञानविनाश्यस्य बाधितत्वव्यवहारप्रसङ्गात् । नाप्यर्थस्य । शुक्तिशकलादेस्तादवस्थ्यात् । रजतादेनिर्त्यलोडितत्वात् । अतः पूर्वज्ञानप्रसञ्जितस्यान्यथाकारस्य लोडनमिवेति वक्तव्यम् । तथाच सति को ऽतिप्रसङ्गः । तत्किं वक्तव्यमेतत् । नहि । कथमनुच्यमानं ज्ञास्यते । अन्यथाविज्ञातस्येति वचनसामर्थ्यात् । अन्यथा सम्यग्विज्ञानमित्येवावक्ष्यत् । किमनेनेति । तद्विषयत्वं बाध्यत्वमिति शेषः । *2,135* $अनिर्वचनीयलक्षणनिरासः$ अथवानिर्वचनीयममुख्यं सदित्युक्तम् । तत्र किमिदमनिर्वचनीयत्वम् । किं निरुक्तिविरहः । किंवा निरुक्तिनिमित्तविरहः । नादक्यः । अनिर्वचनीयमित्यादिनिरुक्तेः सत्त्वेनासम्भावित्वात् । द्वितीये ऽपि निरुक्तिनिमित्तं ज्ञानमर्थो वा स्यात् । नाद्यः । ज्ञानस्योभयवादिसिद्धिसद्भावात् । न द्वितीयः । यता प्रतिभासमर्थस्यालौकिकस्य रजतादेर्मायावादिनाभ्युपगतत्वादित्याशङ्कय परेणानिर्वचनीयस्य लक्षणद्वयमभिहितम् । सदसद्विलक्षणत्वमनिर्वचनीयत्वं ज्ञानबाध्यत्वं चेति । तत्राद्यं तावन्निराकरोति- वैलक्षण्यं सतश्चेति ॥ व्याख्यानानि तु पूर्ववदेव । तत्र यावत्सु पक्षेषु सिद्धाथर्त्वपर्यवसानं तावत्स्वनिर्वचनीयत्वस्य सत्त्वाविरोधित्वेन न सन्प्रपञ्चः किन्त्वनिर्वचनीय इत्यारम्भासङ्गतिर्देषो ऽवगन्तव्यः । यत्र पुनर्बाधादिपर्यवसानं तत्राव्याप्तिरवगन्तव्या । अथवानिर्वचनीयत्वेन वियदादिकं शुक्तिरजतादिकं च परस्याभिमतम् । तत्र सत एव सत्त्वेन प्रमितस्यैव वियदादेर्विश्वस्यासद्विलक्षणत्वमेव स्वयं सत् । एवमसत एवासत्त्वेन प्रमितस्यैव शुक्तिरजतादेर्विश्वस्य सर्वस्याप्यारोपितस्य सद्विलक्षणत्वमेव स्वयं सत् । वियदादावसद्विलक्षणत्वमेवास्ति । सद्वैलक्षण्यं तु प्रमाणबाधितम् । तथा शुक्तिरजतादौ सद्विलक्षणत्वमेवास्ति । असद्वैलक्षण्यं तु प्रमाणविरुद्धम् । अतो ऽसम्भविना तेन लक्षणेनोक्तेन कथं ते ऽनिष्यं निग्रहस्थानं न भवेदित्यादियोजना द्रष्टव्या । भेदवादिन इत्यनेन मायावादिनो वियदादौ सद्वैलक्षण्याङ्गीकारः शुक्तिरजतादौ चासद्विलक्षणत्वाभ्युपगतिराग्रहमात्रमलैवेत्यभिप्रैति । यद्युच्यत इत्यत्राप्युक्तरीत्यासम्भवित्वादिकं ज्ञातव्यम् । सन्मात्रत्वमित्यनेनातिव्याप्तिरुच्यते । तथा हि । ब्रह्मणो ऽपि सन्मात्रत्वं सत्त्वानधिकरणत्वमिति यावत् । मायावादिनाभ्युपगतमिति शेषः । निर्धर्मकत्वाङ्गीकारात् । असत्त्वानधिकरणत्वं तु निश्चितमेव । तस्मात्तदपि ब्रह्मापि सन्नो भवेत्किन्त्वनिर्वाच्यं प्रसज्येतेति । सत्त्वेनासत्त्वेन च विचारासहत्वमनिर्वचनीयत्वं न पुनः सत्त्वासत्त्वधर्मानधिकरणत्वम् । ब्रह्म तु सत्त्वेन विचारसहं कथमनिर्वचनीयं स्यादिति चेन्न । सत्त्वेनेति त्वप्रत्ययार्थस्यानभ्युपगमात् । किञ्च यो वियदादौ विचारः स ब्रह्मण्यपि समान इति कथं न तस्यानिर्वचनीयत्वम् । यथोक्तम् । "सर्ववैलक्षण्याङ्गीकारात्' इत्यादि । निराकरिष्यते चासौ दुर्विचारस्तत्र तत्रेति । द्वितीयमपि लक्षणं निराकरोति- ज्ञानबाध्यत्वमिति ॥ यदि ज्ञानबाध्यत्वं नामोक्तविधया शुक्तिरजतादेश्चासत्वेनाविद्योपादानकत्वाभावात् । ततश्चासम्भवित्वं लक्षणदोषः । यदि पुनर्ज्ञानविनाश्यत्वमात्रम् । तथापि वियदादौ नित्ये नित्यत्वादेव शुक्तिरजतादौ चासत्वान्न सिद्धमित्यव्याप्तिः । यदि च प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं तदपि वियदादौ न सिद्धमित्यव्याप्तिरेव । उपपत्तयस्तूक्ता वक्ष्यमाणाश्चानुसन्धेयाः । ननु भवतापि बाध्यत्वं किमप्यङ्गीकरणीयमेव । पदस्य निरर्थकत्वायोगात् । तदेवास्माकमनिर्वचनीयलक्षणं भवत्वित्यत आह- प्रतिवादिनो विज्ञातस्येति ॥ प्रतिवादिनो मम मतमिति सम्बन्धः । तच्चात्मन्यनिर्वचनीये ऽप्यस्तीत्यतिव्याप्तमिति शेषः । अत्रान्यथाविज्ञानमेव भ्रान्तिः । तत्प्रसञ्जितान्यथाऽकारलोडनं सम्यग्विज्ञानमेव बाध इत्यवधारणतया मतान्तराणि निरस्तानि वेदितव्यानि । हि शब्देन तत्र प्रमाणप्रसिद्धिं सूचयति । *2,149* $प्रभाकरेण परिणामपक्षानुवादः$ अथ पञ्चाख्यातिवादः ॥ इह खलु केचिद्यथार्थमेव सर्वविज्ञानमिति मन्यमाना नान्यथाख्यातिं सहन्ते । तथा हि । केयमन्यथाख्यातिर्नाम । यदि तावदन्यथापरिणते वस्तुनि ख्यातिरन्यथाख्यातिः । तदा घटादिप्रत्ययाः सर्वे ऽप्यन्यथाख्यातित्वाद्विभ्रमाः प्रसज्येरन् । किञ्च शुक्तिकाया रजताकारपरिणामः किं सकारण उताकारणः । न तावदकारणः । कादाचित्कत्वानुपपत्तेः । आद्ये कारणं वाच्यम् । करणदोष इति चेन्न । तस्य करणसम्बन्धिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः । अन्यथा तदैव सकलार्थानां रजतरूपपरिणामप्रसङ्गात् । दुष्यकरणसंसर्गो हेतुरिति चेत्तथापि किं शुक्तित्वापगमेन रजतरूपपरिणामः । किं वा तदनपगमेन । आद्ये पुरुषान्तरेणापि तदा शुक्तित्वं न प्रत्येतव्यम् । द्वितीये भ्रान्तेनापि तत्प्रत्येतव्यम् । किञ्च शुक्तित्वापगमे बाधे ऽपि न तद्भायात् । अथ पुनः शुक्तयाकारेण रजतं परिणतमिति चेन्न । करणदोषस्य कारणस्याभावात् । बाधो ऽप्येवं तेनैव गृह्यत इति चेन्न । घटादेरपि कुलालादिमात्रवेद्यतापातात् । सुखादिवदिति चेन्न । बाह्यान्तरत्वेन विशेषात् । अन्यथोक्तातिप्रसङ्गानिस्तारात् । *2,154* किञ्च दोषवशाद्रजताकारेण परिणता चेच्छुक्तिस्तदा दोषापगमे ऽपि तथैव कथं नावतिष्ठते । नहि निमित्तकारणनाशात्कार्यनाशो दृष्टः । कमलकुड्मलविकासनिमित्तसावित्रतेजो ऽपगमस्य विकासनिवृत्तिहेतुता दृष्टेति चेन्मैवम् । दलविभागो हि विकासो नाम । स च क्षणिकत्वात्सत्येव सावित्रतेजसि निवृत्तः । संयोगप्रध्वंसस्तु न कदापि निवर्तते पुनः संयोगलक्षणो मुकुलीभावस्तु शीतादिनोदनजन्य एव । स्थायित्वे ऽपि विभागस्यान्यदेव तन्नाशे निमित्तमिति यत्किञ्चिदेतत् । परत्वादिवत्स्यादिति चेन्न । विप्रतिपत्तेः । किञ्चोत्पन्नं चेद्रजतं विनष्टं तदा तथैव प्रतीतिः स्यात् न पुनर्नेदं रजतमिति बाधबुद्धिः । एतेन दुष्यकरणजन्याद्विज्ञानाद्रजतमेत्यपि परास्तम् । का चैवं सति दोषवाचोयुक्तिः । नहि मृदो घटाकारपरिणामस्य निमित्तं दण्डचक्रादिकं दोषत्वेन मन्यन्ते । किञ्च यस्याः प्रतीतेस्तदालम्बनं तत एव तज्जन्म किंवा प्रतीत्यन्तरात् । नाद्यः । परस्पराश्रयप्रसङ्गात् । उत्पन्ने हि रजते तदालम्बनायाः प्रतीतेर्जन्म, तस्यां जातायां रजतोत्पत्तिरिति । न खलु निरालम्बना प्रतीतिरुत्पद्यते । द्वितीये ऽपि किं तत्प्रतीत्यन्तरं शुक्तिकाऽलम्बनम् । उत शुक्तिकारजतान्तरालम्बनम् । अथवार्थान्तरालम्बनम् । नाद्यः । सर्वत्र शुक्तिप्रतीत्यनन्तरं रजतोत्पादप्रसङ्गात् । शुक्तिरजतप्रतीतेः प्राक् शुक्तिरिति प्रतीतिनियमाभावाच्च । दुष्यकरणालोचितशुक्तिसाधारणाकारप्रतीते रजतजन्मेति चेन्न । साधारणाकारमात्रदर्शनानन्तरं रजतप्रतीतिनियमाभावात् । कारणवैकल्यं तत्र कल्प्यत इति चेत् । स्यादेतदेवम् । यदि रजतजन्म प्रमितं स्यात् । प्रतीतिं तु प्रकारान्तरेणोपपादयिष्यामः । न द्वितीयः । पूर्वरजतस्यापि तदेव कारणमिति रजतप्रतीतिप्रवाहाविच्छेदप्रसङ्गात् । न तृतीयः । अतिप्रसङ्गात् । तदेवं भ्रान्तिबाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः । *2,159* नापि वस्तुनो वस्त्वन्तरात्मनावभासो ऽन्यथाख्यातिरिति युक्तम् । तथा हि किं वस्तुनो वस्त्वन्तरात्मना सती उतासती । आद्ये न भ्रान्तिर्नापि बाधः । सर्वेषां च सर्वं सर्वात्मना प्रतीयेत । न हि दोषः करणसंस्कारः । तथा सत्यदुष्यकारणेन न किञ्चिदुपलभ्येत । किञ्चैवं सति रजतसंवित्समीचीना शुक्तिरेवेयमिति चासमीचीनेत्यापद्येत । न द्वितीयः । असतः प्रतीत्यनुपपत्तेः । उपपत्तौ वा किं रजतस्यापि वस्तुत्वग्रहणेन । एतेनासम्बद्धविशेषणविशिष्टप्रतीतिरन्यथाख्यातिरिति निरस्तम् । असतो विशेषणसम्बन्धस्य प्रतीत्यनुपपत्तेः । उपपत्तौ वा किमसत्ख्यातिवादिभिरपरार्द्धम् । अथ ब्रूषे ऽन्याकारं ज्ञानमन्यथाख्यातिरिति । तदसत् । समीचीनज्ञानस्याप्यान्तरबाह्यत्वादिना 'र्थविलक्षणाकारत्वेन विभ्रमत्वापत्तेः । *2,161* अन्याकारोल्लेखिज्ञानमन्यालम्बनमन्यथाख्यातिरिति तु विरुद्धम् । तथा हि । न तावत्सदसद्भावमात्रेणालम्बनं सद्भावमात्रस्य सर्ववस्तुप्रत्ययसाधारण्येन सर्वप्रत्ययानां सर्वार्थालम्बनत्वापत्तेः । सर्वं सर्वज्ञता चैवं सति स्यात् । अतीतादिविषयस्य निरालम्बनतापातश्च । एतेन पुरोदेशे सद्भावेनालम्बनत्वमपि प्रत्युक्तम् । नच कारणत्वेनालम्बनम् । रूपादिज्ञानस्य चक्षुराद्यपि कारणमिति तदालम्बनत्वप्रसङ्गात् । अतीतानागतविषयत्वं च ज्ञानस्य न स्यात् । अतीतानागतयोरसत्त्वेन कारणत्वानुपपत्तेः । एतेन विषयतया कारणत्वमित्यपि निरस्तम् । आत्माश्रयत्वं चैवं सति स्यात् । विषयत्वस्यैव निरूप्यमाणत्वात् । किञ्चैवं विषयत्वमित्येवास्तु । किं कारणतया व्यर्थयानर्थजनन्या । किं चेदं विषयत्वम् । येन यस्यातिशय उत्पद्यते स तस्य विषय इति चेत् । अतिशयो हि ज्ञातता वा स्याद्वयवहारो वा । नाद्यः । अनभ्युपगमात् । अभ्युपगमे ऽप्यतीतादिज्ञानस्य निर्विषयत्वापातात् । न ह्यसति धर्मिणि धर्मोत्पादो युज्यते । न द्वितीयः । अतदर्थिनो व्यवहारानुत्पत्तावविषयत्वापत्तेः । व्याघ्रचोरादिज्ञानानन्तरमादीयमानस्य दण्डादेरपि तद्विषयत्वप्रसक्तेश्च । यद्विज्ञानं यदाकारं तत्तदालम्बनमिति तु तथागतमतमनुधावति । *2,163* यत्सन्निकृष्टकरणेन यज्ज्ञानं जन्यते तत्तद्विषयमित्यपि न । रूपादिज्ञानस्याकाशादिविषयतापातात् । नहि रूपादिज्ञानमुत्पादयच्चक्षुराकाशादिना न सन्निकृष्टत इति युज्यते । प्रत्यभिज्ञा च तत्तासन्निकृष्टकरणजन्या न तद्विषया स्यात् । नच वाक्यं वाक्यार्थेन सन्निकृष्टते । येन तज्जनितज्ञानस्य वाक्यार्थो विषयः स्यात् । आकाशादिविषयतैवं चापद्येत । लिङ्गज्ञानाच्चात्मसन्निकृष्टाज्जायमानं लिङ्गिज्ञानमात्मविषयमापद्येत । तस्माद्यज्ज्ञानं यत्प्रतिभासं तदेव तस्यालम्बनमिति मन्तव्यम् । तत्र रजतज्ञाने शुक्तिरवभासते न वेति वक्तव्यम् । अवभासत इति ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः । यदि संविदि बहुमानवान्नेति ब्रूयात्तदा कथं तच्छुक्तिकालम्बनं स्यात् । किञ्च रजतमवभासते शुक्तिकालम्बनं चेदतिप्रसङ्गः कतं परिहरणीयः । ननु रजतावभासस्य रजतविषयकत्वे तेन रजतेन भवितव्यम् । कथं न भवितव्यम् । नहि सम्प्रतिपन्नसमीचीनरजतस्वीकारे ऽपि निमित्तमस्त्यन्यद्रजतावभासात् । न ह्यन्यतररजतप्रतिभासपक्षपाते कारणमस्ति । नास्त्यत्र रजतमित्यपि प्रतिभासो ऽस्तीति चेत् । सत्यम् । प्रतिभाससामर्थ्याद्रजताभावो ऽप्यङ्गीकृत एव पुरतः । प्रतीत्योर्विरोधः स्यादिति चेन्न । यथा न विरोधस्तथा वक्ष्यमाणत्वात् । *2,166* न चान्यथाख्यातिजनने कारणं पश्यामः । नच चक्षुरादिकमेव कारणम् । तस्य समीचीनज्ञानकरणतावधारणात् । न खलु जरामरणविध्वंसहेतुर्जातु सुधा तद्धेतुरपि भवति । कारणैक्ये कार्यभेदस्याकस्मिकत्वप्रसङ्गात् । नचादृष्टभेदात्कार्यभेदः । तस्य कार्यभेदनिश्चयोत्तरकालं निश्चेयत्वात् । कार्यभेदस्य च विप्रतिपन्नत्वात् । दोषसहकृतादिन्द्रियादेवान्यथाज्ञानजननमित्यप्यसत् । दोषा हि कारणानामौत्सर्गिककार्यजननसामर्थ्यं निघ्नन्ति । नतु विपरीतकार्यजननसामर्थ्यमादधाति । न खलु दुष्यं कुटजबीजं वटं जनयति । किं नाम न जनयत्येव कुटजाङ्कुरम् । नच वक्तव्यं दावदहनदग्धवेत्रबीजानां कदलीकाण्डजननसामर्थ्यमुपलब्धमिति । पाकेन द्रव्यान्तरोत्पत्तेस्तेषामबीजत्वात् । *2,168* किञ्च प्रदर्शिताकारव्यभिचारे प्रत्ययस्य सर्वत्र व्यभिचारशङ्का दुर्वारा स्यात् । तथाच कथं बाह्यार्थनिन्हवं निराकुर्मः । तथाहि ज्ञानमेव खलु सर्वत्र वस्तुव्यवस्थापकं नान्यत् । तच्चेत्क्वचिद्वयभिचरति । तदा तत्सर्वत्र शङ्कितव्यभिचारमेव । नच तच्छङ्कापङ्कसङ्क्षालनक्षमं किञ्चिदन्यद्विज्ञानात् । तच्च सकलमपि शङ्काकलङ्कसङ्कोचितप्रभावं न प्रभवतीत्युक्तम् । ततश्च कुतो बाह्यार्थप्रत्याशा । नच वाच्यं यथा घटादेः पार्थिवस्य वह्निव्यभिचारे ऽपि न धूमस्यापि तद्वयभिचारः शङ्कयते । एवमेकज्ञानस्यार्थव्यभिचारे ऽपि न सर्वत्र व्यभिचारशङ्केति । वैषम्यात् । अस्ति हि तत्र पार्थिवत्वाविशेषे ऽप्यव्यभिचारनिश्चयोपायो धूमत्वादिरेवावान्तरो विशेषः । नहि तत्र बाधकं किञ्चित् । तेनोपपद्यते तत्राश्वासः । प्रकृते तु न ज्ञानत्वावान्तरविशेषमनाश्वास निरसनक्षममीक्षामहे । नच बाधकभावाभावरूपाद्विशेषाद्वयवस्थेति वाच्यम् । बाधकस्यापि ज्ञानत्वेन शङ्कास्पदत्वात् । न खलु बाधकस्य किमपि शृङ्गमस्ति । बाधकाभावश्चानुपसञ्जातबाधभ्रमे समानः । संवादकभावाभावाभ्यां विशेष इति चेन्न । उक्तोत्तरत्वात् । संवादकमपि ज्ञानमेवेति तदपि कथं संशयास्पदं न स्यात् । तत्रापि संवादकान्तरान्वेषणे ऽनवस्था कुतो न भवेत् । अङ्गीकृतश्च परेण धारावाहिकभ्रमे ऽन्योन्यसंवादः । एतेन ज्ञानजन्यव्यवहारविसंवादाविसंवादलक्षणो ऽपि विशेषः परास्तो वेदितव्यः । तद्विशेषग्राहिण्यपि विश्वासकारणाभावात् । अपि च प्रतीयमानो ऽयं रजताकारः कुतस्त्य इति वक्तव्यम् । न तावत्पुरोवर्तिनिष्ठ इतीष्यमन्यथाख्यातिवादिनाम् । बाधविरोधश्च तथा सति स्यात् । नापि देशान्तरवर्तीति वक्ष्यामः । ततश्च ज्ञानस्थ एवायमित्यापतितम् । तथा च जितं साकारविज्ञानवादिभिर्बौद्धैः । *2,170* ननु तर्हीदं रजतमित्यादिप्रत्ययस्य का गतिः । उच्यते । रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् । दोषवशात्तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात् । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् । दोषवशात्तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात् । तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजतस्मृतिं जनयति । सा च गृहीतग्रहणस्वभावापि दोषवशाद्गृहीततत्तांशप्रमोषेण गृहीतिसरूपावतिष्ठते । तथाच रजतस्मृतेः पुरोवृत्तिग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहणात्सन्निहितरजतज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवतर्यतः । कुत एतदिति चेन्न । अन्यथानुपपत्तेरुक्तत्वात् । किञ्चेदमिति पुरोवर्ति नयनसम्प्रयोगजं ज्ञानमनुभव इत्यविवादम् । रजतज्ञानं च न तावदिन्द्रियजम् । इन्द्रियस्य सन्निकृष्टाथर् एव ज्ञानजननसामर्थ्यात् । अन्यथा सर्वसार्वज्ञप्रसङ्गात् । नच विप्रकृष्टेन रजतेन सन्निकर्षो ऽस्ति । तत्कार्यस्य साक्षात्कारस्य कदाप्यदर्शनात् । नच शुक्तिशकलसन्निकर्षादेवेन्द्रियं रजतज्ञानमुत्पादयतीति साम्प्रतम् । अतिप्रसङ्गात् । नच दोषसदसद्भावाभ्यां व्यवस्था । दोषाणां विपरीतकार्यकारितया निरस्तत्वात् । भस्मकदोषदूषितस्य जाठरजातवेदसो बहुतराऽहारपरिणतिहेतुतोपलभ्यत इति चेन्न । विप्रतिपत्तेः । दोषस्यैवाऽहारविकारहेतुतोपपत्तेः । नच दहनकार्यं कथं दोषः करोतीति वाच्यम् । कार्ये ऽपि वैजात्योपलम्भात् । जाठराग्निपरिणता हि रसाः शरीरोपचयहेतवो न भस्मकपरिणतास्तथा । तस्मान्नेदमिन्द्रियजम् । नचि लिङ्गाद्यनुसन्धानविधुराणामपि जायमानमनुमानाऽदिप्रभवमिति वक्तुं शक्यते । अतः प्रत्युत्पन्नकरणाभावे ऽप्युत्पद्यमानेनानेन परिशेषात्स्मरणेनैव भवितव्यम् । *2,173* किञ्चेदं स्मरणमनाकलितरजतस्यानुत्पद्यमानत्वात्सम्प्रतिपन्नस्मरणवत् । नचेदमस्मरणम् । तत्तांशविकलत्वात्सम्प्रतिपन्नवदिति युक्तम् । पदात्पदार्थस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात् किञ्चानुभूतं तावन्न समस्तं स्मर्यते । तत्तांशश्चातीतदेशकालसम्बन्धः स्मर्यमाणधर्मः । तथाच स्मरणं च भवतु । भवतु दोषवशात्प्रमुषिततत्तांशम् । नच विपक्षे बाधकं किञ्चिदित्यप्रयोजको हेतुः । नच नेयं स्मृतिरिन्द्रियजन्यत्वात् । तच्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वादिति वाच्यम् । स्मृतिबीजसंस्कारोद्बोधहेतुपुरोवर्तिसाधारणाकारग्रहण एवेन्द्रियव्यापारान्वयव्यतिरेकयोरुपक्षीणत्वात् । नन्वेवं सत्यनास्वादिततिक्तस्य शिशोस्तिक्तस्मरणानुपपत्तेः कथं तिक्तो गुड इति प्रत्यय इति चेन्न । जन्मान्तरानुभूतत्वात् । अदृष्टवशाच्च कस्यचिदेव स्मरणमुपपद्यते । अथवा नायं नियमो ग्रहणस्मरणे एवागृहीतविवेके व्यवहारादिप्रवर्तके इति किन्तु क्वचिद्ग्रहणे एव मिथो ऽगृहीतभेदे । यथा पीतः शङ्ख इति । अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य पीतत्वं दोषवशाद्द्रव्यरहितं गृह्यते । शङ्खो ऽपि गुणहीनः स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरितरेतरापेक्षिणोरसंसर्गाग्रहात्सारूप्यात्पीतचिरबिल्वादिफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भवतः । यत्तु कज्जलकालिमाग्रहणं तत्तिर्यगवस्थानात् । अस्वच्छतया नयनरश्मिप्रतिबन्धकत्वाच्च । पित्तं तु आजर्वावस्थितं काचमिव स्वच्छं न प्रतिबन्धकमिति विशेषः । एवं तिक्तो गुड इति व्यवहारो ऽपि । क्वचित्पुनः स्मरणे एवागृहीतविवेके । यथा स घटस्तत्रासीदिति । अनयैव दिशालातचक्रादिव्यवहाराः सर्वे ऽपि निर्वाह्याः । *2,177* किञ्च विपर्ययमङ्गीकुर्वाणेनापि विवेकाग्रहो ग्राह्य एव । न हि विवेकग्रहे विपर्ययावकाशो ऽस्ति । विरोधात् । अन्यथा विपर्ययनिवृत्त्यनुपपत्तेः । तथाच तत एव सर्वस्योपपत्तौ किं विपर्ययकल्पनया । न चान्यथाख्यातौ किमपि प्रमाणमस्ति । भेदाग्रहप्रसज्जिताभेदव्यवहारबाधनेनैव नेदमिति विवेकज्ञानस्य बाधकत्वमप्युपपद्यते । तदुपपत्तौ चागृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिद्धं सिद्धम् । तथाच प्रयोगः । विगीतप्रत्ययो यथार्थः । प्रत्ययत्वात्सम्प्रतिपन्नवत् । नन्वत्र विगीतप्रत्ययो नाम किं पुरोवर्तिनिर्विकल्पकज्ञानमुत सदृशदर्शनोत्थं रजरस्मरणम् । किं वोभयमाहोस्विद्रजतपुरोवर्त्येकताज्ञानमाहोस्वित्प्रमुषितभेदं वेदनद्वयम् । तत्राद्यपक्षत्रये सिद्धसाधनता । चतुर्थे वाद्याश्रयासिद्धत्वमपसिद्धान्तो व्याघातश्च । पञ्चमे प्रतिवाद्याश्रयसिद्धतेति चेत् । मैवम् । अस्ति तावत्पुरोवर्ति निर्विकल्पकज्ञानम् । अस्ति च सदृशपुरोवर्तिदर्शनजनिता रजतस्मृतिः । तथास्त्येव च तत्समुत्थं सविकल्पकमिदमिति वेदनात्सविवादभेदाभेदं रजतवेदनम् । तत्र विप्रतिपन्नौ भेदाभेदौ विहायेदं रजतमित्यवगममात्रमिदं रजतमित्यादिसामानाधिकरण्यव्यवहारकारणं पक्षत्वेन विवक्षितं चेत्को विरोधः । नहि विप्रतिपन्नाकारेणैव पक्षीकारः क्वचित् । मा हि भून्नित्यानित्याग्निमदनग्निमच्छब्दपर्वतपक्षीकारे प्रकृतदोषानुषङ्गाद्भङ्गो ऽनुमानमुद्रायाः । *2,181* किञ्च सिद्धस्यैव पक्षीकरणम् । विमताकारस्यापि सिद्धत्वे किं साध्येत । विमतौ च भेदाभेदौ विभ्रमगोचरविवादावसरे । भेदे हि वेदनयोरिदं वेदनम् पुरोवतिर्मात्रगोचरम् न रजतवाता वेत्ति । रजतवेदनमपि रजतमात्रग्राहि नेदमिति पुरोवर्तिनमनूद्य तस्यैव रजततामिदं रजतमिति । विदधाति । किन्तु रजतमित्येव यस्य कस्यचिद्रजतत्वमनुसन्धत्ते । तच्च न प्रमाणविरुद्धमिति क्वान्यथाख्यातिः । अतस्तद्वादिभिरभेद एव वक्तव्यो ऽपाकर्तव्यश्चाख्यातिवादिभिरित्यस्त्येव विप्रतिपत्तिः । ततो विप्रतिपन्नाकारं परित्यज्येदं रजतमित्यवगममात्रपक्षीकारे न कश्चिद्दोषः । कथमन्यथाख्यातिवादीदं रजतमिति ज्ञानस्य पुरोवर्तिविषयत्वसाधनाय साधनमुपन्यस्यन्नितो दोषाद्विमुच्येत । अथ रजताथिर्नः शुक्तिकायां प्रवृत्तौ हेतुभूतं ज्ञानं मया पक्षीक्रियत इति चेन्मोच्चैर्वाच्चः परो ऽपि श्रोष्यति । ईश्वरज्ञानेन सिद्धसाधनता स्यादिति चेत्तवापि बाधः कथं न स्यात् । प्रकृतप्रवृत्तिहेतुरनीश्वरज्ञानं पक्षीक्रियत इति चेन्ममापि तथैव स्यात् । त्वयेश्वरानभ्युपगमाद्वयर्थं विशेषणमिति चेत्तर्हि मां प्रति तवापि कथं न व्यर्थम् । तथापि व्याप्तिज्ञाने सिद्धसाधनतेति चेत्तत्रैव तव बाधप्रसङ्गः । इदं ज्ञानादगृहीतविवेकं रजतज्ञानमिति विप्रतिपत्तिविषयमुद्धाटयामीति चेत्सममेतन्ममापि । *2,186* किञ्च विवादाध्यासितं रजतज्ञानं रजतविषयं रजतज्ञानत्वात्संमतवत् । अत्रापि पूर्ववद्विमतिविषयो विवेचनीयः । स्यादेतत् । किमिदं रजतज्ञानं नाम रजतस्य ज्ञानं रजतज्ञानम् । रजतं च तज्ज्ञानं चेति वा । रजतशब्दोल्लेखिज्ञानं वा रजतार्थिनः प्रवृत्तिहेतुज्ञानं वा रजतमिति ज्ञानं वा । न प्रथमः । षष्ठयर्थस्य विषटविषयिभावव्यतिरेकेणासम्भवात्साध्याविशिष्टत्वात् । न द्वितीयः । उभयासिद्धेः । ज्ञानस्य निराकारत्वात् । न तृतीयः । उल्लेखार्थस्य विषयत्वे ऽसिद्धेः । तज्ज्ञानजनितस्मृतिमात्रयोनित्वे पूर्वपदमात्रज्ञानेनापि रजतपदस्य स्मरणसम्भवेन व्यभिचारात् । न चतुर्थः । विवेकग्रहवादिनामिदमिति ज्ञानस्यापि शुक्तिकाऽलम्बनस्य तद्धेतुत्वेन व्यभिचारात् । न पञ्चमः । पूर्वोक्तपक्षाबहिर्भावादिति । मैवम् । अन्यथाख्यातिवादिना किं शुक्तिकाज्ञानं शुक्तिविषयमन्यथाख्यातिरुच्यते । उत रजतज्ञानं शुक्तिविषयम् । आद्ये न नो विवादो यथार्थख्यातित्वात् । द्वितीये रजतज्ञानशब्देन यो ऽर्थः परेण विवक्ष्यते स एवास्माकं हेतुर्भविष्यति । तथा हि न तावदाद्यः कल्पः परेणाङ्गीकर्तुमुचितः । व्याघातप्रसङ्गात् । शुक्तिरजतयोरभेदप्रसङ्गाच्च । न द्वितीयः । अनभ्युपगमात् । न तृतीयः । कदाचिच्छक्तिकाज्ञानस्याप्यन्यथासङ्केतितरजतशब्दस्मृतिहेतुत्वसम्भवेनान्यथाख्यातिप्रसङ्गात् । नापि चतुर्थः । यत्र शुक्तिकातदधस्तद्रजतमस्तीति वाक्यं श्रुतवतः शुक्तिज्ञानमपि रजताथिर्प्रवृत्तिहेतुर्भवतीति तस्याप्यन्यथाख्यातितापातात् । नापि पञ्चमः । प्रागुक्तपक्षाबहिर्भावात् । अतो रजतज्ञानं नामोक्तपक्षेषु किञ्चिदङ्गीकृत्य तद्दोषो वा परिहरणीयः । पक्षान्तरं वोत्प्रेक्षणीयम् । तत्त्वमेव मया हेतूकरिष्यत इति यत्किञ्चिदेतत् । केचित्पुना रजतविषयं ज्ञानमित्येव हेत्वर्थमुपगम्य रजतेतराविषयत्वं साध्यमङ्गीकृत्य साध्याविशिष्टतादोषं परिहरन्ति । तदसत् । रजतघटाविति ज्ञाने व्यभिचारात् । अन्यतरासिद्धेश्च । तस्मादुक्त एव परिहारः । अपि च ज्ञानत्वं यथार्थमात्रवृत्ति ज्ञानमात्रवृत्तित्वात्प्रमात्ववत् । शुक्तिका न रजतत्वेनावभासते तद्रूपेणासत्त्वात् । यद्यद्रूपेणासत्तत्तद्रूपेण नावभासते । यथा मेरुः सर्षपत्वेन । इदं रजततादात्म्यं न प्रत्येतुं शक्यमसत्त्वात्कूर्मरोमवत् । तस्मादख्यातिपक्ष एव श्रेयानिति । *2,190* $प्रभाकराख्यातिनिरासः$ अत्रोच्यते । यत्तावदन्यथाख्यातिलक्षणं निराकृतमन्याकारोल्लेखित्यन्तेन तदिष्यमेवास्माकम् । अन्यदन्यात्मना विषयीकुर्वज्ज्ञानमन्यथाख्यातिरित्यङ्गीकारात् । यथोक्तम् असतः सत्त्वप्रतीतिः सतो ऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतिरेव भ्रान्तित्वादिति । नन्वन्यस्यान्यात्मता सती उतासती । असतीति ब्रूमः । असतो न प्रतीतिरिति चेन्न । तस्या उपपादयिष्यमाणत्वात् । एवं सति रजतस्यापि कुतः सत्त्वमङ्गीकरणीयमिति चेन्न । को हि ब्रूते रजतं सदिति । वक्ष्यामो ह्यभिनवान्यथाख्यातिस्वरूपमुपरिष्टत्वात् । अत्र केनचित्प्रलपितम् । खण्डो गौः शुक्लः पट इत्यादयः सर्व एव सविकल्पकप्रत्यया विभ्रमाः प्रसज्येरन् । सामानाधिकरण्यप्रत्ययस्य तादात्म्यालम्बनत्वात् । तस्य चात्राभावादिति । तदतीव मन्दम् । तथा हि । सामानाधिकरण्यप्रत्ययो हि कयोस्तादात्म्यमवलम्बते । किं गुणक्रियाजात्यादेः द्रव्येणोत गुणादीनामेव परस्परमथ गुणाश्रयस्य क्रियाश्रयेणेत्यादि । नाद्यः । असंमतेः । न हि शुक्लः पट इत्यस्य शौक्लयं पट इत्यर्थो ऽभिमतो लौकिकानाम् । नच चलति पट इत्यस्य चलनं पट इत्यर्थो ऽभिमतः । नापि खण्डो गौरित्येतत्खण्डत्वं गोत्वं च पिण्ड एवेत्यनेन समानार्थम् । तथात्वे दण्डी देवदत्त इत्यस्यापि दण्डदेवदत्ततादात्म्यविषयतापत्तेः । दण्डीति शाब्दव्यवहारे भेदार्थप्रत्ययप्रयोगाज्ज्ञानमपि तादृशं कल्प्यत इति चेत्सममत्रापि । शुक्तगुणो ऽस्यास्तीत्यस्मिन्नर्थे ऽर्शआदिभ्यो ऽजित्यकारप्रत्ययविधानात् । चलतीत्यादौ तु स्फुट एव प्रकृतिप्रत्यययोरर्थभेदः । नहि गौरिति गोत्वमुच्यते तथात्वे त्वप्रत्ययवैयर्थ्यात् । अत एव शुक्लः पट इत्युक्त्वा शौक्लयं पटस्येति व्याकर्तारो भवन्ति । *2,196* अत एव न द्वितीयः । न हि शुक्लः पटश्चलतीत्यस्य शौक्लयं पटत्वं चलनं चैकमित्यर्थश्चेतसि चकास्ति प्रतिपत्तृणाम् । तथा सति दण्डी कुण्डली देवदत्त इत्यस्यापि ज्ञानस्य दण्डकुण्डलदेवदत्तत्वतादात्म्यविषयतापातात् । तृतीयस्तु स्यादेव । समानमेकमधिकरणं येषां ते हि समानाधिकरणास्तेषां भावः सामानाधिकरण्यम् । तथाच गुणादीनामाश्रयेण परस्परं च भेदः आश्रयाणां चाभेदः स्फुट एव । नहि स्वयमेव स्वस्याधिकरणम् । नापि समानमधिकरणं येषामिति परस्पराभेदे युज्यते । नचाश्रयभेदे तस्य समानतास्ति । नच गुणाद्याश्रयस्य भेदे प्रमाणमस्ति । विशिष्टयोर्भेदे ऽपि न तत् गुणाद्याश्रयः । किन्तु गुणाद्याश्रयाश्रितं वस्त्वन्तरं तत् । एवञ्च यत्र भेदो न तदभेदेन प्रतिभासते यच्चाभेदेन प्रचिभासते न तत्र भेद इति क्वातिव्याप्तिः । ननु गुणादीनामाश्रयेण परस्परं चाभेदो भगवतो मुनेः सिद्धान्तः । क्वचिद्भेदाभेदौ च । सामानाधिकरण्यप्रतीतिस्तु भेदनिष्ठैव व्याख्याता । तथाच पुनः शुक्लः पट इत्यादिप्रत्यया विभ्रमाः प्रसक्ताः । मैवम् । सविशेषत्वाङ्गीवकारात् । विशदं चैतद्विशेषनिरूपणे व्युत्पादयिष्यामः । *2,199* यत्पुनरन्याकारोल्लेखीत्यादिनास्मदभिमतान्यथाख्यातेरनुभवविरोधं प्रतिज्ञाय तदुपपादनाय यत्सन्निकृष्टकरणेनेत्यन्तेनालम्बनलक्षणनिराकरणं कृतं तदनुमतमेवास्माकम् । यद्विज्ञानं यत्सन्निकृष्टकरणेन जन्यते स तस्य विषय इत्यङ्गीकारात् । नन्वत्रापि दोषो ऽभिहित इति चेन्न । सन्निकर्षस्यापि कारणतया विवक्षितत्वेन तस्यासम्बद्धत्वात् । नहि चक्षुरादेराकाशादिसन्निकर्षो रूपादिज्ञानकारणम्, नापि वाक्यस्याकाशादिसन्निकर्षो वाक्यार्थज्ञाने हेतुः, नच लिङ्गज्ञानस्यात्मना सन्निकर्षो लिङ्गिज्ञाननिमित्तम्, किं नामावर्जनीयसन्निधयस्ते सन्निकर्षाः । लिङ्गस्य साध्यधर्मिसन्निकर्षो लिङ्गिज्ञानकारणमिति चेन्न लिङ्गज्ञानस्य करणतयाभ्युपगमात् । अनेनैव वाक्यस्य श्रोतृश्रोत्रसन्निकर्षाश्रयणेन दूषणं परास्तम् । वाक्यज्ञानस्यैव करणत्वाङ्गीकारात् । तथापि प्रत्यभिज्ञायां तत्तांशेन चक्षुरादेर्लिङ्गिना च लिङ्गज्ञानस्य वाक्यार्थेन वाक्यज्ञानस्य सन्निकर्षाभावादविषयतापत्तिरिति चेन्न असन्निकृष्टज्ञापने ऽतिप्रसङ्गात् । तदनुभवजनितसंस्कारसहकृतेन्द्रियेण प्रत्यभिज्ञा जायते, तद्वयाप्तलिङ्गविषयेण च लिङ्गज्ञानेन लिङ्गिज्ञानमुत्पद्यते, संसर्गधर्मकपदार्थवाचिपदसमुदायरूपवाक्यविषयज्ञानेन वाक्यार्थज्ञानं जन्यते, अतो नातिप्रसङ्ग इति चेत्तर्ह्यभ्युपगतः सन्निकर्षः । नहि संयोगादिरेव सन्निकर्षः किं नाम प्रत्यासत्तिमात्रम् । *2,202* तथापि रूपप्रतीतेरात्मा विषयः प्रसज्येत । तत्र मनसः करणत्वात् । आत्ममनःसन्निकर्षस्यापि रूपज्ञानं प्रति कारणत्वादिति चेन्न । असाधारणकारणस्य विवक्षितत्वात् । मनसश्च साधारणत्वात् । तर्हि मनःसन्निकृष्टेन चक्षुषा जायमानं रूपज्ञानं मनोविषयमापन्नमिति चेन्न । सन्निकर्षस्याप्यसाधारणकारणतया विवक्षितत्वात् । चक्षुमर्नःसन्निकर्षो हि द्रव्यादिज्ञानसाधारणः । एवमन्ये ऽत्रप क्षुद्रोपद्रवाः परिहरणीयाः । तदेवं जन्यज्ञाने विषयत्वस्यान्यथाव्यवस्थितत्वाद्यज्ज्ञानं यत्प्रतिभासमित्यन्यथापरिभाषणमनुपपन्नम् । न चैवं सत्यनुभवविरोधः, रजतावभासस्य शुक्तिकासन्निकृष्टकरणजन्यत्वेन तद्विषयत्वोपपत्तेः । नचातिप्रसङ्गः, दोषजन्यत्वतदभावादिना व्यवस्थोपपत्तेः । अन्यथा रजतज्ञानादरजते प्रवृत्तावपि कथं नातिप्रसङ्गः । यत्पुना रजतावभासस्येत्याद्याशङ्कय समाधानमभिहितं तज्ज्ञानैकत्वसमर्थनेन निराकरिष्यामः । *2,206* अस्तु वा यद्विज्ञानं यत्प्रतिभासं तत्तद्विषयमित्येव व्यवस्था । तथापि नानुभवविरोधः । तत्किं रजतावभासस्य शुक्तित्वविषयतायामनुभवविरोधं ब्रूषे उतेदन्त्वाकारस्य । आद्ये सम्प्रतिपत्तिः । नहि वयमस्मिन्प्रत्यये शुक्तित्वमावभासत इति ब्रूमो येन विरोधः स्यात्, शुक्तित्वप्रतिभासस्य रजतावभासविरोधित्वाभ्युपगमात् । द्वितीये तु न कश्चिद्विरोधः । विरोधे वा समीचीनरजत इदं रजतमिति प्रतीतिर्न स्यात् । इदमाकारस्य रजतप्रतिभासविषयतामनभ्युपगच्छत एव प्रतीतिविरोधं वक्ष्यामः । एवं सति रजतस्यापि ज्ञानविषयता प्रसज्यत इति चेत् सत्यम्, इष्यमेवैतत् । न चैवमख्यातिपक्षपातः, ज्ञानैक्याभ्युपगमात् । नापि"÷uktikàrajate' इति ज्ञानं विभ्रमः प्रसज्यते रजतस्यासत्त्वाभ्युपगमात्, तादात्म्यावभासाभ्युपगमाच्च । अत एवोक्तमसतः सत्त्वप्रतीतिः सतो ऽसत्त्वप्रतीतिरिति । वक्ष्यति च विषयस्य कुतो बाध इत्यसतो रजततादात्म्योर्ज्ञानविषयतामाचार्यः । नचान्यथाख्यातिजनने कारणाभावः, इन्द्रियादेरेव तत्कारणत्वात्, समीचीनज्ञानकारणस्यापि तस्य दोषकलुषितस्य विभ्रमहेतुत्वोपपत्तेः । नच दोषाणां स्वारसिकशक्तिविरोधितामात्रमिति वाच्यम् । तथा सति विपरीतशक्तयनाधायकत्वमङ्गीकर्तव्यं दोषाणामेव वा । आद्ये पशुहिंसा किं धर्मजनने स्वारसिकशक्तिमती उताधर्मजनन इति वाच्यम् । आद्ये कतं क्रतुबाह्यापि धर्मं न जनयेत् । द्वितीये कथं क्रत्वान्तर्गतापि धर्मं जनयेत् । सहकारिवशादिति चेत् अङ्गीकृतं तर्हि सहकारिणां स्वारसिकशक्तिप्रतिबन्धेन विपरीतशक्तयाधायकत्वम् । न द्वितीयः नियामकाभावात् । *2,211* किञ्च काचादयो ऽपि विपरीतज्ञानजनने सहकारिण एवाङ्गीक्रियन्ते । दोषत्वं त्विष्यकार्यविघातितामात्रेणोच्यते । कामुकस्य कामिनीविभ्रमेषु गुणत्वाभिमानात् । नचैवं भर्जिता(ताः)कुटजधाना वटाङ्कुरं कुतो न जनय(यं)तीति वाच्यम्, पदार्थशक्तिवैचितृयात् । केचिद्वस्त्वन्तरशक्तिमेव प्रतिबध्नन्ति, यथा भर्जनादयः । केचित्सहजशक्तिप्रतिबन्धेन विपरीतमपि शक्तिमादधति, यथा विषस्य मारकत्वशक्तिं प्रतिबद्धयारोग्यादि(जनन)शक्तिमादधानाः पदार्थाः । गुणा एव न ते दोषा इति चेत् काचादयो ऽपि गुणा एव न ते दोषा इत्युक्तमेव । ननु जनकस्यैव साक्षात्कारिप्रत्ययविषयत्वं दृष्टम् । नच रजतस्येदन्तादात्म्यस्य वासतो जनकत्वमस्ति । तत्कथं विषयत्वमिति । मैवम् । तथा सतीश्वरज्ञानस्य नित्यस्यार्थो विषयो न स्यात् । प्रत्यभिज्ञानस्य च तत्तांशो विषयो न भवेत् । तन्निरूपकत्वादिमात्रेण विषयत्वाङ्गीकारे रजतादेरपि ज्ञाननिरूपकत्वेन विषयत्वोपपत्तेः । कथमसतो निरूपकत्वमिति चेत् । (न) / गुरूणां टीका कुरूणां क्षेत्रमितिवदुपपत्तेः । अतीतादिविषयानुमित्यादिव्यावर्तकत्वं च प्रमेयस्य न स्यात् । तत्र व्यावर्तकं कदाचिदस्ति रजतादिकं कदापि नास्तीति वैषम्यमिति चेत् । तत्किं यदाकदाचित्सतः कारणत्वं पूर्वक्षणे सतो वा । नाद्यः । अतिप्रसङ्गात् । द्वितीये तु किमनेन । अथ नातीतादिरर्थः स्वसामर्थ्येनानुमित्यादिकं व्यावर्तयति येन तत्सत्तापेक्षा स्यात्, किन्तु स्वहेतुसामर्थ्यादर्थव्यावृत्तं ज्ञानमुत्पद्यत इति चेत् । समं प्रकृते ऽपि । किञ्च सत्यस्थले ऽपि न साक्षात्साक्षात्कारं प्रति कारणत्वमर्थस्य किन्त्विन्द्रियसन्निकर्षस्यैव । सच यत्रासता नोपपद्यते तत्रार्थसत्तामपेक्षत इति पारम्पर्येणैवार्थस्य कारणत्वम् । ननु तर्ह्यसता रजतादिना सन्निकर्षायोगात्कथमिन्द्रियेण तज्ज्ञानजन्मेति चेन्न, शुक्तिकासन्निकृष्टं दुष्यमिन्द्रियं तामेवात्यन्तासद्रजतात्मनावगाहमानं ज्ञानं जनयतीत्यङ्गीकारात् । अत एव नासत्ख्यातिप्रसङ्गः । यावत्खलु विगीते प्रत्यये भासते तस्य सर्वस्यासत्त्वे ऽसत्ख्यातिः स्यात् । न चैवमित्युक्तम् । *2,219* यच्चोक्तं विषयव्यभिचारे ज्ञानस्य सवर्त्रानाश्वास इति तत् औत्सर्गिकं ज्ञानानां प्रामाण्यमपवादाद्विपर्यय इति वदताऽचार्येणैव परिहरिष्यते । साक्षी खलु चैतन्यरूपो नियतयाथार्थ्यः कदाचिदपि संशयानास्कन्दितो ऽन्तःकरणवृत्तीनां याथार्थ्यं स्वयमेव गृह्णाति, परीक्षासहकृतस्त्वयाथार्थ्यमिति बादरायणीयं मतम् । अत एवानाश्वासनिरसनोपायो न ज्ञानेषु कश्चिद्विशेषो ऽस्तीति निरस्तम् । अन्यथा परस्यापि कथं विषयव्यभिचारे व्यवहृतेर्व्यवहारान्तरे समाश्वासः स्यात् । तदभावे च कथं व्यवहारदर्शनेनान्वितार्थे व्युत्पत्तिः । क्वचिद्विवेकाग्रहे च कथमन्यत्र विशिष्टप्रत्यये विश्वासो भवेत् । तदभावे च कथं निःशङ्का प्रवृत्तिः । बाधकाभावादिना समाश्वासस्तु परोक्तरीत्यैव निरस्तः । किञ्च प्रवृत्त्युत्तरकालीनो बाधकाभावः कथं निःशङ्कप्रवृत्तावुपयुज्यते । बाधकाभावादिना विशिष्टज्ञानस्वरूपनिश्चयमङ्गीकुर्वाणः कथं स्वप्रकाशविज्ञानवादं न जह्यात् । औत्सर्गिकी प्रवृत्तिरपवादान्निवृत्तिरिति चेत् । समं प्रकृते ऽपि । यदप्युक्तं विपरीतख्यातिपक्षे ज्ञानं साकारमापतेदिति । तदनुपपन्नम् । अत्यन्तासत एवाकारस्य स्फुरणाङ्गीकारात् । अन्यथा व्यवह्रियमाणस्याकारस्य बहिरभावाद्वयवहारो ऽपि तदाकारः प्रसज्येत । या चैवं प्रक्रिया रजतमिदमित्यादिनोक्ता सा ज्ञानद्वित्वे रजतज्ञानस्य च स्मृतित्वे प्रमाणाभावादनुपपन्ना । विशिष्टज्ञानबाधकानां परिहृतत्वात् । अनुमानानां च दूष्टत्वात् । यस्तु रजतज्ञानस्य स्मृतित्वे परिशेषोपन्यासः सो ऽपि प्रत्युत्पन्नक(का)रणदुष्येन्द्रियादिजन्यतोपपादनात्परिशेषानुपपत्तेरयुक्तः । अनाकलितरजतस्यानुत्पद्यमानत्वं गगनादावनैकान्तिकम् । रजतज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न तथापि रजतसंस्कारव्यवहारादौ व्यभिचारात् । ज्ञानत्वे सतीतिविशेषणाददोष इति चेन्न । रजतनिर्विकल्पकज्ञानवत एवोत्पद्यमाने रजतसविकल्पकानुभवे व्यभिचारतादवस्थ्यात् । रजतसविकल्पकज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न हानादिबुद्धिष्वनैकान्तिकतानिस्तारात् । संस्कारमात्रसहकृतमनोजन्यत्वोपाधिग्रस्तं चानुमानम् । नचानेनैव हेतुनास्य पक्षे साधनम् व्यभिचारस्योक्तत्वात् । *2,226* किञ्चेदं स्मरणत्वं साध्यं न तावत्सामान्यं गुणेषु प्राभाकरैरभ्युपगतम् । अननुभवत्वमिति चेत् । तदपि किमनुभवादन्यत्वमनुभवत्वानधिकरणत्वं वा । आद्ये ऽनुभवस्यापि तत्सम्भवेन सिद्धसाधनता स्यात् । द्वितीये ऽनुभवत्वं किमिति वाच्यम् । स्मृत्यन्यत्वमिति चेन्न । स्मृतावपि प्रसङ्गात् इतरेतराश्रयप्रसक्तेश्च । ज्ञानसंस्कारमात्रप्रभवत्वं स्मृतित्वमिति चेन्न । मानसप्रत्यक्षजा स्मृतिरित्यस्माभिरङ्गीकृतत्वेन पक्षस्याप्रसिद्धविशेषणत्वात् दृष्टान्तस्य साध्यवैकल्याच्च । किञ्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतज्ञानं तत्कायर्मित्यवसीयते । तथाच बाधितविषयत्वम् । अन्वयव्यतिरेकयोरन्यत्रोपयोगान्नैवमिति चेत् । तत्किमस्य स्मृतित्वे सिद्धे ऽन्यत्रोपक्षयः कल्प्यते उतैवमेव । नाद्यः । तदभावात् अस्मादेवानुमानात्तत्सिद्धावन्योन्याश्रयप्रसङ्गात् । न द्वितीयः । समीचीनरजतप्रत्यये ऽपि तथात्वप्रसङ्गात् । अन्यत्रोपक्षयः शङ्कित इति चेन्न तथापि सन्दिग्धकालातीततानिस्तारात् । समीचीनरजतानुभवे ऽपि कथमन्यत्रानुपक्षयो निश्चितो भवता । अनुभवत्वनिश्चयादिति चेन्न इन्द्रियव्यापारस्यान्यत्रोपयोगशङ्कयानुभवत्वस्यापि सन्दिग्धत्वात् । पुरोवर्तिव्यवहारसंवादादनुभवत्वनिश्चय इति चेन्न संवादानुभवस्याप्यनिश्चितत्वात् । असति बाधके न वृथान्यत्रोपक्षयः शङ्कयत इति चेत् समं प्रकृते ऽपीति । एतेनाप्रत्युत्पन्नकारणप्रभवत्वं स्मृतित्वमित्यपि चेन्न । द्वितीयादिभ्रमे सिद्धसाधनत्वात् साध्यविशिष्टताप्रसङ्गाच्च । तत्तांशोल्लेखित्वं स्मृतित्वमिति चेन्न । अनुभवबाधितत्वात् । एतेन ज्ञानसम्भिन्नार्थगोचरत्वमित्यपि परास्तम् । अनेनैव प्रतिपक्षानुमानद्वयमपि समाहितं वेदितव्यम् । नेदं स्मृतिरिति व्यवहर्तव्यं तत्तोल्लेखादिस्मृतिचिन्हविकलत्वादिति प्रथमप्रयोगे विवक्षितत्वात् । अत एव तिक्तगुडादिप्रत्ययप्रक्रियापि परास्ता । *2,233* यदपि विपर्ययाभ्युपगमे कल्पनागौरवमुक्तं तत् विवेकाग्रहमात्रेण प्रवृत्त्यादेरुपपत्तौ तथास्तु । नचैवमिति वक्ष्यामः । किञ्चैवमन्त्यतन्तुसंयोगपर्यन्तं कारणकलापमुपादाय पटो ऽपि नाङ्गीकरणीयः तन्मात्रेण सर्वस्योपपत्तेः । पटो ऽपि प्रमितो न हातुं शक्यते । नच तेन विनैकत्वादिप्रत्ययोपपत्तिरिति चेत् विपर्यये ऽप्येवमिति कुतो गौरवम् । अन्यथाख्यातौ किं प्रमाणमिति चेत् । अनुभव एवेति ब्रूमः । (त) यथा हि पुरोवर्तिनि रजते रजतमिदमिति विशिष्टविषयमेकमेव विज्ञानं स्वप्रकाशतया वा मानसप्रत्यक्षतया वा साक्षिणा वावभासते तथेदमपीति कुतो ऽस्य न विशिष्टविषयैकज्ञानत्वम् । न हि ततो ऽस्य मात्रयापि विशेषं पश्यामः । दर्शने वास्मत्प्रवृत्तिर्न स्यात् । केवलमेकं तादृग्विषयसद्भावाद्यथार्थं तदभावापरमयथार्थमविशिष्टविषयमनेकमपि तद्विशिष्टविषयैकत्वेन प्रतिभासत इति चेन्न । अन्यस्यापि विशिष्टविषयैकत्वे समाश्वासासम्भवप्रसङ्गात् विपर्ययाङ्गीकारप्रसक्तेश्च । नास्त्येव विशिष्टविषयैकत्वग्राहिप्रत्यय इति चेन्न अनुभवसिद्धज्ञानापलापे स्मृत्यनुभवस्वरूपापलापप्रसङ्गात् । किञ्च रजतार्थिनः शुक्तिकायां प्रवृत्तिरन्यथानुपपन्नान्यथाज्ञानमाक्षिपति । नन्वियं प्रवृत्तिः स्वरूपतो विषयतश्चागृहीतभेदाद्वेदनद्वयादुपपद्यत इति चेत् । को ऽयं भेदो नाम । किं स्वरूपम् उत पृथक्तवम् उतान्योन्याभावः अथवावैधर्म्यम् । न प्रथमः । स्वप्रकाशज्ञानज्ञेयप्रतिभासे तदनवभासानुपपत्तेः । न द्वितीयः । गुणे गुणानभ्युपगमात् । सर्वत्र भेदाग्रहसम्भवेनान्यार्थिनो ऽन्यत्र प्रवृत्तिप्रसङ्गात् । तृतीये वक्तव्यम् । किमिदं रजतत्वयोरन्योन्याभावो नावभासते उतेदं रजतयोरिति । नाद्यः । अपर्यायशब्दस्मारकयोर्जातिव्यक्तयोस्तदनवभासासम्भवात् । किञ्चान्योन्याभावो नामान्योन्यस्वरूपमेव परस्य । तच्चोपलब्धमिति कथं तदनुपलम्भः । अत एव न द्वितीयः । नापि चतुर्थः । रजतासम्भविनः पुरोवर्तिनीदन्त्वस्य पुरोवर्त्यसम्भविनश्च रजते रजतत्वस्य गृहीतत्वात् । इदं रजतत्वयोरसंसर्गाग्रहो विवक्षित इति चेन्न । असंसर्गो हि संसर्गस्याभावः । स चेदंरजतत्वयोः स्वरूपमेव परेषाम् इति कथं तदवभासे नावभासेत । विपर्ययाभ्युपगमवादिभिरपि भेदाग्रहो ऽभ्युपगमनीय एव । तत्रापि समानो दोष इति चेन्न । भेदस्य स्वरूपतावन्मात्रत्वानभ्युपगमात् । *2,241* अथ मन्यसे पुरोवतिर्नो यः शुक्तित्वादिधर्मो रजतव्यावर्तको यश्च रजते व्यवहितदेशत्वादिधर्मः पुरोवर्तिव्यावर्तकस्तयोरग्रहणं प्रवर्तकमिति । तदसत् । पुरोवर्तिनो हि शुक्तित्वाग्रहे न शुक्तिकार्थी तत्र प्रवर्तेत । रजतस्य चासन्निहितत्वादिधर्माग्रहे रजतार्थी न तत्र प्रवर्तताम् । रजतार्थिनः पुरोवतिर्नि प्रवृत्तिस्तु कुतः । किञ्च भेदाग्रहादन्यार्थिनो ऽन्यत्र प्रवृत्तिमाचक्षाणः प्रष्टव्यः । किमयमेव व्यवहारो भेदाग्रहादन्यस्त्वभेदग्रहात्, उत सर्वो ऽपि भेदाग्रहादिति । नाद्यः । अनियतकारणतापातात् । ननु च सर्वत्राभेदग्रह एव प्रवर्तकः । तत्सारूप्याद्भेदाग्रहो ऽपि तथेष्यते । यथा हि । अस्ति तावत्प्रवर्तकत्वाभिमतप्रत्यये ऽप्यपेक्षितोपायपुरोवृत्त्यवगमांशयोः स्वरूपतो विषयतश्च भेदविरहादेव भेदाग्रहः । तथात्राप्यविवेचकं साधारणं रूपमवगम्यते । नावगम्यते च विवेचको ऽसाधारणधर्मो वेद्ययोर्वेदनयोश्च । ततश्चैकप्रवर्तकप्रत्ययसदृशवपुरुपजनयतीदं वेदनद्वयं प्रवृत्तिमिति । मैवम् । अनियतहेतुकत्वानिस्तारात् । किञ्च प्रवर्तकसादृश्यात्प्रवृत्तिरित्यत्रैव कल्प्यते उत यद्यत्सदृशं तत्तत्कार्यकारीति सर्वत्र नियमः । नाद्यः । अदृष्टकल्पनाप्रसङ्गात् । प्रवृत्तिलोभादित्थमास्थीयत इति चेन्न तस्या विपर्ययाङ्गीकारादेव सुव्यवस्थितेः । न द्वितीयः । कृशानुसदृशाद् गुञ्जापुञ्जच्छीतनिवृत्तेरदर्शनात् । नन्विदं रजतमिति यथा रजतसाध्या बुद्धी रजतसदृशाच्छुक्तिशकलाद्भवति भवताम् । तथा प्रवर्तकैकज्ञानसदृशाज्ज्ञानद्वयात्प्रवृत्तिरपि कुतो न स्यात् । मैवम् । अर्थस्य साक्षाज्ज्ञानकारणत्वानभ्युपगमात् । सादृश्यं तु काचादिवद्दोषतयोपयुज्यते । अपि चेदं ज्ञानद्वयं प्रवर्तकसादृश्यमात्राद्यदि प्रवृत्तिमुपजनयेन्निवृत्तिमपि कुता एन जनयेत् । अस्ति हि तत्र निवर्तकभेदग्रहसारूप्यमभेदाग्रहणम् । ननु च यथा भेदाग्रहो भवतामभेदग्रहं जनयति तथा प्रवृत्तिमपि किं न जनयेदिति । मैवम् । वैषम्यात् । ज्ञानजनने हि कारणानां स्वातन्तृयं न पुरुषस्य । तानि च यादृशसामग्रीमध्यपतितानि तादृशं ज्ञानमुपजनयन्ति । नतु पुरुषाकाङ्क्षामपेक्षन्ते हेयोपेक्षणीयज्ञानजननात् । प्रवृत्तौ तु पुरुष एव स्वतन्त्रो न ज्ञानम् । स हि सत्यपि ज्ञाने ऽपेक्षित एव प्रवर्तते । नतु ज्ञानं जातमित्येवोदासीनविपरीतयोरपि । तथाच भेदाग्रहदोषकलुषितानि नयनादीनि विपर्ययं जनयन्ति । नतु पुरुषः प्रवर्तकसादृश्यमात्रेण प्रवर्तितुमर्हति । तथात्वे वा निवर्तकसादृश्यात्प्रेक्षावान्निवर्तेतापीत्युक्तम् । किञ्च ज्ञानमर्थे प्रवृत्तिं किं साक्षादुपजनयति उतेच्छाप्रयत्नद्वारेण । नाद्यः । हेयोपेक्षणीययोरपि प्रवृत्तिप्रसङ्गात् । द्वितीये कथमगृहीतभेदाज्ज्ञानद्वयात्प्रवृत्तिः । पुरोवर्तिप्रवृत्तेर्हि साक्षात्कारणं प्रयत्नः, तस्य चेच्छा, तस्याश्च समीहितसाधनतानुमानम् । नच तत्सम्भवति । रजतत्वस्य पक्षधर्मत(à)याप्रतिपन्नत्वात् । अथ रजते प्रतिपन्नेन रजतत्वेन तत्समीहितसाधनताज्ञानमुपजातं भेदाग्रह(भेदग्रहे ऽभेदग्रह)सारूप्यात्पुरोवर्तिनीच्छामुपजनयतीति चेन्न । तथा सति भेदग्रहसारूप्यादभेदाग्रहादुपेक्षया अप्यापातादिति । *2,250* नन्वस्तु तर्हि द्वितीयः पक्षः । तथा हि । सत्यरजते तावदस्ति रजतव्यक्तिज्ञानं रजतत्वजातिबोधश्च । न चास्त्यसंसर्गज्ञानम् । एतावतैव तत्र तदर्थिनां प्रवृत्तिः । नहि तयोस्तादात्म्यं पश्यन्ति । जातिव्यक्तयोस्दतादात्म्याभावात् । नच तत्र संसर्गग्रहः प्रवर्तकः समवायो हि तयोः संसर्गः । न चासौ प्रत्यक्षः । इन्द्रियसन्निकर्षाभावात् । नाप्यनुमानस्तदा शक्यते ज्ञातुम् । लिङ्गाभावात् । अविसंवादिव्यवहारजनकत्वविशिष्टसाकांक्षरूपरूपिसहोपलम्भो हि तल्लिङ्गम् न चाविसंवादित्वं प्राक् प्रवृत्तेः शक्याधिगमम् । अस्ति चेदं सकलमपि प्रवर्तकं विभ्रमे ऽपीति कुतो विपर्ययाभावे प्रवृत्त्यनुपपत्तिः । इदं रजतत्वाधारयोर्भेदग्रहो वा सत्यरजते प्रवृत्तिहेतुः । अस्ति चासौ प्रकृते ऽपि । नच पुरोवर्तिनि रजतत्वाप्रतीताविच्छानुपपत्तिरिति वाच्यम् । रजतत्वेन सहागृहीतासंसर्गतया वा रजतादगृहीतभेदतया वा समीहितसाधनतानुमानोपपत्तेरिति एतदप्ययुक्तम् । असंसर्गाग्रहभेदाग्रहयोः निरस्तत्वात् । किञ्चैवं सति सविकल्पकप्रत्यक्षोच्छेदप्रसङ्गः । वस्तुमात्रग्रहस्यासंसर्गाग्रहस्य च निर्विकल्पकसाम्यात् । रूपरूपिभावः सविकल्पके चकास्ति । निर्विकल्पके तु वस्तुस्वरूपमात्रमिति भेद इति चेत् । को ऽयं रूपरूपिभावः धर्मधर्मिणोः परस्पराकाङ्क्षाविषयत्वमिति चेत् । तत्किं तयोः स्वरूपमुतान्यत् । आद्ये तदपि निर्विकल्पके प्रकाशत एव । द्वितीये किं तदैन्द्रियकमुतातीन्द्रियम् । प्रथमे कथमविकल्पके न प्रकाशेत । द्वितीये कथं सविकल्पके प्रकाशेत । अत तद्वस्तुदर्शनसापेक्षदशर्नं निर्विकल्पके ऽचकासदपि सविकल्पके भातीति चेत् । तर्हि न तत्सर्ंगातिरिक्तमस्तीति संसर्गग्रहादेव सविकल्पकोपपत्तिः । नच निर्विकल्पकस्य प्रवर्तकत्वमस्ति । किञ्चासंसर्गाग्रहादेव सर्वत्र प्रवृत्त्यङ्गीकारे मध्यमवृद्धप्रवृत्तेरपि तथात्वेन बालस्य तदीयसंसर्गज्ञानानुमानोपायाभावात् पदानामन्वितार्थेषु व्युत्पत्त्यनुपपत्तौ शाब्दप्रमाणोच्छेदप्रसङ्गः । *2,255* अथैवं मन्येत । अस्त्येव व्यवहर्तुरन्वयज्ञानम् । किं नाम सदपि न प्रवृत्तावुपयुज्यते । अतो न कश्चिद्दोष इति । तत्र किं तदन्वयज्ञानं प्रवृत्तौ नियतमुतानियतमिति वाच्यम् । आद्ये ऽस्तु तत्प्रवृत्तावुपयोगि मा वा भूत्, अन्यथाख्यातिं विना न रजतार्थिनः पुरोवर्तिनि प्रवृत्तिरिति तावत्सिद्धम् । द्वितीये तु शब्दोच्छेदस्तदवस्थः । किञ्च नियतपूर्वभावि चाकारणं चेत्यनुपपन्नम् । प्रतिभासमानयोरसंसर्गाग्रहे सति संसर्गग्रहो ऽवर्जनीयसन्निधिरिति चेन्न विपर्ययस्यापि वक्तुं शक्यत्वात् । अवश्यं चैतदेवम् । व्यवहारो हि व्यवहर्तव्योपलम्भनिबन्धनो युक्तः, न तु व्यवहरणीयविपर्ययानुपलब्धिनिबन्धनः । नहि घटव्यवहारो व्यवहर्तव्यज्ञानपुरःसरो व्यवहारत्वाद्घटव्यवहारवत् । विवादपदं ज्ञानं पुरोवर्तिविषयं तद्विषयव्यवहारजनकत्वात्संमतवत् । पुरोवर्ति वा रजतज्ञानगोचरो रजतज्ञानगोचरो रजतानुपायत्वे सति तदर्थिप्रवृत्तिविषयत्वात्सम्यग्रजतवत् । विवादपदं रजतज्ञानमिदं ज्ञानान्न भिद्यते प्रकाशमानात्ततो ऽप्रकाशमानभेदत्वे सति प्रकाशमानत्वात्सम्प्रतिपन्नरजतज्ञानवदित्यादयः । किञ्च विपर्ययाभावे नेदं रजतमिति ज्ञानस्य बाधकत्वमनुपपद्यमानं तं गमयति । नहि तथात्वे बाधकत्वमस्ति । न तावदग्रहणनिवर्तकतया बाधकत्वम्, सर्वप्रत्ययानां तथात्वापातात् । नापि व्यवहारविच्छेदकत्वेन, अतदर्थिनां व्यवहारानुत्पत्तौ नेदं रजतमितिज्ञानस्याबाधकत्वप्रसङ्गात्, व्याघ्रचोरादिज्ञानस्यापि प्रवृत्तिविच्छेदकत्वेन बाधकत्वप्रसक्तेश्च । नचार्थस्य व्यवहारयोग्यताविच्छेदकत्वेन, समयान्तरे ऽपि तत्र विभ्रमात्प्रवृत्त्यभावापत्तेः । नच व्यवहारप्रतिबन्धकत्वेन, अविवेकनिवृत्तौ कारणाभावादेव व्यवहारानुपपत्तेः प्रतिबन्धककल्पनायोगात्, व्याघ्रचोरादिज्ञानस्य बाधकतापत्तेश्च । विमतमयथार्थं बाध्यत्वाद्वयवहारवदिति । अत एव भ्रान्तित्वप्रसिद्धयापि विपर्याससिद्धिः । एवंच सति प्रत्ययत्वानुमानं कालात्ययापदिष्यं वेदितव्यम् । अदुष्यकरणजन्यत्वोपाधिग्रस्तं च । एतेन रजतज्ञानत्वानुमानमपि निरस्तम् । अन्यथा विमतो व्यवहारो यथार्थो व्यवहारत्वात्, रजतविषयो वा रजतव्यवहारत्वादित्यपि स्यात् । *2,263* यदपि ज्ञानत्वं च यथार्थमात्रवृत्तीत्यादि, तत्र किमिदं ज्ञानत्वं सामान्यं वा प्रतिनियतं वा । नाद्यः । वादिप्रतिवादिनोराश्रयासिद्धेः । द्वितीये यथार्थज्ञानवृत्तिज्ञानत्वे सिद्धसाधनता । विमतज्ञानवृत्तिज्ञानत्वपक्षीकारे ऽपि मात्रेति व्यर्थं स्यात् । तत्त्यागेन च प्रतिज्ञाने प्रथमानुमानदोष एव । किञ्च यथाथर्मात्रवृत्तीत्ययथार्थावृत्तित्वमात्रं विवक्षितम् उतायथाथर्ज्ञानावृत्तित्वम् । आद्ये सिद्धसाधनम् अयथार्थव्यवहारावृत्तित्वस्य सिद्धत्वात् । द्वितीये परस्याप्रसिद्धविशेषणता, अदुष्टसामग्रीजन्यमात्रवृत्तित्वमपाधिश्च । यच्च शुक्तिका रजतत्वेनाभासत इत्यादि, तदप्यसत् । मेरुः सर्षप इत्यादिवायान्मेरोरपि सर्षपत्वेन प्रतिभासाद्दृष्टान्तस्य साध्यवैकल्यात् । अन्यथा तथाविधवाक्याभासं श्रुतवता तत्प्रतिषेधो न क्रियेताप्रसक्तत्वात् । नहि पदार्थप्रतिषेधो युक्तः । अपि चैवं सत्यग्निरनुगुण इति बाधितविषयस्य वाक्यस्य घटः पचतीत्यपार्थकाद्भेदो न स्यात् । यदपीदं रजततादात्म्यमित्यादि । तच्चायुक्तम् । तदप्रतीतावाश्रयासिद्धेः, प्रतीतौ व्याघातात् दृष्टान्तस्य साध्यसमत्वाच्चेत्यास्तां विस्तरः ॥ 1 ॥ *2,269* $रामानुजाख्यात्यनुवादः$ कश्चित्पुनरेवमाह । तासां त्रिवृतं त्रिवृतमेकैकामकरोदित्यादिश्रुतेः, समेत्यान्योन्यसंयोगमित्यादिपुराणात्, त्र्यात्मकत्वादिसूत्राच्च (लिने 6) ... ___________________________________________________________________________ GAP IN THE SANSKNET E-TEXT: न्यायसुधा on Madhva's Anuvyàkhyàna 1,1.27-98 MISSING (including Brahmasåtra 1,1.2) [= vol. 2, pp. 269-800, and vol. 3, pp. 1-38 of Pandurangi's edition] ___________________________________________________________________________ [======= JNys_1,1.I: janmàdhikaraõam (continued) =======] *3,38* ... (line 20:) अन्यथा श्वेतकेतूद्दालकाख्यायिकया प्रतिपादितत्वादद्वैतमपि न श्रुत्यभिप्रायः स्यात् । "तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेहं ब्रह्मास्मि' इत्यपि परोपासनानुवादो न स्वार्थे तात्पर्यवान् syàt"atha यो 'न्यां देवतामुपास्ते' इतयुपासनाप्रकरणत्वात् । तथाच बहुविप्लवः स्यात् । तस्मात्सूत्रकारस्यैवायमभिप्रायो यज्जगज्जन्मादिकारणत्वं ब्रह्मणः स्वरूपान्तर्गतमेव लक्षणमिति । तथाच विस्पष्टतदीयवाक्यान्तरबलादस्यापि सूत्रस्य स्वरूपलक्षणपरत्वमेवेति । *3,42* यत एवं जगज्जन्मादिकारणत्वं स्वलक्षणमत्र सूत्रे ब्रह्मणो ऽभिधीयते, ततो न परमते ऽस्य सूत्रस्यारम्भ एवोपपद्यते । इत्याह- अत इति ॥ %% न्यायसुधा: लक्षणं हि सजातीयविजातीयव्यवच्छेदार्थं भवति । yathà'ha"samànàsamànajàtãyavyavacchedo वा लक्षणार्थः' इति । तथाचानेन लक्षणेन सजातीयाज्जीवाद्विजातीयाज्जडाच्च ब्रह्मव्यावर्तितं सूत्रकारेण । जीवैक्यनिराकरणसूत्रस्यारम्भः कथं जीवैक्यवादिनां स्यात् । स्याद्यदीदं कथञ्चित् (स्यात्कथञ्चिद्यदीदं) तटस्थलक्षणं स्यात् । स्वरूपलक्षणमिति चोपपादितम् । *3,43* स्यादयमद्वैतिनामनुपपन्नो लक्षणारम्भो यदीदं जीवव्यावृत्त्यर्थं लक्षणमुक्तं स्यात् । जडमात्रव्यावृत्त्यर्थं तु लक्षणे व्याख्यायमाने कथं जीवैक्यवादिनां लक्षणसूत्रारम्भो ऽनुपपन्न इत्यत आह- नहीति ॥ %% न्यायसुधा: यत्र हि लक्षणं नास्ति तत्सर्वं तद्वयावर्त्यमङ्गीकरणीयम् । अन्यथा लक्षणस्याव्याप्तिप्रसङ्गात् । नचेदं लक्षणं जीवस्यास्ति । तत्कथमसावनेन न व्यावर्त्यत इति । *3,44* किञ्चानेन लक्षणेन यदि जीवो न व्यावर्त्यते, किन्तु सो ऽपि लक्ष्यान्तर्गतः । तथा सति लक्षणस्य जीवे ऽतिव्याप्तिमाशङ्कयेतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरिति सूत्रकारीयं तन्निराकरणमसङ्गतं स्यात् । नहि लक्ष्य एवातिव्याप्तिर्लक्षणस्य केनापि शङ्कयते । कथञ्चिच्छङ्कायां वा तस्यापि लक्ष्यत्वाङ्गीकारं परित्यज्य तत्र न लक्षणनिराकरणं क्रियत इत्याशवानाह- हिताक्रियेति ॥ %% न्यायसुधा: यद्यपि परेणापि जीवस्य लक्षणव्यावर्त्यत्वमङ्गीकृतमेव, yathà'ha"sarvaj¤aü सर्वशक्तिं विहायान्यतः परपरिकल्पितात्प्रधानादेरचेतनाच्चेतनादपि परिच्छिन्नज्ञानक्रियाशक्तेः संसारिणो हिरण्यगर्भादुत्पत्त्यादि न सम्भावयितुमपि शक्यते' इति, तथापि न्यायेनोपपादयितुमिदमुक्तमिति । *3,45* $अथ मायावाद्युक्तस्य निर्गुणत्वस्यापि सूत्रकारैरेव निराकृतता$ इतो ऽपि मायावादिनां न ब्रह्मलक्षणसूत्रारम्भः सम्भवतीत्याह- निर्गुणत्वं चेति ॥ %% न्यायसुधा: लक्षणवाक्यं हि साक्षाल्लक्ष्यस्यासाधारणधर्मसंसर्गं प्रतिपादयदर्थादितरव्यावृत्तिं प्रतिपादयति । ततो ऽनेनापि लक्षणावाक्येन ब्रह्मणो जगज्जन्मादिकारणत्वेन तदविनाभूतैः सर्वज्ञत्वादिभिश्च संसर्गः प्रतिपादनीयः । तथाच निर्विशेषत्वं ब्रह्मणो ऽनेन सूत्रेण निषिद्धम् । निर्विशेषत्ववादिनां च निर्विशेषत्वं निषेधतः सूत्रस्यारम्भः कथमुपपद्यत इति । $जगज्जन्मादिकारणत्वस्य तटस्थत्वकल्पना $ स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः । यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते । न चैवं किन्तु तटस्थमेव । नहि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणद्धि । *3,46* ननु स्वलक्षणत्वे प्रमाणमुक्तम् । मैवम् । स्वस्य लक्षणानि स्वलक्षणानीति वा । सु सम्यक् स्वरूपान्तर्गत्या न लक्षणानीति वा तदर्थोपपत्तेः । तर्हि यतो ऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात् । नतु जन्माद्यस्य यतस्तद्ब्रह्मेति । मैवम् । यत्र घोषः सा गङ्गेतिवल्लक्षणया प्रयोगोपपत्तेः । ननु तटस्थेनापि जगज्जन्मादिकारणत्वेन ब्रह्मणो जीवैक्यं निर्गुणत्वं च (नि)विरुद्धयते । काकनिलयनत्वं हि परेण तटस्थं लक्षणमुदाहृतम् । तस्य लक्ष्यान्तर्भावे काकाधिकरणत्वमपि गृहशब्दार्थः स्यात् । ततश्च काकविगमे गृहैकदेशभङ्गबुद्धिः स्यात् इति । तत्र काकाधिकरणत्वं तदनधिकरणेभ्यो गृहं व्यावर्तयति न वा । नेति पक्षे ऽनुभवविरोधस्तदभिधानवैयर्थ्यं च । आद्ये ब्रह्मलक्षणमपि कथं न जीवव्यावृत्तिं करोति । कथं च तत्सम्बन्धेन सगुणं न भवतीति । मैवम् । यो हि कार्यकारणसङ्घातादविविक्तं कर्तृत्वभोक्तृत्वदोषसंसर्गिणमात्मानं मत्वा क्लिश्यति स जीवो व्यावर्त्यत एव ते(अने)न लक्षणेन । तत्र यश्चैतन्यधातुः स ब्रह्मणो न भिद्यत इत्यभ्युपगमे विरोधाभावात् । नच सत्यस्य प्रपञ्चस्य कारणभूतायाः सत्याया मायाया आश्रयो ब्रह्मेति सूत्रार्थो येन ब्रह्मणः सविशेषत्वं स्यात् । किन्तु यदवष्टम्भो विश्वो विवर्तः प्रपञ्चस्तद् ब्रह्मेति सूत्रार्थः । सति चैवं सूत्रार्थे कथं जीवब्रह्मणोरेकत्वं ब्रह्मणो निर्गुणत्वं च विरुद्धयत इति । *3,47* $जगज्जन्मादिकारणत्वस्य तटस्थत्वकल्पना अयुक्ता$ अत्रोच्यते । आस्तां तावत्(एषा) प्रपञ्चस्य विवर्तताऽदिवार्ता प्रमाणाभावात् प्रकृत्यधिकरणे निराकरिष्यमाणत्वाच्च । तटस्थेन जगज्जन्मादिकारणत्वेनात्र सूत्रे लक्षणया ब्रह्म प्रतिपाद्यत इति कुतो ऽङ्गीकरणीयम् । मुख्यार्थासम्भवे हि लक्षणाश्रयणं दृष्टम् । न तावद् ब्रह्मणो जगज्जन्मादिकारणत्वस्य बाधकं प्रत्यक्षं तदगोचरत्वात् । नाप्यनुमानम् श्रुतिबाधितत्वात् । नाप्यागमः तस्याक्लिष्यकारित्वाद्यर्थतया सावकाशत्वात् । *3,47f.* नन्वर्थापत्त्येदमवसीयते । जीवब्रह्मणोरेकत्वं तावदावश्यकम् । नच जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे तत्सम्भवति । अतो ऽन्यथानुपपत्त्या मायागतमेवेदं लक्षणम् । जन्माद्यस्य यतस्तद् ब्रह्मेति लक्षणयोच्यत इति कल्प्यत इति । तत्राह- भेदेनैवेति ॥ *3,48* %% न्यायसुधा: यदि जीवब्रह्मणोरेकत्वपरिरक्षणाय यथाश्रुतं सूत्रार्थं परित्यज्य लक्षणाश्रीयते तर्हि जीवब्रह्मणोर्भेदेनैवाङ्गीकृतेन सूत्रस्य मुख्यार्थसम्भवे लक्षणा कस्मादाश्रयणीया । नन्वभेदमुपादाय सूत्रे लक्षणा वाऽश्रयणीया भेदमुपादाय मख्यवृत्तिर्वेति सन्दिह्यते । वयं तु ब्रूमः द्वितीयः पक्ष एव श्रेयानिति, अप्रामाणिकपरिरक्षणाय वाक्यानां जघन्यवृत्तिराश्रीयमाणा क्वचि(दुपलब्धेति)दपि दृष्टेति । तदिदमुक्तं- भेदेनैवेति ॥ ननु कथं जीवब्रह्मैक्यमप्रामाणिकम् । तत्त्वमसीत्यादिश्रुतिसिद्धमि(त्वादि)ति चेन्न । उपपत्तिपराहतत्वात् । तथाहि । तच्छब्देना(ब्दस्य) मुख्यार्थो यः,"सदेव सोम्य' इत्यादिना प्रकृतः प्रेक्षापूर्वं तेजो ऽबन्नादीनां स्रष्टा सर्वासां प्रजानां मूलमायतनं प्रतिष्ठा च सकलावद्यगन्धविधुरो ऽपरिच्छिन्नगुणाकरः परमात्मा, यश्च त्वंपदमुख्यार्थः प्रत्यक्ष(आदि)सिद्धो ऽल्पशक्तिः पराधीनो दोषकलुषितो ऽवच्छिन्नज्ञानादिगुणः, तावुपादायानेन वाक्येनैक्यमुच्यते, उत विरुद्धभागत्यागेन लक्षणया वा । नाद्यः । परस्परविरोधेन योग्यताविरहे जरद्गवादिवाक्यवदाभासत्वप्रसङ्गात् । द्वितीये दोषमाह- भेदनैवेति ॥ *3,49* सिंहो देवदत्त इत्यादिवत्सामानाधिकरण्यमात्रं गौणमुपादाय जीवब्रह्मणोर्भेदे(ना)नैवाङ्गीकृतेन पदद्वयस्य मुख्यार्थ(त्व)सम्भवे(न) जहदजहल्लक्षणा कुत आश्रयणीयेति । *3,54* ननु किं सामानाधिकरण्यं मुख्यमुपादाय तत्त्वंपदयोर्लाक्षणिकत्वं व्याख्येयम् । किंवा सामानाधिकरण्यं गौणं गृहीत्वा तत्त्वंपदयोर्मुख्यार्थता व्याख्यातव्येति सन्देहे न विनिगमनायां हेतुरस्ति । न नास्ति । त्यजेदेकं कुलस्यार्थ इति न्यायस्य विद्यमानत्वात् । तात्पर्यलिङ्गानां तत्रतत्र भेद एवानुगुण्यस्य व्युत्पादितत्वात् । तदिदमुक्तं - भेदेनैवेति ॥ *3,55* किञ्च विरोध्याकारपरित्यागेन svaråpamàtralakùaõayà"tattvamasi' इति वाक्यं जीवब्रह्मणोरेकत्वं प्रतिपादयतीत्यत्र विरोध्याकारपरित्यागो नाम न तावदविवक्षामात्रमित्युक्तं प्राक् । अथ सो ऽयं देवदत्त इत्यादिवद्विरोध्याकारस्यानित्यत्वम् । तत्राह- कथमिति ॥ %% न्यायसुधा: नित्यगुणत्वं चेश्वरस्य लिङ्गपादे साधयिष्यते । अस्येश्वरस्येत्युपलक्षणम् । जीवे 'पि पारतन्त्र्यादिदोषाणां नित्यत्वात् । यथोक्तं puràõe"alpa÷aktirasàrvaj¤am' इति । *3,56* ननु च विरोध्याकारपरित्यागेन जीवस्य ब्रह्मैक्यमित्यस्यार्थो न विरोध्याकाराविवक्षामात्रेणेति नाप्यनित्यत्वेनेति । किन्तु निर्गुणेन ब्रह्मणा जीवस्यैक्यमित्येवेति चेन्न । निर्गुण(त्व)स्यैव निरूपयितुमशक्यत्वात् । तथाहि । तन्निर्गुणं किं सगुणादीश्वराद्भिन्नमुताभिन्नम्(वा) / द्वितीये तस्यापि सगुणत्वप्रसङ्गेन निर्गुणत्वव्याघातः । आद्ये दोषमाह- सदैवेति ॥ %% *3,57* न्यायसुधा: यदि निर्गुणं सगुणादत्यन्तभिन्नं तर्ह्यस्य सगुणस्य नित्यं सगुणत्वात्तस्मान्नित्यमेव निर्गुणं भिन्नं प्रसज्येत । तथाच न कदाचिदपि कैवल्यं स्यादिति । ननु स्वभावतो निर्गुणमेवेरोपितैर्मिथ्यागुणैः सगुणमिति बालैरभिलप्यते । आरोपितनीलिम्ना गगनमिव नीलत्वेन । आरोपप्रवाहस्य चानादिनित्यतया सदा सगुणत्वं च नानिष्यम् । तथाच मिथ्याभूतविरोध्याकारपरित्यागेनैक्योपदेशो ऽपि नानुपपन्नः । नीरूपं गगनमिति यथा । यथा वा यदिदं रजतं सा शुक्तिरित्येवं परेण स्वाभिसन्धावुद्घाटिते सत्याह- नचेति ॥ %% न्यायसुधा: मिथ्येत्यसदुच्यते ऽनिर्वचनीयं वा । नाद्यः । अनङ्गीकारात् । न द्वितीयः । अनिर्वाच्यस्य प्रथमसूत्र एव निराकृतत्वात् । अतो गुणराहित्यलक्षणं निर्गुणत्वं न सर्वथा शक्यनिरूपणम् । ननु गुणादिपञ्चकस्य निर्गुणत्वं पदार्थविदो मन्यन्ते । मन्यन्ताम् । न हीदानीं निर्गुणवस्तुनिराकरणं प्रस्तुतम् । किं नामाद्वैदिना निर्गुणं ब्रह्म निरूपयितुमशक्यमिति । गुणशब्देना(चा)त्र धर्ममात्रं प्रकृतम् । तद्गुणादिष्वपि सर्वसंमतम् । गुणादीनां च सगुणत्वं परमाण्वारम्भनिरासे वक्ष्यते । *3,58* ननु (च)"साक्षी चेता केवलो निर्गुणश्च' इति निर्गुणं ब्रह्म श्रूयते । मैवम् । उक्तानुपपत्तिपराहतत्वेनार्थान्तरपरत्वात् । अन्यथा साक्षित्वादीनामपि धर्मत्वाद्वयाघातश्च । साक्षाद्द्रष्टा हि साक्षी । यथाऽह पाणिनिः । साक्षाद्द्रष्टरि संज्ञायामिति । *3,60* एवं धर्मराहित्यलक्षणं निर्गुणत्वं निराकृतमप्याग्रहमात्रेण यो ऽङ्गीकरोति तं प्रति सोल्लुण्ठमाह- निर्गुणत्वमिति ॥ %% न्यायसुधा: तदा च युक्तया निर्गु(णे)णत्वे निराकृते ऽपि यदि निर्गुणत्वं परस्मै रुचिं स्यात् तर्हि गुणशब्दोदितसकलशुभराहित्यलक्षणमासुरत्वमेव स्यात् । अन्यथानिरूपयितुमशक्यत्वस्योक्तत्वात् । तेनैक्यं च मायावादिनामनुमन्यामह इति । एतेन ब्रह्मणो निर्गुणत्वादस्य लक्षणस्य यत्तटस्थत्वमुक्तम् । नहि नानाविधकार्यक्रियावेशात्मत्वं तत्प्रसवशक्तयत्मकं वा जिज्ञास्यविशुद्धब्रह्मान्तर्गतं भवितुमर्हति । तदपि निरस्तं वेदितव्यम् । निर्गुण(त्व)स्यैव निराकृतत्वात् । yaccoktam"nedaü ब्रह्मणो विशेषणम् प्रपञ्चोपाधित्वेन निरुपाधिकब्रह्मस्वरूपान्तर्गतत्वायोगात्' इति, तदुत्तरत्र निराकरिष्यत इति । *3,61* $अथ तदुक्तस्य "गुणगुणिनोः अन्यत्वानन्यत्वाभ्याम् अनिरूपणम् इत्स्यय दुष्टता$ यदपि गुणगुणिनोरन्यत्वानन्यत्वाभ्यामनिरूपणादिति लक्षणस्य तटस्थत्वादि सिद्धये परेणोक्तं तद्दूषयितुमनुवदति- लक्ष्यलक्षणयोरिति ॥ %% *3,61f.* न्यायसुधा: यदत्र जगज्जन्मादिकारणत्वं मु(ख्य)खतो लक्षणमभिहितं सवर्ज्ञत्वादिसमस्तगुणवत्त्वं चाभिप्रायव्या(प्रा)प्तमित्युक्तम् । तदुभयमपि लक्षणं लक्ष्याद्ब्रह्मणो भिन्नमभिन्नं भिन्नाभिन्नं वा । नाद्यः । मेरुमन्दरवल्लक्ष्यलक्षणभावस्य गुणगुणिभावस्य चानुपपत्तेः । सम्बन्धसद्भावान्नेति चेत् (न) तस्यापि सम्बन्धिभ्यामन्यत्वानन्यत्वाभ्यामनिरूपणात् । न द्वितीयः । अनेकैरभिन्नस्य ब्रह्मणो ऽप्यनेकत्वापत्तेः । तथा चैकमेवेति श्रुतिविरोधात् । लक्षणानां वैकत्वमापद्येत । tathàca"yato वा इमानि भूतानि जायन्ते' इत्यादिश्रुतेः पुनरुक्तिदोषप्रसङ्गः । लक्ष्यलक्षणभावो गुणगुणिभावश्चाभेदे नोपपद्यते । प्रसिद्धेन ह्यप्रसिद्धं लक्षणीयम् । नच तदेव तदैव प्रसिद्धमप्रसिद्धं चेति युक्तम् । गुणी च गुणवान्भवति । नच स्वेनैव तद्वान्भवति । न तृतीयः । परस्परविरोधात् । अतो ऽशक्यनिरूपणत्वान्नेदं ब्रह्मस्वरूपान्तर्गतं लक्षणम् । किन्तु तटस्थमेव । नच तटस्थेन तेन ब्रह्मणो ऽद्वितीयत्वभङ्गः । यद्रजतमित्यभात्सा शुक्तिरितिवन्मिथ्याभूतेनापि प्रपञ्चकारणत्वेनोपलक्षणयोगादिति । *3,63* एवमनूद्य निराकर्तुमारभते- इति पृष्ट इति ॥ %% न्यायसुधा: वक्तव्यमिति शेषः । पृष्ट इतयुपलक्षणम् । दूषिते चेत्यपि ग्राह्यम् । दूषणानामत्यन्तासम्बद्धत्वात्पृष्ट इत्येवोक्तम् । किं वक्तव्यमिति । तत्र जगज्जन्मादिकारणत्वादीनां धर्माणां भेदाभावे ऽपि विशेषस्य सद्भावात्तद्बलेन सर्वमुत्पद्यत इति वक्तुं निर्भेदवस्तुनि परेण विशेषस्यानङ्गीकृतत्वात् घटादीनां च मिथ्यात्वेनाङ्गीकृतानामनुदाहरणत्वात्सत्य एव वस्तुन्यसावुदपपादनीय इति मन्वान आह- तदेति ॥ %<... तदैक्यस्य गतिरेव न विद्यते ॥ MAnuv_1,1.104ab //>% *3,63f.* न्यायसुधा: यद्येवं पृष्ट्वा लक्षणं दूषयसि तदैक्यस्य गतिर्निरूपणप्रकारो न विद्यते । अयमभिप्रायः । द्विविधं हि वाक्यं मायावादिना तत्त्वावेदकमङ्गीकृतम् । एकं जीवब्रह्मणोरैक्यपरं महावाक्यम् । यथा तत्त्वमसीत्यादि । अपरं तत्स्वरूपपरमवान्तरवाक्यम् । यथा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि । तदुभयमपि सविशेषाभिन्नवस्तुनिष्ठं परेणाङ्गीकरणीयम् । गत्यन्तराभावात् । *3,65* तत्र तावदाद्यस्य गत्यन्तरं नास्ति । कथमिति चेत् उच्यते । तत्त्वमसीत्यादिवाक्यप्रतिपाद्यमैक्यं किं तत्पदलक्षिताच्चैतन्यादभिन्नमुत भिन्नमथ भिन्नाभिन्नमिति वाच्यम् । परेणाङ्गीकृतत्वेन प्राधान्यादभेदपक्षं तावदादौ निराकरोति- ऐक्याभेद इति ॥ %% *3,65f.* न्यायसुधा: ऐक्यस्य चैतन्यस्वरूपाभेदे ऽङ्गीक्रियमाणे तदैक्यं तत्त्वमसीत्यादिना शास्त्रेण प्रतिपाद्यं न स्यात् । कुतः स्वरूपस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् । तन्मात्रस्वरूपत्वाच्चैक्यस्य । नहि प्रकाशमानमेव शास्त्रप्रतिपाद्यम् । वैयर्थ्यप्रसङ्गात् । किञ्चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वं परोणाङ्गीकृतम् । तथाच स्वप्रकाशचैतन्यात्मकं (च) शास्त्रप्रतिपाद्यं चेति व्याहतम् । अथ शास्त्रं नैक्यं प्रतिपादयति किन्तु भेदभ्रमं निराकरोति, यथोक्तम् सिद्धं तु निवर्तकत्वादिति । न । ऐक्ये प्रकाशमाने भेदभ्रमस्यैवानवकाशात् । तत्त्वाप्रतिपत्तेर्भ्रान्तिहेतुत्वात् । ऐक्यं न प्रकाशत इति चेन्न । स्वप्रकाशचैतन्यमात्रत्वविरोधात् । अविद्यावशात्स्वप्रकाशस्याप्यनवभास इति चेन्न सर्वथाप्यनवभासप्रसङ्गात् । तथाचाधिष्ठानानवभासे ऽविद्यारोपस्याप्यनुपपत्तेः । न ह्यखण्डे वस्तुन्यंशतो ऽविद्यावरणं सम्भवति । असम्भवनीयावभासचतुराविद्येति चेत् । तर्हि सा जडेष्वेव कुतो नाङ्गीकार्या । अनुपपत्तेस्तुल्यत्वात् । tathàca"sà न जडेषु वस्तुषु' इत्ययुक्तम् । न शास्त्रेण ज्ञेयं तदित्युपलक्षणम् । शास्त्रप्रतिपाद्यत्वे ऽपि तत्पदेनैव सिद्धत्वात् । त्वमसीति व्यर्थमित्यपि द्रष्टव्यम् । तदित्येतावता न भेदभ्रमनिवृत्तिः । अतस्त्वमसीति सार्थकमिति चेन्न । तत्पदेनै(वै)क्यस्य प्रतिपादितत्वादैक्यप्रतीतौ च भेदभ्रमस्य निरस्तत्वात् । अन्यथा कदाप्यनिवृत्तिप्रसङ्गात् । तत्पदेनैक्यस्याप्रतिपादितत्वे तदुपलक्षितचैतन्यमात्रत्वानुपपत्तिः । ननु कथं तर्हि सो ऽयं देवदत्त इति वाक्यम् । अत्रापि विशेषानङ्गीकारे ऽनुपपत्तिरेवेति । *3,68* %% न्यायसुधा: द्वितीयं निराकरोति- भेद इति ॥ ऐक्यस्य स्वरूपाद्भेदे ऽङ्गीक्रियमाणे ऽपसिद्धान्तस्तावत् । तत्त्वमस्यादिवाक्यस्याखण्डार्थनिष्ठताया मायावादिनाङ्गीकृतत्वात् । *3,69* मिथ्यात्वप्रसङ्गो ऽपरो दोषः, चैतन्यातिरिक्तस्य सर्वस्य मिथ्यात्वाङ्गीकारात् । अन्यथाद्वैतेनैव सत्येनाद्वैतव्याघातात् । ऐक्यमिथ्यात्वे किन्नश्छिन्नमिति चेन्न । मिथ्यात्वतो न शास्त्रेण ज्ञेयं तदित्यनुवर्तनात् । अन्यथा तत्त्वमस्यादिशास्त्रस्यातत्त्वावेदकत्वं स्यात् । किञ्च जीवब्रह्मणोरैक्यस्य मिथ्यात्वतस्तद्भेदसत्यत्वमपि स्यात् । कुतः बलाद्वयाप्तिबलादित्यर्थः । ननु न कुत्रापि सतयो भेदो ऽस्माभिरभ्युपेयते तत्कथं व्याप्तिः । मैवम् । आस्तां तावत्परमार्थचिन्ता । ययोर्दूरस्थयोर्वनस्पत्योरैक्यं मिथ्या तयोर्भेदः सत्य इति दृष्टम् । अथवा यस्य स्वरूपेण सतो यो ऽभावो मिथ्या तस्य तद्विपरीतः सत्यो यथा ब्रह्मणो ऽनृतत्वादेर्मिथ्यात्वे सत्यत्वादिकं सत्यमिति सामान्यव्याप्त्याश्रयणेन प्रसङ्गोपपत्तिः yathàhuþ"parasparavirodhe तु न प्रकारान्तरस्थितिः' इति । *3,70* तृतीयं निराचष्टे- भेदाभेदाविति ॥ %% न्यायसुधा: जीवब्रह्मणोरैक्यस्य स्वरूपाद्भेदाभेदौ यद्यङ्गीक्रियेते । तदा वक्तव्यं तौ किं चैतन्यादभिन्नावुत भिन्नौ अथ भिन्नाभिन्नाविति । आद्ये चैतन्यस्यापि द्वित्वं तयोर्वैकत्वमित्याद्यापद्येत । द्वितीययोर्देषमाह- तदेति ॥ %<... तदा स्यादेव ह्यनवस्थितिः ॥ MAnuv_1,1.105cd //>% न्यायसुधा: हिशब्देनानवस्थाव्युत्पादनाय स्पष्टतामाचष्टे । तथा हि । स भेदः किं भेदिभ्यां भिन्नो ऽभिन्नो भिन्नाभिन्नो वा । प्रथमे सो ऽपि भेदस्तथेत्यनवस्था । द्वितीये शब्दपर्यायत्वादयो दोषाः । तृतीयस्तु तृतीये ऽन्तर्भवति । तत्राप्युक्तविधयानवस्थैवेति । ननु भेदस्य भेदान्तरं भेदाभेदयोश्च भेदाभेदान्तरमित्येतावता नानवस्था । उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावादिति चेन्न । विशेषेणप्रतीतिमन्तरेण विशिष्टप्रत्ययानुपपत्त्या ज्ञप्तिप्रतिबन्धकत्वात् । तदिदमुक्तं-स्यादेवेति ॥ यद्यपि भेदाभेदाङ्गीकारे विरोधो वक्तुं शक्यते तथापि स्फुटत्वान्नोक्तः । एवमैक्यस्य स्वरूपाद्भेदपक्षे ऽनवस्थापीति । *3,72* नन्वैक्यं चैतन्याभिन्नमपि स्वनिर्वाहकत्वात्स्वाभाविकप्रकाशेनाप्रकाशितत्वमात्मनो निर्वक्ष्यति(हिष्यति) / यद्वा स्वरूपेणैक्यस्य भेदाभेदौ स्ताम् । तयोश्च भेदाभेदान्तराभावे ऽपि स्वनिर्वाहकत्वाद्वयवहारोपपत्तिरिति चेन्न । विशेषानभ्युपगमे स्वनिर्वाहकत्वस्यापि वक्तुमशक्यत्वादित्यभिप्रायेणाह- स्वनिर्वाहकतेति ॥ %% न्यायसुधा: ऐक्यस्य भेदाभेदयोर्वा स्वनिर्वाहकता यद्यङ्गीकृता स्यात् । तदा पृच्छामः स्वस्य निर्वाहकं हि स्वनिर्वाहकं तस्य भावः स्वनिर्वाहकता । स्वस्येति च कर्मणि षष्ठी । कर्तृकर्मणोः कृतीति वचनात् । तथा चैकस्यैवैकस्यामेव निर्वाहक्रियायां कर्मकर्तृत्वलक्षणं निर्वाह्यत्वं निर्वाहकत्वमित्युक्तं भवति । तन्निर्वाह्यत्वं निर्वाहकत्वं च परस्परं धर्मिणा क्रियया चात्यन्ताभिन्नमु(तात्यं)तभि(न्नाभि)न्नमिति । %<... बाह्यं बाहकमित्यपि । पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥ MAnuv_1,1.106b-d //>% न्यायसुधा: निर्वाह्यमिति निर्वाहकमिति अपिशब्दान्निर्वाहकमित्यपि शब्दसमूहः पर्यायः प्रसज्येत एकार्थत्वात् । नच तेषां शब्दानां कश्चित्पर्यायत्वं मन्यते । द्वितीयमनूद्य दूषयति- भेदवानिति ॥ *3,72f.* वाशब्दो यद्यर्थे । यदि निर्वाह्यत्वादिरर्थः परस्परं धर्मिणा न भेदवान् स्यात्तदा तद्भेदद्वयस्य भेदिस्वरूपमात्रत्वे पर्यायत्वादिदोषप्रसङ्गाद्भेदान्तरवदित्यङ्गीकरणीयम् । तथाच परस्परं भेदं धर्मिभेदं वाऽश्रित्योभयत्रानवस्था स्यादिति । *3,74* एवं विशेषानभ्युपगमे महावाक्यार्थानुपपत्तिमभिधायावान्तरवाक्ये ऽपि तामतिदिशति- सत्येति ॥ %% न्यायसुधा: सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिके ऽवान्तरवाक्ये ऽप्येवं विकल्प्य दूषणमभिधानीयमित्यर्थः । तथाहि । सत्यज्ञानादिकं परस्परं ब्रह्मणा चात्यन्ताभिन्नं वा भिन्नं वा भिन्नाभिन्नं वा । नाद्यः । तथा सति स्वप्रकाशब्रह्मात्मकस्य तस्य सत्यज्ञानादिशास्त्रप्रतिपाद्यत्वप्रसङ्गात् । सत्यज्ञानादिपदानां पर्यायत्वापत्त्या सहप्रयोगानुपपत्तिप्रसङ्गाच्च । न द्वितीयः । अपसिद्धान्तात् । मिथ्यात्वापत्त्या शास्त्रस्यातत्त्वावेदकत्वप्रसङ्गाच्च । अज्ञानत्वादेः सत्यत्वापत्तेश्च । न तृतीयः । अनवस्थाप्रसङ्गात् । स्वनिर्वाहकत्वस्य चोक्तविधया निर्वक्तुमशक्यत्वादिति । *3,75* ननु सत्यज्ञानादीनां परस्परं ब्रह्मणा चात्यन्तमभेद एव । नच तावता सत्यज्ञानादिपदानां पर्यायत्वम् । वाच्यार्थभेदसद्भावात् । परापरसामान्यवाचिनां सगुणब्रह्मवाचिनां वा तेषां परब्रह्मणि लक्षणया प्रवृत्त्यङ्गीकारात् । नच वाच्यं सत्यपदेन लक्षितस्यैव ज्ञानपदेन लक्षणायां वैयर्थ्यात्, अधिकलक्षणायां च नाखण्डार्थतासिद्धिरिति । लक्ष्यार्थभेदाभावे ऽप्यारोपितासत्यत्वादिव्यवृत्त्यर्थत्वेनपदान्तराणां सप्रयोजनत्वात् । अत एव न शास्त्रवैयर्थ्यम् । स्वप्रकाशे ऽप्यारोपिताकारव्यावृत्त्यर्थत्वेन शास्त्रस्य सप्रयोजनत्त्वादिति चेन्न । किं ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिबोधः प्रयोजनमुच्यते । किंवा स्वतन्त्र एव व्यावृत्तिबोधः । *3,76* आद्ये दोषमाह- न व्यावृत्त्येति ॥ %<... न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे ... ॥ MAnuv_1,1.107bc //>% न्यायसुधा: इत्थम्भूतलक्षणे तृतीया । ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिलक्षणं प्रयोजनं सत्यादिपदानां त्वया वक्तुं न शक्यते । कुत इत्यत आह- व्यावृत्तस्येति ॥ व्यावृत्ततया प्रतीतस्य ब्रह्मणो ऽविशेषत्वे सतीत्यर्थः । अभावविशेषाङ्गीकारे च भावविशेषैः किमपराद्धम् । द्वितीयं दूषयति- न व्यावृत्तस्येति ॥ व्यावृत्तेर्व्यावृत्तस्य ब्रह्मणो ऽविशेषत्वे सा स्वतन्त्रा व्यावृत्तिर्न प्रयोजनम् । अजिज्ञासितत्वात् । मुमुक्षुणा ब्रह्म वा तद्धर्मो वा जिज्ञासितव्यः । तत्र व्यावृत्तिर्न ब्रह्म । तस्य भावरूपत्वादेकत्वान्निरुपाधिकत्वाच्च । ब्रह्मधर्मो ऽपि न चेत्कथं मुमुक्षुणा जिज्ञास्येत । अजिज्ञासितबोधनं च कथं प्रयोजनं स्यादिति । *3,79* किञ्च सत्यादिपदानि ब्रह्मणि किं सत्यत्वादिधर्मानाभिदधत्यसत्त्वादिव्यावृत्तिप्रयोजनानि । उतान्यथा वा । नाद्यः । अनङ्गीकारादित्याह- न व्यावृत्त्येति ॥ व्यावृत्तस्य ब्रह्मणो ऽविशेषत्वे ऽङ्गीकृते सति, विशेषणाभिधानमुखेन व्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यत इत्यर्थः । *3,80* द्वितीयं दूषयति- न व्यावृत्तस्येति ॥ व्यावृत्तस्य ब्रह्मणो ऽविशेषत्वे सत्यत्वादिधर्माप्रतिपादन इति यावत् । असत्यत्वादिव्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यते । नहि तीरे नदीत्वमनभिदधतो नदीपदस्यानदीत्वव्यावृत्तिः प्रयोजनं सम्भवति । विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम् । यदुक्तं शास्त्रं चारोपिताकारव्यावृत्त्या स्वप्रकाशे ऽपि प्रयोजनवदिति । तदप्यनेनैव निरस्तम् । निर्विशेषे स्वयंप्रकाशमाने विरोध्याकारारोप एवानुपपन्न इति चोक्तम् । एवं विशेषानङ्गीकारे वाक्यद्वयस्यानुपपत्तिमभिधायोपसंहरति- तदिति ॥ %<... तदखण्डं च खण्डितम् ॥ MAnuv_1,1.107d //>% न्यायसुधा: तत्तस्मादखण्डं निर्विशेषं वाक्यद्वयप्रतिपाद्यमित्येतन्मतं खण्डितं दूषितं वेदितव्यमित्यर्थः । *3,81* स्वक्रियाविरुद्धं च निर्विशेषत्ववचनमित्याह- निर्विशेषत्वमिति ॥ %% न्यायसुधा: यथा मूको ऽहमित्येतत्स्वक्रियाविरुद्धम् । वक्तृत्वाभावो ह्यनेनोच्यते वचनक्रियया च वक्तृत्वमिति । तथा निर्विशेषं ब्रह्मेति स्वक्रियाविरुद्धं भवेत् । कथम् । एतेन निर्विशेषत्वेन विशेषेणापतितेन हेतुना । विशेषाभावो हि निर्विशेषं ब्रह्मेति वाक्येन प्रतिपादयितुमिष्यः । प्रतिपादनक्रियया च विशेषाभावलक्षणो विशेषः प्राप्नोतीति । अयमपि विशेषो निर्विशेषमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । तर्ह्येतद्वचनकर्तृत्वमपि मूको ऽहमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । समःसमाधिः । परबोधनोपायाभावाद्विशेषाभाव उपादीयते । नतु ब्रह्मविशेषतयेति चेत् । अत्रापि परबोधनोपायाभावादेवेदं वचनम् । वस्तुतस्त्वसौ मूक एवेत्यस्तु । निर्विशेषम् इत्यस्य विशेषनिरास एव तात्पर्यम् । न निर्विशेषत्वविशेषविधौ । अतः कथं विरोध इति चेत् । तर्हि मूको ऽहमित्यस्यापि वक्तृत्वनिरासे तात्पर्यम् । नैतद्वचनवक्तृत्व इति कुतस्तत्रापि विरोधः । न तत्र स्ववचनविरोधः । किन्तु स्वक्रियाविरोध इति चेत् । प्रकृते ऽपि किमन्यो ऽभिहित इत्यास्तां प्रपञ्चः । तदिदमुक्तं- मूको ऽहमितिवदिति ॥ *3,82* यदर्थमयं प्रयत्नस्तदाह- अभिन्ने ऽपीति ॥ %% *3,82f.* न्यायसुधा: अत उक्तप्रकारेण महावाक्यावान्तरवाक्ययोरन्यथानुपपत्तिबलाद्भेदरहिते ऽपि ब्रह्मण्ययमनुपपत्तिशान्तिहेतुर्विशेषो नाम शक्तिविशेषो ऽङ्गीकरणीयः प्राप्नोति । इदमुक्तं भवति । महावाक्यप्रतिपाद्यमैक्यमवान्तरवाक्यप्रतिपाद्यं च सत्यत्वादिकं ब्रह्मणा परस्परं चाभिन्नमेव । एकधैवानुद्रष्टव्यमित्याद्येकरस(त्व)प्रतिपादकश्रुतेः । न चोक्तदोषः । यतो भेदहीने ऽपि वस्तुन्यस्ति कश्चिच्छक्तिविशेषो येन प्रकाशमानमपि न प्रकाशत इत्यादि युज्यते । स च विशेषो ऽनयैवार्थापत्त्यावगम्यत इत्येव त्वया वक्तव्यमिति । *3,85* नन्वङ्गीकृते ऽपि विशेषे नानुपपत्तिशान्तिः । सो ऽपि हि विशेषो यदि वस्तुनो भिन्नस्तर्हि भेदानवस्थादि दोषः स्यादभिन्नत्वे च विशेषतद्वद्भावानुपपत्तेस्तादवस्थ्यादित्यत आह- विशेषेति ॥ %% न्यायसुधा: विशेषविशेषिणोश्चाभेद एवाङ्गीकरणीयः । विशेषबलाच्च विशेषतद्वद्भावो ऽप्युपपादनीय इति शेषः । तथापि विशेषपरस्परयानवस्था स्यादित्यत आह- स्वनिर्वाहकतेति ॥ स एव विशेषो विशेषान्तरमन्तरेण विशेषतद्वद्भावं च घटयति । एकस्यैव निर्वाह्यत्वं निर्वाहकत्वं च तद्बलादेव सिद्धयतीत्यङ्गीकरणीयमिति । *3,86* नन्वभिन्ने वस्तुनि भेदकार्यनिर्वाहकत्वं विशेषस्य कुतः प्रमाणात्(तः) सिद्धमित्यत आह- भेदहीने त्विति ॥ तुशब्दो ऽवधारणे । %% न्यायसुधा: अपर्यायशब्दान्तरनियामक इत्यशेषभेदकायर्निर्वाहकत्वोपलक्षणम् । एतदुक्तं भवति । जीवब्रह्मैक्यादीनामेकधैवेत्यादिश्रुत्या चैतन्यस्वरूपमात्रत्वं प्रतीयते । चैतन्ये स्वप्रकाशतया सिद्धे ऽप्यसिद्धिरपर्यायशब्दवेद्यत्वम्, चैतन्यप्रकाशस्य नाविद्यानिवर्तकत्वमद्वैतज्ञानस्य तन्निवर्तकत्वमित्यर्थक्रियविशेषः । चैतन्यमेकं सत्यत्वादीन्यनेकानीति सङ्खयावैलक्षण्यमित्यादिभेदकार्याणि चावगम्यते । एतदुभयान्यथानुपपत्त्या भेदरहिते ऽपि चैतन्ये भेद्रप्रतिनिधिस्तत्कायर्कारी कश्चिदतिशयो ऽस्तीति कल्प्यते । गत्यन्तराभावात् । तथाचार्थापत्त्या स्वरूपग्राहिण्या भेदकार्यनिर्वाहक एव(च)असौ सिद्ध इति किं तत्र प्रमाणान्तरान्वेषणेनेति । अनेनैव विशेषस्य लक्षणं चोक्तं भवति । भेदहाने ऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति । *3,87* $अन्यवादिभिरपि विशेषो ऽङ्गीकार्यः$ एवमद्वैतवादिना विशेषमङ्गीकारयित्वान्यानप्यङ्गीकारयति- सो ऽस्तीति ॥ %<... सो ऽस्ति वस्तुष्वशेषतः ॥ MAnuv_1,1.109d //>% न्यायसुधा: न केवलं ब्रह्मणि मायावादिना विशेषो ऽङ्गीकरणीयः । किं नाम प्रपञ्चसत्यतावादिभिरप्यशेषद्रव्येषु स विशेषो ऽङ्गीकार्यः । तथा हि पटस्तच्छउक्लयं च तावन्न भिद्येते । अङ्गुलीद्वयवद्भेदेनानुपलम्भात् । अयुतसिद्धत्वादिति चेत् । किमयुतसिद्धत्वं नाम । अवश्यमाश्रयाश्रयिभावेनावस्थानमिति चेत् । किमेतावता भेदेन न प्रत्येतव्यम् । नापि कुण्डमिव पटो ऽधिकरणत्वेन बदराणीव शौक्लयमाधेयत्वेन परिस्फुरति । किं नाम तदेव तदिति । न चैषा प्रतीतिर्भ्रान्तिः । बाधकाभावात् । शौक्लयपटयोर्भेदावगाहिनी प्रत्यक्षप्रतीतिर्हि बाधिका भवेत् । अनुमानादीनामभेदप्रत्यय(क्ष)रोधेनोत्थानस्यैवासम्भवात् । नच भेदावगाहिनी प्रत्यक्षप्रतीतिरस्तीत्युक्तम् । तेन प्रत्यक्षत एव सिद्धः पटशौक्लययोरभेदः । दृश्यन्ते च भेदकार्याणि, पटशौक्लयबुद्धयोरन्यूनानतिरिक्तविषयत्वाभावः, तच्छब्दयोरपर्यायत्वं अपर्यायशब्दस्मारकत्वं, जलाहरणाद्यर्थक्रियाभेदः, पटमानयेत्युक्ते यत्किञ्चिच्छुक्लयानानयनं, शुक्लमानयेत्युक्ते नियमेन पटस्यानयनम्, अपटः पट इतिवदशुक्लः पट इत्यनयोर्विरोधाभावः, अन्धस्यापि पटो ऽयमितिवच्छुक्लो ऽयमिति च प्रतीत्यनुत्पत्तिः, शुक्लाप्रतिपत्तिवत्पटाप्रतिपत्त्यभावः, महारजनसम्पर्केण शुक्लत्ववत्पटस्या(प्या)वृत्तत्वाभावः, पटवद्वा शौक्लयस्याप्यनावृत्तत्वाभावः, इत्येवमादीनि । नचैषा प्रतीतिर्भान्तिः । बाधितत्वाभिमानस्याप्यभावात् । व्यवहाराद्यविसंवादाच्च तदेतयोरभेदभेदकार्यप्रतीत्योरन्यथानुपपत्त्या निर्भेदे ऽपि पटे ऽस्ति कश्चिदतिशयो भेदप्रतिनिधिर्यद्वशादिदं सर्वं समञ्जसं स्यादित्येव कल्पनीयम् । न चातिशयो ऽभिन्ने ऽपि विशेषकत्वाद्विशेष इति गीयते । एवमन्यत्रापि द्रव्ये विशेषः प्रतिपत्तव्यः । ननु भेदाभेदाङ्गीकारेणानुपपत्तेः शमनात् किं विशेषेणेति चेन्न । परस्परविरुद्धयोर्भेदाभेदयोरेकत्रावस्थानघटनाया(म)पि विशेषस्याप्यङ्गीकरणीयत्वात् । प्रतीतत्वात्को विरोध इति चेत् । सत्यम् । प्रतीतिरपि कथमुपपन्नेति चिन्तायां वस्तुस्वभावातिशयस्यानुसरणीयत्वात् । भेदाभेदानवस्थापरिहारार्थमपि विशेषाङ्गीकारस्यावश्यकत्वस्योक्तत्वादिति । *3,91* ननु सर्ववस्तुषु यद्यस्ति विशेषः, स च वस्तुनो न भिद्यते, प्राप्तं तर्हि सकलवस्तूनामैक्यमित्यत आह- विशेषा इति ॥ *3,92* %% न्यायसुधा: ते प्रकृतस्वरूपा विशेषा अशेषतो वस्तुष्वनन्तेषु द्रव्येष्वनन्ता एव सन्ति । न पुनरेक एव सर्वत्रातो नोक्तदोषः । सो ऽस्तीत्येकवचनं तु समुदायापेक्षया प्रयुक्तमिति भावः । नन्वेकैकस्मिंश्च द्रव्ये विशेषो ऽप्येकैको ऽस्ति तदा पटो महांश्छुक्लश्चलतीति विचित्रानेकव्यवहारानुपपत्तिः । न ह्येकस्मादविचित्रस्वभावाद्विचित्रानेककार्योत्पत्तिर्दृष्टा । तथा सत्याकस्मिकत्वप्रसङ्गात् । ततश्च विशेषाङ्गीकारो व्यर्थः स्यादित्यत आह- विशेषा इति ॥ ते ऽप्युक्तलक्षणा विशेषा अशेषतो ऽपि वस्तुषु प्रत्येकमनन्ताः सन्त्यतो नोक्तदोषावकाशः अनन्ता इत्युपलक्षणम् । यत्र यावन्तो व्यवहारास्तत्र तावन्तो विशेषा इति ज्ञातव्यम् । प्रतिद्रव्यमनेकत्वे विशेषाणां परस्परं भेदेन भाव्यम् । भेदाविनाभूतत्वादनेकत्वस्य । तथाच भिन्ननां द्रव्याभेदे द्रव्यस्यापि भेदप्रसङ्ग इत्यत आह- परम्परेति ॥ परस्परविशेषवत्त्वेनैवानेकत्वं सम्भवति । विशेषस्य भेदकार्यकारिताया उक्तत्वादिति भावः । विशेषाणामपि विशेषान्तराङ्गीकारे ऽनवस्थेत्यत आह- स्वनिर्वाहकतेति ॥ पूर्वं द्रव्येण विशेषस्याभेदचिन्ता । इदानीं तु परस्परमिति स्फुटो ऽर्थभेदः । सर्वं चैतद्विशेषस्वरूपसाधकार्थापत्त्यैव सिद्धमिति न पृथक् प्रमाणमुक्तम् । नहि स्वयमनुपपन्नमनुपपत्त्यन्तरशान्त्यै प्रभवति । किन्तु यथायथोपपद्यते तथातथैव स्वरूपग्राहिण्या 'र्थापत्यैव कल्प्यते । यद्यपि विशेषः प्रत्यक्षो 'पि भवति । "येन प्रत्यक्षसिद्धेन' इति वक्ष्यमाणत्वात् । तथापि विप्रतिपन्नो न तन्मात्रेण बोधयितुं शक्यत इत्यर्थापत्तिरुपन्यस्तेति । *3,94* यदर्थं तदैक्यस्येत्यादिना सर्ववादिभिर्विशेषो ऽङ्गीकारितस्तदिदानीमाह- अत इति ॥ %% न्यायसुधा: निर्भेदमपि ब्रह्मातो विशेषसामर्थ्यादनन्तगुणं भण्यत इति । यत्परेण पृष्टं लक्ष्यलक्षणयोर्भेद इत्यादि तस्येदमुत्तरम्- ब्रह्म निर्भेदमिति ॥ यदत्रोक्तमनेकलक्षराभिन्नस्यानेकत्वप्रसङ्गः, लक्षणानां वानेकत्वानुपपत्तिः, शब्दपर्ययत्वं, गुणगुणित्वाद्यनुपपत्तिरिति, तस्योत्तरं निर्भेदमप्यतो विशेषशद्गुणानामनन्तत्वं, ब्रह्मणश्चैकत्वम्, अनन्ता गुणा अस्येति गुणगुण्यादिभावो, ब्रह्म च गुणाश्चेत्यपुनरुक्तभणनं च युज्यत इति । अत्र जगज्जन्मादिकारणत्वमिति वक्तव्ये ऽनन्तगुणमिति वचनमिदं सूत्रमनन्तगुण(वत्)त्वमेव ब्रह्मणो लक्षणमभिप्रेत्य तत्साधनाय जगज्जन्मादिकारणत्वलक्षणं प्रतिपादयितुं प्रवृत्तमिति सूचयितुम् । तदेवं जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे बाधकाभावान्न तटस्थत्वकल्पनं युक्तमिति सिद्धम् । अत्राह । किमर्थं लक्ष्यलक्षणयोरभेदमङ्गीकृत्य विशेषबलेन सर्वव्यवहारसमाधानं क्रियते । भेद एव कस्मान्नाङ्गीक्रियते । गुणगुणिभावस्तु समवायसम्बन्धाद्भविष्यति । यदि च सूत्रकारेण समवायो निराकरिष्यत इति नाङ्गीकारार्हस्तदा गुणगुणिनोरेव स कश्चित्तादृशः स्वभावभेद इत्यङ्गीकरणीयम् । नहि पटादौ भेदाभावे ऽपि विशेषबलाद्वयवहारविशेषदर्शनमात्रेण ब्रह्मण्यपि तथा कल्पयितुं युक्तम् । निश्चायकप्रमाणाभावात् । निश्चायकप्रमाणोपन्यासार्थं हि सम्भावना कल्प्यते । यथाऽहुः *3,95* "सम्भावितः प्रतिज्ञायाअर्थः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो मृतः' ॥ इति । न पुनः सम्भावनैवार्थ(स्य)साधिकेत्यत आह- एवं धर्मानिति ॥ %% न्यायसुधा: अपिशब्दाद्विशेषो ऽपि । अत्र हि ब्रह्मधर्माणां पृथक् दर्शननिन्दयाभेदो ऽवगम्यते । धर्मानिति च धर्मबहुत्वोक्तया सविशेषत्वम् । नच धर्मानित्यनुवादमात्रम् । श्रुतिं विना तदसिद्धेः । मूलश्रुत्यङ्गीकारे सैव विशेषाभिधात्री भविष्यतीति प्रमितमेतन्निर्भेदमेव ब्रह्म विशेषबलादेव नानाव्यवहारालम्बनमिति । *3,96* अत्र यत्परेण जगत्कारणत्वं किं ब्रह्मणो निमित्तत्वमेवोतोपादानत्वमेवाथोभयमपीति विमृश्य तृतीयः पक्षः (परि)गृहीतः । उपादानत्वं च परिणामित्वेनेति कश्चित् । प्रपञ्चभ्रमाधिष्ठानमात्रत्वेनेत्यपरः । तदेतत्सर्वं प्रकृत्यधिकरणे निपुणतरं निराकरिष्यते । तस्मादुक्तलक्षणद्वयोपपन्नं ब्रह्म नारायणाख्यं मुमुक्षुणा जिज्ञास्यमिति स्थितम् । ॥ इति श्रीमन्न्यायसुधायां जन्माधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,1.II: शास्त्रयोनित्वाधिकरणम् =======] *3,97* // अथ श्रीमन्न्यायसुधायां शास्त्रयोनित्वाधिकरणम् ॥ $अथ जगत्कारणत्वस्य पाशुपताद्यगमानुमानावष्टम्भेन अतिव्याप्तिशङ्का$ #<शास्त्रयोनित्वात् । BBs_1,1.3 |># जगज्जन्मादिकारणत्वं परब्रह्मणो विष्णोर्लक्षणमभिहितम् । तस्य हरहिरण्यगर्भादिचेतनेषु प्रधानाद्यचेतनेषु च पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्यात्र परिहरति भगवान्त्सूत्रकारः । तत्र पूर्वपक्षमारचयति- शैवाद्येति ॥ %<शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु । तद्वाक्योपमयान्यच्च प्रमाणत्वे ऽनुमीयते ॥ MAnuv_1,1.112 // ईशवाक्यत्वत... ॥ MAnuv_1,1.113a //>% न्यायसुधा: शिवेन रचितः शैवः । आदिग्रहणाद्धिरण्यगर्भादिरचिता गृह्यन्ते । तैः सम्प्राप्तं तदुक्तसादनानुष्ठानसम्प्राप्तम् । दृष्टं दृष्टिः प्रत्यक्षमिति यावत् । तत्सिद्धं दृष्टगम् । फलेन तु तद्वाक्यस्य प्रामाण्यमनुमायेति शेषः । प्रमाणत्व इति विषयसप्तमी । दृष्टफलार्थं साधनानि विदधद्वाक्यं तावत् प्रमाणतयानुमीयते । केन लिङ्गेन । फलेन । तस्य पक्षासम्बन्धिनो ऽनुमापकत्वं कथंमित्यत उक्तं शैवाद्यागमसम्प्राप्तेति । अज्ञानासिद्धिं परिहतुमुक्तं दृष्टगेनेति । तुशब्दो ऽनुमानद्वये हेतुविशेषद्योतकः । ईशवाक्यत्वत इत्यत्रादिशब्दो योज्यः । अयमर्थः । द्विविधो हि शिवप्रणीत आगमः । कश्चित् प्रत्यक्षयोग्यसम्पदादिफलमुद्दिश्य साधनानि विदधत् । अपरस्तु सङ्कल्पवर्गाद्यप्रत्यक्षफलानि विदधानः शिवस्य जगज्जन्मादिकारणत्वसर्वज्ञत्वसवर्शक्तित्वसत्यसङ्कल्पत्वाद्यशेषगुणपूर्णत्वं निरवद्यत्वं च प्रतिपादयति । तत्राद्यस्तावत्प्रमाणम् । तदुक्तसाधनानुष्ठाने सति प्रत्यक्षत एव फलदर्शनात् । *3,98* तदयं प्रयोगः । विमत आगमः प्रमाणं सफलप्रवृत्तिजनकत्वात् चरकसुश्रुतादिवत् । यद्यप्रमाणमभविष्यत् न समर्थां प्रवृत्तिमकरिष्यद्विप्रलम्भकवाक्यवत् । taduktam"pramàõato 'र्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्' इति । ततश्च तत्प्रणेतुः शिवस्य परमाप्तत्वमवधार्य तद्दृष्टान्तेन तत्प्रणीतस्य द्वितीयस्याप्यागमस्य प्रामाण्यमवसीयते । अत्र च प्रयोगः । विप्रतिपन्न आगमः प्रमाणं शिववाक्यत्वात्सम्प्रतिपन्नवदिति । विपक्षे शिवस्यानाप्तत्वप्रसङ्गो बाधकः । तदेवमनुमितप्रामाण्येन शैवागमेन शिवस्य जगज्जन्मादिकारणत्वा(स्य)भिधानान्नेदं लक्षणं विष्णोरुपपद्यत इति शैवाः । अनयैव दिशा तत्तदागमप्रामाण्यं तत्तद्देवतावादिनां प्रत्यवस्थानानि द्रष्टव्यानि । उपलक्षणं चैतत् । अनुमानेनापि शिवादीनां जगज्जन्मादिकारणत्वं सर्वज्ञत्वादिकं शक्यसाधनम् । तथा हि । क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवत् । विवादाध्यासितं कर्म प्रयत्नाधारजम् कर्मत्वात्सम्प्रतिपन्नवत् । विप्रतिपन्ने पृथिव्युदके, प्रयत्नवता धृते, गुरुत्वे सत्यपातित्वात्, सम्प्रतिपन्नवत् । क्षित्यादिकं प्रयत्नवद्विनाश्यम् (वि)नाश्यत्वात्सम्प्रतिपन्नवत् । इत्यादिभिरनुमानैर्विश्वोदयस्थितिलयकर्तरि सामान्यतः सिद्धे अस्मदादीनां तदसम्भवात् भगवांश्छिव एव परिशेषाज्जगज्जन्मादिकर्ता सिद्धयति । यथा च (वि)चित्रादिकार्यदशर्नात्तदनुगुण एव कर्ता कल्प्यते एवं विचित्रानेककार्यदशर्नात्(नेन) कल्प्यमानो ऽपि कर्ता तदनुगुणः सार्वज्ञादिमानेव सिद्धयति । अथवा क्षित्यादिकं कर्तेत्यदन्तर्गतमेव सवर्ज्ञत्वादिकं न यत्नान्तरमपेक्षते । निमित्तोपादानफलाद्यभिज्ञस्य तदनुगुणेच्छाप्रयत्नवत एव कर्तृत्वम् । एवं हिरण्यगर्भादिष्वपि परिशेषेण जगत्कारणत्वं योज्यमिति । *3,102f.* $अथ शैवाद्यगमप्रमाण्यसाधकानुमाननिरासः$ एवमागमादनुमानाच्चान्येषां जगज्जन्मादिकारणत्वे प्राप्ते प्रतिविहितं सूत्रकृता । आगमादनुमानतो वान्ये जगत्कारणत्वेन न कल्पनीयाः । कुतः । शास्त्रयोनित्वात् । ऋग्यजुःसामाथर्वाश्चेत्यादिनोक्तं शास्त्रं योनिः कारणमभिव्यञ्जकं प्रमाणमस्येति शास्त्रयोनि तस्य भावः शास्त्रयोनित्वं तस्मात् । एतदुक्तं भवति । जगज्जन्मादिकारणस्य वस्तुनो वेदादिशास्त्रैकसमधिगम्यत्वेन शैवाद्यागमानुमानागोचरत्वान्न तैरन्येषां जगत्कारणत्वं कल्पनीयम् । किन्तु शास्त्रं यस्य जगत्कारणत्वमाचष्टे स एव तथाभ्युपगन्तव्य इति । *3,103* स्यादेतत् । यदि शास्त्रैकसमधिगम्यत्वं सौत्रो हेतुः सिद्धः स्यान्न चैवम् । प्रत्यक्षागम्यत्वे ऽपि शैवाद्यागमैरनुमानैश्चोक्तविधया जगत्कारणत्वस्य निश्चेतुं शक्यत्वात्, इत्याशङ्कय सौत्रहेतुसिद्धये शैवाद्यागमगम्यत्वं तावन्निराचिकीर्षुस्तत्प्रामाण्यसाधकं परोपन्यस्तमनुमानमपाकरोति- इति चेदिति ॥ %<... इति चेत् तद्गव्यभिचारिणा । अप्रामाण्यानुमा च स्यान् ... ॥ MAnuv_1,1.113bc //>% *3,104* न्यायसुधा: तद्गः प्रत्यक्षावगतश्चासौ व्यभिचारः फलव्यभिचारश्च सो ऽस्यस्तीति तद्गव्यभिचारिवाक्यं तेन दृष्टान्तभूतेन शिवादीनां जगत्कारणत्वा(वगमहेतुभूता)गमस्येशवाक्यत्वादिना हेतुनाप्रामाण्यानुमितिश्च स्यात् । एतदुक्तं भवति । यदि प्रत्यक्षसंवादेन दृष्टार्थानां शिवादिवाक्यानां प्रामाण्यमनुमाय तद्दृष्टान्तेनादृष्टार्थानामपि शिवादिवाक्यत्वेन हेतुना प्रामाण्यमनुमीयते, तर्हि दृष्टार्थेष्वेव वाक्येषु यत्प्रत्यक्षत एव फलव्यभिचारवद्दृश्यते तस्य, विमतमप्रमाणमसमर्थप्रवृत्तिजनकत्वाद्विप्रलम्भकवाक्यवदित्यप्रामाण्यमनुमाय, तद्दृष्टान्तेन शिवादिवाक्यत्वादिहेतुनैवादृष्टार्थानामपि, विमतान्यप्रमाणानि शिवादिवाक्यत्वात् सम्प्रतिपन्नवदित्यप्रामाण्यमनुमातुं शक्यत एव । न हि दृष्टार्थं सर्वमेव शिववाक्यं समर्थप्रवृत्तिजनकम् । विफलप्रवृत्तिजनकस्यापि बहुलमुपलम्भात् । ननु तदपि वाक्यं प्रमाणमेव । फलव्यभिचारस्तु कर्तृकर्मादिवैगुण्यनिमित्त इति चेत्तर्हि तदपि वाक्यमप्रमाणमेव फलसंवासदस्तु काकतालीयो वा जगद्वयामोहकानां शिवादीनां गुडजिह्विका वेत्यस्तु । प्रामाण्ये हि सुदृढनिरूढे व्यभिचारस्य कर्त्रादिवैगुण्यं कारणं कल्पनीयम् । फलाव्यभिचारेणैव प्रामाण्यं परिकल्पयतः स्फुटमितरेतराश्रयत्वम् । शिववाक्यत्वं फलसंवादिन्यनैकान्तिकमिति चेन्न । तत्रापि फलविसंवादिन्यनैकान्त्यात् । किञ्च यः शिवागमस्यादृष्टार्थस्याप्येवं प्रामाण्यं मन्यते स हिरण्यगर्भाद्यागमानामपि प्रामाण्यमङ्गीकरोति न वा । नाद्यः । परस्परविरुद्धयोरुभयोः प्रामाण्यायोगात् । न द्वितीयः । अनुमानप्रकारस्य समानत्वे वैषम्यानुपपत्तेः । अथ तदनुमानमप्रयोजकं हिरण्यगर्भवाक्यत्वे ऽप्यागन्तुकेन विप्रलम्भादीनां दोषेणैकस्याप्रामाण्यसम्भवादिति चेत् । समं समाधानम् । अनेनैव न्यायेन चैत्यवन्दनादिवाक्यानामपि प्रामाण्यं शक्यसाधनम् । नहि तद्वक्ता कदापि सत्यं नावदीत् । तदेवं शैवाद्यागमप्रामाण्यस्याशक्यसाधनत्वान्न तेन जगत्कर्ता सिद्धयति (इति) / *3,107* $अथ जगत्कारणत्वे अनुमानानवकाश इति व्युत्पादनम्$ मा भूच्छैवाद्यागमाज्जगज्जन्मादिकर्तृसिद्धिः । उक्तानुमानैस्तु भविष्यति । तत्कथं शास्त्रैकसमधिगम्यत्वं जगत्कारणस्येति चेत् । किं शास्त्रानुसार्यनुमानं जगत्कारणे प्रमाणमुच्यते । उत स्वतन्त्रम् । आद्यस्त्वङ्गीक्रियत एव । तेनास्मत्पक्षस्यैव सिद्धेः । शास्त्रस्य भगवदेकनिष्ठतायाः समन्वयसूत्रे वक्ष्यमाणत्वात् । द्वितीयं दूषयति- न पृथगिति ॥ %<... न पृथक् चानुमेश्वरे ॥ MAnuv_1,1.113d //>% न्यायसुधा: ईश्वरे जगत्कारणे पृथक् स्वतन्त्रानुमा च न मानमित्यर्थः । तथाहि । यत्तावत्सामान्यतो जगत्कर्तृत्वसिद्धावनुमानम् तत्र किं कारणादिसाक्षात्कारवत्कर्तृपूर्वकत्वं साध्यम् । सकर्तृकत्वमात्रं वा । आद्ये दृष्टान्तस्य साध्यवैकल्यम् । नहि कुलालादिर्घटादिकारणानि धर्माधर्मादीनि साक्षात्कुरुते । अत एव कदाचित्प्रतिहतेच्छो भवतीति चेत् । किमेतावता । साध्यवैकल्यापरिहारात् । कथञ्चिदस्य हेतुविशेषणत्वे साधनवैकल्यं च दृष्टान्तस्य स्यात् । केवलव्यतिरेकी तर्ह्ययमस्त्विति चेन्न । विशेषणासिद्धेः । द्वितीये सिद्धसाधनम् । अदृष्टानां जीवात्मानमेव कर्तृत्वोपपत्तेः । तेषां कारणानभिज्ञत्वान्नेति चेन्न । कुलालादीनामकर्तृत्वप्रसङ्गात् । अदृष्टाधिष्यात्रापि केनचिद्भाव्यमिति चेन्न । अधिष्ठातृकृत्याभावात् । न तावन्नोदनादिकम् । अद्रव्यत्वात् । न चातिशयजन्म । गुणे गुणान्तरानुपपत्तेः । न चातीन्द्रियाधेयशक्तिः । अनभ्युपगमात् । *3,107f.* न च सहकारिसमवधानम् । अदृष्टादेव तदुपपत्तेः । नापि कार्यकारित्वम् । तस्यादृष्टस्वभावत्वात् । तर्ह्युत्पत्त्यनन्तरमेव किं न कुर्यादिति चेत् न । प्रबलादृष्टान्तरप्रतिबन्धादिनेति वदामः । किञ्च कार्यत्वं पक्षे कुतः सिद्धम् । अभूत्वाभावित्वादिति चेन्न । तस्यैव कार्यत्वात् । कथञ्चिद्भेदे ऽपि भागासिद्धत्वात् । न खलु गिरिसागरादीनामभूत्वाभावित्वमस्माभिरुपलभ्यते । तर्हि द्रव्येषु तावत्सावयवत्वात्कार्यन्वयसिद्धिरस्त्विति चेन्न । सावयवत्वं (हि) समवायिकारणवत्त्वमुत परिणामिकारणवत्त्वम् वा । आद्ये प्रतिवाद्यसिद्धिः । द्वितीये वाद्यसिद्धिः । किञ्च यस्य कार्यत्वमात्रे('पि) विप्रतिपत्तिः स कथं कारणवत्तामेवाभ्युपेयात् । *3,108* ननु क्षित्यादीनां प्रत्यक्षत एव प्रदेशवत्त्वमनुभूयते । अन्यथा कथं भूतले घटभावाभावौ युगपत्सम्भवत इत्रत चेन्न । तर्ह्येवमाकाशादीनामपि कार्यत्वप्रसङ्गात् । कथमन्यथा (गगने) पक्षिणो भावाभावौ युगपदिति तत्रापि वक्तुं शक्यत्वात् । संयोगस्य सत्वात्यन्ताभावसमानाश्रयत्वादेवमिति चेत् । समं प्रकृते ऽपि । खननादिना येषां विभागो नोदनादिना च येषां संयोगस्ते क्षित्यादीनामवयवाः प्रत्यक्षसिद्धा इति चेत् । तत्किं संयोगविभागिसजतीयद्रव्यान्तरवत्त्वं सावयवत्वमित्युक्तं भवति उत तदारब्धत्वम् । आद्ये परमाणुभिर्व्यभिचारः । द्वितीये व्यर्थविशेषणत्वं पूर्ववदसिद्धिश्चेति । एतेन विवादाध्यासितं कर्म प्रयत्नाधारजमित्येतदपि निरस्तम् । यदपि पृथिव्युदके प्रयत्नवता धृते इत्यनुमितम् । तदपि पूर्ववत्सिद्धसाधनम् । किञ्च संयोगवेगप्रयत्नवददृष्टमपि कस्माद्गुरुत्वप्रतिबन्धकं न कल्प्यते । अपातित्वं च सन्दिग्धासिद्धम् । महत्त्वेन पततानुपलम्भसम्भवात् । एतेन चरमानुमानमपि निरस्तम् । क्षित्यादिकं विकर्तृकम् अनुपलभ्यमानकर्तृकत्वाद्गगनवदित्यादिना सत्प्रतिपक्षता च सर्वानुमानानाम् । अनुपलभ्य(मान)त्वं चास्मदुपलब्ध्ययोग्यत्वमिति न कश्चित्क्षुद्रोपद्रवः । परसुखादौ व्यभिचार इति चेन्न । तस्यानुमानादुपलब्धेः । तर्हि क्षित्यादिकर्ताप्यनुमानादुपलभ्यत इति चेन्न । अनुमानादीश्वरोपलब्धावस्मदनुमानस्य दुष्टत्वम् । तथा चानुमानादीश्वरोपलब्धिरितीतरेतराश्रयप्रसङ्ग(त्व)आत् । अनयैव दिशा सर्वाणि जगत्कारणमात्रसाधनानि स्वतन्त्रतानुमानानि निरसनीयानि(इति) / *3,114* यच्च शिवादीनां जगत्कारणत्वे परिशेषानुमानं तदपि किं शास्त्रानुसारि किंवा केवलम् । नाद्यः । शास्त्रस्य भगवदेकपरताया वक्ष्यमाणत्वात् । द्वितीयं दूषयति- न पृथक् चेति ॥ ईश्वरे शिवे जगत्कर्तरि च पृथगनुमानं न मानमित्यर्थः । तत्कथमित्यत आह- पुंस्त्वेति ॥ %% न्यायसुधा: पूर्वोक्तेन (एव) वर्त्मना शैवागमप्रामाण्यानुमाननिराकरणमार्गेणैव । सत्प्रतिपक्षत्वेनैवेत्यर्थः । एवकारो न दूषणान्तरान्वेषणेन वृथा मनः खेदनीयं स्फुटदोषे सतीति द्योतयति । *3,116* ईश्वरवाक्यत्वं कथमत्र हेतुः स्यादित्यत आह- पुंस्त्वेति ॥ पूर्वोक्तेन (एव) वर्त्मनेति सत्प्रतिपक्षतामात्रमतिदिष्यम् । नतु स हेतुरिति भावः । अयमत्र प्रयोगः । शिवो न जगत्कारणं पुंस्त्वाद्देवदत्तवदिति । ननु शिवः केन प्रमाणेन सिद्धः । अथ परिशेषतो जगत्कर्तृत्वं तस्मिन्ननुमिमानस्य तवापि कुतः सिद्धः । लोकप्रवादादिनेति चेत् । ममापि तथेत्यस्तु । भवदभिमते ब्रह्मणि हेतुरनैकान्तिक इति चेन्न । केवलानुमानवादिनं प्रत्यनीश्वरवादाङ्गीकारेण प्रत्यवस्थानात् । ननु जकत्कारणत्वं शिवनिष्ठमन्यत्रानुपपत्तौ सत्यां किञ्चिन्निष्ठतया प्रमितत्वादिति हि परिशेषानुमानम् । तत्कथमस्यायं प्रतिपक्ष इति चेन्न । विरुद्धार्थसाधनमात्रेण प्रतिपक्षसम्भवात् । प्रयोगतो ऽप्येकधर्मनिष्ठतायाः प्रमाणप्रयोजनशून्यत्वात् अन्यथैवंविधार्थिकप्रतिपक्षाणामन्यत्रानन्तर्भावेनादूषणत्वप्रसङ्गात् । न चैवमस्त्विति वाच्यम् । प्रतिरोधकत्व(स्याप्रतिबन्धकत्व)स्यानुभवसिद्धत्वात् । नन्वेवं सति सामान्यसिद्धिरनुपपन्नाऽपद्यत इति चेत् । आपद्यताम् । तदनुमानानां दूषितत्वात् । *3,120* किमतो यद्येवमिति चेत्, सिद्धः सौत्रहेतुरित्याह- शास्त्रयोनित्वमिति ॥ %<शास्त्रयोनित्वमेतेन कारणस्य बलाद् भवेत् ॥ MAnuv_1,1.114cd //>% न्यायसुधा: एतेनोक्तप्रकारेण । कारणस्य जगत इति शेषः । बलात्प्रकारान्तरेणासिद्धिबलात् । *3,121* जगत्कारणस्यानुमानावेद्यत्वं श्रुतिभिरपि सिद्धमित्याह- नावेदविदिति ॥ %% न्यायसुधा: "नावेदविन्मनुते(दं)तं बृहन्तम्' / "नैषा तर्केण मतिरापनेया' / "नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति' इत्यादिवाक्यतः, इति ज्ञायत इति शेषः । तर्क इत्यनुमानमात्रोपलक्षणम् । ईशितारं जगत्कारणं(त्कर्तारम्) / कथञ्चन सामान्यतो विशेषतश्च । यदपि कार्यत्वादिहेतोः पक्षधर्मताबलादन्यस्माद्वानुमानदीश्वरस्य सार्वज्ञादिसिद्धिरिति तदपि प्रतिपक्षदुष्टत्वादयुक्तमित्याह- वनकृत्त्वादीति ॥ %% *3,122* न्यायसुधा: नन्वत्रैवं प्रयोक्तव्यम्, ईश्वरः किञ्चिज्ज्ञः पंरत्वाद्देवदत्तवदिति । तत्रेश्वरः प्रमितो वा न वा । आद्ये येन प्र(यत्प्र)माणेन सिद्धस्तेनैव तस्य सार्वज्ञसिद्धेर्धर्मिग्राहक(प्रमाण)विरोधः । द्वितीये त्वाश्रयासिद्धिः । तत्कथमुच्यते ईशितुः किञ्चिज्ज्ञत्वं च पुंस्त्वेन साधयितुं शक्यं हीति तत्राह- सुखमिति ॥ तत्कथमित्यत उक्तं- वनकृत्त्वादिरूपेण पक्षभूतस्येति ॥ प्रसिद्धकर्तृरहितं वनं सकर्तृकं कार्यत्वादित्यादिना यो वनादिकर्ता सिद्धः तेनैवाकारेण तं पक्षीकृत्य प्रयोगे न को ऽपि दोष इत्याशयः । वनकृत्त्वं पर्वताधारकत्वमित्यादिरूपो धर्मस्तेनोपेतस्य । नहि वनकर्तेत्येतावता सर्वज्ञ इति लभ्यते । प्रसिद्धवनकर्तुरसर्वज्ञत्वात् । स एवक्षित्यादिकर्तेति कथं न सार्वज्ञ्यमिति चेन्न । तद्भावे प्रमाणाभावात् । नहि कार्यत्वादिहेतुः कर्तारमिव तस्य सर्वत्रैकत्वं गमयितुं शक्नोति । लाघवादेकत्वमाश्रीयत इति चेत्(न) / लोकदर्शनानुसारेण कर्तारं कल्पयतो गौरवाश्रयणस्यैवो(स्यो)चितत्वात् । लोके हि गजगवयगर्दभादीनां घटादीनां च निर्मातारो विजातीया एवोपलभ्यन्ते । नच वनकर्ता किञ्चिज्ज्ञ इति साधने किमीश्वरस्येति वाच्यम् । तस्य चेश्वरतायाः परेण । अन्यथा वनकर्तरि सिद्धे किमीश्वरसिद्धावायातमित्यपि स्यात् । *3,125* न केवलं किञ्चिज्ज्ञत्वसाधनं सुकरम् । किन्तु स्वकृतकार्याज्ञत्वमपि शक्यसाधनमित्याशयेनाह- वृक्षकृदिति ॥ %% न्यायसुधा: वृक्षकृदिति पूर्ववद्धर्मिग्राहकविरोधाश्रयासिद्धिपरिहारायोक्तम् । प्रसिद्धकर्तृरहितेत्यपि योज्यम् । अन्यथा सिद्धसाधनताप्रसङ्गात् । अखिलमित्यारम्भकावयवसङ्खयापलपरिमाणविशेषसहितम् । अस्मादादीनां विप्रतिपन्नवृक्षज्ञानमात्रसद्भावादनैकान्त्यपरिहारायाखिलमित्युक्तम् । हीति विपक्षे बाधकाभावं सूचयति । नहि यो यत्कर्ता स सकलं तज्जानातीति नियमः । कुलालादावभावात् । अनुपयोगाच्च तज्ज्ञानस्येति । *3,126* अनेनैव न्यायेन सर्वत्र प्रतिपक्षसम्भवात् सत्यसङ्कल्पत्वाशरीरित्वनित्यज्ञानेच्छाप्रयत्नत्वदुःखादिराहित्यादिकमपि नानुमानेन साधयितुं शक्यमित्याशयवानाह- इत्यादीति ॥ %% न्यायसुधा: आदिशब्दः प्रकारवचनः । परेशितुः सत्यसङ्कल्पत्वाद्युपेतस्य । *3,128* आभाससमानयोगक्षेमं चेश्वरानुमानजातमित्याह- चातिप्रसङ्ग इति ॥ %<... चातिप्रसङ्गो ऽनुमयेदृशा ॥ MAnuv_1,1.117f //>% *3,129* न्यायसुधा: ईदृशा आगमादिसहायसम्पदमपहायात्यन्तातीन्द्रियार्थे(षु) प्रयुज्यमानया अनुमया अतिप्रसङ्गश्चभवतीत्यर्थः । अतिप्रसङ्गमेव दर्शयति- वस्तुत्वादिति ॥ %% न्यायसुधा: चित्रिणी वन्ध्या । षष्ठो रसो रसान्तरवानित्युक्ते प्रथमादिरसेन सिद्धसाधनं स्यात् । सप्तमरसवानित्युक्ते अप्रसिद्धविशेषणता स्यात् । अतः सोत्तर इत्युक्तम् । ईश्वरानुमानस्य प्रमाणतायामेतेषामपि प्रामाण्यं स्यादिति शेषः । ननु वस्तुत्वं घटादावनैकान्तिकमिति चेन्न । तस्यापि पक्षत्वात् । तुरगृङ्गादीनामनुपलम्भबाध इति चेत् । क्षित्यादिसकर्तुरप्येवमेव । अयोग्यत्वान्नोपलभ्यत इति चेत् । तुरगविषाणमपि एवम(मेवा)स्तु । न च(नु) विषाणं नाम महत्त्वे सत्युद्भूतरूप(þ) शरीरावयवविशेषः । स कथमुपलब्ध्ययोग्यः स्यादिति चेत् । कर्तापि तर्हि कुलालादिरिव महत्त्वे सत्यद्भुतरूपशरीरवान्कथमुपलब्ध्ययोग्यो भविष्यति । अशरीरत्वान्नोपलभ्यत इति चेत् । रूपाभावात्तुरगविषाणमपि तथास्तु । विषाणं रूपवदेवेति चेत् । कर्तापि शरीरवानेव । शरीरं कर्तृत्वे ऽनुपयुक्तमिति चेत् न । किमुपयोगेन । न हि तदुत्पत्त्या व्याप्तिर्बौद्धानामिव भवताम् । धर्मादिमत्त्वं शरीरित्वे प्रयोजकमिति चेन्न । तस्यापि कर्तृत्वेन साधनादिति । ननु कथमत्र प्रयोक्तव्यम् । अनुमानत्वं यदि कार्यत्वादौ वर्तेत तदा तदविशिष्टे वस्तुत्वादौ(अपि) वर्तेतेत्येवमिति । *3,133* ननु विचारशास्त्रमारभ्य जगत्कारणे ऽनुमानानवकाशव्युत्पादनं व्याहतमित्याशङ्कां परिहरन्नुपसंहरति- उपक्रमादीति ॥ %% न्यायसुधा: आगमानुगृहीतानुमानोपलक्षणमेतत् । आगमानुग्रहे हि सर्वाण्येतान्यनुमानान्येव । पक्षधर्मतादीनामङ्गानामपौरुषेयतया स्वतः प्रमाणेन शास्त्रेण सिद्धेः । प्रतिपक्षादीनां च तद्विरोधेन बाधादिति सङ्क्षेपः । तदेवं जगत्कारणत्वस्य (णस्य) शास्त्रैकसमधिगम्यत्वान्नानुमानादिना लक्षणस्यातिव्याप्तिकथनं युक्तमिति सिद्धम् । *3,134* $अथ अत्र परकीयभाष्यस्य अपव्याख्यानत्वम्$ अत्र केचित् शास्त्रस्य योनिरिति व्याचक्ष(कृर्व)ते । तदनुपपन्नम् प्रकृतानुपयोगात् । नहि शास्त्रकारणत्वं जगत्कारणत्वे हेतुः । व्याप्त्यदर्शनात् । पूवर्सूत्रे जगत्कारणत्वेन प्रतीतं सार्वज्ञं ब्रह्मणो वेदकारणत्वेन स्फुटीक्रियत इति चेन्न । वेदस्यापि सकलजगदन्तर्भावात् । कथं चानन्तपदार्थात्मकस्य प्रपञ्चस्य कर्तृत्वेन न स्फुटं तदेकदेशवेदकारणत्वेन स्फुटीभविष्यति सार्वज्ञम् । अथ जगत्कारणत्वं प्रधानादिव्युदासेन ब्रह्मण्येव साधयितुं हेतुत्वेनोक्तं सार्वज्ञं शास्त्रयोनित्वेन साध्यत इति चेन्न । असिद्धिप्रसङ्गात् । नहि ब्रह्मणो जगत्कारणत्वमनङ्गीकुर्वाणो वेदकारणत्वमङ्गीकरोति । आगमेन साध्यत इति चेत् । तर्हि जगत्कारणत्वमेव तेन किं न साध्यते । ईक्षत्यधिकरणादिना जन्मादिसूत्रस्य पुनरुक्तप्रसङ्गाच्च । जगत्कारणत्वेन सवर्ज्ञत्वं न सिद्धयति वेदाकर्तृत्वादित्याशङ्कयेदमुक्तमिति चेन्न । तथा सति प्रतिज्ञामात्रत्वप्रसङ्गात् । वियदादिविषयेप्येवमाशङ्काप्रसङ्गात् । वियदधिकरणादौ सापि निराकरिष्यत इति चेत् न । तर्हि तेनैवेदं गतार्थं स्यात् । *3,134f.* किञ्च वेदकर्तृत्वाभावे(न) सार्वज्ञ्यं न सम्भवतीति शङ्कैव निर्दला । नहि तत्कर्त्रैव तज्ज्ञातव्यमिति नियमो ऽस्ति । किञ्च वेदकर्तृत्वं कथं सार्वज्ञ्यसाधकम् । यो यावदर्थप्रतिपादकस्य वाक्यस्य प्रणेता स ततो ऽप्यधिकमर्थं जानात्येव । यथा पाणिन्यादिः । अयं चाशेषार्थप्रतिपादकस्य शास्त्रस्य प्रणेतातः कथं न सर्वत्र इति चेत् न । किमिदं वेदप्रणेतृत्वं नाम । किं प्रमाणान्तरेणार्थमुपलभ्य स्वेच्छया (पदादिनि)प्रबन्ध(न)कतृत्वं किं वोच्चारणमात्रम् । आद्ये पौरुषेयत्वापत्तिः । द्वितीये सार्वज्ञ्यासिद्धिः । उपाध्याय(आदि)वत् । रज्जौ भुजङ्गवद्ब्रह्मण्यारोपितो वेद इति चेत् । कथं तर्हि पाणिन्यादिदृष्टान्तः । नहि पाणिनावारोपितं व्याकरणम् । कथं चैवं सति सार्वज्ञ्यसिद्धिः । तस्यैव विज्ञानशक्तिविवर्तत्वाच्छास्त्रस्येति चेत्(न) / वियदादीनामपि प्रकाशशक्तिप्रसङ्गात् । अविद्यागतावरणादिशक्तेरपि ब्रह्मणि तात्त्विकत्वप्रसङ्गात्(च) / किञ्च वेदे ज्ञानकरणत्वशक्तिर्ब्रह्मणि च तत्कर्तृत्वशक्तिरिति किं केन सङ्गतम् । कुत्र चेदमुपलब्धमारोप्यगता शक्तिरारोपाधिष्ठाने वास्तवीति । तस्मादपव्याख्यानमेव तदित्युक्त एव सूत्रार्थः । ॥ इति श्रीमन्न्यायसुधायां शास्त्रयोनित्वाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,1.III: समन्वयाधिकरणम् =======] *3,142* // अथ श्रीमन्न्यायसुधायां समन्वयाधिकरणम् ॥ $पूर्वपक्षरचना$ ॥ ओं तत्तु समन्वयात् ओं ॥ ## अस्तु शास्त्रैकसमधिगम्यं जगत्कारणम् । तथापि शास्त्रत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्वप्रतीतेरतिव्यापकमिदं लक्षणम् । नच तच्छास्त्रं विष्णुपरमिति वाच्यम् । अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् । यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते । तथापि न तात्पर्ये प्रमाणमस्ति । यत्परः शब्दः स शब्दार्थ इति हि न्यायः । नच शक्तिमात्रेण तात्पर्यं कल्पयितुं युक्तम् । अतिप्रसङ्गात् । अन्यत्र तात्पर्य(स्य च) ज्ञापकमभियुक्तव्याख्यानमस्तीत्युक्तम् । तस्मादलक्षणमेतदित्याशङ्कय परिहृतं सूत्रकृता तत्तु समन्वयादिति । ॥ ओं तत्तुसमन्वयात् ओं ॥ *3,145* $सूत्रवाक्ययोजना$ तत्रान्वयपदार्थमाह- त एवेति ॥ %% *3,145f.* न्यायसुधा: उपक्रमादय एवान्वीयन्ते शक्तितात्पर्यगोचरेण सम्बद्धयन्ते तथा ज्ञायन्त इति यावत् वाक्यान्येतैः इत्यन्वयनामानः । अत्रोपक्रमादिप्रसिद्धपदं परित्यज्य यौगिकान्वयपदपरिग्रहणेने(हेणे)दं सूचयति । न शास्त्रतात्पर्यावगतावापातप्रतीतिर्व्याख्यातृवचनं वा लिङ्गम् । किन्तूपक्रमादय एव । तेषामव्यभिचारित्वात् । प्रतीतिव्याख्यानयोस्तु व्यभिचारित्वात् । यत्रापि प्रतीव्याख्याने न व्यभिचरतस्तत्राप्युपक्रमाद्यनुसन्धानपूर्वकत्वेनैव न तु स्वतः । अत उपजीव्यत्वादुपक्रमादीनामेव तात्पर्यलिङ्गत्वमिति । तदिदमाह- त एवेति ॥ *3,147* सूत्रवाक्यं योजयति- तैरिति ॥ %<... तैः सम्यक् प्रविचारिते । मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ॥ MAnuv_1,1.119b-d //>% न्यायसुधा: अनेनान्वयादित्येकवचनं समुदायार्थमित्युक्तं भवति । तेन च तेषामविरोधं सूचयति । संशब्दार्थः सम्यगिति । तस्य च प्रविचारित इत्यध्याहृतक्रियया सम्बन्धो दर्शितः । ननु च प्रतीतिव्याख्यानवदुपक्रमादीनामपि क्वचित्तात्पर्यव्यभिचारदर्शनात्कथं लिङ्गत्वमित्याशङ्कानिरासाय सम्यक् प्रविचारित इत्युक्तम् । उपक्रमादीनां श्रुत्यादीनां च सन्निकर्षविप्रकर्षाभ्यां सावकाशत्वादिना च बलाबलविनिश्चयपुरःसरं विरोधे बलवता दुर्बलबाधया वाक्यार्थविमर्शः सम्यक् प्रविचारणम् । तेन नोपक्रमादिमात्रं लिङ्गमुच्यते । येन व्यभिचारोद्भावनं सङ्गच्छेत । किन्तु सम्यक् प्रविचारलक्षणावान्तरव्यपारोपेता एवोपक्रमादयः । नच ते क्वचिद्वयभिचरन्तीत्युक्तं भवति । प्रविचारित इति भावे क्तः । प्रविचारे कृते सतीति । शास्त्रे प्रविचारिते सतीति वा । एतदवगम्यत इति वाक्यशेषः । मुख्यार्थ इत्यावृत्त्या संशब्दस्यार्थान्तरम् । सर्वेत्यपि संशब्दार्थ एव । शास्त्रस्यार्थ इति शास्त्रयोनीति पूवर्सूत्रादनुवृत्तस्य व्याख्यानम् । भगवान्विष्णुरिति तच्छब्दार्थः । तुशब्दो ऽवधारणे । तद्वयाख्यानं नापर इति । *3,150* तथाचैवं सूत्रयोजना । अन्वयादुपक्रमादिलिङ्गसमुदायात् शास्त्रे सम्यक् प्रविचारिते सति सर्वशास्त्रस्य भगवत्येव सम्यग्वचनवृत्त्यान्वयाच्छक्तितात्पर्यलक्षणसम्बन्धावगमात्तद्विष्ण्वाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि न तु हरहिरण्यगर्भादय इति । अनन्तगुणपरिपूर्णत्वं हि प्रधानलक्षणम् । तत्र च शास्त्रं प्रमाणीक्रियमाणं वचनवृत्त्या सर्वमेव च युक्तम् । लक्षणादिना वृत्तौ वाच्यार्थगुणालाभात् । वाच्ये तद्गुणप्रसङ्गाच्च । एवं कतिपयवाक्यैरनन्तगुणाप्रतिपादनात् । वाक्यान्तरविषयस्य च तद्गुण(व)त्त्वप्रसङ्गाच्च । अतः संशब्दस्यावृत्तिरुपपन्ना । *3,151f.* ननु जन्माद्यस्य यत इति यच्छब्दश्रवणात्तद्ब्रह्मेति प्रकृतम् । तदेवात्र मण्डूकप्लुत्यानुवर्तिष्यते । किं पुनरत्र तद्ग्रहणेन । मैवम् । तुशब्दस्तावदत्रेतरव्यावृत्त्यर्थमुपादेयः । नच तस्य तदित्यनुक्तौ अन्वयः प्रत्येतुं शक्यते । यतो ऽवधारणं ततो ऽन्यत्र निषेध इति वचनात् । नचानुवृत्तेनान्वयप्रतीतिर्भविष्यतीति वाच्यम् । श्रुतेनान्वयादित्यनेनैव सम्बन्धप्रतीतिप्रसङ्गात् । तत्रोपयोगाभावान्नेति चेन्न । प्रतीतिव्याख्याननिरासार्थत्वोपपत्तेः । अन्वयपदादेव तत्सिद्धिरिति चेन्न । तस्योपक्रमादीनां लिङ्गत्वप्रतिपादन एव चरितार्थत्वसम्भवात् । अतः सार्थकं सूत्रे तद्ग्रहणम् । संशब्देन सकलपदानां लक्षणया ब्रह्मप्रातिपदिकार्थमात्रपरत्वमुच्यत इति व्याख्यानमखण्डार्थनिरासेन निरस्तम् । निराकरिष्यते चोत्तरत्रेति नेह निराकृतम् । *3,153* तदेवं जगज्जन्मादिकारणत्वेन मुख्यया वृत्त्या वर्णपदवाक्यात्मकाशेषशास्त्रप्रतिपाद्यं नारायणाख्यं ब्रह्मैवेति सुस्थं लक्षणमिति सिद्धम् । ॥ इति श्रीमन्न्यायसुधायां समन्वयाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,1.IV: ईक्षत्यधिकरणम् =======] *3,154* // अथ ईक्षत्यधिकरणम् ॥ $ब्रह्मणः सकलशास्त्रवाच्यत्वसमर्थनम्$ ॥ ओं ईक्षतेर्नाशब्दम् ओं ॥ #<ईक्षतेर् नाशब्दम् । BBs_1,1.5 |># वचनवृत्त्यैव सकलशास्त्रप्रतिपाद्यं ब्रह्मेत्युक्तम् तदाक्षिप्य समाधातुमिदमधिकरणमारभ्यते । तथाहि । "यतो वाचो निवर्तन्ते'"अशब्दमस्पर्शम्' इत्यादिश्रुतेः,"शब्दो न यत्र पुरुकारकवान्' इत्यादिस्मृतेश्च ब्रह्म अवाच्यमवसीयते । वचनवृत्तिश्च द्रव्यगुणक्रियाजातिनिमित्ता । नच ब्रह्मणो द्रव्यादियोगो 'स्ति । "केवलो निर्गुणश्च'"निष्कलं निष्क्रियं शान्तम्' इत्याद्यागमात् । तत्कथं तस्य वाच्यता सम्भवति । औपनिषदत्वं (तु) च लक्षणया वृत्त्या सम्भवन्न वाच्यतामपेक्षते । अतो ऽवाच्यत्वाद्ब्रह्मणो न वचनवृत्त्या शास्त्रगम्यत्वमिति । अपर आह न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणः सम्भवति निश्चयोपायाभावात् । उपक्रमादयो हि तन्निश्चयोपायाः । तैश्चास्मदाद्यधिगतशास्त्रस्य कथञ्चिद्ब्रह्मविषयतावधारणे 'प्यस्मदनधिगतशास्त्रस्य तत्परतावधारणायोगात् । "अनन्ता वै वेदाः' इति श्रुतेरनन्तं हि शास्त्रमवगम्यते । नचानन्तशास्त्राधिगमो ऽस्माकं कल्पकोटिशतैरपि सम्भवति । विफलश्च शास्त्रैकदेशस्य ब्रह्मपरत्वाध्यवसायः । एकदेशान्तरे तद्विपरीतप्रतिपादनस्यापि शङ्कनात् । नच वस्तुनि विकल्पः सम्भवति इति अत्रापि सन्देहः समास्कन्दति, इत्यतो न सर्वशास्त्रप्रामाण्याज्जगज्जन्मादिकारणं समस्तगुणपरिपूर्णं ब्रह्म सिद्धयति । इत्येवं प्राप्ते अवाच्यत्वशङ्कां तावन्निराचष्टे सूत्रकारः- ईक्षतेर्नाशब्दमिति ॥ ॥ ईक्षतेर्नाशब्दम् ओं ॥ तद्वयाचष्टे- ईक्षणीयत्वत इति ॥ *3,157* अत्र ईक्षतेरिति धातुनिर्देशः । न चाविवक्षितार्थं शब्दमात्रं ब्रह्मणो वाच्यत्वे हेतुर्भवितुमर्हतीति तदर्थो ऽनेनोपलक्ष्यते । नच ब्रह्मासम्बन्धीक्षणमप्यत्र हेतुर्भवति अतिप्रसङ्गात् । सम्बन्धश्च न कर्तृत्वादिरूपः श्रुत्यननुगमात् विपक्षे बाधकाभा(वाच्च)वप्रसङ्गाच्च । अत ईक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम् । नचैतदपि युक्तम् व्यधिकरणत्वप्रसङ्गात् । तस्मादीक्षणकर्मत्वमेव हेतुतया विवक्षितम् इत्याशयेनोक्तम्- ईक्षणीयत्वत इति ॥ %<ईक्षणीयत्वतो विष्णुर्वाच्य एव ... ॥ MAnuv_1,1.120ab //>% न्यायसुधा: तदित्यनुवर्तते । तेन विष्णुरित्याह । न विद्यते वाचकः शब्दो यस्य तदशब्दम् । अवाच्यमित्यर्थः । वाच्यमिति वक्तव्ये नावाच्यमिति vacanaü"dvau नञौ प्रकृतमर्थं सातिशयं गमयतः' इति वचनादवधारणार्थमित्यभिप्रेत्योक्तं- वाच्य एवेति ॥ नन्ववधारणमपि किमर्थम् । उच्यते । तत्त्वनिर्णयार्थं हि न्यायसूत्रम् । निर्णयश्च स्वपरपक्षसाधनोपलम्भाभ्यामेव भवति । नान्यतरमात्रेण । यथोक्तम् । विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति । तदत्रावधारणे कृते वाच्यत्वविधिरवाच्यत्वनिषेधश्चेत्युभयमपि श्रुत्यर्थाभ्यां प्रतिज्ञातं स्यात् । उभयसाधनार्थश्चेक्षणीयत्वहेतुर्विज्ञायते । तथाच निर्णयो भवेत् । वाच्यमिति तु प्रतिज्ञाते परपक्षप्रतिषेधो न कृतः स्यात् । नच तदर्थमन्यत्सूत्रमस्ति । अतो युक्तो ऽयं निर्देशः । एवमन्यत्रापि वेदितव्यम् । इदमुक्तं भवति । ब्रह्म वाच्यं भवितुमर्हति, न पुनरवाच्यमीक्षणकर्मत्वाद्घटवत् । ईक्षणीयत्वं च brahmaõaþ"sa एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते'"आत्मन्येवात्मानं पश्येत्' इत्यादिश्रुतिसिद्धमिति । *3,157f.* ननु ब्रह्मणो वाच्यत्वाभावे किं बाधकम् । ईक्षणीयत्वं न स्यात् । तथाच ब्रह्मज्ञानाभावेन शास्त्रवैयर्थ्यमनिर्मोक्षश्च स्यादिति चेन्न । वाच्यत्वस्याव्यापकत्वादीक्षणीयत्वस्याव्याप्यत्वाच्च । नह्यव्यापकनिवृत्तिरव्याप्यनिवृत्तिमापाद(यति)यितुं शक्नोति । ईक्षणीयत्वं हि प्रत्यक्षानुमानागमतदाभासनिमित्तं व्यापकं युक्तम् । वाच्यत्वं च शब्दवृत्तिविशेषोपाधिकं व्याप्यमेवेति । मैवम् । न तावदिदं मोक्षार्थमुपदिष्यं ब्रह्मेक्षणं प्रमाणाभासजन्यम् । भ्रान्तेरविद्यानिवर्तकत्वाभावात् । नापि प्रत्यक्षानुमानजम् । शास्त्रैकसमधिगम्यतायाः साधितत्वात् । तथाच प्रकारान्तराभावे सति यदि ब्रह्म वाच्यमपि न भवेत्तदेक्षणीयमपि न भवेदिति बाधकं सम्भवत्येव । नच व्याप्त्य(भा)सम्भवः । व्यतिरेकसम्भवात् । यत् यत्कारकाविषयः तत् तत्क्रियाविषयः यथा कुठाराद्यविषयो गगनं न छिदाविषय इति सामान्यव्याप्तिसम्भवाच्च । *3,165* ननु माभूत्प्रमाणाभासैः प्रत्यक्षानुमानाभ्यां चैक्षणं ब्रह्मणः, मा च भूद्वाच्यम्, तथापि शब्दलक्ष्यतयेक्षणीयं च भविष्यति, तथाच विपक्षे बाधकाभावादप्रयोजको हेतुः, इत्यत आह- न चेति ॥ %<... नचान्यथा । लक्ष्यत्वं क्वापि दृष्टं हि ... ॥ MAnuv_1,1.120bc //>% *3,166* न्यायसुधा: हि यस्मादन्यथा वाच्यत्वाभावे लक्ष्यत्वं क्वापि न दृष्टम् । तस्मादवाच्यत्वे ब्रह्मणो लक्ष्यत्वा(योगा)भावाल्लक्षणयापि नेक्षणीयत्वमिति शेषः । केनचिच्छब्देन वाच्यमेव हि तीरादिकं केनचिल्लक्ष्यं दृष्टमिति । *3,167* $अवाच्यस्यापिलक्ष्यत्वे अनवस्थितिः$ नन्ववाच्यमपि लक्ष्यं किं न स्यात् । ततश्च विपक्षे बाधकाभावादप्रयोजको ऽयं प्रसङ्गहेतुः, इत्यत आह- किं तदिति ॥ %<... किं तदित्यनवस्थितिः ॥ MAnuv_1,1.120d //>% न्यायसुधा: अन्यथेत्यनुवर्तते । यद्यवाच्यमपि ब्रह्म लक्ष्यमित्यङ्गीक्रियते, तदा किं तदिति जिज्ञासाप्रवृत्तावनवस्थितिः (स्यात्) / इदमुक्तं भवति । लाक्षणिको हि शब्दो न श्रुतमात्रो ऽर्थान्तरे धियमुपजनयति तत्रागृहीतशक्तित्वात् । किन्तु वाच्यार्थर्(थे)बुद्धिमुत्पाद्य तदनुपपत्तिदर्शने सति । न तावतापि । वाच्यार्थानुपपत्तिदर्शनस्य तत्त्यागमात्रहेतुत्वात् । किं नामार्थान्तरस्य स्वरूपतो वाच्यार्थसम्बन्धितया चावगतौ सत्याम् । गङ्गादिशब्देन हि स्वरूपतो गङ्गादिसम्बन्धितया चावगतमेव तीरादिकं लक्ष्यं दृष्टम् । नानवगतस्वरूपं कूर्मरोमादि । नाप्यन्यसम्बन्धितयावगतं तीरादि । तथाच वैदिकशब्दलक्ष्यत्वे ब्रह्मणः प्रतीतिरङ्गीकार्या । नच तीरादिवत्प्रत्यक्षादिना तस्य प्रतीतिः (सम्भवति) / ततो लाक्षणिकशब्दे प्रयुक्ते वाच्यार्थे ऽनुपपत्तिं पश्यतो लक्षणीये ऽर्थे किं तद्यदनेन लक्ष्यमिति जिज्ञासायां शब्द एव प्रयोक्तव्यः । तेनापि चेन्न वाच्यं किन्तु लक्ष्यमेव तर्हि पुनः किं तदिति जिज्ञासाया अनिवृत्तत्वाच्छब्दान्तरमेव वाच्यम् । तेनापि चेल्लक्ष्यमेव पुनर्जिज्ञासैवेत्यपर्यवसानं स्यात् । पूर्वपूर्वलक्षणासिद्धावुत्तरोत्तरलक्षणासिद्धेर्मूलक्षतिः । यदि च केनचिच्छब्देन वाच्यं स्यात्तदा तदुक्तावुपरतजिज्ञासो लाक्षणिककार्यं प्रतीयात् । वाच्यत्वे ऽपि सम्बन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितेरिति चेन्न । अभिमान्यधिकरणे वक्तव्यत्वात् । तस्माद्विपक्षे ऽनवस्थालक्षणबाधकसद्भावादवाच्यत्वे लक्ष्यत्वं न स्यादिति युक्तो ऽतिप्रसङ्ग इति । लाक्षणिको हि शब्दो न श्रुतमात्रो ऽर्थान्तरे धियमुपजनयति तत्रागृहीतशक्तित्वात् । किन्तु वाच्यार्थर्(थे)बुद्धिमुत्पाद्य तदनुपपत्तिदर्शने सति । न तावतापि । वाच्यार्थानुपपत्तिदर्शनस्य तत्त्यागमात्रहेतुत्वात् । किं नामार्थान्तरस्य स्वरूपतो वाच्यार्थसम्बन्धितया चावगतौ सत्याम् । गङ्गादिशब्देन हि स्वरूपतो गङ्गादिसम्बन्धितया चावगतमेव तीरादिकं लक्ष्यं दृष्टम् । नानवगतस्वरूपं कूर्मरोमादि । नाप्यन्यसम्बन्धितयावगतं तीरादि । तथाच वैदिकशब्दलक्ष्यत्वे ब्रह्मणः प्रतीतिरङ्गीकार्या । नच तीरादिवत्प्रत्यक्षादिना तस्य प्रतीतिः (सम्भवति) / ततो लाक्षणिकशब्दे प्रयुक्ते वाच्यार्थे ऽनुपपत्तिं पश्यतो लक्षणीये ऽर्थे किं तद्यदनेन लक्ष्यमिति जिज्ञासायां शब्द एव प्रयोक्तव्यः । तेनापि चेन्न वाच्यं किन्तु लक्ष्यमेव तर्हि पुनः किं तदिति जिज्ञासाया अनिवृत्तत्वाच्छब्दान्तरमेव वाच्यम् । तेनापि चेल्लक्ष्यमेव पुनर्जिज्ञासैवेत्यपर्यवसानं स्यात् । पूर्वपूर्वलक्षणासिद्धावुत्तरोत्तरलक्षणासिद्धेर्मूलक्षतिः । यदि च केनचिच्छब्देन वाच्यं स्यात्तदा तदुक्तावुपरतजिज्ञासो लाक्षणिककार्यं प्रतीयात् । वाच्यत्वे ऽपि सम्बन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितेरिति चेन्न । अभिमान्यधिकरणे वक्तव्यत्वात् । तस्माद्विपक्षे ऽनवस्थालक्षणबाधकसद्भावादवाच्यत्वे लक्ष्यत्वं न स्यादिति युक्तो ऽतिप्रसङ्ग इति । *3,169f.* $सूदशास्त्रे माधुर्यादिविशेषवाचके शब्दः प्रसिद्धाः$ नन्विक्षुक्षीरगुडादीनां विशेषास्तावद्विद्यन्ते । अनुभवसिद्धत्वात् । नच ते केनापि शब्देन वाच्याः । तद्वाचकशब्दाभावात् । तथापि लक्ष्या दृश्यन्ते । अन्यथा तत्र वाग्व्यवहाराभावप्रसङ्गात् । अतो ऽवाच्यत्वे लक्ष्यत्वं न स्यादिति प्रसङ्गः प्रशिथिलमूलः । yathoktam"ikùukùãraguóàdãnàü माधुर्यस्यान्तरं महत् । भेदस्तथापि नाख्यातुं सरस्वत्यापि शक्यते' इति । यथा(च) माधुर्यादिविशेषाणामवाच्यानामपि प्रतीततामात्रेण लक्ष्यत्वात् । तथा ब्रह्मणो ऽवाच्यस्यापि स्वयंप्रकाशत्वेन प्रसिद्धस्य लक्ष्यत्वं सम्भवतीत्यत आह- माधुर्यादीति ॥ *3,170* %% न्यायसुधा: तच्छब्दैर्माधुर्यादिविशेषशब्दैः । सदेत्यवधारणार्थे । उदिता वाच्या एवेति । ननु माधुर्य(आदि)विशेषशब्दः साधारणः । किमेतावता । नहि गोशब्दो ऽनेकार्थ इति न कस्यपि वाचकः । तथाच लक्षको ऽपि न स्यात् । वाच्यार्थद्वारत्वाल्लक्षणायाः । ननु (च) वाचकत्वं पदधर्मः । माधुर्यादिविशेष इति च न पदं किन्तु वाक्यमेव । अनेपदात्मकत्वात् । तथा च कथं तच्छब्दैरुदिता इति । मैवम् । ऐकपद्यमैकस्वर्वं च समासप्रयोजनमिति शब्दैरङ्गीकृतत्वात् । अथवा तच्छब्दैः सूदशास्त्रादिप्रसिद्धैर्वाचकशब्दैरुदिता इति व्याख्येयम् । तथाचोक्तम् "विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् । गुडस्य पनसादीनां निर्हरीत्यभिधीयते' ॥ इति । यथा च ध्वनिविशेषाणां मन्दव्युत्पत्तिभिरविदिता अपि श्रुतिस्वरजातिरागादिशब्दा वाचकाः सङ्गीतशास्त्रप्रसिद्धाः तथा माधुर्यादिविशेषाणामपि तत्तदधिकृतशास्त्रेषु प्रसिद्धा वाचकाः शब्दाः कथं न स्युः । tata÷ca"ikùukùãraguóàdãnàm' इति वचनमात्मनो व्युत्पत्त्यभावख्यापनार्थं शारदानिन्दया प्रत्यवायार्जनार्थं च । अतो न प्रशिथिलमूलो ऽतिप्रसङ्ग इति । यदपि स्वप्रकाशतया सिद्धत्वाद्ब्रह्मणोलक्ष्यत्वोपपत्तिरिति तदुपरिष्यान्निराकरिष्यते(ति) / *3,173* $अन्वयबोधार्थं लक्षनाङ्गीकारो न युक्तः$ नन्ववाच्यो ऽपि नदीतीरफलसंसर्गलक्षणो वाक्यार्थो लक्ष्यो नद्यादिपदैरुपलक्ष्यते । yathoktam"vàkyàrtho लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितिः' / इति । तथा च व्याप्त्यभावादप्रयोजको ऽयं प्रसङ्गः । वाक्यार्थश्च ब्रह्माभ्युपेयते न पदार्थः । अतो लौकिकवाक्यार्थवदवाच्यमपि लक्ष्यं किं न स्यादित्यत आह- वाक्यार्थो ऽपीति ॥ %% *3,173f.* न्यायसुधा: एवशब्दस्योदित इति (अनेन) सम्बन्धः । वाक्यार्थशब्दस्य वाक्यार्थावाचकत्वे ऽन्यत्तद्वाच्यं वाच्यम् । नह्यस्माभिर्लक्षकेनैव शब्देन वाच्यत्वमाशास्यते । किन्तु केनचिच्छब्देन वाच्यमेव केनचिच्छब्देन लक्ष्यमिति भावः । अयं चाङ्गीकारवादो ज्ञेयः । अन्विताभिधानस्य समर्थितत्वात् । ब्रह्मणो वाक्यार्थत्वं तु संसर्गत्वस्य संसृष्टत्वस्य वानङ्गीकारादयुक्तम् । वाक्यस्याखण्डार्थनिष्ठतया निरस्तत्वात् (इति) / *3,175* एवं व्यभिचारं निरस्य सुस्था प्रसङ्गमूलभूता व्याप्तिरित्याह- नावाच्यमिति ॥ %% न्यायसुधा: लक्ष्यमिति शेषः । अथवा ब्रह्मणो ऽवाच्यत्वे तस्य वस्तुत्वमेव न स्यात् । यतो ऽवाच्यम् । किञ्चिदपि नास्ति इति प्रसङ्गान्तरसूचनमिदम् । $ब्रह्मावाच्यतं न श्रुत्यर्थः$ nanu"yato वाचो निवर्तन्ते' इत्याद्यागमविरोधात्कालात्ययापदिष्यमीक्षणीयत्वेन वाच्यत्वसाधनम् । प्रसङ्गानां च विपर्ययापर्यवसानमिति । स्यादेतदेवम् । यदि ब्रह्मावाच्यत्वं श्रुत्यर्थः स्यात् । न चैवम् । तथा व्याख्याने स्वक्रियाविरोधापत्तेरित्याह- यत इति ॥ %<... यत इत्यादिकैर्वदन् । अवाच्यत्वं कथं ब्रूयान्मूको ऽहमितिवत् सुधीः ॥ MAnuv_1,1.122 //>% न्यायसुधा: यत इत्यादिशब्दैर्ब्रह्मोक्तवा(हि) तस्यावाच्यत्वं वाच्यम् । अन्यथा यस्यकस्यचिदवाच्यताऽपत्तेः । तथाच यत इत्यादिकैः पदैर्ब्रह्मैव वदन्कथं पुनस्तस्यावाच्यत्वं श्रुत्यर्थतया ब्रूयात् । मूको ऽहमितिवत्स्वक्रियाविरोधात् । सुधीरिति विपरीतलक्षणया परस्याकोविदत्वमाह । *3,176* $लक्ष्यत्वाङ्गीकारे अनवस्थानिरूपणम्$ स्यादेवं स्वक्रियाविरोधो यदि यत इत्यादिशब्दैर्ब्रह्म वचनवृत्त्योक्तवा तस्यावाच्यत्वमुच्यते । न त्वेवम् । किं नाम यत इत्यादिशब्दैर्लक्ष्यमेवेत्यतः क्वास्ति स्वक्रियाविरोध इत्यत आह- येनेति ॥ %% न्यायसुधा: ब्रह्म लक्ष्यमिति वदतापि लक्ष्यशब्दवाच्यत्वं तस्याङ्गीकर्तव्यम् । तथाच किं शब्दान्तरेणापराद्धम् । अथ लक्ष्यशब्देनापि लक्ष्यते न तूच्यत इति ब्रूयात्तदा किं तदित्यपेक्षायां शब्दान्तरं ब्रूयादित्यनवस्था स्यात् । अथ यावत्पदजातं ब्रह्मणि प्रयुज्यते तत्सर्वमपि लक्षणयैवेति परिहारे कुतो ऽनवस्थेति चेन्न । अनवबोधात् । नहि प्रश्नपरिहारक्रमनिमित्तेयमनवस्था येन सकृदेवोत्तरेण निवर्तेत किन्तु लक्षणायाः प्रतीतिपूर्वकत्वाच्छब्देन विना प्रत्यायकान्तराभावात्तत्रापि लक्षणाऽश्रयणे मूलक्षयात् । अतः स्वक्रियाविरोधान्नेदं श्रुतिव्याख्यानमिति नानुमानादेः कश्चिद्दोषः । अविरुद्धं तु व्याख्यानमुत्तरत्र करिष्यत इति । *3,177* $अमुख्यार्थस्वीकारः लज्जाकरः$ इतश्च न ब्रह्मणि श्रुतानां वैदिकानां सर्वशब्दानां लक्षणाश्रयणं युक्तमित्याह- एकस्यापीति ॥ *3,178* %% न्यायसुधा: यत्र वेदे सतां विदुषामेकस्यापि शब्दस्य मुख्यार्थपरित्यागेनामुख्यार्थस्वीकृतौ कृतायां (सत्यां) महती लज्जा जायते । तत्राखिला अपि शब्दा अमुख्यार्था इति वदन्यस्तस्यात्मनः शाब्दत्वं शब्दशक्तितात्पर्यज्ञत्वं वक्तुं कथं लज्जा न जायते । केभ्यस्तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यज्ञत्वं वक्तुं कथं लज्जा न जायते । केभ्यस्तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना । तस्य व्याख्यातुर्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना । तस्य व्याख्यातुर्मार्गमनुवर्तमानानां (च) कथं न जायते लज्जेति वा । तथा सत्यात्मनामिति बहुवचनान्तं पदमध्याहार्यम् । ननु न तावन्मुख्यार्थपरित्यागेनामुख्यार्थस्वीकार एव लज्जाहेतुः । तथा sati"gaïgàyàü घोषः'"कुण्डपायिनामयने मासमग्निहोत्रं जुहोति' इत्यादावमुख्यार्थग्रहणाभावप्रसङ्गात् । किं नाम मुख्यार्थे सम्भवत्येवामुख्यार्थस्वीकारो दोषः । मुख्यार्थो हि शक्तिग्रहणवशात्प्रथमं बुद्धयारूढो भवति । विना च प्रथमातिक्रमे कारणं जघन्यप्रतिपत्तिस्वीकारे कथमनौचित्यं न भवेत् । यत्र तु मुख्यार्थे बाधकमस्ति तत्र तदपरित्याग एव लज्जाहेतुः । "गङ्गायां घोषः'"सिंहो देवदत्तः' इत्यत्र गङ्गादिशब्दस्य मुख्यार्थाङ्गीकार(स्य) एव दोषः (दुष्टत्वदर्शनात्) / तत्कथमेतत् । सत्यमेवैतत् । प्रकृते ऽपि न मुख्यार्थस्वीकारे बाधकमस्तीत्याचार्यो मन्यते । बाधिकायाः श्रुतेर्निर्गुणत्वोपपत्तेश्च निरस्तत्वादिति । *3,181f.* $निर्गुणस्य दृश्यत्वेक्षणीयत्वकथनम्$ अत्राह । द्वे ब्रह्मणी । निर्गुणं सगुणं च । तत्र निर्गुणं नित्यशुद्धबुद्धमुक्तस्वभावं परिपूर्णम् । तदेव मायाशबलितत्वेनैवार्यादिधर्मवत्तया सगुणमुच्यते । मायायाश्चानिर्वाच्यतया तदवच्छिन्नस्य न तथाभावस्तात्त्विक इति न कूटस्थत्वहानिः । तत्र सगुणमेव परात्परं पुरुषमीक्षत इत्यादावीक्षणीयत्वेनोच्यते । ततश्चेक्षणीयत्वं वाच्यत्वेन विना नोपपद्यते चेत्सगुणं वाच्यमस्तु न निर्गुणम् । तस्येक्षणीयत्वे प्रमाणाभावात् । न ह्यन्यगतेन व्याप्येनान्यत्र व्यापकसिद्धिः । अतिप्रसङ्गात् । नच परात्परमित्यादीन्येव निर्गुणविषयाणि ज्ञापकाभावात् । नच वाच्यं मा भूदनुमानेन निर्गुणस्य वाच्यत्वसिद्धिः । पक्षीकृते लिङ्गाभावात् । लिङ्गवति सिद्धसाधन(त्व)आत् । tathàpi"sarve वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति' इत्यादिश्रुतिबलाद्वाच्यत्वं निर्गुणस्य सेत्स्यतीति । मायाशबले गृहीतसङ्गतयःसर्वे वेदा लक्षणया यत्पदमामनन्तीत्यर्थोपपत्तेः । नचावाच्यस्य लक्षणानुपपत्तिर्देषः प्रसिद्धतामात्रेण लक्षणोपपत्तेः । सगुणप्रतीत्यैव च निर्गुणस्य तत्स्वभावभूतस्य सर्वात्मनः स्वतः सिद्धत्वात् । नच तदेवेक्षणीयत्वं येन वाच्यत्वप्रसक्तिः । किन्तु प्रमेयत्वम् । नच स्वप्रकास्य प्रमेयत्वमिति । तदेतदाशङ्कय परिहरति सूत्रकारः- गौणश्चेन्नात्मशब्दादिति ॥ *3,182* ॥ ओं गौणश्चेन्नात्मशब्दात् ओं ॥ ## "परात्परम्' इत्यादिश्रुतिषु गौण एवात्मेक्षणीयत्वेनोच्यते । अतःस एव वाच्यो ऽस्तु न, निर्गुणः । तस्येक्षणीयत्वे प्रमाणाभावात् । परात्परमित्यादिश्रुतीनां च तत्परत्वे ज्ञापकाभावात् । किन्तु लक्ष्य एवासौ' इति चेन्न । आत्मशब्दात् । उपलक्षणमेतत् । ईक्षणीये वस्तुन्यात्मब्रह्मपुरुषादिशब्दश्रवणात् । तेषां च पूर्णाभिधायित्वेन निर्गुणज्ञापकत्वादिति । भवेदातमादिशब्दः पूर्णार्थवाची । तथापि यत्र दृश्ये वाच्ये (च) वस्तुनि प्रयुज्यते तत्र सगुणविषय एवेति नियमाङ्गीकारे को दोष इत्याशङ्कापरिहारार्थं (अपरं) सूत्रम् तन्निष्ठस्य मोक्षोपदेशादिति । ॥ ओं तन्निष्ठस्य मोक्षोपदेशात् ओं ॥ ## नायं नियमो युज्यते । "यस्यानुवित्तः प्रतिबद्ध आत्मा'"तरति शोकमात्मवित्' इति (आदौ) दृश्यात्मनिष्ठस्य मोक्षोपदेशात् । नहि गौणात्मनिष्ठस्य मोक्ष उपपद्यत इति । *3,185* $श्रुतहानिः अश्रुतकल्पना च$ अत्र प्रथमसूत्रे परात्परमित्यादिषु वाक्येषु निर्गुणज्ञापकोक्तया हेतुसिद्धिःसमर्थिता । ज्ञापकस्य चान्यथासिद्धिरुत्तरसूत्रे परिहृत्येतावत्सूत्रद्वयतात्पर्यं स्फुटमवगम्यते । अधिकं विवक्षुराह- आत्मेति ॥ %<आत्मब्रह्मादयः शब्दाः साक्षात् पूर्णाभिधायिनः । जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥ MAnuv_1,1.125 // वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि । कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥ MAnuv_1,1.126 // आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् । आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पनम् ॥ MAnuv_1,1.127 // स्यात् सर्वत्र च ... ॥ MAnuv_1,1.128a //>% *3,185f.* न्यायसुधा: यो वादी तदेतदनिर्वाच्यमायाख्यज्ञानशबलं किञ्चिद्ब्रह्म कल्पयित्वा तदेव वैदिकैरशेषपदवाच्यमित्यपि कल्पयित्वा मायतीतं शुद्धं सर्वज्ञं सर्वशक्तिपरिपूर्णमस्मदभिमतं परं ब्रह्म पदैर्लक्ष्यमिति वदन्वदति । अस्य वादिनः श्रुतपरित्यागःसर्वत्र सर्ववाक्येषु स्यात् । कथम् । वचनवृत्त्यैव प्रथमप्रतीतस्य शुद्धस्य ब्रह्मणो विना कारणेन परित्यागात् । कथं शुद्धस्य प्रतीतत्वम् । आत्मब्रह्मादिशब्दानां वेदे श्रवणात् । आत्मब्रह्मादिशब्दाश्च साक्षाद्वचनवृत्त्या पूर्णाभिधायिनो यदा यस्मात्तदा तस्मात् श्रुतपरित्याग इति । *3,186* न केवलं श्रुतपरित्यागः किन्तु सर्वत्रापि वाक्येष्वश्रुतकल्पनं च स्यात् । कथम् । मायाशबलस्य ब्रह्मणो वन्ध्यापुत्रोपमत्वात् । तत्कथम् । विना मानम् । मानाभावात् । तदपि कथम् । श्रुतिष्वात्मब्रह्मादिशब्दश्रवणात्तेषां च पूर्णाभिधायित्वेन मायाशबलविषयत्वात् । ननु युष्माभिरेव जन्मादिसूत्रे मायाशबलस्य लक्ष्यत्वेनाङ्गीकृतत्वात्कथं (तत्)वन्ध्यापुत्रोपममिति । मैवम् । प्रथमसूत्रे जिज्ञास्यतयोक्तस्य सर्वज्ञस्य सर्वशक्तेः परब्रह्मण एवास्माभिर्जगज्जन्मादिकारणत्वेन लक्षितत्वाङ्गीकारादित्याद्यसूत्रतात्पर्यम् । आत्मशब्दोदितस्येति द्वितीयस्य । आत्मादिशब्दः पर्णार्थो ऽपि दृश्ये श्रुतो गौणविषय इति नियमं यो ब्रवीति स तथाविधात्मशब्दोदितस्य ज्ञानं मुक्तावसाधनमेवाह । गौणात्मज्ञानस्य मोक्षसाधनत्वानुपपत्तेः । तथाचास्य श्रुतपरित्यागः स्यात् । दृश्यात्मज्ञानस्य mokùasàdhanatàyà"yasyànuvittaþ' इत्यादौ श्रुतत्वादिति । न चैवमापादिते श्रुतपरित्यागाश्रुतकल्पने शक्याङ्गीकारे इत्याह- यत्रेति ॥ %<... यत्रैकमपि लोको जुगुप्सते ॥ MAnuv_1,1.128ab //>% न्यायसुधा: यत्र ययोर्मध्ये एकमपि प्रसक्तम् । किमुभयमिति शेषः । *3,190* अथ लोकजुगुप्सितमपीदमुभयं न दूषणं ममेत्यभ्युपेयात्तत्राह- नियमेनेति ॥ *3,191* %% न्यायसुधा: अस्माभिरापाद्यते परेणाङ्गीक्रियते । नहि लोकजुगुप्सितं नामैकं प्रतिज्ञाहान्यादिकमिव निग्रहस्थानमस्ति । लोकस्याव्यवस्थितत्वात् । "गतानुगतिको लोकः' इति वचनादिति मन्वानेनेति स्वपरयोर्मते मतेन । यस्य नियमेनोभयमिदं स्यादयं दुर्घटैरङ्गीकारानर्हैर्भूषणैर्विपरीतलक्षणया दूषणैरहङ्कृतः स्यात् । यदि श्रुतमपि विशुद्धं ब्रह्म परित्यज्यते तर्हि सकलो ऽपि वेदार्थस्त्यज्यतामविशेषात् । यदि चाश्नुतमपि मायाशबलं ब्रह्म कल्प्यते । तदा चैत्यवन्दनादेः स्वर्गसाधनत्वादेर(दिकम)पि कल्पनी(यं)यत्वं स्यात् । विशेषाभावादित्याशयः । *3,192* $श्रुतहाने महाप्रत्यवायः$ न केवलं श्रौतस्य परमात्मनस्त्यागे ऽतिप्रसङ्गमात्रम् । महाप्रत्यवायो ऽप्यस्तीत्याह- अन्धमिति ॥ %% न्यायसुधा: अन्धयतीत्यन्धम् । अलङ्कृतस्य वसनाभ्यां भाव्यम् । "वस्त्रहीनमलङ्कारं घृतहीनं तु भोजनम् । भावहीनं तु सल्लापं न प्रशंसन्ति पण्डिताः' ॥ इति वचनात् । अतो वसनद्वयमिदं स्यादिति परिहासः । अत्र प्रमाणमाह- अनन्दा इति ॥ %% न्यायसुधा: न विद्यन्ते नन्द आनन्दो येषु ते अनन्दाः ते इति प्रसिद्धाः । बोधनाद् भुद्वेदस्तस्मादपि ये ऽविद्वांसो वेदेन मुख्यया वृत्त्या प्रतिपादितमपि परमातमस्वरूपमपलपन्त इत्यर्थः । सुष्ठु रमणविरुद्धत्वादसुरप्राप्यत्वाच्चासुर्याः । आत्महनो वेदवाच्यपरमात्मत्यागिनः । अत्र उक्तार्थे । समन्ततः सर्वास्वपि शाखासु । *3,195* दृश्ये वस्तुनि श्रुत आत्मशब्दो गौणपर इति नियमं हेत्वन्तरेणापाकुर्वत्सूत्रं पठित्वा सूत्रे साध्यनिर्देशाभावेन साकाङ्क्षं वाक्यं पूरयति- हेयत्वेति ॥ ॥ ओं हेयत्वावचनाच्च ओं ॥ ## %% न्यायसुधा: $हेयत्वावचनात् उपादेयत्वाच्च नगौणः आत्मा$ एवशब्दो नैवेति सम्बद्धयते । दृश्यत्वेनेति शेषः । एवं सूत्रस्वरूपं निर्धार्य व्याचष्टे- तमेवेति ॥ %% *3,195f.* न्यायसुधा: दृश्य आत्मा गौण एवेति niyamamaïgãkurvàõena"tamevaikaü जानथ आत्मानमन्या वाचो विमुञ्चथ, अमृतस्यैष सेतुः' इति श्रुतो ऽप्यात्मा गौणो ऽङ्गीकरणीयः । तस्य तं जानथेति दृश्यत्वश्रवणात् । कथं चायं गौणो ऽङ्गीकर्तं शक्यः । यतो 'सौ गौणो मुमुक्षुणा heyeùu"àtmà वाचो विमुञ्चथ' इति श्रुतः । अस्य च हेयत्वावचनात् । प्रत्युत तमेवैकं जानथेत्युपादेयत्ववचनाच्च (इति) / चशब्दो वाक्यार्थद्वयसमुच्चयार्थः । हेत्याश्चर्ये । *3,197* ननु गौणानामपि ब्रिह्मादिदेवतानामुपादेयत्वं वक्ष्यति अङ्गावबद्धास्त्वित्यादौ । अतो ऽनैकान्तिको ऽयं हेतुरित्यत आह- परिवारतयेति ॥ %% न्यायसुधा: सत्यं विष्णुपरिवारतया ग्राह्या ब्रह्मादयः(द्याः) / तथापि प्रधानत्वेन हेया एव । प्राधान्येन चोपादेयत्वमत्र हेतुत्वेन विवक्षितम् । अमृतस्यैष सेतुरिति वाक्यशेषात् । अतो न व्यभिचार इति । *3,198* $पूर्णत्वस्वाप्यत्वकथनात् निर्गुणस्यैव वाच्यत्वम्$ एवमात्मशब्दस्य निर्गुणविषयत्वमुपपाद्य निर्गुणस्यैव वाच्यत्वं समर्थितम् । hetvantareõàsyaivàrthasyopapàdakam"svàpyayàt' इति सूत्रं व्याचष्टे- पूर्णस्येति ॥ *3,199* ॥ ओं स्वाप्ययात् ओं ॥ ## %% न्यायसुधा: पूर्णस्येत्यस्यां श्रुतौ तावत्कस्यचिन्महाप्रलये स्वस्य स्वस्मिन्नेवाप्ययो नान्यत्रलीनभाव उदाहृतः । स्वाप्ययशब्दश्च सौत्र उपलक्षणमात्रम् । पूर्णत्वमप्युदाहर्तव्यम् । ताभ्यामसौ निर्गुण इति ज्ञायते । श्रुत्युक्तत्वाच्च वाच्य इत्यतो निर्गुणस्य वाच्यत्वसिद्धिरिति । *3,201* ननु स्वाप्ययः पूर्णत्वं च सगुणस्य किं न स्यात् । मैवम् । सगुणस्य स्वाप्ययानुपपत्तिस्तावद्भाष्य एवोक्ता । पूर्णत्वानुपपत्तिमाह- कथमिति ॥ %% न्यायसुधा: व्याघातादिति भावः । *3,202* $गतिसामान्यादिति सूत्रोल्लङ्घने निमित्तकथनम्$ ## अत्र गतिसामान्यादिति सूत्रं न तावद्ब्रह्मणो वाच्यत्वसमर्थनार्थम् । किन्तु शास्त्रस्यानन्तत्वान्न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणो निश्चेतुं शक्यमित्याशङ्कितदोषपरिहारार्थमित्यतः प्रकरणशुद्धया व्यभिचरव्यासुस्तदुल्लङ्घितवान् । व्याख्यास्यति चैतदुत्तरत्र । सूत्रकारस्यापि प्रकरणसाङ्कयर्स्यैतदेव प्रयोजनम् यदाक्षेपद्वयसमाधानस्य पूर्वसूत्रस्थसंशब्दार्थसमर्थनमेकमेव प्रयोजनमिति सूचनात् । तेन चावृत्त्या संशब्दस्यानेकार्थताज्ञापनम् । अन्यथैकेनार्थेन चरितार्तस्यार्थान्तरं न ज्ञायेत । तथाच न लक्षणद्वयस्य शास्त्रीयता स्यादिति । *3,203f.* $श्रुतत्वाच्च निर्गुणस्यवाच्यत्वम्$ उपपत्त्यन्तरेण निर्गुणस्य ब्रह्मणो वाच्यत्वमुपपादयितुं सूत्रम् श्रुतत्वाच्चेति । ॥ ओं श्रुतत्वाच्च ओं ॥ #<श्रुतत्वाच् च । BBs_1,1.11 |># तस्यार्थः । "एको देवः' इत्यस्यां श्रुतौ निर्गुणस्य ब्रह्मणः श्रुतत्वाच्चास्य वाच्यत्वमुपपन्नमिति । अत्र श्रुतो ऽपि सगुणः किं न स्यादित्यत आह- पदं चेति ॥ *3,204* %% न्यायसुधा: अत्र हि वाक्ये केवलो निर्गुणश्चेति श्रूयते । निर्गुण इति च पदं कथं गौणं वदिष्यति । व्याहतत्वात् । अतो न सगुणो ऽत्र श्रुत इति । *3,206f.* $लक्ष्यत्वेऽपि लक्ष्यपदादपि वाचकत्वसमर्थनम्$ सत्यमस्यां श्रुतौ निर्गुणादिपदप्रतिपाद्यं निर्गुणं ब्रह्मेति । किन्तु लक्षणयैव । तथाच कथमनेन निर्गुणस्य वाच्यत्वसिद्धिः । नच वाच्यं निर्गुणशब्देन निर्गुणं चेल्लक्ष्यं तर्हि तद्वाच्यं वाच्यम् । वाच्यार्थद्वारत्वाल्लक्षणायाः । नच सगुणं निर्गुणपदवाच्यम् । व्याघातात् । सगुणस्य निर्गुणत्वं तथा सति स्यादिति । गुणाभावविशिष्टस्य वाच्यत्वाङ्गीकारात् । निर्विकल्पकस्वरूपमात्रस्योपलक्ष्यत्वात् । एकमेव हि निर्विशेषं वस्तु परमसूक्ष्मं गुणाभावाद्युपाधिभिरीषत्स्थूलं जातम् । गुणाद्युपाधिभिस्तु स्थूलतरमित्यतो निर्गुणशब्देन गुणाभावविशिष्टवाच्यद्वारा स्वरूपमुपलक्ष्यमिति न कश्चिद्विरोधः । एवं पूर्णादिपदानामपि लक्षणाप्रकारो द्रष्टव्य इत्याशङ्कयोक्तमेव परिहारं न विस्मरेत्याह- गुणाभावेति ॥ *3,207* %% न्यायसुधा: निर्गुणपदेन गुणाभावविशिष्टवाच्यद्वारोपलक्ष्यं चेच्छुद्धं ब्रह्म मन्यस इत्यर्थः । अपि तथापि, तत्पदं लक्ष्यपदम् । ब्रह्मणो वाचकमङ्गीकरणीयम् । तथाच वाच्यत्वमेवापतितमित्यर्थः । *3,209* $सर्वदोषास्पदत्वात् अवाच्यत्वमतं नादरणीयम्$ ननु लक्ष्यपदेनापि ब्रह्म लक्ष्यमेव न वाच्यमिति चेन्न । अनवस्थाया उक्तत्वात् । किञ्च निर्गुणपदलक्ष्यमित्यनेनापि लक्ष्यत्वे किमस्य वाच्यम् । न तावदन्यत् । तत्र निर्गुणपदस्यैवाश्रवणेन तल्लक्ष्यपदस्य दूरोत्सारितत्वात् । शुद्धं चेत्किं लक्षणया । किञ्चैवं यद्यद्ब्रह्मतया प्रतिपाद्यते तत्तद्ब्रह्मेति वदता साधु समर्थितो ब्रह्मवाद इत्याशयवानधिकरणार्थमुपसंहरति- अत इति ॥ %% न्यायसुधा: एतन्मतं ब्रह्मणो ऽवाच्यत्वमतम् । अनादरणे च सिद्धं सर्वशास्त्रमुख्यार्थत्वं ब्रह्मण इति शेषः । *3,210* एवमीक्षतेर्नाशब्दमित्यारभ्य श्रुतत्वाच्चेत्यन्तानि सूत्राणि स्वमतेन व्याख्याय परेषां व्याख्यानं प्रत्याख्याति- नचेति ॥ %% न्यायसुधा: "सर्वज्ञं सर्वशक्तिजगदुत्पत्तिस्थितिनाशकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् । तत्र साङ्खया मन्यन्ते । यानि ब्रह्मणो jagatkàraõatvapratipàdakatayàbhyugatàni"sadeva सोम्येदमग्र आसीत्' इत्येवमादीनि वाक्यानि तानि सर्वाणि त्रिगुणमचेतनं प्रधानमेव जगत्कारणं प्रतिपादयन्ति । कुतः । ब्रह्मणो ज्ञानक्रियाशक्तिरहितत्वात् । ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे हि ते । नच ज्ञानक्रिये चिदात्मनः स्तः । तस्यापरिणामित्वात् । एकत्वाच्च । त्रिगुणे तु प्रधाने परिणामिति न tayorasambhavakàraõamastãtyatastadeva"sadeva सोम्येदमग्रे' इत्यादौ जगत्कारणतया प्रतिपाद्यत इत्येवं प्राप्ते प्रतिविधीयते- ईक्षतेर्नाशब्दम् इति ॥ न साङ्खयपरिकल्पितामचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तवाक्येष्वाश्रयितुम् । अशब्दं हि तत् । कथमशब्दत्वम् । ईक्षतेः । तदैक्षत बहुस्यां प्रजायेयेति, तत्तेजो 'सृजत'"i ऐक्षत लोकानुसृजा इति, स इमांल्लोकानसृजत',"स ईक्षां चक्रे, स प्राणमसृजत' इतीक्षितृत्वश्रवणात्कारणस्य । नचाचेतनस्य प्रधानस्येक्षितृत्वं सम्भवति । नन्वयमीक्षतिर्गौणो व्याख्येयः । तत्तेज ऐक्षत ता आप ऐक्षन्तेति गौणप्रायपठितत्वात् । यथाह्यासन्नपतनं कूलमालक्ष्य कूलं पिपतिषतीत्युपचारो दृष्टः । तथाऽसन्नसर्गे प्रधाने ऽप्यैक्षतेत्युपचारो भविष्यतीत्यतः परिहारं पठति- गौणश्चेन्नात्मशब्दात् ॥ अप्तेजसोरिवाचेतने ऽपि प्रधाने gauõã'yamãkùatirityasat / कुतः । आत्मशब्दात् । अनेन जीवेनात्मनेति । नहि जीवश्चेतनो ऽचेतनस्य प्रधानस्यात्मा सम्भवति । स आत्मा तत्त्वमसीति च । नहि चेतनस्य श्वेतकेतोरचेतनैक्यबोधनमुपपन्नम् । अथोच्येत । अचेतने ऽपि प्रधाने भवत्यात्मशब्दः । आत्मनः सर्वार्थकारित्वात् । यथा राज्ञः सर्वार्थकारिणि भृत्ये ममात्मा भद्रसेन इत्यात्मशब्ददर्शनादिति । तत्रोत्तरम्- तन्निष्ठस्य मोक्षोपदेशात् ॥ नैवमात्मशब्दालम्बनं प्रधानं कल्प्यम् । स आत्मातत्त्वमसीति श्वेतकेतोस्तन्निष्ठामुपदिश्य तस्य तावदेव चिरमिति मोक्षोपदेशात् । न ह्यचेतननिष्ठस्य मोक्षो युक्तः । *3,210f.* स्यादेतत् । ब्रह्मैव ज्ञीप्सितम् । तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्सम्बद्धं प्रधानमेव स्थूलतयाऽत्मत्वेन ग्राह्यते । अरुन्धतीमिवातिसूक्ष्मां दर्शयितुं तत्सन्निहितां स्थूलतारकां दर्शयन्तीयमरुन्धतीति । अस्यां शङ्कायामुत्तरम्- हेयत्वावचनाच्च ॥ एवं सति स्थूलतारावन्नायमात्मेति हेयत्वं ब्रूयात् । नचैवमब्रवीत् । अतो नैषा कल्पना युक्ता । चशब्द एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधं समुच्चिनोति ॥ *3,211* स्वाप्ययात् ॥ सच्छब्दवाच्य प्रस्तुत्य स्वं ह्यपीतो भवतीत्युच्यते । नह्यचेतने चेतनस्याप्ययः सुप्तौ लये च सम्भवति । अतश्च न प्रधानं सच्छब्दवाच्यम् । गतिसामान्यात् ॥ यदि च क्वचिदप्यचेतनं प्रधानं जगतः कारणमुच्येत वेदान्तेषु । तथा सति कथञ्चिदीक्षणादिकं कल्प्येत । न चैवम् । अतो वेदान्तोत्पाद्याया गतेरवगतेरैकरूप्याच्च न प्रधानं जगत्कारणमिति ॥ श्रुतत्वाच्च ॥ स कारणं कारणाधिपाधिप इति साक्षात्सर्वज्ञस्येश्वरस्य जगत्कारणत्वं श्रूयते । अतश्च न प्रधानं जगत्कारणं वेदान्तवेद्यम् । ज्ञानक्रियाशक्ती त्वपरिणामिनो ऽपीश्वरस्य सवितुरिव युज्येते । इत्येवं साङ्खयनिराकरणायैतानि सूत्राणि भगवान्सूत्रकारश्चकार' / इति यन्मायावादिनो वदन्ति तन्नेत्यर्थः । कुतो नेति चेत् न । सूत्राक्षराणामनानुगुण्यात् । *3,218* $पराभिमताधिकरणशरीरपरामर्शः$ तथा हि । अशब्दं हि तदिति हेतूकृतमशब्दत्वं नाम शब्दगोचरत्वं वा शब्दावाच्यत्वं वा अवैदिकत्वं वा कारणतयावैदिकत्वं वा । सर्वत्राप्यसिद्धिरित्याह- नहीति ॥ %<... नह्यशब्दत्वं प्रधाने ऽङ्गीकरोत्यसौ ॥ MAnuv_1,1.138cd //>% *3,218f.* न्यायसुधा: असौ साङ्खयः । स्वसिद्धेन हेतुनेदं निराकरणमिति चेन्न । यतो ऽसौ सूत्राकारो ऽशब्दत्वं प्रधानेनाङ्गीकरोति । उपपादयिष्यते चैतत् । किञ्चाद्यपक्षे प्रधानस्यासत्त्वमभिप्रेतमुत प्रमाणान्तरवेद्यत्वम् । आद्ये तदुपपादनायेक्षतेरुपन्यासो ऽनुपपन्नः । अत एव नोत्तरः । द्वितीयो ब्रह्मण्यनैकान्तिकः । तृतीयचतुर्थयोः साध्याविशिष्टत्वम् । किंचेक्षणेनैव नेति प्रतिज्ञातार्थसिद्धावशब्दं हि तदिति मध्ये हेत्वन्तरकल्पनं व्यर्थम् । ईक्षितृत्वं चेक्षणगुणयोगित्वम् । तद्ब्रह्मण्यपि गौणमेव निर्गुणत्ववादिनाङ्गीकरणीयम् । तथाच गौणश्चेदिति व्यर्थम् । किंचेक्षतेर्गौणत्वकल्पनस्य बाधकाभावामनुक्तवाऽत्मशब्दादित्यसङ्गतम् । परेण प्रायपाठविरोधात् । तन्निष्ठस्य मोक्षोपदेशादित्यत्र किं प्रधानैक्योपदेशानुपपत्तिर्वा विवक्षिता । तज्ज्ञस्य मोक्षानुपपत्तिर्वा । आद्ये ब्रह्मपक्षे ऽपि समानो दोषः । नहि जीवस्यापि ब्रह्मैक्योपदेशो युक्त इत्युक्तमधस्तात् । द्वितीयस्त्वनुपपन्न एव । आत्मानात्मविवेकार्थमनात्मज्ञानस्यावश्यकत्वात् । आत्मशब्दस्य गौणत्वे चोदिते बाधकाभाव एव वक्तव्यः । हेयत्वावचनादित्यस्य परिचोदनैवानुपपन्ना । नहि साङ्खयो ऽद्वैतज्ञानार्थं प्रधानोपदेशं मन्यते । *3,219* हेयत्वावचनं चानैकान्तिकम् । अन्नमयप्राणमयादीनामब्रह्मत्वे ऽपि हेयत्वावचनाच्च । उत्तरोत्तरब्रह्मत्ववचनं तत्र ज्ञापकमिति चेत् (न) / अत्रापि तथाविधज्ञापकसौलभ्यात् । प्रतिज्ञाविरोधस्तु ब्रह्मवाद एव न प्रधानवादे । प्रधानस्य सर्वात्मकत्वाभ्युपगमात् । भोक्तृवर्गस्य न प्रधानात्मकत्वमस्तीति चेत् । सत्यम् । ब्रह्मणस्तु न किञ्चित् । एतेन स्वाप्ययो ऽपि निरस्तः । एकीभावस्य ब्रह्मपक्षे ऽप्यभावात् । परिष्वङ्गमात्रस्य प्रधाने ऽपि सम्भवात् । ब्रह्मविषयं गतिसामान्यं परस्यासिद्धमेव । ईक्षणादिना तज्ज्ञापने प्रथमसूत्रेण गतार्थता । अत एव श्रुतत्वादित्यसिद्धम् । गतार्थं च गतिसामान्येनेत्येषा दिक् । *3,226* $वाच्यत्वसमर्थनमेव प्रथमप्रतिमाद्यं न साङ्ख्यनिराकरणम्$ अस्तु वा यथाकथञ्चित्सूत्रगमनिका । तथापि प्रकृतसङ्गतिपर्यालोचनयात्र वाच्यत्वसमर्थनमेवोपपन्नं न साङ्खयनिराकरणमित्याह- समन्वय इति ॥ %% न्यायसुधा: तत्तु समन्वयादिति समस्तस्यापि शास्त्रस्य ब्रह्मणि समन्वये प्रतिज्ञाते सति यद्यपि मुख्यया वृत्त्या शब्दगोचरता साङ्खयनिराकरणं चेत्युभयमपि प्रतिपाद्यं भवति । उभयाभावे ऽपि समन्वयानुपपत्तेः तथापि शब्दगोचरतैव प्रथमप्रतिपाद्या स्यात् हि यस्मात्तस्मात्सैवात्र प्रतिपाद्यते न साङ्खयनिराकरणम् । तत्पुनरीक्षतिकर्मव्यपदेशात्स इत्यादौ करिष्यत इति । कुतःशब्दवाच्यतायाः प्रथमप्रतिपाद्यत्वमित्यत आह- तदभाव इति ॥ %<... तदभावे कुतो ऽन्वयः ॥ MAnuv_1,1.139d //>% न्यायसुधा: अवाच्यत्वे हि ब्रह्मणि शब्दसम्बन्ध एवानुपपन्नः । जगत्कारणत्वादिवाक्यविचारस्तु दूरे । साङ्खयनिराकरणाभावे तु सृष्टयादिवाक्यानामेव समन्वयानुपपत्तिः । अतः प्रथमं वाच्यत्वसमर्थनेन समन्वयसम्भावनायां सत्यां वाक्यविशेषनिष्ठस्य विचारस्य पश्चादवसर इति । *3,227* $समन्वयकथनात् न लक्षणाभिप्रेतासूत्रकारस्य$ ननु वाच्यत्वाभावे ऽपि लक्षणया वृत्त्या समन्वयो भविष्यतीत्यवाच्यत्वाक्षेपं निर्दलतयोपेक्ष्य सूत्रकारेणादौ साङ्खयमतं निराकृतमित्यङ्गीकारे कथमसङ्गतिरित्यत आह- कथं चेति ॥ %% न्यायसुधा: स्यादेवम् । यदि सूत्रकारः शब्दानां ब्रह्मणि लक्षणामभिप्रेयात् । न चैतदस्ति । यदि सूत्रकारो ब्रह्मणि शब्दानां लक्षणामभिप्रइति । तदा कथं समन्वयं ब्रूयात् । किन्त्वन्वयमात्रं ब्रूयात् । समन्वयं चाब्रवीत् । तेन ज्ञायते न लक्षणा सूत्रकारस्याभिप्रेता किं नाम मुख्यवृत्तिरेवेति । *3,228* $समन्वयः वाच्यार्थे एव घटने न लक्ष्यार्थे$ समन्वयं ब्रुवता कथं मुख्यवृत्तिरभिप्रेतेति ज्ञायत इत्यत आह- यो ऽसाविति ॥ %% न्यायसुधा: समीचीनो (हि) अन्वयः समन्वयः । सच शब्दस्य वाच्यार्थ एव घटते । तत्रैव साक्षाच्छक्तिमत्त्वात् । लक्ष्यार्थे तु वाच्याथर्द्वारेणान्वयो न समीचीनः । अतः समन्वयशब्दं प्रयुञ्जानेन सूत्रकृता वाच्यवाचकभाव एव प्रतिज्ञात इति ज्ञायते । स चावाच्यत्वशङ्कानिरासमन्तरेण सर्वथाप्यसम्भावितः स्यादिति वाच्यत्वसमर्थनमेव प्राथमिकमिति । इदं चाभ्युपगम्योक्तम् । लक्षणावादे ऽन्वय एव नोपपद्यते । कुतः समन्वयः । समीचीनता तु तात्पर्यवत्ता । सा च लाक्षणिके ऽप्यर्थे शब्दानां सम्भवतीति न समन्वयसिद्धयर्थं वाच्यत्वं समर्थनीयमिति चेन्न । संशब्दसार्थान्तरं व्याख्यायामपि जघन्यवृत्त्या लक्षणया समन्वयाश्रयणनिबन्धे कारणाभावात् । *3,229* $जन्मादिकारणे समन्वयस्योक्तत्वात् न निर्गुणे समन्वयप्रसङ्गः$ नन्वस्ति कारणम् । तत्तु समन्वयादिति निर्गुणे हि ब्रह्मणि समन्वयः सूत्रकृता प्रतिज्ञातः । न च तत्र शब्दानां वचनवृत्तिः सम्भवति । तस्या द्रव्यादिसम्बन्धनिबन्धनत्वात् । निर्गुणे च तदभावात् । अतो ज्ञायते लक्षणाऽश्रिता सूत्रकृतेति । एवंच सति संशब्दस्याप्युक्त एवार्थो निश्चीयत इति । स्यादप्येवम् । यदि निर्गुणे समन्वयः प्रतिज्ञातः स्यात् । न चैवम् । तथा हि किमत्र निर्गुणस्य प्रकृतत्वात्तदिति तत्परामर्शो ऽङ्गीक्रियते । उत सगुणस्य प्रकृतत्वे ऽपि तत्परामर्शासम्भवेन जहदजहल्लक्षणया निर्गुणपरामर्शो ऽभ्युपेयते । आद्यं दूषयति- जन्मादीति ॥ %% न्यायसुधा: अत्र तत्तु समन्वयादिति सूत्रे । निर्गुणे समन्वयस्यावकाशः प्रसङ्गः क्वास्ति । नास्तीत्यर्थः । कुतः । यतो ऽत्र त्रिसूतृयामतीतायाम् । निर्गुणे विषयसप्तमीयम् । निर्गुणस्यावकाशः (प्रसङ्गः) क्वास्ति । न क्वापीत्यर्थः । कथम् । लक्षणसूत्रे जन्मादिकारणत्वेन लक्षिते हि ब्रह्मणि शास्त्रं प्रमाणमभिधाय तस्य समन्वयमाह सूत्रकारः । नच तन्निर्गुणं जन्मादिकारणत्वगुणयोगात् । ननु जन्मादिकारणत्वं तटस्थमेव सत्ब्रह्म लक्षयतीति ब्रूमः । अतो लक्षणसूत्रे प्रकृतं निर्गुणमेवेत्यत उक्तं साक्षाज्जन्मादिकारण इति । उपपादितं चेत्तत्रैव । मा भूल्लक्षणसूत्रे निर्गुणस्य प्रकृतत्वम् । प्रथमसूत्रे जिज्ञास्यतयोक्तं निर्गुणमेव । नहि तस्य कश्चिद्धर्मः श्रूयत इति न वाच्यम् । यतस्तदेव, जन्मादिसूत्रे जन्मादिकारणत्वेन लिलक्षयिषितमेव, जिज्ञास्यमुक्तम् । नह्यन्यज्जिज्ञास्यतया प्रतिज्ञायान्यस्य लक्षणमुच्यते । अनुपयोगादिति । *3,231* $संशब्दप्रयोगाद्मुख्यवृत्तिरेव युक्ता न लक्षणाश्रयणम्$ द्वितीयं दूषयति- कथं चेति ॥ %% न्यायसुधा: तस्यानुक्रान्तायां त्रिसूतृयां प्रकृतस्य मुख्यार्थस्य वाच्यस्य समन्वयविषयतया त्यागे ऽसम्भवः कथम्, न कथञ्चिदित्यर्थः । अतो निर्गुणसमन्वयस्याप्रतिज्ञातत्वान्न लक्षणाऽश्रयणमत्र युक्तम् । किन्तु प्रथमप्राप्तया मुख्यवृत्त्यैवेति । तदर्थ एव संशब्दो ऽपीति । $अज्ञेयत्वात् निर्गुणं नप्रमेयम्$ किञ्च निर्गुणं चेदत्र तच्छब्देन परामृश्यते । तदा तत्र लक्षणापि न सम्भवतीति व्यर्थं समन्वयसूत्रमापन्नमिति वक्तुं निर्गुणस्याप्रमेयत्वं तावत्साधयति- मानेनेति ॥ *3,232* %% न्यायसुधा: निर्गुणं वस्तु केन मानेन विज्ञेयम् । न केनापि । कुतः । अज्ञेयत्वात् । ज्ञेयमेव हि प्रमेयं दृष्टं घटादि । शब्दप्रमाणाविषयत्वे ऽवाच्यत्वं हेतुः । वाच्यस्यैव तद्विषयत्वदर्शनात् । ज्ञेयत्वाङ्गीकारे च निर्गुणत्वव्याघातात् । *3,234* $निर्गुणस्य अमेयत्वे लक्षणयापि वृत्तिर्नसंभवति$ अस्त्वप्रमेयमेव निर्गुणं ब्रह्म, ततः किमित्यत आह- अमेयं चेदिति ॥ %% न्यायसुधा: निर्गुणं ब्रह्मामेयं चेदङ्गीकृतम् । तर्ह्यमेयत्वात्तत्र शास्त्रस्य कथञ्चनलक्षणयापि वृत्तिर्न सम्भवतीति समन्वयसूत्रं व्यथर्मेव प्राप्तम् । लक्षणा हि लक्ष्यार्थप्रमितिपूर्विका दृष्टा । नहि तीरं स्वरूपतो गङ्गासम्बन्धित्वेन च प्रमाणतो ऽप्रतिपन्नं गङ्गाशब्देन ज्ञाप्यते । लाक्षणिको ऽपि हि शब्दो लक्ष्यप्रमोत्पादाय प्रयुज्यते । अन्यथा प्रयोजनान्तराभावेन वैयर्थ्यप्रसङ्गात् । तथा चाप्रमेये हेतुफलयोरसम्भवात्कथं लक्षणासम्भवः । ननु प्रसिद्धिरेव लक्षणाहेतुर्न प्रमाणप्रसिद्धिः विशेषणवैयर्थ्यात् । तथाच स्वतः सिद्धे कथं लक्षणा न सम्भवतीति । एवं तर्हि सुतरां लक्षणा नोपपद्यत इति वक्ष्यति । ननु लाक्षणिकाः शब्दा लक्ष्यप्रमामनुत्पादयन्तो ऽपि विपरीताकारव्यावर्तनेन (एव) प्रयोजनवन्तो भविष्यन्तीति । न । निराकृतत्वादिति । *3,235* $ज्ञानानन्दाद्यनन्तगुणार्णवत्वेन सगुणं परब्रह्मैव जिज्ञास्यम्$ निर्गुणे समन्वयं निराकृत्य व्यतिरेकमुखेनोपसंहरति- तस्मादिति ॥ %% न्यायसुधा: यतो निर्गुणे समन्वयो नोपपन्नः । तस्मादस्मदीयं सगुणमेव परं ब्रह्म शास्त्रेण जिज्ञास्यमङ्गीकरणीयम् । ननु पूर्वं विष्णोर्जिज्ञास्यत्वमुक्तम् । इदानीं तु सगुणस्य ब्रह्मण इति विरोध इत्यत उक्तम्- वासुदेवाख्यमिति ॥ तथापि प्राक् सगुणस्य हेयत्वादिकमभिहितम्, इदानीं तु जिज्ञास्यत्वमिति कुतो न विरोध इत्यत उक्तम्- गुणार्णवमिति ॥ पूर्वमनिर्वचनीयाविद्यावच्छिन्नस्य सगुणस्याप्रामाणिकत्वम् प्राकृतसत्त्वादिगुणबद्धस्य हेयत्वादिकं चाभिहितम् । इदानीं तु ज्ञानानन्दाद्यनन्तगुणार्णवत्वेन सगुणं परब्रह्मोपादेयमुच्यत इति को विरोधः । अर्णव इवाचरतीति क्विपि कृते ऽणर्वतेः पचाद्यचि कृते ऽर्णवशब्दः त्रिलिङ्गः साधुः । नन्वेकमेवाद्वितीयमिति ब्रह्मणो निर्गुणत्वमभिधीयते, अतः कथं गुणार्णवत्वमित्यत उक्तम्- अद्वन्द्वमखिलोत्तममिति ॥ अद्वन्द्वमसमम् । समाधिकराहित्यं श्रुत्यर्थ इत्यर्थः । *3,237* $सर्वप्रमाणाविष्यत्वात् निर्गुणं ब्रह्म शशविषाणयितम्$ न केवलं निर्गुणे शास्त्रसमन्वयो नोपपद्यते । किन्तु तस्य सत्त्वमेवानुपपन्नमित्याह- विज्ञेयेतिर् ॥ %% *3,237f.* न्यायसुधा: द्वन्द्वात्परस्त्वप्रत्ययः प्रत्येकमभिसम्बद्धयते । पूर्वपदेन रूपादीनां ग्रहणम् । तन्निर्गुणं ब्रह्म नास्त्येवेति बहिरेव प्रतिज्ञा द्रष्टव्या । कुतः । मनसो वाचश्चागोचरं यतः । उपलक्षणमेतत् । सर्वप्रमाणागोचरत्वाच्छशविषाणवदिति द्रष्टव्यम् । गवां ज्ञानानां चरो वृत्तिरस्मिन्निति गोचरम् । विषय इति यावत् । तेन नपुंसकोपपत्तिः । सर्वप्रमाणाविषयत्वं कुत इत्यत उक्तं विज्ञेयत्वपूर्वविशेषेभ्यो निर्गतमिति । विज्ञेयत्वाभावान्न कस्यापि प्रमाणस्य विषयः । वाच्यत्वलक्ष्यत्वसदृशगुणयोगित्वाभावाच्च न शाब्दत्वम् । रूपाद्यभावाच्च न प्रत्यक्षत्वम् । लिङ्गसम्बन्धाभावाच्च नानुमेयत्वमिति । *3,239* ननु प्रमाणगोचरस्यापि निर्गुणस्य स्वप्रकाशतया सिद्धिर्भविष्यतीत्यत आह- यदीति ॥ %<... यदि तत् स्यादगोचरम् । अस्तु तन्मा वदेद् वादी नचास्मच्छास्त्रगं तु तत् ॥ MAnuv_1,1.145b-d //>% न्यायसुधा: एवमपि यदि स्वप्रकाशतया तद्ब्रह्म स्यात् तर्ह्यस्तु । किन्तु समन्वयविषयतया न वक्तव्यम् । यतो ऽस्मच्छास्त्रगं वेदादिविषयो न भवति । तद्विषयत्वे स्वप्रकाशत्वहानिप्रसङ्गात् । प्रकाशान्तरव्यावृत्तिर्हि स्वप्रकाशशब्देनाभिप्रेता मायावादिना । तदिदमेकं सन्धित्सतो ऽन्यच्च्यवत इत्यायातम् । यद्ब्रह्मास्तित्वमभिलषितः शास्त्राविषयत्वमापतितम् । वादीति परिहासः । माशब्दो ऽयं न माङ् । अतो लिङा सम्बन्धः । *3,241* $वचनजन्यज्ञानाविषयतया स्वप्रकाशत्वं वचनजन्यज्ञानविषयतया इति वचनविषयत्वं व्याहतम्$ आह । स्वप्रकाशस्यापि ब्रह्मणो न शास्त्रविषयत्वं विरुद्धम् । वचनजन्यस्फुरणाश्रयतया तत्कर्मतया वा वचनविषयत्वाभावेन स्वप्रकाशत्वम् । वचनजन्यवृत्तिव्याप्यतया तद्विषयत्वं चेति व्यवस्थोपपत्तेरिति । तदसत् । स्फुरणं हि ज्ञातता वा ज्ञानं वा । नाद्यः । स्वरूपस्यैव निराकरिष्यमाणत्वात् । द्वितीये ऽपि ज्ञानाश्रयतया विषयत्वं न क्वचिदिति कर्मत्वमेवाश्रयणीयम् । ज्ञानकर्मत्वं च ज्ञानविषयतातिरिक्तं नास्ति । ततश्च वचनजन्यज्ञानाविषयत्वमुक्तं स्यात् । वृत्तिरिति च ज्ञानं तदतिरिक्तं बोध्यते । न तावत्तदतिरिक्तम् । प्रमाणाभावात् । आद्ये तु व्याप्यत्वं न विषयत्वातिरिक्तं निरूपयितुं शक्यमिति वचनजन्यज्ञानविषयत्वमेवोक्तं स्यात् । तथाच व्याघातप्रसङ्गेन नैकमपि सिद्धयतीत्याशवानाह- अवाच्यमिति ॥ %% न्यायसुधा: अवाच्यं वचनजन्यज्ञानविषयः इत्युक्तवा पुनश्च वाच्यं वचनजन्यज्ञानविषयो भवतीत्युन्मत्तवत्स्वोक्तिदूषको व्याहतभाषी । किमिति मृषा वृथैवास्मच्छास्त्रस्य वेदस्य चौर्याय निर्गुणविषयतया योजयितुं यतते । नहि व्याहतभाषिणः किञ्चित्सिद्धयति । उन्मत्तवच्चोरवच्चेति । *3,243* $श्रुतिसूत्रयोः सगुणविषयत्वेन न निर्विषयत्वापत्तिः$ स्यादेतत् । श्रुतिसूत्रयोस्तावदेकार्थत्वं युक्तम् । अन्यथा करणेतिकर्तव्यताभावानुपपत्तेः । श्रुतयश्चोपक्रमादिवशात् नित्यशुद्धबुद्धमद्वितीयं निर्गुणमेव प्रतिपादयन्त्यो निरवकाशाः प्रतीयन्ते । ततस्तन्मीमांसापि तद्विषयैव । तथा चान्यथानुपपत्तेयर्थाकथञ्चित् श्रुतिसूत्रयोर्निर्गुणविषयत्वमुपपादनीयम् । अन्यथा विषयाभावेनाप्रामाण्यापत्तेरित्यत आह- जन्मादीति ॥ %% *3,243f.* न्यायसुधा: न श्रुतिसूत्रयोर्निर्विषयत्वापत्तिभयेनावाच्यस्यापि तद्विषयत्वं कल्प्यम् । सगुणविषयत्वेन सविषयत्वोपपत्तेः । नचोपक्रमादिवैगुण्यम् । "यतो वा इमानि भूतानि जायन्ते' इत्यादौ साक्षाज्जन्मादिकारणत्वेन,"नारायणं महाज्ञेयम्' इति नारायणादिशब्दोदितगुणवत्तया च सर्वत्र सगुणस्यैव प्रतीतेरिति भावः । *3,245* सर्वप्रमाणाविषयस्य शास्त्रविषयत्वाङ्गीकारे यो व्याघात उक्तो नासौ सुक्ष्मेक्षिकामाश्रित्य । येन सुक्ष्मेक्षिकायामविद्यमानमपि दूषणं स्फुरतीति शङ्कयेत । यथाऽह "न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानो 'पि तत्पराणां प्रदृश्यते' ॥ इति । किन्तु स्थूलदृष्टिभिरप्ययं व्याघातः सुज्ञान इत्याशयवानाह- सर्वशब्दैरिति ॥ %% *3,246* न्यायसुधा: उन्मत्तं व्याहतभाषिणम् । $मुख्यवृत्या समन्वयप्रतिपादनमेवात्र न साङ्ख्यनिराकरणम्$ निर्गुणे ब्रह्मणि समन्वयनिराकरणमुपसंहरति- मा वद इति ॥ %% न्यायसुधा: यतो वक्तुं ज्ञातुं च न शक्यं तस्माच्छास्त्रस्य तद्विषयत्वाग्रहो ऽपि त्याज्य इति भावः ॥ मा वद इति ॥ स्मशब्दो ऽत्राध्याहार्यः । तेन च लङुपपत्तिः । मा विजानीहीति माशब्दो ऽयम् । अतो निर्गुणे समन्वयस्याप्रतिज्ञातत्वाद्वचनवृत्त्यैव समन्वयो ऽयमिति वाच्यत्वसमर्थनमेव प्रथमसङ्गतं न साङ्खयनिराकरणमिति सिद्धम् । *3,248* $स्वव्याख्यानदार्ढ्याय परनिराकरणं न दोषमावहति$ ननु यथा सूत्राविवक्षितं साङ्खयनिराकरणं कुर्वतो मम दोषः तथा मन्निराकरणं कुवर्तो भवतो ऽपि कथं न दोषः स्यात् । न हीदं कस्यचित्सूत्रस्यार्थतयोच्यत इत्यत आह- वयमिति ॥ %% न्यायसुधा: त्वामपव्याख्यातारं श्रुतियुक्तिभ्यां बद्ध्वा निराकृत्यास्मच्छास्त्रं वेदं सूत्रसूचिताभिः श्रुतिभिर्युक्तिभिश्चाञ्जसा नैरन्तर्येण सादरं च शिष्यैर्विचारयाम इति । अनेनेदमुदितं भवति । यावदापातरमणीयं परेषां व्याख्यानं शिष्याः पश्येयुः, न तावदस्मदुक्ते सूत्राणां निजार्थे ऽप्यञ्जसाऽदरं कुर्युः । किमसौ सूत्रार्थः किं वायमिति सन्देहावस्कन्दनात् । निराकृते त्वपव्याख्याने नैरन्तर्यादराभ्यामस्मदुक्तमेव (सूत्रा)अर्थमुपादाय शास्त्रार्थमीमांसायां निर्विचिकित्साः प्रवर्तेरन् । अतो मा(नाम)भूदयं सूत्रार्थस्तथापि सूत्रार्थग्रहणोपायत्वाद्वयाकरणादावुदाहरणप्रत्युदाहरणप्रदर्शनादिवन्न कञ्चन दोषमावहति । किं नाम गुणहेतुरेव भवतीति । *3,249* $अवाच्याज्ञेयादीनां श्रुत्यन्तरेण अर्थकथनम्$ ननु यदि वाच्यमेव ब्रह्म को ऽर्थस्तर्ह्यवाच्यत्वाद्यभिधात्रीणां श्रुतिस्मृतीनामित्यतः श्रुत्यन्तरेणैव तदर्थमाह- अद्भुतत्वादिति ॥ *3,250* %% न्यायसुधा: आश्चर्यतमत्वात् । कथमाश्चर्यतमत्वम् । अनन्तगुणपूर्णत्वात् । दुर्लभं ह्याश्चर्यं भवति । न ह्यनन्तगुणपूर्णं सुलभम् । भासनोपसम्भाषेत्यात्मनेपदम् । वाच्यत्वस्योपपादितत्वात् । अर्थकथनमात्रेणैवालम् । श्रुत्युदाहरणं तु दार्ढ्यार्थमित्यवगन्तव्यम् । *3,251* $वाच्यस्यावच्यत्वं लोकेऽपि रूढितः सिद्धम्$ आश्चर्यं हि वस्तु वाच्यमपि न तेन तेनाकारेण विशेषतो निर्दोष्युं शक्यते । व्युत्पत्त्यभावात् । वाङ्मनसयोर्व्याकुलत्वाद्वेत्यतो ऽवाच्यमित्युच्यते । मुख्यातिक्रमेणामुख्यप्रयोगे किं प्रयोजनमिति चेत् । स्यादयं प्रयोजनानुयोगो यद्ययं स्वतन्त्रप्रयोगः स्यात् । नैतदस्ति । रूढत्वात् यथोक्तम्,"रूढोपचारो रूढलक्षणोपचारो लक्षणा' इति । अन्यो 'pyàha"mukhyàrthabàdhe तद्योगे रूढितो 'थ प्रयोजनात्' इति । तदिदमाह- अवाच्यमिति ॥ %% *3,252f.* न्यायसुधा: $श्रुतिव्याख्यानस्य क्रमानुल्लङ्घने निमित्तकथनम्$ नन्वेतच्छ्रुतिव्याख्यानं सूत्रव्याख्यानानन्तरमेव कर्तव्यम् । तत्रैव पूर्वपक्षश्रुतेः शङ्कितत्वात् । अत्र व्याख्यानं तु न सङ्गतमिति । मैवम् । सूत्रपूर्वपक्षिणेवापव्याख्यात्रापि लक्षणया ब्रह्मणि समन्वयं समर्थयमानेनैतच्छ्रुतिस्मृत्युपादानस्य कर्तुमुचितत्वात् । तथा चोभौ प्रतिसूत्रव्याख्यापव्याख्याप्रत्याख्यानयोरवसाने श्रुत्यादिव्याख्यानं युक्तमेवेति । *3,253* $अधिकरणोपसंहारः$ तदेवं ब्रह्मणो वाच्यत्वाद्गतिसामान्याच्च युक्तं समन्वयसूत्रमिति सिद्धम् । ॥ इति श्रीमन्न्यासुधायां ईक्षत्यधिकरणम् ॥ *3,255* ॥ अथ श्रीमन्न्यायसुधायां आनन्दमयाधिकरणम् ॥ $अध्यायस्वरूपनिरूपणम्$ ॥ ओं आनन्दमयो ऽभ्यासात् ओं ॥ अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं जन्माद्यस्य यतः शास्त्रयोनित्वादिति लक्षणप्रमाणाभ्यां स्वेतरसमस्तवस्तुव्यावृत्ततयावधारितम् । प्रमाणस्यान्यपरत्वशङ्कया लक्षणस्यातिव्याप्तिः समन्वयसूत्रेण परिहृता । ब्रह्मणश्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्केक्षत्यधिकरणे निराकृता । नहि लक्षणप्रमाणनिरूपणव्यतिरेकेण वस्तुविचारणं नामास्ति । सम्भावनया तु न वरत्ववधारणार्था । अप्रमाणत्वात् । किन्तु यत्रासम्भावनया समीचीनयोरपि लक्षणप्रमाणयेरतथाभावशङ्कया प्रवृत्तिसङ्कोचस्तत्रैव सम्भावनोपयोगः । वस्तुतस्तु लक्षणप्रमाणाभ्यामेव वस्तुव्यवस्थेत्यतो ब्रह्मस्वरूपनिरूपणे ऽवशेषाभावात्किमानन्दमयो ऽभ्यासादित्यादिनाध्यायेनेत्याशङ्कयाध्यायशेषस्य कृत्यमाह- एवमिति ॥ #<आनन्दमयो ऽभ्यासात् । BBs_1,1.12 |># // ओं आनन्दमयो ऽभ्यासात् ओं ॥ %% न्यायसुधा: सत्यम् । न ब्रह्मस्वरूपनिरूपणे किमप्यवशिष्यम् । तथापि तत्तु समन्वयदित्युपक्रमादितात्पर्यलिङ्गबलात्सकलस्यापि शास्त्रस्य यो ब्रह्मणि परममुख्यया वृत्त्या प्रतिपाद्यप्रतिपादकत्वलक्षणसमन्वयो ऽभिहितस्तमेव समन्वयं विभागेन प्रपञ्चेनानन्दमय इत्यादिनाध्यायेन वदति सूत्रकार इति न वैयर्थ्यम् । तत्तु समन्वयादिति हि प्रतिज्ञामात्रेणोक्तम् । तद्यावदुदाहरणत्वेन वाक्यविशेषानुपादाय विमर्शपूर्वकं पूर्वोत्तरपक्षोपालम्भसाधनाभ्यां न प्रपञ्च्यते तावदनुक्तप्रायमर्काकारित्वात् । अन्यथा परो ऽपि ह्यन्यदेव समन्वयादित्युक्तवा कृती स्यात् । यदि हि प्रत्ययमनुत्पाद्यैको ऽयं भूमध्यप्रदेश इति ब्रूयात् । तदा परो ऽपि किं न ब्रूयात्परस्ताद्वितस्तेरिति । तस्मादावश्यकं समन्वयप्रपञ्चनम् । तदनेन समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावेन सङ्गतिर्दर्शिता । एवं तर्हि तदानन्तर्यमेव स्यात्कुतोव्यवधानमित्यत उक्तमेवमिति । एवमीक्षत्यधिकरणव्युत्पादितन्यायेन ब्रह्मणः शास्त्रावगम्यत्वे मुख्यया वृत्त्या सकलशास्त्रप्रतिपाद्यत्वे सम्भाविते सतीति । एतदुक्तं भवति । सत्यं प्रपञ्चनमनन्तरप्राप्तम् तथाप्यवाच्यत्वाद्याशङ्कानिरासेन शास्त्रावगम्यत्वसम्भावनासमर्थनेन व्यवधीयते । सति हि तस्मिन्न(न्नेत)स्यावसरः । शब्दलेशसञ्चारासम्भवे वाक्यतात्पर्यविचारस्यानवकाशत्वात् । नहि तोयाभ्यवहारासमर्थस्य मुमूर्षोः शष्कुलीभक्षणं सचेतनः सम्भावयतीति । "स्वादिष्वसर्वनामस्थाने' इति पदसंज्ञानुशासनादत्र न यतिभङ्गःशङ्कनीयः । *3,276* $पराभिमताध्यायस्वरूपपरीक्षा$ मायावादी तूत्तरसूत्रसन्दर्भमाक्षिप्य समाधानमाह । द्विरूपं हि ब्रह्मावगम्यते वेदान्तवाक्येषु । नामरूपविकारोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् । "यत्र hi"dvaitamiva भवति'"सर्वाणि रूपाणि विचिन्त्य धीरः' इत्येवं सहस्रशो ऽविद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वेदान्तवाक्यानि । तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि । कानिजिक्रममुक्तयर्थानि कानिचित्कर्मसमृद्धयर्थानि । एवमपेक्षितोपाधिभेदं ब्रह्मोपास्यत्वेन निरस्तसमस्तोपाधि तु ज्ञेयत्वेनोपदिश्यत इत्यस्यार्थस्य प्रदर्शनायेत्तरग्रन्थ आरभ्यत इति । *3,276f.* तदिदमनुपपन्नम् । ब्रह्मणो द्वैरूप्यस्याप्रामाणिकत्वात् । सर्वाण्यपि हि वेदवाक्यान्यसङ्खयेयकल्याणगुणाकरं सकलदोषगन्धविधुरमेकरूपमेव ब्रह्म नारायणाख्यं प्रतिपादयन्ति । किन्तु कानिचित्सर्वज्ञत्वसर्वेश्वरत्वसर्वान्तर्यामित्वसौन्दर्यौदार्यवीर्यादिगुणविशिष्टतया । कानिचिदपहतपाप्मत्वनिर्दुःखत्वप्राकृतभौतिकविग्रहरहितत्वादिदोषाभावविशिष्टतया । कानिचितदिगहनताज्ञापनाय वाङ्मनसागोचरत्वाद्याकारेण । कानिचित्सर्वपरिहारेण तस्यैवोपादानायाद्वितीयत्वेन । कानिचित्सर्वसत्ताप्रतीतिप्रवृत्तिनिमित्तताप्रतिपत्त्यर्थं सर्वात्मकत्वेन इत्येवमाद्यनेकप्रकारैः परमपुरुषं बोधयन्ति । ततो व्याकुलबुद्धयो गुरुसम्प्रदायविकला अश्रुतवेदव्याख्यातारः सर्वत्राप्येकरूपतामननुसन्दधाना वेदं छिन्दन्ति । न (च)एतद्द्वैरूप्यप्रपञ्चनमुत्तरत्रोपलभ्यते । नाप्यस्याविद्याविषयस्य प्रपञ्चनं मोक्षशास्त्रे ऽत्रोपयुज्यते । प्रसङ्गादुच्यत इति चेन्न । सर्वस्व प्रासङ्गिकत्वे प्रतिपाद्याभावप्रसङ्गात् । तदिदमाभाणकं लौकिकानां nàtivartate"sàrthàdapi तस्करा बहवः' इति । एतच्च सगुणनिर्गुणभेदं निराकुर्वताऽचार्येण निरस्तमिति नेह पुनः प्रक्रान्तम् । तथाच भाष्यम् । नान्यथा तददृष्टेरिति । *3,281* $प्रथमपादे प्रसिद्ध नामात्मकशब्दानां समन्वयकथनम्$ नन्वेवमध्यायस्य समन्वयप्रतिपादनलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किंनिबन्धनः । अवान्तरार्थोपाधिभेदादिति भावेनाह- तत्रेति ॥ %% न्यायसुधा: चतुर्विधा (हि) वैदिकाः शब्दाः । केचिद्ब्रह्मण्येवप्रसिद्धाः । अन्ये ऽन्यत्रप्रसिद्धाः, केचिदुभयत्रप्रसिद्धाः, अपरे त्वन्यत्रैवप्रसिद्धा इति । सर्वे ऽपि प्रत्येकं नामलिङ्गात्मकतया । द्विविधाः । साक्षाद्धर्मिवाचिनो नामात्मकाः । धर्मद्वारा धर्मिणि वर्तमाना लिङ्गात्मकाः । तेषु ब्रह्मणि प्रसिद्धानां समन्वयो न वक्तव्यः । विवादाभावात् । तत्रैव च मीमांसावतारात् । तत्र वक्तव्यसमन्वयेषु त्रिविधेषु शब्देष्वन्यत्रप्रसिद्धानां नामात्मकानां शब्दानां विष्णावेव समन्वयम् । तत्र प्रथमे ऽध्याये प्रथमे पादे वदत्यजः । अन्येषामन्येष्विति तत्रतत्र वक्ष्यति । क्रमनियमे तु हेतुरुपरिष्याद्वक्ष्यते । प्रथमे स्पष्टब्रह्मलिङ्गानां द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गानां समन्वयः । चतुर्थे प्रधानस्य शाब्दत्वनिराकरणमित्युक्तम् । द्वितीयतृतीयपादोदाहरणवाक्यानामपि बहुलं स्पष्टब्रह्मलिङ्गत्वात् । द्वितीयतृतीययेर्भेदाभावप्रसङ्गाच्च । सगुणनिर्गुणप्राचुर्येण तद्भेद इति कश्चित् । तन्न । निराकृतत्वात् । प्रधानशाब्दत्वनिरासस्येक्षत्यधिकरणानन्तर्यं विहाय विक्षेपे कारणाभावाच्च । *3,293* $आनन्दमयाधिकरणे गुणिसामान्यवाचिनां गुणवाचिनां च समन्वयः$ नन्वत्र पादे सप्ताधिकरणानि समन्वयविभागार्थानि । तत्र सप्तानां शब्दानां ब्रह्मणि समन्वयः सिद्धयेत् । तत्कथमन्यत्रसिद्धानां नामात्मकानां सर्वशब्दानां समन्वयसिद्धिरत्र स्यात् । अन्यथा समन्वयसूत्रेणैवालम् । किमनेनात्यल्पप्रपञ्चनेनेति । मैवम् । एकैकत्राधिकरणे समानन्यायानमनेकशब्दराशीनां निर्णीयमानत्वात् । वाक्यविशेषग्रहणस्य पूवर्पक्षविशेषोपादानस्य सिद्धान्तप्रमाणविशेषस्वीकारस्य चोदाहरणार्थत्वात् । प्रत्येकं निर्णये शास्त्रस्यापर्यवसानप्रसङ्गः । विश्वतोमुखता च सूत्राणां न स्यात् । तर्हि निर्णेतव्यशब्दावच्छेदकोपाधयो वक्तव्याः । अन्यथास्येदमुदाहरणमिति ज्ञातुमशक्यत्वात् । सर्वोदाहरणत्वे च सर्वथाधिकरणान्तरानारम्भप्रसङ्गादिति । सत्यम् । सन्ति प्रत्यधिकरणं निर्णेतव्यार्थावच्छेदकोपाधय इत्याशयवानानन्दमयाधिकरणनिर्णेयशब्दोपाधिमाह- गुणीति ॥ *3,294* %<... गुणिसामान्यवाचिनाम् ॥ MAnuv_1,1.153d //>% न्यायसुधा: %% न्यायसुधा: आनन्दमयादिशब्दा हि गुणिसामान्यं वदन्ति । न शतक्रत्वादिशब्देभ्य इवैतेभ्यो गुणिविशेषप्रतीतिरस्ति । ते च मयट्प्रत्ययादिना ब्रह्मणे ऽन्यत्प्रत्याययन्तीति भवन्त्यन्यत्रप्रसिद्धाः । गुणवाचिनस्त्वानन्दादयस्ते गुणिनि ब्रह्मणि वर्तितुं नार्हन्तीत्यन्यत्रप्रसिद्धाः । गुणगुणिनोरभेदस्त्वहिकुण्डलाधिकरण एव साक्षात्सूत्रकृता वक्ष्यते । अभेदे ऽपि शब्दादिसाङ्कर्याभावश्चेति । *3,296* $आनन्दमयादिपञ्चकस्य विष्णुवाचकत्वम्$ तैत्तिरीयके स वा एष पुरुषो ऽन्नरसमय इत्यदिनान्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पठ्यन्ते । तत्र संशयः । किमेते ऽन्नमयादयः परमात्मैव । उत तदन्यः कश्चिदिति । सर्वत्र ब्रह्मशब्दश्रवणात्तस्य च विष्णावन्यत्र च प्रयोगात् । किं तावत्प्राप्तम् । अन्य एवान्नमयादिशब्दार्थ इति । कुतः । अन्नमयादिशब्दा हि विकरवाचिनः । मयट् प्रत्ययस्य विकारार्थेऽनुशासनात् । विकारस्य च शरीरादिकोशेषु सम्भवात् । सर्वविकारात्मकत्वेन प्रकृतौ वोपपत्तेः । जीवानां वा विकाराभिमानिनामन्नमयत्वादिकं युक्तम् । गौरः श्याम इत्यादिवत् । अधिष्ठात्रीणां ब्रह्मादिदेवतानां वायं शब्दः सम्भवति । अशनिरिन्द्र इतिवत् । नच विकारत्वं परस्य ब्रह्मणः सम्भवति । निर्विकारो ऽक्षरः शुद्ध इत्यादेः । यद्यपि विकार इव प्राचुर्ये ऽपि मयट्प्रत्ययो ऽस्ति । तथाप्यन्नमयशब्दस्तावद्विकारार्थो ऽङ्गीकार्यः । "ओषधीभ्यो 'न्नमन्नात्पुरुषः' इत्योषधिजनितान्नविकारं पुरुषशब्दाभिधेयं शरीरं prakçtya"sa वा एष पुरुषो 'न्नमन्नरसमयः' इत्युक्तत्वात् । "तस्येदमेव शिरः' इत्यपरोक्षतया निर्देशात् । तथाच द्वैविध्यकल्पनानुपपत्तेः सर्वत्र विकारार्थ एवाङ्गीकार्यः । किञ्चान्नमयादयः पञ्च, ब्रह्म त्वेकमेव, अतः कथं तदेतैः शब्दैरुच्येत । अपि चैते परस्परमन्यतया शरीरशरीरिभावेनान्तरत्वेन चोच्यन्ते । नचैवं ब्रह्म भवितुमर्हति । नच तर्ह्यानन्दमयो ऽस्तु ब्रह्म सर्वान्तरत्वादिति वाच्यम् । विकारप्रवाहपतितत्वात् । अन्नमयाद्यान्तरत्वमात्रेण सर्वान्तरत्वानिश्चयात् । किञ्च ब्रह्मविदाप्नोति परमिति प्रकृतं परं ब्रह्म ànandamayasya"brahma पुच्छं प्रतिष्ठा' इत्यवयवतया प्रतीयते । नचावयव एवावयवी, विरोधात् । अतो न अन्नमयादयः पञ्चापि ब्रह्म किं त्वन्य एवेति । एवं प्राप्ते सिद्धान्तयत्सूत्रं व्याख्याति- समुद्रशायिनमिति ॥ %% *3,296f.* न्यायसुधा: अत्र taittirãyake"anyàsu चतदूषासु शाखास्वपि सहस्रशः । आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम्' इत्येतावताऽनन्दमयो ब्रह्मेति प्रतिज्ञाभागो व्याख्यातः । तत्र तैत्तिरीयक इत्युदाहरणवाक्यग्रहणम् । अन्यास्विति निर्णेतव्यव्यपदेशः । एतद्रूपास्विति गुणिसामान्यगुणवाचिनामवतीष्वित्यर्थः । तत्र हेतुरभ्यासादिति । तद्वयाख्यानं ये ऽन्नमिति । "ये ऽन्नं ब्रह्मोपासते, ये प्राणं ब्रह्मोपासते, आनन्दं ब्रह्मणो विद्वान्, विज्ञानं ब्रह्म चेद्वेद, असद्ब्रह्मेति वेद चेत्' इत्यन्नमयादिविषयतयोदाहृतेषु श्लोकेषु ब्रह्मशब्दस्याभ्यासादित्यर्थः । एकविषयासकृदुक्तिर्मुख्यो ऽभ्यासः । न चैवमत्रास्ति । किं त्वसकृदक्तिमात्र(मितिज्ञाप)मिति शङ्कायामेकविषयताप्यस्तीति ज्ञापयितुमित्यादेरित्यनुक्तवा इत्यादिरूपादित्युक्तम् । अन्नमयादिविषयत्वेन ब्रह्मशब्दस्य श्रुतत्वादित्युक्तं भवति । ब्रह्मशब्देन कथमयं निश्चय इत्यत आह- ब्रह्मशब्दस्येति ॥ तदपि कुत इत्यत आह- श्रुतिरिति ॥ "तदेव ब्रह्म परमम्' इति सावधृतिः श्रुतिः विष्णुमेव ब्रह्मशब्दवाच्यं जगौ यतो ऽत इति योजना । तत्रापि तदिति परामर्शविषयो विष्णुरिति कुत इत्यत उक्तम्- समुद्रशायिनमिति ॥ व्याख्यातमेतत्प्रथमसूत्रे । *3,304* $आनन्दमयशब्दस्य अन्नमयाद्युपलक्षणत्वम्$ नन्वानन्दमय इत्येव सूत्रे प्रतिज्ञा, तत्कथमानन्दमय इत्याद्यैरिति व्याख्यानमित्यत आह- उपलक्षणत्वमिति ॥ %% न्यायसुधा: आनन्दमयश्चासौ पूर्वश्च स एषामस्ति त आनन्दमयपूर्विणस्तेषाम् । स्यादयं व्याख्यानव्याख्येययोर्विसंवादो यद्यत्रानन्दमयशब्दः स्वमात्रस्य ग्राहकः स्यात् । न चैवम् । किं त्वत्रानन्दमयशब्दस्य समानन्यायानामन्नमयादिशब्दानामुपलक्षणकत्वम् । एवमुत्तरत्राप्याकाशादिशब्दानामपि । स्वसमानन्यायशब्दान्तरोपलक्षणत्वमवगन्तव्यमिति । अजहल्लक्षणा चैषा । तेनानन्दमयस्य त्यागो न मन्तव्यः । अत एव विकारशब्दादित्याद्याक्षेपाणां तत्परिहाराणां स्वतन्त्रयुक्तीनां चोपलक्षणत्वं द्रष्टव्यम् । *3,307* $यथाश्रुतग्रहणे सूत्राणां सर्वतोमुखत्वानुपपत्तिः$ स्यादेतत् । मुख्यार्थबाधे तद्योगे प्रयोजने च सति लक्षणा दृष्टा । तदत्र वाचकशब्दप्रयोगे सम्भवति किं लाक्षणिकशब्दप्रयोगे प्रयोजनं सूत्रकारस्य । नचेयं रूढलक्षणा । येन प्रयोजनानपेक्षेत्यत आह- सूत्रस्येति ॥ %% न्यायसुधा: यदि मुख्य एव प्रयोगः क्रियते । तदान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इत्येव प्रयोक्तव्यं स्यात् । तथाच सूत्रस्याल्पाक्षरत्वलक्षणं हीयेत । श्रुत्या 'र्थाद्वा ज्ञायमानस्यार्थस्यावचनं ह्यल्पाक्षरत्वम् । अयं चार्थो ऽर्थोज्ज्ञायत इति वक्ष्यामः । अतः सूत्रस्याल्पाक्षरत्वेन प्रयोजनेन लाक्षणिकप्रयोगः सूत्रकारस्येति । *3,308* ननु सूत्रे यथाश्रुतमेव चेद् गृह्यते तदा कीदृशो दोषो येन लक्षणा व्याख्यातव्येत्यत आह- सर्वेति ॥ प्रवृत्तत्वादिति शेषः । यदि हि सूत्रे श्रुतमात्रं गृह्येत तदा सूत्रशतेन वाक्यशतसमन्वय एव सिद्धयेत् । नतु सर्वशाखानिर्णयः । सर्वशाखानिर्णयार्थं प्रवृत्तशनि चैतानि । सूत्रान्तराभावात् । अतः सर्वशाखानिर्णायकत्वस्यान्यथानुपपत्त्या यथाश्रुतमात्रपरित्यागेन लक्षणा व्याख्येयेति गम्यते । लक्षणाऽश्रयणे हि सर्वशाखानिर्णयः सिद्धयतीति । ननु यथा यथाश्रुतग्रहणे बाधकमस्ति सूत्राणां विश्वतोमुखत्वासम्भवः तथोपलक्षणाऽश्रयणे ऽपि बाधकसद्भावः समानः । आनन्दमयशब्देनान्नमयादीनामिव सर्वशब्दानामुपलक्षयितुं शक्यत्वेनोत्तराधिकरणारम्भानुपपत्तेरिति चेत् । किं समानन्यायशब्दान्तरविषयाधिकरणानारम्भप्रसङ्गो बाधकः । किंवा न्यायान्तरविषयशब्दान्तरगोचराधिकरणानरम्भप्रसङ्गः । नाद्यः । इष्टत्वात् । न द्वितीयः । वैषम्यात् । अन्नमयादयो हि समानन्यायतया सम्बन्धेनोपलक्षणतया गृह्यन्ते । तदितरेषां तूपलक्षणायां कः सम्बन्धः । नहि सम्बन्धेन विना लक्षणा दृष्टा । शब्दत्वेन सन्दिग्धत्वेन चोपलक्षणमुपप्लवः । तथा सति तत्तु समन्वयादित्यनेनैव पूर्णत्वात् । अथ समानन्यायविषयत्वे ऽप्यधिकरणान्तरारम्भो दृश्यते । उपलक्षणपक्षे स न स्यादित्यापाद्यत इत्यत आह- पुनश्चेति ॥ तत्र पूर्वाधिकरणव्युत्पादिन्यायविषये ऽप्यर्थे यदधिकरणान्तरमारभ्यते तत्पूर्वाधिकरणन्यायाच्छादकाधिकाशङ्कालक्षणात्पुनरधिकरणान्तरारम्भप्रापकाद्धेतोर्विद्यमानाद्युज्यते । इदमुक्तं भवति । समाने ऽपि न्याये पुनरधिकरणान्तरारम्भान्यथानुपपत्त्या यथाश्रुत एव सूत्रार्थ इति यदुक्तं तन्न । अन्यथोपपत्तेः । अधिकाशङ्कया तन्न्यायविषयत्वाभावे परेणाशङ्किते ऽधिकाशङ्कानिराकरणेन पुनस्तन्न्यायविषयत्वप्रदर्शनार्थत्वादधिकरणान्तरारम्भस्य । विश्वतोमुखत्वभङ्गस्तु निरवकाश इति लक्षणाऽश्रयणमेव न्याय्यमिति । *3,310* ननु सर्वशाखानिर्णायकत्वमेवैषां सूत्राणां नास्ति । सर्वशाखानां कार्यनिष्ठत्वेनाब्रह्मविषयत्वात् । ब्रह्मनिष्ठस्तु वेदान्तभागो 'ल्पीयान् विनापि लक्षणाऽश्रयणेन यथाश्रुतार्थैः सूत्रैः शक्यो निर्णेतुमिति किं लक्षणाऽश्रयणेनेत्यत आह- सर्वे वेदा इति ॥ %% न्यायसुधा: सर्वेषामपि वेदानां ब्रह्मनिष्ठतामाहेति शेषः । $सूत्रे आनन्दमयस्यैव निर्देशे कारणम्$ यद्यत्रोपलक्षणमभिप्रेतं स्यात्तदा प्रथमप्राप्तत्वादन्नमयशब्दमेवोपादद्यात् । आनन्दमयशब्दं तूपाददत्सूत्रकारस्तन्मात्रविवक्षां सूचयतीत्यत आह- आनन्दमयेति ॥ %<आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ॥ MAnuv_1,1.159cd // समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ॥ MAnuv_1,1.160ab //>% न्यायसुधा: अन्नमयादीनामब्रह्मत्वे विकारशब्दः साधारणोपपत्तिः । आनन्दमयरूपे तु ब्रह्मविदाप्नोति paramityuktasya"brahma पुच्छं प्रतिष्ठा' इति पुच्छत्वोक्तया समस्तस्यावयविन आनन्दमयस्याब्रह्मत्वप्राप्तिरधिकाप्युपपत्तिरस्तीत्यतो ऽत्रावहितैर्भवितव्यमिति ज्ञापयितुमानन्दमयनाम गृहीतं सूत्रकृतेत्यन्यथोपपत्तिरुक्ता भव(ती)ति । यद्यानन्दमयो ब्रह्म स्यात्तदा तदवयवस्य समस्ताया मुख्याया आब्रह्मतायाः सम्यग्ब्रह्मताया अप्राप्तेरिति वा । ततश्च तद्वेदनात्परप्राप्तिः श्रुता बाध्येतेति । नन्वन्नमये ऽप्यधिकानुपपत्तिरस्ति । "ओषधीभ्यो ऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषो 'न्नरसमयः' इति । "तस्येदमेव शिरः' इति च । मैवम् । अस्यापि विकारोपपादकत्वेन तदन्तर्भावात् । यद्वा अथातो ब्रह्मजिज्ञासेति जिज्ञास्यतयोक्तस्य ब्रह्मणः पुच्छत्वोक्तया समस्ताब्रह्मताप्राप्तेरानन्दमयविचारस्य प्रकृतेन सङ्गतत्वादानन्दमयनामग्रहणमिति योज्यम् । *3,311* $आनन्दमयशब्दस्य अन्नमयाद्युपलक्षणत्वेकारणान्तरम्$ ननु सूत्राणामुपलक्षणत्वाभावे सर्वशाखानिर्णयाभावप्रसङ्गेनास्तूपलक्षणत्वम् । आनन्दमयशब्दस्यान्नमयाद्युपलक्षणत्वमित्ययं विशेषः कुत इत्यत आह- ब्रह्मशब्दस्येति ॥ %% न्यायसुधा: आनन्दमयस्य ब्रह्मत्वे हि हेतुत्वेन(यो) ब्रह्मशब्दाभ्यासो ऽभिहितः सो ऽन्नमयादिष्वपि समानः । तथाचान्नमयादीनामब्रह्मत्वे ऽनैकान्तिकः कथमानन्दमयस्यापि ब्रह्मत्वं साधयेत् । अतो ऽन्नमयादिसाधारणं ब्रह्मशब्दाभ्यासं हेतुत्वेन वदता सूत्रकारेण तेषामपि पक्षत्वमङ्गीकृतमिति ज्ञायते । ca÷abdena"asminnasya च तद्योगं शास्तीत्यादिहेतूनामपि साधारण्यं सूचयति । आदिग्रहणादानन्दादीनां ग्रहणम् । तस्मादुक्त एव सूत्रार्थ इति । *3,313* $पुच्छत्वाभिधानेऽपि पूर्णत्वावयवित्वाविरोधः$ नन्वानन्दमयस्य कथं ब्रह्मत्वम् । ब्रह्म पुच्छमिति ब्रह्मणस्तत्पुच्छत्वाभिधानात् । नच ब्रह्मशब्दो ऽन्यपरः । तथा सत्यत्रैवानैकान्त्यापत्तेः । नच निरपवादो ब्रह्मशब्दो हेतुः न ब्रह्मशब्दमात्रमिति वाच्यम् । ब्रह्म पुच्छमित्यत्राप्यपवादाभावात् । ब्रह्मावयवत्वमिति चेन्न । अद्याप्यानन्दमयस्य ब्रह्मत्वासिद्धेरिति । अत्र प्रष्टव्यम् । किमवयवस्य पूर्णत्वे ऽवयविनः पूर्णत्वं नोपपद्यत इत्यभिप्रायः । किं वाऽनन्दमस्यावयविनः पूर्णत्वे तदवयवस्य पूर्णत्वाभावापादनम् । उतावयवावयविनोर्भेदादवयवस्य रमात्मत्वेप नावयविनस्तत्त्वमिति । अत्र दोषमाह- ब्रह्मतेति ॥ %% न्यायसुधा: यदावयवे ऽपि ब्रह्मता तथा सत्यवयविनि सा स्वतो ऽनायसेन स्यात् । अवयविनो ऽवयवापेक्षया महत्त्वस्य दृष्टत्वात् । ततश्चावयवस्य पूर्णत्वे ऽवयविनः पूर्णत्वानुपपत्तिरिति विरुद्धमेतत् । द्वितीये व्याप्त्यभावं दर्शयति- यथैवेति ॥ etacca"udbabarhàtmanaþ केशौ' इत्यादिना पुराणे प्रसिद्धम् । अखिला निरुपचरिता । तथाऽनन्दमयावयवस्यापि भविष्यतीति शेषः । अत्र प्रमाणमाह- दर्शिता चेति ॥ पार्थदर्शनं च द्यावापृथिव्योरित्यादि तद्वाक्यादवगम्यते । चशब्दः पुराणाद्युक्तिसमुच्चयार्थः । एवशब्दस्त्वेवं प्रमितैव न वाङ्मात्रेणोच्यत इति सम्बद्धयते । ननु लोके यो ऽवयवः स परिच्छिन्नो दृष्टस्तत्कथमेतदित्यतः परमेश्वरस्याघटितघटकतया सर्वत्राप्रतिबद्धया शक्तयान्यत्रादृष्टमपि घटते कात्र कथन्तेत्याह- निःसीमा इति ॥ सीमसीमे स्त्रियामुभे इति सीमन् शब्दपर्यायसीमाशब्दोत्तरपदो ऽयं समासः । सीमन्शब्दोत्तरपदत्वे ऽपि डाबुभाभ्यामन्यतरस्यामिति साधु । तृतीये ऽप्येतदेवोत्तरम् । निःसीमा इति । हिशब्दो हेतौ । शिरो नारायण इत्यादिप्रसिद्धिद्योतको वा । *3,318* स्यादेतत् । ब्रह्मशब्दबलेनान्नमयादीनां विष्णुत्वं न निश्चेतुं शक्यते । "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम्' ॥ इति तापनीयवाक्ये रुद्रे ऽपि परंब्रह्मशब्दश्रवणादित्यतः पूर्वोत्तरार्धे भिन्नविषयतया व्याख्याति- ऋतमिति ॥ %<ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥ MAnuv_1,1.162cd // विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत् प्रति । विरूपाक्षाख्यमवरं ब्रह्मोक्तं तद्व्रते स्थितम् ॥ MAnuv_1,1.163 //>% न्यायसुधा: इति पूर्वार्धे विष्ण्वाख्यं परंब्रह्मोक्तमिति योजना । अन्यत्र उत्तरार्धे विरूपाक्षाख्यमुक्तमिति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुक्तम् । भिन्नविषयत्वे ऽन्वयः कथमित्यत उक्तं तत्प्रत्यूर्ध्वरेतमिति । अनेन ऋतमित्यादीनि द्वितीयान्तान्यूर्ध्वरेतसमित्यादीनि प्रथमान्तानीत्युक्तं भवति । तर्हि नपुंसकलिङ्गप्रयोगः कथमित्यत उक्तमपरं ब्रह्मेति । अमुख्यया वृत्त्या जीवे ऽपि ब्रह्मशब्दसद्भावात्तदपेक्षया नपुंसकलिङ्गमिति । तत्प्रत्यूर्ध्वरेतमिति विवृणोति- तद्व्रते स्थितमिति ॥ एकविषयतया प्रतीयमानयोः पूर्वोत्तरार्धयोः कुतो भिन्नविषयता कल्प्यत इत्यत आह- समानेति ॥ %% *3,319* न्यायसुधा: समानमेकमधिकृतमधिकरणं विषयो ययोः पूवोत्तराधर्योस्ते समानाधिकृते तयोर्भावः । यदि पूर्वोत्तरार्धयोरेकविषयत्वं स्यात्तदोत्तरम् उत्तरार्धोक्तं नीललोहितम् कृष्णपिङ्गलरूपेण पूर्वार्धोक्तेन निमित्तेन पुनरुक्तं भविष्यति । कृष्णपिङ्गलनीललोहितशब्दयोरेकार्थत्वात् । अतः प्रतीतमप्येकविषयत्वं परित्यज्य भिन्नविषयत्वग्रहणं न्याय्यमिति । किञ्च ब्रह्माधिपतिर्ब्रह्मणे ऽधिपतिरित्युत्तरवाक्ये ब्रह्म अधिपतिर्यस्य रुद्रस्य असौ ब्रह्माधिपतिरिति रुद्रस्य ब्रह्म अधिपतिः प्रतीयते । यस्य चाधिपतिरस्ति कथं तस्य परब्रह्मता स्यादित्यतश्च पूर्वार्धो न रुद्रविषय इत्याशयवानाह- ब्रह्माधिपतिरिति ॥ *3,320* %% न्यायसुधा: ऋतं सत्यमिति वाक्यं यद्गतम् अत्र तापनीयश्रुतौ ऋतमित्यस्मात्पुरः पुरतः उपरिष्यादिति यावत् । ब्रह्माधिपतिरिति रुद्रस्य पराधीनताप्रतिपादकं पदमस्तीति योजना । स्यादेवं यदि ब्रह्माधिपतिशब्दस्य बहुव्रीहित्वं स्यात् । न चैवम् । षष्ठीतत्पुरुषे कर्मधारये वा सम्भवति बहुव्रीहित्वनिश्चायकाभावादित्यत आह- स्वरितेति ॥ %% न्यायसुधा: यस्माद्ब्रह्माधिपतिप्रातिपदिकं स्वतिरब्रह्मशब्दान्तं तस्माद्बहुव्रीहित्वमेव प्राप्नोति । न समासान्तरत्वम् । तथात्वे ऽन्तोदात्तत्वेनानुदात्तं पदमेकवर्जमित्यस्य प्रसङ्गेन पूर्वपदस्य (स्वरितान्तता) स्वरितपूर्वपदान्तता न स्यात् । अथवोद्ग्रन्थमेव पूर्वोक्तमर्थमुक्तवोक्तशङ्कोत्तरत्वेन समस्तो ऽपि श्लोको योज्यः । यद्यपि बहुव्रीहित्वं पूर्वसिद्धमेव । तथापि तन्निश्चयापेक्षयैष्यतीति प्रयोगः । ननु पूर्वपदान्तस्वरस्य स्वरितत्वे ऽपि कुतो बहुव्रीहित्वमिति चेत् । उदाहरणदर्शनादित्याह- स्वाहेति ॥ %% न्यायसुधा: यद्यस्मात्स्वाहेन्द्रशत्रुर्वधस्वेत्यत्रेन्द्रशत्रुप्रातिपदिकं स्वरितेन्द्रशब्दान्तं बहुव्रीहितां प्राप्तं तस्मादिदमपि तथाविधं बहुव्रीहिरेवेति । *3,327* इन्द्रशत्रुप्रातिपदिकस्यापि कृतो बहुव्रीहित्वम् । षष्ठीसमासत्वसम्भवादित्यत आह- तस्मादिति ॥ %% *3,328* न्यायसुधा: यस्मादिन्द्रशब्दः स्वरितान्त उपात्तस्तस्मात् । मन्त्रस्याभिमतस्वरहीनतादोषात् । अस्य वृत्तस्येन्द्रः शत्रुः शातयिताभवत् । न पुनस्त्वष्टुरभिप्रायानुसारेणेन्द्रस्य शत्रुरभवत् । इत्युत्तरवाक्यबलादिदं ज्ञायते यदिन्द्रशत्रुप्रातिपदिकं बहुव्रीहिनर् तत्पुरुष इति । तथा चाहुः "मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतो 'पराधात्' ॥ इति । *3,333* न केवलं पूर्वपदान्तस्वरितत्वे बहुव्रीहित्वमुदाहरणबलादुदाहरणे ऽप्युत्तरश्रुतिबलात्कल्प्यते । किं नामानुशासनमप्येवमस्तीत्याह- पूर्वान्तस्वरित इति ॥ %% न्यायसुधा: पुंसोः पुंलिङ्गयोः समस्यमानयोः पूर्वपदान्ते स्वरे स्वरिते सति तत्समासप्रातिपदिकं बहुव्रीहित्वमेष्यतीति सूत्रार्थः । अत्र केचिद्वयभिचारमुद्भावयन्ति तदसत् । सामान्यलक्षणप्राप्तं हि पुनर्विशेषणलक्षणैरपोद्यत इति व्याकरणप्रक्रिया । यथोक्तम् । सामान्यविशेषवता लक्षणेनेति । तत्र विशेषलक्षणान्यपर्यालोच्य सामन्यालक्षणे व्यभिचारोद्भावनं कथं युज्यते । किञ्चानेन सूत्रेण बहुव्रीहौ पूर्वपदे प्रकृतिस्वरत्वमुपलक्ष्यते । ब्रह्मेन्द्रशब्दयोः स्वरितान्तत्वात् । तथाच कुतो व्यभिचारः । यथाऽह पाणिनिः । बहुव्रीहौप्रकृत्या पूर्वपदमिति । अत एव स्वरविनिर्णय इत्याह । अन्यथा समासनिर्णय इत्यवक्ष्यत् । अपिच सन्देहे सति स्वरेण समासनिर्णयार्थमिदमुच्यते । यथोक्तम् । असन्देहं प्रयोजनं व्याचक्षाणेन भाष्यकृता स्थूलपृषतीमनड्वाहीमालभेतेत्यत्र स्थूलपृषतीशब्दे तत्पुरुषबहुव्रीहिसन्देहं व्युत्पाद्य यदि पूर्वपदप्रकृतित्वं बहुव्रीहिः तदा यदि समासान्तोदात्तत्वं तदा तत्पुरुष इत्यादि । तथाचासन्दिग्धे व्यभिचारोद्भावनमसङ्गतमिति । ननु पूर्वान्तस्वरित इति कथम् । सामर्थ्याभावेन समासानुपपत्तेरिति । मैवम् । समासप्रातिपदिके पूर्वान्तस्वरिते सतीति व्याख्यानात् । तथापि स्वरितपूर्वान्त इति स्यात् । बहुव्रीहौ विशेषणस्य पूर्वनिपातात् । न । विशेषणविशेष्यभावस्य कामचारित्वात् । आहिताग्न्यादित्वाद्वेति । *3,351* एवं पुनरुक्तिप्रसङ्गेनोत्तरवाक्यबलेन ca"çtaü सत्यमिति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुपपाद्य सङ्क्षेपेण व्याख्यातं वाक्यं विस्तरेण व्याख्याति- ऋतमिति ॥ %<ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका । विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ॥ MAnuv_1,1.168 //>% न्यायसुधा: इत्यादीति सुपां सुलुगिति प्रथमाया लुक् । इत्यादिपूर्वाधर्स्थं यत्पदजातं तत्रस्थमिति वा । द्वितीयेत्येतावत्युच्यमाने कर्मणि द्वितीयैव प्रतीयेत । प्राबल्यात्कारकविभक्तेः । नच तत्सम्भवति । क्रियापेक्षत्वात्कर्मत्वस्य । अत्र च क्रियाभावात् । अत उद्देश्याद्वितीयेत्युक्तम् । तर्हि प्रतिशब्देन भाव्यम् । सत्यम् । अध्याहरिष्यते । श्रौतप्रयोगदर्शनादकारान्तो रेतशब्दो वा समासान्तोडप्रत्ययो वानुसर्तव्यः ॥ ऊर्ध्वरेतादिरिति ॥ ऊर्ध्वरेतमित्यादिपदावयवभूता । एवं रुद्रगोचरेतिवत्पूर्वं विष्णुगोचरेत्यपि द्रष्टव्यम् । एवं विषयविभक्ती तदर्थं चोक्तवा योजनामाह- तस्मादिति ॥ %% न्यायसुधा: उक्तयुक्तिसमुदायात् । ऊर्ध्वरेता इत्येतदुपलक्षणमित्याशयेनोक्तम्- व्रते स्थित इति ॥ *3,355* न केवलमुपपत्तिबलादेवं श्रुत्यर्थो व्याख्यायते । अपि तु श्रुत्यन्तरसमाख्यानादपीत्याह- ऋतमिति ॥ %<ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः । ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ॥ MAnuv_1,1.170 // इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा । आर्थर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ॥ MAnuv_1,1.171 //>% न्यायसुधा: ध्यायति । तमेव । अनेन ध्यायतीत्यध्याहारेण कर्मणि वा द्वितीयेति ज्ञायते । आथर्वणीत्युक्ते प्रसङ्गात्तापनीयश्रुतिरित्येव प्रतिभाति । अत उक्तम्- परान्येति ॥ तर्हि किं नामधेया । नीलग्रीवश्रुतिः । एवं पूर्वोत्तरार्धयोर्भिन्नविषयतया व्याख्यानेन लब्धमाह- परं ब्रह्मेति ॥ ऋतं सत्यमित्यस्यां श्रुतौ प्रतीतमिति शेषः । तस्मात्पूर्वार्धस्य विष्णुविषयत्वात् । बाधकान्तरमाह- तदेवेति ॥ %% *3,356* न्यायसुधा: ऋतं सत्यं परं ब्रह्मेति पूर्वार्धो ऽपि यदि रुद्रविषयः सत्यात्तदा तदेवर्तं तदुसत्यमाहुस्तदेव ब्रह्म परमं कवीनामिति श्रुतिस्तस्य विष्णोरृतत्वादिकं कथमञ्जसा कवीनां संमत्या आह । परस्परविरोधेनान्यतरश्रुतेरप्रामाण्यं प्रसज्येतेति भावः । ऋतमिति श्रुती रुद्रस्य ऋतसत्यब्रह्मत्वादीन्याह । तदेवेति (च) श्रुतिर्विष्णोः । तत्र श्रुतिद्वयबलाद्द्वयोरपि ऋतादिशब्दवाच्यत्वे क्वास्ति विरोध इत्यत उक्तम्- तस्यैवेति ॥ तत्कथमित्यत उक्तमवधारयन्तीति । विरोधे चाद्यश्रुतेरेव बाधो युक्तः । तदेवेति श्रुतेः प्रबलत्वात्तच्चैतच्छ्रुत्या आपातप्रतीतिजभ्रान्तिबाधात्मकत्वादवसीयते । न ह्यप्राप्तप्रतिषेधो युज्यते । नापि श्रुत्याभासाद्विना तत्प्रापकमस्तीति । ननु तर्हि रुद्रस्य विष्ण्वात्मकत्वेनाविरोधो ऽस्तु । पुनरुक्तिपरिहारायोत्तरार्धोक्तो विरूपाक्षस्त्वपरो भविष्यति । एवं तर्हि विष्णोरेव ब्रह्मशब्द इति क्वास्ति सौत्रस्य हेतोर्व्यभिचारः । न हि पक्षे व्यभिचारः शङ्कयत इति । किञ्च रुद्रादीनां सर्वेषां प्रलये ऽसतां सृष्टावीश्वराञ्जन्मवतां ब्रह्मत्वं कथमुपपद्यते । जन्मादिमत्त्वमेव तेषां कुतो ऽवगम्यत इत्यत आह- एक इति ॥ *3,357* %% न्यायसुधा: इत्यादिवाक्यतो रुद्रादीनां प्रलये ऽभावो विष्णोरुत्पत्तिश्चावगम्यते । उत्पत्तिमत्त्वेनाब्रह्मत्वे विष्णोरपि तथात्वं स्यात् । तस्यापि रामकृष्णादिरूपस्योत्पत्तिसद्भावादित्यत आह- विष्णोरिति ॥ उत्पत्तिरुत्पत्तिवाक् । अवतारगा प्रादुर्भावविषया । न तु शरीरादिलाभलक्षणा । कुत एतदित्याशङ्कायामेक इत्यादिपूर्ववाक्यं सम्बद्धयते । इत्यादिवाक्यतो विष्णोर्महाप्रलये ऽप्यवस्थानावगमादित्यर्थः । स्वरूपमात्रेणावस्थाने ऽपि शरीरादिलाभलक्षणोत्पत्तिः किं न स्यादिति चेन्न । स्वरूपसत्त्वस्य ब्रह्मशङ्करादावपि samànatvena"na ब्रह्म' इत्याद्यनुपपत्तिप्रसङ्गादिति । *3,358* ननु यदि ब्रह्मशब्दो विष्णोरेव तदा जीवादौ व्यवहारो न स्यात् । तथाच ब्रह्मत्वापेक्षया नपुंसकप्रयोग इति न स्यात् । ब्रह्मणो ऽधिपतिरित्यपि व्याहतं स्यादित्याशङ्कां परिहरन्नुपसंहरति- मुख्यमिति ॥ %% *3,359* न्यायसुधा: ननु यद्यमुख्यतया ब्रह्मशब्दस्य विष्णोरन्यत्र वृत्तिरङ्गीकृता तर्ह्यन्नमयादयो ऽप्यमुख्यब्रह्मतया कुतो न व्याख्यास्यन्ते । न ह्यत्र मुख्यब्रह्मत्वज्ञापकं किञ्चिदस्तीत्यत आह- प्रस्ताव इति ॥ %<... प्रस्तावः परमित्यपि ॥ MAnuv_1,1.175b //>% न्यायसुधा: अत्र हि ब्रह्मविदाप्नोति परमिति परस्यैव ब्रह्मणः प्रस्तावः प्रसङ्गो ऽस्ति । तेनोत्तरेषामपि ब्रह्मशब्दानां परब्रह्मविषयत्वनिश्चयान्नात्रामुख्यार्थाऽशङ्का कार्या । अपिशब्दो वक्ष्यमाणसमुच्चयार्थः । अङ्गीकृत्य चेदं ज्ञापकमुक्तम् । वस्तुतस्तु शक्तिग्रहणसामर्थ्येन प्रथमप्राप्तत्वात् बाधकाभावाच्च नामुख्यार्थकल्पना युक्तेत्याह- मुख्येति ॥ %% न्यायसुधा: मुख्ययोगे ऽप्यमुख्यग्रहणं किं न स्यादिति चेत्(न) / मुख्यासम्भव एवामुख्याङ्गीकार इति व्याप्तेरित्याह- असम्भवे हीति ॥ यद्वा कथं तर्हि ब्रह्म वेद ब्रह्मैव भवतीत्यादौ ब्रह्मशब्दस्यामुख्यार्थग्रहणमित्यत आह- क्वचिदसम्भवे हीति ॥ *3,360* ननु नान्नमयादयः परमात्मा विकारवाचिनो मयट्शब्दस्य श्रवणात् । परमात्मनो ऽन्नादिविकारत्वानुपपत्तेः । नच ब्रह्मशब्दानुपपत्तिः । अमुख्यार्थसम्भवात् । नच प्रस्तावविरोधो मुख्ये ऽर्थे बाधकाभावश्चेत्युक्तमिति वाच्यम् । विकाराथर्स्य मयट्प्रत्ययस्य बाधकत्वात् । तत एव प्रस्तावस्याप्यववादादित्याशङ्कय तत्परिहाराय सूत्रम्- ओं विकारशब्दान्नेति चेन्न प्राचुर्यादिति ओं ॥ ॥ ओं विकारशब्दान्नेति चेन्न प्राचुर्यात् ओं ॥ ## तत्रानन्दमयविषयावेवाक्षेपरिहाराविति प्रतीतिनिरासाय सिद्धान्तांशं व्याचष्टे- प्राचुर्यार्थाश्चेति ॥ %% न्यायसुधा: चशब्दो ऽवधारणे । अत्र श्रुतौ । कुत इत्यत आह- प्रतिपादिता इति ॥ अयमर्थः । मयट्शब्दो हि विकार इव प्राचुर्ये ऽपि मुख्यः । तत्प्रकृतवचने मयडित्यनुशासनात् । नच ब्रह्मशब्दो ऽन्यत्र मुख्यः । नच सावकाशेन निरवकाशस्य बाधो ऽस्ति । अतो निरवकाशब्रह्मशब्दबलात्सावकाशस्य मयटः प्राचुर्यार्थत्वोपपत्तेर्न तद्बलादन्नमयादीनामपरमात्मत्वं कल्प्यमिति । एतेन विकारप्रवाहमध्यपतितत्वान्नानन्दमयशब्दः प्राचुर्यार्थ इत्येतद्गर्भस्रावेणैव गतम् । अन्नमयादिष्वपि मयटः प्राचुर्यार्थतास्वीकारात् । परेणापि हि प्राणमये न विकारार्थत्वं वक्तुं युक्तम् । प्राणानां प्राणविकारत्वासम्भवात् । यथाकथञ्चिद्विकारकल्पने मुख्यार्थपरित्यागात् । स्यादेतत् । अन्नविकारत्ववदन्नप्राचुर्यमपि नेश्वरस्य सम्भवति । तद्धि पाथिर्वशरीराणामन्नोपजीविनां स्यादिति चेन्न । अत्रान्नशब्दस्य प्रसिद्धान्नार्थत्वाभावात् । स्वयमेव हि ÷rutiþ"adyate 'त्ति च भूतानि तस्मादन्नं तदुच्यते' इत्यन्नशब्दं निर्वक्ति । अदिधातोः कर्मणि कर्तरि च क्तप्रत्यये सति रूपमेतत् । नच भूतात्तृत्वं प्रसिद्धान्नस्य सम्भवति । तस्मादन्नशब्दो ऽयं भावप्रधानो भूताद्यत्वं भूतात्तृत्वं च वक्ति । *3,366* तथापि न तत्प्राचुर्यं परमेश्वरस्य युज्यते । भूतात्तृत्वस्य संहर्तृत्वेन सम्भवे ऽपि भूताद्यत्वस्य कथमप्यसम्भवादित्यत आह- भोग्यत्वमिति ॥ %% न्यायसुधा: अत्राद्यत्वं नाम गौण्या वृत्त्या भोग्यत्वमेव । भोग्यत्वं च हरेः सर्वभूतोपजीव्यतया युज्यते । एवं प्राणमनोविज्ञानशब्दानामपि वाय्वन्तःकरणबुद्धिलक्षणप्रसिद्धार्थतां परित्यज्य प्राण(व)बोध(न)विज्ञानार्थतामुपादाय तत्प्राचुर्यमशरीरे ऽपि परमात्मन्युपपादनीयम् । तत्रोदाहृतश्लोकार्थानां प्रसिद्धार्थे ऽनुपपत्तेरिति । मयटः प्राचुर्यार्थत्वे ऽपि नान्नमयादित्वं परमात्मनो युज्यते । तत्प्रचुर इत्युक्ते तद्विरुद्धस्याप्यल्पस्य प्रसक्तेः । ब्राह्मणप्रचुरो ऽयं ग्राम इति यथा । नहि परमात्मन्यज्ञानदुःखादिलेशो ऽप्यस्ति । मैवम् । विरुद्धाथर्प्राप्तेरशाब्दत्वात् । तत्प्रचुरशब्दो हि तस्य तस्मिन्महत्त्वमात्रमाह । विरुद्धसद्भावस्तु प्रमाणान्तरगम्यः । अन्यथान्नप्रचुरो मखः प्रकाशप्रचुरः सवितेत्युक्ते मखे सवितरि च दुर्भिक्षान्धकारलेशप्रसङ्गात् । *3,367* ननु प्राचुर्यं प्रतियोग्यपेक्षयैव भवति । सत्यम् । पदार्थान्तरगताल्पतद्धर्मापेक्षयोपपत्तेरित्याशवान्यथा विरुद्धप्रतीत्यवकाशो न भवेत्तथान्नमयादिशब्दतात्पर्यार्थानाह- महाभोक्तेति ॥ %% न्यायसुधा: अन्नमये परमेश्वरे ऽन्नमयशब्देनोक्त इति शेषः । महाप्राणो महाव्यापार इति प्राणमयशब्देनोक्तार्थो भवेदिति योज्यम् । मनु अवबोधन इत्यस्माद्भावे ऽसुन्प्रत्यये मनो बोधः । अत्रापि इत्यर्थो मनोमयशब्दस्य विज्ञानमयशब्दस्य भवेदिति योज्यम् । अपिशब्दान्महानन्द इत्यानन्दमयशब्दार्थो भवेदिति ग्राह्यम् । *3,369* नन्वन्नमयादित्वे परमात्मनो ऽनेकत्वप्रसङ्गादेकमेवेति श्रुतिविरोधः स्यात् । तथा विज्ञानं प्रचुरमस्मिन्नानन्दः प्रचुरो ऽस्मिन्निति विज्ञानादीनां परमेश्वरस्य च भेदप्रसङ्गेन विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतिविरोधः स्यात् । तथा मनःशब्दस्यावबोधार्थत्वे मनोविज्ञानशब्दयोरेकार्थत्वेन विज्ञानमयो मनोमय इति पृथगुक्तिर्नोपपद्यत इत्यत आह- विशेषेति ॥ %% न्यायसुधा: अत्रैवं विवक्षाभेदेन परिहारत्रयं द्रष्टव्यम् । एकस्य निर्भेदस्यापि हरेर्विशेषबलेनानेकत्वसङ्खयावत्त्वाद्विभागतो ऽन्नमयाद्यनेकत्वोक्तिर्युज्यते । एवं ज्ञानरूपस्य ज्ञानानन्दाद्यात्मकस्यापि हरेर्विशेषशक्तयैव विभागतस्तद्वत्त्वेनोक्तिर्युज्यते एवं मनःशब्दस्यावबोधार्थत्वे ऽपि (विज्ञानं) विज्ञानमय इति मनोमय इत्यपि विभागतः पृथगुक्तिर्युज्यते । कथम् । विशेषसामान्यतया विशेषसामान्यविषयतया । विज्ञानशब्दो हि विशेषज्ञानमाह । "सामान्यैर्ये त्वविज्ञेया विशेषा मम वाची विज्ञानशब्द(स्य) सहपाठबलात्सामान्यज्ञाने पर्यवस्यति । विद्येते हि परमार्थतः सामान्यविशेषाकाराविति समस्ततद्विषयज्ञानमुपपन्नमेवेश्वरस्येति । *3,370* तथापि नान्नमयादयः परमात्मा । तस्माद्वा एतस्मादन्नरसमयात् । अन्यो ऽन्तर आत्मा प्राणमय इत्यादिनान्नमयादीनामन्योन्यमन्यत्वावगमात् । परमात्मनि तु भेदाभावादित्यत आह- अभेदे ऽपीति ॥ %% न्यायसुधा: भेदप्रतिनिधितया भेदकार्यनिर्वाहकेण विशेषेणैव । नतु भेदेन । येन विरोधः स्यादित्यर्थः । न चात्र यतिभङ्गः शङ्कनीयः । "पूर्वान्तरत्स्वरः सन्धौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत्' ॥ इति वचनात् । *3,371* विशेषो भेदकार्यं व्यवहारादिकं निर्वहतीति पूर्वमेवोक्तम् । अत्र विशेषनिष्ठमागमं चाह- भेदशब्दा इति ॥ %% *3,372* न्यायसुधा: भेदनिमित्ता अन्यादिशब्दा भेदशब्दाः । हरौ विशेषं ब्रूयुरित्यस्यापवादमाह- हरेरिति ॥ %<... हरेर्जीवजडैरपि भेदं हि मुख्यतः ॥ MAnuv_1,1.180cd // ब्रह्मतर्कवचो ऽप्येवम् ... ॥ MAnuv_1,1.181a //>% न्यायसुधा: एवमन्यत्र भिन्नतामित्यस्यापि क्वचिदपवादो द्रष्टव्यः । न केवलं पूर्वोक्तोपपत्तिर्ब्रह्मतर्कवचो ऽप्येवमावेदयतीत्यपेरर्थः । *3,373* यदुक्तं प्रागेकस्यापि विभागत उक्तिरिति न तत्रोपपत्तिरभिहिता । एतामेवोपपत्तिं प्रतिज्ञामात्रेणोक्ते तत्राप्यतिदिशति- अत इति ॥ %<... अत एकः स पञ्चधा । उक्तो ऽन्नमय इत्यादि ... ॥ MAnuv_1,1.181b-c //>% न्यायसुधा: विशेषबलादेवेति एको ऽपीति वापिशब्दसम्बन्धः । इत्यादीति क्रियाविशेषणम् । *3,380* किञ्चोत्तरस्मिन्ननुवाके वरुणो भृगोरेतस्मिन्ननुवाके प्रतिपादितमेव वस्तु ब्रह्मत्वेनोपदिशति । अतश्चान्नमयादिकं परं ब्रह्मेत्याह- भृगोरिति ॥ %<... भृगोश्चैतद् वदिष्यति ॥ MAnuv_1,1.181d //>% न्यायसुधा: अनुवाकस्योत्तरत्वेन वदिष्यतीत्युक्तम् । तस्य च ब्रह्मत्वमुपरिष्यादुपपादयिष्यते । तथा च ब्रह्मशब्दादुत्तरानुवाकसंवादाच्चान्नमयादीनां पञ्चानामपि ब्रह्मत्वे सिद्धे मयट्प्रत्ययादीनां प्राचुर्यार्थत्व(द्वयर्थतया)व्याख्यानं युक्तमिति । *3,381* नन्वत्रान्नमयादिशब्दाः श्रूयन्ते । उत्तरत्र (तु) मयट्प्रत्ययहीना अन्नादिशब्दा एव । शब्दभेदे च निमित्तभेदेनाभिधेयभेदेन चावश्यं भवितव्यम् । न चान्नमयादिशब्दा अन्नादिशब्दपर्याया इति युक्तम् । प्रत्ययार्थस्याधिकस्य विद्यमानत्वात् । नच भीमसेनो भीमो बलभद्रो बलः सत्यभामा सत्या पुनर्नवा नवा, काचमाची माचीत्यादिवत्स्यादिति वाच्यम् । वैषम्यात् । भीमादिशब्दा हि प्रत्येकं तद्वाचकाः । न चान्नशब्दमात्रमन्नमयस्य वाचकम् । प्रत्ययस्य स्वार्थिकत्वप्रसङ्गात् । प्राचुर्यार्थश्च मयडित्युक्तम् । नह्यन्नमयो यज्ञ इति वक्तव्ये ऽन्नशब्दमात्रं प्रयुज्यते । तस्मात्तत्रात्र च पृथग्वस्तुप्रतिपादनात्कथं तत्संवादेनात्रापि ब्रह्मप्रतिपादनमित्युच्यते । किं त्वत्रान्नमयादयः कोशास्तत्र तु ब्रह्मेत्यत आह- प्राप्यत्वेनेति ॥ %% न्यायसुधा: एतमन्नमयमात्मानमुपसङ्क्रम्येत्यादिप्राच्यत्वेन निर्देशे मयटः स्पष्टोक्तेस्तत्रापि नान्यदुच्यते । *3,385f.* %% न्यायसुधा: यथा हि ज्योतिष्योमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेतेति कालविशेषविधिपरे वाक्ये ज्योतिःशब्दो ज्योतिष्योमस्याभिधायकः । नहि तत्र शब्दयोः पर्यायत्वम् । राजशब्दस्यापि राजपुरुषशब्दपर्यायत्वप्रसङ्गात् । ज्योतिषां स्तोमो हि ज्योतिष्योमः । अत एव न प्रत्येकं वाचकत्वं किं त्वधिकारबलादेकदेशोत्कीतर्ने समग्रशब्दलक्षणामङ्गीकृत्य निमित्ताभिधेयैक्यमङ्गीकरणीयम् एवमत्राप्यन्नप्राणाद्येकदेशोत्कीर्तनेनान्नमयशब्दादिलक्षणयान्नादिशब्दानामन्नमयादिशब्दानां चैक्यमङ्गीकृत्य तन्निमित्ताभिधेयैक्यमभ्युपेयते । प्राप्यतयोक्तिस्थाने मयट्प्रयोगसामर्थ्यात् । न ह्यन्यविद्ययान्यप्राप्तिर्युक्तेति भावः । अन्नमयेति प्रातिपदिकमात्रग्रहणम् । इतिशब्द आद्यर्थे प्रत्येकं चाभिसम्बद्धयते । तथा चातः प्राप्यत्वेन मयट्प्रोक्तिसामर्थ्यादन्नमित्यादीनां च शब्दानामविशेषेण स्वरूपक्यैन कारणेन तैः शब्दैः प्रचुरान्नादिशब्दैः प्रचुरान्नादिनिमित्तवान्परमात्मैवोच्यते । न पुनरनुवाकद्वये प्रतिपाद्यभेदमङ्गीकृत्येहानुवाके ब्रह्मणो ऽन्यत्किञ्चिच्छरीरादिकोशरूपमुच्यत इति योजना । आद्यो हिशब्दो न ह्यन्यविद्ययान्यप्राप्तिर्युक्तेति न्यायसूचनार्थः । द्वितीयस्तु शब्दैक्ये निमित्ताभिधेयैक्यप्रसिद्धेर्द्येतकः । *3,391* एवं सूत्रद्वयेनान्नमयादिशब्दपञ्चकस्येश्वरवाचित्वं मयटश्च सर्वत्र प्राचुर्यार्थत्वमुपपादितम् । इदानीमानन्दमयशब्दस्य विष्णुवाचित्वं तद्गतस्य मयटस्य प्राचुर्यार्थत्वं हेत्वन्तरेणोपपादयत् तद्धेतुव्यपदेशाच्चेति सूत्रं व्याख्याति- महानन्दत्व एवेति ॥ ॥ ओं तद्धेतुव्यपदेशाच्च ओं ॥ ## %% न्यायसुधा: आनन्दामयप्रकरणे को ह्येवान्यात्कः प्राण्याद्यदेव आकाश आनन्दो न स्यादित्यस्य विष्णोरेव महानन्दत्व एव (च) हेतुरुक्तः । तेन ज्ञायते विष्णुरेवानन्दमयशब्दार्थ इति मयट् च प्राचुर्यार्थ इति । यदि ह्यानन्दमयो विष्णोरन्यः स्यात् । मयट् च विकाराथो भवेत् । तदा श्रुतिरन्यस्यानन्दविकारत्वे हेतुं कमपि ब्रूयात् । विष्णोर्महानन्दत्वे हेतुकथनं त्वसङ्गतमेव । अनेन (सूत्रे) तदिति षष्ठयन्तं सप्तम्यन्तं च तन्त्रेणोपात्तमित्युक्तं भवति । तस्य विष्णोस्तत्र महानन्दत्व इत्युक्तत्वात् । नन्वत्राकाशस्यानन्दत्वाभावे ऽननं प्राणनं च कस्यापि न स्यादित्येतावदुच्यते । न तु विष्णोर्महानन्दत्वे कश्चिदपि हेतुरुच्यत इत्यत उक्तम्- स्फुटमिति ॥ *3,392* तत्कथमिति चेत् । आकाशशब्दस्तावद्विष्णुपर इति वक्ष्यते- आकाशस्तल्लिङ्गादिति ॥ तथाच विष्णोरनानन्दत्वे जगतो निश्चेष्टत्वप्रसङ्गमाणदयन्त्या श्रुत्या जगच्चेष्यकत्वं हेतुत्वेन विवक्षितमिति विवक्षुस्तस्यानन्दत्वेन व्याप्तिं तावदुपपादयति- श्रुत्यन्तर इति ॥ %<... श्रुत्यन्तरे यस्मात् सुखं लब्ध्वा करोत्ययम् । करोति नासुखी ... ॥ MAnuv_1,1.184a-c //>% न्यायसुधा: यस्मादित्यस्योपरि सम्बन्धः । श्रुत्यन्तरे छन्दोगश्रुतावित्युक्तमित्युत्तरेणान्वयः । यदा वै सुखं लभते ऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोतीति श्रुत्यन्तरे परमेश्वरव्यापारस्यानन्दाविनाभूतत्वमुक्तमित्यर्थः । आनन्दशब्द(स्य)श्च पूर्णानन्द एव मुख्यवृत्तिरित्यत्रापि श्रुतिमाह- भूमेति ॥ %<... भूमा सुखं नाल्पे सुखं भवेत् ॥ MAnuv_1,1.184cd // इत्युक्तं ... ॥ MAnuv_1,1.185a //>% न्यायसुधा: यो वै भूमा तत्सुखं नाल्पे सुखमस्तीति छन्दोगश्रुतौ सुखशब्दस्य पूर्णानन्द एव मुख्यवृत्तिरित्युक्तमित्यर्थः । यद्यपि भूमशब्दो भाववाची । बहोर्लोप भू च बहोरिति वचनात् । तथापि भावभवित्रोरैक्याद्भूमेति पूर्ण एवोच्यते नाल्प इत्युक्तत्वात् स च सन्निधानात्सुखेनेति गम्यते । *3,393f.* %<... यत् प्रवृत्तिश्च नृत्तगानादिका सुखात् । दुःखाद् रोदादिका चैव सर्वकर्तृत्वतो ऽस्य च ॥ MAnuv_1,1.185 // सर्वशक्तेनर् दुःखं स्याद् ... ॥ MAnuv_1,1.186a //>% न्यायसुधा: अत्रापि यद्यस्मादित्यस्योपति सम्बन्धः । प्रवृत्तिश्चतुर्विधा भवति । सुखोद्रेकाद्दुःखोद्रेकात्सुखरागाद्वेषाच्चेति शेषः । सुखोद्रेकात्प्रवृत्तेरुदाहरणमाह- नृत्तेति ॥ उन्मत्तस्येति शेषः । दुःखोद्रेकात्प्रवृत्तिमुदाहरति- दुःखादिति ॥ केचिदाहुः सुखदुःखतत्साधनरागद्वेषावेव प्रवर्तकाविति । यथोक्तं प्रवर्तनालक्षणा दोषा इति । तन्निरासार्थमेवशब्दः । सुखादेव दुःखादेवेति । न ह्युन्मत्तस्य क्वचिदनुसन्धानमस्ति । येन सुखरागात्तत्साधनमेतदित्यनुसन्धाय नृत्तादौ प्रवर्तेत । किं तूद्रिक्तं सुखमेव तत्प्रवृत्तौ हेतुः । नापि दुःखं द्विषतो ऽपि नारकिणो रोदनादिकं तत्परिहारहेतुरित्यनुसन्धानमस्ति । किन्तु दुःखोद्रेक एव तत्र कारणमित्यनुभवसिद्धम् । सुखरागात्तत्प्राप्त्यर्था भोजनादौ प्रवृत्तिर्दुःखद्वेषाच्च तन्निवृत्त्यर्था कण्टकोद्धरणादौ प्रवृत्तिः सुप्रसिद्धेति नोदाहृता । किमतो यद्येवं चेतनसम्बन्धिनी प्रवृत्तिश्चतुर्विधेत्यत आह- सर्वकर्तृत्वत इति ॥ सुखानवाप्तिश्चेति शेषः । ततश्च दुःखोद्रेकनिमित्ता तन्निवृत्त्यर्था सुखावाप्त्यर्था चेति प्रवृत्तित्रयं परमेश्वरे नोपपद्यत इति भावः । *3,396* तथापि किमित्यत आह- अत इति ॥ %<... अतः केवललीलया । प्रवर्तको ... ॥ MAnuv_1,1.186bc //>% न्यायसुधा: अतः परिशेषादीश्वरः प्रवर्तको भवन्केवललीलयाऽनन्दोद्रेकादेव भवेदिति सिद्धः परमेश्वरप्रवृत्तेः पूर्णानन्दाविनाभावः । एवमुपोद्घातमुक्तवा प्रयोगमाह- अत इति ॥ यत एवं परमेश्वरप्रवृत्तेः सिद्धः पूर्णानन्दाविनाभावः । अतः प्रवर्तको ऽयं केवललीलया पूर्णानन्देन युक्तो भवेदिति । अयमत्र प्रयोगः । ईश्वरः सुखी भवितुमर्हति । प्रवृत्तिकारणत्रयरहितत्वे सति प्रवृत्तिमत्त्वादुन्मत्तवदिति । कार्यानुगुणत्त्वाच्च कारणस्य महाप्रवृत्त्या महानन्द एव सिद्धयतीति । *3,397* %<... न चेदेष प्राण्यादन्याच्च कः पुमान् ॥ MAnuv_1,1.186cd //>% न्यायसुधा: एवं श्रुतेरभिप्रायसिद्धं हेतुं व्याख्याय वाचनिकं विपक्षे बाधकं विवृणोति- न चेदिति ॥ एष परमात्मा आसमन्तात्काशनादाकाशः पूर्णानन्दो न चेत्तदा कारणान्तराभावान्न किञ्चित्प्रवर्तयेत् । न चेदेष किञ्चित्प्रवर्तयेत्तदा कः पुमान्प्राण्यादन्याच्च । न को ऽपि लौकिकीं वैदिकीं वा प्रवृत्तिं कुर्यात् । स्वातन्त्र्याभावादिति योज्यम् । *3,398* अन्नमयादीनां पञ्चानामपि युक्तयन्तरेण परब्रह्मत्वं प्रतिपादयितुं सूत्रम् । ओं मान्त्रवर्णिकमेव च गीयत इति । ॥ ओं मान्त्रवर्णिकमेव च गीयते ओं ॥ ## %% न्यायसुधा: तस्यार्थः । सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णप्रतिपादितमेव वस्तूत्तरेण ग्रन्थेन गीयते । अतश्चान्नमयादयः परं ब्रह्मेति । स्यादेतद्यदि मन्त्रवणो ऽपि परब्रह्मविषयः स्यात् । तदेव कुतः । मन्त्रवर्णे ब्रह्मेत्येव श्रवणात् । तस्य चामुख्यया वृत्त्यान्यत्रापि सम्भवात् । कथं च मान्त्रवर्णिकाथर्प्रपञ्चनार्थमुत्तरो ग्रन्थ इत्यतः सूत्रार्थं विवरितुमुपोद्घातमाह- ब्रह्मविदिति ॥ *3,398f.* ब्रह्मविदाप्नोति परमित्यनुवाकस्य प्रथमवाक्ये सूचितं तावत्परब्रह्मैव । परशब्दश्रवणात् । तज्ज्ञानस्य मोक्षहेतुत्वोक्तेश्च । तदेव च मन्त्रवर्णेन सत्यं ज्ञानमनन्तवदन्तवन्न भवतीति लक्षितमसाधारणधर्मोपेततया प्रतिपादितमतो मान्त्रवर्णिकं परं ब्रह्मैव । ब्रह्मविदाप्नोति परमित्युक्ते हि शङ्कात्रयमुदेति । किं लक्षणकं तद्ब्रह्म । न हि लक्षणेन विना वस्तु समस्तव्यावृत्ततया शक्यते ज्ञातुम् । कथं च तद्वेदनं किं प्रतीयमानाकारस्यारोपितत्वमुपेत्य तदेवास्मीत्युतान्यथा । ब्रह्मेति पूर्णं प्रतीतम् । न (हि) च तादृशस्य साक्षात्कारो ऽस्माकं सम्भवतीति । का नाम तत्प्राप्तिर्य ज्ञानसाध्या । सर्वगतत्वेन नित्यप्राप्तत्वादिति । तत्परिहाराय मन्त्रवर्णमुदाहरति श्रुतिः । तदेषाभ्युक्तेति । तदभ्येतदाशङ्कात्रयं प्रति तत्समाधानतयेति यावत् । एषा ऋगुक्तोच्यत इत्यर्थः । तत्र सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षणशङ्काया उत्तरम् । एतच्च प्रत्येकं लक्षणम् । वक्ष्यमाणप्रकारेण सत्यत्वादीनामव्यभिचारित्वात् । अत एव समुदितं लक्षणमभ्युपेत्य विशेषणकृत्यान्वेषणे परेषां क्लेशः परास्तः । यो वेदेति द्वितीयशङ्कोत्तरम् । परिपूर्णपरिमाणमपि शक्तिवशाद्भक्तानुकम्पयाल्पपरिमाणं प्रकटयत्सर्वजीवतदुपकारिकार्यकारणप्रेरकत्वेन हृदयगुहावस्थितं ज्ञेयमिति । सो ऽश्नुत इति तृतीयशङ्कोत्तरम् । न संयोगमात्रं तत्प्राप्तिः । नाप्यैक्यापत्त्यादिः । किन्तु तद्वयक्तिस्थाने ततो ऽत्यन्तभिन्नतया सत्यकामत्वादितत्सारूप्याभिव्यक्तिरेवेति । *3,403* अस्त्वेवं प्रथमवाक्यसूचितार्थस्य परब्रह्मत्वात्तदुत्थशङ्कापरिहारार्थस्य मन्त्रवर्णस्यापि तत्परत्वम् । तथापि किं प्रकृत इत्यतः सूत्रार्थं विवृणोति- तत्रेति ॥ %<... तत्र सत्यत्वं सृष्टयान्नप्राणयोरपि । उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ॥ MAnuv_1,1.188 // अनन्तत्वं तथाऽनन्दमयवाचाप्युदाहृतम् ॥ MAnuv_1,1.189ab //>% न्यायसुधा: तत्र लक्षणेषु सत्यत्वं sçùñayà"tasmàdvà एतस्मादात्मन आकाशः सम्भूतः' इति सृष्टिप्रकरणेन,"स वा एष पुरुषो 'न्नरसमयः' iti"tasmàdvà एतस्मादन्नरसमयाद्' इति चान्नप्राणयोरन्नमयप्राणमययोः प्रकरणाभ्यामु(मप्यु)क्तम् । ज्ञानं तु ब्रह्मलक्षणं मनसा । "तस्माद्वा एतस्मात्प्राणमयाद्' इत्यादिना मनोमयप्रकरणेन । विज्ञानेनापि । "तस्माद्वा एतस्मान्मनोमयाद्' इत्यादिना विज्ञानमयप्रकरणेनाप्युदीरितम् । तथाशब्दः समुच्चये । अनन्तत्वमपि ब्रह्मलक्षणम् । आनन्दमयवाचा । "तस्माद्वा एतस्माद्विज्ञानमयाद्' इत्यादिनाऽनन्दमयप्रकरणेन । अपिपदेनोत्तरवाक्यैरप्युदाहृतम् । अत उत्तरेषां षण्णामपि प्रकरणानां मान्त्रवर्णिकपरब्रह्मलक्षणविवृतित्वात् (परं) ब्रह्मैवान्नमयादय इति सूत्रार्थः । सत्यत्वं सृष्टिप्रकरणेनोक्तमित्युक्तम् । तत्कथमित्यत आह- सद्भावमिति ॥ %% *3,404* न्यायसुधा: सच्छब्दः सद्भाववाची । सद्भावे साधुभावे च सदित्येतत्प्रयुज्यत इति वचनात् । सद्भावो जन्म । सद्भावशब्देन प्रजननं सूचितमिति । तथाच सच्छब्दे जन्मवाचीति कर्मण्युपपदे यातेरन्तर्णीतण्यर्थादतो ऽनुपसर्गे क इति कप्रत्यये कृते ऽयस्मयादीनि छन्दसीत्युपपदस्य भसंज्ञायां सत्यमिति भवति । ततः सत्सद्भावं जन्म यापयेत्प्रापयेत्स्वव्यतिरिक्तं सर्वं यस्मात्तस्मात्तद्ब्रह्म सत्यं कथ्यत इति सकलजगज्जन्मकारणत्वं सत्यशब्दार्थं हृदि कृत्वा आत्मन आकाश इत्यादिश्रुत्येहानुवाके सृष्टिः प्रोक्तेत्यर्थः । अस्तु जगत्स्रष्टृत्वं सत्यशब्दार्थः । तथाप्यात्मन आकाश इत्यादिसृष्टिप्रकरणं तद्वयाख्यानमिति न युक्तम् । अवयवार्थकथनादेरभावादित्यत आह- जगदिति ॥ %<... जगत्सद्भावयापकम् । ब्रह्मेति स्थापनायैव ... ॥ MAnuv_1,1.190bc //>% न्यायसुधा: सत्यशब्देन यज्जगत्सद्भावयापकं ब्रह्मेत्युक्तं तस्यार्थस्य स्थापनायैव सृष्टिः प्रोक्ता नावयवार्थकथनाद्यर्था । एतदुक्तं भवति । नावयवार्थकथनादिकमेव व्याख्यानम् । किं तूक्तस्थापनमपि । प्रकृते च सत्यं ब्रह्मेति लक्षणे ऽभिहिते ऽसम्भवीदं पञ्चानां महाभूतानामेव जगज्जन्मादिकारणत्वादित्याशङ्कय महाभूतानामपि ब्रह्मैव कारणं तदन्तर्गतं तत्सत्तादिप्रदं चातो ब्रह्मैव जगज्जनकमिति तत्स्थापनमात्मन आकाश इत्यादिना क्रियत इति भवतीदं तद्वयाख्यानमिति । *3,407* अन्नमयप्रकरणं सत्यशब्दार्थ इत्युक्तं तत्कथमित्यत आह- सत्त्वमिति ॥ %<... सत्त्वं जीवनमेव च ॥ MAnuv_1,1.190d // विशीर्णता च सत्त्वं स्यात् सन्नमित्याहुरेव यत् ॥ MAnuv_1,1.191ab //>% न्यायसुधा: न केवलं जन्मैव सच्छब्दार्थः किन्तु जीवनं च प्राणधारणलक्षणं सत्त्वमेव सच्छब्दप्रवृत्तिनिमित्तमेव । अस्ति देवदत्त इत्युक्ते जीवतीति प्रत्ययात् । विशीर्णता च शैथिल्यलक्षणा । सत्त्वं सच्छब्दप्रवृत्तिनिमित्तं स्यात् । कुतः । यद्यस्माद्विशीर्णं वस्तु सन्नमित्याहुः । एवशब्दः षदॢविशरणगत्यवसादनेष्विति पाठान्मुख्य एवायं प्रयोग इति सूचयति । तथाचास्तेः शत्रन्तस्य सदेः क्विबन्तस्य वा सदिति रूपम् । भावप्रधानं चैतत् । सत् सत्त्वं जीवनं विशरणं वा भूतानां यापयतीति सत्यमित्युक्तं भवति । किमतो यद्येवमित्यत आह- अत इति ॥ %% न्यायसुधा: यत एवं सकलभूतानां जीवविनाशहेतुत्वं सत्यशब्दोक्तम् । अतः सत्यशब्दार्थ एवान्नत्वमन्नशब्दप्रवृत्तिनिमित्तम् । तत् कथम् । हि यस्मादुपजीव्यत्वलक्षणाद्यता विनाशकत्वलक्षणात्तृता च तदिति । *3,408* प्राणमयप्रकरणं च सत्यशब्दार्थ इत्युक्तम् । तत्कथमित्यत आह- प्राणमिति ॥ %% न्यायसुधा: देवादयः प्राणं परमात्मानमनु तत्प्रेरणया प्राणन्ति चेष्यन्ते । स प्राणः परमात्मा सर्वेषामायुर्जीवनहेतुश्चातो ऽसौ प्राण उच्यत इति मन्त्रेण प्राणन्ति जीवन्ति वा सर्वभूतान्यनेनेति प्राणशब्दार्थतया गतिजीवने भूतानां गतिजीवनप्रदत्तमिति यावत् उक्ते । यद्यस्मात् यतश्च सदिति धात्वर्थो, गतिर्जीवनं चास्ति धात्वर्थः । ताभ्यां च शतरि क्विपि च कृते सदिति भवति । तच्च भावप्रधानं विवक्षित्वा सत्सत्त्वं गतिं जीवनं वा भूतानां यापयतीति सत्यशब्दो ऽपि गतिजीवनप्रदत्वमाह । अतः सत्यता प्राणत्वं सत्यप्राणशब्दयोरेकार्थत्वमिति व्याख्येयम् । अनेनान्नमयप्राणमयप्रकरणे सत्यशब्दार्थप्रपञ्चनेन तद्वयाख्याने इत्युक्तं भवति । ज्ञानशब्दार्थो मनोमयप्रकरणमित्युक्तम् । तत्कथमित्यत आह- अवबोधार्थ इति ॥ %<... अवबोधार्थो मनुधातुः प्रकीर्तितः ॥ MAnuv_1,1.193c-d //>% न्यायसुधा: प्रकीर्तितो मनु अवबोधन इति व्याघातः । ततश्च तस्माद्भावे ऽसुन्प्रत्यये विहिते मन इति ज्ञानमिति चैकार्थता भवति । विज्ञानमयप्रकरणस्य ज्ञानशब्दार्थत्वं स्पष्टमेवेति न प्रपञ्चितम् । अत्र ज्ञानं ब्रह्मेति लक्षणे ऽभिहिते सकलचेतनसाधारण्यादलक्षणमेतदित्याशङ्कायां नावबोधमात्रं ज्ञानमिहविवक्षितम् । किन्तु सकलपदार्थसामान्यविशेषाकारविषयमित्यतो नातिव्याप्तिरित्याभ्यां प्रकरणाभ्यां लक्षणस्यातिव्याप्तिपरिहाराय प्रपञ्चनं कृतमिति । आनन्दमयप्रकरणेनानन्तत्वं व्याख्यातमित्यभिहितम् । तत्कथमित्यत आह- नाल्प इति ॥ %% *3,408* न्यायसुधा: नानन्दमयप्रकरणमनन्तपदनिर्वचनपरत्वादिना रूपेण तद्वयाख्यानम् । किं नामानन्तत्वलक्षणस्यासम्भावनाशङ्कायामानन्दमयतोक्तयानन्तत्वं सुनिर्णीतमुपपादितम् । परमेश्वरो ऽनन्तः पूर्णानन्दत्वादिति । ननु साध्यसाधनयोः क्वाप्यदर्शनेन व्याप्त्यभावात्कथमेतत् । मैवम् । नाल्पे सुखमस्तीति श्रुत्युक्तया हि यस्मादल्पके ऽन्तवति पूर्णानन्दो नास्तीति निश्चीयते । व्यतिरेकव्याप्तिरस्तीत्यर्थः । नन्वनन्तत्ववत्पूर्णानन्दो ऽप्यसिद्ध एव । सत्यम् । अत एव को ह्येवान्यादित्यादिनोपपादयति श्रुतिः । उक्तं चैतदानन्तमयवाचाषीति । सूत्रार्थमुपसंहरति- अत इति ॥ %% *3,409* न्यायसुधा: अत इत्युक्तप्रकारेण । हिशब्दः प्रसिद्धौ तुशब्दो ऽवधारणे । परया मन्त्रवर्णादुत्तरया श्रुत्या । तस्माद्विष्णुरेवान्नमयादिशब्दवाच्य इति पूर्वेण सम्बन्धः । *3,412* एवमानन्दमयो ऽभ्यासादित्यादिसूत्रैः स्वपक्षसाधनं विधाय परपक्षप्रतिक्षेपार्थं सूत्रम्- नेतरो ऽनुपपत्तिरिति । ॥ ओं नेतरो ऽनुपपत्तेः ओं ॥ ## तत्र प्रतिज्ञांशं व्याख्याति- इतर इति ॥ %<... इतरो ऽत्र न कथ्यते ॥ MAnuv_1,1.195d //>% न्यायसुधा: इतरो जीवो वा शरीरादिकोशो वा प्रकृतिर्वात्रान्नमयादिप्रकरणे न कथ्यते । कुतः । अनुपपत्तेः । सर्वं वै ते ऽन्नमापनुवन्ति । ये ऽन्नं ब्रह्मोपासते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासत इत्यादिनान्नमयादिज्ञानान्मोक्षः प्रतीयते । अन्नमयादिशब्दानां च जीवादिवाचित्वे तदनुपपत्तेरित्यर्थः । कुतो ऽनुपपत्तिरित्यत आह- पुरुषमिति ॥ %% न्यायसुधा: अनेन "तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते' इति श्रुतिं सूचयति । नन्वत्र तमित्युच्यते न विष्णुमिति । मैवम् । सहस्रशीर्षा पुरुष इत्यादौ प्रकृतपुरुषस्य तमिति परामर्शादित्यभिप्रेत्योक्तम्- पुरुषमिति ॥ यच्छब्दश्रवणात्स इति द्रष्टव्यम् । मुच्येन्मुच्येत । व्यत्ययो बहुलमिति वचनात् । अन्यः परमपुरुषज्ञानात् । पन्था मोक्षस्य । हिशब्दः श्रुतेः प्रसिद्धत्वद्योतकः । नन्वस्तु पुरुषज्ञानादेव मोक्षः पुरुषो ऽप्यन्यश्चेत्कथं नान्यज्ञानान्मोक्ष इत्यत आह- पुरुष इति ॥ %% *3,413* न्यायसुधा: स्वयं मुख्यया वृत्त्या । एतानि नामानि । कुत एतेषां विष्णुनामत्वादेव हि ये विष्णुमुद्दिश्य यज्ञदानादि कुर्वते ते ओंमित्युदाहृत्यैव । अन्यथा तन्न स्यात् । न ह्यन्योद्देशेन कमर् कुर्वाणैरन्यविषयो मन्त्रो जप्यत इति । पुरुषशब्दस्य विष्णुवाचित्वे युक्तिमाह- सूक्तेनेति ॥ %% न्यायसुधा: य एनं नारायणं यजन्ति ते पौरुषेण सूक्तेन यजन्ति । तेन ज्ञायते पुरुषशब्दो विष्णुवाचीति । इति पैङ्गिश्रुतिः पुरुषशब्दस्य भगवदेकवाचितामाह यतस्तेन तमेवं विद्वानित्यस्य विष्णुपत्वादिति । *3,414* नन्वितरपरिग्रह इवेश्वरपरिग्रहे ऽप्यनुपपत्तिः समाना । तथा हि । ओषधीभ्यो ऽन्नात्पुरुष इत्योषधिकार्यान्नविकारं शरीरं पुरुषपदेनोक्तवा स वा एष पुरुष इति तं परामृश्यान्नरसमय इत्युच्यते । तस्येश्वरत्वे ऽनुपपत्तिरेव । तत्प्रवाहपतिताश्च प्राणमयादय इत्याशङ्कां परिहर्तुं पीठ(ठिका)मारचयति- ब्रह्मशब्दोदित इति ॥ %% न्यायसुधा: ब्रह्मविदाप्नोति परं सत्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मशब्दोदिते तस्मिन्विष्णौ तस्माद्वा एतस्मादात्मन इत्यात्मशब्दं (च) प्रयुज्येति योज्यम् । तस्मादेतस्मादित्यनुसन्धानात् । आकाशसृष्टिं च प्रोवाचाकाशः सम्भूत इत्यनेन । अत्रानुवाके । आत्मशब्दं प्रयुज्य सृष्टिं च प्रोवाचेत्येनेनात्मत्वमपि विधेयमिति सूचयति । चतुर्विधाकाशसम्बन्धित्वात्सृष्टेश्चतुर्विधत्वम् । न स्वतः । त्रैविध्यस्य वक्ष्यमाणत्वात् । तथाच चतुर्विधाकाशसृष्टिं च प्रोवाचेत्यर्थः । आकाशचातुर्विध्यं कथमित्यत आह- भूतमिति ॥ *3,415* %% न्यायसुधा: भूतमाशकाशशब्दोक्तमित्यादिसम्बन्धः । अन्तर्नियामक एषां त्रयाणाम् । तत्रापि न समानकक्ष्यतया चतुर्णामाकाशशब्दातर्त्वमित्याह- मुख्यत इति ॥ चशब्दस्तुशब्दार्(थः)थे । तत्कथमित्यत आह- आसमन्तादिति ॥ आ इत्यनुवादेन समन्तात्काशनं ह्याकाशशब्दार्थः । ततश्च यद्यस्माद्धरिरेव मुख्यतः समन्तात्काशते तस्मात्स एव मुख्यत आकाश इति योज्यम् । *3,416* एवं मुख्यामुख्यभेदेन चतुर्विधादाकाशादाकाशाद्वायुरित्युक्तविधया चतुर्विधस्य वायोः सृष्टिं प्रोवाच । तत्रापि वायुशब्देन मुख्यतो हरिरेवोच्यत इति योज्यम् (वक्तव्यम्) / तत्कथमित्यत आह- बलेति ॥ %% न्यायसुधा: वशब्दो बलवाची । आयुरिति ज्ञानमुच्यते । अयतेर्गत्यर्थत्वात् । गत्यर्थानां ज्ञानार्थत्वात् । तथा वायोरग्निरिति चतुर्विधाद्वयोश्चतुर्विधस्याग्नेः सृष्टिं प्रोवाच । तत्रापि मुख्यतो हरिरेवाग्निशब्देनोच्यत इति स्थिते तत्कथमित्यत आह- अग्निरिति ॥ *3,417* %<... अग्निरगं नयन् ॥ MAnuv_1,1.202d //>% न्यायसुधा: न गच्छति स्वतो न प्रवर्तत इत्यगं विश्वम् । अगशब्दे कमर्ण्युपपदे नयतेः क्विप् । तत्सन्नियोगेनोपपदलोपो धातोश्च ह्रस्वता निर्वचनत्वात् । ततो ऽग्नेराप इति चतुर्विधादग्नेश्चतुर्विधानामेवापां सृष्टिं प्रोवाच । तत्राप्याप इति मुख्यतो हरिरेवोक्त इति वाच्यम् । कथं तदित्यत आह- आप इति ॥ %<आप आपालनाच्चैव ... ॥ MAnuv_1,1.203a //>% न्यायसुधा: आङ्पूर्वस्य पाते रूपमेतत् । उपसर्गह्रस्वता धातुलोपश्च निर्वचनत्वात् । चशब्दो ऽनुक्तसमुच्चयार्थः । तेन स्त्रीरूपत्वात्स्त्रीलिङ्गं बहुरूपत्वाद्बहुवचनं चेत्युक्तं भवति । एवशब्दो हरिरेवेति सम्बद्धयते । एवमद्भयः पृथिवीति चतुर्विधाभ्यो ऽद्भयश्चतुविर्धायाः पृथिव्याः सृष्टिं प्रोवाच । तत्रापि हरिरेव मुख्यतः पृथिवीशब्दवाच्य इति सिद्धे तदुपपादयति- पृथिवीति ॥ %<... पृथिवी प्रथितो यतः ॥ MAnuv_1,1.203b //>% न्यायसुधा: प्रथितो यतस्ततः पृथिवीति योजना । पृथु विस्तारे । *3,420* तथाच चतुर्विधायाः पृथिव्याः पृथिव्याः पृथिव्या ओषधय इति चतुर्विधौषधिसृष्टिं प्रोवाच । भूतानां समाप्तत्वात्तस्थाने भौतिकग्रहणम(मि)तःपरं कार्यम् । तत्राप्योषधिशब्देन मुख्यतो हरिरेवोच्यत इति स्थिते कुत इत्यत आह- उष्यानामिति ॥ %% न्यायसुधा: दग्धानाम् । उष्या ओषाः कर्मणि घञ् । ओषा धीयन्ते ऽस्मिन्नित्योषधिरित्यर्थः । कर्मण्यधिकरणे चेति किप्रत्ययः । कथमोषध्यन्तर्गतस्योष्याश्रयत्वमित्यत आह- ओषधीषु स्थित इति ॥ %% *3,421* न्यायसुधा: क्षुधितैर्जाठराग्निनोष्ठैः । ओषधीभ्यो ऽन्नमिति चतुर्विधोषधीभ्यश्चतुर्विधस्यान्नस्य सृष्टिं प्रोवाच । तत्राप्यन्नशब्दो विष्णावेव मुख्यः । अद्यते ऽत्ति च व्याख्यानस्य तस्मिन्नेव सम्भवादिति प्रागेव सिद्धत्वान्नोक्तम् । ततो ऽन्नात्पुरुष इति चतुर्विधान्नाच्छरीरतदभिमानितदन्तर्यामिरूपस्य त्रिविधस्य पुरुषस्य सृष्टिं प्रोवाच । तत्रापि पुरुषशब्देन मुख्यतो हरिरेवोक्त इति स्थिते तत्कथमित्यत आह- पुरीति ॥ %% न्यायसुधा: अथ तस्मात् । पुरि शरीरे । अत्रोपपदस्य सप्तम्या अलुक् । तस्य चेकारस्योकारः । धातुशकारस्य षकारो निर्वचनत्वात् । अधिकरणे शेतेर्डः । एवमात्मादिशब्दान्व्याख्याय तेषां सृष्टिं विवृणोति- क्रियेति ॥ %% न्यायसुधा: साक्षाज्जन्मैव किं न स्यादित्यत आह- नान्येति ॥ हिशब्दो नित्यो नित्यानामित्यादिश्रुतिप्रसिद्धिसूचकः । अभिमानो ममेदमिति बुद्धिः । जनिरिति सम्बन्धः । भूतस्येत्युपलक्षणम् ओषध्यादिभौतिकस्य चेत्यपि ग्राह्यम् । साक्षादुद्भव एव जनिरित्यन्वयः । *3,423* यद्येवमात्माकाशवाय्वग्न्यप्पृथिव्योषध्यन्नपुरुषपदैर्मुख्यतो हरिरेवोक्तः अन्यदमुख्यतस्ततः किं प्रकृत इत्यत आह- एवमिति ॥ *3,424* %% न्यायसुधा: अत्र देहशब्दात्प्रागात्मशब्दो ऽध्याहार्यः । स वा एष पुरुष इति श्रुतिः प्रकृतमपि भूतादिकं सर्वं त्यक्तवाऽत्मादिदेहपर्यन्तमागतं तैः शब्दैः प्रकृतं हरिमेव परामृशति । तस्यैव सृष्टिकर्तुः शरीरे ऽन्नमयादिपञ्चरूपत्वज्ञापनायेति । इदमुक्तं भवति । नान्नमयादीनां परब्रह्मत्वपरिग्रहे स वा एष पुरुष इति परामर्शविरोधः । आत्मपदोदितस्य परामर्शो ऽयमिति स्वीकारात् । नच नासौ परब्रह्म । तस्मात्परप्राप्तिकामेन ज्ञातव्यतयोक्तादेतस्मात्पुनः सत्यज्ञानानन्तत्वेन लक्षितादात्मन इति प्रकृतानुसन्धानात् । नच सन्निहितपरामर्शपरित्यागेन दूरप्रकृतपरामर्शाङ्गीकारो ऽनुचित इति वाच्यम् । आत्मादिपुरुषान्तसर्वशब्दैरपि तस्यैव प्रकृतत्वाङ्गीकारात् । न चेश्वरस्योत्पत्तिरनुत्पन्ना । प्रादुर्भावापेक्षया व्याख्यानात् । न चैतदप्रामाणिकं व्याख्यानम् । कारणत्वेनेत्युपपादयिष्यमाणत्वात् । नचैवं भूतादिसृष्टेरप्रामाणिकत्वापत्तिः । आकाशादिशब्दानां भूतादिपरत्वस्यापि स्वीकारात् । अनेकाथर्तायाश्चोपपादयिष्यमाणत्वात् । नचैवं तेषामपि प्रादुर्भावमात्रापत्तिः । सामान्यतः श्रुतस्य सम्भवशब्दस्य यथायोग्यं व्याख्यानोपपत्तेः । नचैवमप्यन्नरसमयस्य प्रकृतसर्वात्मकत्वापत्तिः । प्रकृतानामपि भूतादीनां परित्यागेन हरेरेव परामर्शाङ्गीकारात् । नचैतदन्याय्यम् । आकाशादिशब्दानां हरावेव मुख्यत्वेन तस्यैवोत्कटतया बुद्धिसन्निधानात् । नचेश्वरपरामर्शो व्यर्थः । तस्यैवान्नमयादिपञ्चरूपताज्ञापनाय प्रकरणान्तरारम्भार्थत्वात् । तस्य च लक्षणविवरणार्थत्वेनोपयोगस्योक्तत्वात् । तथाचान्नमयस्य ब्रह्मत्वे ऽनुपपत्त्यभावान्न तत्प्रवाहपतितानां प्राणमयादीनामब्रह्मत्वं कल्पनीयमिति । *3,426* ननु किमनेन बहुधा संविधानेन । शरीरमात्रपरामर्शो ऽयं किं न स्यात् । मैवम् । तथा सत्येष पुरुष इत्येतावता पूर्णत्वेन स इत्यस्य वैयर्थ्यापत्तेः । भवत्पक्षे ऽपि तत् समानमिति चेन्नेत्यभिप्रेत्याह- स इति ॥ %% न्यायसुधा: एष इति जीवशरीरगः परामृश्यते । शरीरग इत्येवोक्ते परमेश्वरस्य शरीरित्वं प्रतीयेत । अतो जीवेत्युक्तम् । किञ्च शरीरपरामर्शे स वा एष पुरुषो ऽन्नमय इत्येव वक्तव्यम् । रसशब्दस्तु व्यर्थः । प्रयोजनानुपलब्धेः । अन्नात्पुरुष इत्येव प्रकृतत्वाच्च । नचास्मत्पक्षे ऽपि रसशब्दस्य वैयर्थ्यम् । अन्नमय इत्येवोक्ते प्राकृतान्नमयत्वं (इत्येव) प्रतीयेत । तन्निवृत्त्यर्थत्वेन सार्थक्यादित्याशयवानाह- सारेति ॥ %% न्यायसुधा: रसशब्दो हि सारवाची । रससारो वरश्चेति शब्दाः पर्यायवाचका इति वचनात् । ततश्चान्नरसो ऽन्नसारः । अन्नशब्दार्थेषु मुख्यार्थो ऽत्तृत्वादि(लक्षण)स्तत्प्रचुर इत्युक्तं भवति । तस्य तात्पर्यार्थः सारान्नमय इति । इति ज्ञापयितुमिति शेषः । विशिनष्टि श्रुतिः । अपि च । शरीरपरामर्शो ऽयं चेत्तस्येदमेव शिरः अयं दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदं पुच्छं प्रतिष्ठेति सर्वं व्यर्थमेव स्यात् । शरीरशिरःप्रभृतेः प्रत्यक्षसिद्धत्वेनोपदेशानपेक्षणात् । *3,427* नन्वीश्वरे ऽप्यनुपपत्तिरेव । तस्य शिरःप्रभृत्यवयवाभावात् । न । प्रकाशवच्चेति वक्ष्यमाणत्वात् । तथाप्यनुपपत्तिः । ईश्वरशिरःप्रभृतीनामप्रत्यक्षत्वेनेदमिति निर्देशायोगादिति चेन्न । लक्षणयोपपत्तेरित्याशयवानाह- इदमिति ॥ %% *3,427f.* न्यायसुधा: इदमिति निर्देशो ऽप्रत्यक्षे ऽपि परमेश्वरशिरःप्रभृतौ लक्षणया भवेदेव । विभोः शिरआदेर्जीवशिरआदौ प्रत्यक्षे व्यवस्थितेरिति लक्षणाबीजसम्बन्धं दर्शयति । ननु मुख्यप्रयोगं परित्यज्य लाक्षणिकं प्रयुञ्जानस्य प्रयोजनं वाच्यम् । दृष्टं हि गङ्गायां घोष इत्यादौ पावितृयादिज्ञानमिति चेन्न । प्रकृते रूढलक्षणत्वादिति भावेनोक्तम्- वस्त्रप्रावृत्तवदिति ॥ सप्तम्यर्थे वतिः । यथाप्रत्यक्षे ऽपि जानुनि प्रत्यक्षवस्त्रप्रावृते प्रत्यक्षवस्त्रसन्निधानादिदमिति निर्देशस्तथा प्रकृते ऽपीत्यर्थः । ननु मुख्ये बाधकाभावात्कुतो लक्षणाश्रयणमिति चेन्न । शरीरपरिग्रहे वैयर्थ्यस्य स्फुटत्वात् । *3,428* किञ्च सर्वमेव त आयुर्यन्तीति प्राण(अन्न)मयज्ञानान्मोक्षः श्रूयते । कदापि मरणाभावो हि सर्वमायुः । नचासौ विना मोक्षाद्युज्यते । नच शरीरपरिग्रहे तद्युज्यते । तमेवंविद्वानि(त्यादि)श्रुतिविरोधादित्याह- तमिति ॥ %% *3,428f.* न्यायसुधा: तं परमात्मानं विदित्वा साक्षात्पश्यत इति शेषः । तेन समानकर्तृता । ब्रह्मशब्दादयो ऽप्यत्र बाधकतया वक्तव्याः । ननु च विकारशब्दादिति सूत्रकारेणान्नमयादीनां ब्रह्मत्वाङ्गीकृतावेकामनुपपत्तिं परिहरता लक्षणया सर्वानुपपत्तिपरिहारो ऽपि सूचितः । अत एव भोग्यत्वमत्र चाद्यत्वमित्यादिना भाष्यकृता तत्रैवानुपपत्तिपरिहारः कृतः । ब्रह्मशब्दोदित इत्यादिकमपि तत्रैव कर्तुमुचितम् । व्यवधाने कारणाभावात् । अन्यथोत्सूत्रितत्वप्रसङ्गादिति । मैवम् । तत्सूत्रसूचितस्याप्यर्थस्य व्यवधाने प्रयोजनसद्भावात् । अन्नमयादीनां पञ्चानामप्यब्रह्मत्वोपपादकोपपत्त्याऽभासास्तत्र निराकृताः । अन्नमयमात्रविषयानुपपत्तिपरिहारस्त्वत्रेत्यनेन ज्ञाप्यते । किञ्च नेतरो ऽनुपपत्तेरिति सूत्रं केचिन्न तावदन्नमयः परमात्मा परामर्शाद्यनुपपत्तेरिति व्याकुर्वते । तदपि निराकर्तुमत्रेदमुदितमिति । *3,431* अत्राह । जीव एवान्नमयादिशब्दार्थः । स ह्यन्नविकारशरीरावच्छिन्नत्वाद्भवत्यन्नमयः । प्राणमनोबुद्धयानन्दोपाध्यवच्छिन्नश्च भवति प्राणादिविकारो घटाकाशमिव घटविकारः । तेन प्राणमयत्वाद्युपपत्तिः । तथाच स वा एष पुरुष इति परामर्शस्तदुपाधिविषयतया हि श्लिष्यतरो भवति । रसशब्दश्चान्नस्थस्थविष्ठभागव्यावृत्त्यर्थो भविष्यति । इदमिति निर्देशश्च मुख्यार्थःसम्पद्यते प्राणमयादिषु सर्वत्र शिरःप्रभृत्यवयवानां वक्तव्यत्वेन तत्प्राये सिद्धस्यापि कथनोपपत्तेः । शरीरित्वमवयवित्वं प्रियादियोगो ब्रह्मपुच्छत्वं चेत्येतत्सर्वं समञ्जसं भवति । नच वक्तव्यं शरीरादिकोशा एव कुतस्तर्हि नाङ्गीक्रियन्ते । तथा चान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्धयन्तामिति श्रुत्यन्तरानुगुण्यं च स्यादिति । कोशेषु ब्रह्मशब्दाद्यनुपपत्तेः । अन्यत्वमन्तरत्वं शरीरत्वं चोपाध्यपेक्षया जीवे ऽप्युपपद्यन्ते । *3,434* ननु जीवपक्षे ऽप्यनुपपत्तिरस्ति । ब्रह्मशब्दो हि निराधारो न परमात्मना विनोपपद्यते । "अद्यते 'त्ति चेति' सर्वाद्यत्वं sarvàttçtvaü"pràõaü देवाः' इति सर्वदेवादिचेष्यकत्व यतो वाचः' इति vàïmanasàgocaratvaü"vij¤ànaü देवाः' इति सर्वदेवोपास्यत्वं jyeùñhatvaü"so 'कामयत' इति सङ्कल्पपूर्वकं सर्वस्रष्टृत्वं सर्वान्तरत्वमित्यादीनि नाल्पतरज्ञानशक्तयादिसम्पन्ने जीवे सम्भवन्ति । तद्धेतुव्यपदेशश्चासङ्गतः स्यात् । मान्त्रवर्णिकव्याख्यानता च बाध्येत । नच जीवज्ञानान्मोक्षो युज्यत इति । मैवम् । उपनिषदर्थानबोधात् । अत्र हि जीवब्रह्मणोरेकत्वं विवक्षितम् । तत्र यानि वाक्यानि शुद्धविरोधीनि तान्युपहितसंसारिस्वरूपापेक्षाणि । ब्रह्मशब्दादीनि तु तत्स्वभावसिद्धपरमात्मस्वरूपापेक्षाणि । ऐक्यविवक्षा चात्र वाक्यशाबल्यान्यथानुपपत्त्यैव गम्यते । नचैवं विनिगमनायां कारणाभावात्परमात्मैवान्नमयादि(शब्द)वाच्योमहाकाशधर्म एवावच्छिन्नकाशे व्यवह्रियते । "यावान्वायमाकाशस्तावानेषो 'न्तर्हृदय आकाशः' इति । नतु परिच्छिन्नधर्मो वितस्तिमात्रत्वं महाकाशे । नच ब्रह्म पुच्छं प्रतिष्ठेत्यनुपपन्नम् । अस्य जीवस्य ब्रह्म पुच्छमायतनमधिष्ठानं निजं स्वरूपमित्यर्थोपपत्तेः । tasmàt"netaraþ' इत्यनुपपन्नमित्याशङ्कां परिहर्तुं भेदव्यपदेशाच्चेति सूत्रम् । *3,436* ॥ ओं भेदव्यपदेशाच्च ओं ॥ ## %<आदित्ये पुरुषे चायमिति भेदोपदेशतः । नास्याभेदो ऽस्ति जीवेन ... ॥ MAnuv_1,1.211a-c //>% न्यायसुधा: तत्र चशब्दः प्रतिज्ञासमुच्चयार्थ इति भावेन सूत्रं व्याचष्टे- आदित्य इति ॥ स्यादेतदेवं कथञ्चित् । यद्यस्यामुपनिषदि जीवपरमात्मनोरभेदो विवक्षितः स्यात् । न चैवम् । "स यश्चायं पुरुषे यश्चासावादित्ये स एकः' इति पुरुषादित्यशब्दोपलक्षितापकृष्टोत्कृष्टसकलजीवानां नियम्यतयाधिकरणत्वेन परमात्मनश्च नियामकतयाधिष्ठातृत्वेन भेदस्यैवात्रोपदेशात् । tathà"rasaü ह्येवायं लब्ध्वाऽनन्दी भवति' इति labdhçlabdhavyatayà"yadà ह्येवैषः' ityupàsakopàsyatayà"upasaïkràmati' इति pràptçpràpyatayà"bhãùàsmàt' इति नियम्यनियामकतया च भेदोपदेशा द्रष्टव्याः । यदुक्तं वाक्यशाबल्या(न्यथा)नुपपत्तिरत्र प्रमाणमिति । तदयुक्तम् । केवलं ब्रह्मपरतयैव वाक्यानां समञ्जसीकृतत्वात् । ततो न जीवो ऽन्नमयादिशब्दवाच्य इति । *3,438* ननु कथमुच्यते नास्य परमात्मनो ऽभेदो ऽस्ति जीवेनेति । अनुमानतस्तदभेदस्य प्रमितत्वात् । तथा चोक्तविधयान्नमयत्वादिकं जीवस्य किं न स्यात् । न चोक्तभेदोपदेशविरोधः । अनुमानविरोधेन तस्यैवान्यपरत्वोपपत्तेरित्याशङ्कापरिहाराय सूत्रं कामाच्च नानुमानापेक्षेति । तद्वयाचष्टे- नानुमेति ॥ %<... नानुमा कामचारिणी ॥ MAnuv_1,1.211d // विमतानि शरीराणि मद्भोगायतनानि यत् । शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते ॥ MAnuv_1,1.212 // प्रत्यक्षादिविरुद्धत्वाद् ... ॥ MAnuv_1,1.213a //>% न्यायसुधा: ॥ ओं कामाच्च नानुमानापेक्षा ओं ॥ ## सम्प्रतिपन्नस्वशरीरेषु सिद्धसाधनतापरिहाराय विमतानीत्युक्तम् । यद्यस्माच्छरीराणि । शरीरत्वादित्यर्थः । मच्छरीर(आदि)वदिति दृष्टान्तः । आदिग्रहणाद्विप्रतिपन्नानीन्द्रियाणि ममैव करणानि इन्द्रियत्वात्सम्प्रतिपन्नवदित्यादीनामुपादानम् । नन्वेतान्यनुमानानि प्रतिक्षेत्रं क्षेत्रज्ञानामभेदं साधयन्ति । नतु जीवानां परमात्माभेदम् । तेन विमता आत्मानः परमात्मनः (तत्त्वतो) न भिद्यन्ते आत्मत्वात्परमात्मवदित्याद्यनुमानमत्र शङ्कनीयम् । न त्विदमिति । मैवम् । नहि जीवानामुपहितस्वरूपाणामेव साक्षादभेदः सम्भवति । प्रत्यक्षादिविरोधात् । ततश्च निरुपाधिकेन रूपेणाभेदे ऽनुमानं पर्यवस्यति । तथाच कथं न प्रकृतसङ्गतिरिति । तत्त्वज्ञाने तत्त्वज्ञानाथर्म् । नापेक्ष्यते । तत्त्वज्ञानकारणं न भवतीत्यर्थः । कुतः । प्रत्यक्षादिविरुद्धत्वात् । हिशब्दो दृष्टान्तसूचकः । तदयं प्रयोगः । विमतानि शरीराणीत्यादिकानुमानुमानत्वेन पराभिमता । यथार्थज्ञानकारणं न भवति । प्रमाणविरुद्धत्वाद्दहनानुष्णतासाधनानुमानवदिति । प्रत्यक्षादिविरुद्धापि सदनुमा किं न स्यादित्यत उक्तम्- कामचारिणीति ॥ तद्विवृणोति- अक्षेति ॥ %<... अक्षागमभयोज्खिता । अनुमा कामवृत्ता हि ... ॥ MAnuv_1,1.213bc //>% न्यायसुधा: अक्षं प्रत्यक्षम् । अनुमानमप्यत्रोपसङ्खयेयम् । अक्षागमभयोज्खितेति ॥ तद्विरोधभयोज्खितेत्यर्थः । कामवृत्ता पुरुषेच्छानुसारिप्रवृत्तिमती । नन्वनेन किं विपक्षे बाधकमुक्तमित्यत आह- कुत्रेति ॥ *3,439* %<... कुत्र नावसरं व्रजेत् ॥ MAnuv_1,1.213d //>% न्यायसुधा: किमाक्षेपे । सर्वत्राप्यवसरं व्रजेदित्यर्थः । *3,440* तत्कथमित्यत आह- जड इति ॥ %% *3,440f.* न्यायसुधा: आत्मा जडो ज्ञानानाश्रयो वस्तुत्वाद्घटवत् । आकाशो घनो निबिडावयवः । प्रमेयत्वात्पाषाणवदिति साक्षिप्रत्यक्षविरुद्धम् । जडं घटादिकम् । चितिश्चेतनम् । प्रमेयत्वादात्मवदित्यनुमानविरुद्धम् । चैतन्यकार्यस्य सर्वथाप्यनुपलम्भात् । आद्यपदेन ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् । क्षीरवदित्यागमविरुद्धस्य ग्रहणम् । केनेत्याक्षेपे । यदि प्रत्यक्षादिविरोधिनो ऽप्यनुमात्वं स्यादिति शेषः । प्रत्यक्षादिविरुद्धमपि यद्यैक्यानुमानं प्रमाणं स्यात्तदोदाहृतमपि किं न स्यादविशेषादित्युक्तं भवति । नन्वत्र कथं प्रयोक्तव्यम् । यथान्यासमवेत्येवकारेणाह । तर्हि प्रतिज्ञापदव्याघातः स्यादिति चेत् । अस्तु । नहि प्रत्यक्षादिविरोधादयं गरीयान् । समश्च परानुमाने । तत्परिहारो ऽप्यत्र तुल्यः । नन्वाकाशो घन इति साधने कालादौ व्यभिचारः । न । पक्षतुल्यत्वात् । यदत्र वक्तव्यं तदुपरिष्याद्वक्ष्यत इति । *3,443* नन्वथातो ब्रह्मजिज्ञासेत्यत्रैव जीवेशभेदः समर्थितः । तथा जन्मादिसूत्रेणापि । अतो जीवैक्यमित्युक्तत्वात् । अत्रापि पुनस्तत्साधने पुनरुक्तता स्यादित्य आह- न जीवेति ॥ %% न्यायसुधा: अत्र शास्त्रे तत्र तत्र प्रकरणे ह्यैक्यविवक्षायां चोदितायां तत्तद्गतभेदवाक्यद्योतनेन सूत्रेषु भेदसमर्थनं क्रियते । अतस्तात्पर्यभेदान्न पुनरुक्तता शङ्कया । तथा हि । जिज्ञासावाक्येष्वभेदशङ्कायां तद्गतब्रह्मशब्देनैव भेदसमर्थनम् । जिज्ञास्यस्य ब्रह्मणो जीवत्वे शङ्किते तत्पूर्ववाक्योक्तलक्षणेन भेदसाधनमित्यादि स्वयमूह्यम् । evameva"bhedavyapade÷àccànyaþ' इत्यादावपि पुनरुक्तदोषः परिहरणीयः । नन्वेवं सत्यभेदः स्वरूपेण कुत्रापि न निराकृतः स्यादित्यत आह- पृथगिति ॥ पूर्णता प्रधानता । भेदसाधनस्य स्वातन्त्र्येण विचारितत्वात् । यद्यपि प्रकरणविशेषविषयतयाभेदे निराकृते ऽपि स्वरूपनिराकरणमर्थात्सिद्धयति । तथापि वस्तुस्थितिकथनमेतदित्यदोषः । अथवा punaruktiparihàrasyaivaüjàtatvàt"ata यव चोपमा' इत्यादिसूत्राण्यापातप्रतीतभाष्यदिशा भेदपराणीव प्रतिभान्ति । तन्निरासार्थमिदमुक्तम् । "पृथगुपदेशात्' इत्यत्रैव भेदसमर्थनस्य पूर्णता पर्यवसानमिति । यद्यप्येतत्करिष्यमाणव्याख्यानादेव ज्ञास्यते । तथापि स्पष्टार्थमुक्तमित्यदोषः । *3,445* शरीरादिकोशा एवान्नमयादिशब्दवाच्या इति पक्षो ऽपि नेतरो ऽनुपपत्तेरिति साधारणदोषेण दूषित एव । विशेषदोषेण दूषयितुं सूत्रम्- अस्मिन्नस्य च तद्योगं शास्तीति । ॥ ओं अस्मिन्नस्य च तद्योगं शास्ति ओं ॥ ## %% न्यायसुधा: यद्यस्मादस्य स य एवंविदित्युक्तस्य ब्रह्मविदः फलत्वेनान्नमयादिभिर्योगं तत्प्राप्तिं स्थानद्वये ऽप्यनुवाकद्वये ऽपि । शंसति कथयति श्रुतिः । एतमन्नमयमात्मानमुपसङ्क्रामतीत्यादि । एतमन्नमयमात्मानमुपसङ्क्रम्येत्यादि च । अत एते ऽन्नमयादयः कोशा इत्येतद्वयाख्यानमतिसाहसं पूर्वोत्तरापरामर्शमूलम् । नहि शरीरादिकोशप्राप्तिर्ब्रह्मविद्याफलमिति सम्भवति । तरति शोकमात्मविदित्यादिविरोधात् । शरीरादेश्च शोकरूपत्वात् । स्यादेतद्यद्यत्रान्नमयादिप्राप्तिरुच्येत । न चैतदस्ति । उपसङ्क्रमशब्दस्यातिक्रमार्थत्वादित्यत आह- उपसङ्क्रमणं चेति ॥ *3,446* %% न्यायसुधा: द्वितीयोद्देशितं प्रति । द्वितीयया कर्मत्वेनोक्तमन्नमयादिकं प्रति यदुपसङ्क्रमणमुच्यते तदतिक्रमं वदन्तम् । उपसङ्क्रमणपदवाचिपदमतिक्रमार्थं व्याकुर्वन्तमिति यावत् । उपशब्दो निवारयेत् । तस्योपशब्दविरोधः स्यात् । उपपूर्वस्य क्रमेः प्राप्त्यर्थत्वात् । दोषान्तरमाह- अश्रुतस्येति ॥ %% न्यायसुधा: पुनरिति दोषान्तरसमुच्चयार्थः । %<श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ॥ MAnuv_1,1.217cd //>% न्यायसुधा: वाक्यद्वयतात्पर्यमाह- श्रुतेति ॥ एवं व्याकुर्वाणेन हि श्रुतमुपशब्दं त्यक्तवा तत्स्थाने ऽश्रुतो ऽतिशब्दो ऽध्याहार्यः । तथाच श्रुतपरित्यागो ऽश्रुतकल्पनं च स्यात् । तदुभयं च लज्जाहेतुरिति । न वयं श्रुतपरित्यागेनाश्रुताध्याहारं कुर्मो येनायं दोषः स्यात् । किं नामाव्ययानामनेकार्थत्वादुपशब्दो ऽतिशब्दार्थो व्याख्यायत इति चेन्न । नियामकेन विना प्रसिद्धार्थत्यागाप्रसिद्धार्थस्वीकारानुपपत्तेः । *3,447* न ह्यव्ययान्यनेकार्थानीत्येतावतान्तःशब्दस्य बहिरित्यर्थो गृह्यते । किन्तु प्रयोगादिकमनुसृत्यैवेति स्थिते ऽभ्युपगम्यापि दोषमाह- मृतावेवेति ॥ %% न्यायसुधा: हि यस्मादन्नमयस्य कोशस्य चशब्दात्प्राणमयस्य च परित्यागो मृतावेव कृतो भवति । मृतेः शरीरत्यागरूपत्वात् । तस्मादस्माल्लोकात्प्रेत्येति मरणोक्तयैवान्नमयाद्यतिक्रमस्योक्तत्वातपुनरेतमन्नमयमात्मानमुपसङ्क्रामतीति तदतिक्रमोक्तौ पुनरुक्तिः प्रसज्येतेति । किञ्च ब्रह्मविदाप्नोति परमित्युपक्रमानुगुण्यं च प्राप्तिपरत्वे स्यात् । अतो नान्नमयादयः कोशाः किन्तु विष्णुरेव । शुद्धिप्रार्थनलिङ्गाद्वाक्यान्तरोक्तानां कोशत्वे ऽपि न कश्चिद्विरोधः । अपि च ते ऽन्नमयादयः । एते त्वन्नरसमय इत्युपक्रमाद्रसो वै स इति वाक्यशेषाच्चान्नरसमयादय इति शब्दान्तरन्यायेनाप्यन्ये भविष्यन्तीति सर्वमनवद्यम् । *3,449* एवमन्नमयादीनां पञ्चानामपि परब्रह्मत्वप्रतिपादनपरतया सूत्राणि व्याख्याय परेषागमव्याख्यां प्रत्याख्यातुमुत्तरो ऽयं ग्रन्थसन्दर्भ आरभ्यते । तत्र मायावादिनो ऽन्नमयादयः पञ्चापि कोशा इति मन्यमाना ब्रह्मपुच्छं प्रतिष्ठेत्युक्तस्य ब्रह्मणः स्वप्राधान्येन ज्ञेयत्वप्रतिपादकान्येतानि सूत्राणीति व्याचक्षते । तथा हि । अन्नमयादयश्चत्वारस्तावदन्नादिविकाराः कोशा एव । तथाच विकारार्थे मयट्प्रवाहे सत्यानन्दमय एवाकस्मादर्धचरतीयन्यायेन कथमेव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयते । मान्त्रवर्णिकब्रह्माधिकारादिति चेत् । अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः । अन्नमयादीनामन्तरस्यान्यस्य श्रवणादब्रह्मत्वमानन्दमयस्य तु तदभावाद्ब्रह्मत्वमिति चेन्न । तत्रापि सत्यं ज्ञानमनन्तं ब्रह्मेति प्रकृतस्य ब्रह्मणो ब्रह्म पुच्छं प्रतिष्ठेत्यानन्दमयाश्रयतयोक्तत्वात् । तद्विजिज्ञापयिषयैवान्नमयादयः पञ्चापि कोशाः कल्प्यन्ते । नन्वन्नमयादीनाभिवानन्दमयस्य पुच्छत्वेनोक्तं ब्रह्म कथं स्वप्रधानं स्यात् । न । स्वप्रधानतया प्रकृतत्वात् । नचानन्दमयावयत्वेनापि ब्रह्मणि ज्ञायमाने प्रकृतत्वं न हीयते आनन्दमयस्य ब्रह्मत्वादिति वाच्यम् । तथा सति तदेवावयव्यवयवश्चेत्यसामञ्जस्याप्रसङ्गात् । अन्यतरपरिग्रहे च पुच्छस्यैव ब्रह्मत्वं युक्तम् । ब्रह्मशब्दश्रवणात् । न त्वानन्दमयस्य तत्र ब्रह्मशब्दाश्रवणात् । असन्नेवेति श्लोकस्य ब्रह्मपुच्छमित्युक्तब्रह्मविषयत्वात् । न ह्यत्रानन्दमयो ऽन्वाकृष्टते । किन्तु पुच्छतयोक्तं ब्रह्म स्वप्रधानतया । न चानन्द(मय)स्यानुभवसिद्धस्य भावाभावशङ्का युज्यते । कथं तर्हि पुच्छत्वोक्तिः । पुच्छवत्पुच्छमित्याश्रयार्थत्वात् । *3,449f.* किञ्चानन्दमयस्य प्रियाद्यवयवयोगाशारीरत्वाभ्यां सविशेषत्त्वाद्ब्रह्मणो ऽपि सविशेषत्वप्रसङ्गः । निर्विशेषं च ब्रह्म । वाङ्मनसागोचरत्वश्रुतेः । मयटः प्राचुर्यार्थत्वे ऽप्यानन्दप्रचुर इत्युक्ते दुःखाल्पत्वमपि गम्यते । प्राचुर्यस्य लोके प्रतियोग्यल्पतासापेक्षत्वात् । नच ब्रह्मणि दुःखं सम्भवति । किञ्च प्रियादीनां प्रतिशरीरं भेदेनानन्दमयस्यापि भेदे ब्रह्मणो ऽपि प्रतिशरीरं भेदः प्रसज्येत । नच तद्युक्तम् । अनन्तत्वश्रुतेः । नचैवं भागर्वी वारुणी विद्या विरुद्धयेत । तत्र मयटो ऽश्रवणेन भिन्नविषयत्वात् । एतमानन्दमयमात्मानमिति चान्नमयादीनामिवानन्दमयस्यातिक्रमणीयतयोक्तस्याब्रह्मत्वात् । अन्ते मयटः श्रवणेन पूर्वमपि तदध्याहारे पूर्वमपि नानन्दमयो ब्रह्मास्तु । ब्रह्मज्ञानार्थिनस्तु तदुपदेशो द्वारतयोपपन्नो भविष्यतीति । *3,456* नन्वेवं तर्हि कथं सूत्राणि । आनन्दमयस्य ब्रह्मताप्रतिपादनपरतयोपलम्भात् । मैवम् । वेदसूत्रयोर्विरोधे गुणे त्वन्याय्यकल्पनेति न्यायेन सूत्राणां कथञ्चिद्योज्यत्वात् । तस्मादानन्दमयादयः पञ्चापि कोशा न ब्रह्मेति । *3,460* तदेतत्सूत्रव्याख्यानेन निराकृतमपि शिष्यहिततया स्फुटं निराकरोति ये ऽन्नमिति । %% न्यायसुधा: इत्यादीति क्रियाविशेषणम् । पञ्चस्वरूपणामिति विशेषणसमास एवायं न द्विगुः । तद्धितार्थाद्यभावात् । तत्प्राप्तिवादिनी । ज्ञानफलत्वेनेति शेषः । स्थानद्वयमनुवाकद्वयम् । तदपलापिनामन्नमयादीनाम् । इदमुक्तं भवति । अन्नमयादिपञ्चकं यदि न ब्रह्म तदान्नमयादीन्प्रत्युदाहृतश्लोकेषु ये ऽन्नं ब्रह्मोपासत इति प्रथमानुवाके ऽन्नं ब्रह्मेति व्यजानादित्युत्तरानुवाके च ब्रह्मतयोक्तिविरोधः स्यात् । नहि पुच्छस्यापि ब्रह्मत्वे प्रमाणमस्त्यन्यदतो ब्रह्मशब्दात् । नन्वेतद्ब्रह्मज्ञानद्वारतयोपदिष्यम् । नतु ब्रह्मतयोपदिष्यमिति चेन्न । सामानाधिकरण्येनोक्तत्वात् । नच सामानाधिकरण्यमपि गौणम् । तथा सति विदुषस्तत्प्राप्तिरुक्ता विरुद्धयेत । नच तत्रातिक्रमो ऽथर् इत्युक्तम् । नचानन्दमये ब्रह्मशब्दो नास्ति श्लोकस्य पुच्छविषयत्वादिति वाच्यम् । तथा सत्यन्नमयादिश्लोकानामपि तथात्वप्राप्तेः । किञ्च बाधकवशादित्थमाश्रीयते । एवमेव वा । नाद्यः । बाधकानां परिहृतत्वात् । द्वितीये तु निर्निमित्तं वेदार्थभूतब्रह्मापलापिनो बौद्धस्येव वेदाभिमानिकोपेन नरकप्राप्तिः स्यादिति । *3,465* स्थानद्वयगतेत्युक्तम् । प्राक् च भृगोश्चैतद्वदिष्यतीति । तत्रोत्तरानुवाकोक्तस्य ब्रह्मत्वं प्रपञ्चयति- अधीहीति ॥ %% *3,465f.* न्यायसुधा: अधीह्यध्यापय । ण्यर्थस्यान्तर्णीतत्वात् । भगवो भगवन् । मतुवसो रुः सम्बुद्धौ छन्दसीति वचनात् । उक्तो भृगुणा पृष्टो varuõaþ"bhçgurvai वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुःश्रोत्रंमनोवाचम्' इत्येवं ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वादन्नादिकं ब्रह्मैव भवितुमर्हतीत्यर्थः । ननु तत्र मयटो ऽश्रवणाद्भिन्नविषयत्वमिति चेन्न । उक्तोत्तरत्वात् । किञ्च यथा सत्यन्नमयादीन्प्रत्युदाहृतश्लोकेषु मयटो ऽश्रवणाद्भिन्नविषयत्वं स्यात् । अस्त्विति चेन्न । तथा सति तदुदाहरणस्यासङ्गतिप्रसङ्गात् । यस्यान्नादेर्विकारास्तेतत्प्रशंसापरतया सङ्गतिस्त्विति चेन्न । मनोमयश्लोके तदयोगात् । तर्हि तत एवानुपपत्तेरन्नादिशब्दैरन्नमयादय एवोच्यत इति कल्प्यत इति चेत् । तर्ह्यत्रापि प्रकरणवशादन्नमयादय एवोच्यन्त इत्यङ्गीकार्यम् । उक्ते ऽर्थे हि संवादित्वेनेयमाख्यायिकोक्ता । तस्मादन्नमयादय एवात्रोच्यन्ते । ते च ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वान्यथानुपपत्त्या ब्रह्मैवेति । yadyapi"saiùà भार्गवी वारुणक्ष विद्या परमे व्योमन्प्रतिष्ठिता' इति साक्षाद्ब्रह्मविद्यात्वमुच्यते । तथापि मीमांसार्थं युक्तयुपन्यासः । अथवा । अस्यापि समानयोगक्षेमत्वादिति । *3,468* स्यादेतत् । ब्रह्मप्रश्नोत्तरतयोक्तिमात्रेण न वरुणोक्तानामन्नादीनां ब्रह्मत्वं सिद्धयति । ब्रह्मज्ञानोपायतयापि तदुपदेशोपपत्तेः । तथा हि । द्वितीयाचन्द्रप्रश्ने ऽचन्द्ररूपापि शाखा चन्द्रतयोच्यते चन्द्रज्ञानोपायत्वात् । यथा वारुन्धतीप्रश्ने तत्समीपवर्तिनी पृथुला तारकारुन्धतीत्वेनोपदिश्यते । अरुन्धतीज्ञानद्वारत्वात् । द्वारत्वं चान्नादिशब्दोदितानां शरीरादीनां बहिर्वृत्तिनिवारणद्वारा ब्रह्मज्ञानं प्रत्युपपद्यत एवेति । मैवम् । किमनेन व्यभिचारश्चोद्यते । किंवान्यथासिद्धिः सम्भाव्यते । उत सा निश्चीयते । पक्षत्रयमसम्बद्धमित्याह- द्वारमिति ॥ *3,469* %<... द्वारं तदिति वादिनः । उपसत्तिं कथं विद्युर् ... ॥ MAnuv_1,1.221bc //>% न्यायसुधा: तदन्नादिकम् । उपपत्तिं ब्रह्मज्ञानार्थोपसत्त्युत्तरकालीनं गुरूपदेशप्रकारमित्यर्थः । कथमित्याक्षेपे । न विद्युरित्यर्थः । गुरूपदेशप्रकाराज्ञानविजृम्भितेयं शङ्केति भावः । तत्कथं न विद्युरित्यत आह-उपसन्नायेति ॥ %<... उपसन्नाय हि त्रिशः ॥ MAnuv_1,1.221d //>% न्यायसुधा: ब्रह्मैव वक्तव्यम् । न पुनर्यत्किञ्चित् । अबोधे ऽपि पुनः पुनः तदेव शब्दान्तरेण वक्तव्यम् । द्वारं च द्वारतयैव वक्तव्यम् । नतु तदात्मकत्वेन । नहि धूमो ऽग्न्यात्मकत्वेन प्रदश्यर्ते । चन्द्रद्युदाहरणमप्यसिद्धमेवेति । आगमा वेदाः । सम्प्रदायविदः स्मृतीतिहासपुराणकर्तारः । अपि चावितरेतरसमुच्चयार्थौ । तर्हि उपदेशप्रकाराज्ञतया वरुणो ऽन्यदुपदिशतीत्यस्तु । मैवम् । लोकपालस्यैतावज्ज्ञानाभावसम्भवादित्याशयेन द्वारोपदेशशङ्कानिराकरणमुपसंहरति- तदिति ॥ %% *3,470* न्यायसुधा: नन्वब्रह्मैव ब्रह्म पृष्टवते वरुणेनोक्तं व्यामोहनायेति किं न स्यादित्यत आह- न वदेदिति ॥ %% न्यायसुधा: किमाक्षेपे । ब्रह्मैव वदेदित्यर्थः । तत्र हेतुर्मायावी न हीति । आप्तत्वादित्यर्थः । विवक्षितार्थतत्त्वज्ञानं हि वरुणस्य दिक्पतेः प्रसिद्धम् । अविप्रलम्भकत्वं च पितृत्वात् । भृगोर्ब्रह्मज्ञानयोग्यत्वात् । उपसन्नायेति प्रसङ्गदोषस्य निरस्तत्वात् । वारिराडिति भूताभिमानित्वेनोक्तस्यापटुकरणत्वासम्भवात् । विवक्षायाश्चोपदेशादेव सिद्धेः । अत एव श्रुतिर्वारुणिर्ः(वरुणं)पितरमुपससादेत्याह । तदनेनाप्तेन ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वमन्नादीनां ब्रह्मत्वे हेतुरित्युक्तं भवति । *3,471* ननु वरुणेनोक्तेष्वन्नादिष्वन्नप्राणमनांसि सन्तु ब्रह्मस्वरूपाणि । अन्नादिशब्दानामत्तृत्वाद्यर्थतयानुपपत्त्यभावात् । चक्षुःश्रोत्रवाक्शब्दं तु कथं ब्रह्म स्यात् । चक्षुरादिशब्दानां चष्टे ऽनेनेति चक्षुः । शृणोत्यनेनेति श्रोत्रम् । वदत्यनयेति वागिति करणार्थत्वात् । ब्रह्मणश्च करणत्वानुपपत्तेरिति चेन्न । कर्तर्यपि तद्व्युत्पत्तिसम्भवादित्याह- चष्ट इति ॥ %% न्यायसुधा: एवशब्देन करणसाधनतां निराकरोति । ki¤ca"yato वा इमानि भूतानि जायन्ते' इति सकलभूतानां सृष्टिस्थितिसंहारकारणत्वं च ब्रह्मलक्षणमन्नादिषूपदिष्यम् । ततश्चैतद्ब्रह्मेत्याह- सृष्टीति ॥ यतः सृष्टयादिकारणमुक्तमतो ऽपि ब्रह्मेति सम्बन्धः । *3,472* ननु तथापि नानुवाकद्वयोक्तमेकं वस्तु भवितुमर्हति । सङ्खयाभेदात्संज्ञाभेदाच्च । पूर्वं खल्वन्नमयादयः पञ्चोक्ता न चक्षुःश्रोत्रवाचः । उत्तरत्र चान्नादयः षट् न विज्ञानानन्दाविति तत्राह- तच्चेति ॥ %% *3,472f.* न्यायसुधा: चशब्दो हेत्वर्थः । यस्माद्वाधूलशाखायां विज्ञानानन्दसहितं तदन्नादिषट्कमित्यष्टरूपं ब्रह्मतयोदाहृतम् । तस्मात्तदनुसारेण प्रथमानुवाके चक्षुरादित्रयस्योत्तरत्र विज्ञानानन्दयोरध्याहारेण सङ्खयासंज्ञैक्यं भविष्यतीति भावः । हेत्वन्तसमुच्चये वा चशब्दः । अत्रापि hi"vij¤ànaü ब्रह्मेति व्यजानात्' / "आनन्दो ब्रह्मेति व्यजानात्' इत्युत्तरवाक्यपर्यालोचनयापि ह्यत्र विज्ञानानन्दयोरध्याहारो गम्यते । न ह्यन्यद्वरुणेनोपदिष्यं भृगुस्त्वन्यद्वयजानादिति युज्यते । ननु वाधूलशाखोक्तमपि कुतो ब्रह्मेत्यत आह- पृथगिति ॥ अनेकशाखाविदामेवात्र सम्यगधिकारज्ञापनायैतदुक्तम् । ननु वाधूलशाखायामिवात्रोभयत्राष्यकमेव कस्मान्नोक्तमित्यत आह- आवापेति ॥ *3,473* %<आवापोद्वापतष शाखा यत आहुः परं पदम् ॥ MAnuv_1,1.226ab //>% न्यायसुधा: क्वचिदन्यत्रानुक्तावापेन क्वचिदन्यत्रोक्तोद्वापेन क्वचिदुभयतया क्वचित्सामग्षेण परमेश्वरस्वरूपं प्रतिपादयन्तीति शाखानां स्वभावो यतो ऽतो न कश्चिद्विरोध इति । *3,478* ननु तथापि वरुणोपदिष्यानामन्नादीनां ब्रह्मत्वं नोपपद्यते । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार' इति लब्धोपदेशस्यापि भृगोः पुनरुपसरणवचनात् । पूर्वोक्तस्यैव ब्रह्मत्वे अधीहि भगवो ब्रह्मेति पुनरुपसरणं व्यर्थं स्यात् । अनेन तु ज्ञायते न पूर्वोपदिष्यं ब्रह्मेति । यथा हि कश्चित्सुवर्णं याचितवते रजतं ददाति सो ऽपि गृहीत्वाऽलोच्य पुनः(पुनः) सुवर्णं देहीति याचते । तेन पार्श्वस्थो जानाति प्राग्दत्तमन्यदेव किञ्चिन्न सुवर्णमिति । तथेहापीत्याशङ्कां परिहरति- यत इति ॥ *3,479* %% न्यायसुधा: अयमर्थः न पुनरुपसरणान्यथानुपपत्त्या पूर्वोपदिष्यस्याब्रह्मत्वं कल्प्यम् । पुनरुपसरणस्यान्यथोपपत्तेः । तथा हि । वरुणो ह्युद्देशलक्षणाभ्यां भृगवे ब्रह्मोपदिश्योवाच । न श्रवणमात्रेण कृती भवान् । श्रवणमात्रस्य ब्रह्मसाक्षात्कारासाधनत्वात् । साक्षात्कारस्यैव मोक्षसाधनत्वात् । अतस्त्वया मनननिदिध्यासनरूपं तपः करणीयमिति । स चैवमुपदिष्याष्यरूपो युगपत्सर्वस्य साक्षात्कर्तुमशक्यत्वान्मनननिदिध्यासाभ्यामन्नाख्यं भगवद्रूपं साक्षात्कृत्य गुरुप्रसादलब्धमपूर्वतमं धनं तस्मै निवेदयितुं प्राणाख्यरूपान्तरसाक्षात्काराय मनननिदिध्यासने चिकीर्षुर्गुरोरनुज्ञामादातुं च पुनर्गुरुमुपससार । एवं रूपान्तरे ऽपि । तत्रानुजानीहीति वक्तव्ये यदधीहि भगवो ब्रह्मेति वदति तदहङ्कारनिरासार्थमिति । नन्वेवमस्त्वर्थापत्तिरन्यथोपपत्त्युपक्षीणा । तथापि किं पूवर्स्याब्रह्मत्वात्पुनरुपसरणम् उतोक्तरीत्यानुज्ञानार्थमिति सन्दिह्यते । सन्देहे चान्नमयादीनां न ब्रह्मत्वावधारणं सम्भवतीति । मैवम् । यतो वा इमानि भूतानि जायन्त इत्यादिलक्षरयोगात्तपसैवापरोक्षितत्वलिङ्गाच्चोत्तरपक्षावधारणोपपत्तेः । नहि देहादाविदं लक्षणं सम्भवतीति । नच तस्य स्वभावसिद्धज्ञानस्य साक्षात्काराय तपो ऽपेक्षितम् । किञ्च पूर्वस्याब्रह्मत्वेन पुनरुपसरणे स तपस्तप्त्वान्नं ब्रह्मेति व्यजानात् । नान्नाद्धयेव खल्वित्यादि ब्रूयात् । एवं ब्रह्मत्वज्ञापकेषु श्रुतेष्वप्यश्रुतमब्रह्मत्वं कल्पयतां श्रुतहानिरश्रुतग्रहापत्तिश्च स्यादित्यलं निर्दलपक्षप्रतिक्षेपे ऽस्माकमेव लज्जा जायत इति । अक्षरार्थस्तु स्फुट एव । सूत्राक्षराणामनानुगुण्यं तु भगवता न व्युत्पादितम् । तस्य परेण स्वयमेवाङ्गीकृतत्वात् । यो हि स्वयमेव स्वव्याख्यानस्यास्वारसिकत्वं मन्यते । तं प्रति तद्व्युत्पादनं मृतमारणमिव निराकर्तुरेव लज्जाकरम् । अत एवाह । इति प्रकारेण तदुक्तिषु विषयभूतासु दूषणाभिधाने ऽस्माकमेव लज्जेति । *3,480* यच्च भेदव्यपदेशाच्चेति सूत्रं व्याख्यायोक्तं परेण मिथ्याभूतं जीवात्मपरमात्मभेदमाश्रित्य भेदव्यपदेशाच्चेत्युक्तमिति तदनुपपन्नमिति भावेनाह- समीप इति ॥ *3,481* %% न्यायसुधा: "एतमानन्दमयमात्मानमुपसङ्क्रम्य' इत्यादौ परमेश्वरस्य समीपे । "सो 'श्नुते' इत्यादौ तेन सह । नहि सामीप्यं साहित्यं च भेदेन विनोपपद्यते । नच मोक्षे ऽपि शिष्यमाणं मिथ्या भवितुं युक्तम् । अत्मस्वरूपस्यापि मिथ्यात्वप्रसङ्गात् । अथवा भेदव्यपदेशादित्युक्ते मिथ्याभेदो ऽयं किं न स्यादित्याकाङ्क्षानिरासार्थत्वेनास्मिन्नस्य च तद्योगं शास्तीति सूत्रं प्रकारान्तरेण व्याख्याति । %% न्यायसुधा: एवं पञ्चकोशवादिनां मायावादिनां व्याख्यां निराकृत्य ये तु भास्करादयो यथाश्रुतसूत्रानुसारिणो ऽन्नमयादयश्चत्वारः कोशा आनन्दमयस्त्वेक एव परमात्मेति व्याचक्षते । तन्मतमतिदेशेन निराकरोति- एतेनेति ॥ *3,482* एतेनैवान्नमयादीनां पञ्चानामपि ब्रह्मत्वोपपादनेन तदन्येषां पञ्चकोशत्ववादिभ्यो ऽन्येषां चतुष्कोशवादिनाम् । सत्संसत्सु विद्वत्सभासु । अधिकं चात्र दोषमाह- मयटो द्वैविध्येनार्थकल्पनाच्चेति ॥ अन्नमयादिषु विकारार्थत्वमानन्दमये प्राचुर्यार्थत्वमिति यदत्र नियामकमुक्तं तत्प्रागेव निराकृतमिति । ननु प्राणमय एव विकारप्रक्रमो भग्नः । (तत्र तर्हि) प्रत्ययस्य स्वाथिर्कत्वकल्पनादधिको दोषः स्यादिति । *3,485* ननु सूत्रव्याख्यानमुपक्रम्य परापव्याख्यानिराकरणमसङ्गतमिति चेन्न । स्वव्याख्यानदर्ढ्यार्थत्वादिति भावेनाधिकरणार्थमुपसंहरति- अत इति ॥ %% न्यायसुधा: गुणिसामान्यवाचिनां गुणवाचिनां च शब्दानां समन्वयाय प्रवृत्ते ऽप्यधिकरणे ऽधिकरणसिद्धान्तन्यायेन सिद्धमप्यर्थान्तरमुपसंहरति- अध्यात्मगैश्चेति ॥ अत एव नाधिकरणोपक्रमविरोध इति । *3,486f.* समस्तैर्गुणिसामान्यवाचकैर्गुणवाचकैरध्यात्मविषयैः(च) प्राणवागादिभिरधिभूतविषयैश्चान्नौषध्यादिभिःशब्दैर्भगवानेव मुख्यतयोदित इत्युपसंहारो नोपपद्यते । अस्यार्थस्य प्रागनुक्तत्वात् । ननूक्तमुपलक्षणपरो ऽयमानन्दमयशब्द इति । सत्यम् । उपलक्षणं हि प्रकृतोपयुक्तस्योपपन्यस्य चार्थस्य भवति । अन्यथातिप्रसङ्गात् । नचैतेषां सर्वशब्दानां मुख्यया वृत्त्या भगवदेकवाचित्वसमर्थनं प्रकृतोपयुक्तं नाप्युपपन्नम् । तथाहि । जन्माद्यस्य यत इति सूत्रे जगज्जन्मादिकारणत्वादीन्यष्टौ लक्षणानि ब्रह्मणो ऽभिहितानि । तत्रैव शास्त्रं प्रमाणमुक्तं तृतीयसूत्रे । समन्वयसूत्रे च तेषामेव वाक्यानां ब्रह्मणि समन्वयः प्रतिज्ञातः । अतो जगज्जन्मादिकारणत्वं यत्रयत्र प्रतीयते तेषामेव वाक्यानां परमेश्वरे समन्वयसमथर्नं प्रकृतसङ्गतम् । न सर्वेषाम् । सर्वत्र जगज्जन्मादिकारणत्वप्रतिपादनाभावात् । किञ्च यन्निष्ठतया जगज्जन्मादिकारणत्वं प्रतीयते तद्वाचिनः शब्दस्य यया कयाचन वृत्त्या भगवत्परत्वे समर्थिते ऽपि लक्षणस्यातिव्याप्तिः पतिह्रियत एव । नहि गङ्गापदलक्ष्यस्य तीरस्य घोषावासत्वं न सिद्धयति । अतो मुख्यवृत्तिसमर्थनस्य क्वोपयोगः । नोपपद्यते च सर्वशब्दानां भगवत्येव मुख्यवृत्तिसमर्थनम् । रूढियोगौ हि मुख्यवृत्ती । तत्रापि योगाद्रूढिर्बलवती । नच शब्दानां भगवति रूढिरस्ति । किन्तु तदितरत्रैव । योगस्तु सम्भवति । तथापि स तदितरसमानः । तथा चार्थान्तर एव मुख्यवृत्तयः शब्दाः । रूढेर्योगस्य च सत्त्वात् । नेश्वरे । योगमात्रस्य कथञ्चित्सम्भवात् । अतः सूत्रकारस्य सकलशब्दानां मुख्यया वृत्त्या भगवत्येव समन्वयसमर्थने सङ्गत्युपपत्त्योरभावादपव्याख्यानमेतदित्याशङ्कय सङ्गतिं तावद्दर्शयति- जन्मादीति ॥ *3,487* %% न्यायसुधा: अथातो ब्रह्मजिज्ञासेति प्रथमसूत्रे ब्रह्मशब्देन जिज्ञास्यस्य सकलगुणपूर्णत्वं जीवादिव्यावृत्त्यर्थमुपात्तम् । जन्माद्यस्य यत इति द्वितीयसूत्रेण तत्सिद्धये जगज्जन्मादिकारणत्वं ब्रह्मणो लक्षणं प्रोक्तम् । अतः सूत्रद्वयेन साध्यतया साधकतया चानन्दादिसकलगुणपूर्णत्वं जगज्जन्मादिकारणत्वं च प्रकृतमिति । विवृतं चैतत्पूर्वमस्माभिः । किमतो यद्येवमित्यत आह- शास्त्रमूलमिति ॥ %<... शास्त्रमूलं यतस्ततः ॥ MAnuv_1,1.233d //>% न्यायसुधा: तदुभयं प्रधानमप्रधानं च लक्षणमनुमानादिनातिव्याप्तौ शङ्कितायां तन्निवृत्त्यर्थं तृतीयसूत्रे शास्त्रमूलं शास्त्रैकप्रमाणमुक्तं यतस्ततश्चतुर्थे सूत्रे शास्त्रस्यान्यपरत्वशङ्कायां सर्वशब्दानां भगवत्यन्वयः प्रतिज्ञातुमुचितो न कतिपयशब्दानामिति शेषः । सर्वगुणपूर्णत्वे शास्त्रस्य प्रमाणतयाभिधाने ऽपि कुतः सर्वशब्दसमन्वयः प्रतिज्ञातव्य इत्यत आह- अन्वय इति ॥ %% न्यायसुधा: यतः सर्वशब्दानामन्वय एव गुणसर्वस्ववेदको न कतिपयशब्दानाम् । अतः सर्वशास्त्राद् गुणसर्वस्वसिद्धये स एव प्रतिज्ञातव्य इति सम्बन्धः । अन्यथा यस्यैव शब्दस्य समन्वयो न प्रतिज्ञायते तदर्थो गुणो भगवति न सिद्धयेदतिव्याप्तिश्च स्यात् । प्रतिज्ञाते च समन्वयसूत्रेण सकलशब्दसमन्वये तत्प्रपञ्चनं सूत्रकारस्य कथमसङ्गतं भवतीति । एतेन मुख्यवृत्तिरपि सङ्गता द्रष्टव्या । तस्या अपि समन्वयसूत्रे प्रतिज्ञातव्यत्वात् । अमुख्यवृत्तौतदभिधेयगुणालाभप्रसङ्गात् । अभिधेये ऽतिव्याप्तिप्रसङ्गाच्चेति । *3,490* एवमसङ्गतिं परिहृत्य यदुक्तं परेण न परमेश्वरस्यैव सर्वशब्दमुख्यार्थत्वं युक्तम् । योगस्य परमेश्वर इवान्यत्रापि सम्भवात् । ईश्वरे रूढेरभावेनान्यत्र तदाधिक्यादिति । तत्र योगस्योभयत्र साम्यं तावन्निराकरोति- शब्देति ॥ %<शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात् ॥ MAnuv_1,1.234cd //>% न्यायसुधा: इन्द्रादिशब्दप्रवृत्तिहेतूनां परमैश्वर्यादीनां तस्मिन्परमेश्वरे मुख्यसम्बन्धादिन्द्रादिशब्दानां तद्वाचकत्वमेव । तस्यैव हि परमैश्वर्यमनवधिकं स्वतन्त्रं च । अन्यत्रापि तथा चेत्को विशेष इति तत्रोक्तम्- अन्यार्थेष्विति ॥ %% *3,490f.* न्यायसुधा: यतो ऽन्यार्थेषु पुरन्दरादिषु हेतोः शब्दप्रवृत्तिहेतोरैश्वर्यादेरल्पता । देशतः कालतःस्वरूपतश्च सावधिकत्वात् । अल्पस्यापि भगवन्निमित्तत्वाच्चेति । एतदुक्तं भवति । अवयवार्थमनुसृत्य वृत्तिर्हि योगः । अवयवार्थश्च यथा यथोत्कृष्टते तथातथा योगवृत्तेरप्युत्कर्षेण भाव्यम् । निमित्तवैचितृये नैमित्तिकावैचितृयस्यानुपपत्तेः । अवयवार्थश्च परमेश्वरे ऽनवधिकः स्वतन्त्रश्च । अर्थान्तरे ऽल्पः पराधीनश्च । अतः कथं योगस्योभयत्र साम्यम् । किन्त्वीश्वरे महायोगो ऽन्यत्र योगमात्रमिति स एव शब्दमुख्यार्थ इति । यदुक्तमीश्वरे शब्दानां रूढिर्नास्तीति तन्निराकरोति- बहुलेति ॥ %<... बहुलातिप्रयोगतः ॥ MAnuv_1,1.235d // रूढमित्येव साध्यं स्याद् ... ॥ MAnuv_1,1.236a //>% *3,491* न्यायसुधा: बहुलातिप्रयोगतो हेतोः शब्दजातं हरौ रूढमेवेति साध्यं स्यात् । अयं प्रयोगः । विमताः शब्दा हरौ रूढाः । बहुलातिप्रयोगवत्त्वात् । नारायणादिशब्दवदिति । प्रयोगवत्त्वं च यौगिकेष्वमुख्येषु चास्तीत्यतो बहुलेत्युक्तम् । अज्ञातमुख्येष्वमुख्येष्वपि बहुलप्रयोगो ऽस्तीत्यतो ऽतिप्रयोगत इत्युक्तम् । पूज्यप्रयोगो ह्यतिप्रयोगः । पूज्यता चाविवेकपूर्वकत्वाभावः । नच रूढयोगे रूढोपचारे रूढलक्षणायां व्यभिचारः । तत्रापि रूढिसद्भावेन सपक्षत्वात् । समाहारवृत्तयो हि ताः । *3,496* नन्वसिद्धो ऽयं हेतुः । इन्द्रादिशब्दानां परमेश्वरे प्रयोगस्यैवाभावादित्यत आह- रूढिरिति ॥ %<... रूढिर्हि द्विविधा मता । अविद्वद्विद्वदाप्त्यैव ... ॥ MAnuv_1,1.236bc //>% *3,496f.* न्यायसुधा: अत्र रूढिरिति रूढिज्ञापको बहुलातिप्रयोगो लक्ष्यते । आप्तिः सम्बन्धः । तत्राविद्वत्सम्बन्धिनो बहुलातिप्रयोगस्याभावे ऽपि विद्वत्सम्बन्धिने भावान्नासिद्धिरिति भावः । अस्त्वेवमीश्वरे('पि)रूढिः शब्दानाम् । तथापि लोके ऽपि तद्भावात्साम्यमेव । ततश्च हरिरेव मुख्यवाच्य इति नोपपद्यत इत्यत आह- मुख्येति ॥ *3,497* %<... मुख्या हि विदुषां तु सा ॥ MAnuv_1,1.236d //>% न्यायसुधा: विदुषां बहुलातिप्रयोगानुमिता सा रूढिर्मुख्या हि यस्मात्तस्मान्न साम्यमिति शेषः । कथं मुख्यत्वमित्यत आह- विद्वदिति ॥ %% *3,497f.* न्यायसुधा: वैदिकबहुलप्रयोगानुमिता हि विद्वद्रूढिरित्युच्यते । सा च लौकिकमात्रप्रयोगानुमिताया मुख्येति स्फुटमेवेति । ननु वैदिकेति कथम् । टिढ्ढाणञ् इत्यादिना ङीपा भवितव्यम् । मैवम् । परमवैदिकत्वख्यापनार्थत्वात् । अथवा वैदिकाः प्रयोगा अस्यां सन्ति ज्ञापका iti"ar÷àdibhyo 'c' इत्यचि कृते वैदिकेति भवति । यद्वा वैदिकानां पुरुषाणामास्यादिति तत्प्रयोगात्सिद्धेति । हेत्वन्तरमाह- सेति ॥ ल्यब्लोपनिमित्ता पञ्चमी । यतः सा विद्वद्रूढिर्योगमविहायैवोपलभ्यते । न त्वविद्वद्रूढिवत्सङ्केततुल्यातो ऽपि सा मुख्येति । *3,500* ततः किमित्यत आह- तस्मादिति ॥ %% न्यायसुधा: यस्मादेवं विष्णौ महायोगो मुख्या च रूढिः । अन्यत्र योगमात्रममुख्यरूढिश्च तस्मात्सर्वशब्दमुख्यार्थता विष्णोरुपपन्नेति । उपसंहरति- इति कृत्वेति ॥ %<... कृत्वा हृदि प्रभुः ॥ MAnuv_1,1.237d // समन्वयं साधयति ... ॥ MAnuv_1,1.238a //>% न्यायसुधा: एतां सङ्गतिमेतां चोपपत्तिं हृदि कृत्वा सूत्रकृदानन्दमयो ऽभ्यासादित्यशेषगुणिसामान्यवाचकादिशब्दानां मुख्यया वृत्त्या हरौ समन्वयं साधयति । अतो युक्तमेवैतद्वयाख्यानमिति । ॥ इति श्रीमन्न्यायसुधायामानन्दमयाधिकणम् ॥ ___________________________________________________________________________ [======= JNys_1,1.V: अन्तस्थत्वाधिकरणम् =======] ॥ अथ अन्तःस्थत्वाधिकरणम् ॥ ॥ ओं अन्तस्तद्धर्मोपदेशात् ओं ॥ *3,502* ## स्यादेतत् । यद्यानन्दमयो ऽभ्यासादिति वदतः सूत्रकारस्यैतावानर्थो ऽभिमतो भवेत्तर्हि तत एव गतार्थत्वादन्तस्तद्धर्मोपदेशादित्याद्यधिकरणानामनुत्थानमेव स्यात् । पदार्थान्तरविषयौ हि रूढियोगावाश्रित्यैव तत्र पूर्वपक्षप्रवृत्तिः । यथोक्तं भाष्ये । तत्रान्यविषयाया रूढेरविद्वद्रूढित्वेन भगवद्विषयाया विद्वद्रूढितो, योगस्य चाल्पभगवदधीनप्रवृत्तिनिमित्तसापेक्षस्य निरवधिकापरतन्त्रप्रवृत्तिनिमित्तापेक्षान्महायोगादुपपादितमेव दुर्बलत्वमिति कुतो ऽधिकरणान्तरस्यावकाशः । सत्यम् । तथाप्यभ्यधिकाशङ्कासद्भावेनाधिकरणान्तरारम्भोपपत्तिरित्याशयवान्स्तावदधिकाशङ्काप्रवर्तनपूर्वकमन्तस्तद्धर्मोपदेशादित्याद्यधिकरणतात्पर्यं दर्शयतिदेवानामिति ॥ ॥ ओं अन्तस्तद्धर्मोपदेशात् ओं ॥ %<... देवानां तत्र शक्तताम् । आशङ्कय ... ॥ MAnuv_1,1.238b-c //>% न्यायसुधा: तैत्तिरीयाः पठन्ति । अन्तःप्रविष्यं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवा इति । तत्र संशयः । किमयमन्तःप्रविष्यः परमात्मोतान्य इति । अन्य इति तावत्प्राप्तम् । कुतः । इन्द्रो राजा जगतो य ईशे । त्वष्टारं रूपाणि विकुर्वन्तं विपश्चितं ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मानं सवितारं बृहस्पतिमितीन्द्रादिश्रुतेः । सप्त युञ्जन्ति रथमेकचक्रमित्यदित्यलिङ्गाच्च । अन्नं ब्रह्मेत्यादिश्रुत्या तद्धेतुव्यपदेशादिलिङ्गेन चातीताधिकरणेन निर्णयः कृतः । न चेन्द्रादिश्रुतिरन्यत्र नेतुं शक्यते । पुरन्दरादिषु रूढत्वाद्यौगिकत्वाच्च । ननूक्तमत्रान्यत्र रूढेरविद्वत्सम्बन्धित्वाद्योगस्य च परमेश्वरायत्ताल्पनिमित्तत्वादमुख्यतेति । सत्यम् । तदन्नौषध्यादिपदार्थेषु स्यात् । नतु पुरन्दरादिषु । तत्रेन्द्रादिशब्दप्रवृत्तिनिमित्तस्य परमैश्वर्यादेरनवधिकस्यापरायत्तस्य विद्यमानत्वेन मुख्ययोगोपपत्तेः । अशक्तेषु खलु सामन्तादिष्वैश्वर्यादिकमल्पं परायत्तं च भवति । देवास्त्वप्रतिहतशक्तयः कथमेवं भवेयुः । तथाच श्रुतिः । इन्द्रो वै देवानामोजिष्ठ इत्येवंजातीयका । *3,507* %<... तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥ MAnuv_1,1.238cd //>% न्यायसुधा: रूढिरपि purandaràdiùvindràdi÷abdànàü"indrasya नु वीर्याणि प्रवोचम्' इत्यादि मन्त्रेषु बहुलप्रयोगदर्शनेन विद्वत्सम्बन्धिनी मुख्यैव । तेषामतत्परत्वे तद्यजनादौ विनियोगानुपपत्तेः । न च स्वतन्त्रानवधिकैश्वर्यादिकमनेकेषां विरुद्धमिति वाच्यम् । इन्द्रादीनां परमेश्वरात्मकत्वात् । स एव हि कायर्वशात्तत्तदुपाधिभेदभिन्नस्तास्ताः संज्ञा लभते । कुत एतदिति चेत् । एतत्प्रकरणगतवाक्यशाबल्यान्यथानुपपत्त्येति तावद्ब्रूमः । तथाहि । अदृश्ये ऽनात्म्य इत्यानन्दमयलक्षणत्वेनोक्तमदृश्यत्वमिह न विजानन्ति देवा इत्युच्यते । समानाधिकरणानि चेन्द्रादिश्रुतिलिङ्गानि । नचैकं वाक्यमनेकविषयं (सं)भवति व्याघातात् । यथोक्तम् । अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यादिति । न चात्रैकोपादानेनापरपरित्यागे कारणमस्ति । तथाच पुराणवाक्यम् । "अहं भवो भवन्तश्च सर्वं नारायणात्मकम्' इत्यादि । अत एव भेदव्यपदेशस्तदितरविषयो व्याख्येयः । नचैवं सति विनिगमने कारणाभावः । अनुपहितधर्माणामुपहिते सम्भवाद्वैपरीत्यस्यासम्भवात् । तस्मादिन्द्रादय एवान्तःप्रविष्टत्वेन प्रतिपाद्यन्त इति । एवं देवानामिन्द्रादीनां तत्र स्वतन्त्रानवधिकेन्द्रादिशब्दप्रवृत्तिनिमित्तवत्तायां शक्तताम् । ततश्चेन्द्रादिशब्दानां तत्र महायोगवृत्तिमिति शेषः । तथा तच्छब्दानामिन्द्रदिशब्दानां तत्र पुरन्दरादि(षु)देवेषु स्वयमपि साक्षादपि विद्वत्सम्बन्धिनीमपीति यावत् । रूढिं चाभ्यधिकामाशङ्कय । *3,513* %% न्यायसुधा: स्वयं सूत्रकारो ऽन्तस्तद्धर्मोपदेशादिति सूत्रेणान्तःप्रविष्यो विष्णुरेव । समुद्रे ऽन्तः कवयः । यस्याण्डकोशं शुष्ममाहुः । ब्रह्मा तपसान्वविन्ददिति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्वब्रह्मतापोलभ्यत्वादिधर्मोपदेशात् । तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् । न चेन्द्रादिश्रुतिलिङ्गविरोधः । निरवकाशलिङ्गबलेन तद्बाधोपपत्तेः । नच तेषामपि निरवकाशत्वम् । इन्द्रं मित्रं वरुणमग्निमाहुरित्यादिना तेषां भगवति विद्वद्रूढिसद्भावस्य सिद्धत्वात् । महायोगस्य च सुप्रसिद्धत्वात् । इन्द्रादिगतस्य परमैश्वर्यादेरल्पता परमेश्वराधीनता च श्रुतिपुराणादिप्रसिद्धा । शक्तेरप्यस्मदाद्यपेक्षयाऽधिक्यमात्रमेव नतु निरर्गलत्वमपि । अन्यथानेकेश्वरविरोधश्च । विद्वद्रूढिरपीश्वरसन्निधाननिमित्तैव । इत्येवं समुद्रान्तःस्थितत्वाद्यैर्विष्णुधर्मैरन्तःप्रविष्टत्वस्य विष्णुनिष्ठतां तथा तच्छब्दानामिन्द्रादिशब्दानामपि विष्णुरूढताम् । उपलक्षणमेतत् । तत्र यौगिकत्वं च साधयित्वा । ## *3,515* %<... अभिदां तैश्च पुनरेव न्यवारयत् ॥ MAnuv_1,1.239cd //>% न्यायसुधा: ननूक्तरीत्या देवानां परमेश्वरात्मकत्वेन समुद्रान्तःस्थितत्वादिकं (सर्वं) सम्भवतीत्येवं तैर्देवैरेवे(री)श्वरस्याभिदां च पुनराशङ्कय भेदव्यपदेशाच्चान्य इति सूत्रेण, अन्यश्चासाविन्द्रादिदेवेभ्यो ऽन्तःप्रविष्यः । इन्द्रस्यात्मेत्यादिविशेषविषयभेदव्यपदेशादभेदे प्रमाणाभावाच्च । नच वाक्यशाबल्यम् । सर्वस्येश्वरपरताया उक्तत्वात् । पुराणस्थेश्वरसन्निधानातिशयविषयत्वादित्येवं न्यवारयदित्यर्थः । अत्र पुनरित्याशङ्काऽवृत्तिमात्रमाचष्टे । तैरेवेत्यवधारयता प्रकारान्तरेण भेदसूत्रस्य पुनरुक्तता निरस्ता भवति । यद्यप्ययं लिङ्गातमकः शब्दस्तथापीन्द्राद्यनेकनामसमन्वयलाभादत्र निर्णीत इत्यदोषः । *3,517* kecidetatsåtradvayaü"atha य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते, य एषो 'न्तरक्षिणि पुरुषो दृश्यते' इति छान्दोग्योक्ताक्ष्यादित्यान्तस्थपुरुषस्येश्वरत्वसमर्थनपरत्वेन व्याचक्षते । तद्वा निरकर्तुमेवेत्युक्तम् । तथात्वे ह्यन्तर उपपत्तेरित्यस्यानारम्भप्रसङ्गः । य एषो ऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचेत्येतद्वाक्यमधिकृत्य तत्प्रवृत्तमिति चेन्न । वाक्यभेदेनाधिकरणभेदे शास्त्रापर्यवसानप्रसङ्गात् । सन्ति च तत्राप्यमृतत्वादयो ब्रह्मधर्माः । नन्वधिकाशङ्कया तदारम्भो भविष्यति । तथाहि । एष दृश्यत इति तावत्प्रत्यक्षे ऽर्थे प्रयुज्यते । ब्रह्म तु परोक्षं न तथा निर्देशविषयो भवितुमर्हति । युज्यते चैतत्प्रतिबिम्बे । प्रथमावगतात्प्रत्यक्षाभिधानाच्छायापुरुषे ऽधिगते तदुपरक्तायां बुद्धौ प्रतीयमानां अमृतत्वादयः स्तुत्या कथञ्चिद् व्याख्येया इति । तदिदं पुनरुक्तिभयसम्भ्रान्तेन भाषितम् । यतो अत्रापि य एषो ऽन्तरक्षिणि पुरुषो दृश्यत इति प्रत्यक्षाभिधानमस्ति । तदत्र यथा परमात्मनि सावकाशितं तथा तदपि भविष्यतीति का तत्राप्यधिकाशङ्का । तर्ह्यत्र परोदाहृतमेवास्तु विषयवाक्यम् । तत्रान्तःप्रविष्यमित्याद्यन्तद्भविष्यतीति चेन्न । स्थानादिभेदव्यपदेशादिना तत्र तस्यैवोदाहरणत्वप्रतिभासनात् । तस्माद्वाक्यज्ञानदरिद्राणां व्याख्यानमुपेक्षणीयमिति । ॥ इति श्रीमन्न्यायसुधायां अन्तःस्थत्वाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,1.VI: आकाशाधिकरणम् =======] *3,521* // अथ श्रीमन्न्यासुधायां आकाशाधिकरणम् ॥ एवमधिदैवविषयशब्दसमन्वयमभिधायाधुना अधिभूतविषयशब्दसमन्वयं प्रतिपिपादयिषुराकाशस्य भूतेषु प्राधान्यात्तच्छब्दसमन्वयं हरावाह सूत्रकारः- आकाशस्तल्लिङ्गादिति ॥ #<आकाशस् तल्लिङ्गात् । BBs_1,1.22 |># छन्दोगाः पठन्ति । अस्य लोकस्य का गतिरित्याकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषो ऽनन्त इति । तत्र संशयः । किमयमाकाशः परमात्मोत भूतमिति । भूतमिति तावत्प्राप्तम् । कुतः । आकाशशब्दस्य योगरूढिभ्यां भूते प्रसिद्धत्वात् । आकाशनमवकाशत्वं खल्वाकाशशब्दनिर्वचनलब्धम् । तच्च भूते सुप्रसिद्धम् । प्रयोगश्च लोकवेदयोराकाशशब्दस्य भूतविषयो बहुलः । ननु च सर्वाणि ह वेत्याद्युक्तलिङ्गबलात्परमात्मा किं न स्यात् । लिङ्गाच्छ्रुतेर्बलवत्त्वादिति ब्रूमः । नच बहुत्वेन लिङ्गानां प्राबल्यम् । तथापि साम्येनानिर्णयात् । नच साम्यमपि । यथाऽहुः । "द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः । तयोः स्वभावो बलवानुपजीव्यादिकश्च सः' इति । कुत्रिमाकृत्रिमयोरकृत्रिमं हि ज्यायः । अतः प्रथमावगतस्वभावबलवच्छ्रुत्यनुरोधेन लिङ्गानि कथञ्चिद्योज्यानीति । नन्वन्तस्तद्धर्मोपदेशादित्यनेनैव परिहृतमेतत् । इन्द्रादिशब्दवदाकाशशब्दस्यापि भूते ऽमुख्यया वृत्त्या प्रवृत्तस्य महायोगविद्वद्रूढिभ्यामीश्वरवाचिनस्तद्बुद्धयाधायकत्वमेव हि न्याय्यम् । सुतरां च निरवकाशलिङ्गबलादिति । नच काचिदभ्यधिका शङ्कास्तीत्यतो ऽनारम्भणीयमिदं सूत्रमिति । *3,523* तत्राभ्यधिकां शङ्कां दर्शयति- चेष्या हीति ॥ %% *3,523f.* न्यायसुधा: युक्तमिन्द्रादिशब्दानां पुरन्दरादिष्वमुख्यत्वम् । निरवधिकस्य प्रवृत्तिनिमित्तस्यैश्वर्यादेरसम्भवात् । अल्पस्यापि परमेश्वरायत्तत्वात् । युक्तं च स्वतन्त्रानवधिकैश्वर्यादिमति परमेश्वरे मुख्यत्वम् । न चैवमाकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं भूते निरवधिकं न सम्भवति । क्वचित्कदाचिदप्यभावाभावात् । नापीश्वरायत्तम् । ऐश्वर्यं हि वर्षणशासनपालनादिरूपा चेतनसम्बन्धिनी चेष्या । सा चागन्तुकज्ञानेच्छादिकारणव्यपेक्षत्वात्स्वयमागन्तुकत्वाच्च कारणद्वारा स्वरूपतश्च परमेश्वरप्रसादाऽयत्तेति युज्यते । आकाशादिशब्दप्रवृत्तिनिमित्तं तु विवरत्वादिकं न तावदागन्तुकज्ञानादिकारणद्वारा परमेश्वरायत्तम् । अचेतनाश्रितत्वात् । नापि स्वरूपतः । स्वभावत्वादनागन्तुकत्वात् । नचाकाशशब्दस्येश्वरे योगः सम्भवति । तस्य मनागप्यवकाशत्वाभावात् । तस्मादाकाशशब्दं भूतमेवेत्यभ्यधिकाशङ्कानिवृत्त्यर्थं सूत्रितमिति शेषः । विवरादिरिति भावप्रधानो निर्देशः । आदिग्रहणेनाकाशग्रहणमुपलक्षणमिति सूचयति । ततः परमेश्वरात् । तदायत्त इति यावत् । कथमित्याक्षेपे । *3,527* नन्वत्राकाशः परमात्मा तल्लिङ्गादित्येतावदुच्यते । न पुनरुक्तपूर्वपक्षाच्छादकं किञ्चिदित्यतः सूत्रस्यार्थान्तरमाह- आकाश इति ॥ %<... आकाश इति नाम च । परतो ऽपिवरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ॥ MAnuv_1,1.241b-d //>% *3,527f.* न्यायसुधा: आकाशनामबलात्खलु परेण भूतमाशङ्कितम् । नच तद्युक्तम् । यतो निरवकाशात्परोवरीयस्त्वादेरनेकस्माल्लिङ्गादाकाश इति नाम च हरेर्भवेत् । वाचकमिति शेषः । अत्रोपसर्जनतया समासे निर्दिष्येनापि वरीयस्त्वेन बुद्धया विविक्तेन परतो ऽपीत्यस्य सम्बन्धो नानुपपन्नः । सर्वभूतोत्पत्तिकारणत्वपूर्वादिति वक्तव्ये परोवरीयस्त्वपूर्वादित्युक्तम् । प्रथमप्रतीतस्यापि सर्वभूतकारणत्वादेर्भूते ऽपि कथञ्चिद्वयाख्यातुं शक्यत्वात् । परोवरीयस्त्वादेः सर्वथापि तत्र नेतुमशक्यत्वात् । *3,529* तथाहि । अस्य लोकस्य का गतिरिति पृथिवीगतिप्रश्नस्याकाश इत्युत्तरमभिधाय कथमेतत्, अपां कार्यं हि पृथिवी, तत्रैव (च)लीयत इति तासामेव पृथिवीगतित्वोपपत्तेरित्याशङ्कय मैवम् । मूलकारणत्वादित्याह- सर्वाणीति ॥ नच तर्ह्यात्मन आकाशः सम्भूत इति श्रुतेरात्मा वक्तव्य इति वाच्यम् । भूतविषयविचारे वियत एव वक्तव्यत्वात् । नच आकाशस्यापि भूतत्वात्सर्वाणीति विरुद्धम् । इदं सर्वमसृजतेतिवत्तद्वयतिरिक्तग्रहणेपपत्तेः । नचावधारणानुपपत्तिः । परम्परया भूतोपादनास्यापरस्याभावात् । कथमस्य भूतोत्पत्त्यादिहेतुत्वम् । भूतेषु ज्येष्ठत्वादित्याह- आकाशो ह्येभ्यश्चतुर्भ्यो भूतेभ्यो ज्यायानिति ॥ न केवलमुत्पत्तिलयकारणत्वाद्गतिः । किं नाम कारणेषु स्थितं कार्यमिति श्रुतेराश्रयत्वादपीत्याह-आकाशः परायणमिति ॥ न चास्य लोकस्येति प्राणिनिकायाभिधानम् । येन सर्वभूतशब्दो ऽपि तत्परः स्यात् । न प्रतिष्ठां लोकमतिनयेदिति पृथिव्याः प्रकृतत्वात् । *3,531f.* नच परोवरीयस्त्वादिकं शक्यमेवं कथञ्चिद्वयख्यातुम् । निरुपचरितं सर्वोत्तमत्वं हि परोवरीयस्त्वम् । अन्यथा ज्यायानित्यनेनैव गताथर्त्वप्रसङ्गात् । उद्गीथत्वं चोमित्येतदक्षरमुद्गीथमित्युक्तत्वान्न कथञ्चिदन्यत्र नेतुं शक्यते । आरोपो ऽयमिति चेन्न । बाललीलाथर्त्वप्रसङ्गादुपनिषदाम् । अनन्तत्वं चाकाशस्य देशकालधर्मैरन्तवतो न सम्भवत्येव । आपेक्षिकं तु प्रकृतविरुद्धम् । पृथिव्याः sàmagatitvam"antavadvai खलु सौम्य ते साम' इति निराकृत्य स्वयमप्यन्तवन्तमाकाशमभिदधता किमधिकमाचरितं स्यात् । अतो ऽनन्तत्वमपि निरुपचरितमेवेति । *3,532* नन्वाकाशश्रुतिरपि निरवकाशेत्युक्तम् । सत्यम् । दुरुक्तं तत् । नहि देशकालाभ्यां परिच्छिन्नस्याकाशस्यावकाशदातृत्वं निरवधिकं सम्भवति । नापि स्वतन्त्रं परमेश्वरायत्तत्वात् । तत्कुत इत्यत आह- नभ इति ॥ %% न्यायसुधा: आदिग्रहणेन सर्वभूतगुणैर्युक्तमित्यादेः सङ्ग्रहः । तेन यदुक्तं परमेश्वरे योगानुपपत्तिरिति तदपि समाहितं भवति । आकाशे ऽवकाशदातृत्वमीश्वरस्यापि पृथक्तद्वत्त्वं चावगम्यत इति शेषः । उपपत्तिं तु वक्ष्यामः । तस्मादाकाशोपलक्षितसकलाधिभूतशब्दपरममुख्यवाच्यो भगवान्हरिरिति सिद्धम् । ॥ इति श्रीमन्न्यायसुधायां आकाशाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,1.VII: प्राणाधिकरणम् =======] *3,535* // अथ प्राणाधिकरणम् ॥ इदानीमाध्यात्मिकशब्दसमन्वयं सिषाधयिषुः प्रधानत्वात्प्राणशब्दसमन्वयार्थं सूत्रयामास- अत एव प्राण इति ॥ ॥ ओं अत एव प्राणः ओं ॥ ## तैत्तिरीयके श्रूयते । तद्वै त्वं प्राणो ऽभवः । महान्भोगः प्रजापतेः । भुजः करिष्यमाणः यद्देवान्प्राणयो न वेति । तत्र संशयः । किमयं प्राणः परमात्मोत मुख्य इति । वायुवृत्त्यादेः प्राणशब्दप्रवृत्तावपि वाक्यार्थस्य सर्वथाप्यनुपपत्तेर्न संशयविषयत्वम् । न ह्यचेतनं प्रति त्वमेवमभव इति बुद्धिमतोच्यते । किं तावत्प्राप्तम् । मुख्य इति । कस्मात् । प्राणशब्दस्य लोकवेदयोर्मुख्यप्राणे प्रयोगप्राचुर्यात्प्राणन्त्यनेनेति निरुक्तिसम्भवाच्च । नन्वेतदपि पूर्वन्यायेन परिहृतं न सूत्रारम्भं प्रयोजयतीति । अतो ऽभ्यधिकाशङ्का दर्शयति- अध्यात्ममिति ॥ %<... अध्यात्ममन्वयव्यतिरेकतः । प्राणादिहेतुतादृष्टेर् ... ॥ MAnuv_1,1.241bc* //>% न्यायसुधा: आत्मानमधिकृत्य तस्य भोगायतनत्वेन वर्तत इत्यध्यात्मं शरीरं तस्मिन्प्राणः प्राणनं जीवनम् । आदिग्रहणाच्चेष्योपादीयते । मुख्यस्येति शेषः । मुख्य एवात्र प्राणो भवितुमर्हतीति वाक्यशेषो ऽत्राध्याहार्यः । *3,538* ततश्चायमर्थः । उपपद्यते तत्रेन्द्रादिश्रुतेराकाशादिश्रुतेर्वापहारः । प्रवृत्तिनिमित्तस्यान्यत्र मुख्यस्यासम्भवात् । परमात्मनि च सम्भवात् । न चैवं प्रकृते । जीवनचेष्याहेतु(त्वं)ता हि प्राणशब्दप्रवृत्तिनिमित्तम् । तच्च मुख्ये सम्भवति । शरीरे, सति मुख्ये, जीवनादिकं भवति । नासतीत्यन्वयव्यतिरेकाभ्यां मुख्यस्य जीवनादिहेतुतादृष्टेः । ननु वायुविकारान्वयव्यतिरेकानुविधायित्वं जीवनादेः प्रतीयते । मुख्यस्य तु तद्धेतुता साध्यत इति किं केन सङ्गतम् । मैवम् । वायुविकारशरीरत्वान्मुख्यस्येति । अथवा प्राणादिहेतुताया अदृष्टेरिति व्याख्येयम् । परमात्मन इति शेषः । अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्या । नच परमात्मनः प्राणशब्दप्रवृत्तिनिमित्तजीवनादिहेतुतावगमकान्वयव्यतिरेकौ पश्याम इति भावः । यद्वा यदत्र वाक्ये देवान्प्राणय इतीन्द्रियप्राणनमुक्तम् । यच्च प्रजापत्युपलक्षितानां सकलजीवानां भोगकारणत्वम् । तदुभयमप्यध्यात्ममन्वयव्यतिरेकाभ्यां मुख्यस्य दृश्यते न परमात्मनः । अतो युक्तिसंवादान्मुख्यविषयमेवेदं वाक्यमिति । नचात्र पूर्ववदनन्यथासिद्धं किमपीश्वरलिङ्गमस्ति । येन श्रुतिबाधं प्रत्येष्याम इति पूर्वपक्षशेषः । *3,541* नन्वेवं चेन्न सूत्रमेतदाच्छादकमित्यतस्तस्य तात्पर्यमाह- अतिदेशो हीति ॥ %<... अतिदेशो हि तादृशः ॥ MAnuv_1,1.241*d //>% न्यायसुधा: हिशब्दो हेतौ । एवमधिकाशङ्कया पूर्वपक्षे प्राप्ते सूत्रकृता तादृशः पूर्वोक्तसमानस्य परिहारन्यायस्यातिदेशः कृतो यस्मात्तस्मादुक्ताशङ्काच्छादकं भवत्येवेदं सूत्रमिति योज्यम् । यद्वा किमनेनाधिकाशङ्काव्युत्पादनेन । यथाभाष्यमेव पूर्वपक्षः किं न स्यादित्यत्रेदमुक्तम् । तादृशो ह्यतिदेशो यत् आशङ्काया आधिक्ये सति परिहारस्य समानत्वम् । यद्याशङ्कायां न विशेषस्तर्हि पूर्वेणैव परिहृतत्वात्प्राचीनन्यायातिदेशनमनर्थकं स्यात् । प्रत्युदाहरणं शङ्कापरिहारे शास्त्रापर्यवसानप्रसङ्गात् । यदि च परिहारो ऽविशेषितो न स्यात्कथं तर्ह्यत एवेत्यतिदेश इति मन्दव्युत्पादनार्थमिदमुक्तम् । भाष्ये ऽप्यस्य सर्वस्यापि स्वीकारार्थं प्रसिद्धेरित्याह । *3,542* अतिदेशाथर्माह- लिङ्गमिति ॥ %% *3,542f.* न्यायसुधा: हरिरिति वक्ष्यमाणं सिंहावलोकनन्यायेनात्रापि सम्बद्ध्यते । तेनैवशब्दस्य सम्बन्धः । अथवा सौत्रस्यैवशब्दस्यानुवादेन बलवदिति व्याख्यानम् । "शब्दादेव प्रमितः' इति यथा । यतस्तस्मादित्यध्याहार्यम् । ततश्चायमर्थः । हरिरेवात्र प्राणः स्यात् । कुतः? यतो 'त्र वैष्णवं लिङ्गं श्रूयते तस्मात् । "श्रीश्च ते लक्ष्मीश्च पत्न्नयौ' इति सन्निहितवाक्ये श्रूयमाणस्य श्रीलक्ष्मीपतित्वस्य मनसाप्यन्यत्राशक्यचिन्तनस्य बलवत्त्वादिति । ननूक्तं प्राणश्रुतिरपि निरवकाशा । शब्दप्रवृत्तिनिमित्तस्य प्राणनादिहेतुत्वस्यान्वयव्यतिरेकाभ्यां मुख्ये दृष्टत्वात्परमेश्वरे तदभावादित्यत्राप्येतदेवोत्तरम् । प्राणनादिहेतुत्वलिङ्गं प्राणशब्दप्रवृत्तिनिमित्तो धर्म इति यावत् । हरावेव मुख्यं स्यान्न मुख्य इति । *3,544* कुतो जीवनादिहेतुत्वं हरौ मुख्यम् । अन्वयव्यतिरेकयोरभावादित्यत आह- प्रेरक इति ॥ %<... प्रेरको ऽस्यापि यद्धरिः ॥ MAnuv_1,1.243(d) //>% न्यायसुधा: अस्य जीवनादेर्मुख्याधीनतया प्रतीतस्यापीत्यपेरर्थः । यत् यस्मात्"÷rutaþ' इति शेषः । अयमर्थः । मा भूतामन्वयव्यतिरेकावीश्वरस्य जीवनादिहेतुतासाधकौ । तथापि श्रुतिबलात्सेत्स्यति । न ह्यन्वयव्यतिरेकावेव कारणतायां प्रमाणम् । तथा सति स्वर्गादावग्निहोत्रादेः कारणता न स्यादिति । तर्हि प्रमाणद्वयबलाद् द्वयोरपि जीवनादिहेतुत्वेन कुतो हरावेव तन्मुख्यमिति च न वाच्यम् । यतो ऽस्य मुख्यस्यापि हरिः प्रेरकः श्रूयत इति । मुख्ये कथं न मुख्यं जीवनादिहेतुत्वमित्यस्याप्येतदेवोत्तरम् । नहि परप्रेरणया भवत्तस्मिन्मुख्यमिति सम्भवतीति । *3,544f.* अथवा जीवनादिहेतुतासाधनाय यदन्वयव्यतिरेकानुविधायित्वं लिङ्गमुक्तं तद्विष्णुपक्ष एव मुख्यं स्यात् । न मुख्यपक्ष इति योज्यम् । उभयत्र हेतुमाह- प्रेरक इति ॥ यथा वायुविकारनिष्ठान्वयव्यतिरेकौ तस्य मुख्यशरीरत्वान्मुख्यविषयावङ्गीक्रियेते । तथास्य मुख्यस्यापि हरिः प्रेरक इति तद्विषयाविति । मुख्ये न मुख्यं लिङ्गमित्यस्याप्येतदुपपादकम् । अनन्यथासिद्धान्वयव्यतिरेकौ हि कारणकॢप्तिं कुर्वते । न चेह तथास्ति । यतः परमेश्वरावस्थानमेव जीवनकारणम् । मुख्यस्तु तदायत्तस्तच्छरीररूपस्तस्मिन्नवस्थिते ऽवतिष्ठते निर्गते निर्गच्छतीति । संवदतीमं सर्वमप्यर्थं श्रुतिः । "न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ' इत्येवंजातीयका । एवमेव yuktayànukålyaparihàràyàpi"liïgam' इत्यादिकमेव योजनीयमिति । *3,549* अत्र केचित् । "प्राणस्य प्राणं प्राणबन्धनं हि सोम्य मनः' इति चोदाहरन्ति । तदयुक्तमित्यपरे । शब्दभेदात्प्रकरणवशाच्च संशयानुपपत्तेः । यथा पितुः पितेति प्रयोगे ऽन्यः पिता षष्ठीनिर्दिष्यो ऽन्यः प्रथमानिर्दिष्यः पितामह इति गम्यते । तद्वत्प्राणस्य प्राणमिति शब्दभेदात्प्राणादन्यः प्राणस्य प्राण इति निश्चीयते । नहि स एव तस्येति भेदनिर्देशो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्प्रकरणनिर्दिष्य इति गम्यते । यथा jyotiùyomàdhikàre"vasante वसन्ते ज्योतिषा यजेत' इत्यत्र ज्योतिःशब्दो ज्योतिष्योमविषयो भवति । तथा परस्य ब्रह्मणः prakaraõe"pràõabandhanaü हि सोम्य मनः' इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् । kintu"prastotaryà देवता प्रस्तावमन्वायत्तेत्युपक्रम्य ÷råyate"katamà सा देवता' इति । "प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति । प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता' इत्येतदुदाहरणवाक्यमिति । *3,551* एतदप्ययुक्तम् । संशयपूर्वपक्षयोरनुत्थानात् । "ननु प्राणबन्धनं हि सोम्य मनः'"प्राणस्य प्राणम्' इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते । वायुविकारे तु प्रसिद्धो लोकवेदयोः । अतः प्राणशब्देन कतरस्योपादानमिति भवति संशयः । मैवम् । वायुविकारे देवताशब्दस्य प्रस्तावमन्त्रायत्तत्वस्य चासम्भवात् । चेतनस्य हि देवताशब्दो मन्त्राधिष्ठानं (नत्वं)चोपपन्नम् । किञ्चात्र भूतानां संवेशनमुद्गमनं च पारमेश्वरं कर्म प्रतीयते । तेन पूर्ववत्तद्ग्रहणमेव युक्तम् । कुतः पूर्वपक्षस्यावकाशः । यतो वा इमानि भूतानीति हि सर्वप्राणिनिकायस्य ब्रह्मण्येव संवेशनं तत एवोद्गमनं च श्रावयति । "सुप्तिजागरयोरपि सता सोम्य तदा सम्पन्नो भवति' इत्यादि । *3,552* ननु मुख्ये ऽपि प्राणे संवेशनोद्गमने दृश्येते । "यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं मनः प्राणं श्रोत्रम् । यदा प्रतिबुद्धयते प्राणादेवाधि पुनर्जायन्ते' इति । एवं तर्हि संशयः स्यान्न पूर्वपक्षः । समबलत्वात् । ki¤ca"yadà वै पुरुषः' इति श्रुतिरपि मुख्यप्राणविषयेति कुतो ऽवगतम् । स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते । प्रबोधकाले च प्रादुर्भवन्तीति प्रत्यक्षानुगुण्यान्मुख्यप्राणविषयत्वं प्राबल्यं च निश्चीयत इति चेन्न । इन्द्रियाणामतीन्द्रियाणां मुख्यप्राणे संवेशाद्गमनयोरप्रत्यक्षत्वात् । अनुमानमस्त्विति चेन्न । परमात्मनो ऽप्यपरिलुप्यमानस्य विद्यमानत्वेनावदारणानुपपत्तेः । *3,555* किञ्चेन्द्रियाणां मुख्यप्राणे संवेशोद्गमनयोः श्रुत्यनुमानसिद्धत्वे ऽपि किमायातं सवर्भूतसम्बन्धिनोस्तयोः इन्द्रियसारत्वात् भूतानां नासङ्गतिरिति चेत् । किमेतदनुमानं सम्भावाना वा । नाद्यः । व्याप्त्यभावात् । द्वितीये तु श्रुत्यनुमाभासमूलसम्भावनामात्रेण श्रुतिबाधया पूर्वपक्ष इति सुभाषितम् । नन्वादित्यो ऽन्नं चोद्गीथप्रतिहारदेवते तावद्ब्रह्मणो ऽन्ये । तत्सा(म्या)मान्यात् प्राणस्यापि न ब्रह्मत्वमिति पूर्वपक्षो ऽस्त्विति चेन्न । निर्णायकाभाव एव प्रायपाठस्यानुसरणीयत्वात् । स्पष्टं चात्र पारमेश्वरं कर्मेत्युक्तम् । अन्यथा छत्रचामराद्यसाधारणलिङ्गसद्भावे ऽपि समान्तसन्निधिमात्रेण राजा न राजा स्यात् । कथं चावधारितमादित्यो ऽन्नं च न ब्रह्मेति । श्रूयते हि tatràpi"sarvàõi ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति' इत्यादि ब्रह्मलिङ्गम् । "अन्नमेव प्रतिहरमाणानि' इति तु प्रायपाठादुपजीवनार्थं ग्राह्यम् । तस्मात्संशयपूर्वपक्षयोरसम्भवान्नेदमुदाहरणम् । किन्तु न्यायविदामग्रेसरेणानन्तवेदविदा भाष्यकृतोपात्तमेवेति सिद्धम् । ___________________________________________________________________________ [======= JNys_1,1.VIII: ज्योतिरधिकरणम् =======] *3,558* ## ज्योतिश्चरणाभिधानादित्यत्राधिकाशङ्का भाष्य एव दर्शिता । यदाहाग्निसूक्तत्वादिति । ॥ इति श्रीमन्न्यायसुधायां प्राणाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,1.IX: गायत्र्यधिकरणम् =======] *3,559* // अथ श्रीमन्न्यायसुधायां गायतृयधिकरणम् ॥ तेन वक्तव्याभावादुत्तरं गायतृयधिकरणमेव विव्रियते । अधिवेदगताशेषनाम्नामुपलक्षणस्य वेदमातुस्त्रैवर्णिकद्वितीयजन्मनि जनन्या गायतृयाः प्राधान्येन तन्नाम्नः समन्वयं प्रतिपादयितुं सूत्रम्- छन्दोभिधानश्चेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दशर्नमिति ॥ ॥ ओं छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनात् ओं ॥ ## छन्दोगाः पठन्ति । गायत्री वा इदं भूतमित्यादि । तत्र संशयः । किं गायत्री ब्रह्म किं(वा) इदं भूतमित्यादि । तत्र संशयः । किं गायत्री ब्रह्म किं (वा) वर्णसमावेशलक्षणो मन्त्र इति । मन्त्र एवेति तावत्प्राप्तम् । कुतः । गायत्रीशब्दस्य छन्दोविशेषे प्रसिद्धत्वात् । नन्वेतदपि पूर्वन्यायेनैव परिहृतमित्यतो ऽभ्यधिकाशङ्कया पूर्वपक्षयति- नित्यत्वादिति ॥ %% न्यायसुधा: भवेदाकाशादिशब्दानां परमात्मपरत्वम् । अन्यगतस्य शब्दप्रवृत्तिनिमित्तस्येश्वरपरतन्त्रत्वेन तत्र मुख्यवृत्त्ययोगात् । यद्यपि विवरत्वादिकं कारणतः स्वरूपतो ऽप्यनागन्तुकम् । तथापि धर्मिण एवाकाशादेरुत्पत्तिविनाशवतो जन्मस्थितिलयेष्वीश्वराधीनत्वे धर्मस्यापि तथाभावो ऽवर्जनीयः । न चाकाशो ऽनादिनित्य इति युक्तम् । आत्मन आकाशः सम्भूत इत्यादिश्रुतिविरोधात् । यस्त्वनादिर्वायमाकाशः' इत्युक्तो ऽव्याकृताकाशः सो ऽनादिनित्यो ऽपि न तत्र पूर्वपक्षिणो विवक्षितः । भूतप्रकरणत्वात् । नचैवं प्रकृते सम्भवति । गायत्रीशब्दप्रवृत्तिनिमित्तं हि गानत्राणकर्तृत्वम् । यथाऽह श्रुतिः । गायति च त्रायते च तस्माद्गायत्रीति तत्र गानकर्तृत्वं नाम अर्थप्रतिपादकत्वम् । त्राणकर्तृत्वं चाध्येतृणां पापाद्रक्षणशक्तिः । तदुभयमपि कथं केन प्रकारेण हरेः अधीनं स्यात् । न केनापि । तथा हि । विवरत्वादिवद्धर्मिणा सहैव तदधीनं वा स्यात् । ध्वनिवत्स्वयमेव वा । नाद्यः । धर्मिणः शब्दस्य वेदस्य नित्यत्वादनादित्वाच्च । धर्मिण एव नित्यत्वे तेन सह पराधीनत्वं कुत इति एवार्थः । न द्वितीयः । अर्थप्रतिपादानादिशक्तेस्तत्स्वभावत्वात् । *3,567f.* %% न्यायसुधा: किञ्चाकाशादिवाक्ये सन्ति पारमेश्वराणि लिङ्गानीति युक्तं तत्र तदाश्रयणम् । नचात्र तथाविधं किमपि पश्यामः । pratyuta"gàyatrã वा इदं सर्वं'"वाग्वै गायत्रि' इत्यादयः शब्द एव प्रसिद्धा बहवः शब्दाः श्रूयन्ते । कथं च तेषां, विना बलवद्बाधकोपनिपातेन (अन्यथार्थता) अन्यार्थता कल्पयितुं युक्ता । अव्यवस्थाप्रसङ्गात् । नच छन्दसः सर्वात्मकत्वानुपपत्तिः । ब्रह्मणो ऽपि साम्यात् । *3,569* नन्वियमेव गायत्री वाक्यशेषे ज्योतिष्ट्वेन पठ्यते । "अथ यदतः परोदिवो ज्योदिर्दीप्यते' इत्यादिना । ज्योतिश्च पूर्वाधिकरणे ब्रह्मेति निर्णीतम् । मैवम् । पूर्वाधिकरणोदाहृतवाक्योक्तस्य ज्योतिषो ब्रह्मत्वे ऽप्यत्र तदनुपपत्तेः । तत्र हि कर्णादिविदूरत्वमुक्तम् । अत्र पुनस्तदेतद्दृष्टं च श्रुतं चेति तद्विपरीतम् । युज्यते च ज्योतिरिति पदं छन्दसि । tatparyàyasya"tejo वै ब्रह्मवर्चसं गायत्रि' इति तेजःशब्दस्य तत्र दर्शनात् । अस्तु và"atha यदतःपरोदिवो ज्योतिः' इत्युक्तं ज्योतिर्ब्रह्म । तथापि गायत्री छन्द एव । उपदेशभेदेन भिन्नप्रकरणत्वादिति । अथवात्राप्यथ यदतःपरो दिव इति वाक्योक्ते ज्योतिषि सन्देहः । किं ब्रह्मोतान्यदिति । उपक्रमे गायत्रीशब्दश्रवणादन्यदिति प्राप्तम् । ननु गायत्रीशब्दस्याकाशादिशब्दवदीश्वरपरत्वोपपत्तेः किमनेनेत्यतो नित्यत्वादित्यादिनाभ्यधिकाशङ्केयमुक्तेति । एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह- इति चेदिति ॥ %% न्यायसुधा: तत्र ब्रूम इत्यध्याहार्यम् । तत् ज्योतिःप्रकरणं गायत्रीप्रकरणं च हरेरेव प्रतिपादकम् । नच गायत्रीपदविरोधः । यतः तत् हरेरेव वाचकम् । कथम् । यस्मात् तत् गायत्रीपदप्रवृत्तिनिमित्तं मुख्यतो हरेरेव । अन्यगतं च हरेरेवाधीनम् । नच ज्योतिषो ब्रह्मत्वे दृष्टत्वाद्यनुपपत्तिः । यतः तत् अधिष्ठानादिद्वारा कर्णादिविदूरस्यैव हरेरुपपद्यते । नचोपदेशभेदानुपपत्तिः । यतस्तद्दिवः परत्वं दिवि स्थितत्वं च विवक्षाभेदाद्धेरेरेव युज्यते । कुत एतत् ॥ श्रुतिलिङ्गयोर्बाहुल्यात् ॥ तथा hi"tato ज्यायांश्च पूरुषः' / "यद्वैतद्ब्रह्म'"य एतामेव ब्रह्मोपनिषदं वेद' इति श्रुतयः । लिङ्गानि च गानत्राणकर्तृत्वं, भूतादिपादत्वम्,"एतामेव नातिशीयन्ते' इति सर्वोत्तमत्वमित्यादीनि । अत एव श्रुतिलिङ्गबाहुल्यात् तत् प्रसिद्धबहुलशब्दजातमपि ॥ हरेरेवेति ॥ *3,572* ननूक्तमत्र नित्या गायत्री प्रवृत्तिनिमित्तं च तत्स्वभावः । तत्कथं हरेरधीनमित्यत आह- तादृशत्वाच्चेति ॥ %% न्यायसुधा: पूर्वेण सम्बन्धः । हेतुसमुच्चये चशब्दः । तादृशी खल्वीश्वरशक्तिः । यन्नित्यानित्यस्वभावास्वभावसर्वविषया । अन्यथा सर्वेश्वरत्वहानेः । अथ तस्याः शक्तेः किं शक्यमिति चेत् । तत्स्वरूपसत्तैव । अनादिसिद्धा सेति चेत् । सत्यम् । अनादीश्वरशक्तयैवेति वदामः । उक्तं चात्र प्रमाणमिति । *3,573* अपरे तु ज्योतिश्चरणाभिधानादित्याद्येकमेवाधिकरणं व्याचक्षते । तदयुक्तम् । अथ यदतः परो दिवो ज्योतिरिति वाक्ये चरणाभिधानाभावात् । चरणाभिधानादित्यस्य पादाभिधानादित्यर्थ इति चेत् । ## ## एवं तर्हि भूतादिपादव्यपदेशोपपत्तेश्चैवमिति पुनरुक्तं स्यात् । न स्यात् । तात्पर्यभेदात् । तथा हि । पूर्वस्मिन्वाक्ये तावानस्य महिमेति चतुष्पाद्ब्रह्म निर्दिष्यम् । तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादस्यामृतं दिवीति द्युसम्बन्धिरूपं निर्दिष्यम् तदेवेह द्युसम्बन्धात्प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येतामित्यत्राभिप्रेयते । तत्र तु भूतादिपादव्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोपपादनमिति । उच्यते । एवं हि व्याकुवर्ता प्रकृतप्रत्यभिज्ञानं ज्योतिषो ब्रह्मत्वे हेतुः उत्तरा तु त्रिसूत्री प्रकृतस्य ब्रह्मत्वोपपादिकेत्युक्तं स्यात् । तथाच श्रुतहानाश्रुतकल्पने स्याताम् । अन्यथा ज्योतिः प्रत्यभिज्ञानादित्येव ब्रूयात् । लघु चैवं स्पष्टं च सूत्रं स्यात् । पादाभिधानादित्येव वा वदेत् । श्रुत्यनुगमो ह्येवं सति स्यादित्युक्तमेवोपपन्नमिति । ॥ इति श्रीमन्न्यायसुधायां गायतृयधिकरणम् ॥ *3,576* ॥ अथ श्रीमन्न्यायसुधायां पादान्त्यप्राणाधिकरणम् ॥ ॥ ओं प्राणस्तथानुगमात् ओं ॥ नन्वत एव प्राण इत्यनेनैवैतद्गतार्थम् । ता एताः शीर्षंच्छ्रियः श्रिता इत्यादिवाक्यान्तरविषयत्वान्नेति चेन्न । उक्तोत्तरत्वात् । अभ्यधिकाशङ्कासद्भावान्नेति चेन्न । अदर्शनात् । सद्भावे वा तदनन्तरमेवारम्भणीयत्वादित्यतो निरन्तराधिकरणसिद्धान्तन्यायोपजीव्यधिकाशङ्कया पूर्वपक्षमाह- बाहुल्य इति ॥ %<... बाहुल्ये श्रुतिलिङ्गयोः ॥ MAnuv_1,1.245d // अन्यस्य मुख्यवाच्यत्वमिति ... ॥ MAnuv_1,1.246ab //>% न्यायसुधा: पूर्वाधिकरणे हि गायतृयाद्यन्यवाचिशब्दबाहुल्यसद्भावे ऽपि श्रुतिलिङ्गबाहुल्याश्रयणेन गायत्री परमात्मैवेति निर्णीतम् । अस्ति चात्रापि परकीयश्रुतिलिङ्गबाहुल्यम् । तथाहि । चक्षुरादिभिः सहपाठस्तावत्प्रधानस्य ब्रह्मणो नोपपद्यते । नच किञ्चिदत्र ब्रह्मणो ज्ञापकमस्ति । येनाप्रधानप्रायपाठस्यापवादः स्यात् । युज्यते । चेन्द्रजीवमुख्यप्राणानाम् । इन्द्रस्य हस्ताधिष्ठातुरिन्द्रियत्वात् । जीवस्येन्द्रियजन्यफलाश्रयत्वात् । मुख्यस्य च सर्वेन्द्रियस्वामित्वात् । प्राणो वा अहमस्म्यष इतीन्द्रश्रुतिः । ता अहिंसन्तेत्यादिनोक्तानि प्राणविवादो, देहादुत्क्रमणप्रवेशौ, ततो देहपातोत्थाने, प्राणसंवादश्चेति मुख्यप्राणलिङ्गानि । तथा तं शतं वर्षाण्यभ्यार्चदिति शतायुष्ट्वं प्राणो वंश इति चक्षुरादीन्प्रति वंशत्वमिति जीवलिङ्गानि । सति चैवमन्यदीययोः श्रुतिलिङ्गयोर्बाहुल्ये ऽन्यस्येन्द्रादेः प्राणशब्दवाच्यत्वं युक्तम् । अन्यथोक्तन्यायस्यानैकान्त्यापातात् । नच वाक्यभेदो दोषः अनन्यगतिकतया प्राप्तत्वादिति । अमुख्यया वृत्त्यात्र मुख्यप्राणस्य वाच्यत्वं सिद्धान्तिनाप्यभ्युपगम्यत इत्यतो मुख्येत्युक्तम् । इतिशब्दः शङ्कासमाप्तिद्योतकः । ___________________________________________________________________________ [======= JNys_1,1.X: अन्तिमप्राणाधिकरणम् =======] *3,578* सिद्धान्तयत्सूत्रं व्याख्याति- तन्नेति ॥ ॥ ओं प्राणस्तथानुगमात् ओं ॥ ## %<... तन्नात्रगस्य हि । विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥ MAnuv_1,1.246b-d // प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च । अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥ MAnuv_1,1.247 //>% *3,579* न्यायसुधा: किन्तु ब्रह्मण एव प्राणशब्दमुख्यवाच्यत्वमिति शेषः । कुतः । ब्रह्मशब्दानुगमात् । पारमेश्वरलिङ्गानुगमाच्चेति भावः । अथवा बाहुल्य इत्यादिकमेव सिद्धान्तवाक्यम् । ब्रह्मविषययोः श्रुतिलिङ्गयोर्बाहुल्ये विद्यमाने यदन्यस्येन्द्रादेः प्राणशब्दमुख्यवाच्यत्वं पूर्ववादिनोक्तम्- तन्नेति ॥ ननु च श्रुतिलिङ्गबाहुल्यादेवान्यस्य मुख्यवाच्यत्वमित्युक्तम् । सत्यम् । तथाप्यस्त्यत्र वैषम्यम् । निरवकाशश्रुतिलिङ्गबाहुल्येन हि प्रागत्र च निर्णयः कृतः । एतानि तु सावकाशानीत्याह- अत्रगस्येति ॥ इन्द्रादिगतस्य । हिशब्दो हेत्वर्थः । तस्मान्नेति पूर्वेण सम्बन्धः । प्रमाणप्रसिद्धिद्योतको वा । आद्यस्तुशब्दो न्यायविशेषसूचकः । प्राणस्थानि प्राणसम्बन्धितया प्रतीतानि । पुनस्तुशब्दो ऽप्यर्थे । इन्द्रियविषयाण्यपीति श्रुतिरपीति वा । नच मञ्चेषु पुरुषसम्बन्धनिबन्धनं क्रोशनमिवामुख्यानीश्वरे लिङ्गानीति शङ्कनीयम् । अन्तर्गतस्य तस्यैव तत्तत्कर्तृत्वादित्याशयेन मुख्यत इत्युक्तम् । शतं वर्षाणीत्यतो ऽपि परस्तादितिशब्दो योज्यः । प्राणवंशत्वं प्राणांश्चक्षुरादीन्प्रति वंशत्वम् । एतेन न वक्तुरित्यादिसूत्रतात्पर्यमुक्तं भवति । ## *3,580* केचिदत्र कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकायां ÷rutaü"pràõo 'स्मि प्रज्ञात्मा' इत्यादिवाक्यमुदाहरन्ति । तेषां वक्तुरिति न श्रुत्यनुगतम् । वक्तृत्वं हीन्द्रस्यात्मोपदेशादित्यनेनैव लब्धम् । नच वक्तुरितीन्द्रप्रतिपत्त्यर्थम् । तस्य तदप्रत्यायकत्वात् । अस्माकं तु विशिष्टं शस्त्रं शंसितुर्विश्वामित्रस्य नेन्द्रो ऽन्यथोपदेष्युमर्हतीति युक्तिद्योतनाय सार्थकमिति । *3,582* पादार्थमुपसंहरति- तस्मादिति ॥ %% न्यायसुधा: अन्यत्रगैर्नामात्मकैरिति शेषः । तस्मादित्यस्यैव विवरणमुक्तन्यायैरिति । उक्तो न्यायो येषु ते तथोक्ताः । समन्ततः सर्ववेदगतैः । एको मुख्यार्थः ॥ नात्र संशय इति ॥ लक्षणयायं समन्वयो ऽभिधीयत इति केषाञ्चिन्मतं मुख्यवृत्त्येति सिद्धान्तः । अतो विप्रतिपत्तेरत्र संशयो न कार्यो निर्णायकस्योक्तत्वादित्यर्थः । अथवोक्ते ऽपि न्याये ऽनादिवासनानिमित्तो ऽन्यस्य मुख्यवाच्यत्वविषयः संशयो न कार्य इत्यनेनाचष्टे । *3,583* सर्वज्ञकल्पेन तत्त्वोपदेशाय प्रवृवेन भगवताऽचार्येणैवं सूत्रेषु व्याख्यातेषु शिष्याणामेतावन्मात्रार्थान्येतानीति प्रतीतिः स्यात् । तां निराकर्तुमाह- वासुदेवादीति ॥ %% *3,583f.* न्यायसुधा: वासुदेवादित्वेनेत्यर्थः । चशब्दो वक्ष्यमाणपक्षान्तरसमुच्चयार्थः । प्रथमपादान्ते कथनादस्मिन्नेव पाद इति भाति । तन्निरासायोक्तम्- सर्वशः ॥ सर्वेष्वपि पादेषु अथवेति निपातसमुदायः पक्षान्तरे । पञ्चमूर्तिर्नारायणादित्वेन । प्रतिशब्दो वीप्सायां कर्मप्रवचनीयः । अथापि वेति त्रयो निपाता यथाक्रमं प्रतिसूत्रमित्यादिभिस्त्रिभिः सम्बद्धयते । अत्रेयं मूर्तिः प्रतिपाद्यत इति कथं ज्ञायत इत्यत आह- तैरिति ॥ *3,584* %% न्यायसुधा: न्यायशब्दः प्रकारवचनः । श्रुतिलिङ्गव्यतिरिक्तन्यायार्थो वा । तस्यां तस्यां मूर्तौ प्रसिद्धैर्लिङ्गैः श्रुतिसमाख्यादिव्यावर्तकैविर्वेको ज्ञातव्य इति शेषः । ननु चतुर्मूर्तिः पञ्चमूर्तिर्वेति प्रत्यधिकरणं प्रतिसूत्रं वा प्रत्यक्षरं वेति च वस्तुविकल्पः कथमित्यत आह- योग्यतेति ॥ %<... योग्यता यथा ॥ MAnuv_1,1.250d //>% न्यायसुधा: सर्वे ऽपि पक्षाः सूत्रकृतो विवक्षिताः । पुरुषाणां योग्यतानतिक्रमेण प्रतीयन्ते । तदपेक्षया विकल्पो युज्यत इति योज्यम् । एवमलौकिकार्थत्वं कुतः सूत्राणामित्यत आह- बृहत्तन्त्रेति ॥ %% न्यायसुधा: एवमर्थत्वं सूत्राणां ज्ञेयमिति शेषः । बह्वर्थ इति वक्ष्यमाणं चा(वा)'त्र सम्बद्धयते । तर्हि कस्मात्तथा न व्याख्यायत इत्यत आह- बह्वर्थमपीति ॥ %<... बह्वर्थमपि सङ्ग्रहात् । उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥ MAnuv_1,1.251b-d //>% न्यायसुधा: सूत्रजातमिति शेषः । उच्यते व्याख्यायते । बुद्धिशब्दस्य ज्ञानार्थत्वे ग्रहो ग्राह्यं भावप्रधानो निर्देशः । ग्राह्यत्वमेवार्थः प्रयोजनं तस्मै । मनो ऽर्थत्वे ग्रहणं ग्रहः । *3,586* न चैवं सूत्रार्थलेशव्याख्यानपरो ऽयं ग्रन्थ इत्यनादरणीय इत्याशयेनाह- ग्रन्थ इति ॥ %% न्यायसुधा: समग्रार्थव्याख्यानमकुर्वन्नपि । अयमित्युक्तत्वात्सत्यपि तस्मिन्पुनरस्य विरचनाद्भाष्यमल्पार्थमिति नाशङ्कनीयमित्याह- भाष्यं चेति ॥ %<... भाष्यं चात्यर्थविस्तरम् ॥ MAnuv_1,1.252b //>% न्यायसुधा: अतिशयितेनार्थेन विस्तरो यस्येति व्यधिकरणबहुव्रीहिगर्मकत्वात् । बह्वर्थत्वमनयोरनुपलम्भबाधितमिति चेन्न । व्याख्यानसामग्रीवैकल्यनिमित्तत्वात्तदनुपलम्भस्येत्याशयेनाह- बहुज्ञा एवेति ॥ %% न्यायसुधा: एवं प्रासङ्गिकमुक्तवोपपादितस्यान्यत्रप्रसिद्धनामसमन्वयस्य फलं लक्षणसिद्धिमुपसंहरति- तस्मादिति ॥ %% न्यायसुधा: सकलवेदगतसमस्तनामवाच्यत्वादित्यर्थः । कथं तन्मात्रेण महागुणत्वम् । नाम्नां यौगिकत्वादपुनरुक्तितश्चेति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतावयं पूर्वे ऽर्(वा)ध्याये प्रथमचरणः पर्यवसितः ॥ ************************************************************************************************* अध्यय 1, पद 2 *3,590* ॥ अथ प्रथमाध्यायस्य द्वितीयः पादः ॥ [======= JNys_1,2.I: सर्वगतत्वाधिकरणम् =======] द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति- लिङ्गात्मकानामिति ॥ %% न्यायसुधा: लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः । स्वरूपार्थो वाऽत्मशब्दः । निमित्तनिमित्तिनोरभेदोपचारात् । सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः । *3,592* नन्वतीतपादे समन्विता अपि लिङ्गात्मका एव । यौगिकत्वात् । अन्यथा गुणपूर्त्यलाभेन समन्वयसमर्थनवैयर्थ्यात् । नच प्रकरणगतगुणलाभेन सार्थक्यात् । वचनवृत्त्यङ्गीकारवैफल्यात् । उक्तं च यच्छब्दा योगवृत्तय इति । तत्कथमयं विभागः । सत्यम् । तथाप्यन्यत्रप्रसिद्धत्वादिवदापातप्रतीत्यनुरोधेनेयमुक्तिरित्यदोषः । वृत्तिर्लक्षणादिरपि भवतीत्यतः परे मुख्यार्थ इत्युक्तम् । तथाच मुख्यवृत्तिरिति लभ्यते । चिन्त्यते समर्थ्यते ऽस्मिन्पाद इति शेषः । *3,594* ॥ ओं सर्वत्रप्रसिद्धोपदेशात् ओं ॥ केचिन्मनोमयः प्राणशरीरो भारूप इत्युक्तं मनोमयत्वादिनोपास्यत्वं परमात्मनः प्रतिपादयितुमिदमधिकरणमिति व्याचक्षते । तदसदित्याशयवानाह- सर्वगत्वमिति ॥ ## %<... सर्वगत्वं तु प्रथमं प्रविचार्यते ॥ MAnuv_1,2.1cd //>% न्यायसुधा: तुशब्दो ऽवधारणे । एतमस्यामेतं दिवीत्यादिवाक्योक्तं सवर्गतत्वमेवात्र पादे प्रथमं परमेश्वरस्य समर्थ्यते । नतु मनोमयत्वादिनोपास्यत्वमित्यर्थः । सत्यकामत्वादिपरमेश्वरधर्माणां स्फुटप्रतिभासत्वेन सन्देहाद्यनुपपत्तेरिति भावः । ननु मनोमयत्वादयः शारीरधर्मा अपि प्रतीयन्त इति चेन्न । तेषामानन्दमयाधिकरणन्यायेन सावकाशत्वात् । चरमप्रतीतेनापि निरवकाशेन प्रथमप्रतीतस्य सावकाशस्यान्यथात्वोपपत्तेः । *3,596* ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकाणि । उच्यते । हेत्वन्तरेण पूर्वपक्षे सत्यभ्युच्चयमात्रत्वेन तेषामुपन्यासः । यथा परस्येक्षत्यधिकरणे प्रायपाठे निरस्ते ऽप्यभ्युच्चयमात्रत्वेन प्राणाधिकरणे तदुपन्यासः । *3,598* सर्वगतत्वप्रतिपादनस्य प्रकृतोपयोगं दशर्यति- तत्रेति ॥ %% *3,599* न्यायसुधा: प्रबोधनं कार्याभिमुखीकरणम् । तत्किं दूरे स्थितः शक्तिप्रबोधने न शक्तो येन तत्रतत्र तिष्ठतीत्यत उक्तम्- दूरतो ऽपीति ॥ %% न्यायसुधा: यद्यपि स प्रभुर्विष्णुर्दूरतो ऽपि तत्तच्छक्तिप्रबोधने ऽतिशक्तस्तथापि केवलं लीलया तत्रतत्र स्थितस्तत्तत्तच्छक्तीनां प्रबोधको भवतीति ज्ञापयितुं सर्वगतत्वमिह प्रविचार्यत इति सम्बन्धः । एतदुक्तं भवति । स्वनिर्गमप्रवेशाभ्यां देहपातनोत्थापनमित्याद्या मुख्यप्राणादिशक्तयस्तदन्तर्गतभगवदायत्ता इति प्रागुक्तम् । तदनुपपन्नम् । भगवतः सर्वगतत्वाभावात् । शास्त्रैकसमधिगम्यं खलु (हि) तत् । शास्त्रं चैतमस्यामित्यादिकमन्यपरमित्याशङ्कयोक्तार्थसमर्थनाय सर्वगतत्वमत्र हरेरुपपद्यत इति । अथवा न सर्वगतत्वं हरेरुपपादनीयम् । तस्यानन्दादिवत्स्रष्टृत्वादिवद्वा गुणत्वाभावादित्याशङ्कय न सवर्गतत्वं नाम सर्वसंयोगित्वमात्रमिह विवक्षितम् । किं नाम तत्तच्छक्तिप्रेरकत्वेन । अतस्तदुपपादनमुपपद्यत इत्यनेनोच्यते । अथवा न सर्वगतत्वमत्र प्रतिपादनीयम् । अदृश्यत्वाद्यधिकरणे तस्य प्रतिपादयिष्यमाणत्वादित्याशङ्कय तत्र सवर्गतत्वमात्रमत्र तु तत्तच्छक्तिप्रबोधकत्वमिति तात्पर्यभेदो ऽनेनोच्यते । अथवा अन्तर्याम्यधिकरणे पृथिव्यादिषु स्थितेवर्क्ष्यमाणत्वान्नेदमारम्भणीयमित्याशङ्कयात्र शक्तिप्रेरकत्वेन तत्र तु सत्तादिप्रदत्वेन तत्तदन्तर्गतत्वमुच्यत इत्यनेनाचष्टे । अथवा अन्तःस्थत्वाधिकरणेनेदं गतार्थमित्याशङ्कय तत्र चन्द्रादिकतिपयपदार्थान्तरस्थितत्वम् अत्र तु सर्वपदार्थान्तर्गतत्वमभिधीयत इति प्रतिपाद्यभेदमेतेनाह । अथवा । सर्वगतत्वं नाम सर्वमूर्त(द्रव्यसंयोगित्वं वा) परममहत्परिमाणयोगित्वं वा (सु)प्रसिद्धम् । तदत्र यदि साध्यं स्यात्तदा 'र्भकौकस्त्वादित्याक्षेपानुपपत्तिरदृश्यत्वाद्यधिकरणेन गतार्थता e(?)चेत्याशङ्कय सर्वगतत्वमन्यथानेन व्याचष्टे । *3,601* तत्तच्छक्तिप्रबोधक इति कथम् । कर्तरि चेति समासप्रतिषेधात् । न । याजकादिभिश्चेति प्रतिप्रसवात् । यद्वा । प्रकृष्टो बोधो यस्मादिति वा पचाद्यजन्तत्वेन वा प्रबोधः । शक्तीनां प्रबोधः शक्तिप्रबोधः । tata÷ca"aj¤àtaþ' इति कप्रत्यय इति । *3,604* अत्र सूत्रम्- कर्मकर्तृव्यपदेशाच्चेति ॥ अस्यार्थः । आत्मानं परस्मै शंसतीति शंसनक्रियायामात्मनः सर्वगतस्य कर्मत्वेन शरीरस्य कर्तृत्वेन व्यपदेशाच्च न शारीरो ऽयं सर्वगतः । एकस्यां क्रियायां कर्मकर्त्रोरेकत्वायोगात् । नहि देवदत्तः छिदायां कर्ता कर्मापि भवतीति । तत्र किं कर्मकर्तृभावो भेदव्याप्त उत नेति । नाद्यः । नियामकाभावेन व्याप्तेरनिश्चयात् । स्यादेतत् । क्रियाश्रयः कर्तेति तावत्प्रसिद्धम् । परसमवेतक्रियाजन्यफलशालिकमरेत्युच्यते । यथा देवदत्तसमवेतगतिक्रियाफलसंयोगशाली ग्रामः । क्रियाफलशालित्वेनैव कर्मत्वे संयोगशालिनो देवदत्तस्यापि तत्प्रसङ्गः । तथात्वे च देवदत्तं ग्रामं गच्छतीति द्वितीया स्यात् । अतो लक्षणविरोधात्कर्मकर्त्रोर्भेदो नियत इति । *3,606f.* मैवम् । यतो देवदत्तो ग्रामं गच्छति तस्यापि देवदत्तसमवेतगतिक्रियाफलविभागशालित्वेन कर्मत्वप्रसङ्गात् । तथाच देवदत्तः कौशाम्बीं पाटलीपुत्रं गच्छतीति प्रयोगः स्यात् । किं चानागतादिविषयेच्छादिक्रियाफलशालित्वमनागतादेर्नास्तीति तत्कर्मत्वं न स्यात् । नहि तदभावे तत्र फलोत्पादः सम्भवति । मा भूदिति चेन्न । इच्छादीनां सकर्मकत्वव्याघातात् । तद्वाचिनो द्वितीयानुपपत्तिप्रसङ्ग(गश्च)गाच्च । वर्तमाने ऽपि घटादौ न ज्ञानादिजन्यं फलमुपलभ्यते । तथाहि । न तावज्ज्ञातता । निराकरिष्यमाणत्वात् । इच्छादीनां तदजनकत्वाच्च । नापि संस्कारादिकम् । तस्यात्मन्येवोत्पादात् । नापि व्यवहारः । व्यवहारादिरूपस्य तस्य कर्तृनिष्ठत्वात् । उपादानादिरूपस्योपेक्षणीयाव्याप्तेः । तस्मात्क्रियास्वातन्तृयं कर्तृत्वम् । तद्विषयत्वं च कर्मत्वमिति वाच्यम् । नच तयोः कमपि विरोधं पश्यामः । अन्यथा कर्मकर्तापि दुर्लभः स्यात् । किं चास्ति तावत्कारकान्तरसमावेशः । कांस्यपातृयाभुङ्क्ते कांस्यपातृयां भुङ्क्त इत्यादिप्रयोगदर्शनात् । तथा कर्मकर्त्रोरपि समावेशे को विरोधः । *3,610f.* ननु च दृश्यते तावत्कर्मकर्त्रोर्भेदः । नच व्यभिचारो दृश्यते । तेन व्याप्तिनिश्चय इति । मैवम् । दर्शनादर्शनमात्रस्य व्याप्त्यनिश्चायकताया वक्ष्यमाणत्वात् । नच व्यभिचारादर्शनमपि । मामहं जानामीति तद्दर्शनात् । अन्यथा('ऽत्म)साक्षात्कारानुपपत्तिप्रसङ्गात् । नच नित्यानुमेय एवात्मा । साक्षात्कारस्यापन्होतुमशक्यत्वात् । कश्चिदाह मानसप्रत्यक्षावसेयो ऽयमात्मा । तथापि कर्तृतैवास्य, न कर्मता । आत्मकर्तृके ऽहंप्रत्यये प्रतिभासमात्रेण तदापरोक्ष्यसिद्धेरिति । तत् कर्मतातिरिक्तानिरुक्तेः । रिक्तमेव वचनम् । किं चाहमितिप्रत्ययः सकर्मको न वा । नेति पक्षो ऽनुभवविरुद्धः । जानातेः सदा सकर्मकत्वावचभासाच्च । आद्ये किमस्य कर्मेति वक्तव्यम् । न तावदात्मातिरिक्तम् । घटादावहंप्रत्ययादर्शनात् । आत्मसम्बन्धि सुखादिकमिति चेन्न । तन्मात्र(स्य) कर्मतायामात्मासिद्धिप्रसङ्गात् । अहं सुखमित्यादिव्यवहारप्रसङ्गाच्च । अथ ज्ञानाश्रयः कर्ता सुखादिविशिष्टः कर्मेति चेत्, (न) / आगतं तर्ह्यंशतः कर्मकत्रोरैक्यम् । किं च युञ्जानस्य निरुपाधिकमात्मानं पश्यतो ऽहंप्रत्ययो नान्यकर्मक इत्यकर्मको वाऽत्मकर्मको वाभ्युपगन्तव्यः । गत्यन्तराभावात् । *3,614* अपरस्तु घटादिसन्निकृष्टेन चक्षुरादिनोपजनितं विज्ञानं त्रितयप्रकाशरूपं कर्मतया विषयम् । स्वप्रकाशतया स्वरूपम् । आश्रयतयाऽत्मानं व्यवस्थापयतीति नात्मनः कर्मता, नापि तत्साक्षात्कारासिद्धिरित्याह । स प्रष्टव्यः । किमिदं ज्ञानस्य स्वप्रकाशत्वं नामेति । स्वकर्मकप्रकाशत्वमिति चेत् । तर्हि वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । यत्स्वलक्षरमात्राधीनविरोधं कर्मकर्तृभावं परिहर्तुं सर्वलोकावसितविरोधं क्रियाकमर्भावमभ्युपैति । क्रिया हि कर्मकारकजन्येष्यते । नच जन्यजनकयोरेकतोचिता । अन्तर्भावितपूर्वापरभावित्वात्तस्याः । नच तदेव स्वात्मानं प्रति पूर्वमपरं चेति युज्यते । प्रकाशान्तरानपेक्षसिद्ध(द्धि)त्वं स्वप्रकाशत्वमिति चेन्न । घटादेरपि स्वप्रकाशतापातात् । नहि घटादयः स्वसिद्धौ प्रकाशान्तरमपेक्षन्ते, किं नाम प्रकाशमेव । स्वातिरिक्तप्रकाशानपेक्षसिद्ध(द्धि)त्वमिति चेन्न । स्वापेक्षाभावेन स्वातिरिक्तविशेषणवैयर्थ्यात् । प्रकाशानपेक्षसिद्धत्वमिति चेन्न । व्व्याघातात् । शशविषाणादेरपि (एवं) सिद्धिप्रसङ्गाच्च । स्वव्यवहारहेतुप्रकाशत्वमिति चेन्न । स्वविषय एव व्यवहारहेतुत्वदर्शनेनास्वविषयस्य स्वव्यवहारहेतुतानुपपत्तेः । तद्गुणसंविज्ञानबहुव्रीह्यादिकं तु नोदाहरण(णीय)m । गुणस्यापि समासविषयताङ्गीकारात् । *3,616f.* किञ्चात्मा न चाक्षुषज्ञाने ऽवभासते । अरूपिद्रव्यत्वादाकाशवत् । अन्यथा रूपित्वप्रसङ्गः । कमर्तया प्रकाशे रूपोपयोग इति चेन्न । प्रकाशमानं कर्मतयैव प्रकाशत इति वदन्तं प्रति विशेषणवैयर्थ्यात् । एतेनानुमाने ऽपि प्रयोजकान्तराशङ्का निरस्ता । किं चात्मा यदि तदविषयो ऽपि तत्र प्रकाशते । हन्त तर्हि रूपज्ञाने रसो ऽपि कस्मान्न प्रकाशते । अनाश्रयत्वादिति चेत् । तत् किं यावज्ज्ञानसम्बन्धि ज्ञाने प्रकाशते, किंवाऽश्रय एव । आद्ये चक्षुरादावतिप्रसङ्गः । द्वितीये ऽपि नियामकं वाच्यम् । नहि घटो ऽयमित्यात्मावभासते । घटमहं जानामीतिप्रत्ययस्तु घटज्ञानविशिष्टात्मकर्मको ऽन्य एव । आत्मसिद्धिस्तु कर्मतयापि भविष्यतीति । एतेन स्वप्रकाशतयाऽत्मसिद्धिरपि परास्ता । स्वकमर्कप्रकाशवत्त्वतद्रूपत्वातिरिक्तयास्तस्या निरूपयितुमशक्यत्वात् । तदेवं कर्तृकर्मभावो न भेदव्याप्त इति सिद्धम् । *3,620* ## तथाच कथं हेतुत्वेनोपादानमित्यत आह- कर्मेति ॥ %<... कर्मकर्त्रोरुत्सर्गतो भिदा ॥ MAnuv_1,2.3ab //>% न्यायसुधा: यावेकस्यां क्रियायां कर्मकर्तारौ तयोर्भेद इत्यस्त्येव व्याप्तिः । किं त्वौत्सर्गिकी । नतु धूमस्येवाग्निना सङ्कोचानर्हेत्यर्थः । ततः किं लब्धमिति चेद्दोषद्वयं परिहृतमिति क्रमेणाह- अभेदो ऽपीति ॥ %% *3,620f.* न्यायसुधा: यस्मात्कर्मकर्त्रोरुत्सर्गत एव भिदा, तस्माद्विशिनष्टि स्वविषयमुत्सर्गविषयाद्वयवच्छिनत्तीति विशेषो ऽपवादस्तस्मिन्सत्यभेदो ऽपि स्यात् । तथाच मामहं जानामी(त्याद्यु)त्युपपन्नं भवति । यतश्चोत्सर्गो ऽप्यपवादाभावे बली स्वसाध्यसाधने समर्थः । न चास्ति प्रकृते ऽपवादः । तस्मादत्र हेतुत्वेनोपदानमपि युज्यते । यथा हि न हिंस्यात्सर्वा भूतानीत्यौत्सर्गिको भूतहिंसानिषेधो ऽग्नीषोमीयपशुहिंसाविधिनापोद्यते । भवति चानपोदिते ब्रह्महिंसाद्यकरणीयत्वे प्रमाणम् । नन्वेवं तर्हि प्रमेयत्वानित्यत्वयोरप्येवं वक्तुं शक्यत एव । प्रमेयत्वस्यानित्यत्वेनौत्सर्गिकी व्याप्तिः । अपवादेन त्वाकाशादौ नित्यत्वम् । अपवादाभावाच्छब्दादावनित्यत्वसाधकतेति । ततश्चानैकान्तिकतोच्छेदः स्यात् । मैवम् । सामान्यविषयेण हि प्रमाणेनार्थे प्रतीते सति विशेषविषयेणापवादो भवति । ततश्च सर्वतः प्रसक्ता बुद्धिस्तद्विषयं परित्यज्यान्यत्र विश्राम्यति । नच सर्वभूतहिंसानिषेधस्येव प्रमेयत्वानित्यत्वव्याप्तेः केनापि प्रमाणेन प्राप्तिरस्ति । किं नाम प्रमेयत्वं, नित्यत्वानित्यत्वाभ्यां सहव्यवस्थितमेवोपलभ्यत सति न तत्र(अपि) उत्सर्गापवादन्यायस्यावकाशः । एवं तर्हि कर्मर्कतृभावो ऽपि भेदाभेदाभ्यां सह व्यवस्थित एवोपलब्ध इति कथमत्राप्युत्सर्गापवादन्यायस्यावकाशः । मैवम् । प्रत्यक्तवपराक्तवरूपो हि कर्तृकर्मभावः । स तावदापाततो विरोधाद्भेदेन घटनीयो वा विशेषेण वा । तत्र भेदो मुख्यः, विशेषस्तु प्रतिनिधिरित्युक्तम् । नच मुख्यप्रतिनिध्योः समकक्ष्यतया प्रतिभासो भवति । अतो भेदः सामान्यतः प्राप्नोति विशेषस्त्वपवादेनेति युक्तमुक्तम् । यथा चानुगतसामान्याभावे ऽप्युत्सर्गापवादन्यायसम्भवस्तथा वक्ष्यामः । सोपाधिकसम्बन्धस्य साधनाङ्गताभाववत् सोपाधिकव्यभिचारस्यापि न दूषणाङ्गत्वमिति किमत्रालौकिकम् । वक्ष्यते चैतदिति । *3,624* सर्वगतत्वमत्राधिकरणे प्रतिपाद्यत इत्युक्तम् । तत्किं तन्मात्रमुतान्योपलक्षणम् । आद्ये सूत्राणां विश्वतोमुखत्वहानिः । शास्त्रापर्यवसानं चापद्येत । द्वितीये तूपाधिर्वक्तव्यः । अन्यथाधिकरणान्तराभावप्रसङ्गादित्यतः प्रथमाधिकरणोपाधिं वदन्प्रसङ्गात्सर्वाधिकरणोपाधीनाह- एतदिति ॥ %% न्यायसुधा: एतत्सर्वगतत्वं भावाभिधं सत्ताभिधम् । यावन्तः शब्दाः क्वचित्प्रतीके स्थितिवाचिनस्ते सर्वे ऽप्यनेनोपलक्ष्यन्त इत्यर्थः । एवमुत्तरत्रापि ज्ञातव्यम् । क्रिये च ते लिङ्गे च । ततः प्रथमाधिकरणात्परं dvàbhyàm"attà चराचरग्रहणात्',"गुहां प्रविष्यावात्मानौ हि तद्दर्शनात्' इत्येताभ्यामधिकरणाभ्यां चिन्त्येते । नन्वेकमधिकरणं व्यर्थम् । न व्यर्थम् । a(भ्य)धिकाशङ्कया प्रत्यवस्थानात् । "अन्तर उपपत्तेः' इत्यन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्' इति चाधिकरणद्वयेन क्रियाप्रधानकभावाख्यं लिङ्गमुच्यते प्रतिपाद्यते । अत्रापि पूर्ववन्नान्यतराधिकरणवैयर्थ्यम् । अत एव क्रिया क्रियया भावो भावेन व्याख्यायत इति परास्तम् । "अदृश्यत्वादिगुणको धर्मोक्तेः' इत्यत्रोक्तमदृश्यत्वादिलिङ्गमभावाख्यम् । परा parasmin"vai÷vànaraþ साधारणशब्दविशेषात्' इत्यधिकरणे प्रतिपाद्या श्रुतिर्नाम न तु लिङ्गम् । तर्हि पादान्तर्भावो न सम्भवतीत्यत उक्तम्- लिङ्गाधिकेति ॥ लिङान्यधिकानि समानाधिकरणानि यया सा लिङ्गाधिकेति । यथा प्रथमपादे ऽन्तस्तद्धर्मोपदेशादिति लिङ्गनिर्णयो बहुनामसमन्वयलाभार्थः तथा बहुलिङ्गसमन्वयलाभार्थो नामविचारो ऽत्र न विरुद्धयत इति । साक्षात्प्रकर(ण)णिनिष्ठत्वात् श्रुतेरुपादानं चोपपद्यते । सा च सूक्तादिव्यावर्तकाग्न्यादिशब्दोपलक्षणमिति ज्ञातव्यम् । ॥ इति सर्वगतत्वाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,2.II: अत्तृत्वाधिकरणम् =======] *3,628* // अथ अत्तृत्वाधिकरणम् ॥ ॥ ओं अत्ता चराचरग्रहणात् ओं ॥ ## atra"yasya ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' इति वाक्यमुदाहृत्य, अत्तारं केचिद्वृत्तिकारा विचारितवन्तः । tadvihàya"sa यद्यदेवासृजत तत्तदत्तुमध्रियते' इति वाक्यमुदाहृत्य अत्तारं व्यचीचरद्भगवान् भाष्यकारः । कश्चात्र विशेषः । उच्यते । atra"attumadhriyate',"अत्ति' इति च अत्ता साक्षात्प्रतीयते । तत्र तु ओदनोपसेचनपदाभ्यामुपलक्षणीयः । अद(दि)धात्वनुगतिश्चात्र । न चोपलक्षिते नियमो ऽस्ति । किञ्च चराचरग्रहणादिति हेतुरत्र सर्वं वात्तीति कण्ठोक्तः । तत्र तु ब्रह्मक्षत्रमृत्युपदैश्चराचरस्योपलक्षणमित्यस्ति महान्विशेषः । नन्वेवं तर्हि श्रुत्यनुगमाय सर्वग्रहणादिति कुतो न कृतम् । अस्ति प्रयोजनं चराचरग्रहणस्य । सर्वग्रहणादित्युक्ते शक्नोति पूर्ववादी वदितुम् । अदितिरपि सर्वस्य स्वभोज्यस्यान्नपानादेर्भोक्त्रीति । तत्र नायं सर्वशब्दः सङ्कुचितवृत्तिः । किं nàma"sa तया वाचा' इत्यादिपूर्ववाक्यपर्यालोचनया चराचरवाचीति वक्तव्यम् । तदेतदनेन द्योतयतीति । *3,630* यदस्मिन्नध्याये समन्वीयते तत्सर्वं लक्षणत्वेन प्रकृतमित्यानन्दमयाधिकरणान्ते ऽभिहितम्, लक्षणं च लक्ष्येण ब्रह्मणाभिन्नमिति लक्षणसूत्रे प्रतिपादितम् । अत्र च क्रियालिङ्गसमन्वय इत्युक्तम् । तथाचादनादिक्रियाणां परमेश्वरस्वरूपत्वमुक्तमिति तदाक्षिपति- अनित्यत्वादिति ॥ %% न्यायसुधा: तुशब्दः सर्वगतत्वादिव्यवच्छेदार्थः । सो ऽपि चोद्यस्यात्रावकाशसम्भावनार्थः । कथमित्याक्षेपे । कथमेव न कथञ्चिदपीत्यर्थः । स्वरूपता परमेश्वरस्वरूपता । परमेश्वरस्य हि नित्यत्वं जन्मादिसूत्रलब्धम् । स्वयमनित्यस्य सकलकारणत्वानुपपत्तेः । यत्खलु यस्य जनकं न तस्यासौ जनको, यच्च तस्य विनाशकं न तस्यासौ विनाशक इति । क्रियाणां त्वनित्यत्वं सुप्रसिद्धम् । तथा च नित्यानित्ययोः कथमभेदः स्यात् । विरुद्धधर्माध्यासस्य भावभेदाव्यभिचारात् । अन्यथा जगति भेदाभावप्रसङ्गात् । ततो यदि नाम सर्वगतत्वादीनां यावद्द्रव्यभाविनामभेदः तथापि न क्रियाणामसौ युज्यत इति । *3,632* परिहरति- इति चेदिति ॥ %% *3,632f.* न्यायसुधा: नेत्यध्याहारः । कुतः । न केवलमीश्वरः स्थिरो ऽपि तु स तदीयो विशेषो धर्मो ऽपि क्रियारूपः स्थितरो यत इति शेषः । अत्र(तु) क्रियास्थिरेत्येतावदेव वक्तव्यं विशेष इति तु क्रियायाः परमेश्वरैक्ये ऽप्युक्तवक्ष्यमाणन्यायेन तद्धर्मतयाप्यङ्गीकरणीयेति ज्ञापयितुम् । न केवलं स विशेषः सर्वगतत्वादिः स्थिरः, किन्तु क्रियापि पारमेश्वरी स्थिरा यत इति वा योज्यम् । अनेन क्रियाया अपि नित्यत्वप्रतिज्ञानेन विरुद्धधर्माध्यासस्यासिद्धिरुक्ता । तथाहि । ईश्वरस्य संहरणादिक्रियाणामनित्यत्वं किं प्रमाणबलादङ्गीक्रियते, उत नित्यत्वे बाधकसद्भावात्, अथवा तत्साधकप्रमाणाभावात् । नाद्यः । ईश्वरस्य तत्क्रियायाश्च अप्रत्यक्षत्वेन तदनित्यत्वस्य प्रत्यक्षेण प्रत्येतुमशक्यत्वात् । लिङ्गाभावेनानुमानानुपपत्तेः । क्रियात्वं लिङ्गमिति चेत्, तत्किं धात्वर्थत्वम् परिस्पन्दत्वं वा । नाद्यः । ज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात् । न द्वितीयः । सर्वक्रियाणामपरिस्पन्दत्वेन भागासिद्धत्वात् । ईश्वरपरिस्पन्दपक्षीकारेत्वाश्रयासिद्धेः । परेण तस्यानङ्गीकृतत्वात् । अङ्गीकारे ऽप्यनैकान्त्यम् । क्वचिदनीश्वरपरिस्पन्दानामपि नित्यत्वस्य वक्ष्यमाणत्वात् । क्रियात्वस्य नित्यत्वेन विना वृत्तौ बाधकाभावादप्रयोजकता च । कार्यत्वेन सोपाधिकत्वं च । तस्यापि साधने बाधः । प्रमाणस्य वक्ष्यमाणत्वात् । असत्यावरणादौ प्रागूर्ध्वं चानुपलम्भो लिङ्गमिति चेत् । अनुपलम्भः किं प्रत्यक्षेणोत प्रमाणमात्रेण । नाद्यः । योग्यतया विशेषणे ऽसिद्धेः । अन्यथा गगनादिना व्यभिचारात् । द्वितीये त्वसिद्धिः । आगमादिनोपलब्धेः । एतेनावरणाद्यभावे सति कदाचिदेवोलब्धिरपि प्रत्युक्ता । वर्णनित्यत्ववादे ऽनैकान्त्याच्च । किञ्च नित्यो ऽपि ईश्वरपरिस्पन्दः कदाचिदभिव्यक्तेः कदाचिदेवोपलभ्यत इत्यङ्गीकारे न बाधकं पश्यामः । व्यक्तिरप्यादिग्रहणेन गृह्यत इति चेन्न । सन्दिग्धविशेषणासिद्धेः । अस्तु तर्हि फलानुपलम्भो लिङ्गमिति चेन्न । सर्वथानुपम्भस्यासिद्धत्वात् । न हीश्वरपरिस्पन्दक्रिया कदापि न संयोगविभागलक्षणं फलं जनयतीति युज्यते । तथा सति परिस्पन्दत्वानुपपत्तेः । नित्यसंयोगविभागजन्मानुपलब्धेरिति चेन्न । नित्यगुणादिना व्यभिचारात् । कदाचिदेव संयोगादिजन्म विवक्षितमिति चेत् । तथापि गगनादिना व्यभिचारः । कदाचिदेव संयोगाद्यसमवायिकारणत्वमस्त्विति चेन्न । कदाचिदिति विशेषणवैयर्थ्यात् । तत्परित्यागे ऽप्यसमवायिकारणत्वस्य दुर्निरूपत्वेनासिद्धेः । *3,638* किञ्च द्वितन्तुकारम्भके(वयवे)तन्तौ कर्मोत्पन्नं तन्त्वन्तराद्विभागं करोति । ततो द्वितन्तुकारम्भकसंयोगविनाशः । तन्नाशे द्वितन्तुकविनाशः । अथेदानीं तन्तोः कार्यसंयुक्तप्रदेशविभागः । ततश्चोत्तरदेशसंयोगः । तस्मात्कर्मणो विनाश इति परेषां प्रक्रिया । एवं च यथानेककालवर्तिन्यपि क्रिया कदाचित्संयोगाद्यारभते न यावत्सत्त्वम् । तथा नित्यापि कदाचित्संयोगाद्यारभतां को विरोधः । सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वं हेतुरस्त्विति चेन्न । विशेष्यासिद्धेः । बाह्येन्द्रियग्राह्यसजातीयत्वस्य परमाण्वादौ व्यभिचारात् । किञ्च वर्णनित्यत्वे स्फुटो ऽस्य व्यभिचारः । नाप्यागमादीश्वरक्रियानित्यतावगतिः । स हीश्वरक्रियानित्येत्येवमात्मको वा, स इमान्लोकानसृजतेत्येवमात्मको वा । आद्यस्तु नोपलभ्यते । द्वितीयस्तु स ऐक्षत सो ऽकामयतेत्यादिना तुल्यः । तत्र यदि क्रियाया अनित्यत्वं, ज्ञानादेरपि कुतो न भवेदिति । अस्तु तर्हि नित्यत्वे बाधकसद्भावादिति द्वितीयः पक्षः । तथा हि । यदि सृष्टिसमये ऽपि संहारक्रिया विद्येत तदा तथैव श्रुत्यादावुपलभ्येत । जननविनाशौ च घटस्य युगपत्प्रसज्येयाताम् । किञ्च यदीश्वरक्रिया नित्या स्यात्तर्हि क्रियायाः संयोगविभागौ प्रति अनपेक्षकारणत्वात्तदुत्पत्तिसातत्यप्रसङ्गः । अपि चेश्वरक्रिया संयोगविभागौ करोति न वा । नेति पक्षे क्रियात्वं व्याहन्येत । आद्ये ऽपि किं स्वसत्तोत्तरक्षणे उत विरम्य । नाद्यः । स्वसत्ताया इदं प्रथमताभावेन संयोगादिविशेषस्य विवक्षितक्षणादपि पूर्वमुत्पत्तिप्रसङ्गात् । न द्वितीयः । पूर्वोत्तरावस्थयोरविशिष्टस्य विरम्यव्यापारायोगात् । उत्तरसंयोगस्य कर्मविनाशकत्वेन कृतसंयोगस्य कर्मणो ऽवस्थानानुपपत्तेश्चेत्यत उक्तं शक्तयात्मनेति । अयमर्थः । तत्तत्कार्यजननशक्तिरेव क्रियेत्युच्यते । अतः तेन रूपेण स्थिरा सा यदा व्यज्यते तदा व्यवहारालम्बनं तत्तत्कार्यजननी च भवतीति न कश्चिद्दोष इति । क्रिया शक्तयात्मना व्यक्तिशक्तिरूपेण कारणेनेति वा । *3,641* ननु केयं शक्तेर्व्यक्तिर्नाम । न तावत्प्रतीतिः । ईश्वरापेक्षया नित्यसिद्धत्वेनोक्तदोषानुशक्तेः । परापेक्षया कदाप्यभावात् । भावे ऽपि कार्योत्पादस्य तदनपेक्षत्वात् । अत एव नावरणनिवृत्तिर्व्यक्तिरिति । मैवम् । व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वात् । तत्र यत्तावदुक्तम् । यदि सृष्टिसमये ऽपि संहारक्रिया स्यात्तदा तथा व्यवह्रियेतेति । तदसत् । व्यक्तिरूपेणैव व्यवहारालम्बनत्वात् । यदपि जननविनाशौ युगपत्स्यातामिति तदपि व्यक्तयवस्थायामेव शक्तेर्जनकत्वादनुपपन्नम् । यच्च क्रियाया नित्यत्वे संयोगविभागोत्पत्तिसातत्यप्रसञ्जनं तदप्येवमेव परिहृतम् । किंचैवं पटसामग्षाः पटोत्पत्तावनपेक्ष(कारण)त्वात्पटोत्पत्तिसातत्यं स्यात् । ननु किं सामग्री तमेव पटं पुनर्जनयतु(येत्), उत पटान्तरम् । नाद्यः । पटप्रागभावस्यापि सामग्रीनिविष्टत्वात्तस्य च पटोत्पत्त्या विनष्टत्वेन सामग्षा विकलत्वात् । न द्वितीयः । पूर्वपटेन प्रतिबद्धत्वात् । तत्कथं पटोत्पत्तिसातत्यम् । सत्यम् । सममेतत्प्रकृते ऽपीति । यदपीश्वरक्रिया संयोगविभागौ करोति न वेति पृष्ठम् । तत्र करोतीति ब्रूमः । कुवर्न्ती च विरम्यैव । नच तदनुपपत्तिः । व्यक्तया विशिष्टत्वात् । अन्यथावयवक्रियाप्युत्तरदेशसंयोगं स्वोत्पत्त्युत्तरक्षण एव कुर्यात् । नच कृतसंयोगस्य कर्मणो ऽवस्थानानुपपत्तिः । अनित्यक्रियासु तद्वयवस्थोपपत्तेः । *3,643* ननु संहारकाले क्रिया व्यक्ता (अथ) न वा । न चेत्कथं तत्र व्यवहारो ऽर्थक्रिया वा । आद्ये कथं सृष्टिव्यवहाराद्यभावः । मैवम् । व्यक्तेरप्यवान्तरानन्तविशेषवत्ताङ्गीकारात् । तदिदमुक्तम्- सविशेषो ऽपीति ॥ एवमनङ्गीकारे परेषामपि समानः प्रसङ्गः । पारमेश्वरस्य ज्ञानेच्छाप्रयत्नलक्षणस्य संहारव्यापारस्य नित्यत्वात् । नित्यमपि परमेश्वरेच्छादिकं सहकारिसद्भाव एव कार्यकारीति चेन्न । सहकारिणमपि नित्यत्वात्, परमेश्वरेच्छाद्यायत्तत्वाच्च । नेच्छादिमात्रं संहारादिकारणं किन्तु सञ्जिहीर्षादिकम् उत संहारादिविशेषविशिष्टं तदेव । नाद्यः । अनभ्युपगमात् । तत एव संहारादिसिद्धाविच्छादिकल्पनावैयर्थ्याच्च । सञ्जिहीर्षादेश्च नित्यानित्यविकल्पानुपपत्तेः । न द्वितीयः । सति संहारादौ सञ्जिहीर्षादिकं ततः संहारादिरिति परस्पराश्रयप्रसङ्गात् । नच स्वरूपसता संहारादिनेच्छादिकमुपधीयते । किन्तु विषयभूतेनेति चेत् । संहारादिविषयता किमागन्तुकी, अथवा नित्येति वक्तव्यम् । नाद्यः । गुणेष्वागन्तुकधर्मोत्पत्तेरनभ्युपगमात् । द्वितीये तु सर्वदा संहारादिप्रसङ्गः । तस्माच्छक्तिव्यक्तिरूपता सर्वथानुसरणीया । सा च समा क्रियायामपीति । *3,646* ननु पारमेश्वरी ज्ञानादिलक्षणा संहारादिक्रिया परेणापि नित्येत्यङ्गीकृतम् । परिस्पन्दलक्षणा तु नास्त्येव । तस्माद्वयर्थो ऽयं प्रयत्नः । मैवम् । परिस्पन्दाभावे प्रमाणाभावात् । परममहत्परिमाणमस्तीति चेत्, न, अणु मध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात् । नच, ते न स्तः । परममहत्त्वे ऽपि तथा वक्तुं शक्यत्वात् । "अणोरणीयान्महतो महीयान् इति द्वयोरपि श्रौतत्वात् । अणोरणीयस्त्वमप्रत्यक्षत्वोपलक्षणमिति चेत् । महतो महत्त्वमपि परमपूज्यत्वमिति किं न स्यात् । विरोधादुभयाङ्गीकारो नोचित इति चेत् तर्हि प्रथमप्राप्तत्वादणुत्वमेव ग्राह्यम् । परिहरिष्यते चायं विरोध इति । *3,648* %<शक्तिता व्यक्तिता चेति विशेषो ऽपि ... ॥ MAnuv_1,2.6cd //>% न्यायसुधा: ननु (च)क्रियायाः शक्तिव्यक्तिरूपे परस्परं भिन्ने ऽभिन्ने वा । आद्ये शक्तिरेव नित्या क्रियात्वनित्येत्यापन्नम् । द्वितीये त्वनिवृत्तः सदा व्यवहारादिप्रसङ्ग इत्यत आह- शक्तितेति । अभिन्ने एव शक्तिव्यक्ती । न चोक्तदोषः । यतस्तत्र शक्तितेति व्यक्तितेति च विशेषो ऽप्यस्ति । सच भेदकार्यनिर्वाहक इति च प्रागेवोक्तमिति । स च विशेषः परस्परं विशेषिणा च यदि भिन्नः, तदा शक्तिव्यक्तयोरपि किं भेदो न स्यात् । अथाभिन्नः पुनर्व्यवहारादिसाङ्कर्यमित्यत आह- विशेषवानिति ॥ %<... विशेषवान् ॥ MAnuv_1,2.6d // अभिन्नो ऽपि ... ॥ MAnuv_1,2.7a //>% न्यायसुधा: विशेष इत्यनुवर्तते । अभिन्न एवायं विशेष इति ब्रूमः । न चोक्तानुपपत्तिः । यतो ऽभिन्नो ऽपि विशेषवानङ्गीक्रियते । स्वनिवर्हक(?) इत्यर्थः । नन्वेवमन्यत्रापि क्रियाया नित्यत्वमङ्गीकतर्व्यम् । शक्तिव्यक्तिस्वीकारेण सकलदोषपरिहारादिति चेत् । अङ्गीक्रियतां यदि तन्नित्यतायां प्रमाणमस्ति । सति निर्बाधे प्रमाणे, तद्विपरीतव्यवहारेषु च तदन्यथानुपपत्त्या कल्पनैषा भवति । नच घटादिक्रियाया नित्यत्वे निर्बाधं प्रमाणमस्ति । अस्ति तु परमेश्वरादिक्रियाया नित्यत्वे तदित्याह- क्रियादिश्चेति ॥ %<... क्रियादिश्च स्वभाव इति हि श्रुतिः ॥ MAnuv_1,2.7ab //>% न्यायसुधा: एतेन तृतीयो ऽपि निर(परा)स्तः । "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इति श्रुतिमनेनोपलक्षयति । स्वाभाविकीउयावद्द्रव्यभाविनी । अत्र स्पष्टां च श्रुतिमाह- ज्ञानमिति ॥ %% *3,649* %% न्यायसुधा: अथवा पूर्वा श्रुतिः शक्तिरेव क्रियेत्यत्र पठिता उत्तरा तु क्रियाया नित्यत्वे । यद्वा, पूर्वा स्वरूपत्वे । तस्य विवादास्पदत्वात्(त्वे) / द्वितीया तु तद्धेतौ नित्यत्व इति । अस्त्वेवमीश्वरक्रिया नित्या । अन्यक्रिया किमनित्यैवेत्यतो विवेकं प्रमाणान्तरेण दर्शयति- शक्तीति ॥ %<... शक्तिसद्भाव एव तु । क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥ MAnuv_1,2.8b-d // इति सत्तत्त्ववचनं ... ॥ MAnuv_1,2.9a //>% न्यायसुधा: सद्भावे=नित्यत्वे । आदिपदेन ज्ञानादिग्रहणम् । अथवा नित्यतेति स्थायित्वमुच्यते । ततश्च ज्ञानक्रियादिशक्तिः यावत्कालभाविनी तावत्कालभावि ज्ञानादिकमपीत्युक्तं भवति । *3,351f.* स्वरूपसहकारिसमवधानातिरिक्ता शक्तिरेव नास्तीति केचित् । तेषामुदाहृतश्रुत्यादिविरोधः । नच तत्स्वरूपमात्रम् । सम्बन्धितया प्रतीतेः । नापि सहकारिपरम् । स्वाभाविकत्वादिश्रवणात् । किं चास्ति तावदित्थं व्यवहारः । स्फोटादिकार्यं प्रति शक्तिमानपि दहनो देहसंयोगादिसहकारिविरहात् न तदजीजनदिति । तत्र न तावच्छक्तिशब्देन वह्निस्वरूपमात्रमुच्यते । मतुपो वैयर्थ्यप्रसङ्गात् । नापि सहकारिसमवधानं तदभावस्योक्तत्वात् । दहनत्वसामान्यमेव शक्तिरिति चेत् । कथं तर्हि स्वरूपसहकारिसमवधानातिरिक्ता नास्ति । सामान्यमपि सहकारिवर्गान्तर्गतमिति चेत् । तत्किं प्रत्यक्षमप्रत्यक्षं वा । आद्ये दहनदर्शने स्फोटजननशक्तिजिज्ञासा न स्यात् । न द्वितीयः । अपसिद्धान्तापातात् । तथाभ्युपगमे वा सैव शक्तिरस्माकम् । किञ्च मृत्तन्त्वादिस्वरूपं प्रत्यक्षादिसिद्धम् । तस्य घटादिकारणत्वं तु अन्ववव्यतिरेकसमधिगम्यम् । अन्वयव्यतिरेकग्रहणोपायश्च सामान्यम् । तच्च प्रत्यक्षादिसिद्धमिति परेणापि स्वीकृतम् । नच कारणत्वं स्वरूपं, सहकारिसमवधानं वा । स्वरूपस्यान्वयव्यतिरेकानपेक्षाधिगतत्वात् । कारणस्यैव सहकारिसमवधानान्वेषणात् । ततो ऽतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युपगमनीयम् । तदेव शक्तिरिति शक्तिवादिभिरभ्युपेयत इत्यास्तां प्रपञ्चः । *3,656* ननु च क्रियायां किं प्रमाणम् । प्रत्यक्षद्रव्यवर्तिन्यां प्रत्यक्षमेवेति ब्रूमः । चलतीत्यपरोक्षावभासदर्शनात् । इन्द्रियव्यापारान्वयव्यतिरेकानुसारित्वात् चलतिप्रत्ययस्य । अन्यथा रूपादेरप्यप्रत्यक्षत्वापातात् । अथ मतम् । न कर्म प्रत्यक्षम्, प्रत्यक्षेण गच्छति द्रव्ये विभागसंयोगातिरिक्तविशेषानुपलब्धेः । यस्त्वयं गच्छतीति प्रत्ययः, स संयोगविभागानुमितक्रियालम्बनः । अनुमापकसंयोगविभागावगर्माथर्श्चेन्द्रियव्यापार इति । तदयुक्तम् । क्रियाप्रतीतेरनुमितित्वं इन्द्रियव्यापारस्य चान्यत्रोपक्षीणत्वं अप्रत्यक्षतायां प्रमाणतः सिद्धायां कल्प्यते अन्यथा वा । नाद्यः । प्रमाणाभावात् । यदुक्तमनुपलब्धेरिति । तदसिद्धम् । वाद्यसिद्धेः । न ह्यपरोक्षावभासमङ्गीकुर्वाणो ऽनुपलब्धेरित्येतावता शक्यो बोधयितुम् । घटादावपि तथा प्रसङ्गात् । विवादपदं कर्म, अप्रत्यक्षं कर्मत्वात्परमाणुकर्मवदिति चेन्न । परमाणुकर्मणो ऽप्यस्माभिर्योगिप्रत्यक्षताङ्गीकारात् । तदर्थमस्मदादीति विशेषणोपादाने परस्य वैयर्थ्यम् । किञ्च विवादपदं रूपम् अप्रत्यक्षं, रूपत्वात्, परमाणुरूपवदिति किं न स्यात् । प्रतीतिविरोधान्नेति चेत् । समं प्रकृते ऽपि । अनुमानविरुद्धा कमर्प्रत्यक्षताप्रतीतिः अप्रमेति चेत् । रूपप्रत्यक्षताप्रतीतिरपि तथास्तु । प्रतीतिविरुद्धे ऽर्थे ऽनुमानमेव नोदेतेतीति चेत् । एतदपि तुल्यम् । *3,658* अथ ब्रूषे । परमाणुरूपस्याप्रत्यक्षतायामाश्रयामहत्त्वं प्रयोजकमिति । तन्न । परमाणोरपि महत्त्वस्य वक्ष्यमाणत्वात् । किं च परमाणुकर्माप्रत्यक्षतायामपि तदेव प्रयोजकं किं न कल्प्यम् । यदि तर्हि कर्म प्रत्यक्षम्, एकस्यामपि कर्मव्यक्तावुत्पन्नायां चलतीतिप्रत्ययः स्यात्, इति चेत् । न, संयोगविभागयोरपि तुल्यत्वात् । तथाच न कर्मानुमानमपि स्यात् । अथ मन्यसे सेनावनादिवत् संयोगविभागयोः प्रत्यक्षतोपपत्तिरिति । तर्हि कर्मणो ऽपि तथा किं न स्यात् । न द्वितीयः । तन्तवो न प्रत्यक्षाः किन्तु पटकार्यानुमेयाः । पटग्रहण एव च इन्द्रियव्यापारोपयोग इत्यपि कल्पनाप्रसङ्गात् । *3,660f.* अपि(?) च संयोगविभागौ द्वयाश्रयाविति परस्य मतम् । अस्माकमपि संयोगविभागद्वयं द्वयाश्रयमिति । ताभ्यां चानुमीयमानं कर्मोभयत्रानुमातव्यम् । तथाच श्येन इव स्थाणावपि चलतीतिप्रत्ययप्रसङ्गः । अथोच्येत, न क्रिया स्थाणावनुमीयते, किं नाम श्येन एव । निपततः श्येनस्य पूर्वदेशविभागोत्पत्तौ उत्पततश्चोत्तरदेशसंयोगजनने स्थाणुकर्मणः कारणतायोगात् । श्येने तु कर्मण्यनुमिते, तस्योपपद्येते देशान्तरसंयोगविभागाविति । तदनुपपन्नम् । स्थाणुकर्मणा हि श्येनस्य देशान्तरसंयोगविभागोत्पत्त्यनुपपत्तौ कर्मान्तरमेव तदनुगुणं श्येने कल्पनीयं स्यात् । स्थाणुकर्मानुमानस्य तु कुतो निवृत्तिः । यद्गतं हि कार्यमुपलभ्यते तद्गतं कारणमपीत्यौत्सर्गिको न्यायः । श्येनकर्मणैव कल्पितेन सर्वस्योपपत्तौ न स्थाणुकर्मोपयोग इति चेन्न । विकल्पानुपपत्तेः । तथाहि, किं व्याप्तिपक्षधर्मतावदप्युपयोगे सत्येव लिङ्गमनुमापकं इत्येतावत्यनुमानसामग्री, उत व्याप्तिपक्षधर्मतावत्त्वमात्रम् । नाद्यः, अकार्यकारणानुमानोच्छेदप्रसङ्गात् । किञ्च यो येननाविनाभूतः स क्वचिदुपलभ्यमानो ऽनुपयोगात्तं न गमयतीत्यलौकिकम् । द्वितीये तु कथं न स्थाणौ कर्मानुमानम् । अनुमितमपि कल्पनागौरवभयादपनीयत इति चेत्(न) प्रमाणसिद्धे ऽर्थे तद्भयाभावात् । *3,663f.* नन्वीश्वरानुमाने ऽपि अनेकेश्वरकल्पना एवं सति स्यात् । न स्यात् । वैषम्यात् । कार्यत्वं हि क्षित्यादीनां कर्तृत्वमात्रमवगमयत्तदेकत्वानेकत्वयोरुदासीनमेव । ततस्तदनेकत्वशङ्कायां कल्पनागौरवपराहतायामेकत्वे पर्यवस्यति । इह तु संयोगविभागलक्षणेन कार्येण स्थाणावेव कर्मण्यनुमिते कथं कल्पनागौरवेण तदपनयनम् । अथोच्येत । अन्यथाप्युपपत्तेर्न स्थाणौ कर्मानुमानं, न चायमर्थापत्तिदोषो नानुमानस्येति वाच्यम् । अन्यथाप्युपपत्तिशङ्कायामनुमाने ऽपि व्याप्तिसन्देहापत्तेरिति, तदनुपपन्नम् । अत्र हि स्थाणौ प्रतीतौ संयोगविभागावकारणकावेव स्यातामिति वा शङ्कनीयम् । श्येनगतेनैव कर्मणा भवेतामिति वा । नाद्यः, व्याहतायाः शङ्काया अनुत्थानात् । न द्वितीयः, तत्तदवयवगतपरित्यागेनान्यगतस्य कारणतायाः क्वाप्यनुपलब्धत्वेन निर्मूलायाः शङ्काया अनुदयात् । कर्मैव तथा विधमुपलब्धमिति चेन्न । तस्येदानीं कल्पयमानत्वात् । प्रत्यक्षकर्मवादे तु नायं दोषः । प्रतिपन्नतत्स्वभावानुसरणसम्भवात् । किञ्च संयोगादिना क्रियानुमाने यावत्सत्त्वं चलति प्रत्ययप्रसङ्गः । संयोगेन क्रियाविनाशान्नेति चेन्न । क्रियानाशस्याप्यप्रत्यक्षतावादे दुरवबोधत्वात् । नहि कार्यजन्म कारणविनाशेन व्याप्तम् । येन संयोगोत्पत्त्या कर्मविनाशो ऽनुमीयेत । पटोत्पत्तावपि तन्तुसंयोगादेरविनाशात् । नापि संयोगजननं क्वापि कर्मविनाशाविनाभूतमनुभूतम् । कर्मावस्थाने सदा संयोगाद्युदयसमासत्तिरिति चेत् । तत्किं यावत् कारणं तावत् कार्यान्तरजननम् । मा हि भूत् यावत्तन्तुसंयोगसद्भावं पटपरम्परोत्पादः । यावत्कर्मसद्भावं संयोगोत्पादस्तु न निश्चितः । अपि चाप्रत्यक्षे व्योम्नि संयोगविभागावपि अप्रत्यक्षाविति पतति पतत्री गगन इति प्रत्ययो न स्यात् । वियति विततालोकावयविनि बहुविहगविभागसंयोगनिबन्धनो ऽसौ प्रत्यय इति चेत् । तथापि दीपिकाऽलोकगतिप्रतीतेरशक्यत्वापरिहारात् । *3,667f.* किं चान्धकारे नयनादि(परि)स्पन्दप्रतिभासो दुर्घटः स्यात् । यदि च मार्तण्डमण्डलस्येव देवदत्तस्यापि गतिरनुमेया स्यात् तदोभयत्रापि चलतिप्रत्ययः स्यात् । न वा कुत्रचित् । विशेषकारणाभावात् । अपि च कार्मकारणादेव संयोगविभागोत्पत्त्युपपत्तौ किं मध्ये कर्मकल्पनयेत्यनवकॢप्तिरेव कर्मणः । न संयोगाद्युत्पत्तिः कर्मकारणात्सम्भवति । तस्य संयोगविशेषादेः स्वाश्रये तत्समवेते वा कार्यारम्भकत्वस्यान्यत्र निश्चितत्वात् । शरीरात्मसंयोगो हि शरीरकर्मकारणम् । कथं तस्माच्छरीराकाशदेशसंयोगविभागौ भवतः । एवमन्यत्रापि द्रष्टव्यमिति । मैवम् । तथा सति संयोगविशेषादेः कर्मकारणत्वस्याप्यभावप्रसङ्गात् । नहि परस्परं तन्तुसंयोगस्य क्रियाहेतुत्वमस्ति । संयोगमात्रस्य तदभावे ऽपि तद्विशेषस्य स्यादिति चेत्, तर्हि तथैव परत्रारम्भकत्वमपि कुतो न स्यात् । किं चैवं सति कर्मणो ऽपि कथमाश्रयाश्रयिसमवेतपरित्यागेनान्यत्र संयोगादिजनकत्वम् । तस्य तथाविधकार्यगम्यस्य तथैव प्रमितत्वादिति चेत् । कर्मकारणस्यैवायमवान्तरभेदमाश्रित्य स्वभावः कल्प्यताम् । धर्मकल्पनात्खलु धर्मिकल्पना गरीयसी । तस्मात्प्रत्यक्षाश्रितं कर्म प्रत्यक्षमेवेति स्थितम् । ॥ इति श्रीमन्न्यायसुधायां अत्तृत्वाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,2.III: गुहाधिकरणम् =======] *3,672* // अथ श्रीमन्न्यायसुधायां गुहाधिकरणम् ॥ ॥ ओं गुहां प्रविष्यावात्मानौ हि तद्दर्शनात् ओं ॥ ## ऋतं पिबन्ताविति वाक्यं किं जीवेश्वरौ प्रतिपादयति किंवा परमेश्वरमेवेति संशये जीवेश्वराविति तावत्प्राप्तम् । कुतः । द्विवचनात् । न चानन्दमयाधिकरणन्यायेण परिहारः । बाधकाभावात् । कर्मफलभोगानुपपत्तेश्च । जीवेश्वरपक्षे तु छत्रिन्यायेनोपचारो भविष्यतीत्येवं प्राप्ते परमात्मानमेकमेव प्रतिपादयतीदं वाक्यं, गुहानिहितालिङ्गत्वात् ब्रह्मशब्देन विशेषणाच्चेति सिद्धान्तितम् । तत्र कर्मफलभोगो भगवता भाष्ये प्रतिपादितः । द्विवचनस्य तु न स्पष्टं परिहारो ऽभिहितः, अतः तत्परिहारार्थमाह- द्वित्वं चेति ॥ %<... द्वित्वं चैकस्य युज्यते ॥ MAnuv_1,2.9b //>% न्यायसुधा: एतदुक्तं भवति । परमेश्वरमात्रग्रहणे द्विवचनानुपपत्तिं वदन्पृष्टव्यः । कथमनुपपत्तिरिति । द्विवचनं भेदाभिधायि । नच परमात्मनि स्वगतभेदो युज्यत इति चेन्न, द्विवचनस्य भेदाभिधायित्वे ऽनुशासनाभावात् । अथ द्वित्वसङ्खया द्विवचनाभिधेया, सा च परमात्मन्यभेदेन एकत्वसङ्खयया च विरुद्धयत इति चेत्, न । अभेदेनैकत्ववत्येव घटे द्रव्यान्तरसहिते द्वित्वदर्शनात् । अथ द्वित्वं द्रव्यान्तरविधुरस्य न युज्यते विरोधादिति मतम् । तत्रेदमुपतिष्ठते । न केवलं संसारधर्महीनस्यर् कमफलभोगो युज्यते । किन्तु द्वित्वं चैकस्य निर्भेदस्य एकत्वाधारमात्रस्य च युज्यते । *3,674* कथमित्यपेक्षायां तत्प्रदशर्नाय विशेषणाच्चेति सूत्रं प्रकारान्तरेण व्याचष्टे- यः सेतुरिति ॥ ## %% न्यायसुधा: द्वित्वस्याभेदैकत्वाभ्यां न तावद्भावाभावलक्षणो विरोधः । तद्भावाभावात् । नापि वध्यधातुकभावः । सहावस्थानप्रसङ्गात् । तादात्म्याभावस्तु प्रकृते नोपयुज्यते । अतः सहानवस्थानमेव वक्तव्यम् । तस्य च नियमेन परस्परपरिहारेणापलम्भो बीजम् । न चासावस्ति । "ऋतं पिबन्तौ' इति द्विवचनविषयतया prakçtayordvitvàdhàrayoþ"yaþ सेतुः' इत्येकवचनेन च विशेषणात् । अभेदैकत्वाधारतावगमादिति यावत् । न चात्रेकस्यैव ग्रहणम् । व्यावर्तकाभावादिति । एतेनैदपि प्रत्युक्तम् । "यत्परेण बुद्धिजीवाविति पूर्वपक्षयित्वा जीवेश्वराविति सिद्धान्तितम्' / तथा हि,"तत्तु समन्वयात्' इति परमात्मन्येव समन्वयं प्रतिज्ञातवता सूत्रकारेण स एव विवरणवाक्यैः प्रपञ्चनीयः । जीवेश्वरयोरस्य वाक्यस्य समन्वयं प्रतिपादयन्प्रक्रमं जह्यात् । बाधके सति नायं दोष इति चेन्न । तदनिरूपणात् । द्विवचनमिति चेत् । तर्हि जीवेश्वराङ्गीकारो ऽपि न स्यात् । तयोरैक्याङ्गीकारात् । काल्पनिको ऽस्ति तयोर्भेद इति चेत् । तर्हीश्वरस्यैवाद्भुताचिन्त्यैश्वर्यवशाद् द्विरूपत्वेन द्वित्वमुपपद्यताम् । तथा च प्रक्रमानुगुणं सूत्रं स्यात् । तत्त्वावेदकं च शास्त्रमिति । नन्वेकवचनेनेति वक्तव्यम् । एकत्ववचनेनेति कथम् । एकत्वादिसङ्खयाहि प्रत्ययार्थः । यथोक्तम् । "द्वयेकयोर्द्विवचनैकवचने' इति । द्वित्वैकत्वयोरित्यर्थः । अन्यथा द्वयेकेष्विति स्यात् । तस्मादेकत्वस्य वचनमेकत्ववचनमित्येव युक्तम् । अन्यत्रापि भावप्रधानो निर्देशः प्रतिपत्तव्य इति । ॥ इति श्रीमन्न्यायसुधायां गुहाधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,2.IV: अन्तराधिकरणम् =======] *3,677* // अथ श्रीमन्न्यायसुधायां अन्तराधिकरणम् ॥ ॥ ओं अन्तर उपपत्तेः ओं ॥ ## अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम् । तदयुक्तम् । सूत्रे भावस्यैव प्रतिज्ञानात् क्रियया अनुक्तेरित्यतो ऽन्तरशब्दमुभयार्थतया व्याख्याति- अन्तरिति ॥ %% न्यायसुधा: अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः । उणादयो बहुलमित्युपपदलोपः । विवक्षितं चैतत्सूत्रकारस्य । anyathà"antastaddharmopade÷àt' इतिवत् अन्तरुपपत्तेरित्यवक्ष्यत् । लघु चैवं सति सूत्रं स्यात् । अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति । ननु ca"ya एषो 'न्तरि()क्षणि पुरुषो दृश्यते, एष आत्मेति होवाच' इत्येतदत्रोदाहरणवाक्यम् । अत्र चाक्षिस्थ एव प्रतीयते । न तस्य रमणकर्तृत्वम् । श्रुत्युक्तमेव सूत्रैः प्रतिज्ञातव्यम् । तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह- रमणं चेति ॥ न केवलमक्षिस्थत्वम् । किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः । न केवलं सूत्रे ऽपि तु श्रुतौ चेति द्वितीयः । आत्मशब्देन एष आत्मेत्यनेन । आदेयम् उपादेयं सुखं सुखसाधनं च माति अनुभवतीति निर्वचनेनेत्यर्थः । आङ्पूर्वकाद्ददातेर्मन्यतेश्च क्विप् । *3,680* ## चक्षुरन्तरस्य परमेश्वरत्वोपपादकमपरं सूत्रम् । सुखविशिष्टाभिधानादेव चेति । अत्र विशिष्टपदं व्यर्थं सुखाभिधानादेवचेत्येतावता पूर्णत्वात् । सुखसम्बन्धाभिधानार्थं विशिष्टपदमिति चेत् न, सुखित्वाभिधानादेव चेति कर्तुं शक्यत्वात् । लघु चैवं सति सूत्रं स्यात् । अयुक्तं च सुखसम्बन्धाभिधानम् । "प्राणो ब्रह्म कं ब्रह्म' इति श्रुतौ सुखमात्राभिधानादित्यतो ऽन्यथा व्याचष्टे- विशिष्टेति ॥ %% न्यायसुधा: नात्र सुखविशिष्टशब्दः तद्वत्तामाचष्टे । येनानुपादेयः स्यात् । किन्तु सुखस्य वैशिष्ययं पूर्णतालक्षणम् । यदि हि सुखाभिधानादित्येव ब्रूयात् तदा सुखस्यान्यत्रापि सद्भावेन व्यभिचारः स्यात् । ततः सार्थकं विशेषणोपादानम् । ननु कथमत्र विग्रहः । सुखेन विशिष्टः श्रेष्ठ इति । कथं तर्हि विशिष्टसुखेत्युक्तम् । अर्थकथनमात्रमेतदित्यदोषः । सुखेन श्रेष्ठो हि तदा स्यात् यदि तत्सुखं श्रेष्ठं भवेदित्यर्थाद्, वैशिष्ययं सुखधर्मो भवति । athavà"kaóàràþ कर्मधारये' इति विशेषणस्य परनिपातं मन्यमानेन विशिष्टसुखेत्युक्तम् । कथं तर्हि मतुप्प्रयोगः, श्रुतावनुक्तत्वात् । स्वरूपेणापि सुखेन विशेषशक्तया तद्वान् भवतीति ज्ञापयितुमिति । नन्वेवं व्याख्याने हेतुससिद्धः स्यात् । सुखविशेषणस्य विशिष्टत्वस्य श्रुतावनुक्तत्वादिति चेन्न । मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् । उक्ता च सुखस्य विशिष्टता श्रुतावित्याह- ब्रह्मत्वं चेति ॥ *3,681* %<... ब्रह्मत्वं च विशिष्टता ॥ MAnuv_1,2.11b //>% न्यायसुधा: सुखविशेषणं विशिष्टता च ब्रह्मत्वं ब्रह्मशब्दार्थः । "कं ब्रह्मेति' ब्रह्मशब्देनोक्तेति यावत् । ब्रह्मशब्दो हि पूर्णतामाह । तद्विशेष्याकाङ्क्षायां सन्निहितपरित्यागे कारणाभावात्सुखमेव सम्बद्धयत इति । *3,682* ## चक्षुरन्तरस्येश्वरत्वं प्रतिपाद्य, अक्ष्यादित्ययोरग्निरेव नियामकतयात्रोच्यत इति यत् पूर्वपक्षिणोक्तं तन्निराकर्तुं सूत्रम्- अनवस्थितेरसम्भवाच्च नेतर इति ॥ *3,683* तस्यार्थः । जीवस्याग्नेर्जीवान्तरनियामकत्वे तस्यापि नियामकान्तरेण भाव्यमित्यनवस्थितेः उभयोर्जीवत्वसाम्येन नियम्यनियामकभावासम्भवाच्च नाग्निरक्ष्यादित्यस्थतया अत्रोच्यत इति । एतदयुक्तम् । स्वव्याघातात् । अस्माभिरपि हि ब्रह्मादिजीवानां मानुषादिजीवनियामकत्वमङ्गीक्रियते । तत्र यदि परस्यानविस्थित्यसम्भवौ अस्माकमपि कुतो न भवतः । यथा च नास्माकं, तथा न परस्यापीत्यतः सूत्रं सम्यग्व्याख्यातुं पीठमारचयति- अन्योन्येति ॥ %% न्यायसुधा: चशब्दो ऽवधारणे । चेतनानामिति वक्ष्यमाणमत्रापि सम्बद्धयते । चेतनानां यो ऽन्योन्यनियतिः ब्रह्मादीनां नियामकता, मानुषादीनां तु नियम्यता, सा ईशनियमे प्रेरणे सत्येवोपपन्ना भवेत् । अनवस्थित्यसम्भवाभावात् । प्रेरकपरम्परा हि परनिरपेक्षे परमेश्वरे विश्राम्यति । तन्नियत्या चेतरेषां नियम्यनियामकभावो भविष्यति । नियन्तुरीश्वरस्याभावे अन्योन्यनियतिरुपपन्ना न भवेत् । अनवस्थित्यसम्भवपरिहारोपायाभावात् । ननु ब्रह्मादीनां नियामकत्वं मानुषादीनां नियम्यत्वमित्येष विशेषः तेषां स्वभाव एव । यद्वक्ष्यति न चाऽधिकारिकमिति मोक्षे ऽप्यनुवृत्तेश्च । आधिकारिमण्डलस्थोक्तेरिति वचनात् । स्वमते च का नाम परमेश्वरापेक्षेत्यत आह- चेतनानामिति ॥ %% न्यायसुधा: चेतनानां ब्रह्मादीनां मानुषादीनां च, यो विशेषो नियम्यनियामकत्वलक्षणः, सः तेषां स्वभाव एव । "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्' इति वचनात् । अन्यथेश्वरस्य सर्वैश्वर्यं न स्यात् । स्याच्च परेषां स्वातन्तृयम् । अङ्गीकृतं च परैराकाशे ऽनादिनो ऽपि द्रव्यत्वस्य गुणवत्त्वाधीनत्वम् । अद्वैतिभिश्चाविद्याधीनत्वं जीवब्रह्मविभागस्य । यो हीश्वरेण यस्य सर्वदा नियम्यते, स तस्य स्वभाव इत्युच्यते । यस्तु कदाचित् सो ऽस्वभाव इति । *3,685* किमतो यद्येवं स्वव्याघातेन विना सूत्रार्थो निष्पन्न इत्याह- अन्योन्येति ॥ %% न्यायसुधा: यस्मादीश्वराङ्गीकारे ऽन्योन्यनियमो युज्यते । नान्यथा तस्मादीश्वरमनङ्गीकृत्य परेणान्योन्यनियमे ऽङ्गीक्रियमाणे ऽनवस्थित्यसम्भवौ सूत्रकृतोक्तौ युक्तावित्यर्थः । नन्वनवस्थित्यसम्भवयोः को भेदः । उभयत्रापि प्रवृत्त्यनुपपत्तिसाम्यात् । उच्यते । अनवस्थायां हि प्राक् सिद्धमूलाभावेन प्रवृत्तिनिरोधः । असम्भवे तु समानतयाविनि(य)गम्यत्वेनेति भेदः । यथा पृथिवीसम्बन्धाद्गन्धोपलब्धिः पयसीति वदन्तं प्रत्युच्यते । पयःसम्बन्धात्पृथिव्यां तदुपलब्धिरिति किं न स्यात् । विनिगमकाभावादिति । तदनेनानीश्वरवादिनं प्रतीदं दोषाभिधानामित्युक्तम् । ईश्वरमङ्गीकृत्याक्ष्यादित्यस्थतयात्राग्निरुच्यत इति वदतः को दोष इत्यत आह- ईश्वरश्चेदिति ॥ *3,686* %<ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः । किमित्यपोद्यते कस्माद् वृथावस्थितिकल्पना ॥ MAnuv_1,2.13a-d //>% न्यायसुधा: यदीश्वरः सर्वनियन्ताभ्युपगतः स्यात्तदा स एव प्रथमागतः साक्षादक्ष्यादित्यस्थत्वेनामृतत्वादिप्रमाणैः प्रतीतः कस्मात्परित्यजन्ते । कस्याच्चेश्वरस्यादित्यादीनां च मध्ये वृथाग्नेनिर्यामकत्वेनावस्थितिकल्पना क्रियते । पूर्वपक्षप्रापकाणां भाष्ये निरस्तत्वादिति । ईश्वरपरित्यागे मध्ये ऽग्निकल्पने च प्रमाणं नास्तीत्युक्तम् । ततः किमित्यत आह- दोषवतीति ॥ %% न्यायसुधा: दोषः श्रुतहानिरश्रुतकल्पना च । आद्येन एवशब्देन दोषद्वयस्यापरिहार्यत्वमाह । तस्मात् उभयत्र प्रमाणाभावात् । सा परमेश्वरपरित्यागेनावस्थितिकल्पना । अनेन सूत्रस्यार्थान्तरमुक्तं वेदितव्यम् । मध्ये ऽग्नेरवस्थितिकल्पकाभावात् । प्रथमावगतेश्वरपरित्यागासम्भवाच्च नेतर इति । इदमुक्तं भवति । अक्ष्यादित्यस्थतयात्र प्रतिपाद्यमग्निं प्रतिपाद्यमानं प्रति किं स्वतन्त्रमीश्वरमनभ्युपगम्यैतदुच्यते, उताभ्युपगम्येति विकल्प्य, पक्षद्वये सूत्रकारेण दूषणमुक्तमिति । अथवा प्रतिवादिनं निरीश्वरं निश्चित्य सूत्रकृतानवस्थित्यसम्भवावुक्ताविति पूर्वग्रन्थार्थः । तत्कथं निश्चितमित्यत आह- ईश्वरश्चेदिति ॥ यदि सर्वनियन्तेश्वरः प्रतिवादिनाभ्युपगतः स्यात्, तदा स एव प्रथमागतः किमित्यपोद्येत । कस्माच्च वृथावस्थितिकल्पना क्रियते । किं तु निर्निमित्तत्वात्सा नैव कार्या स्यात् । न हि पूर्वपक्षी सर्वथाप्यप्रेक्षावान् । तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् । नहि पूर्वपक्षी सर्वथाप्यप्रेक्षावान् । तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् कृता च तेनेयं सर्वा कल्पना । तेन जानीमो ऽयं निरीश्वर इत्ययमभिप्रायः सूत्रकारस्येति । ___________________________________________________________________________ [======= JNys_1,2.V: अन्तर्याम्यधिकरणम् =======] *3,689* // ओं अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ओं ॥ ## नन्वेतदनन्तरातीतेनैव गतार्थम् । अन्तर्यामित्वं ह्यन्तःस्थित्वा नियामकत्वम् । एतदेवान्तर उपपत्तेरित्युक्तम् । नच तत्र नियामकत्वं न विवक्षितम् । तथा सत्यनवस्थितेरसम्भवाच्चेति दूषणस्यालग्नकत्वप्रसङ्गादित्यतः प्रमेयभेदं दर्शयितुं एतदधिकरणनिवर्तनीयामाशङ्कामाह- रमणमिति ॥ %% न्यायसुधा: पूर्वाधिकरणे ऽक्ष्यादिषु स्थित्वा रममाणस्तत्प्रेरको हरिरित्युक्तम् । तदसत् । व्याहतत्वात् । आदित्यादिनियमनार्थमतियत्नेन हि भाव्यम् । प्रयत्नस्य व्यापारानुगुणत्वदर्शनात् । अतियत्नवतश्च चित्तविक्षेपो नियतः । नच चित्तविक्षेपवतो रमणमुपपद्यते । अतो नियामकश्च रतिमांश्चेति व्याहतम् । नच व्याहतं शतेनापि हेतूनां सिद्धयति । तदुक्तम्,"बहुव्यापारतायाश्च क्लेशो 'धिकतरो भवेत्' इति । उक्तव्याप्तिपक्षधर्मतावधारणाय एवशब्दः । एतत्परिहारत्वेन गूढाभिसन्धिरधिकरणार्थमाह- इति चेदिति ॥ %% न्यायसुधा: तत्रेदमुत्तरमिति शेषः । यस्य परमेश्वरस्य सर्वनियमः सर्वान्तर्यामित्वमस्ति(?) / तस्य कस्मान्न शक्यते रमणमिति प्रकृतम् । एतामाशङ्कां परिहर्तुं सर्वान्तर्यामित्वमिह हेतुतयोच्यत इति भावः । नन्वेतत्पिण्याकयाचनार्थं गतस्य खारीतैलदानमिव । यत् आदित्यादिनियामकस्य चित्तविक्षेपसम्भवेन रमणं न युज्यत इत्युक्ते, सर्वनियामकत्वमुक्तम् । ततो ह्यतिशयेन चित्तविक्षेपाद्रमणानुपपत्तिः, इत्यतो ऽभिप्रायमुद्घाटयति- स्वात्मनेति ॥ %% *3,689f.* न्यायसुधा: यद्वस्तु स्वात्मना देवदत्तेनानियतं देवदत्तानधीनसत्ताप्रतीतिप्रवृत्तिकं, तदेवात्मनो देवदत्तस्य प्रतीपं चित्तविक्षेपकं भवेदिति हि दृष्टम् । इदं तु जगदीश्वराधीनसत्तादिकम् । तत्कथं तस्य चित्तविक्षेपकं भवेत् । अथवा यदीदं यस्तु विश्वं स्वात्मनेश्वरेणानियतं स्यात् । तदधीनसत्तादिकं न स्यात्, तदैव ह्यात्मनः परमेश्वरस्य प्रतीपं भवेत् । नचैवमिति योज्यम् । न राजादिवन्नियामकत्वमात्रमन्तर्यामित्वम्, अपि तर्हि सत्तादिप्रदत्वमित्युक्तं भवति । ॥ इति श्रीमन्न्यायसुधायां अन्तर्याम्यधिकरणम् ॥ ___________________________________________________________________________ [======= JNys_1,2.VI: अदृश्यत्वाधिकरणम् =======] *3,692* // अथ श्रीमन्न्यायसुधायां अदृश्यत्वाधिकरणम् ॥ ॥ ओं अदृश्यत्वादिगुणको धर्मोक्तेः ओं ॥ ## अत्र यत्तदद्रेश्यमित्यादिवाक्योक्तानामदृश्यत्वादीनां धर्माणां ब्रह्मणि समन्वयः प्रतिपाद्यते । तेषां चोक्तरीत्या ब्रह्मस्वरूपत्वमभ्युपगतं तदभ्यधिकाशङ्कायाऽक्षिपति- गुणेति ॥ %% न्यायसुधा: आनन्दादयो गुणाः संहरणादिक्रियाः सर्वगतत्वादिभावाः । अन्नमयादिरूपाणि पुच्छाद्यवयवाश्च यद्यभेदिनो ऽङ्गीकृताः तदा तथा स्युर्वा । तेषां भावत्वन वक्ष्यमाणानुपपत्तेरभावात् । अनुपपत्त्यन्तराणां च परिहृतत्वात् । अदृश्यत्वादीनां तु धर्माणां ब्रह्मणाभेदो न युज्यते । तेषामभावत्वाद्ब्रह्मणो भावत्वात् । भावाभावयोरैक्यस्य विरुद्धत्वादिति । परिहरति- नाभाव इति ॥ %% न्यायसुधा: इह हि दृश्यादन्यो ऽदृश्यः तस्य भावो ऽदृश्यत्वमित्यदृश्य(त्व)आदिशब्दैर्दृश्याद्यन्योन्याभावो ऽभिधीयते । अश्वादन्यो ऽनश्वः तस्य भावो ऽनश्वत्वमिति यथा । न पुनस्तत्प्रागभावादिः । असामथ्यरेन(?) समासासम्भवात् । दृश्यादिविरोधित्वमर्थो ऽस्त्विति चेन्न । सहानवस्थानवध्यघात(तु)कभावभावाभावालक्षणविरोधानामसम्भवात् । तादात्म्यविरोधस्य चान्योन्याभावानतिरेकात् । तथा चाभावो अन्योन्याभाव इति भाव इति चैतयोर्लोके ऽपि विशेषो भेदो न भवेत् । एवं(च) सति ब्रह्मण्येव कानुपपत्तिरिति । तदभावो हीति वक्ष्यमाणाभिप्रायेण प्रायश इत्युक्तम् । अथवाभाव इति चतुर्विधे ऽप्यभावे प्राप्ते ऽन्योन्याभावपरिग्रहणार्थं प्रायश इत्युक्त(त्यभिहित)m । अन्योन्याभावो हि प्रागभावादिभ्यो('पि) बहुतरः प्रतिवस्तु नियतत्वात् । नित्यानादिसम्बन्धिनः प्रागभावादेरभावात् । *3,696f.* ननु प्रागभावप्रध्वंसाभावात्यन्ताभावभिन्नः संसर्गाभावः, किं धर्मिणो भिन्न उताभिन्नः । नाद्यः । ब्रह्मगतस्यापि भेदप्रसङ्गात् । तथा ca"evaü धर्मान्' इत्यादिश्रुतिविरोधात् । नच ब्रह्मणि नासौ श्रुत इति वाच्यम् । अगोत्रमवर्णमित्यादिना प्रतीतत्वात् । न विद्यते गोत्रादिकं यस्य तद्धि तथोच्यते । द्वितीये किमन्योन्याभावनिर्धारणेन । अभाव इत्येव वक्तव्यम् । तथा चाशेषश्रुतिव्याख्यानं भवतीति । अत्र ब्रूमः । भिन्न एव धर्मिणः प्रागभावादिः । धर्मिविनाशे ऽप्यविनाशात् । यत्र हि भूतले घटाभावस्तस्य खननादिना विनाशे ऽपि घटाभावो ऽनुवर्तत एव । धर्मित्वं च भूतलादेः प्रातीतिकं न वस्तुकृतम् । अत एव भाववदभावस्यापि तत्त्वान्तरत्वमभिधाय भावाभावस्वरूपत्वात् इत्यन्योन्याभावस्य धर्मिस्वरूपतामाह । ननु तर्हि ब्रह्मण्यपि तथात्वप्रसङ्गः । सत्यम् । गोत्रादिसंसर्गा(स्या)भावस्य ब्रह्मातिरिक्ताभ्युपगमात् । यथा हि दण्डो देवदत्तस्य विशेषणम् । तथा गोत्राद्यभावो ऽपि ब्रह्मणो विशेषणम् । नच श्रुतिविरोधः । दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वात् । नच आनन्दादावप्येवं कल्पना । "आनन्दो ब्रह्म' इत्यादिवचनात् । बाधकाभावाच्च । तस्मादन्योन्याभाव एवान्यत्र धर्मिस्वरूपमिति ब्रह्मण्यपि तथाभ्युपगन्तव्यः । गोत्राद्यभाववत्ता तु भावरूपैव इति न तस्या ब्रह्मस्वरूपत्वे काचिदनुपपत्तिरिति नेह विचार्यते । *3,701* यस्त्वन्योन्याभावस्य धर्मिस्वरूपतां क्वापि न मन्यते । स प्रष्टव्यः । किंनिमित्तो ऽयमनभ्युपगमः । किं विरोधादुत, प्रमाणाभावात्, अथ बाधकसद्भावात् । आद्ये कथमन्योन्याभावस्य धर्मिणा विरोध इति वक्तव्यम् । विधिनिषेधरूपत्वेनेति चेत्, तदेव कथम् । नञः प्रयोगाप्रयोगाभ्यामिति चेत् तत्राह- अतद्भाव इति ॥ %% न्यायसुधा: पटस्य ह्यघटत्वं घटादन्यत्वं चैकमेव । अघटो घटादन्य इत्यनयोर्विशेषाप्रतीतेः । विद्येते च नञः प्रयोगाप्रयोगौ इत्यतो व्यभिचार इत्यर्थः । स्थलान्तरे व्यभिचारं दर्शयति- दोषाभाव इति ॥ %% न्यायसुधा: आरोग्यं गुणः अक्रौर्यं गुणः, इति नञ्प्रयोगविषयस्य निषेधस्य रोगाद्यभावस्य, नञ्प्रयोगाविषयो विधिरूपत्वं गुणत्वं, लौकिकवैदिकेषु व्यवहारेषु प्रसिद्धम् । उपलक्षणं चैतत् । अनौदार्यं दोषः, इति गुणाभावस्य दोषत्वमपि प्रसिद्धम् । अतो('पि), व्यभिचार इत्यर्थः । अन्योन्याभावस्य धर्मिस्वरूपत्वसमर्थनं न औत्प्रेक्षिकम् । किन्तु सूत्रकृतो ऽप्यभिमतमिति दर्श(सूच)यितुं सूत्रकृताप्ययं व्यभिचारः सूचित इत्याह- अदृश्यत्वादिकानिति ॥ %% न्यायसुधा: यस्मान्नञः प्रयोगाप्रयोगौ नाभेदविरोधिनौ, तस्मात्तदेव सूचयितुमदृश्यत्वादिगुणक इत्यदृश्यत्वादीनां नञ्वाच्यानामतथाभूतानां गुणानां चैक्यमाह सूत्रकारः । अन्यथा दृश्यत्वादीत्यवक्ष्यदिति । अनेन सप्रतियोगित्वनिष्प्रतियोगिकत्वाभ्यां विरोधो ऽपि परास्तो वेदितव्यः । *3,703* नन्वेवं भावाभावयोरैक्ये भावाभावलक्षणो विरोधः क्वापि न स्यात् । असति च तस्मिन्विरोधवार्तैव लुप्येत । भावाभावयोर्हि साक्षाद्विरोधस्तद्द्वारान्ययोरिति चेत् । किमविशिष्टयोर्भावाभावयोर्विरोधमङ्गीकृत्य तदभाव आपाद्यते, उतावच्छिन्नयोः । आद्ये त्विष्यापादनमित्याह- भावेति ॥ %% न्यायसुधा: सर्वत्रेत्यनेनाविशिष्टत्वं द्योतयति । घटवति पटाभावदशर्नादिति भावः । द्वितीये त्वापादकासिद्धिरिति भावेन तत्स्वरूपमाह- तदभावो हीति ॥ %% *3,703f.* न्यायसुधा: उभयत्राप्यनुभवप्रसिद्धिं हिशब्देन द्योतयति । नन्वेतत्सर्वं तृतीये ऽन्तर्भवति । सत्यम् । तथाप्युल्बणतया पृथग्दूषितमित्यदोषः । अस्तु तर्ह्यन्योन्याभावस्य धर्मिस्वरूपत्वे प्रमाणाभाव इति द्वितीयः पक्षः । मैवम्, भेदो हि वस्तुस्वरूपमिति सर्वैरभ्युपगन्तव्यम् । अन्यथानवस्थादिदोषप्रसङ्गात् । अभावे स्वरूपातिरिक्तस्यासम्भवेन भेदाभावप्रसक्तेश्च । अन्योन्याभावश्च भेद एवेति कथं धर्मिस्वरूपत्वं न स्यात् । *3,706* अथ मतम् । भेदस्त्रिविधो ऽस्माभिरभ्युपगम्यते । पृथक्तवम् अन्योन्याभावः, स्वरूपं चेति । तत्र द्रव्ये त्रिविधो ऽपि सम्भवति । गुणादिपञ्चके तु द्विविध एव । पृथक्तवस्य गुणत्वेन तत्रासम्भवात् । अभावे तु स्वरूपभेद एव । तत्रान्योन्याभावाभ्युपगमे ऽनवस्थाप्रसङ्गात् । अतो ऽन्योन्याभावस्य भेदत्वे ऽपि, भेदस्य (तु) स्वरूपत्वे ऽपि, नान्योन्याभावस्य धर्मिस्वरूपत्वम् । स्वरूपभेदातिरिक्तभेदत्वादन्योन्याभावस्येत्यत आह- पृथक्तवेति ॥ %% न्यायसुधा: अभावो ऽन्योन्याभावः स धर्मी रूपमात्मा यस्यासौ तद्रूपः । आद्यग्रहणेन दृष्टहानिरदृष्टकल्पना च गृह्यते । तत्र तु तथाकल्पने त्वित्यर्थः । कथं पृथक्तवान्योन्याभावस्वरूपभेदानां भेदाङ्गीकारे कल्पनागौरवादिकमित्यत आह- पृथक्तवेति ॥ %% न्यायसुधा: अन्यत्वमन्योन्याभावः । भेदः स्वरूपभेदो घटात्पृथक् घटो न भवति पट एवेति । पृथक्तवान्योन्याभावस्वरूपभेदाः सर्वैर्लौकिकैर्वैदिकैश्च पर्यायेणैव क्रमेणैव पृथग्वाक्यतया व्यवह्रियन्ते, न जातु एकवाक्यनिवेशेन । *3,707* एतदुक्तं भवति । यथा घटकलशकुम्भव्यवहाराणां पर्यायत्वात् एकेनैव निमित्तेनोपपत्तौ घटत्वाद्यनेकनिमित्तकल्पने कल्पनागौरवम् । यथा च घटादिव्यवहारान् पर्यायेणैव कुर्वाणैस्तन्निमित्तमेकतयैव दृष्टमिति, तत्त्रित्वाङ्गीकारे दृष्टहानिरदृष्टकल्पना च भवति । तथा पृथग(क्तव)आदिव्यवहाराणामपि पर्यायत्वात् एकेनैव स्वरूपभेदेनोपपत्तौ, निमित्तत्रयकल्पने कल्पनागौरवम् । नियमेनासहप्रयोक्तृभिः पृथक्तवादीनामैक्यं दृष्टमिति, तत्परित्यागेन त्रित्वकल्पनायां दृष्टहानिरदृष्टकल्पना च स्यादिति । अविनाभावित्वान्न सहप्रयोग इति चेत् । मा भूद्घटात्पृथगित्युक्तवा घटो न भवतीति प्रयोगः । घटो न भवतीत्युक्तवा घटात्पृथगिति कस्मान्न भवेत् । पृथक्तवे सति अन्योन्याभावादिकं नियतं न त्वन्योन्याभावे पृथक्तवमिति परेणैव व्युत्पादितत्वात् । नचायमस्ति नियमो ऽविनाभूतं सह नोच्यत इति । पृथिव्यप्तेजोवायुमनसां क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वादीनीति तदीयग्रन्थ एव व्यवहारदर्शनात् । लौकिकाः प्रयोजनमात्रपराः । अन्यतमव्यवहारेणैव तत्प्रयोजनसिद्धेर्न सहव्यवहारन्तीति चेन्न । वैदिकैरप्येवमेव व्यवहारात् । तदिदमुक्तम् । वैदिकैरपीति । किञ्च पर्यायप्रयोगस्यान्यथात्वकल्पनं क्वचिदपर्यायप्रयोगे सति स्यात् । अन्यथा घटादिव्यवहारे ऽपि तथाप्रसङ्गात् । न चैतदस्ति । तत्कथमन्यथाकल्पनं निर्मूलमुपपद्येत इति । एतदप्युक्तम्- सर्वश इति, सततमिति च ॥ *3,709f.* अथ मतम् । पृथक्तवान्योन्याभावयोस्तावत्स्फुटो विवेकः । यत्पृथक्तवमवधिनिरूप्यम् । अन्योन्याभावस्तु प्रतियोगिनिरूप्यः । किंच,"अन्यारादितरर्त' इति पृथक्तववाचिपदयोगे पञ्चम्यनुशिष्यते । अन्य इत्यर्थग्रहणमिति वचनात् । अन्यथा भिन्नो घटात्पटो ऽर्थान्तरं घटात्पट इत्यादौ पञ्चमी न स्यात् । अनुशासनान्तराभावात् । तथाच पृथक्तवमेव चेदन्योन्याभावः तदा घटो न भवति पट इत्यत्रापि पञ्चमी स्यात् । नचैवम् । तेन जानीमो ऽन्यत्पृथक्तवम्, अन्यश्चान्योन्याभाव इति । स्वरूपभेदस्य चाभ्यां उभयाभ्यां विवेकः । परनिरूप्यत्वविरहाद्विधिरूपत्वाच्च । एवंच व्यवहारपर्यायतान्यथोपपादनीयेति । *3,712* अत्रोच्यते । यत्तावदुक्तं निरूपकभेदाद्भेद इति, तदसत् । अवधिप्रतियोगिनोरेव भेदस्य निरूपयितुमशक्यत्वात् । पृथक्तवनिरूपकत्वमवधित्वम्, अभावनिरूपकत्वं प्रतियोगित्वमिति चेन्न । पृथक्तवान्योन्याभावभेदस्याद्याप्यसिद्धत्वेन इतरेतराश्रयत्वात् । पञ्चमीप्रयोगाप्रयोगाभ्यां भेदश्चानुपपन्नः । अन्यशब्दोपपदे पञ्चमीविधानात् । कथं तर्हि भिन्नादियोगे पञ्चमीति चेत् । विलक्षणो यज्ञदत्तो देवदत्तादित्यत्र कथम् । नहि वैलक्षण्यं पृथक्तवम् । गुणादिष्वपि सद्भावात् । अथ कथञ्चिदपादानत्वं तत्र व्युत्पादयिष्यत इति चेत् । भिन्न इत्यादावपि किं न व्युत्पाद्यते । तथा सत्यन्य इत्यत्रापि साम्यात्सूत्रवैयर्थ्यमापद्यत इति चेन्न । प्रपञ्चाथर्त्वेनोपपत्तेः । *3,715* विलक्षणयोगे पञ्चमी वक्तव्येति चेत् । विशिष्टव्यावृत्तादियोगे ऽपि कथम् । न विशिष्टादिकं पृथक्तवमिति च स्वयमेव व्युत्पादितम् । सर्वत्रोपसङ्खयाने भिन्नादिष्वपि तथा भविष्यति । किमन्येत्यत्रार्थग्रहणव्याख्यानेन । *3,716* "पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' इति विकल्पविधानसामर्थ्यादिद(त्थ)माश्रीयत इति चेन्न । अप्राप्ते ऽपि विकल्पविधानस्य बहुलमुपलम्भात् । *3,719* अस्तु वान्येत्यर्थग्रहणम् । तथापि पृथक्तववाचिपदयोगे पञ्चमीविधानस्य व्याख्यानात् । घटः पटो न भवतीत्यत्र तु, वाक्यप्रतिपाद्यं पृथक्तवमिति पञ्चमी न भविष्यति । प्रतियोगिनिरूप्यत्वानिरूप्यत्वाभ्यां तु विवेकः स्वरूपभेदवादिना वक्तुमशक्य इति वक्ष्यामः । विधिरूपत्वं चोक्तन्यायपराहतम् । अत एव पृथक्तवान्योन्याभावविवेचकत्वमपि निरस्तम् । किं चानश्व इति किमन्योन्याभावो नञर्थः । किंवा पृथक्तवम् । आद्ये कथमश्वादन्य इति विग्रहवाक्ये पञ्चमी । नच तत्र पृथक्तवमन्यशब्दार्थ इति युक्तम् । समासविग्रहवाक्ययोः समानार्थत्वात् । द्वितीये पृथक्तवस्यापि निषेधतेत्यलं पल्लवेन । *3,723* सन्तु कल्पनागौरवदृष्टहान्यदृष्टकल्पनाः । ततः किमिति चेत् । तत्किं कल्पनागौरवादिकं दूषणमेव न भवति, किंवा भवति दूषणम् । किन्तु दोषोन्नायकत्वेनैवेति । आद्यं निराकरोति- दृष्टेति ॥ %% न्यायसुधा: इतिशब्द आद्यर्थे । तेन कल्पनागौरवं सङ्गृह्यते । दूषणमेवेति योजना । कुत इत्यत आह- यदेति ॥ यदाशब्दो यस्मादित्यर्थे । तदधिकः तदतिरिक्तः । किमाक्षेपे । नु वितर्के । वादिनामिति । वैपरीत्यलक्षणया परिहासः । अनिष्यप्रसञ्जनार्थं वा । एतदुक्तं भवति । यदि दृष्टहान्यादिकं न दूषणं तदासिद्धयादिकमपि कुतो दूषणमिति वक्तव्यम् । अङ्गवैकल्यहेतुत्वादिति चेत् । अथ विकलाङ्गमपि कुतो न साधनम् । तथा सत्याकाशादीनामनित्यतादिकमापद्येत, तच्च प्रमाणविरुद्धमिति चेत् । स्वीकृतं तर्हि दृष्टहानादेर्दोषत्वम् । *3,723f.* अङ्गविकलस्याप्यनुमानत्वे ऽप्रामाणिकान्यनेकानि प्रसज्यन्त इति चेत् । तदिदमदृष्टकल्पनं कल्पनागौरवं च । विकलाङ्गं च साधनं चेति व्याहतमिति चेत् । कथं व्याहतम् । सकलाङ्गस्यैव साधकत्वदर्शनाद्विकलाङ्गस्य अदर्शनादिति चेत् । दृष्टहान्यादिकमेवैतत् । अथ मा भूदसिद्धयादिकं दूषणमिति ब्रूयात् । तदा वादित्वमेव न स्यात् । दूष्यपक्षाभावात् । तदभावे साध्यस्याप्यभावादिति । द्वितीयस्याप्येतदेवोत्तरम्- दृष्टहानिरिति ॥ *3,724* अत्रैतदेव दूषणम् । नतु दोषान्तरोन्नायकत्वेनेति यथास्थित एव सम्बन्धः । तत्र हेतुमाह- यदेति ॥ यदा दृष्टहान्यादिकमुद्भाव्येत तदा ततः किमित्याशङ्कायां तदधिकस्तदुन्नेयो दोषः को नु वक्तव्यो विद्यते न को ऽपि । यो ऽप्युच्येत तस्यापि दृष्टहान्याद्यनतिरेकादिति भावः । *3,725* अन्योन्याभावस्य भावस्वभावत्वे, धर्मधर्मिभावस्तच्छब्दानां सहप्रयोगः । कदाचिद् दृष्टे ऽपि वस्तुनि तददर्शनमित्यादिकं न स्यादिति, तृतीयस्य प्रागुक्तमेव परिहारं स्मारयति- भावेति ॥ %% न्यायसुधा: भावग्रहणेन अत्तृत्वादिष्वप्ययं परिहारो ऽनुसन्धेय इति दशर्यति । भावभावस्वरूपा अत्तृत्वादयो ऽदृश्यत्वादयश्च यद्यपि परब्रह्मणाभिन्ना एव । तथापि धर्मधर्म्यादिव्यवहारप्रसिद्धये वस्तुनो धर्मिणो विशेषा एव सङ्ग्राह्याः । न वस्तुतन्मात्रमिति । इदमुक्तं भवति । अत्तृत्वादीनामदृश्यत्वादीनां च ब्रह्मस्वरूपत्वं तावच्छ्रुत्यादिसिद्धम् । अस्ति च धर्मधर्म्यादिव्यवहारो ऽपि प्रमितः । नचान्यतरस्यापि बाधोपपन्ना । ततस्तदन्यथानुपपत्त्या सविशेषाभेदो ऽङ्गीकरणीयः । विशेषस्य चाभिन्ने ऽपि भेदनिमित्तव्यवहारनिर्वाहकत्वं स्वरूपग्राहकप्रमाणेनैव सिद्धमिति । अत्रैके, गुणक्रियादीनां द्रव्येणात्यन्तभेदं समवायं चाङ्गीकृत्य व्यवहारानुपपादयन्तः श्रुतीनामुपासनार्थत्वं अनागन्तुकार्थत्वं वा, वदन्तो विशेषं नाभ्युपगच्छन्ति । अपरे तु, भेदाभेदाभ्यां व्यवहारनिर्वाहं पश्यन्तः केवरभेदप्रतिषेधं च श्रुतीनामर्थं ब्रुवाणा न विशेषमिच्छन्ति । अन्ये तु, अखण्डमेव ब्रह्माभ्युपगम्य धर्मधर्म्यादिव्यवहाराः सर्वे ऽप्यविद्याऽरोपनिमित्ता इति मन्यमाना विशेषमवजानते । तत्र भेदवादिना भेदाभेदवादिना च विशेषमङ्गीकारयति- यथेति ॥ *3,726* %% न्यायसुधा: स्थानेषु स्वशास्त्रप्रदेशेषु एकः समवाय इति वस्तुनि भेदाभेदाविति च व्यवहर्तृभिर्यथा ते समवायभेदाभेदा विशेषेण विशेषवन्तोङ्गीकार्यास्तथा भावाभावस्वरूपाश्चेति योजना । एतदुक्तं भवति । धर्मधर्मिभेदवादिना तावदेकः समवाय इति व्यवह्रियते । तत्त्वं भावेनेति सूत्रितत्वात् । तत्र समवायस्यैकत्वं किं ततो भिन्नमुत तत्स्वरूपम् । नाद्यः । समवाये द्रव्यगुणादेरसम्भवात् । द्वितीये तु कथं सहप्रयोगः । षष्ठीव्यवहारो वा । औपचारिक इति चेन्न । समवायैकत्वसाधनप्रयासवैयर्थ्यापत्तेः । ततो गत्यन्तराभावात्सविशेषाभेदो ऽङ्गीकार्यः । तथाच किं ब्रह्मणि श्रुतीनामन्यपरत्वं प्रकल्प्य भेदसमवायकल्पनया । अन्ततो ऽप्यङ्गीकार्येण विशेषेणैव सर्वस्योपपत्तेः । समवायप्रतियोगिकभेदाभावः समवायस्यैकत्वमिति चेत् । तथापि समवायस्येति षष्ठयर्थस्य पृथगभावेन तत्र विशेषस्याङ्गीकार्यत्वात् । यस्तु भेदवादी समवाये ऽप्येकत्वसङ्खयामङ्गीकरोति, तेनापि समवायस्य सम्बन्धो ऽङ्गीक्रियते, न वा । आद्ये किं स एव, समवायान्तरं वा । न प्रथमः । सम्बन्ध्यतिरिक्तसम्बन्धाभावेनैकः समवाय इति व्यवहारानुपपत्तेः । अत एव न तृतीयः । स्वनिर्वाहकत्वे पुनः सविशेषत्वमेवाङ्गीकरणीयम् । न द्वितीयः । एकः समवाय इत्यस्यानुपपत्तेः । *3,730* किञ्च वस्तुनि समवाय इति कथम् । न ह्यवयवावयव्यादीनां सम्बन्धो ऽस्ति यत एकः समवायः । स्वनिर्वाहकत्वे तूक्तम् । अपि चैकस्वभाव एव समवायः । स कथमवयवादीनाधारत्वेनावयव्यादीनाधेयत्वेन नियच्छेत् । अवयवादीनां स्वभावभेदादिति चेत् । अलं तर्हि समवायेन । अथ समवायस्यैव विचित्रस्वभावत्वं तदा सविशेषत्वमेवेति । भेदाभेदवादिना त्ववश्यमङ्गीकरणीयो विशेषः । परस्परविरुद्धयोर्भेदाभेदयोरेकत्र तमन्तरेण अनुपपत्तेः । किञ्च भेदाभेदयोरपि वस्तुना परस्परं च भेदाभेदान्तराभ्युपगमे ऽनवस्था । स्वनिर्वाहकत्वे तु विशेषाङ्गीकारः । भेदे, वस्तुनि भेदाभेदाविति व्यवहारानुपपत्तिः । वस्तुना तयाः सम्बन्धाभावात् । अत्यन्ताभेदे ऽपि वस्तुनि भेदाभेदावित्याधाराधेयभावो द्विवचनं चानुपपन्नं स्यात् । वस्तुतन्मात्रत्वात् । ततश्च तन्निर्वाहार्थमवश्यमङ्गीकरणीये विशेषे तत एव ब्रह्मणि सर्वस्योपपत्तौ किं भेदाभेदाभ्युपगमेनेति । यथा च तन्तुपटादौ भेदाभेदाभ्युपगमस्तद्वक्ष्यामः । *3,733* अखण्डवादिनापि विशेषमङ्गीकारयति- अखण्डेति ॥ %% न्यायसुधा: अङ्गीकार्य इति वचनविपरिणामेन सम्बद्धयते । नन्वखण्डवादिनो ऽपि विशेषो ऽङ्गीकार्य इति व्याहतम् । अखण्डत्वं निर्विशेषत्वमित्यनर्थान्तरत्वादित्यत उक्तम्- अनिच्छतो ऽपीति ॥ %<... 'निच्छतो ऽप्यसौ । व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ॥ MAnuv_1,2.25b-d //>% न्यायसुधा: स्वाभ्युपगममात्रेणाखण्डवादित्वे ऽपि न्यायप्राप्तत्वाद्विशेषाङ्गीकरणमिति । असौ पूर्वोपपादितः । अनेन पूर्वोक्तार्थस्मरणार्थत्वादस्य न पुनरुक्तिदोष इति सूचितम् । यद्वा । यस्मिन्ननङ्गीकृते सत्यज्ञानादिपदानां पर्यायव्यर्थते स्याताम् । सत्यत्वादीनां ब्रह्मतन्मात्रत्वाङ्गीकारात् । अङ्गीकृते च तन्निवृत्तिः । तस्यापर्यायशब्दप्रवृत्तावभिन्ने ऽपि निमित्तत्वात् । असौ इत्यङ्गीकार्यत्वहेतुसूचनम् । ननु ब्रह्मातिरिक्ते सत्यज्ञानानन्दादौ वाचकत्वशक्तिमतां सत्यादिपदानां लक्ष्यमेव ब्रह्माभ्युपगम्यते । तत्कथं पर्यायता । वाच्यार्थभेदसद्भावात् । मैवम् । सत्यज्ञानानन्तानन्दादीनां ब्रह्मातिरिक्तानां परेणानङ्गीकृतत्वात् । अस्ति कथञ्चित्सत्यादिकमन्यदिति चेन्न । कथञ्चित्सत्यादिकं वाच्यम् । साक्षात्सत्यादिकं तु लक्ष्यमिति वैपरीत्यस्यानुचितत्वात् । अस्तु वा कथञ्चित्पर्यायतापरिहारः । तथाप्येकेन पदेन लक्षितस्यैवान्येनापि लक्षणायां व्यथर्ता न परिहर्तुं शक्या । ननु च लक्ष्यार्थभेदाभावे ऽपि ब्रह्मण्यारोपितासत्यत्वादिधर्माणां व्यावर्त्यानां बहुलत्वात् तद्वयावर्तकत्वेन सार्थक्यं पदानामित्यत आह- व्यावृत्त इति ॥ व्याख्यातचरमिदम् । तदेवं विशेषस्य सर्ववादिभिरङ्गीकायर्त्वात्तद्बलेन धर्मधर्म्यादिव्यवहारोपपत्तेर्युक्तम् अदृश्यत्वादिगुणानां ब्रह्मणैक्यमिति सिद्धम् । ___________________________________________________________________________ [======= JNys_1,2.VII: वैश्वानराधिकरणम् =======] *3,735* // ओं वैश्वानरः साधारणशब्दविशेषात् ओं ॥ ## अस्याधिकरणस्य नात्रान्तर्भावः सम्भवति । नामात्मकशब्दसमन्वयार्थत्वात् । नापि पूर्वत्र । लिङ्गसमन्वयस्याप्यत्र सिद्धत्वात् । न चोभयबहिर्भावः । अन्यत्र प्रसिद्धशब्दविषयत्वात् । न चावक्तव्यता । समन्वयासिद्धिप्रसङ्गात् । तत्कथमित्यतो लिङ्गाधिकेत्यत्रान्तर्भावः समर्थितः । यद्वा पादद्वयार्थत्वेनैकत्र प्रवेशानुपपत्तेः पादद्वयशेषो ऽयम् । अत एव पदद्वयान्ते निबन्धनमिति ज्ञापयितुं पादद्वयार्थं तावदुपसंहरति- बहुलिङ्गेति ॥ %% न्यायसुधा: रूढेत्यस्यैव विवरणं प्रसिद्धैरन्यगत्वेनेति । अन्यथा यौगिकनामपरित्यागः स्यात् । एतच्च लिङ्गानामपि विशेषणम् । साक्षात् मुख्यया वृत्त्या । इदानीं वैश्वानराधिकरणतात्पर्यमाह- वैश्वानरादय इति ॥ आदिशब्दप्रयोगाद्वैश्वानरशब्दस्योपलक्षणत्वमिति दर्शयति । तत इति सौत्रात्मशब्दादिकं परामृशति । तद्वाचिनः परमेश्वरवाचिनः । ननु कथं वैश्वानरस्य विष्णुत्वनिर्धारः । पक्षान्तरे ऽप्यग्न्यादिशब्दानां होमाधिकरणत्वादिलिङ्गानां च श्रवणादित्यत आह- तानीति ॥ %% न्यायसुधा: तद्गाः परमेश्वरविषयाः । हीति तथा दृष्टयुपदेशं हेतुमाचष्टे । यस्मादेवं तस्मादिति पूर्वेण वा सम्बन्धः । अनेन शब्दादिभ्य इति सूत्रस्य तात्पर्यमुक्तं वेदितव्यम् । ननु कथमग्न्यादिशब्दानां विष्णुपरत्वम् । अन्यत्र रूढत्वात् । नच विष्णावपि रूढिरस्तीति वाच्यम् । बहुत्वेनान्यत्र रूढेः प्रबलत्वेनाल्पपरमेश्वररूढिबाधकत्वोपपत्तेरित्यत आह- बहुलापीति ॥ %% न्यायसुधा: तत् तस्मादज्ञप्राज्ञरूढित्वादेव । आनन्दमयाधिकरणान्ते व्युत्पादितन्यायादिति वेति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयः पादो ऽयं प्रथमविषये पर्यवसितः ॥ ॥ इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य द्वितीयः पादः ॥ ॥ ************************************************************************************************* अध्यय 1, पद 3 [======= JNys_1,3.I: द्युभ्वाद्यधिकरणम् =======] *4,1* भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति- तत्रेति ॥ %% *4,1f.* न्यायसुधा: हरिः सूत्रकारः अत्र पादे लिङ्गानां नाम्नां च स्वस्मिन्वृत्तिं वक्ति । ननु पूर्वेण पादद्वयेनोक्ता सेत्यत उक्तम्- पुनरिति ॥ ननु तर्हि वैयर्थ्यमित्यत उक्तं तत्र हरौ, अन्यत्र च तस्मात्, प्रसिद्धानामिति । पूर्वत्र त्वन्यत्र प्रसिद्धानामित्युक्तमेव । परमेश्वरे प्रसिद्धानि चेल्लिङ्गनामानि किं समन्वयप्रतिपादनेन । सिद्धत्वादित्यत उक्तम्- स्वस्मिन्नेवेति ॥ अन्ययोगव्यवच्छेदः, प्रयोजनमिति भावः । तत्किमन्यत्र शब्दवृत्तिरेव नास्ति । न नास्ति । किन्तु मुख्यतः परमेश्वरे अन्यत्र त्वमुख्येत्युक्तम्- मुख्यत इति ॥ एवं सत्यन्यत्र लक्षणादिकमेव प्राप्तमित्यत उक्तम्- विशेषादिति ॥ परममुख्या वृत्तिरीश्वरे अन्यत्र मुख्यादीति । एतदुक्तं भवति । ये शब्दाः लोकदृष्टया अन्यत्र शक्तिमन्तः तेषां वेदवाक्येष्वन्यपरत्वे प्राप्ते शक्तितात्पर्याभ्यां भगवदेकनिष्ठत्वं पादद्वयेन प्रतिपादितम् । अत्र तूभयत्र शक्तिमत्तया लोकप्रसिद्धानामन्यत्र तात्पर्ये प्राप्ते, भगवत्येव शक्तितात्पर्ये प्रतिपाद्येते इति । यद्यपि प्राधान्यक्रमानुरोधेन नामलिङ्गानामिति वक्तव्यम् । तथाप्युत्तरप्रतिपादनानुसारेण लिङ्गनाम्नामित्यभिहितम् । *4,5* ॥ ओं द्युभ्वाद्यायतनं स्वशब्दात् ओं ॥ ## atra"yasmin द्यौः' इत्यदिवाक्यप्रतिपाद्यं द्युभ्वाद्यायतनं विष्णुरेवेति प्रतिपाद्य, पूर्वपक्षिणा शङ्कितानां रुद्रादीनां निराकरणार्थं सूत्रितम् ओं नानुमानमतच्छब्दात् ओं । ॥ ओं प्राणभृच्चेति ओं ॥ तत्रातच्छब्दादिति तच्छब्दाभावादिति व्याख्यातं भाष्ये । तदयुक्तमिवाभाति । असामर्थ्येन समासानुपपत्तेः । tatra"chandovatsåtràõi भवन्ति' इति वा । "अकर्तरि च कारके' इति ज्ञापकादसामर्थ्ये 'पि क्वचित्समासो भवतीति वा'"अर्थाभावे यदव्ययम्' इत्यव्ययीभावो वेति समाधानमवधातव्यम् । अथवा तेभ्यः शिवादिभ्यो ऽन्यत् अतद् ब्रह्म तस्य, शब्दो ऽतच्छब्दस्तस्मादिति व्याख्यानमित्याशयवानाह- विष्णावेवेति ॥ ## %% न्यायसुधा: रूढत्वात्प्रसिद्धत्वादित्यर्थः । नतु रूढिवृत्त्योपेतत्वादिति । महारूढियोगाभ्यां तस्य तत्र प्रवृत्तेः । तस्य चात्र श्रवणादिति शेषः । ÷rutiþ"yasmindyauþ' इत्यादिका । अथवा अन्यत्रापि सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासे ऽपि हेतुत्वं द्रष्टव्यम् । तेन न न्यूनतादोष इत्येतत्प्रदर्शयितुं सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासे ऽपि व्यापारं दर्शयितुमिदं सूत्रद्वयमित्यनेनोच्यते । ननु तर्हि तच्छब्दादित्येवास्तु । तदिति च ब्रह्मपरामर्शो व्याख्यास्यते । मैवम् । अनेकार्थत्वे तच्छब्दो ऽन्यार्थो ऽपि सम्भवति । अतस्तस्यैव शब्दादिति वक्तव्यम् । तदर्थमतच्छब्दादिति प्रयुक्तम् । (दित्युक्तम् । ) अत एवाह- विष्णावेवेति ॥ ___________________________________________________________________________ *4,14f.* [======= JNys_1,3.II: भूमाधिकरणम् =======] ॥ ओं भूमासम्प्रसादादभ्युपदेशात् ओं ॥ इदं कश्चिद्वयाख्याति । भूमा परमात्मा । कुतः । सम्प्रसीदत्यत्रेति सम्प्रसादः सुप्तिः । तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते । तस्मादूर्ध्वमुपदेशादिति । अपर àha"samprasàdo जीवात्मा । तस्मादूर्ध्वमुपदेशादिति । तदुभयमप्यसत् । प्रसिद्धप्राणादिपदपरित्यागेनाप्रसिद्धसम्प्रसादपदोपादाने कारणाभावात् । अतो ऽध्युपदेशादित्येव हेतुः । ननु कथं तस्य परमात्मत्वसाधकता । अन्यत्रापि सम्भवादित्यतो व्याख्याति- अखिलेशत्वादिति ॥ *4,15* ## %<...अखिलेशत्वाद् भूमा विष्णुः सुखाधिकः ॥ MAnuv_1,3.2cd //>% न्यायसुधा: अधिशब्दो हीश्वरवाची । तथाच विशेषानुक्तेरखिलेशत्वमेवोक्तं भवति । नचैतदसिद्धम् । नामवागादीनां पूर्वपूर्वाधिपत्यस्योक्तत्वादिति । ननु तर्हि सम्प्रसादादित्येतदनाकाङ्क्षितत्वात् व्यर्थमापन्नमिति चेन्न । हेत्वन्तराभिधायकत्वादित्याशयेन व्याचष्टे- सुखाधिक इति ॥ प्रसीदत्य(न्त्य)नेनेति प्रसादः सुखम् । सम्यक् प्रसादः सम्प्रसादः । गुणगुणिभावाभ्युपगमेन सुखाधिक इति तात्पर्यार्थो ऽभिहितः । य(स्मात्तस्मा)तस्तस्मादिति शेषः । ___________________________________________________________________________ *4,18* [======= JNys_1,3.III: अक्षराधिकरणम् =======] ॥ ओं अक्षरमम्बरान्तधृतेः ओं ॥ ## "एतद्वै तदक्षरं गार्गी' इत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् । अत्र सूत्रम्- ॥ ओं अन्यभावव्यावृत्तेश्चेति ओं ॥ तदिदमक्षरस्य ब्रह्मत्वोपपादनाय हेत्वन्तराभिधायकतया व्याख्यातं भाष्ये । आक्षेपनिवर्तकतयाप्यतो विरुद्धवदित्यादिना व्याख्यायते । तथाहि । नेदमक्षरं ब्रह्म । "अस्थूलमनण्वह्रस्वमदीर्घमलोहितमच्छायमतमो ऽवाय्वनाकाशमसङ्गमरसमवागमनो 'चक्षुष्कमप्राणमसुखम(गोत्र)मात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन' इत्यक्षरस्यास्थूलत्वादिश्रवणात् । नचैतद्ब्रह्मणः सम्भवति । अस्थूलत्वादिपदैर्हि स्थूलत्वादिविपरीतम् अणुत्वाद्यभिधानं वा स्यात् । स्थूलत्वादिनिवृत्तिमात्रपर्यवसानं वा । आद्ये परस्परविरोधः । अस्थूलमित्यनेन ह्यणुपरिमाणं वक्तव्यम् । अनण्वित्यनेन च महत्त्वम् । नचोभयमेकत्र युज्यते । परस्परपरिहारेणैव वृत्तिदर्शनात् । एवमह्रस्वमदीर्घमित्यत्रापि विरोधो द्रष्टव्यः । नचैकपरिमाणोपेतमेवोत्कृष्टापेक्षयाणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः । घटादितुल्यत्वेनावक्तव्यत्वात् । उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्च । द्वितीये तु निःस्वभावं ब्रह्मेत्यापन्नम् । tathàca"sarvatra प्रसिद्धोपदेशात् । अत्ता चराचरग्रहणात् । रूपोपन्यासाच्च' इत्युक्तविरोधः स्यादिति । तत्र तावत्प्रथमपक्षमभ्युपेत्य चशब्दसूचितं परिहारमाह- अत इति ॥ ## %% *4,18f.* न्यायसुधा: यतो ब्रह्म विरुद्धैर्लक्षणैर्युतमेव अतो, viruddhavatuuktobhayavidhaviruddhàrthapratipàdakamiva, भातंउप्रतीतमपि वाक्यं तत्त्वतो व्याख्याय हरौ योजनीयम् योजयितुं शक्यमिति योजना । यतो ऽम्बरान्तधृत्यादिनाक्षरस्य विष्णुत्वं निश्चितमतो विरुद्धवद्भातमपि वाक्यं तत्त्वतो व्याख्याय हरौ योजयितव्यमिति वा । कथं तत्त्वतो व्याख्यानमित्यपेक्षायां विरुद्धैरिति सम्बद्धयते । अथवा अत इत्यस्य पूर्वत्र सम्बन्धः । यतः सुखाधिको ऽतो भूमा विष्णुरि(विष्णुरतो भूमे0ति । विरुद्धवदिति प्रतिज्ञायां विरुद्धैरिति हेतुतया सम्बद्धयते । *4,19* एतदुक्तं भवति । नाक्षरस्य ब्रह्मत्वे ऽस्थूलमित्यदिवाक्यस्यानवकाशः । अस्थूलादिपदैस्तद्विपरीताणुत्वाद्यभिधानमिति व्याख्यानस्याङ्गीकारात् । नचैवं सति परस्परविरोध इति वाच्यम् । विरुद्धधर्माणां ब्रह्मण्यवस्थानस्य श्रुत्यादिसिद्धत्वादिति । *4,25* विरुद्धैर्लक्षणैर्युतं ब्रह्मेत्युक्तम् । मे माता वन्ध्येतिवद्वयाहतत्वात् । यदि हि महत्त्वाणुत्वादीनि विरुद्धानि । कथं तर्हि तैर्युतमेकं स्यात् । विरोधस्य सहानवस्थानात्मकत्वात् । यदि चैकं तैर्युतं कथं तर्हि तानि विरुद्धानि स्युः । सहावस्थानस्याविरोधरूपत्वादित्याशङ्कयोक्तं विवृणोति- तानीति ॥ %<... तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ॥ MAnuv_1,3.4 //>% न्यायसुधा: विरुद्धैर्लक्षणैर्युक्तं ब्रह्मेत्यनेनैतदस्माभिरभिप्रेतम् । तान्यस्थूलादिकानि अणुत्वमहत्त्वादिकानि लिङ्गानि तस्माद्ब्रह्मणो ऽन्यत्र सहासन्त्यपि गोविन्दे ऽविरोधेनैव सहैवेति यावत् सन्तीति । न पुनर्विरोधमभ्युपेत्यैकत्रावस्थानमुच्यते येन व्याघातः स्यात् इत्यवधारणार्थस्य चशब्दस्याथर्ः । गोविन्द इत्यनेन यशोदादिप्रत्यक्षमप्यत्रार्थे प्रमाणमिति सूचयति । अयमभिसन्धिः । अणुत्वमहत्त्वादिकं ब्रह्मणि किं प्रमाणाभावान्नाभ्युपेयम् । किंवा विरुद्धत्वात् । नाद्यः । "अणोरणीयान्' इत्याद्यागमस्योभयकार्यदर्शनानुमानस्योदाहृतप्रत्यक्षस्य च तत्र प्रमाणत्वात् । द्वितीये ऽपि किं विरोधः प्रमाणेनाथ परस्परम् । न प्रथमः । विपरीतप्रमाणादर्शनात् । द्रव्यत्वादेस्तूक्तप्रमाणविरुद्धत्वेन कालात्ययापदिष्टत्वात् । *4,28* किञ्चाकाशस्य परमाणुसंयोगः किमाकाशैकदेशे वर्तते, उताकाश एव । आद्ये किमेकदेशो नामावयवः, प्रदेशभेदो वा । नाद्यः । अनभ्युपगमात् । द्वितीये किमसावाकाशस्वरूपमेवाथार्थान्तरम् । आद्यो ऽन्त्ये ऽन्तर्भवति । द्वितीयो ऽप्यभ्युपगमविरुद्धः । औपाधिकाङ्गीकारे त्वात्माश्रयादिकम् । न द्वितीयः । भेरीसंयोगस्यापि तथात्वापत्तेः । तथाच सर्वत्र शब्दोपलब्धिप्रसङ्गात् । अतः परमाणुसंयोगार्थमाकाशो ऽणुरभ्युपगन्तव्य इति व्यभिचारश्च । न द्वितीयः । परस्परविरोधादन्यत्र सर्वत्र । स हि सर्वत्र सहानवस्थानदर्शनाद्वा कल्पनीयः । उत क्वचित् । किं वा विमतिपदादन्यत्र सर्वत्र । नाद्यः । ब्रह्मणि श्रुत्यादिना सहावस्थानस्य दर्शनात् । न द्वितीयः । आकाशमनसोः परस्परपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोर्विरोधाभावात् । अन्यथा पृथिव्यादौ तदुभयं न स्यात् । न तृतीयः । नित्यत्वज्ञानत्वयोरशरीरत्वकर्तृत्वयोश्चान्यत्र सर्वत्र सहानवस्थितयोरीश्वरबुद्धावीश्वरे च समावेशाभावप्रसङ्गात् । *4,31f.* किञ्च । संयोगादीनां प्रदेशवृत्तित्वमङ्गीकुर्वता न तावत्प्रदेशवृत्तित्वमवयववृत्तित्वमङ्गीकर्तुमुचितम् । आकाशादीनां तदभावात् । अन्यधर्मस्यान्यवृत्तित्वाभ्युपगमे ऽतिप्रसङ्गाच्च । किन्तु स्वात्यन्ताभावसमानाधिकरणत्वमेव वक्तव्यम् । तथाच भावाभावयोरन्यत्र सर्वत्र सहानवस्थितं कथं विरोधो न भवेत् । दर्शनादिति चेत्समं प्रकृते ऽपि । तस्मादन्यत्र सर्वत्र सहानवस्थितं कथं नाम सहावतिष्ठत इत्येवं प्रश्नमात्रमवशिष्यते । तत्र वस्तुस्वभाव एव तादृश इति परिहारः । न चैवमतिप्रसङ्गः । प्रमाणभावाभावाभ्यां तद्व्युदासात् । एवं सति वाक्यव्यवस्था न क्वाप्याश्रयणीयेति चेन्न । प्रमाणस्वरूपावधारणे त्वेवमेतदित्यङ्गीकारात् । अत एव न मीमांसावैयर्थ्यमिति । *4,34* एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुपपादितम् । इदानीं स्थूलत्वादिनिवृत्तिपरत्वे ऽपि न दाष इत्येवंपरतया सूत्रं व्याचष्टे- अन्येति ॥ %% *4,34f.* न्यायसुधा: ब्रह्मणो ऽन्यानि वस्तूनि घटादीनि । तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च । तथाविधानां स्थौल्यादीनामभावं nàràyaõe"asthålamanaõuþ' इत्यादिश्रुतिर्वक्ति । नतु तस्य निःस्वभावत्वं येनोक्तविरोधः स्यादित्यर्थः । कुत एवं श्रुतेरर्थसङ्कोचः क्रियते । निःस्वभावत्वमेवार्थः किं न स्यादित्यत आह- सर्वधर्मेति ॥ *4,35* %% न्यायसुधा: अत्र परमेश्वरस्य सस्वभावत्वे न केवलमत्र किं नाम पूर्वोक्ताणुत्वमहात्त्वादौ चेत्यर्थः । इहाच्छायमतम इत्यादेरसङ्कुचितवृत्तित्वमेव ज्ञेयम् । बहुपदविषटत्वादिदं व्याख्यानं स्वशब्देन विधाय सूत्रकारः, कतिपयपदविषयं पूर्वव्याख्यानं चशब्देन समुच्चितवानिति । *4,37* ___________________________________________________________________________ [======= JNys_1,2.VII: वामनाधिकरणम् =======] अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति । परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम् । तदुभयसिद्धयर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति- लिङ्गमिति ॥ %% न्यायसुधा: एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्यम् । *4,40* सूत्रसूचितान्सिद्धान्तन्यायानभिधाय साक्षादुक्तानप्याह- मुक्तेति ॥ %% न्यायसुधा: अत एव पूर्वं दृश्यन्त इत्युक्त्वात्र प्रदर्शिता इत्युक्तम् । सर्वतस्तथा इत्येतत्पूर्वेणोत्तरेण च सम्बद्धयते । प्राणादाधिक्यं तथा सर्वत आधिक्यमिति । स्वभावस्य सर्वतो वैलक्षण्यं तथाम्बरान्तधृत्यादीति । प्रेक्षापूर्वक्रिया तथेति तथाशब्द उत्तरत्र सम्बध्यते । तेनापहतपाप्मत्वादीनां ग्रहणम् । सूर्याद्यनुकृतिस्तथा सर्वप्रकाशकत्वम् । तच्छब्दानन्यसिद्धतेति ज्योतिःशब्दस्यान्यत्रासम्भव इत्यर्थः । उपजीव्यं प्रमाणं यस्यासौ तथोक्तस्तस्य भाव उपजीव्यप्रमाणता । ता इति सिद्धान्तयुक्तयः । *4,42* नन्वत्र पादे चतुर्दशाधिकरणानि भाष्यादवगम्यन्ते । विषयाः पूर्वपक्षन्यायाः सिद्धान्तन्यायाश्चात्र द्वादशैवोक्ताः न च विषयादिना विनाधिकरणं सम्भवति । तत्कथमेतदिति चेत् । इत्थम् । "तदुपर्यपि बादरायणः सम्भवात्'"शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि' इत्येतदधिकरणद्वयं न समन्वयसमर्थनार्थम् । किं नाम देवादीनां वेदविद्याधिकारसमर्थनार्थमाद्यम् । द्वितीयं तु त्रैवर्णिकव्यतिरिक्तानां तदभावसमर्थनाथर्मित्येतज्ज्ञापयितुमेतदधिकरणद्वयविषयविषयाद्यनुक्तिः । अन्यथा तत्रापि समन्वयसम्बन्धान्वेषणेन शिष्याणां वृथा प्रयासः प्रसज्येत । *4,44* नन्वेतद्द्वयमत्र न विचारणीयम् । असङ्गतत्वात् । तथाहि । सङ्गतिस्तावद्द्विविधा भवति । अन्तर्भावलक्षणाऽनन्तर्यलक्षणा च । तत्राद्या तावदनयोरधिकरणयोर्न सम्भवति । समन्वयलक्षणे प्रथमाध्याये ऽनन्तर्भावस्य भवद्भिरेवोक्तत्वात् । अध्यायानन्तर्भूतयोश्च पादान्तर्भावासम्भवात् । उत्तरापि षोढा भवति । प्रसङ्गोपोद्घातावसरप्राप्तिकारणकार्यत्वैककार्यत्वभेदात् । तत्र न तावत्प्रथमात्रास्ति । स्मारकाभावात् । न द्वितीया । विनैव तेन प्रकृतसिद्धेः । न तृतीया । समन्वयशेषेणावरुद्धत्वात् । न चतुर्थी । उत्तरं प्रबन्धं प्रति कारणत्वानुपलम्भात् । न पञ्चमी । पूर्वप्रबन्धकार्यत्वादर्शनात् । नापि षष्ठी । पूर्वेणानेनोत्तरेण चैकस्याजननात् । तस्मादिदं नेहावकाशमर्हतीत्यत आह- अधिकारश्चेति ॥ %% न्यायसुधा: अन्तर्भावलक्षणसङ्गत्यभावे ऽपि देवानां वेदविद्याधिकारः तदभावः शूद्रादीनामत्र प्रसङ्गादेव चिन्तितौ । प्रसङ्गश्च मनुष्याधिकारत्वादिति पूर्वसूत्रोक्त्योपोद्बलित इति भावः । नच प्रसक्तानुप्रसक्तविचन्तने ऽतिप्रसङ्गः । प्रयोजनभावाभावाभ्यां व्यवस्थानात् । प्रकृते ca"vi÷vedevà उपासते' इत्युक्तोपपन्नत्वादिकं प्रयोजनमस्ति । *4,50* ननु चिन्तिताविति कथम् । विप्रतिषेधे परं कार्यमिति स्त्रीलिङ्गेन भाव्यम् । मैवम् । इतामौ विषयावित्यध्याहारम् । *4,58* ___________________________________________________________________________ [======= JNys_1,3.VIII: देवत्वाधिकरणम् =======] अत्र देवानां वेदविद्याधिकाराक्षेपार्थं såtradvayam"madhvàdiùvasambhavàdanadhikàraü जैमिनिः'"ज्योतिषि भावाच्च' इति । तस्यार्थः । न देवा वैदिकोपासनादावधिक्रियन्ते । तान्प्रति वैदिकविधेरभावात् । "आत्मानमुपासीत' इत्यादिविधिरेव तान्विषयीकरोतीति चेन्न । विकल्पानुपपत्तेः । तथाहि । किं तेषां सर्ववेदोक्तोपासनादावधिकारः । किं वा क्वचित् । नाद्यः । सर्वत्र तेषां नियोज्यत्वाभावात् । तत्साध्यफलकामो हि तत्र नियुज्यते । फलं च तदुच्यते । यदप्राप्तमननुष्ठितसाधनं च । नच सर्वोपासनादिफले देवानां कामः सम्भवति । मध्वाद्युपासनानां देवतापदप्राप्तिफलत्वात् । तस्य च तैः प्राप्तत्वात् । सर्वज्ञत्वेनोपासनासाध्यज्ञानस्यापि नित्यसिद्धत्वात् । अत एव न द्वितीयः । किञ्च जैमिनिरप्येवं मन्यत इति । *4,59* एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकार इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम् । ओं भावं तु बादरायणो ऽस्ति हीति ओं ॥ %% न्यायसुधा: तत्र यत्पूर्वपक्षिणोदाहृतं जैमिनिवचनं तस्य परिहारो नास्ति । तत्किं भगवन्मतविरुद्धत्वेनाप्रमाणमेव प्रतिपत्तव्यमिति । मैवम् । भिन्नविषयत्वेन विरोधाभावादित्याह- तत्फलायेति ॥ तदिति "वसूनामेवैको भूत्वा' इत्यादिश्रुतिप्रसिद्धं परामृशति । सिद्धे ज्ञाते ब्रह्मस्वरूपे, विषयसप्तमीयम् । उपासाया विधिरिति सम्बन्धः । अन्यार्थं फलान्तरार्थम् । तथा असिद्धे ऽर्थे विधिरुपासाया इत्यत्राप्यनुवर्तते । अत्रेतिशब्दाध्याहारेण मतमिति योज्यम् । तयोमर्तयोः । *4,61* ननु किं तदन्यफलं कथं च सर्वज्ञानामसिद्धो ऽथर्ः । येन देवानामप्युपासनाविधानोपपत्तिरित्यत आह- मोक्ष इति ॥ %% न्यायसुधा: यच्च प्रकाशते, न तत्सर्वदा । तेन तदुभयार्थम् । हिशब्दो यस्मादित्यर्थे । ननु सर्वज्ञानां सर्वं न प्रकाशत इति विप्रतिषिद्धम् । मैवम् । परमेश्वरव्यतिरिक्तानां सर्वज्ञत्वासिद्धेरित्याह- नित्यमिति ॥ %% *4,62* न्यायसुधा: पूर्णम् अशेषार्थविषयम् । तुशब्दो ऽवधारणे, विष्णोरेवेति सम्बध्यते । स्पष्टातिस्पष्टविषयमिति । निरतिशयस्पष्टमित्यर्थः । ननु स्पष्टता नाम ज्ञानस्य विशेषविषयता । सा च पूर्णमित्यनेनैव गता । मैवम् । अपरोक्षत्वादिवत्स्पष्टताया विषयानपेक्षज्ञानधर्मत्वाङ्गीकारात् । तस्य चानुभवसिद्धत्वात् । ब्रह्मणो हिरण्यगर्भस्य । अशेषवस्तुगं परब्रह्मातिरिक्ताशेषवस्तुविषयम् । अत्राप्येवेति सम्बद्धयते । नतु सर्वार्थविषयत्वाद्युक्तविशेषणोपेतमित्यर्थः । अत्र ब्रह्मसंवेदनस्य पृथगुक्तिः कैमुत्यार्थम् । विष्णुसंवेदनोक्तिस्तु सर्वविषयत्वस्य विष्णुज्ञानलक्षणत्वेनेतरेषां तदसम्भावितमिति सूचयितुम् । मितवस्तुगतं परमेश्वरातिरिक्तकतिपयार्थविषयम् । एतेन भावमिति सूत्रं व्याख्यातं भवति । अत्र ca"yàvatsevà' इत्यादिभाष्योदाहृतं वचनं प्रमाणमिति । ननु जैमिनिभगवन्मतयोरविरोध इति न युक्तम् । जैमिनिर्हि श्रुतफलाद्यतिरिक्तं फलादिकं विद्यानामस्तीति वा मन्यते नास्तीति वा । आद्ये कथमनधिकारं ब्रूयात् । द्वितीये तु कथं न विरोध इति चेन्न । भगवतः सूत्रकारस्याशेषविशेषज्ञत्वेन विशदं वचनम् । जैमिनिस्तु सामान्यवेदी फलान्तरादिकमजानन्न निराकुवर्न्यथाश्रुतमङ्गीकृत्यानधिकारमुक्तवानित्यविरोधोपपत्तेरित्याह- इत्यादय इति ॥ %% न्यायसुधा: मोक्ष इत्युक्तपरामर्शार्थ इतिशब्दः । तुशब्दो विद्यापतेस्तु इति योज्यः । हृदि वर्तन्ते । तस्मादसौ विशदमवादीदिति शेषः । तत देवतानधिकारादिकम् । तथेति । संमुग्धमित्यर्थः । अस्याप्युपपादनाय नित्यमित्यादिपूवर्वाक्यमनुसन्धेयम् । विद्येशेत्युपसंहारः । अयं न्यायो ऽन्यत्राप्यनुसन्धेय इति ज्ञापयितुमित्यादय इत्रत जैमिन्याद्या इति सद्भिरिति चोक्तमिति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयः पादो ऽयं प्रथमविषये पर्यवसितः । ॥ इति श्रीमन्न्यासुधायां प्रथमाध्यायस्य तृतीयः पादः ॥ ************************************************************************************************* अध्यय 1, पद 4 [======= JNys_1,4.I: आनुमानिकाधिकरणम् =======] *4,67* // अथ श्रीमन्न्यायसुधायां आनुमानिकाधिकरणम् ॥ अन्यत्रैव प्रसिद्धशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात्परिशेषाद्वा सिद्धम् । अन्यत्र प्रसिद्धेभ्यो ऽन्यत्रैव प्रसिद्धानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते । ओं आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ओं ॥ #<आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । BBs_1,4.1 |># न्यायसुधा: atra"mahataþ परमव्यक्तमव्यक्तात्पुरुषः परः' इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम् । तत्र यदुक्तं pårvapakùiõà"avyaktaü चेत्परं ब्रह्म तदा तस्य पुरुषादवरत्वं प्राप्नोति । नच तद्युक्तम् । सकलश्रुत्यादिविरोधात्' इति । तत्परिहारार्थं सूत्रम् तदधीनत्वादर्थवदिति । ## तस्यार्थं विवृणोति- दुःखीति ॥ %% न्यायसुधा: अव्यक्तग्रहणमुपलक्षणम् । यत्र वाक्ये सर्वेश्वरत्वविरोधि दुःखित्वादिकं pratãyate"jãvà एव तु दुःखिनः',"योनिमन्ये प्रपद्यन्ते' इत्यादौ, तस्य सर्वस्यापि समन्वयो ऽत्र प्रतिपाद्यत इत्यतो दुःख्यादग्रहणम् । नाव्यक्तादिशब्दानां ब्रह्मपरत्वे ऽप्यवरत्वादिप्राप्त्या सर्वमानविरोधो ऽस्ति । यतः स्वस्मिन्नवरत्वाद्यभावे ऽपि तद्वतां प्रधानादीनां ब्रह्माधीनत्वेन हेतुना दुःखी,बद्धः,अवरः, इत्याद्या अपि शब्दा ब्रह्मणि वर्तन्त इत्यङ्गीकृतम् । एतदुक्तं भवति । दुःख्यादिशब्दबलादेव हि दुःखित्वादिप्राप्तिः । ततश्च प्रमाणविरोधो वाच्यः । नच दुःख्यादिशब्दो नियमेन दुःखादिसमवायस्य वाचकः । किन्तु तदस्यास्तीति तत्सम्बन्धमात्रस्य । सम्बन्धश्च समवाय इव स्वाम्यमपि भवति । "तत्र निरनिष्यो निरवद्यः'"नामानि सर्वाणि यमाविशन्ति' इति निरवकाशश्रुतिद्वयान्यथानुपपत्त्या दुःखादिनियन्तृत्वेन दुःख्यादिशब्दप्रवृत्तिरित्यङ्गीकारे कानुपपत्तिरिति । *4,71* भवत्वेवं तद्धितान्तेषु गतिः । कृदन्तेषु बद्धादिशब्देषु रूढेषु चावरादिशब्देषु कथम् । इत्थम् । बद्धशब्दस्य बन्धं प्रति कर्मत्वं प्रवृत्तिनिमित्तम् । तद्यस्यास्ति तत्र स शब्दो वर्तते । यस्यास्तीति च सम्बन्धमात्रमुच्यते । सम्बन्धविशेषे प्रमाणाभावात् । एवं कारकान्तरवाचिष्वपि द्रष्टव्यम् । अवरादिशब्दा अपि अवरत्वादिनिमित्ताधीनप्रवृत्तय एवमेव योज्याः । ki¤ca"pràtipadikàddhàtvarthaþ' इति ण्यन्तेभ्यः पचाद्यचि विहिते सुलभैवावरादिशब्दप्रवृत्तिः । स्यादेषा व्याख्या, यत्र शब्दतो ऽवरत्वादिप्रतीतिः । यत्र punaþ"avyaktàtpuruùaþ पर इत्यादावर्थादवत्वादिप्राप्तिस्तत्र कथम् । नहि शब्दवदुपपत्तिर्व्याख्यानमर्हति । उच्यते । अव्यक्तादिति पञ्चम्या हि पुरुषगतं परत्वं प्रति अव्यक्तस्यावधित्वमस्तीत्येतावदेव लभ्यते । naca"tadasyàsti' इत्यनेन समवाय एव प्राप्नोतीति नियमो ऽस्ति । तत्स्वामित्वेनाप्युपपत्तेः । ततश्च यद्गतं परत्वं प्रति अवधित्वं तस्यावरत्वमर्थादापद्यताम् । परगतं तु यत्स्वामिकं तस्यावरत्वादिकं प्रति स्वाम्यमेवार्थादापद्यत इति न कश्चिद्विरोधः । *4,76* स्यादेतत् । यद्यपि तदस्यास्तीति सम्बन्धसामान्यं दुःख्यादिशब्दप्रवृत्तिनिमित्तमुच्यते । तथापि समवायादिरेव न स्वामित्वम् । प्रयोगानुसारित्वात्कृत्तद्धितसमासानाम् । प्रयोगश्च समवायादिनिमित्त एव दृश्यते । न स्वामित्वनिमित्तः । अत eva"tadasyàstyasminniti मतुब्' इतीतिकरणो विविक्षितार्थो निबद्धः । तस्मान्न तदधीनत्वहेतुतो दुःख्यादिशब्दानां ब्रह्मणि प्रवृत्तिः इत्यतो ऽस्ति तदधीनत्वनिमित्तो ऽपि प्रयोग इत्याह- राज्ञीति ॥ %<... राज्ञि यद्वत् पराजयः ॥ MAnuv_1,4.1d //>% न्यायसुधा: भृत्यसमवेतस्य पराजयस्य राजाधीनत्वेन यथा राज्ञि पराजयः पराजयनिमित्तकः पराजयीतिशब्दो वर्तते पराजयी भद्रसेन इति तथेत्यर्थः । किञ्च स्वाम्यसम्बन्धेन मतुबर्थाप्रवृत्तौ गोमान्देवदत्त इत्यादिकमपि न स्यात् । *4,78* एतदेव विवृणोति- स्वातन्त्र्यमिति ॥ %% न्यायसुधा: यस्मात् प्रवृत्तिनिमित्तानां दुःखादीनां तद्गतत्वमिव परगतेषु स्वातन्त्र्यमपि दुःख्यादिशब्दप्रवृत्तेः कारणम् । अनुशासनप्रयोगयोरुभयत्र साम्यात् । तस्माद्दुःख्यादिशब्दा अपि उक्तार्थापत्तिबलात्तदधीनत्वहेतुतो ब्रह्मणि वर्तन्त इति सम्बन्धः । *4,79* अस्तु स्वातन्त्र्यमपि शब्दप्रवृत्तिनिमित्तम् । किं त्वमुख्यमेव । तत्र प्रयोगस्याप्रचुरत्वात् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । तथाच दुःख्यादिशब्दानां जीवादिष्वेव mukhyatvàdbrahmaõyamukhyatvàt"tattu समन्वयात्' इत्यनुपपन्नमित्यत आह- स्वातन्त्र्यमिति ॥ %% न्यायसुधा: तत्र स्वातन्त्र्यतद्गतत्वयोर्मध्ये स्वातन्त्र्यमेव मुख्यं शब्दप्रवृत्तिनिमित्तं स्यात् । नतु तद्गतत्वमित्यर्थः । *4,80* स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम् । तत्क्रमेणैवोपपिपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बादकमाह- कुत इति ॥ %<... कुतो राज्ञि जयो ऽन्यथा ॥ MAnuv_1,4.2d //>% न्यायसुधा: अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः । कथम् । स्वधामोपविष्ये राज्ञि जयः कुतः, न कुतो ऽपि यतः, इत्यर्थः । जयस्य राजगतत्वाभावात्स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात् तदा निमित्ताभावाद्राज्ञि जयिशब्दप्रवृत्तिर्न स्यात् । न चैवम् । तस्मात्स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति । लक्षणया प्रयोगो ऽस्त्विति चेन्न । तदस्यास्तीति निमित्तसाम्यात् । अन्यथा वैपरीत्यस्याप्यापातात् । पराजयस्य प्रकृतत्वे ऽपि जयग्रहणं व्याप्त्यर्थम् । *4,82* स्वातन्त्र्यस्य मुख्यकारणत्वमुपपादयति- न हीति ॥ %% न्यायसुधा: हिशब्दो यस्मादित्यर्थे । तावद्यावदिति क्रियाविशेषणे । जयस्यान्यगत्वे ऽपि भृत्यगतत्वे ऽपि तं जयं प्रति स्वातन्त्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत्प्रयुज्यते तावज्जयाधिकरणस्यापि भृत्यस्य सम्बन्धितया न प्रयुज्यते यस्मात्तस्मात्स्वातन्त्र्यं तत्र मुख्यं स्यादिति सम्बन्धः । स्वातन्त्र्यादिति वक्तव्ये स्वातन्त्र्याभासमात्रत इति वचनं किमुतानुपचरितस्वातन्त्र्ये परमात्मनीति कैमुत्यद्योतनार्थम् । भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेन्न । भृत्यज्ञाने ऽपि तदुपलम्भात् । ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः । अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति चेत् । सत्यम् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परेण पर्यनुयुक्ते ऽसिद्धिरनेनाभिधीयते । नतु प्रयोगप्राचुर्येण मुख्यता साध्यते । येन व्यभिचारचोदना सङ्गता स्यात् । यद्यप्यत्र प्रयोगप्राचुर्यस्य मुख्याज्ञाननिमित्तत्वादिनान्यथासिद्धिर्व्यभिचारो वा शक्यते वक्तुम् । tathàpi"jagadvàcitvàt' इति सूत्रदिशा शिष्यैरेव ज्ञातुं शक्यत इत्यसिद्धिरेवोक्ता । कुतस्तर्हि मुख्यतासिद्धिरिति चेत् । *4,86f.* ननु यदि स्वास्यं प्रवृत्तिनिमित्तं स्यात्तदा भृत्ये बद्धे मृते वा, राजा बद्धो राजा मृत इति प्रयोगः स्यात् । न चैवमस्ति । तेन जानीमो न स्वाम्यं प्रवृत्तिनिमित्तमिति । नच वाच्यं प्रयोगे सति निमित्तानुसरणम् । नतु निमित्तमस्तीति प्रयोग इति । अमुख्यप्रयोगविषयत्वादस्य न्यायस्य । तत्र हि निमित्तं न सामग्री । किन्तु तदेकदेशः । मुख्यप्रयोगे तु निमित्तमेव सामग्री । नहि सिंहशब्दस्य शार्दूले प्रयोगाभाववत् उपगोरपत्ये ऽप्यौपगवशब्दप्रयोगाभावो भवतीति । अत्र वक्तव्यम् । को ऽयं प्रयोगो नाम । किं शब्दशक्तिः प्रयोगमूलं व्याकरणमिति यथा । किं वोच्चारणम् । नाद्यः प्रसङ्गस्येष्टत्वात् । विपर्ययपर्यवसाने चासिद्धेः । द्वितीये त्वन्यथासिद्धमाह- भृत्येति ॥ *4,87* %% न्यायसुधा: राजाधीनभृत्यबन्धादिकं विवक्षित्वा राज्ञि राजा बद्धो मृत इत्यादिवाक्यं न प्रयुज्यते । किं कारणम् । स प्रयोग संशयस्य कारणं स्यादित्येव । नतु स्वातन्त्र्यस्य अकारणत्वात् । कुतः संशयस्य कारणम् । राज्ञो ऽपि बन्धादियोग्यत्वात् । इदमुक्तं भवति । भवत्येव स्वातन्त्र्यं शब्दप्रवृत्तिनिमित्तं, प्रयोगभावस्तु प्रतिबन्धकनिमित्तः । राजा बद्धो मृत इति प्रयोगे हि संशयो व्युत्पन्नस्य स्यात् । किं राजाधीनस्य भृत्यस्य बद्धत्वादिनैवमुच्यते । किं वा राज्ञ एव बद्धत्वादिनेति । आकाङ्क्षासन्निधियोग्यतानामुभयत्र सद्भावेनार्थद्वयप्रतीतेरवर्जनीयत्वात् । नच संशयो मा भूदित्येवं निवृत्तः प्रयोगाकारणत्वं स्वातन्त्र्यस्य गमयति । नहि मणिमन्त्रादिप्रतिबद्धो ऽग्निर्नाधाक्षीदिति न तत्कारणमिति । *4,90* न संशयकारणत्वमात्रं प्रयोगप्रतिबन्धकम् । व्याख्यानतः संशयनिवृत्तिसम्भवात् । यथोक्तम् । "व्याख्यानतो विशेषप्रतिपत्तिनर् हि सन्देहादलक्षणम्' इति । अन्यथा राजा जयीत्यपि प्रयोगो न स्यात् । तत्राप्युक्तविधया संशयावतारादित्यत आह- अमङ्गलतवादिति ॥ %% न्यायसुधा: तुशब्दो ऽवधारणे । शब्दस्येति जात्येकवचनम् । राज्ञो बन्धनादावमङ्गले योगाद्योग्यतासद्भावात् । आकाङ्क्षादेश्च स्फुटत्वाद्राजा बद्ध इत्यादिपदानां पाक्षिकराजबन्धाद्यमङ्गलप्रतीतिजनकत्वसम्भवात् । राज्ञो ऽमङ्गलाभिधानस्य च राजतत्पुरुषाप्रीतिहेतुत्वादेव शब्दस्य प्रयोगनिवर्तनं स्यात् । अयमभिसन्धिः । न केवलं संशयप्राप्तेः प्रयोगाभावः । किन्तु संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कयैव । न पुनः स्वातन्त्र्यस्याकारणत्वादिति । तर्हि राजा पराजयीत्यपि न प्रयोक्तव्यमिति चेत् । भृत्यद्वारैव राजा विजयते पराजयते चेति प्रसिद्धतया संशयानुत्पादात् । *4,93* नन्वस्ति तावद् राजा बद्ध इत्यादिप्रयोगाभावः । स तु स्वाम्यस्याकारणत्वान्न भवति । किं तूक्तसंशयप्रतिबन्धादिति कुतो निश्चेयम् । नच वाच्यं मा भूदयं निश्चयः । प्रयोगाभावस्यान्यथासिद्धिशङ्कापि तर्कानुमाने शक्नोति दूषयितुमिति । वादिनो ऽपि निश्चयस्यावश्यकत्वात् । अन्यथा स्वातन्त्र्यनिमित्तकसमन्वयानवधारणापातादित्यत आह- गुणास्त्विति ॥ %% न्यायसुधा: तादृशाः स्वाम्यनिमित्तकाः शब्दाः । यत्र यदि । गुणाः शुभाभिधायिनो नतु पक्षिकमप्यमङ्गलं प्रत्ययाययन्ति । तत्र तर्हि । ते अखिला अपि प्रयुज्यन्ते । यथा जितं राज्ञेत्यादयः । प्राप्ताप्राप्तविवेकेनानार्थशङ्कैव प्रयोगाभावकारणम्, नतु स्वातन्त्र्यस्यानिमित्तत्वमिति निश्चीयत इति भावः । अत एवोक्तमखिला अपीति । नचायं नियमो ऽस्ति । निमित्तसद्भावे प्रयोगो भवतीति । अनन्तानां हि शब्दानां लक्षणानि व्याकरणकारैरुक्तानि । नच तेषां प्रयोगो दृश्यत इति स्फुटत्वान्नोक्तम् । तदेवं स्वातन्त्र्यस्य शब्दप्रवृत्तिहेतुत्वं मुख्यत्वं च सिद्धमित्याह- पूज्येष्विति ॥ *4,94* %% न्यायसुधा: यतः पूज्येषु स्वामिषु जयिप्रभृतयः शब्दाः प्रयुज्यन्ते । तेन ज्ञायते स्वातन्त्र्यं शब्दप्रवृत्तिकारणमिति । यतश्च पूज्येष्वेव विशेषेण प्राचुर्येण प्रयुज्यन्ते न भृत्येषु । तेन निश्चीयते स्वातन्त्र्यं शब्दप्रवृत्तौ तद्गतत्वादपि मुख्यं कारणमिति । ##-(1) *4,97f.* किमतो यद्येवमित्यत आह- अत इति ॥ %% न्यायसुधा: यतः स्वातन्त्र्यं कारणं मुख्यं चातः स्वातन्त्र्यार्थमभिप्रेत्य दुःखिबद्धावराद्या दोषशब्दा अपि विष्णवि viùõau"jãvà एव तु दुःखिनः' इत्यादौ प्रयुज्यन्त इति सम्बन्धः । सत्यपि निमित्ते यथा राजा बद्ध इत्यादिप्रयोगाभावस्तथा विष्णुर्दुःखीत्यादिप्रयोगाभावो ऽपि कुतो न भवेत् अत्रापि पाक्षिकस्य विष्णुवैष्णवभयस्य प्रतिबन्धकत्वसम्भवादित्यत उक्तम्- दोषेति ॥ निरनिष्यो निरवद्य इत्यादिश्रुतेर्विष्णौ दोषातिदूरत्वनिश्चयात् । प्राज्ञबुद्धिव्यपेक्षया दोषाणां विष्णुगत्वस्य तद्विषयस्य संशयस्यासम्भवात् । निमित्तसद्भावात्प्रतिबन्धकाभावादपीत्यपेरर्थः । एतदुक्तं भवति । सत्यपि निमित्ते वैदिकप्रयोगनिवृत्तिर्हि विष्णुवैष्णवेभ्यो भयात्स्यात् । तत्कारणं च तदप्रीतिः । तत्रापि हेतुर्विष्णोरनेन दोषित्वमुच्यत इति संशयः । तस्य च निमित्तं वाक्यस्योभयार्थप्रतीतिजनकत्वम् । तस्याप्युभयत्र योग्यतादिसद्भावः । नचासावस्ति प्रकृते । विष्णुर्वैष्णवानां परमेश्वरनिर्दोषतानिश्चयवत्त्वेन योग्यताध्यवसायानुपपत्तेः । अन्यथा जरद्गवादिवाक्ये ऽपि तत्प्रसङ्गात् । यद्यपि वाक्यतात्पर्याज्ञे ऽप्रीतिसम्भवस्तथापि सदभिप्रायवाक्यप्रयोगनिवृत्तौ किमायातमिति । एतदप्युक्तम्- प्राज्ञबुद्धिव्यपेक्षयेति । स्वस्य परमवैदिकताख्यापनाय विष्णवीति वैदिकप्रयोगः । *4,100* अत्र श्रुतिसंमतिमप्याह वासुदेवेति । %% न्यायसुधा: आह एतमर्हम् इति शेषः । यतो नैव विष्णौ अमङ्गलं दुःखादिकमस्ति । ततो योग्यताविरहेणार्थान्तरप्रतीत्यभावात्स्वातन्त्र्यापेक्षया विष्णावमङ्गलोक्तितो दोषोऽनर्थो नास्ति । तास्माद्दुःख्यादिशब्दा अपि विष्णौ वेदे प्रयुज्यन्त इति शेषः । अन्यत्र तु राजादौ यतो मङ्गलामङ्गले संभवतोऽतो योग्यतासंभवेनार्थान्तरप्रतिभासनात्पाक्षिकानर्थशङ्कया तत्रामङ्गलं राजा बद्ध इत्यादिकं न वदेत्यर्थः । एकस्यैव शब्दस्य क्वचिद्दोषप्रत्यायकत्वेनानर्थहेतुत्वं क्वचित्तदभाव इत्येतद्दृष्टान्तेन बोधयति बहुभुक्त्वम् इति । %% *4,100f.* न्यायसुधा: यथा बहुभुग्देवदत्त इत्युक्ते बहुभोगवानिति निन्द्यश्चेति प्रतीयते । अस्वर्ग्यं चातिभोजनम् इति स्मृतेः । उभयस्यापि देवदत्ते संभवेन योग्यत्वात् । अत एव देवदत्ताद्भीरुणा नैवं प्रयुज्यते । परमेश्वरे तु संसारधर्माणामत्यन्तासंभावान्न । किन्तु सर्वसंहर्तृत्वादिकमेव प्रतीयत इति । तत्र तत्प्रयोगः । दार्ष्टान्तिकमाह एवम् इति । %% न्यायसुधा: दोषा दोषहेतवः । प्रथमदृष्टान्तस्यापि दार्ष्टान्तिकमध्याहार्यम् । कथं तर्हि परमेश्वरे दुःखत्वादिवेदनमनर्थहेतुत्वेनोच्यतेऽसन्नेव स भवतीत्यादावित्यत आह तद्गबुध्येति । %<... तद्गबुद्धयोक्ता दोषकारिणः । तस्मात् ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥ MAnuv_1,4.11 //>% न्यायसुधा: दुःखादीनां तद्गतत्वविक्षयेत्यर्थः । तस्मादिति श्रुतिः स्वोक्तार्थमुपसंहरति । अतोऽव्यक्तादिशब्दवाच्यः परमात्मेति सिद्धम् । ॥ इति श्रीमन्न्यायसुधायां आनुमानिकाधिकरणम् ॥ ___________________________________________________________________________ *4,103* [======= JNys_1,4.II: ज्योतिरुपक्रमाधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां ज्योतिरुपक्रमाधिकरणम् ॥ ॥ ओं ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ओं ॥ ## ज्योतिष्योमेन स्वर्गकामो यजेत । वसन्त वसन्ते ज्योतिषा यजेतेत्यादिकर्मकाण्डगते वाक्ये सन्देहः किमेतत् ब्रह्मणि समन्वेत्युत नेति । नेति पूर्वः पक्षः । तथाहि । किमत्र वाक्यार्थो ब्रह्म किंवा पदार्थः । नाद्यः । ज्योतिष्योमकतर्व्यतादेर्वाक्यार्थतया प्रतीतेः । न द्वितीयः । पदानि हि अमूनि किं रूढ्या ब्रह्मवाचीनि किंवा योगेन । आद्ये ऽपि किं प्रसिद्धवसन्ताद्यात्मकत्वेन तत्पदानां ब्रह्मणि रूढिराश्रीयते उत पृथगेव । नाद्यः । तेषां जडत्वानियत्वादिना ब्रह्मणो ऽपि दूषणप्रसङ्गात् । न द्वितीयः । अनेकार्थतास्वीकारस्यान्याय्यत्वात् । न हीश्वरे वसन्तादिशब्दानां रूढिः प्रमाणवती । नच रूढ्या समन्वयसमाश्रयणष प्रयोजनमस्ति । गुणपूर्त्यसिद्धेः । नापि योगेन । योगस्य रूढेर्जघन्यवृत्तित्वेन मुख्यार्थतासिद्धेः । न चैवंविधं योगमपि पश्यामः । योगे च प्रकृत्यादिविभागः पूर्वोत्तरपदविभागश्चाङ्गीकरणीयः । तत्र प्रकृत्यादेरीश्वरवाचित्वमस्ति न वा । आद्ये योगानुपपत्तिः सामर्थ्याभावात् । द्वितीये ब्रह्मणि सर्वशब्दसमन्वयानुपपत्तिः । प्रकृत्यादेरन्यपरत्वात् । किञ्च सर्वेषां पदानां ब्रह्मपरत्वे विभक्तिवैयर्थ्यं कर्मानुष्ठानविलोपश्च प्राप्नोति । क्रियोपहितरूपत्वात्कारकाणां क्रियाभिधायकस्य चाभावात् । अनुष्ठापकप्रमाणान्तरदर्शनात् । तस्मादयुक्तं समन्वयसूत्रमिति । *4,106f.* अत्रोच्यते । यत्तावदुक्तं किं ब्रह्मणि वाक्यस्यान्वयः किंवा पदानामिति । तत्र तावत्पदानामिति ब्रूमः । नच वृत्त्यसम्भवः । योगसद्भावादित्यभिप्रेत्य निर्वक्ति- जातमिति ॥ %% न्यायसुधा: जिर्जातम् । जनेरौणादिको डिप्रत्ययः ओतिरोतम् । अवतेः क्तिन् । जातं जगत् ओतं प्रविष्यं यस्मिन्नसौ ज्योतिः । प्राणरूपतश्चेष्यकरूपत्वात् । षकारः प्राण आत्मा' इति श्रुतेः । ज्योतिश्चासौ षश्चेति ज्योतिषः । तस्य सम्बुद्धिर्ज्योतिष । *4,109* %<आयज्ञेतश्चायजेतो ... ॥ MAnuv_1,4.12c //>% न्यायसुधा: यजतेर्भावे । gha¤arthe"kavidhànam' इति कप्रत्ययः । सम्प्रसारणाभावः (तु) छान्दसः । यजो यज्ञः । अथवा कर्तर्येव पचाद्यच् । तथाच आउसम्यक् समन्ताद्वा, यजेन यज्ञेन कर्मणा याजकेन पुरुषेण वा, इतः प्राप्तः, आयजेतः । सकलयज्ञभोक्ता यज्वभिर्ज्ञानद्वारा प्राप्यश्चेत्यर्थः । तस्य सम्बुद्धिरायजेत । *4,111* %<... वसन्तिश्च वसन्ततः ॥ MAnuv_1,4.12d //>% न्यायसुधा: वसतेः पचाद्यच् । वसतीति वसः । तनोतेरौणादिको डिप्रत्ययः । तनोतीति तिः । "वर्णागमो वर्णविपर्ययश्च' इति पूर्वपदस्य नकारागमः । वसंश्चासौ तिश्चेति वसन्तिः । व्याप्तो वर्तत इत्यर्थः । तत्सम्बुद्धिर्वसन्ते । द्विरुक्तिरादरार्था । *4,112* %% न्यायसुधा: अमेश्छदेश्च डोऽन्यत्रापि दृश्यत इति डप्रत्ययः । गं विगतं, छं छादनमविद्यादिकं यस्मादसौ गच्छस्तस्य सम्बुद्धिर् गच्छ । 'इन्द्रागच्छेऽत्यादिव्याख्यानमेतत् । *4,115* %<... भूतक्षयङ्करः । भुङ्क्षेत्युक्तो हरिर् ... ॥ MAnuv_1,4.13bc //>% न्यायसुधा: सुशब्दो भूतशब्दस्यादेशः क्षयशब्दस्य च क्ष्वः पूर्वपदस्य मकारागमः । पृष्टोदरादिरयम् । यद्वा क्षि क्षय इत्यस्मात् ड्वप्रत्ययः । अयमपि सम्बुद्ध्यतः । *4,117* %<... हुं च हुतमस्मिन् जगद् यतः ॥ MAnuv_1,4.13cd //>% न्यायसुधा: जुहोतेरधिकरणे मकारप्रत्ययः । कृन्मेजन्त इत्यव्ययत्वम् । हुतं स्वेनैवास्मिन्विष्णौ जगत्प्रलयादौ यतो ऽतो हुं च असावित्यर्थः । कर्मविशेषानुक्तेर्जगदित्युक्तम् । *4,118* %% न्यायसुधा: स्फौटविकसन इत्यस्मात्कर्तरि क्विप् । सकारलोपः । उकारस्याकारः । स्फुटत्वात्स्वात्मानं प्रति व्यक्तत्वादसङ्कुचितवृत्तित्वात् (इति) वा । %<... कवरक्षण इत्यतः । कवचं ... ॥ MAnuv_1,4.14bc //>% न्यायसुधा: कवरक्षण इत्यतः इत्यस्य(स्मात्) धातो रूपं कवचमित्येतदित्यर्थः । कवतेरच इत्येतावानेव प्रत्ययः । कवति रक्षतीति कवचम् । *4,119* %<... वतर्ते यस्मात् षड्गुणत्वेन सर्वदा । वषत् ... ॥ MAnuv_1,4.14c-e //>% न्यायसुधा: वृतु वर्तने डप्रत्ययः, वर्तत इति वः । षड्गुणात्मकत्वात् षट् । वश्चासौ षट् चेति वषट् । तस्य तात्पर्यं वर्तत इत्यादि । ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि षड्गुणाः । %< ... तद्गत्वतस्तेषां वौषड् ... ॥ MAnuv_1,4.14ef //>% न्यायसुधा: विः विष्णुः । "अकयप्रविसम्भूमसखाहा विष्णुवाचकाः' इति वचनात् । तस्मिन् वौ वर्तमानाः षट् गुणा वौषट् । सप्तम्या अलुक् । अस्य तात्पर्यार्थः । तेषां षण्णां गुणानां तद्ग(त)त्वतो वौषडिति । *4,120* %<... इत्येव कथ्यते ॥ MAnuv_1,4.14f //>% न्यायसुधा: नचैवं भगवन्नामत्वानुपपत्तिः । तद्गतगुणानामपि तदात्मकत्वात् । तदिदमुक्तम्- इत्येवेति ॥ तर्हि कथ्यत इति कथम् । भावे प्रयोगो न कर्मणीत्यतो न दोषः । *4,125* %% न्यायसुधा: हरतेर्जहातेर्वा डः । द्वावप्याङ्पूर्वउर्(वकौ) स्वीकारे वर्तेते । स्वं स्वभावतः स्वीयमेव हविरादि(इतरेषां) भ्रान्त्यास्ववत् प्रतीतं स्वीकुरुत इति स्वाहः । स चासौ अश्चेति स्वाहेति सम्बुद्धिः । *4,126* %% न्यायसुधा: नमतेरधिकरणे ऽसुन्प्रत्ययः । नपुंसकलिङ्गता तु शब्दानुसारिणी । गुणा इति योग्यतया सम्बन्धः । नमनेनात्यन्तिकसम्बन्धमुपलक्षयति । अथवा अस्मिन् परमेश्वरे विषये गुणाः उपसर्जनभूता ब्रह्मादयो नमन्ति प्रह्वीभवन्तीति व्याख्येयम् । *4,127* एवं योगवृत्या पदसमन्वये ऽङ्गीकृते लब्धं प्रयोजनमाह- इत्यशेषेति ॥ %% न्यायसुधा: इति उक्तदिशा । तेन च विभक्त्यर्थानुपपत्तिः । क्रियाशब्दा आख्यातपदानि । नामशब्दाः सुबन्ता(पदा)नि । "एकः' इति शब्दान्तरन्यायेन प्राप्तं भेदमपाकरोति । अभिधेयभेदे हि नानन्तगुणता सिद्धयति । मुख्यतो योगवृत्त्या । क्रियानामशब्दैरित्यस्यानुवादः पदवर्णस्वरात्मभिरिति । न केवलं पदवर्णात्मभिः किं तूदात्तादिस्वरात्मभिश्च । ननु वर्णानामपि वाचकत्वे विभक्त्यन्तत्वे च पदत्वमेव । तत्किमर्थं पृथग्ग्रहणम् । एकानेकवर्णात्मकत्वविवक्षयेति ब्रूमः । अनन्तगुणता सिद्धयतीति शेषः । हिशब्दो ऽपर्यायत्वादिति सूचयति । अनेन रूढिमात्रेण पदसमन्वयाङ्गीकारो निष्प्रयोजनः अनन्तगुणत्वासिद्धेरिति पूर्वपक्षिणोक्तं परिहृतमित्युक्तं भवति । ननु च न निर्वचनस्य शक्यकारणत्वमात्रेणानन्तगुणत्वं परमेश्वरस्य वेदतः सिद्धयति । निर्वचनस्य व्याख्यातृमतिपरिकल्पितस्यार्थान्तरे ऽन्यथा च सम्भवात् । अन्यथा श्वित्री शोधनं करोति इत्यभिप्रायेण प्रयुक्तस्य श्वेतो धावतीति वाक्यस्य इतः सारमेयो द्रुतं गच्छतीत्यपि प्रमेयं प्रसज्येतेत्यत उक्तम्- श्रुतीति ॥ *4,128* %<... श्रुतितात्पर्यतो ऽस्य हि ॥ MAnuv_1,4.17b //>% न्यायसुधा: भवेदेवम् यदि वसन्त इत्यादिश्रुतीनामुक्तविधिनिर्वचनेन परमेश्वरगुणेषु तात्पर्यं न स्यात् । तच्चास्तीत्युपपादयिष्याम इति च हिशब्दः । योगवृत्त्यङ्गीकारस्य प्रयोजनान्तरमाह- विज्ञानेति ॥ %% न्यायसुधा: वैदिकानां सर्वशब्दानामेवं योगवृत्त्या विज्ञानार्थत्वतो ऽनन्तगुणोपेततया परमेश्वरज्ञानार्थत्वेनाङ्गीकृतत्वाद्वसन्ताद्यात्मकतया रूढ्यङ्गीकारप्रयुक्तं यदनित्यत्वादिदूषणमुक्तं तन्नास्तीत्यर्थः । tadanena"jyotiþ' इति सूत्रस्य लेशतस्तात्पर्यमुक्तं भवति । एवं कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयप्रतिपादनेन समन्वयसूत्रस्यानुपपत्तिः परिहृता । इदानीं वाक्यान्वयपक्षाङ्गीकारेणापि तां परिहरति- अङ्गीकृते ऽपीति ॥ %% न्यायसुधा: वाक्यसमन्वये ऽङ्गीकृते ऽपि ब्रह्मणि वसन्त इत्यादिवाक्यानां समन्वयाङ्गीकारादपि दोषः समन्वयसूत्रानुपपत्तिर्नैवास्तीत्यर्थः । अनेन वाक्यान्वयस्यादिति सूत्रस्य तात्पर्यमुक्तं भवति । *4,130f.* ननूक्तमत्र न वाक्यानां ब्रह्मणि समन्वयो घटते । साङ्गकमर्परत्वावगमादागमनामिति तत्राह- तदर्थत्वेनेति ॥ %% न्यायसुधा: तदिति विज्ञानं परामृशति । अल्पबुद्धय इति षष्ठयर्थे चतुर्थी । "अहल्यायै जारः' इति यथा । न वाक्यान्वयानुपपत्तिरिति शेषः । यथा खलु यूपाहवनीयादिवाक्यानि न निष्फले तावन्मात्रे पर्यवस्यन्ति । किन्तु ज्योतिष्योमादीतिकर्तव्यतापराणि । तथा सर्वमपि कर्मकाण्डं नाल्पास्थिरफले पर्यवस्यति, किन्तु ब्रह्मज्ञानार्थमेव । तत्प्रतिपादितस्य कर्मादेर्ब्रह्मज्ञानाथर्त्वात् । "विविदिषन्ति यज्ञेन दानेन तपसानाशकेन' इत्यादिश्रुतेरिति भावः । ननु च यः कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयो ऽभिहितः स युक्तो न वा । नेति पक्षे न व्युत्पादनीयः । आद्ये किमनेन वाक्यान्वयाङ्गीकारेणेत्यत उक्तम्- अल्पबुद्धय इति ॥ प्रपञ्चयिष्यते चैतत् । anena"anyàrtham' इत्यादिसूत्राणां तात्पर्यमुक्तं भवति । *4,133* नन्वल्पबुद्धीनामपि प्रतिपदान्वय एव ब्रह्मज्ञानहेतुर्भ(विष्यतीति)वतीति किं वाक्यान्वयेत्यत आह- क इति ॥ %% न्यायसुधा: "कच्छन्दसां योगमावेद धीरः' इति श्रुतेर्वैदिकपदयोगवृत्तेरल्पबुद्धिभिरशक्यज्ञानत्वाद्यु(त्वेन)क्तं वाक्यान्वयव्युत्पादनमिति शेषः । नन्वेवं तर्हि योगवृत्त्या प्रतिपदसमन्वयव्युत्पादनं न कर्तव्यम् । को धीरश्छन्दसां योगं ब्रह्मणि योगवृत्तिम् आवेद न को ऽपीति निरधिकारिकत्वश्रवणात् । नहि गायमानो बधिरेषु गायतीत्यत आह- योगार्थेति ॥ %<... योगार्थतत्त्ववित् । ब्रह्मैको नैव चान्यो ऽस्ति ... ॥ MAnuv_1,4.19bc //>% न्यायसुधा: योगस्यार्थो योगार्थः । तस्य तत्त्वं याथार्थ्यम् । चशब्दो ऽर्थद्वयसमुच्चयार्थः । अयमस्याः श्रुतेरर्थ इति शेषः । एतदुपपादयति- क इति ॥ %<... क इत्यस्यरोभयार्थतः ॥ MAnuv_1,4.19d //>% न्यायसुधा: "प्रजापतिर्वै कः' इति श्रुतेः कशब्दो ब्रह्मार्थः । किंवृत्तस्य चाक्षेपे वृत्तिः सुप्रसिद्धा । तथा च क इत्यस्योभयार्थत्वाद्ब्रह्मार्थत्वे तस्य योगवृत्तिज्ञाने सामर्थ्यकथनान्नानधिकारिकत्वम् । आक्षेपार्थत्वे तदन्येषामनधिकारकथनाद्युक्तो वाक्यान्वयाभ्युपगमः । ननु कथमेतत् । आवृत्तेस्तन्त्रधर्माद्वेत्यदोषः । प्रमाणं चात्रान्यथानुपपत्तिरिति । *4,135* यदि ब्रह्मा एक एव पदानां योगवृत्त्या 'र्थसम्बन्धं वेद tadà"ekasya प्रतिभातं तु कृतकान्न विशिष्टते' इति न्यायात्कृतकत्वं शब्दार्थसम्बन्धस्येत्याद्यापद्यते । tathà"cautpattikastu शब्दस्यार्थेन सम्बन्धः' इति जैमिन्युक्तः शब्दानामर्थैर्नित्ययोगः परित्यक्तः स्यादित्यत आह- तस्यापीति ॥ *4,136* %% न्यायसुधा: यद्यप्येक एव प्रतिपत्ता तथापि तस्य पूर्वसिद्धस्येव पूर्वस्थितस्यैव ज्ञातस्यैव च शब्दार्थसम्बन्धस्य प्रमितिरेव भवति न तूत्प्रेक्षामात्रम् इति अस्यार्थस्य श्रुत्यादिभ्यो निश्चयात् जैमिन्युक्तः अर्थैः शब्दानां नित्ययोगो नैवास्माभिस्त्यज्यत इति योजना । एतदुक्तं भवति । स्यादयं दोषो यदि ब्रह्मणः शब्दार्थसम्बन्धज्ञानमुत्प्रेक्षारूपं स्यात् । न चैवम् । किन्तु पूर्वजन्मनि प्रतीतं स्वतः सिद्धमेव सम्बन्धमिह जन्मनि सुप्तप्रबुद्धन्यायेनेश्वरप्रसादादवबुद्धयत इति । तथाच ÷rutiþ"yo ब्रह्माणम्' इत्येवंजातीयका । एकदेशे पुरुषान्तरप्रतिपत्तिसंवादाच्चैतदेवम् । तथाच स्मृतिः । "जन्मान्तरे श्रुतास्तास्तु' इत्यादिका । अत एव ÷rutiþ"àveda' इत्याह । एतेन नैकाधिकारिकं शास्त्रमित्यपि परास्तम् । ॥ इति श्रीमन्न्यायसुधायां ज्योतिरुपक्रमाधिकरणम् ॥ ___________________________________________________________________________ *4,138* [======= JNys_1,4.VI: प्रकृत्यधिकरणम् =======] [======= JNys_1,4.VII: एतेनसर्वेव्याख्याताधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां प्रकृत्यधिकरणम् ॥ idànãü"prakçti÷ca प्रतिज्ञादृष्टान्तानुपरोधात्'"एतेन सर्वे व्याख्याता व्याख्याताः' इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह- स्त्रीशब्दाश्चेति ॥ ## %% न्यायसुधा: स्त्रीलिङ्गाः प्रकृथत्यादिशब्दाः स्त्रीशब्दाः । निषेधनं निषेधो ऽभावः । निषिद्धयत इति । निषेधः असत् । तदुभयार्थाः । शब्दा इति (च) वर्तते । *4,139* अत्र न सर्वाणि सूत्राणि व्याख्यातानि । ततः प्रतिज्ञा व्याहन्येतेत्यतो विषयादिकथनेन व्याख्याततां मन्वानः सर्वाधिकरणविषयपूर्वपक्षसिद्धान्तयुक्तीराह- विरोधीति ॥ %% न्यायसुधा: यद्वा अत्राद्येन श्लोकेनाधिकर(णार्थो)णोपाधयः कथ्यन्ते । विरोधीति परमैश्वर्यविरोध्यर्थाः । सर्वेति उक्तवक्ष्यमाणव्यतिरिक्ताः । बाहुल्येति बाहुल्यविशिष्टार्थवाचिनः । कारणेति अवान्तरकारणवाचिनः । स्त्रीति स्त्रीलिङ्गाः । निषेधो वाच्यो येषामस्ति ते निषेधिनः । अथवा । द्वन्द्वात्पर इन्प्रत्ययो द्रष्टव्यः । तथात्वे विरोध्यादयो ऽर्था ग्राह्याः । शब्दानामिति शेषः । एतानि एतत्पादगतानि सर्वशः स्थानानि अधिकरणानि एषां शब्दानां समन्वयप्रयोजनानीत्युक्ते प्रत्येकं सर्वशब्दसमन्वयसिद्धिरित्यपि प्रतीयेत । अतः पृथगित्युक्तम् । *4,142* %% न्यायसुधा: सर्वेत्यनेनैव समाकर्षाधिकरणार्थो ऽपि सङ्गृहीतः । तस्य ज्योतिरधिकरणार्थाक्षेपपरिहारार्थत्वात् । "सर्वमानैर्विरोधश्च' इत्याद्यर्थो न्यायविवरणादाववगन्तव्यः । *4,144* एवमानुमानिकमित्यादीनि सूत्राणि सङ्क्षेपतो व्याख्याय सिंहावलोकनन्यायेन समाकर्षाधिकरणं jyotiradhikaraõaü"cànvayaþ' इत्यादिना किञ्चिद्विवृणोति । तथाहि । समाकर्षाधिकरणे प्रतिपाद्यमानो वाक्यान्वयः सूत्रकारस्याभिमानो न वा । आद्ये वक्तव्यम् । प्रागुक्तप्रतिपदान्वयो युक्तो न वेति । नेति पक्षे न वक्तव्यः । युक्तत्वे तु मुख्ये तस्मिन्विद्यमाने ऽस्य वैयर्थ्यम् । किञ्च वाक्यान्वयस्य स्वमतत्वे ऽन्यार्थं तु जैमिनिरित्यादिसूत्रेषु जैमिन्यादिग्रहणं व्यर्थं स्यात् । अपि च प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः उत्क्रमिष्यत एवं, भावादित्यौडुलोमिः अवस्थितेरिति काशकृत्स्न इति वाक्यान्वयस्त्रिप्रकारो ऽभिहितः । तस्य परस्परमविरोधे मतभेदो न स्यात् । विरोधे तु कथं सूत्रकाराभिमतत्वम् । अथ सूत्रकारस्यानभिमतो वाक्यान्वयस्तदा निराकरणसूत्रेणाभाव्यम् । न चैतदस्ति । तत्कथमेतदित्यत आह- अन्वय इति ॥ %% न्यायसुधा: प्रतिपदान्वये ऽभिहिते हि मन्दाधिकारिणां मोक्षमागर्वैमुख्यं स्यात् । सर्वशब्दानां ब्रह्मणि अञ्जसा मुख्यया वृत्त्या अन्वयस्तावज्ज्ञातुमशक्यः । "कश्छन्दसामिति' श्रुतेः । नच तज्ज्ञानेन विना मोक्षः । नचाशक्ये प्रवृत्तिर्युक्ता । आकाशरोमन्थनादौ प्रवृत्त्यदर्शनात् । तथाचाहुः । "व्यसनानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः' इति । तस्मादास्तामयं मोक्षः । शक्यानुष्ठानसाधनधर्माद्यर्थमेव प्रवर्तेमहीति । एवं मन्दलोकस्य मोक्षमार्गवैमुख्यं भगवन्सूत्रकारः स्वयमेव जैमिन्यादिमतमेतदिति वदन्वाक्यान्वयप्रदर्शनेन निराकृतवान् । अनेन स्वाभिमत एव वाक्यान्वयो ऽतो न निराकरणसूत्राभावो दोषाय । प्रतिपदान्वयश्च युक्त एवेति तद्व्युत्पादनमुपपन्नमेव । तथापि प्रतिपदमन्वये सामर्थ्यवैकल्येन मोक्षमार्गाद्विमुखानां मन्दाधिकारिणामुपायान्तरप्रदर्शनेन समाश्वासार्थं वाक्यान्वयकथनं चोपपन्नमित्युक्तं भवति । *4,146* तर्हि जैमिन्यादिग्रहणं व्यर्थमित्युक्तमित्यत आह- स्वशिष्याणामिति ॥ %% न्यायसुधा: जैमिन्यादीनामिति शेषः । नात्र जैमिन्यादिग्रहणेन तदीयमेवैतन्मतमित्युच्यते । किन्तु मदीयमेव मतमेकदेशतो जैमिन्यादिभिर्विज्ञातमिति । एतच्च तेषां ख्यात्यर्थम् । गुरुणा श्लाघिता हि शिष्या लोके ख्यातिं लभन्ते । ननु वाक्यान्वयस्य प्रकारत्रयं परस्परविरुद्धं कथं सूत्रकाराभिमतं स्यादित्यत आह- तारतम्यमिति ॥ नृणामल्पाधिकारिणामवस्थातारतम्यं वदन्नित्यनेनावस्थातारतम्यव्यवस्थया मतभेदो न विरोधेनेत्युक्तं भवति । एतेनाङ्गीकृते ऽपीत्याद्युक्तं विवृतं वेदितव्यम् । *4,147* ज्योतिरधिकरणे योगवृत्त्या परमेश्वरे ऽखिल(पदानां)शब्दसमन्वयो ऽभिहितः । नासौ युज्यते । प्रकृत्यादेरन्यपरत्वाभावे निर्वचनानुपपत्तेः । नहि जातादिपदानामन्यपरत्वानङ्गीकारे जातमोतं यस्मिन्निति व्युत्पत्तिः सम्भवति । प्रकृत्यादेरन्यपरत्वे तु सर्वशब्दानां भगवद्वाचित्वमिति गतः पक्षः । किञ्च वसन्त इत्यादीनां भगवत्परत्वे कर्मानुष्ठानलोपो लोकव्यवहारविलोपश्च प्रसज्येतेत्युक्तमित्यत आह- तेष्विति ॥ ## %% *4,148* न्यायसुधा: व्युत्पत्त्युपपत्तिः कर्मानुष्ठानसम्भवो लोकव्यवहारानुच्छेदश्चेत्येवं प्रयोजनानां बहुत्वेन कारणेन तेषु तेषु तत्तच्छब्दवाच्यतया प्रसिद्धेष्वर्थेषु तत्तच्छब्दानां, रूढिरित्युपलक्षणं, वृत्तिरङ्गीकृता यतस्तस्मात्तस्य तस्याविरोधतः तं तमर्थमपरित्यज्य उपदेशलिङ्गप्रकरणादिबलेन सर्वशब्दानां विष्णौ च शक्तिर्गृह्यते । यद्यपि अत्रैतावदेव वक्तव्यम् । "नैष दोषः । सर्वशब्दानां भगवद्वाचिनामपि प्रसिद्धार्थान्तरवाचकत्वस्यापि स्वीकारात् । ज्योतिरादिशब्दानां हि ज्योतिष्योमाद्वयर्थत्वस्याङ्गीकृतत्वान्नानुष्ठानलोकव्यवहारविलोपः । जातमोतमित्यवयववृत्त्या परमेश्वरे वृत्तौ जातातिपदानामन्यतरत्वमङ्गीक्रियत इति व्युत्पत्त्युपपत्तिः । पुनस्तदवयवस्याप्यन्यपरत्वमुपादाय परमेश्वरे जातपदव्युतपत्तिसम्भव इत्रत । तथापि स्यादेतदेवम् । यदि शब्दानामनेकार्थत्वं स्यात् तदेव कुत इति शङ्कानिरासार्थमिदमुक्तमिति ज्ञातव्यम् । तथाहि । पदार्थान्तरवाचित्वं तावदुक्तप्रयोजनसिद्धये 'ङ्गीकरणीयम् । परमेश्वरवाचित्वं च sarva÷abdànàü"nàmàni सर्वाणि यमाविशन्ति' / "ता वा एताः सर्वा ऋचः' इत्याद्युपदेशबलाच्छतिलिङ्गादिसामर्थ्याच्च तत्तच्छब्दानामवश्यमङ्गीकरणीयमिति । anena"kalpanopade÷àcca मध्वादिवदविरोधः' इति सूत्रस्य तात्पर्यमुक्तं भवति । *4,150* यदि सर्वशब्दानामुभयार्थत्वं tarhi"vi÷vasmàdindra उत्तरः'"असदेवेदमग्र आसीत्' इत्यादौ कथम् । उभयोः सर्वोत्तमत्वादेर्विरुद्धत्वेनात्रोभयार्थत्वानुपपत्तेः । पदानामुभयार्थवाचितवे ऽपि तत्र विरोधः, तत्रान्यतरमात्रे तात्पर्यमङ्गीकार्यमिति चेत् । तत्रापि किमुपादेयं किं परित्याज्यमिति न ज्ञायत इत्यत आह- तथापीति ॥ %% न्यायसुधा: यद्यप्युभयार्थाः शब्दा इति सामान्येनोक्तम् । तथापि परमेश्वरपरत्वविरोधे ऽन्यपरत्वमपोद्यते । तुशब्दो विशेषद्योतनार्थः । उभयपरत्वं तावद्विरुद्धमिति परेणैवोक्तम् । अन्यतरपरित्यागे च परमेश्वरपरित्यागो न युक्तः । निश्चिततात्पर्यवाक्यान्तरविरोधात् । अतः परिशेषादितरपरित्याग एवोचित इति । तर्हि कल्पनोपदेशादित्यादिविरोधः । तत्र सर्वशब्दानामुभयपरत्वस्योक्तत्वादिति चेन्न । निरपवादस्थले पर्यवसायित्वात्तस्येत्याह- अविरोध इति ॥ *4,151* %% न्यायसुधा: बहुशब्दो ऽनेकार्थः । मताः तत्रतत्र सूत्रे ऽभिमताः । नन्वविरोधे ऽप्युभयार्थत्वाङ्गीकारो न युक्तः । तत्तु समन्वयादित्यवधार(णविरोधा)णशदित्यत उक्तम्- एतन्मूलतयेति ॥ एष परमेश्वरो मूलं मुख्यो येषां ते तथोक्तास्तेषां भावस्तत्ता । तयेतीत्थंम्भूतलक्षणे तृतीया । मुख्यमर्थान्तरं वारयितुमवधारणम् । न त्वर्थान्तरमात्रम् । उक्तप्रयोजनव्याघातादिति भावः । एतेननान्यायश्चा(य्यं चा)नेकार्थत्वमित्यपि समाहितम् । मुख्यार्थस्यैकत्वात् । *4,154* ननु पुरन्दरादिष्वपीन्द्रादिशब्दा रूढियोगाभ्यां प्रवृत्ताः । रूढियोगौ च मुख्यवृत्ती कथ्येते । अतो ऽक्षादिशब्दानामिवेन्द्रादिशब्दानामुभयं मुख्याभिधेयं युक्तम् । नेश्वर एवेत्यत आह- इतो हीति ॥ %% न्यायसुधा: सत्यमस्ति पुरन्दरादीनामपीन्द्रादिशब्दरूढिविषयता तथापि सा इतः परमेश्वरादेव हि यस्मात्, यस्माच्च अत्र योगविषयत्वे परमेश्वरस्यैवोपजीव्यत्वं तस्मात्स एव मुख्यार्थो न पुरन्दरादयः । स्वत एवानवधिकैश्वर्यादिमतीश्वर एवेन्द्रादिशब्दानां योगरूढी । तत्सन्निधानात्तदायत्त(तत्प्र)प्रवृत्तिनिमित्तत्वादेव च पुरन्दरादिषु । प्रसिद्धं चैतत् । यद्यत्सन्निधानाद्यच्छब्दप्रतिपाद्यं तदमुख्यमन्यन्मुख्यमिति । यथा दग्धृशब्दस्यायो ऽग्निश्च । न चाक्षादिशब्दार्थानामित(रेत)रापेक्षास्तीति वैषम्यमिति । नन्वेवं चेदीश्वरस्याप्यमुख्यत्वं प्रसक्तम् । अर्थान्तरापेक्षयैव तत्र शब्दप्रवृत्तेः । न खलु जातादिशब्दानामन्यार्थतामनपेक्ष्य ज्योतिषेत्यादिशब्दानां भगवति प्रवृत्तिः सम्भवतीत्यत आह- तत्सिद्धिरिति । %% न्यायसुधा: चशब्दो ऽवधारणे । नायमस्ति दोषः । यतः परमपुरुषे तत्तच्छब्दप्रवृत्तिप्रतीतिरेवार्थान्तरापेक्षा नतु प्रवृत्तिः । नहि घटस्य रूपं प्रदीपापेक्षया प्रतीयत इत्येतावता तदायत्तं भवति । यथान्यत्र शब्दप्रवृत्तिरेव परमेश्वरापेक्षा । नैवं परमात्मनि वृत्तावितरापेक्षां कामपीक्षामह इति । *4,155* इतश्च नायं दोष इत्याह- सापेक्षा चेति ॥ %<... सापेक्षा च हरीच्छया ॥ MAnuv_1,4.30d //>% न्यायसुधा: या परमेश्वरे शब्दानां वृत्तावर्थान्तरापेक्षा सा च भगवदिच्छानिबन्धनैव न त्वनन्यगतिकतयेत्यतो न तस्यामुख्यार्थताप्राप्तिः । न हीच्छया प्रकृत्यादिकमुपाददानस्य सृष्टिः परायत्ता । नापि पटुकरणा लीलानिमित्तमिच्छया दण्डमवष्टभ्य गच्छन्दण्डायत्तगतिर्भवतीति । यद्येवं हरिसन्निधानादिना शब्दानामन्यत्र वृत्तिस्तत्किमयसीव दग्धृशब्दस्य लोके सर्वशब्दानां लक्षणैव । तथा सति गङ्गातीरयोरविशेषप्रसङ्गः । ईक्षत्यधिकरणोक्तार्थस्य मूले निहितः कुठार इत्याशङ्कां परिहरन्नेतन्मूलतयेत्यादिनोक्तमर्थमुपसंहरति- तस्मादिति ॥ %% *4,156* न्यायसुधा: नायसि दग्धृशब्दस्येवेन्द्रादिशब्दानां पुरन्दरादिषु लक्षणैव । रूढेरभिधानादिसिद्धत्वात् । योगनिमित्तस्य च परमैश्वर्यादेः सद्भावात् । किन्तु परमेश्वरविषययो रूढियोगयोरपराधीनत्वनिरङ्कुशत्वाभ्याम्, अन्यत्र तदधीनत्वाल्पत्वाभ्यां, मुख्याथर्तायामेवायं मुख्यामुख्यविभागो ऽभिहित इति । तदिदमुक्तं परममुख्यत्वमिति मुख्यतेति च । *4,157* %% न्यायसुधा: गौणी(चे)त्यतः परमितिशब्दो ऽध्याहार्यः । एतदेव दर्शयन्परममुख्यादिवृत्तिलक्षणान्याह- प्रवृत्तीत्यादिना ॥ तत्र परममुख्यवृत्तिर्द्वेधा । महायोगो महायोगरूढिश्चेति । महारूढिस्तु न सम्भवति । "सा योगादेव लभ्यते' इत्युक्तत्वात् । तत्र महायोगस्वरूपमाह- प्रवृत्तिहेतोरिति ॥ %% न्यायसुधा: निर्वचनलभ्यो ऽर्थः प्रवृत्तिहेतुस्तस्य बाहुल्यं निरवधिकत्वम् । यद्यपि स्वातन्त्र्यं चात्र वक्तव्यम् । प्रकृतत्वात् । तथाप्यन्यतरमात्रेणेतरव्यावृत्तिसिद्धेर्लक्षणपदानां च तन्मात्रप्रयोजनत्वान्नाभिहितम् । परममुख्यतेति ज्ञेयमिति योजना । ननु बाहुल्यं प्रवृत्तिहेतोर्धमर्ः । बहुलप्रवृत्तिहेतुमत्त्वं चाभिधेयस्य । पररममुख्यता तु शब्दधर्मः । तत्कथं सामानाधिकरण्यम् । नैष दोषः । उपचरितत्वात् । निरवधिकं स्वतन्त्रं वा प्रवृत्तिहेतुमपेक्ष्य या शब्द(स्य प्र)वृत्तिः सा परममुख्यता महायोगलक्षणा ज्ञातव्येति तात्पर्यार्थः । *4,160* महायोगरूढिस्वरूपं निरूपयन्नाह- तत्रेति ॥ %% न्यायसुधा: यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्रैव चेत्प्रयोगबाहुल्यं स्यात्तदा तस्या वृत्तेः परता परममुख्यता किमु वक्तव्येति । अत्रानवधिकप्रवृत्तिनिमित्तवति यत्रार्थे यस्य शब्दस्य प्रयोगबाहुल्यमस्ति तस्य तत्र महायोगरूढिलक्षणा परममुख्यवृत्तिरित्येतावदेव वक्तव्यम् । कैमुत्यकथनं तु शङ्कानिरासार्थम् । तथाहि । किमत्र प्रयोगबाहुल्यमात्रं लक्षणमुतानवधिकप्रवृत्तिनिमित्तविशेषितम् । नाद्यः । रूढिमात्रत्वात्परममुख्यत्वायोगात् । न द्वितीयः । अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वे विशेषवैयर्थ्यात् । नच समाहारेण विधान्तरं भवति । तथा सति असिद्धबाधितसमाहारो ऽपरो हेत्वाभासः स्यादिति । अत्र द्वितीय एवाभ्युपगम्यते । नचोक्तदोषः । विशेषणमात्रेण परममुख्यत्वे, विशेष्यसद्भावेन सुतरां तत्सिद्धेः । न ह्यस्माभिः परममुख्यतामात्रसिद्धये विशिष्टोपादानं क्रियते । किन्तु समाहाररूपविधान्तरसिद्धये । न चातिप्रसङ्गः । वैषम्यात् । अनवधिकप्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं खलु विवक्षितम् । न समाहारमात्रम् । एतदर्थं च तत्र प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यम् । नचैवं महायोगस्यात्र प्रवेशः । अतिबहुलप्रयोगाभावस्य तत्र विवक्षितत्वादिति । *4,164* अत्र कतरा वृत्तिर्विष्णौ । येन परममुख्यत्वं विष्णावित्युक्तमित्यत आह- उभयमिति ॥ %% न्यायसुधा: उभयं वृत्तिद्वयं, दृश्यते, प्रमाणैः । सर्वशो ऽपि शब्दानामित्यस्यायमर्थः । नारायणादिशब्दानां महायोगरूढिः । तदितरेषां महायोग इति । अथवा विष्णौ परममुख्यवृत्तिरित्युक्तमनेनोपपादयति । उभयं प्रवृत्तिहेतोर्बाहुल्यं च । यद्वा । प्रमितान्वाख्यानं परीक्षकधर्मो नतु स्वेच्छया 'र्थकल्पनम् । नचैते वृत्ती क्वचित्प्रमिते । अतो न निरूपणीये इत्यत्रेदमुदितम् । प्रमाणानि तु वक्ष्यन्ते । ननु योगो योगरूढिश्चैते किं न स्याताम् । किमेवं भेदकाभावादाशङ्कयते अथवा तद्विवक्षाकारणाभावात् । नाद्यः । तस्योक्तत्वात् । न द्वितीयः । यौगिकादीनामप्यर्थानाममुख्यतामभिधाय विष्णोर्मुख्यत्वाभिधानस्य कारणत्वादिति । *4,165* मुख्यवृत्तिरपि त्रेधा भवति । योगो रूढिर्योगरूढिश्चेति । तत्र प्रवृत्तिनिमित्तापेक्षा वृत्तिर्योगः । यथा कुम्भकारः, औपगवो, राजपुरुष इति । ननु नैते ऽपि यौगिकाः किं नाम रूढा एव । कृत्तद्धितसमासकरणं तु व्युत्पत्तिमात्रार्थम् । यथोक्तम् । वृक्षादिवदमी रूढा इत्यादि । मैवम् । शब्दार्थविभागस्यावापोद्धाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति मत्वा रूढेः स्वरूपमाह- प्रयोगेति ॥ %% *4,169* न्यायसुधा: यत्रार्थे यस्य शब्दस्य प्रयोगमात्रबाहुल्यं तत्र तस्य वृत्ती रूढिरित्यभिधीयते मात्रेत्यवयवार्थसादृश्यादिसापेक्षताव्युदासार्थम् । तेन परममुख्यवृत्तेर्योगरूढे रूढोपचारलक्षणाभ्यां च व्यवच्छेदः । बाहुल्यमिति स्वरूपकथनम् । सर्वेऽपि यौगिका । नास्ति रूढ इति शाकटायनः । तदसत् । घटपटादिशब्दानां बहुलमुपलम्भात् । ते ऽप्युणादिप्रत्ययान्ता यौगिका एवेति चेन्न । अर्थानुगमादर्शनात् । अन्ततः प्रकृतिप्रत्यययोस्तदर्थे रूढेराश्रयणीयत्वाच्चेति । प्रवृत्तिनिमित्तापेक्षो यत्र बहुलप्रयोगस्तत्र योगरूढिः । यथा पङ्कजादिशब्दानां तामरसादाविति प्रसिद्धत्वान्नोक्तम् । विरोधाद्वैफल्याच्च योगरूढिरयुक्तेति केचित् । तथाहि । अवयववृत्तिर्योगः रूढिस्त्वखण्डवृत्तिः । नह्येतयोरेकत्र समावेशो युज्यते । नच योगरूढ्यङ्गीकारे किमपि प्रयोजनमस्ति । पङ्कजादिशब्दानां सम्प्रतिपन्नवृत्त्यैवोपपत्तेरिति तदयुक्तम् । नहि योगरूढयोः समाहारो योगरूढिरिति ब्रूमः । येन विरोधः स्यात् । किं नाम यथा रूढलक्षणा लक्षणामात्रात् रूढगौणी च गौणीमात्रात्प्रयोगप्राचुर्येण भिद्यते । तथा प्रवृत्तिनिमित्तापेक्षित्वाद्रूढिमात्रात्प्रयोगबाहुल्येन योगमात्राच्च भिन्ना तृतीयेयं वृत्तिरिति । ##-(2) *4,173* किञ्च पङ्कजादिशब्दाश्च किं केवलं रूढा अङ्गीकरणीया उत यौगिकाः । नाद्यः । अवयवार्थप्रतीतिविरोधात् । सप्तम्यां जनेर्ड इत्याद्यनुशासनविरोधाच्च । अनेनैव न्यायेन यौगिकाभावप्रसङ्गाच्च । न द्वितीयः । भेकादिष्वपि प्रयोगप्रसङ्गात् । गवादिशब्दानामिव व्यवहारप्राचुर्याप्राचुर्यकृते शक्तिसाम्ये ऽपि प्रसिद्धयप्रसिद्धी, इति चेन्न वैषम्यात् । गवादिशब्दाना(नां सम्प्रतिपन्नवृत्याने)मनेकार्थत्वे शास्त्रतो निश्चिते हि प्रसिद्धयादेः कारणान्तरं मार्गणीयम् । नचैवमेषां शब्दानामनेकत्र शक्तिरवधृता । *4,176* किञ्च शमिधातोः संज्ञायां स्तम्बकर्णयो रमिजपोर्हस्तिसूचकयोरित्यादिनावयवार्थव्यतिरेकेणोपाधीनपि वदता शास्त्रकारेणाङ्गीकृतैवेषा वृत्तिरित्यलम् । *4,180* एवमव्यवहितामभिधावाचकत्वादिशब्दवेद्यां मुख्यवृत्तिं निरूप्येदानीं व्यवहितां गौणीं लक्षणां चामुख्यवृत्तिं निरूपयति- प्रयोगेति ॥ %% न्यायसुधा: सम्बन्धः प्रयोगयुक्तेन । वाशब्दो व्यवस्थितविभाषायाम् । अपिशब्दो मुख्यवृत्तिलक्षणेनामुख्यवृत्तिलक्षणस्य समुच्चयार्थः । अमुख्यत इति समासे गुणभूताया अपि वृत्तेर्बुद्धया पृथक्कृताया विशेषणम् । अमुख्याया गौण्या लक्षणायाश्च वृत्तेहेर्तुरिति ज्ञेय इत्यर्थः । यस्य शब्दस्य यत्रार्थे प्रयोगः सामर्थ्यं तस्य प्रवृत्तिनिमित्तातिरिक्तं तत्सादृश्यं निमित्तीकृत्यान्यत्र वृत्तिर्गौणी । तत्सम्बन्धं निमित्तीकृत्य वृत्तिस्तु लक्षणेत्युक्तं भवति । कश्चिदाह । गौणी नाम वृत्तिर्नास्ति । सादृश्यस्यापि सम्बन्धत्वेन लक्षणायामन्तर्भूतत्वादिति । तन्निराकर्तुं पश्चादुद्दिष्यापि गौणी प्रथमं लक्षिता । स्वातन्त्र्यं ह्येवमस्या ज्ञापितं स्यात् । *4,183f.* यदि खलु कश्चिद् ब्रूयात् । लक्षणा नाम नास्ति सम्बन्धस्याप्येकस्थानत्वादिसादृश्यरूपत्वेन गौण्यमन्तर्भूतत्वादिति । तदा किं वक्तव्यम् । नैवं लौकिकी प्रतीतिरिति चेत् । तत्किं सादृश्यं सम्बन्धत्वेन प्रतियन्ति लौकिकाः । तत्र गौणी द्विविधा । रूढारूढभेदात् । तत्राद्या यथा । मृद्गवकादौ गवादिशब्दस्य । द्वितीया यथा गौर्वाहीक इति । अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा गोशब्दस्य वाहीके वृत्तौ निमित्ततामुपयान्तीति केचित् । तदसत् । गौण्या लक्षणातो भेदाभावप्रसङ्गात् । गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्चोपपत्तिशून्यत्वात् । लक्ष्यमाणगुणसादृश्याद्गुणान्तरं ततो गुणी लक्ष्यत इति तु नानुभाविकम् । स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्त इत्यपरे । तदप्यसत् । गुणानां भेदस्य साधयिष्यमाणत्वात् । वाहीके वृत्तौ निमित्ताभावाच्च । तसमात्सदृशगुणाश्रयत्वं निमित्तीकृत्य परार्थे वृत्तिर्गौणीति साधूक्तम् । *4,191* लक्षणापि द्वेधा । रूढारूढभेदात् । तत्राद्या यथा । राजायं गच्छतीति । द्वितीया यथा । गङ्गायां घोष इति । केचिदभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यत इत्याहुः । तेषां मञ्चाः क्रोशन्तीत्यादौ लक्षणा न स्यात् । स्याच्च शब्दातप्रतीतेन लिङ्गेनानुमितार्थस्य । अथाविनाभावो ऽत्र सम्बन्धमात्रम् । तथापि लक्षितलक्षणायामव्याप्तिः । नहि तत्राभिधेयसम्बन्धिनी वृत्तिः । किन्तु लक्षितसम्बन्धिनी । यथा प्राग्विरुद्धा इदानीं परस्परमेकीभूता इति । परम्परयायमर्थो ऽभिधेयसम्बन्धीति चेत् । तर्हि किमनया क्लिष्यकल्पनया । प्रयोगयुक्तसम्बन्ध इति यथोक्तमेवास्तु । *4,194* व्यञ्जनं नामापरा वृत्तिरस्तीति चेन्न । अनुमानतया तस्य शब्दशक्तित्वानङ्गीकारात् । यथोक्तम् । वचनलिङ्गानुमा हि सेति । तात्पर्यवृत्तिस्तु नातिरिच्यत इति स्वयमेवाचार्यो वक्ष्यति । *4,205* ननु मुख्यार्थानुपपत्तिं तत्सादृश्यं प्रयोजनं चापेक्ष्य गौणी प्रवर्तते । मुख्यार्थानुपपत्तितत्सम्बन्धप्रयोजनान्यपेक्ष्य तु लक्षणा । यथोक्तम् "मुख्यार्थबाधे तद्योगे रूढितो 'थ प्रयोजनात् । अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया' ॥ इति । तत्कथं सादृश्यसम्बन्धावेवोक्तावित्यत आह- पूर्वेति ॥ %<... पूर्वायोगे परग्रहः ॥ MAnuv_1,4.34d //>% *4,209* न्यायसुधा: न मुख्यानुपपत्तिरमुख्यवृत्तेः कारणम् । प्रयोगोत्तरकालीनत्वादनुपपत्तिदशर्नस्य । किन्तु मुख्यार्थानुपपत्तिदर्शनममुख्यार्थग्रहणस्य हेतुः । अत एव हि न शब्देनापेक्ष्यते । नापि प्रयोक्त्रा । किन्तु प्रतिपत्त्रैव । शब्दो हि व्युत्पत्तिवशान्मुख्यमेवार्थं प्रथमं बुद्धावारोहयति । नच प्रतिपत्ता तं सहसोत्स्रष्टुमुत्सहत इति तदर्थमेवानुपपत्तिमपेक्षते । अतो न वृत्तिकारणचिन्तायामियं वाच्या । प्रयोजनमपि न वृत्तिहेतुः । किन्तु सति मुख्ये ऽस्मदायत्ते शब्दप्रयोगे(')कस्मादमुख्यं प्रयुञ्ज्मह इति वक्त्रा प्रतिपत्त्रा चानुसन्धीयते । अतो ऽत्र न वक्तव्यमिति । अत्रायोगग्रहणं प्रयोजनस्याप्युपलक्षणम् । (यथा)अयोगः सार्वत्रिको न तथा प्रयोजनं रूढायां गौण्यां लक्षणायां चाभिधातुल्यत्वेनानपेक्षितत्वादिति विशेषसूचनाय न स्वशब्देनोपात्तम् । निर्दलत्वात् । मुख्यायोगे ऽमुख्यग्रह इति वक्तव्ये पूर्वयोगे परग्रह इति वचनं लक्षितलक्षणाद्यनुगमार्थम् । नहि लक्षितलक्षणा मुख्यासम्भवमात्रेणाश्रीयते । किन्तु लक्षितस्य अपि । अत एवैतदयुक्तं मुख्यार्थबाध इति । *4,211* किञ्च यथा मुख्यवृत्तिष्वपि स्वीकारे तारतम्यमस्ति तथामुख्यवृत्तिष्वपि । कुत इति चेत् । अर्थप्रतीतिसन्निकषर्विप्रकर्षाभ्यामिति ब्रूमः । ननु च सादृश्यसम्बन्धयोस्तद्धितमुपत्पाद्य तस्यापि लुपि कृते सर्वं सेत्स्यति । किममुख्यवृत्तिस्वीकारेणेत्यतो वेदमुदितम् । यदि गोशब्दस्य गवि वाहीके च गङ्गाशब्दस्य गङ्गायां तीरे चोक्तविधयाभिधैव स्यात्तदा गोगङ्गाशब्दोच्चारणे गोगङ्गयोः पूर्वं प्रतीतिस्तदयोगे चानुसंहिते ऽर्थान्तरे प्रतीतिरिति न स्यात् । नहि हरीतक्यादिशब्दोच्चारणे सत्ययं प्रतीतिक्रमो ऽस्ति । किन्तु वृक्षे फले च स्वातन्त्र्येण प्रतीते प्रकरणादिवशेनान्य(त्र)तरनियन्त्रणं क्रियते । अस्ति चायं पूर्वायोगे परग्रहः । तेन जानीमो नोभयत्रोक्तविधाभिधेति । *4,215* नन्वत्रानुपपत्तेरथर्प्रतीतिहेतुत्वे ऽर्थापत्तिरेवास्तु । किं शब्दशक्तिसमाश्रयणेन । तथाहि । किमाप्तप्रणीताच्छब्दादसावर्थः प्रतीयते । अन्यथा वा । नान्यथा । उन्मत्तवाक्यादौ तदभावात् । आद्ये त्वर्थापत्तिरेव । वक्तुराप्तेः प्रतीतार्थानुपपत्तेश्च विरोधेनार्थान्तरस्य कल्प्यमानत्वात् । स्यादेवं यदि वक्तुराप्तत्वं निश्चीयेत । तस्य पदस्य तत्र शक्त्यभावे ऽसम्बद्धभाषिणि तस्मिन्नाप्तत्वमेव कथं निश्चीयेतेति । तदर्थमवश्यं (शब्द)शक्तिराश्ररणीयेति सर्वमवदातम् । एतेनैतदपि परिहृतम् । यदभिहितं पूर्वपक्षिणा । योगस्य रूढितो दुर्बलत्वेन न परमेश्वरस्य मुख्याथर्त्वमिति । महायोगस्याविद्वद्रूढिमात्रात्प्राबल्योपपत्तेः । विद्वद्रूढेरप्युक्तत्वेन तत्सहितस्य योगस्य सुतरां तदुपपत्तेरिति । *4,216* yaduktam"ubhayaü दृश्यते विष्णौ' इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति- एतमेवेति ॥ %% न्यायसुधा: "तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तं स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च तस्मान्मध्यमास्तस्मान्मध्यमा इत्याचक्षत एतमेव सन्तम्' इत्यादिका श्रुतिः । सनिरुक्तिकं योगवृत्तिसाहित्येन । तत्रगां परमेश्वरविषयाम् । शतर्च्यादिशब्दोपलक्षितानां सर्वशब्दानां विद्वद्रूढिं दर्शयति । आचक्षत इत्युक्तत्वात् । यच्चात्र बहुशो ऽतिबहुवारं दर्शयति तेन ज्ञायते अञ्जस्तात्पर्यादेव नतु प्रासङ्गिकत्वेनेति । किञ्चात्र सन्तमिति वचनादेतमेवेत्यवधारणाच्च लौकिकरूढितो भगवद्विषयस्य योगस्य प्राबल्यं दर्शयति श्रुतिः । एतमेव परमात्मानं शतर्च्यादिनामार्थं सन्तम् उक्तेन योगेन शतर्च्यादिशब्दवाच्यमाचक्षते विद्वांसः । मधुच्छन्दःप्रभृतींस्तु रूढार्थानमुख्यत इत्यस्यार्थस्य पदद्वयसामर्थ्येन प्रतीतेः । सन्तमित्यनेन ह्यगङ्गां गङ्गेत्याचक्षते यथा न तथा हरिमिति मुख्यार्थतोच्यते । तदुपपादनार्थम् आचक्षत इति निर्वचनं च सम्बद्धयते । अवधारणेन त्वन्यस्य तच्छब्दा(मुख्यार्)थत्वं प्रतिषिद्धयते । नच सवर्था प्रतिषेधो युक्तः । प्रागुक्तप्रयोजनव्याघातात् । ततः परमेश्वरसमकक्षतया वाच्यत्वप्रतिषेधो ज्ञायते । रूढार्थेभ्यो यौगिकार्थस्याधिक्ये ऽभिहिते तद्विषयस्य विशिष्टयोगस्य लौकिकरूढितः प्राबल्यं सिद्धम् । अवधारणेति क्वचित्पाठः । अत्र सन्तमिति पदं अवधारणा चेति (पद)द्वयं दर्शयतीति योजना । हि यस्मादेवं तस्मादुक्तं युक्तमिति । *4,218* वाक्यान्तरैरपि विष्णोः सर्वशब्दवाच्यतामुपपादयति- अः इतीति ॥ %% न्यायसुधा: "अः इति ब्रह्म' इति श्रुतावकारस्य ब्रह्मवाचकत्वं तावत्कथितम् । अन्यथा इतिकरणवैयर्थ्यात् । "अकारो वै सर्वा वाक्' इति श्रुतौ सर्वेषामपि शब्दानामकारव्याख्यानता च कथिता साक्षादैक्यस्य प्रत्यक्षादिविरुद्धत्वेन लक्षणाश्रयणस्यावश्यकत्वात् । नच व्याख्यानव्याख्येययोर्भिन्नविषयता युक्ता । तस्मादेतद्वाक्यद्वयपर्यालोचनया सर्ववागभिधेयत्वं ब्रह्मणः प्रतीयते । *4,218f.* ki¤ca"yadvàca ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु तद्वियूय कवयो ऽन्वविन्दन्नामायत्ता समतृप्यञ्छृतेधि इत्यस्यां श्रुतौ (ऐ.2-3-8) वाचो वाक्समूहस्य मध्ये यत् ओमिति पदमङ्गीकारवाचीति यावत्, यच्च नेति पदं प्रतिषेधार्थं, यच्चास्या वाचो मध्ये क्रूरम् अर्थतः कठिनं (च), यच्चोल्बणिष्णु शब्दत कठिनम् । उपलक्षणमेतत् । यावद्वैदिकं पदजातं तत्सर्वं, वियूय विचार्य कवयो विवेकिनः, (नामायत्ता)नामायत्तानि नामप्रकाश्यतया नामाधीनानि त(त्त)च्छब्दप्रवृत्तिनिमित्तानि, अन्वविन्दन् विदितवन्तः । तस्मिंश्च वेदने ऽधिश्रुते परिपक्वे इति a(तद)नन्तरं समतृप्यन् कृतकृत्या मुक्ता अभूवन्निति, नाममात्रविदः कृतकृत्यता तावत्कथिता । तमेवं विद्वानिति परमेश्वरज्ञानादेव मोक्षः श्रूयते । तदेतदुभयान्यथानुपपत्त्या सर्वाण्यपि वैदिकानि नामानि परमेश्वरार्थानीति गम्यत इत्याह- नामेति ॥ *4,219* %<... नामवित्कृतकृत्यता ॥ MAnuv_1,4.37d //>% न्यायसुधा: अथान्यच्च सकलवैदिकसंहितानां पूर्वोत्तरवर्णानां च विष्णुनामार्थ(रूप)त्वं तत्प्रतिपादकत्वमब्रवीद्वेदः । तेन सर्वे वर्णाः सर्वाश्च संहिता विष्णुमेव प्रतिपादयन्तीति ज्ञायत इत्याह- विष्णुनामेति ॥ %% न्यायसुधा: क्वाब्रवीदित्यतस्तद्वाक्यमर्थतः पठति- णकारं चेति ॥ %<णकारं च षकारं च बलचेष्टात्मकं वदन् ॥ MAnuv_1,4.38cd // तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ॥ MAnuv_1,4.39ab //>% न्यायसुधा: "णकारो बलं षकारः प्राण आत्मा' इति विष्णुनामगतौ णकारषकारौ परमेश्वरबलचेष्याप्रतिपादकौ वदन् वेदो 'nantaraü"sa यो ह एतौ णकारषकारावनुसंहितमृचो वेदेत्यृचामनुसंहितं सर्वसंहितासु णकारषकारौ यो वेद णकारषकारतत्संहिताभिः प्रतिपाद्यो यो ऽर्थः स एव सर्वत्र पूर्वोत्तरवर्णतत्सहिताभिः प्रतिपाद्यत इति यो वे(त्ति)द, इति विष्णुनामसमानार्थताज्ञानपूर्वकत्वेन सर्वसंहिताध्ययनमब्रवीदित्यर्थः । नन्वत्र णकारषकारार्थप्रतिपादकत्वं सर्ववर्णादेरुच्यते । नतु विष्णुनामार्थत्वम् । नहि णकारषकारावेव विष्णुनामेत्यत आह- उपसर्गत्वत इति ॥ %% *4,220* न्यायसुधा: सत्यं सन्ति विष्णुनाम्नयन्ये ऽपि वर्णाः । तथापि वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वात् उन्प्रत्ययस्य ताच्छील्यार्थत्वादुपसर्जनत्वं मन्वानस्य वेदस्य प्राधान्यात् णकारश्च षकारश्च द्वावेव नामस्वरूपतयाभिमतावित्यदोषः । ननूपसर्गाः क्रियायोगे । नचात्र क्रिया योगो ऽस्ति । तत्कथमुपसर्गत्वम् । मैवम् । षोन्तकर्मणि, णुस्तुताविति धातुद्वयरूपत्वाङ्गीकारात् । अत एव ताच्छीलिकप्रत्ययोत्पत्त्युपपत्तिः । उदाहृतानां श्रुतीनां प्रयोजनमाह- तस्मादिति ॥ %% न्यायसुधा: यौ पुरा सर्वशब्दानां प्रतिपदसमन्वयो वाक्यसमन्वयश्च विष्णावुक्तौ तावताभिः श्रुतिभिः सिद्धावित्यर्थः । *4,221* उपपत्त्यपेक्षाः श्रुतयः प्रागुदाहृताः । इदानीं स्पष्टं पदवाक्यसमन्वयप्रतिपादिनीरुदाहरति- घोषा इति ॥ %% न्यायसुधा: "ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राणा एव',"सर्वे वेदा यत्पदमामनन्ति',"इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः',"यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः',"स प्रथमसं(स्कृ)कृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणोगिनः' / "यो देवानां नामधा एक एव' इत्येतानिवाक्यान्येतैः प्रतीकैरुपात्तानि । àdipadena"nàmàni सर्वाणि' इत्यादेर्ग्रहणम् । अत्राद्यद्वितीयान्तिमश्रुतयः समन्वयद्वये प्रमाणम् । अन्यास्तु वाक्यान्वये । इन्द्रादिनाम्नां परमेश्वरपरत्वे sati"indrasya नु वीर्याणि प्रवोचम्' इत्यादिवाक्यानां तत्परत्वं हि सिद्धयति । *4,222* %<... तदेवोक्तमुपक्रमात् । इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥ MAnuv_1,4.43b-d //>% न्यायसुधा: नन्वेतदर्थप्रतिपादकसूत्रस्यादर्शनादुत्सूत्रितो ऽयमर्थः कस्मादुक्त इत्यत आह- तदेवेति ॥ तदेतद्भगवता सूत्रकारेण स्वयमुक्तमेव नोत्सूत्रितं कथ्यते । तथाच सूत्रम् । "ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके' इति । अत्र ज्योतिरिति सूत्रप्रतीके ग्राह्ये यदुपक्रमादित्याह, tena"jyotirupakramàt' इति परेषामपपाठ एवेति सूचयति । अथवात्र ज्योतिर्मात्रग्रहणात्कथं सर्वशब्दप्रतिपादनम् । ज्योतिःशब्दस्योपलक्षणत्वादिति वदामः । कथमुपलक्षणाभिप्रायो ऽवगम्यत इत्यत उक्तम्- उपक्रमादिति ब्रुवतेति ॥ *4,223* अत्र hi"jyotiþ इति प्रतिज्ञाय उपक्रमात्तु तथा ह्यधीयत एके' इति हेतुरुच्यते । तस्य चायमर्थः । "एष इमं लोकमभ्यार्चत् इत्युपक्रमात् उपक्रमं विधाय ता वा ता इत्याद्यधीयत एक इति । तथाच यदि ज्योतिःशब्दमात्रसमन्वयो ऽत्र विवक्षितः स्यात्तदा तन्मात्रोपपादकं किमपि वक्तव्यम् । सर्वशब्दवाच्यतोपपादकस्योपादानं क्वोपयुज्यते । नहि विशेषविषयं प्रमाणं नास्ति, येन सामान्यद्वारा साधनं विधेयम् । अतः सर्वविषयं प्रमाणमुपाददानेन सूत्रकृता ज्योतिःशब्दो लाक्षणिको विवक्षित इति ज्ञायते । किञ्च तत्तु समन्वयादिति ब्रह्मणि सर्वशब्दसमन्वयः प्रतिज्ञातो न कतिपयशब्दसमन्वय इत्युपपादितम् । तद्विवरणार्थमध्यायशेषस्य प्रवृत्तिरिति चोक्तम् । तत्रानन्दमयाद्यधिकरणैः प्राकरणिकशब्दसमन्वयः प्रतिपादितः । अस्मिंश्रच पादे विरोध्यादिशब्दसमन्वयः । तथाच कर्मक्रमाद्यभिधायिनः शब्दाः, इदं च अधिकरणमवशिष्यमिति परिशेषात्तत्समन्वयार्थमेतदिति ज्ञायत इत्याशयवानाह- ब्रुवतेति ॥ अस्त्वत्र सर्वशब्दसमन्वयप्रतिज्ञानम् । तथापि यो ऽत्र तदुप(त्प्रति)पादनार्थं जातमोतमित्यादिनान्वयो(न्यायो)भिहितः स न सूत्रित इत्यतो वोक्तम्- उपक्रमादिति ॥ "एष इमं लोकमभ्यार्चत्' इत्युपक्रमवाक्यमुपादाय तथा ह्यधीयत एक इति वदता सूत्रकारेण तदेवोक्तं यदस्माभिरुक्तम् । उपक्रमे सर्वस्यास्य दर्शनात् । यथा चैतत्तथा एतमेव इत्यादिनोक्तमिति । *4,224* एवं सङ्क्षेपविस्तराभ्यां आनुमानिकमित्यादिसूत्राणि व्याख्याय परेषां व्याख्यानं प्रत्याख्याति । तथाहि । केचिदेतत्पादप्रमेयमन्यथा वर्णयन्ति । यदुक्तं प्रधानस्याशाब्दत्वमीक्षतेर्नाशब्दमिति । तदसिद्धम् कासुचिच्छाखासु प्रधानसमर्पणपराणां शब्दानां श्रूयमाणत्वादिति । तदेतद्याबन्न निराक्रियते न तावद्ब्रह्मकारणवाद(स्य)स्थैर्यं भवति । अतः प्रधानस्याशाब्दत्वं प्रतिपादयितुमयं पाद आरभ्यत इति । तत्तावन्निराचष्टे- न शब्दवाच्यतैवेति ॥ %% न्यायसुधा: अत्रैव प्रथमे ऽध्याये प्रधानस्य शब्दवाच्यता निषिद्धयत इति नोपपद्यते । तथा सति समन्वयलक्षणे ऽन्तर्भावाभावेन पादस्यासङ्गतत्वप्रसङ्ग इति भावः । ननूक्तमत्र समन्वयस्थेम्ने प्रधानस्याशाब्दत्वमत्रोपपाद्यत इति, तथाच कथमसङ्गतिरिति । मैवम् । तथा सत्यविरोधलक्षणे ऽन्तर्भावप्रसङ्गात् । अन्यथा द्वितीया(ध्यायार्)थो ऽपि समन्वयस्थैर्यायैवेति सो ऽप्यत्र वक्तव्यः स्यात् । केवलं शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते इति न युज्यते । विशेषाभावात् । *4,226* किञ्चात्रपादे जगत्कारणादि(वाचि)शब्दवाच्यत्वं प्रधानस्य निषिध्यते शब्दवाच्यतैव वा । नाद्यः । atrodàhçtavàkyeùu"mahataþ परमव्यक्तम्',"यस्मिन्पञ्चपञ्चजनाः' इत्यादिषु प्रधानस्य जगत्कारणत्वाश्रवणात् । कश्चिदाह । "महतः परमव्यक्तम् इति परशब्देन कालविप्रकृष्टत्वमुच्यते, ततः कारणत्वशङ्केति । तदयुक्तम् । किं कालविप्रकर्ष एव कारणत्वमुत तेनानुमेयम् । अथ सम्भाव्यम् । न प्रथमद्वितीयौ । कार्यकारणभावविकलयोरपि परापरभावदर्शनात् । न तृतीयः । सम्भावनामात्रस्येयन्तं सूत्रसन्दर्भं प्रति प्रयोजकत्वायोगात् । अजामेकामित्यादौ कारणत्वं प्रतीयत इति चेत् । तत्किं ब्रह्मपरं करिष्यते । तेजो ऽबन्नविषयं हि तद्वयाख्यातं भवता । तथाच लौकिकमाभाणकं nàtivartate"vyàghreõoraõe नीते का हानिः वृके(णोरणे)नीते को लाभः' इति । द्वितीये त्विदमुपतिष्ठते । न शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते, प्रकृतानुपयोगादिति । शाब्दत्वे हि प्रधानस्य स्वरूपमात्र सिद्धयति नच स्वरूपसिद्धिमात्रेण काचिल्लक्षणक्षतिः । न ह्यस्माभिरिव परेण सर्वशब्दसमन्वयः प्रतिज्ञातः । नापि प्रधानं निषिध्य ब्रह्म तत्र निवेशितम् । येनास्मदीयदिशाप्युपयोगः स्यात् । तदिदमुक्तम् । ब्रह्मनिवेशं(शनं) विना प्रधानस्य शब्दवाच्यतैवात्र निषिध्यत इति न युक्तमिति । *4,229* किञ्च प्रधानस्य शब्दवाच्यता ईक्षत्यधिकरणानन्तरमेव निषेध्या । त्रिपादीं अतिक्रम्य अत्र निषिध्यत इति (न युज्यते) व्यवधान(ने) कारणानिरूपणादिति । किञ्च पादप्रतिपाद्यो ऽर्थस्तथाविधो भवति, यस्तत्पादस्थसकलसूत्रप्रतिपाद्यः । नच अत्र पादे सर्वेषु (अपि) सूत्रेषु प्रधानस्य शब्दवाच्यतैव निषिध्यत इति नियमो ऽस्ति, येनायमेतत्पादार्थः स्यात् । कारणत्वेनेत्यादौ तदभावात् । तत्रापि परम्परया तदेव साध्यमिति चेत् । तर्हि पारम्पर्यस्यातीतपादार्थे ऽपि सुवचत्वात् अत्रैव प्रधानस्य शब्दवाच्यता निषिध्यत इति नास्ति । स हि पादार्थो यो नान्यत्र प्रतिपाद्यत इति । *4,233* एवं सामान्यतः पादार्थं निराकृत्येदानीं प्रथमाधिकरणव्याख्यां निराकरोति- न शब्दवाच्यतैवेति ॥ आनुमानिकमित्यादिसूत्रं यत्परेण व्याख्यातम् । आनुमानिकमप्यनुमाननिरूपितं प्रधानमप्येकेषां शाखिनां शब्दवदुपलभ्यते । काठके हि पठ्यते । "महतः परमव्यक्तमव्यक्तात्पुरुषः परः' इति । तत्र य एव, यन्नामानो, यत्क्रमका(मा)श्च, महदव्यक्तपुरुषाः स्मृति(प्र)सिद्धास्त एवेह प्रत्यभिज्ञायन्ते । तत्राव्यक्तमिति रूढियोगाभ्यां प्रधानमुच्यते । एवं तस्य शब्दवत्वादशब्दत्वमनुपपन्नमिति चेत् । नैतदेवम् । न ह्येतत्काठकवाक्यं प्रधानपरमिति । अत्र पृच्छामः । किमत्र काठकगताव्यक्तशब्दवाच्यतैव प्रधानस्य निषिध्यते किंवा कुत्रापि केनापि शब्देन नोच्यत इति । आद्यस्योत्तरम् । अत्र काठके (वाक्ये) अव्यक्तशब्दवाच्यतैव प्रधानस्य निषिध्यत इति नोपपन्नम् । तन्मात्रेणाशब्दत्वासिद्धेः । द्वितीये ऽपि किं परममुख्यया वृत्त्या उत शब्दवाच्यतैव निषिध्यते । आद्ये तन्मात्रमनुमतमेव । सर्वथा शब्दवाच्यतैवात्र प्रधानस्य निषिध्यत इति द्वितीयस्तु नोपपद्यते । कुत इत्यत आह- सर्वेति ॥ %% न्यायसुधा: सङ्ग्रहात् प्रधानस्येति शेषः । वेदे तावदाथर्वणिकाः pañhanti"vikàrajananãmaj¤àmaùñaråpàmajàü ध्रुवाम् । ध्यायते 'ध्यासिता तेन तन्यते प्रेर्यते पुनः' इत्यादि । इतिहासपुराणे तूदाहरिष्यमाणे द्रष्टव्ये । ननूक्तमत्र न ह्यत्र स्मृतिप्रसिद्धं कारणं त्रिगुणं प्रधानमुच्यते । तेन यद्यदुदाह्रियते तत्तद्विप्रतिपन्नमेव, इत्यतः त्रिगुणत्वादिलक्षणोपेतप्रधानप्रतिपादकं इतिहासवाक्यं पठति- सत्त्वमिति ॥ %% न्यायसुधा: àdipadena"bhåmiràpo 'नलो वायुः' इत्यादेर्ग्रहणम् । इत्यादिवाक्यप्रतिपाद्येन त्रिगुणत्वादिना रूपेणोपेतस्य प्रधानस्य सङ्ग्रहादिति सम्बन्धः । *4,234* ki¤ca"avyaktàtpuruùaþ परः' इत्यव्यक्तशब्दवाच्यं न चेत्प्रधानं तर्हि तद्वाच्यं वाच्यम् । *4,235* नन्वत्र सूत्रकृतैवोक्तं"÷arãraråpakavinyastagçhãteþ' इति,"आत्मानं रथिनं विद्धि शरीरं रथमेव च' इति प्राग्यच्छरीरं रथरूपकतया विन्यस्तं तदत्राव्यक्तशब्देन गृह्यते, प्रकरणात्परिशेषाच्चेति । नैव सूत्रकृदाह । तथात्वे हि रूपकविन्यस्तशरीरगृहीतेरित्यवक्ष्यत् । अस्तु वा कथञ्चिद्विशेषणस्य परनिपातः । इदं तु वक्तव्यम् । कथमव्यक्तशब्देन शरीरमुच्यत इति । न ह्येषा रूढिः । नापि योगः सम्भवति । शरीरस्य व्यक्तत्वात् । ननु परिहृतमेतत्सूत्रकारेण(कृता)"सूक्ष्मं तु तदर्हत्वात्' इति । यद्यपीदं शरीरं व्यक्तम्, तथाप्यस्य यन्मूलमुपादानकारणं तेजो ऽबन्नलक्षणं भूतसूक्ष्मं तत्तावदव्यक्तम् । अनादेस्तस्य सूक्ष्मस्याव्यक्तता 'र्हत्वात् । कार्यकारणशब्दाश्च सङ्कीर्यन्ते । "गोभिः श्रीणीत मत्सरम्' इति यथेति । अत्र वक्तव्यम् । किमनेनोक्तं भवतीति । किं शरीरमेवात्रोच्यते, अव्यक्तशब्दस्तत्रोपचरितः, शरीरमूलापादानस्य तेजो ऽबन्नात्मकस्य भूतसूक्ष्मस्यानादेरव्यक्तत्वादिति, किंवा भूतसूक्ष्ममेवाव्यक्तश(ब्दवाच्यं)ब्दम्, शरीरशब्दस्तु तत्रोपचरितः, शरीरस्य तत्कार्यत्वादिति । पक्षद्वये ऽपि दोषमाह- यत्रेति ॥ %% न्यायसुधा: यत्र वाक्ये, यदि अव्यक्तशब्दस्यान्यार्थो नेष्यते, परब्रह्मलक्षणः, अपि तु तेजो ऽबन्नात्मकं शरीरमूलोपादानमनादि भूतसूक्ष्ममेवेष्यते । प्रथमे स्वरूपेण(एव) / द्वितीये ऽव्यक्तशब्दवाच्यतया तत्र तर्हि तत्प्रधानमिति चोदिते को दोषो ऽस्ति । येन नेति प्रतिषिद्धयते । अयमभिसन्धिः । सर्वथा तावन्नाव्यक्तपदं ब्रह्मपरं त्वयोच्यते, किन्तु भूतसूक्ष्मकार्यशरीरस्य भूतसूक्ष्मस्य वा वाचकमिति । परेण तु प्रधानवाचकमिति । यदि वाव्यक्तस्य कारणत्वमभिप्रेतं तदा पक्षद्वयमपि ब्रह्मवादस्य प्रतिपक्षभूतमिति । शरीराङ्गीकारेण प्रधाननिरसो व्यर्थः । कारणत्वाविवक्षायां तु पक्षद्वयस्याप्यविरुद्धत्वात्किमनेनान्यतरपरिग्रहेणान्यतरनिराकरणाग्रहेण विफलत्वादसङ्गतत्वाच्चेति । अथवानादेरुपादानस्य जडस्य भूतसूक्ष्मा(शब्दा)भिधेयस्याङ्गीकारे प्रधानं नेति रिक्तं वचः, तल्लक्षणत्वात्प्रधानस्य । नाम्नि विवादायोगादिति अभिप्रायः । *4,241* नन्विदमाशङ्कय सूत्रकारेणैव परिहृतम्, तदधीनत्वादर्थवदिति । स्यादेतदेवम् । यदि वयं स्वतन्त्रं तेजो ऽबन्नात्मकं कारणम्(इति) अभ्युपगच्छामः । नैतदस्ति । तस्य ब्रह्माधीनताङ्गीकारात् । अवश्यं चैतद(देवम)ङ्गीकर्तव्यम् । अर्थवद्धि तत् । न हि तेन विना ब्रह्मणो जगत्कारणत्वं निर्वहतीति । अत्रोच्यते । किमनेनोक्तं भवति । अस्ति प्रधानमिति सम्प्रतिपन्नम् । तद्धर्मेषु तु स्वातन्त्र्यादिषु विप्रतिपत्तिरिति । एवं चेत्प्रधानस्य स्वातन्त्र्यादिकं साङ्खयेन चोदनीयम् । त्वया तु पारतन्त्र्यादिकं व्युत्पादनीयम् । किमनेनाव्यक्तादिशब्दानां प्रधानपरतानिरासप्रयासेन । न ह्यत्र प्रधानस्य स्वातन्त्र्यादिकमवभासते । प्रत्युताव्यक्तात्पुरुषः पर इत्यव्यक्तस्य पुरुषाधीनत्वं प्रतीयते । tadidamapyuktaü"pradhànamatrocyata इत्येवोक्ते 'पराधः कः । किन्तु स्वतन्त्रमित्युदिते । न चैवमत्रोच्यते' इति । *4,242* चमसवदविशेषादित्यादिकमधिकरणमपि प्रधानस्याशाब्दत्वप्रतिपाद(क)नार्थमिति व्याचक्षते । तथाहि । "अजामेकां लोहितशुक्लकृष्णां (बह्वीं प्रजां जनयन्तीसरूपाम्) / बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो 'न्यः' इत्यस्मिन्मन्त्रे प्रधानस्य प्रतिपादनात्कथं तदशब्दमिति । अत्रोच्यते । यथा hi"arvàgbila÷camasaþ' इत्यस्मिन्मन्त्रे svàtantryeõa"ayaü नामासौ चमसः' इति न शक्यते निरूपयितुम्, विशेषाभावात् । ऊर्ध्वबुध्नत्वादेर्यथाकथञ्चित्सर्वत्र योजयितुं शक्यत्वात् । tathà"ajàmekàm' इत्यत्रापि प्रधानप्रतिपादनं न शक्यावधारणम्, विशेषाभावादिति । तदिदमनुपपन्नम् । "गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितासिता च रक्ता च सर्वकामदुघा विभोः' ॥ इत्यदिश्रुतिसमाख्यया निर्णयोपपत्तेः । किञ्च न तावदत्र अजाशब्देन रूढार्थत्वाच्छागी स्वीकर्तुमुचिता, विद्याप्रकरणत्वात् । नापि परं ब्रह्म, लोहितादित्वासम्भवात् । भोग्यत्वानुपपत्तेश्च । अत एव न जीवो ऽपि, भोक्तृतया पृथगभिधानात् । नाप्यन्यत्किञ्चिदचेतनम्, अजननानुपपत्तेः । अतः प्रकृरिवाजा, जन्माभावात् । लोहितशुक्लकृष्णा च रजःसत्त्वतमोरूपत्वात् । प्रसिद्धं च रज आदीनां लोहितादित्वमागमेषु । तदनुषक्तश्च जीवःसंसरति । असंसक्तस्तु मुच्यत इत्येतदपि सुप्रसिद्धम् । न चेदेवम्, मन्त्रस्य निर्विषयत्वापत्तिरिति । *4,245* ननु न मन्त्रस्य निर्विषयत्वमापद्यते । यतःसूत्रकृदेवाह ज्योतिरुपक्रमेति । अत्र मन्त्रे प्रतिपादिताजा ज्योतिरुपक्रमा तेजो ऽबन्नरूपा । कुतः । "यदग्नेर्(लो)रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य' इति लोहितादिरूपवत्तया तेजो ऽबन्नान्यधीयते ह्येके । तत्समाख्ययात्र(त्रापि) तेजो ऽबन्नात्मैवाजा प्रतिपत्तव्या । तस्याश्चतुर्विधभूतग्रामोपादानभूताया बहुप्रजाजननीत्वं जडत्वेन भोग्यत्वं च उपपन्नमिति । अत्र दूषणमाह- अजामिति ॥ %% न्यायसुधा: यद्यत्र मन्त्रे परिणामि जडं तेजोबन्नलक्षणं प्रतिपाद्यमङ्गीक्रियते । तर्ह्यजामेकामिति श्रुतिरेतां प्रकृतिं प्राहेति पक्षो यदा तदा को दोषो ऽस्ति । न को ऽपीति । *4,246* ननु कथं नास्ति । ईक्षतेर्नाशब्दमित्युक्ताशब्दतासिद्धेर्विद्यमानत्वादिति चेत् (न) तस्यास्माभिरन्यथाव्याख्यातत्वादित्याशयेनोक्तम्- सर्वथेति ॥ %<... सर्वथैवास्ति परिणामि जडं यदि ॥ MAnuv_1,4.47ef //>% न्यायसुधा: अपरिहार्य इत्यर्थः । इदमत्राकूतम् । जगत्कारणत्वेन खल्वत्राजा प्रतीयते । सा ब्रह्मवादिना ब्रह्मतया समर्थनीया । तेजो ऽबन्नात्म(क)तया तु समर्थने प्रधानरूपापि कुतो नाङ्गीकरणीया । लक्षणातिव्याप्तेस्तुल्यत्वादिति । तेजो ऽबन्नान्यपि परमेश्वराधीनानि । अतो तत्रातिव्याप्तिरिति न चेत् । एवं तर्हि किं मन्त्रस्य प्रकृतिपरत्वनिराकरणेन । किन्तु prakçtiparatvamaïgãkçtyaiva"yo योनिमधितिष्ठत्येकः' इत्यादिवाक्यबलेनेश्वराधीनत्वमेवोपपादनीयम् । *4,247* किञ्च तेजो ऽबन्नादिषु न तावदजाशब्दो रूढः । नापि यौगिकः । तत्तेजो ऽसृजतेत्यादिश्रुतेरजननासम्भवात् । नच स्त्रीलिङ्गत्वमुपपद्यते । नाप्येकवचनम् । त्रिवृत्करणादिति चेन्न । अथ मन्येत तेजो ऽबन्नापादानं जडमनादिद्रव्यं किमप्येकमस्ति । तत्कार्यत्वादुपचारादजादिशब्दोपपत्तिरिति । तर्हि तदेवात्र प्रतिपाद्यमस्तु, शब्दानां मुख्यवृत्तिलाभात् । अस्त्विति चेत्तर्हि प्रकृतिरत्र प्रतिपाद्येति वदता पूर्वपक्षिणा किमपराद्धम् । तल्लक्षणत्वात्प्रकृतेः । नाममात्रे विवादायोगाच्च, तदिदमुक्तमजामेकामिति । *4,249* नन्वत्रोत्तरमुक्तं कल्पनोपदेशादिति । यथा (हि) मधुविद्यादावादित्यादीनां मध्वादित्वेन कल्पना क्रियते, एवमत्रापि तेजो ऽबन्नानामजादिकल्पनोपदेशादविरोध इति । एतदयुक्तम् । कल्पनायाः प्रयोजनाभावात् । नहीदं पामर(जन)मनोरञ्जनार्थं काव्यम् । अत एव दृष्टान्तो ऽपि निरस्तः । कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्टे । ज्योतिर्ब्रह्म । तदुपक्रमा तत्कारणैवेयमजा न स्वतन्त्रेति । तस्य प्रथमसूत्रं व्यर्थम् । अनेनैव चरितार्थत्वात् । किञ्च तदधीनत्वादि(त्यने)नैव प्रधानस्य ज्योतिरुपक्रमत्वं प्रतिपादितम् । प्रतिपादनीयं च साङ्खयपरीक्षायामपि । अस्याः श्रुतेः प्रधानपरत्वे('पि) न दोष ityayuktaü"tattu समन्वयात्' इत्यवधारणानुपपत्तेरिति चेत् न, तेजो ऽबन्नपरत्वे ऽपि तदनिस्तारात् । *4,354* अस्तु परस्यैवम् । भवतां तु कथं न दोष इत्यत आह- अस्माकमिति ॥ %% न्यायसुधा: अस्माकं तु मते तत्तु समन्वयादित्यवधारणस्यायमर्थः सर्वेषामपि शब्दानां भगवानेक एव परममुख्यार्थो नान्य इति । अतो रूढं, यस्य शब्दस्य यदर्थतया प्रसिद्धं, तदपि सर्वं तन्मुख्यार्थमात्रतयाभ्युपगम्यते । मुख्यायोगे गौणाद्यपि । एवं चाजादिशब्दाः परममुख्यया वृत्त्या परब्रह्मपरा मुख्यमात्रतया प्रधानस्यापि प्रतिपादका इत्यङ्गीकारे कानुपपत्तिरिति । नन्वेवं तर्हि सौत्रमवधारणं किमिति परममुख्यार्थान्तरव्यावृत्त्यर्थं व्याख्यायते । वाच्यान्तरमात्रव्यावृत्त्यर्थं कुतो न व्याख्यातव्यम् । न चोक्तप्रयोजनानुपपत्तिः । अमुख्यया वृत्त्या सङ्केतमात्रेण वा तदुपपत्तेरिति चेन्न । सूत्रकारेणैव ग्रन्थान्तरे वैदिकानां शब्दानामुक्तविधानेकार्थत्वस्याभ्युपगतत्वादित्याह- अर्थद्वयमिति ॥ तदेव पठति- कार्याणामिति ॥ %% न्यायसुधा: वचसां वैदिकानामुत्तमं वाच्यम् । तदपेक्षयान्यान्यमुख्यवाच्यानि । कुत एतत् । योगानां योगवृत्तीनां परमां सिद्धिम् । सिद्धयन्त्यस्मिन्निति सिद्धिः । इन्द्रादयस्त्वपरमसिद्धयः । एतदपि कुतः । कार्याणां महदादीनां पूर्वं मुख्यं कारणम् । प्रकृत्यादीनि त्वमुख्यकारणानि । पदं स्वरूपम् । तस्मात्परमं विदुः । यद्यपि रूढिरविलम्बेनार्थप्रत्यायकतामात्रेणबलवती । तथापि विशेषज्ञानहेतुत्वाद्योग एव बलीयानिति मत्वा स एव गृहीतः । तत्र साक्षादर्थद्वयस्यानुक्तत्वे ऽप्युत्तमं वाच्यमिति विशेषणाद्वाच्यान्तरसद्भावो ऽवगम्यते । अत एव प्रागभिप्रेत्येत्युक्तम् । *4,256* वैदिकानां शब्दानामुभयार्थत्वे प्रमाणान्तरमाह- बुद्धाविति ॥ %<... बुद्धौ समारोहादुभयोर्योगरूढयोः । त्यागे च कारणाभावादुभयार्थत्वमिष्यते ॥ MAnuv_1,4.51a-d //>% न्यायसुधा: योग इति योगवृत्तिविषयः परमेश्वरः । रूढः प्रसिद्धः प्रकृत्यादिः । अयमर्थः । अस्ति तावद्विदितपदपदार्थसङ्गतेरधिगतशाब्दन्यायस्याजादिशब्दश्रवणे ब्रह्मण इव प्रधानस्यापि बुद्धावारोहः, धियां च (तु) स्वत एव प्रामाण्यम् । अप्रामाण्यं तु बाधकाधीनमित्युपपादितं प्रथमसूत्रे । नचात्रार्थद्वययाभ्युपगमे बाधकमस्ति । येन बुद्धावारूढमपि त्यज्येत । अतो निरपवादप्रतीतिबलात्सर्वेषामपि शब्दानामुभयार्थत्वमेष्यव्यमिति । एतदेव विवृणोति- विपरीतेति ॥ %% न्यायसुधा: कारणं स्वीकारस्येति शेषः । सा विपरीतप्रमा । स स्वीकारकारणत्वेनोक्तो ऽपि पूर्वारोहः, व्यर्थः, स्वीकारकारणं न भवति । भ्रमो यथेति । प्रसिद्धशुक्तिरजतादिविपर्ययो यथेत्यर्थः । यद्वा । अजादिपदानि द्वयर्थानि बाधकविधुरायां बुद्धौ तथा रूढत्वादिति प्रतिज्ञाहेतू कथितौ । अनेनान्वयव्यतिरेकाभ्यां व्याप्तिमाचष्टे । तत्र पूर्वार्धे यथा स्तम्भादिप्रत्यय इति दृष्टान्तोक्तिरपि द्रष्टव्या । नन्वत्राजायाः कारणत्वमुच्यते । तच्च ब्रह्मलक्षणत्वेनोक्तमित्यतो बाधकाद् बुद्धावारूढमपि प्रधानं त्याज्यमिति चेन्न । निमित्तमात्रत्वस्य ब्रह्मलक्षणत्वेन जगदुपादानत्वस्य प्रधाने ऽपि सत्त्वादय तदर्थत्वोपपत्तेरित्याशयवानुपसंहरति- अत इति ॥ %% न्यायसुधा: ##-(3) सङ्खयोपसङ्ग्रहात्' इत्येतदपि प्रधानस्याश(शा)ब्दत्वप्रतिपादनार्थतया वयाचक्षते (शां.भा) / तथाहि । "यस्मिन्पञ्चपञ्चजना इति पञ्चसङ्खयाविषयापरा पञ्चसङ्खया श्रूयते । पञ्चशब्दद्वयदशर्नात् । न एते पञ्चपञ्चकाः पञ्चविंशतिः सम्पद्यते । तथाच श्रुतिप्रसिद्धया पञ्चविंशतिसङ्खयया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं श्रुतिमत्त्वं प्रधानादीनां इत्यत्रोच्यते । न सङ्खयोपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वप्रतयाशा कर्तव्या । कस्मात् । नानाभावात् । नाना ह्येतानि पञ्चविंशतितत्त्वानि नैषां पञ्चशः पञ्चशः साधारणो धर्मो ऽस्ति । येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्खया निवेशेरन् । न ह्येकं निबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः सङ्खया निविशन्ते । अतिरेकाच्च । अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्खयायाः । आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मिन्नित्यधिकरणत्वोक्तिविरोधः । आकाशस्यापि पृथगुक्तिविरोधः । किं पञ्चविंशतितत्त्वप्रक्रिया सर्वथाप्रामाणिकीत्यभिप्रायः । उतैतद्वाक्यं तत्परं न भवतीति । पक्षद्वयमप्यनुपपन्नमित्याह- यत्तदिति ॥ *4,262* %% न्यायसुधा: सदसात्मकं कार्यकारणात्मकम् । अविशेषत्वादकार्यत्वात्प्रधानं विशेषवत्त्वात्कार्यत्वात्प्रकृतिं प्राहुः । विशेषवदित्यस्य विवरणम्- पञ्चभिरिति ॥ %% न्यायसुधा: पञ्चभिः महाभूतैः पञ्चभिस्तन्मात्राभिः चतुर्भिर्महदहङ्कारमनोबुद्धिभिः दशभिरिन्द्रियैश्च ब्रह्म पूरितम् । "एतच्चतुर्विंशतिकं गणं प्रधानकार्यं विदुः इति सूत्रकृतैव ग्रन्थान्तरे पञ्चविंशतितत्त्वानां प्रतिपादितत्वान्न तावदाद्यः कल्पः । अनुवादो ऽयमिति चेत् । किं प्रमितस्योत कल्पितस्य । आद्य तत्प्रमाणैरेव सिद्धिस्तत्त्वानाम् । न द्वितीयः वैयर्थ्यात् । दूषणार्थमिति चेन्न । तदभावात् । नहि ग्रन्थान्तरे अनुवादो ग्रन्थान्तरे दूषणमिति सम्भवति । न द्वितीयः । विरोधाभावात् । *4,269* यदुक्तं नानाभावादिति तदसत् । सूत्रकारस्यापि सङ्ग्राहकाभावेन पञ्चभिरित्याद्युक्त्यनुपपत्तिप्रसङ्गात् । अथ तत्र भूतत्वादिति सङ्ग्राहकाणि सन्ति इति चेत् तर्हि तान्येव भूतत्वतन्मात्रत्वज्ञानेन्द्रियस्वकर्मेन्द्रियत्वतदितरत्वानि (च)श्रुतावपि सन्तीति समानम् । न चायमस्ति नियमो ऽन्तराले सङ्ग्राहकेण विना न सङ्खयानिवेशो 'स्तीति । "पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः',"व्रतमेतदनुष्ठेयं वर्षाणि नव पञ्च च' इत्यादौ व्यभिचारात् । यदप्यतिरेकाच्चेति । तदप्यसत् । पातञ्जलैरीश्वरस्याङ्गीकृतत्वात् । आकाशश्चेत्याकाशाद्या इति व्याख्यानोपपत्तेः । *4,272* किञ्चेदं वाक्यं पञ्चविंशतितत्त्वसिद्धये साङ्खयेन स्वशास्त्रे गृहीतत्वाद्वा शङ्कितं सम्भावितत्वाद्वा । न द्वावपि सम्भवतः । पञ्च पञ्चजना इत्यस्य पञ्चविंशत्यप्रत्यायकत्वात् । पञ्चजना इतयस्य समासत्वे हि द्वितीयः पञ्चशब्दो न तावत्पञ्चशब्देन सम्बद्धयते । विशेषणस्यापेसर्जनेन सम्बन्धायोगात् । नापि जनशब्देन । पञ्चजनाः कतीत्याकाङ्क्षानुदयेन विशेषणायोगात् । असमासत्वे ऽपि न तावत्पञ्चशब्देन सम्बन्धः । एकार्थयोर्विशेषणविशेष्यभावानुपपत्तेः । नापि जनशब्देन । निराकाङ्क्षत्वात् । कथञ्चिदाकाङ्क्षायामपि दशत्वस्य प्राप्तेः । *4,279* ननु पञ्चजना इति समाहारद्विगुः । तस्य पञ्चेति विशेषणे पञ्चविंशतिः सम्पद्यते । यथा पञ्चपञ्च(फ)पूल्यं इत्युक्ते पञ्चविंशतिपूल्योलभ्यन्त इति । मैवम् । तथा सति पुंलिङ्गानुपपत्तेरित्यलम् । कारणत्वेनेत्यादिसूत्राणामपव्याख्यानं स्फुटदूषणमिति न दूषितम् । *4,283* प्रकृतिश्चेत्येतद(त्य)धिकरणं ब्रह्मणो जगदुपादानताप्रतिपादनार्थमिति व्याचक्षते । तथाहि । जन्माद्यस्य यत इति जगत्कारणं ब्रह्मेत्युक्तम् । तत्र संशयः किमुपादानत्वेनोत निमित्तत्वेनेति । "स ईक्षांचक्रे स प्राणमसृजत' इतीक्षापूर्वककर्तृत्वश्रवणादिना केवलं निमित्तत्वेनैवेति प्राप्ते 'bhidhãyate"prakçti÷ca पतिज्ञादृष्टान्तानुपरोधात्' / न केवलं निमित्तकारणमेव ब्रह्म । किन्तु प्रकृतिः उपादानं च । कुतः, प्रतिज्ञादृष्टान्तानुपरोधात् । एवं हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते । "येनाश्रुतं श्रुतं भवति' इति ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्चोपादानत्व एवोपपद्यते । कार्यस्योपादानाव्यतिरेकात् । नहि निमित्तकारणाव्यतिरेकः कार्यस्यास्ति । तक्ष्णः प्रासादव्यतिरेकदर्शनात् । dçùñàntà÷ca"yathà सोम्यैकेन मृत्पिण्डेन' इत्यादय उपादानगोचरा आम्नायन्ते । "यतो वा इमानि भूतानि' इति पञ्चमी चोपादानत्वं गमयतीति । जनिकर्तुः प्रकृतिरिति विशेषस्मरणात् । "अभिध्योपदेशाच्च'"सो 'कामयत बहु स्यां प्रजायेय' इत्यभिधानपूर्वकबुहभवनोपदेशाच्च निमित्तत्वमुपादानत्वं च गम्यते । "साक्षाच्चोभयाम्नानात्' / इतश्चोपादानं ब्रह्म । "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति' इति साक्षाद्ब्रह्मैव कारणमुपादायोभयोः प्रभवप्रलययोराम्नानात् । यद्धि यस्मात्प्रभवति यस्मिंश्च लीयते तत्तस्योपादानं प्रसिद्धम् । यथा व्रीह्यादीनां पृथिवी(ति) / प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः । "आत्मकृतेः परिणामात्' तदात्मानं स्वयमकुरुतेत्यात्मनः कर्मत्वकर्तृत्वश्रवणा(व्यपदेशा)च्चोपादनं ब्रह्म । कथं पुनः पूर्वसिद्धस्य क्रियमाणत्वम् । परिणामात् । पूर्वसिद्धो ऽप्यात्मा विकारात्मना विशेषेणात्मानं परिणामयामासेति ह्युपपन्नम् । परिणामादिति वा पृथक् सूत्रम् । सच्च त्यच्चाभवदित्यादिना ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते । अतश्चोपादानं ब्रह्म । "योनिश्च हि गीयते । '"यद्भूतयोनिम्' इति योनिश्च ब्रह्म गीयते । योनिशब्दश्चोपादानवचनः समधिगतो लोके । अतश्चोपादानं ब्रह्मेति । *4,284* तदेतन्निराकरोति- नचेति ॥ %% *4,288* न्यायसुधा: कुतो नोच्यत इति चेत् । प्रमाणान्तराविरुद्धो हि सूत्रार्थो वर्णनीयः । उपादानत्वं च ब्रह्मणः श्रुत्यादिविरुद्धम् । परिणामिकारणं ह्युपादानमुच्यते । यथा घटरुचकादीनां मृत्सुवर्णादि । ब्रह्मणश्च स्वरूपान्तरापत्तिलक्षणो विकारापरपर्यायः परिणामो निषिद्धयते श्रुत्यादाविति कथं सूत्रार्थतया वक्तुं शक्यत इत्याह- अविकार इति ॥ *4,289* %% न्यायसुधा: सदाशब्दद्वयस्याविकारः शुद्ध इत्याभ्यां सम्बन्धः । विकारो द्वेधा भवति । धर्मिणो धर्मस्य चेति । तत्राविकारःसदेत्याद्यस्य निषेधः । सदैकरूपेति द्वितीयस्य । एकरूपे निर्विकारे विज्ञानबले यस्यासौ तथोक्तः । उपमाविषय औपम्यम् । न औपम्यम् अनौपम्यम् । एकरसं स्वगतभेदवर्जितम् । प्रधानानन्दात्मकं वा । न विकारीति गम्यत इति शेषः । *4,290* युक्तिविरुद्धं च ब्रह्मणो विकारित्वमिति वक्तुं विकारप्रकारांस्तावदाह- पराधीनेति ॥ %% *4,291* न्यायसुधा: विकारस्तावद् द्विविधो भवति । विशेषाप्तिर्विशेषिपरिवतर्(वृत्ति)श्चेति । तत्र विशेषाप्तिर्नाम धर्मिणस्तदवस्थ्ये सति धर्ममात्रपरिवृत्तिः । विशेषिपरिवर्तवृत्तिस्तु धर्मिस्वरपूस्यैव परिणामः । द्विविधो ऽप्ययं पराधीनो भवति । प्रत्येकं च द्वेधा । अनिवर्त्यो ऽन्यथाभावो निवर्त्यश्चेति । अत्रैकैकप्रकारानुक्तिः स्फुटत्वादिति ज्ञातव्यम् । अन्यथा वाक्यस्यासामञ्जस्यं स्यात् । क्षीरादिवदिति चतुर्णामुदाहरणम् । क्षीरादीनामिव दधित्वाद्यापत्तिरित्यर्थः । *4,292* तत्रानिवर्त्यविशेषाप्तिर्यथा । श्यामस्य फलस्य पीतत्वापत्तिः । तत्र हि धर्मिणस्तादवस्थ्यं पीतत्वे ऽपि फलव्यवहारानिवृत्तेः । केवलं श्यामत्वापगमेन पीतत्वमुत्पन्नं सौरातपादिवशान्न निर्निमित्तम् । नच पुनर्निवर्तते । निवर्त्यविशेषाप्तिर्यथा । कुण्डलाद्याकारस्य सुवर्णस्य कटकादित्वापत्तिः । अत्रापि हि धर्मिणस्तादवस्थ्यम् । कटक(कादि0त्वापन्ने ऽपि सुवर्णव्यवहारदर्शनात् । परं कुण्डलत्वापायेन स्वर्णकाराद्यधीनकटकभावो जातः । निवर्त्यश्चासौ । पुनः कुण्डलीकर्तुं शक्यत्वात् । *4,293* अनिवर्त्यो विशेषिपरिवर्तो यथा । क्षीरस्य दधिभावः । अत्र हि न धमिर्णस्तादवस्थ्यम् । दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात् । किन्तु धर्मिभूतं क्षीरमेव आतञ्चनादिवशाद्दधिभूतम् । नच दधिभावनिवृत्त्या क्षीरं भवति । निवर्त्यो धर्मिपरिवर्तो यथा । शुल्बस्य तारत्वम् । अत्रापि न धर्मिणस्तादवस्थ्यज्ञ् । तारतायां शुल्बव्यवहारानुपलब्धेः । किं नामौषध्य(धा)धीनतया शुल्बमेव तारं संवृत्तम् । प्रबलौषधिबलात्तारतानिवृत्त्या शुल्बं च सम्पद्यते । नच पञ्चमी विधा दृष्टा, (सम्भाविता) श्रुता वेति । *4,294* किमतो यद्येवंभूतो विकार इत्यत आह- नैवेति ॥ %<... नैव स स्याद्धरेः क्वचित् ॥ MAnuv_1,4.60b //>% न्यायसुधा: क्वचिदिति निमित्तसप्तमी । अयमाशयः । सकलो ऽपि खलु विकारः पराधीनो भवतीति निदर्शितम् । नचैवमेवासौ क्वापि दृष्टः । तथात्वे वा सर्वदा स्यात् । नच ब्रह्मणो विकारनिमित्तं किञ्चिदस्ति । "सदेव सोम्य' इति प्राक् सृष्टेवर्स्त्वन्तरनिषेधात् । नच कालादिकमपि परेण प्रलये ऽभ्युपगतम् । अभ्युपगमे ऽपि पराधीनताऽपत्तेश्च । अस्तु जडेषु पराधीनो विकारः । चेतनं ब्रह्म तु स्वेच्छयैव जगादाकारेण विक्रियते । "तदात्मानं स्वयमकुरुत' इत्यादिश्रुतेरिति चेन्न । प्रेक्षावतस्तस्य नानाविधानार्थरूपप्रपञ्चीभवनेच्छाया एवानुपपत्तेः । न ह्युन्मत्तो ऽप्यात्मनो ऽनर्थरूपतामिच्छति । दूरे प्रेक्षावान् । नच प्रपञ्चस्यानर्थरूपतां न जानाति ब्रह्म । असर्वज्ञतापातात् । नायं प्रपञ्चो ब्रह्मणो ऽनर्थरूप इति चेन्न । दुःखादिरूपेण परिणतस्य न दुःखादिरूपता इत्यस्य व्याहतत्वात् । नहि विवर्तवादिनामिव कल्पितो ऽयं प्रपञ्चो भवताम् । सत्यत्वाभ्युपगमात् । दुःखादिमत्त्वमनिष्यम्, नतु तद्रूपतेत्यभिप्राय इति चेन्न, तथा सति सुखरूपस्येष्टत्वमपि न स्यात् । ततश्च न मोक्षाय प्रवर्तेत । *4,296* किञ्च ब्रह्मणो ऽनर्थाभावे कस्या(यम)नर्थ इति वक्तव्यम् । जीवस्य चेति चेत् । स किं ब्रह्मणो भिन्नो ऽभिन्नो वा । नाद्यः । अपसिद्धान्तात् । द्वितीये कथं ब्रह्मणो नानर्थः । भिन्नाभिन्न इति चेत्(न) अभेदेनानर्थप्रसङ्गात् । निराकरिष्यते चायं pakùaþ"ata एव चोपम्' इति । अपिच, चेतनस्यापि विक्रिया दृष्टादृष्टकारणायत्ता दृष्टेति कथं ब्रह्मणः स्वेच्छामात्रेण स्यात् । सर्वशक्तित्वादिति चेत्(न) अनर्थीभवतः सर्वशक्तित्वानुपपत्तेः । न तर्कावसेयं ब्रह्म येन दृष्टान्तानुगुण्यवैगुण्यचिन्तात्रोपयुज्यते । किं नाम श्रुतिमात्रसिद्धम् । श्रुतिश्चान्यानपेक्षमेव प्रपञ्चा(त)पत्तिमाचष्ट इति चेन्न । तथा सति विचारशास्नानवतारप्रसङ्गात् । युक्तश्चायं तर्कागोचरत्ववादो यत्र श्रुतीनामविगानं स्यात् । न चैवमत्रेत्युक्तम् । अतो न सामान्यतो विकारित्वं ब्रह्मणो युज्यते । नापि विशेषतः । *4,298* तथाहि । न तावदप्रच्युतस्वरूपस्यैव ब्रह्मणो ऽयमाकारपरिणामः प्रपञ्च इति युक्तम् । अस्थूलत्वादिश्रुतिविरोधात् । स्वरूपापेक्षया तदुपपत्तिरिति चेत् (न) स्वरूप एव स्थूलत्वादिजननात् । नहि कुण्डलत्वानपगमेन कटकत्वं सुवर्णस्य भवति । स्वभावापेक्षयास्त्विति चेन्न । कालभेदेन sthålatvàdibhàvàbhàvavataþ"ayaü स्वभावः, अयं (न) त्वस्वभावः' इति विवेकायोगात् । नहि ब्रह्मणः कारणान्तरात्प्रपचतापत्तिं मन्यसे येन सा न स्वभावः स्यात् । प्रपञ्चकारतायाश्चानिवर्त्यत्वे प्रलयश्रुतिव्याकोपः स्यात् । निष्प्रपञ्चब्रह्मभावापत्तिलक्षणमोक्षाभावप्रसङ्गश्च । एकदेशपरिणामस्तु निराकरिष्यते । नापि स्वरूपप्रच्युत्या प्रपञ्चरूपताऽपत्तिः स्थितिसमये ब्रह्माभावप्रसङ्गेन ब्रह्मज्ञानस्य निरालम्बनत्वापातात् । तस्याश्चानिवर्त्यत्वे न कदापि ब्रह्मणो ऽस्तित्वमित्येषा दिक् । *4,302* अत्र कश्चित् अन्धानुगतान्ध इव प्रकृतिश्चेत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानताप्रतिपादकतया व्याख्यायोक्तदूषणगणाद्भीतः såtratàtparyamàha"paramasåkùmàcidråpapradhàna÷arãraü brahma"yo 'व्यक्ते तिष्ठन्यस्याव्यक्तं शरीरम्' इत्यादिश्रुतिसिद्धम् । तथाच ब्रह्माधिष्ठितं ब्रह्मात्मकं प्रधानं जगदुपादानमिति ब्रह्मैव जगदुपादानतया('ङ्गीक्रि)गीयते । अतो नोक्तदोषः'' इति । तं प्रत्याह- उपादानत्वमेवेति ॥ %% न्यायसुधा: एवं हि वदता पितुरिव पुत्रजन्मनि जगदुत्पत्तौ ब्रह्मणो ऽपायावधित्वलक्षणमपादानत्वमिष्यं स्यात् । सर्वथा निर्विकारस्य ब्रह्मणो विकारिप्रधानशरीरकस्य तदधिष्ठातृत्वेनापादानतयोदितत्वात् । एवंभूतं चोपादानत्वम् (ब्रह्मणः) अस्माभिरप्यङ्गीकृतमेवेति नात्रास्माकं प्रद्वेषः । *4,303* ननूपादानत्वं चेद्ब्रह्मणो ऽङ्गीकृतं कथं तर्हि तन्निराकरणमित्यत आह- न त्विति ॥ %<... नतु विश्वात्मना भवः ॥ MAnuv_1,4.61b //>% न्यायसुधा: शुद्धचैतन्यस्यैव ब्रह्मणो विश्वात्मना भवो भास्कराद्यभ्युपगतो नास्माभिर(ङ्गीक्रिय)भ्युपगम्यते । अतस्तन्निराकरणमुपपन्नमि(मेवे)ति । अत्रायमभिसन्धिः । यद्यपि परव्युत्पादितं जगदुपादानत्वं ब्रह्मणो नास्माकमर्थतो विरोधि । तथापि नैतेषां सूत्राणामर्थः । तथाहि । किमत्रास्य व्युत्पादनस्य प्रयोजनम् । न तावद्भास्करस्येव निमित्तोपादानभेदनिराकरणम् । प्रधानस्योपादानतयाङ्गीकृतत्वात् । विकारिवस्त्वधिष्ठातृत्वमेव मुख्यमुपादानत्वमिति चेन्न । लोकविरोधात् । लोकव्यवहारानुसारेण हि परीक्षकैर्लक्षणं कार्यम् । नतु स्वाभिप्रायानुसारेण लोकव्यवहारो नियन्तव्यः । लोके च विक्रियावदुपादान(मु)मित्युच्यते । अथ पातञ्जलाः प्रधानस्यैव स्वातन्त्र्येण जगदुपादानत्वम् ईश्वरस्य तु तदनुग्राहकत्वमेवेति मन्यन्ते । तन्निरासार्थं ब्रह्मशरीरतया ब्रह्मात्मकमेव प्रधानम् । तदीयमुपादानत्वमपि ब्रह्मण एवेत्यत्र व्युत्पाद्यत इति ब्रूषे । तदानवसरदुःस्थत्वम्, अस्य समयपादे कर्तव्यत्वात् । करिष्यते ca"anyatràbhàvàt' इति । तस्मान्नेदं सूत्रतात्पर्यमिति । *4,304* पितृत्वादित्युक्तं दृष्टान्तममृष्टमाणो ब्रह्मपरिणामवादी vadati"pità पुत्रस्योपादानमेवातो नायं दृष्टान्तो युक्तः' इति, तत्राह- न चेति ॥ %% न्यायसुधा: आद्यश्चशब्दो ऽवधारणे । द्वितीयः परोक्तानुवाद(कः) / जनितृशब्दं प्रयुञ्जानः स्वग्रन्थस्य मन्त्रतुल्यतां (दर्श)सूचयति भगवानाचार्यः । जनिता मन्त्र इति स्मरणात् । अत्र प्रकृतत्वात्पितृमात्रग्रहणे प्राप्ते यदूर्णनाभिमातृग्रहणं तेनैतदपि निराकृतं भवति । यद्ब्रह्मपरिणा(मि)मवादिनोक्तं,"ब्रह्मणो jagatkàraõatve"yathorõanàbhiþ सृजते(गृह्णते च)'"पिताहमस्य जगतो मता' इत्यूर्णनाभ्यादिदृष्टान्तोपादानादुपादानत्वमेव विवक्षितम् । ऊर्णनाभ्यादीनां तन्त्वादिकं प्रत्युपादानत्वात्' इति । yacca"yoni÷ca हि गीयते' इत्यत्रोक्तम् । "यद्यपि yoni÷abdo"yoniùñha इन्द्र निषदे अकारि' इत्यादौ स्थानाद्यर्थः प्रतीयते । तथापि यथोर्णनाभिरिति वक्ष्यमाणदृष्टान्तबलादुपादानवाचीति निश्चीयत इति' ( / ) उदाहरिष्यमाणं ब्रह्मतर्कवचनमपि व्याख्यातं भवति । *4,306* कुतो नेति चेत् । अत्र पित्रादीनां पुत्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्ति । पित्रादिचेतनं प्रति वोपादानं, पुत्राद्यचेतनं प्रति वा, पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति । तत्राद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह- चेतनत्वादिति ॥ %% न्यायसुधा: आद्ये द्वयोश्चेतनत्वात् । उत्तरयोरन्यतरस्य । चतुर्थं त्वङ्गीकरोति तदन्नं हीति । तैरूर्णनाभ्यादिभिरुपभुक्तमन्नं तत्परिणतास्तच्छरीरधातव इति यावत् । तन्त्वादिकार्यरूपतया परिणतं भवेदित्यर्थः । एतदुक्तं भवति । पित्रादिदृष्टान्तानामयं खलु निष्कृष्टो ऽर्थः । यत्पित्राद्युपभुक्तमन्नं तच्छरीरी(र)भूतं पुत्रादिगताचेतनांशोपादानं भवतीति । पक्षान्तरस्यासम्भावितत्वात् । नचायमस्माकमनिष्यः । महाप्रलये परमेश्वरेण निगीर्णं महदादिकार्यं तच्छरीररूपकप्रधानतां गच्छति । तच्च प्रधानं पुनर्महदादिकार्योपादानं भवतीत्यङ्गीकारादिति । एतेनोर्णनाभ्यादीनां न विकारित्वं(ता)चेन्निरुपादाना तन्त्वाद्युत्पत्तिः प्रसज्यत इत्यपि निरस्तम् । *4,307* एवं श्रुतिपुराणयुक्तिभिर्ब्रह्मणो निर्विकारत्वावगमान्न जगदुपादानकारणत्वं किन्तु निमित्तत्वमेवेत्युक्तम् । अधुना श्रुतिस्मृति(पुराणयुक्ति)भिर्निमित्तत्वस्यैवोक्तत्वादपीत्याह- अपादानतयेति ॥ %% *4,308* न्यायसुधा: विश्वकर्तृत्वमित्येवेत्युक्ते कुलालादीनामिव तटस्थकर्तृत्वं प्रतीयते । तन्निवृत्त्यथर्मपादानतयेत्युक्तम् । अपादानत्वमि(त्येवो)क्ते परस्य नानिष्यम् । उपादानस्याप्यपादानविशेषत्वेनापादानत्वापादानत्वयोरविरोधात् । अपादानविशेषविवक्षायां च पर्णपतने वृक्षस्येवावधित्वमात्रं प्रतीयते । अतो विश्वकर्तृत्वमित्युक्तम् । तथापि बुद्धिपूर्वकमिति व्यर्थम् । कर्तुर्बुद्धिमत्वनियमादिति । मैवम् । अशेषविशेषज्ञानस्य विवक्षितत्वात् । एतदुक्तं भवति । सकलकार्यक्रियाकारकफलविषयबुद्धयादिमानीश्वरो बाह्येन रूपेणानुगृह्णन्नान्तरेण प्रधानादीनां परिणामादिशक्तीः प्रेरयन् स्वशरीररूपकप्रधानादिपरिणामभूतमहदादिकार्यापगमे ऽवधिर्भवतीति । सादरत्वं दर्शयिष्यामः । तदेव वाक्यद्वयं क्रमेण पठति- इच्छामात्रादिति ॥ %% न्यायसुधा: नतु परिणामितयेति मात्रार्थः । तत्र हेतुरविकारस्येति । किं प्रयोजनाद्देशेनेत्यत उक्तम्- स्वभाव इति ॥ उपादानाभावात्कथमित्यत उक्तम्- रज इति ॥ येन प्रेरितं रजःशब्दोपलक्षितं गुणत्रयात्मकं प्रधानं जगदभवत् । अत्रोपपादनेनादरः प्रतीयते । स्वदेहात्सच्चिदानन्दाद्यात्मकावदधेः । अथवा स्वदेहात्प्रधानादुपादानात् । भुक्तपूर्वं पूर्वकल्पे (भुक्तेन) संहृतेन सदृशम् । भुक्तपूर्वं सूक्ष्मभावस्थोपादानकमिति वा । एवशब्देन नतु मृदादिवदित्याह । वाशब्दो दृष्टान्तसमुच्चये । स्वदेहादिति भुक्तपूर्वमिति च विवृणोति- प्रधानमिति ॥ %% न्यायसुधा: एवशब्दोक्तस्योपपादनं निर्विकार इति । अत्रापि पूर्ववदादरो गम्यते । *4,310* प्राक् चेतनत्वादित्यनेन त्रयः प्रयोगाःसूचिताः । पितापुत्रौ नोपादानोपादेयभूतौ चेतनत्वाद्देवदत्तयज्ञदत्तवत् । पुत्राद्यचेतनो, न पित्रादिचेतनोपादानकः, अचेतनत्वात् घटवत् । पुत्रादिचेतनो न पित्राद्यचेतनेपादानकः, चेतनत्वाद्ब्रह्मव(ह्मादिव)दिति । सर्वत्र पक्षधर्मतायाश्च निश्चितत्वात् । द्वितीये तावद्वयाप्तिमुपपादयति- न चेतनविकारः स्यादिति ॥ %% *4,311* न्यायसुधा: यदि खलु यत्र क्वापि देशे काले वाचेतनं चेतनविकारो दृष्टः स्यात्तदैवं व्याप्तिर्भज्येत । नचैवमित्यर्थः । महदादिजगत् ब्रह्मकार्यमुपलब्धमिति चेन्न । अद्याप्यसिद्धेः । उक्तवक्ष्यमाणप्रमाणैर्निराकृतत्वात्(च) / तृतीये व्याप्तिमुपपादयति- नाचेतनेति ॥ %% न्यायसुधा: व्याख्यानं पूर्ववत् । एवं न चेतनविकारश्चेतनो ऽप्युपलब्ध इत्याद्ये ऽपि व्याप्तिरुपपादनीया । *4,312* अथवा महदादिकं न चेतनविकारः, अचेतनत्वाद्घटवदिति युक्त्यन्तरविरुद्धं च ब्रह्मणो जगदुपादानत्वमिति चेतसि निधायास्य व्याप्तिमुपपादयति- न चेतनेति ॥ ननु घटादयो ऽपि ब्रह्मविकारा इति चेन्न । मृदादिविकारत्वस्य प्रमितत्वात् । परम्परयेति चेत् । एवं तर्हि न स्वयं चेतनविकाराः । किन्तु तत्कारणानीत्युक्तं स्यात् । तथाच कथं न दृष्टान्तता । तर्हि तत्कारणेषु व्यभिचार इति चेन्न । तेषामेव पक्षत्वात् । सुखदुःखादिष्वनैकान्तिकत्वमिति चेन्न । तेषामन्तःकरणविकारत्वाभ्युपगमात् । एतेनैतदपि प्रत्युक्तम् । जगत्, अभिन्ननिमित्तोपादानम् प्रेक्षापूर्वजनितकार्यत्वात्सुखादिवदिति । घटादिषु व्यभिचार(राच्च)श्च । तेषामपि पक्षीकरणे प्रमाणबाधः स्यात् । नन्वचेतनमपि जगच्चेतनविकारश्चेत्तदा को दोषः स्यात् । एवं तर्हि चेतनो ऽप्यचेतनविकारः स्यात् । न चैतदस्तीत्याह- नाचेतनेति ॥ अयमभिसन्धिः । यदि महदादिकं ब्रह्मणो विकारः स्यात्तर्हितत्स्वरूपानुगतिमत्प्रसज्येत । कार्ये कारणस्वरूपानुगमदर्शनात् । घटादयो मृद्विकारा मृदनुगतिमन्तो दृष्टाः । न चैतदस्ति । तस्मान्न महादादि(þ) ब्रह्मविकारः । यदि पुनः कारणस्वरूपानुगममन्तरेण विकारिविकारभावो ऽभ्युपगम्यते तदा चेतनो ऽप्यचेतनविकारः किं नाभ्युपगन्तव्यः । नचैवमङ्गीकृतं परेण । तथाहि sati"eka आत्मनः शरीरे भावात्' इत्यत्र परस्य भूतचतुष्ययपरिणाम एवायं चेतनवान्काय इति वदन्तं चार्वाकं प्रति भूतेष्वविद्यमानं चैतन्यं कथं कार्ये स्यादिति परिहारो मदिराद्रव्ये मदशक्तिवत्स्यादिति पुनश्च चार्वाकेण चोदिते मदिरोपादाने ऽपि सूक्ष्मरूपमदशक्तिव्युत्पादनं च व्याहतं स्यादिति । *4,315* यद्वा ब्रह्मजगती नोपादानोपादेयभाववती विलक्षणत्वाद्देवदत्तघटवत् । ननु विलक्षणानामपि मृद्घटादीनामुपादानोपादेयभावो दृश्यत इति चेन्न । चेतनाचेतनरूपवैलक्षण्यस्य विवक्षितत्वात् । *4,316* अनुमानान्तरं वक्तुं व्याप्तिनिश्चयाय व्यतिरेकव्याप्तिं तावदाह चेति । %% न्यायसुधा: अपि चेति युक्तिसमुच्चये । विकृति(त)त्वे विकृतिदशायामन्यस्यान्यरूपत्वमन्यविकारत्वं न दृश्यते । विकारविकारिणावन्योन्यमन्यतया क्वापि नोपलब्धाविति यावत् । अत्र दृष्टान्तमाह- नेति ॥ %% न्यायसुधा: यस्य क्षीरस्य विकारो यद्दधि तस्मात्क्षीरादन्यता तस्य दध्नः केनापि क्वापि न दृश्यत इत्यर्थः । एवमन्यतादर्शनस्य सिद्धा विकारविकारिभावाद्वयावृत्तिः । ततः किमित्यत आह- सर्वज्ञादिति ॥ %% न्यायसुधा: हिशब्दो यस्मादित्यर्थे । तस्मान्न तयोर्विकारविकारिभाव इति शेषः । अयमत्र प्रयोगः । जगत् ब्रह्मविकारो न भवति ततो ऽन्यत्वेनोपलभ्यमानत्वात् । यो यतो ऽन्यत्वेनोपलभ्यते न स तद्विकारो यथा घटः पटस्य । यश्च यद्विकारो नासौ ततो ऽन्यत्वेनोपलभ्यते, यथा दधि क्षीरादिति । *4,317* यद्वा जगद्ब्रह्मणी नान्योन्यविकारविकारिणी । अन्योन्यमन्यत्वेनोपलभ्यमानत्वात् । घटपटवदिति प्रयोगः । नचायमसिद्धो हेतुः, यः सवर्ज्ञ इति ब्रह्मणः सर्वज्ञत्वश्रवणात् । ज्ञानकार्यस्य सर्वथाप्यनुपलम्भेन जगतो ज्ञानाभावानुमानात् । विरुद्धधर्माधिकरणयोश्चान्योन्यमन्यत्वोपलम्भनियमादिति भावेनोक्तम्- सर्वज्ञादिति ॥ ननु विकारविकारिणोर्भेदाभ्युपगमात् कथमयं हेतुरिति चेन्न, भेदेनैवोपलम्भस्य हेतुत्वात् । तत्किं त्वदभ्युपगममात्रेण घटपटयोरभेदः, उतोपलम्भात् । नाद्यः, मदभ्युपगमेन शुद्धभेदस्यैव ग्राह्यत्वात् । न द्वितीयः । असिद्धेः । अभेदानुपलम्भो वा हेतुत्वेन विवक्षितः । *4,318* नन्वयमसिद्धो हेतुः । जगत् ब्रह्मणाभिन्नं सत्त्वाद्ब्रह्मवदित्यनुमानेनाभेदोपलम्भादिति चे(t)न्न । खर्वं स्वर्णेनाभिन्नं, सत्त्वात्स्वणर्वदित्याभासमानयोगक्षेमत्वादित्याह- अभेद इति ॥ %% न्यायसुधा: यदि जगद्ब्रह्मणोः साध्येत तर्हीति शेषः । खर्वम् अयः खर्परं वा । नन्विदमिष्यमेव । खर्वसुवर्णयोरभेदस्य मयाङ्गीकृतत्वादिति चेन्न । अभेदशब्देन भेदाभावस्य विवक्षितत्वात् । अत्र प्रमाणविरोध इति चेत् । जगत् ब्रह्मणो ऽत्यन्तं भिद्यते तत्स्वरूपानुगम(ति)शून्यत्वादिति, त्वदनुमानस्यापि, प्रमाणविरोध इत्रत समं समाधानम् । अत्यन्तभेदो मम न क्वापीत्यप्रसिद्धविशेषणतेति चेन्न । मोक्षाभावप्रसङ्गात् । तथाहि । ज्ञानेन निवृत्तकर्मणा च मोक्षो ऽभ्युपेयसे । त(च्च)त्र ज्ञानमज्ञानमपि भवति । निवृत्तं कर्म प्रवृत्तमपि भवतीति कथं मोक्षसाधनं स्यात् । ज्ञानत्वादिना तद्भावे ऽज्ञानादेरपि (तद्भावः) तथात्वं स्यात् । ज्ञानादिकं ज्ञानादिस्वरूपेणात्यन्ताभिन्नम् अज्ञानादिस्वरूपेण(तु)भिन्नाभिन्नमतो न कार्यसङ्कर इति चेत् । तथाप्यज्ञानाद्यभेदेन स्वकार्यस्य कर्तव्यत्वात् । एवं मोक्षो ऽपि संसाराभिन्न इत्यमोक्षःस्यात् । मोक्षात्मता(ना)सद्भावेन मोक्षत्वे संसारो ऽपि तथा स्यात् । यदि वा(चा)यमभेदो ऽनुपलभ्यमानो ऽर्थक्रियासु नोपयुज्यते, तदा व्यसनितयैवाभ्युपगन्तव्यः स्यादिति । *4,320* ब्रह्मस्वरूपानुगतिशून्यत्वान्न तत्परिणामो ऽयं प्रपञ्च इत्युक्तम् । तत्र किं सर्वस्वरूपानुगतिशून्यताभिप्रेता, उत किञ्चिदनुगमशून्यता । नाद्यः । सर्वानुगमाभावे ऽपि घटादीनां मृदादिविकारत्वदशर्नात् । न द्वितीयः, सत्त्वानुगमेन विकारविकारिभावोपपत्तेरित्यत आह- अभेद इति ॥ अभेदो विकारविकारिभावः । *4,322* ननु न सुवर्णगतं सत्त्वं खर्वे ऽनुगतम् । तत्कथं(अयं)प्रसङ्गः । तत्किं ब्रह्मसत्त्वमेव वियदादीनाम् । अद्धेति चेन्न, प्रमाणाभावात् । "प्राणा वै सत्यं तेषामेव सत्यम्' इत्यादिश्रुतेः प्राणसत्यत्वस्य ब्रह्माधीनतार्थत्वोपपत्तेः । ब्रह्मण एव सामान्यसत्ता वियदादावनुगतेति चेत्तर्हि कथं न स्वर्णसत्ता खर्वे ऽनुगता । *4,323* अथ मन्यसे कारणमेव कार्यात्मना भवतीति परिणामवादिनां मतम् । ततश्च कारणं यत्स्वभावाव्यभिचारि तदनुगमः कार्ये ऽवश्याभ्युपगन्तव्यः । अन्यथा कारणमेव कार्यात्मना भवतीति रिक्तं वचः स्यात् । अव्यभिचरितस्वभावाननुगमे कारणस्यैवाननुगमप्राप्तेः । नच सन्मात्रस्वभावं सुवर्णम् । येन खर्वं तद्विकारः स्यात् । किन्तु तदव्यभिचारिसुवर्णत्वाद्यनुगमे सतीति । एवं तर्हि जगदपि कथं ब्रह्मपरिणामः स्यात् । नहि सन्मात्रस्वभावं ब्रह्म । किन्तु विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या विज्ञानादीनामपि तदव्यभिचारिस्वभावत्वावगमात् । नच विज्ञानानन्दाद्यनुगमः प्रपञ्चे ऽस्तीति समम् । ननु च क्षीराव्यभिचारिस्वभावमाधुर्यानुगतिविधुरं दधि तद्विकारो दृष्टमिति चेन्न । सत्कार्यवादभङ्गप्रसङ्गात् । किञ्च क्षीरकार्यं दधीति निश्चये न माधुर्यं क्षीरस्वभाव इति कल्प्यते । माधुर्यस्य क्षीरस्वभावतानिश्चये वा क्षीरविनाशे तत्कारणस्य दध्युपादानत्वं कल्प्यत सति न दोषः । अपि चागमैरनुमानैश्च ब्रह्मणो निर्विकारत्वे सिद्धे सति अप्रच्युतस्वरूपस्वभावस्यैव (ब्रह्मणो) जगदुपादानत्वं यो मन्यते तं प्रत्येतौ प्रसङ्गविपर्ययावुक्ताविति को विरोधः । एतेन प्रधानस्य जगदुपादनत्वे ऽप्ययं समानो दोष इति निरस्तम् । *4,328* अथ मतम् । द्विरूपं ब्रह्माभ्युपगम्यते अनन्तानन्दचिदात्मकं सदात्मकं चेति । तत्राद्येन रूपेण निमित्तम् । द्वितीयेनोपादानम् । अतो न कश्चिदुक्तो दोषः । तथाहि । यत्तावदुक्तं निर्विकारत्वं तच्चिच्छक्तिविषयत्वाच्छत्यादेरदूषणम् । निमित्तकारणेन चिच्छक्तिकेन प्रकृतिप्रधानाद्यभिधानं सच्छक्तिकं ब्रह्म परिणमतीत्यङ्गीकारे न युक्तिविरोधो ऽपि सदात्मकस्य जगदुपादानत्वाच्चैतन्याद्यननुगमे ऽपि न दोषः । सदनुगमस्य विद्यमानत्वात् । अन्यत्वदर्शनं च न विरुद्धयते सर्वज्ञात्, तन्निमित्तमेव नोपादानम् । यच्चोपादानं सद्रूपं तस्माद्भेदेनोपलभ्यत इत्याशङ्कयाह- भोगेनेति ॥ %% न्यायसुधा: यदि ब्रह्मणः परिणामः चिद्भागेन निर्विकारत्वमङ्गीक्रियते, तदा वक्तव्यम्, तयोर्भोगयोरभेदो भेदाभेदौ वा । न तावदभेदः द्वयोरपि परिणामित्वादिप्राप्त्या भागाद्वयकल्पनावैयर्थ्यात् । नापि भेदाभेदौ, अभेदेन सङ्करप्रसङ्गात् । भेदो ऽभेदकार्यं निरुणद्धीति चेत् । किं तर्ह्यप्रयोजकेनाभेदेन, तस्माद्भागयोरत्यन्तभेद एवाङ्गीकरणीयः । *4,329* ततः किमित्यत आह- यो भाग इति ॥ %% न्यायसुधा: परस्परमत्यन्ताभिन्ने द्वे वस्तुनी । तत्रैकं निर्विकारं जगन्निमित्तमेव । अपरं तु परिणामि जगदुपादानतमेवेत्यङ्गीकारे नेश्वरस्य केवलनिमित्तत्ववादिनामस्माकं कश्चिद्विवादः । निर्विकारस्य जगन्निमित्तस्यास्माभिरीश्वरत्वेन, परिणामिनो जगदुपादानस्य प्रधानत्वेन स्वीकृतत्वात् । विवादाभावाच्च प्रकृतिश्चेति(त्यादि)सूत्राणामनारम्भ एवेति । अत्र यो भाग इति पराभ्युपगमेनोक्तम् । स्वमतेन तु यद्वस्त्विति ज्ञातव्यम् । नहि भागिन विना भागः सम्भवति । नापि विकार्यविकारिणोः कश्चिद्भागी विद्यते । *4,331* नन्वस्ति विवादविषयः । निमित्तोपादानभेदवादिना निमित्तस्यैव ब्रह्मत्वमभ्युपगम्यते । मया तु सदनन्तानन्दचितां समुदायस्येति तदर्थमधिकरणारम्भ इति चेत् । किमिदं ब्रह्मत्वम् । (किं) ब्रह्मनामवत्वमुत जगत्कारणत्वादिलक्षणार्थ(वत्)त्वम् । आद्यं दूषयति- भिन्नानामिति ॥ %% न्यायसुधा: तद्भवेदित्यभ्युपगममाह । ततश्चायमर्थः । यद्यर्थे न विवादो ऽस्ति तदानारम्भणीयमेवाधिकरणम् । शब्दमात्रे परेण विवादाकरणात् । करणे ऽप्यशब्दशास्त्रत्वादिति । *4,332* द्वितीये ऽपि विवेक्तव्यम् । किं परस्परं भिन्नाः सच्चिदानन्दाद्याः प्रत्येकं ब्रह्माणि । उत ते न ब्रह्माणि किन्तु तत्समुदाय एवेति । नाद्यः । एकमेवाद्वितीयमित्यादिश्रुतिविरोधात् । द्वितीये ऽपि तत्समुदायो नाम किं तदुपादानकं द्रव्यान्तरं सङ्खया वा संयोगो वा । सर्वत्रापि दोषमाह- ब्रह्मेति । %% *4,332f.* न्यायसुधा: तदेति । मनसि स्थितानां विकल्पितानां पक्षाणां (वा)अङ्गीकारे । क्वचित्पक्षे । हिशब्देनानुपपत्तेः प्रसिद्धतामाह । अत्र हि ब्रह्मोपादानस्य वा तद्गुणिनो वा जगदुपादानत्वं प्राप्तमिति विश्वस्य ब्रह्मोपादानकता न स्यात् । न ह्युपादानगुणिगताः शक्तयः कार्यद्रव्ये गुणे वा सम्भवन्ति । तदुपादानत्वादेरसम्भवात् । अथवा ब्रह्मणः कार्यत्वाद्गुणत्वाच्च न विश्वोपादानत्वं सम्भवतीति व्याख्येयम् । अत्र ब्रह्मोपादानतेत्युपलक्षणम् । ब्रह्मनिमित्तकता च न युक्तेत्यपि द्रष्टव्यम् । *4,335* स्यादेतत् । कालात्ययापदिष्यमेतदनुमानजातम् । "यतो वा इमानि भूतानि जायन्ते'"आत्मन आकाशः सम्भूतः'"जन्माद्यस्य यतः' इतयादिविरोधात् । "जनिकर्तुः प्रकृतिः' इति प्रकृतावुपादानलक्षणायां हि पञ्चमी विधीयते । तथा चैवोदाहृतम् । "शृङ्गाच्छरो जायते, गोमयाद् वृश्चिको जायते' इति । प्रसिद्धश्चात्रोपादानोपादेयभाव इति । तदिदमसङ्गतम् । पञ्चमीबलात्किलोपादानत्वं सिषाधयिषितम् । नचेदं सूत्रमुपादाने पञ्चम्या विधायकम् । अथ मतम् । अपादाने तावत्पञ्चमी विहिता । अपादाने पञ्चमीति । उपादानं चापादानविशेषः । जनिकर्तुः प्रकृतिरिति स्मरणात् । ततो ऽपादाने विहिता पञ्चम्युपादाने ऽपि भविष्यति । नचैवं सति पञ्चम्या नियमेनोपादानत्वासिद्धिः । विशेषस्मरणस्य ग्राह्यत्वादित्यत आह- शृङ्गादिति । *4,336* %<शृङ्गाच्छरो ऽविलोमभ्यो दूर्वा गोमयतस्तथा । वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥ MAnuv_1,4.71 //>% न्यायसुधा: तथाशब्दो द्वितीयोदाहरणेन सम्बद्धयते । एवमाद्येषूदाहरणेषु शृङ्गादीनां शरादीन्प्रत्यपादानत्वमिष्यते । पञ्चम्यर्थतयेति शेषः । उपलक्षणं चैतत् । सूत्रे चेत्यपि ज्ञातव्यम् । एतदुक्तं भवति । भेवेदेवं कथञ्चिद्यदि सूत्र(स्य)तदुदाहरणानां(च) परपरिकल्पितो ऽर्थो भवेत् । न चैवम् । किं नाम जनिकर्तुः प्रकृतिरित्यनेनेदमुच्यते । जनेः कर्तुर्जायमानस्य या प्रकृतिरुपादानसंसृष्टमपायावधिभूतं द्रव्यं तत्कारकमपादानसंज्ञं भवतीति । उदाहरणेष्वपि यच्छृङ्गादीनां शरादीन्प्रत्यपायावधित्वमेव पञ्चमीप्रतिपाद्यमिति । *4,339* एतदेव प्रपञ्चयति- उपादानेति ॥ %% न्यायसुधा: यद्यप्यत्र शृङ्गादौ शराद्युपादानभूतैकदेशवत्त्वं प्रतीयते । तथापि यात्रापादानता अपायावधित्वलक्षणास्ति सैव ब्रह्मणो दृष्टान्तो भवेत् । पञ्चम्यर्थतायामुदाहरणं भवेत् न तूपादानतेत्यर्थः । अयमभिप्रायः । शृङ्गादिकं ह्येकदेशेन शरादीन्प्रत्युपादानमेकदेशेन चापायावधितया कारकं भवति । तस्मिन्नसत्येकदेशान्तरस्योपादानतानुपपत्तेः । मुद्गमाषादयो हि यद्यपि तुषान्तरावस्थितेनैवांशेनाङ्कुरोपादानम् । तथापि न तुषविकालानामुप्ता(मंशा)नामङ्कुरजनकतास्ति । तत्रावधिभाग एवापादानं पञ्चमीवाच्यश्च । तद्दृष्टान्तेन ब्रह्मणो ऽपि पञ्चमीबलादुपादानप्रधानसंसृष्टावधित्वमेव भवति । न तूपादानत्वमिति । ननु कथं तर्हि प्रकृतेर्महान्मतो ऽहङ्कार इत्यादिप्रयोगः । तत्रापि परिणतभागसंसृष्टस्य अपरिणतभागस्य अवधिभूतस्य पञ्चमीविषयत्वमिति वदामः । यत्र सर्वस्यापि परिणामस्तत्रकथम् । न प्रयोक्तव्यैव तत्र पञ्चमी । नहि क्षीराद्दधि जातिमिति प्रयुञ्जते । किन्तु क्षीरमेव दधि जातमिति । यत्र क्वचित्प्रयोगो दृश्यते स गौणो वा सूत्रस्यार्थान्तरकल्पनामूलो वेति । ##-(4) *4,341* अथ मन्येत । शृङ्गमेव शरोपादानम् । नतु केचिदवयवा उपादानं केचित्तदवधय इति विभागः । तथा सति शृङ्गाच्छरो जायत इति प्रयोगानुपपत्तेः । यदि चेयं पञ्चम्युपादाने यदि वावधौ तथापि शृङ्गावयवादिति वक्तव्यम् । नच तर्हि अवधित्वमेवास्तु इति वाच्यम् । निरुपादानोत्पत्तिप्रसङ्गात् । अतः शृङ्गस्यैवोपादनत्वात्तत्र पञ्चमीश्रवणादुपादाने पञ्चमीति । तत्राह- न हीति ॥ %% न्यायसुधा: अत्र शृङ्गादावुपादानते(तैये)ति न वक्तव्यम् । अपरिणतभागस्य शराङ्कुरादेरत्यन्तभिन्नस्य प्रमितत्वात् । अन्यथेदमस्योपादानमिदं नेति व्यवस्थानुपपत्तेरिति हिशब्दार्थः । कथं तर्हि शृङ्गादिति प्रयोग इत्यत आह- बाह्यावयवेति ॥ *4,342* %<... बाह्यावयवगौरवात् ॥ MAnuv_1,4.73b //>% न्यायसुधा: बाह्याः शराकारेण परिणतेभ्यो ऽन्ये ये ऽवधिभूतावयवास्तेषां गौरवाद्बहुत्वात् । एतदुक्तं भवति । कतिपयावयवेषु परिणतेषुच बहूनामवशिष्टत्वेन शृङ्गान्तरोत्पत्त्या शृङ्गबुद्धिमात्रोत्पत्त्या वा शृङ्गशब्दोपपत्तिरिति । *4,343* ननु कुतः सूत्रादेरर्थान्तरकल्पना । शब्दार्थविरोधादिति ब्रूमः । उपादीयते कार्यमनेन स्वरूपतया स्वीक्रियत इत्युपादानम् । अपादीयते परित्यज्यते कार्यमनेनेत्यपादानम् इति स्फुटो विप्रतिषेधः । किञ्च भाष्यकारेणायमपि योगः शक्यो ऽवक्तुमिति प्रत्याचक्षाणेनायमेव सूत्रार्थः सूचितः । यदि तर्हि जनिकर्तुः प्रकृतिरिति सूत्रमुपादानस्यापादानसंज्ञा विदध्यात् । कथं तर्हि ध्रुवमपाये ऽपादानमित्यनेनैव गतार्थतामाह । न ह्यपादानस्यापाये ध्रुवत्वमिति । तस्मादुचपादानसंसृष्टस्यैवावधिभागस्यापादानसंज्ञायामनेन विहितायां भाष्यकारीयं दूषणं सम्बध्यते । तथा सूत्रं समादधानैरपि तस्यैवायं प्रपञ्च इत्युक्तम् । अन्यथा प्रागवधेरपादानसंज्ञोक्ता । अत्र तूपादानस्य । न ह्यवधिरुपादानमित्येको ऽथर् इत्यवक्ष्यन् । अतस्तेषामपि संमतो ऽयमर्थ इति गम्यते । *4,346* अस्तु वोपादाने ऽपि पञ्चमी । तथापि (यत इति) पञ्चमीबलादुपादानत्वनिश्चयो नोपपद्यते । अनेकार्थत्वात् । विशेषस्मरणादित्युक्तमिति चेत् । किमिदं विशेषस्मरणात् । जनिधातुग्रहणेनेति चेत् । तर्ह्यात्मन आकाशः सम्भूत इत्यादीनामनुदाहरणीयत्वं स्यात् । कुतश्च यत इति पञ्चमीत्यवधृतम् । तसेः सार्वविभक्तिकत्वात् । आत्मन आकाश सत्यनेनैकार्थत्वादिति चेन्न, तस्याः pa¤camyàü"bhuvaþ प्रभवः' इति विशेषावि(वक्षि)हिताभिव्यक्त्यवधितार्थत्वात् । तथा चैवोदाहृतम् । हिमवतो गङ्गा प्रभवति प्रथममुपलभ्यत इत्यथर् इत्यास्तां विस्तरः । *4,359* अथवा यदुक्तं न ब्रह्मविकारो विश्वं ततो भेदेनोपलम्भादिति । तदसत् । शरादिषु व्यभिचारात् । शरादयो हि शृङ्गादयो हि शृङ्गाद्युपादानास्तता भेदेनोपादानास्ततो भेदेनोपलभ्यन्त इत्यतो गूढाभिसन्धिराह- शृङ्गादिति ॥ एवमाद्येषु स्थलेषु शरादीन्प्रति शृङ्गादीनाम(प्य)पायावधित्वलक्षणमपादानत्वमेवेष्यते । न पुनरुपादानत्वम् । अतो विपक्षत्वाभावाद्भेदेनोपलम्भो न तत्र साध्यं व्यभिचरतीति । ननु कथमुच्यते शृङ्गादीनां शरादीन्प्रति नोपादानत्वमिति । तथा सत्युपादानान्तरानुपलम्भाच्छरादीनां निरुपादनोत्पत्तिः प्रसज्येतेत्यतो ऽभिसन्धिमुद्घाटयति- उपादानेति ॥ *4,360* शृङ्गादेरुक्तरूपापादानत्वे ऽपि नच शरादीनां निरुपादानत्वोक्तिप्रसङ्गः । कतिपयानां शृङ्गाद्यवयवानां शराद्युपादानत्वाभ्युपगमात् । नचैवमनैकान्त्यतादवस्थ्यम् । यद्यप्यत्र शृङ्गादौ शराद्युपादानैकदेशत्वं प्र(ती)दृश्यते । तथाप्यत्र शृङ्गादौ यस्यैकदेशस्योक्तस्य रूपापादानता स एव ब्रह्मणो दृष्टान्तो भवेत् । तत एव शरादीनां भेदोपलम्भात् । न तूपादानभागः । ततस्तदभावात् । एतदुक्तं भवति । शृङ्गादेरवयवा हि केचिच्छरादीनामुपादानभूताः केचिन्निमित्तभूताः । तत्र ये निमित्तभूतास्तेषु हेतुवृत्तावपि नानैकान्त्यम् । तेषां सपक्षप्रविष्टत्वात् । ये तूपादानभूतास्तेषां विपक्षप्रवेशे ऽपि न तत्र हेतुवृत्तिरिति कुतो ऽनैकान्त्यमिति । यस्तु वैयात्यान्मन्यते । नात्रापादानतास्ति । किन्तूपादानत्वमेव केवलम् । तथा चानैकान्तिकत्वमिति । स प्रष्टव्यः । किमत्राविनष्ट एव शृङ्गावयव्युपादानमित्यभिप्रायः, किं वा शृङ्गे ऽविनष्टे तदवयवाः सर्वे ऽपीति, उत नष्टे शृङ्गे तदवयवाः सर्वे ऽपीति । नाद्य इत्याह- नहीति ॥ अत्र शृङ्गे । तथात्वे सुवर्णवच्छरे शृङ्गस्यापि प्रतीतिप्रसङ्गादिति हिशब्दार्थः । न द्वितीय इत्याह- नहीति ॥ अविनष्टृङ्गेषु तदवयवेषु सर्वेषु शराद्युपादानतैवेति न युक्तम् । तथा सति शृङ्गशरयोः समानदेशताप्रसङ्गादिति हिशब्देन सूचयति । न तृतीय इत्याह- नहीति ॥ अत्र सर्वेष्वपि शृङ्गावयवेषु शृङ्गनाशोत्तरं शराद्युपादानतैवेति न युज्यते । अतो नानैकान्त्यमिति हिशब्दः । कुतो न युज्यत इत्यत आह- बाह्येति ॥ कार्याद्बाह्यानामपरिणतानामवयवानामुपलम्भात् । अपरिणतस्याप्युपादानत्वे ऽतिप्रसङ्गात् । *4,363* ननु शृङ्गं चेन्नष्टं कथं तर्हि शरोत्पत्त्यनन्तरमपि शृङ्गप्रत्ययप्रयोगावित्यतो गौरवादित्युक्तम् । समाधानं पूर्ववत् । मा भूद्भेदोपलम्भस्यात्र व्यभिचारः । तथापि यदुक्तं नाचेतनविकारश्चेतन इति तदत्र व्यभिचरति । अचेतनाद्गोमयादेः चेतनस्य वृश्चिकादेर्जननदर्शनादित्यत आह- नचेति ॥ %% न्यायसुधा: तत्र गोमयादेर्वृश्चिकादिजन्मनि । नन्वनादिश्चेतन इति पूर्वाभ्यस्ताहाराभिलाषादिना प्रसिद्धम् । अन्यथा पूर्वकर्माभावे जन्मनो ऽप्यसम्भवात् । मध्ये कथञ्चित्सम्भवे ऽप्यादिसर्गे सर्वथा(अपि) अनुपपत्तेः । तत्कथं निर्दलमिदमाशङ्कितम् । सत्यम् । तथापि परेण स्वग्रन्थे निवेशितत्वात् । अचेतनाच्चेतनस्य जन्माभावे गोमयाद् वृश्चिको जायत इत्यादिव्यवहारविरोध इत्यत आह- उपादानतयेति ॥ %% न्यायसुधा: पूर्वेणैव सम्बन्धः । न वयं कारणत्वमात्रं निषेधामो येन व्यवहारविरोधः स्यात् । किन्तूपादानतया । तस्यैव प्रकृतत्वात् । *4,366* यदि गोमयादिकं वृश्चिकादिकं प्रति नोपादानम्, किंरूपं तर्हि कारणम् । येन व्यवहारोपपत्तिरिति पृच्छति- किं तर्हीति ॥ उत्तरमाह- अपादानमिति ॥ %<... किं तर्ह्यपादानं ह्यचेतनम् । कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥ MAnuv_1,4.74 //>% न्यायसुधा: अस्य वृश्चिकादिशब्दाभिधेयस्य । प्रदृश्यते हीति ततो निर्गतत्वोपलम्भादित्यर्थः । नन्वेकदेशेनापादानत्वमभ्युपगतमिति । सत्यम् । तच्छरीरापेक्षयेत्युक्तम्- कार्यदेहगतस्येति ॥ गोमयाद्युपादानकदेहगतस्येत्यर्थः । अयमत्र समुच्चयार्थः । वृश्चिकादिशब्देन द्वयमुच्यते देहश्चेतनश्च । तत्र गोमयाद्यचेतनमचेतनस्य देहस्योत्पत्तावेकदेशेनोपादानमेकदेशेनापादानं च भवति । चेतनस्य तु प्रादुर्भावलक्षणे जनने निमित्तमेव । देवहेतुत्वात् । तत्रैव चास्य प्रादुर्भावात् । अत एवास्येति प्रत्यक्षवन्निर्देशः कृतः । अपगमने तु अवधित्वेनापादानमेव । अतो नोक्तनियमभङ्ग इति । *4,367* एवं ब्रह्मणो जगदुपादानत्वाभावे प्रमाणान्यभिधाय परोपन्यास्तानि प्रमाणानि निराकरिष्यन् क्रमस्याप्रयोजकत्वपरिणामादिति सूत्रार्थतयोक्तां श्रुतिं तावन्निराचष्टे- सच्चेति ॥ *4,368* %% न्यायसुधा: "सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्' इत्यस्यां श्रुतावस्य ब्रह्मणः सत्त्यदादिशब्दाभिधेयमूर्तामूर्ताराशिद्वयात्मकविश्वभाव उच्यत इति नास्ति । कुतो नेत्यत आह- तत्सृष्ट्वेति ॥ %% न्यायसुधा: "स इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत्' इति वचनेन ब्रह्मणः सत्त्यदादिभवनात्पूर्वमेवास्य मूर्तामूर्तरूपस्य विश्वस्योत्पत्तेरवगतत्वात् । एतदुक्तं भवति । नेदं सत्त्यदादिभवनं विश्वो(स्योश्व)त्पादानात् । विश्वोत्पत्त्युत्तरकालीनत्वात् । या क्रिया यदुत्तरकालीना, नासावसौ । यथा भुक्त्वा चरतीत्युक्तं चरणं न पूर्वकालीनं भोजनमिति । अनुपपन्नार्थं चान्यथा वाक्यमापद्येत । नहि मृत्सुवर्णादिकं घटरुचकादि सृष्ट्वा तदनुप्रविश्य तद्भवति । यद्वा विश्वं सत्त्यदादिशब्दार्थतयात्र न विवक्षितम् तद्भवनात्पूर्वकालीनोत्पत्तिकत्वाद्भोजनवदित्यादि प्रयोक्तव्यम् । *4,370* कस्तर्हि श्रुत्यर्थ इत्यत आह- सत्त्वादिति ॥ %% न्यायसुधा: जगद्भावं विना सत्त्वादिधर्मयोगेन ब्रह्मैव तथा सत्त्यदादिकमुच्यते । तर्हि तदनुप्रविश्येत्यस्यान्वयो नास्ति । नहि ब्रह्मणः सत्त्वादिधर्मयोगे सदादिशब्दवाच्यत्वे वा जगत्प्रवेशस्योपयोगो ऽस्ति । नापि ततः पूर्वकालीनता । किञ्चैवं सति प्रसिद्धिविरोधः sattyadàdi÷abdànàü"dve वा व ब्रह्मणो रूपे' इत्यादौ मूर्तामूर्तवाचितया प्रसिद्धत्वात् इत्यतो जगद्गतेन रूपेणेत्युक्तम् । यद्यप्यनन्यापेक्षया सर्वदा सत्त्वादिधर्मयोगः सदादिशब्दवाच्यता च ब्रह्मणः । तथापि तत्तद्वस्तुगतरूपेणैव तत्तच्छब्दवाच्यत्वमित्यस्ति व्यवस्था । तथाच मूर्तामूर्तजगद्गतेन रूपेण ब्रह्मसदादिशब्दवाच्यमित्यतः तदनुप्रविश्येति सम्बद्धयते । परमेश्वरसन्निधानादेव मूर्तामूर्तादेरपि सदादिशब्दवाच्यता चोपपद्यत इति । *4,372* सत्त्वादुत्तमत्वात्सत् । ततेर्व्याप्तेस्त्यत् । तनु विस्तार इत्यस्माड्ड्यत्प्रत्ययः । वैदिकत्वान्निरुक्तम् । निश्चयेनोक्तं हि निरुक्तम् । नहि वेदादृते ऽन्येन ब्रह्म निश्चयेन वक्तुं शक्यते । सम्यग्वस्तुमशक्यत्वतो ऽनिरुक्तम् । यद्यपि निश्चयेनोक्तं न भवतीत्यनिरुक्तम् । तथापि निरुक्तमित्यनेन विरोधात्सम्यक् कात्स्नर्येन वक्तुमशक्यत्वत इत्युक्तम् । ननु वेदेतरप्रमाणेनानिरुक्तमिति कुतो न व्याख्यायते । न । प्रकृतपरित्यागप्रसङ्गात् । वेदेन निरुक्तमिति (हि) प्रकृतम् । किञ्चोक्तेः शब्दधर्मत्वात्प्रत्यक्षानुमानाभ्यामनिरुक्तमित्ययुक्तम् । स्मृतीनामपि वेदात्मकत्वेन विरोधतादवस्थ्यम् । महिमाधिक्यं चात्र लभ्यत इति । जगदाश्रयत्वान्निलयनम् । निश्चितमयन्ते प्रवर्तन्ते ऽस्मिन्निति । रो ल इति योगविभागाल्लत्वम् । निपूर्वस्य ली(ï)श्लेषण इत्यस्य वाधिकरणे ल्युटि कृते रूपमेतत् । स्वाश्रयत्वादनिलयनम् । न विद्यते स्वातिरिक्तं निलयनं यस्येति । ज्ञानत्वाद्विशेषज्ञानरूपत्वाद्विज्ञानम् । दुर्विदत्वतो दुर्ज्ञेयत्वादविज्ञानम् । न विद्यते विज्ञानं सकलविशेषावगाहिजीवज्ञानं यद्विषय इति । सत्ततेः सम्यग्व्याप्तेर्यातानाद्यतनं प्रति हेतुत्वाच्च सत्यम् । तनोतेः ड्विप्रत्यये तकारमात्रं रूपम् । तेन सच्छब्दस्य बहुव्रीहिः । यती प्रयत्न इत्यस्यान्तर्णीतण्यर्थस्य डप्रत्यये (यमिति) रूपम् । ततः कर्मधारयः । "अयस्मायदीनि छन्दसि' इति भसंज्ञाश्रयणाज्जश्त्वाभावः । दुर्जनैरप्राप्यत्वादेवानृतञ्च । नतु मिथ्यात्वात् । यद्यपि ऋतं प्राप्तं नेत्यनृतम् । tathàpi"brahmavidàpnoti परम्' इत्यादिश्रुतिविरोधपरिहाराय दुर्जनैरित्युक्तम् । हिशब्दो ब्रह्मणो मिथ्यात्वाभावे प्रसिद्धिं द्योतयति । नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सत्यम् । अत्र नित्यत्वत इत्येकं व्याख्यानम् । नित्यसत्यशब्दयोरैकाथ्यर्स्य वक्ष्यमाणत्वात् । सत् sàdhuguõàþ"sadbhàve साधुभावे च' इति । वचनात् तेषां व्याप्तिर्बाहुल्यं तकारेणोक्तम् । पूर्ववत्तनोतेर्भावे ड्विप्रत्ययः । तस्य यन्तृरूपत्वाद्यम् । यम उपरम इति धातोः (इत्यतो) डः । भक्तेषु साधुगुणबाहुल्यप्रेरकत्वादिति यावत् । अभवदिति वचनाद्ब्रह्मणः सत्त्वादिकं सादीति शङ्कानिरासायोक्तम्- सदेति ॥ प्रत्येकं चास्य सम्बन्धः । *4,386* तर्हि कथमभवदिति प्रयोग इत्यत आह- व्यक्तिरिति ॥ %% न्यायसुधा: उक्तगुणानां सदादिशब्दोक्त(क्तानां)धर्माणां व्यक्तिः प्रतीतिः । नृणामुपदेष्यृपुरुषापेक्षया सृष्टौ सत्यावेव भवेत् हि यस्मा(दस्मा)त्कारणात् । अत्र च नित्यगुणे ऽपि ब्रह्मणि सदादिकमभवदितिप्रयोगो युज्यते । ततश्चायं श्रुत्यर्थः सम्पद्यते । तत् ब्रह्म मूर्तामूर्तात्मकं विश्वं सृष्ट्वा तत्प्रेरकत्वेन नानारूपैस्तदेव विश्वं प्रविश्य प्राक् सृष्टेरुपदेष्यॄणामुपदेश्यानां च शरीरेन्द्रियवतामभावादप्रतीतगुणकं सत् अथेदानीमुपदेष्यॄणामुपदेश्यानां च शणीरेन्द्रियवत्त्वे सति प्रतीतसत्त्वादिगुणमभवदिति । तदनेन पारमेश्वरी सृष्टिर्योग्यानां स्वगुणज्ञानार्थेत्युक्तं भवति । यथोक्तम् । "सो 'यं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः' इति । *4,387* ब्रह्मपरिणामनिराकरणमुपसंहरति- तस्मादिति ॥ %% न्यायसुधा: निर्विकार एवाशेषकर्तेति सम्बन्धः । द्विभागं ब्रह्मेति यन्निराकृतं तस्योपसंहार एक इति । परिणामानुपपत्तावुक्तयुक्तेरनुवादो वा । अतो न ब्रह्मोपादानत्वं प्रकृत्यधिकरणार्थ इति (सम्बन्धः) शेषः । कस्तर्हि तदर्थ इत्यत आह- शब्दैरिति ॥ %<शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ॥ MAnuv_1,4.79cd //>% न्यायसुधा: इत्यर्थोस्येति शेषः । अनेनापव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वात् नासङ्गतिरित्यपि सूचितम् । *4,388* ननु वक्तव्यार्थस्यावशिष्टत्वात्कथमुपसंहारः क्रियते । तथाहि । प्रतिज्ञादृष्टान्तानुपरोधादित्युक्तं तावद्दूषणीयम् । सत्यम् । विवर्तनिराकरणेन निराकरिष्यते । tarhyabhidhyopade÷àccetyatroktaü"bahu स्यां प्रजायेय' इति वाक्यं दूषणीयमिति चेन्न । अस्यापि सच्च त्यच्च' इति वाक्यव्याख्यानन्यायेनैव व्याख्यातत्वादित्याह- बहु स्यामिति ॥ %% न्यायसुधा: तस्यैव निर्विकारस्यैव । उक्तमार्गेणेत्यस्य (एव)विवरणं तत्तद्गतेन रूपेणेति ॥ %% न्यायसुधा: तत्तदनन्तपदार्थप्रेरकानन्तरूपैर्बहु स्यामिति सो 'कामयतेत्यस्याः श्रुतेरर्थ इत्यर्थः । एवं tarhi"sa इदं सर्वमसृजत' इत्युत्तरवाक्यमसङ्गतं स्यात् । न ह्यन्यार्थं सङ्कल्पमभिधायान्यक्रियाभिधानं सङ्गच्छते । नहीश्वरो ऽस्वतन्त्रो ऽसत्यकामो वेत्यत आह- तदर्थमिति ॥ %<... तदर्थं ह्यसृजज्जगत् ॥ MAnuv_1,4.80d //>% *4,389* न्यायसुधा: तत्तत्पदार्थनियामकबहुस्वरूपत्वकामनानन्तरं नियम्यापेक्षत्वात् नियामकत्वस्य, तदर्थं नियामकबहुस्वरूपत्वार्थं, नियम्यं जगत्तावदसृजत्, ततो नियामकबहुस्वरूपो भूत्वा, तदेवानुप्राविशदिति, वाक्ययोजनोपपत्तेः कात्रासङ्गतिरित्यर्थः । anenaiva"tadàtmànaü स्वयमकुरुतेति' श्रुतिर्व्याख्याता वेदितव्या । न ह्यत्रात्मानं प्रपञ्चात्मनाकुरुतेति श्रूयते । उभयाम्नानं च ऊर्णनाभिदृष्टान्ताक्त्यैव निरस्तम् । नह्यूर्णनाभेरुत्पद्यमानस्य, तस्मिन्नेव लीयमानस्य च, तन्तोरूर्णनाभिरुपादानम् । किन्तु तदुपभुक्तमन्नमेवेत्युक्तम् । योनिश्चेत्येतत्प्रागेव निरस्तमिति युक्त एवोपसंहार इति । *4,390* अपव्याख्यानानन्तरं दूषयितुमनुवदति- यच्चेति ॥ *4,391* %% न्यायसुधा: ब्रह्म विश्वात्मना दृश्यत इति यत्, स सर्ग इति कथ्यत इत्येतावत्परिणामवादे ऽपि समम् । अत उक्तमविकृतमेवेति । अविकृतत्वं कुत इत्यत उक्तमेकमिति । अद्वितीयम् । निरवयवं चेत्यर्थः । तथाहि । किं ब्रह्मणः स्वत एव विश्वाकारपरिणामः । किं वा परतः । नाद्यः, क्वाप्यदर्शनात् । यदपि क्षीरवद्धीत्युदाहृतम् । तत् कालादेर्विद्यमानत्वादयुक्तम् । स्वेच्छयैवेति चेन्न । प्रयोजनाभावात् । स्वभावो ऽयमिति चेन्न । प्रेक्षावत्त्वहानेः । न द्वितीयः । अद्वितीयत्वात् । नच निरवयवं क्वापि परिणतं दृष्टम् । आकाशं संयोगादिमदुपलब्धमिति चेन्न । द्रव्याकारणपरिणामस्य प्रकृतत्वात् । परमाण्वादयस्तु स्वरूपेणैव न सिद्धा इति । *4,394* अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसम्भवि इत्यत उक्तम्- मृषेति ॥ मृषाशब्देन विश्वस्य ब्रह्मतादात्म्यस्य तद्दर्शनस्य चानिर्वचनीयतोच्यते । यथा रज्जुरविकृतैव मृषा भुजङ्गाद्याकारेणाभासते तथैवेति । तर्हि विश्वोपादानमन्यद्वक्तव्यमित्यत उक्तं मन्ददृष्टयैवेति । मन्दा भवति दृष्टिर्यया सा मन्ददृष्टिस्तया माययेत्यर्थः । अथवासम्भवपरिहारार्थमुक्तं मन्ददृष्टयैवेति । मन्दा चासौ दृष्टिश्च मन्ददृष्टिर्भ्रान्तिस्तयेत्यर्थः । भ्रान्तेरपि याथार्थ्याद्विश्व(स्य)सत्यतापत्तिरित्यत उक्तम्- मृषेति ॥ तदेतन्मिथ्याप्रपञ्चारोपाधिष्ठानत्वमेव ब्रह्मणः प्रकृतिश्चेत्यादिना कथ्यत इति । *4,399* एतदुक्तं भवति । प्रकृतिश्चेत्यादिसूत्रैरुक्तरीत्या ब्रह्मणो जगदुपादानत्वमुच्यते । उपादानत्वं च न परिणामितया । अपि तर्हि अविद्यापरिणाममृषाविश्वभ्रमाधिष्ठानत्वेनैव । अतो नोक्तदोष इति । *4,400* दूषयितुमुपक्रमते- कथ्यत इति ॥ यद् ब्रह्म विवर्तवादिना कथ्यते, तस्य दूषणं कथ्यत, इत्यावृत्त्या योजनीयम् । तच्च नेति नञनुवृत्तिर्वा कर्तव्या । कुतो नेत्यतो विकल्पेन पृच्छति- सेति ॥ %% न्यायसुधा: विश्वस्य ब्रह्मविवर्तत्वे निराकर्तव्ये मन्ददृष्टयाश्रयप्रश्नो ऽनुपपन्न इत्यत उक्तम्- सेति ॥ एकस्य तच्वाप्रच्युतस्य पूवर्विपरीतासत्यानेकरूपावभासलक्षणविवर्ततया, तदुपादानतया, चोक्तेत्यर्थः । मन्ददृष्टावाश्रयानिरूपणादिना निराकृतायां सर्वमिदं निराकृतं भवतीति भावः । तस्यैव, यदवष्टम्भो विश्वो विवर्त, इत्यर्थः । ततो ऽन्यगा जीवगतेत्यर्थः । किंशब्दस्योभयतः सम्बन्धः । *4,402* मायावादिनो हि केचित् ब्रह्मैव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति मन्यन्ते । बिम्बस्थानीयं ब्रह्म मायाशक्तिमत् कारणं, जीवाश्च प्रत्येकमविद्यानुबद्धाः, इत्यपरे । मायाविद्याप्रतिबिम्बितं ब्रह्म जगत्कारणम्, विरुद्धं च ब्रह्माभूतत्वालम्बनं जीवाश्चाविद्यानुबद्धा इत्यन्ये । जीवा एव स्वाविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्म विभ्राम्यन्ति, सादृश्याच्च प्रपञ्चैकतावभासः अनेकावगतद्वितीयचन्द्रवत्, स्वरूपापेक्षया च ब्रह्म जगत्कारणमित्येके । तत्रावान्तरभेदमविवक्षित्वा द्वेधैव विकल्पितम् । इह जीवगेत्यनुक्त्वा ततो ऽन्यगेति वदता स जीवः किं ब्रह्मणो ऽन्यो('नन्यो वा) न वा इत्यपि विकल्पः सूचितः । तत्र द्वितीयः प्रथमे प्रविशतीति तं दूषयति- ब्रह्मणश्चेदिति ॥ %% *4,403* न्यायसुधा: यदि ब्रह्मणो वि(श्व)भ्रमस्तदा भ्रमस्य विशेषाज्ञानपूर्वकत्वात्तदपि ब्रह्मणो ऽङ्गीकरणीयम् । तथाच तस्य सार्वज्ञ्यं न स्यात् । यदि च न ब्रह्मणि सार्वज्ञ्यं, तर्हि क्व तत्स्यात् । न तावज्जीवे, अनुभवविरोधात् । नापि जडे, ज्ञानमात्रासम्भवात् । tathàca"yaþ सर्वज्ञः' इत्यादिश्रुतिवैयर्थ्यं स्यात् । ननु सार्वज्ञ्यमपि ब्रह्मणो भ्रान्त्यैवेति चेन्न । यादृशतादृशस्यापि विशेषज्ञानविरोधित्वात् । अन्यथा शुक्तिज्ञानवतो ऽपि तदज्ञानं न विरुद्धयतेति भ्रमानुच्छेदप्रसङ्गः । उपलक्षणं चैतत् । ब्रह्मणो विशेषाभावात्तदनवभासनिमित्तो भ्रमो नोपपद्यते । स्वरूपं तु स्वप्रकाशतया सिद्धम् । असिद्धत्वे वा(च) सुतरां विभ्रमानुपपत्तिः । अधिष्ठानानुपलम्भादित्यपि द्रष्टव्यम् । द्वितीयस्याद्यं दूषयति- अन्यगा चेदिति ॥ %<... अन्यगा चेत् स्वतो ऽन्यता ॥ MAnuv_1,4.82d //>% न्यायसुधा: यदि ब्रह्मव्यतिरिक्तजीवाश्रया विश्वभ्रान्तिरङ्गीक्रियते तदा भ्रान्त्याश्रयस्य भ्रान्तिकल्पितत्वायोगात् जीवब्रह्मणोरन्यता स्वाभाविकीत्यापन्नम् । ततश्चापसिद्धान्त इति । *4,408* नन्वस्तु जीवब्रह्मभेदो वास्तवः । अनात्मप्रपञ्चो ऽस्तु भ्रान्तिकल्पितो ब्रह्मणीत्यत आह- नेति ॥ %% न्यायसुधा: यद्यपि नैवं मायावादिनो मन्यन्ते । तथापि सूत्रार्थनिराकरणाय प्रवृत्तस्य तत्रैवानुपपत्तिव्युत्पादनं श्लाघ्यमित्यारम्भः । न केवलं ब्रह्मव्यतिरिक्तानां जीवानामकल्पितत्वम् । किन्तु देहयोगरहितस्येन्द्रियाभावातत्पदार्थदर्शनं न सम्भवतीत्यतो हेतोः आरोपकारणमिन्द्रियं तदाश्रयो देहश्च कल्पनां विनैवास्तीत्यङ्गीकरणीयम् । नहि सुखादिवद्रजतादिवद्वास्य प्रपञ्चस्य साक्षिमात्रसिद्धत्वं परो मन्यते देहेन्द्रियाणामप्युत्पत्तिमत्वात् । तत्कारणं च स्वत इत्यङ्गीकरणीयम् । *4,410* अस्तु ब्रह्मव्यतिरिक्तानां जीवानां सकारणानां तदीयदेहेन्द्रियाणां चाभ्रान्तिकल्पितत्वम् । द्रष्टृत्वेन दर्शनकरणत्वेन तदाश्रयत्वेन तत्कारणत्वेन च भ्रान्तेः पूर्वभावित्वात् । तदतिरिक्तास्तु प्रपञ्चो ऽस्तु भ्रान्तिकल्पित इत्यत आह- देहिन इति ॥ %% न्यायसुधा: कारणशब्देन ज्ञानकारणानामिन्द्रियाणां देहेन्द्रियकारणानां च ग्रहणम् । सिद्धा इति शेषः । किं आक्षेपे । तत्र तर्हि प्रपञ्चे ब्रह्मणीति वा । अनन्तजीवसकारणदेहेन्द्रियातिरिक्तस्य प्रपञ्चस्याभावात् । विषयाणामपि देहेन्द्रियनिर्वाहार्थत्वादिति भावः । तथाच न केवलमपसिद्धान्तः । प्रकृतिश्चेत्यादिसूत्राणां निर्विषयत्वापत्तिश्च स्यादिति शेषः । *4,411* ननु अन्यगा चेत्स्वतो ऽन्यता इत्युक्तम् । जीवब्रह्मभेदस्यापि भ्रान्तिसिद्धत्वात् । भ्रान्त्या ब्रह्मणो भिन्नस्य बाह्याध्यात्मिकार्थभ्रम इति हि मन्यत इत्यत आह- भेदो ऽपीति ॥ %<... भेदो ऽपि भ्रमजो यदि ॥ MAnuv_1,4.84b //>% न्यायसुधा: न केवलं प्रपञ्चः, किन्तु जीवब्रह्मणोर्भेदो ऽपि यदि भ्रमजो भ्रमसिद्धः अङ्गीक्रियते । तदा अन्योन्याश्रयता स्यादिति सम्बन्धः । अत्रान्योन्याश्रयताशब्देन चक्रकमुच्यते तस्यापि बहुष्वन्योन्याश्रयत्वात् । कथमन्योन्याश्रयता इत्यत उक्तम्- भ्रान्तेरिति ॥ %% न्यायसुधा: भ्रान्तेर्जीवब्रह्मभेदहेतोर्भावरूपाज्ञानकारणत्वात् । तस्याज्ञानस्य च भेदसापेक्षत्वात् । अज्ञानमनादित्वात्कथं भेदव्यपेक्षया स्यादित्यत उक्तम्- नाज्ञानेति ॥ %% न्यायसुधा: यतो ब्रह्मव्यतिरिक्तजीवादृते नाज्ञानकल्पकं किञ्चिदस्ति । *4,412* एतदुक्तं भवति । जीवब्रह्म(णोः)भेदो यया भ्रान्त्या सिद्धः, सा तावदज्ञानापेक्षा । भ्रान्तेः स्वरूपतो विषयश्चाज्ञानकार्यत्वाङ्गीकारात् । यद्यपि भेदविषया भ्रान्तिः साक्षिचैतन्यम् । तथापि तस्यासङ्गस्यारोपितार्थसंसृष्टरूपं(पता) नाज्ञानेन विनोत्पद्यते । तच्चाज्ञानं भेदसापेक्षम् । अनादित्वे ऽपि भ्रान्तिकल्पितत्वस्याङ्गीकृतत्वात् । अन्यथा सत्यतापातात् । भ्रान्तेः (च) जीवाश्रितत्वस्याङ्गीकृतत्वात् । भेदकल्पनया विना च जीवस्याभावात् । न चाविद्यारोपो ब्रह्मण्येवेति युक्तम् । सर्वस्यापि तदाश्रयत्वोपपत्तौ अर्धजरतीयानुपपत्तेः । अतो भ्रमज्ञानजीवभेदानामन्यसापेक्षत्वाच्चक्रकमिति । अथवा भेदस्य भ्रान्तिकल्पितत्वे भ्रान्तेश्च भेदसापेक्षत्वादन्योन्याश्रयत्वमनेनोक्तम् । व्युत्पादनार्थमेवाज्ञानं मध्ये निवेशितमिति द्रष्टव्यम् । अनेन जीवाज्ञानवादो(पक्षो)'पि निरस्तः । इतरेतराश्रयादिदोषसाम्यात् । बीजाङ्कुरवददोष इति चेन्न । वैषम्यात् । व्यक्तिभेदेन हि तत्रादोषत्वम् । नच जीवाविद्यव्यक्तिभेदो ऽस्तीति । *4,415* यदुक्तं नादेहयोगिन इत्यादि तदनुपपन्नम् । देहादेरपि भ्रान्तिकल्पितत्वात् । नच तत्र कारणाभावः पूर्वदेहादेर्विद्यमानत्वात् । नचैवमनवस्था, अनादित्वादिति । मैवम् । आदिसर्गे देहादिदर्शनानुपपत्तेः । न ह्ययं साक्षिमात्रसिद्धो ऽर्थ इत्युक्तम् । किञ्च स्यादयमनवस्थापरिहारः, यदि पूर्वपूर्वतरादिदेहादेरपि भ्रान्तिसिद्धत्वं प्रमितं स्यात् । अन्यथैवं, सर्वत्रानवस्थापरिहारः प्रसज्येत । नचात्र प्रमाणं अस्ति । ननु कथं नास्ति,"नेह नाना' इत्यादिश्रुतेर्विद्यमानत्वादिति एतदाह(इत्यत आह)- भ्रमत्वे त्विति ॥ %% *4,416* न्यायसुधा: यद्वा सर्वो ऽप्ययं प्रसङ्गो विपर्ययपयर्वसानहीनत्वादाभास एव । नेह नानेत्यादिश्रुत्या सर्वस्यापि वियदादेः प्रपञ्चस्य भ्रान्तिकल्पितत्वाभिधानात् इत्याशङ्कयेदमुदितम् । उपपत्त्यविरुद्धो हि वेदार्थो ग्राह्यः । अन्यथा अन्धो मणिमविन्दत् इत्यादेरपि ग्रहणप्रसङ्गात् । विचारशास्नानारम्भप्रसङ्गाच्च । नेह नानेत्यादिवाक्यं चोपपत्तिविरुद्धम् । तथाहि । यदि वियदादिकं सर्वं भ्रमसिद्धं स्यात् तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात् । भ्रमारोपितं वियदादिकं सर्वं भ्रमसिद्धं स्यात् तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात् । भ्रमारोपितं चासदिति श्रुतेरप्यसत्त्वान्नार्थधीहेतुत्वमिति । भ्रमशब्दः ज्ञाने अर्थे च परेषां प्रसिद्ध इति भ्रमत्व इत्युक्तम् । यद्यप्ययमर्थः प्रथमसूत्रे वर्णितः तथापि तत्राध्यात्मिकः प्रसङ्गः (प्रपञ्चो) अत्र तु बाह्यषवषय इति भेदः । अधिकविवक्षया चोक्तस्य पुनरुक्तिरिति । *4,419* ननु सर्वो ऽप्ययं प्रपञ्चो भ्रान्तिसिद्धो ऽपि व्यावहारिको भवत्येव । अतस्तदन्तःपतिता श्रुतिरपि व्यावहारिकत्वादर्थहेतुर्भविष्यतीत्यत आह- व्यावहारिकतेति ॥ %% न्यायसुधा: चस्त्वर्थः । स्यादप्येवं यदि प्रपञ्चस्य व्यावहारिकता तावत् (तव) शक्याङ्गीकारा स्यात् । न चैवम् । यतो ऽस्य प्रपञ्चस्य व्यावहारिकता तु अबाध्यत्व एव स्यात् । एतदुक्तं भवति । यदि प्रपञ्चो व्यावहारिको ऽङ्गीक्रियेत, तर्ह्यबाध्यो ऽप्यङ्गीकर्तव्यः प्रसज्येत । नच तथाङ्गीक्रियते भवता । अतो न व्यावहारिकाप्यङ्गीकर्तुमुचित इति । सत्यत्वाङ्गीकारापादने त्विष्यापादनं स्यात् । परेणापि कथञ्चित्सत्यत्वस्याप्यङ्गीकृतत्वात् । अतो ऽबाध्यत्व एवेत्युक्तम् । ननु शक्तिरजतादेर्बाध्यस्याप्यभिज्ञाभिवदनरूपव्यवहारविषयत्वाद्वयाप्तिहीनो ऽयं तर्क इत्यत आह- बाध्यमिति ॥ %% *4,420* न्यायसुधा: सत्यं बाध्यं शुक्तिरजतादिकम्, अभिज्ञादिकं व्यवहारविषय इति । तथाप्यर्थक्रियाकारि न भवति । नहि तेन रजतोचिता वलयनिर्माणाद्यर्थक्रियाजायमाना दृष्टा । अर्थक्रियाकारित्वलक्षणमेव व्यावहारिकत्वमिह प्रकृतम् । नाभिज्ञादिविषयत्वम् । श्रुतेरर्थधीजनकत्वोपन्यस्तत्वात् । अतो न तर्कस्याङ्गवैकल्यमिति । ननु बाध्यत्वं शुक्तिकाद्यधिष्ठानस्य धर्मः । "विज्ञातस्यान्यथा' इत्युक्तत्वात् । शुक्तिकादिकं चार्थक्रियाकारीति कथमुच्यते बाध्यं नार्थक्रियाकारीति । मैवम् । निषेध्यत्वलक्षणबाध्यत्वस्य पराभ्युपगतस्यात्राश्रयणात् । *4,421* ननु तथाप्यसत्यस्य स्वाप्नकामिनीसम्भोगादेः चरमधातुविसर्गाद्यर्थक्रियाकारित्वदर्शनात् व्याप्तिविकलस्तर्क इत्यत आह- न चेति ॥ %<... नच स्वप्नो ऽपि नो मृषा ॥ MAnuv_1,4.86d //>% न्यायसुधा: स्वप्न इति स्वप्नावस्थोपलब्धो ऽर्थः । नो ऽस्माकं बादरायणीयानां मते । तर्हि मम मतेन व्याप्तिभङ्गो ऽस्तु मया मृषात्वेनाङ्गीकृतत्वात् इति चेन्न, बादरायणीयेन तथाङ्गीकर्तुमशक्यत्वात् । ननु कथं बादरायणस्य न मृषा स्वप्न इत्यत आह- वासनेति ॥ %% न्यायसुधा: तस्य स्वप्नस्यापि मायामात्रमिति वदता सूत्रकारेण वासनाजनितत्वेनाङ्गीकृतत्वात् इदं ज्ञायते, यत् न तस्य स्वप्नो मृषाभिमत इति । नहि कश्चिदविद्यमानस्य कारणं निरूपयेत् । किञ्च श्रुत्यनुसारी हि सूत्रकारस्य सिद्धान्तः स्यात् । श्रुत्या च स्वाप्नार्थस्य कर्तारं वदन्त्या सत्यत्वमेवाभिप्रेतमिति न मृषात्वं सूत्रकृतो ऽभिमतमित्याह- स हीति ॥ *4,422* %% न्यायसुधा: ननु कथं स्वप्नो न मृषा । "मायामात्रम्' इति सूत्रकृतैव तन्मिथ्यात्वस्य वक्ष्यमाणत्वादित्यतो वाह- वासनेति ॥ न मायामात्रपदेन स्वप्नस्य मृषात्वमभिमतम्, किन्तु वासनाजनितत्वम्, अतो न मृषेत्यर्थः । यथा चैतत्तथा उपपादयिष्यते । तस्यागामिनः सूत्रस्य वासनाजनितत्वप्रतिपादकत्वेन अस्माभिरङ्गीकृतत्वादिति वा योज्यम् । न केवलं वक्ष्यमाणोपपत्तिवशात् मृषात्वं न सूत्रार्थः । किन्तु श्रुतिवशाच्चेत्याह- स हीति ॥ *4,423* यद्वा स्वाप्नार्थो न तावदनादिनित्यः, पश्चात् अदृष्टयादिविरोधात् । नापि सादिविनाशी, उपादाननिमित्तयोरनिरूपणात् । नच प्रकारान्तरं सम्भवति । तत्कथं न मृषेत्यत आह- वासनेति ॥ नोपादानाभाव इति शेषः । "न मृषा' इति पूर्वेण वा सम्बन्धः । एवम् उपादानं निरूप्य निमित्तमुपपादयति- सहीति ॥ निमित्तं चेश्वरो ज्ञायते, इति शेषः । "न मृषा' इति पूर्वेणैव वा अन्वयः । *4,424* ननु कथं tarhi"svapnamàyàsaråpà' इत्यादौ स्वप्नस्य भ्रान्तित्वोक्तिरित्यत आह- जाग्रत्वमिति ॥ %<... जाग्रत्त्वमिति हि भ्रमः ॥ MAnuv_1,4.87d //>% न्यायसुधा: इतिशब्द आद्यर्थे, उल्लेखार्थे वा । जाग्रदहमस्मीति द्रष्टुर्यज्जाग्रत्त्वं, यच्चैतत्पदार्थानां जाग्र(द्दृशा दृशादृष्टपदार्थैः ऐक्यं, बाह्यमृदादिजन्यत्वं वा, एवमादिप्रतिभासो भ्रमः । बाध्यत्वादिति हिशब्दार्थः । तदपेक्षया श्रुत्यादिवचनानीति भावः । *4,425* ननु च रज्जौ सर्पभ्रमे, असत्यस्यापि सर्पस्य सर्पोचितभयकम्पाद्यर्थक्रियाकारित्वं दृश्यते, तथा सर्पे समारोपितायाः कुसुममालायाः सन्तोषकारिता उपलभ्यते, अतो व्याप्तिभङ्गस्तर्कस्येत्यत आह- सर्पेति ॥ %% न्यायसुधा: "ना भूदत्र सर्पः' itivat"na सर्पज्ञानमभूत्' इति बाधकानुदयात् । अभूदेवेत्यनुवृत्तेश्च । भ्रमत्वस्य विषयवैपरीत्यमात्रेणोपपत्तेरिति हिशब्दार्थः । कि(मतो)न्ततो यदि ज्ञानमस्त्येवेत्यत आह- तदेवेति ॥ %% न्यायसुधा: एवशब्देन सर्पादिकं व्यावतर्यति । सत्यपि सर्पादौ असति च ज्ञाने, भयकम्पाद्यनुत्पत्तेः । सति च (तस्मिन्) तदुत्पत्तेर्ज्ञानकार्यमेव भयकम्पादिकं न सर्पकार्यम् । तत्कार्यं तु अभिसर्पणदंशनादिकम् । मरणमपि धातुव्याकुलतानिमित्तकम् । सा च विषद्रव्येणेव भयादिनापि भवतीति न बाध्यस्य(स्यापि) सर्पादेरर्थक्रियाकारित्वम् । *4,427* ननु किं ज्ञानमात्रं भयादिजनकं किंवा विषयावच्छिन्नम् । नाद्यः । घटज्ञानस्यापि ज्ञानत्वेन तदापत्तेः । द्वितीये न तावद्विषयो रज्ज्वादिः । रज्जुरियमित्यादि ज्ञानस्यापि भयादिहेतुतापातात् । सर्पादिश्चेद्विशेषणतया तस्यापि भयादिहेतुत्वं प्राप्तम् । *4,428* अत्र कश्चिदाह । नायं दोषः, ज्ञानव्यावर्तकतयोपयुक्तस्य सर्पादेर्विषयस्य ज्ञानजन्यार्थक्रियायामप्रवेशात् । नहि कुरूणां क्षेत्रे वसति, गुरूणां टीकां पठति इत्यादौ विशेषणस्यापि कारकत्वमस्ति । किन्त्वतिप्रसक्तयोः क्षेत्रटीकयोर्व्यावृत्तिमात्रेण चरितार्थत्वमिति । तदसत् । एवमपि बाध्यस्य सर्पादेर्व्यावर्तकत्वस्यावश्याभ्युपगमनीयत्वात् । व्यावृत्तिबुद्धिजनकत्वं हि व्यावर्तकत्वम् । तत्रापि ज्ञानाभ्युपगमेन परिहारे व्यावर्तकोपादानेन प्रसङ्गतादवस्थ्यमिति । तत्राह- तादृशमिति ॥ यादृशं सत्यसर्पोल्लेखि ज्ञानं, तादृशमित्यर्थः । सत्यसर्पज्ञानं तावद्घटादिज्ञानाद्वयावृत्तमनुभूयते । व्यावृत्तिश्च व्यावर्तक(धर्म)योगकृता सर्वत्रोपलब्धा । नच विषयो व्यावर्तकः, तस्यातद्धर्मत्वात् । सम्बद्धं हि व्यावर्तकं भवति । अन्यथातिप्रसङ्गात् । विषयसम्बन्धो व्यावर्तको ऽस्त्विति चेन्न । तस्य संयोगादिरूपस्याभावात् । अतः कश्चिज्ज्ञानगत एव धर्मो ऽभ्युपगन्तव्यः । किञ्च विलक्षणसमाग्रीजन्मनोर्ज्ञानयोर्यथा परोक्षत्वापरोक्षत्वरूपो विशेषः विषयोपाधिना विनाभ्युपगम्यते, एवमपरोक्षज्ञाने ऽपि कथं स्वगतो विशेषो नाङ्गीकरणीयः । अपि च सर्पज्ञानस्य विलक्षणार्थक्रिया न स्वगतेनातिशयेन विनोपपद्यते । नहि देवदत्तसम्बन्धितामात्रेण कलमबीजं कलमबीजान्तरकार्यविलक्षणं कार्यमुपजनयति । स चायं विशेषः सत्यसर्पज्ञाने समीचीनया सामग्षा जातः, मिथ्यासर्पज्ञाने त्वसमीचीनया इति न कश्चिद्विशेषः । अतो विषयान्तर्भावमन्तरेण स्वगतेनैव विशेषेण सर्पादिज्ञानस्य भयादिजनकत्वान्न सर्पस्य किञ्चित्करत्वमिति । तदेवं यत्राथर्क्रिया निश्चिता न तत्र मिथ्यात्वम्, यत्र तु मिथ्यात्वं न तत्रार्थक्रियेति न तर्कमूलव्याप्तेः क्वापि भङ्गः, इत्युपसंहरति- तदिति ॥ ##-(5) %<... तत् सदेवार्थकारकम् ॥ MAnuv_1,4.88d //>% *4,433* न्यायसुधा: नन्वर्थक्रियाकारित्वं यथा विपक्षान्मिथ्याभूताद्वयावृत्तम् एवं सपक्षाद्ब्रह्मणो ऽपि व्यावृत्तत्वादसाधारणम् । नच ज्ञानस्य सत्यस्यार्थक्रियोक्तेति वाच्यम्, तस्यापि प्रपञ्चान्तर्भावेन विप्रतिपन्नत्वादित्यत आह- ब्रह्म त्विति ॥ %% न्यायसुधा: तेन मायावादिनैव ब्रह्म प्रपञ्चादप्यतिशयेनार्थक्रियाकार्यमङ्गीकृतमेव हि जन्मादिसूत्रे जगत्कारणत्वेनोक्तत्वात् । अतः सपक्षप्रवेशित्वान्नासाधारण्यं मन्तव्यम् । ननु मयाङ्गीक्रियमाणं ब्रह्मणो ऽर्थक्रियाकारित्वं च न स्वाभाविकम् । किन्तु परत एव । मायायां तदाप(यत्तमि)तत इत्यङ्गीकारात् । अतः कथमापादकस्य सपक्षप्रवेश इत्यत आह- परत इति ॥ अङ्गीकृतं तावदर्थक्रियाकारित्वं ब्रह्मणः, तत्स्वतः परतो वास्तु किमनेन प्रकृतानुपयुक्तेन । नहि स्वतो ऽर्थक्रियाकारित्वमापादकत्वेनास्माभिरभिहितम्, परेण वा प्रस्तावितम् । अन्यथा सामान्यतः प्रयुक्तस्य धूमादेर्विशेषाकारेण सपक्षाप्रवेशितयासाधारण्य(ण)स्य वक्तुं शक्यत्वेन तद्भङ्गः स्यात् । *4,435* स्यादेतत् । ब्रह्मणोऽर्थक्रियाकारित्वं परत इत्यस्य नायमर्थः दारुयन्त्रस्येव पराधीनम् इति, नापि कुलालस्येव प्रयोजनाद्यपेक्षमिति; किन्तु गगने मलिनतेव निष्क्रिया एव ब्रह्मणि मायासम्बन्धादर्थक्रिया(दि) अवभासत इति । न चैवंविधेन सपक्षप्रवेशो भवत्यापादकस्येत्यत आह परतस्त्व इति । %<... परतस्त्वे नच प्रमा ॥ MAnuv_1,4.89d //>% न्यायसुधा: ब्रह्मणोऽर्थक्रियाकारित्वस्येति शेषः । परतस्त्वे निरूपितरूपे । प्रमा प्रमाणम् । *4,436* अयमत्राशयः । ब्रह्मणो जगन्निर्माणाद्यर्थक्रिया प्रतीता न वा । न चेत्कथं लक्षणत्वेनोच्यते । कस्य च मायामयत्वमङ्गीक्रियते । प्रतीतत्वे ऽपि न तावत्प्रत्यक्षानुमानाभ्याम् । तदगोचरत्वात् । अतः श्रुत्यैवेति वक्तव्यम् । तथाच कथं मायिकत्वम् । तत्किं श्रुतिप्रतीतं सर्वमेव सत्यम् । अद्धा । बाधकाभावे तु तथैव । नचैवं ब्रह्मणो ऽर्थक्रियायाः परतस्त्वे प्रमाणमस्ति यद्बाधकं भवेत् । बाधकाभावमात्रेण कथं सत्यार्थत्वमिति चेत् । प्रामाण्यस्य स्वतस्त्वादिति ब्रूमः । परतस्त्वे च प्रामाण्यस्यानवस्थापातेन न प्रमा निश्चीयेत । santi"niùphalaü निष्क्रियम्' इत्यादिश्रुतयो बाधिका इति चेत् । एवं श्रुतिबलेन परस्त्वे 'र्थक्रियायाः स्वीकृते tadabhidhàtrã"sa इदं सर्वमसृजत' इत्यादिश्रुतिर्न प्रमा स्यात् । प्रतिपादितार्थमिथ्यात्वातिरिक्तस्याप्रामाण्यस्याभावात् । ki¤càvi÷eùàt"niùkalaü निष्क्रियम्' इति श्रुतिरेतच्छतिविरोधात्परतस्त्वे न प्रमेति किं न स्यात् । अन्यदुत्तरत्र वक्ष्याम इति । *4,439* नन्वस्त्वबाध्यमेवार्थक्रियाकारि प्रपञ्चमप्यबाध्यमङ्गीकरोमि । आत्यन्तिकाबाध्यत्वाभावे ऽपि प्राग्ब्रह्मात्मैक्यज्ञानादबाध्यत्वात् । अतस्तदन्तर्गता श्रुतिरप्यमुख्यसत्यत्वात्साधिका भविष्यतीत्यत आह- अमुख्येति ॥ %% न्यायसुधा: सदा इत्य(नेन)स्य प्रमेयस्य प्रागेवोपपादितत्वमित्याचष्टे । ततश्च पुनरुक्तिदोषः परिहृतो भवति । तिष्ठतु न वक्तव्येति यावत् । सा प्रमा ब्रह्मज्ञानबाध्यं प्रमाणमित्यर्थः । यस्मात्सा श्रुतिरप्रमा तस्मात्तिष्ठत्विति वा । प्रपञ्चमिथ्यात्वं हि तदथर्ः । न चासौ ब्रह्मस्वरूपम् । सोपाधिकत्वात् । ततो ऽस्य बाध्यत्वमावश्यकम् । बाध्यार्थं चाप्रमाणमिति प्रसिद्धमेव । बाध्यार्थत्वे ऽपि प्राग्ब्रह्मज्ञानादबाध्यार्थत्वेन प्रामाण्यमस्त्वित्यत उक्तम्- अमुख्येति ॥ सत्यमबाध्यार्थम् । नहि कालविलम्बेन बाधितार्थं प्रमाणं भवतीति वक्ष्यामः । अस्त्वेवं स्वरूपतो विषयतश्चासत्यत्वात्साधकत्वेन विप्रतिपन्ना श्रुतिः, तथापि प्रपञ्चमिथ्यात्वसाधनाय तदुपन्यासः कुतो न कार्यः इत्यत आह- न हीति ॥ %% न्यायसुधा: तथात्वे स्वरूपासिद्धकालातीतयोरप्युपन्यासः स्यात् । आरोपमात्रस्य तत्रापि सुलभत्वादिति भावः । *4,441* स्यादेतत् । आस्तामियं प्रमाणसदसत्त्वचिन्ता । प्रमाणेनैव प्रमेयसिद्धेः । अन्यथा भवतामपि प्रपञ्चमिथ्यात्वनिराकरणे तत्सत्यत्वसाधने च प्रमाणाभावेन कथाभावप्रसङ्गात् । युष्माभिरुपन्यस्यमानं प्रमाणं सत्यमसत्यं वा स्यात् । न तावत्सत्यं मां प्रति वक्तुमुचितम् मया सत्यस्य साधकत्वानङ्गीकारात्, यत्सत्यं न तत्र क्रियाऽवेशः यत्र च क्रियाऽवेशो न तत्सत्यमिति । नच वाच्यं साक्षिणः सत्यस्य साधकत्वं त्वयाङ्गीकृतमिति । कथच्चित्सुखादौ तस्य शक्योपन्यासत्वे ऽपि बाह्यप्रपञ्चे तदयोगात् । बाह्यप्रमाणविषयो ह्यसौ । अन्यथान्धबधिराद्यभावप्रसङ्गात् । स एव चात्र प्रकृत इति । नाप्यसत्यं भवद्भिरनङ्गीकृतत्वादित्यत आह- साधकत्वमिति ॥ *4,442* %% न्यायसुधा: सत्यस्य त्विति सम्बन्धः । सम्यगिति मुख्यत एव, न त्वधिकरणसिद्धान्तत्वेन । हिशब्दः, सर्वं वस्तु ज्ञाततयाज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्यादितत्प्रसिद्धिद्योतकः । तदित्यव्ययम् । तेन साक्षिणा । विश्वविवर्तमतं न भवेत् । निराकुर्म इति यावत् । उपलक्षणं चैतत् । विश्वस्य सत्यतामपि तेनैव साधयाम इत्यपि द्रष्टव्यम् । तथाच वक्ष्यते । *4,444* न कापि प्रमाणप्रमेयादिव्यवस्था मयाङ्गीकृता । किन्तु परकीयरीत्यैव सर्वमुच्यते । तत्कथं किमप्यनङ्गीकुर्वाणं मां प्रति साक्षिणः साधकत्वं त्वयाङ्गीकृतमित्युच्यत इत्यत आह- यदीति ॥ %% न्यायसुधा: न विद्यते ऽङ्गीकृतमङ्गीकारो यस्येत्यनङ्गीकृतः । तस्य भावो ऽनङ्गीकृतता । अनङ्गीकारित्वमित्यर्थः । इतिशब्दद्वयं हेतौ । यदि परो ब्रूयान्मया किञ्चिन्नाङ्गीकृतमिति । तदासौ वक्तव्यः । सर्वथानङ्गीकृतत्वम् आत्मनस्त्वयाङ्गीकृतं न वा । आद्ये('पि) किञ्चिदपि नाङ्गीकृतमिति पक्षहानेः आत्मनो ऽनङ्गीकर्तृतापि नाङ्गीकृतेति द्वितीय एवाङ्गीकरणीयः । तथाच असौ मूकः स्यात् । अङ्गीकारानङ्गीकारोदासीनस्य मृतकस्येव वाक्यप्रवृत्तेरयुक्तत्वात् । तथाच मौनमवलम्बमानस्य नास्मत्प्रतिवादितेति किमत्र वक्तव्यम् । सत्यमेतत् । वस्तुतस्तु वयं सर्वतो निवृत्ताः स्वतः सिद्धे चिदात्मनि ब्रह्मतत्वे केवले भारमवलम्ब्य चरितार्थाः सुखमास्महे । ये तु स्वपरिकल्पितसाधनदूषणादिव्यवस्थया विचारमवतार्य तत्त्वं निर्णेतुमिच्छन्ति तान्प्रति ब्रूमो न साध्वीयं भवतां विचारव्यवस्थेति । मैवम् । एवमपि परकीयविचारव्यवस्थितेरसाधुत्वस्यावश्यमङ्गीकरणीयत्वात् । अन्यथा तद्व्युत्पादनं व्यर्थं स्यात् । अथ तन्मात्रमङ्गीकृत्य प्रमाणादिव्यवस्था नाङ्गीकृतेति मन्यसे । तन्न । प्रमाणादिना विना परव्यवस्थाया असाधुत्वस्य व्युत्पादयितुमशक्यत्वात् । भवत्कल्पितव्यवस्थैव व्याहतत्वादसाध्वी भवद्वयवस्थेति ब्रूमो न पुनरत्र किमपि प्रमाणमङ्गीकुर्म इति चेन्न, यत्स्वाभ्युपगतव्यवस्थाविरुद्धं तदसाध्वित्यस्यापि प्रमाणस्याङ्गीकर्तव्यत्वात् । एतदपि परेणाभ्युपगतमेवाश्रीयत इति चेत् न । किं परकीयव्यवस्थाया असाधुत्वस्वयमवबुद्धय परं प्रति बोध्यते ऽनवबुद्धयैव वा । द्वितीये विप्रलम्भकत्वं स्यात् । विजिगीषुकथायामेवमेवेत चेत् न । शिष्यस्यापि बोद्धयत्वात् । आद्ये ऽस्मादन्यस्माद्वा प्रमाणात्स्वयं बोद्धव्यम् । तत्कथं प्रमाणाद्यनङ्गीकर्तृत्वम् । प्रमितिकरणत्वादिनोपादानस्यैव प्रमाणाद्यङ्गीकारित्वात् । तस्मात् सत्त्वासत्त्वा(सत्यत्वासत्यत्वा)भ्युपगमोदासीनैः प्रमाणादिकमङ्गीकृत्योच्यत इति वक्तव्यम् । तच्च प्रागेव निरस्तमिति । *4,448* एवं विश्वस्य ब्रह्मविवर्तत्वं निराकृत्य तत्स(त्ता)त्यतायां प्रमाणमाह- विश्वमिति ॥ %% *4,448f.* न्यायसुधा: यथार्थत ityanena"kavirmanãùã' इति श्रुतिमुपादत्ते । व्यावहारिकसत्यतापराः श्रुतय इति चेन्न । "तत्सत्यम्' इत्यस्या अपि तथात्वप्रसङ्गात् । श्रुत्यन्तरविरोधादिति cedatràpi"asadevedam' इति श्रुतिविरोधात् । अपुरुषार्थत्वान्न प्रपञ्चसत्यतायां तात्पर्यमिति चेन्न । सत्यजगन्निर्मातृत्वादिपारमेश्वरमाहात्म्यज्ञानस्यैव पुरुषार्थहेतु(प्रयोजन)त्वात् । निष्प्रपञ्चात्मज्ञानसाध्याद्वितीयतापत्तिरुपपुरुषार्थविरुद्धं प्रपञ्चसत्यत्वमिति चेत् तर्हि ब्रह्मसत्यत्वमपि शून्यपरिभावनालभ्यशून्यतापत्तिलक्षणमोक्षविरुद्धमिति समानम् । तत् प्रमाणाननुगुणमिति चेत् । सममेतदपीति वक्ष्यामः । अनुमानमपि प्रपञ्चसत्यतायामथर्क्रियाकारित्वं द्रष्टव्यम् । प्रागुक्ततर्कोपपादनेनैव अस्योपपादित्वादिति । *4,452* एवमागमानुमानाभ्यां सिद्धे विश्वसत्यत्वे प्रत्यक्षमप्याह- सत्यत्वमिति ॥ %% न्यायसुधा: चशब्दः प्रमाणसमुच्चये । न केवलमान्तरस्य सुखादेः किन्तु बाह्यस्य गगनादेश्चेति वा । तत्रापि कालगगनदिगादयः साक्षात्साक्षिसिद्धसत्यत्वाः । स्तम्भकुम्भादयस्तु वक्ष्यमाणेन प्रकारेणेति ज्ञापयितुं गगनादेरित्युक्तम् । अन्यथा विश्वस्य प्रकृतत्वात्तदेवात्रानुवर्तिष्यते किमनेन । साक्षीत्येवोक्ते साक्षिणो ऽप्रामाण्यात् प्रामाण्ये वा प्रमाणत्रित्वभङ्गात् न विश्वसत्यत्वं प्रमितमिति शङ्का स्यात् । तन्निवृत्त्यर्थं प्रत्यक्षेत्युक्तम् । तथाच वक्ष्यते । प्रत्यक्षेत्येवोक्ते अतीन्द्रियार्थसत्यतायां न प्रमाणमुक्तं स्यात् । नच साक्षिरा विना बाह्यप्रत्यक्षमात्रेणैन्द्रियकाणामपि सत्यता सिद्धयतीत्यतः साक्षीत्युक्तम् । उभयवादिसिद्धं प्रमाणमस्मत्पक्षे ऽस्तीत्युक्तेनैव अस्यार्थस्य लब्धत्वात्साधितमित्याह । तथापि तदुपपादनाय पुनुरुपन्यासः । *4,455* केचिदिह विहङ्गमः पततीति चक्षुर्व्यापारानन्तरं प्रतिभासनादाकाशादेः(दीनां) चाक्षुषतामास्थिषत । तदनुपपन्नम् । रूपरहितद्रव्यत्वेन चाक्षुषतासामग्रीवैकल्यात् । अन्यथाऽत्मपवनयोरपि तत्प्रसङ्गात् । कथं तर्ह्येष प्रतिभास इति चेत् । साक्षिसिद्धाकाशादिसम्बन्धितयेति ब्रूमः । दृष्टो हि प्रमाणान्तरोपनीतेनापि सुरभि चन्दनमित्यादिविशिष्टप्रत्ययः । परेषां च इह भूतले घटाभाव इति । *4,459* अपर आह । आलोकमण्डलमाश्रित्यायं प्रत्यय इति । तदसत् । इहालोक इत्यपि प्रत्ययदर्शनात् । सो ऽपि तदवयानाश्रित्येति चेन्न । लौकिकानामवयवाश्रयतयावयविबुद्धेरभावात् । नहि ते हस्तादिषु शरीरमिति व्यवहरन्ति । किन्तु तदात्मकतयैव । किञ्चैवमपि नेहालोक इतीहालोकत्र्यणुकमिति च प्रत्ययो दुःसम्पादः । प्रमाणान्तोपनीतावयवमाश्रित्येति चेत् । एवं तर्हि tathàbhåtamàkà÷àdikamevà÷ritya"iha पक्षी' इत्यादिप्रत्ययः कुतो न समर्थनीयः । तथाच लौकिकानुभवो ऽप्यनुसृतः स्यात् । तथाप्यनुमानवेद्यमाकाशमस्त्विति चेन्न । लिङ्गाभावात् । *4,462* अथ मतम् । "शब्दस्तावत्प्रत्यक्षसिद्धः । स च गुणः सामान्यवत्त्वे सत्यस्मादादिबाह्यैकेन्द्रियग्राह्यत्वाद्रूपवत् इति । गुणत्वात् द्रव्याश्रितस्तद्वदेव' इति सामान्यतो द्रव्यसिद्धेः (द्रव्यसिद्धौ) (द्रव्ये सिद्धे)"शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात् । सुखादिवत् । स्पर्शव(द्विशेषगुण)त्वे तदनुपलम्भप्रसङ्गः । शब्दो हि श्रोत्रेण प्राप्तो वा गृह्यते ऽप्राप्तो वा । अप्राप्तग्रहणे ऽतिप्रसङ्गः । प्राप्तिस्तु शब्दश्रवसोर्न सम्भवति । सा हि न तावच्छ्रोत्रस्य गमनेन सम्भवति । तस्यामूतर्स्य गत्यभा(तेरसम्भ)वात् । नापि शब्दस्यागमनेन । स हि न तावच्छङ्खादिकमाश्रयं परित्यज्यागन्तुमलम् । गुणत्वात् । नापि शङ्खाद्यागमनेन श्रोत्र(स्य)प्रत्यासत्तिः । तदनुपलम्भात् । नच शब्दान्तरोत्पादपरम्परया । गुणस्य स्वाश्रये स्वाश्रयाश्रिते वा गुणे ऽसमवायिकारणत्वात् । नच शङ्खश्रवसोर्मध्ये शङ्खो वा तदारब्धद्रव्यं वास्ति । तस्माच्छङ्खादिनिमित्तान्यपहायाश्रयान्तरे वर्तमानो वीचीतरङ्गन्यायेन कर्णशष्कुली(ग)मन्तमाकाशदेशमापन्न उपलभ्यते नान्यथेति स्थितम् । नाप्यात्मगुणः । बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायात् अहङ्कारेण विभक्तस्य ग्रहणादूपादिवत् । न विक्कालमनसां (गुणः), प्रत्यक्षत्वाद्विशेषगुणत्वाच्च' इति प्रसक्तप्रतिषेधे परिशेषादेभ्यो ऽतिरिक्तं द्रव्यं सिद्धयति । तदाकाशमिति । तदयं प्रमाणार्थः । शब्दो ऽष्यद्रव्यातिरिक्तद्रव्याश्रितः । तद्वृत्तौ बाधकोपपन्नत्वे सति गुणत्वाद्रूपत्वादिति । तदिदमयुक्तं जातिबधिराणामाकाश(शादि)प्रतिभासानुपपत्तिप्रसङ्गात् । ततश्चेहालोको नास्तीति प्रतीतिर्न स्यात् । मूर्तावकाशेन तेषामाकाशानुमानमिति चेन्न । मूर्तान्तराभावेनान्यथासिद्धत्वात् । मर्ताभावस्याधिकरणेन भाव्यमिति चेत् । सत्यम् । तथापि तस्याप्रतीतावाश्रयासिद्धेः । प्रतीतौ च साधिकरणस्यैव प्रतीतत्वादनुमानानवकाशः । *4,471* किञ्च शब्दो वर्णात्मा वा पक्षो ध्वनिरूपो वा । नाद्यः । तस्य गुणत्वासिद्धेः । न चोक्तानुमानात्तत्सिद्धिः । घटादीनामेकेन्द्रियग्राह्यत्वाभावे ऽपि आत्मनस्तथात्ववद् द्रव्यस्यैव सतो बाह्यैकेन्द्रियग्राह्यत्वे ऽपि विरोधाभावात् । यदि (शब्दो) द्रव्यं स्यात् बाह्येन्द्रियग्राह्यो न स्यात् । निरवयवद्रव्यस्य बाह्येन्द्रियाग्राह्यत्वेन प्रतिबन्धादिति चेत्(न) / निरवयवस्यापीन्द्रियग्राह्यत्ववद्बाह्येन्द्रियग्राह्यत्वे('पि) बाधकाभावेन प्रतिबन्धानिश्चयात् । द्वितीये त्वाश्रयद्रव्यसिद्धावपि नाकाशसिद्धिः । पृथिव्यादिगुणत्वोपपत्तेः । प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वायावद्द्रव्यभावित्वयोः पिठरपाकपक्षे तद्गतरूपादिना व्यभिचारात् । प्रत्यक्षत्वे सतीति च किमर्थं वक्तव्यम् । पार्थिवपरमाणुरूपादि(व्यावृत्त्य)परिहारार्थमिति चेत्, कुतस्तत्परिहरणीयम् । प्रमितत्वादिति चेत् । तर्हि शब्दस्यापि शङ्खाद्याश्रयतया प्रमितत्वाद्वयाप्तिग्रहणसमये तद्वयवच्छेदार्थं (अपि) विशेषणमुपादेयमेव । नच स्पर्शवद्विशेषगुणत्वे बाधकं पश्यामः । अनुपलब्धिस्तु न प्रसज्यते । चक्षुष इव श्रोत्रस्य गत्या सन्निकर्षोपपत्तेः । अमूर्तस्य तदनुपपत्तिस्तु आकाशसिद्धयुत्तरकालीनैव । श्रोत्रस्य चक्षुष इव गत्वाग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेत् । अगत्वाग्राहित्वे दिङ्निश्चयो ऽपि न स्यात् । संशयादपि निश्चयो महीयान् (गरीयान्) / शङ्खाद्यवयवागमनेन वा सन्निकर्षोपपत्तिः । न चोक्तदोषः । घ्राणगन्धसन्निकर्षतुल्ययोगक्षेमत्वात् । *4,477* किञ्च वायुगुणत्वे हेतुद्वयमसिद्धम् । तर्कश्चानुपपन्नः । नैवं युक्तम् । श्रोत्रस्य praatiniyatàrthagràhakatvena बहिरिन्द्रियत्वात् । बहिरिन्द्रियस्य ग्राह्यसजातीयविशेषगुणवत्त्वनियमात् । शब्दस्य वायवीयत्वे श्रोत्रस्यापि तथात्वप्रसङ्गादिति चेन्न । "प्रतिनियतार्थग्राहकः' शब्दस्येन्द्रियान्तराग्राह्यग्राहकार्थत्वे मनसि व्यभिचारात् । इन्द्रियान्तराग्राह्यस्यैव ग्राहकमित्यभिप्राये सत्तादिग्राहकत्वेनासिद्धिः । बहिरिन्द्रियत्वे ऽपि न ग्राह्यसजातीयविशेषगुणवत्त्वनियमः । स्नेहग्राहके चक्षुषि व्यभिचारात् । श्रोत्रस्य वायवीयत्वे ऽपि न बाधकं पश्यामः । सामग्रीभेदेन प्रतिनियतार्थत्वोपपत्तेः । घ्राणादीनामप्येवमेकप्रकृतित्वं स्यादिति चेत् । अस्तु । बाध(क)सद्भावे तु तत एवान्या गतिर्भविष्यति । शब्दो न वायवीयः विशेषगुणत्वे सति त्वगिन्द्रियावेद्यत्वाद्गन्धवदिति चेन्न । विपक्षे बाधकाभावात् । अन्यथा पाकजरूपादयो ऽपि न पार्थिवाः, घ्राणावेद्यत्वात् शब्दवदि(ति)त्यपि स्यात् । *4,482* किञ्चात्मगुणः कस्मान्न स्यात् । धर्मादीनामप्रत्यक्षत्वेऽपि सुखादीनां प्रत्यक्षत्ववदस्य बाह्येन्द्रियप्रत्यक्षत्वोपपत्तेः । अन्यथा प्रत्यक्षत्वोनाष्टद्रव्यातितिक्तगुणोऽपि न स्यात् । तत्सिद्धौ बाधः । असिद्धावप्रसिद्धविशेषणतेति चेन्न परिशेषानुमानेऽपि साम्यात् । आत्मान्तरग्राह्यत्वस्य च कोऽर्थः । अकेनप्रतिपत्तृसाधारणत्वमिति चेन्न सन्धिग्धासिद्धेः । सन्तानानुमानेन मूलप्रत्यभिज्ञानन्नैष दोष इति चेत्तर्हि सुखादीनामप्यनुमानेनानेकप्रतिपत्तृसाधारण्ये(णत्वे)नानैकान्तिकत्वं स्यात् । आत्मसमवेतस्यैव वीचीतरङ्गन्यायेन मूलप्रत्यभिज्ञानोपपत्तौ विपक्षे बाधकाभावाच् च । *4,485f.* अपर आह । ग्राहकस्थत्वेनाग्रहणमात्मान्तरग्राह्यमिति । तदसिद्धम् । आत्मन्यसमवायात्तत्सिद्धिरिति चेन्न । तस्याप्यसिद्धेः । अहङ्कारेण विभक्तस्य ग्रहणात्तत्सिद्धिरिति चेन्न । पादे मे सुखं शिरसि मे दुःखं मनो मे दुःखितमिति दर्शनात्सुखादिषु व्यभिचारात् । ग्रहणं प्रमितिरिति चेन्न । सन्दिग्धासिद्धत्वात् । कालादिगुणो वा किं न स्यात् । प्रत्यक्षत्वादिति चेन्न । स्पर्शस्यापि प्रत्यक्षत्वेन अवायवीयत्वप्रसङ्गात् । कालादीनां विशेषगुणवत्त्वे बाधकाभावात् । तद्विरहिततयैव तत्सि(द्धिरि)द्धेर्नेति चेन्न । अन्यथा तत्सिद्धेर्वक्ष्यमाणत्वात् । *4,487* किञ्चात्र सर्वत्र साहचर्यदर्शने सङ्कोच एव द्रव्यान्तरकल्पनाया लघीयान् । परिशेषानुमानं त्वष्टद्रव्यातिरिक्तद्रव्याप्रसिद्धविशेषणम् । प्रसिद्धौ चानुमानवैयर्थ्यम् । अष्टद्रव्यातिरिक्ताश्रित इत्येव साधने गुणादिवृत्तिसामान्यादपि व्यावृत्तत्वेनासाधारणता स्यात् । शब्दाश्रयः इतरेभ्यो भिद्यते शब्दाश्रयत्वात् व्यतिरेकेण पृथिवीवत् इति प्रयोग इति चेत्(न) / पृथिव्यादिप्रतियोगिकानेकभेदानां प्रत्येकं साधने ऽबादीनां सपक्षत्वेन तत्रावृत्तेरसाधारण्यात् । समुदितसाधने पुरनप्रसिद्धविशेषणत्वात् । अभावस्य साध्यत्वादभावाभावस्य च भावत्वेन प्रतियोग्यनपेक्षतया व्याप्तिग्रहणसम्भवान्न दोष इति चेन्न । तथापि प्रतिषेधमुखेन प्रतीतेरनिवारणात् । शब्दाश्रयो नेतरेभ्यो भिद्यते प्रमेयत्वाद्घटवदिति सत्प्रतिपक्षत्वाच्च । सर्वप्रतियोगिकैकभेदसाधने तु प्रमाणबाधश्चाधिकः । प्रतियोगिभेदेन भेदभेदस्यापि दर्शनादिति । *4,492* अस्तु वा शब्दगुणकाकाशसिद्धिरनुमानात् । तथाप्यव्याकृताकाशसिद्धिः साक्षिणैव । तत्साधकलिङ्गाभावात् । आकाशद्वैतं च वियदधिकरणे वक्ष्यते । जातिबधिराणामप्याकाशप्रतीतेर्नागमो ऽपि तत्र प्रमाणमिति साक्षिसिद्धमेव गगनम् । तद्भागा एव दिशो न द्रव्यान्तरमिति तासामपि साक्षिवेद्य(सिद्ध)तैव । अन्यत्स्वावसरे वक्ष्यामः । *4,493* (ननु) अस्तु गगनादिकं साक्षिसिद्धम् । न तावता तस्य त्रैकालिकबाधवैधुर्यलक्षणं सत्त्वं सिद्धयति, प्रतीतस्यापि शुक्तिरजतादेः बाधदर्शनात्, इत्यत आह- साक्षिसिद्धस्येति ॥ %% *4,494* न्यायसुधा: क्वापि काले तस्य साक्षिणः अदोषत्वात् । औत्सगिर्कं हि प्रत्ययानां प्रामाण्यम् । अप्रामाण्यं तु दोषापवादात् । नच साक्षिज्ञानं दोषजन्यम्, तस्य अनादित्वात् । एवमेवायथार्थत्वे मुक्तावपि (तथात्व)तथाप्रसङ्गात् । अविद्यादोषसंसर्गात् साक्षिणः बाध्यार्थप्रतिभास(सि)त्वम् इति चेन्न, अविद्यासम्बन्धस्य त्वन्मते अनुपपत्तेः उक्तत्वात् । अस्माभिरपि अविद्यायाः कार्यान्तरस्यैव अभ्युपगतत्वात् इति । *4,496* ननु तर्हीदमापन्नम् । गगनादिस्वरूपं साक्षिसिद्धम् । कालत्रयाबाध्यत्वं तु तस्य साक्षिप्रामाण्यग्राहकेणेति । प्रामाण्यस्यापि अबाध्यविषयतानतिरेकात् । tathàca"satyatvaü गगनादेश्च, इत्ययुक्तमित्यत आह- सर्वेति ॥ %% न्यायसुधा: अबाध्यत्वं गगनादीनामिति शेषः । साक्षिण एव हि साक्षिप्रामाण्यग्राहकत्वस्य वक्ष्यमाणत्वादिति भावः । यद्वा गगनादिस्वरूपं साक्षिसिद्धम्, तस्य त्रैकालिकाबाध्यत्वं तु तत्प्रामाण्यग्रहणद्वारा सिद्धयतीत्युक्तम् । इदानीं साक्षिणस्त्रैकालिकाबाध्यार्थगोचरत्वस्य वक्ष्यमाणत्वात्सार्वकालिकबाधाभावविशिष्टतयैव गगनादिग्राहकत्वमस्तीत्याह- सर्वकालेष्विति ॥ *4,497* ननु काल एव कुतः सिद्धः । येन सर्वकालेष्वबाध्यत्वं साक्षिणा प्रतीयत इत्यत आह- कालो हीति ॥ %% न्यायसुधा: सुषुप्तौ हीन्द्रियाणामुपरतत्वान्न बाह्यप्रत्यक्षानुमानागमानां तत्र प्रवृत्तिः । अस्ति तदापि कालप्रतिभासः । एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्त्युत्थितस्य परामर्शदर्शनात् न ह्यननुभूतस्य परामर्शो युज्यते, अतिप्रसङ्गात् । अतः परिशेषात्साक्षिवेद्य एवेति गम्यते । *4,498* अत्रायं प्रयोगः । कालः बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणवेद्यः, असत्स्वपि तेषु प्रतीयमानत्वात्, यद्यस्मिन्निति प्रतीयते तत्ततो ऽरिक्तप्रमाणवेद्यम् । यथासति चक्षुषि प्रतीयमानो गन्धस्तदतिरिक्तघ्राणवेद्य इति । *4,499* स्यादेतदेवम् । यदि सु(षु)प्तावनुभूयमानस्यायं परामर्शो भवेत् । नैतदस्ति । किन्तु तदैवातीतं सुषुप्तिकालमनुभूय तदातनो दुःखाभावो ऽनुमीयत इत्यत आह- अतीतेति ॥ %% न्यायसुधा: उत्थितस्य किं साक्षिणातीतकालानुभवमभ्युपगम्य सुखपरामर्शो निराक्रियते उत प्रमाणान्तरेण । आद्ये सिद्धं नः समीहितम्, परेणापि कालस्य साक्षिवेद्यतया अङ्गीकृतत्वात् । द्वितीये त्विदमुपतिष्ठते । असाक्षिगोचरौ साक्षीतरप्रमाणविषयौ । अथवा सौषुप्तिकप्रतीतिबलादस्तु वर्तमानकालस्य साक्षिवेद्यत्वम् । अतीतानागतकालयोस्तु साक्षिवेद्यत्वाभावात्कथं त्रैकालिकाबाध्यभावः साक्षिणा प्रपञ्चस्य सिद्धयतीत्यत आह- अतीतेति ॥ अपिपदेन साक्षिप्रतीताविति समाकृष्टते । कुत इत्यत आह- नेति ॥ साक्षीतरप्रमाणगोचरौ । प्रतीयते च । तस्मात्साक्षिगोचरावित्यर्थः । *4,501* तत्कथमेतदिति चेत् (न) / न तावत्पत्यक्षवेद्यः काल इत्युक्तम् । जातिबधिराणामपि प्रतिभासनात् नागमवेद्यो ऽपि । अनुमानमपि, कालमेव पक्षीकृत्य प्रवर्तते ऽन्यद्वा । नाद्य इत्याह- पक्षीकर्तुमिति ॥ %% न्यायसुधा: कालस्यासिद्धौ आश्रयासिद्धया, सिद्धौ सिद्धसाधनत्वेन पक्षीकर्तुमशक्यत्व(त्वात्)m । द्वितीये ऽप्येतदेवोत्तरम् । पक्षीकर्तुमशक्यत्वादित्युपलक्षणम् । व्याप्तिस्मरणपक्षधर्मताज्ञानयोरयोगादित्यपि द्रष्टव्यम् । कालप्रतीतिमन्तरेणेति शेषः । *4,503* तदेव प्रपञ्चयति- तदेतदिति ॥ %% न्यायसुधा: यस्मात्तदिति स्मृतिगोचरमेतदिति दृश्यं वा सर्वमपि साक्षिसिद्धेन कालेन खचितं सम्बद्धमेव वर्तते । तस्मात्तं कालं विना कालप्रतिभासं विना किञ्चिद्वयाप्त्यादिकं स्मर्तुं वा धर्म्यादिकं द्रष्टुमिति वा न शक्यमित्यर्थः । इदमुक्तं भवति । अनुभूतव्याप्तिकस्य पुंसो ऽनुभूयमाने स्मर्यमाणे वा धर्मिणि व्याप्यधर्मस्यानुभवात् स्मरणाद्वा प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षे ऽनुसन्धानमनुमानम् । तच्च व्यापकसम्बन्धप्रमितिलक्षणानुमितिकारणम् । स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते । अपि तु कालकलितमेव । तदिति हि स्मृतिरुत्पद्यते । न पुना रूपमित्येव तत्ता च पूर्वकालसम्बन्धितैव । एवमनुभवो ऽपि चक्षुरादिजन्यस्तावत् एतदिति जायते । अनुमानादिजन्यो ऽप्यभूदिति वा भवतीति वा भविष्यतीति वोदेति । एतत्त्वादिकं च न वर्तमानादिकालसम्बन्धित्वातिरिक्तं किञ्चित् । एतच्च सर्वानुभवसिद्धत्वान्नापलापमर्हति । न चैवं सति कालस्य चाक्षुषत्वादिप्रसङ्गः । साक्षिसिद्धविशेषणविशिष्टप्रत्ययोपपत्तेः । तथाच व्याप्त्यादिविषया अपि प्रतीतयो न कालाविशिष्टं स्वार्थं गोचचयितुं शक्नुवन्ति । तासामपीदं तदित्येवमाकारेणैवोत्पत्तेरिति । *4,504* ततः किमित्यत आह- तदिति ॥ %<... तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥ MAnuv_1,4.98cd //>% न्यायसुधा: तस्य कालस्य नित्यसिद्धेर्व्याप्त्यादिग्रहण एव साक्षिणा सिद्धत्वान्न कालानुमानस्यावसरो भवेत् अनिश्चिते ह्यर्थे न्यास्यावसरः । निश्चितविषयं तु सिद्धसाधनत्वात् परेषामाश्रयासिद्धम् अस्माकं त्वसङ्गतमिति । *4,505* एवं कालविषयाणि सर्वानुमानानि सामान्यतो निराकृत्य विशेषतो निराकरोति- तदेतदिति ॥ तथाहि । कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रत्ययलिङ्ग इति परेषां भाष्यम् । तदेवं केचिद्वयाचक्षते । अस्ति तावत्स्थविरे परो ऽयमिति प्रत्ययः । यूनि चापर इति । सो ऽयं दिक्कृतपरापरप्रत्ययविलक्षणत्वात् परापरव्यतिकरप्रत्ययः । तथा युगपदागतौ अयुगपदागतौ चिरेणागतः क्षिप्रमागतः इति प्रत्ययाः । (त) एते षट्प्रत्ययाः कालस्य लिङ्गानि । कथम् । स्थविरादिविषयेषु जायमानानामेषां कालमन्तरेण विषयानवकॢप्तेः । नहि द्रव्यादिकमेवैषामालम्बनम् । तत्प्रत्ययविलक्षणत्वादिति । एतदयुक्तम् । तथाहि । तदिति परमिति एतदपरमिति । युगपदादीनामुपलक्षणमेतत् । दृश्यं वा स्मृतिगोचरं (वा) प्रतीयमानमिति यावत् । तत्सर्वं साक्षिसिद्धेन कालेन खचितमेव वर्तते । तस्मात्तन्नित्यसिद्धेः नानुमानावसरो भवेत् । तस्मादित्यस्यैव विवरणं न तं विनेति । न शक्यं हीति सम्बन्धः । *4,506* एतदुक्तं भवति । परापरादि(विषयाः)प्रत्ययास्तावत् कालविशिष्टपिण्डविषयाः इति परेणैवोक्तम् । तथाच लिङ्गप्रतीतावेव लिङ्गिनः कालस्य स्फुरणात्कथं तेन तदनुमानम् । नहि दण्डिज्ञानेन दण्डो ऽनुमीयते । *4,508* अथ विशिष्टज्ञानत्वादिदं विशेषणज्ञानपूर्वकम् । विशेषणं च न कालातिरिक्तमस्तीत्यनुमीयते । तर्हि नेदं कालानुमानम् । किन्तु ज्ञानानुमानम् । तच्च सिद्धसाधनम् । साक्षिसिद्धकालविशिष्टप्रत्ययाभ्युपगमादिति । *4,509* अथ बलीपलितकार्कश्यादिना कालसम्बन्धे ऽनुमिते, विप्रतिपन्नं प्रति परापरादिप्रत्ययानां कार्यत्वेन निमित्तानुमानमिदं भाष्यमिति । मैवम् । शरीरावस्थया हि तस्य कालसम्बन्धो ऽनुमीयते, यत्किञ्चिद्द्रव्यसम्बन्धो वा । आद्ये किमस्मादनुमानात्प्राक्कालः सिद्धो ऽथवा नेति वाच्यम् । आद्ये तन्नित्यसिद्धेस्तस्य कालस्य प्रागनुमानान्नित्येन साक्षिणा सिद्धेः । द्वितीये चाप्रसिद्धविशेषणत्वान्नानुमानावसरो भवेत् । किञ्च वलीपलिता(कार्कश्य)दिशरीरावस्था कारणत्वेन कालानुमाने तन्नित्यसिद्धेस्तस्य कालसम्बन्धस्य नित्यं सर्वदा वलीपलितादिवैधुर्यदशायामपि सिद्धेर्नित्ये परमाणावपि सिद्धेर्बाधितविषयत्वेन नानुमानावसरो भवेत् । अथ बहुकालसम्बन्धो ऽनुमीयते । तन्न । बहुत्वं हि कालस्य किं परमाणूनामिव सहैव, उत क्रियाणामिव पूर्वापरभा(वित्वे)वेन । नाद्यः । तत्सम्बन्धस्यापि नित्यसिद्धेः नेतरः (नोत्तरः) तस्य कालस्य नित्यसिद्धेः । नित्यतयाङ्गीकृतत्वात् । न द्वितीयः । तस्य नित्यसिद्धेः सिद्धसाधनत्वात् । अथ परिशेषादितरनिषेधः करिष्यत इति चेन्न । परिशेषावधारणानुपपत्तेरिति । *4,515f.* अन्ये तु व्याचक्षते । बहुतरणिपरिस्पन्दान्तरितजन्मत्वं परत्वम् । अल्पतरसौरसञ्चारान्तरितजन्मत्वं चापरत्वम् । एकतपनप्रचारविशिष्टत्वं यौगपद्यम् । अनेकतद्विशिष्टत्वमयौगपद्यम् । बहुक्रियाविशिष्टत्वं चिरत्वम् । कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम् । तत्प्रत्ययैः कालो ऽनुमीयते । तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययोत्पत्तौ स्वप्रत्यासत्तिमपेक्षन्ते । स्वरसतो ऽप्रत्यासन्नत्वे सति विशिष्टव्यवहारजनकत्वात् । चन्दनसौरभवत् । परम्परसम्बन्धिनश्च साक्षात्सम्बन्धविरहे सति सम्बन्धित्वात् । पटसंसृष्ट(सम्बन्धि)नीलिमवत् । अतः पिण्डतपनपरिस्पन्दयोः संयुक्तसंयोगिसमवायात्मनि परम्परासम्बन्धे यद्द्रव्यं निमित्तं स काल इति । *4,520* एतदप्यसत् । घटशून्यं भूतलमित्यादिवत्स्वभावप्रत्यासत्त्यैव विशिष्टप्रत्ययोपपत्तेः । अन्यथा अभावे परापरयौगपद्यादिप्रत्ययानुपपत्तिप्रसङ्गात् । दृश्यते च युगपदुत्पन्नावभावावित्यादिप्रत्ययः । अत्र सम्बन्धे बाधकाभावान्नैवमिति चेन्न । अन्यसमवेतत्वस्यैव बाधकत्वात् । उपनायकद्रव्यान्तरकल्पनया तदुपपत्तिरिति चेत् । तर्हि भूतलघटाभावयोस्तृतीयसम्बन्धकल्पनयोपपत्तौ बाधकाभावात् । स्वारसिकसम्बन्धेनैव विशिष्टप्रत्ययोपपत्तौ किमप्रतीयमानसम्बन्धकल्पनया इति चेत् । तर्हि तथैव परापरादिविशिष्टप्रत्ययोत्पत्तौ किमप्रतीयमानद्रव्यकल्पनयेति समानम् । तदिदमुक्तम् तेषां विशिष्टप्रत्ययानां नित्यसिद्धेर्द्रव्यान्तरकल्पानां विना स्वभावादेव सिद्धेः द्रव्यान्तरानुमानावसरो न भवेदिति । तदनेन स्वरसतो ऽप्रत्यासन्नत्वे सतीति विशेषणासिद्धिः । विशिष्टव्यवहारजनकत्वमात्रस्य चानैकान्त्यमुक्तं भवति । *4,524* ननु विषम उपन्यासः । भूतलाभावयोरस्ति सान्निध्यम् । तेन सम्बन्धाभावे ऽपि भविष्यति विशिष्टव्यवहारः । दर्शनस्य दुरपह्नवत्वात् । सम्बन्धान्तरकल्पनस्य च व्यर्थत्वात् । नच तरणिपरिस्पन्दानां पिण्डसान्निध्यमस्ति । ततो भवितव्यं मध्ये द्रव्यान्तरेणेति । मैवम् । विनापि सान्निध्येन घटज्ञानमिति विशिष्टप्रत्ययदर्शनात् । किञ्चाभावस्यापि न भूतलसान्निध्यं परपक्षे किमपि पश्यामः । अस्तु वा तपनपरिस्पन्दानां पिण्डं प्रत्युपनायकं द्रव्यान्तरम् । तच्च पृथिव्यादिकं किं न स्यात् । तपनपिण्डाभ्यामसंसर्गान्नेति चेन्न । एकैकस्याव्यापकत्वे ऽपि बहूनां संयुक्तसंयोगभूयस्त्वेन क्रियोपनायकत्वोपपत्तेः । नच तरणिपिण्डान्तकाले तानि न सन्त्यनुपलम्भादिति वाच्यम् । सूक्ष्माणां कल्पनीयत्वात् । नच विनिगमनायां कारणाभावः । संशये ऽपि परिशेषावधारणानुपपत्तेः । धर्मिकल्पनातो धर्मकल्पनस्य लघीयस्त्वात् । आकाशो वा किं न स्यात् । न स्यात् । विशेषगुणवत्त्वात्पृथिव्यादिवदिति चेन्न । विशेषणगुणवतो ऽपि नीलद्रव्यस्य पटे नीलिमोपसङ्क्रामकत्वदर्शनात् । सूर्यगत्युपनायकत्वं च द्रव्यस्वरूपं वा अतीन्द्रियशक्तिर्वा सहकारिशक्तिर्वा । नाद्यः । द्रव्यमात्रे प्रसङ्गात् । न द्वितीयः । अनभ्युपगमात् । तृतीये('पि) किं तद्वयापकत्वं वा, विशेषगुणविरहो वेति व(विवे)क्तव्यम् । ##-(6) *4,528* वयं तु ब्रूमः । व्यापकत्वमेव तदिति । अन्यथा मनसो ऽपि तत्प्रसङ्गात् । व्यापकत्वस्य प्रयोजकतायामात्मनो ऽपि तत्प्रसङ्ग इति चेन्न । तद्वयापकत्वाभावस्य वक्ष्यमाणत्वात् । व्यापकत्वे ऽप्यनिष्याभावात् । क्रियोपनायकत्वं खल्वान्तरालिकस्य द्रव्यस्य नोभयसंयोगातिरिक्तं किञ्चित् । तदेकस्येवानेकेषामपि समानम् । यद्याकाशं(þ) स्वसम्बन्धेनान्यगतं धर्मम् अन्यत्र सङ्क्रामयेत्, तदा सर्वं सर्वत्र सङ्क्रामयेत् अविशेषादिति चेन्न । नियतोपसङ्क्रामकत्वस्यैव कल्पनीयत्वात् । गुर्वी हि धर्ममात्रकल्पनातो धर्मिकल्पना । अन्यथा काले ऽपि समानः प्रसङ्गः । *4,530* तत्सिद्धयसिद्धिभ्यामनवसरदुःस्थत्वमिति चेन्न । भावानवबोधात् । विशिष्टप्रत्ययदर्शनानन्तरं बहवः पक्षाः प्राप्नुवन्ति । किमयं स्वरसम्बन्धनिबन्धनः किं वा अतिरिक्तसम्बन्धाधीन इति । द्वितीये ऽपि किं साक्षात्सम्बन्धो ऽत्र निमित्तमुत द्रव्यान्तरकृत इति । उत्तरत्राप तद्द्रव्यं प्रसिद्धेष्वन्यतमं वा भवत्वन्यद्वेति । सर्वत्र बाधकानि पर्यालोचयन्प्रसिद्धद्रव्येषु यद्बाधकं पश्येत्तदप्रसिद्धे ऽपि कल्प्यमाने कथं नानुसन्दध्यात् । अनुसन्दधानश्च तत्स्वाभाव्येन परिहारं चिन्तयन्कल्पनागौरवव्यसनमपहाय लघीयांसमेव पक्षं न कथं(वा) रोचयत इत्यस्यार्थस्य विवक्षितत्वात् । पर(प्र)सिद्धत्वेन प्रसङ्गस्य न दोष इत्यस्याप्ययमेवाभिप्रायः । *4,534* किञ्चायं प्रसङ्गो वस्तुतः साधुः अथाभासः । नाद्यः । कालप्रतीत्युत्तरकालं व्याप्तिभङ्गात् । द्वितीये कथमाकाशस्य क्रियोपनायकत्वं त्याजयेत् । अन्यथा जातिनिराकरणमपि न स्यादिति । अस्तु वाऽकाशस्य विशेषगुणवतः क्रियोपनायकत्वाभावः दिशस्तु स्यात् विशेषगुणशून्यत्वात् व्यापकत्वाच्च । तस्याः संयोगोपनायकत्वेन सिद्धत्वान्नेति चेन्न । उभयोपनायकत्वे ऽपि बाधकाभावात् । सहकारिभेदेन च व्यवस्थिताव्यवस्थितप्रतीतिजनकत्वं कल्प्यतां लाघवादेव । अन्यथा काले ऽपि भेदकल्पनाप्रसङ्गादिति । तदिदमुक्तम् । तस्य विशिष्टप्रत्ययस्य नित्येन नियतेन प्रसिद्धेनैव पृथिव्यादिना सिद्धेर्नाप्रसिद्धे द्रव्ये ऽनुमानावसरो भवेदिति । *4,538* अन्ये तु परम्परशब्दाभ्यां परत्वापरत्वे गुणौ युवस्थविरपिण्ड(वर्तिनौ)गतौ आचक्षते । तौ असमवायिकारणसंयोगाश्रयतया निमित्तकारणापेक्षाबुद्धिसम्पादकतया वा कालमनुमापयत इति । तदप्युक्तन्यायेन निरस्तमिति । *4,542* किञ्च परापरादिप्रत्ययानां सूर्यगतयो वा परा(त्वा)परत्वे वा यद्यालम्बनं तदा अस्तु कालानुमानम् । न चैतदस्ति । कालभेदानामेव विशेषणतया प्रतीतेः । तथाहि । परो ऽयमित्यादि प्रयुक्तवन्तः को ऽस्यार्थ इति पृष्टाः लौकिकाः परीक्षिकाश्च बहुकालीन(नो ऽयमित्यादि) इति व्याचक्षाणा दृश्यन्ते । तत्र कालस्वरूपं साक्षिसिद्धम् । तद्बहुत्वादि च क्वचित्साक्षिणा क्वचिदनुमानादिना च ज्ञायत इति । एतदप्युक्तम् तदेतदिति श्लोकाभ्याम् । अनयैव दिशा दिशो ऽपि परापरप्रत्ययादिलिङ्गत्वं निराकर्तव्यम् । *4,544* त(मे)देतं चिरन्तनं पन्थानमरोचयमाना नवीनास्तु दिक्कालयोरन्यथानुमानमाहुः । विवादाध्यासितं कार्यं विशेषगुणरहितद्रव्याभ्यां जन्यते कार्यत्वात् अन्तःकरणद्वयसंयोगवदिति । (e)तद(प्य)युक्तम् । साध्ये बहुवचनप्रयोगे(क्षेपे)'तिप्रसङ्गात् । नच दृष्टान्ताभावः । अन्तःकरणगतबहुत्वस्य सत्त्वात् । न चान्तःकरणद्वयसंयोगे प्रमाणमस्ति, मनो मनसा संयुज्यते मूर्तत्वाच्छरीरवदिति च आकालिके विद्यदादौ सन्दिग्धव्यभिचारम् । *4,547* अपर आह । परममहत्परिमाणं द्रव्यचतुष्ययवृत्ति परिमाणत्वादणुत्ववदिति । अत्र यद्याकाशात्म(गत)परिमाणपक्षीकारस्तदा सिद्धसाधनम् आत्मनां बहुत्वात् । आत्मत्वेनैक्यमुपादाय प्रयोगे ऽपि बाधः । परिमाणद्वयस्य द्रव्यचतुष्ययवृत्तित्वायोगात् । एकैकद्रव्यवृत्ति खलु परिमाणम् । अत एव न कालादिगतस्य पक्षीकारः । आश्रयासिद्धिश्चाधिका । *4,548* परममहत्परिमाणसामान्यं विशेषगुणशून्यद्रव्याधिकरणानेकव्यक्तिवृत्ति परिमाणतारतम्यविश्रान्तिविषयजातित्वात् अणुपरिमाणवृत्तिजातिवत् इति चानुपपन्नम् । परममहत्परिमाणसामान्यं हि परिमाणत्वं वा तदवान्तरजातिर्वा । आद्ये मनःसिद्धयाप्यस्य सम्भवेनार्थान्तरता । सामान्यस्याप्यनेकवृत्तिताया निराकरिष्यमाणत्वेन बाधाश्रयासिद्धी च । न द्वितीयः । तस्याः (तस्य) निराकरिष्यमाणत्वात् । वर्णसिद्धया अर्थान्तरत्वाच्च । अनेकपदस्थाने बहुपदप्रक्षेपे अतिप्रसङ्गाच्च । अस्तु कालस्य दिशश्च बहुत्वम्, आत्मवदुपसङ्ग्राहकैक्येन द्रव्याणां नवत्वोपपत्तिरिति चेत्तर्हि दिशा कालेन वा साध्यपर्यवसाना(सम्भवा)दुभयसाधकत्वमस्य न स्यात् । मा भूदिति चेन्न । अनेकपदवैयर्थ्यात् । अन्यतरसाधने ऽन्यतरेणार्थान्तरताप्रसङ्गात् । हेतुदृष्टान्तयोश्चानुपपत्तिर्वक्ष्यत इत्यलं पल्लवेन । *4,554* गगनादेःसकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वं साक्षिसिद्धमित्युक्तमर्थमुपसंहरन्विवृणोति- अत इति ॥ %% न्यायसुधा: न विद्यते दोषः कारणं यस्य ज्ञानस्य तेन प्रतीतस्य विषयीकृतस्यादोषेण प्रत्यक्षादिना वा प्रतीतस्य गगनादेः प्रपञ्चस्य सत्यत्वं त्रैकालिकाबाध्यत्वं साक्षिणा मतं सिद्धम् । प्रामाण्यग्रहणादिनेति शेषः । *4,555f.* अयम(त्रा)भिप्रायः । आकाशकालदिगात्ममनांसि सुखादयश्च साक्षात्साक्षिसिद्धाः । तदितरे तु पदार्था यथास्वम्(यथायथम्) इन्द्रियलिङ्गशब्दगम्याः । ज्ञानं च भावाभावलक्षणं स्वविषयं सत्त्वेनैवावगाहते, नासत्त्वेन, नाप्युदासीनेन रूपेण । नचैवं घटो ऽस्ति घटो नास्तीतिप्रत्ययानुपपत्तिः पौनरुक्त्याद्वयाघाताच्चेति युक्तम् । घटो ऽस्तीति देशकालविशेषसम्बन्धिसत्ताविषयत्वात्, क्वचिद्विपरीताकाङ्क्षाव्यवच्छेदाथर्त्वात्, क्वापि व्याख्यानव्याख्येयभावात् । नास्तीत्यस्य च देशकालविशेषसम्बन्धिसत्ताप्रतिषेधपरत्वात् । नहि सता सकलदेशकालसता भवितव्यमिति नियामकमस्ति । ज्ञानगतं च याथार्थ्यलक्षणं प्रामाण्यं ज्ञानग्राहकेणैव गृह्यते । ज्ञानग्राहकश्च साक्षीत्यविवादं वादिप्रतिवादिनोः । तथाच साक्षिणा ज्ञानप्रामाण्यं गृह्णता तद्विषयस्य सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वमेव गृहीतं भवति । यदि हि ज्ञानगोचरस्य नित्यस्य वा अनित्यस्य वा सर्वगतस्य वा असर्वगतस्य वा अर्थस्य स्वदेशकालप्रकारोपाधावसत्त्वाऽवेदनलक्षणो बाधः स्यात्, को ऽर्थस्तदा ज्ञानप्रामाण्यं साक्षिणा प्रमितमित्यस्येति । यदि तर्हि ज्ञानस्वरूपग्राहकः साक्षी तत्प्रामाण्यमपि गृह्णन्प्रपञ्चसत्यतां निश्चिनुयात्, शुक्तिरजतादिज्ञानस्वरूपग्राहको ऽपि स एवेति तत्प्रामाण्यमपि गृह्णन् शुक्तिरजतादिकमपि सत्यं व्यवस्थापयेत् । नच शुक्तिरजतादिज्ञानानां प्रामाण्यमेव नास्ति, किं साक्षिणा गृह्यताम् इति युक्तम्, प्रपञ्चगोचराणामपि ज्ञानानां प्रामाण्याभावात्किं साक्षिरा गृह्यत इत्यपि वक्तुं शक्यत्वात् । तस्मात्साक्षिणा प्रपञ्चसत्यतासिद्धिमभिलषता ज्ञानग्राहकस्य साक्षिणः प्रामाण्यग्राहकत्वं स्वभाव इति वक्तव्यम् । तथा चोक्तो ऽतिप्रसङ्ग इत्यत उक्तम्- अदोषेति ॥ *4,562* अयमर्थः । न साक्षी ज्ञानं गृह्णन्प्रमाणमेवैतदिति गृह्णाति । किन्तर्ह्य(त्व)दोषं चेत्प्रमाणं सदोषमप्रमाणमिति व्यवस्थया । यदा त्वर्थित्वेन प्रामाण्यं निर्दिधारयिषितं तदा सजातीयविजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया दोषभावं निश्चित्य प्रामाण्यमवधारयति दोषदशर्ने त्वप्रामाण्यम् । प्रपञ्चप्रतीतेश्च प्रयत्नेनान्विष्यापि दोषमपश्यन्प्रामाण्यमेवावधारयतीवति तत्सत्यत्वं साक्षिसिद्धम् । नचैवम् शुक्तिरजतादीनाम् । दोषाप्रतीतिदशायां प्रामाण्यानवधारणात्, तत्प्रतीतौ त्वप्रामाण्यनिश्चयात् । ननु शुक्तिरजतादिज्ञानस्यापि प्रामाण्यं निर्धार्यत एव । कथमन्यथा निःशङ्का प्रवृत्तिरिति चेत् । सत्यम् । नासौ साक्षिरूपावधारणा । अपि तु मानसीति वक्ष्यामः । मनसश्च दोषसंसर्गसम्भवेन न तावता प्रामाण्यसिद्धिरिति । *4,564* ननु यदि परीक्षासहकृतःसाक्षी ज्ञानप्रामाण्यं गृह्णीयात् तदानवस्था स्यात् । परीक्षापि हि स्वयं प्रमाणत्वेनावधृता परप्रामाण्यावधारणायालम् । नान्यथा । तथाच तत्रापि परीक्षान्तरमवतरणीयमिति । किञ्च साक्षिणो ऽप्यनवधृतप्रमाणभावस्य स्वयं दुःस्थस्य न परप्रामाण्यावधारणसमार्थ्यमिति तत्प्रामाण्यावधारणाय परीक्षान्तरापेक्षा ग्राहकान्तरापेक्षा चेत्यनवस्थैवेत्यत आह- परीक्षादेश्चेति ॥ %% न्यायसुधा: आदिपदेन साक्षी गृह्यते । चस्त्वर्थः । सत्यत्वं यथार्थत्वम् । तेन साक्षिणैव केवलेन न तु परीक्षायुक्तेन(सहकृतेन) / हिशब्दो ऽस्यार्थस्यानुभवसिद्धत्वं द्योतयति । तस्मान्नानवस्थेति हेतौ वा । *4,566* एतदुक्तं भवति । दोषाभावावधारणार्थं न्यायानुसन्धानं हि खलु परीक्षा । सन्दिग्धश्चार्थो न्यायविषयः । सन्देहश्चोभयकोटिप्रापकसद्भावे भवति । एवञ्च यत्र यत्र दोषसम्भावनया तत्सन्देहस्तत्र तत्रैव परीक्षापेक्षा नान्यत्र । नच सर्वत्र दोषसन्देहो ऽस्ति । साक्षिसिद्धे ऽर्थे तत्प्राप्त्यभावात् । अतो न तावत्परीक्षानवस्था । तथाहि । अस्त्यत्र पुरतः पानीयमिति वाक्यं श्रुतवतो भवति सन्देहः किमिदं विपर्ययादिमूलमुत नेति । पुरुषवचसामुभयथा दर्शनात् । तत एवार्थे सन्दिहानः प्रत्यासीदन् रूपविशेषादिनानुमिनोति पानीयमेतदिति । तत्रापि भवति संशयः । किमिदमनुमानमुताभासम्(स) इति । व्याप्त्यादिग्राहिणां याथार्थ्यायाथार्थ्योपलम्भात् । प्रत्यासन्नश्चोदकाभ्यवहारानन्तरं रसविशेषाणानुमायापि पूर्ववत्सन्दिग्धे । पीतोदकस्तूदन्यादिनिमित्तदुःखाभावं सुखं चानुभवन्न तत्र संशेते । सुखादौ तदभावे च साक्षिसिद्धे कदाप्यन्यथाभावाद्यनुपलम्भात् । नच प्रतीतत्वसामान्येन तत्रापि संशयः । विशेषनिष्ठस्य निश्चायकस्य सद्भावात् । अन्यथा संशयानुच्छेदेन व्यवहाराभावप्रसङ्गात् । संशयाभावे च न तत्पूर्विका परीक्षेति कुतो ऽनवस्था । अत एव साक्षप्रामाण्यावधारणे परीक्षानवस्थापि परिहृता । ग्राहकानवस्था तु नास्त्येव । साक्षिणः स्वप्रकाशत्वेन स्वप्रामाण्यग्राहकत्वात् । *4,568f.* एतावानत्र विशेषः । इन्द्रियलिङ्गशब्दजन्येषु ज्ञानेष्वनादौ संसारे द्वयीं गतिमनुसन्दधत्साक्षी न सहसैव प्रमाणमेतदिति निश्चेतुं शक्नोति । किन्तु दाषाभावनिश्चयद्वारैव । दोषाभावं च न स्वयम्(एव) अवधारयितुमीष्ये । (अपि) किं तु परीक्षासहकृत एव । परीक्षायां चेन्द्रियलिङ्गशब्दजायां पूर्वन्यायेन परीक्षान्तरमनुसरति यावत्साक्षात्स्वविषये सुखादाववतरति । नच स्वात्मन्यनेन कदाप्यन्यथाभावो ऽवगत इति सन्देहाभावात्परीक्षानुसरणान्निवर्तते । नहि ज्ञानस्वरूपं प्रामाण्यं च विषयीकर्तुं स्वमहिम्नैव शक्नोति । तस्य तु मानस्या दोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबद्धा । अतो व्यवस्थैव तत्स्पृशति । न त्ववधारणस्येष्ये । परीक्षया च प्रतिबन्धे ऽपगते निजयैव शक्त्या प्रामाण्यमवधारयति । नचास्य व्युत्पादनस्याप्रामाण्ये ऽपि समत्वात्तस्यापि स्वतो ग्रहणमिति वाच्यम् । वैषम्यात् । प्रामाण्यावधारणे हि परीक्षायाः प्रतिबन्धकनिवर्तकत्वमात्रं शक्यते ऽवधारयितुम् । प्रतिबन्धकरहिते साक्षिप्रामाण्यग्रहे तदनपेक्षणात् । सहकारित्वे हि सर्वत्र तदपेक्षा स्यात् । तथा चानवस्थेत्युक्तम् । अन्यथा कारणत्वं व्याहन्येत । न चाप्रामाण्यं क्वापि परीक्षानपेक्षेण साक्षिणा निश्चितचरम् । येन प्रतिबन्धकनिवर्तकत्वं तस्याः प्रतीमः । किन्तु सार्वत्रिकत्वात्कारणत्वमेव । प्रतिबन्धकस्य सार्वत्रिकत्वादन्यथासिद्धं सार्वत्रिकत्वमिति चेन्न । प्रतिबन्धकनिवृत्तावप्रामाण्यग(हे)हणे च परीक्षायाः कारणत्वोपपत्तेः । एवं सति गौरवमिति चेन्न । विशेषावधारणाया अशक्यत्वस्यैव कल्पकाभावात् । तथापि परीक्षान्वयव्यतिरेकानुविधायि(यक)त्वस्यान्यथासिद्धिः शङ्कयत इति चेत् (न) / प्रतिबन्धकस्य सार्वत्रिकतायाः क्वाप्यदर्शनेनान्यथासिद्धिशङ्कानिरासात् । अन्यथा सर्वत्र सहकारिणां तथात्वं स्यात् । यदि ज्ञानग्राहकातिरिक्तस्य यथाकथमपि प्रवेशात्प्रामाण्यस्य परतस्त्वमिति मतम्, तदा साक्षिण एव स्वतःप्रामाण्यमन्यस्य परत इत्यङ्गीकारे ऽपि न कश्चिद्विरोध इति सङ्क्षेपः । विस्तरस्तु स्वयम्(एव)आचार्येण वक्ष्यते । *4,573* अथ मतम् । साक्षी प्रत्यक्षादीनां प्रामाण्यं गृह्णन्नपि कतिपयकालकतिपयपुरुषसम्बन्धिबन्धिवैधुर्यरूपमेव । न पुनरस्य कदाचित्कुत्रापि केनापि स्वार्थव्यभिचारो न भविष्यतीत्येवंरूपम् । तत्कथं तेनात्यन्तिकबाधाभावलक्षणं सत्यत्वं विश्वस्य सिद्धयेदित्यत आह- अन्यथेति ॥ %% न्यायसुधा: साक्षिणः सर्वथा बाधवैधुर्वलक्षणप्रामाण्याग्राहकत्वे विश्वस्य पूर्णस्य ब्रह्मणो ऽपि प्रपञ्चवद्विनिवृत्तिः किं कस्मान्न शङ्कयते । निवर्तकाभावादित्यत उक्तम्- अकस्मादिति ॥ ननु ca"satyaü ज्ञानम्'"तत्सत्यम्' इत्यादिश्रुत्या, ब्रह्म न निवृत्तिमत् अज्ञानतत्कार्यातिरिक्तत्वात् इत्याद्यनुमानेन, निरधिष्ठानकस्यासाक्षिकस्य भ्रमस्य, निरवधिकस्य बाधस्य चादर्शनात्प्रपञ्चारोपाद्यन्यथानुपपत्त्या, ब्रह्मणःसत्यतावगमात्तन्नेत्यत उक्तम्- श्रुतीति ॥ एतेषामपि प्रमाणानां प्रत्यक्षादीनामिव विनिवृत्तिः शङ्कयतामित्यर्थः । एतदुक्तं भवति । "प्रपञ्चविषयाणां प्रत्यक्षादिप्रमाणानां नात्यन्तिकं प्रामाण्यं साक्षी गृह्णाति । किन्तु तात्कालिकमेव' इति वदन्वक्तव्यः । साक्षिणः किमात्यन्तिकप्रामाण्यग्रहणे शक्तिरस्त्युत नास्ति । आद्ये कथं प्रपञ्चविषयाणां प्रत्यक्षादीनां प्रामाण्यमात्यन्तिकं न गृह्णीयात् । द्वितीये ब्रह्मणः सत्यताप्रतिपादकानां श्रुत्यादीनामपि नात्यन्तिकं प्रामाण्यं गृह्णीयात् । तथाच न ब्रह्मणो ऽबाध्यत्वमात्यन्तिकं सिद्धयेत् । ततश्च साधकबाधकप्रमाणाभावात्तस्यापि बाधः शङ्कयेत । एवंच तज्ज्ञानमपि न तत्त्वज्ञानमिति न तदर्थः प्रयत्नः स्यात् । अथ क्वचिच्छक्तिः क्वचिन्नेति ब्रूयात्तदा नियामकं वाच्यमिति । *4,574* ननु यदि ब्रह्म बाधार्हं स्यात्तर्हीयता कालेन कुतो न निवृत्तम् । तस्मादितःपूर्वं बाधरहितत्वान्नोत्तरत्रापि बाधः शङ्कयत इति चेन्न । उक्तोत्तरत्वात् । अस्या अप्युपपत्तेः साक्षिग्राह्यप्रमाणभावाया आत्यन्तिकप्रामाण्यासिद्धेः । अन्यथा प्रपञ्चग्राहिणां प्रत्यक्षादीनामपि तथात्वस्यानिवारणात् । व्यवस्थापकाभावात् । दूषणान्तरमाह- इतःपूर्वमिति ॥ %% न्यायसुधा: तथाभावात् निवृत्त्यभावात् । यदि ब्रह्मणो निवृत्तिनर् शङ्कयत इति सम्बन्धः । तर्हीत्यध्याहारः । गतिर्निवृत्तिः स्यादिति शेषः । अयमाशयः । इतःपूर्वमनिवृत्तत्वादिति किं ब्रह्मणो निवृत्त्यभावे सम्भावनोक्ततानुमानम् । नाद्यः । सम्भावनाया अपि संशयरूपत्वेन शङ्कानिवारणासामर्थ्यात् । न द्वितीयः । तथा सति संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् । न हीतःप्राङ्मूलाविद्या निवृत्ता । अन्यथा तस्यामेव व्यभिचारःस्यादिति । किञ्च शुक्तिरजतादिकं प्रागनिवृत्तमेव निवर्तते । निवृत्तस्य निवृत्त्ययोगात् । अतो विरुद्धता च । *4,578* अन्यथेत्याद्यन्यथा व्याख्यायते । अन्यथा साक्षिणः प्रपञ्चग्राहकप्रत्यक्षाद्यात्यन्तिकप्रामाण्याग्राहकत्वे, विश्वस्य वियदादेरुत्तरक्षण एव निवृत्तिर्विनाशः किं न शङ्कयते । तथाच सर्वप्रवृत्तिविलयः स्यात् । परमेश्वरसञ्जिहीर्षाद्यभावादित्यत उक्तम्- अकस्मादिति ॥ (अनु-1117 पृष्ठे द्रष्टव्यम् । ) नन्वीश्वरेच्छयैव श्रुतिस्मृतीतिहासपुराणानि प्रपञ्चप्रलयं प्रतिपादयन्ति, विश्वविनाशो न निर्हेतुको विनाशत्वात्पटनाशवदित्यनुमानमपि । तत्कथमेवं शङ्कयत इत्यत उक्तम्- श्रुतीति ॥ प्रमाणानां निवृत्तिर्नामात्यन्तिकप्रामाण्याभावः । तात्पर्यं पूवर्वत् । ननु प्रागितो न प्रपञ्च(वि)लयो ऽकस्मादभूत् । तत्कथमुत्तरत्रापि शङ्कयेत इत्यत (उक्तम्) आह- इतः पूर्वमिति ॥ किमत्र यत्पूर्वं नाभूत्तदुत्तरत्रापि न भविष्यतीति व्याप्तिः, किंवा यत्पूर्वं न निर्हेतुकं विनष्टं न तदुत्तरत्रापि तथा विनाशवदिति, यद्वा यन्निर्हेतुकं न तद्भविष्यतीति व्याप्तिः, पूर्वोक्तिस्तु तदुपपादनायेति । नाद्यः । संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् । न द्वितीयः । संसारनिवृत्तिप्रसङ्गात् । तथाहि । विद्या संसारनिवृत्तिहेतुः । साप्यविद्यात्मकत्वात्संसृतिरेव । नच तस्या निवर्तकान्तरमस्ति । तथाचाकस्मात्किमपि न निवर्तत इत्यङ्गीकारे नो संसृतेर्गतिः । विद्या स्वयमेव स्वनिवृत्तिहेतुरविद्यामात्रविरोधित्वादिति चेन्न । एवं तर्हि प्रपञ्चो ऽप्युत्तरक्षणे (स्वयमेव) निवर्तिष्यत इति शङ्का स्यात् । अत एव न तृतीयो ऽपीति । *4,581* उक्तमेवार्थं विवृणोति- वाक्येति ॥ %% न्यायसुधा: अथवा नो संसृतेर्गतिरित्युक्तम् । संसारगतेः श्रुत्यादिसिद्धत्वात् । तदसिद्धया च हेतोर्विशेषणादित्यत आह- वाक्येति ॥ ब्रह्मणो ऽपि निवृत्त्याशङ्कायामापादितायां यदि परो वाक्यानुमादितो निवृत्त्यभावनिश्चयः स्यादिति ब्रूयात्, यदि वा आकस्मिकोत्तरक्षणे प्रलयशङ्कापादने वाक्यानुमादितः परमेश्वरेच्छादिनैव स्यादिति मन्येत, यदि च वाक्यानुमादितः संसारनिवृत्तिः स्यादिति वदेत्, तदा तस्य वाक्यादेः प्रामाण्यं केन निश्चितमिति वक्तव्यम् । साक्षीतरेणेत्यङ्गीकारे ज्ञानस्य साक्षिवेद्यत्वेन परतः प्रामाण्यग्रहापत्तेः साक्षिणैवेति वक्तव्यम् । *4,583* ततः किमिति चेत् । साक्षी किं ब्रह्मसत्यत्वादिप्रतिपादकानां वाक्यादीनां प्रामाण्यं तात्कालिकमेव गृह्णाति किंवाऽत्यन्तिकम् । आद्ये न तेन ब्रह्माबाध्यत्वादिसिद्धिरिति नोक्तशङ्कानिवृत्तिः । द्वितीये त्वाह- तत्प्रामाण्यमिति ॥ %% न्यायसुधा: यथाशब्दस्यात्रोत्तरत्र च सम्बन्धः । तस्य ब्रह्मसत्यत्वादिप्रतिपादकवाक्यादेः प्रामाण्यं यथा साक्षी वर्तमानकालीनं स्थापयति गृह्णाति । एवमेव सर्वकालेष्वपि स्थैर्येण गृह्णाति । हिशब्दः परप्रसिद्धिद्योतकः । स्थैर्यमेव विवृणोति । व्यभिचारं बाधम् अपोह्य निराकृत्यैवेति । न केवलं ब्रह्मसत्यत्वत्वादिवाक्यादिप्रामाण्यं साक्षी तात्कालिकं गृह्णाति किन्त्वात्यन्तिकमेवेत्यर्थः । *4,584* अथवा यथाशब्दस्योत्तरेणैव सम्बन्धः । स्थापयत्यान्तिकमेव गृह्णातीत्यर्थः । अस्यैव विवरणमेवमेवेति । इतिशब्दो ऽध्याहार्यः । सर्वकालेष्वपीदमेवमेव न कदापि विषयापहारलक्षणं बाधमाप्नोतीति व्यभिचारमपोह्य तत एव स्थैर्येण गृह्णातीति । यद्वैवंशब्दः समुच्चये । साक्षी ब्रह्मादिविषयवाक्यादिप्रामाण्यं स्थापयत्यात्यन्तिकं गृह्णाति । अत एव तद्विषयमपि ब्रह्मादिकं सर्वकालेष्वपि स्थैर्यादतिशयेन व्यभिचारमपोह्यैव स्थापयतीति । प्रामाण्या(त्यन्तिकत्वा)न्तर्गतत्वाद्विषयाबाध्यताया इति हिशब्दाथर्ः । एवमिति दार्ष्यान्तिकोक्तिः । अयं साक्षी यदि तत्सत्यमित्यादिप्रमाणप्रामाण्यमात्यन्तिकं गृह्णन् तद्विषयस्य ब्रह्मादेस्त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तर्हि तथैव विश्वविषयस्याक्षजादिज्ञानस्यात्यन्तिकं प्रामाण्यं गृह्णन् तदन्तर्गतां विश्वस्याबाध्यतामपि स्थापये(देव)t अविशेषादिति समुदायार्थः । *4,586* ननु गृह्णात्वात्यन्तिकं प्रामाण्यमक्षजादीनां साक्षी । तस्य तथात्वं तु कुतः । ततश्च न विश्वसत्यतासिद्धिरित्यत आह- निर्दोषेति ॥ %<... निर्दोषज्ञानशक्तितः ॥ MAnuv_1,4.103d //>% न्यायसुधा: साक्षिणो निर्दोषज्ञानरूपत्वशक्त्या तथात्वमपि सिद्धयति । अन्यथा ब्रह्मसत्यत्वाद्यपि न सिद्धयेत् । यद्वा तत्सत्यमित्यादेरात्यन्तिकं प्रामाण्यं गृह्णाति साक्षी, विश्वविषयस्याक्षजादेस्तु तात्कालिकमेवेति किं न स्यादित्यत आह- निर्दोषेति ॥ अयमर्थः । तत्सत्यमित्यादिज्ञानस्यात्यन्तिकं प्रामाण्यं गृह्णाति साक्षीत्यत्र किं निमित्तम् । ज्ञानं गृह्णन् तस्य निर्दोषतायां प्रामाण्यमपि गृह्णातीति साक्षिणः स्वभावो ऽयमिति चेत् । कथं तर्ह्यक्षजादेरपि आत्यन्तिकं प्रामाण्यं न गृह्णीयात् । तस्यापि निर्दोषज्ञानरूप(त्व)शक्तिसद्भावादिति । अथवा किं साक्षी कुत्रापि प्रामाण्यमात्यन्तिकं ग्रहीतुं न शक्नोति । किंवा क्वचिच्छक्तः क्वचिदशक्तः । आद्यस्योत्तरम्- अन्यथेत्यादि । द्वितीयस्योत्तरम्- वाक्येति ॥ *4,587* स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात् । न चैवम् । अविद्याकृतप्रपञ्चविषयत्वात् शुक्तिरजतादिज्ञानवत् । नन्वविद्या किमाश्रितेति चेत् । जीवाश्रितेति ब्रूमः । नन्वत्रापि dåùaõamuktam"svato 'न्यता' इति । नैतदस्ति । तद्भेदस्याप्याविद्यकत्वात् । नच चक्रकादिदोषः । प्रपञ्च(विश्व)स्य जीवाज्ञानकृतत्वेन श्रुत्यादिसिद्धत्वात् । प्रमिते चार्थे तर्काणामवकाशाभावात् । नच कल्प्याभावदोषः । विश्वस्यैकाज्ञानकृतत्वाङ्गीकारात् । तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्यत्वोपपत्तेः । एकजीववादो हि मायावादिनां परं हृदयम् । बहुजीववादस्तु मन्दानामाभिमुख्यायावतारित इत्यत आह- एकेति ॥ %% न्यायसुधा: उच्यते ब्रह्मविवर्तवादिभिः, मृषा प्रमाणेन विना । एतदुक्तं भवति । स्यादपीदं कथञ्चित् । यदि विश्वस्यैकजीवाज्ञानकल्पितत्वं स्यात् । न चैतदस्ति । प्रमाणाभावात् । श्रुत्यादेरनुपदमेव सम्यग्व्याख्यास्यमानत्वात् । बहूनामीश्वरस्य तत्प्रेरितानां ब्रह्मादीनां च ज्ञानेच्छाप्रयत्नैर्निमित्तत्वे श्रुत्यादिप्रमाणसद्भावेन तद्विरुद्धत्वाच्चेति । *4,591* किञ्चैकजीवाज्ञानपरिकल्पितं जीवजडात्मकं समस्तमिति वदन्प्रष्टव्यः किमसावेको जीवस्त्वम् उतान्य इति । अन्यश्चेत्तदज्ञानकल्पितस्य तव बन्धमोक्षाभावाद्वयर्थं पारिव्राज्यादिकमा(मित्या)पद्येत । आद्ये ऽपि प्रतिवादिप्रमुखान्जीवान्पश्यसि न वा । प्रथमे ऽपि (किं) सन्तीत्युत न सन्तीति । आद्यं दूषयति- परस्येति ॥ %% न्यायसुधा: यः परस्य प्रतिवाद्यादेः सत्यतां जानन्नपि परो नास्तीति वदति । स स्वात्मतस्कर इति योजना । स्वात्मानमिव परमपि सत्यतया पश्यतो ऽहमेक एव सत्यो मदज्ञानकल्पिताः सर्वे जीवा जडाश्चेति वचनं स्वानुभवविरुद्धमित्यर्थः । नहि त्वदज्ञानपरिकल्पितं समस्तमित्यत्र बलवत्प्रमाणमस्ति । येन दर्शनमपि बाध्येत । नहि सत्त्वेन प्रतीयमानस्यापि गन्धर्वनगरादेरसत्त्वमेवाङ्गीक्रियते । किन्तु बलवत्प्रमाणबाधात् । अन्यथा प्रतिवाद्यज्ञानकल्पितस्त्वमिति कथं न स्याः । तथा चानिश्चयेन न मोक्षार्था प्रवृत्तिः स्यादिति । *4,592* द्वितीयतृतीयौ निराचष्टे- किमिति ॥ %<... किमित्युन्मत्तवद् वदेत् ॥ MAnuv_1,4.105d //>% न्यायसुधा: यदि परः प्रतिवाद्यादिजीवान्न पश्यति, पश्यन्वा न सन्तीति पश्यति, तदा किमित्युन्मत्तवद्ववदेत् । न कथायां प्रविशेत् । न शास्त्रं विरचयेद्वयाकुर्याद्वा । अन्यथोन्मत्तवन्नायं लौकिको नापि परीक्षक इत्युपेक्षणीयः स्यात् । कुतो न वदेत् । येन वदन्तुन्मत्तपदवीमासादयेदित्यत आह- पराभाव इति ॥ *4,593* %% न्यायसुधा: वाचः परबोधनार्थत्वात् । पराभावे च तद्वैयर्थ्याद्वयर्थ्यां वाचं न प्रयुञ्जीत । प्रयुञ्जानश्च कथमुन्मत्तो न स्यादिति । सत्यं पराभावे वचनमनर्थकम् । मयापि किमपि नोच्यत इत्यत आह- यदीति ॥ %<... यदि नैवोच्यते तदा । कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥ MAnuv_1,4.106b-d //>% न्यायसुधा: मया किमपि कदापि नैवोच्यत इति यद्युच्यते तदा स्वक्रियाविरोधिश्रः सकललोकावगतार्थापलापिनस्तस्य तस्करस्यैव दण्ड एवोचितो न प्रत्युत्तरम् । परमार्थतो नोच्यत इत्युच्यत इति चेत् । तत्किं प्रतीयोग्यभावे निश्चिते व्यवहारतो ऽपि वदन्तः प्रेक्षावन्तो भवन्ति, येनेदमुच्येतेति । *4,594* प्राक् प्रपञ्चमिथ्यात्वसिद्धये परोदाहृतानां श्रुतीनां बाह्योपपत्तिविरोधः (प्रतिपा)व्युत्पादितः । इदानीमान्तरानुपपत्तिप्रदर्शनपूर्वकं तासामविरुद्धार्थव्याख्यानार्थमुत्तरो ग्रन्थः । अथवा सर्वश्रुतिसाधारणानुपपत्तिः प्राक् प्रपञ्चिता । इदानीमसाधारणानुपपत्तिर्व्युत्पाद्यते । तत्र तावत्प्रपञ्चो यदि विद्येतेत्यादिवाक्यद्वयं पठित्वा पराभिमते ऽर्थे ऽनुपपत्तिमाह- प्रपञ्च इति ॥ %% न्यायसुधा: नन्वत्र सूत्रगृहीततया परेणोपात्तानां श्रुतीनामनुपपत्त्यादिकं प्रथमता वक्तव्यम् । सत्यम् । तथाप्येकजीवाज्ञानपरिकल्पितत्वे समस्तस्य, न प्रमाणमस्तीत्यनन्तरमेवोक्तम् । अस्यां च तदापाततः प्रतीयते । "अनादिमायया सुप्तो यदा जीवः प्रबुद्धयते' इत्युक्तत्वात् । अत उभयानुगुण्यादस्याः प्रथमप्राप्तिः । इत्यत्र श्लोकद्वये यदिशब्दद्वयं निवर्तेतेति लिङ्प्रयोगद्वयं च । उपलक्षणं चैतत् । विद्येतेत्यपि ग्राह्यम् । तथा केनचिदिति । सत्यतामित्युपलक्षणम् । अनादितां चेति ग्राह्यम् । आहुरित्यवगमयन्तीत्यर्थः । तथाच विश्वमिथ्यात्वपरतया व्याख्याने तदनुपपत्तिरिति शेषः । यद्यत्र प्रपञ्चमिथ्यात्वमभि(सं)धित्सितं स्यात्तदा यो ऽयं प्रपञ्चो विद्यत इव दृश्यते स निवर्तिष्यते । अज्ञानेन कल्पितो विकल्पो विनिवर्तिष्यत इति वक्तव्यम् । यद्याद्यास्तुशब्दा विगतार्था विरुद्धार्थाश्च । तत्प्रयोगे हि प्रसङ्गद्वयपरमेतद्वाक्यद्वयमिति विज्ञायते । यदि पर्वतो निरग्निको भवेत् तर्हि निर्धूमो ऽपि स्यादिति यथा । *4,597* प्रसङ्गस्य च विपर्यये पर्यवसानादनिवृत्त्यादिकमेव वाक्यसामर्थ्याल्लभ्यत इति परकीयमर्थमपाकुर्वतैव श्रुतितात्पर्यं सूचितम् । तत्स्पष्टीकुर्वन्विद्येतेत्यस्यार्थं तावदाह- विद्येतेति ॥ %<... विद्येतोत्पत्तिमेव च ॥ MAnuv_1,4.109d //>% न्यायसुधा: इत्येतच्छब्दरूपमुत्पत्तिमेवाह । नतु सत्तामिति प्रकृत्यर्थकथनम् । चशब्देन निवर्तेतेति विनाशमाह । नतु बाधमिति समुच्चिनोति । विद्यतेरुतपत्त्यर्थत्वं कुत इत्यत आह- विदेति ॥ %% न्यायसुधा: विदोत्पत्ताविति ह्यस्माद्धातोः । धातोर्धातुव्याख्यानादित्यर्थः । विद्यतेरुत्पत्त्यर्थत्वं प्रत्येतव्यमिति पूर्वेण सम्बन्धः । धातोरिति षष्ठयन्तं वा । तस्य व्याख्यानादिति शेषः । मन्दानामप्रसिद्धमपीदं धातुव्याख्यानं बहुज्ञानां प्रसिद्धमेवेति हिशब्द(ब्दार्थः)þ । तथाप्युत्पविरेवेति कुतः, सत्तात्र कुतो नेत्यत आह- उत्पत्तिरेवेति ॥ %<... उत्पत्तिरेव हि । निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः ॥ MAnuv_1,4.110b-d //>% न्यायसुधा: अत्र हि प्रपञ्चो यदि विद्येत तर्हि निवर्तेतेति यदिशब्दादिबलात्प्रसङ्गो ऽयमिति ज्ञायते । प्रसङ्गश्च व्याप्तिमूलः । व्याप्याङ्गीकारे ऽनिष्यव्यापकप्रसञ्जनं तर्क इति तल्लक्षणात् । तथाच विद्येतेत्यापादकतयोक्तस्यार्थस्य निवर्तेतेत्यापाद्यतयोक्तया निवृत्त्या व्याप्तिरवश्यम्भाविनी । उत्पत्तिरेव निवृत्तिव्याप्तिक्(क्ता) / न सत्ता । अस्माकं व्यभिचारित्वात् परस्य विरुद्धत्वात् । अतः प्रतीयमानान्वययोग्यताभावान्न सत्ता विद्यतेरर्थः । किन्तूत्पत्तिरेव तद्योग्यत्वादिति । प्रध्वंसव्युदासाथ प्राय इत्यक्तम् । उत्पत्तिर्निवृत्तियुगित्ययं प्रायो बाहुल्यमित्यर्थः । तथाच भावत्वे सतीत्यापादकविशेषणं विवक्षितमित्युक्तं भवति । एतेनाल्पज्ञानां धातुव्याख्याने विप्रतिपत्तिरिति निरस्ता वेदितव्या । *4,598* ननूत्पत्तिर्नाम कारणायत्तसत्तालाभः । नचाभावे सत्तास्तीत्यभावस्य प्रसक्त्यभावात्प्राय इति व्यर्थम् । मैवम् । केयं सत्ता नामानुगतरूपा वा स्वरूपमेव वा नाद्यः । तस्या घटादावप्यभावस्य वक्ष्यमाणत्वात् । न द्वितीयः । अभावे तद्भावस्यास्त्यभावो ऽस्ति च ध्वंस इत्यादौ वक्ष्यमाणत्वादिति । *4,602* नन्वस्मिन्नपि व्याख्याने नान्वययोग्यतास्ति । तर्कस्य व्याप्तिरिव विपर्यये पर्यवसानमवश्यम्भावि । तथाच प्रपञ्चो यद्युत्पद्येत तर्हि विनश्येत । नच विनश्यति । तस्मान्नोत्पद्यत इति वक्तव्यम् । न चैतद्युक्तम् । क्षित्यादेः प्रपञ्चस्योत्पत्तिविनाशयोः प्रमाणदृष्टत्वात् । अत एव तर्काङ्गभूतमापाद्यस्यानिष्टत्वं च नोपपद्यत इत्यतः प्रपञ्चशब्दमन्यथा व्याचष्टे- प्रपञ्च इति ॥ %<... प्रपञ्चो भेदपञ्चकः ॥ MAnuv_1,4.110d //>% न्यायसुधा: नायं प्रपञ्चशब्दो विश्वविस्तारवाची । येनोक्तदोषः स्यात् । किन्तु पञ्चानां वर्गः पञ्चः । पञ्चशतौ वर्गे वेति वाशब्देन पञ्चशब्दस्यापि निपातनाङ्गीकारात् । प्रकृष्टः पञ्चः प्रपञ्चः । प्रकृष्टता च मोक्षाङ्गज्ञानतया भवति । सा च भेदसम्बन्धिन एव पञ्चकस्योपपन्ना । "वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बद्धयते 'न्यथा' इत्यादेः । अतः प्रपञ्चो भेदपञ्चकः । सच जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतो ऽनादिनित्य एवेति नोक्तदोषः । टीकाकारस्तु मन्यते । भेदो नामान्योन्याभावः । स चान्योन्यतादात्म्यापत्त्यैव निवर्तनीयः । प्रतियोग्याप(ग्युत्प)त्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् । नच कदापि पदार्थानामन्योन्यं तादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एवेति । अन्ये 'प्याहुः । "नित्ये च त्रयाणां सिद्धिः' इति । ##-(7) *4,607* प्रपञ्चशब्दोभेदपञ्चकवाचीत्येतत्कुत इति चेत् । परोक्तानुपपत्तेरेवेति ब्रूमः । समानार्थायाः श्रुतेश्चेत्याह- जीवेति ॥ %% न्यायसुधा: अत्र चशब्दास्तथाशब्दौ चान्योन्यसमुच्चये । एवशब्दावभेदसाहित्यव्यवच्छेदार्थौ । एष भेदपञ्चकः प्रपञ्च उक्तः । प्रपञ्चो यदि विद्येतेत्यादावित्यर्थः । सो ऽयं सत्यो ह्यनादिश्चेत्यनेन अत्रापि प्रतिज्ञाद्वयं बहिरेव कर्तव्यमिति ज्ञायते । तत्रानादित्वानङ्गीकारे बाधकं सादिश्चेदिति । %<... सादिश्चेन्नाशमाप्नुयात् ॥ MAnuv_1,4.112b //>% *4,608* न्यायसुधा: अनेन प्रथमश्लोकस्य पूर्वार्धो व्याख्यातो भवति । सत्यत्वाभावे बाधकं स्वयमूहनीयमित्यभिप्रेत्य तदुपसंहृतम्- द्वैतमिति ॥ %% न्यायसुधा: तेनाज्ञात इत्युक्तार्थं भवति । श्रुत्यन्तरेणाव्याख्यातत्वान्मायामात्रमित्येतद्वयाचष्टे- मतमिति ॥ %<... मितं त्रातं मायाख्यहरिविद्यया ॥ MAnuv_1,4.113ab //>% न्यायसुधा: माङ् माने त्रैङ् पालन इत्याभ्यां gha¤a'rthe कविधानमिति कर्मणि कप्रत्यये मात्रमिति भवति । धातुद्वयादप्येकः प्रत्ययः अदिभूभ्यां डुतच् अद्भुतमित्यादौ दृष्टः । "विष्णोः प्रज्ञप्तिरेवैका शब्दैरेवाभिधीयते' इत्यतो मायाख्यहरिविद्ययेत्युपपन्नम् । *4,618* अद्वैतं परमार्थत इत्येतद्वयाख्याति- उत्तमो ऽर्थ इति ॥ %% न्यायसुधा: तस्योपपादनम्- तदन्यदिति ॥ यतस्तस्माद्धरेरन्यत्किञ्चिन्मध्यमं किञ्चिदधमं तस्मादुत्तमो 'र्थो हरिरेवैक इति । "विकल्पो विनिवर्तेत' इत्येतत्प्रपञ्चसत्यतायां स्फुटमिति न व्याकृतम् । इयमत्र योजना । "अनादिमायया सुप्तो यदा जीवः प्रबुद्धयते । अजमनिद्रमस्वप्नमद्वैतं बुद्धयते तदा' ॥ इति पूर्वश्लोके ऽनादिमायया परमेश्वरप्रज्ञया तदिच्छया वा जीवजातस्य प्रकृत्यादिजडावृतज्ञानत्वलक्षणं सुप्तत्वं तयैव परमेश्वरादितत्त्वविषयपरोक्षज्ञानलक्षणं प्रबोधमभिधाय अपरोक्षज्ञानमप्युक्तम् । तेन जीवेश्वरयोर्जडेश्वरयोर्जीवजडयोश्च भेदाः प्रतिपादिता । प्रभोरिच्छया निगडादिना पुरुषे बद्धे मुक्ते वा भेद(त्रय)दर्शनात् । *4,620* pràk"prabhavaþsarvabhàvànàm' इति भावशब्दोक्तानां जीवानां मिथो भेदो ऽप्युक्तः । तत एवावरणानां जडानामपि मिथो भेदो 'र्थाल्लभ्यते । तेषां च पञ्चानामपि bhedànàm"anàdimàyayà'"अजमनिद्रम्' इत्यादिविशेषणसामर्थ्यादिनानादित्वमपि लब्धम् । तदेतत्पञ्चभेदस्य सत्यत्वमनादित्वं चोपपादयितुमिदं श्लोकद्वयम् । तत्र तावदनादित्वं विपक्षे बाधकप्रदर्शनेनोपपादयति- प्रपञ्च इति ॥ यदि च जडजीवभेदो निवर्तेत तदा जीवानां जडत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमित्यादिरूपेण निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यम् । न संशय इत्रत व्याप्तेनिर्श्चायकमाह । एवं भेदपञ्चकस्यानादितामुपपाद्य सत्यतायां प्रमाणमाह- मायामात्रमिति ॥ यस्मादिदं प्रपञ्चशब्दोक्तं द्वैतमुक्तरीत्या मायामात्रं तस्मात्सत्यम् । न ह्यविद्यमानमीश्वरप्रज्ञाविषयो भवति । भ्रान्तित्वप्रसङ्गात् । नाप्यविद्यमानं केनापि रक्ष्यते । अत्र द्वयोर्भावो द्विता । तदीयो वर्गो द्वैतम् । सामान्ये नपुंसकम् । प्रपञ्चसम्बन्धस्तु प्रकरणाल्लभ्यत इति ज्ञातव्यम् । तर्ह्यद्वैतःसर्वभावानामित्यादि कथमुक्तमित्यत आह- अद्वैतमिति ॥ यदिदं परमेश्वरस्याद्वैतत्वं(च) विशेषणमुक्तं न तत् द्वितीयवस्तुराहित्याभिप्रायेण । किन्तु परमार्थतः । ल्यब्लोपनिमित्ता पञ्चमी । उक्तममर्थमभिप्रेत्येति । सप्तम्यर्थे वा तसिः । उत्तमार्थविषय इति । भेदसत्यतानङ्गीकारे बाधकं चाह- विकल्प इति ॥ विकल्पः प्रकृतो भेदो यदि केनचिदज्ञानादिना कल्पितः स्यात्तर्हि चन्द्रभेदवन्निवर्तेत । बाध्येत । नच बाध्यते । तस्मान्न कल्पितः । किन्तु सत्य एवेति । उपसंहरति- उपदेशादिति ॥ तदेवमुपदेशाच्छत्याद्यनुसारित्वात् अयमेव सतां वादः । यो भेदसत्यत्वादिविषयः । द्वैतं न विद्यत इति तु तत्त्वे ऽज्ञाते सति भवति । अतो दुर्वाद इति । *4,625f.* अधुना परिणामवादिना विवर्तवादिना च प्रतिज्ञादृष्टा तानुपरोधादिति सूत्रार्थतया gçhãtàm"uta तमादेशमप्राक्ष' इत्यादिकां श्रुतिं व्याख्याति । तत्र परिणामवादिनो vyàkhyànam"uta तमादेशमप्राक्षः, येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्' इत्रत जगतो ब्रह्मपरिणामतया ततो ऽनन्त्वाभिप्रायेण तद्विज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तत्र सर्वस्य ब्रह्मोपादानतामजानता उपादानोपादेययोरपि भेदं मन्यमानेन श्वेतकेतुना अन्यज्ञाने सत्यन्यज्ञानस्य क्वाप्यदर्शनात् । "कथं नु भगवः स आदेशो भवति' इति चोदिते जगतो ब्रह्मोपादानतया तदनन्यत्वमुपदेक्ष्यन् लौकिकप्रतीतिसिद्धं कारणात्कार्यस्यानन्यत्वं, तज्ज्ञानेन तज्ज्ञानं च दर्शयति-"यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् यथा । सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् । वाचाऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम्' इति । यथैकमृत्पिण्डादिपरिणामानां घटादीनां तदनन्यया तज्ज्ञानेन ज्ञाततेति दृष्टान्तत्रयार्थः । अनन्यत्वे कथं कार्यत्वमित्याशङ्कय व्यवहारार्थमित्याह- वाचाऽरम्भणमिति । वाचेति षष्ठयर्थे तृतीया । वाग्ग्रहणं समस्तेन्द्रियव्यवहारोपलक्षणम् । विकारो ऽभिधेयो घटादिः, नामधेयं तदभिधानमिति कुम्भादेर्वाच्यस्य तद्वाचकानां च स्वरूपकार्यव्यपदेशादिभेदात्परस्परं भेदो वास्तव इत्युक्तम् । एतैर्हेतुभिः परस्परं भेदश्चेत्कारणादपि तैरेव भेद इति पूर्वपक्षं निषेद्धुमाह- मृत्तिकेत्येव सत्यमिति ॥ इतिशब्दः प्रकारवचनः । यत्प्रकारेण यत्सत्तया मृत्तिका सती तत्प्रकारेणैव मृण्मयं सत्यम् । नाश्वमहिषादिवन्नैरपेक्ष्येणेति । *4,626* विवर्तवादी तु व्याचष्टे । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकाङ्क्षायामुच्यते- यथा सोम्येति ॥ एतदुक्तं भवति । एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयम् । वाचा केवलमस्तीत्यारभ्यते । विकारो घटः शराव उदञ्चनं चेति । नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतम् । मृत्तिकेत्येव सत्यमित्येष ब्रह्मणो दृष्टान्त आम्नात इति । *4,630* तत्रैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं मृत्पिण्डादिदृष्टान्ताश्च विकारविवर्ताभिप्राया इत्ये(वं)तत् न तावद्वाक्यात्प्रतीयते । किन्तु वाचारम्भणमित्युपपादकवाक्यबलादिति वक्तव्यम् । अतस्तदेव प्रथमं व्याकुवर्न्वाचारम्भणशब्दार्थमाह- वाचारब्धमिति ॥ %% न्यायसुधा: नन्वारम्भणशब्दो ल्युडन्तः । ल्युट् च भावे करणाधिकरणयोश्च विहितो न कर्मणि naca"kçtyalluño बहुलम्' इति कर्मणि ल्युट् । प्रबलनियामकमन्तरेण बहुलग्रहणस्य कर्मणि व्याख्यातुमशक्यत्वात् । "न चारभ्यस्यारम्भणमिति युज्यते शब्दः' इति स्ववचनविरोधाच्च । तत्कथमारब्ध इति व्याख्यानमिति । मैवम् । भाव एवारम्भणशब्दस्याङ्गीकारात् । वाचा वागिन्द्रियेणारम्भणमुत्पादनं यस्येति तृतीयाया अलुक् । "टापं चापि हलन्तानां यथा वाचा निशा दिशा' इति वचनात्, वाचयाऽरम्भणं यस्येति वा बहुव्रीहिरयम् । तस्यार्थकथनं वाचाख्यमिति । तुशब्दो ऽवधारणार्थ उत्तरत्र सम्बद्धयते । वाचारम्भणशब्दादेव विकारत्वलाभाद्विकार इति पुनरुक्तं स्यादतस्तात्पर्यमाह- साङ्केत्येति ॥ वाचारम्भणशब्देन साङ्केतिकं नामैव वाच्यं स्यात् । अवयवार्थकथनं तु वैशद्यार्थमेव । यथा चष्टे ऽनेनेति चक्षुरिति निर्वचनलभ्येति दर्शनकारणत्वे चक्षुषा पश्यतीति नोक्तार्थता । तस्यां दशायामवयवार्थस्याविवक्षितत्वात् । तथाच वाचारम्भणशब्दो ऽपि साङ्केतिकपर्याय इति । *4,634* %<... विकृतं बहु ॥ MAnuv_1,4.114b //>% न्यायसुधा: विकारशब्दार्थमाह- विकृतमिति ॥ अनेन विक्रियत इति विकार इति कर्मणि घञित्युक्तं भवति । विकृतत्वोपपादकमर्थान्तरं चाह- वह्निति ॥ विविधः मृत्तिकेत्येव सत्यमित्यस्यार्थमाह- त्विति ॥ %% न्यायसुधा: सत्यशब्दार्थो नित्यमिति ॥ तुशब्दो ऽवधारणे । आदिशब्देन लोहमण्यादेर्ग्रडणम् । यन्मृत्तिकेत्यादि संस्कृतं नामधेयम् तदेव नित्यमिति सम्बन्धः । वैदिकमिति तदुपपादनम् । *4,635* ततश्चैवं योजना । वाचारम्भणं साङ्केतिकं नामधेयं विकार उत्पत्तिमत् । तत एवानित्यम् । कुतः । बहुविधत्वात् । पुरुषेच्छानुसारेणानेक(विध)प्रकारत्वात् । मृत्तिकेत्यादिनामधेयं वैदिकत्वान्नित्यमनादि चेति । नच वाचारम्भणं विकार इति लिङ्गवैषम्यदोषः । नामधेयविकारशब्दयोर्नियतलिङ्गत्वात् । वाचारम्भणशब्दस्य च नामधेयविशेषणत्वात् । विशेषणानां च विशेष्यनिघ्नत्वात् । अत एव साङ्केत्यमित्येव वक्तव्ये साङ्केत्यनामेत्यवोचत् । यदा तु वाचा यस्यारम्भणं तन्नामधेयं विकारो जनिमदिति, वाचा नाम्नामारम्भणं विविधाकारः, आकाराकारिणोरभेदात् । विकारित्वादुत्पत्तिविनाशवदिति यावदिति वा ग्रन्थान्तरोक्ता योजना, तदा(तु) लिङ्गव्यत्यासशङ्कैव नास्तीति । *4,638f.* ननु च साङ्केतिकानामनामुत्पत्तिविनाशवत्त्वं संस्कृतनाम्नामनादिनित्यत्वं किमर्थमत्रोच्यते । परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञाने ऽवान्तरप्रकृते ऽस्माकमिवदृष्टान्ते (वो)चोपयोगाभावात् । अतो ऽसङ्गतत्वान्नायं श्रुत्यर्थ इति । मैवम् । यद्यपि परस्येव नेदं दृष्टान्तोपपादकम् । तथापि ब्रह्मज्ञानेन सर्वविज्ञाने दृष्टान्तान्तरतयोपयोक्ष्यते । यथा तेन तद्विज्ञातं स्यादिति, प्रकृतानुवृत्तेरित्याशयवानाह- प्राधान्यादिति ॥ *4,639* %% न्यायसुधा: इदमुक्तं भवति । कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्रधानम् । अनादिनित्यत्वात्परानपेक्षत्वेन संस्कृतं प्रधानम् । तत्र यथा प्राधान्यात्संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञानं भवति । तज्ज्ञानेन यत्फलं विद्वद्वयवहारगोचरत्वादिकं तद्भवतीति यावत् । एवमनित्यत्वादिनाप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञानेन यत्फलं तत्समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाल्लभ्यते । तत्फले ऽन्तर्भवतीति । अत्र प्राकृताज्ञो ऽपीत्यनेन फलापेक्षयेदमिति सूचितं (भवति) / एवं तर्ह्येकविज्ञानेन सर्वविज्ञानममुख्यं स्यादिति चेत् । सत्यम् । नहि परेणापि तन्मुख्यं व्याख्यातुं शक्यम् । तथा सति दृष्टमृदः पुरुषस्य घटशरावादिसंस्थानविशेषादिजिज्ञासाभावप्रसङ्गात् । पामरा न हि विद्वानिति वदन्ति, अतः सद्भिरित्युक्तम् । एवं नित्यपरात्मविदिति वाक्यस्योक्तानुसारेण शेषो ज्ञातव्यः । *4,641* ननु सत्यशब्दः कथं नित्यार्थः । रूढेर्योगस्य चाभावादित्यतो योगं तावद्दर्शयति- सदातनमिति ॥ %% *4,642* न्यायसुधा: सत्यमितीत्यावर्तनीयम् । सदातनं सत्यमिति निर्वचनेन सत्यमिति पदेन नित्यमुच्यत एव । न तूपचर्यत इति । बुधैर्वैयाकरणैरिति निर्वचनमूलं सूचयति । सदाशब्दात्तत्र भव ityarthe"avyayàttyap' इति त्यप्प्रत्यये kçte"sarvasya सो 'न्यतरस्यां दिः' इत्यत्र योगविभागात्सदाशब्दस्य सो ऽन्यतरस्यां भवति । सदाशब्दाद्भवार्थे तद्धिता इति ड्यप्रत्ययो वोत्पाद्यः । दकारस्य च तकारः । *4,643* इदानीं रूढिमपि दर्शयति- प्रयोगश्चेति ॥ %% *4,644* न्यायसुधा: उत्तरत्राष्यमे प्रपाठ(घट्ट)के सत्यशब्दस्य नित्यत्व एव प्रयोगश्चास्तीति सम्बन्धः । तमेव प्रयोगं dar÷ayituü"yadainaü जरावाप्नोति प्रध्वंसते वा किं ततो '(स्याति)वशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीयर्ते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरम्' इति वाक्यमर्थतः पठति- जरेति ॥ %<... जरा यद्येनमाप्नुयात् ॥ MAnuv_1,4.116d // देहः प्रध्वंसते वायं किं ततो ऽस्यातिशिष्यते । हन्यते न वधेनायं जरया च न जीर्यति ॥ MAnuv_1,4.117 // एतत् सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ॥ MAnuv_1,4.118ab //>% न्यायसुधा: यदैनं देहं जरावाप्नोति प्रध्वंसते वायं देहः, (तदा)ततस्तदस्य देहस्यान्तर्गतः परमात्मा दह्यमानगेहान्तर्गतगगनवत्किमतिशिष्यते किंवा पटादिवन्नश्यतीति पृष्टे, नास्य देहस्य जरयायं परमात्मा जीर्यते, अस्य वधेन न हन्यते, किन्त्वेतद्ब्रह्म पूर्णत्वात्पुरं सत्यं नित्यमिति परिहारो ऽभिधीयते । इतिशब्दस्य पूर्वेणान्वयः । अत्रापि सत्यशब्दः कुतो नित्यार्थ इत्यत आह- नित्यत्व एव हीति ॥ *4,644f.* अत्र सत्यशब्दो नित्यार्थश्चेत्सङ्गच्छते । विनाशस्य प्रकृतत्वात् । तथ्यार्थतायामसङ्गतिः । अनृतताया अप्रस्तुतत्वादिति हिशब्दार्थः । एतदेव स्पष्टीकर्तुमेतत्सत्यं ब्रह्मपुरमित्येतावति पठितव्ये पूर्ववाक्यमपि पठितम् । पूर्वेणैव सम्बन्धः । ब्रह्मणो जरावधयोरभावे सत्यत्वं हेतुत्वेनोच्यत इति चेत् । न । त्वया ब्रह्मव्यतिरिक्त(स्य)सत्यस्यानभ्युपग(मे)तत्वेनान्वयाभावात् । जराद्युपेतानां देहानामसत्यत्वास्यासिद्धेः असत्यानां च शुक्तिरजतादीनां जराद्यभावेन व्यतिरेकस्याप्यभावात् । ननु तथापि वाचारम्भणवाक्यं त्रिवारं कस्मात्पठ्यते । शब्दान्तरं दृष्टान्तीकर्तुमिति ब्रूमः । तर्हि षडेते दृष्टान्ताः स्युः । एवमैवैतत् । तथा सति संस्कृतशब्ददृष्टान्तत्रयमेकत्रैव वक्तव्यम् । मैवम् । तत्तदभिधेयप्रसङ्गायत्तस्य तदभिधानस्य तदैव वक्तव्यत्वात् । तथापि प्रतिशब्दं दृष्टान्तीकरणे ऽपर्यवसानप्रसक्तेरुपलक्षणत्वे चैकेनापि कृतत्वाच्छब्दत्रयोपादानमनुपपन्नमिति चेन्न । मृत्पिण्डादिदृष्टान्तत्रयोपादाने ऽप्यस्य समानत्वात् । गहने प्रमेये त्रयोपादानं न दोषाय । किन्तु बुद्धिवैशद्यहेतुतया गुणयैवेति चेत् । समं प्रकृते ऽपीति ॥ *4,646* एवं स्वमतेन वाचारम्भणमित्यादिवाक्यं व्याख्याय विवर्तवाद(दि)व्याख्याने दोषमाह- वाचारम्भणमिति ॥ %% न्यायसुधा: उक्तम्- उक्तिः शब्द इति यावत् । वाचारम्भणमिति शब्दे मिथ्येतिव्याख्यायमाने सतीति शेषः । तथाहि । किं रूढिमाश्रित्य वाचारम्भणमित्यस्य मिथ्येति व्याख्यानं क्रियते । किंवा योगम् । आद्ये रूढिज्ञापकप्रमाणाभावादश्रुतकल्पनम् । अथारभ्यत इत्यारम्भणमिति द्वितीयः । तथापि कृद्योगे षष्ठयां प्राप्तायां तृतीयाङ्गीकारे ऽश्रुतकल्पनम् । ल्युटः कर्मणि विधानाभावाच्चाश्रुतकल्पनमेव । अस्मिन्नपि पक्षे मिथ्यात्वस्यालाभादश्रुतकल्पनम् । वाचारभ्यत्वमात्रेण तथात्वे ब्रह्मणो ऽपि तत्प्रसङ्गात् । वाचा केवलमारभ्यते विकारो न तु वस्तुवृत्तेनास्तीति व्याख्याने मिथ्यात्वं लभ्यत इति चेन्न । यतः श्रुत्या वाचारम्भणमित्येवोक्ते केवलशब्दप्रक्षेपेण मिथ्येति व्याख्याने ऽश्रुतकल्पनमेवेति । *4,648* दूषणान्तरमाह- पुनरुक्तिरिति ॥ %% *4,648f.* न्यायसुधा: इतिशब्दो ऽत्राध्यहार्यः । आगामिनो वा काकाक्षिन्यायेनोभयत्र सम्बन्धः । नामधेयमित्येतन्नामधेयमात्रं ह्येतदनृतमिति परेण व्याख्यातम् । तस्य वाचारम्भणमित्यनेनैव गतार्थत्वान्नामधेयमिति पुनरुक्तिः स्यात् । अथ विकारो नामधेयं च द्वयमपि वाचारम्भणमिति व्याख्यानं, तथापि विकारशब्देनैवाभिधेयाभिधानयोर्ग्रहणसम्भवान्नामधयेमिति पुनरुक्तिरेवेति । तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुतेः । *4,649* दोषान्तरमाह- इतीत्यस्येति ॥ %<... इतीत्यस्य निरर्थता ॥ MAnuv_1,4.119b //>% *4,649f.* न्यायसुधा: मृत्तिकायाः सत्यत्वं हि परस्य विवक्षितम् । तत्र मृत्तिकैव सत्येति वक्त(व्यम्)व्ये इतिशब्दस्तु निरर्थक एव । स हि क्वचित्पदार्थविपर्यासकृत्, क्वचिद्धेतौ, क्वाप्येवमित्यर्थे, कुत्रचिदादिशब्दार्थे, क्वचित्प्रकारार्थे, क्वचित्परिसमाप्तौ । न चात्रै(ते)वमादिष्वन्यतमेनार्थेनार्थवान् । अस्माकं तु"÷abdàdarthe सम्प्रत्ययः' इति मृत्तिकार्थे प्राप्ते तत्परिहारेण शब्दस्वरूपग्रहणार्थं तदुपपत्तिः । परिणामवादिनो ऽपि कृद्योगे तृतीयाया अङ्गीकृतत्वात् ल्युटः कर्मणि व्याख्यातत्वाद्वाचारम्भणं विकारो नामधेयमित्येतेषां पदानामन्वयाभावेन पदान्तराध्याहारस्येष्टत्वादश्रुतकल्पनम्, नामधेयस्यापि विकारग्रहणेन ग्रहणसम्भवात्पुनरुक्तिः, इतिशब्दस्य निरर्थकता चेति स्फुटत्वान्नोक्तम् । *4,651* ननु तेनेतिशब्दः प्रकारवचन इत्युक्तम् । तत्कथं निरर्थकता । उच्यते । कार्यकारणयोर्भेदशङ्कानिरासार्थं हीदमुच्यते । तत्र यत्सत्तया मृत्तिका सती तयैव मृण्मयं सत्यमिति व्याचक्षाणेन वक्तव्यम्, केयं सत्ता विवक्षितेति । स्वरूपसत्ता चेत्साध्याविशिष्टता । यो हि कार्यकारणयोर्भेदं मन्यते, स कथं कारणस्वरूपेणैव कार्यं स्वरूपवदित्यङ्गीकुर्यात् । अथ सामान्यसत्ता । सानैकान्तिकी । नहि महिषसत्तया सन्नश्वो महिषान्न भिद्यते । अथ मृत्तिकासत्ताधीनसत्ताकं मृण्मयमिति विवक्षितमिति, तथापि कुलालादिसत्ताधीनसत्ताकमपि भवतीत्यनैकान्त्यमेव । विरुद्धं च(चै)तत् । यद्यदधीनं तदेव तदिति । अतो विवक्षितसाधनानुपयोगित्वादितिशब्दस्य तन्मते ऽपि निरर्थकतैवेति । *4,652* इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन्परकीयव्याख्यायां तावद्दोषमाह- एक इति ॥ %% *4,652f.* न्यायसुधा: पदसमुच्चये प्रथमश्चशब्दः । इतिशब्दस्य प्रत्येकं सम्बन्धः । वैयर्थ्यं विगतार्थत्वं विरुद्धार्थत्वं च । एवशब्देन वैयर्थ्यस्यापरिहार्यतामाह । चशब्दस्य विवर्तविवक्षायां चेत्यर्थः । जगतो ब्रह्मविकारत्वेन तदारोपितत्वेन चैकविज्ञानेन सर्वविज्ञाने विवक्षिते मृदा विज्ञातया मृण्मयं विज्ञातं स्यात् । लोहेन विज्ञातेन लोहमयं विज्ञातं स्यात् । कृष्णायसा विज्ञातेन कार्ष्णायसं विज्ञातं स्यादित्येतावता पूर्णत्वात्त्रयाणामेकशब्दानां पिण्डमणिनखनिकृन्तनशब्दानां सर्वशब्दानां च विगताथर्त्वं स्यात् । सर्वमृण्मयादीनामेकमृत्पिण्डादिविकारत्वाभावाद्विरुद्धार्थता च स्यात् । आरोपितत्वं त्वेकस्यापि मृण्मयस्यैकस्मिन्मृत्पिण्डे नास्ति । कुतः सर्वस्य । युक्त्या समथ्यर्त इति चेत् । तर्हि विवादपदत्वेन दृष्टान्ततानुपपत्तिः । "लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः' इति हि न्यायविदः । किन्तु घटादीनामबाधितप्रत्यक्षादिसिद्धत्वेन युक्तिरेवाभासभूतेति परमाणुपुञ्जवादनिरासे वक्ष्यते । आरोपितत्वे ऽपि नैकस्मिन्सर्वमित्येकादिपदानां वैयर्थ्यमेव । नन्वकेनेति परमाकारणस्यैकत्वं पिण्डेनेति कार्याभिमुख्यं सर्वमिति कार्यनानात्वं विवक्षितम् । अतः कथं वैयर्थ्यमिति । मैवम् । दार्ष्यान्तिकवाक्ये तद्विवक्षायामत्र वैयर्थ्यापरिहारात् । *4,655* अपि चाद्ययोर्दृष्टान्तयोः कार्यकारणभावमात्रमस्ति । किन्त्वेकादिपदवैयर्थ्यमेव । इदन्तु सर्वथा नोपपद्यते, यथा सोम्यैकेन नखनिकृन्तनेनेति । नखनिकृन्तनस्यान्त्यावयवित्वेन कार्ष्णायसान्तरं प्रति कारणत्वस्यैवासम्भवात् । किम्वेकस्य सर्वं प्रतीत्याह- नचेति ॥ %<... नचैकनखकृन्तनम् । सर्वकार्ष्णायसं च स्याद् ... ॥ MAnuv_1,4.120bc //>% न्यायसुधा: सर्वं चेति द्वितीयचशब्दसम्बन्धः । यद्यत्र दृष्टान्तत्रये न विकारविवर्तविवक्षा किं तर्हि विवक्षितमित्यत आह- अत इति ॥ %<... अतः सादृश्य एव च ॥ MAnuv_1,4.120d // विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥ MAnuv_1,4.121ab //>% *4,655f.* न्यायसुधा: अर्थान्तरस्य दूषितत्वादित्यर्थः । चशब्दावितरोतरसमुच्चये । तुशब्देन नित्यत्वं विशिनष्टि । नित्यत्वं प्राधान्योपपादकमेव न तु स्वतन्त्रमेकविज्ञानेन सर्वविज्ञानस्येति । मृत्पिण्डादिदृष्टान्तत्रयं सादृश्यविषयम् । वाचारम्भणमित्यादि तु प्राधान्यविषयमिति विवेक्तव्यम् । वाचारम्भणदृष्टान्तस्य पूर्वमेव व्याख्यातत्वात्किं पुनर्वचनेनेति चेन्न । बुद्धयारोहार्थमुक्तस्याप्यनुक्तेन सहैकेन वाक्येनोक्तिसम्भवादित्याशयेनोक्तम्- उक्तेति ॥ सादृश्यादेकविज्ञानेन सर्वविज्ञानमाचार्येणान्यत्र व्युत्पादितमत्रानुसन्धेयम् । तथा मृत्पिण्डादिदृष्टान्तानामवान्तरभेदो 'पीति । *4,657f.* नन्वस्मिन्नपि pakùe"sadeva सोम्येदमग्र आसीत्' इत्यादेरुत्तरग्रन्थस्य सङ्गत्यभावो दोषः । अस्माकं तु कार्यकारणभावादिप्रपञ्चार्थत्वेन अस्त्युपयोग इत्यत आह- प्राधान्येति ॥ %% न्यायसुधा: आदिपदेन प्रलये ऽवस्थानं त्रिवृत्करणं जीवरूपेण प्रवेशनमित्यादिकं गृह्यते । प्राधान्याद्ब्रह्मज्ञानेन सर्वज्ञानस्य फलं भवतीत्युक्ते, कुतस्तस्य प्राधान्यमित्याशङ्कायां, तत्प्रतिपत्त्यर्थं सृष्टयादेः प्रतिपादक एव ग्रन्थविस्तरः प्रवृत्तो ऽतः कथमसङ्गतिरिति । चशब्दो ऽवधारणे । न तूपादानत्वादिप्रतिपत्त्यर्थमिति । न ह्युपादनां प्रेक्षापूर्वं कार्यं करोति । नाप्यधिष्ठानमध्यस्तम् । एष चेति वा सम्बन्धः । tena"apàgàdagneragnitvam' इत्याद्यपि परस्य ब्रह्मणः प्राधान्यप्रतिपत्त्यर्थमेवेत्युक्तं भवति । तथाचोक्तं भाष्ये । *4,659* विवर्तमतनिराकरणमुपसंहरति- तस्मादिति ॥ %% न्यायसुधा: केनापि मार्गेणेति ॥ ब्रह्माविद्यापेक्षया वा, जीवाविद्यापक्षेण वा, एकजीवमतेन वा, अनेकजीवमतेन वा, स्वपक्षसाधनेन वा, परपक्षनिरासेन वा, युक्तिपर्यालोचनया वा, श्रुतिपर्यालोचनया वा, विचारितमिति शेषः । न भवेत् उपपन्नमित्यध्याहारः । ततः किमित्यत आह- तदिति ॥ %% न्यायसुधा: तत् विवर्तमतम् । तस्मादित वा । तस्यैव विवरणं असङ्खयातदोषेतं यस्मादिति । हेयमेव तत् । नतु तदुक्तरीत्या सूत्रार्थो ग्राह्यः । एतेन परमतनिराकरणस्यासङ्गतिरपि निरस्ता वेदितव्या । यद्युक्तातिरिक्तदोषाः सन्ति । तर्हि दूषणाभिधानाय प्रवृत्तैर्वक्तव्याः । किमुपरमेणेत्यत आह- असङ्खयत्वेनेति ॥ *4,660* %% न्यायसुधा: दोषाणामतिबहुत्वेन कांश्चिदुक्त्वा केषाञ्चिदुपलक्षणे(णत्वे)नैवोपरन्तव्यम् । उपलक्षणं चैतावतापि भवतीत्युपरम्यत इति । सर्वे ऽपि वक्तव्याः, किमुपलक्षणत्वेनेत्यत उक्तम्- ग्रन्थेति ॥ ग्रन्थाधिक्ये हि श्रोतॄणां प्रवृत्तिर्न स्यात् । तथाच कृतमप्यकृतं स्यादिति भयादपीत्यर्थः । यदि नोपादानतया विभ्रमाधिष्ठानतया वा, ब्रह्मणो जगत्कारणत्वं, कीदृशं तर्हि जन्मादिसूत्रे ऽभितिहमित्यत आह- तत इति ॥ %<... ततो विष्णुरिच्छापूर्वकमश्रमः । करोति पितृवद् विश्वं ... ॥ MAnuv_1,4.123de //>% न्यायसुधा: परिणामादिवादस्य निरस्तत्वादित्यर्थः । पितृवदिच्छापूर्वकमिति कतृत्वेन निमित्तत्वमभिप्रइति । विचित्रानेककार्यकर्तृत्वे श्रमादिदोषाः प्रसज्यन्त इत्यत उक्तम्- अश्रम इति ॥ तदुक्तमन्तर्याम्यधिकरणे । यद्वाश्रम इत्येनेनेदमभिप्रइति । "अधिकं तु भेदनिर्देशात्' इत्यादिना ब्रह्मणः श्रमादिर्निरसिष्यते । नचापादानादेः श्रमादिप्रसक्तिरस्ति । अतो ऽपि कर्तृत्वमेवाभिप्रेतं सूत्रकारस्येति । एवमस्मिन्नध्याये परब्रह्मणि नारायणे प्रतिपादितस्य सकलश्रुतिसमन्वयस्य फलं जन्मादिसूत्रोदितलक्षणसिद्धिमुपसंहरति- पूर्णेति ॥ %<... पूर्णशेषगुणात्मकः ॥ MAnuv_1,4.123f //>% न्यायसुधा: पूर्णाः प्रत्येकं निरवधिकाः । ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थपादः ॥ ॥