Narahari: Bodhasara Based on the ed. by SwƒmŒ Dayƒnand [दयानन्द स्वामी]: Bodhasƒr [बोधसारः], A Treatise on Vedƒnta, With a Commentary by the Author's Pupil, Paï¬it Divƒkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. See also: BodhasÃra : The Surprise of Awareness, the Sanskrit and English Version. An 18th Century Sanskrit Treasure. Translated by Jennifer and Grahame Cover. North Charleston, S.C. : CreateSpace 2014. Input by Jennifer Cover (Sydney) #<...># = BOLD for page numbers of the printed edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ #<[p. 2-]># बोधसारः ओं किञ्चित्कुतूहलेनैव विदुषां प्रियकाम्यया । मङ्गलाचरणं कृत्वा बोधसारो निरूप्यते ॥ NBs_1.1 ॥ अनन्तशक्तिसन्दोहपूर्णस्य परमात्मनः । विघ्नविध्वंसिनीं शक्तिं गणराजमुपास्महे ॥ NBs_1.2 ॥ या प्रकाशविमर्शाभ्यां स्वरूपावस्थितिङ्गता । स्मरामि तामहं भक्त्या ज्ञानशक्तिं सरस्वतीम् ॥ NBs_1.3 ॥ श्रीगुरून्परमानन्दस्वरूपानभिवादये । तापत्रयापहा येषां कृपा ब्रह्मामृतप्रपा ॥ NBs_1.4 ॥ अथ गुरुस्तवः मदमोहाभिधक्रूरमधुकैटभजिष्णवे । मोक्षलक्ष्मीनिवासाय नमः श्रीगुरुविष्णवे ॥ NBs_1.5 ॥ गुणैर्गौरवमायाता हरिब्रह्महरास्त्रयः । गुणातीततयाऽस्माकं गुरवो गुरुताङ्गताः ॥ NBs_1.6 ॥ पुरान्तकहरो रुद्रः कंसकेशिहरो हरिः । चण्डमुण्डहरा चण्डी सर्वद्वन्द्वहरो गुरुः ॥ NBs_1.7 ॥ यच्छन्ति देवतास्तुष्टा धनमायुः सुतं यशः । ज्ञानं के नाम दास्यन्ति विना श्रीगुरुपादुकाम् ॥ NBs_1.8 ॥ जयति श्रीगुरूणां हि चरणाब्जरजोगुणः । हतास्त्रयो यदेकेन रजःसत्त्वतमोगुणाः ॥ NBs_1.9 ॥ तार्या वयं तरिर्बोधस्तरणीयो भवार्णवः । तत्कर्णधाररूपेण तारकं श्रीगुरुं भजे ॥ NBs_1.10 ॥ तारकस्योपदेशेन गुरुर्भूत्वा विमुक्तिदः । काश्यामपीश्वरस्तस्मादीश्वरादधिको गुरुः ॥ NBs_1.11 ॥ गुरोरनुग्रहादीश ईश्वरानुग्रहाद्गुरुः । श्रीगुरोर्दर्शनं हेतुः परं त्वीश्वरदर्शने ॥ NBs_1.12 ॥ ईश्वरः सर्वहेतुत्वाद्धेतुःसंसारमोक्षायोः । मोक्षस्यैव गुरुस्तस्मान्नास्ति तत्वं गुरोः परम् ॥ NBs_1.13 ॥ विनाऽपि क्षेत्रमाहात्म्यं गुरुमाहात्म्यतः किल । विमुक्तिर्यत्र कुत्रापि न काश्यां गुरुणा विना ॥ NBs_1.14 ॥ क्षम्यतामिति किं वाच्यं प्रसीदेति किमुच्यताम् । क्षमाप्रसादसंपूर्णः स्वभावादेव मे गुरुः ॥ NBs_1.15 ॥ #<[p. 14-]># अथ शिष्यविवेकः । बीजं गुरुपदेशो हि जिज्ञासुः क्षेत्रमुच्यते । विवेकांकुरजो बोधद्रुमो मोक्षस्तु तत्फलम् ॥ NBs_2.1 ॥ यद्यपि क्षेत्रबीजाभ्यां विना न द्रुमसंभवः । किं तु बीजमुपादानं निमित्तं क्षेत्रमुच्यते ॥ NBs_2.2 ॥ द्रुमो बीजपरीणामो न क्षेत्रपरिणामकः । बोधो गुरुपरीणामो न शिष्यपरिणामकः ॥ NBs_2.3 ॥ द्रुमो हि बीजजातीयः क्षेत्रजातीयको न हि । बोधो हि गुरुजातीयः शिष्यजातीयको न हि ॥ NBs_2.4 ॥ बीजेन बीजजातीयस्तरुः क्षेत्रे समर्पितः । गुरुणा स्वात्मजातीयो बोधः शिष्ये समर्पितः ॥ NBs_2.5 ॥ वह्निप्रभा हि वर्त्तिस्था तमो हन्ति प्रकाशते । तमोहन्त्री प्रकाशात्मा प्रभैव न तु वर्त्तिका ॥ NBs_2.6 ॥ गुरुप्रभा हि शिष्यस्था तमो हन्ति प्रकाशते । तमोहन्ता प्रकाशात्मा गुरुरेव न शिष्यकः ॥ NBs_2.7 ॥ यदग्निः këÂhamÃruhya भस्मसात्कुरुते पुरीम् । भस्मासात्कारणं तत्र गुणो वह्नेर्न këÂhaga÷ ॥ NBs_2.8 // बोधात्मना गुरुः शिष्यमाविश्य दहति क्षणात् । यद्द्वैतं सा गुरोः शक्तिर्न शिष्यस्येति निर्णयः ॥ NBs_2.9 ॥ यद्यप्युदयने भानोर्यथा पद्मं प्रकाशते । न काशन्ते तथा पद्माः këÂhapëÃïam­ïmayÃ÷ // NBs_2.10 // प्रकाशको रविर्यद्वत्पद्ममेव विकासयेत् । गुरुस्तथा बोधकः सञ्छिष्यमेव प्रबोधयेत् ॥ NBs_2.11 ॥ प्रकाशकस्य महिमा प्रकाश्यादधिकः किल । सूक्ष्मं विशेषं वक्ष्यामि गुरुसूर्यस्य तं शृणु ॥ NBs_2.12 ॥ तत्तद्विवेकवैराग्ययुक्तवेदान्तयुक्तिभिः । शिष्यं नयति गुर्वर्कः स्वैक्यं स्वाद्भिन्नमप्यहो ॥ NBs_2.13 ॥ विकासकोऽपि तपनो न पद्मं स्वैकतां नयेत् । तस्मात्सर्वात्मभावेन सेव्या श्रीगुरुपादुका ॥ NBs_2.14 ॥ तत्सत्यं दातृपात्राभ्यां विना दानं न सिद्ध्यति । तथापि पात्रं पात्रं स्याद्दाता परमकारणम् ॥ NBs_2.15 ॥ भवेत्स्पर्शमणिस्पर्शाल्लोहं स्वर्णं न तन्मणिः । गुरुस्पर्शमणिस्पर्शात्स एव भवति क्षणात् ॥ NBs_2.16 ॥ एवं विवेकतो धीमन्नुपयोगो द्वयोरपि । शिष्यो निमित्तमात्रं स्याद्गरिष्ठा गुरुपादुका ॥ NBs_2.17 ॥ उपदेशक्रमो राम व्यवस्थामात्रपालनम् । इत्यादि वचनं तत्तु शिष्योत्साहविवृद्धये ॥ NBs_2.18 ॥ सिद्धान्तः सर्वतन्त्राणां सद्यः प्रत्ययकारकः । सर्वदा भावनीयोऽयं गुरुशिष्यविनिर्णयः ॥ NBs_2.19 ॥ #<[p. 24-]># ब्रह्मजिज्ञासा अथातो ब्रह्मजिज्ञासा जिज्ञास्यं ब्रह्म केवलम् । तटस्थलक्षणेनाथ स्वरूपस्य च लक्षणात् ॥ NBs_3.1 ॥ उत्पत्तिस्थितिनाशानां मूलकारणमीश्वरः । सर्वज्ञः सत्यसङ्कल्प इत्यादिषु तटस्थता ॥ NBs_3.2 ॥ सच्चिदानन्दरूपं तत्स्वप्रकाशं परात्परम् । अनण्वित्यादिवेदोक्तं स्वरूपस्य तु लक्षणम् ॥ NBs_3.3 ॥ गुणप्रधानभावेन यद्यत्किञ्चिदपेक्षितम् । नानाप्रकरणव्याजैस्तत्सर्वमभिधीयते ॥ NBs_3.4 ॥ बहिरङ्गान्तरङ्गाणां साधनानामनुक्रमः । यदन्तरङ्गं यस्मात्तु तत्पश्चात्तु निरूप्यते ॥ NBs_3.5 ॥ #<[p. 27-]># वैराग्यपीठिकाबन्धः वैराग्यपीठिकाबन्धं प्रथमं शृणु सन्मते । न नेमिरेव यत्रास्ति स्थितिश्चक्रस्य कीदृशी ॥ NBs_4,1.1 ॥ न शूद्रे वेदसंस्कारस्तैलञ्च सिकतासु न । न स्यात्करतले रोम तथा मुक्तिर्न रागिणि ॥ NBs_4,1.2 ॥ वैराग्यं द्विविधं सूक्ष्मं तद्भेदमवधारय । जिज्ञासामुख्यमेकं स्याज्जिहासामुख्यमेव च ॥ NBs_4,1.3 ॥ जिहासा संसृतेर्ब्रह्मजिज्ञासेति द्वयं मुने । एकमेव तथाप्यस्ति विशेषः कश्चिदत्र हि ॥ NBs_4,1.4 ॥ राज्यभ्रष्टा दीर्घरोगाः पराधीना हतश्रियः । ये विरक्तास्तपस्यन्ति जिहासामुख्यमेव तत् ॥ NBs_4,1.5 ॥ आधिव्याधिभयोद्वेगपारतन्त्र्यादिवर्जिताः । ये धीरा मुक्तिमिच्छन्ति शृणु तेषामयं क्रमः ॥ NBs_4,1.6 ॥ कामधेनुर्गृहे येषां निवासो नन्दने वने । कश्यपाद्यास्तपस्यन्ति जिज्ञासामुख्यमेव तत् ॥ NBs_4,1.7 ॥ ÃdhivyÃdhibhayodvegapÃratantryÃdipŬitÃ÷ / ये जीवा मोक्षमिच्छन्ति जिहासामुख्यता तु सा ॥ NBs_4,1.8 ॥ मानुष्यं दुर्लभं प्राप्तं सच्छास्त्रैः संस्कृता मतिः । यदि न ब्रह्मविश्रान्तिस्तदस्माभिः किमर्जितम् ॥ NBs_4,1.9 ॥ इत्येवं व्यवसायेन ह्याकाशफलपातवत् । जिज्ञासयन्ति ये धीरा जिज्ञासामुख्यता तु सा ॥ NBs_4,1.10 ॥ विरोचनः कार्त्तवीर्यो बलिः श्रीराघवादयः । विरक्ता राजलीलायां ते हि तत्र निदर्शनम् ॥ NBs_4,1.11 ॥ तीव्रात्संसारवैराग्याद्ब्रह्मजिज्ञासनं यदि । वैराग्यं पुण्यजीवानां जिहासामुख्यमेव तत् ॥ NBs_4,1.12 ॥ ब्रह्मजिज्ञासया तात तीव्रया यो विधीयते । विरागो दृश्यभावेषु जिज्ञासामुख्यमेव तत् ॥ NBs_4,1.13 ॥ सहजं यस्य वैराग्यं का वाच्या तस्य मुख्यता । अथ दोषाः प्रदर्श्यन्ते वैराग्यं दोषदर्शनात् ॥ NBs_4,1.14 ॥ कथयामि समासेन सावधानमनाः शृणु । असमञ्जसतां साधो समारभ्य शरीरतः ॥ NBs_4,1.15 ॥ #<[p. 34-]># कायविडम्बना यं भूषयन्ति कनकैर्वसनैश्चन्दनैरपि । अविचारत एवायं कायो रम्यत्वमागतः ॥ NBs_4,2.1 ॥ अस्य क्रव्यादभक्ष्यस्य कृशानोरिन्धनस्य च । परिणामकृशस्यैव केन कायस्य रम्यता ॥ NBs_4,2.2 ॥ कलेर्वरमिदं स्थानं विग्रहो मूर्त्तिमानसौ । पञ्चभूतनिवासोऽयं कथं तत्र सुखी भवेत् ॥ NBs_4,2.3 ॥ कारागृहं गर्भवासो बाल्यं kevalamƬhatà । तत्रापि दुःसहात्यन्तं पराधीनतया स्थितिः ॥ NBs_4,2.4 ॥ कामबाणैर्यत्र pŬà कामिनीविरहज्वरः । पुष्कला पापसंपत्तिर्यौवनं विपदां वनम् ॥ NBs_4,2.5 ॥ उन्नताऽनततां यातो जराक्षारविधूसरः । पुराणकूष्माण्डसमः कायो वृद्धस्य गर्हितः ॥ NBs_4,2.6 ॥ मरणस्य तु किं वाच्यं मृत्युदूतभयं ततः । नरके तु महद्दुःखं स्वर्गे पतनजं भयम् ॥ NBs_4,2.7 ॥ उत्तमाधमभावेन तत्राप्यस्ति विडम्बना । यदि पश्वादियोनिः स्यात्तदा दुःखस्य का कथा ॥ NBs_4,2.8 ॥ पुनर्जन्म पुनर्मृत्युः पुनर्दुखं पुनर्भयम् । न जानाति गतिं जन्तुर्निमग्नो मोहसागरे ॥ NBs_4,2.9 ॥ #<[p. 40-]># वृत्तिविडम्बना क्षत्रधर्मे परा हिंसा याच्ञायां लाघवं महत् । असत्यमेव वाणिज्ये नानृतात्पातकं परम् ॥ NBs_4,3.1 ॥ सेवायां परमं कष्टं मृत्कीटस्तु कृषीवलः । द्यूते सर्वस्वनाशः स्याच्चौर्ये राजभयं महत् ॥ NBs_4,3.2 ॥ नाकाशात्पतति द्रव्यं जीविका सुखदा कथम् । #<[p. 42-]># कामविडम्बना चर्वयन्ति महामांसं गते प्राणे पिशाचकाः । जीवत्परस्परं मांसं स्त्रीपुंसाश्चतुराननाः ॥ NBs_4,4.1 ॥ नृदेहैर्निशि नृत्यन्ति श्मशानेषु पिशाचकाः । विचित्रैरङ्गविन्यासैर्गृहेषु गृहमेधिनः ॥ NBs_4,4.2 ॥ लिहति स्पृशति भ्रान्तो मुहुर्जिघ्रति खादति । ग्रामसिंहानुरूपेयं ग्राम्यधर्मव्यवस्थितिः ॥ NBs_4,4.3 ॥ कण्डूयनेन यत्कण्डूसुखं तत्किं भवेत्सुखम् । पश्चाद्यत्र mahÃpŬà तथा वैषयिकं सुखम् ॥ NBs_4,4.4 ॥ नादासक्तं मृगं व्याधश्छिनत्ति निशितैः शरैः । रूपासक्तं नरं नारी रतिच्छुरिकयाऽसकृत् ॥ NBs_4,4.5 ॥ #<[p. 45-]># क्रोधविडम्बना रुधिरं पिबति स्वीयं दिवा तमसि नृत्यति । भीषयत्यात्मनात्मानं क्रूरः क्रोधी न राक्षसः ॥ NBs_4,5.1 ॥ #<[p. 46-]># लोभविडम्बना न पिशाचा न डाकिन्यो न भुजङ्गा न वृश्चिकाः । संभ्रान्तयन्ति मनुजं यथा लोभो धियं रिपुः ॥ NBs_4,6.1 ॥ मेरवो घृतबिन्द्वाभा दुराशादावपावके । कथं सहस्रलक्षाद्यैस्तर्हि तृप्यतु लोभवान् ॥ NBs_4,6.2 ॥ आनिद्रं प्रातरारभ्य जाग्रति स्वप्नपूर्ष्वपि । भ्रमन्नो लभते शान्तिं स लोभस्य पराक्रमः ॥ NBs_4,6.3 ॥ निधानं यक्षसर्पाद्या यदाक्रामन्ति यत्नतः । न पिबन्ति न खादन्ति तेषां हि गुरवः शठाः ॥ NBs_4,6.4 ॥ दानभोगविहीनं च यदेव धनिनो धनम् । न तु तस्य मुखे धूलिर्दीयते भूमिगोपनैः ॥ NBs_4,6.5 ॥ mƬhastÃmramaye पात्रे संस्थापयति किं धनम् । पात्रे स्थितं धनं भद्रं किन्तु पात्रं परीक्षय ॥ NBs_4,6.6 ॥ काकविष्ठाधनस्यार्थे कायक्लेशेन भूयसा । मदान्धा धनिनः सेव्या महतीयं विडम्बना ॥ NBs_4,6.7 ॥ न लोभस्योपचाराय मणिमन्त्रौषधादयः । मणिमन्त्रौषधश्लाघी सोऽपि लोभपरायणः ॥ NBs_4,6.8 ॥ किञ्चिद्धनकणं ध्यात्वा mukhamìhyasya पश्यसि । करोषि श्वेव चाटूनि लोभेनापकृतं स्मर ॥ NBs_4,6.9 ॥ लोहार्गलो भद्रहरो लोलताङ्को भयप्रदः । लुनात्युभौ च यल्लोकौ तेन लोभः प्रकीर्त्तितः ॥ NBs_4,6.10 ॥ सकामाः कामिनीलुब्धा निष्कामा मोक्षलोभिनः । भावलुब्धो हि भगवान्निर्लोभोऽत्यन्तदुर्लभः ॥ NBs_4,6.11 ॥ दुग्धफेनोज्ज्वला शय्या बाला चरणसेविनी । निद्रां न लभते भूपः pararëÂrajigÅ«ayà // NBs_4,6.12 // मार्गेषु मिलिताश्चौराः सख्यं तैः सह वर्धितम् । ते गता धनमादाय पश्चाच्छोचति मन्दधीः ॥ NBs_4,6.13 ॥ स्वामी तु चौरवद्द्रव्यं गोपायति यतस्ततः । भार्यापुत्रादयश्चौरा भुञ्जते स्वामिनो यथा ॥ NBs_4,6.14 ॥ पुत्रमित्रकलत्रेभ्यो गोप्यते यद्धनं जनैः । तेन मन्येऽवनं पापं सुकृत्या गोप्यते नहि ॥ NBs_4,6.15 ॥ रागिणी गणिका वित्तं yadvächati वरा हि सा । धिक्तं वैराग्यवक्तारं वाचालं वित्तलम्पटम् ॥ NBs_4,6.16 ॥ धनिभ्यो धनमादाय श्लाघते शास्त्रपाठकः । बहुभ्यो मिथुनीभूय धनिभ्यो गणिका यथा ॥ NBs_4,6.17 ॥ न शोभते तथैवायं लोभी वेदान्तवाचकः । चौर्येण निगडे दत्तो जटाभस्मधरो यथा ॥ NBs_4,6.18 ॥ यदि वित्तार्जनेनैव विद्वांसो यान्ति गौरवम् । कस्तर्हि वेश्याविदुषोर्विशेष इति वर्णय ॥ NBs_4,6.19 ॥ अनित्यमिति यो वक्ति सेवते नित्यमेव तत् । बहिर्मुखस्य तस्यास्यं मा दर्शय महेश्वर ॥ NBs_4,6.20 ॥ कामकिंकरतां प्राप्य सकामाः सर्वकिंकराः । कामेनैव परित्यक्तो निष्कामः कस्य किंकरः ॥ NBs_4,6.21 ॥ #<[p. 58-]># कर्मविडम्बना वंशपात्रमिवापूर्णं पूर्णं घटशतैरपि । क्रियाजालं कथं साधो विरागाय न जायते ॥ NBs_4,7.1 ॥ ब्रह्मणो दिनमारभ्य यावदद्य कृताः क्रियाः । मुहूर्त्तं हन्त संसारी नैव निश्चिन्तताङ्गतः ॥ NBs_4,7.2 ॥ अभाग्यं परमं पुंसां परपिण्डोपजीवनम् । तत्कथं नाम सौभाग्यं पुत्रपिण्डोपजीवनम् ॥ NBs_4,7.3 ॥ मृतशब्देन सम्बोध्य मृतपिण्डं मृताहनि । मृताय दास्यते पुत्रस्तद्वरं किमुतामृतम् ॥ NBs_4,7.4 ॥ अशनायां पिपासां च शोकं मोहं जरां मृतिम् । प्राप्नुवञ्च्छ्रुतिशास्त्रेभ्यो मा भव श्राद्धभक्षकः ॥ NBs_4,7.5 ॥ दीर्घमायुर्जराभुक्त्यै धनं भूरि दुराधये । पुत्राः कलहदुःखाय संसारे दुःखमद्भुतम् ॥ NBs_4,7.6 ॥ छायां पश्यति कायस्य रायो गर्वेण मुह्यति । जायां भजति भावेन मायां नो वेद वैष्णवीम् ॥ NBs_4,7.7 ॥ यात्रासमागमसमे नतर्कितगतागते । पशुपुत्रकलत्रादौ ममता न मता समा ॥ NBs_4,7.8 ॥ सुतरां गुरवोऽस्माकं वैयाकरणसत्तमाः । आदिश्य ममतास्थाने समतां साधयन्ति ये ॥ NBs_4,7.9 ॥ त्यक्ष्यंत्यवश्यं च त्वान्त्वं च त्यक्ष्यसि यानपि । येषां त्यागे महत्सौख्यं तेषां त्यागेऽपि कः श्रमः ॥ NBs_4,7.10 ॥ vyavahÃravimƬhÃnÃæ स्तुतिनिन्दामयः क्रमः । सोऽपि तत्कायपर्यन्तः कायः कतिदिनान्वयी ॥ NBs_4,7.11 ॥ एकतः सकला लोका विकर्षन्ति यथाबलम् । पदार्थमालां बलवानेकः कालो गिलत्यसौ ॥ NBs_4,7.12 ॥ लोला लक्ष्मीर्वयं लोला लोला विषयवृत्तयः । किं सुखं तत्र यत्राङ्ग जीवनस्यैव संशयः ॥ NBs_4,7.13 ॥ शोकमोहौ भयं दैन्यमाधिर्व्याधिः क्षुधा तृषा । इत्यादि विविधं दुःखमिति संक्षेपकीर्त्तनम् ॥ NBs_4,7.14 ॥ #<[p. 66-]># धर्मजिज्ञासा अथातो धर्मजिज्ञासा धर्मः प्रोक्तश्चतुर्विधः । नित्यो नैमित्तिकः काम्यः प्रायश्चित्तमिति क्रमात् ॥ NBs_5,1.1 ॥ वर्णाश्रमसमाचाराः शौचस्नानादयश्च ये । आवश्यकास्ते नित्याः स्युरकृत्य प्रत्यवैति यान् ॥ NBs_5,1.2 ॥ देशकालनिमित्ता ये ते तु नैमित्तिकाः स्मृताः । संक्रान्तिग्रहणस्नानदानश्राद्धजपादयः ॥ NBs_5,1.3 ॥ प्रायश्चित्तात्मका धर्माः कृच्छ्रचान्द्रायणादयः । कामनापूर्वकं काम्यं मुमुक्षोर्न विधीयते ॥ NBs_5,1.4 ॥ हरिप्रसादकाम्या च चित्तशुद्धेश्च कामना । मोक्षस्य कामना चेति कामनेयं न कामना ॥ NBs_5,1.5 ॥ तस्मात्तया कामनया स्नानदानजपादिकम् । तीर्थव्रततपोनिष्ठा मोक्षकामैर्विधीयताम् ॥ NBs_5,1.6 ॥ कर्मणां निर्णयं त्वेवं गीतायामाह माधवः । सर्वथा न परित्याज्यं नित्यं कर्म मुमुक्षुणा ॥ NBs_5,1.7 ॥ ज्ञाने जातेऽपि न त्याज्यं लोकानुग्रहहेतुना । यो वासनापरित्यागः कर्मत्यागः स एवहि ॥ NBs_5,1.8 ॥ न कर्मणां परित्यागः कर्मत्यागो मनोमयः । यज्ञो दानं तपश्चेति पावनानि मनीषिणाम् ॥ NBs_5,1.9 ॥ कर्मणा चित्तशुद्धिः स्यात्तया तीव्रा मुमुक्षुता । ततो विवेकान्मुक्तिः स्यात्कर्म त्याज्यं कथं तु तत् ॥ NBs_5,1.10 ॥ ये तु बोधेन संप्राप्तास्तात कर्मातिगां दशाम् । न विधेः किंकरास्तस्मात्स्वच्छन्दं विचरन्तु ते ॥ NBs_5,1.11 ॥ #<[p. 73-]># तपस्यातात्पर्यम् कृता कपटभावेन दम्भलोभपरायणैः । हट्टे नगरमध्ये वा सा तपस्याऽधमा स्मृता ॥ NBs_5,2.1 ॥ वेदशास्त्रोक्तविधिना शीतोष्णादिसहिष्णुना । या कृता कामनापूर्वं सा तपस्या तु मध्यमा ॥ NBs_5,2.2 ॥ मनसो निग्रहार्थाय परमार्थपरायणा । अकामा तत्वजिज्ञासोः सा तपस्योत्तमा मता ॥ NBs_5,2.3 ॥ आगते स्वागतं कुर्याद्गच्छन्तं न निवारयेत् । यथाप्राप्तं सहेत्सर्वं सा तपस्योत्तमोत्तमा ॥ NBs_5,2.4 ॥ #<[p. 75-]># व्रतव्यवस्था परदारपरद्रव्यपरद्रोहविवर्जनम् । रागद्वेषपरित्यागो व्रतानामुत्तमं व्रतम् ॥ NBs_5,3.1 ॥ तदुक्तं काशीखण्डे परदारपरद्रव्यपरद्रोहपराङ्मुखः । गङ्गाप्याह कदाऽऽगत्य मामयं पावयिष्यति ॥ NBs_5,3.2 ॥ #<[p. 76-]># वेषविचारः मुक्तिर्नास्ति जटाजूटे न këÃye न मुण्डने । न भस्मनि न कन्थायां तिलके वा कमण्डलौ ॥ NBs_5,4.1 ॥ द्वेषेन tìyate सर्पो वृथा valmÅkatìanam । मनसो निग्रहो नास्ति वृथा कायस्य मुण्डनम् ॥ NBs_5,4.2 ॥ चित्तविक्षेपशान्त्यर्थं जटाकन्थादिधारणम् । कुरुते वीतरागश्चेदुत्तमोत्तममेव तत् ॥ NBs_5,4.3 ॥ #<[p. 78-]># मौनमीमांसा मौनं चतुर्विधं प्रोक्तं वाग्मौनं वाग्विनिग्रहः । ज्ञानेन्द्रियाणां संरोधस्त्वक्षमौनमुदाहृतम् ॥ NBs_5,5.1 ॥ कर्मेन्द्रियाणां संरोधः këÂhamaunaæ तु këÂhavat । गौणं तु त्रिविधं मौनमुत्तमं तु मनोलयः ॥ NBs_5,5.2 ॥ न मौनी मूकतां यातो न मौनी दुग्धबालकः । न मौनी व्रतनिष्ठोपि मौनी संलीनमानसः ॥ NBs_5,5.3 ॥ मुनेर्भावस्तु मौनं स्याच्छब्दशास्त्रव्यवस्थया । मुनिभावो यर्हि नास्ति तर्हि मौनं निरर्थकम् ॥ NBs_5,5.4 ॥ #<[p. 80-]># दानज्ञानम् कीर्त्तिदानं कामदानं दयादानमित त्रिधा । उत्तरादुत्तरं श्रेष्ठं तेभ्यः कृष्णार्पणं परम् ॥ NBs_5,6.1 ॥ #<[p. 81-]># तीर्थतत्त्वम् इदं तीर्थमिदं तीर्थमितस्तीर्थमतः परम् । इतो दूरतरं तीर्थं मया दृष्टं न तु त्वया ॥ NBs_5,7.1 ॥ तव तीर्थफलं स्वल्पं मम तीर्थफलं महत् । इति भ्रमन्ति ये तीर्थं ते भ्रान्ता न तु तैर्थिकाः ॥ NBs_5,7.2 ॥ तीर्थे पापक्षयः स्नानैस्तीर्थं साधुसमागमः । तीर्थे वैराग्यचर्चा स्यात्तीर्थमीश्वरपूजनम् ॥ NBs_5,7.3 ॥ तीर्थं शीतोष्णसहनं तीर्थं निःसङ्गचारिता । इति जानन्ति ये तीर्थं तीर्थतत्त्वविदो हि ते ॥ NBs_5,7.4 ॥ #<[p. 84-]># आचारचातुरी अनाचारस्तु मालिन्यमत्याचारस्तु मूर्खता । विचाराचारसंयोगः सदाचारस्य लक्षणम् ॥ NBs_5,8.1 ॥ #<[p. 85-]># रागत्यागनिर्णयः न विरक्ता धनैस्त्यक्ता न विरक्ता दिगम्बराः । विशेषरक्ताः स्वपदे ते विरक्ता मता मम ॥ NBs_6.1 ॥ चौरस्त्यजन्ति गेहं स्वं भयेनैव न बोधतः । जारास्त्यजन्ति गेहं स्वं कामेनैव न बोधतः ॥ NBs_6.2 ॥ क्रुद्धस्त्यजति गेहं स्वं प्रतिवादिविरोधतः । रुद्धस्त्यजति गेहं स्वं रोधेनैव न बोधतः ॥ NBs_6.3 ॥ निःसङ्गतासुखं प्राप्ताः कया चिद्बोधलीलया । गृहं त्यजन्ति मुनयो गृहस्था वावने स्थिताः ॥ NBs_6.4 ॥ तदुक्तम् । mƬha÷ किं त्यजतु प्रमत्तमनसस्त्यागेन वा किं फलं । विज्ञः कर्म करोतु वा न कुरुतां त्यागेऽवलिप्तो न यत् । इत्येवं कृतनिश्चयः प्रवचनैरद्वैतविद्यावतां । रागत्यागनिरादरो मुनिजनः पारे गिरां खेलति ॥ NBs_6.5 ॥ इत्ययं योगयुक्तानां रागत्यागविनिर्णयः । त्यजतैव हि तज्ज्ञेयमिति वेदान्तनिर्णयात् ॥ NBs_6.6 ॥ #<[p. 88-]># अधिकारपरीक्षा । धर्मा बहुविधाः प्रोक्ताः शास्त्रे धर्माधिकारिणाम् । तत्र तीब्रा मुमुक्षैव मोक्षे मुख्याधिकारिता ॥ NBs_7.1 ॥ ज्योतिष्टोमे स्वर्गकामो विवाहे पुत्रकामवान् । वाणिज्ये लोभवान्मोक्षे मुमुक्षुरधिकारवान् ॥ NBs_7.2 ॥ तीव्रा मुमुक्षा यद्यस्ति प्रज्ञामान्द्यं च वर्त्तते । सच्छास्त्रविद्वच्चर्चाभिः प्रथमं तन्निवारयेत् ॥ NBs_7.3 ॥ वेदे नास्त्यधिकारोऽस्य मुमुक्षा यदि वर्त्तते । विचारस्तेन कर्त्तव्यः पुराणश्रवणादिना ॥ NBs_7.4 ॥ यदेव वेदे कथितं पुराणेऽपि तदेव हि । न तु वेदाक्षरं श्राव्यमिति bhëye विनिर्णयः ॥ NBs_7.5 ॥ यथाऽधिकारविहितं कर्म सिध्यति चान्यथा । कार्यसिद्धिर्न जायेत प्रत्यवायो महान्भवेत् ॥ NBs_7.6 ॥ #<[p. 92-]># सत्संगसुधा सत्संगसुधया तात मन आनन्दितं यदा । निश्चेतव्यं तदा मोहान्मम मुक्तिर्भविष्यति ॥ NBs_8.1 ॥ साधनानां हि सर्वेषां वरिष्ठा साधुसङ्गतिः । एतया सिद्धया सिद्धं सर्वमेव हि साधनम् ॥ NBs_8.2 ॥ शश्वदीश्वरभक्ता ये विरक्ताः समदर्शनाः । साधवः सेवितव्यास्ते मोक्षशास्त्रविशारदाः ॥ NBs_8.3 ॥ येषां दर्शनमात्रेण मोक्षे श्रद्धा विवर्धते । येषां च वाग्विलासेन संशयो विनिवर्त्तते ॥ NBs_8.4 ॥ उपक्रमादितात्पर्यलिङ्गैस्तात्पर्यनिर्णयः । विशेषसामान्यतया शास्त्रार्थानां व्यवस्थितिः ॥ NBs_8.5 ॥ वेदशास्त्राविरोधेन मोक्षमार्गप्रवेशनम् । संप्रदायपरिज्ञानं मतभेदविनिर्णयः ॥ NBs_8.6 ॥ पूर्वोत्तराभ्यां पक्षाभ्यां येषां वाक्यादवाप्यते । ज्ञानिनः कर्णधारास्ते सेवितव्या हि साधवः ॥ NBs_8.7 ॥ तथा च गीता तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ॥ NBs_8.8 ॥ #<[p. 95-]># समन्वयसरस्वती अवगाह्या विशेषेण समन्वयसरस्वती । जायेत मतभेदाख्यपङ्कप्रक्षालनं यया ॥ NBs_9.1 ॥ पदं पदार्थो वाक्यार्थस्तत्वानि मनसो यमः । महावाक्यार्थविज्ञानं साधनानि क्रमेण हि ॥ NBs_9.2 ॥ सर्वेषां तत्र तन्त्राणामुपयोगो यथायथम् । वदामि तत्समासेन सर्वमेव यथातथम् ॥ NBs_9.3 ॥ जायते शब्दशास्त्रेण पदव्युत्पत्तिरुत्तमा । व्युत्पत्तिश्च पदार्थानां न्यायवैशेषिकोक्तिभिः ॥ NBs_9.4 ॥ मीमांसया च वाक्यार्थव्युत्पत्तिः परिनिष्ठिता । व्यक्तिः सांख्येन तत्त्वानां योगेन मनसो यमः ॥ NBs_9.5 ॥ महावाक्यार्थविज्ञानं वेदान्तैर्ब्रह्मनिष्ठया । इत्येवं सर्वतन्त्राणां ब्रह्मण्येव समन्वयः ॥ NBs_9.6 ॥ #<[p. 98-]># अविरोधबोधः प्रसङ्गादविरोधस्य बोधोऽप्यत्र निरूप्यते । व्यवहारे द्वैतसत्वं द्वैताद्वैतमते समम् ॥ NBs_10.1 ॥ अद्वैतकल्पितत्वं चाविरोधोऽतो मतद्वये । विवदन्ति मुहुर्वादरसैस्तद्विवदन्तु ते ॥ NBs_10.2 ॥ यमास्त्वहिंसासत्याद्या नियमाः शुचितादयः । सुखासने च संस्थानं प्रत्याहारस्तु सर्वतः ॥ NBs_10.3 ॥ धारणा च तथा ध्यानं समाधानं च चेतसः । योगाङ्गसप्तकं त्वेतत्सर्वेषामपि संमतम् ॥ NBs_10.4 ॥ लये मन्त्रे हठे राज्ञि भक्तौ सांख्ये हरेर्मते । मतैक्यमस्ति सर्वेषां ये बुधा मोक्षमार्गगाः ॥ NBs_10.5 ॥ हठिनामधिकस्त्वेकः प्राणायामपरिश्रमः । प्राणायामे मनःस्थैर्यं स तु कस्य न संमतः ॥ NBs_10.6 ॥ विमुक्तिर्वादिनां तस्मान्मतभेदो न कश्चन । कश्चित्कश्चिन्मते भेदस्त्वस्ति वेदान्तिनामपि ॥ NBs_10.7 ॥ #<[p. 104-]># sÃækhyäjanaÓalÃkà नेत्रयोरञ्जनं कार्यं sÃækhyäjanaÓalÃkayà / ततस्तिमिरनाशेन सूक्ष्मवस्तु विलोक्यते ॥ NBs_11.1 ॥ कपिलेन मुकुन्देन देवहूती प्रबोधिता । सर्वतत्त्वविवेकेन तत्सांख्यमभिधीयते ॥ NBs_11.2 ॥ सर्वा विकृतयो यस्याः स्थूलसूक्ष्माश्चराचराः । अस्ति काचिदनिर्देश्या प्रकृतिस्त्रिगुणात्मिका ॥ NBs_11.3 ॥ महतत्त्वमहङ्कारः पञ्च तन्मात्रकाणि च । प्रकृतिर्विकृतिश्चेति सप्तैतानि भवन्ति हि ॥ NBs_11.4 ॥ स्वकारणानां विकृतिः प्रकृतिः स्वोद्भवस्य यत् । एवमष्टौ प्रकृतयस्ततो विकृतयो भवन् ॥ NBs_11.5 ॥ व्योमादिपञ्चभूतानि पञ्च ज्ञानेन्द्रियाणि च । कर्मेन्द्रियाणि पञ्चैव मनसा सह षोडश ॥ NBs_11.6 ॥ खं वायुरग्निस्तोयं भूर्भूतपञ्चकमुच्यते । शब्दस्पर्शौ रूपरसौ गन्धस्तेषां गुणाः क्रमात् ॥ NBs_11.7 ॥ श्रोत्रं त्वक्चक्षु रसनं घ्राणं ज्ञानेन्द्रियाणि च । वाक्पाणिपादपाय्वादि पञ्च कर्मेन्द्रियाणि च ॥ NBs_11.8 ॥ उभयात्मा मनस्तेन चतुर्विंशतिरीरिता । तत्त्वानां तद्विकारस्तु सर्वं चैव जगत्त्रयम् ॥ NBs_11.9 ॥ प्रकृतेस्त्रिगुणात्मत्वात्सर्वं हि त्रिगुणात्मकम् । रक्तश्वेतश्यामरूपा रजःसत्त्वतमोगुणाः ॥ NBs_11.10 ॥ रजश्चलं तमः स्तब्धं प्रकाशस्सात्विको मतः । तमोऽधमं रजो मध्यं सत्त्वमुत्तममेव हि ॥ NBs_11.11 ॥ लोभादयो रजोभावास्तमसो जडतादयः । सुखप्रसादबोधाद्या भावाः सत्त्वस्य कीर्त्तिताः ॥ NBs_11.12 ॥ देवादयः सात्त्विकाः स्युर्नराद्या राजसाः स्मृताः । तामसाः पशुभूताद्या एवं सर्वं विविच्यताम् ॥ NBs_11.13 ॥ विरोधिनस्सहायाश्च मिथः कार्यं च कारणम् । मिलित्वा कार्यकर्त्तारो गुणा विषमचेष्टिताः ॥ NBs_11.14 ॥ विश्वं गुणात्मकं सर्वमात्मा निर्गुण एव हि । प्रकाशकतया तत्र प्रविष्ट इव भासते ॥ NBs_11.15 ॥ यथा द्वात्रिंशद्दन्तस्था रसज्ञा रसवेदिनी । चतुर्विंशतितत्वान्तः स्वात्मज्ञस्तत्त्ववित्तथा ॥ NBs_11.16 ॥ एकमेव निजं नाथं माया विषयलम्पटा । बहुरूपधरं कृत्वा वेश्येव खलु खेलति ॥ NBs_11.17 ॥ अपृथग्भावरूपेण मिलित्वा पुरुषेण हि । विचित्राकाररूपैस्तं सन्नर्त्तयति नर्त्तकी ॥ NBs_11.18 ॥ निर्दोषो निश्चलो नाथः सदोषा चञ्चला वधूः । दम्पत्योरनयोर्नूनं रसभङ्गो भविष्यति ॥ NBs_11.19 ॥ पृथक्त्वेन परिज्ञाता दुष्टरूपतयाऽपि च । न मुखं दर्शयत्येषा सलज्जा म्रियतेऽपि च ॥ NBs_11.20 ॥ प्रकृतिर्विकृतिर्नापि पुरुषो निश्चलात्मकः । शुद्धबुद्धस्वरूपोऽसाविति सांख्यविनिर्णयः ॥ NBs_11.21 ॥ #<[p. 116-]># योगदीक्षाचिन्तामणौ पातञ्जलयोगः अथातो योगदीक्षायाश्चिन्तामणिरुदीर्यते । तत्प्राप्त्याऽबोधदारिद्र्यं सर्वमेव विनश्यति ॥ NBs_12,1.1 ॥ महायोगेश्वरः शम्भुः महायोगेश्वरो हरिः । महायोगेश्वरो ब्रह्मा भवानी सिद्धयोगिनी ॥ NBs_12,1.2 ॥ सनकाद्या वसिष्ठाद्याः कचदत्तशुकादयः । अरुन्धतीप्रभृतयो योगात्सिद्धिमुपागताः ॥ NBs_12,1.3 ॥ आत्मज्ञानेन यो योगो जीवात्मपरात्मनोः । स योगस्तस्य हेतुत्वाद्योगा बहुविधा मताः ॥ NBs_12,1.4 ॥ विरोधिलक्षणान्यायादभद्रा भद्रिका यथा । सर्वदुःखवियोगस्तु योग इत्याह केशवः ॥ NBs_12,1.5 ॥ अत्यन्तचपलस्यापि मनसो योगशक्तितः । निश्चलत्वं प्रजायेत विन्ध्यस्येव महागिरेः ॥ NBs_12,1.6 ॥ तथा च भुशुण्डः नाभसीं धारणां बद्ध्वा तिष्ठामि विगतज्वरः । यावत्पुनः कमलजः सृष्टिकर्मणि तिष्ठति ॥ NBs_12,1.7 ॥ चित्तवृत्तिनिरोधस्तु मुख्यः पातञ्जलो मतः । प्राणवृत्तिनिरोधस्तु गौणस्तत्साधनत्वतः ॥ NBs_12,1.8 ॥ तत्र सूत्रं यमनियमासनप्राणायाम प्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि यमोऽस्तेयऋताहिंसाब्रह्मचर्यापरिग्रहाः । नियमः शौचसन्तोषतपः पाठेश्वरार्पणम् ॥ NBs_12,1.9 ॥ आसनं सुखरूपेण शरीरस्थिरता मता । प्राणायामः प्राणदण्डः कुम्भपूरकरेचकैः ॥ NBs_12,1.10 // प्रत्याहारस्त्विन्द्रियाणां चलानां प्रतिरोधनम् । क्वचित्प्रदेशे चित्तस्य स्थापनं धारणा मता ॥ NBs_12,1.11 // निरन्तरश्चित्प्रवाहो ध्येयस्य ध्यानमीरितम् । समाधिरष्टमो ज्ञेयस्तदात्मकतया स्थितिः ॥ NBs_12,1.12 // संप्रज्ञातस्तदन्यश्च समाधिर्द्विविधो हि सः । यमादिपञ्चबहिरङ्गमन्तरङ्गमथापरम् ॥ NBs_12,1.13 // वितर्केण विचारेणानन्देनास्मितया तथा । अनुस्यूतः समाधिस्तु संप्रज्ञातश्चतुर्विधः ॥ NBs_12,1.14 // यत्र न ज्ञायते किञ्चित्सोऽसंप्रज्ञात उच्यते । द्विधा भवप्रत्ययवानुपायप्रत्ययश्च सः ॥ NBs_12,1.15 // mƬhÃnÃmapi जायेत तपोदार्ढ्यान्मनोलयः । प्रकृतौ वा महतत्त्वे भवप्रत्यय एव सः ॥ NBs_12,1.16 // त्रैलोक्यराज्यकामस्य हिरण्यकशिपोर्यथा । शरीरं क्रिमिभिर्भुक्तं वल्मीकेनापि संवृतम् ॥ NBs_12,1.17 // श्रद्धावीर्यस्मृतिप्रज्ञाकामवर्जनपूर्वकम् । मनोलयो मुनीन्द्राणामुपायप्रत्ययस्तु सः ॥ NBs_12,1.18 // उक्तं व्युत्थितचित्तानां समाधानमभीप्सताम् । तपश्च वेदपाठश्च सर्वकर्मार्पणं हरौ ॥ NBs_12,1.19 // क्लेशकर्मविपाकैश्च चित्ररूपैस्तदाशयैः । अपरामृष्ट एवैकः कश्चित्पुरुष ईश्वरः ॥ NBs_12,1.20 // स सर्वज्ञः स्वभावेन प्रणवस्तस्य वाचकः । तदयं भावनापूर्वं तज्जपो मोक्षसाधनम् ॥ NBs_12,1.21 // यथा रोगस्तन्निदानं भेषजं चाप्यरोगता । विवेचनीयभेदेन चिकित्साऽस्ति चतुर्विधा ॥ NBs_12,1.22 // जन्मदुःखं तथा मोहो विज्ञानं च विमुक्तता । विवेचनीयभेदेन योगशास्त्रं चतुर्विधम् ॥ NBs_12,1.23 // अविवेकः पुंप्रकृत्योः स मोहो दुःखकारणम् । समत्वपुरुषान्यत्वख्यातिबोधेन नश्यति ॥ NBs_12,1.24 // योगाभ्यासप्रसक्तस्य सिद्धयो भोगदायिकाः । आयान्ति नादरः कार्यो ह्यन्तराया मता यतः ॥ NBs_12,1.25 // धारणाध्यानवैचित्र्यात्सिद्धिभेदो य ईरितः । अत्यन्तानुपयोगित्वात्स तु नात्र निरूपितः ॥ NBs_12,1.26 // #<[p. 135-]># शैवयोगः योगः शैवो निरूप्यते मन्त्रो लयो हठो राजयोगो योगश्चतुर्विधः ॥ NBs_12,2.1 ॥ मन्त्रयोगः nÃrÃyaïëÂÃk«aravÃsudevadvÃdaÓÃk«arau / नृसिंहरामगोपालमन्त्रास्ते तापिनीस्तुताः ॥ NBs_12,2.2 ॥ शिवपञ्चाक्षरी श्रेष्ठा दक्षिणामूर्त्तिरुत्तमा । यतीनां तु महावाक्यं केवलः प्रणवस्तथा ॥ NBs_12,2.3 ॥ इत्यादयो महामन्त्राः पुरश्चर्यादिभिः क्रमैः । सिद्धा देवप्रसादेन सद्यो मुक्तिप्रदा मताः ॥ NBs_12,2.4 ॥ #<[p. 137-]># हठयोगः गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् । बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् ॥ NBs_12,3.1 ॥ तत्र गोरक्षः । एतद्विमुक्तिसोपानमेतत्कालस्य वञ्चनम् । यद्व्यावृत्तं मनो भोगादासक्तं परमात्मनि ॥ NBs_12,3.2 ॥ परमं यदि वैराग्यमाहारस्तु यथोदितः । नित्यमेकान्तवासश्चेद्धठयोगो न दुर्लभः ॥ NBs_12,3.3 ॥ परन्तु गुरुदीक्षाभिर्लभ्यते नान्यथा त्वयम् । व्यतिक्रमे महान्दोषः क्रमलाभे महान्गुणः ॥ NBs_12,3.4 ॥ अनन्तविस्तारमयो हठः प्रोक्तः पुरारिणा । सारं तु बन्धत्रितयं तावता सिद्धिराप्यते ॥ NBs_12,3.5 ॥ मूले तु मूलबन्धः स्यान्मध्ये स्यादुडियानकः । कण्ठे जालन्धरस्तेन सिद्धो भवति मारुतः ॥ NBs_12,3.6 ॥ कुण्डलिन्याः सुषुम्णायां प्रविष्टो ब्रह्मरन्ध्रतः । मूलस्थाने स्थिता शक्तिर्ब्रह्मस्थाने सदाशिवः ॥ NBs_12,3.7 ॥ अजपा नाम गायत्री योगिनां मोक्षदायिनी । तस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ NBs_12,3.8 ॥ आधारं प्रथमं चक्रं स्वाधिष्ठानं तथैव च । मणिपूरं तृतीयं स्याच्चतुर्थकमनाहतम् ॥ NBs_12,3.9 ॥ विशुद्धिः पञ्चमं चक्रमाज्ञाचक्रं तु षष्ठकम् । सप्तमं ब्रह्मरन्ध्रं स्याद्भ्रमरस्य गुहा हि सा ॥ NBs_12,3.10 // योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेन् मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं ह्येतन्मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते ॥ NBs_12,3.11 // कृत्वा सम्पुटितौ करौ दृढतरं बध्वा तु सिद्धासनं gìhaæ वक्षसि सन्निधाय चुबुकं ध्यानं ततश्चेतसि । वारं वारमपानमूर्ध्वमनिलं प्रोत्सार्य सन्धारयन् प्राणं मुञ्चति बोधयंश्च शनकैः शक्तिप्रबोधो भवेत् ॥ NBs_12,3.12 // पुच्छे प्रगृह्य भुजगीं सुप्तां प्रबोधयेत्सुधीः । निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते बलात् ॥ NBs_12,3.13 // ऊर्ध्वं निलीनप्राणस्य त्यक्तनिःशेषकर्मणः । योगेन सहजावस्था स्वयमेव प्रजायते ॥ NBs_12,3.14 // ज्ञानं कुतो मनसि जीवति देवि यावत् प्राणो न नश्यति मनो म्रियते न तावत् । प्राणो मनो द्वयमिदं प्रलयं प्रयाति मोक्षं स गच्छति नरो न कदाचिदन्यः ॥ NBs_12,3.15 // अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्त्तते दृष्ट्या निश्चलतारया बहिरिदं पश्यन्नपश्यन्नपि । मुद्रेयं किल शाम्भवी भगवती या स्यात्प्रसादाद्गुरोः शून्याशून्यविलक्षणं मृगयते तत्त्वं पदं शांभवम् ॥ NBs_12,3.16 // प्राणवृत्तौ विलीनायां मनोवृत्तिर्विलीयते । शिवशक्तिसमायोगो हठयोगेन जायते ॥ NBs_12,3.17 // गोरक्षचर्पटिप्राया हठयोगप्रसादतः । वञ्चयित्वा कालदण्डं ब्रह्माण्डं विचरन्ति हि ॥ NBs_12,3.18 // शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम् । शिवशक्तिसमायोगं कुर्वन्ति हठयोगिनः ॥ NBs_12,3.19 // #<[p. 147-]># शिवशक्तिपराक्रमः अथ वक्ष्ये स्तुतिव्याजाच्छिवशक्तिपराक्रमम् । शोधिते सूक्ष्मया दृष्ट्या यस्मिन्निर्विस्मयो भवेत् ॥ NBs_12,4.1 ॥ तां द्वैतरूपिणीमेव द्वैताद्वैतस्वरूपिणीम् । अद्वैतरूपिणीं शक्तिं स्मरामि परमात्मनः ॥ NBs_12,4.2 ॥ केयं कस्य कुतः केन कस्मै कं प्रति कुत्र वा । कथं कदेत्यनिर्णीता तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.3 ॥ शिवः कर्त्ता शिवो भोक्ता शिवो वेत्ता शिवः प्रभुः । उपसर्जनमात्रं या तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.4 ॥ स्वयं कर्त्री स्वयं भोक्त्री स्वयं वेत्त्री स्वयं प्रभुः । साक्षिमात्रं शिवो यस्यास्तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.5 ॥ स्वलक्षणे महादेवे स्वलक्षणतया स्थिताम् । वित्तां स्वलक्षणैरेव तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.6 ॥ सलक्षणे महादेवे सलक्षणतया स्थिताम् । वित्तां सलक्षणैरेव तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.7 ॥ विलक्षणे महादेवे विलक्षणतया स्थिताम् । वित्तां विलक्षणैरेव तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.8 ॥ अचेत्यचित्स्वरूपत्वादचेतन इव स्थिते । चैतन्ये चेतनाहेतुस्तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.9 ॥ चेतिता चेतनेनेति सविकल्पस्वरूपतः । चैतन्ये चेतनाहेतुस्तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.10 // शक्तिरेव न यस्यास्ति सोऽशक्तः किं करिष्यति । शक्त्या यया शिवः शक्तस्तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.11 // शक्ता नूनं हि कार्येषु शक्तिः शक्तिमति स्थिता । शिवाश्रयादृतेऽशक्ता तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.12 // शक्तिशक्तिमतोर्यस्मान्निर्विकल्पे न वस्तुता । सामरस्यं शिवे याता तां वन्दे शक्तिमद्भुताम् ॥ NBs_12,4.13 // भाविते भावुकैरेवं शिवशक्तिपराक्रमे । स्वयमुल्लसति स्वान्ते सामरस्यरसार्णवः ॥ NBs_12,4.14 // भक्ते भक्तिमयीं पशौ पशुमयीं विद्वत्सु विद्यामयीं सृष्टौ ब्रह्ममयीं स्थितौ हरिमयीं कल्पात्पुरश्चिन्मयीम् । जीवे वृत्तिमयीं जडे जडमयीं शक्तिं शिवस्याद्भुतां तां ध्यायामि पदे परात्परतरे स्वानन्दलीलामयीम् ॥ NBs_12,4.15 // आनन्दानपि संविहाय विषयानन्दानमन्दादरादादानार्थिभिरर्थितानपि जडैरानन्दलेशानमून् । आनन्दोपनिषत्प्रमाणपठितामानन्दसीमाशिखामानन्दामृतवाहिनीं भगवतीमानन्दरूपां भजे ॥ NBs_12,4.16 // #<[p. 160-]># लययोग चञ्चलं हि न जानाति मनो निश्चलतासुखम् । तद्विचिन्तयितुं तस्मै मुनिभिर्दर्शितो लयः ॥ NBs_12,5.1 ॥ आख्याताः शम्भुना गौर्यै ह्यसंख्याता लयक्रमाः । केन ज्ञेयाः केन वर्ण्याः किञ्चित्तु कथयाम्यहम् ॥ NBs_12,5.2 ॥ निद्रादौ जागरस्यान्ते निद्रान्ते जागरोदये । लयो भवति चित्तस्य कार्यं तत्रात्मचिन्तनम् ॥ NBs_12,5.3 ॥ यदा शिथिलतां याति भारं त्यक्त्वेव भारिकः । आत्माऽऽदरेण कर्त्तव्यं तदैव शिवपूजनम् ॥ NBs_12,5.4 ॥ यदा यदा शिथिलतां याति चित्तं तदा तदा । चिन्तनीयो महेशानस्तदेव शिवपूजनम् ॥ NBs_12,5.5 ॥ सर्वेष्टानिष्टभावानामिष्टत्वेनैवभावनात् । नीरागद्वेषता चित्ते या सैव शिवपूजनम् ॥ NBs_12,5.6 ॥ pŬaiva परमा पूजा यथा caraïapŬanam । दुःखमेव परा पूजा रूक्षमुद्वर्त्तनं यथा ॥ NBs_12,5.7 ॥ खेद एव परा पूजा खेदे चिति मनोलयः । भयं हि परमा पूजा भीषाऽस्मादिति च श्रुतेः ॥ NBs_12,5.8 ॥ दानं तु परमा पूजा दीयते परमात्मने । अदानं परमा पूजा यदि चित्तं प्रसीदति ॥ NBs_12,5.9 ॥ रोगा एव परा पूजा रोगैः पापक्षयो यतः । आरोग्यं परमा पूजा नैरोग्यं मुक्तिसाधनम् ॥ NBs_12,5.10 // क्रिया तु परमा पूजा शिवार्थं क्रियतेऽखिलम् । अक्रियैव परा पूजा निश्चला ध्यानरूपिणी ॥ NBs_12,5.11 // सत्सङ्गः परमा पूजा सत्सङ्गो मोक्षसाधनम् । असत्सङ्गः परा पूजा यत्र मोहः परीक्ष्यते ॥ NBs_12,5.12 // धैर्यं तु परमा पूजा धीरो ह्यमृतश्नुते । अधैर्यं परमा पूजा शीघ्रं कार्यविमोक्षतः ॥ NBs_12,5.13 // स्तुतिरेव परा पूजा स्तुतौ देवः प्रसीदति । निन्दैव परमा पूजा सुहृदां गालयो यथा ॥ NBs_12,5.14 // तृष्णैव परमा पूजा देवार्थं वहु काङ्क्षते । सन्तोषः परमा पूजा देवः सन्तोषलक्षणः ॥ NBs_12,5.15 // यात्रा हि परमा पूजा देवस्यैतत्प्रदक्षिणम् । आसनं परमा पूजा स्वासनं योग उत्तमः ॥ NBs_12,5.16 // भोजनं परमा पूजा देवनैवेद्यरूपतः । अभोजनं परा पूजा ह्युपवासप्रियो हरिः ॥ NBs_12,5.17 // स्थितत्वं परमा पूजा तदुपस्थानमात्मनः । पतनं परमा पूजा नमस्कारस्वरूपिणी ॥ NBs_12,5.18 // bhëaïaæ परमा पूजा सर्वं स्तुतिमयं हरेः । मौनं तु परमा पूजा मौनं व्याख्यानमस्य तत् ॥ NBs_12,5.19 // चेष्टैव परमा पूजा चेष्टते तत्प्रकाशतः । अचेष्टा हि परा पूजा जोषमास्वेति वेदवाक् ॥ NBs_12,5.20 // जन्मैव परमा पूजा सोऽवतारो हरेः सतः । जीवनं परमा पूजा जीवन्कार्याणि साधयेत् ॥ NBs_12,5.21 // दीर्घायुः परमा पूजा योगिनो दीर्घजीविनः । स्वल्पायुः परमा पूजा सद्यो ह्यस्माद्विमुच्यते ॥ NBs_12,5.22 // मरणं परमा पूजा निर्माल्यत्यागरूपिणी । शोको हि परमा पूजा शोको वैराग्यसाधनम् ॥ NBs_12,5.23 // हर्ष एव परा पूजा हृष्टरूपः सदा हरिः । पुष्टिस्तु परमा पूजा स्वस्थचित्तो हि पुष्टिमान् ॥ NBs_12,5.24 // कृशत्वं परमा पूजा कृशगात्रा हि योगिनः । लाभ एव परा पूजा लाभः सन्तोषकारणम् ॥ NBs_12,5.25 // हानिरेव परा पूजा तस्मादेव विमुच्यते । गुण एव परा पूजा साधूनां संमतो गुणी ॥ NBs_12,5.26 // दोषा एव परा पूजा निरहङ्कारता यतः । मान एव परा पूजा मान्यते परमेश्वरः ॥ NBs_12,5.27 // अपमानः परा पूजा योगी सिद्ध्येदमानतः । धनं हि परमा पूजा धनं धर्मस्य साधनम् ॥ NBs_12,5.28 // निर्धनत्वं परा पूजा ब्रह्म प्राप्तमकिञ्चनैः । अप्रमादः परा पूजा ह्यप्रमत्तो हि सिद्ध्यति ॥ NBs_12,5.29 // प्रमादः परमा पूजा कर्त्तव्यं विस्मरेद्यतः । सुषुप्तिः परमा पूजा समाधिर्योगिनां हि सः ॥ NBs_12,5.30 // कर्मयोगः परा पूजा कर्म ब्रह्मार्पणं हरौ । भक्तियोगः परा पूजा यो मद्भक्तः स मे प्रियः ॥ NBs_12,5.31 // ज्ञानयोगः परा पूजा ज्ञानात्कैवल्यमश्नुते । तुरीयं परमा पूजा साक्षात्कारस्वरूपिणी ॥ NBs_12,5.32 // श्रवणं परमा पूजा श्रूयते परमेश्वरः । मननं परमा पूजा मननं ध्यानसाधनम् ॥ NBs_12,5.33 // मद्गुरोः सदृशः कश्चिद्गुरुः कर्णे लगेद्यदि । सर्वमेव तदा पूजा देवस्य लयरूपिणी ॥ NBs_12,5.34 // लयानामपि सर्वेषां विश्वविस्मृतिहेतुतः । श्रेष्ठं नादानुसन्धानं नादो हि परमो लयः ॥ NBs_12,5.35 // मकरन्दं पिबन्भृङ्गो यथा गन्धं न काङ्क्षति । नादासक्तं तथा चित्तं विषयान्नाभिकाङ्क्षति ॥ NBs_12,5.36 // #<[p. 180-]># भक्तिरसायनम् अथ सिद्धान्तसर्वस्वं शृणु भक्तिरसायनम् । जन्ममृत्युजराव्याधिभेषजं तद्रसायनम् ॥ NBs_13.1 ॥ धर्मार्थकाममोक्षाणां ज्ञानवैराग्ययोरपि । अन्तःकरणशुद्धेश्व भक्तिः परमसाधनन् ॥ NBs_13.2 ॥ ययात्र रक्त्या जीवोऽयं दधाति ब्रह्मरूपताम् । साधिता सनकाद्यैः सा भक्तिरित्यभिधीयते ॥ NBs_13.3 ॥ सर्वा साधनसंपत्तिरस्ति भक्तिस्तु नास्ति चेत् । तर्हि साधनसंपातस्तुषकण्डनवद्वृथा ॥ NBs_13.4 ॥ यद्यन्यत्साधनं नास्ति भक्तिरस्ति महेश्वरे । तदा क्रमेण सिद्ध्यन्ति विरक्तिज्ञानमुक्तयः ॥ NBs_13.5 ॥ न हि कश्चिद्भवेन्मुक्त ईश्वरानुग्रहं विना । ईश्वरानुग्रहादेव मुक्तिरित्येष निश्चयः ॥ NBs_13.6 ॥ ईश्वरः परिपूर्णत्वान्न तु किञ्चिदपेक्षते । प्रीत्यैवाशु प्रसन्नः सन्परं कुर्यादनुग्रहम् ॥ NBs_13.7 ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु ॥ NBs_13.8 ॥ परमात्मनि विश्वेशे भक्तिश्चेत्प्रेमलक्षणा । सर्वमेव तदा सिद्धं कर्तव्यं नावशिष्यते ॥ NBs_13.9 ॥ अपरोक्षानुभूतिर्या वेदान्तेषु निरूपिता । प्रेमलक्षणभक्तेस्तु परिणामः स एव हि ॥ NBs_13.10 ॥ शास्त्रार्थः संपरिज्ञातो जातं प्रेम महेश्वरे । प्रेमानन्दप्रकारेण द्वैतं विस्मरणं गतम् ॥ NBs_13.11 ॥ वासुदेवमयं सर्वं वासुदेवात्मकं जगत् । इत्थं dvaitarasìhyasya ज्ञानं किमवशिष्यते ॥ NBs_13.12 ॥ वासुदेवः परं ब्रह्म परमात्मा परात्परः । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ NBs_13.13 ॥ अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । इत्यादिवचनैर्भक्तो वैष्णवः स्तौति केशवम् ॥ NBs_13.14 ॥ शिवः कर्ता शिवो भोक्ता शिवः सर्वेश्वरेश्वरः । शिव अत्मा शिवो जीवः शिवादन्यन्न विद्यते ॥ NBs_13.15 ॥ खंवायुतेजोजलभूक्षेत्रज्ञार्केन्दुमूर्तिभिः । अष्टाभिरष्टमूर्तिं च शांभवः स्तौति शङ्करम् ॥ NBs_13.16 ॥ इदं यदा परिणतं प्रेम तज्ज्ञानमेव हि अथ युक्त्यन्तरम् । बालकस्तात तातेति जनकं प्रति bhëate । न पुनस्तातशब्दार्थं स तु जानाति किञ्चन ॥ NBs_13.17 ॥ यदा तातपदार्थस्य व्युत्पतिं यात्यसौ क्रमात् । तदा तु सत्यमेवायं तात इत्येति निश्चयम् ॥ NBs_13.18 ॥ तथा भक्तो भजन्देवं वेदशास्त्रोदितैः क्रमैः । व्युत्पतिं परमां प्राप्य मुक्तो भवति हि क्रमात् ॥ NBs_13.19 ॥ किं च लक्षणभेदो हि वस्तुभेदस्य कारणम् । न भक्तज्ञानिनोर्दृष्टा शास्त्रे लक्षणभिन्नता ॥ NBs_13.20 ॥ विरागश्च विचारश्च शौचमिन्द्रियनिग्रहः । वेदे च परमा प्रीतिस्तदेकं लक्षणं द्वयोः ॥ NBs_13.21 ॥ अध्याये भक्तियोगाख्ये गीतायां भक्तिलक्षणम् । यदुक्तमष्टभिः श्लोकैर्दृष्टं ज्ञानिषु तन्मया ॥ NBs_13.22 ॥ तवास्मीति भजत्येकस्त्वमेवास्मीति चापरः । इति किञ्चिद्विशेषेपि परिणामः समो द्वयोः ॥ NBs_13.23 ॥ अन्तर्बहिर्यदा देवं देवभक्तः प्रपश्यति । दासोऽहं भावयन्नेव दाकारं विस्मरत्यसौ ॥ NBs_13.24 ॥ दृष्टमेकान्तभक्तेषु नारदप्रमुखेषु तत् । किंचिद्विशेषं वक्ष्यामि त्वमेकाग्रमनाः शृणु ॥ NBs_13.25 ॥ यदीश्वररसी भक्तस्तदीश्वररसी बुधः । उभौ यद्यप्येकरसौ तथापीषद्विलक्षणौ ॥ NBs_13.26 ॥ बुद्धा बोधरसादन्यरसनीरसतां गताः । तथाऽधिकप्रेमरसान्न तु भक्ताः कदाचन ॥ NBs_13.27 ॥ अथ प्रश्नः । ननु ज्ञानं विना मुक्तिर्नास्ति युक्तिशतैरपि । तथा भक्तिं विना ज्ञानं नास्त्युपायशतैरपि ॥ NBs_13.28 ॥ भक्तेर्ज्ञानं ततो मुक्तिरिति साधारणक्रमः । ज्ञानिनस्तु वसिष्ठाद्या भक्ता वै नारदादयः ॥ NBs_13.29 ॥ एवमादिव्यवस्थायाः कारणं किं निरूप्यताम् । अत्रोच्यते विचित्रं यत्कारणं तन्निशामय ॥ NBs_13.30 ॥ कथयामि सदृष्टान्तं येनार्थः स्फुटतां व्रजेत् । स्यात्तापस्य च पापस्य गंगास्नानेन हि क्षयः ॥ NBs_13.31 ॥ यस्तु स्यात्तापशान्त्यर्थी तस्यापि स्यादघक्षयः । यस्तु स्यादघशान्त्यर्थी तापस्तस्यापि नश्यति ॥ NBs_13.32 ॥ तापपापक्षयौ स्नानं त्रयमेतत्समं द्वयोः । तथाप्येकस्तु शैत्यार्थी शुद्ध्यर्थी तु द्वितीयकः ॥ NBs_13.33 ॥ यथैव भावभेदेन नामभेदस्तयोरभूत् । एवमेव बुधैर्यैस्तु देवो मुक्त्यर्थमाश्रितः ॥ NBs_13.34 ॥ भक्त्या ज्ञानमवाप्यैव ये मुक्ता ज्ञानिनो हि ते । यैस्तु संसारविरसैर्भक्त्यर्थं हरिराश्रितः ॥ NBs_13.35 ॥ ततो भक्तिप्रभावेन स्वभावाज्ज्ञानमुद्गतम् । तज्ज्ञानं प्राप्य मुक्ता ये ते भक्ता इति वर्णिताः ॥ NBs_13.36 ॥ विरक्तिभक्तिविज्ञानमुक्तयस्तु समा द्वयोः । तथापि भावभेदेन नामभेदस्तयोरभूत् ॥ NBs_13.37 ॥ मुक्तिर्मुख्यफलं ज्ञस्य भक्तिस्तत्साधनत्वतः । भक्तस्य भक्तिर्मुख्यैव मुक्तिः स्यादानुषङ्गिकी ॥ NBs_13.38 ॥ rÅtyÃ'naya'pi सुमते वरिष्ठा भक्तिरीश्वरे । अथान्योऽपि महिमा परमानन्दरूपोसौ परमात्मा स्वयं हरिः ॥ NBs_13.39 ॥ शिवभक्तिं पुरस्कृत्य भुङ्क्ते भक्तिरसायनम् । सनकाद्या वसिष्ठाद्या नन्दिस्कन्दशुकादयः ॥ NBs_13.40 ॥ भुञ्जते तत्पदं प्राप्ता अपि भक्तिरसायनम् । द्वैतं विना कथं भक्तिरिति तत्रोत्तरं शृणु ॥ NBs_13.41 ॥ द्वैतं मोहाय बोधात्प्राक्प्राप्ते बोधे मनीषया । भक्त्यर्थं कल्पितं द्वैतमद्वैतादपि सुन्दरम् ॥ NBs_13.42 ॥ तथा चोक्तं भागवते आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहेतुकीं भक्तिमित्थंभूतगुणो हरिः ॥ NBs_13.43 ॥ जाते समरसानन्दे द्वैतमप्यमृतोपमम् । मित्रयोरिव दंपत्योर्जीवात्मपरमात्मनोः ॥ NBs_13.44 ॥ हृदये वसति प्रीत्या लोकरीत्या च लज्जते । यथा चमत्कारमयी नित्यमानन्दिनी वधूः ॥ NBs_13.45 ॥ पारमार्थिकमद्वैतं द्वैतं भजनहेतवे । तादृशी यदि भक्तिश्चेत्सा तु मुक्तिशताधिका ॥ NBs_13.46 ॥ प्रियतमहृदये वा खेलतु प्रेमरीत्या पदयुगपरिचर्यां प्रेयसी वा विधत्ताम् । विहरतु विदितार्थो निर्विकल्पे समाधौ ननु भजनविधौ वा तद्द्वयं तुल्यमेव ॥ NBs_13.47 ॥ विश्वेश्वरस्तु सुधिया गलितेऽपि भेदे भावेन भक्तिसहितेन समर्चनीयः । प्राणेश्वरश्चतुरया मिलितेऽपि चित्ते cailäcalavyavahitena निरीक्षणीयः ॥ NBs_13.48 ॥ अथ भक्तिरसमाश्रित्य श्लोकः । योगे नास्ति गतिर्न निर्गुणविधौ सम्भावनादुर्गमे नित्यं नीरसया धिया परिहृते द्वे ऐहिकामुष्मिके । गोपः कोऽपि सखाऽकृतः स तु पुनर्नानाङ्गनासङ्गवानस्माकं पदमर्थयन्ति मुनयश्चित्रं किमस्मात्परम् ॥ NBs_13.49 ॥ romäcena चमत्कृता तनुरियं भक्त्या मनो नन्दितं प्रेमाश्रूणि विभूषयन्तिं वदनं कण्ठं गिरो गद्गदाः । नास्माकं क्षणमात्रमप्यवसरः कृष्णार्चनं कुर्वतां मुक्तिर्द्वारि चतुर्विधापि किमियं दास्याय लोलायते ॥ NBs_13.50 ॥ घनः कामोऽस्माकं तव तु भजनेऽन्यत्र न रुचिस्तवैवांघ्रिद्वन्द्वे नतिषु रतिरस्माकमतुला । सकामे निष्कामा सपदि तु सकामा पदगता सकामाऽस्मान्मुक्तिर्भजति महिमाऽयं तव हरे ॥ NBs_13.51 ॥ #<[p. 207-]># राजयोगे भूमिकाभेदभास्करः । भूमिकाभेदमारभ्य यावद्ग्रन्थसमापनम् । अगाधबोधसारेऽस्मिन्राजयोगो निरूप्यते ॥ NBs_14,1.1 ॥ अथायं हृदि कर्तव्यो भूमिकाभेदभास्करः । यस्य प्रसादमात्रेण तमो हार्दं विलीयते ॥ NBs_14,1.2 ॥ अज्ञानभूमिकाः सप्त सप्तैव ज्ञानभूमिकाः । बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च ॥ NBs_14,1.3 ॥ जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तकम् । इति सप्तविधो मोहस्तेषां विवरणं शृणु ॥ NBs_14,1.4 ॥ कुसूले संस्थितं बीजं तत्र सर्वो यथा द्रुमः । तथा यत्र स्थितं विश्वं न तु व्यक्तिमुपागतम् ॥ NBs_14,1.5 ॥ बीजरूपं स्थितं जाग्रद्बीजजाग्रत्तदुच्यते । संसारप्रथमावस्था महामोहः स एव हि ॥ NBs_14,1.6 ॥ तदेवाज्ञानमित्युक्तं यत्स्वबोधेन लीयते । कुसूले संस्थितं बीजं क्षेत्रे निक्षिप्यते यदा ॥ NBs_14,1.7 ॥ अंकुरोन्मुखतां याति साऽवस्था जाग्रदुच्यते । इदमेव महत्तत्त्वमिति सांख्यैर्निरूप्यते ॥ NBs_14,1.8 ॥ ईक्षणं चेति वेदान्तैः सामान्याहङ्कृतिस्तथा । आनन्दमयकोशश्च तत्साक्षी त्वीश्वरः स्मृतः ॥ NBs_14,1.9 ॥ विशेषाहङ्कृतिः सूक्ष्माङ्कुरवद्व्यावहारिकी । महाजाग्रद्बुधैः प्रोक्ता व्यष्ट्यवस्थात्रये तु सा ॥ NBs_14,1.10 // जाग्रत्स्वप्नसुषुप्ताख्येऽवस्था जाग्रदिति स्मृता । जाग्रदेव यदा जीवो मनोराज्यं करोति हि ॥ NBs_14,1.11 // जाग्रतः स्वप्न इव यत्स जाग्रत्स्वप्न उच्यते । लोकप्रसिद्धो यः स्वप्नः स स्वप्न इति कथ्यते ॥ NBs_14,1.12 // जातेऽपि जागरे जन्तोः स्वप्नदृष्टार्थभासनम् । प्रत्यक्षमिव संस्कारात्स्वप्नजाग्रत्तदुच्यते ॥ NBs_14,1.13 // षडवस्थापरित्यागे सुषुप्तिः सप्तमी मता । अज्ञानभूमिकास्त्वेताः शृणु विज्ञानभूमिकाः ॥ NBs_14,1.14 // #<[p. 213-]># ज्ञानभूमिकाः जिज्ञासाऽथ विचाराख्या ततस्तु तनुमानसा । सत्त्वापत्तिरसंसक्तिः पदार्थाभाविनी तथा ॥ NBs_14,2.1 ॥ सप्तमी तुर्यमित्युक्ता तुर्यातीतमतः परम् । आसामेव नामान्तराणि । मुमुक्षा च समक्षा च परीक्षा च परोक्षका ॥ NBs_14,2.2 ॥ अपरोक्षा महादीक्षा पराकक्षेति सप्त ताः । प्रथमा त्वधिकाराख्या द्वितीया श्रवणात्मिका ॥ NBs_14,2.3 ॥ तृतीया मननप्राया निदिध्यासश्चतुर्थिका । साक्षात्कारः पञ्चमी स्यात्षष्ठी परिणतिः स्मृता ॥ NBs_14,2.4 ॥ सप्तमी तु परा këÂhà सैव तुर्यमितीरिता । प्रथमायां तु विद्यार्थी द्वितीयायां पदार्थवित् ॥ NBs_14,2.5 ॥ निःसंशयस्तृतीयायां चतुर्थ्यां पण्डितो भवेत् । प्राप्तानुभूतिः पञ्चम्यां षष्ठ्यामानन्दघूर्णितः ॥ NBs_14,2.6 ॥ सप्तमी सहजा तुर्या तुर्यातीतमतः परम् । भूमिका त्रितयं पूर्वं त्वत्र जाग्रदिति स्मृतम् ॥ NBs_14,2.7 ॥ जिज्ञासोरत्र संसारो यथापूर्वं यतः स्थितः । चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ॥ NBs_14,2.8 ॥ सुषुप्तिः शिथिला gìhà द्विविधाऽऽद्या तु पञ्चमी । षष्ठी gìhasu«upti÷ स्यात्सप्तमी तुर्यमुच्यते ॥ NBs_14,2.9 ॥ अत्र प्रश्नः संसारमेव यो वेत्ति मोक्षमार्गं न वेत्ति यः । तस्य संसारिणः पूर्वं मुमुक्षा जायते कथम् ॥ NBs_14,2.10 // यादृशो यस्य संस्कारस्तादृशी तस्य वासनाः । संसारसंस्कारवतो मुमुक्षा जायते कथम् ॥ NBs_14,2.11 // मोक्षे तु विषयो नास्ति सुखं न विषयैर्विना । इति mƬhadhiyÃæ पूर्वं मुमुक्षैव कथं भवेत् ॥ NBs_14,2.12 // अत्रोतरम् । निष्कामा वा सकामा वा भक्तिर्विष्णोः शिवस्य वा । सप्रेम हृदये जाता मुमुक्षाकारणं हि तत् ॥ NBs_14,2.13 // कदाचिच्छुद्धभावेन गङ्गातीरे तपः कृतम् । तत्पुण्यपरिपाकेन मुमुक्षा जायते सताम् ॥ NBs_14,2.14 // विदुषां वीतरागाणामन्नपानादिसेवया । सङ्गत्या प्रणयेनापि मुमुक्षाऽऽकस्मिकी भवेत् ॥ NBs_14,2.15 // तदुक्तम् । मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ NBs_14,2.16 // तथा च वासिष्ठे । चलार्णवयुगच्छिद्रकूर्मग्रीवाप्रवेशवत् । अनेकजन्मनामन्ते विवेकी जायते पुमान् ॥ NBs_14,2.17 // सोपास्तीनां कर्मणां तु चित्तशुद्धिः फलं मतम् । वेदनेच्छा वेदनं वा चित्रा सत्कर्मणां गतिः ॥ NBs_14,2.18 // वेदान्तैरपि जिज्ञासोस् तस्मात्कर्मोररी कृतम् । श्रद्धा चित्तस्य शान्तिश्च दान्तिश्चोपरमस्तथा । मुमुक्षा साधनानां हि संपत्प्रथमभूमिका ॥ NBs_14,2.19 // गुरूपसदनं पूर्वं कर्त्तव्यं हि मुमुक्षुणा । गुरुमेवाभिगच्छेच्च विज्ञानार्थमिति श्रुतिः ॥ NBs_14,2.20 // तल्लक्षणानि । मोक्ष एव ममास्त्वीश माऽस्तु संसारदर्शनम् । इति यः सुदृढो भावो मुमुक्षालक्षणं हि तत् ॥ NBs_14,2.21 // पुण्यक्षेत्रेषु या बुद्धिः पुण्यतीर्थेषु या रुचिः । मोक्षधर्मेषु या श्रद्धा मुमुक्षालक्षणं हि तत् ॥ NBs_14,2.22 // यतः कुतश्चिदानीय ज्ञानशास्त्राण्यवेक्षते । चिन्तयंस्तस्य तात्पर्यं मुमुक्षालक्षणं हि तत् ॥ NBs_14,2.23 // महताऽपि प्रयत्नेन कुर्यात्पण्डितसङ्गतिम् । संस्थापयित्वा मूर्धानं तेषां चरणपङ्कजे ॥ NBs_14,2.24 // प्रश्नान्मनोगतान्पृच्छेत्स्वाज्ञानं च प्रकाशयेत् । तेषामुत्तरवाक्यानां तात्पर्यं हृदि भावयेत् ॥ NBs_14,2.25 // नाधर्मो रोचते यस्य यस्य धर्मे सदा रुचिः । काम्यधर्मे न च श्रद्धा मुमुक्षालक्षणं हि तत् ॥ NBs_14,2.26 // रागद्वेषमदक्रोधलोभमत्सरवृत्तिषु । स्वभावाद्ग्लानिमाप्नोति मुमुक्षालक्षणं हि तत् ॥ NBs_14,2.27 // तत्र श्लोकः । प्रेक्षितुं न विजानाति प्रेक्षणे कुरुते मनः । लज्जां जहाति नैवेयं वयःसन्धिरयं किल ॥ NBs_14,2.28 // चलिता स्वामिगेहाय वधूः खिद्यति रोदिति । इदमत्र समाधानं पदमग्रे दधाति यत् ॥ NBs_14,2.29 // #<[p. 231-]># अथ द्वितीया । प्रकृतेर्लक्षणं त्वेतदिदं विकृतिलक्षणम् । स्वरूपं पुरुषस्येदं तद्विचारस्य लक्षणम् ॥ NBs_14,3.1 ॥ इदं सत्यमिदं मिथ्या त्विदं चेत्यमियं हि चित् । इदं ब्रह्म त्वियं माया तद्विचारस्य लक्षणम् ॥ NBs_14,3.2 ॥ कस्मिन्निदं कुतश्चेदं किमिदं केन वा कृतम् । कथमेतद्विलीयते तद्विचारस्य लक्षणम् ॥ NBs_14,3.3 ॥ क ईश्वरश्च को जीवः का मुक्तिः किन्तु बन्धनम् । किं द्वैतं कथमद्वैतं तद्विचारस्य लक्षणम् ॥ NBs_14,3.4 ॥ नित्यानित्यविवेकेन नित्यवस्तुनि वस्तुता । अनित्ये तुच्छताबुद्धिस्तद्विचारस्य लक्षणम् ॥ NBs_14,3.5 ॥ एवमभ्यासयोगेन विदुषां मनसा सह । जायते ब्रह्मवादो यः सा तु प्रौढविचारणा ॥ NBs_14,3.6 ॥ स्वयं प्रकाशरूपोऽयं पृष्टः कोऽसीति संवदेत् । अहमज्ञो न जानामि मामहं कोऽहमित्युत ॥ NBs_14,3.7 ॥ आत्मभानादृते नाहमज्ञ इत्युक्तिसम्भवः । आत्मानमेव नो वेत्ति तर्ह्ययं जड एव हि ॥ NBs_14,3.8 ॥ जडत्वाच्च घटादीनि कथमेव प्रकाशयेत् । तस्मादयं स्वमात्मानं जानात्येवेति निर्णयः ॥ NBs_14,3.9 ॥ अथात्मानमसौ वेत्ति परन्तु न हि वेत्ति यत् । विशेषं स्वगतं तस्मात्स्वरूपाज्ञानवानयम् ॥ NBs_14,3.10 // अत्र ब्रूमो विशेषोऽत्र नास्त्यवाच्ये तु चिद्घने । निर्विशेषस्वरूपेऽत्र विशेषं यदि वेत्ति सः ॥ NBs_14,3.11 // वेद्यत्वात्कल्पितः स्वस्मिंस्तेन किं तद्विचारणैः । निर्विशेषतया ज्ञातो निर्विशेषस्वरूपवान् ॥ NBs_14,3.12 // पूर्णबोधस्तर्हि जातो जिज्ञासैव निरर्थिका । किञ्जातीयः किंगुणोऽसौ किञ्चेष्टो नाम तस्य किम् ॥ NBs_14,3.13 // किं प्रकारः किमाकारः किंविकारश्च पृच्छसि । न जातिर्निर्गुणस्यास्य निश्चेष्टो नाम तस्य न ॥ NBs_14,3.14 // निष्प्रकारो निराकारो निर्विकारः स निश्चितः । सच्चिदानन्दरूपेण जिज्ञास्य इति चेद्वदेत् ॥ NBs_14,3.15 // सच्चिदानन्दरूपेण ज्ञात एवायमेव हि । अस्य विवरणम् । अयमात्मा स्वमात्मानं सद्रूपेण न वेत्ति किम् ॥ NBs_14,3.16 // अहमस्मीति जानाति नाहमस्मीति तद्वद । अहमस्मीति जानाति पश्चाद्विज्ञेय आत्मनः ॥ NBs_14,3.17 // धर्मे चार्थे च कामे च मोक्षे च यतते स्वयम् । तस्मात्सद्रूपतायां तु नास्त्येवाज्ञानमात्मनः ॥ NBs_14,3.18 // चेतनोऽहं विजानामि घटादीनीति यो वदेत् । स्वस्य चिद्रूपतायां तु तस्याज्ञानं न विद्यते ॥ NBs_14,3.19 // सर्वं प्रियं स्वकामाय तस्मात्प्रियतमः स्वयम् । तेनात्मनस्तु सा युक्ता स्पष्टैवानन्दरूपता ॥ NBs_14,3.20 // तेनात्मनस्तु सा व्यक्ता सच्चिदानन्दरूपता । तस्मात्स्वयं प्रकाशेऽस्मिन्सच्चिदानन्दरूपिणि ॥ NBs_14,3.21 // आकाशे नीलिमा यद्वत्तोयं मरुमरीचिषु । जले च नैल्यमन्येन चेतनेन प्रकल्पितम् । अज्ञानं चित्स्वरूपेण स्वयं स्वस्मिन्प्रकल्पितम् ॥ NBs_14,3.22 // मोहस्यापि स्वभावोऽयं विश्वरूपेण भासनम् । विद्यया नाशिते मोहे तत्स्वभावो न भासते ॥ NBs_14,3.23 // जीवचैतन्यभास्यानां वृत्तीनां प्रलये लयः । वृत्तीनां प्रलयादेव न भासन्तेऽत्र वृत्तयः ॥ NBs_14,3.24 // तत्पुनर्जीवचैतन्यं यथा पूर्वं हि वर्तते । न पुनर्वृत्तिभासात्मा जीवस्तत्र विनश्यति ॥ NBs_14,3.25 // आत्मचैतन्यभास्यस्य मोहस्य प्रलये तथा । मोह एव निवर्तेत यथा पूर्वं लसत्यसौ ॥ NBs_14,3.26 // दीपप्रभायामायातौ श्वेतकृष्णपटौ यथा । तौ तया काशितौ पश्चात्तन्नाशे सा यथा स्थिता ॥ NBs_14,3.27 // आत्मभायां समायातौ मोहबोधौ यथाक्रमात् । तया प्रकाशितौ पश्चात्तन्नाशेन सा यथा स्थिता ॥ NBs_14,3.28 // वेदान्तसंप्रदायेन कृत इत्यादिचिन्तने । असम्भावनया युक्ता विपरीतत्वभावना ॥ NBs_14,3.29 // सा नश्यति द्वितीयायां प्रज्ञातैक्ष्ण्यं च वर्धते । दृश्यते त्वग्रयया बुद्ध्या सा बुद्धिस्तस्य जायते ॥ NBs_14,3.30 // सक्षारैरग्निसंस्कारैर्विहिते हेमशोधने । श्यामिका क्षयमायाति केवलं हेम तिष्ठति ॥ NBs_14,3.31 // सतकैर्बोधसंस्कारैर्विहिते ब्रह्मशोधने । अविद्या क्षयमायाति केवलं ब्रह्म तिष्ठति ॥ NBs_14,3.32 // #<[p. 248-]># अथ तृतीयभूमिकानिर्णयः । भूमिकाद्वितयाभ्यासात्तृतीया तनुमानसा । मननापरपर्याया भवेत्तल्लक्षणं शृणु ॥ NBs_14,4.1 ॥ सान्धकारगृहस्थस्य पर्यालोचनया चिरम् । सूक्ष्मोऽर्थो भासते यद्वत्तृतीयायां तथा मुनेः ॥ NBs_14,4.2 ॥ बालस्य शूद्रकल्पस्य गायत्र्या उपदेशतः । यथा द्विजत्वमायाति तथा जात्यन्तरं मुनेः ॥ NBs_14,4.3 ॥ दृष्ट्वा लोकस्थितिं लोलां सविस्मय इव स्थितः । अन्तरेव विषीदेत तृतीयालक्षणं हि तत् ॥ NBs_14,4.4 ॥ दिनं गतं गता रात्रिर्गतमायुर्गतं वयः । कदा स्थास्यामि निष्ठायां यत्र मोहो न बाधते ॥ NBs_14,4.5 ॥ गतेऽह्नि शोचति मुहुर्गतेनाह्ना किमर्जितम् । गतायां च तथा रात्रौ किं मे रात्र्याऽनयाऽर्जितम् ॥ NBs_14,4.6 ॥ अनिषिद्धेषु भोगेषु प्राप्तेष्वपि यदृच्छया । निषिद्धानिव तान्पश्येत्सा स्थितिस्तनुमानसा ॥ NBs_14,4.7 ॥ बहिर्मुखजनस्तुत्या लज्जते निन्दितो यथा । परमार्थिजनस्तुत्या प्रसादमधिगच्छति ॥ NBs_14,4.8 ॥ तत्र श्लोकः । अस्यै तु पतिरात्मानं दातुमुत्कण्ठितः सदा । आदातुं न विजानाति नित्यमुत्कण्ठिताऽपि सा ॥ NBs_14,4.9 ॥ सौभाग्यकामिनी नारी नायको रतिदायकः । परन्तु मुग्धभावेन किंचित्कालं विलम्बनम् ॥ NBs_14,4.10 // इदमेव कथं नु स्यादिति क्लिश्यति चात्मना । भूयः कटाक्षकलहं करोति स्वामिना सह ॥ NBs_14,4.11 // #<[p. 255-]># चतुर्थभूमिकानिर्णयः । तृतीयभूमिकाभ्यासान्नाशमेति रजस्तमः । सत्त्वापतिश्चतुर्थी स्यान्निदिध्यासनरूपिणी ॥ NBs_14,5.1 ॥ अत्राक्षेपपरीहारः । भोगार्थमेव देवत्त्वं प्राप्ता देवा न मुक्तये । मुमुक्षाविरहात्तेषां सत्त्वापत्तिर्न मुक्तिकृत् ॥ NBs_14,5.2 ॥ अत्र श्लोकः । देवेष्वपि तथा शक्रकुबेरवरुणादयः । ये मुमुक्षां गतास्तेषां मुक्तिप्राप्तिः किमद्भुतम् ॥ NBs_14,5.3 ॥ अथ लक्षणानि । एकान्ते मुक्तिगाथानां गानं रोदनमेव च । romäco गद्गदः कण्ठे सत्त्वापत्तेस्तु लक्षणम् ॥ NBs_14,5.4 ॥ स्वमतमाह । वेदान्ताः सभ्यगभ्यस्ता अथ ध्येयो महेश्वरः । प्राप्तातिसौरभे भृङ्गे रसपानं गुणाधिकम् ॥ NBs_14,5.5 ॥ नित्योऽस्मि शुद्ध एवास्मि क्वाज्ञानं क्व च बन्धनम् । एवमादिचमत्कारः सत्त्वापत्तेस्तु लक्षणम् ॥ NBs_14,5.6 ॥ यथा निजकथास्तद्वच्छृणोत्युपनिषत्कथाः । यथाऽन्यस्य कथास्तद्वच्छृणोति जनसंकथाः ॥ NBs_14,5.7 ॥ देहेन्द्रियमनःप्राणबुद्ध्यहङ्कारचेतसाम् । निरीक्ष्य विविधाश्चेष्टा आस्ते विस्मितवन्मुनिः ॥ NBs_14,5.8 ॥ ज्ञत्वकर्तृत्वभोक्तृत्वजन्ममृत्युजरादिकान् । भावानन्यस्य जानाति तदन्यं भावमात्मनः ॥ NBs_14,5.9 ॥ मोहजालाद्विनिर्गत्य जालादिव विहङ्गमः । खेचरत्वमनुप्राप्तो धन्यतामनुविन्दति ॥ NBs_14,5.10 // दरिद्र इव संप्राप्य निधानं विस्मयं गतः । ईश्वरानुग्रहो जात इति नृत्यति हृष्यति ॥ NBs_14,5.11 // विषयैः शब्दसंस्पर्शगन्धरूपरसैर्न यः । प्रियैरपि भवेत्तादृक्सात्त्विकानन्दमागतः ॥ NBs_14,5.12 // व्यतिरिक्तमिवात्मानं पश्यन्भावेषु सन्नपि । चाण्डालीमिव यो मायां न स्पृशन्दूरवत्स्थितः ॥ NBs_14,5.13 // औदासीन्येन यः पश्येत्स्वप्नाभं जागरे जगत् । सत्त्वापत्तिपरीपाकलक्षणं तदुदाहृतम् ॥ NBs_14,5.14 // अत्र श्लोकः । भावः सम्यक्परिज्ञातो ग्रहणेऽपि मनः कृतम् । आदानमवशिष्टं हि कृत्वाऽभूषणमात्मनः ॥ NBs_14,5.15 // अहं tvanƬhà तरुणी न कस्यापि परिग्रहः । एनमेव वरिष्यामि पतिं को वा हसिष्यति ॥ NBs_14,5.16 // हतः कामी कटाक्षेण कयाचिन्मृगचक्षुषा । व्यसनित्वमवाप्नोति तथाऽयं मुक्तिकान्तया ॥ NBs_14,5.17 // गुञ्जद्भृङ्गिध्वनिं श्रुत्वा गुञ्जन्कीटो यथा बिले । ब्रह्मास्मीति तथैवायं भवितुं ब्रह्म गुञ्जति ॥ NBs_14,5.18 // #<[p. 266-]># पञ्चमी भूमिका । दशाचतुष्टयाभ्यासादसंसक्तिस्तु पंचमी । सुषुप्तिप्रथमावस्था साक्षात्कारनवांकुरा ॥ NBs_14,6.1 ॥ साऽपरोक्षा नईव निशा ӭणु तस्यास्तु लक्षणम् । प्रथमः स्वचमत्कारः स्वरूपानन्दलक्षणम् ॥ NBs_14,6.2 ॥ ब्रह्मत्वसंस्मृतिः सैव सैव जीवत्वविस्मृतिः । तदेवाज्ञानमरणममृतत्वं तदेव हि ॥ NBs_14,6.3 ॥ आविर्भूता तु सा नैव नाविर्भूतत्वभाक्पुनः । कथं भूयो भ्रमत्येष भ्रान्तिरेव गता यदि ॥ NBs_14,6.4 ॥ यथा vartulapëÃïà गिरेः शिखरतश्च्युताः । ध्वंसंत्येव न तिष्ठन्ति विकारास्तद्वदत्र हि ॥ NBs_14,6.5 ॥ मुनिरर्धकटाक्षेण यं विकारमवेक्षते । सद्यः पतत्यसौ पृथ्व्यां नोत्तिष्ठति यथा पुनः ॥ NBs_14,6.6 ॥ अविगीते न तुष्येत्तु विगीते न विषीदति । विस्मरत्यखिलं कार्यं रमते स्वात्मनात्मनि ॥ NBs_14,6.7 ॥ भूताविष्ट इवाकस्माद्वर्णाश्रमविधिक्रमम् । प्रेरितः पूर्वसंस्कारैः करोति न करोत्यपि ॥ NBs_14,6.8 ॥ यथैव लौकिकज्ञाने प्रमाणं चक्षुरादयः । ब्रह्मज्ञानस्य विषये तथैवोपनिषन्मता ॥ NBs_14,6.9 ॥ यत्साक्षित्वात्प्रमाणानि तानि कस्तत्र संशयः विधिकिङ्करतां त्यक्त्वा ह्यकिञ्चित्करतां गतः । अकिञ्चनत्वमापन्नो न चिन्तयति किञ्चन ॥ NBs_14,6.10 // संलग्नेऽप्यातपे भानोर्हिमाचलशिलेव यः । बहिरन्तश्च संपूर्णः शीतलत्वं न मुञ्चति ॥ NBs_14,6.11 // स्फटिकः स्फटिकत्वज्ञः सलिलं सलिलत्ववित् । गगनं गगनत्वज्ञं यदि स्यात्सा दशा चितः ॥ NBs_14,6.12 // बुधो यथा न मुह्येत नानारङ्गगृहेष्वपि । तथा मुह्यति na''tmÃ'yaæ नानारङ्गगृहेष्वपि ॥ NBs_14,6.13 // योगी krŬati निद्राति हसत्यपि वदत्यपि । बहिर्मुखैरपि जनैः पिशाचैरिव शंकरः ॥ NBs_14,6.14 // न प्राप्तपरमार्थस्य तुलामर्हति वासवः । वासवस्तत्पदाकांक्षी न स वासवताप्रियः ॥ NBs_14,6.15 // वह्निपक्वं यथा मांसं पूर्ववत्स्थितमस्थिषु । संसक्तमप्यसंसक्तं स्वशरीरे तथा मुनिः ॥ NBs_14,6.16 // तत्र श्लोकाः । इयं पराङ्मुखीभूय पतिं प्रत्यगवेक्षते । प्रेमप्रसन्नया दृष्ट्या ह्यस्या यौवनमागतम् ॥ NBs_14,6.17 // न खेलति वयस्याभिः शिथिला गृहकर्मणि । रहः पश्यति चिह्नानि प्राप्ता प्राणपतेः सुखम् ॥ NBs_14,6.18 // न वेषो विहितः कश्चिन्न वा वचनचातुरी । किन्तु प्रेमातिसातत्याद्बालया लालितो हरिः ॥ NBs_14,6.19 // नालङ्कृता नो कुलीना न विदग्धा न सुन्दरी । यस्यां तु रमते स्वामी सा सौभाग्यवती वधूः ॥ NBs_14,6.20 // यस्मिन्देशे सिता नास्ति तद्देश्यो वेत्ति किं सिताम् । स एव वेद माधुर्यं येनैवास्वादिता सिता ॥ NBs_14,6.21 // तृष्णां विहाय तुच्छेभ्यो मुनिर्निःशल्यतां गतः । स्वरसायनतृप्तात्मा दिनानुदिनमेधते ॥ NBs_14,6.22 // #<[p. 281-]># षष्ठी भूमिका । भूमिकापञ्चकाभ्यासात्पदार्थाभाविनी भवेत् । षष्ठी घनसुषुप्तिः स्यान्महादीक्षेति सा भवेत् ॥ NBs_14,7.1 ॥ महानिद्रेति सा प्रोक्ता यस्यामानन्दघूर्णिता । पदार्थविस्मृतिः सैव प्रोक्ता परिणतिश्च सा ॥ NBs_14,7.2 ॥ तल्लक्षणानि । naravÃhanasaærƬhÃ÷ सुप्ता एव यथा नृपाः । चलन्ति तद्वत्स्वानन्दे सुप्त एव चलत्यसौ ॥ NBs_14,7.3 ॥ ध्यानाध्वरविधौ यस्य पशवश्चक्षुरादयः । स्वयमेवोपतिष्ठन्ति रन्तिदेवमखे यथा ॥ NBs_14,7.4 ॥ पूर्णे बोधे समुत्पन्ने मनोबुद्धीन्द्रियादयः । अपूर्णाः पूर्णतां यान्ति का वाच्या तस्य पूर्णता ॥ NBs_14,7.5 ॥ तत्सर्वममृतं तस्य यत्खादति पिबत्यपि । यत्र तिष्ठति सा काशी स जपो यत्प्रजल्पति ॥ NBs_14,7.6 ॥ संचारस्तीर्थसंचारः समाधिः शयनं मुनेः । यं पश्यति स विश्वेशः शृणोत्युपनिषच्च सा ॥ NBs_14,7.7 ॥ पीयते प्रेमपीयूषं श्लिष्यते परमा कला । भुज्यते परमानन्दो योगिना न स भोगिना ॥ NBs_14,7.8 ॥ संप्राप्ते परमानन्दे न शोचति गतं वयः । भूतं भवद्भविष्यच्च सर्वमानन्दतां गतम् ॥ NBs_14,7.9 ॥ #<[p. 288-]># अथ सप्तमी ततः षष्ठीमतिक्रम्य तुरीयां याति सप्तमीम् । महाकक्षेति सैवोक्ता सैव gƬhasu«uptikà ॥ NBs_14,8.1 // योगनिद्रेति सा प्रोक्ता परा këÂheti सा स्मृता । अनुत्तरं च सहजं स्वरूपस्थितिरित्यपि ॥ NBs_14,8.2 ॥ मौनमेवावलम्बन्ते यस्यां हरिहरादयः । सा तु वर्णयितुं शक्या न केनापि कदाचन ॥ NBs_14,8.3 ॥ चिदङ्गे कोमले लग्नो दैवादज्ञानकण्टकः । तं बोधकण्टकेनायं विनिवार्य सुखं स्थितः ॥ NBs_14,8.4 ॥ अमृतजलधौ यस्मिन्वार्त्ता न मीनतरंगयोर् न च परिचयः पारावारस्थितेरपि कुत्रचित् । समरसपरब्रह्मानन्दप्रणुन्नविकल्पनः सहजगलितद्वैतज्वालः स भाति महामुनिः ॥ NBs_14,8.5 ॥ बंधध्वंसमभीप्सुना सुमनसा जिज्ञासया तीव्रया ज्ञाते ब्रह्मणि बाधिताक्षविषये बोधे चमत्कुर्वति । स्वान्तर्मन्तृविमानमान्यविवृतिव्यावृत्तिनिर्भङ्गको भाति ज्ञानसुखात्मकः स्वयमयं योग्यापगानां पतिः ॥ NBs_14,8.6 ॥ वाचा मौनमयी गतिः स्थितिमयी निद्रामयो जागरो निद्रा बोधमयी निशा दिनमयी नक्तंमयो वासरः । कर्म ब्रह्ममयं जगत्सुखमयं किञ्चिन्न किञ्चिन्मयं दुर्लङ्घ्यं गुणवर्त्म लङ्घितवतो वार्त्ता कथं वर्ण्यताम् ॥ NBs_14,8.7 ॥ अत्यन्तहीनो बलपौरुषाभ्याम् अकिंचनो यो गलिताभिमानः । तेनैव नीता रिपवो विनाशं न ये हतास्तात महेन्द्रमुख्यैः ॥ NBs_14,8.8 ॥ ब्रह्मविद्ब्रह्मविद्यायां भवान्यां पुत्रतां गतः । निजाङ्गे लालयत्येनं परमात्मा सदाशिवः ॥ NBs_14,8.9 ॥ #<[p. 296-]># भूमिकाशास्त्रार्थनिर्णयः । भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते । तावती साधकावस्था तारतम्येन योगिनाम् ॥ NBs_14,9.1 ॥ पञ्चमीं तु समारभ्य सिद्धावस्थैव सा त्रिधा । तिसृणामप्यवस्थानां दृष्टान्तोऽत्र निरूप्यते ॥ NBs_14,9.2 ॥ सुषुप्तेः प्रथमावस्था तस्यां यत्सुखमाप्यते । सुषुप्तेर्या घनावस्था तस्यामपि तदेव हि ॥ NBs_14,9.3 ॥ सुखं घनसुषुप्तौ तत्सुखं gìhasu«uptake । तुर्यायामपि सप्तम्यामानन्दानुभवः समः ॥ NBs_14,9.4 ॥ तथा य एव पञ्चम्यां षष्ठ्यामपि स एव हि । तुर्यायामपि सप्तम्यां ब्रह्मानन्दः स एव हि ॥ NBs_14,9.5 ॥ अभ्यासतारतम्येन तारतम्ये चिरस्थितौ । अपरोक्षानुभूतेस्तु तारतम्यं मनाङ्ग हि ॥ NBs_14,9.6 ॥ नास्वादिता सिता यावत्तावन्नास्वादितैव सा । एकदास्वादिता चेत्सा नैव नास्वादिता भवेत् ॥ NBs_14,9.7 ॥ जाता चेत्सा तु जातैव जातु नाजाततां भजेत् । कथं भूयो भ्रमत्येष भ्रान्तिरेव गता यदि ॥ NBs_14,9.8 ॥ अथ कश्चिद्विशेषः । तुरीया प्रथमाभासे विद्युदाभासलक्षणा । ततश्चञ्चलदीपाभा ततो निश्चलदीपवत् ॥ NBs_14,9.9 ॥ सूर्यप्रभावच्च ततः सप्तमी चिरवर्त्तिनी । उदयास्तविहीना सा दिनपक्षर्त्तुवत्सरम् ॥ NBs_14,9.10 // पुष्कला निश्चला पूर्णा परमानन्दसुन्दरी ॥ NBs_14,9.11 // येषां ध्यानकलायां च लीयन्ते गुणपङ्क्तयः । येषां कृपाकटाक्षेण सद्यो मुक्तिरवाप्यते ॥ NBs_14,9.12 // पञ्चमीमथवा षष्ठीं सप्तमीं वा समाश्रिताः । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ NBs_14,9.13 // पूर्वावस्थाचतुष्के ये स्थिता देहं विहाय ते । पुनर्देहान्तरं प्राप्य ब्रह्माभ्यासं प्रकुर्वते ॥ NBs_14,9.14 // योगभ्रष्टास्त उच्यन्ते क्रमेण ब्रह्मगामिनः । योगिनो योगसिद्धाश्च दत्ताद्या जनकादयः ॥ NBs_14,9.15 // ईश्वरानुग्रहं प्राप्ता अर्वाचीनाश्च के चन । स्वरूपानुभवं प्राप्ता मुक्तास्ते सर्व एव हि ॥ NBs_14,9.16 // सुषुप्तौ केचिदाश्वस्ताः केचिद्घनसुषुप्तके । kecidgìhasu«uptau च सर्वेषाममृतं समम् ॥ NBs_14,9.17 // #<[p. 305-]># अवस्थाव्यवस्था । अथावस्थाव्यवस्थाख्यं किञ्चित्प्रकरणं शृणु । यस्मिन्परीक्षिते सम्यक्परीक्ष्यं नावशिष्यते ॥ NBs_15.1 ॥ जाग्रत्स्वप्नः सुषुप्तिश्च तथा mƬhasamÃdhità । मूर्च्छा मृत्युस्तुरीयञ्चेत्यवस्थाः सप्त कीर्तिताः ॥ NBs_15.2 ॥ जाग्रत्स्वप्नः सुषुप्तिश्च व्यक्ता mƬhasamÃdhità । मूर्च्छा मृत्युस्तुरीयं च व्यक्ता नित्यानुभूतितः ॥ NBs_15.3 ॥ उक्तं mƬhasamÃdhÃnaæ भवप्रत्ययसंज्ञकम् । पुराऽसंप्रज्ञातनामसमाधेर्भेदवर्णने ॥ NBs_15.4 ॥ तत्समाधिस्थिता जित्वेन्द्रादीन्स्वर्गेशतां ययुः । मृत्युर्मूर्च्छा प्रसिद्धेति तुरीयमभिधीयते ॥ NBs_15.5 ॥ वेदान्तसंप्रदायेन निदिध्यासनदार्ढ्यतः । परमात्मनि चित्तस्य लयस्तु तुर्यमुच्यते ॥ NBs_15.6 ॥ तत्र साक्षात्कृतं ब्रह्म मूलाविद्याविनाशकृत् । तत्र प्रश्नः । स्वप्नजागरयोस्तुल्यः saæsÃrìambaro मुने ॥ NBs_15.7 ॥ तर्हि केन विशेषेण संज्ञाभेदस्तयोर्वद । अत्रोत्तरम् । जानीहि प्रथमं तात भेदं विस्मृतिबोधयोः ॥ NBs_15.8 ॥ स्वप्नजागरयोर्भेदं पश्चाज्ज्ञास्यसि तं शृणु । विस्मृतिर्यन्न भासेत बोधो मिथ्यात्वनिश्चयः ॥ NBs_15.9 ॥ जागरानन्तरं निद्रा तत्र स्वप्नो यदा भवेत् । स्वप्ने स्याज्जागराभानं न तु जागरबोधनम् ॥ NBs_15.10 ॥ जागरोऽयं तु मिथ्येति बुद्धिः स्वप्ने न वर्तते । किन्तु जागरविस्मृत्या स्वप्ने स्वप्नार्थदर्शनम् ॥ NBs_15.11 ॥ स्वप्नस्यैतन्निजं रूपं जागरस्याधुना ӭणु । स्वप्नस्यानन्तरं तात जागरो हि यदा भवेत् ॥ NBs_15.12 ॥ स्वप्नमिथ्यात्वबुध्याऽऽत्मस्वप्नबोधस्तदा भवेत् । अन्यच्च । स्वप्ने तु यादृशी तात भवेज्जागरविस्मृतिः ॥ NBs_15.13 ॥ जागरे तादृशी नास्ति स्वप्नसंसारविस्मृतिः । जागरे स्मर्यते स्वप्नस्तस्य मिथ्यात्वदर्शनम् ॥ NBs_15.14 ॥ स्वप्ने न स्मर्यते जाग्रन्न तन्मिथ्यात्वदर्शनम् । अनेनातिविशेषेण स्वप्नजागरयोर्भिदा ॥ NBs_15.15 ॥ अथ प्रश्नान्तरम् । ननु mƬhasamÃdhau च मूर्च्छामृत्युसुषुप्तिषु । तुरीये च न दृश्यश्रीस्तर्हि तेषां भिदा कुतः ॥ NBs_15.16 ॥ अत्रोत्तरम् । सिद्धिकामनया यैस्तु तप उग्रं कृतं महत् । देहोऽपि विस्मृतस्तैस्तु क्रिमिकीटादिभक्षितः ॥ NBs_15.17 ॥ नेयं मूर्च्छा न रोगोऽयं न मृत्युर्जीवनादयम् । सुषुप्तानन्दविरहान्न सुषुप्तिरिति स्फुटम् ॥ NBs_15.18 ॥ svarÆpalÃbhavirahÃnmƬhatvÃnna तुरीयकम् । दृश्यभानं तु नास्त्यासु तावता न कृतार्थता ॥ NBs_15.19 ॥ व्युत्थानानन्तरं तेषां सम्सारोऽपि यदास्थितः । यदात्मदर्शनं नास्ति संसारोऽबाधितस्ततः ॥ NBs_15.20 ॥ कथयाम्यत्र दृष्टान्तं सावधानमनाः शृणु । स्वप्ने तु विस्मृतं जाग्रज्जाग्रत्स्वप्ने न बाधितम् ॥ NBs_15.21 ॥ तस्मादनन्तरं जाग्रत्स्वप्नस्य च यथास्थितम् । जागरे बाधितः स्वप्नस्तेन मिथ्यात्वमागतः ॥ NBs_15.22 ॥ तथा mƬhasamÃdhau तु विस्मृतं सकलं जगत् । व्युत्थानानन्तरं पश्चाद्यथापूर्वमवस्थितम् ॥ NBs_15.23 ॥ तुरीये बाधितं विश्वं तस्मान्मिथ्यात्वमागतम् । व्युत्थानेऽपि मुनेस्तात तन्मिथ्यैव न वास्तवम् ॥ NBs_15.24 ॥ रज्जुसर्पं यथा दृष्ट्वा कश्चिद्देशान्तरं गतः । यदा पुनः समायाति तदा तस्माद्बिभेत्यसौ ॥ NBs_15.25 ॥ नायं सर्प इति ज्ञात्वा यदि देशान्तरं गतः । यदा पुनः समायाति तदा तस्माद्बिभेति न ॥ NBs_15.26 ॥ तथा mƬhasamÃdhÃnÃdgata÷ संसारविस्मृतिम् । यदा व्युत्थानमाप्नोति तदा संसारजं भयम् ॥ NBs_15.27 ॥ यदि विद्वत्समाधानाद्गतः संसारविस्मृतिम् । यदा व्युत्थानमाप्नोति बाधितत्वाद्विभेति न ॥ NBs_15.28 ॥ यदि विस्मरणादेव मुक्तिर्भविति देहिनः । सुषुप्तिर्जायते नित्यं तया मुक्तो न किं भवेत् ॥ NBs_15.29 ॥ तस्मात्तुरीया सर्वासामुत्तमा च विलक्षणा । षडप्यवस्था एतस्याः कलां नार्हन्ति षोडशीम् ॥ NBs_15.30 ॥ आब्रह्मकल्पं गरुडो यदि धावेत्सवेगतः । न चाप्नोति तथाप्येनं दूराद्दूरतरैव सा ॥ NBs_15.31 ॥ श्रद्धा यद्यस्ति वेदान्ते तीव्रा यदि मुमुक्षुता । ध्यानाभ्यासस्तथा gìha÷ सर्वत्र सुलभैव सा ॥ NBs_15.32 ॥ मृत्युर्मूर्च्छा सुषुप्तिश्च न तपस्तेन निष्फलाः । rƬhamƬhasamÃdhÃnaæ तप उग्रं महाफलम् ॥ NBs_15.33 ॥ विद्या विद्वत्समाधिस्तु तेन मोक्षप्रदो हि सः । सप्तानामप्यवस्थानामेवंरूपा व्यवस्थितिः ॥ NBs_15.34 ॥ सप्तावस्था इमाः सन्ति चित्तस्यैव चितेस्तु न । अवस्थाभवनं चित्तमवस्थासाक्षिणी तु चित् ॥ NBs_15.35 ॥ अवस्थानां व्यवस्थेयं यदि भूयो विभाव्यते । अवस्थानां तदा साक्षी साक्षात्प्रत्यक्षमीक्षते ॥ NBs_15.36 ॥ #<[p. 324-]># मुनीन्द्रदिनचर्या । प्रातर्जागरणार्थनिर्णयः विचित्राक्षरविन्यासैः पवित्रार्थकथारसैः । पावयामि निजां वाणीं मुनीन्द्रदिनचर्यया ॥ NBs_16,1.1 ॥ गौरीं महेश्वरः प्राह चिदानन्दमयीं स्थितिम् । वदामि तन्मतच्छायां दिनचर्यापदेशतः ॥ NBs_16,1.2 ॥ यस्मिञ्जागरणे प्राप्ते पुनर्निद्रा न जायते । सुमङ्गलं मुनींद्राणां प्रातर्जागरणं हि तत् ॥ NBs_16,1.3 ॥ #<[p. 326-]># शौचनिर्णयः । देहेन्द्रियमनःप्राणबुद्ध्यहङ्कारचेतसि । अशुचावात्मभावोऽसावशुचित्वस्य कारणम् ॥ NBs_16,2.1 ॥ साक्षित्वभावनातोयैस्तथा वैराग्यमृत्स्नया । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ NBs_16,2.2 ॥ एवंविधेन विधिना यत्सर्वं मंगलार्जनम् । एतदेव मुनीन्द्राणां प्रातःशौचं विशुद्धिकृत् ॥ NBs_16,2.3 ॥ ज्ञानयोगप्रसन्नानां मुमुक्षा मुखमुच्यते । श्रद्धाजलेन तच्छुद्धिर्मुखप्रक्षालनं हि तत् ॥ NBs_16,2.4 ॥ #<[p. 330-]># अथ प्रातःस्मरणम् । प्रातः स्मरन्ति मुनयो देवस्य सवितुर्महः । वरेण्यं तद्धियः साक्षि तदेवास्मीति संततम् ॥ NBs_16,3.1 ॥ अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिषु । यदेकं केवलं ज्ञानं तदेवाहमहं हि तत् ॥ NBs_16,3.2 ॥ ज्ञानाज्ञाने तद्विषयौ तदहङ्कार एव च । प्रकाश्यन्ते येन भूम्ना तदहं ह्यहमेव तत् ॥ NBs_16,3.3 ॥ विश्वश्च तैजसः प्राज्ञो नास्म्यहं सत्स्वरूपतः । यतस्ते तु प्रकाश्यन्ते तदहं नास्मि चेतरत् ॥ NBs_16,3.4 ॥ ज्ञानाज्ञानप्रपञ्चेऽस्मिञ्ज्ञानाज्ञानेन नाशिते । यत्सच्छिष्टं परं ब्रह्म ह्यहं तन्नेतरत्स्मरेत् ॥ NBs_16,3.5 ॥ #<[p. 336-]># अथ स्नानकालनिर्णयः । अरुणकिरणग्रस्तां प्राचीमवलोक्य स्नायादिति वचनात्स्नानम् ॥ NBs_16,4.1 ॥ तथाहि । नश्यन्त्यां मोहनिद्रायामन्धकारे गलत्यथ । आरोहति विचाराद्रिशिखरे ज्ञानभास्करे ॥ NBs_16,4.2 ॥ दिक्षु किंचित्प्रकाशासु दिङ्मोहे गलिते सति । संदेहकौशिके नष्टे जाते प्रागरुणोदये ॥ NBs_16,4.3 ॥ #<[p. 339-]># अथ स्नाननिर्णयः । ज्ञानगङ्गाह्रदे शुद्धे मग्नो नखशिखावधि । यः स्नाति मूलमंत्रेण सर्वदैव स निर्मलः ॥ NBs_16,5.1 ॥ #<[p. 341-]># अथ वस्त्रधारणम् । अथ भक्तिप्रसादाख्ये परिधायांशुके मुनिः । यत्रोदयः सैव पूर्वा këÂhà तस्याश्च सन्मुखः ॥ NBs_16,6.1 ॥ #<[p. 342-]># अथ पवित्रादिधारणनिर्णयः । पवित्राः सूक्ष्मशास्त्रार्थास्तीक्ष्णाग्रा हरिताश्च ये । शातना कुत्सितस्यैते कुशा इति निरूपिताः ॥ NBs_16,7.1 ॥ तत्पवित्रकरो भूत्वा मुनिः सव्येन वर्त्मना । वेदान्तसूत्रं यत्सूत्रं यस्याथर्वशिखा शिखा ॥ NBs_16,7.2 ॥ जिज्ञासा दीर्घतिलको ब्रह्मकर्म समारभेत् । #<[p. 344-]># अथाचमननिर्णयः । जडं करतले कृत्वा समुद्रमिव कुंभजः । यदाचामति योगीन्द्रस्तदाचमनमुत्तमम् ॥ NBs_16,8.1 ॥ #<[p. 346-]># अथ प्रातःसंध्यानिर्णयः । अथोपयुक्तः क्रियते प्रातःसन्ध्याविनिर्णयः । मनोजन्म जगज्जन्म मनोनाशो जगल्लयः ॥ NBs_16,9.1 ॥ तस्योन्मेषनिमेषाभ्यामुदयप्रलयौ यतः । समाध्यभ्यासशीलस्य पूर्वसंस्कारकारणात् ॥ NBs_16,9.2 ॥ यदुत्थानं समाधानात्स सन्धिः सन्धिरत्र हि । तत्रापि प्राप्ततत्त्वानां गुरूणामुपदेशतः ॥ NBs_16,9.3 ॥ खण्डितं नानुसन्धानं सा सन्ध्येत्युच्यते बुधैः ॥ NBs_16,9.4 ॥ #<[p. 348-]># अथ प्राणायामनिर्णयः । शरीराभ्यन्तरो वायुः प्राणापान इतीरितः । स एव गतिभेदेन संज्ञादशकमागतः ॥ NBs_16,10.1 // ऊर्ध्वाधोगतिमुख्यं द्विरूपं तस्य गतिद्वयम् । ऊर्ध्वं गच्छन्भवेत्प्राणस्त्वपानः स्यादधश्चलन् ॥ NBs_16,10.2 // अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति । अनयोः शृङ्खला देहे तेन जीवो न निश्चलः ॥ NBs_16,10.3 // चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । चित्ते चले चलः प्राणो निश्चले निश्चलो भवेत् ॥ NBs_16,10.4 // कश्चित्प्राणजयेनैव मनोनिश्चलतां भजेत् । कश्चिन्मनोजयेनैव प्राणनिश्चलतां भजेत् ॥ NBs_16,10.5 // कश्चिद्द्वयजयेनैव मनोनिश्चलतां भजेत् । इति योगगतिज्ञानां त्रिविधा योगिनां गतिः ॥ NBs_16,10.6 // प्राणद्वारा मनः साध्यं मतं हि हठयोगिनाम् । मनसैव मनः साध्यमिति विज्ञानयोगिनाम् ॥ NBs_16,10.7 // मनःप्राणद्वययुजस्ते तु श्रेष्ठतराः स्मृताः । चेच्छुष्कहठिनो mƬhÃste भण्डा न तु योगिनः ॥ NBs_16,10.8 // ते त्वर्धयोगिनः प्रोक्ताः क्षुद्रसिद्ध्यर्थयोगिनः । पिङ्गलेडा सुषुम्णा च मुख्यास्तिस्रस्तु nìi«u ॥ NBs_16,10.9 // इडा वामा पिङ्गलान्या सुषुम्णा मध्यवर्तिनी । वामदक्षिणमार्गेण सदा वहति मारुतः ॥ NBs_16,10.10 // यदा द्वावपि रुध्येते प्राणमार्गौ सुयोगिना । तदाऽन्यत्सर्पवत्प्राणो रन्ध्रमाविशति स्वयम् ॥ NBs_16,10.11 // स्थिता कुण्डलिनी मूले जीवशक्तिरनुत्तमा । तामुत्थाप्य तया सार्धं सुषुम्णां प्राण आविशेत् ॥ NBs_16,10.12 // सुषुम्णावाहिनि प्राणे ब्रह्मरन्ध्रं गते सति । तत्र निश्चलतां याते मनो निश्चलतां व्रजेत् ॥ NBs_16,10.13 // मनो यदि निरुध्येत केवलं ज्ञानयोगिना । प्राणापानौ नश्यतस्तु मनोनाशेन तत्क्षणात् ॥ NBs_16,10.14 // तस्मात्सिद्धान्त एवैको हठविज्ञानयोगिनोः । शास्त्रोक्तमिति विज्ञाय निर्णयं प्राणचेतसोः ॥ NBs_16,10.15 // प्राणायामं मुनिः कुर्यान्मनोलयसमन्वितम् ॥ NBs_16,10.16 // #<[p. 357-]># अथार्घदानम् । pÆrïäjalimayÃstryarghà भावनागाङ्गवारिणा । सर्वपापविशुद्ध्यर्थं प्रदेयाः कर्मसाक्षिणे ॥ NBs_16,11.1 // इदं दृश्यमहं द्रष्टा प्रथमोऽर्घो मनीषिणाम् । ब्रह्म सत्यं जगन्मिथ्या dvitÅyor'ghastata÷ परः ॥ NBs_16,11.2 // नेदमस्त्यहमेवास्मि तृतीयोर्घः परात्परः । एवं विधाऽर्घदानेन चिदादित्यः प्रसीदति ॥ NBs_16,11.3 // #<[p. 359-]># अथ गायत्रीजपनिर्णयः । अखण्डमण्डलाकारं देवं ज्योतिर्मयं स्मरन् । उपदेशात्सदाऽऽवृत्तिरिति वेदान्तसूत्रतः ॥ NBs_16,12.1 // तिष्ठेज्जपेच्च गायत्रीमष्टोत्तरशतत्रयम् । गायन्तं त्रायत्ते यस्माद्गायत्री तेन सा स्मृता ॥ NBs_16,12.2 // अन्तर्यामिस्वरूपेण सर्वधीवृत्तिनोदकम् । सवितृमण्डले ध्येयं गायत्र्यर्थपरं महः ॥ NBs_16,12.3 // चतुर्विंशत्यक्षरया गायत्र्या ब्रह्मविद्यया । चतुर्विंशतितत्त्वानां लयकृद्ब्राह्मणः शुचिः ॥ NBs_16,12.4 // #<[p. 362-]># अथोपस्थाननिर्णयः । मुनिः प्रसार्य सरलौ प्रलम्बौ सपवित्रकौ । सांख्ययोगौ निजौ बाहू उपतिष्ठेत भास्करम् ॥ NBs_16,13.1 // नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥ NBs_16,13.2 // #<[p. 364-]># अथ सहोमाङ्गहोमनिर्णयः । एवं समाप्य विधिना प्रातः संध्याविधिं मुनिः । होमस्यावसरं ज्ञात्वा यज्ञशालां ततो विशेत् ॥ NBs_16,14.1 // यज्ञशाला भूमिका स्यात्तृतीया तनुमानसा । सव्यार्हान्सव्यतः कुर्यादसव्यार्हानसव्यतः । संचरेत तथा नैव प्रायश्चित्तीयते यथा ॥ NBs_16,14.2 // अथ कर्मातिपातः स्याद्दुर्गत्वाद्ब्रह्मकर्मणः । प्रायश्चित्तविधिं ज्ञात्वा तच्च सद्यः समाचरेत् ॥ NBs_16,14.3 // कर्मातिपाते प्रायश्चितं तत्कालमिति वचनात्प्रायश्चित्तानि ॥ NBs_16,14.4 // अथ प्रायश्चित्तानि । क्षमयैव जयेत्क्रोधं सत्येनैवानृतं जयेत् । अश्रद्धां श्रद्धया जित्त्वा दानैः कृपणतां जयेत् ॥ NBs_16,14.5 // इतीमे सेतुसामोक्ताश्चत्वारः सेतवो दृढाः । उपलक्षणमेवैतदन्यानपि तथा जयेत् ॥ NBs_16,14.6 // उत्थानेन जयेन्निद्रां कामं सङ्कल्पवर्जनात् । सन्तोषेण जयेल्लोभं मोहं बोधदृशा जयेत् ॥ NBs_16,14.7 // मदमत्सरमुख्यांश्च सर्वभूतात्मभावनात् । अन्यानपि जयेद्दोषान्नित्यानित्यविचारणात् ॥ NBs_16,14.8 // लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ NBs_16,14.9 // नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत् । विशेदेकाग्रया बुद्ध्या सिद्धिमेवमवाप्नुयात् ॥ NBs_16,14.10 // उद्धृते गार्हपत्याग्नौ तत्तत्संस्कारसंस्कृते । सत्यरूपः स्वयं यज्वा श्रद्धा पत्नी पतिव्रता ॥ NBs_16,14.11 // गृहं देहः पतिर्जीवश्छादितो मोहभस्मना । जीवस्य गार्हपत्याग्नेस्तदुद्धरणमुत्तमम् ॥ NBs_16,14.12 // द्वे आहुती जुहोत्येते अग्निहोत्रविधानतः । ममतां प्रथमं हुत्वाऽहन्तां च जुहुयात्ततः ॥ NBs_16,14.13 // हुते चेदाहुती एते सर्वमेतद्धुतं भवेत् । श्रद्धापत्नीसमेतानां मुमुक्षागृहवासिनाम् ॥ NBs_16,14.14 // अग्निहोत्रमिदं नित्यम् अकृत्य प्रत्यवैति यत् । #<[p. 374-]># अथ ब्रह्मयज्ञनिर्णयः । अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । इति पञ्चाङ्गुलिमयो यमनामा तु सत्करः ॥ NBs_16,15.1 // शौचं संतोषः स्वाध्यायस्तप ईश्वरधारणा । इति पञ्चाङ्गुलिमयो नियमो नाम सत्करः ॥ NBs_16,15.2 // संपुटीकृत्य हस्तो द्वौ मुनिर्नियमसंयमौ । ब्रह्मस्तुतिमयं साक्षाद्ब्रह्मयज्ञं समाचरेत् ॥ NBs_16,15.3 // तदुक्तं पातंजले । स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् । योगस्वाध्यायसंपत्त्या परमात्मा प्रकाशत इति ॥ NBs_16,15.4 // वेदशास्त्रपुराणेषु यद्यत्पुण्यफलं स्मृतम् । सर्वस्मादपि संप्रोक्तं ब्रह्मयज्ञफलं महत् ॥ NBs_16,15.5 // #<[p. 378-]># अथ तर्पणनिर्णयः । देवर्षिपितृभूतेभ्यो दत्तो येन jaläjali÷ / ब्रह्मैवास्मीतिमंत्रेण तर्पणं तत्सुतर्पणम् ॥ NBs_16,16.1 // #<[p. 379-]># अथ देवपूजानिर्णयः मायाशक्तिविलासतो न गणितब्रह्माण्डभाण्डोदरे krŬÃkautukasaæbhramÃtmakamapi प्रत्यक्प्रकाशात्मकम् । ध्यात्वा किंचिदचिन्त्यचिद्घनरसं स्वानन्दसत्ताद्वयं सिद्धांतस्वरसेन पूजनविधिं वक्ष्यामि विश्वात्मनः ॥ NBs_16,17.1 // सेव्यः श्रीगुरुवेदवाक्यजनितश्चिद्बोध आवाहनं सर्वव्यापकताविनिश्चयमतिः पूर्णं पवित्रासनम् । त्वत्तो नान्यदवैमि किंचिदिति तत्पुण्याम्बु पादोदकं त्वय्येवास्त्वचला ममेश मतिरित्यर्घोऽस्तु ते सुंदरः ॥ NBs_16,17.2 // शीतोष्णं कटुतिक्तमम्लमधुरं क्षारं विचित्रं रसैर् यत्तस्यास्य समत्वभावमधुना पर्कः कृतश्चेद्यदि । मुख्योयं मधुपर्क उत्तमरसस्तेनामुना सादरं पूज्यानामपि पूज्य एष परमो देवः सदा पूज्यताम् ॥ NBs_16,17.3 // सर्वाङ्गीणसुखावहं मुहुरहो यज्जन्मनो मज्जनं शुद्धे बोधसुधाम्बुधौ शुचितरे स्नानं विशुद्धिप्रदम् । आभानं स्फुरति द्वितीयमिव यत्तत्सर्वमाचम्यताम् इत्युक्तो गुरुभिस्तदेष विधृतश्चित्ते स एवाचमः ॥ NBs_16,17.4 // श्रद्धा निर्ममता विरागशुचिता निःसङ्गता पूर्णता भक्तिप्रेमरसप्रसादपरमानन्दादयो ये गुणाः । वस्त्रालङ्करणानि तत्र विदुषा देयानि विश्वम्भरे सोऽहं भावमनोहरेण विधिना यद्यद्यथा रोचते ॥ NBs_16,17.5 // अद्वैतप्रतिपत्तिरात्मविषया सा sÃmarasyäcità गात्रालेपनचारुचन्दनमिदं देवस्य देयं प्रियम् । शान्तिः क्षान्तिरलोलता सरलता निर्मत्सरत्वादयः शास्त्रार्था यदि न क्षताश्च वितुषाः शुद्धास्त एवाक्षताः ॥ NBs_16,17.6 // संफुल्लैर्निजभावशुद्धकुसुमैः सद्वासनासुन्दरैः संपूज्यो हि महेश्वरः सुमनसां सा धन्यता वर्णिता । कर्मज्ञानमयो यदिन्द्रियगणः क्षिप्तो विरागानले देवस्यास्य दशाङ्गदाहसुरभिर्धूपः सदा वल्लभः ॥ NBs_16,17.7 // यस्मिन्नुज्ज्वलिते न तिष्ठति तमो बाह्यं न चाभ्यन्तरं सोऽयं ज्ञानमयः प्रकाशपरमो दीपः समुज्ज्वाल्यताम् । यद्भक्ष्यं प्रियमस्य यस्य परमा तृप्तिर्भवेद्भक्षणे द्वैतं तत्तु निवेदनीयममितं नैवेद्यमत्युत्तमम् ॥ NBs_16,17.8 // पश्चादाचमनीयमत्र विहितं सद्यो विशुद्धिप्रदं सन्तोषामृतमेव पूजनविधौ पानीयमानीयताम् । यन्मैत्र्यादिचतुष्टयं मुनिमते पातञ्जले वर्णितं ताम्बूलं वदनप्रसादजनकं देवाग्रतः स्थाप्यताम् ॥ NBs_16,17.9 // निष्कामोत्तमधर्मसंभ्रमजुषां जन्मावलीनां फलं भक्तिः सा परमेश्वरस्य पदयोरावेदनीया मया । सर्वस्वं मम तत्किलेति स मया क्लृप्तस्य पूजाविधेः पूर्णत्वाय निवेदितो निजमनश्चिन्तामणिर्दक्षिणा ॥ NBs_16,17.10 // यावन्त्येव भुवां रजांस्यगणितब्रह्माण्डकोटिस्पृशां तावद्भी रजसां गणैर्गणयितुं शक्या गुणा यस्य न । त्वं तादृग्गुणवांस्तथापि मुनिभिर्यन्निर्गुणः स्तूयसे तत्किं स्तौमि महेश हे शिव भवद्रूपं विदूरं धियाम् ॥ NBs_16,17.11 // श्वेतं श्याममिति प्रकाशयति चेदर्कः स किं श्यामतां श्वेतत्वं च दधाति तद्वदितरो मुग्धेषु बुद्धेषु यः । द्वैताद्वैतविकल्पजालकलनातीताय शुद्धात्मने जाग्रत्स्वानुभवप्रकाशमहसे देवाय तस्मै नमः ॥ NBs_16,17.12 // संप्राप्यापि पदारविन्दपदवीमद्वैतविद्यावताम् एतावन्तमनेहसं न तु वयं लीनाः सदा ब्रह्मणि । मुक्तानामपि मोहतः समरसत्वद्भावपूर्णात्मनाम् अस्माकं ह्यपराध एव परमः क्षन्तव्य एवं प्रभो ॥ NBs_16,17.13 // आत्मैवायमनन्तचिद्घनरसो नित्यं विमुक्तः स्वयं को बन्धः किमु बन्धनं कथमसौ बद्धो विमुक्तः कथम् । सानन्दाश्रु सगद्गदं सपुलकं चिद्बोधपूजाविधौ देवस्यास्तु मदीयविस्मयमयः saæpÆrïapu«päjali÷ // NBs_16,17.14 // #<[p. 393-]># अथ देवपूजोपयुक्तशास्त्रार्थनिर्णयः त्यक्त्वा मोहमयीं पूजां पूजां बोधमयीं कुरु । चन्दनैरर्चनीयोऽयं न तु पङ्केन शंकरः ॥ NBs_16,18.1 // परिचीय पुरा देवं देवपूजापरो भव । देवे परिचयो नास्ति वद पूजा कथं भवेत् ॥ NBs_16,18.2 // तावत्पूजां न मनुते यावत्परिचयो न हि । जाते परिचये देवः पूजामपि न काङ्क्षति ॥ NBs_16,18.3 // पक्षद्वयेऽपि पश्यामि पूजां देवस्य दुर्घटाम् । पूज्यपूजकता न ज्ञे मूर्खस्त्वज्ञानसूतकी ॥ NBs_16,18.4 // न जाने क्व पलायन्ते धूपदीपाक्षतादयः । अस्माकं देवपूजायां देव एवावशिष्यते ॥ NBs_16,18.5 // देवानुसंधानधिया विस्मृते पूजनक्रमे । पूजायां जायते विघ्नः पूर्णपूजाफलं हि तत् ॥ NBs_16,18.6 // आनन्दघनगोविन्दपूजनारम्भकर्मणि । बोधे स्फुरति मोहात्मा यजमानः पलायितः ॥ NBs_16,18.7 // #<[p. 397-]># अथ पञ्च महायज्ञाः ज्ञाननिष्ठा क्षमा सत्यं विवेकः परिपूर्णता । एते पञ्च महायज्ञाः संमता ब्रह्मवेदिनाम् ॥ NBs_16,19.1 // #<[p. 398-]># अथोपयज्ञनिर्णयः एतस्यां दिनचर्यायां प्राप्ते पर्वणि पर्वणि । मध्ये मध्ये चोपयज्ञाः कर्तव्या दीक्षितेन हि ॥ NBs_16,20.1 // यत्पुरोडाशतां याति कालखण्डं मनः पशोः । कर्त्तव्यास्तादृशा यज्ञा देवेन्द्रप्रीतिहेतवे ॥ NBs_16,20.2 // एकीकृत्य सुपर्णौ द्वौ चीयते चेत्सुपर्णचित् । जीयते तन्मुनीन्द्रेण शतस्याग्निचितां फलम् ॥ NBs_16,20.3 // #<[p. 400-]># अथ नित्यदानम् । समाधितीर्थे मुनिना ग्रहणे चंद्रसूर्ययोः । दत्तमात्मसमं हेम पात्राय परमात्मने ॥ NBs_16,21.1 // #<[p. 402-]># अथ मध्याह्नसन्ध्या । दर्शनस्पर्शनघ्राणरसनश्रवणादिषु । यश्चैतन्यचमत्कारो मुनेर्माध्याह्निकं तु तत् ॥ NBs_16,22.1 // #<[p. 403-]># अथ वैश्वदेवः । आत्मा विश्वस्य देवोऽयं विश्वेन हविषेज्यते । तत्कर्म वैश्वदेवाख्यं सर्वसूनानिवृत्तये ॥ NBs_16,23.1 // #<[p. 404-]># अथ बलिदानम् । नवद्वारां पुरीमेतामाश्रितेभ्यो दयालुना । भूतेभ्योऽपि बलिर्देयः खानपानादिलक्षणः ॥ NBs_16,24.1 // #<[p. 405-]># अथ भोजनविधिः । गुरुभिश्च सतीर्थ्यैश्च शिष्यैश्च सहितस्तथा । सुरसं चारु भोक्तव्यं ज्ञानपीयूषमुत्तमम् ॥ NBs_16,25.1 // #<[p. 406-]># अथ ताम्बूलग्रहणनिर्णयः । सत्यं प्रियं च पथ्यं च ब्रह्मचर्चाऽऽत्मकं वचः । ताम्बूलग्रहणं कार्यं वदनं येन राजते ॥ NBs_16,26.1 // #<[p. 407-]># अथ वामकुक्षिशयननिर्णयः । यावच्छरीरपतनं प्राचीनैः कर्मभिः कृतौ । योगक्षेमौ न चिन्त्यौ हि निर्योगक्षेम आत्मवान् ॥ NBs_16,27.1 // समाधिशयने शुभ्रे सुखनिद्रां विधाय च । क्षणं विश्रम्य तत्पश्चात्पुराणश्रवणं चरेत् ॥ NBs_16,27.2 // #<[p. 409-]># अथ पुराणश्रवणनिर्णयः । अथ भारतश्रवणनिर्णयः । अष्टादशाध्यायमयी यत्र गीता निरूपिता । सर्वोपनिषदां तत्त्वं तन्महाभारतं शृणु ॥ NBs_16,28.1.1 // भारते व्यासमुनिना कथानां विस्तरः कृतः । कथामात्रमिदं विश्वमिति तेन प्रकाशितम् ॥ NBs_16,28.1.2 // समाप्ते भारते ग्रन्थे शान्तिपर्व निरूपितम् । तदुक्तं सर्वशास्त्राणां शान्तौ परिसमापनम् ॥ NBs_16,28.1.3 // नानाख्यानैर्महारम्या मोक्षधर्मा निरूपिताः । तदुक्तं सर्वधर्माणां मोक्षधर्मा परा मताः ॥ NBs_16,28.1.4 // #<[p. 412-]># अथ भागवतश्रवणनिर्णयः । वृत्तिगोपीजनैः krŬanbrahmacaryaæ न मुञ्चति । यत्रान्तरात्मा गोपालस्तद्भागवतमुत्तमम् ॥ NBs_16,28.2.1 // बालानां भक्षिका भीमा पूतना दुष्टवासना । कृष्णेन रुधिरं पीत्वा प्रापिता सापि तत्पदम् ॥ NBs_16,28.2.2 // अबलानां स्वनाथानाममृतत्वाय विष्णुना । tìita÷ कालसर्पोऽपि सर्वमानन्दितं जगत् ॥ NBs_16,28.2.3 // ब्राह्मणा इव ता गावस्तीरस्था वन्यवृत्तयः । मोहाजगरनिर्गीर्णा गोविन्देन समुद्धृताः ॥ NBs_16,28.2.4 // स मूर्त्तिमानहङ्कारः कंसो नाम महाबलः । स्वयमुत्पत्य कृष्णेन धृत्वाऽसौ विनिपातितः ॥ NBs_16,28.2.5 // #<[p. 417-]># अथ रामायणश्रवणनिर्णयः । आभासरेणुभिस्तद्वज्जडं देहादि चेतति । अहिल्याऽपि शिला यद्वद्रामस्य पदपांसुभिः ॥ NBs_16,28.3.1 // वानरो यत्प्रसादेन संतीर्णः क्षारसागरम् । नरः किं तत्प्रसादेन न तरेद्भवसागरम् ॥ NBs_16,28.3.2 // प्राह रामस्तरन्सिन्धुं शिलारूपेण सेतुना । संसारसिन्धुतरणं निर्विकल्पसमाधिना ॥ NBs_16,28.3.3 // शान्तिसीता समानीता निहतो मोहरावणः । आत्मारामेण रामेण तद्रामायणमुत्तमम् ॥ NBs_16,28.3.4 // रमन्ते योगिनो यस्मिन्रमते योगिनां हृदि । तारकं ब्रह्म रामाख्यं रमतां हृदये मम ॥ NBs_16,28.3.5 // #<[p. 421-]># अष्टादशविद्यास्थाननिर्णयः । तदुक्तं याज्ञवल्क्यस्मृतौ पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ NBs_16,28.4.1 // आयुर्वेदो धनुर्वेदो गान्धर्वं चार्थशास्त्रकम् ॥ NBs_16,28.4.2 // ityëÂÃdaÓavidyÃsthÃnÃni #<[p. 422-]># अथ पुराणनिर्णयः । न घना प्रीतिरुत्पन्ना पुराणपुरुषे यदि । तदाऽष्टादशभेदेन पुराणश्रवणेन किम् ॥ NBs_16,28.4,1.1 // पुराणोऽपि न जीर्णो यः स पुराणस्तु न श्रुतः । कायः पुराणतां प्राप्तः पुराणश्रवणेन किम् ॥ NBs_16,28.4,1.2 // #<[p. 423-]># न्यायशास्त्रनिर्णयः । यदाऽऽत्मतत्त्वे विमले विश्रान्तिरचला भवेत् । स एव न्याय इत्युक्तः शेषं त्वन्यायलक्षणम् ॥ NBs_16,28.4,2.1 // अचिन्तनं पदार्थानां न्यायं न्यायविदो विदुः । अन्यायमार्गरसिकः स कथं न्यायशास्त्रवित् ॥ NBs_16,28.4,2.2 // स्वयं यत्तार्किकः प्राह तर्कोऽनिष्टप्रसञ्जनम् । तत्तार्किकस्य तर्केण कथमिष्टं प्रसज्ज्यते ॥ NBs_16,28.4,2.3 // न तर्कितं परं ब्रह्म मेधया तीक्ष्णतर्कया । तदा कुतार्किकस्यास्य तर्ककर्कशता वृथा ॥ NBs_16,28.4,2.4 // षोडशापि पदार्थास्ते त्वया तार्किक तर्किताः । तर्को नावस्थितस्तर्हि तर्कातीते मनः कुरु ॥ NBs_16,28.4,2.5 // #<[p. 426-]># वैशेषिकादिनिर्णयः । अथ तर्कप्रसङ्गेन निर्णयः क्रियतेऽधुना । वैशेषिकस्य सांख्यस्य तथा पातञ्जलस्य च ॥ NBs_16,28.4,3.1 // #<[p. 427-]># तत्र प्रथमं वैशेषिकनिर्णयः । सविशेषाः पदार्था ये तत्र वैशेषिकः कृती । निर्विशेषं परं ब्रह्म तत्र वैशेषिकस्य किम् ॥ NBs_16,28.4,3.1,1 // मुक्तं साधर्म्यवैधर्म्यैस्तत्त्वज्ञानं हि मुक्तये । साधर्म्यवैधर्म्यकृतं तत्त्वज्ञानं न मुक्तये ॥ NBs_16,28.4,3.1,2 // श्रुतिः सर्वपदार्थानां विस्मृत्या मुक्तिमाह यत् । तर्हि सर्वपदार्थानां चिन्तनैः किं प्रयोजनम् ॥ NBs_16,28.4,3.1,3 // कथं साधर्म्यवैधर्म्ये तत्त्वज्ञानस्य कारणम् । न च साधर्म्यवैधर्म्यमद्वये परमात्मनि ॥ NBs_16,28.4,3.1,4 // पदार्थानां विवेकेन परमात्मा प्रकाशते । इति चेद्वदसि प्राज्ञ तर्हीदं मम संमतम् ॥ NBs_16,28.4,3.1,5 // बद्धमुक्तव्यवस्थायां नानात्मानो न वस्तुतः । नानाऽऽत्मानो व्यवस्थान इत्याह मुनिगौतमः ॥ NBs_16,28.4,3.1,6 // कल्पनागौरवं दोषः कल्पनालाघवं गुणः । इति यत्तार्किकैरुक्तं तदेव मम रोचते ॥ NBs_16,28.4,3.1,7 // #<[p. 432-]># अथ सांख्यनिर्णयः । असंख्याः सांख्य तत्वानां संख्याः संख्यातवानसि । किं सांख्यसंख्यया ब्रह्म संख्यातीतं विचिन्तय ॥ NBs_16,28.4,4.1 // तत्त्वज्ञानं त्वया प्रोक्तं तत्त्वज्ञानं मतं मम । तत्त्वातीतस्य विज्ञानं तत्त्वज्ञानं हि मुक्तये ॥ NBs_16,28.4,4.2 // पुरुषस्य परीक्षार्थं मया संख्या निरूपिता । सांख्य एवं यदि प्राह तर्हीदं मम संमतम् ॥ NBs_16,28.4,4.3 // पुरुषान् न परं किञ्चित्सा këÂhà सा परा गतिः । पुरुषं पश्य रे सांख्य संख्यया किं प्रयोजनम् ॥ NBs_16,28.4,4.4 // #<[p. 435-]># अथ पातञ्जलनिर्णयः । योगसिद्धिप्रसक्तोऽयं पातञ्जलपरिश्रमः । कलाकौशलमेवेदं न स्वरूपस्थितिर्हि सा ॥ NBs_16,28.4,5.1 // रे योगसिद्ध जीवानां कायव्यूहो न दुर्लभः । विदेहमुक्तता सिद्धिः कायव्यूहो न सिद्धये ॥ NBs_16,28.4,5.2 // हे योगसिद्ध जानासि परकायप्रवेशनम् । परं तु नैव जानासि परकायप्रवेशनम् ॥ NBs_16,28.4,5.3 // भूतादयोऽपि जानन्ति परकायप्रवेशनम् । सा सिद्धिर्नैव बन्धः सा यद्धि कायप्रवेशनम् ॥ NBs_16,28.4,5.4 // अवश्यं मरणं तर्हि कीदृशी चिरजीविता । जन्ममृत्युजराध्वंसि त्वं विज्ञानामृतं पिब ॥ NBs_16,28.4,5.5 // परचित्तस्थितं वस्तु त्वया ज्ञातं ततश्च किम् । स्वचित्तसंस्थितं वस्तु परं ब्रह्म विलोकय ॥ NBs_16,28.4,5.6 // निकटस्थस्यात्मनश्चेन्न स्याच्छ्रवणदर्शनम् । का सिद्धिः सा तु या सिद्धिर्दूरश्रवणदर्शनम् ॥ NBs_16,28.4,5.7 // भवन्ति वायसादीनामपि खेचरताऽऽदयः । सिद्धिभिर्नैव सिध्येत सिद्धिभिः किं प्रयोजनम् ॥ NBs_16,28.4,5.8 // न सिद्धिर्योगसिद्धिर्हि बलवीर्यादिसिद्धिकृत् । एतेन योगः प्रत्युक्त इति vedÃntabhëitam // NBs_16,28.4,5.9 // सिद्धिरात्मपरिज्ञानमन्तरायास्तु सिद्धयः । इति चेद्योगवित्प्राह मतमस्माकमेव तत् ॥ NBs_16,28.4,5.10 // #<[p. 442-]># अथ मीमांसानिर्णयः । कष्टं कर्मेत्ययं न्यायो मतो मीमांसकस्य चेत् । आत्मनः क्लेशभागित्वं तेनैवांगीकृतं तदा ॥ NBs_16,28.4,6.1 // मीमांसकः सत्यमाह कष्टं कर्मेति कर्मवित् । तर्हि तस्यापि जिज्ञास्यं ब्रह्मानिष्टनिवृत्तये ॥ NBs_16,28.4,6.2 // कर्मणा संभवेज्जन्म जन्मना कर्मसंभवः । तर्हि कर्मजडस्यास्य जन्ममुक्तिः कथं भवेत् ॥ NBs_16,28.4,6.3 // मुक्तिप्राधान्यमेवास्ति बोधप्राधान्यवादिनाम् । जन्मप्राधान्यमेवास्ति कर्मप्राधान्यवादिनाम् ॥ NBs_16,28.4,6.4 // यः स्वयं karmajìyena यज्ञेष्वनधिकारतः । निष्काममशुचिप्रायं जगाद स कथं शुचिः ॥ NBs_16,28.4,6.5 // शुद्धिकृत्कामनिर्मुक्तं कर्म मीमांसितं वदेत् । तत्काम्यकर्ममीमांसा केवलं कष्टरूपिणी ॥ NBs_16,28.4,6.6 // कर्मभिश्चेतसः शुद्धिः शुद्ध्या विज्ञानमाप्यते । इति चेत्कर्मठः प्राह तर्हीदं मम संमतम् ॥ NBs_16,28.4,6.7 // #<[p. 447-]># अथ धर्मशास्त्रनिर्णयः । धर्मशास्त्रविचारेण मोक्षधर्मो महाफलः । नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते ॥ NBs_16,28.4,7.1 // तथा च याज्ञवल्क्यः । इज्याऽऽचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयमेव परो धर्मो यद्योगेनात्मदर्शनम् ॥ NBs_16,28.4,7.2 // #<[p. 449-]># अथ श्रौतस्मार्त्तनिर्णयः । श्रवणं श्रौतमित्युक्तं स्मरणं स्मार्त्तमुच्यते । श्रवणं मननं चेति श्रौतस्मार्त्तविनिर्णयः ॥ NBs_16,28.4,8.1 // श्रुतं श्रीगुरुवक्त्रेभ्यः स्मृतमेव न विस्मृतम् । श्रौतस्मार्तमिदं येषां श्रौतस्मार्त्तविदो हि ते ॥ NBs_16,28.4,8.2 // #<[p. 450-]># अथाङ्गानि । शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च । ज्योतिषं च षडङ्गानि तेषामेव विनिर्णयः ॥ NBs_16,28.4,9.1 // अथ शिक्षानिर्णयः । शुद्धो विदेहभावेन शिक्षितः शिक्षया यया । सा शिक्षा यदि न प्राप्ता शिक्षया शिक्षितं किमु ॥ NBs_16,28.4,9.2 // #<[p. 452-]># अथ कल्पसूत्रनिर्णयः । कल्पानां प्रथमः कल्पो निर्विकल्पमिदं न चेत् । विकल्पसंकल्पमयैः कल्पसूत्रैः किमर्जितम् ॥ NBs_16,28.4,10.1 // कल्पको येन कल्पेन ब्रह्मभूयाय कल्पते । स कल्पो नैव कॢप्तश्चेत्कल्पसूत्रं निरर्थकम् ॥ NBs_16,28.4,10.2 // #<[p. 454-]># अथ व्याकरणनिर्णयः । पदव्युत्पत्तिरन्वेष्या महावाक्यार्थबुद्धये । स एव यदि न ज्ञातस्तर्हि व्याकरणेन किम् ॥ NBs_16,28.4,11.1 // येनेदं व्याकृतं विश्वं तदेव व्याकृतं न चेत् । बृहन्नो वेत्ति यत्तर्हि तद्धि व्याकरणेन किम् ॥ NBs_16,28.4,11.2 // यतस्तु परिनिष्पन्नैः शब्दैः शास्त्रान्मुहुर्मुहुः । हेयादेयौ न विज्ञातौ तर्हि व्याकरणेन किं ॥ NBs_16,28.4,11.3 // #<[p. 456-]># अथ निरुक्तनिर्णयः निरुक्तं चिदवस्थानं निरुक्तं बोधनं चितः । तन्निरुक्तं न चेद्वेद निरुक्तस्य किमुक्तिभिः ॥ NBs_16,28.4,12.1 // #<[p. 457-]># अथ च्छन्दोनिर्णयः । तच्छन्दो यदि न ज्ञातं स्वच्छन्दो येन खेलति । यरस्तजभ्नमोपेतैश्छन्दोभिः किं प्रयोजनम् ॥ NBs_16,28.4,13.1 // #<[p. 458-]># अथ ज्यौतिषनिर्णयः । ज्योतिषा येन सूर्यादि ज्योतिर्भाति न वेत्ति तत् । यदि येन तदा तेन ज्योतिर्ग्रन्थेन किं कृतम् ॥ NBs_16,28.4,14.1 // #<[p. 459-]># अथ वेदाः । तत्रादावृग्वेदनिर्णयः । यः परानन्ददः स्वात्मा तं त्वा वयं यजामहे । इत्याहुतो न विश्वात्मा ऋचा हौत्रेण किं तदा ॥ NBs_16,28.4,15.1 // #<[p. 460-]># अथ यजुर्वेदनिर्णयः । लोहिता धवला कृष्णा प्रजाहेतुरजा यदि । नोपालब्धा ब्रह्मसत्त्रे यजुषाऽऽध्वर्यवेण किम् ॥ NBs_16,28.4,16.1 // #<[p. 461-]># अथ सामवेदनिर्णयः । छान्दोग्येनोपनिषदा प्रेमगद्गदया गिरा । साम्ना गीतं न चेद्ब्रह्म सामोद्गात्रेण किं तदा ॥ NBs_16,28.4,17.1 // #<[p. 462-]># अथाथर्वणवेदनिर्णयः । आथर्वणी ब्रह्मविद्या पिप्पलादमुखाच्च्युता । चमत्कृता न हृदये किं फलं तर्ह्यथर्वभिः ॥ NBs_16,28.4,18.1 // #<[p. 464-]># अथायुर्वेदनिर्णयः । ज्ञानामृतं न चेत्पीतममृतत्वं न साधितम् । मृत्युरेव पुनः प्राप्त आयुर्वेदो निरर्थकः ॥ NBs_16,28.4,19.1 // #<[p. 465-]># अथ धनुर्वेदनिर्णयः । प्रणवेनैव धनुषा प्रबोधेन शरेण च । लक्ष्यं ब्रह्म न चेद्विद्धं धनुर्वेदो निरर्थकः ॥ NBs_16,28.4,20.1 // #<[p. 466-]># अथ गान्धर्वनिर्णयः । आत्मा कलेन गीतेन गान्धारेण स्वरेण हि । न चेद्गन्धर्ववद्गीतो गान्धर्वेण कृतं किमु ॥ NBs_16,28.4,21.1 // #<[p. 467-]># अथार्थशास्त्रनिर्णयः । अनर्थाः सर्व एवार्थाः सदर्थः परमार्थदृक् । परमार्थो न लब्धश्चेदर्थशास्त्रं निरर्थकम् ॥ NBs_16,28.4,22.1 // #<[p. 468-]># अथ सायंसन्ध्यानिर्णयः । इत्थं ज्ञानविनोदेन वेदशास्त्रकुतूहलैः । दिवसं सकलं यातं सायंसन्ध्या समागता ॥ NBs_16,29.1 // एवमेव कियत्कालं व्यवहारावलोकिनः । पुनः समाधौ सन्धानं सायंसन्ध्या हि सा स्मृता ॥ NBs_16,29.2 // #<[p. 469-]># अथ निशाव्यवहारनिर्णयः । यातेऽथ व्यवहारनाम्नि दिवसे भुक्ते च सन्ध्यासुखे जातायां निशि निश्चलेन मनसा दत्वा कपाटार्गलाः । पीत्वा संप्रति शुद्धबोधमधुरं क्षीरं यथेष्टं युवा पर्यङ्के सुसमाधिनामनि मुहुः käcidbhunakti प्रियाम् ॥ NBs_16,30.1 // तन्वङ्गीं तरुणीं विलासरसिकां चित्ते चमत्कारिणीं जाते प्रेमणि नित्यमेव सुखदामानन्दलीलामयीम् । खेलन्तीमुरसि प्रियां निजकलामालिङ्ग्य तत्सङ्गमाद् भोगीन्द्रत्वमुपागतः sukhanidhiryogÅndracƬÃmaïi÷ // NBs_16,30.2 // #<[p. 472-]># अथ मुनीन्द्रदिनचर्याविचारफलनिरूपणम् । मुनीन्द्रदिनचर्येयं चिन्तनीया दिने दिने । न चिराच्चिन्तनेनास्या नरो निश्चिन्ततां व्रजेत् ॥ NBs_16,31.1 // साध्यसाधनसंबन्धफलसंस्कारयुक्तिभिः । ज्ञातायां सम्यगेतस्यां ज्ञातव्यं नावशिष्यते ॥ NBs_16,31.2 // मुनीन्द्रदिनचर्येयं मुनीन्द्रैरपि दुर्वचा । मम वाचालतां तत्र क्षम्यतां पार्वतीपतिः ॥ NBs_16,31.3 // #<[p. 475-]># निरञ्जनपञ्चाशत्कम् यत्र प्रमाणं वेदान्ता अनुभूतिस्तथा सताम् । देवो निरञ्जनः सोऽयं बोधसारे निरूप्यते ॥ NBs_17.1 ॥ अहमज्ञो न जानामि मामहं कोहमित्युत । अज्ञानप्रभवो भाव आत्मा शुद्धो निरञ्जनः ॥ NBs_17.2 ॥ यदियं ब्रह्मविषया जीवस्य ध्येयतामतिः । स हि भ्रान्तिमयो भाव आत्मा शुद्धो निरञ्जनः ॥ NBs_17.3 ॥ त्रिभिर्गुणैर्निबद्धोऽहं संसारे संसराम्यहम् । इत्याद्याः प्राकृता भावाः आत्मा शुद्धो निरञ्जनः ॥ NBs_17.4 ॥ मनोबुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् । अन्तःकरणजा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.5 ॥ यच्च सङ्कल्प्यते पूर्वं सङ्कल्प्य च विकल्प्यते । एते मनोभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.6 ॥ इदमित्थमिदं नेत्थमिति निश्चीयते तु यत् । स हि बुद्धिमयो भाव आत्मा शुद्धो निरञ्जनः ॥ NBs_17.7 ॥ ज्ञत्वकर्तृत्वभोक्तृत्ववध्यघातकतादयः । अहङ्कारभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.8 ॥ स्मृतिः पूर्वानुभूतस्य प्रत्यभिज्ञा च तादृशी । एते चित्तभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.9 ॥ ये विश्वतैजसप्राज्ञा जाग्रत्स्वप्नसुषुप्तिषु । अवस्थाभेदजा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.10 ॥ निद्राऽऽलस्यं प्रमादश्च परिमोहो विषादकः । एते तमोभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.11 ॥ शमो विवेकः सौम्यत्वं प्रकाशश्च प्रसन्नता । एते सत्त्वमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.12 ॥ लोभश्चञ्चलताऽक्षाणामारंभः कर्मणामपि । एते रजोभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.13 ॥ विधिश्च च प्रतिषेधश्च धर्माधर्मौ शुभाशुभम् । कर्तृत्वभाविता भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.14 ॥ कृतिः कार्यं च करणं तत्र चेष्टाः पृथग्विधाः । कर्तृत्वस्यानुगा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.15 ॥ शब्दः स्पर्शश्च रूपं c रसो गन्धश्च पञ्चमः । पञ्चभूतोद्भवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.16 ॥ आकाशमनिलस्तेजस्तोयमुर्वी च पञ्चमी । पञ्चभूतमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.17 ॥ श्रोत्रं त्वङ्नयनं जिह्वा गंधग्राहश्च पञ्चमः । ज्ञानेन्द्रियमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.18 ॥ वाक्पाणिपादौ पायुश्च तथोपस्थश्च पञ्चमः । कर्मेन्द्रियमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.19 ॥ ध्वनिर्वर्णविभेदा य आहतानाहतादयः । शब्दभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.20 ॥ निषादऋषभगान्धारषड्जमध्यमधैवताः । स्वरभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.21 ॥ शीतोष्णमृदुकाठिन्यतीक्ष्णरूक्षादिभेदतः । स्पर्शभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.22 ॥ रक्तं पीतं सितं कृष्णं हरितं चित्रमित्यपि । रूपभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.23 ॥ कटुः कषायो मधुरो लवणोऽम्लश्च तिक्तकः । रसभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.24 ॥ चित्राः परिमलामोदसौरभासौरभादयः । गन्धभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.25 ॥ जरायुजाण्डजस्वेदसंभवोद्भिज्जकादयः । प्राणिभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.26 ॥ ससुरासुरगन्धर्वयक्षरक्षोनरादयः । जीवजातिमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.27 ॥ शैववैष्णवसावित्रशाक्तगाणपतादयः । इष्टदैवतजा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.28 ॥ वासिष्ठगार्ग्यशाण्डिल्यभार्गवाङ्गिरसादयः । गोत्रप्रवरजा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.29 ॥ पौराणिकच्छान्दसिकज्योतिर्विद्भिषगादयः । विद्यावृत्तिभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.30 ॥ प्राच्यौदीच्यप्रतीच्याद्या दाक्षिणात्यादयः परे । यागभेदोद्भवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.31 ॥ चित्रकृल्लेखकस्तक्षा वाचकः पाठकः परे । क्रियाभेदभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.32 ॥ हेमगौरविशालाक्षसिंहसंहननादयः । कायसौन्दर्यजा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.33 ॥ मूकान्धपङ्गुबधिरकाणकञ्जाक्षकादयः । कायवैरूप्यजा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.34 ॥ पातालं वसुधा स्वर्गो महस्तपो जनादयः । लोकभेदभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.35 ॥ सिंहव्याघ्रवराहर्क्षहरिणप्लवगादयः । पशुभेदभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.36 ॥ त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रादयः परे । धातुभेदभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.37 ॥ प्राणापानसमानाश्चोदानव्यानौ च पञ्च ते । प्राणभेदभवा भवा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.38 ॥ नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः । उपप्राणमया भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.39 ॥ ज्वरापस्मारकुष्ठानि वातपित्तकफादयः । धातुवैषम्यजा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.40 ॥ पिङ्गलेडा सुषुम्णा च गान्धारी हस्तिकादयः । nìÅbhedabhavà भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.41 ॥ उत्क्रान्तिगत्यागतयो याः स्वर्गनरकप्रदाः । लिङ्गभेदोद्भवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.42 ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्र इत्येवमादयः । वर्णभेदभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.43 ॥ ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् । आश्रमप्रभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.44 ॥ कापालिकाः क्षपणकाः स्वेच्छाचारा दिगम्बराः । पाखण्डप्रभवा भावा आत्मा शुद्धो निरञ्जनः ॥ NBs_17.45 ॥ ममता संमता mƬhairna मता समतास्थितैः । सोऽप्यहन्ताभवो भाव आत्मा शुद्धो निरञ्जनः ॥ NBs_17.46 ॥ अहन्ताममते धीमन्नुभे मातृसुते अपि । ते परस्परकुट्टिन्यौ तदेकामपि मा स्पृश ॥ NBs_17.47 ॥ सर्वे भावाः प्रलीयन्ते यस्मिन् भावे समुद्गते । सोपि बोधमयो भाव आत्मा शुद्धो निरञ्जनः ॥ NBs_17.48 ॥ यत्र बोधमयो भावो नास्ति भावे समुद्गते । स हि शून्यमयो भाव आत्मा शुद्धो निरञ्जनः ॥ NBs_17.49 ॥ शून्याशून्ये समे यस्मिन् भावे च समतां गते । स भावस्त्वमसि प्राज्ञ आत्मा शुद्धो निरञ्जनः ॥ NBs_17.50 ॥ निरञ्जनस्य देवस्य पञ्चाशत्कविचारतः । निरञ्जनस्य देवस्य निरञ्जनपदं व्रजेत् ॥ NBs_17.51 ॥ #<[p. 503-]># yamunëÂakam उज्ज्वला मधुरा शीता पवित्रा यमुनेव चित् । विविच्य दृष्टा हि मया श्यामिका याऽत्र स भ्रमः ॥ NBs_18.1 ॥ यत्त्वं वदसि चिद्देवी नीरूपा तूज्ज्वला कथम् । तया प्रक्षालितं पश्य निर्मलं हृदयं मम ॥ NBs_18.2 ॥ यत्त्वं वदसि चिद्देवी नीरसा मधुरा कथम् । आस्वादयन्ति तां नित्यं रसिकाः शङ्करादयः ॥ NBs_18.3 ॥ यत्त्वं वदसि चिद्देवी निःस्पर्शा शीतला कथम् । पश्य तस्याः प्रसादेन गतं तापत्रयं मम ॥ NBs_18.4 ॥ यत्त्वं वदसि चिद्देवी निर्गुणा पावनी कथम् । तत्पवित्रीकृतान्पश्य कचदत्तशुकादिकान् ॥ NBs_18.5 ॥ अथ शिष्यः पृच्छति गुरो लाक्षणिकैरेव किं लक्षयसि लक्षणैः । लक्षणैर्लक्षय स्वामिंस्तल्लक्ष्यं लक्ष्यते यथा ॥ NBs_18.6 ॥ अत्रोत्तरम् लक्ष्ये लक्षणवल्लक्ष्यमिह लक्ष्ये न लक्षणम् । विलक्षणमिदं लक्ष्यं लक्षणैवात्र लक्षणम् ॥ NBs_18.7 ॥ पयस्यमलगम्भीरे श्यामिका भ्रान्तिरूपिणी । ब्रह्मण्यमलगम्भीरेऽप्यविद्या भ्रान्तिरूपिणी ॥ NBs_18.8 ॥ #<[p. 509-]># ÓilëaÂkam अनन्तकोटिचन्द्राणां चन्द्रिकाभिः कृता किमु । आह्लादरूपिणी दृष्टा मया धेनुः शिलामयी ॥ NBs_19.1 ॥ न धावति न हन्त्येव न खादति पिबत्यपि । स्वभावनिर्मला सेयं हृष्टिपुष्टिमती स्थिता ॥ NBs_19.2 ॥ रोमरेखासु विभ्रान्तास्तस्या ब्रह्माण्डकोटयः । अपर्यन्ता स्थिता धेनुः सा काश्मीरशिलामयी ॥ NBs_19.3 ॥ आयान्ति यान्ति धावन्ति नृत्यन्ति च हसन्ति च । प्रतिबिम्बा जीवरूपास्तस्याः सा तु यथा स्थिता ॥ NBs_19.4 ॥ नीरसाऽपि सुधामिष्टा निर्गुणाऽपि प्रिया सताम् । नीरूपाऽप्यतिकान्ता सा मया दृष्टा न तु श्रुता ॥ NBs_19.5 ॥ स्रवन्तीममृतं नित्यं जिह्वया ब्रह्मविद्यया । वत्सः शिलामयो भूत्वा पिब धेनुं शिलामयीम् ॥ NBs_19.6 ॥ #<[p. 513-]># निद्रापञ्चकम् न सन्ति यस्यां निद्रायां जाग्रत्स्वप्नसुषुप्तयः । अवस्थात्रयरूपिण्यः सर्वद्वन्द्वविवर्जनात् ॥ NBs_20.1 ॥ गुणातीततया तत्र तमोलेशो न विद्यते । स्वयंप्रकाशरूपत्वादप्रकाशोऽपि नास्ति हि ॥ NBs_20.2 ॥ यत्प्राप्तये महापुण्यास्तपस्यन्ति तपस्विनः । विचारयन्ति विद्वांसो वेदान्तवचनानि च ॥ NBs_20.3 ॥ सुखभोगः फलं नात्र सैवानन्दस्वरूपिणी । पुरुषार्थस्वरूपत्वान्न कालक्षेपरूपिणी ॥ NBs_20.4 ॥ सुलभा शुद्धबोधानां दुर्लभा विषयात्मनाम् । सहजा माधवादीनां सा निद्रा तु महाफलम् ॥ NBs_20.5 ॥ #<[p. 517-]># अनुभवनवकम् स्वानन्दबोधगुरुभिर्गुरुभिर्निरुक्तं स्वानन्दबोधघनमेव मम स्वरूपम् । स्वानन्दबोधघनया कलया कया चित् स्वानन्दबोधघनमेव मयाऽनुभूतम् ॥ NBs_21.1 ॥ श्रद्धाभक्तिभृतां विशेषविदुषां शिक्षावतां योगिनां मिथ्यावस्तुनि वस्तुतां विजहतां त्यागे गते gìhatÃm । सत्ये सत्यतया स्फुरत्यविरतं चित्ते चमत्कारिणि स्वैरं स्फूर्जति निर्विकल्पपरमानन्दस्वरूपो हरिः ॥ NBs_21.2 ॥ तृष्णां संहर संहरेन्द्रियचयं संहृत्य सर्वाः क्रियाश् चेतः संहर संहरान्यधिषणां खादप्यणुस्त्वं भव । अन्तः संप्रविशात्मधामनि मनागासादिते तत्पदे सर्वाज्ञानकपाटभञ्जनपटुर्भावः स्थिरः स्थास्यति ॥ NBs_21.3 ॥ किं मां पृच्छसि सादरेण मनसा साधो समाधिक्रमं नूनं निर्गतमेव मोहतिमिरं जातः प्रकाशो महान् । आत्मस्नेहघनां दशामुपगते बोधप्रदीपे मयि द्रागुड्डीय पतन्ति वृत्तिनिवहा नष्टुं पतङ्गा इव ॥ NBs_21.4 ॥ gìhaæ वाऽस्तु विलीनमस्तु न घृतं साधो घृतत्वाद्गतं चैतन्यस्य चमत्कृतिः किल तथा चित्तं तदेवाद्वयम् । तस्माच्चित्तलयस्य साधनमसौ तत्त्वे तु साक्षात्कृते प्रत्याहारपरिश्रमोऽपि स मया संत्यक्त एवाधुना ॥ NBs_21.5 ॥ जाते विद्वदनुग्रहेण सहजानन्दागमे साधकैर् औदास्येन यथा यथा परिहृतः कष्टः स योगोद्यमः । आश्चर्यं न मनीषिताऽपि निबिडा निद्रा यथेयं बलाद् आयात्येव तथा तथा मुनिमतो gìha÷ समाधिक्रमः ॥ NBs_21.6 ॥ ध्यानामृतार्णवनिमग्नसमस्तमूर्त्त्या तन्व्या धिया निगमिते निगमान्ततत्त्वे । आलोकितेष्वथ तटस्थधियाऽखिलेषु भावेषु बोधघनता सहजाऽभ्युपैति ॥ NBs_21.7 ॥ एषा मधुमती विद्या सर्वत्र मधुदर्शनात् । स्वशरीरार्कवृक्षेऽपि दृष्टं यत्पुष्कलं मधु ॥ NBs_21.8 ॥ विष्णोर्मे दर्शनं भूयादेवमासीन्मनोरथः । इदानीं कृपया विष्णोः सर्वं विष्णुमयं जगत् ॥ NBs_21.9 ॥ #<[p. 528-]># विद्वत्प्रभावनवकम् अभावो यत्र भावानां स भावो यत्र वर्णितः । स्वभावसुखदं तात प्रभावनवकं शृणु ॥ NBs_22.1 ॥ अयं विहाय कामादीन्क्षुद्रान्दूरगतो मुनिः । पश्यत्यपि कदाचित्तान्न चैनं प्राप्नुवन्ति ते ॥ NBs_22.2 ॥ न यान्ति नूनं तज्ज्ञस्य सम्मुखे द्वैतदृष्टयः । दुष्टा दुष्टतया ज्ञाता दर्शयन्ति मुखं कथम् ॥ NBs_22.3 ॥ माया मायेति विज्ञाता सर्वाकारविकारिणी । गता कुत्राप्यनावृत्यै संस्थितो निर्मलो मुनिः ॥ NBs_22.4 ॥ निर्जिता विषया नूनं चपेटाभिश्च tìitÃ÷ / नोपसर्पन्ति ते तस्मादस्मानेष हनिष्यति ॥ NBs_22.5 ॥ तृष्णां विहाय तुच्छेभ्यो मुनिर्निःशल्यतां गतः । स्वरसायनतृप्तात्मा दिनानुदिनमेधते ॥ NBs_22.6 ॥ पूर्वां मां वल्लभां त्यक्त्वा रमते विद्ययाऽधुना । इत्यविद्या लज्जितेव नायाति मम संमुखम् ॥ NBs_22.7 ॥ ब्रह्म वक्तुं न जानाति यथाऽत्यन्तजडो जनः । तथैवात्यन्तबोधात्मा ब्रह्म वक्तुं न बुध्यते ॥ NBs_22.8 ॥ नूनमालस्यदोषो हि शक्रस्यापि श्रियं हरेत् । यथा यथाऽलसो ज्ञानी वर्धतेऽसौ तथा तथा ॥ NBs_22.9 ॥ #<[p. 534-]># निर्वाणदशकम् न शक्यं वक्तुमेवेदं तथापि कृपया तव । कया चित्कलया वत्स निर्वाणदशकं ब्रुवे ॥ NBs_23.1 ॥ मोहनिद्रा न तत्रास्ति तेनायं जागरो महान् । भावादयो न भासन्ते तेनायं नैव जागरः ॥ NBs_23.2 ॥ अपूर्वं भासते वस्तु तेन स्वप्नोऽयमुत्तमः । दृश्यं न भासते तत्र तेन स्वप्नो न चैव सः ॥ NBs_23.3 ॥ अभावात्सा पदार्थानां सुषुतिः सुखरूपिणी । न jìyaæ न तमस्तत्र सुषुप्तिरपि नैव सा ॥ NBs_23.4 ॥ अवस्थात्रयनिर्मुक्तं तुरीयमिति कीर्तितम् । नैवैकद्वित्रिविज्ञानं तुरीयं किमपेक्षया ॥ NBs_23.5 ॥ जीवस्यैतन्निजं रूपं तेन जीवोऽयमुच्यते । जीवचेष्टा न तत्रास्ति तेन निर्जीवता स्फुटा ॥ NBs_23.6 ॥ सच्चिदानन्दरूपत्वाद्ब्रह्म चेन्नापि तद्भवेत् । यो वेद स तु न ब्रूते यो न वेद गिराऽस्य किम् ॥ NBs_23.7 ॥ तस्माच्छ्रुतिः प्राह सत्यमवाङ्मनसगोचरम् । यथाऽनुभूतं मुनिभिस्तथैवेदं न संशयः ॥ NBs_23.8 ॥ एतदन्तः समाम्नाय एतदन्ता तपस्विता । उपदेशोऽप्येतदन्त एतदन्ता विवेकिता ॥ NBs_23.9 ॥ श्रोतव्यं श्रुतिवाक्येन सर्वं ब्रह्म त्वया श्रुतम् । भवितव्यं यदि ब्रह्म तर्हि ब्रह्मैव भूयताम् ॥ NBs_23.10 ॥ #<[p. 540-]># बोधदीपपञ्चकम् नाधारपात्रमादत्ते न च तैलमपेक्षते । न वर्तिकामाश्रयते न धत्ते कज्जलं मनाक् ॥ NBs_24.1 ॥ न तापकर्त्ता कस्यापि वायुना न च कम्पते । न विनाशमवाप्नोति तमः सर्वं निहन्ति च ॥ NBs_24.2 ॥ एकरूपाः प्रकाशन्ते सर्वे भावा यदर्चिषा । यदग्रे न प्रकाशेत च्छाया मायास्वरूपिणी ॥ NBs_24.3 ॥ यश्चक्षुषामविषयो रूपाकारविवर्जितः । मनसोऽप्यप्रकाश्यश्च रूपाकारप्रकाशकः ॥ NBs_24.4 ॥ कदाचित्क्वचिदेवासौ तात केनापि हेतुना । प्रवर्तते बोधदीपः सतां हृदयमन्दिरे ॥ NBs_24.5 ॥ #<[p. 545-]># उपदेशषोडशी युक्त्यैव वृत्तिभिः पूर्णं रिक्तीकुरु मनोघटम् । न कश्चिद्भविता तात ब्रह्मणा पूरणे श्रमः ॥ NBs_25.1 ॥ त्यज चिन्तां महाबुद्धे भज निश्चिन्ततासुखम् । त्वयाऽर्जितामिमां चिन्तां वद कोऽन्यः परित्यजेत् ॥ NBs_25.2 ॥ चिन्तनीयं त्वया वस्तु चिन्तारोगस्य भेषजम् । अथवा तात चिन्ताऽऽख्यं रोगमेव परित्यज ॥ NBs_25.3 ॥ वर्धिता वर्धते चिन्ता त्यक्ता नश्यति सत्त्वरम् । ईदृशेनापि रोगेण दुर्धियो मरणं गताः ॥ NBs_25.4 ॥ कर्कशा कलहा कृत्या वन्ध्या नित्यममङ्गला । त्यज्यतां कामना चण्डी भुज्यतां मुक्तिसुन्दरी ॥ NBs_25.5 ॥ जनैः पण्डित इत्युक्तः प्राप्नोषि परमं सुखम् । मनसा कर्मणा वाचा भव पण्डित एव तत् ॥ NBs_25.6 ॥ नित्यमेव स्फुरद्रूपो ननु त्वं चित्स्वरूपतः । स्फूर्त्तिमूर्त्तेस्तवैवेयं काचित्स्फूर्त्तिरिदं जगत् ॥ NBs_25.7 ॥ भास्वतो मम भामात्रमिति ज्ञाते भ्रमे गते । क्व द्वितीयं क्व संसारः क्व माया तत्कृतं किमु ॥ NBs_25.8 ॥ ज्ञत्वं कर्तृत्वभोक्तृत्वे जडचैतन्यदृष्टयः । स्फुरणानि स्वकीयानि मणिर्भूत्वा विलोकय ॥ NBs_25.9 ॥ परस्परमविज्ञाता जाग्रत्स्वप्नसुप्तयः । त्वया तिस्रः स्त्रियो भुक्तास्तुरीयां सुन्दरीं भज ॥ NBs_25.10 ॥ जाग्रत्स्वप्नसुषुप्तानि पुनस्तानि त्वमीक्षसे । तुरीयं तव धामैव न तत्किमिति पश्यसि ॥ NBs_25.11 ॥ मा धाव सुखहेतोस्त्वं धावतां न सुखं सखे । सुखरूपे निजे रूपे सुखं तिष्ठ सुखी भव ॥ NBs_25.12 ॥ अत्र श्लोकाः । वरयोग्याऽसि कल्याणि न स्थास्यसि वरं विना । वरणीयो वरस्तादृग्यो भवेदजरामरः ॥ NBs_25.13 ॥ न शृणोषि वरं यावत्तावत्ते कम्पते मनः । पश्चान्महोत्सवैर्भद्रे स्वामिनं त्वं वरिष्यसि ॥ NBs_25.14 ॥ परेण पुरुषेणाद्य रमस्व वचनान्मम । सखि पश्चात्स्वतश्चित्तं कुरु यत्राधिकं सुखम् ॥ NBs_25.15 ॥ यातं दिनं न पुनरेति नवं वयस्ते लज्जां विहाय भज तं रमणीयरूपम् । बाले परः पुरुष एष यदा समेतः स्वर्गेण किं किमु तदा नृसुखेन वा ते ॥ NBs_25.16 ॥ #<[p. 559-]># ब्रह्मचर्चाविंशतिः अर्चालक्षाऽधिका प्रोक्ता चर्चैव परमात्मनः । अतः शिष्यप्रबोधाय ब्रह्मचर्चा निरूप्यते ॥ NBs_26.1 ॥ आधारः सर्वभूतानां तस्याधारो न कश्चन । निराधारस्वरूपं चेन्नास्ति ब्रह्म तदा क्वचित् ॥ NBs_26.2 ॥ अधिष्ठानं विना कार्यं न तिष्ठति कदाचन । सर्वाधिष्ठानरूपं हि कथं ब्रह्म न कुत्रचित् ॥ NBs_26.3 ॥ सर्वस्मात्तत्पृथग्ब्रह्म त्विति वक्तुं न शक्यते । यदात्मकमिदं सर्वं सर्वस्मात्तत्पृथक्कथम् ॥ NBs_26.4 ॥ सर्वस्मादपृथग्ब्रह्म वक्तुमित्यपि नार्हसि । सर्वस्मात्पृथगेवेदमनुभूतं महर्षिभिः ॥ NBs_26.5 ॥ आत्मरूपमिदं वाच्यमिति तर्कस्त्वया कृतः । अनात्मरूपं किं न्वस्ति स्वात्मरूपं यतस्त्विदम् ॥ NBs_26.6 ॥ ज्ञानस्य ब्रह्म विषय इति वक्तुं न शक्यते । ज्ञानस्वरूपं तद्ब्रह्म ज्ञानस्य विषयः कथम् ॥ NBs_26.7 ॥ ज्ञानस्वरूपमेवास्तु ब्रह्मेति यदि मन्यसे । ज्ञेयमेव न यत्रास्ति ज्ञानत्वं तस्य कीदृशम् ॥ NBs_26.8 ॥ ज्ञातृस्वरूपमेवास्तु ब्रह्मेति यदि कल्प्यते । स्वयंप्रकाशरूपे हि ज्ञानस्याश्रयता कथम् ॥ NBs_26.9 ॥ सर्वरूपमिदं ब्रह्म वक्तुं कः शक्नुयादिति । सदैकरूपमेवेदं यतः शाश्वतमुच्यते ॥ NBs_26.10 ॥ एकरूपमिदं ब्रह्म न वक्तुमिति शक्यते । निर्गुणं तत्परं ब्रह्म स्यादेकत्वं यतो गुणः ॥ NBs_26.11 ॥ निर्गुणं तत्परं ब्रह्म नूनमेतदसांप्रतम् । अनन्तेनैव गीयन्ते ह्यनन्ता एव तद्गुणाः ॥ NBs_26.12 ॥ ब्रह्म नास्तीति को ब्रूयाद्भातीदं यस्य सत्त्वतः । तर्ह्यस्ति ब्रह्मेत्यपि नो नातः सत्ता पृथग्यतः ॥ NBs_26.13 ॥ अस्वरूपमिदं ब्रह्म विद्वानिति कथं वदेत् । स्वस्वरूपमिदं ब्रह्म प्रत्यक्षमनुभूयते ॥ NBs_26.14 ॥ स्वस्वरूपमिदं ब्रह्म चेदित्यप्ययथातथम् । तत्र को नु स्वशब्दार्थो यत्स्वरूपमिदं भवेत् ॥ NBs_26.15 ॥ परव्यावर्त्तकं स्वत्वमिति चेत्तर्हि तद्वद । यत्र स्वपरभावो न ब्रह्म किं तत्र नास्ति हि ॥ NBs_26.16 ॥ अहमेव परं ब्रह्म ब्रह्माहमिति च श्रुतेः । कथं भवेदहं ब्रह्माहन्ता यत्र न विद्यते ॥ NBs_26.17 ॥ त्वमेव तत्परं ब्रह्म त्वं ब्रह्मेति श्रुतिर्जगौ । त्वमेव तत्कथं ब्रह्म त्वंता यत्र न वर्त्तते ॥ NBs_26.18 ॥ तद्ब्रह्मेति श्रुतेर्वक्तुं तद्ब्रह्मेति न शक्यते । अत्यन्ताव्यवधाने हि परोक्षमिव तत्कथम् ॥ NBs_26.19 ॥ नष्टायां मोहनिद्रायां गलिते मानसे मुनेः । यच्छिष्टं तत्परं ब्रह्म मनोवाचामगोचरम् ॥ NBs_26.20 ॥ चर्चितुं योग्यया भूयस्त्वनया चर्चया बुधाः । चर्चयन्तु परं ब्रह्म तुष्यन्तु च रमन्तु च ॥ NBs_26.21 ॥ #<[p. 572-]># स्वेच्छाचारचतुष्टयी श्रोतव्या श्रीमता साधो नूनमेकाग्रचेतसा । परमार्थस्य सर्वस्वं स्वेच्छाचारचतुष्टयी ॥ NBs_27.1 ॥ निजं पतिं परित्यज्य गृहस्थैव प्रपञ्चती । पत्या परेण रमते चतुराख्याऽअभिचारिणी ॥ NBs_27.2 ॥ अहङ्कारं पृथक्कृत्य तुर्यबुद्धिर्दिने दिने । पत्या परेण रमते पुंश्चली परसङ्गिनी ॥ NBs_27.3 ॥ पश्चात्तु स्त्रीजितः सोऽपि प्रतिकर्तुमनीश्वरः । अस्याः सम्भोगवेलायां गृहं सन्त्यज्य गच्छति ॥ NBs_27.4 ॥ ईदृशे व्यवहारे तु दाम्पत्यं वद कीदृशम् । दिनैः कतिपयैरेव स्वेछाचारः प्रवर्त्तते ॥ NBs_27.5 ॥ स्वानुभवानां सत्यपि बाधिताहन्कारे समाधिभङ्गो नास्तीत्यर्थः ॥ NBs_27.6 ॥ #<[p. 577-]># अहंकारस्याबाधकत्वप्रदर्शनत्रयी भित्तिचित्रकृतं सर्पं दृष्ट्वा बालः पलायते । केनचिद्बालकेनोक्तं चित्रसर्पोऽयमित्युत ॥ NBs_28.1 ॥ ततः प्रभृत्यसौ विद्वांस्तेनैव सह खेलति । तथाऽऽत्मस्थमहंकारं श्रुत्वा mƬha÷ पलायते ॥ NBs_28.2 ॥ तत्र सद्गुरुणा प्रोक्तं चिदेवास्तीह नेतरत् । ततः प्रभृत्यसौ विद्वांस्तेनैव सह खेलति ॥ NBs_28.3 ॥ #<[p. 579-]># प्रश्नोत्तरमुक्ताफलद्वयम् तत्र विषयवासनोवाच । ahikrŬà न कर्त्तव्या कर्त्तव्यं नात्मचिन्तनम् । अहो जीव mahÃmƬha मरणं ते भविष्यति ॥ NBs_29.1 ॥ स जीव उवाच । अहिनानेन ये दष्टा अमरत्वं गता हि ते । अस्याऽमृतमयी दंष्ट्रा tatkrŬÃmyamunÃ'hinà // NBs_29.2 // #<[p. 581-]># प्रश्नोत्तरचमत्कारत्रयी यथापूर्वं न खेलन्ति यथापूर्वं हसन्ति न । कैश्चित्कामादयः पृष्टाः भवन्तः किं हतप्रभाः ॥ NBs_30.1 ॥ कामादय ऊचुः । अस्मान्पुष्णाति या नित्यं साऽस्माकं जननी मृता । सुखलुब्धेन पित्रा नः काचिदन्या कृता वधूः ॥ NBs_30.2 ॥ अस्मान्द्विष्यति सा नित्यं न पुष्णाति कदाचन । दिनैः कतिपयैरेव गृहत्यागो भविष्यति ॥ NBs_30.3 ॥ #<[p. 583-]># stanapÃnalÅlëÂakam श्रीगुरुरुवाच । उपमाता च माता च बाल मातृद्वयं हि ते । उपमातुः स्तनरसः कट्वम्लमधुतिक्तकः ॥ NBs_31.1 ॥ जरामरणसंसर्गी चित्रद्वैतरसात्मकः । निजमाता तव तु या तन्माहात्म्यं वदाम्यहम् ॥ NBs_31.2 ॥ सैव माता पिता सैव जगतामीश्वरी च सा । सा गतिः सा परं तत्त्वं तत्परं नास्ति किञ्चन ॥ NBs_31.3 ॥ उपमाता कुजातिस्ते माता तव सुजातिका । तां कुजातिं परित्यज्य सुजातिं मातरं श्रय ॥ NBs_31.4 ॥ निजमातुस्स्तनरसस्त्वद्वैतामृतवर्षणः । जन्मरोगजराध्वंसी सकृत्पीतोऽपि मृत्युजित् ॥ NBs_31.5 ॥ न ज्ञातं mƬhabhÃvena पूर्वमन्तरमेतयोः । इदानीमन्तरं ज्ञात्वा निजमातुस्स्तनं पिब ॥ NBs_31.6 ॥ त्वया स्तने परित्यक्ते सा विदीर्य म्रियेत चेत् । नश्येत्कुजातिसंसर्गो हितमेव तदा भवेत् ॥ NBs_31.7 ॥ मायाब्रह्ममयस्तात किमर्थं वर्णसंकरः । मायामेव परित्यज्य शुद्धब्रह्ममयो भव ॥ NBs_31.8 ॥ #<[p. 591-]># आश्चर्यचतुष्टयी अन्धः पश्यति सर्वं च पङ्गुर्याति पुरात्पुरम् । जडः कार्याणि कुरुते नीरसो रसमश्नुते ॥ NBs_32.1 ॥ निश्चेता निश्चिनोत्यन्तं विरक्तो भोगमञ्चति । सर्वस्पर्शविहीनोऽपि ब्रह्मसंस्पर्शमश्नुते ॥ NBs_32.2 ॥ सर्वाहारी निराहारमुदरे धारयत्ययम् । मुग्धो भुनक्ति पाण्डित्यं सिद्धान्तं वक्ति मौनवान् ॥ NBs_32.3 ॥ निर्वैरो जयमाप्नोति निष्कामः पूर्णकामताम् । सुप्तो जागर्त्ति विज्ञानी मृतोऽप्यमृतमश्नुते ॥ NBs_32.4 ॥ #<[p. 596-]># तुरीयतुलसीपत्रपूजा तुरीयतुलसीपत्रैर्विष्णुपूजा निरूप्यते । प्रेमप्रधानभावेन शृङ्गाररसरूपिणी॥ NBs_33.1 ॥ तत्र गोपीवाक्यम् दृष्ट्या मया मधुरया कलितोऽधुनाऽयं यत्कामिनीजनमनोहरणो मुकुन्दः । तं चिन्तयामि हृदये न सुखं गृहेऽस्मिंस् तस्मिन्वने भवतु तेन सहैव वासः ॥ NBs_33.2 ॥ गोपालिकाऽस्मि चतुरा न च मे मनीषा देहश्रिता विविधगोरसवासना मे । किम्वा विधेयमिति चिन्तयती स्थिताऽहं तावद्बलान्मिलित एव मया मुकुन्दः ॥ NBs_33.3 ॥ एकाकिनी बत गताऽस्मि वने निशीथे कुञ्जे निलीय रमणस्य रसो गृहीतः । चित्रं भजामि कलयामि न तत्र हेतुं सर्वाः प्रसन्नवदना यदिमा वयस्याः ॥ NBs_33.4 ॥ किं वर्णयामि पुरतः किल कस्य वर्ण्यं किं वर्णितेन सखि वर्णयितुं न शक्यम् । अङ्गानि मे विगलितानि सहैव नीव्या दष्टेऽधरे रतिरसे रतिनायकेन ॥ NBs_33.5 ॥ नन्वेतदेव सुकृतं फलितं मदीयं यत्कामिनीषु रसलंपट एष कृष्णः । लक्ष्मीपतेरितरथा न भवेदकस्माद् अस्मासु गोपवनितासु कथाप्रसङ्गः ॥ NBs_33.6 ॥ तुरीयतुलसीपत्रैर्वनमाली सुपूजितः । अस्मिन्वने महामिष्टं यत्फलं तत्प्रयच्छति ॥ NBs_33.7 ॥ #<[p. 608-]># हेतुमालाहीरावली श्रुतिप्रामाण्यसिद्धेऽर्थे हेतुभिः किं तथापि हि । अपूर्वरचनात्मत्वादलङ्कारो महान्यतः ॥ NBs_34.1 ॥ जन्म नामासतः सत्ता जातसाक्षात्कृतिर्मुनिः । सद्रूपतामेव गतस्तेन जन्म न विद्यते ॥ NBs_34.2 ॥ प्राप्तवानमृतं ब्रह्म जातसाक्षात्कृतिर्मुनिः । अमृतं येन संप्राप्तं स मृतत्वं कथं व्रजेत् ॥ NBs_34.3 ॥ मृतिः शरीरसंत्यागो जातसाक्षात्कृतिर्मुनिः । शरीरं त्यक्तवान्पूर्वं मृतस्य मरणं किमु ॥ NBs_34.4 ॥ अहन्तया सहैवायं जातसाक्षात्कृतिर्मुनिः । कर्त्तृत्वमत्यजत्तस्मात्कर्मभिर्न स लिप्यते ॥ NBs_34.5 ॥ स्वयमेव पवित्रात्मा जातसाक्षात्कृतिर्मुनिः । न च पुण्यैः पवित्रोऽसौ तेन पुण्यैर्न लिप्यते ॥ NBs_34.6 ॥ अत्यन्तशुद्धरूपोऽसौ जातसाक्षात्कृतिर्मुनिः । तत्करोति पवित्रं यत्तेन पापैर्न लिप्यते ॥ NBs_34.7 ॥ सहजानन्दरूपत्वाज्जातसाक्षात्कृतिर्मुनिः । येन हृष्यति तन्नास्ति तस्मादेष न हृष्यति ॥ NBs_34.8 ॥ नापकर्त्तुं क्षमः कश्चिज्जातसाक्षात्कृतेर्भवेत् । अपकर्त्तुरभावेन स तु न द्वेष्टि कंचन ॥ NBs_34.9 ॥ अप्राप्यमवशिष्टं किं जातसाक्षात्कृतेर्मुनेः । हानिर्नास्ति ततो हेतोर्न शोचति कदाचन ॥ NBs_34.10 ॥ केनाप्येष प्रकारेण जातसाक्षात्कृतिर्मुनिः । ब्रह्म सर्वात्मकं प्राप्य न काङ्क्षति किमप्युत ॥ NBs_34.11 ॥ न ह्यन्यो बलवान्कश्चिज्जातसाक्षात्कृतेर्भवेत् । यस्माद्बिभेति तन्नास्ति तस्मादेष बिभेति न ॥ NBs_34.12 ॥ यदस्य कार्यं परमं जातसाक्षात्कृतेर्भवेत् । तत्सर्वमेव संसिद्धं न तस्मात्स विषीदति ॥ NBs_34.13 ॥ मान्यस्तु पद्मजादीनां जातसाक्षात्कृतिर्मुनिः । मानितो यदि लोकेन स तु मानं न विन्दति ॥ NBs_34.14 ॥ मान्य एव सुरेन्द्राणां जातसाक्षात्कृतिर्मुनिः । न मानितो यदि जनैरपमानं न विन्दति ॥ NBs_34.15 ॥ उपकारापकारौ हि जातसाक्षात्कृतेर्मुनेः । शक्यौ न केनचित्कर्तुं तुल्यो मित्रारिपक्षयोः ॥ NBs_34.16 ॥ गुणदोषदशाऽतीतं जातसाक्षात्कृतिर्मुनिः । प्राप्तवान्परमं धाम तुल्यनिन्दास्तुतिर्हि सः ॥ NBs_34.17 ॥ गेहादिममता नास्ति जातसाक्षात्कृतेर्मुनेः । तेनानिकेत इत्युक्तो यत्रसायंगृहो मुनिः ॥ NBs_34.18 ॥ अप्राप्तं प्राप्तवान्बोधं जातसाक्षात्कृतिर्मुनिः । स तु न क्षीयते तेन निर्योगक्षेम आत्मवान् ॥ NBs_34.19 ॥ समो यद्यपि सर्वत्र जातसाक्षात्कृतिर्मुनिः । तथापि तत्स्तावकस्य मम स्तुतिफलं महत् ॥ NBs_34.20 ॥ हेतुमालामयी धार्या कण्ठे हीरावली बुधैः । अपूर्वरचनात्मत्वादलङ्कारो महान्यतः ॥ NBs_34.21 ॥ #<[p. 618-]># कैवल्यकुञ्चिका कैवल्यकुञ्चिकां तात त्वं सम्यगवधारय । उद्घाटय कपाटं च बोधरत्नं करे कुरु ॥ NBs_35.1 ॥ दृष्ट्या श्रुत्याऽनुभूत्या वा यो यो भावः परिस्फुरेत् । तं भावमविलम्बेन पञ्चधा शकलीकुरु ॥ NBs_35.2 ॥ अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं मायारूपं ततो द्वयम् ॥ NBs_35.3 ॥ नामरूपे तु नैव स्तस्तत्र हेतुं वदाम्यहम् । नाम तु व्यवहारार्थं कल्पितं न तु वास्तवम् ॥ NBs_35.4 ॥ घटो न घो नापि च टस्तावुभौ यत्खमाश्रितौ । घः कण्ठ्यष्टश्च मूर्धन्यस्तावुभावपि नैकदा ॥ NBs_35.5 ॥ एवं नामानि सर्वाणि रूपमङ्ग विचारय । घटस्तु पृथिवीरूपं सा जडा जलरूपिणी ॥ NBs_35.6 ॥ तेजसो जलमुत्पन्नं तद्वायोः स च खोद्भवः । खादि सर्वमहङ्कारात्स च प्रकृतिसम्भवः ॥ NBs_35.7 ॥ गुणात्मा प्रकृतिर्माया मायामय्येव नास्ति सा । नामरूपे ततो न स्तोऽथास्तीत्यादि विचारय ॥ NBs_35.8 ॥ अस्ति सत्ता भाति चिच्च प्रियमानन्दलक्षणम् । सच्चिदानन्दरूपं तत्कैवल्यमवशिष्यते ॥ NBs_35.9 ॥ समाधिस्तत्र कर्त्तव्यो ह्ययमर्थानुवेधितः । अथ शब्दानुविद्धं तु समाधिं कथयामि ते ॥ NBs_35.10 ॥ नित्य एवास्मि शुद्धोऽस्मि चिद्रूपोऽस्मि निरन्तरः । सहजानन्दरूपोऽस्मि न मे माया न मे मलः ॥ NBs_35.11 ॥ अस्मिन्नसति सत्ता हि चिद्रूपेण मयार्पिता । उपसंहृत्य सत्तां तां स्वसत्तायामहं स्थितः ॥ NBs_35.12 ॥ विकृत्या विकृतिर्नाहं प्रकृत्या प्रकृतिर्न च । तथापि जातं मयि चेत्तर्हि जातमजातवत् ॥ NBs_35.13 ॥ उपसंहर विश्वात्मन्निति यावद्वदाम्यहम् । उपसंहृतमेवेदं दृश्यते नैव तिष्ठति ॥ NBs_35.14 ॥ इत्याद्युपनिषद्वाक्यपदतात्पर्यचिन्तया । शब्दानुविद्धनामा हि समाधिर्जायते मुनेः ॥ NBs_35.15 ॥ अर्थानुवेधितस्तूक्तस्ततः शब्दानुवेधितः । तावुभौ सम्यगभ्यस्य विशेन्निरनुवेधितम् ॥ NBs_35.16 ॥ शर्कराद्वितयं धृत्वा प्रणवो लिख्यते यथा । समाधिद्वितयं धृत्वा प्रणवार्थोऽपि लिख्यताम् ॥ NBs_35.17 ॥ पटोः प्रणवलेखेषु ते हि नावश्यके यथा । समाधिद्वितयं तद्वत्प्रणवार्थपटोरपि ॥ NBs_35.18 ॥ निर्विकल्पसमाधाने निष्ठा सा बोधयोगिनः । कपाटोद्धाटने हेतुरियं कैवल्यकुञ्चिका ॥ NBs_35.19 ॥ रहस्यं हि रहस्यानां निधीनां परमो निधिः । युक्तीनां परमा युक्तिरियं कैवल्यकुञ्चिका ॥ NBs_35.20 ॥ वसिष्ठव्यासपद्धत्या शङ्कराचार्यमार्गतः । सा पुनः शङ्कराचार्यैः करुणारसनिर्भरैः ॥ NBs_35.21 ॥ अर्पितानन्दबोधेभ्यस्तक्रमेण बुधैर्धृता । अवधार्या विशेषण सेयं कैवल्यकुञ्चिका ॥ NBs_35.22 ॥ #<[p. 631-]># बुद्धिप्रशंसा व्यवहारस्य सर्वस्य बुद्धिर्मूलं यथा भवेत् । तद्वत्तु परमार्थस्य निदानं बुद्धिरेव हि ॥ NBs_36.1 ॥ यद्बुद्धमप्यबुद्धं तद्बुद्ध्या बुद्धं न चेत्तदा । बुद्ध्या बुद्धं तु यद्बुद्धं तन्नाबुद्धं कदापि च ॥ NBs_36.2 ॥ बुद्ध्या न बुद्धो यो बोधो द्वैतबोधबुधैरपि । बुद्ध्या बुद्धमिमं विद्धि बुद्धिसाक्षितया बुधैः ॥ NBs_36.3 ॥ न बुद्धमपि यद्बुद्धं यच्च बुद्धमबुद्धवत् । बुद्धाबुद्धसमं बुद्ध्या बुद्ध्वाबुद्धविलक्षणम् ॥ NBs_36.4 ॥ #<[p. 634-]># रङ्गलीलात्रयी रञ्जितं रञ्जनैश्चित्रैश्चित्रं जातं हृदम्बरम् । रङ्गे निरञ्जने क्षिप्तं रङ्गं प्राप्तं निरञ्जनम् ॥ NBs_37.1 ॥ रङ्गं निरञ्जनं प्राप्तमिदानीं तु हृदम्बरम् । रञ्जितं रञ्जनैश्चित्रैरपि रङ्गं बिभर्ति न ॥ NBs_37.2 ॥ रङ्गलीलाद्वयीमेतां तात चित्तेऽवधारय । रङ्गं परीक्षय धिया säjanaæ च निरञ्जनम् ॥ NBs_37.3 ॥ #<[p. 636-]># चन्द्रिकाचन्द्रचमत्कारचतुष्टयी अचन्द्रे चन्द्रिका नास्ति न चन्द्रश्चन्द्रिकां विना । चन्द्रिकाचन्द्रसंयोगः कथं वा विनिवार्यताम् ॥ NBs_38.1 ॥ विस्मृत्या चन्द्रिका नाप्ता स्मृत्याऽऽप्तेव तु चन्द्रिका । चन्द्रिकाचन्द्रतादात्म्यं केनाहो विनिवारितम् ॥ NBs_38.2 ॥ त्वयाऽनुभूतमेवास्ति चन्द्रिकाचन्द्रकौतुकम् । दृष्टान्तदर्शनायाङ्ग पुनस्तत्प्रकटीकृतम् ॥ NBs_38.3 ॥ तावती चन्द्रिका प्रोक्ता यावानेव हि चन्द्रमाः । अनाद्यन्तस्तु चन्द्रोऽयमनाद्यन्ताऽस्य चन्द्रिका ॥ NBs_38.4 ॥ #<[p. 639-]># अद्भुतशिरश्छेदपञ्चकम् तत्तद्विचारवैराग्याद्वरिष्ठा विश्वविस्मृतिः । छेद्यस्य शिरसश्छेदः प्रत्यङ्गच्छेदनाद्वरः ॥ NBs_39.1 ॥ प्रत्यङ्गच्छेदनेऽप्यस्य च्छेद्यमेव शिरो यदि । प्रथमं तच्छिरश्छिन्धि वृथा किं चेष्टयाऽन्यया ॥ NBs_39.2 ॥ दयाशीला हि मुनयो मुनेः साऽपि दयालुता । यच्छिनत्ति मनःशीर्षं विनाऽङ्गच्छेदवेदनाम् ॥ NBs_39.3 ॥ सद्यो मम शिरश्छिन्धि मामित्याह मनो मम । मया सोढुं न शक्यन्ते प्रत्यङ्गच्छेददुर्दशाः ॥ NBs_39.4 ॥ असङ्ख्याश्चित्तजा भावाः शक्याश्छेत्तुं क्रमात्कथम् । चित्तमेतत्समाच्छिन्नमत एव मया मुने ॥ NBs_39.5 ॥ #<[p. 644-]># जातसाक्षात्कारं शिष्यं प्रति श्रीगुरोः प्रश्नामृतम् । नित्यानुभूतमपि यन्नानुभूतत्वमागतम् । अनुभूतिरसस्पर्शैरनुभूतं परं पदम् ॥ NBs_40.1 ॥ प्रत्यक्षलक्षणैरेव पराग्वृत्तिविलक्षणैः । साक्षात्कृतः शिवः साक्षात्सच्चिदानन्दलक्षणैः ॥ NBs_40.2 ॥ yaÓodÃgÅtamadhurairm­duvedÃntabhëitai÷ / लालितः प्रापितो निद्रां मुकुन्द इव मोदसे ॥ NBs_40.3 ॥ नवनीतरसग्रासैश्चमत्कारैः स्वसंविदाम् । अन्तराप्यायितो बालमुकुन्द इव खेलसि ॥ NBs_40.4 ॥ स्वात्मनि प्रलयं नीत्वा दृश्यमेकाकितां गतः । किं नृत्यसि निजानन्दे महादेव इवात्मनि ॥ NBs_40.5 ॥ सायङ्काले समाध्याख्ये स्निग्धां सर्वाङ्गसुन्दरीम् । निजशक्तिमुमां पश्यन्महेश इव नृत्यसि ॥ NBs_40.6 ॥ दृश्यं निपीय गरलं पाचयित्वा तदात्मनि । मृत्त्युञ्जयपदं प्राप्तः किं हृष्यसि हरो यथा ॥ NBs_40.7 ॥ यथा संमुखतां नीत्वा मुकुरे मुखमीक्षितम् । अखण्डवृत्तौ च तथा स्वरूपं किं विलोकितम् ॥ NBs_40.8 ॥ बहिरन्तर्हरिं पश्यन्मायां पश्यञ्जगन्मयीम् । विस्मयं परमं यासि मार्कण्डेय इवात्मनि ॥ NBs_40.9 ॥ #<[p. 650-]># शिष्यप्रतिवचनम् श्रीगुरो सानुभावानां करुणापूर्णचेतसाम् । श्रीमतां कृपया नूनमस्माकं किमु दुर्लभम् ॥ NBs_41.1 ॥ #<[p. 651-]># चर्याचतुष्टयी जात्या यद्यपि गौरमेव वदनं रूपस्य नास्ति क्षतिस्तत्किं कज्जलकालिमा मुखतले संलापनीयो बुधैः । अस्तु ब्रह्मविदः कृतैरपि न तैर्दुष्कर्मभिश्चेत्क्षतिः किं कामादिकदर्थिता वरमहो निःसङ्गसौख्यं वरम् ॥ NBs_42.1 ॥ विद्यैवाधिगता सदाऽमृतमयी विद्यावता तत्सुखं स्थेयं वर्त्मनि सङ्गदोषरहिते सङ्गः पुनः कीदृशः । किं भूषाऽस्य वरा स्थितिः स्तुतिमयी सा राजसिंहासने द्वारि द्वारि कपर्दिकार्थमटनं किं वाऽस्य राज्ञो वरम् ॥ NBs_42.2 ॥ शिष्टाचारपथं विना यदि भवेदात्मप्रबोधो महांस्त्याज्यस्तर्हि तु सर्वदैव विदुषा वर्णाश्रमाणां क्रमः । वर्त्म ज्ञस्य विलक्षणं यदि कृतात्किं चाकृतात्कर्मणः संगृह्णातु जनांस्तदा मुनिजनस्तेनापि नास्य क्षतिः ॥ NBs_42.3 ॥ दत्तोऽसावृषभो जडश्च भरतो मङ्किश्च संवर्त्तकः कर्मभ्रष्टपथं गताः कथममी चेत्पूर्वपक्षस्तव । साधो जागरितान्प्रतीदमुदितं पश्यन्ति शृण्वन्ति ये निद्रान्धा न विलोकयन्ति न पुनः शृण्वन्ति वाच्या न ते ॥ NBs_42.4 ॥ #<[p. 656-]># ज्ञानगङ्गातरङ्गोनाशीतिकम् ज्ञानगङ्गातरङ्गोनाशीतिकं शृणु सांप्रतम् । एकेनाप्यङ्गलग्नेन सर्वपापक्षयो भवेत् ॥ NBs_43.1 ॥ वाङ्मयं खं हि सर्वत्र वाचो मूकस्य दुर्लभाः । चिन्मयं ब्रह्म सर्वत्र विद्याहीनस्य दुर्लभम् ॥ NBs_43.2 ॥ प्राचीमथ प्रतीचीं वा यत्र क्वचन गच्छतु । तमसा दृश्यते नैषा ब्रह्मचिद्भास्करो यथा ॥ NBs_43.3 ॥ आकाशमण्डले शून्ये यथा नक्षत्रमण्डलम् । चिद्ब्रह्ममण्डले शून्ये तथा संसारमण्डलम् ॥ NBs_43.4 ॥ जाग्रत्स्वरूप एवायं पश्यन्त्स्वप्नमयं जगत् । सुषुप्त इव चिद्रूपे मुनेस्तुर्यस्थताऽद्भुता ॥ NBs_43.5 ॥ मुमुक्षा दम्भमात्रं ते न ते तीव्रा मुमुक्षुता । तीव्रा यदि मुमुक्षा स्यान्न विलम्बो भवेदियान् ॥ NBs_43.6 ॥ अभूत्कुहूमयं विश्वं पक्षः स मलिनो गतः । इदानीं निर्मलः पक्षो जातं राकामयं जगत् ॥ NBs_43.7 ॥ न तिष्ठति मनो यत्र गोः शृङ्गे सर्षपो यथा । शैला इव समाधिस्थास्तत्रैव स्थितिमागताः ॥ NBs_43.8 ॥ जलप्रवाह इव याऽनवच्छिन्ना स्वभावतः । चतुर्दशधियां दूरे सा मुनेर्मननस्थितिः ॥ NBs_43.9 ॥ परमात्मपदभ्रष्टः स पुनः परमात्मताम् । यया प्राप्नोति विश्वात्मा सा मुनेर्मननस्थितिः ॥ NBs_43.10 ॥ प्रतिबिम्बं न गृह्णाति निर्मलो निकटस्थितः । प्रपञ्चवञ्चने युक्तिः सा मुनेरेव नामुनेः ॥ NBs_43.11 ॥ अपसर्पन्त्विति प्रोक्ताः क्षणादपसरन्त्यमी । यदाज्ञया मनोभावाः स वशी कस्य नाद्भुतः ॥ NBs_43.12 ॥ जारणात्कालकूटस्य शम्भोराशीविषा वशाः । मारणान्मनसस्तद्वन्मुनेरिन्द्रियवृत्तयः ॥ NBs_43.13 ॥ अहन्ताममतात्यागः कर्त्तुं यदि न शक्यते । अहन्ताममताभावः सर्वत्रैव विधीयताम् ॥ NBs_43.14 ॥ वर्णाश्रमवयोवेषाध्ययनाचारसुन्दरः । विना विचारवैराग्यैः पशुरेव न संशयः ॥ NBs_43.15 ॥ तीक्ष्णे विचारवैराग्ये चित्ते यस्य निरन्तरे । स पण्डितः किमेतस्य साधनान्तरचिंत्तनैः ॥ NBs_43.16 ॥ वर्धते मूलसेकेन मूलशोषेण शुष्यति । भस्मसात्क्रियते वह्निज्वालयेति तरुस्थितिः ॥ NBs_43.17 ॥ वर्धते मनसः सेकैर्मनःशोषेण शुष्यति । भस्मसात्क्रियते बोधज्वालयेति भवस्थितिः ॥ NBs_43.18 ॥ परपारस्थितं हंसं द्विधेव प्रतिबिम्बितम् । तथात्मानं विजानाति तटस्थः सत्यदर्शनः ॥ NBs_43.19 ॥ चित्रमल्पेन कालेन बोधभर्जितचेतसः । भर्जितस्येव बीजस्य कार्यसाधकता गता ॥ NBs_43.20 ॥ पङ्गवस्तु कृता एव दृगाद्या न चलन्ति यत् । अन्धानपि करिष्यामि न पश्यन्ति यथा जगत् ॥ NBs_43.21 ॥ जानातु वा न जानातु ब्रह्म जीवस्य जीवनम् । जानाति चेत्परो लाभो न जानाति भयं महत् ॥ NBs_43.22 ॥ ब्रह्मधेनोः स्वभावोऽयं देवधेनोर्विलक्षणः । भोक्तैव तद्दुग्धपानात्सद्यस्तद्रूपतां व्रजेत् ॥ NBs_43.23 ॥ यदि योगे कृता बुद्धिः सप्तमीं गच्छ भूमिकाम् । मग्नश्चेद्गच्छ पातालमिति नीतिविदां वचः ॥ NBs_43.24 ॥ मध्याह्नभास्करं द्रष्टुं साक्षाद्यदि तु न क्षमम् । पटव्यवहितं पश्येज्जले वा प्रतिबिम्बितम् ॥ NBs_43.25 ॥ तथा चिन्मात्रचण्डांशुं निर्विकल्पं न चेत्क्षमः । सर्वव्यापितया पश्येदन्तर्यामितयाऽथवा ॥ NBs_43.26 ॥ लक्षं शराः प्रयोक्तव्याः सूक्ष्मे लक्ष्येऽपि धन्विना । कदाचिद्दैवसंयोगादेकोऽपि तु लगिष्यति ॥ NBs_43.27 ॥ सदैव चेतसो वृत्तिर्ध्यानाभ्यासे विधीयताम् । कदाचित्कृपया शम्भोरखण्डाकारता भवेत् ॥ NBs_43.28 ॥ ब्रह्मणोऽपि ब्राह्मणः श्रेयानित्याह द्वाभ्याम् । लीलासिन्धोः कियदिव हरेः षोडशस्त्रीसहस्त्रं निःसंख्याता विविधरुचिना येन भुक्ताः स्त्रियस्ताः । तादृङ्नीतः स पुनरनया भामया वश्यभावं । सम्यग्भुक्तो यदुपतिरतः सत्यभामैव धन्या ॥ NBs_43.29 ॥ वर्त्तते ब्रह्म सर्वत्र ब्राह्मणो लभ्यते क्वचित् । समर्घाद्ब्रह्मणस्तस्मान्महर्घो ब्राह्मणो भवेत् ॥ NBs_43.30 ॥ परसङ्गसुखासक्तं योगिनां योषितामिव । विहाय लोकसिद्धान्तं रमते स्वमते मनः ॥ NBs_43.31 ॥ तोयरन्ध्रनिरोधेन भाति पूर्णं सरोवरम् । वृत्तिरन्ध्रनिरोधेन पूर्णो बोधः किमद्भुतम् ॥ NBs_43.32 ॥ निर्मूला निष्कला शुष्का कदर्या भोगवासना । तया तिरोहितः स्वामी तृणेनेव महागिरिः ॥ NBs_43.33 ॥ न देशकालौ न वयो न युक्तिर्न विदग्धता । यदैव वासनात्यागस्तव मुक्तिस्तदैव हि ॥ NBs_43.34 ॥ उपायैः शोधिते क्षेत्रे निर्मलं बीजमर्पितम् । किं चित्रं धान्यसम्पत्तौ स देवो यदि वर्षति ॥ NBs_43.35 ॥ कृतवाक्यविचारस्य परमार्थमभीप्सतः । ज्ञानं गरिष्ठमज्ञानमज्ञानं ज्ञानमुत्तमम् ॥ NBs_43.36 ॥ व्याख्यासि वेदान्तगिरो जयसि द्वैतवादिनः । नान्तर्विशसि तन्मन्ये तत्रास्ति मरणं तव ॥ NBs_43.37 ॥ मित्रेण कुशले पृष्टे पूर्वावस्थामनुस्मरन् । इदानीं कुशलं जातमिति हृष्यति योगवित् ॥ NBs_43.38 ॥ कर्मठः käcanÃliptaÓÆnyatÃmraghaÂopama÷ / विद्वांस्तु रत्नसम्पूर्णहेमकुम्भ इवोत्तमः ॥ NBs_43.39 ॥ भूरुहत्वाविशेषेऽपि द्वयोरन्तरमीदृशम् । इक्षुकाण्डसमो vidvÃndaï¬akëÂhasama÷ पशुः ॥ NBs_43.40 ॥ विशालदृष्टौ रमते न त्वन्यत्र पतिर्मम । येन दृष्टिर्विशाला स्यात्स मन्त्रो मम दीयताम् ॥ NBs_43.41 ॥ पूज्योऽयमिति विज्ञाय पूजितः स्वापितो गृहे । न भुक्तो mƬhayà स्वामी कश्चित्पुरुष इत्ययम् ॥ NBs_43.42 ॥ भोगयोग्येन वेषेण व्यतीत्य शयने निशाम् । प्रियस्य भोगमप्राप्य प्रातः क्रन्दति कामिनी ॥ NBs_43.43 ॥ चित्रपत्रे कृता नारी विचित्रा रूपसम्पदा । दृश्यते तावदेवाहो यावन्नायाति सुन्दरी ॥ NBs_43.44 ॥ चिन्तामणिं कराद्भ्रष्टं मा शुचः प्राह मे गुरुः । दिनैः कतिपयैरेव पुनरेव मिलिष्यति ॥ NBs_43.45 ॥ करोमि संशयं यावन्मुकुन्दमुखदर्शने । आश्वासयति मां तावत्परमा देवता मनः ॥ NBs_43.46 ॥ कन्दर्पकोटिलावण्यं सत्यमुक्तं जनार्दने । कन्दर्पप्रमुखाः सर्वे तत्प्रकाशे पलायिताः ॥ NBs_43.47 ॥ अश्रु मुक्तं वियोगिन्या राधया मेलनाशया । तत्रैव मायया गुप्तः प्राप्तः प्रकटतां हरिः ॥ NBs_43.48 ॥ सौरभ्याय भ्रमन्त्येके मधु काङ्क्षन्ति चापरे । न भ्रमन्ति न काङ्क्षन्ति मधुमत्ता मधुव्रताः ॥ NBs_43.49 ॥ धनं प्राप्नोति कष्टेन प्रदोषे këÂhabhÃrika÷ / सुखासनस्थो विपुलं धनं रत्नपरीक्षकः ॥ NBs_43.50 ॥ नर्त्तकी स्वाङ्गभङ्गेन धनं प्राप्नोति वा न वा । कुलाङ्गना कटाक्षेण स्वं वशीकुरुते पतिम् ॥ NBs_43.51 ॥ तव बुद्धिप्रकाशोऽयं निकटां मुक्तिमाह माम् । नूनं निर्वाणसमये दीपो देदीप्यते भृशम् ॥ NBs_43.52 ॥ एके खनन्ति वसुधां तथा विक्रयिणः परे । घर्षयन्त्यपरे रत्नं भोगं गृह्नाति भाग्यवान् ॥ NBs_43.53 ॥ एके तक्रेण तुष्यन्ति दधिदुग्धेन चापरे । तत्त्वज्ञा नैव तुष्यन्ति नवनीतघृतं विना ॥ NBs_43.54 ॥ यत्र क्वापि स्वपामीति जाता निद्रालुता मम । विस्तीर्णं शयनं प्राप्तं कोमलं ब्रह्म निर्मलम् ॥ NBs_43.55 ॥ दृश्यं बोधेन निर्घृष्टं तच्चिदाकारतां गतम् । यत्र यत्रैव पश्यामि स्वं रूपं तत्र दृश्यते ॥ NBs_43.56 ॥ यदेकोऽपि जनो गीर्णः स्तुवन्त्यजगरं जनाः । मां न स्तुवन्ति किं येन गीर्णा ब्रह्माण्डकोटयः ॥ NBs_43.57 ॥ मय्यसूया न कर्त्तव्या बहु जल्पामि यद्यपि । ब्रह्मास्मीति वदाम्येव श्रुतिर्मां नाभ्यसूयति ॥ NBs_43.58 ॥ सिंहासनं समाधिर्मे वेदान्ता मम वन्दिनः । मारितो मोहनामाऽरिर्मम राज्यमकण्टकम् ॥ NBs_43.59 ॥ दृष्टं चिदम्बरं नाम मया विस्तीर्णमम्बरम् । इदं जडाम्बरं शून्यमत्यल्पं यदपेक्षया ॥ NBs_43.60 ॥ ईष्तमन्नं क्षुधार्त्तस्य कृपणस्य धनं प्रियम् । तृषितस्य जलं त्विष्टं चैतन्यं मम वल्लभम् ॥ NBs_43.61 ॥ रसायनप्रसङ्गेन गतं ताम्रमताम्रताम् । तथाऽस्माकमहङ्कारो निरहङ्कारतां गतः ॥ NBs_43.62 ॥ पूर्वमासीदहङ्कारो मम दुःखस्य कारणम् । रिपुरद्य मृतो दृष्टः परमानन्दकारणम् ॥ NBs_43.63 ॥ भोगेप्सूनां सभामध्ये भोक्ता कान्तो यथा युवा । मुमुक्षुणां तथा मध्ये राजते परमार्थवित् ॥ NBs_43.64 ॥ गृहकार्यप्रसक्ताऽपि भुक्तभोगेव कामिनी । मनसैव मनो नूनमानन्दयति योगवित् ॥ NBs_43.65 ॥ मुनिमानन्दितं दृष्ट्वा ग्रामीणो वक्ति तं मुहुः । त्वया यस्तु निधिः प्राप्तस्तं प्रदर्शय मामपि ॥ NBs_43.66 ॥ वञ्चकैर्विषयैस्तात वद के के न वञ्चिताः । गुरुभिः पुरुषव्याघ्रैर्नूनमेतेऽपि वञ्चिताः ॥ NBs_43.67 ॥ शीर्षे घटसहस्राम्भः पातयन्तु जडा जनाः । मौनमेवावलम्बेत शिवलिङ्गमिवात्मवित् ॥ NBs_43.68 ॥ सविचारास्तु गुरवो विरक्ता गुरुसत्तमाः । विचारेऽपि विरक्ता ये गुरूणां गुरवो हि ते ॥ NBs_43.69 ॥ dustyajÃnvi«ayÃnmƬho जिज्ञासुरपि मुञ्चति । विदां तद्रागदोषस्य त्यागे किमिव दुष्करम् ॥ NBs_43.70 ॥ जायेत जातबोधानामपि सांसारिकी कथा । जागरे समनुप्राप्ते यथा स्वप्नकथा नृणाम् ॥ NBs_43.71 ॥ मोहेन विस्मृते दृश्ये सुषुप्तिरनुभूयते । बोधेन विस्मृते दृश्ये तुरीयमवशिष्यते ॥ NBs_43.72 ॥ दृश्यं चेत्स्याद्रविर्न स्यात्तम एकं तदा किल । रविश्चेत्स्याज्जगच्च स्याद्व्यवहारस्तदा किल ॥ NBs_43.73 ॥ रविरस्ति जगन्न स्याज्ज्योतिरेकं तदा किल । इति लोकस्थितिः पुत्र परमार्थगतिं शृणु ॥ NBs_43.74 ॥ नित्यो हि रविरस्माकं तस्य नाशो न विद्यते । तमोभूतेऽपि सकले तमःसाक्षी सदव्ययः ॥ NBs_43.75 ॥ रविरस्ति जगन्नास्ति समाधानवतो मुनेः । अनेन हेतुना साधो ज्योतिरेकं तदा किल ॥ NBs_43.76 ॥ रविरस्ति जगच्चास्ति व्यवहारावलोकिनः । रविर्नास्ति जगन्नास्ति तम एकं तदा किल ॥ NBs_43.77 ॥ प्रकाश्यापगमे पुत्र प्रकाशः किं प्रकाशयेत् । प्रकाश्यत्वविनाशेऽपि प्रकाशत्वमखण्डितम् ॥ NBs_43.78 ॥ आयातु यातु वा भानोः प्रकाश्यं निजहेतुभिः । न मम स्वप्रकाशस्य किञ्चिदायाति गच्छति ॥ NBs_43.79 ॥ #<[p. 710-]># मनोमहिमा किं बद्धमसि मुक्तं वा मनः पृच्छ महामुने । यदि बद्धमिति ब्रूयात्तर्हि बद्धोऽस्यसंशयः ॥ NBs_44.1 ॥ किंचिन्मुक्तमिति ब्रूयात्किंचिन्मुक्तोऽसि मोहतः । यदि मुक्तमिति ब्रूयात्तर्हि मुक्तोऽसि मोहतः ॥ NBs_44.2 ॥ बद्धेन मनसा बद्धो मुक्तो मुक्तेन चेतसा । न बद्धो न च मुक्तोऽयमिति वेदान्तनिर्णयः ॥ NBs_44.3 ॥ स्फुरन्ति महिमानो ये यत्र यत्र जगत्त्रये । ते सर्वे मनसो धर्मा मनो हि महिमाऽऽश्रयम् ॥ NBs_44.4 ॥ अणिमा महिमा चैव लघिमा गरिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं मनसो गुणाः ॥ NBs_44.5 ॥ मनो धनुर्मनो मौर्वी मन एव धनुर्धरः । मनो लक्ष्यं मनो वेधो मनो विद्धं विमुक्तये ॥ NBs_44.6 ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । इतोऽधिकं तु किं वाच्यमद्वये तु स्थितं न तत् ॥ NBs_44.7 ॥ #<[p. 715-]># चिच्चण्डीपशुघातनम् चित्ताहंकृतिबुद्धिमानसमयैर्युक्तं चतुर्भिः पदैश्छित्त्वाऽन्तःकरणं पशुं परशुना बोधेन तीक्ष्णेन यः । चिच्चण्डीचरणाम्बुजार्चनमनुप्राप्तः प्रसादं परं किञ्चित्रं चरणे लुठन्ति रभसात्तस्याखिलाः सिद्धयः ॥ NBs_45.1 ॥ #<[p. 717-]># जीवन्मुक्त्यष्टादशी संकल्पबद्धं संकल्पाद्विमोच्यात्मानमात्मना । आत्मनाऽऽत्मनि सन्तुष्टः स्वात्मारामः स्वयं हरिः ॥ NBs_46.1 ॥ स्वरूपमेव कैवल्यं संसारः शुद्धमूर्खता । अतिचित्रा गतिः पुत्र जीवन्मुक्तस्य या स्थितिः ॥ NBs_46.2 ॥ जीवन्मुक्तिसुखप्राप्त्यै स्वीकृतं जन्म लीलया । आत्मना नित्यमुक्तेन न तु संसारकाम्यया ॥ NBs_46.3 ॥ यदि न स्यादविद्याऽऽख्यमिदं कपटनाटकम् । कथं लभेत विश्वात्मा जीवन्मुक्तिमहोत्सवम् ॥ NBs_46.4 ॥ अद्वैतं न सदेहेऽस्ति विदेहे द्वैतमस्ति न । जीवन्मुक्तस्य नान्यस्य द्वैताद्वैतमहोत्सवः ॥ NBs_46.5 ॥ सदेहे न विदेहत्वं विदेहे न सदेहता । सदेहत्वं विदेहत्वं जीवन्मुक्ते प्रवर्त्तते ॥ NBs_46.6 ॥ सदेहस्य विदेहत्वं यदि न स्यात्तदा वद । जनकस्य सदेहस्य कथं प्रोक्ता विदेहता ॥ NBs_46.7 ॥ विदेहस्य सदेहत्वं यदि न स्यात्तदा वद । जनकस्य विदेहस्य कथं प्रोक्ता सदेहता ॥ NBs_46.8 ॥ विमुक्तिर्निश्चिता शास्त्रे जीवन्मुक्तिः सुनिश्चिता । जीवन्मुक्तत्वमप्राप्य न विदेहविमुक्तता ॥ NBs_46.9 ॥ ज्ञानं विना न कैवल्यं न मृतो ज्ञानवान्भवेत् । जीवतो ज्ञानलाभः स्यात्सा जीवन्मुक्तिरक्षता ॥ NBs_46.10 ॥ जीवन्मुक्तिसुखं स्वल्पकालं किं तेन चेच्छृणु । ब्रह्मलोके विराजन्ते कथं ते सनकादयः ॥ NBs_46.11 ॥ तस्मादीश्वरलीलेयं काचिदीश्वररूपिणी । जीवन्मुक्तिर्महामुक्तेः संप्रदायप्रवर्त्तिनी ॥ NBs_46.12 ॥ यस्यां खेलन्ति मुनयो नारदाद्या निरन्तरम् । ज्ञानिभिर्याऽनुभूतैव सा जीवन्मुक्तिरक्षता ॥ NBs_46.13 ॥ चित्तविक्षेपकर्त्तारं विहारं तु विहाय ये । स्थिता निर्वाणनिष्ठायां त एव सनकादयः ॥ NBs_46.14 ॥ अन्तर्बोधमया लोके व्यवहारपरा इव । ये स्थिता निजनिष्ठायां त एव जनकादयः ॥ NBs_46.15 ॥ गृहं वास्तु वनं वाऽस्तु येषां निष्ठा न वर्तते । सनकादिषु नैवैते न च ते जनकादिषु ॥ NBs_46.16 ॥ अन्तःसारा हि गुरवः स्वल्पवाचाऽमृतप्रदाः । मन्द्रं मन्द्रं हि गर्जन्ति प्रावृषेण्याः पयोधराः ॥ NBs_46.17 ॥ सदैवाध्ययनीयेयं भावनीया सदैव हि । जीवन्मुक्तिपदप्राप्त्यै जीवन्मुक्तिचतुर्दशी ॥ NBs_46.18 ॥ #<[p. 728-]># ज्ञानिगजगर्जनम् । आयान्ति तत्र विलसन्ति वसन्ति च द्रगुड्डीय यान्ति च कुलानि विहङ्गमानाम्/ भावास्तथा मयि समा विषमा विचित्रा देवालयाग्रमिव केवलमस्मि नित्यः ॥ NBs_47.1 ॥ उन्मज्ज्य मज्जति जगन्मयि दैवयोगादुच्चावचा न गणिता अपि ते तरङ्गाः । निष्ठां गतः स्वमहिमन्यचलप्रतिष्ठे तिष्ठामि सागर इव स्वरसादपारः ॥ NBs_47.2 ॥ जन्मादयो वनचराः प्रवहन्तु कामं घर्षन्तु कुम्भमभितो मयि वृत्तिनागाः । अस्मिन्युगे परयुगे च युगान्तरे वा तिष्ठामि निश्चलतया गिरिराजतुल्यः ॥ NBs_47.3 ॥ नीचैर्निपातितविमोहमहीधरस्य विन्ध्यस्य मूर्धनि पदं विनिधाय सम्यक् । इष्टां दिशं प्रतिगतः पुनरागतो न स्वच्छन्दमेव विहरामि तदस्म्यगस्त्यः ॥ NBs_47.4 ॥ दृष्टो मयाऽद्य विगलद्वदनप्रसादः कश्चित्तृतीयपदतः पतितः पृथिव्याम् । तन्मे मतिः समुदियाय परावरज्ञा स्वर्गस्तु हन्त नरकादपि दुर्विपाकः ॥ NBs_47.5 ॥ आरुह्य तुङ्गपदवीं patitÃdanÃryÃnnÃrƬha एव हि वरं प्रकृतौ स्थितो यः । अङ्गानि हंत किल तस्य न चूर्णितानि खेदो न चेतसि न वा parihÃsapŬà ॥ NBs_47.6 // nìÅæ प्रविश्य यदि जीवति भीतभीतः प्रान्ते च खादति मृतिश्चिरजीवनं किम् । देहस्वभावरहितः परमात्मभावे तिष्ठन्मृतिं जयति चेच्चिरजीवनं तत् ॥ NBs_47.7 ॥ आलोकितानि च मतानि मुनीश्वराणामालोकिताश्च बहवो बहुसिद्धमार्गाः । अद्यापि तं मलिनभावमपास्य दूरं सिद्धिस्तु किं न यदि सिध्यति नित्यसिद्धः ॥ NBs_47.8 ॥ अङ्गं प्रसार्य पतितः खलु चित्स्वरूपे निद्रालुतां गत इति प्रविनष्टचेष्टः । विन्ध्यस्य योजनशतायतिका शिलेव नैव ह्रसामि न च वृद्धिमुपैमि पूर्णः ॥ NBs_47.9 ॥ परिलसति पिता मे सर्वलोकस्य राजा धृतिमतिबलहेतुर्यौवनं मे नवीनम् । इयमपि च सुबुद्धिः kÃcidƬhà वराङ्गी सुखमधिकमतः किं मत्परो नास्ति धन्यः ॥ NBs_47.10 ॥ समरसपदचिन्ताऽनन्तसन्तोषवन्तः क्षणसुखकणतृष्णातन्तुमन्तर्विमुच्य । निजसुखनिधिविद्याराजसिंहासनस्था वयमिह कलयामः कालमालम्ब्य देहम् ॥ NBs_47.11 ॥ कति कति न हि जीवा देवराजादयोऽमी पदपतनहताशाः संसृतौ संसरन्ति । गुरुपदमवलंब्य ब्रह्मविद्यातरिस्था अधिगतपरपारास्ते वयं धन्यधन्याः ॥ NBs_47.12 ॥ व्योम व्योमचरैर्न लिप्तमपि यत्तत्सर्वदा नीरसं क्षीराब्धिः सरसोऽपि वृद्धिमधिकां लब्ध्वा पुनर्मुञ्चति । हेमाद्रिर्जनको मुदामपि मुदां नैवाश्रयो नीरसो न क्षीणो न च नैव मोदरहितोऽहं तत्तुला नास्ति मे ॥ NBs_47.13 ॥ सायं प्रातरनेकरङ्गमपि तन्नानेकरङ्गाश्रयं यान्त्यायान्ति पयांसि तत्र न पयोरेखाऽपि दृष्टा क्वचित् । सज्ञानेन मया विगाह्य तदहो दृष्टं नभो निर्मलम् नीलं नीलमिति प्रथैव नभसो मिथ्या नभोनीलिमा ॥ NBs_47.14 ॥ रूप्ये रूप्यमतिः कृता कृतधिया रङ्गे पुनर्दुर्धिया सत्यं द्वावपि संस्थितौ निजधिया स्वे निश्चये निश्चले । एकस्यैव दरिद्रता व्यपगता तस्थौ द्वितीयस्तथा सञ्जाते क्रयविक्रयव्ययविधौ व्यक्तो विशेषस्तयोः ॥ NBs_47.15 ॥ निम्ना नूनमुदन्वतः स्थितिरियं कल्लोलिनी चेत्कृता विक्षिप्तेन कुतश्चिदागतवता विन्ध्याटवीवायुना । तत्किं नायमपां निधिः किमथवा स्थानादसौ चालितः किन्तु प्रत्युत तादृशोऽपि महिमा विख्यापितो वारिधेः ॥ NBs_47.16 ॥ माधुर्यं च पयस्त्वमाश्रितवता तुच्छे दधित्वाम्लते रूपे संप्रति बिभ्रता तु पयसा सर्वं यशो हारितम् । ग्रैवेयत्वमथाङ्गदत्वमथ च क्षुद्रत्वमक्षुद्रतां पर्यायैर्भजतः स्वभामजहतो हेम्नस्तु नास्ति क्षतिः ॥ NBs_47.17 ॥ न हि न हि चतुरास्ते यैर्न बुद्धं विशुद्धं न हि न हि कृतिनस्ते ये न पारं प्रयाताः । न हि न हि तु कुलीना यैर्न तत्त्वं विविक्तं न हि न हि मुनयस्ते यैर्धृता लोभवार्ता ॥ NBs_47.18 ॥ हेऽहंकृते तव न कृत्यमिहास्ति किञ्चिल्लीना भव स्वमहिमन्यचलप्रतिष्ठे । चेतस्त्वमेहि परमं स्वसुखाब्धिमन्तः सोढुं न शक्नुम इमास्तव दुष्टवृत्तीः ॥ NBs_47.19 ॥ आयान्ति नैव सुत तत्र मनोविकारा आयान्ति चेदिह विचारय जोषमास्यम् । त्वं चापि मन्दमिह सञ्चर मुञ्च मोहं सोऽहम्पदे सुखनिधौ यदि ते मनीषा ॥ NBs_47.20 ॥ तीव्रं तमः समय एष निशीथनामा देशोऽपि चौरबहुलः शिथिला च भित्तिः । इत्थं स्थिते निजधनं प्रति सावधानो जागर्त्ति चेद्गृहपतिर्विफला हि चौराः ॥ NBs_47.21 ॥ भूपालकैर्निशितशास्त्रधरैरुदारैर्दुष्टं मृगं शमयितुं मृगया विधेया । दुष्टो मृगो न निहतो निहतास्तदन्ये व्यर्थस्य तत्क्षितिपतेर्वद कः प्रभावः ॥ NBs_47.22 ॥ इष्टे नष्टे नश्वरे त्यक्तभोगः सञ्जातालंप्रत्ययो वीतरागः । तां तां कक्षां स्वैरमभ्येति सूक्ष्मां यां यामन्ते साधकाः साधयन्ति ॥ NBs_47.23 ॥ हृदि यदि सविचारास्तर्हि सम्यक्प्रचारा गतिमनुगतिभाजः केवलं दुःखभाजः । परिकलय यदन्धैर्नीयमाना इवान्धा युगपदपि समेता अन्धकूपे पतन्ति ॥ NBs_47.24 ॥ एकः प्राह पठेति मां तदितरः प्राहाट दूराटवीमन्यः प्राह समेधयाग्निमपरः प्राहार्कमालोकय । स्विष्टेप्सुं प्रति मां वचो गुरुजनैरुक्तं त्वमेवासि तत्स्विष्टाप्तेर्मम घूर्णितेऽपि नयने अन्धा न पश्यन्त्यमी ॥ NBs_47.25 ॥ येषां वज्रदृढं कपोलमथवा जिह्वा वितस्त्यायता ख्यात्त्यर्थं कलहाय पुस्तकपिशाचानां कथा तिष्ठतु । मां पृच्छाच्छमते कथं विलसति ध्यानं कथं धारणा को भावः स्वरसेन केन विधिना चेतः परे लीयते ॥ NBs_47.26 ॥ जिह्वे देवि गृहाण मौनमधुना भूयस्त्वया जल्पितं प्रत्यग्वस्तुनि निष्ठिता यदि मतिस्तत्किं प्रलापास्तव । स्वच्छन्दोपरमामृताब्धिलहरीलावण्यलग्ने हृदि प्रायः कर्कशतां गताऽसि कुटिले तस्मान्न मे रोचसे ॥ NBs_47.27 ॥ सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमा गाङ्गं वारि समस्तवारिनिचयाः पुण्याः समस्ताः क्रियाः । वाचः प्राकृतसंस्कृताः श्रुतिगिरो वाराणसी मेदिनी सर्वैव स्थितिरस्य मुक्तिपदवी दृष्टे परे ब्रह्मणि ॥ NBs_47.28 ॥ ओतं प्रोतमिदं विचित्रमखिलं यस्मिञ्जगद्वर्त्तते यत्रोदेति विलीयते पुनरिदं तोये तरङ्गादिवत् । तच्चेतो मयि लीयते प्रतिदिनं मय्येव तज्जायते मह्यं तर्हि वदन्तु हे लयविदः सोऽहं तु लीये क्व नु ॥ NBs_47.29 ॥ बाला श्वश्रूजननियमिता देहलीदत्तदृष्टिर्दीर्घं चक्षुः किरति वदने यौवनालंकृतस्य । युक्तस्यैवं न चलति ततो भ्रूतटे दत्तदृष्टेश्चेतोवृत्तिः स्फुरति पुरुषे मोक्षलक्ष्मीनिवासे ॥ NBs_47.30 ॥ पर्यन्तै रहितस्य यस्य महती गम्भीरता तादृशी मग्ना यत्र विभान्ति नो अगणिता ब्रह्माण्डमृत्पिण्डिकाः । यादृक्तस्य चिदर्णवस्य सुरसो यादृक्स्वरूपं महत्तत्कस्मै कथयामि कस्य विषयः को वाऽस्य वक्ता भवेत् ॥ NBs_47.31 ॥ आख्यास्यामि रमावरस्य पुरतो गौरीवरस्याथवा शब्दब्रह्ममयीवरस्य puratastvaasya कस्यापि न । प्रह्लादप्रवणं प्रकाशपरमं संवेदितं संविदा शान्ते चेतसि यत्कुतूहलमये निर्जिह्ममुज्जृम्भितम् ॥ NBs_47.32 ॥ तृष्णाभिर्गलितं क्षमाभिरुदितं प्रज्ञाभिरुन्मीलितं मोहैरस्तमितं भ्रमैः प्रचलितं द्वंद्वैश्च दूरं गतम् । बोधैरुल्लसितं सुखैर्विलसितं संमीलितं संशयैः स्वं धाम स्फुरितं यदैव मुनिना निर्मायमालोकितम् ॥ NBs_47.33 ॥ पूर्वं नाम किमन्तरं समभवद्यन्नेदमालोकितं किं वा कारणमस्ति जातमधुना येनेदमालोक्यते । इत्थं विस्मयवन्मनो हि विदुषां विज्ञाननिद्राघने तत्रानन्दवने मुनीन्द्रसदने लीनं परब्रह्मणि ॥ NBs_47.34 ॥ शुद्धे बोधे स्फुरति परितः क्षालिता वासनाङ्काः क्षीणं चित्तं विरतिरुदिता कर्मपाशा विशीर्णाः । भग्नो भेदः सुखमधिगतं कल्पना दूरमुक्ता दृष्टे तत्त्वे करबदरवन्नास्ति कर्त्तव्यशेषः ॥ NBs_47.35 ॥ #<[p. 776-]># नरहरिषट्कम् नाम्नैव नो नरहरेर्हि विदीर्यतेऽसौ दुष्टो हिरण्यकशिपुर्नितरां बलिष्ठः । तस्मात्त्वया नृहरिरूपधरेण चित्त मोहो हिरण्यकशिपुस्तु विदारणीयः ॥ NBs_48.1 ॥ इन्द्रस्य राज्यमपि सम्प्रतिलभ्य लुब्धस्तृष्णामयो निजरिपुर्न जगाम तृप्तिम् । अस्याधुना प्रलय एव हितं ममेति प्रज्ञात्मना नृहरिणा प्रलयं प्रणीतः ॥ NBs_48.2 ॥ वक्षो हिरण्यकशिपोः किल वज्रसारं शस्त्राणि तत्र सकलान्यपि कुण्ठितानि । तादृक्पुनस्तव नखैर्नृहरे विदीर्णमत्यद्भुतो भवत एष नखप्रभावः ॥ NBs_48.3 ॥ अध्यात्मदृष्टि हृदयं हृदयाग्रसंस्थं तेजोमयोऽरिमनयन्नृहरिस्तमस्तम् । कष्टं समस्तमपि नष्टदशां प्रयातं प्रह्लाद एव परमं महिमानमाप ॥ NBs_48.4 ॥ नान्तस्तु नापि च बहिर्न दिवा न रात्रौ नार्द्रेण शुष्कवपुषा च न मार्यते यः । नायं नरेण न मृगेण निपातनीयस्तादृग्रिपुं नरहरिर्हतवान्विचित्रम् ॥ NBs_48.5 ॥ सर्वत्रैव सदा स्थितो नरहरिर्यत्स्थावरे जङ्गमे दैवाद्व्यक्तिमुपागतः पुनरसौ pëÃïapiï¬e'pi यत् । नास्तित्वं गमितो हिरण्यकशिपुस्तादृक्प्रपञ्चाश्रयः तत्सर्वं किल कौतुकं निजजनप्रह्लादहेतोः कृतम् ॥ NBs_48.6 ॥ जित्वेन्द्रियरिपुषट्कं हृदि गायति वारषट्कं चेत् । एतन्नरहरिषट्कं विकारषट्कं निवारयति ॥ NBs_48.7 ॥ #<[p. 788-]># उन्मत्तप्रलापशतकम् । शुद्धबोधसुधास्वादी प्रलपामि प्रमत्तवत् । tatpralÃpanigƬhÃrthaæ शोधयन्तु सतां धियः ॥ NBs_49.1 ॥ कामः क्रोधश्च लोभश्च मोहश्च मदमत्सरौ । संसारतारका यद्वत्तथा तद्विवृतिं शृणु ॥ NBs_49.2 ॥ विश्रान्तिसुन्दरीसङ्गरतिलावण्यलम्पटाः । एकान्तलीलाचतुराः कामिनो मुक्तिगामिनः ॥ NBs_49.3 ॥ यद्बलान्मोहदैत्यस्य योगी नरहरिः स्वयम् । वक्षो vidÃrayäcakre स क्रोधो मुक्तिसाधनम् ॥ NBs_49.4 ॥ भ्रुकुटीकुटिलं यस्य मुखमीक्षितुमक्षमाः । कामलोभादयो भावाः स द्वेषी केशवप्रियः ॥ NBs_49.5 ॥ शाश्वते सुप्रसन्नानां नश्वरे भृकुटीभृताम् । रागद्वेषवतां तात मुक्तिः करतले स्थिता ॥ NBs_49.6 ॥ मनःकाचमणिं दत्त्वा ज्ञानचिन्तामणिं मुनिः । क्रीणाति येन लोभेन स लोभो मुक्तिसाधनम् ॥ NBs_49.7 ॥ येन वर्णाश्रमाचारदेहभोगधनादिकम् । विस्मरन्ति चितः प्रेम्णा स मोहः परमं पदम् ॥ NBs_49.8 ॥ मत्तो नान्यत्परं किंचिदहमेव महेश्वरः । अहमेवोत्तमश्चेति मदो मुक्तिप्रदो मतः ॥ NBs_49.8* ॥ दृश्योत्कर्षं न सहते ज्ञानोत्कर्षबलात्तु यः । स तु सम्वत्सरशतं ज्येष्ठो निर्मत्सरान्मुनेः ॥ NBs_49.9 ॥ क्षणं न क्षमते यस्तु बाह्यस्फुरणमक्षमी । तद्वामचरणाङ्गुष्ठे निबद्धाः क्षमिणां गुणाः ॥ NBs_49.10 ॥ कामादयो महाधूर्त्ता धूर्त्तितं यैर्जगत्त्रयम् । तान्धूर्त्तयति यो युक्त्या स धूर्तो धूर्जटिप्रियः ॥ NBs_49.11 ॥ यो लालयति लोभादीनन्तर्मूलानि कृन्तति । बहिरन्योऽन्य एवान्तर्मुक्तिमेति कपट्यसौ ॥ NBs_49.12 ॥ गुणात्मकेषु सर्वेषु दोषमेवान्तरात्मनः । कर्णे जपति यो नित्यं पिशुनोऽसौ विमुक्तिभाक् ॥ NBs_49.13 ॥ परापवाद एवास्ति हृदये यस्य सर्वदा । परां गतिं गतो दृष्टः स मया मुनिशेखरः ॥ NBs_49.14 ॥ मिथ्यैवेदं जगत्सर्वमिति निश्चितचेतसाम् । स मिथ्यावादिनां लोको दुर्लभः सत्यवादिनः ॥ NBs_49.15 ॥ नैव किंचित्करोमीति यः सदाचारवर्जितः । आचारिणो न गच्छन्ति तस्यानाचारिणो गतिम् ॥ NBs_49.16 ॥ पूर्वं यानि च मित्राणि विचारादीनि तान्यपि । विहाय तत्परं यातो मित्रद्रोही स मुच्यते ॥ NBs_49.17 ॥ पञ्चभूतात्मकं विश्वं निर्मितं येन मायया । स एव हि मया दृष्टो मायावी मुक्तिभाजनम् ॥ NBs_49.18 ॥ स्वेच्छयैव कृतं विश्वं स्वेच्छयैव निहन्ति यः । कृतज्ञादपि पूज्योऽसौ कृतघ्नो मोक्षमश्नुते ॥ NBs_49.19 ॥ आश्चर्यं योऽभिमन्येत जीव आत्मानमीश्वरम् । सोऽभिमानी गतिं याति निरहङ्कारदुर्लभाम् ॥ NBs_49.20 ॥ गुणेषु दोषं पश्यन्तो विश्वमात्रविनिन्दकाः । आत्मस्तुतिपरा यान्ति नित्यं वैकुण्ठमन्दिरम् ॥ NBs_49.21 ॥ बुद्ध्वाऽपि शुद्धमात्मानं व्यावहारिकलोकवत् । करोति न करोमीति दम्भकृच्छम्भुवल्लभः ॥ NBs_49.22 ॥ बोधखङ्गेन तीक्ष्णेन मोहाहङ्कारदुर्धियाम् । घातकः पातकं हन्ति पूर्वजन्मशतार्जितम् ॥ NBs_49.23 ॥ अहङ्कारं हरिरहं ब्रह्मैवाहमहं शिवः । इति विश्वास्य हन्तारः पुण्या विश्वस्तघातकाः ॥ NBs_49.24 ॥ मुक्तो विधिनिषेधाभ्यां निश्चिन्तः स्वेच्छया चरन् । कर्मठानामपाङ्क्तेयः सोऽस्माकं पङ्क्तिपावनः ॥ NBs_49.25 ॥ निन्दितावभिनिर्मुक्ताभ्युदितौ यौ तु तौ हि नः । पूतौ कर्माभिनिर्मुक्तोऽभ्युदितश्च चितौ सदा ॥ NBs_49.26 ॥ दत्त्वा द्वारि कपाटं यः खण्डलड्डुकवन्मुनिः । एकाकी मिष्टमश्नाति स याति परमां गतिम् ॥ NBs_49.27 ॥ ज्ञानकर्मेन्द्रियगणो निरुद्ध्य निजमन्दिरे । पङ्क्तीकृत्य हतो येन सोऽस्माकं पङ्क्तिपावनः ॥ NBs_49.28 ॥ पश्य संसारनाशार्थमात्मनाशं सहन्ति ये । संसारद्वेषिणां तेषां मुक्तिः शास्त्रेषु वर्णिता ॥ NBs_49.29 ॥ अहं ममेति सर्वस्वं बोधद्यूतेषु हारितम् । येनासौ मुक्तिभाक्प्रोक्तो बृहदारण्यकश्रुतौ ॥ NBs_49.30 ॥ दीनेन्द्रियमृगेष्वेव दया यस्य न विद्यते । स एव देवकीसूनोर्दीनबन्धोरतिप्रियः ॥ NBs_49.31 ॥ आत्मभोगरतो राजा यस्तु नावेक्षते पुरीम् । लिप्यते न स पापेन प्रमाणं मुण्डकश्रुतिः ॥ NBs_49.32 ॥ ज्ञानवैराग्यपाशेन हतो येन मनोधनी । यः स्यादेवंविधः पाशी तस्य काशी पदे पदे ॥ NBs_49.33 ॥ गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् । बलात्कारेण यो भुङ्क्ते स रण्डाव्यसनी शुचिः ॥ NBs_49.34 ॥ बोधदावाग्निना दग्धं येन द्वैतवनं घनम् । अतिपुण्यां गतिं याति स हि दावाग्निदायकः ॥ NBs_49.35 ॥ गृहे स्थितानामपि यो गवां ग्रासं ददाति न । आचरत्यात्मनः पुष्टिं सर्वपापैः प्रमुच्यते ॥ NBs_49.36 ॥ रसाः सर्वेऽपि विक्रीता धर्माधर्ममजानता । ग्रन्थौ बद्धं बोधधनं स धन्यो रसविक्रयी ॥ NBs_49.37 ॥ अन्तर्याम्यात्मना येन रचितो वर्णसङ्करः । स्वयं शङ्कर एवासौ वर्णितो वर्णसङ्करी ॥ NBs_49.38 ॥ येन वेदाः समभ्यस्य विदित्वाऽर्थं स्वचिन्तया । प्लाविताः सह वेदान्तैर्वेदप्लावी स मुच्यते ॥ NBs_49.39 ॥ शिवे निवेदितं सर्वं शिवनिर्माल्यतां गतम् । तद्भुनक्ति पवित्रात्मा शिवनिर्माल्यभोजनः ॥ NBs_49.40 ॥ ब्रह्मचर्यं गतो भुङ्क्ते सर्वा नगरनायिकाः । लिप्यते न स पापेन चित्रं वेदान्तदर्शनम् ॥ NBs_49.41 ॥ योगिनामवधूतानां शुकादीनां मुखाच्च्युतम् । किञ्चिदुच्छिष्टमास्वाद्य मुच्येदुच्छिष्टभोजनः ॥ NBs_49.42 ॥ ब्रह्म जानाति तस्यैव ब्राह्मणस्य स्वचेतसः । वृत्तिलोपः कृतो येन स धन्यो वृत्तिलोपकृत् ॥ NBs_49.43 ॥ यस्तु वृन्ताकदग्धान्नं कलञ्जादि यदृच्छया । लब्धमश्नाति हि मुनिस्तस्यादूरतरो हरिः ॥ NBs_49.44 ॥ भृगवे वरुणेनोक्ता ब्रह्मविद्या तु वारुणी । तद्वारुणीरसास्वादमत्तानामुत्तमा गतिः ॥ NBs_49.45 ॥ पराग्वृत्तिं परित्यज्य या प्रत्यक्सा तु वारुणी । तदभ्यासरतानां च न दूरे परमं पदम् ॥ NBs_49.46 ॥ सुन्दरीं वीक्ष्य चित्कान्तामिन्द्रियेश्वरमिन्द्रियम् । मानसं स्खलितं येषां ते मुक्ता अजितेन्द्रियाः ॥ NBs_49.47 ॥ योगभूमिं समारुह्य गम्भीरे ब्रह्मसागरे । पश्चान्निपतितो लीन ÃrƬhapatita÷ शुचिः ॥ NBs_49.48 ॥ चिद्विद्याकर्मनाशायां नद्यां स्नानं मया कृतम् । कर्मनाशाजलस्पर्शात्कर्मबन्धो निवर्त्तते ॥ NBs_49.49 ॥ अङ्गवङ्गकलिङ्गेषु saurëÂramagadhe«u च । सर्वत्र परिपूर्णोऽहं पुनः संस्कारवर्जितः ॥ NBs_49.50 ॥ निजं गृहं परित्यज्य रमते परमन्दिरे । स गृहस्थो गतिं गच्छेत्परामिति विदां मतम् ॥ NBs_49.51 ॥ आत्मनः सुखलोभेन सुकृतं येन हारितम् । स एव सुकृती शेषः सुकृत्यपि हि दुष्कृती ॥ NBs_49.52 ॥ अज्ञानमेव विज्ञानमविवेको विवेकिता । सर्वात्मकत्वं कैवल्यं येषां ते सिद्धसत्तमाः ॥ NBs_49.53 ॥ बोधो यदवधानेन तन्मनो नाशयन्ति ये । विपरीतकृतां तेषां मुक्तिरित्याह शङ्करः ॥ NBs_49.54 ॥ वेदान्तपाठरूपेण स्वधर्माः कीर्त्तिता मया । स्वधर्मकीर्त्तनादेव सायुज्यं पदमर्जितम् ॥ NBs_49.55 ॥ द्विभार्यो ब्राह्मणो यस्तु त्यजेत्पूर्वां पतिव्रताम् । परस्या गुणलोभेन स याति परमां गतिम् ॥ NBs_49.56 ॥ एतस्य विवरणम् प्रवृत्तिश्च निवृत्तिश्च द्वेभार्ये वेदबोधिते । प्रथमा कर्मनिष्ठा स्याद्ब्रह्मनिष्ठा तथाऽपरा ॥ NBs_49.57 ॥ कर्कशा रसिका चेति तयोर्नामान्तरं क्रमात् । कर्कशा कर्मकाण्डस्था रसिका ब्रह्मवादिनी ॥ NBs_49.58 ॥ कर्कशा रसिका चेति यद्यपि द्वे पतिव्रते । रसिका स्वपतिं भुङ्क्ते कर्कशा कष्टभागिनी ॥ NBs_49.59 ॥ कर्मनिष्ठा तु दासीव गृहकर्मरता सदा । ज्ञाननिष्ठा महाराज्ञी राजसिंहासने स्थिता ॥ NBs_49.60 ॥ पतिहेतोर्दिवा नक्तं गृहकर्म करोतु सा । पतिं नालिङ्ग्य निद्राति कथं सौभाग्यभागिनी ॥ NBs_49.61 ॥ रसरीतिं न जानाति कर्कशा कर्मवादिनी । पतिव्रता स्वभावेन भर्त्तारं स्तौति केवलम् ॥ NBs_49.62 ॥ ज्ञाननिष्ठा तु रसिका तत्तत्संस्कारलक्षणैः । आनन्दयति भर्त्तारं तमेवाश्लिष्य खेलति ॥ NBs_49.63 ॥ आसने शयने याने भोजने सा तदन्विता । क्षणं न तिष्ठति स्वामी तां विना रसलालसः ॥ NBs_49.64 ॥ यस्तु जानाति चातुर्यान्महदन्तरमेनयोः । स कथं तत्र mƬhÃyÃæ रमेत किमु तत्सुखम् ॥ NBs_49.65 ॥ यस्तु kaÓcinmahÃmƬha÷ पामरः पशुधर्मवान् । कर्कशायां रमते रसिकां च न विन्दति ॥ NBs_49.66 ॥ तस्यां च दुःखमाप्नोति प्रत्यहं कलहायते । भूयस्तामेव भजते दौर्भाग्यं तस्य तादृशम् ॥ NBs_49.67 ॥ अत्र द्विभार्यशास्त्रार्थे विषयोऽयं व्यवस्थितः । निवृत्तिवनितां त्यक्त्वा प्रवृत्तो नरकं व्रजेत् ॥ NBs_49.68 ॥ प्रवृत्तिवनितां त्यक्त्वा निवृत्तो मोक्षमश्नुते । विषमोऽप्येष शास्त्रार्थः प्रमाणं व्यासवाक्यतः ॥ NBs_49.69 ॥ इति प्रवृत्तिनिवृत्तिशास्त्रविवरणम् । अथान्यदपि । एको विष्णुर्महद्भूतं व्यासेनोक्तं लगेद्यदि । तन्महाभूतसञ्चारे न दूरे परमं पदम् ॥ NBs_49.70 ॥ डाकिनीसिद्धमन्त्रोऽयं ब्रह्मास्मीत्यक्षरात्मकः । भावनामात्रतो यस्य सद्यस्तद्रूपतां व्रजेत् ॥ NBs_49.71 ॥ गुरुशास्त्रप्रसादेन संप्राप्य परमं पदम् । ममैवेदं मया प्राप्तमिति प्राह स उत्तमः ॥ NBs_49.72 ॥ यत्तु जन्मशताभ्यस्तविज्ञानैरपि वस्तुतः । न किञ्चिदपि सम्प्राप्तं तस्य प्राप्तिर्महीयसी ॥ NBs_49.73 ॥ अणीयसो महीयस्त्वं नेदीयस्त्वं दवीयसः । परस्य निजरूपत्वं यत्प्रत्येति प्रमा हि सा ॥ NBs_49.74 ॥ यद्दृश्यते तत्तु मिथ्या तत्सत्यं यन्न दृश्यते । एतत्प्रामाणिकत्वं हि महोपनिषदां मतम् ॥ NBs_49.75 ॥ विचित्रा यस्य रचना समस्ता भाति नीरसा । जीवन्मृतकतुल्योऽसौ जीवन्मुक्तः श्रुतौ स्तुतः ॥ NBs_49.76 ॥ स्वयमेव प्रकाशेत दीपः शून्यालये यथा । तस्य व्यर्थप्रकाशस्य सार्थकं जन्म वर्णितम् ॥ NBs_49.77 ॥ न बोधयति भावानामात्मनो भेदमण्वपि । अबोधदीप एवायमस्माकं बोधदीपकः ॥ NBs_49.78 ॥ निशायामेव जागर्मि निद्रामि सकलं दिनम् । न च रोगा प्रबाधन्ते मा जरामरणादयः ॥ NBs_49.79 ॥ उत्तमाधममध्यानां भेदभानं धियां फलम् । ताभिर्हीनस्य हरिणा प्रोक्ता पण्डितराजता ॥ NBs_49.80 ॥ जडेन येन संत्यक्ते उभे सुकृतदुष्कृते । बुद्धियुक्तः स एवेति पार्थं प्राह जनार्दनः ॥ NBs_49.81 ॥ कृताकृतैर्न यस्यार्थो नाश्रयो यस्य कुत्रचित् । पार्थसारथिरित्याह स तुच्छः स्वच्छमुक्तिभाक् ॥ NBs_49.82 ॥ धर्माधर्मौ न जानाति न जानाति शुभाशुभे । सुखदुःखे न जानाति स ज्ञानीति मतं हरेः ॥ NBs_49.83 ॥ चिन्तनेनैव मुक्तिः स्यादिति सर्वत्र वर्णितम् । अस्माकं तु मते स्वस्मिन्न किञ्चिदपि चिन्तयेत् ॥ NBs_49.84 ॥ चिन्तनं सर्वशास्त्राणां मतमन्यन्मतं मम । न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते ॥ NBs_49.85 ॥ स्वयं प्रकाशिते तत्त्वे तत्क्षणात्तन्मयो भवेत् । एकोऽपि न गुणो यस्मिन्द्वौ त्रयो वा कुतः किल । गुणान्गायति गोविन्दो निस्त्रैगुण्यस्य तस्य हि ॥ NBs_49.86 ॥ यस्य नैवाधिकारोऽस्ति कस्मिंश्चिदपि कर्मणि । मुख्योऽधिकारी कैवल्ये स गीतो नन्दसूनुना ॥ NBs_49.87 ॥ पश्यन्शृण्वन्स्पृशञ्जिघ्रन्यः प्रत्यक्षापलापकृत् । नैव किञ्चित्करोमीति तमार्यं प्राह केशवः ॥ NBs_49.88 ॥ जानन्तोऽपि न सन्मार्गं mƬhÃyopadiÓanti ये । mƬhamÃrgaæ प्रशंसन्ति तान्साधूनाह माधवः ॥ NBs_49.89 ॥ यस्मिन्मार्गे प्रविष्टस्य भ्रष्टताऽग्रिमजन्मनि । तमेव योगिनां मार्गमस्तौषीत्पार्थसारथिः ॥ NBs_49.90 ॥ यथेष्टचेष्टारोधो हि सिद्धिदो हठयोगिनाम् । यथेष्टचेष्टा कैवल्यमस्माकं ज्ञानयोगिनाम् ॥ NBs_49.91 ॥ हत्वाऽपि य इमाल्लोकान्न हन्ति न निबध्यते । अस्माकं तु मते तस्य सङ्गतिः शान्तिसाधनम् ॥ NBs_49.92 ॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । एतस्यापरिहार्यस्य परिहारो मतं मम ॥ NBs_49.93 ॥ ज्ञानाग्निः सर्वकर्माणि कुरुते यस्य भस्मसात् । न तस्य कर्मभ्रष्टस्य कर्मठैर्लभ्यते पदम् ॥ NBs_49.94 ॥ यस्तु कापुरुषः कामात्सर्वस्मादपि निर्गतः । स एव पुरुषार्थीति जगाद पुरुषोत्तमः ॥ NBs_49.95 ॥ विष्णुगीता मयाऽधीता निर्णयस्तत्र निर्गतः । सर्वधर्मपरित्यागी सर्वपापैः प्रमुच्यते ॥ NBs_49.96 ॥ असङ्गवस्तुविषये प्रलापोऽयं तु सङ्गतः । ध्यातो मुहुर्मुहुर्दद्यात्सतां पूर्णामसङ्गताम् ॥ NBs_49.97 ॥ अगोचरविचारेऽस्य निन्द्यकामादिवर्त्मना । शतकस्य प्रवृत्तस्य व्यक्तोन्मत्तप्रलापता ॥ NBs_49.98 ॥ अस्योन्मत्तप्रलापत्वादुपेक्षां तात मा कुरु । नूनमेतस्य भावार्थो दुर्बोधो विषयात्मभिः ॥ NBs_49.99 ॥ इत्युन्मत्तप्रलापोऽयं नाम्ना प्रोक्तो मया तव ॥ NBs_49.100 ॥ नूनमेकान्तनिष्ठेन नित्यमेकाग्रचेतसा । इत्युन्मत्तप्रलापोऽयं विचार्यः कृतबुद्धिना ॥ NBs_49.101 ॥ अवस्थाया मनोन्मन्या उन्मत्ता ये महाधियः । निधिस्तेषां प्रलापोऽयं स्थाप्यो हृदयमन्दिरे ॥ NBs_49.102 ॥ #<[p. 855-]># शिवपूजाशतकम् शिवपूजात्मकं कर्म कर्मनिर्मूलनक्षमम् । सङ्कल्पः शिवपूजायाः सर्वसङ्कल्पदुःखहृत् ॥ NBs_50.1 ॥ शिवपञ्चाक्षरी दीक्षा शब्दब्रह्ममयी हिता । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ NBs_50.2 ॥ तिस्रो रेखा विभूतेस्तु श्रद्धाभक्तिविरक्तयः । पूजाधिकारसिद्धर्थं धार्याः स्वाङ्गेषु शाम्भवैः ॥ NBs_50.3 ॥ रुद्राभरणमुद्रास्तु धार्या रुद्राक्षमालिकाः । देवो भूत्वा यजेद्देवमितीयं शाश्वती श्रुतिः ॥ NBs_50.4 ॥ अथ पूजाक्रमः । आकाराः कल्पिता यस्यां ब्रह्माद्याः स्थिरजङ्गमाः । तन्मृतिकामयं शैवैः शिवलिङ्गं प्रपूज्यते ॥ NBs_50.5 ॥ तत्र प्रथमं हराय नम इति मृत्तिकाग्रहणम् । मृत्सत्या यच्छरावास्तु श्रुता ब्रह्माण्डकोटयः । हराय नम इत्येव ग्राह्या सा मृत्तिका बुधैः ॥ NBs_50.6 ॥ महेश्वराय नम इति लिङ्गसङ्घट्टनम् । अखण्डाकारवृत्तिस्तु वेदान्ते या निरूपिता । नमो महेश्वरायेति लिङ्गसङ्घट्टनं हि तत् ॥ NBs_50.7 ॥ शुलपाणये नम इति प्रतिष्ठापनम् । त्यक्त्वाऽसम्भावनां तद्वद्विपरीतत्वभावनाम् । शुलपाणिः प्रतिष्ठाप्यः पीठे निष्ठामये बुधैः ॥ NBs_50.8 ॥ पिनाकधृते नम इत्यावाहनम् । सर्वगस्यापि देवस्य भक्तिरावाहनं तव । आवाहयामि भक्त्या त्वामित्यावाह्यः पिनाकधृत् ॥ NBs_50.9 ॥ अथ ध्यानम् । ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्॥ NBs_50.10 ॥ अथाऽस्य विवरणम् । तत्र ध्यायेदित्यादिपदत्रयस्य विवरणम् । अनित्ये नित्यं विरसा नित्ये नित्यं धृतव्रताः । नित्यं महेशं ध्यायन्ति नित्यानित्यविवेकिनः ॥ NBs_50.11 ॥ अथ रजतगिरिनिभमित्यस्य विवरणम् । रजतस्य गिरिः शंभुः शाम्भवानां परं धनम् । धनेन तेन पूर्णानां दरिद्रत्वं न विद्यते ॥ NBs_50.12 ॥ अथ चारुचन्द्रावतंसमित्यस्य विवरणम् । शुद्धात्मा शीतला कान्ता सूक्ष्मा बोधकला परा । वक्रायते दुरापेयं candracƬo विभर्ति ताम् ॥ NBs_50.13 ॥ अथ रत्नाकल्पोज्ज्वलाङ्गमित्यस्य विवरणम् । योगदीक्षामयान्येव बोधरत्नानि कानिचित् । दधाति शंकरोऽतोऽस्य रत्नाकल्पोज्ज्वलाङ्गता ॥ NBs_50.14 ॥ अथ परशुहस्तपदविवरणम् । येन मोहवनं छिन्नं कदाचिन्न प्ररोहति । स बोधः परशुस्तीक्ष्णो हस्ते रुद्रस्य वर्त्तते ॥ NBs_50.15 ॥ अथ मृगहस्तपदविवरणम् । धर्तुं न शक्यते धीरैर्यो धृतोऽपि पलायते । लीलयैव धृतो हस्ते शम्भुना स मनोमृगः ॥ NBs_50.16 ॥ अथ वरहस्तत्वविवरणम् । वरार्थिभिर्वरेण्याय वृतो यैस्तु वरः स तम् । वरं ददाति हस्तेन वरदस्तेन शंकरः ॥ NBs_50.17 ॥ अथाऽभीतिहस्तत्वविवरणम् । मृत्योर्बिभेति ब्रह्माऽपि मृत्युरेव भयं महत् । तस्मादमृत्युरभयं हस्ते मृत्युञ्जयस्य तत् ॥ NBs_50.18 ॥ अथ प्रसन्नमित्यस्य विवरणम् । सिद्धिमेकामपि प्राप्य कश्चिदन्तः प्रसीदति । निधानं सर्वसिद्धीनां प्रसन्नः सर्वदा हरः ॥ NBs_50.19 ॥ अथ पद्मासीनमित्यस्य विवरणम् । सतां हृदयपद्मेषु यदासीनः सदाशिवः । अत एव हि वेदेषु पद्मासीन इतीरितः ॥ NBs_50.20 ॥ अथ समन्तात्स्तुतममरगणैरित्यस्य विवरणम् । स्तुवन्ति देवान्मनुजास्ते देवा देवनायकान् । देवदेवो महादेवः स्तूयते देवनायकैः ॥ NBs_50.21 ॥ अथ व्याघ्रकृत्तिं वसानमित्यस्य विवरणम् । शङ्करेण किरातेन मोहव्याघ्रो निपातितः । कटौ कृत्तिस्वरूपेण पश्य तस्य निदर्शनम् ॥ NBs_50.22 ॥ अथ विश्वाद्यं विश्ववन्द्यमित्यस्य विवरणम् । विश्वकृद्विश्वरूपोऽसौ विश्वहृद्विश्वपालकः । विश्वाद्यो विश्ववन्द्यश्च विश्वेशो गिरिजापतिः ॥ NBs_50.23 ॥ अथ निखिलभयहरमित्यस्य विवरणम् । श्रुतिर्भयमिति प्राह द्वितीयाद्वै भयं भवेत् । हरो हरति भक्तानां मुक्तिदो निखिलं भयम् ॥ NBs_50.24 ॥ अथ पञ्चवक्त्रमित्यस्य विवरणम् । ध्यायन्ति भक्ताः सर्वत्र सर्वेषामपि सन्मुखः । उन्मुखो विमुखानां यस्तस्य सा पञ्चवक्त्रता ॥ NBs_50.25 ॥ अथ त्रिनेत्रमित्यस्य विवरणम् । कर्मोपास्ती उभे नेत्रे ज्ञानं नेत्रं तृतीयकम् । ललाटे राजते यस्य त्रिनेत्रस्तेन शङ्करः ॥ NBs_50.26 ॥ इति ध्यानम् । अथोपकरणविचारः । तत्रादौ शुद्धस्फटिकसङ्काशताविचारः । निर्मले सर्वमेवेदं यदस्मिन्प्रतिबिम्बति । शुद्धस्फटिकसङ्काशो नीरागः सोऽयमीश्वरः ॥ NBs_50.27 ॥ अथ कर्पूरगौरताविचारः । यद्वासनाप्रसादेन सर्वा दुर्वासना गता । स्वभावशीतला सेयं शिवे कर्पूरगौरता ॥ NBs_50.28 ॥ अथ दिगम्बरताविचारः । निरावरणविज्ञानस्वरूपो हि स्वयं हरः । स्वैरं चरति संसारे तेन प्रोक्तो दिगम्बरः ॥ NBs_50.29 ॥ अथ भस्मोद्धूलनविचारः । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते किल । तेनैव भस्मना गात्रमुद्धूलयति धूर्जटिः ॥ NBs_50.30 ॥ भासते भिन्नभावानामपि भेदो न भस्मनि । स्वस्वभावस्वभावेन भस्म भर्गस्य वल्लभम् ॥ NBs_50.31 ॥ अथ candracƬatÃvicÃra÷ | नश्यन्त्यस्य कलाः सर्वाः सा कला नैव नश्यति । याऽर्पिता शङ्करे भक्त्या candracƬastayà हरः ॥ NBs_50.32 ॥ अथ जटाजूटविचारः । विश्रामोऽयं मुनीन्द्राणां पुरातनवटो हरः । वेदान्तसाङ्ख्ययोगाख्यास्तिस्रस्तज्जटयः स्मृताः ॥ NBs_50.33 ॥ अथ गङ्गाधरत्वविचारः । ब्रह्मलोका च या गङ्गा सुषुम्णा शीतलद्रवा । मस्तके राजते यस्य तेन गङ्गाधरो हरः ॥ NBs_50.34 ॥ अथ त्रिनेत्रताविचारः । आप्यायनस्तमोहन्ता विद्यया दोषदाहकृत् । सोमसूर्याग्निनयनस्त्रिनेत्रस्तेन शङ्करः ॥ NBs_50.35 ॥ अथ नीलकण्ठताविचारः । कण्ठे ब्रह्माण्डनभसां गिलितानामनेकधा । छाया स्फटिकसङ्काशे नीलकण्ठत्वकारणम् ॥ NBs_50.36 ॥ यद्ब्रह्माण्डशरीरस्य श्यामलं पार्वतीपतेः । कण्ठदेशे स्थितं व्योम नीलकण्ठस्ततो हरः ॥ NBs_50.37 ॥ शङ्करेणाभ्रशुभ्रेण यद्विषाम्बु दयालुना । कण्ठे धृतमतः कण्ठे नवाम्बुधरसुन्दरः ॥ NBs_50.38 ॥ शुद्धस्फटिकसङ्काशः स्थितोऽयं मन्दराचले । इन्द्रनीलाचलच्छाया नीलकण्ठत्वकारणम् ॥ NBs_50.39 ॥ रामोऽस्य परमो भक्तः शङ्करो भक्तवत्सलः । रामरत्नं धृतं कण्ठे नीलकण्ठत्वकारणम् ॥ NBs_50.40 ॥ अथ भुजङ्गभूषणताविचारः । योगिनः पवनाहारास्तथा गिरिबिले शयाः । निजरूपे धृतास्तेन भुजङ्गाभरणो हरः ॥ NBs_50.41 ॥ काचित्कुण्डलिनी शक्तिः शङ्करेण वशीकृता । कुण्डलिन्या कुण्डलिनो देहाभरणतां गताः ॥ NBs_50.42 ॥ अनन्तवासुकी शम्भोः कर्णकुण्डलतां गतौ । तत्प्रधानतयाऽन्येपि ख्याताः कुण्डलिसंज्ञया ॥ NBs_50.43 ॥ अथ त्रिशूलविचारः । शान्तिवैराग्यबोधाख्यैस्त्रिभिरग्रैस्तरस्विभिः । त्रिगुणत्रिपुरं हन्ति त्रिशूलेन त्रिलोचनः ॥ NBs_50.44 ॥ अथ डमरुविचारः । टण्टङ्कारच्छलेनासौ शैवानां मुक्तिहेतवे । नेति नेति मुहुः प्राह डमरुः शाम्भवो हि सः ॥ NBs_50.45 ॥ अथ मुण्डमालाविचारः । अनन्तमृतब्रह्माण्डमुण्डमालाविधारणे । अनाद्यनन्तरूपत्वात्समर्थः शिव एव हि ॥ NBs_50.46 ॥ अथ वृषवाहनविचारः । ब्रह्माद्या यत्र nÃrƬhÃstamÃrohati शङ्करः । समाधिं धर्ममेघाख्यं तेनायं वृषवाहनः ॥ NBs_50.47 ॥ अथ कैलासविचारः । कैवल्ये लसते रुद्रस्तद्भक्ता अपि सर्वदा । तत्कैवल्यविलासेन कैलासं शम्भुमन्दिरम् ॥ NBs_50.48 ॥ अथ मन्दरविचारः । मथितो मुक्तिरत्नार्थं येनायं भवसागरः । स बोधो मन्दरो नाम मन्दिरं शङ्करस्य तत् ॥ NBs_50.49 ॥ अथ श्मशानविचारः । नित्यं krŬati यत्रायं स्वयं संहारभैरवः । तत्र श्मशाने संसारे शिवः सर्वत्र दृश्यते ॥ NBs_50.50 ॥ अथ गणविचारः । आनन्दसागरः शम्भुस्तच्छक्तिर्द्रव उच्यते । शीकरा इव सामुद्रास्तदानन्दकणा गणाः ॥ NBs_50.51 ॥ जगद्विलक्षणः स्वामी स्वरूपाकृतिलक्षणैः । जगद्विलक्षणा एव गणास्तस्य किमद्भुतम् ॥ NBs_50.52 ॥ अथ योगिनीगणविचारः । यैव यैव मनोवृत्तिर्योगाभ्यासेन योगिनाम् । सा समीपं गता शम्भोः सैवायं योगिनीगणः ॥ NBs_50.53 ॥ सखायः शङ्करस्यैते योगिनीभैरवादयः । जीवन्मुक्ता जडैरुक्ता भूतप्रेतपिशाचकाः ॥ NBs_50.54 ॥ अथ कालभैरवविचारः । विवर्त्तितजगज्जालः कालोऽस्य द्वारपालकः । कालाद्बिभेति यद्विश्वं स गणः कालभैरवः ॥ NBs_50.55 ॥ अथ दण्डपाणिविचारः । मनसो दण्डनेनैव दण्डपाणिर्गणो भवेत् । तादृशा एव देवस्य गणत्वमुपयान्ति हि ॥ NBs_50.56 ॥ अथ क्षेत्रपालविचारः । परमात्मा स्वयं शम्भुस्तदंशाः क्षेत्रपालकाः । अंशांशिभावभेदेन क्षेत्रपालैर्वृतो हरः ॥ NBs_50.57 ॥ अथ नन्दिगणविचारः । यस्योपरि स्फुरद्रूपो दृश्यते परमेश्वरः । स बोधः शुद्धभावात्मा गीयते नन्दिकेश्वरः ॥ NBs_50.58 ॥ अथ भृङ्गिविचारः । यः कीटभृङ्गभावेन भक्तः सारूप्यमागतः । स एव खण्डपरशोर्भृङ्गिनामा गणः किल ॥ NBs_50.59 ॥ अथ महाकालविचारः । कालेन भक्षितं विश्वं कालो बोधेन भक्षितः । बोधात्मा कालकालोऽयं महाकालो परो गणः ॥ NBs_50.60 ॥ अथ स्कन्दविचारः । बोधस्वसेनया येन मोहस्य स्कन्दनं कृतम् । स बुद्धिमान्महासेनः स्कन्दो नाम शिवात्मजः ॥ NBs_50.61 ॥ अथ गणेशविचारः । सुतोऽन्यो विघ्नराशिघ्नः सर्वविद्याविशारदः । आनन्दतुन्दिलः साक्षात्सिद्धिदाता गणेश्वरः ॥ NBs_50.62 ॥ अथ शिवरात्रिविचारः । या निशा सर्वभूतानां तस्यां जागर्त्ति संयमी । जागर्त्ति शिवरात्रौ यः शिवस्तस्मिन्प्रसीदति ॥ NBs_50.63 ॥ पञ्चकर्मेन्द्रियाण्येव पञ्चज्ञानेन्द्रियाणि च । मनोऽहंकृतिचित्तानि त्रीणि बुद्धिश्चतुर्दशी ॥ NBs_50.64 ॥ इयं तु शाम्भवैः प्रोक्ता शिवरात्रिचतुर्दशी । निराहारतया तत्र वृत्तिरोधी भवेद्बुधः ॥ NBs_50.65 ॥ शिवभक्तैः कृता पूर्वं शिवस्यात्यन्तवल्लभा । शिवरात्रिरियं पुत्र शिवसायुज्यदायिनी ॥ NBs_50.66 ॥ निशीथ एव मध्याह्नो रात्रिरेव दिनं विभोः । न यत्र किञ्चित्काशेत स प्रकाशस्तु शाम्भवः ॥ NBs_50.67 ॥ अथ शिवताण्डवविचारः । यस्यानन्दलयेनैव नन्दिता नारदादयः । तदानन्दविनोदाख्यं शाम्भवं विद्धि ताण्डवम् ॥ NBs_50.68 ॥ अथ स्मरहरत्वविचारः । हृते स्मरे हृता एव षडप्येते स्मरादयः । स्मरादिहरणादेव देवः स्मरहरो हरः ॥ NBs_50.69 ॥ अथ गौरीविचारः । सा स्वभावेन वामैव मनोवाचामगोचरा । वामाङ्गी वामदेवस्य वामे गौरी विराजते ॥ NBs_50.70 ॥ सा ब्रह्मवादिनां श्रेष्ठा भवानी ब्रह्मवादिनी । या कटाक्षेण सर्वत्र शिवाख्यं ब्रह्म वीक्षते ॥ NBs_50.71 ॥ मम प्रियो मम स्वामी ममाऽऽत्त्मा मे गृहेश्वरः । इति यस्याः शिवे भावः सा धन्या शैलकन्यका ॥ NBs_50.72 ॥ स ईक्षितः स आश्लिष्टः स भुक्तः स च पूजितः । स एव हृदये ध्यातः पार्वत्या परमेश्वरः ॥ NBs_50.73 ॥ शिवं भजति भावेन पातिव्रत्येन पार्वती । अतः सौभाग्यमेतस्या लोके वेदे च गीयते ॥ NBs_50.74 ॥ योगेश्वराणां योगोऽयं भुज्यते यन्महेश्वरः । तेन योगेन सम्पन्ना भवानी दिव्ययोगिनी ॥ NBs_50.75 ॥ नित्यं नृत्यति पार्वत्याः पुरतः परमेश्वरः । यदन्तस्तादृशं प्रेम तदग्रे किं न नृत्यतु ॥ NBs_50.76 ॥ एकात्मभावसम्पन्नौ स्थितौ भिन्नात्मकाविव । भवानीशङ्करौ वन्दे ब्रह्मविद्ब्रह्मणी यथा ॥ NBs_50.77 ॥ प्रकारद्वितयेनापि पार्वती स्तुतिमर्हति । यदस्याः शङ्करे प्रेम यदस्यां प्रेम शाङ्करम् ॥ NBs_50.78 ॥ पूजनीया विशेषेण शङ्करादपि पार्वती । साक्षादानन्दरूपो यस्तस्याप्यानन्दवर्धिनी ॥ NBs_50.79 ॥ परब्रह्मस्वरूपैव पार्वती नात्र संशयः । यदस्यां प्रचुरप्रेमा ब्रह्मज्ञानी सदाशिवः ॥ NBs_50.80 ॥ मन्दारास्तरवो वनेषु परिखातोयं सुधासागरो द्वारेप्यष्टविभूतयो निधिगणैरन्तःपुरे पार्वती । शूलं शस्त्रवरं वृषः प्रियसखा नारः कपालः करे ग्रैवेयं गरलं भुजेषु भुजगा भस्माङ्गरागे रुचिः ॥ NBs_50.81 ॥ चन्द्रादित्यशतप्रकाशजयिनी चन्द्रावतंसोज्ज्वला गङ्गागर्भजटाधरा त्रिनयना गङ्गाम्बुवन्निर्मला । वामे भूधरकन्यका सहचरी भूत्या सदा' लंकृता स्वानन्दा शितिकण्ठिनी पुरभिदो मूर्त्तिः पुरः स्फूर्जति ॥ NBs_50.82 ॥ इति सोपकरणं ध्यानम् पशुपतये नमः स्नानम् । पशुत्ववासना त्याज्या ज्ञानगङ्गाम्बुधारया । पवित्रया शीतलया स्नाप्यः पशुपतिः शिवः ॥ NBs_50.83 ॥ शिवाय नम इति पूजनम् । शिवो देवः शिवो जीवः शिवादन्यन्न विद्यते । एवं शिवे प्रकर्त्तव्यं भक्त्या चन्दनलेपनम् ॥ NBs_50.84 ॥ अथाक्षताः । भजनादक्षता भक्ता देवस्तु स्वयमक्षतः । अतस्त्वक्षतया भक्त्या पूजनीयः शिवोऽक्षतैः ॥ NBs_50.85 ॥ अथार्कपुष्पविचारः । अर्कः पाशुपतो नाम देवः पाशुपतप्रियः । अतः पाशुपतार्कस्य पुष्पं पशुपतेः प्रियम् ॥ NBs_50.86 ॥ कटुपत्रस्तरुः को' पि भक्तेन गिरिशेऽर्पितः । प्रकाशकस्तमोहन्ता स एवार्कत्वमागतः ॥ NBs_50.87 ॥ पुष्पं कटुदलस्यास्य शाम्भवेन निवेदितम् । शम्भुना स्वीकृतं तेन सा जाता शिवमल्लिका ॥ NBs_50.88 ॥ अथ धत्तूरनिर्णयः । ईश्वरस्य प्रसादेन भासतेऽन्यादृशं जगत् । स्वसमानगुणत्वेन धत्तूरः शिववल्लभः ॥ NBs_50.89 ॥ उन्मन्या स्वयमुन्मत्त उन्मादयति शाम्भवान् । अत एव प्रियं शम्भोः पुष्पमुन्मत्तसम्भवम् ॥ NBs_50.90 ॥ कैतवं कितवस्यास्य सर्वगोऽयं न लिप्यते । अतः कितवधूर्त्तस्य कैतवं कुसुमं प्रियम् ॥ NBs_50.91 ॥ कामादयो महाधूर्त्ता धूर्तितं यैर्जगत्त्रयम् । तान्धूर्तयति यो युक्त्या स धूर्तो धूर्जटिप्रियः ॥ NBs_50.92 ॥ अर्पितं शङ्करे धूर्त्तपत्रं कनकपुण्यदम् । अनेन हेतुना जातो धत्तूरः कनकाह्वयः ॥ NBs_50.93 ॥ अथ कण्टकारिकानिर्णयः । भक्त्या भक्तेन चेद् वृत्तिर्मनसः शङ्करेऽर्पिता । सकण्टकस्वभावापि जाता साऽकण्टकारिका ॥ NBs_50.94 ॥ अथ बिल्वविचारः । शिवभक्तिस्वभावेन शाण्डिल्यो हि महामुनिः । तन्नाम्नैव प्रियं शम्भोः पत्रं शाण्डिल्यसम्भवम् ॥ NBs_50.95 ॥ विश्वरूपो महादेवः स्वयं शैलूषलक्षणः । अतः शैलूषपत्राणां पूजया स प्रसीदति ॥ NBs_50.96 ॥ जन्मनस्तु फलं श्रीमद्बिल्वपत्रार्पणाच्छिवे । अतो निरूपितो वृक्षो बिल्वः श्रीफलसंज्ञया ॥ NBs_50.97 ॥ धूपप्रदीपनैवेद्यफलताम्बूलदक्षिणाः । शिवाय नम इत्येव सर्वमेवास्य पूजनम् ॥ NBs_50.98 ॥ विद्यासु श्रुतिरुत्कृष्टा रुद्रैकादशिनी श्रुतौ । तत्र पञ्चाक्षरी श्रेष्ठा सा जप्या शिवतुष्टये ॥ NBs_50.99 ॥ द्रष्टा च दर्शनं दृश्यमिति पत्रत्रयान्विता । शिवे समर्प्या चिद्रूपे प्रथमा बिल्वपत्रिका ॥ NBs_50.100 ॥ कर्त्ता कार्यं च करणमिति पत्रत्रयान्विता । शिवे समर्प्या चिद्रूपे द्वितीया बिल्वपत्रिका ॥ NBs_50.101 ॥ भोक्ता च भोजनं भोज्यमिति पत्रत्रयात्मिका । शिवे समर्प्या चिद्रूपे तृतीया बिल्वपत्रिका ॥ NBs_50.102 ॥ भूर्भुवश्च तथा स्वर्ग इति पत्रत्रयात्मिका । शिवे समर्प्या चिद्रूपे चतुर्थी बिल्वपत्रिका ॥ NBs_50.103 ॥ जाग्रत्स्वप्नस्तथा सुप्तिरिति पत्रत्रयान्विना । शिवे समर्प्या चिद्रूपे पञ्चमी बिल्वपत्रिका ॥ NBs_50.104 ॥ स्थूलं सूक्ष्मं कारणाख्यमिति पत्रत्रयान्विता । शिवे समर्प्या चिद्रूपे षष्ठिका बिल्वपत्रिका ॥ NBs_50.105 ॥ अविद्या संसृतिर्जीव इति पत्रत्रयान्विता । शिवे समर्प्या चिद्रूपे सप्तमी बिल्वपत्रिका ॥ NBs_50.106 ॥ उत्पत्तिश्च स्थितिर्नाश इति पत्रत्रयान्विता । शिवे समर्प्या चिद्रूपे ह्यष्टमी बिल्वपत्रिका ॥ NBs_50.107 ॥ ब्रह्मा विष्णुस्तथा रुद्र इति पत्रत्रयान्विता । शिवे समर्प्या चिद्रूपे नवमी बिल्वपत्रिका ॥ NBs_50.108 ॥ तमो रजस्तथा सत्त्वमिति पत्रत्रयान्विता । शिवे समर्प्या चिद्रूपे दशमी बिल्वपत्रिका ॥ NBs_50.109 ॥ त्वन्ताऽहन्ता तथेदंत्वमिति पत्रत्रयान्विता । शिवे समर्प्या चिद्रूपे रुद्राख्या बिल्वपत्रिका ॥ NBs_50.110 ॥ एकादशैताः कथिताः शाम्भवाः बिल्वपत्रिकाः । एताभिरर्चितः शम्भुः सद्यो मुक्तिं प्रयच्छति ॥ NBs_50.111 ॥ athëÂamÆrtipÆjanam | शर्वो भवो रुद्र उग्रो भीमः पशुपतिस्तथा । महादेवस्तथेशान इति मूर्तिप्रपूजनम् ॥ NBs_50.112 ॥ अष्टौ प्रकृतिरूपाणि कष्टान्यष्टैव देहिनः । स्पष्टं मूर्तिभिरष्टाभिरष्टमूर्तिर्हरत्यसौ ॥ NBs_50.113 ॥ अथ प्रदक्षिणनिर्णयः । अपर्यन्तो महादेवस्तस्य कल्पशतैरपि । न स्यात्प्रदक्षिणं तेन शिवस्यार्धं प्रदक्षिणम् ॥ NBs_50.114 ॥ अथ गल्लवाद्यविचारः । यथा स्वरूपं देवस्य तथा वक्तुं न शक्यते । स्तुतिर्वा गल्लवाद्यं वा तेन शम्भोर्द्वयं समम् ॥ NBs_50.115 ॥ अथ नमस्कारविचारः । प्रेमनिर्भरभावेन दण्डवत्पतितैर्भुवि । महादेवो नमस्कार्यो गलितत्वादहङ्कृतेः ॥ NBs_50.116 ॥ अथ क्षमापनम् । मानुष्यमपि संप्राप्य पूजितो न महेश्वरः । अपराधो mahäjÃta÷ क्षमस्वेति मुहुर्वदेत् ॥ NBs_50.117 ॥ अथ विसर्जननिर्णयः ज्ञत्वकर्तृत्वभोक्तृत्वजीवत्वादिविसर्जनम् । एतस्यां शिवपूजायामेतदेव विसर्जनम् ॥ NBs_50.118 ॥ आज्ञाकरत्वमायाति पुरुषार्थचतुष्टयी । यतोऽस्याः शिवपूजाया महिमा केन वर्ण्यताम् ॥ NBs_50.119 ॥ तत्त्वतो यः शिवं वेद स वेद शिवपूजनम् । कस्तत्त्वतः शिवं वेद को वेद शिवपूजनम् ॥ NBs_50.120 ॥ #<[p. 956-]># बोधसारप्रशंसा आदौ गुरुस्तवो यत्र प्रान्ते च शिवपूजनम् । मध्ये मुकुन्दस्मरणं बोधसारः स उत्तमः ॥ NBs_51.1 ॥ सिद्धार्थः सुगमार्थश्च विशेषैर्बहुभिर्वृतः । ग्रन्थस्त्वेताद्दृशस्तात न भूतो न भविष्यति ॥ NBs_51.2 ॥ न स्तोमि न च निन्दामि कथयामि यथास्थितम् । एकैकस्मिन्निह श्लोके प्रोक्तः सिद्धान्तनिर्णयः ॥ NBs_51.3 ॥ यथा ब्रह्माण्डसर्वस्वं पिण्डे पिण्डे निरूपितम् । तथा सिद्धान्तसर्वस्वं श्लोके श्लोके निरूपितम् ॥ NBs_51.4 ॥ अविद्योन्मूलकुद्दालस्त्वविद्यादावपावकः । अविद्यामृगशार्दूलस्त्वविद्यागजकेसरी ॥ NBs_51.5 ॥ अविद्याजीवगरलमविद्याकण्ठकृच्छुरी । अविद्यालवणस्याऽऽप अविद्याप्रलयार्णवः ॥ NBs_51.6 ॥ अविद्याशैलदम्भोलिरविद्याऽन्धकशङ्करः । अविद्याकंसगोविन्दस्त्वविद्याचण्डचण्डिका ॥ NBs_51.7 ॥ अविद्यादाहशीतांशुरविद्याध्वान्तभास्करः । तथैव बोधसारोऽयमविद्यास्वप्नजागरः ॥ NBs_51.8 ॥ #<[p. 961-]># बोधसारोपासना गुरुर्मे बोधसारोऽयं यतो ज्ञानप्रदो मम । शिष्यो मे बोधसारोऽयं यमुद्दिश्य वदाम्यहम् ॥ NBs_52.1 ॥ स्वामी मे बोधसारोऽयं मां पालयति यः सदा । सेवको बोधसारो मे मम सेवां करोति यः ॥ NBs_52.2 ॥ सुहृन्मे बोधसारोऽयं सर्वं जानाति मद्गतम् । सखा मे बोधसारोऽयं यस्मिन्दृष्टे सुखं मम ॥ NBs_52.3 ॥ गृहं मे बोधसारोऽयं यत्रैव निवासाम्यहम् । आरामो बोधसारो मे विहारो यत्र मामकः ॥ NBs_52.4 ॥ कान्ता मे बोधसारोऽयं यमालिङ्ग्य स्वपाम्यहम् । मनो मे बोधसारोऽयं मननं येन जायते ॥ NBs_52.5 ॥ बुद्धिर्मे बोधसारोऽयं परमं बुध्यते यया । चित्तं मे बोधसारोऽयं येन चेतामि तत्पदे ॥ NBs_52.6 ॥ अहङ्कारो बोधसारो बोधसारोऽहमेव हि । शरीरं बोधसारो मे ममता यत्र भूयसी ॥ NBs_52.7 ॥ प्राणो मे बोधसारोऽयं ममता यत्र भूयसी । जीवो मे बोधसारोऽयं येन जीवाम्यहं सदा ॥ NBs_52.8 ॥ ईश्वरो बोधसारो मे यतो मुक्तिप्रदो मम । बोधसारः परं ब्रह्म बोधसारात्परं नहि ॥ NBs_52.9 ॥ #<[p. 969-]># प्रामाण्यसिद्धये उपनिषदि वने ये पुष्पिता मन्त्रवृक्षाः सुरभिकुसुममेषामेकमेकं विविच्य । समरसपदलब्ध्यै वाङ्मयैरेवपुष्पैर्नरहरिसुधियैतत्पूजितं बोधलिङ्गम् ॥ 1 ॥ बुधजनहितकारी संप्रदायानुसारी परमसुखनिधानं मोहमुक्तेर्निदानम् । नरहरिविहितोऽयं बोधवृक्षस्य तोयं कुमतिवनकुठारः पठ्यतां बोधसारः ॥ 2 ॥ गुरुभिर्दीक्षितानां हि सर्वमेवेश्वरार्पणम् । अयं तु बोधसारोऽस्य स्वात्मैव परमेशितुः ॥ 3 ॥