Mandanamisra: Vibhramaviveka Based on the edition by L. Schmithausen: Maanamira's Vibhramaviveka : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der sterreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Verffentlichungen der Kommission fr Sprachen und Kulturen Sd- und Ostasiens, 2) Input by Takahiro KATO Tokyo, May 2012 tkhrkt@l.u-tokyo.ac.jp The Text is not proof-read! TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // Maanamira: Vibhramaviveka tmakhytir asatkhytir $ akhyti khytir anyath & parkak vibhrntau % vivdt s vivicyate // MVibhr_1 // asac cakasti na vyoma- $ kusuma? na ............. & artha prakate 'to dhs % tadkreti kecana // MVibhr_2 // asabhavi ca yvac ca $ tvat saparihyatm & savedykrasatygo % na bhrntitve 'vakalpate // MVibhr_3 // ekadepabdhena $ kalpamne ca bdhake & na sarvabdhana yuktam % iti nyyavida sthit // MVibhr_4 // anyo bahir bhsamno $ nntar arhati dhraam & asattaiva vara tasya % bhrntitvnugu hi s // MVibhr_5 // nntarvartitay bhrntir $ asattvena tu seyate & akalpayitvntas tasmd % asatt khalv ackpat // MVibhr_6 // nntarvartibahirbhso $ bhrntitvnupapattita & asattvenaiva tatkptau % na pramavat hi s // MVibhr_7 // yathvabhsamnasya $ kalpysatt niyogata & antarbhve 'pi ca bahir- % bhve bhrntir na yujyate // MVibhr_8 // akhyter avieea $ syt suupte 'pi vibhrama & akhyti khalu tatrpi % na ckhytir viiyate // MVibhr_9 // uplambhasya na padam $ asato 'tra prakanam & ata eva yato bhrnti % samyakkhytau tath bhavet // MVibhr_10 // yujyate nnyathkhytir $ niradhihnavibhrame & svapne hi niradhihno % vibhramo vtasaaya // MVibhr_11 // tatrpy avartamna ced $ ghyate vartamnavat & avartamnasysatt % khapupn na viiyate // MVibhr_12 // atyantnanubhtn $ parasparaparudm & de cvartamnasya % na khyna vartamnavat // MVibhr_13 // khapupatulye k khytir $ nrpeaiva bhsant & tad api vyavahrga % rpavattvena bhsant // MVibhr_14 // kalpanym api tv eva $ nsatkhytivivarjanam & prakrntarasasargo % nanv asann eva bhsate // MVibhr_15 // tasmd asata eveda $ rpavattvena bhsanam & avayakalpanyatvt % kalpany ca lghavt // MVibhr_16 // prktattvajnasaskras $ tatprabodhas sakrana & smarmti pramoas sa- % hetur indriyayogina // MVibhr_17 // bhrntau sahkair manaso $ duatntarvivartit & kmaprakaramaraa- % mrcchokmaydiu // MVibhr_18 // ucchedakeu bahula $ saskrasynuvartanam & parapakeu kalpyni % bhyihnti dyate // MVibhr_19 // sarvasaskravicchedi- $ marantarite 'smte & janmntarnubhta ca % na smaryata iti sthitam // MVibhr_20 // ........ ........ / prk[ ....... ........ ] // MVibhr_21 // mandasaskrasahakd $ ucchede tena v vin & doai kata mana kryi % praidhndivarjitam // MVibhr_22 // doair avikta svastha $ praidhndisasktam & na kryavaj jgarym % aho nayavid para // MVibhr_23 // doakati kryaakti- $ hnirp ca vidyate & atireka ca kryasyety % aho nyyavivekit // MVibhr_24 // adhyrope bhaved gau $ vhke gomatir yath & na savidnuguya syn % na vivekamatir yadi // MVibhr_25 // akhytir api savitti $ naivnveti yato mati & smndhikarayena % rpyam etad iti sthit // MVibhr_26 // tasmd vibhrama evyam $ iti yukto vinicaya & na savidanusrea % nimitta tasya yujyate // MVibhr_27 // ato 'nirvacanyatva $ vara brahmavido vidu & avidyy avidytvam % anyath parihyate // MVibhr_28 // sattve na mithy nyatve $ durnirpa prakanam & sadasatbhym anirvcy % tm avidy pracakate // MVibhr_29 // vastuno 'nvea tasy $ bhybhyantaravartina & na yujyate yatra tatra % vedyavastuni tatkate // MVibhr_30 // nmarpaprapaco 'yam $ avidyaiva ca varyate & anyasya tv anyath khytau % na prapacavyapahnava // MVibhr_31 // akhytau nyam eva syt $ prapaca kinibandhana & aprapaca saprapaca- % rpo bhtti yujyate // MVibhr_32 // asphugrahae kmam $ m bhasi sphuam tman & avidyamne tv adhyasye % vaivarpya vthktam // MVibhr_33 // citau vicitrkry $ prapactmatayaiva hi & anirmokas tath ca syd % athavnityatpatet // MVibhr_34 // anekkravibhrntau $ gandharvanagardiu & kr vyaktam ekasy % dhiyo 'saty caksati // MVibhr_35 // na bhta cetaso rpa $ ndhyropsphuagrahau & vibhrameu vivartatvam % ato brahmavid matam // MVibhr_36 // asato bhsanyogd $ virodht savido 'para & avocan nipuamanyo % vibhrama samyagagraham // MVibhr_37 // na kicid bhsate ceti $ viruddham iva dyate & bhsane rpavattvena % nsat savidvirodhata // MVibhr_38 // anyasypy anyath khytir $ ata eva na yujyate & anyat prakate cnyad % grhyam ity atidurghaam // MVibhr_39 // lambana na hetutva- $ mtrd ake 'pi tad yata & lambana na hetutva- % mtrea vyavatihate // MVibhr_40 // yady lambanarpc ca $ dhr anyad avabhsate & tato 'nlambanaiva syt % tasya tallakaacyute // MVibhr_41 // tath ca tatsvabhvy $ nrthatattvavinicaya & speky api grhya- % hn s ced avedik // MVibhr_42 // ........ ........ // MVibhr_43 // smtitvakay ntra $ vartamne na nicaya & vivekgrahaa yasmd % dhetubhve na yujyate // MVibhr_44 // hetpaghte khalu tat $ tadabhve sphuagraha & yatnennupalabdhe ca % tadabhve ca nicaya // MVibhr_45 // saddacintdy $ smtibjasya bodhak & smarmti ca pramot % pryedhyakavibhrama // MVibhr_46 // iti prva paka // ekntasattve k bhrntir $ asattve ki prakatm & dvaynuguyd vddhn % samat khytir anyath // MVibhr_47 // yatra na prathate kicit $ tatra tvan na vibhrama & suuptv iva bhcchy % tamo bhvo yathekyate // MVibhr_48 // dvayor ekasya v khytir $ asamyag vibhramo mata & tatra keyam asamyakt % vijnastham apavam // MVibhr_49 // atha sarvaprakrm $ agraha kasyacid graha & vastuno 'tatprakrasya % tath khytis tu neyate // MVibhr_50 // tatra drasthite skme $ bhavaty apaudaranam & smnyamtrakhytir v % na bhrama ca pratyate // MVibhr_51 // na ca sarvtmanrthasya $ jna kicana bodhaka & sarvavijnamithytvam % panna punar anyath // MVibhr_52 // ato nvartamnatv- $ jnt svapnamatir m & vartamnatvabodht tu % tathaikatvdhiropat // MVibhr_53 // mithy rajatadhr ntra $ viveknavadhrat & pratyabhijnavibhrntau % na smtitva na gamyate // MVibhr_54 // ekasya ca viviktatvd $ itarasya viviktat & pratyakd avivekc ca % yukta pratyakavibhrama // MVibhr_55 // syt smtd avivekc ca $ smtigocaravibhrama & ........ % ........ // MVibhr_56 // ........ $ ........ & niyat na pravtti syn % ne cet khytir anyath // MVibhr_57 // na dydyayor bheda $ khyti cen nepsittmana & nanu no vipartrth % dh prattivirodhata // MVibhr_58 // anvsc ca rajata- $ pratyayo rajate smti & naitan na hi pravarteta % uktikakale tad // MVibhr_59 // rajate s pravtti cen $ na tasysanidhnata & asanidhnbodhc cet % pravttiniyama kuta // MVibhr_60 // pravartate yat tatraiva $ tat tatsanidhikritam & anyatra bhedagrahad % vivekgrahat tath // MVibhr_61 // pravttibheda sdyd $ vivekgrahaa yadi & adeu pravarteta % lodiv avivekata // MVibhr_62 // na tatra yadi tadbuddhi $ uktikakale 'pi na & athsti vipartrth % khytir nihnyate katham // MVibhr_63 // adatvd apravtti $ uktikakale sam & da tad yena rpea % tat pravtter akraam // MVibhr_64 // dasmtvivekc ced $ idam atra parkyatm & tattvabodhd aptatva- % bodhd rajatavedant // MVibhr_65 // de pravtti prvasmin $ vipartrthat mate & na ddayor bheda % parasmin nopayogin // MVibhr_66 // khayogadarane te hi $ samropopayogin & nde 'saprayukte v % ckua syd viparyaya // MVibhr_67 // smtipramaphalayor $ nntva yadi ceyate & vivecitas tayos svrtho % 'viveka kinibandhana // MVibhr_68 // anyasmt s svaviaya $ vivinakti smtir na cet & smnyadau cnyasya % smtau syd v sad bhrama // MVibhr_69 // smarmti vivekn na $ yadi naitat prakalpate & phalbhede phalonneya- % jnabhedamati kuta // MVibhr_70 // smarmti ca vijna $ smter anyad udhtam & na ca mnaphald bhinn % tat siddhyati phald te // MVibhr_71 // manodod yadi svrtho $ na smty pravivicyate & timirdau katha svasthe % svnte kedivibhrama // MVibhr_72 // na tatrpi mano duam $ arthntaravivecant & jnd eva hi datva- % kalpany ca gauravt // MVibhr_73 // budhyamno viveka ca $ paymndriyadoata & citrdirpn dpdn % iti loka prabhate // MVibhr_74 // indriy doabhedn $ niyatabhrntidaranam & na syd yasygrahe doa- % vypra iti nicaya // MVibhr_75 // na ca sarv niyogena $ bhrnti sdyabandhan & vete ptabhramo do % madhure tiktavibhrama // MVibhr_76 // avyptau ca tatprpter $ ntapittapravedanam & atysannasya savittir % durlabh cjandivat // MVibhr_77 // na ckavttitajjanma- $ jnabhedvivekaj & dvicandrdibhrams te hi % na pratyake na ca smte // MVibhr_78 // anyathlambanatve ca $ na nirlamban mati & anyenpi hi rpea % cakur nlambate 'kadh // MVibhr_79 // lambanrthas tadyukta- $ vyavahrasya yogyat & anyasypi hi naivnyas % sa ity eva hi daritam // MVibhr_80 // pravtti uktiakale $ tath ca rajatrthina & bhsate kathacic ca % tan ntyanta na bhsate // MVibhr_81 // tena nvedik yat tu $ tadrpvyabhicrata & prmyam napekya hi % syd anyath trapkaram // MVibhr_82 // trapkara katha tan na $ svataprmyavdinm & apy anyo 'vyabhicrea % dhprmyam upgamat // MVibhr_83 // bodhd eva pramatvam $ iti mmsakasthitim & vidann avyabhicrea % t vyudasyaty apaita // MVibhr_84 // arthenvyabhicra cen $ nbuddhena pramyate & jnasyvyabhicrc ca % tadbodha iti durghaam // MVibhr_85 // upsyo 'vyatireka ca $ tajjnasya tathnyath & nsiddhvyatirekea % sa parmyate .......... // MVibhr_86 // api cvyatireko 'pi $ jnarpea vedyate & khytau ca viparty % tadvirodhaprasagata // MVibhr_87 // tath sati tad evstu $ viayasyvabodhakam & artho nvyatirekea % tatsmarthyptasavid // MVibhr_88 // vyabhicrpratty ced $ aprmyanirkti & dite vyabhicrea % na syj jne pramat // MVibhr_89 // naitad avyabhicrea $ prmya yasya duyati & vyabhicrd asau liga % yath nka tathpi tat // MVibhr_90 // sabandhajnaspeka $ yad upaity upayogitm & dita vyabhicrea % tat syt saayakraam // MVibhr_91 // duyati vyabhicrea $ bodhaka sattayaiva na & vijnc crthasavittis % sattayaivendriydivat // MVibhr_92 // ligasyvyabhicrd yat $ prpyate rpato 'sya tat & siddhapratyayasmarthya- % prvau neto nimittatm // MVibhr_93 // prmye tadabhve c- $ vyatirekaviparyayau & tath hy avyatireko 'pi % bodhd evopavarita // MVibhr_94 // vyatireko bdhabodhd $ iti tacchrutiyuktat & asiddhe jnasmarthye % so 'siddho daka katham // MVibhr_95 // siddhe 'pi siddhasmarthyam $ asmarthya katha nayet & nanu ca vyabhicritve % bdhakajnasamate // MVibhr_96 // jnarpasya tenaiva $ vihanyeta pramat & artho yath jnarpt % tathaivety avasyate // MVibhr_97 // vyabhicramater eva $ na tathaiveti gamyate & tat satya bdhakajna % yatra tatra vihanyate // MVibhr_98 // anyatra tu vighta syn $ na skn npi crthata & anumna bhavet tac ca % tenpahtagocaram // MVibhr_99 // nodeti jgrato buddhir $ iti bhye nidaritam & vyabhicrajnamtrt % prmyasya na na kati // MVibhr_100 // vyabhicrii nvsa $ ........ & ........ % ........ // MVibhr_101 // tridhpi vyabhicrea $ prmya nopahanyate & ukta nvyatirekasya % pramatvanimittat // MVibhr_102 // yena syd dhetvabhvena $ vyabhicre viparyaya & dhmdnm api na tad % varyate 'vyabhicrata // MVibhr_103 // bodhd eva tadutpattv $ agabhvo 'sya sammata & tath hy avyabhicr % kutacana nimittata // MVibhr_104 // bodhasynudaye kacit $ prmya nnumanyate & ekrthaniyata bodha % janayad vyabhicry api // MVibhr_105 // pramam iyate cakur $ nle bhve site bhavat & na cpi vyabhicrasya % skt prmyaghtit // MVibhr_106 // kvacid d bhrntibodhe $ bdhadhr upaghtik & prameyatvordhvatdn % bodha evvadhraka // MVibhr_107 // nstti na pramatva $ hetvabhvc ca nsty asau & tadbhvc ca pramatvam % ak vyabhicrim // MVibhr_108 // na cvadhrite yukto $ dvaividhyt saayodbhava & na nicite 'pi hi sthv % rdhvatvena vierate // MVibhr_109 // ........ $ ........ & na cvadhrad eva % tattvato 'navadhraam // MVibhr_110 // eva yatas tato naiva $ bhaved atisubhitam & utpattyaiva ca vijna % tathtvasyvadhrakam // MVibhr_111 // na cet tath nnyato 'pi $ tasya prmyasambhava & pramatvpramatve % 'vyatirekaviparyayau // MVibhr_112 // anage iti moghaiva $ tayor atra vicra & ato 'vadhrabhsa- % vyabhicrt parkaam // MVibhr_113 // prastutya ..... $ ........ & hetvabhve phalbhva- % niyamo syt tato gate // MVibhr_114 // abhve hetudo $ tathkhytivinicaya & hetau phala na niyata % parimdyapekii // MVibhr_115 // adue 'pi tato hetau $ na sphuagrahanicaya & pratyako 'nubhava sdhyo % na hetor vyabhicria // MVibhr_116 // viparyayaphalbhvo $ hetvabhvt tu yujyate & nirodhd yuktakryasya % vipartasya sdhant // MVibhr_117 // do nitar doa- $ bhvo 'bhivyaktim cchati & krytireko jahare % vahnau da ca bhasmake // MVibhr_118 // kmdyupaplute citte $ dit smaratmani & smndhikarayen- % mukhyarpya prattita // MVibhr_119 // abhinnaik ca s savit $ ka pakam apabadhatm & nya prakate ceti % dvaya vipratiedhavat // MVibhr_120 // bhsane rpavattvena $ nyaivocyeta nyat & sarvarpaviveko hi % nyam ity abhibhyate // MVibhr_121 // parai rpbhyupagame $ tatra nyaiva nyadh & abhvo bhvarpea % bhtti yadi manyate // MVibhr_122 // anyath khytir eve $ nya tad api cen matam & naitad vipratiidhyete % nyatbhvarpate // MVibhr_123 // ato 'taddeaklatva- $ mtra tasyeha nyat & nanv asti yad yath vastu % tath khytau na vibhrama // MVibhr_124 // na yathsti tath khytau $ nyakhyter na mucyate & kecid hu prakribhya % prakr na caksati // MVibhr_125 // vivikts te tath bhnti $ te ca santa iti sthiti & anye tanmtranyatva % manvate nnyath bhrama // MVibhr_126 // nnyath dhr vastunih $ vastvlambd vin na s & svaya tu vrttikakt % samdhir iha varita // MVibhr_127 // bhvntaram abhvo 'nyo $ na kacid anirpat & satya yathsti na tath % bhsane vibhramo mata // MVibhr_128 // na yensti prakrea $ na tu tuccha pratyate & tath katham abhvyo 'sya % sa hi bhti tath ca sa // MVibhr_129 // bhvntaram abhvo hi $ kaycit tu vyapekay & anyathkhytipake ca % na prakrntara na sat // MVibhr_130 // anyasya ca na tasyeti $ khytir yukt m ca s & prakrntarasasargo % nanv asann eva bhsate // MVibhr_131 // savedya nanyarupatvam $ anyasya .............. & bhinnayor atra sasargo % na kacid avabhsate // MVibhr_132 // anytmanparakhyti $ sa cbhve 'sya tan m & abhvagrhi buddhir % bhvntaram uprit // MVibhr_133 // tadanyasmt pthaktvena $ nirupkhyo na vidyate & ato bhvntara muktv % tatrbhvnirpat // MVibhr_134 // na buddhy bhvanyatva $ m ceti vipacita & na vai aavie 'pi % khytasya nirupkhyat // MVibhr_135 // aasasargirpa hi $ via tatra gamyate & avastu tac ca no yena % khuradharmii vkitam // MVibhr_136 // asasasya so 'bhva $ iti khytir m ca s & agulyagre hastiytham % ity e pratibh tath // MVibhr_137 // svapne 'py avartamnasya $ grahaa vartamnavat & nviea khapupc ca % svakle tasya vastut // MVibhr_138 // tatklam eva hi jeya $ jnam eva tu saprati & vartamnatvam apy atra % dam anyatra rpyate // MVibhr_139 // anyasypy anyath di $ parasparavirodhinm & atyantnanubhtatvam % asti tatkrita yata // MVibhr_140 // na jeyanya vijna $ svtmahniprasagata & nirupkhyd tmayogd % asvtantryc ca cetasa // MVibhr_141 // pramavanty adni $ kalpyante subahny api & saskracchedahetn % tattva naikntata sthitam // MVibhr_142 // janmntarnubhta ca $ na smaryata iti sthitam & tatkarmaphalasabandha % pratti pratijnate // MVibhr_143 // tath hy andau sasre $ karmabhedn smarann api & anantaktakarmatvt % ko vidyt kasya ki phalam // MVibhr_144 // svntasyopaplava svapne $ smtibjasya bodhaka & tasya ca jagrato 'bhvn % nodeti svapnadaranam // MVibhr_145 // kmdyupaplave 'py eva $ krydhikyam udhtam & agrhyam eva ghti % svaya kalpayati hy ayam // MVibhr_146 // doakatasya manasas $ tat krya ................. & tad adhyrope no gau % tathety adhyavasyata // MVibhr_147 // khyti sannihite 'nya $ sad bhvntaraghaitam & prabhsatm asatt tu % no nya tad antmakam // MVibhr_148 // ........ ........ // MVibhr_149 // eva nirvacany ca $ nvidy parihsyate & avidytva yato 'nyasya % snyarpa prakayet // MVibhr_150 // ........ ........ // MVibhr_151 // ........ ........ // MVibhr_152 // ........ ........ // MVibhr_153 // bdhyajnasya mithytva $ nnyath vyavatihate & tena yvad bdhanya % tvan mithyeti yujyate // MVibhr_154 // bhrntijeye ca bhyatva $ bdhakair na nirasyate & na gamyate 'ntarvartitva % nnirvcyatay mati // MVibhr_155 // ki tv ataddeaklatva $ gamyate bhyavastuna & tasmn na bhyavastutva % m bodhn na bdhant // MVibhr_156 // prasaktapratiedhtm $ bdho 'khytau na yujyate & sdhayaty anyath khyti % bdha eva ca na sphuam // MVibhr_157 // prasajik hi nkhytir $ asmatpake tu yujyate & na cgrahaniedho 'ya % sarvajnaprasagata // MVibhr_158 // vivekadhr niedho 'ya $ na prattynugamyate & na krame yaugapadye v % vivekamatir d // MVibhr_159 // avivekagrahe syc cet $ satya na tu viviktayo & agrahe prptyabhvena % prpte prva tu yujyate // MVibhr_160 // ........ $ ........ & dvayor abhvt svapne ca % viveko gamyate kayo // MVibhr_161 // smtatvenvivikte cet $ tath bdh vihanyate & syt sarvaivavidh bdh % pact dharmii dharmadh // MVibhr_162 // tad yukta bdhakajnd $ vcoyuktir iya bhavet & arthe 'nyathpi saty ea % dhiykra pratyate // MVibhr_163 // tmakhytau sarvam evntar hu $ nyakhytau nyam eveti kecit & akhytau no tattvamithyvibhgas % tasmd e vibhram viveka // MVibhr_164 //