Mandanamisra: Vibhramaviveka Based on the edition by L. Schmithausen: Maanamira's Vibhramaviveka : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der sterreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Verffentlichungen der Kommission fr Sprachen und Kulturen Sd- und Ostasiens, 2) Input by Takahiro KATO Tokyo, May 2012 tkhrkt@l.u-tokyo.ac.jp The Text is not proof-read! PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Maanamira: Vibhramaviveka tmakhytir asatkhytir akhyti khytir anyath / parkak vibhrntau vivdt s vivicyate // MVibhr_1 // asac cakasti na vyomakusuma? na ............. / artha prakate 'to dhs tadkreti kecana // MVibhr_2 // asabhavi ca yvac ca tvat saparihyatm / savedykrasatygo na bhrntitve 'vakalpate // MVibhr_3 // ekadepabdhena kalpamne ca bdhake / na sarvabdhana yuktam iti nyyavida sthit // MVibhr_4 // anyo bahir bhsamno nntar arhati dhraam / asattaiva vara tasya bhrntitvnugu hi s // MVibhr_5 // nntarvartitay bhrntir asattvena tu seyate / akalpayitvntas tasmd asatt khalv ackpat // MVibhr_6 // nntarvartibahirbhso bhrntitvnupapattita / asattvenaiva tatkptau na pramavat hi s // MVibhr_7 // yathvabhsamnasya kalpysatt niyogata / antarbhve 'pi ca bahirbhve bhrntir na yujyate // MVibhr_8 // akhyter avieea syt suupte 'pi vibhrama / akhyti khalu tatrpi na ckhytir viiyate // MVibhr_9 // uplambhasya na padam asato 'tra prakanam / ata eva yato bhrnti samyakkhytau tath bhavet // MVibhr_10 // yujyate nnyathkhytir niradhihnavibhrame / svapne hi niradhihno vibhramo vtasaaya // MVibhr_11 // tatrpy avartamna ced ghyate vartamnavat / avartamnasysatt khapupn na viiyate // MVibhr_12 // atyantnanubhtn parasparaparudm / de cvartamnasya na khyna vartamnavat // MVibhr_13 // khapupatulye k khytir nrpeaiva bhsant / tad api vyavahrga rpavattvena bhsant // MVibhr_14 // kalpanym api tv eva nsatkhytivivarjanam / prakrntarasasargo nanv asann eva bhsate // MVibhr_15 // tasmd asata eveda rpavattvena bhsanam / avayakalpanyatvt kalpany ca lghavt // MVibhr_16 // prktattvajnasaskras tatprabodhas sakrana / smarmti pramoas sahetur indriyayogina // MVibhr_17 // bhrntau sahkair manaso duatntarvivartit / kmaprakaramaraamrcchokmaydiu // MVibhr_18 // ucchedakeu bahula saskrasynuvartanam / parapakeu kalpyni bhyihnti dyate // MVibhr_19 // sarvasaskravicchedimarantarite 'smte / janmntarnubhta ca na smaryata iti sthitam // MVibhr_20 // ........ ........ / prk[ ....... ........ ] // MVibhr_21 // mandasaskrasahakd ucchede tena v vin / doai kata mana kryi praidhndivarjitam // MVibhr_22 // doair avikta svastha praidhndisasktam / na kryavaj jgarym aho nayavid para // MVibhr_23 // doakati kryaaktihnirp ca vidyate / atireka ca kryasyety aho nyyavivekit // MVibhr_24 // adhyrope bhaved gau vhke gomatir yath / na savidnuguya syn na vivekamatir yadi // MVibhr_25 // akhytir api savitti naivnveti yato mati / smndhikarayena rpyam etad iti sthit // MVibhr_26 // tasmd vibhrama evyam iti yukto vinicaya / na savidanusrea nimitta tasya yujyate // MVibhr_27 // ato 'nirvacanyatva vara brahmavido vidu / avidyy avidytvam anyath parihyate // MVibhr_28 // sattve na mithy nyatve durnirpa prakanam / sadasatbhym anirvcy tm avidy pracakate // MVibhr_29 // vastuno 'nvea tasy bhybhyantaravartina / na yujyate yatra tatra vedyavastuni tatkate // MVibhr_30 // nmarpaprapaco 'yam avidyaiva ca varyate / anyasya tv anyath khytau na prapacavyapahnava // MVibhr_31 // akhytau nyam eva syt prapaca kinibandhana / aprapaca saprapacarpo bhtti yujyate // MVibhr_32 // asphugrahae kmam m bhasi sphuam tman / avidyamne tv adhyasye vaivarpya vthktam // MVibhr_33 // citau vicitrkry prapactmatayaiva hi / anirmokas tath ca syd athavnityatpatet // MVibhr_34 // anekkravibhrntau gandharvanagardiu / kr vyaktam ekasy dhiyo 'saty caksati // MVibhr_35 // na bhta cetaso rpa ndhyropsphuagrahau / vibhrameu vivartatvam ato brahmavid matam // MVibhr_36 // asato bhsanyogd virodht savido 'para / avocan nipuamanyo vibhrama samyagagraham // MVibhr_37 // na kicid bhsate ceti viruddham iva dyate / bhsane rpavattvena nsat savidvirodhata // MVibhr_38 // anyasypy anyath khytir ata eva na yujyate / anyat prakate cnyad grhyam ity atidurghaam // MVibhr_39 // lambana na hetutvamtrd ake 'pi tad yata / lambana na hetutvamtrea vyavatihate // MVibhr_40 // yady lambanarpc ca dhr anyad avabhsate / tato 'nlambanaiva syt tasya tallakaacyute // MVibhr_41 // tath ca tatsvabhvy nrthatattvavinicaya / speky api grhyahn s ced avedik // MVibhr_42 // ........ ........ // MVibhr_43 // smtitvakay ntra vartamne na nicaya / vivekgrahaa yasmd dhetubhve na yujyate // MVibhr_44 // hetpaghte khalu tat tadabhve sphuagraha / yatnennupalabdhe ca tadabhve ca nicaya // MVibhr_45 // saddacintdy smtibjasya bodhak / smarmti ca pramot pryedhyakavibhrama // MVibhr_46 // iti prva paka // ekntasattve k bhrntir asattve ki prakatm / dvaynuguyd vddhn samat khytir anyath // MVibhr_47 // yatra na prathate kicit tatra tvan na vibhrama / suuptv iva bhcchy tamo bhvo yathekyate // MVibhr_48 // dvayor ekasya v khytir asamyag vibhramo mata / tatra keyam asamyakt vijnastham apavam // MVibhr_49 // atha sarvaprakrm agraha kasyacid graha / vastuno 'tatprakrasya tath khytis tu neyate // MVibhr_50 // tatra drasthite skme bhavaty apaudaranam / smnyamtrakhytir v na bhrama ca pratyate // MVibhr_51 // na ca sarvtmanrthasya jna kicana bodhaka / sarvavijnamithytvam panna punar anyath // MVibhr_52 // ato nvartamnatvjnt svapnamatir m / vartamnatvabodht tu tathaikatvdhiropat // MVibhr_53 // mithy rajatadhr ntra viveknavadhrat / pratyabhijnavibhrntau na smtitva na gamyate // MVibhr_54 // ekasya ca viviktatvd itarasya viviktat / pratyakd avivekc ca yukta pratyakavibhrama // MVibhr_55 // syt smtd avivekc ca smtigocaravibhrama / ........ ........ // MVibhr_56 // ........ ........ / niyat na pravtti syn ne cet khytir anyath // MVibhr_57 // na dydyayor bheda khyti cen nepsittmana / nanu no vipartrth dh prattivirodhata // MVibhr_58 // anvsc ca rajatapratyayo rajate smti / naitan na hi pravarteta uktikakale tad // MVibhr_59 // rajate s pravtti cen na tasysanidhnata / asanidhnbodhc cet pravttiniyama kuta // MVibhr_60 // pravartate yat tatraiva tat tatsanidhikritam / anyatra bhedagrahad vivekgrahat tath // MVibhr_61 // pravttibheda sdyd vivekgrahaa yadi / adeu pravarteta lodiv avivekata // MVibhr_62 // na tatra yadi tadbuddhi uktikakale 'pi na / athsti vipartrth khytir nihnyate katham // MVibhr_63 // adatvd apravtti uktikakale sam / da tad yena rpea tat pravtter akraam // MVibhr_64 // dasmtvivekc ced idam atra parkyatm / tattvabodhd aptatvabodhd rajatavedant // MVibhr_65 // de pravtti prvasmin vipartrthat mate / na ddayor bheda parasmin nopayogin // MVibhr_66 // khayogadarane te hi samropopayogin / nde 'saprayukte v ckua syd viparyaya // MVibhr_67 // smtipramaphalayor nntva yadi ceyate / vivecitas tayos svrtho 'viveka kinibandhana // MVibhr_68 // anyasmt s svaviaya vivinakti smtir na cet / smnyadau cnyasya smtau syd v sad bhrama // MVibhr_69 // smarmti vivekn na yadi naitat prakalpate / phalbhede phalonneyajnabhedamati kuta // MVibhr_70 // smarmti ca vijna smter anyad udhtam / na ca mnaphald bhinn tat siddhyati phald te // MVibhr_71 // manodod yadi svrtho na smty pravivicyate / timirdau katha svasthe svnte kedivibhrama // MVibhr_72 // na tatrpi mano duam arthntaravivecant / jnd eva hi datvakalpany ca gauravt // MVibhr_73 // budhyamno viveka ca paymndriyadoata / citrdirpn dpdn iti loka prabhëate // MVibhr_74 // indriy doabhedn niyatabhrntidaranam / na syd yasygrahe doavypra iti nicaya // MVibhr_75 // na ca sarv niyogena bhrnti sdyabandhan / vete ptabhramo do madhure tiktavibhrama // MVibhr_76 // avyptau ca tatprpter ntapittapravedanam / atysannasya savittir durlabh cäjandivat // MVibhr_77 // na ckavttitajjanmajnabhedvivekaj / dvicandrdibhrams te hi na pratyake na ca smte // MVibhr_78 // anyathlambanatve ca na nirlamban mati / anyenpi hi rpea cakur nlambate 'kadh // MVibhr_79 // lambanrthas tadyuktavyavahrasya yogyat / anyasypi hi naivnyas sa ity eva hi daritam // MVibhr_80 // pravtti uktiakale tath ca rajatrthina / bhsate kathacic ca tan ntyanta na bhsate // MVibhr_81 // tena nvedik yat tu tadrpvyabhicrata / prmyam napekya hi syd anyath trapkaram // MVibhr_82 // trapkara katha tan na svataprmyavdinm / apy anyo 'vyabhicrea dhprmyam upgamat // MVibhr_83 // bodhd eva pramatvam iti mmsakasthitim / vidann avyabhicrea t vyudasyaty apaita // MVibhr_84 // arthenvyabhicra cen nbuddhena pramyate / jnasyvyabhicrc ca tadbodha iti durghaam // MVibhr_85 // upsyo 'vyatireka ca tajjnasya tathnyath / nsiddhvyatirekea sa parmyate .......... // MVibhr_86 // api cvyatireko 'pi jnarpea vedyate / khytau ca viparty tadvirodhaprasagata // MVibhr_87 // tath sati tad evstu viayasyvabodhakam / artho nvyatirekea tatsmarthyptasavid // MVibhr_88 // vyabhicrpratty ced aprmyanirkti / dƫite vyabhicrea na syj jne pramat // MVibhr_89 // naitad avyabhicrea prmya yasya duyati / vyabhicrd asau liga yath nka tathpi tat // MVibhr_90 // sabandhajnaspeka yad upaity upayogitm / dƫita vyabhicrea tat syt saayakraam // MVibhr_91 // duyati vyabhicrea bodhaka sattayaiva na / vijnc crthasavittis sattayaivendriydivat // MVibhr_92 // ligasyvyabhicrd yat prpyate rpato 'sya tat / siddhapratyayasmarthyaprvau neto nimittatm // MVibhr_93 // prmye tadabhve cvyatirekaviparyayau / tath hy avyatireko 'pi bodhd evopavarita // MVibhr_94 // vyatireko bdhabodhd iti tacchrutiyuktat / asiddhe jnasmarthye so 'siddho dƫaka katham // MVibhr_95 // siddhe 'pi siddhasmarthyam asmarthya katha nayet / nanu ca vyabhicritve bdhakajnasamate // MVibhr_96 // jnarpasya tenaiva vihanyeta pramat / artho yath jnarpt tathaivety avasyate // MVibhr_97 // vyabhicramater eva na tathaiveti gamyate / tat satya bdhakajna yatra tatra vihanyate // MVibhr_98 // anyatra tu vighta syn na skn npi crthata / anumna bhavet tac ca tenpahtagocaram // MVibhr_99 // nodeti jgrato buddhir iti bhëye nidaritam / vyabhicrajnamtrt prmyasya na na kati // MVibhr_100 // vyabhicrii nvsa ........ / ........ ........ // MVibhr_101 // tridhpi vyabhicrea prmya nopahanyate / ukta nvyatirekasya pramatvanimittat // MVibhr_102 // yena syd dhetvabhvena vyabhicre viparyaya / dhmdnm api na tad varyate 'vyabhicrata // MVibhr_103 // bodhd eva tadutpattv agabhvo 'sya sammata / tath hy avyabhicr kutacana nimittata // MVibhr_104 // bodhasynudaye kacit prmya nnumanyate / ekrthaniyata bodha janayad vyabhicry api // MVibhr_105 // pramam iyate cakur nle bhve site bhavat / na cpi vyabhicrasya skt prmyaghtit // MVibhr_106 // kvacid d bhrntibodhe bdhadhr upaghtik / prameyatvordhvatdn bodha evvadhraka // MVibhr_107 // nstti na pramatva hetvabhvc ca nsty asau / tadbhvc ca pramatvam ak vyabhicrim // MVibhr_108 // na cvadhrite yukto dvaividhyt saayodbhava / na nicite 'pi hi sthv rdhvatvena vierate // MVibhr_109 // ........ ........ / na cvadhrad eva tattvato 'navadhraam // MVibhr_110 // eva yatas tato naiva bhaved atisubhëitam / utpattyaiva ca vijna tathtvasyvadhrakam // MVibhr_111 // na cet tath nnyato 'pi tasya prmyasambhava / pramatvpramatve 'vyatirekaviparyayau // MVibhr_112 // anage iti moghaiva tayor atra vicra / ato 'vadhrabhsavyabhicrt parkaam // MVibhr_113 // prastutya ..... ........ / hetvabhve phalbhvaniyamo syt tato gate // MVibhr_114 // abhve hetudo tathkhytivinicaya / hetau phala na niyata parimdyapekii // MVibhr_115 // adue 'pi tato hetau na sphuagrahanicaya / pratyako 'nubhava sdhyo na hetor vyabhicria // MVibhr_116 // viparyayaphalbhvo hetvabhvt tu yujyate / nirodhd yuktakryasya vipartasya sdhant // MVibhr_117 // do nitar doabhvo 'bhivyaktim cchati / krytireko jahare vahnau da ca bhasmake // MVibhr_118 // kmdyupaplute citte dit smaratmani / smndhikarayenmukhyarpya prattita // MVibhr_119 // abhinnaik ca s savit ka pakam apabadhatm / nya prakate ceti dvaya vipratiedhavat // MVibhr_120 // bhsane rpavattvena nyaivocyeta nyat / sarvarpaviveko hi nyam ity abhibhëyate // MVibhr_121 // parai rpbhyupagame tatra nyaiva nyadh / abhvo bhvarpea bhtti yadi manyate // MVibhr_122 // anyath khytir eve nya tad api cen matam / naitad vipratiidhyete nyatbhvarpate // MVibhr_123 // ato 'taddeaklatvamtra tasyeha nyat / nanv asti yad yath vastu tath khytau na vibhrama // MVibhr_124 // na yathsti tath khytau nyakhyter na mucyate / kecid hu prakribhya prakr na caksati // MVibhr_125 // vivikts te tath bhnti te ca santa iti sthiti / anye tanmtranyatva manvate nnyath bhrama // MVibhr_126 // nnyath dhr vastunih vastvlambd vin na s / svaya tu vrttikakt samdhir iha varita // MVibhr_127 // bhvntaram abhvo 'nyo na kacid anirpat / satya yathsti na tath bhsane vibhramo mata // MVibhr_128 // na yensti prakrea na tu tuccha pratyate / tath katham abhvyo 'sya sa hi bhti tath ca sa // MVibhr_129 // bhvntaram abhvo hi kaycit tu vyapekay / anyathkhytipake ca na prakrntara na sat // MVibhr_130 // anyasya ca na tasyeti khytir yukt m ca s / prakrntarasasargo nanv asann eva bhsate // MVibhr_131 // savedya nanyarupatvam anyasya .............. / bhinnayor atra sasargo na kacid avabhsate // MVibhr_132 // anytmanparakhyti sa cbhve 'sya tan m / abhvagrhi buddhir bhvntaram uprit // MVibhr_133 // tadanyasmt pthaktvena nirupkhyo na vidyate / ato bhvntara muktv tatrbhvnirpat // MVibhr_134 // na buddhy bhvanyatva m ceti vipacita / na vai aavie 'pi khytasya nirupkhyat // MVibhr_135 // aasasargirpa hi via tatra gamyate / avastu tac ca no yena khuradharmii vkitam // MVibhr_136 // asasasya so 'bhva iti khytir m ca s / agulyagre hastiytham ity e pratibh tath // MVibhr_137 // svapne 'py avartamnasya grahaa vartamnavat / nviea khapupc ca svakle tasya vastut // MVibhr_138 // tatklam eva hi jeya jnam eva tu saprati / vartamnatvam apy atra dam anyatra rpyate // MVibhr_139 // anyasypy anyath di parasparavirodhinm / atyantnanubhtatvam asti tatkrita yata // MVibhr_140 // na jeyanya vijna svtmahniprasagata / nirupkhyd tmayogd asvtantryc ca cetasa // MVibhr_141 // pramavanty adni kalpyante subahny api / saskracchedahetn tattva naikntata sthitam // MVibhr_142 // janmntarnubhta ca na smaryata iti sthitam / tatkarmaphalasabandha pratti pratijnate // MVibhr_143 // tath hy andau sasre karmabhedn smarann api / anantaktakarmatvt ko vidyt kasya ki phalam // MVibhr_144 // svntasyopaplava svapne smtibjasya bodhaka / tasya ca jagrato 'bhvn nodeti svapnadaranam // MVibhr_145 // kmdyupaplave 'py eva krydhikyam udhtam / agrhyam eva ghti svaya kalpayati hy ayam // MVibhr_146 // doakatasya manasas tat krya ................. / tad adhyrope no gau tathety adhyavasyata // MVibhr_147 // khyti sannihite 'nya sad bhvntaraghaitam / prabhsatm asatt tu no nya tad antmakam // MVibhr_148 // ........ ........ // MVibhr_149 // eva nirvacany ca nvidy parihsyate / avidytva yato 'nyasya snyarpa prakayet // MVibhr_150 // ........ ........ // MVibhr_151 // ........ ........ // MVibhr_152 // ........ ........ // MVibhr_153 // bdhyajnasya mithytva nnyath vyavatihate / tena yvad bdhanya tvan mithyeti yujyate // MVibhr_154 // bhrntijeye ca bhyatva bdhakair na nirasyate / na gamyate 'ntarvartitva nnirvcyatay mati // MVibhr_155 // ki tv ataddeaklatva gamyate bhyavastuna / tasmn na bhyavastutva m bodhn na bdhant // MVibhr_156 // prasaktapratiedhtm bdho 'khytau na yujyate / sdhayaty anyath khyti bdha eva ca na sphuam // MVibhr_157 // prasajik hi nkhytir asmatpake tu yujyate / na cgrahaniedho 'ya sarvajnaprasagata // MVibhr_158 // vivekadhr niedho 'ya na prattynugamyate / na krame yaugapadye v vivekamatir d // MVibhr_159 // avivekagrahe syc cet satya na tu viviktayo / agrahe prptyabhvena prpte prva tu yujyate // MVibhr_160 // ........ ........ / dvayor abhvt svapne ca viveko gamyate kayo // MVibhr_161 // smtatvenvivikte cet tath bdh vihanyate / syt sarvaivavidh bdh pact dharmii dharmadh // MVibhr_162 // tad yukta bdhakajnd vcoyuktir iya bhavet / arthe 'nyathpi saty ea dhiykra pratyate // MVibhr_163 // tmakhytau sarvam evntar hu nyakhytau nyam eveti kecit / akhytau no tattvamithyvibhgas tasmd e vibhram viveka // MVibhr_164 //