Mandanamisra: Vibhramaviveka
Based on the edition by L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre.
Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2)


Input by Takahiro KATO
Tokyo, May 2012
tkhrkt@l.u-tokyo.ac.jp


The Text is not proof-read!


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Maṇḍanamiśra: Vibhramaviveka

ātmakhyātir asatkhyātir akhyātiḥ khyātir anyathā /
parīkṣakāṇāṃ vibhrāntau vivādāt sā vivicyate // MVibhr_1 //

asac cakasti na vyomakusuma? na ............. /
arthaḥ prakāśate 'to dhīs tadākāreti kecana // MVibhr_2 //

asaṃbhavi ca yāvac ca tāvat saṃparihīyatām /
saṃvedyākārasaṃtyāgo na bhrāntitve 'vakalpate // MVibhr_3 //

ekadeśāpabādhena kalpamāne ca bādhake /
na sarvabādhanaṃ yuktam iti nyāyavidaḥ sthitāḥ // MVibhr_4 //

anyo bahir bhāsamāno nāntar arhati dhāraṇam /
asattaiva varaṃ tasya bhrāntitvānuguṇā hi sā // MVibhr_5 //

nāntarvartitayā bhrāntir asattvena tu seṣyate /
akalpayitvāntas tasmād asattāṃ khalv acīkḷpat // MVibhr_6 //

nāntarvartibahirbhāso bhrāntitvānupapattitaḥ /
asattvenaiva tatkḷptau na pramāṇavatī hi sā // MVibhr_7 //

yathāvabhāsamānasya kalpyāsattā niyogataḥ /
antarbhāve 'pi ca bahirbhāve bhrāntir na yujyate // MVibhr_8 //

akhyāter aviśeṣeṇa syāt suṣupte 'pi vibhramaḥ /
akhyātiḥ khalu tatrāpi na cākhyātir viśiṣyate // MVibhr_9 //

upālambhasya na padam asato 'tra prakāśanam /
ata eva yato bhrāntiḥ samyakkhyātau tathā bhavet // MVibhr_10 //

yujyate nānyathākhyātir niradhiṣṭhānavibhrame /
svapne hi niradhiṣṭhāno vibhramo vītasaṃśayaḥ // MVibhr_11 //

tatrāpy avartamānaṃ ced gṛhyate vartamānavat /
avartamānasyāsattā khapuṣpān na viśiṣyate // MVibhr_12 //
atyantānanubhūtānāṃ parasparaparāṇudām /
dṛṣṭeś cāvartamānasya na khyānaṃ vartamānavat // MVibhr_13 //

khapuṣpatulye kā khyātir nīrūpeṇaiva bhāsanāt /
tad api vyavahārāṅgaṃ rūpavattvena bhāsanāt // MVibhr_14 //

kalpanāyām api tv evaṃ nāsatkhyātivivarjanam /
prakārāntarasaṃsargo nanv asann eva bhāsate // MVibhr_15 //

tasmād asata evedaṃ rūpavattvena bhāsanam /
avaśyakalpanīyatvāt kalpanāyāś ca lāghavāt // MVibhr_16 //

prāktattvajñānasaṃskāras tatprabodhas sakāranaḥ /
smarāmīti pramoṣas sahetur indriyayoginaḥ // MVibhr_17 //

bhrāntau sahākṣair manaso duṣṭatāntarvivartitā /
kāmaprakarṣamaraṇamūrcchāśokāmayādiṣu // MVibhr_18 //

ucchedakeṣu bahulaṃ saṃskārasyānuvartanam /
parapakṣeṣu kalpyāni bhūyiṣṭhānīti dṛśyate // MVibhr_19 //

sarvasaṃskāravicchedimaraṇāntarite 'smṛteḥ /
janmāntarānubhūtaṃ ca na smaryata iti sthitam // MVibhr_20 //

........ ........ /
prāk[ ....... ........ ] // MVibhr_21 //

mandasaṃskārasahakṛd ucchede tena vā vinā /
doṣaiḥ kṣataṃ manaḥ kāryi praṇidhānādivarjitam // MVibhr_22 //

doṣair avikṛtaṃ svasthaṃ praṇidhānādisaṃskṛtam /
na kāryavaj jāgarāyām aho nayavidāṃ paraḥ // MVibhr_23 //

doṣakṣatiḥ kāryaśaktihānirūpā ca vidyate /
atirekaś ca kāryasyety aho nyāyavivekitā // MVibhr_24 //

adhyārope bhaved gauṇī vāhīke gomatir yathā /
na saṃvidānuguṇyaṃ syān na vivekamatir yadi // MVibhr_25 //

akhyātir api saṃvittiṃ naivānveti yato matiḥ /
sāmānādhikaraṇyena rūpyam etad iti sthitā // MVibhr_26 //

tasmād vibhrama evāyam iti yukto viniścayaḥ /
na saṃvidanusāreṇa nimittaṃ tasya yujyate // MVibhr_27 //

ato 'nirvacanīyatvaṃ varaṃ brahmavido viduḥ /
avidyāyā avidyātvam anyathā parihīyate // MVibhr_28 //

sattve na mithyā śūnyatve durnirūpaṃ prakāśanam /
sadasatbhyām anirvācyāṃ tām avidyāṃ pracakṣate // MVibhr_29 //

vastuno 'nveṣaṇā tasyāṃ bāhyābhyantaravartinaḥ /
na yujyate yatra tatra vedyavastuni tatkṣateḥ // MVibhr_30 //

nāmarūpaprapañco 'yam avidyaiva ca varṇyate /
anyasya tv anyathā khyātau na prapañcavyapahnavaḥ // MVibhr_31 //

akhyātau śūnyam eva syāt prapañcaḥ kiṃnibandhanaḥ /
aprapañcaḥ saprapañcarūpo bhātīti yujyate // MVibhr_32 //

asphuṭāgrahaṇe kāmam mā bhasi sphuṭam ātmanā /
avidyamāne tv adhyasye vaiśvarūpyaṃ vṛthākṛtam // MVibhr_33 //

citau vicitrākārāyāṃ prapañcātmatayaiva hi /
anirmokṣas tathā ca syād athavānityatāpatet // MVibhr_34 //

anekākāravibhrāntau gandharvanagarādiṣu /
ākārā vyaktam ekasyā dhiyo 'satyāś cakāsati // MVibhr_35 //

na bhūtaṃ cetaso rūpaṃ nādhyāropāsphuṭagrahau /
vibhrameṣu vivartatvam ato brahmavidāṃ matam // MVibhr_36 //

asato bhāsanāyogād virodhāt saṃvido 'paraḥ /
avocan nipuṇaṃmanyo vibhramaṃ samyagagraham // MVibhr_37 //

na kiñcid bhāsate ceti viruddham iva dṛśyate /
bhāsane rūpavattvena nāsat saṃvidvirodhataḥ // MVibhr_38 //

anyasyāpy anyathā khyātir ata eva na yujyate /
anyat prakāśate cānyad grāhyam ity atidurghaṭam // MVibhr_39 //

ālambanaṃ na hetutvamātrād akṣe 'pi tad yataḥ /
ālambanaṃ na hetutvamātreṇa vyavatiṣṭhate // MVibhr_40 //

yady ālambanarūpāc ca dhīr anyad avabhāsate /
tato 'nālambanaiva syāt tasya tallakṣaṇacyuteḥ // MVibhr_41 //

tathā ca tatsvabhāvāyā nārthatattvaviniścayaḥ /
sāpekṣāyā api grāhyahīnā sā ced avedikā // MVibhr_42 //

........ ........ // MVibhr_43 //

smṛtitvāśaṅkayā nātra vartamāne na niścayaḥ /
vivekāgrahaṇaṃ yasmād dhetubhāve na yujyate // MVibhr_44 //

hetūpaghāte khalu tat tadabhāve sphuṭagrahaḥ /
yatnenānupalabdheś ca tadabhāve ca niścayaḥ // MVibhr_45 //

sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ /
smarāmīti ca pramoṣāt prāyeṇādhyakṣavibhramaḥ // MVibhr_46 //

iti pūrvaḥ pakṣaḥ //


ekāntasattve kā bhrāntir asattve kiṃ prakāśatām /
dvayānuguṇyād vṛddhānāṃ saṃmatā khyātir anyathā // MVibhr_47 //

yatra na prathate kiñcit tatra tāvan na vibhramaḥ /
suṣuptāv iva bhūcchāyā tamo bhāvo yathekṣyate // MVibhr_48 //

dvayor ekasya vā khyātir asamyag vibhramo mataḥ /
tatra keyam asamyaktā vijñānastham apāṭavam // MVibhr_49 //

atha sarvaprakārāṇām agrahaḥ kasyacid grahaḥ /
vastuno 'tatprakārasya tathā khyātis tu neṣyate // MVibhr_50 //

tatra dūrasthite sūkṣme bhavaty apaṭudarśanam /
sāmānyamātrakhyātir vā na bhramaś ca pratīyate // MVibhr_51 //

na ca sarvātmanārthasya jñānaṃ kiñcana bodhakaṃ /
sarvavijñānamithyātvam āpannaṃ punar anyathā // MVibhr_52 //

ato nāvartamānatvājñānāt svapnamatir mṛṣā /
vartamānatvabodhāt tu tathaikatvādhiropaṇāt // MVibhr_53 //

mithyā rajatadhīr nātra vivekānavadhāraṇāt /
pratyabhijñānavibhrāntau na smṛtitvaṃ na gamyate // MVibhr_54 //

ekasya ca viviktatvād itarasya viviktatā /
pratyakṣād avivekāc ca yuktaḥ pratyakṣavibhramaḥ // MVibhr_55 //

syāt smṛtād avivekāc ca smṛtigocaravibhramaḥ /
........ ........ // MVibhr_56 //

........ ........ /
niyatā na pravṛttiḥ syān neṣṭā cet khyātir anyathā // MVibhr_57 //

na dṛśyādṛśyayor bhedaḥ khyātiś cen nepsitātmanaḥ /
nanu no viparītārthā dhīḥ pratītivirodhataḥ // MVibhr_58 //

anāśvāsāc ca rajatapratyayo rajate smṛtiḥ /
naitan na hi pravarteta śuktikāśakale tadā // MVibhr_59 //

rajate sā pravṛttiś cen na tasyāsaṃnidhānataḥ /
asaṃnidhānābodhāc cet pravṛttiniyamaḥ kutaḥ // MVibhr_60 //

pravartate yat tatraiva tat tatsaṃnidhikāritam /
anyatra bhedagrahaṇād vivekāgrahaṇāt tathā // MVibhr_61 //

pravṛttibhedaḥ sādṛśyād vivekāgrahaṇaṃ yadi /
adṛṣṭeṣu pravarteta loṣṭādiṣv avivekataḥ // MVibhr_62 //

na tatra yadi tadbuddhiḥ śuktikāśakale 'pi na /
athāsti viparītārthā khyātir nihnūyate katham // MVibhr_63 //

adṛṣṭatvād apravṛttiḥ śuktikāśakale samā /
dṛṣṭaṃ tad yena rūpeṇa tat pravṛtter akāraṇam // MVibhr_64 //

dṛṣṭasmṛtāvivekāc ced idam atra parīkṣyatām /
tattvabodhād apātatvabodhād rajatavedanāt // MVibhr_65 //

dṛṣṭe pravṛttiḥ pūrvasmin viparītārthatā mateḥ /
na dṛṣṭādṛṣṭayor bhedaḥ parasmin nopayoginī // MVibhr_66 //

khayogadarśane te hi samāropopayoginī /
nādṛṣṭe 'saṃprayukte vā cākṣuṣaḥ syād viparyayaḥ // MVibhr_67 //

smṛtipramāṇaphalayor nānātvaṃ yadi ceṣyate /
vivecitas tayos svārtho 'vivekaḥ kiṃnibandhanaḥ // MVibhr_68 //

anyasmāt sā svaviṣayaṃ vivinakti smṛtir na cet /
sāmānyadṛṣṭau cānyasya smṛtau syād vā sadā bhramaḥ // MVibhr_69 //

smarāmīti vivekān na yadi naitat prakalpate /
phalābhede phalonneyajñānabhedamatiḥ kutaḥ // MVibhr_70 //

smarāmīti ca vijñānaṃ smṛter anyad udāhṛtam /
na ca mānaphalād bhinnā tat siddhyati phalād ṛte // MVibhr_71 //

manodoṣād yadi svārtho na smṛtyā pravivicyate /
timirādau kathaṃ svasthe svānte keśādivibhramaḥ // MVibhr_72 //

na tatrāpi mano duṣṭam arthāntaravivecanāt /
jñānād eva hi dṛṣṭatvakalpanāyāś ca gauravāt // MVibhr_73 //

budhyamāno vivekaṃ ca paśyāmīndriyadoṣataḥ /
citrādirūpān dīpādīn iti lokaḥ prabhāṣate // MVibhr_74 //

indriyāṇāṃ doṣabhedān niyatabhrāntidarśanam /
na syād yasyāgrahe doṣavyāpāra iti niścayaḥ // MVibhr_75 //

na ca sarvā niyogena bhrāntiḥ sādṛśyabandhanā /
śvete pītabhramo dṛṣṭo madhure tiktavibhramaḥ // MVibhr_76 //

avyāpṛtau ca tatprāpter nātaḥpittapravedanam /
atyāsannasya saṃvittir durlabhā cāñjanādivat // MVibhr_77 //

na cākṣavṛttitajjanmajñānabhedāvivekajāḥ /
dvicandrādibhramās te hi na pratyakṣe na ca smṛte // MVibhr_78 //

anyathālambanatve ca na nirālambanā matiḥ /
anyenāpi hi rūpeṇa cakṣur nālambate 'kṣadhīḥ // MVibhr_79 //

ālambanārthas tadyuktavyavahārasya yogyatā /
anyasyāpi hi naivānyas sa ity eva hi darśitam // MVibhr_80 //

pravṛttiś śuktiśakale tathā ca rajatārthinaḥ /
ābhāsate kathañcic ca tan nātyantaṃ na bhāsate // MVibhr_81 //

tena nāveādikā yat tu tadrūpāvyabhicārataḥ /
prāmāṇyam ānapekṣyaṃ hi syād anyathā trapākaram // MVibhr_82 //
trapākaraṃ kathaṃ tan naḥ svataḥprāmāṇyavādinām /
apy anyo 'vyabhicāreṇa dhīprāmāṇyam upāgamat // MVibhr_83 //

bodhād eva pramāṇatvam iti mīmāṃsakasthitim /
vidann avyabhicāreṇa tāṃ vyudasyaty apaṇḍitaḥ // MVibhr_84 //

arthenāvyabhicāraś cen nābuddhena pramīyate /
jñānasyāvyabhicārāc ca tadbodha iti durghaṭam // MVibhr_85 //
upāsyo 'vyatirekaś ca tajjñānasya tathānyathā /
nāsiddhāvyatirekeṇa sa parāmṛśyate .......... // MVibhr_86 //

api cāvyatireko 'pi jñānarūpeṇa vedyate /
khyātau ca viparītāyāṃ tadvirodhaprasaṅgataḥ // MVibhr_87 //

tathā sati tad evāstu viṣayasyāvabodhakam /
artho nāvyatirekeṇa tatsāmarthyāptasaṃvidā // MVibhr_88 //

vyabhicārāpratītyā ced aprāmāṇyanirākṛtiḥ /
dūṣite vyabhicāreṇa na syāj jñāne pramāṇatā // MVibhr_89 //

naitad avyabhicāreṇa prāmāṇyaṃ yasya duṣyati /
vyabhicārād asau liṅgaṃ yathā nākṣaṃ tathāpi tat // MVibhr_90 //

saṃbandhajñānasāpekṣaṃ yad upaity upayogitām /
dūṣitaṃ vyabhicāreṇa tat syāt saṃśayakāraṇam // MVibhr_91 //

duṣyati vyabhicāreṇa bodhakaṃ sattayaiva na /
vijñānāc cārthasaṃvittis sattayaivendriyādivat // MVibhr_92 //

liṅgasyāvyabhicārād yat prāpyate rūpato 'sya tat /
siddhapratyayasāmarthyapūrvau neto nimittatām // MVibhr_93 //

prāmāṇye tadabhāve cāvyatirekaviparyayau /
tathā hy avyatireko 'pi bodhād evopavarṇitaḥ // MVibhr_94 //

vyatireko bādhabodhād iti tacchrutiyuktatā /
asiddhe jñānasāmarthye so 'siddho dūṣakaḥ katham // MVibhr_95 //

siddhe 'pi siddhasāmarthyam asāmarthyaṃ kathaṃ nayet /
nanu ca vyabhicāritve bādhakajñānasaṃmate // MVibhr_96 //

jñānarūpasya tenaiva vihanyeta pramāṇatā /
artho yathā jñānarūpāt tathaivety avasīyate // MVibhr_97 //

vyabhicāramater eva na tathaiveti gamyate /
tat satyaṃ bādhakajñānaṃ yatra tatra vihanyate // MVibhr_98 //

anyatra tu vighātaḥ syān na sākṣān nāpi cārthataḥ /
anumānaṃ bhavet tac ca tenāpahṛtagocaram // MVibhr_99 //

nodeti jāgrato buddhir iti bhāṣye nidarśitam /
vyabhicārajñānamātrāt prāmāṇyasya na naḥ kṣatiḥ // MVibhr_100 //

vyabhicāriṇi nāśvāsaḥ ........ /
........ ........ // MVibhr_101 //

tridhāpi vyabhicāreṇa prāmāṇyaṃ nopahanyate /
uktaṃ nāvyatirekasya pramāṇatvanimittatā // MVibhr_102 //

yena syād dhetvabhāvena vyabhicāre viparyayaḥ /
dhūmādīnām api na tad varṇyate 'vyabhicārataḥ // MVibhr_103 //

bodhād eva tadutpattāv aṅgabhāvo 'sya sammataḥ /
tathā hy avyabhicārāṇāṃ kutaścana nimittataḥ // MVibhr_104 //

bodhasyānudaye kaścit prāmāṇyaṃ nānumanyate /
ekārthaniyataṃ bodhaṃ janayad vyabhicāry api // MVibhr_105 //

pramāṇam iṣyate cakṣur nīle bhāve site bhavat /
na cāpi vyabhicārasya sākṣāt prāmāṇyaghātitā // MVibhr_106 //

kvacid dṛṣṭā bhrāntibodhe bādhadhīr upaghātikā /
prameyatvordhvatādīnāṃ bodha evāvadhārakaḥ // MVibhr_107 //

nāstīti na pramāṇatvaṃ hetvabhāvāc ca nāsty asau /
tadbhāvāc ca pramāṇatvam akṣāṇāṃ vyabhicāriṇām // MVibhr_108 //

na cāvadhārite yukto dvaividhyāt saṃśayodbhavaḥ /
na niścite 'pi hi sthāṇāv ūrdhvatvena viśerate // MVibhr_109 //

........ ........ /
na cāvadhāraṇād eva tattvato 'navadhāraṇam // MVibhr_110 //

evaṃ yatas tato naivaṃ bhaved atisubhāṣitam /
utpattyaiva ca vijñānaṃ tathātvasyāvadhārakam // MVibhr_111 //

na cet tathā nānyato 'pi tasya prāmāṇyasambhavaḥ /
pramāṇatvāpramāṇatve 'vyatirekaviparyayau // MVibhr_112 //

anaṅge iti moghaiva tayor atra vicāraṇā /
ato 'vadhāraṇābhāsavyabhicārāt parīkṣaṇam // MVibhr_113 //

prastutya ..... ........ /
hetvabhāve phalābhāvaniyamo syāt tato gate // MVibhr_114 //

abhāve hetudoṣāṇāṃ tathākhyātiviniścayaḥ /
hetau phalaṃ na niyataṃ pariṇāmādyapekṣiṇi // MVibhr_115 //

aduṣṭe 'pi tato hetau na sphuṭagrahaniścayaḥ /
pratyakṣo 'nubhavaḥ sādhyo na hetor vyabhicāriṇaḥ // MVibhr_116 //

viparyayaphalābhāvo hetvabhāvāt tu yujyate /
nirodhād yuktakāryasya viparītasya sādhanāt // MVibhr_117 //

doṣāṇāṃ nitarāṃ doṣabhāvo 'bhivyaktim ṛcchati /
kāryātireko jaṭhare vahnau dṛṣṭaś ca bhasmake // MVibhr_118 //

kāmādyupaplute citte dṛṣṭitā smaraṇātmani /
sāmānādhikaraṇyenāmukhyarūpya pratītitaḥ // MVibhr_119 //

abhinnaikā ca sā saṃvit kaṃ pakṣam apabadhatām /
śūnyaṃ prakāśate ceti dvayaṃ vipratiṣedhavat // MVibhr_120 //

bhāsane rūpavattvena śūnyaivocyeta śūnyatā /
sarvarūpaviveko hi śūnyam ity abhibhāṣyate // MVibhr_121 //

parai rūpābhyupagame tatra śūnyaiva śūnyadhīḥ /
abhāvo bhāvarūpeṇa bhātīti yadi manyate // MVibhr_122 //
anyathā khyātir eveṣṭā śūnyaṃ tad api cen matam /
naitad vipratiṣidhyete śūnyatābhāvarūpate // MVibhr_123 //

ato 'taddeśakālatvamātraṃ tasyeha śūnyatā /
nanv asti yad yathā vastu tathā khyātau na vibhramaḥ // MVibhr_124 //

na yathāsti tathā khyātau śūnyakhyāter na mucyate /
kecid āhuḥ prakāribhyaḥ prakārā na cakāsati // MVibhr_125 //

viviktās te tathā bhānti te ca santa iti sthitiḥ /
anye tanmātraśūnyatvaṃ manvate nānyathā bhramaḥ // MVibhr_126 //

nānyathā dhīr vastuniṣṭhā vastvālambād vinā na sā /
svayaṃ tu vārttikakṛtā samādhir iha varṇitaḥ // MVibhr_127 //

bhāvāntaram abhāvo 'nyo na kaścid anirūpaṇāt /
satyaṃ yathāsti na tathā bhāsane vibhramo mataḥ // MVibhr_128 //

na yenāsti prakāreṇa na tu tucchaḥ pratīyate /
tathā katham abhāvyo 'sya sa hi bhāti tathā ca saḥ // MVibhr_129 //

bhāvāntaram abhāvo hi kayācit tu vyapekṣayā /
anyathākhyātipakṣe ca na prakārāntaraṃ na sat // MVibhr_130 //

anyasya ca na tasyeti khyātir yuktā mṛṣā ca sā /
prakārāntarasaṃsargo nanv asann eva bhāsate // MVibhr_131 //

saṃvedyaṃ nanyarupatvam anyasya .............. /
bhinnayor atra saṃsargo na kaścid avabhāsate // MVibhr_132 //

anyātmanāparakhyātiḥ sa cābhāve 'sya tan mṛṣā /
abhāvagrāhiṇī buddhir bhāvāntaram upāśritā // MVibhr_133 //

tadanyasmāt pṛthaktvena nirupākhyo na vidyate /
ato bhāvāntaraṃ muktvā tatrābhāvānirūpaṇāt // MVibhr_134 //

na buddhyā bhāvaśūnyatvaṃ mṛṣā ceti vipaścitaḥ /
na vai śaśaviṣāṇe 'pi khyātasya nirupākhyatā // MVibhr_135 //

śaśasaṃsargirūpaṃ hi viṣāṇaṃ tatra gamyate /
avastu tac ca no yena khuradharmiṇi vīkṣitam // MVibhr_136 //

asaṃsṛṣṭasya so 'bhāva iti khyātir mṛṣā ca sā /
aṅgulyagre hastiyūtham ity eṣā pratibhā tathā // MVibhr_137 //

svapne 'py avartamānasya grahaṇaṃ vartamānavat /
nāviśeṣaḥ khapuṣpāc ca svakāle tasya vastutā // MVibhr_138 //

tatkālam eva hi jñeyaṃ jñānam eva tu saṃprati /
vartamānatvam apy atra dṛṣṭam anyatra rūpyate // MVibhr_139 //

anyasyāpy anyathā dṛṣṭiḥ parasparavirodhinām /
atyantānanubhūtatvam asti tatkāritaṃ yataḥ // MVibhr_140 //

na jñeyaśūnyaṃ vijñānaṃ svātmahāniprasaṅgataḥ /
nirupākhyād ātmayogād asvātantryāc ca cetasaḥ // MVibhr_141 //

pramāṇavanty adṛṣṭāni kalpyante subahūny api /
saṃskāracchedahetūnāṃ tattvaṃ naikāntataḥ sthitam // MVibhr_142 //

janmāntarānubhūtaṃ ca na smaryata iti sthitam /
tatkarmaphalasaṃbandhaṃ pratīti pratijānate // MVibhr_143 //

tathā hy anādau saṃsāre karmabhedān smarann api /
anantakṛtakarmatvāt ko vidyāt kasya kiṃ phalam // MVibhr_144 //

svāntasyopaplavaḥ svapne smṛtibījasya bodhakaḥ /
tasya ca jagrato 'bhāvān nodeti svapnadarśanam // MVibhr_145 //

kāmādyupaplave 'py evaṃ kāryādhikyam udāhṛtam /
agrāhyam eva gṛhṇāti svayaṃ kalpayati hy ayam // MVibhr_146 //

doṣakṣatasya manasas tat kāryaṃ ................. /
tad adhyārope no gauṇī tathety adhyavasāyataḥ // MVibhr_147 //

khyāti sannihite 'śūnyaṃ sad bhāvāntaraghaṭṭitam /
prabhāsatām asattā tu no śūnyaṃ tad anātmakam // MVibhr_148 //

........ ........ // MVibhr_149 //

evaṃ nirvacanīyā ca nāvidyā parihāsyate /
avidyātvaṃ yato 'nyasya sānyarūpaṃ prakāśayet // MVibhr_150 //

........ ........ // MVibhr_151 //
........ ........ // MVibhr_152 //
........ ........ // MVibhr_153 //

bādhyajñānasya mithyātvaṃ nānyathā vyavatiṣṭhate /
tena yāvad bādhanīyaṃ tāvan mithyeti yujyate // MVibhr_154 //

bhrāntijñeye ca bāhyatvaṃ bādhakair na nirasyate /
na gamyate 'ntarvartitvaṃ nānirvācyatayā matiḥ // MVibhr_155 //

kiṃ tv ataddeśakālatvaṃ gamyate bāhyavastunaḥ /
tasmān na bāhyavastutvaṃ mṛṣā bodhān na bādhanāt // MVibhr_156 //

prasaktapratiṣedhātmā bādho 'khyātau na yujyate /
sādhayaty anyathā khyātiṃ bādha eva ca naḥ sphuṭam // MVibhr_157 //

prasañjikā hi nākhyātir asmatpakṣe tu yujyate /
na cāgrahaniṣedho 'yaṃ sarvajñānaprasaṅgataḥ // MVibhr_158 //

vivekadhīr niṣedho 'yaṃ na pratītyānugamyate /
na krame yaugapadye vā vivekamatir īdṛśī // MVibhr_159 //

avivekagrahe syāc cet satyaṃ na tu viviktayoḥ /
agrahe prāptyabhāvena prāpteḥ pūrvaṃ tu yujyate // MVibhr_160 //

........ ........ /
dvayor abhāvāt svapne ca viveko gamyate kayoḥ // MVibhr_161 //
smṛtatvenāvivikte cet tathā bādhā vihanyate /
syāt sarvaivaṃvidhā bādhā paścāt dharmiṇi dharmadhīḥ // MVibhr_162 //

tad yuktaṃ bādhakajñānād vācoyuktir iyaṃ bhavet /
arthe 'nyathāpi saty eṣa dhiyākāraḥ pratīyate // MVibhr_163 //

ātmakhyātau sarvam evāntar āhuḥ śūnyakhyātau śūnyam eveti kecit /
akhyātau no tattvamithyāvibhāgas tasmād eṣāṃ vibhramāṇāṃ vivekaḥ // MVibhr_164 //