Mandanamisra: Vibhramaviveka Based on the edition by L. Schmithausen: Maanamira's Vibhramaviveka : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der sterreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Verffentlichungen der Kommission fr Sprachen und Kulturen Sd- und Ostasiens, 2) Input by Takahiro KATO Tokyo, May 2012 tkhrkt@l.u-tokyo.ac.jp The Text is not proof-read! PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Maanamira: Vibhramaviveka tmakhytir asatkhytir akhyti khytir anyath / parkak vibhrntau vivdt s vivicyate // MVibhr_1 // asac cakasti na vyomakusuma? na ............. / artha prakate 'to dhs tadkreti kecana // MVibhr_2 // asabhavi ca yvac ca tvat saparihyatm / savedykrasatygo na bhrntitve 'vakalpate // MVibhr_3 // ekadepabdhena kalpamne ca bdhake / na sarvabdhana yuktam iti nyyavida sthit // MVibhr_4 // anyo bahir bhsamno nntar arhati dhraam / asattaiva vara tasya bhrntitvnugu hi s // MVibhr_5 // nntarvartitay bhrntir asattvena tu seyate / akalpayitvntas tasmd asatt khalv ackpat // MVibhr_6 // nntarvartibahirbhso bhrntitvnupapattita / asattvenaiva tatkptau na pramavat hi s // MVibhr_7 // yathvabhsamnasya kalpysatt niyogata / antarbhve 'pi ca bahirbhve bhrntir na yujyate // MVibhr_8 // akhyter avieea syt suupte 'pi vibhrama / akhyti khalu tatrpi na ckhytir viiyate // MVibhr_9 // uplambhasya na padam asato 'tra prakanam / ata eva yato bhrnti samyakkhytau tath bhavet // MVibhr_10 // yujyate nnyathkhytir niradhihnavibhrame / svapne hi niradhihno vibhramo vtasaaya // MVibhr_11 // tatrpy avartamna ced ghyate vartamnavat / avartamnasysatt khapupn na viiyate // MVibhr_12 // atyantnanubhtn parasparaparudm / de cvartamnasya na khyna vartamnavat // MVibhr_13 // khapupatulye k khytir nrpeaiva bhsant / tad api vyavahrga rpavattvena bhsant // MVibhr_14 // kalpanym api tv eva nsatkhytivivarjanam / prakrntarasasargo nanv asann eva bhsate // MVibhr_15 // tasmd asata eveda rpavattvena bhsanam / avayakalpanyatvt kalpany ca lghavt // MVibhr_16 // prktattvajnasaskras tatprabodhas sakrana / smarmti pramoas sahetur indriyayogina // MVibhr_17 // bhrntau sahkair manaso duatntarvivartit / kmaprakaramaraamrcchokmaydiu // MVibhr_18 // ucchedakeu bahula saskrasynuvartanam / parapakeu kalpyni bhyihnti dyate // MVibhr_19 // sarvasaskravicchedimarantarite 'smte / janmntarnubhta ca na smaryata iti sthitam // MVibhr_20 // ........ ........ / prk[ ....... ........ ] // MVibhr_21 // mandasaskrasahakd ucchede tena v vin / doai kata mana kryi praidhndivarjitam // MVibhr_22 // doair avikta svastha praidhndisasktam / na kryavaj jgarym aho nayavid para // MVibhr_23 // doakati kryaaktihnirp ca vidyate / atireka ca kryasyety aho nyyavivekit // MVibhr_24 // adhyrope bhaved gau vhke gomatir yath / na savidnuguya syn na vivekamatir yadi // MVibhr_25 // akhytir api savitti naivnveti yato mati / smndhikarayena rpyam etad iti sthit // MVibhr_26 // tasmd vibhrama evyam iti yukto vinicaya / na savidanusrea nimitta tasya yujyate // MVibhr_27 // ato 'nirvacanyatva vara brahmavido vidu / avidyy avidytvam anyath parihyate // MVibhr_28 // sattve na mithy nyatve durnirpa prakanam / sadasatbhym anirvcy tm avidy pracakate // MVibhr_29 // vastuno 'nvea tasy bhybhyantaravartina / na yujyate yatra tatra vedyavastuni tatkate // MVibhr_30 // nmarpaprapaco 'yam avidyaiva ca varyate / anyasya tv anyath khytau na prapacavyapahnava // MVibhr_31 // akhytau nyam eva syt prapaca kinibandhana / aprapaca saprapacarpo bhtti yujyate // MVibhr_32 // asphugrahae kmam m bhasi sphuam tman / avidyamne tv adhyasye vaivarpya vthktam // MVibhr_33 // citau vicitrkry prapactmatayaiva hi / anirmokas tath ca syd athavnityatpatet // MVibhr_34 // anekkravibhrntau gandharvanagardiu / kr vyaktam ekasy dhiyo 'saty caksati // MVibhr_35 // na bhta cetaso rpa ndhyropsphuagrahau / vibhrameu vivartatvam ato brahmavid matam // MVibhr_36 // asato bhsanyogd virodht savido 'para / avocan nipuamanyo vibhrama samyagagraham // MVibhr_37 // na kicid bhsate ceti viruddham iva dyate / bhsane rpavattvena nsat savidvirodhata // MVibhr_38 // anyasypy anyath khytir ata eva na yujyate / anyat prakate cnyad grhyam ity atidurghaam // MVibhr_39 // lambana na hetutvamtrd ake 'pi tad yata / lambana na hetutvamtrea vyavatihate // MVibhr_40 // yady lambanarpc ca dhr anyad avabhsate / tato 'nlambanaiva syt tasya tallakaacyute // MVibhr_41 // tath ca tatsvabhvy nrthatattvavinicaya / speky api grhyahn s ced avedik // MVibhr_42 // ........ ........ // MVibhr_43 // smtitvakay ntra vartamne na nicaya / vivekgrahaa yasmd dhetubhve na yujyate // MVibhr_44 // hetpaghte khalu tat tadabhve sphuagraha / yatnennupalabdhe ca tadabhve ca nicaya // MVibhr_45 // saddacintdy smtibjasya bodhak / smarmti ca pramot pryedhyakavibhrama // MVibhr_46 // iti prva paka // ekntasattve k bhrntir asattve ki prakatm / dvaynuguyd vddhn samat khytir anyath // MVibhr_47 // yatra na prathate kicit tatra tvan na vibhrama / suuptv iva bhcchy tamo bhvo yathekyate // MVibhr_48 // dvayor ekasya v khytir asamyag vibhramo mata / tatra keyam asamyakt vijnastham apavam // MVibhr_49 // atha sarvaprakrm agraha kasyacid graha / vastuno 'tatprakrasya tath khytis tu neyate // MVibhr_50 // tatra drasthite skme bhavaty apaudaranam / smnyamtrakhytir v na bhrama ca pratyate // MVibhr_51 // na ca sarvtmanrthasya jna kicana bodhaka / sarvavijnamithytvam panna punar anyath // MVibhr_52 // ato nvartamnatvjnt svapnamatir m / vartamnatvabodht tu tathaikatvdhiropat // MVibhr_53 // mithy rajatadhr ntra viveknavadhrat / pratyabhijnavibhrntau na smtitva na gamyate // MVibhr_54 // ekasya ca viviktatvd itarasya viviktat / pratyakd avivekc ca yukta pratyakavibhrama // MVibhr_55 // syt smtd avivekc ca smtigocaravibhrama / ........ ........ // MVibhr_56 // ........ ........ / niyat na pravtti syn ne cet khytir anyath // MVibhr_57 // na dydyayor bheda khyti cen nepsittmana / nanu no vipartrth dh prattivirodhata // MVibhr_58 // anvsc ca rajatapratyayo rajate smti / naitan na hi pravarteta uktikakale tad // MVibhr_59 // rajate s pravtti cen na tasysanidhnata / asanidhnbodhc cet pravttiniyama kuta // MVibhr_60 // pravartate yat tatraiva tat tatsanidhikritam / anyatra bhedagrahad vivekgrahat tath // MVibhr_61 // pravttibheda sdyd vivekgrahaa yadi / adeu pravarteta lodiv avivekata // MVibhr_62 // na tatra yadi tadbuddhi uktikakale 'pi na / athsti vipartrth khytir nihnyate katham // MVibhr_63 // adatvd apravtti uktikakale sam / da tad yena rpea tat pravtter akraam // MVibhr_64 // dasmtvivekc ced idam atra parkyatm / tattvabodhd aptatvabodhd rajatavedant // MVibhr_65 // de pravtti prvasmin vipartrthat mate / na ddayor bheda parasmin nopayogin // MVibhr_66 // khayogadarane te hi samropopayogin / nde 'saprayukte v ckua syd viparyaya // MVibhr_67 // smtipramaphalayor nntva yadi ceyate / vivecitas tayos svrtho 'viveka kinibandhana // MVibhr_68 // anyasmt s svaviaya vivinakti smtir na cet / smnyadau cnyasya smtau syd v sad bhrama // MVibhr_69 // smarmti vivekn na yadi naitat prakalpate / phalbhede phalonneyajnabhedamati kuta // MVibhr_70 // smarmti ca vijna smter anyad udhtam / na ca mnaphald bhinn tat siddhyati phald te // MVibhr_71 // manodod yadi svrtho na smty pravivicyate / timirdau katha svasthe svnte kedivibhrama // MVibhr_72 // na tatrpi mano duam arthntaravivecant / jnd eva hi datvakalpany ca gauravt // MVibhr_73 // budhyamno viveka ca paymndriyadoata / citrdirpn dpdn iti loka prabhate // MVibhr_74 // indriy doabhedn niyatabhrntidaranam / na syd yasygrahe doavypra iti nicaya // MVibhr_75 // na ca sarv niyogena bhrnti sdyabandhan / vete ptabhramo do madhure tiktavibhrama // MVibhr_76 // avyptau ca tatprpter ntapittapravedanam / atysannasya savittir durlabh cjandivat // MVibhr_77 // na ckavttitajjanmajnabhedvivekaj / dvicandrdibhrams te hi na pratyake na ca smte // MVibhr_78 // anyathlambanatve ca na nirlamban mati / anyenpi hi rpea cakur nlambate 'kadh // MVibhr_79 // lambanrthas tadyuktavyavahrasya yogyat / anyasypi hi naivnyas sa ity eva hi daritam // MVibhr_80 // pravtti uktiakale tath ca rajatrthina / bhsate kathacic ca tan ntyanta na bhsate // MVibhr_81 // tena nvedik yat tu tadrpvyabhicrata / prmyam napekya hi syd anyath trapkaram // MVibhr_82 // trapkara katha tan na svataprmyavdinm / apy anyo 'vyabhicrea dhprmyam upgamat // MVibhr_83 // bodhd eva pramatvam iti mmsakasthitim / vidann avyabhicrea t vyudasyaty apaita // MVibhr_84 // arthenvyabhicra cen nbuddhena pramyate / jnasyvyabhicrc ca tadbodha iti durghaam // MVibhr_85 // upsyo 'vyatireka ca tajjnasya tathnyath / nsiddhvyatirekea sa parmyate .......... // MVibhr_86 // api cvyatireko 'pi jnarpea vedyate / khytau ca viparty tadvirodhaprasagata // MVibhr_87 // tath sati tad evstu viayasyvabodhakam / artho nvyatirekea tatsmarthyptasavid // MVibhr_88 // vyabhicrpratty ced aprmyanirkti / dite vyabhicrea na syj jne pramat // MVibhr_89 // naitad avyabhicrea prmya yasya duyati / vyabhicrd asau liga yath nka tathpi tat // MVibhr_90 // sabandhajnaspeka yad upaity upayogitm / dita vyabhicrea tat syt saayakraam // MVibhr_91 // duyati vyabhicrea bodhaka sattayaiva na / vijnc crthasavittis sattayaivendriydivat // MVibhr_92 // ligasyvyabhicrd yat prpyate rpato 'sya tat / siddhapratyayasmarthyaprvau neto nimittatm // MVibhr_93 // prmye tadabhve cvyatirekaviparyayau / tath hy avyatireko 'pi bodhd evopavarita // MVibhr_94 // vyatireko bdhabodhd iti tacchrutiyuktat / asiddhe jnasmarthye so 'siddho daka katham // MVibhr_95 // siddhe 'pi siddhasmarthyam asmarthya katha nayet / nanu ca vyabhicritve bdhakajnasamate // MVibhr_96 // jnarpasya tenaiva vihanyeta pramat / artho yath jnarpt tathaivety avasyate // MVibhr_97 // vyabhicramater eva na tathaiveti gamyate / tat satya bdhakajna yatra tatra vihanyate // MVibhr_98 // anyatra tu vighta syn na skn npi crthata / anumna bhavet tac ca tenpahtagocaram // MVibhr_99 // nodeti jgrato buddhir iti bhye nidaritam / vyabhicrajnamtrt prmyasya na na kati // MVibhr_100 // vyabhicrii nvsa ........ / ........ ........ // MVibhr_101 // tridhpi vyabhicrea prmya nopahanyate / ukta nvyatirekasya pramatvanimittat // MVibhr_102 // yena syd dhetvabhvena vyabhicre viparyaya / dhmdnm api na tad varyate 'vyabhicrata // MVibhr_103 // bodhd eva tadutpattv agabhvo 'sya sammata / tath hy avyabhicr kutacana nimittata // MVibhr_104 // bodhasynudaye kacit prmya nnumanyate / ekrthaniyata bodha janayad vyabhicry api // MVibhr_105 // pramam iyate cakur nle bhve site bhavat / na cpi vyabhicrasya skt prmyaghtit // MVibhr_106 // kvacid d bhrntibodhe bdhadhr upaghtik / prameyatvordhvatdn bodha evvadhraka // MVibhr_107 // nstti na pramatva hetvabhvc ca nsty asau / tadbhvc ca pramatvam ak vyabhicrim // MVibhr_108 // na cvadhrite yukto dvaividhyt saayodbhava / na nicite 'pi hi sthv rdhvatvena vierate // MVibhr_109 // ........ ........ / na cvadhrad eva tattvato 'navadhraam // MVibhr_110 // eva yatas tato naiva bhaved atisubhitam / utpattyaiva ca vijna tathtvasyvadhrakam // MVibhr_111 // na cet tath nnyato 'pi tasya prmyasambhava / pramatvpramatve 'vyatirekaviparyayau // MVibhr_112 // anage iti moghaiva tayor atra vicra / ato 'vadhrabhsavyabhicrt parkaam // MVibhr_113 // prastutya ..... ........ / hetvabhve phalbhvaniyamo syt tato gate // MVibhr_114 // abhve hetudo tathkhytivinicaya / hetau phala na niyata parimdyapekii // MVibhr_115 // adue 'pi tato hetau na sphuagrahanicaya / pratyako 'nubhava sdhyo na hetor vyabhicria // MVibhr_116 // viparyayaphalbhvo hetvabhvt tu yujyate / nirodhd yuktakryasya vipartasya sdhant // MVibhr_117 // do nitar doabhvo 'bhivyaktim cchati / krytireko jahare vahnau da ca bhasmake // MVibhr_118 // kmdyupaplute citte dit smaratmani / smndhikarayenmukhyarpya prattita // MVibhr_119 // abhinnaik ca s savit ka pakam apabadhatm / nya prakate ceti dvaya vipratiedhavat // MVibhr_120 // bhsane rpavattvena nyaivocyeta nyat / sarvarpaviveko hi nyam ity abhibhyate // MVibhr_121 // parai rpbhyupagame tatra nyaiva nyadh / abhvo bhvarpea bhtti yadi manyate // MVibhr_122 // anyath khytir eve nya tad api cen matam / naitad vipratiidhyete nyatbhvarpate // MVibhr_123 // ato 'taddeaklatvamtra tasyeha nyat / nanv asti yad yath vastu tath khytau na vibhrama // MVibhr_124 // na yathsti tath khytau nyakhyter na mucyate / kecid hu prakribhya prakr na caksati // MVibhr_125 // vivikts te tath bhnti te ca santa iti sthiti / anye tanmtranyatva manvate nnyath bhrama // MVibhr_126 // nnyath dhr vastunih vastvlambd vin na s / svaya tu vrttikakt samdhir iha varita // MVibhr_127 // bhvntaram abhvo 'nyo na kacid anirpat / satya yathsti na tath bhsane vibhramo mata // MVibhr_128 // na yensti prakrea na tu tuccha pratyate / tath katham abhvyo 'sya sa hi bhti tath ca sa // MVibhr_129 // bhvntaram abhvo hi kaycit tu vyapekay / anyathkhytipake ca na prakrntara na sat // MVibhr_130 // anyasya ca na tasyeti khytir yukt m ca s / prakrntarasasargo nanv asann eva bhsate // MVibhr_131 // savedya nanyarupatvam anyasya .............. / bhinnayor atra sasargo na kacid avabhsate // MVibhr_132 // anytmanparakhyti sa cbhve 'sya tan m / abhvagrhi buddhir bhvntaram uprit // MVibhr_133 // tadanyasmt pthaktvena nirupkhyo na vidyate / ato bhvntara muktv tatrbhvnirpat // MVibhr_134 // na buddhy bhvanyatva m ceti vipacita / na vai aavie 'pi khytasya nirupkhyat // MVibhr_135 // aasasargirpa hi via tatra gamyate / avastu tac ca no yena khuradharmii vkitam // MVibhr_136 // asasasya so 'bhva iti khytir m ca s / agulyagre hastiytham ity e pratibh tath // MVibhr_137 // svapne 'py avartamnasya grahaa vartamnavat / nviea khapupc ca svakle tasya vastut // MVibhr_138 // tatklam eva hi jeya jnam eva tu saprati / vartamnatvam apy atra dam anyatra rpyate // MVibhr_139 // anyasypy anyath di parasparavirodhinm / atyantnanubhtatvam asti tatkrita yata // MVibhr_140 // na jeyanya vijna svtmahniprasagata / nirupkhyd tmayogd asvtantryc ca cetasa // MVibhr_141 // pramavanty adni kalpyante subahny api / saskracchedahetn tattva naikntata sthitam // MVibhr_142 // janmntarnubhta ca na smaryata iti sthitam / tatkarmaphalasabandha pratti pratijnate // MVibhr_143 // tath hy andau sasre karmabhedn smarann api / anantaktakarmatvt ko vidyt kasya ki phalam // MVibhr_144 // svntasyopaplava svapne smtibjasya bodhaka / tasya ca jagrato 'bhvn nodeti svapnadaranam // MVibhr_145 // kmdyupaplave 'py eva krydhikyam udhtam / agrhyam eva ghti svaya kalpayati hy ayam // MVibhr_146 // doakatasya manasas tat krya ................. / tad adhyrope no gau tathety adhyavasyata // MVibhr_147 // khyti sannihite 'nya sad bhvntaraghaitam / prabhsatm asatt tu no nya tad antmakam // MVibhr_148 // ........ ........ // MVibhr_149 // eva nirvacany ca nvidy parihsyate / avidytva yato 'nyasya snyarpa prakayet // MVibhr_150 // ........ ........ // MVibhr_151 // ........ ........ // MVibhr_152 // ........ ........ // MVibhr_153 // bdhyajnasya mithytva nnyath vyavatihate / tena yvad bdhanya tvan mithyeti yujyate // MVibhr_154 // bhrntijeye ca bhyatva bdhakair na nirasyate / na gamyate 'ntarvartitva nnirvcyatay mati // MVibhr_155 // ki tv ataddeaklatva gamyate bhyavastuna / tasmn na bhyavastutva m bodhn na bdhant // MVibhr_156 // prasaktapratiedhtm bdho 'khytau na yujyate / sdhayaty anyath khyti bdha eva ca na sphuam // MVibhr_157 // prasajik hi nkhytir asmatpake tu yujyate / na cgrahaniedho 'ya sarvajnaprasagata // MVibhr_158 // vivekadhr niedho 'ya na prattynugamyate / na krame yaugapadye v vivekamatir d // MVibhr_159 // avivekagrahe syc cet satya na tu viviktayo / agrahe prptyabhvena prpte prva tu yujyate // MVibhr_160 // ........ ........ / dvayor abhvt svapne ca viveko gamyate kayo // MVibhr_161 // smtatvenvivikte cet tath bdh vihanyate / syt sarvaivavidh bdh pact dharmii dharmadh // MVibhr_162 // tad yukta bdhakajnd vcoyuktir iya bhavet / arthe 'nyathpi saty ea dhiykra pratyate // MVibhr_163 // tmakhytau sarvam evntar hu nyakhytau nyam eveti kecit / akhytau no tattvamithyvibhgas tasmd e vibhram viveka // MVibhr_164 //