Mandanamisra: Vibhramaviveka
Based on the edition by L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre.
Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2)


Input by Takahiro KATO
Tokyo, May 2012
tkhrkt@l.u-tokyo.ac.jp



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akalpayitvāntas tasmād MVibhr_6c
akṣāṇāṃ vyabhicāriṇām MVibhr_108d
akhyātir api saṃvittiṃ MVibhr_26a
akhyātiḥ khalu tatrāpi MVibhr_9c
akhyātiḥ khyātir anyathā MVibhr_1b
akhyāter aviśeṣeṇa MVibhr_9a
akhyātau no tattvamithyāvibhāgas MVibhr_164c
akhyātau śūnyam eva syāt MVibhr_32a
agrahaḥ kasyacid grahaḥ MVibhr_50b
agrahe prāptyabhāvena MVibhr_160c
agrāhyam eva gṛhṇāti MVibhr_146c
aṅgabhāvo 'sya sammataḥ MVibhr_104b
aṅgulyagre hastiyūtham MVibhr_137c
ata eva na yujyate MVibhr_39b
ata eva yato bhrāntiḥ MVibhr_10c
atirekaś ca kāryasyety MVibhr_24c
ato 'taddeśakālatva- MVibhr_124a
ato nāvartamānatvā- MVibhr_53a
ato 'nirvacanīyatvaṃ MVibhr_28a
ato brahmavidāṃ matam MVibhr_36d
ato bhāvāntaraṃ muktvā MVibhr_134c
ato 'vadhāraṇābhāsa- MVibhr_113c
atyantānanubhūtatvam MVibhr_140c
atyantānanubhūtānāṃ MVibhr_13a
atyāsannasya saṃvittir MVibhr_77c
athavānityatāpatet MVibhr_34d
atha sarvaprakārāṇām MVibhr_50a
athāsti viparītārthā MVibhr_63c
aduṣṭe 'pi tato hetau MVibhr_116a
adṛṣṭatvād apravṛttiḥ MVibhr_64a
adṛṣṭeṣu pravarteta MVibhr_62c
adhyārope bhaved gauṇī MVibhr_25a
anaṅge iti moghaiva MVibhr_113a
anantakṛtakarmatvāt MVibhr_144c
anāśvāsāc ca rajata- MVibhr_59a
anirmokṣas tathā ca syād MVibhr_34c
anumānaṃ bhavet tac ca MVibhr_99c
anekākāravibhrāntau MVibhr_35a
antarbhāve 'pi ca bahir- MVibhr_8c
anyat prakāśate cānyad MVibhr_39c
anyatra tu vighātaḥ syān MVibhr_99a
anyatra bhedagrahaṇād MVibhr_61c
anyathākhyātipakṣe ca MVibhr_130c
anyathā khyātir eveṣṭā MVibhr_123a
anyathā parihīyate MVibhr_28d
anyathālambanatve ca MVibhr_79a
anyasmāt sā svaviṣayaṃ MVibhr_69a
anyasya ..... MVibhr_132b
anyasya ca na tasyeti MVibhr_131a
anyasya tv anyathā khyātau MVibhr_31c
anyasyāpi hi naivānyas MVibhr_80c
anyasyāpy anyathā khyātir MVibhr_39a
anyasyāpy anyathā dṛṣṭiḥ MVibhr_140a
anyātmanāparakhyātiḥ MVibhr_133a
anye tanmātraśūnyatvaṃ MVibhr_126c
anyenāpi hi rūpeṇa MVibhr_79c
anyo bahir bhāsamāno MVibhr_5a
api cāvyatireko 'pi MVibhr_87a
apy anyo 'vyabhicāreṇa MVibhr_83c
aprapañcaḥ saprapañca- MVibhr_32c
aprāmāṇyanirākṛtiḥ MVibhr_89b
abhāvagrāhiṇī buddhir MVibhr_133c
abhāve hetudoṣāṇāṃ MVibhr_115a
abhāvo bhāvarūpeṇa MVibhr_122c
abhinnaikā ca sā saṃvit MVibhr_120a
arthaḥ prakāśate 'to dhīs MVibhr_2c
arthāntaravivecanāt MVibhr_73b
arthenāvyabhicāraś cen MVibhr_85a
arthe 'nyathāpi saty eṣa MVibhr_163c
artho nāvyatirekeṇa MVibhr_88c
artho yathā jñānarūpāt MVibhr_97c
avartamānasyāsattā MVibhr_12c
avaśyakalpanīyatvāt MVibhr_16c
avastu tac ca no yena MVibhr_136c
avidyamāne tv adhyasye MVibhr_33c
avidyātvaṃ yato 'nyasya MVibhr_150c
avidyāyā avidyātvam MVibhr_28c
avidyaiva ca varṇyate MVibhr_31b
avivekagrahe syāc cet MVibhr_160a
avocan nipuṇaṃmanyo MVibhr_37c
avyāpṛtau ca tatprāpter MVibhr_77a
asac cakasti na vyoma- MVibhr_2a
asato 'tra prakāśanam MVibhr_10b
asato bhāsanāyogād MVibhr_37a
asattāṃ khalv acīkḷpat MVibhr_6d
asattaiva varaṃ tasya MVibhr_5c
asattve kiṃ prakāśatām MVibhr_47b
asattvena tu seṣyate MVibhr_6b
asattvenaiva tatkḷptau MVibhr_7c
asamyag vibhramo mataḥ MVibhr_49b
asaṃnidhānābodhāc cet MVibhr_60c
asaṃbhavi ca yāvac ca MVibhr_3a
asaṃsṛṣṭasya so 'bhāva MVibhr_137a
asāmarthyaṃ kathaṃ nayet MVibhr_96b
asiddhe jñānasāmarthye MVibhr_95c
asti tatkāritaṃ yataḥ MVibhr_140d
asphuṭāgrahaṇe kāmam MVibhr_33a
asmatpakṣe tu yujyate MVibhr_158b
asvātantryāc ca cetasaḥ MVibhr_141d
aho nayavidāṃ paraḥ MVibhr_23d
aho nyāyavivekitā MVibhr_24d
ākārā vyaktam ekasyā MVibhr_35c
ātmakhyātir asatkhyātir MVibhr_1a
ātmakhyātau sarvam evāntar āhuḥ MVibhr_164a
āpannaṃ punar anyathā MVibhr_52d
ābhāsate kathañcic ca MVibhr_81c
ālambanaṃ na hetutva- MVibhr_40a
ālambanaṃ na hetutva- MVibhr_40c
ālambanārthas tadyukta- MVibhr_80a
itarasya viviktatā MVibhr_55b
iti khyātir mṛṣā ca sā MVibhr_137b
iti tacchrutiyuktatā MVibhr_95b
iti nyāyavidaḥ sthitāḥ MVibhr_4d
iti bhāṣye nidarśitam MVibhr_100b
iti mīmāṃsakasthitim MVibhr_84b
iti yukto viniścayaḥ MVibhr_27b
iti lokaḥ prabhāṣate MVibhr_74d
ity eṣā pratibhā tathā MVibhr_137d
idam atra parīkṣyatām MVibhr_65b
indriyāṇāṃ doṣabhedān MVibhr_75a
uktaṃ nāvyatirekasya MVibhr_102c
ucchedakeṣu bahulaṃ MVibhr_19a
ucchede tena vā vinā MVibhr_22b
utpattyaiva ca vijñānaṃ MVibhr_111c
upālambhasya na padam MVibhr_10a
upāsyo 'vyatirekaś ca MVibhr_86a
ūrdhvatvena viśerate MVibhr_109d
ekadeśāpabādhena MVibhr_4a
ekasya ca viviktatvād MVibhr_55a
ekāntasattve kā bhrāntir MVibhr_47a
ekārthaniyataṃ bodhaṃ MVibhr_105c
evaṃ nirvacanīyā ca MVibhr_150a
evaṃ yatas tato naivaṃ MVibhr_111a
kayācit tu vyapekṣayā MVibhr_130b
karmabhedān smarann api MVibhr_144b
kalpanāyām api tv evaṃ MVibhr_15a
kalpanāyāś ca gauravāt MVibhr_73d
kalpanāyāś ca lāghavāt MVibhr_16d
kalpamāne ca bādhake MVibhr_4b
kalpyante subahūny api MVibhr_142b
kalpyāsattā niyogataḥ MVibhr_8b
kaṃ pakṣam apabadhatām MVibhr_120b
kāmaprakarṣamaraṇa- MVibhr_18c
kāmādyupaplave 'py evaṃ MVibhr_146a
kāmādyupaplute citte MVibhr_119a
kāryātireko jaṭhare MVibhr_118c
kāryādhikyam udāhṛtam MVibhr_146b
kiṃ tv ataddeśakālatvaṃ MVibhr_156a
kutaścana nimittataḥ MVibhr_104d
kusuma? na .... MVibhr_2b
kecid āhuḥ prakāribhyaḥ MVibhr_125c
ko vidyāt kasya kiṃ phalam MVibhr_144d
kvacid dṛṣṭā bhrāntibodhe MVibhr_107a
khapuṣpatulye kā khyātir MVibhr_14a
khapuṣpān na viśiṣyate MVibhr_12d
khayogadarśane te hi MVibhr_67a
khuradharmiṇi vīkṣitam MVibhr_136d
khyātasya nirupākhyatā MVibhr_135d
khyātir nihnūyate katham MVibhr_63d
khyātir yuktā mṛṣā ca sā MVibhr_131b
khyātiś cen nepsitātmanaḥ MVibhr_58b
khyāti sannihite 'śūnyaṃ MVibhr_148a
khyātau ca viparītāyāṃ MVibhr_87c
gandharvanagarādiṣu MVibhr_35b
gamyate bāhyavastunaḥ MVibhr_156b
gṛhyate vartamānavat MVibhr_12b
grahaṇaṃ vartamānavat MVibhr_138b
grāhyam ity atidurghaṭam MVibhr_39d
cakṣur nālambate 'kṣadhīḥ MVibhr_79d
cākṣuṣaḥ syād viparyayaḥ MVibhr_67d
citau vicitrākārāyāṃ MVibhr_34a
citrādirūpān dīpādīn MVibhr_74c
janayad vyabhicāry api MVibhr_105d
janmāntarānubhūtaṃ ca MVibhr_20c
janmāntarānubhūtaṃ ca MVibhr_143a
jñānabhedamatiḥ kutaḥ MVibhr_70d
jñānabhedāvivekajāḥ MVibhr_78b
jñānam eva tu saṃprati MVibhr_139b
jñānarūpasya tenaiva MVibhr_97a
jñānarūpeṇa vedyate MVibhr_87b
jñānasyāvyabhicārāc ca MVibhr_85c
jñānaṃ kiñcana bodhakaṃ MVibhr_52b
jñānāt svapnamatir mṛṣā MVibhr_53b
jñānād eva hi dṛṣṭatva- MVibhr_73c
tajjñānasya tathānyathā MVibhr_86b
tato 'nālambanaiva syāt MVibhr_41c
tatkarmaphalasaṃbandhaṃ MVibhr_143c
tat kāryaṃ ..... MVibhr_147b
tatkālam eva hi jñeyaṃ MVibhr_139a
tat tatsaṃnidhikāritam MVibhr_61b
tattvato 'navadhāraṇam MVibhr_110d
tattvabodhād apātatva- MVibhr_65c
tattvaṃ naikāntataḥ sthitam MVibhr_142d
tatprabodhas sakāranaḥ MVibhr_17b
tat pravṛtter akāraṇam MVibhr_64d
tatra keyam asamyaktā MVibhr_49c
tatra tāvan na vibhramaḥ MVibhr_48b
tatra dūrasthite sūkṣme MVibhr_51a
tatra śūnyaiva śūnyadhīḥ MVibhr_122b
tatrāpy avartamānaṃ ced MVibhr_12a
tatrābhāvānirūpaṇāt MVibhr_134d
tat satyaṃ bādhakajñānaṃ MVibhr_98c
tatsāmarthyāptasaṃvidā MVibhr_88d
tat siddhyati phalād ṛte MVibhr_71d
tat syāt saṃśayakāraṇam MVibhr_91d
tathā katham abhāvyo 'sya MVibhr_129c
tathākhyātiviniścayaḥ MVibhr_115b
tathā khyātis tu neṣyate MVibhr_50d
tathā khyātau na vibhramaḥ MVibhr_124d
tathā ca tatsvabhāvāyā MVibhr_42a
tathā ca rajatārthinaḥ MVibhr_81b
tathātvasyāvadhārakam MVibhr_111d
tathā bādhā vihanyate MVibhr_162b
tathā sati tad evāstu MVibhr_88a
tathā hy anādau saṃsāre MVibhr_144a
tathā hy avyatireko 'pi MVibhr_94c
tathā hy avyabhicārāṇāṃ MVibhr_104c
tathety adhyavasāyataḥ MVibhr_147d
tathaikatvādhiropaṇāt MVibhr_53d
tathaivety avasīyate MVibhr_97d
tad adhyārope no gauṇī MVibhr_147c
tadanyasmāt pṛthaktvena MVibhr_134a
tad api vyavahārāṅgaṃ MVibhr_14c
tadabhāve ca niścayaḥ MVibhr_45d
tadabhāve sphuṭagrahaḥ MVibhr_45b
tadākāreti kecana MVibhr_2d
tadbodha iti durghaṭam MVibhr_85d
tadbhāvāc ca pramāṇatvam MVibhr_108c
tad yuktaṃ bādhakajñānād MVibhr_163a
tadrūpāvyabhicārataḥ MVibhr_82b
tadvirodhaprasaṅgataḥ MVibhr_87d
tan nātyantaṃ na bhāsate MVibhr_81d
tamo bhāvo yathekṣyate MVibhr_48d
tayor atra vicāraṇā MVibhr_113b
tasmād asata evedaṃ MVibhr_16a
tasmād eṣāṃ vibhramāṇāṃ vivekaḥ MVibhr_164d
tasmād vibhrama evāyam MVibhr_27a
tasmān na bāhyavastutvaṃ MVibhr_156c
tasya ca jagrato 'bhāvān MVibhr_145c
tasya tallakṣaṇacyuteḥ MVibhr_41d
tasya prāmāṇyasambhavaḥ MVibhr_112b
tām avidyāṃ pracakṣate MVibhr_29d
tāvat saṃparihīyatām MVibhr_3b
tāvan mithyeti yujyate MVibhr_154d
tāṃ vyudasyaty apaṇḍitaḥ MVibhr_84d
timirādau kathaṃ svasthe MVibhr_72c
te ca santa iti sthitiḥ MVibhr_126b
tena nāveādikā yat tu MVibhr_82a
tena yāvad bādhanīyaṃ MVibhr_154c
tenāpahṛtagocaram MVibhr_99d
trapākaraṃ kathaṃ tan naḥ MVibhr_83a
tridhāpi vyabhicāreṇa MVibhr_102a
durnirūpaṃ prakāśanam MVibhr_29b
durlabhā cāñjanādivat MVibhr_77d
duṣṭatāntarvivartitā MVibhr_18b
duṣyati vyabhicāreṇa MVibhr_92a
dūṣitaṃ vyabhicāreṇa MVibhr_91c
dūṣite vyabhicāreṇa MVibhr_89c
dṛṣṭam anyatra rūpyate MVibhr_139d
dṛṣṭasmṛtāvivekāc ced MVibhr_65a
dṛṣṭaṃ tad yena rūpeṇa MVibhr_64c
dṛṣṭitā smaraṇātmani MVibhr_119b
dṛṣṭe pravṛttiḥ pūrvasmin MVibhr_66a
dṛṣṭeś cāvartamānasya MVibhr_13c
doṣakṣatasya manasas MVibhr_147a
doṣakṣatiḥ kāryaśakti- MVibhr_24a
doṣāṇāṃ nitarāṃ doṣa- MVibhr_118a
doṣair avikṛtaṃ svasthaṃ MVibhr_23a
doṣaiḥ kṣataṃ manaḥ kāryi MVibhr_22c
dvayaṃ vipratiṣedhavat MVibhr_120d
dvayānuguṇyād vṛddhānāṃ MVibhr_47c
dvayor abhāvāt svapne ca MVibhr_161c
dvayor ekasya vā khyātir MVibhr_49a
dvicandrādibhramās te hi MVibhr_78c
dvaividhyāt saṃśayodbhavaḥ MVibhr_109b
dhiyākāraḥ pratīyate MVibhr_163d
dhiyo 'satyāś cakāsati MVibhr_35d
dhīprāmāṇyam upāgamat MVibhr_83d
dhīr anyad avabhāsate MVibhr_41b
dhīḥ pratītivirodhataḥ MVibhr_58d
dhūmādīnām api na tad MVibhr_103c
dhetubhāve na yujyate MVibhr_44d
na kaścid anirūpaṇāt MVibhr_128b
na kaścid avabhāsate MVibhr_132d
na kāryavaj jāgarāyām MVibhr_23c
na kiñcid bhāsate ceti MVibhr_38a
na krame yaugapadye vā MVibhr_159c
na khyānaṃ vartamānavat MVibhr_13d
na gamyate 'ntarvartitvaṃ MVibhr_155c
na ca mānaphalād bhinnā MVibhr_71c
na ca sarvātmanārthasya MVibhr_52a
na ca sarvā niyogena MVibhr_76a
na cākṣavṛttitajjanma- MVibhr_78a
na cākhyātir viśiṣyate MVibhr_9d
na cāgrahaniṣedho 'yaṃ MVibhr_158c
na cāpi vyabhicārasya MVibhr_106c
na cāvadhāraṇād eva MVibhr_110c
na cāvadhārite yukto MVibhr_109a
na cet tathā nānyato 'pi MVibhr_112a
na jñeyaśūnyaṃ vijñānaṃ MVibhr_141a
na tatra yadi tadbuddhiḥ MVibhr_63a
na tatrāpi mano duṣṭam MVibhr_73a
na tathaiveti gamyate MVibhr_98b
na tasyāsaṃnidhānataḥ MVibhr_60b
na tu tucchaḥ pratīyate MVibhr_129b
na dṛśyādṛśyayor bhedaḥ MVibhr_58a
na dṛṣṭādṛṣṭayor bhedaḥ MVibhr_66c
na nirālambanā matiḥ MVibhr_79b
na niścite 'pi hi sthāṇāv MVibhr_109c
nanu ca vyabhicāritve MVibhr_96c
nanu no viparītārthā MVibhr_58c
nanv asann eva bhāsate MVibhr_15d
nanv asann eva bhāsate MVibhr_131d
nanv asti yad yathā vastu MVibhr_124c
na prakārāntaraṃ na sat MVibhr_130d
na pratītyānugamyate MVibhr_159b
na pratyakṣe na ca smṛte MVibhr_78d
na prapañcavyapahnavaḥ MVibhr_31d
na pramāṇavatī hi sā MVibhr_7d
na buddhyā bhāvaśūnyatvaṃ MVibhr_135a
na bhūtaṃ cetaso rūpaṃ MVibhr_36a
na bhramaś ca pratīyate MVibhr_51d
na bhrāntitve 'vakalpate MVibhr_3d
na yathāsti tathā khyātau MVibhr_125a
na yujyate yatra tatra MVibhr_30c
na yenāsti prakāreṇa MVibhr_129a
na vivekamatir yadi MVibhr_25d
na vai śaśaviṣāṇe 'pi MVibhr_135c
na sarvabādhanaṃ yuktam MVibhr_4c
na saṃvidanusāreṇa MVibhr_27c
na saṃvidānuguṇyaṃ syān MVibhr_25c
na sākṣān nāpi cārthataḥ MVibhr_99b
na sphuṭagrahaniścayaḥ MVibhr_116b
na smaryata iti sthitam MVibhr_20d
na smaryata iti sthitam MVibhr_143b
na smṛtitvaṃ na gamyate MVibhr_54d
na smṛtyā pravivicyate MVibhr_72b
na syāj jñāne pramāṇatā MVibhr_89d
na syād yasyāgrahe doṣa- MVibhr_75c
na hetor vyabhicāriṇaḥ MVibhr_116d
nātaḥpittapravedanam MVibhr_77b
nādṛṣṭe 'saṃprayukte vā MVibhr_67c
nādhyāropāsphuṭagrahau MVibhr_36b
nānātvaṃ yadi ceṣyate MVibhr_68b
nānirvācyatayā matiḥ MVibhr_155d
nāntar arhati dhāraṇam MVibhr_5b
nāntarvartitayā bhrāntir MVibhr_6a
nāntarvartibahirbhāso MVibhr_7a
nānyathā dhīr vastuniṣṭhā MVibhr_127a
nānyathā vyavatiṣṭhate MVibhr_154b
nābuddhena pramīyate MVibhr_85b
nāmarūpaprapañco 'yam MVibhr_31a
nārthatattvaviniścayaḥ MVibhr_42b
nāvidyā parihāsyate MVibhr_150b
nāviśeṣaḥ khapuṣpāc ca MVibhr_138c
nāsatkhyātivivarjanam MVibhr_15b
nāsat saṃvidvirodhataḥ MVibhr_38d
nāsiddhāvyatirekeṇa MVibhr_86c
nāstīti na pramāṇatvaṃ MVibhr_108a
nimittaṃ tasya yujyate MVibhr_27d
niyatabhrāntidarśanam MVibhr_75b
niyatā na pravṛttiḥ syān MVibhr_57c
niyamo syāt tato gate MVibhr_114d
niradhiṣṭhānavibhrame MVibhr_11b
nirupākhyād ātmayogād MVibhr_141c
nirupākhyo na vidyate MVibhr_134b
nirodhād yuktakāryasya MVibhr_117c
nīrūpeṇaiva bhāsanāt MVibhr_14b
nīle bhāve site bhavat MVibhr_106b
neṣṭā cet khyātir anyathā MVibhr_57d
naitad avyabhicāreṇa MVibhr_90a
naitad vipratiṣidhyete MVibhr_123c
naitan na hi pravarteta MVibhr_59c
naivānveti yato matiḥ MVibhr_26b
nodeti jāgrato buddhir MVibhr_100a
nodeti svapnadarśanam MVibhr_145d
no śūnyaṃ tad anātmakam MVibhr_148d
parapakṣeṣu kalpyāni MVibhr_19c
parasparaparāṇudām MVibhr_13b
parasparavirodhinām MVibhr_140b
parasmin nopayoginī MVibhr_66d
pariṇāmādyapekṣiṇi MVibhr_115d
parīkṣakāṇāṃ vibhrāntau MVibhr_1c
parai rūpābhyupagame MVibhr_122a
paścāt dharmiṇi dharmadhīḥ MVibhr_162d
paśyāmīndriyadoṣataḥ MVibhr_74b
pūrvau neto nimittatām MVibhr_93d
prakārā na cakāsati MVibhr_125d
prakārāntarasaṃsargo MVibhr_15c
prakārāntarasaṃsargo MVibhr_131c
praṇidhānādivarjitam MVibhr_22d
praṇidhānādisaṃskṛtam MVibhr_23b
pratīti pratijānate MVibhr_143d
pratyakṣād avivekāc ca MVibhr_55c
pratyakṣo 'nubhavaḥ sādhyo MVibhr_116c
pratyabhijñānavibhrāntau MVibhr_54c
pratyayo rajate smṛtiḥ MVibhr_59b
prapañcaḥ kiṃnibandhanaḥ MVibhr_32b
prapañcātmatayaiva hi MVibhr_34b
prabhāsatām asattā tu MVibhr_148c
pramāṇatvanimittatā MVibhr_102d
pramāṇatvāpramāṇatve MVibhr_112c
pramāṇam iṣyate cakṣur MVibhr_106a
pramāṇavanty adṛṣṭāni MVibhr_142a
prameyatvordhvatādīnāṃ MVibhr_107c
pravartate yat tatraiva MVibhr_61a
pravṛttiniyamaḥ kutaḥ MVibhr_60d
pravṛttibhedaḥ sādṛśyād MVibhr_62a
pravṛttiś śuktiśakale MVibhr_81a
prasaktapratiṣedhātmā MVibhr_157a
prasañjikā hi nākhyātir MVibhr_158a
prastutya ..... MVibhr_114a
prāktattvajñānasaṃskāras MVibhr_17a
prāpteḥ pūrvaṃ tu yujyate MVibhr_160d
prāpyate rūpato 'sya tat MVibhr_93b
prāmāṇyam ānapekṣyaṃ hi MVibhr_82c
prāmāṇyasya na naḥ kṣatiḥ MVibhr_100d
prāmāṇyaṃ nānumanyate MVibhr_105b
prāmāṇyaṃ nopahanyate MVibhr_102b
prāmāṇyaṃ yasya duṣyati MVibhr_90b
prāmāṇye tadabhāve cā- MVibhr_94a
prāyeṇādhyakṣavibhramaḥ MVibhr_46d
phalābhede phalonneya- MVibhr_70c
bādha eva ca naḥ sphuṭam MVibhr_157d
bādhakajñānasaṃmate MVibhr_96d
bādhakair na nirasyate MVibhr_155b
bādhadhīr upaghātikā MVibhr_107b
bādho 'khyātau na yujyate MVibhr_157b
bādhyajñānasya mithyātvaṃ MVibhr_154a
bāhyābhyantaravartinaḥ MVibhr_30b
budhyamāno vivekaṃ ca MVibhr_74a
bodha evāvadhārakaḥ MVibhr_107d
bodhakaṃ sattayaiva na MVibhr_92b
bodhasyānudaye kaścit MVibhr_105a
bodhād eva tadutpattāv MVibhr_104a
bodhād eva pramāṇatvam MVibhr_84a
bodhād evopavarṇitaḥ MVibhr_94d
bodhād rajatavedanāt MVibhr_65d
bhavaty apaṭudarśanam MVibhr_51b
bhaved atisubhāṣitam MVibhr_111b
bhātīti yadi manyate MVibhr_122d
bhāvāntaram abhāvo 'nyo MVibhr_128a
bhāvāntaram abhāvo hi MVibhr_130a
bhāvāntaram upāśritā MVibhr_133d
bhāve bhrāntir na yujyate MVibhr_8d
bhāvo 'bhivyaktim ṛcchati MVibhr_118b
bhāsane rūpavattvena MVibhr_38c
bhāsane rūpavattvena MVibhr_121a
bhāsane vibhramo mataḥ MVibhr_128d
bhinnayor atra saṃsargo MVibhr_132c
bhūyiṣṭhānīti dṛśyate MVibhr_19d
bhrāntijñeye ca bāhyatvaṃ MVibhr_155a
bhrāntitvānuguṇā hi sā MVibhr_5d
bhrāntitvānupapattitaḥ MVibhr_7b
bhrāntiḥ sādṛśyabandhanā MVibhr_76b
bhrāntau sahākṣair manaso MVibhr_18a
madhure tiktavibhramaḥ MVibhr_76d
manodoṣād yadi svārtho MVibhr_72a
mandasaṃskārasahakṛd MVibhr_22a
manvate nānyathā bhramaḥ MVibhr_126d
maraṇāntarite 'smṛteḥ MVibhr_20b
mātraṃ tasyeha śūnyatā MVibhr_124b
mātrād akṣe 'pi tad yataḥ MVibhr_40b
mātreṇa vyavatiṣṭhate MVibhr_40d
mā bhasi sphuṭam ātmanā MVibhr_33b
mithyā rajatadhīr nātra MVibhr_54a
mukhyarūpya pratītitaḥ MVibhr_119d
mūrcchāśokāmayādiṣu MVibhr_18d
mṛṣā ceti vipaścitaḥ MVibhr_135b
mṛṣā bodhān na bādhanāt MVibhr_156d
yatnenānupalabdheś ca MVibhr_45c
yatra tatra vihanyate MVibhr_98d
yatra na prathate kiñcit MVibhr_48a
yathā nākṣaṃ tathāpi tat MVibhr_90d
yathāvabhāsamānasya MVibhr_8a
yadi naitat prakalpate MVibhr_70b
yad upaity upayogitām MVibhr_91b
yady ālambanarūpāc ca MVibhr_41a
yuktaḥ pratyakṣavibhramaḥ MVibhr_55d
yujyate nānyathākhyātir MVibhr_11a
yena syād dhetvabhāvena MVibhr_103a
rajate sā pravṛttiś cen MVibhr_60a
rūpavattvena bhāsanam MVibhr_16b
rūpavattvena bhāsanāt MVibhr_14d
rūpo bhātīti yujyate MVibhr_32d
rūpyam etad iti sthitā MVibhr_26d
liṅgasyāvyabhicārād yat MVibhr_93a
loṣṭādiṣv avivekataḥ MVibhr_62d
varaṃ brahmavido viduḥ MVibhr_28b
varṇyate 'vyabhicārataḥ MVibhr_103d
vartamānatvabodhāt tu MVibhr_53c
vartamānatvam apy atra MVibhr_139c
vartamāne na niścayaḥ MVibhr_44b
vastuno 'tatprakārasya MVibhr_50c
vastuno 'nveṣaṇā tasyāṃ MVibhr_30a
vastvālambād vinā na sā MVibhr_127b
vahnau dṛṣṭaś ca bhasmake MVibhr_118d
vācoyuktir iyaṃ bhavet MVibhr_163b
vāhīke gomatir yathā MVibhr_25b
vijñānastham apāṭavam MVibhr_49d
vijñānāc cārthasaṃvittis MVibhr_92c
vidann avyabhicāreṇa MVibhr_84c
viparītasya sādhanāt MVibhr_117d
viparītārthatā mateḥ MVibhr_66b
viparyayaphalābhāvo MVibhr_117a
vibhramaṃ samyagagraham MVibhr_37d
vibhrameṣu vivartatvam MVibhr_36c
vibhramo vītasaṃśayaḥ MVibhr_11d
viruddham iva dṛśyate MVibhr_38b
virodhāt saṃvido 'paraḥ MVibhr_37b
vivādāt sā vivicyate MVibhr_1d
viviktās te tathā bhānti MVibhr_126a
vivinakti smṛtir na cet MVibhr_69b
vivekadhīr niṣedho 'yaṃ MVibhr_159a
vivekamatir īdṛśī MVibhr_159d
'vivekaḥ kiṃnibandhanaḥ MVibhr_68d
vivekāgrahaṇaṃ yadi MVibhr_62b
vivekāgrahaṇaṃ yasmād MVibhr_44c
vivekāgrahaṇāt tathā MVibhr_61d
vivekānavadhāraṇāt MVibhr_54b
viveko gamyate kayoḥ MVibhr_161d
vivecitas tayos svārtho MVibhr_68c
viṣayasyāvabodhakam MVibhr_88b
viṣāṇaṃ tatra gamyate MVibhr_136b
vihanyeta pramāṇatā MVibhr_97b
vedyavastuni tatkṣateḥ MVibhr_30d
vaiśvarūpyaṃ vṛthākṛtam MVibhr_33d
vyatirekaviparyayau MVibhr_94b
'vyatirekaviparyayau MVibhr_112d
vyatireko bādhabodhād MVibhr_95a
vyabhicārajñānamātrāt MVibhr_100c
vyabhicāramater eva MVibhr_98a
vyabhicārāt parīkṣaṇam MVibhr_113d
vyabhicārād asau liṅgaṃ MVibhr_90c
vyabhicārāpratītyā ced MVibhr_89a
vyabhicāriṇi nāśvāsaḥ MVibhr_101a
vyabhicāre viparyayaḥ MVibhr_103b
vyavahārasya yogyatā MVibhr_80b
vyāpāra iti niścayaḥ MVibhr_75d
śaśasaṃsargirūpaṃ hi MVibhr_136a
śuktikāśakale tadā MVibhr_59d
śuktikāśakale 'pi na MVibhr_63b
śuktikāśakale samā MVibhr_64b
śūnyakhyāter na mucyate MVibhr_125b
śūnyakhyātau śūnyam eveti kecit MVibhr_164b
śūnyatābhāvarūpate MVibhr_123d
śūnyam ity abhibhāṣyate MVibhr_121d
śūnyaṃ tad api cen matam MVibhr_123b
śūnyaṃ prakāśate ceti MVibhr_120c
śūnyaivocyeta śūnyatā MVibhr_121b
śvete pītabhramo dṛṣṭo MVibhr_76c
sa ity eva hi darśitam MVibhr_80d
sa cābhāve 'sya tan mṛṣā MVibhr_133b
sattayaivendriyādivat MVibhr_92d
sattve na mithyā śūnyatve MVibhr_29a
satyaṃ na tu viviktayoḥ MVibhr_160b
satyaṃ yathāsti na tathā MVibhr_128c
sadasatbhyām anirvācyāṃ MVibhr_29c
sadṛśādṛṣṭacintādyāḥ MVibhr_46a
sad bhāvāntaraghaṭṭitam MVibhr_148b
sa parāmṛśyate .. MVibhr_86d
samādhir iha varṇitaḥ MVibhr_127d
samāropopayoginī MVibhr_67b
samyakkhyātau tathā bhavet MVibhr_10d
sarvajñānaprasaṅgataḥ MVibhr_158d
sarvarūpaviveko hi MVibhr_121c
sarvavijñānamithyātvam MVibhr_52c
sarvasaṃskāravicchedi- MVibhr_20a
sa hi bhāti tathā ca saḥ MVibhr_129d
saṃbandhajñānasāpekṣaṃ MVibhr_91a
saṃmatā khyātir anyathā MVibhr_47d
saṃvedyaṃ nanyarupatvam MVibhr_132a
saṃvedyākārasaṃtyāgo MVibhr_3c
saṃskāracchedahetūnāṃ MVibhr_142c
saṃskārasyānuvartanam MVibhr_19b
sākṣāt prāmāṇyaghātitā MVibhr_106d
sādhayaty anyathā khyātiṃ MVibhr_157c
sānyarūpaṃ prakāśayet MVibhr_150d
sāpekṣāyā api grāhya- MVibhr_42c
sāmānādhikaraṇyena MVibhr_26c
sāmānādhikaraṇyenā- MVibhr_119c
sāmānyadṛṣṭau cānyasya MVibhr_69c
sāmānyamātrakhyātir vā MVibhr_51c
siddhapratyayasāmarthya- MVibhr_93c
siddhe 'pi siddhasāmarthyam MVibhr_96a
suṣuptāv iva bhūcchāyā MVibhr_48c
so 'siddho dūṣakaḥ katham MVibhr_95d
smarāmīti ca pramoṣāt MVibhr_46c
smarāmīti ca vijñānaṃ MVibhr_71a
smarāmīti pramoṣas sa- MVibhr_17c
smarāmīti vivekān na MVibhr_70a
smṛtatvenāvivikte cet MVibhr_162a
smṛtigocaravibhramaḥ MVibhr_56b
smṛtitvāśaṅkayā nātra MVibhr_44a
smṛtipramāṇaphalayor MVibhr_68a
smṛtibījasya bodhakaḥ MVibhr_145b
smṛtibījasya bodhakāḥ MVibhr_46b
smṛter anyad udāhṛtam MVibhr_71b
smṛtau syād vā sadā bhramaḥ MVibhr_69d
syāt sarvaivaṃvidhā bādhā MVibhr_162c
syāt suṣupte 'pi vibhramaḥ MVibhr_9b
syāt smṛtād avivekāc ca MVibhr_56a
syād anyathā trapākaram MVibhr_82d
svakāle tasya vastutā MVibhr_138d
svataḥprāmāṇyavādinām MVibhr_83b
svapne 'py avartamānasya MVibhr_138a
svapne hi niradhiṣṭhāno MVibhr_11c
svayaṃ kalpayati hy ayam MVibhr_146d
svayaṃ tu vārttikakṛtā MVibhr_127c
svātmahāniprasaṅgataḥ MVibhr_141b
svāntasyopaplavaḥ svapne MVibhr_145a
svānte keśādivibhramaḥ MVibhr_72d
hānirūpā ca vidyate MVibhr_24b
hīnā sā ced avedikā MVibhr_42d
hetur indriyayoginaḥ MVibhr_17d
hetūpaghāte khalu tat MVibhr_45a
hetau phalaṃ na niyataṃ MVibhr_115c
hetvabhāvāc ca nāsty asau MVibhr_108b
hetvabhāvāt tu yujyate MVibhr_117b
hetvabhāve phalābhāva- MVibhr_114c