Mandanamisra: Vibhramaviveka Based on the edition by L. Schmithausen: Maanamira's Vibhramaviveka : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der sterreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Verffentlichungen der Kommission fr Sprachen und Kulturen Sd- und Ostasiens, 2) Input by Takahiro KATO Tokyo, May 2012 tkhrkt@l.u-tokyo.ac.jp The Text is not proof-read! TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // Maanamira: Vibhramaviveka tmakhytir asatkhytir $ akhyti khytir anyath & parkak vibhrntau % vivdt s vivicyate // MVibhr_1 // asac cakasti na vyoma- $ kusuma? na ............. & artha prakate 'to dhs % tadkreti kecana // MVibhr_2 // asabhavi ca yvac ca $ tvat saparihyatm & savedykrasatygo % na bhrntitve 'vakalpate // MVibhr_3 // ekadepabdhena $ kalpamne ca bdhake & na sarvabdhana yuktam % iti nyyavida sthit // MVibhr_4 // anyo bahir bhsamno $ nntar arhati dhraam & asattaiva vara tasya % bhrntitvnugu hi s // MVibhr_5 // nntarvartitay bhrntir $ asattvena tu seyate & akalpayitvntas tasmd % asatt khalv ackpat // MVibhr_6 // nntarvartibahirbhso $ bhrntitvnupapattita & asattvenaiva tatkptau % na pramavat hi s // MVibhr_7 // yathvabhsamnasya $ kalpysatt niyogata & antarbhve 'pi ca bahir- % bhve bhrntir na yujyate // MVibhr_8 // akhyter avieea $ syt suupte 'pi vibhrama & akhyti khalu tatrpi % na ckhytir viiyate // MVibhr_9 // uplambhasya na padam $ asato 'tra prakanam & ata eva yato bhrnti % samyakkhytau tath bhavet // MVibhr_10 // yujyate nnyathkhytir $ niradhihnavibhrame & svapne hi niradhihno % vibhramo vtasaaya // MVibhr_11 // tatrpy avartamna ced $ ghyate vartamnavat & avartamnasysatt % khapupn na viiyate // MVibhr_12 // atyantnanubhtn $ parasparaparudm & de cvartamnasya % na khyna vartamnavat // MVibhr_13 // khapupatulye k khytir $ nrpeaiva bhsant & tad api vyavahrga % rpavattvena bhsant // MVibhr_14 // kalpanym api tv eva $ nsatkhytivivarjanam & prakrntarasasargo % nanv asann eva bhsate // MVibhr_15 // tasmd asata eveda $ rpavattvena bhsanam & avayakalpanyatvt % kalpany ca lghavt // MVibhr_16 // prktattvajnasaskras $ tatprabodhas sakrana & smarmti pramoas sa- % hetur indriyayogina // MVibhr_17 // bhrntau sahkair manaso $ duatntarvivartit & kmaprakaramaraa- % mrcchokmaydiu // MVibhr_18 // ucchedakeu bahula $ saskrasynuvartanam & parapakeu kalpyni % bhyihnti dyate // MVibhr_19 // sarvasaskravicchedi- $ marantarite 'smte & janmntarnubhta ca % na smaryata iti sthitam // MVibhr_20 // ........ ........ / prk[ ....... ........ ] // MVibhr_21 // mandasaskrasahakd $ ucchede tena v vin & doai kata mana kryi % praidhndivarjitam // MVibhr_22 // doair avikta svastha $ praidhndisasktam & na kryavaj jgarym % aho nayavid para // MVibhr_23 // doakati kryaakti- $ hnirp ca vidyate & atireka ca kryasyety % aho nyyavivekit // MVibhr_24 // adhyrope bhaved gau $ vhke gomatir yath & na savidnuguya syn % na vivekamatir yadi // MVibhr_25 // akhytir api savitti $ naivnveti yato mati & smndhikarayena % rpyam etad iti sthit // MVibhr_26 // tasmd vibhrama evyam $ iti yukto vinicaya & na savidanusrea % nimitta tasya yujyate // MVibhr_27 // ato 'nirvacanyatva $ vara brahmavido vidu & avidyy avidytvam % anyath parihyate // MVibhr_28 // sattve na mithy nyatve $ durnirpa prakanam & sadasatbhym anirvcy % tm avidy pracakate // MVibhr_29 // vastuno 'nvea tasy $ bhybhyantaravartina & na yujyate yatra tatra % vedyavastuni tatkate // MVibhr_30 // nmarpaprapaco 'yam $ avidyaiva ca varyate & anyasya tv anyath khytau % na prapacavyapahnava // MVibhr_31 // akhytau nyam eva syt $ prapaca kinibandhana & aprapaca saprapaca- % rpo bhtti yujyate // MVibhr_32 // asphugrahae kmam $ m bhasi sphuam tman & avidyamne tv adhyasye % vaivarpya vthktam // MVibhr_33 // citau vicitrkry $ prapactmatayaiva hi & anirmokas tath ca syd % athavnityatpatet // MVibhr_34 // anekkravibhrntau $ gandharvanagardiu & kr vyaktam ekasy % dhiyo 'saty caksati // MVibhr_35 // na bhta cetaso rpa $ ndhyropsphuagrahau & vibhrameu vivartatvam % ato brahmavid matam // MVibhr_36 // asato bhsanyogd $ virodht savido 'para & avocan nipuamanyo % vibhrama samyagagraham // MVibhr_37 // na kicid bhsate ceti $ viruddham iva dyate & bhsane rpavattvena % nsat savidvirodhata // MVibhr_38 // anyasypy anyath khytir $ ata eva na yujyate & anyat prakate cnyad % grhyam ity atidurghaam // MVibhr_39 // lambana na hetutva- $ mtrd ake 'pi tad yata & lambana na hetutva- % mtrea vyavatihate // MVibhr_40 // yady lambanarpc ca $ dhr anyad avabhsate & tato 'nlambanaiva syt % tasya tallakaacyute // MVibhr_41 // tath ca tatsvabhvy $ nrthatattvavinicaya & speky api grhya- % hn s ced avedik // MVibhr_42 // ........ ........ // MVibhr_43 // smtitvakay ntra $ vartamne na nicaya & vivekgrahaa yasmd % dhetubhve na yujyate // MVibhr_44 // hetpaghte khalu tat $ tadabhve sphuagraha & yatnennupalabdhe ca % tadabhve ca nicaya // MVibhr_45 // saddacintdy $ smtibjasya bodhak & smarmti ca pramot % pryedhyakavibhrama // MVibhr_46 // iti prva paka // ekntasattve k bhrntir $ asattve ki prakatm & dvaynuguyd vddhn % samat khytir anyath // MVibhr_47 // yatra na prathate kicit $ tatra tvan na vibhrama & suuptv iva bhcchy % tamo bhvo yathekyate // MVibhr_48 // dvayor ekasya v khytir $ asamyag vibhramo mata & tatra keyam asamyakt % vijnastham apavam // MVibhr_49 // atha sarvaprakrm $ agraha kasyacid graha & vastuno 'tatprakrasya % tath khytis tu neyate // MVibhr_50 // tatra drasthite skme $ bhavaty apaudaranam & smnyamtrakhytir v % na bhrama ca pratyate // MVibhr_51 // na ca sarvtmanrthasya $ jna kicana bodhaka & sarvavijnamithytvam % panna punar anyath // MVibhr_52 // ato nvartamnatv- $ jnt svapnamatir m & vartamnatvabodht tu % tathaikatvdhiropat // MVibhr_53 // mithy rajatadhr ntra $ viveknavadhrat & pratyabhijnavibhrntau % na smtitva na gamyate // MVibhr_54 // ekasya ca viviktatvd $ itarasya viviktat & pratyakd avivekc ca % yukta pratyakavibhrama // MVibhr_55 // syt smtd avivekc ca $ smtigocaravibhrama & ........ % ........ // MVibhr_56 // ........ $ ........ & niyat na pravtti syn % ne cet khytir anyath // MVibhr_57 // na dydyayor bheda $ khyti cen nepsittmana & nanu no vipartrth % dh prattivirodhata // MVibhr_58 // anvsc ca rajata- $ pratyayo rajate smti & naitan na hi pravarteta % uktikakale tad // MVibhr_59 // rajate s pravtti cen $ na tasysanidhnata & asanidhnbodhc cet % pravttiniyama kuta // MVibhr_60 // pravartate yat tatraiva $ tat tatsanidhikritam & anyatra bhedagrahad % vivekgrahat tath // MVibhr_61 // pravttibheda sdyd $ vivekgrahaa yadi & adeu pravarteta % lodiv avivekata // MVibhr_62 // na tatra yadi tadbuddhi $ uktikakale 'pi na & athsti vipartrth % khytir nihnyate katham // MVibhr_63 // adatvd apravtti $ uktikakale sam & da tad yena rpea % tat pravtter akraam // MVibhr_64 // dasmtvivekc ced $ idam atra parkyatm & tattvabodhd aptatva- % bodhd rajatavedant // MVibhr_65 // de pravtti prvasmin $ vipartrthat mate & na ddayor bheda % parasmin nopayogin // MVibhr_66 // khayogadarane te hi $ samropopayogin & nde 'saprayukte v % ckua syd viparyaya // MVibhr_67 // smtipramaphalayor $ nntva yadi ceyate & vivecitas tayos svrtho % 'viveka kinibandhana // MVibhr_68 // anyasmt s svaviaya $ vivinakti smtir na cet & smnyadau cnyasya % smtau syd v sad bhrama // MVibhr_69 // smarmti vivekn na $ yadi naitat prakalpate & phalbhede phalonneya- % jnabhedamati kuta // MVibhr_70 // smarmti ca vijna $ smter anyad udhtam & na ca mnaphald bhinn % tat siddhyati phald te // MVibhr_71 // manodod yadi svrtho $ na smty pravivicyate & timirdau katha svasthe % svnte kedivibhrama // MVibhr_72 // na tatrpi mano duam $ arthntaravivecant & jnd eva hi datva- % kalpany ca gauravt // MVibhr_73 // budhyamno viveka ca $ paymndriyadoata & citrdirpn dpdn % iti loka prabhëate // MVibhr_74 // indriy doabhedn $ niyatabhrntidaranam & na syd yasygrahe doa- % vypra iti nicaya // MVibhr_75 // na ca sarv niyogena $ bhrnti sdyabandhan & vete ptabhramo do % madhure tiktavibhrama // MVibhr_76 // avyptau ca tatprpter $ ntapittapravedanam & atysannasya savittir % durlabh cäjandivat // MVibhr_77 // na ckavttitajjanma- $ jnabhedvivekaj & dvicandrdibhrams te hi % na pratyake na ca smte // MVibhr_78 // anyathlambanatve ca $ na nirlamban mati & anyenpi hi rpea % cakur nlambate 'kadh // MVibhr_79 // lambanrthas tadyukta- $ vyavahrasya yogyat & anyasypi hi naivnyas % sa ity eva hi daritam // MVibhr_80 // pravtti uktiakale $ tath ca rajatrthina & bhsate kathacic ca % tan ntyanta na bhsate // MVibhr_81 // tena nvedik yat tu $ tadrpvyabhicrata & prmyam napekya hi % syd anyath trapkaram // MVibhr_82 // trapkara katha tan na $ svataprmyavdinm & apy anyo 'vyabhicrea % dhprmyam upgamat // MVibhr_83 // bodhd eva pramatvam $ iti mmsakasthitim & vidann avyabhicrea % t vyudasyaty apaita // MVibhr_84 // arthenvyabhicra cen $ nbuddhena pramyate & jnasyvyabhicrc ca % tadbodha iti durghaam // MVibhr_85 // upsyo 'vyatireka ca $ tajjnasya tathnyath & nsiddhvyatirekea % sa parmyate .......... // MVibhr_86 // api cvyatireko 'pi $ jnarpea vedyate & khytau ca viparty % tadvirodhaprasagata // MVibhr_87 // tath sati tad evstu $ viayasyvabodhakam & artho nvyatirekea % tatsmarthyptasavid // MVibhr_88 // vyabhicrpratty ced $ aprmyanirkti & dƫite vyabhicrea % na syj jne pramat // MVibhr_89 // naitad avyabhicrea $ prmya yasya duyati & vyabhicrd asau liga % yath nka tathpi tat // MVibhr_90 // sabandhajnaspeka $ yad upaity upayogitm & dƫita vyabhicrea % tat syt saayakraam // MVibhr_91 // duyati vyabhicrea $ bodhaka sattayaiva na & vijnc crthasavittis % sattayaivendriydivat // MVibhr_92 // ligasyvyabhicrd yat $ prpyate rpato 'sya tat & siddhapratyayasmarthya- % prvau neto nimittatm // MVibhr_93 // prmye tadabhve c- $ vyatirekaviparyayau & tath hy avyatireko 'pi % bodhd evopavarita // MVibhr_94 // vyatireko bdhabodhd $ iti tacchrutiyuktat & asiddhe jnasmarthye % so 'siddho dƫaka katham // MVibhr_95 // siddhe 'pi siddhasmarthyam $ asmarthya katha nayet & nanu ca vyabhicritve % bdhakajnasamate // MVibhr_96 // jnarpasya tenaiva $ vihanyeta pramat & artho yath jnarpt % tathaivety avasyate // MVibhr_97 // vyabhicramater eva $ na tathaiveti gamyate & tat satya bdhakajna % yatra tatra vihanyate // MVibhr_98 // anyatra tu vighta syn $ na skn npi crthata & anumna bhavet tac ca % tenpahtagocaram // MVibhr_99 // nodeti jgrato buddhir $ iti bhëye nidaritam & vyabhicrajnamtrt % prmyasya na na kati // MVibhr_100 // vyabhicrii nvsa $ ........ & ........ % ........ // MVibhr_101 // tridhpi vyabhicrea $ prmya nopahanyate & ukta nvyatirekasya % pramatvanimittat // MVibhr_102 // yena syd dhetvabhvena $ vyabhicre viparyaya & dhmdnm api na tad % varyate 'vyabhicrata // MVibhr_103 // bodhd eva tadutpattv $ agabhvo 'sya sammata & tath hy avyabhicr % kutacana nimittata // MVibhr_104 // bodhasynudaye kacit $ prmya nnumanyate & ekrthaniyata bodha % janayad vyabhicry api // MVibhr_105 // pramam iyate cakur $ nle bhve site bhavat & na cpi vyabhicrasya % skt prmyaghtit // MVibhr_106 // kvacid d bhrntibodhe $ bdhadhr upaghtik & prameyatvordhvatdn % bodha evvadhraka // MVibhr_107 // nstti na pramatva $ hetvabhvc ca nsty asau & tadbhvc ca pramatvam % ak vyabhicrim // MVibhr_108 // na cvadhrite yukto $ dvaividhyt saayodbhava & na nicite 'pi hi sthv % rdhvatvena vierate // MVibhr_109 // ........ $ ........ & na cvadhrad eva % tattvato 'navadhraam // MVibhr_110 // eva yatas tato naiva $ bhaved atisubhëitam & utpattyaiva ca vijna % tathtvasyvadhrakam // MVibhr_111 // na cet tath nnyato 'pi $ tasya prmyasambhava & pramatvpramatve % 'vyatirekaviparyayau // MVibhr_112 // anage iti moghaiva $ tayor atra vicra & ato 'vadhrabhsa- % vyabhicrt parkaam // MVibhr_113 // prastutya ..... $ ........ & hetvabhve phalbhva- % niyamo syt tato gate // MVibhr_114 // abhve hetudo $ tathkhytivinicaya & hetau phala na niyata % parimdyapekii // MVibhr_115 // adue 'pi tato hetau $ na sphuagrahanicaya & pratyako 'nubhava sdhyo % na hetor vyabhicria // MVibhr_116 // viparyayaphalbhvo $ hetvabhvt tu yujyate & nirodhd yuktakryasya % vipartasya sdhant // MVibhr_117 // do nitar doa- $ bhvo 'bhivyaktim cchati & krytireko jahare % vahnau da ca bhasmake // MVibhr_118 // kmdyupaplute citte $ dit smaratmani & smndhikarayen- % mukhyarpya prattita // MVibhr_119 // abhinnaik ca s savit $ ka pakam apabadhatm & nya prakate ceti % dvaya vipratiedhavat // MVibhr_120 // bhsane rpavattvena $ nyaivocyeta nyat & sarvarpaviveko hi % nyam ity abhibhëyate // MVibhr_121 // parai rpbhyupagame $ tatra nyaiva nyadh & abhvo bhvarpea % bhtti yadi manyate // MVibhr_122 // anyath khytir eve $ nya tad api cen matam & naitad vipratiidhyete % nyatbhvarpate // MVibhr_123 // ato 'taddeaklatva- $ mtra tasyeha nyat & nanv asti yad yath vastu % tath khytau na vibhrama // MVibhr_124 // na yathsti tath khytau $ nyakhyter na mucyate & kecid hu prakribhya % prakr na caksati // MVibhr_125 // vivikts te tath bhnti $ te ca santa iti sthiti & anye tanmtranyatva % manvate nnyath bhrama // MVibhr_126 // nnyath dhr vastunih $ vastvlambd vin na s & svaya tu vrttikakt % samdhir iha varita // MVibhr_127 // bhvntaram abhvo 'nyo $ na kacid anirpat & satya yathsti na tath % bhsane vibhramo mata // MVibhr_128 // na yensti prakrea $ na tu tuccha pratyate & tath katham abhvyo 'sya % sa hi bhti tath ca sa // MVibhr_129 // bhvntaram abhvo hi $ kaycit tu vyapekay & anyathkhytipake ca % na prakrntara na sat // MVibhr_130 // anyasya ca na tasyeti $ khytir yukt m ca s & prakrntarasasargo % nanv asann eva bhsate // MVibhr_131 // savedya nanyarupatvam $ anyasya .............. & bhinnayor atra sasargo % na kacid avabhsate // MVibhr_132 // anytmanparakhyti $ sa cbhve 'sya tan m & abhvagrhi buddhir % bhvntaram uprit // MVibhr_133 // tadanyasmt pthaktvena $ nirupkhyo na vidyate & ato bhvntara muktv % tatrbhvnirpat // MVibhr_134 // na buddhy bhvanyatva $ m ceti vipacita & na vai aavie 'pi % khytasya nirupkhyat // MVibhr_135 // aasasargirpa hi $ via tatra gamyate & avastu tac ca no yena % khuradharmii vkitam // MVibhr_136 // asasasya so 'bhva $ iti khytir m ca s & agulyagre hastiytham % ity e pratibh tath // MVibhr_137 // svapne 'py avartamnasya $ grahaa vartamnavat & nviea khapupc ca % svakle tasya vastut // MVibhr_138 // tatklam eva hi jeya $ jnam eva tu saprati & vartamnatvam apy atra % dam anyatra rpyate // MVibhr_139 // anyasypy anyath di $ parasparavirodhinm & atyantnanubhtatvam % asti tatkrita yata // MVibhr_140 // na jeyanya vijna $ svtmahniprasagata & nirupkhyd tmayogd % asvtantryc ca cetasa // MVibhr_141 // pramavanty adni $ kalpyante subahny api & saskracchedahetn % tattva naikntata sthitam // MVibhr_142 // janmntarnubhta ca $ na smaryata iti sthitam & tatkarmaphalasabandha % pratti pratijnate // MVibhr_143 // tath hy andau sasre $ karmabhedn smarann api & anantaktakarmatvt % ko vidyt kasya ki phalam // MVibhr_144 // svntasyopaplava svapne $ smtibjasya bodhaka & tasya ca jagrato 'bhvn % nodeti svapnadaranam // MVibhr_145 // kmdyupaplave 'py eva $ krydhikyam udhtam & agrhyam eva ghti % svaya kalpayati hy ayam // MVibhr_146 // doakatasya manasas $ tat krya ................. & tad adhyrope no gau % tathety adhyavasyata // MVibhr_147 // khyti sannihite 'nya $ sad bhvntaraghaitam & prabhsatm asatt tu % no nya tad antmakam // MVibhr_148 // ........ ........ // MVibhr_149 // eva nirvacany ca $ nvidy parihsyate & avidytva yato 'nyasya % snyarpa prakayet // MVibhr_150 // ........ ........ // MVibhr_151 // ........ ........ // MVibhr_152 // ........ ........ // MVibhr_153 // bdhyajnasya mithytva $ nnyath vyavatihate & tena yvad bdhanya % tvan mithyeti yujyate // MVibhr_154 // bhrntijeye ca bhyatva $ bdhakair na nirasyate & na gamyate 'ntarvartitva % nnirvcyatay mati // MVibhr_155 // ki tv ataddeaklatva $ gamyate bhyavastuna & tasmn na bhyavastutva % m bodhn na bdhant // MVibhr_156 // prasaktapratiedhtm $ bdho 'khytau na yujyate & sdhayaty anyath khyti % bdha eva ca na sphuam // MVibhr_157 // prasajik hi nkhytir $ asmatpake tu yujyate & na cgrahaniedho 'ya % sarvajnaprasagata // MVibhr_158 // vivekadhr niedho 'ya $ na prattynugamyate & na krame yaugapadye v % vivekamatir d // MVibhr_159 // avivekagrahe syc cet $ satya na tu viviktayo & agrahe prptyabhvena % prpte prva tu yujyate // MVibhr_160 // ........ $ ........ & dvayor abhvt svapne ca % viveko gamyate kayo // MVibhr_161 // smtatvenvivikte cet $ tath bdh vihanyate & syt sarvaivavidh bdh % pact dharmii dharmadh // MVibhr_162 // tad yukta bdhakajnd $ vcoyuktir iya bhavet & arthe 'nyathpi saty ea % dhiykra pratyate // MVibhr_163 // tmakhytau sarvam evntar hu $ nyakhytau nyam eveti kecit & akhytau no tattvamithyvibhgas % tasmd e vibhram viveka // MVibhr_164 //