Mandana Misra [Mandanamisra]: Brahmasiddhi Based on the edition by S. Kuppuswami Sastri. Madras : Government Press, 1937 (Madras Government Oriental Series, 4). [Reprint:Delhi : Sri Satguru, 1984] In a few places, older readings found in the TattvasamÅk«Ã (ed. Acharya 2006) are adopted and Sastri's readings are given in brackets. Minor typos are silently corrected. Input by Diwakar Acharya 1999-2003 STRUCTURE OF REFERENCES: MBs_n.nn = MandanaBrahmasiddhi_kÃï¬a.verse KÃï¬as: MBs_1.1-3: Brahma MBs_1.4-36: Tarka (Brahma and Tarka counted as one; cf. note at the end of Brahma) MBs_2.1-183: Niyoga MBs_3.1-12: Siddhi ("caturtha÷ kÃï¬a÷" according to colophon) #<...># = BOLD for verses and references to K. Kuppuswami Sastri's ed. (KKS_nn) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ #<आनन्दमेकममृतमजं विज्ञानमक्षरम् । असर्वं सर्वमभयं नमस्यामः प्रजापतिम् ॥ MBs_1.1 //># वेदान्तेषु विप्रतिपद्यन्ते विपश्चितः --- केचिदप्रामाण्यं मन्यन्ते, आत्मनः प्रमाणान्तरसिद्धत्वे तेषामनुवादकत्वम्, असिद्धत्वे संबन्धाग्रहणात्, अपदार्थत्वे वाक्यस्याविषयत्वात्, प्रवृत्तिनिवृत्त्यनुपदेशे चापुरुषार्थत्वात् । अन्ये तु प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेनाप्रामाण्यमेवाहुः । अन्ये तु कर्मविधिविरोधात्प्रत्यक्षादिविरोधाच्च श्रुतार्थपरिग्रहे उपचरितार्थान्मन्यन्ते । तन्निरासार्थमुच्यते --- आनन्दमिति । परां च देवतां गुणाभिधानलक्षणया स्तुत्या कायवाङ्मनःप्रह्वतालक्षणया च प्रणत्या पूजयति । प्रकरणार्थं चोपक्षिपति --- विप्रतिपत्तिनिराकरणमुखेन वेदान्तानामेवंभूते ऽर्थे प्रामाण्यप्रतिपादनाद्यतो भवत्येषो ऽपि प्रकरणार्थः । अत्र केचित् --- आनन्दात्मकत्वे ब्रह्मणः, आनन्दरागान्मुमुक्षुप्रवृत्तिः स्यात् । रागनिबन्धना च प्रवृत्तिः संसारबीजमिति न मुक्तये स्यात् । शान्तस्य दान्तस्य चात्मनि दर्शनमुच्यते । न चानन्दानुरागात्प्रवर्तमानः शान्तो भवति । तस्मात्सकलदुःखातिगे ब्रह्मतत्त्वे दुःखेभ्य उद्विग्नः सुखेभ्यश्च वीतरागः प्रवर्तमानो मुच्यते । आनन्दश्रुतयश्च सकलदुःखातिक्रममेवाहुः । दृष्टो हि क्षुद्दुःखादिनिवृत्तौ सुखशब्दः । सैव च सुखमित्यन्ये । न चाश्मादौ प्रसङ्गः, प्रत्यग्वृत्तेरुपलभ्यमानायाः सुखत्वात्, तद्विशिष्टात्मोपलब्धेर्वा । तान् प्रत्याह --- आनन्दमिति । न तावद्दुःखनिवृत्तिरेव सुखम्, युगपत्सुखदुःखयोर्दर्शनात्संतापवतः शीतह्रदे निमग्नार्धकायस्य । अथ #<[KKS_2]># सत्यप्यनिमग्नार्धकायदुःखे इतरस्याभावात्सुखमिति, कुम्भीपाके पच्यमानस्य नरकान्तरदुःखाभावात्सुखित्वप्रसङ्गः । एकेन्द्रियद्वारदुःखस्य च इन्द्रियान्तर्द्वारदुःखाभावात् । इतश्च, अदुःखस्यापि विषयविशेषसंपर्कात्संवेद्याह्लादोत्पत्तेः । यत्रापि दुःखविगमः, तत्रापि न तन्मात्रमेव सुखम्, अन्नपानविशेषोपादानात् । दुःखविगमो हि यैस्तैरन्नपानैः सिध्यति । न च स विशेषवान्, येन तद्विशेषाय तत्साधनविशेषो ऽपेक्ष्येत । सुखे त्वतिशयवत्त्वाद्युक्ता तत्साधनातिशयापेक्षा । यदपि मन्यन्ते --- यदापि नान्यद्दुःखं निवर्त्यम्, तदापि कामस्य दुःखात्मकत्वात्तन्निबर्हणरूपं सुखम् । तत्राप्यकामस्य विषयविशेषोपभोगे न सुखिता स्यात् । भवति च मध्यस्थो ऽपि रमणीयविषयसंपर्के ह्लादवान् । स्यादेतत् --- यत्रैव कामः स एव सुखयति विषयः, नेतरः । तस्मात्कामनिवृत्त्यैव विषयाः सुखयितारः । अन्यथा य एकस्य सुखः स सर्वस्य स्यात् । कामनिवृत्त्या तु सुखत्वे यत्र यस्य कामो ऽभिरुचिः स एव तस्य सुख इति युज्यते । तत्राकामस्यापि विषयविशेषोपभोगात्कामाभिव्यक्तौ तन्निवृत्तौ तत्सुखित्वमिति । तदप्यसारम्, यतो विषयोपभोगा नावश्यं कामनिबर्हणाः । उक्तं हि `न जातु कामः कामानामुपभोगेन शाम्यति' इति । तथा `भोगाभ्यासमनु विवर्धन्ते रागाः, कौशलानि चेन्द्रियाणाम्' इति । विषयदोषदर्शनादपि च कामनिवृत्तिः, तत्रोपभोगतुल्य आह्लादः स्यात् । समाने च प्रार्थितार्थलाभे प्रमोदभेदो न स्यात्, कामनिवृत्तेरविशेषात् । स्यादेतत् --- कामातिरेके तन्निवृत्तौ सुखातिशयाभिमानः, इतरत्रान्यथेति । तच्च न । कामातिरेकात्प्रयस्यन्तमवाप्तो ऽर्थो न तथा प्रीणयति, यथाप्रार्थितो विना प्रयासादुपनतः । तथाहि --- क्लेशादवाप्तो ऽयमिति न तेन तथा प्रीयते, यथानाशंसितोपनतेन । कामाभावमात्रे च सुखे ऽकामितविषयोपभोगे न भोगावस्थायाः पूर्वापरे अवस्थे भिद्येयाताम् । कामप्रध्वंसे वा परावस्था न भिद्येत । भोगावस्थायां प्रबुद्धाध्वस्तकाम एवेति चेत्पूर्वा #<[KKS_3]># परयोरपि द्वयोरवस्थयोस्तर्हि सुखी इतरत्र दुःखीत्यनुभवविरुद्धमापद्येत । अप्राप्तश्च स्मरणविपरिवर्ती विषयः कामस्योद्बोधकः, प्राप्तो निवर्तकः । प्राप्तस्योद्बोधत्वे न ततो निवृत्तिः स्यात् । न च यत्र कामस्तत्र सुखम्, मनोरथशतार्थितस्याप्युपभोगेन कस्यचिद्दुःखित्वदर्शनात् । सुखपूर्वकस्तु कामः, अनुभूततद्भावे तद्दर्शनात् । यापि काचिदननुभूते ऽपि जातिविशेषभाजां कामप्रवृत्तिः सापि प्राग्भवीयानुभवनिबन्धना । यथा च कस्यचित्क्वचित्कामो जातिभेदादिनिमित्तः, तथा किञ्चित्कस्यचित्सुखमिति नाव्यवस्था । अपि च कामनिवृत्त्यापि केचिद्दूयन्ते, तदभावे विषयोपभोगसामर्थ्याभावात् । न तर्हि निवृत्तिकामाः । निवृत्तिकामा विषयं प्रति, तस्य कुतश्चिन्निमित्तादनुपभोग्यत्वात् । किमिति तर्हि दूयन्ते? अनुभूतचरस्य तज्जन्मनः सुखस्याप्राप्तेः । यथा पित्ताद्युपहतेन्द्रिया विशिष्टेभ्यो ऽन्नपानेभ्यो निवृत्तिकामाः, तथैव कामनिवृत्त्या तप्यन्ते । तत्रानुभूतचरतज्जन्माह्लादविच्छेदान्नान्यो हेतुः । तस्मात्प्रत्यात्मवेदनीयसुखप्रत्याख्यानमयुक्तम् । सुखसङ्गिजनोपच्छन्दनाय तु तत्रभवद्भिर्वर्णितमिति पश्यामः । तदेवं दुःखनिवृत्तेरन्यत्सुखम् । स चानन्दशब्दस्य मुख्यो ऽर्थः । शब्दप्रमाणके च यथाशब्दं प्रतिपत्तिर्युक्ता । न च रागनिबन्धना तत्र प्रवृत्तिः । न हीच्छामात्रं रागः । अविद्याक्षिप्तमभूतगुणाभिनिवेशं रागमाचक्षते । तत्त्वदर्शनवैमल्यात्तु तत्त्वे चेतसः प्रसादो ऽभिरुचिरभीच्छा न रागपक्षे व्यवस्थाप्यते, यथा संसारासारतातत्त्वदर्शननिष्पन्नो नोद्वेगस्ततो द्वेषपक्षे । अन्यथा सर्वदुःखातिगे ऽपि तत्त्वे तद्द्वेषनिबन्धना प्रवृत्तिरिति संसारानुबन्धः स्यात् । अपि च दृष्टपरोत्कर्षरागिभ्यो ऽपीन्द्रियजय उपदिश्यते साधनत्वेन कामादित्यागात्मकः, तथेहापि भविष्यति । कथं च तत्र समीहितेतरविषयाभिष्वङ्गनिषेधः? सर्वनिषेधे ऽप्रवृत्तिदर्शनात् । तथोत्तमसुखरागादितरस्मादुपनतादपि निवृत्तिः । तथा चोक्तम् --- `कामात्मता न प्रशस्ता न चैवेहास्त्यकामता' इति । स्यादेतत् --- आनन्दश्चेद्ब्रह्मणि संवेद्यः, कर्तुरन्यत्कर्मेति द्वैतप्रसङ्गः । कर्तृकर्मभावश्च न क्रियां करणं चान्तरेण यतः । ततः `आनन्दं ब्रह्म' #<[KKS_4]># इति च न स्यात् । तद्वत्तया व्यपदेशे अद्वितीयमिति न युज्यते । असंवेदने सन्नप्यसत्कल्प इति व्यर्थं तत्संकीर्तनम् । पुरुषार्थत्वाय हि तत्संकीर्तनम्, असंवेद्यश्च कथं पुरुषार्थः? उच्यते --- फलवत्कर्तृवच्चेदं द्रष्टव्यम् । तथा हि --- प्रमाणस्य फलमर्थान्तरमनर्थान्तरं वा सर्वपरीक्षकैः प्रतिज्ञायते प्रज्ञायते च । न च तदसंवेद्यम्, तदसंवेद्यत्वे सर्वासंवेद्यत्वप्रसङ्गात्, तत्कृतत्वात्संवेद्यभावस्य भावानाम् । न च संवेद्यम्, फलान्तरानुपलब्धेरनवस्थाप्रसङ्गाच्च । तस्मात्संवेद्यम्, आत्मप्रकाशत्वात् । असंवेद्यं च, विषयवत्कर्मभावाभावात् । यथा च कर्तर्यात्मन्यसंवेद्ये संविदेव न स्यात् । न हि तदैवं भवति --- मयेदं विदितम् --- इति । न ह्यात्मासंवेद्यः फले विषये चानुसंधातुं शक्यः । अननुसंधाने च स्वपरसंवेद्ययोः को ऽतिशयः? न च संवेद्यः, कर्मत्वे कर्तुर्व्यतिरेकप्रसङ्गात् अनात्मत्वप्रसङ्गाच्च । तस्मादात्मप्रकाशतैव तस्य संवेद्यता । तथा ब्रह्मणः स्वात्मप्रकाशस्यानन्दस्वभावो न संवेद्यः, कर्मत्वाभावात् । न चासंवेद्यः, स्वप्रकाशत्वात् । `तत्केन कं पश्येत्?'इत्यपि निषेधः कर्मविषयः । तथा हि सर्वकर्मप्रत्यस्तमयहेतुक एव स उच्यते `यदास्य सर्वमात्मैवाभूत्' इति । अन्ये मन्यन्ते --- द्विविधा धर्माः --- भावरूपा अभावरूपाश्चेति । तत्राभावरूपा नाद्वैतं विघ्नन्ति, यथा --- `एकममृतमजम्' इति । न हि भेदोदयव्ययानां निवृत्तिः किञ्चिद्वस्तु, येन द्वैतमावहेत् । आनन्दश्च यदि भावः, तस्य धर्मित्वे विज्ञानं धर्मः स्यात् । अथ विज्ञानं धर्मिरूपम्, आनन्दो धर्मः । न ह्येकस्य द्वे रूपे युज्येते, विरोधात् । तत्र `विज्ञानमानन्दं ब्रह्म' इति भावरूपयोरानन्दब्रह्मणोर्धर्मधर्मिणोर्भेदादद्वैतविघातः । स्यादेतत् --- धर्मो ऽपि धर्मिणो न भिन्नः, भेदे गवाश्ववद्धर्मधर्मिभावानुपपत्तेः । तदसत्, अभेदे ऽपि धर्मिरूपवत्तदनुपपत्तेः । तस्मात्कथञ्चिद्भिन्नो धर्मः । तथा चात्यन्तिकभेदाभावश्रुतिः `एकमेवाद्वितीयम्' इति न युज्यते । एवं यो ऽप्येकस्य रूपद्वयं प्रतिपद्यते । तस्माद्विज्ञानात्मनो ब्रह्मणो दुःखाभावोपाधिरेवानन्दशब्दः, #<[KKS_5]># यथा --- स्थूलाभावाद्युपाधयः `asthÆlamanaïvahrasvam'ityÃdaya÷ शब्दाः । न च विज्ञानानन्दयोरेकत्वमेव, शब्दद्वयप्रयोगवैयर्थ्यात् । कथं चापर्यायशब्दाभिधेय एकत्वम्? तस्माद्दुःखोपरम एवानन्दशब्दस्य ब्रह्मण्यर्थ इति । अत्रोच्यते --- विशिष्टस्याह्लादात्मनः प्रकाशस्य चान्द्रमसस्येव शब्दद्वयेन प्रतिपादनान्न दोषः । यथा च --- प्रकृष्टः प्रकाशः सविता --- इति । न च प्रकृष्टप्रकाशशब्दयोः पर्यायत्वम् । अथ च एक एवाभ्यामर्थविशेषः प्रतिपाद्यते प्रकाशविशेषः । न हि प्रकर्षो ऽन्यः प्रकाशरूपात्सवितरि, न प्रकाशरूपो वा प्रकर्षात्, अपि तु प्रकाशभेदः शब्दद्वयोपायः प्रतीयते । तथा `विज्ञानमानन्दं ब्रह्म' इत्यानन्दभेदो विज्ञानभेदो वा ब्रह्मरूपमिति शब्दद्वयेनावगम्यते । परमतामप्यस्य केचित्साधनपारतन्त्र्यलक्षणायाः क्षयितालक्षणायाश्च दुःखताया अभावान्मन्यन्ते । तदपि यथाशब्दं प्रतिपत्तेः शब्दप्रमाणके ऽर्थे नानुमन्यन्ते । न हि स्वरूपतः परमतासंभवे विरोध्यसंसर्गादुपचरिता सा युक्ता भवितुम् । तस्मादात्मप्रकाशप्रकृष्टात्मस्वभावमेव ब्रह्मेति युक्तम् । एवं च लौकिकानन्द एतस्य मात्रेति युज्यते, अवच्छेदात् । दुःखनिवृत्तौ तु दुर्योजमेतत् । इतश्चानन्दस्वभाव आत्मा, परप्रेमास्पदत्वात् । श्रूयते हि परप्रेमास्पदत्वम्- `तदेतत्प्रेयः पुत्रात्' इति । प्रतीयते च । तथा हि --- सर्वस्येयमात्माशीः कृमेरपि `मा न भूवम्, भूयासम्' इति । सा च प्रिये ऽवकल्पते । प्रेमा च सुखात्मनि । न दुःखे, नोभयरूपरहिते, द्वेषादुपेक्षणाच्च । अन्ये तु सुषुप्ते `सुखमहमस्वाप्सम्' इति परामर्शादात्मनि सुखानुभवमाहुः । न ह्यननुभवे परामर्श एवं स्यात्, सुषुप्ताभ्युपगमश्च । #<[KKS_6]># न चान्यथानुभवे सुखमिति परामर्शः । न च तत्रात्मनो ऽन्यदनुभवनीयमस्ति । तथा चाहरहर्ब्रह्मलोकावाप्तिः श्रूयते । तत्रान्य आहुः --- दुःखोपरमादपि तथा परामर्शसिद्धेर्नैकान्ततः सुखित्वसिद्धिः । तान् प्रत्याहुः --- अन्यथाभावे ऽवगते दुःखोपरमनिमित्तः सुखशब्द इति युज्यते, अन्यथा मुख्यार्थतैव युक्ता । तत्राहुः --- उभयथा व्यपदेशस्य दर्शनादुपपत्तेश्च न व्यपदेशमात्रादर्थसिद्धिरित्यलमतिविस्तरेण । अत्र केचित् --- भोगव्यवस्थानात्, मुक्तसंसारिविभागोपपत्तेश्च, दृक्छक्तेश्चार्थवत्त्वात् स्वात्मनि वृत्तिविरोधात्, दृश्येन च द्रष्टुरनुमानात्, दृश्यस्य च सुखदुःखमोहभेदवच्छब्दादिविभागोपलब्धेः, एकत्वश्रुतिः जातिदेशकालविभागाभावनिमित्तोपचारान्मन्यन्ते । `आत्मैवेदं सर्वम्' इति च तादर्थ्यनिमित्तोपचारात् । तान् प्रत्युच्यते --- एकमिति । `इन्द्रो मायाभिः पुरुरूप ईयते' इति व्यक्तमेव नानारूपावगमो मायानिबन्धनो दर्शितः । तत्र कथमेकत्वमुपचरितमिति वक्तुं शक्यम्? तथा व्यक्तो नानात्वनिषेधः --- `नेह नानास्ति किञ्चन' इति । नानात्वदर्शननिन्दा च --- `मृत्योः स मृत्युमाप्नोति' इति । भेददर्शनस्य चाभावः --- भेददृष्टिरिव भ्रमात् --- `य इह नानेव पश्यति' इति इवशब्देन प्रकाशितो नोपचरित एकत्वे ऽवकल्पते । काममुपचारादस्त्वेकत्वम्, न तु भाविकस्य नानात्वस्य निवृत्तिः । साप्युपचारेणैवोच्यत इति चेत्, न, प्रयोजनाभावात् । सति निमित्ते प्रयोजने चोपचारः । न च नानात्वनिवृत्त्युपचारे प्रयोजनं पश्यामः । विपर्ययाच्च । अभ्युदयाय निःश्रेयसाय वा नानात्वनिवृत्तिरुपचर्येत । सा हि साध्यसाधनादिविभागं निवर्तयन्ती सर्वत्र चात्माभिमानमाविर्भावयन्ती तद्विरोधिनी स्यात् । तथा हि सर्वतो निवृत्तस्य निःश्रेयसमित्यविसंवादः (corrected; api saævÃda÷ -- edition) / तथा `ekamevÃdvitÅyam'ityavadhÃraïÃdvitÅyaÓabdÃbhyÃæ तस्यैवार्थस्य पुनःपुनरभिधानात्सर्वप्रकारभेदनिवृत्तिपरता श्रुतेर्लक्ष्यते । अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथा `अहो दर्शनीया, अहो दर्शनीया' इति । न न्यूनत्वमपि । दूरत एवोपचरितत्वम् । #<[KKS_7]># यत्तु भोगव्यवस्थानादिति, तत्रोच्यते --- कल्पितादपि भेदाद्भोगव्यवस्थासिद्धेरसारमेतत् । तथा हि --- एकस्मिन्नप्यात्मनि सर्वगते शरीरपरिमाणे ऽणुपरिमाणे वा कल्पितभेदनिबन्धना भोगव्यवस्था दृश्यते --- पादे मे वेदना, शिरसि मे वेदना --- इति । न हि पादस्य शिरसो वा वेदनयाभिसंबन्धः, अज्ञत्वात् । शरीरपरिमाणात्मवादिनो ऽपि नावयवा एव वेदनाभाजः, आत्मनस्तद्विरहप्रसङ्गात् । स्यादेतत् --- ऐकात्म्ये तद्वदेव देहान्तरभोगानुसन्धानं स्यात् । अन्यदिदानीमेतत् । अस्ति तावद्भोगव्यवस्था । अपि च तत्रापि न प्रदेशः प्रदेशान्तरवेदनामनुसंदधाति, तथेहापि न जीवो जीवान्तरवेदनामनुसंदधातीति समानम् । तथा मणिकृपाणदर्पणादिषु सुखादीनां वर्णसंस्थानभेदव्यवस्थानमुपलभ्यते भेदाभावे ऽपि । एवं च मुक्तसंसारिविभागो ऽप्युपपन्नः । तथा हि --- एको ऽप्यात्मा प्रदेशैः सुखदुःखादिभिर्युज्यमानस्तत्र बद्ध इव इतरत्र मुक्त इव च गम्यते । यथा मलीमसे दर्पणतले मलीमसं मुखं विशुद्धे विशुद्धं दर्पणरहितं च गम्यमानं तदुपाधिदोषासंपृक्तम् । स्यादेतत् --- कल्पना प्रतिपत्तुः प्रत्ययस्य धर्मो न वस्तु व्यवस्थापयितुमलम् । न खलु प्रतिपत्तुः प्रत्ययमनु विपरिवर्तन्ते वस्तूनि । न चोपचरितात्कार्यमुपपद्यते । न ह्युपचरिताग्निभावो माणवको दहति । उदाहृता तु व्यवस्था । सत्यम् । विभ्रमो हि सः । अत्रापि विभ्रमत्वं न दण्डवारितम् । कल्पितो ऽपि चाहिदंशो मरणकार्याय कल्पते, प्रतिसूर्यकश्च प्रकाशकार्याय । यदपि दृश्येनैव द्रष्टुरनुमानाद्द्रष्टृदृश्ययोर्भेदः, दृश्यस्य च सुखादिभेदोपलब्धेर्नानात्वमिति, तदप्यसत् । न द्रष्टर्यप्रकाशे यतो दृश्यस्य सिद्धिरस्तीत्युक्तम् । दृश्यभेदोपलब्धिश्च नास्ति, प्रमाणस्यानवच्छेदकत्वादिति वक्ष्यते । दृक्छक्तेश्चार्थवत्त्वं स्वात्मोपयोगात् । न च स्वात्मनि वृत्तिविरोधः । प्रदीपवत्प्रमाणफलवच्चेत्युक्तम् । अपि च एकत्व एवायं द्रष्टृदृश्यभावो ऽवकल्पते, द्रष्टुरेव चिदात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा । नानात्वे तु #<[KKS_8]># विवित्कस्वभावयोरसंसृष्टपरस्परस्वरूपयोरसम्बद्धयोः कीदृशो द्रष्टृदृश्यभावः । न हि चित्यासंसृष्टं चेतितमिति युज्यते । एकान्तःकरणसंक्रान्तावस्त्येव सम्बन्ध इति चेत्, न, चितेः शुद्धत्वादपरिणामादप्रतिसंक्रमाच्च । दृश्या बुद्धिश्चितिसन्निधेस्तच्छायया विवर्तत इति चेत्, अथ केयं तच्छायता? अतदात्मनस्तदवभासः । न तर्हि परमार्थतो दृश्यं दृश्यते । परमार्थतश्चादृश्यमानं द्रष्टृव्यतिरिक्तमस्तीति दुर्भणम् । यो ऽपि मन्यते --- दृश्यतयैव दृश्यं व्यवस्थाप्यते, न सम्बन्धेन । दर्शनं च `idam'iti पराग्रूपविषयम् । स वक्तव्यः --- सत्यं पराग्रूपविषयम् । तत्त्वेकस्यैवात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा दर्पणतल इवात्मनः । तथा हि दर्पणतलस्थमात्मानं विभक्तमिवात्मनः प्रत्येति । चितेस्तु विभक्तमसंसृष्टं तया चेत्यत इति दुरवगमम् । एवं च द्रष्टुरव्यतिरेको दृश्यस्याम्नायते --- `आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति' इति । तस्मात्सुष्ठूक्तमेकमिति । क्षणिकज्ञानात्मवादिनस्तु सवासनक्लेशसमुच्छेदाज्ज्ञानोपरमलक्षणामेव ब्रह्मप्राप्तिमाहुः । तथा च श्रूयते --- `न प्रेत्य संज्ञास्ति' इति । अन्ये तु समुच्छिन्नसकलवासनत्वाद्विधूतविषयाकारोपप्लवविशुद्धज्ञानोत्पादलक्षणाम् । अनादिनिधनत्वे हि नापनेयं नोपनेयं वा किञ्चिदस्तीति तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयो व्यर्थाः स्युः । तथा हि विद्यास्वभावं चेत्, न किञ्चिन्निवर्तव्यमवाप्तव्यं वा स्यात्, अविद्याया अभावाद्विद्यायाश्च भावात् । अविद्यास्वभावं चेत्, तस्य नित्यत्वे पूर्वस्वभावत्यागात्स्वभावान्तरानापत्तेश्च । एवमुभयस्वभावत्वे ऽपि विद्यायाः प्राप्तत्वादविद्यायाश्चोच्छेत्तुमशक्यत्वात् । तान् प्रत्याह --- अमृतमजमिति । न च शास्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्थ्यम्, अविद्याया निवर्त्यत्वात् । सर्वप्रवादेषु चानादिरप्यविद्योच्छेद्याभ्युपगम्यते । न ब्रूमो ऽनादेर्नोच्छेद इति, किं तु नित्यस्य ब्रह्मणः स्वभावस्य । #<[KKS_9]># अथाविद्या न ब्रह्मणः स्वभावः, अर्थान्तरं ब्रह्मण आपद्येत । न वा स्यात्, तत्र किं निवर्त्यम्? अथ मतम् --- अग्रहणमविद्या, सा कथमर्थान्तरं स्यात्? न चानिवर्त्या, सर्वप्रमाणव्यापाराणामग्रहणनिवृत्त्यर्थत्वात् । तदप्ययुक्तम् । तत्त्वाग्रहणात्मिकया विद्यया निवर्त्यते । सा च नित्या ब्रह्मणि । न च ब्रह्मणो ऽन्यो ऽस्ति, यस्य तत्त्वाग्रहणं ब्रह्मणि प्रयत्नलभ्यया विद्यया निवर्त्येत । ब्रह्मणि तु युगपद्ग्रहणाग्रहणे विप्रतिषिद्धे । अविप्रतिषेधे वा न कदाचिदविद्या निवर्त्येत । यस्य तु विपर्ययग्रहणमविद्या, तस्य ब्रह्मणः स्वभावश्चेत्स नित्यः कथं निवर्त्येत? अस्वभावश्चेदर्थान्तरमापद्येत । कस्य च तदिति वाच्यम्, ब्रह्मणो ऽन्यस्याभावात् । ब्रह्मण एवेति चेत्, विप्रतिषेधः, तस्य विद्यास्वरूपत्वात् । अविप्रतिषेधे वा केन निवृत्तिः? अत्रोच्यते --- नाविद्या ब्रह्मणः स्वभावः, नार्थान्तरम्, नात्यन्तमसती, नापि सती । एवमेवेयमविद्या माया मिथ्यावभास इत्युच्यते । स्वभावश्चेत्कस्यचित्, अन्यो ऽनन्यो वा परमार्थ एवेति नाविद्या । अत्यन्तासत्त्वे खपुष्पसदृशी न व्यवहाराङ्गम् । तस्मादनिर्वचनीया । सर्वप्रवादिभिश्चेत्थमियमास्थेया । तथा हि --- शून्यवादिना सत्त्वे यथार्थदर्शनम्, नाविद्या । खपुष्पतुल्यत्वे न व्यवहाराङ्गम् । विज्ञानमात्रवादिनो ऽपि यथावभासं ज्ञानसद्भावे नार्थापह्नवः, नीलपीतादेर्ज्ञेयाकारस्य बहिरवभासानपह्नवात्, अत्यन्तासत्त्वे बहिरवभासायोगात्, खपुष्पवत् । बाह्यार्थवादिनामप्यनित्यादिषु नित्यादिख्यातयो रजतादिविभ्रान्तयश्चावभासमानरूपसद्भावे नाविद्यात्वमश्नुवीरन् । नात्यन्तासत्त्वे तन्निबन्धनः कश्चन व्यवहारः स्यात् । स्यादेतत् --- अवभासमानं रूपं मा भूत्, अवभासस्तु सन्नेव, स चाविद्येति गीयते । नैतत्सारम् । अवभासमाने ऽसति तदवभासो ऽपि सत्यतो दुर्निरूपः । अवभासमात्रं तु स्यात् । तदवभास इत्यपि भ्रान्तिरेव । तस्मान्नाविद्या सती, नाप्यसतीति । अत एव चास्या निवृत्तिरदृढस्वभावायाः, मायामात्रत्वात् । अन्यथास्वभावे दृढं व्यवस्थितायाः कथमन्यथात्वम्? स्वभावहानात् । #<[KKS_10]># शून्यत्वे स्वयं निवृत्तत्वात् । एवं च नाद्वैतहानम्, न निवर्तनीयस्याभावो वा । यत्तु कस्याविद्येति । जीवानामिति ब्रूमः । ननु न जीवा ब्रह्मणो भिद्यन्ते । एवं ह्याह --- `अनेन जीवेनात्मानुप्रविश्य' इति । सत्यं परमार्थतः । कल्पनया तु भिद्यन्ते । कस्य पुनः कल्पना भेदिका? न तावद् ब्रह्मणः, तस्य विद्यात्मनः कल्पनाशून्यत्वात् । नापि जीवानाम्, कल्पनायाः प्राक् तदभावादितरेतराश्रयप्रसङ्गात् --- कल्पनाधीनो हि जीवविभागः, जीवाश्रया कल्पनेति । अत्र केचिदाहुः --- वस्तुसिद्धावेव दोषः --- नासिद्धं वस्तु वस्त्वन्तरनिष्पत्तये ऽलम्, न मायामात्रे । न हि मायायां काचिदनुपपत्तिः । अनुपपद्यमानार्थैव हि माया । उपपद्यमानार्थत्वे यथार्थभावान्न माया स्यात् । अन्ये तु --- अनादित्वादुभयोरविद्याजीवयोर्बीजाङ्कुरसन्तानयोरिव नेतरेतराश्रयमप्रकॢप्तिमावहतीति वर्णयन्ति । तथा चोक्तमविद्योपादानवादिभिः --- `अनादिरप्रयोजना चाविद्या' इति । तत्रानादित्वान्नेतरेतराश्रयत्वदोषः, अप्रयोजनत्वान्न भेदप्रपञ्चसर्गप्रयोजनपर्यनुयोगावकाशः । यदेके पर्यनुयुञ्जते --- `प्रयोजनमनुद्दिश्य न मन्दो 'पि प्रवर्तते' इति, तत्र परस्य ब्रह्मणः प्रपञ्चसर्गप्रयोजनं वाच्यम् । न तावत्परानुग्रहः । प्राक् सर्गादनुग्राह्याणामभावात्, दुःखोत्तरत्वाच्च सर्गस्य । nÃtmÃrthakrŬÃdi÷, आप्तकामत्वादिति --- तस्य अविद्यानिबन्धनत्वे सर्गे नावकाशः । न ह्यविद्या प्रयोजनमपेक्ष्य प्रवर्तते । न हि गन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति । तथा `पुरुषस्य विशुद्धस्य नाशुद्धा विकृतिर्भवेत्' इत्यपि प्रयुक्तमविद्यानिबन्धने सर्गविभागे । अपि च कृतार्थानामाप्तकामानामेव krŬÃdiprav­ttirullÃsÃt / प्रार्थनापरिकृष्टचेतसां तु रतिविरहिणामनभिमतैव krŬà भवति । न च वैषम्यनैर्घृण्यदोषः । न हि मायाकारस्य विविधं प्रपञ्चं #<[KKS_11]># दर्शयतो ऽङ्गसाकल्यवैकल्यविभागेन रागद्वेषविभागः । चित्रपुस्तादिकृतां वा विकलाविकलादिभेदेन चित्राणि तानि तानि कुर्वताम्, बालानां च मृण्मयादिभिः प्रतिकृतिभेदैर्विचित्रैः krŬatÃæ न तेषु किञ्चिद्वैषम्यं नैर्घृण्यं वा । कर्माशयानुरोधेन च विदधतो वैचित्र्यं न दोष इत्याचार्याः । न चानीश्वरत्वदोषः । न हि सेवाभेदानुरोधेन फलभेदप्रदः प्रभुरप्रभुर्भवति । तथा शुद्धस्याप्यशुद्धो विकारः । न हि प्रकृतिविकारयोरत्यन्तमवैलक्षण्यम् । प्रकृतिविकारभाव एव न स्यात् । द्रवाणां चापां करकादिः कठिनो विकारः, तथाचेतनस्य गोमयस्य चेतनो वृश्चिक इत्यादि बहुविधं प्रकृतिविकारवैलक्षण्यमुत्प्रेक्षितव्यमित्यलमतिप्रसङ्गेन । ननु जीवा अपि ब्रह्मतत्त्वाव्यतिरेकाद्विशुद्धस्वभावाः । तत्कथं तेष्वविद्यावकाशः? वार्तमेतत् । न च तावद्बिम्बादवदातात्प्रतिबिम्बं कृपाणादिषु भिन्नम् । अथ च तत्र श्यामतादिरशुद्धिरवकाशं लभते । विभ्रमः स इति चेत्, समानमेतज्जीवानामप्यशुद्धिर्विभ्रमः । अन्यथा दुरवापैव विशुद्धिः स्यादित्युक्तम् । स्यादेतत् --- कृपाणादयो मुखे विभ्रान्तिहेतवः, तथेहापि विभ्रमहेतुर्वाच्यः । अनादौ विभ्रमे हेत्वन्वेषणमसाम्प्रतमिव । तथा च `स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किङ्कृता' इति प्रत्युक्तम् । ननु स्वाभाविक्यनादिरविद्या निर्हेतुः, सा कथमुच्छिद्येत? सर्वशास्त्राण्येव तावन्नैसर्गिक्या अविद्याया उच्छेदाय प्रस्थितानि । अपि च पार्थिवानामणूनां श्यामतानादिः पाकजेन वर्णेन निवर्त्यते । ननु स्वाभाविकमपि किञ्चिद्विलक्षणप्रत्ययोपनिपातान्निवर्तताम् । ऐकात्म्यवादिनस्त्वनागन्तुकार्थस्य तदभावात्कुतो निवृत्तिः? न खल्वात्मस्वभाव एव विद्या अविद्यानिवर्तिका, अविद्यायास्तया सह वृत्तेरविरोधात् । विरोधे वा नित्यनिवृत्तेर्नित्यमुक्तं जगत्स्यात् । न च विद्यान्तरमागन्तुकं विरोधि निवर्तकम्, ऐकात्म्यवादे व्यतिरिक्तस्य तस्यायोगात्, आगन्तुकस्य ब्रह्मस्वभावत्वानुपपत्तेश्च । तदुक्तम् --- `स्वाभाविकीमविद्यां तु नोच्छेत्तुं कश्चिदर्हति । विलक्षणोपपाते हि नश्येत्स्वाभाविकं क्वचित् ॥ #<[KKS_12]># न त्वैकात्म्याभ्युपायानां हेतुरस्ति विलक्षणः' / इति । अत्रोच्यते --- उक्तमेतज्जीवानामविद्याकलुषितत्वम्, न ब्रह्मणः । तद्धि सदा विशुद्धनित्यप्रकाशमनागन्तुकार्थम् । अन्यथा ब्रह्मभूयं गतस्यापि नाविद्या निवर्तेत । तत्रानिर्मोक्षः । अथ ब्रह्मैव संसरति ब्रह्मैव मुच्यते, एकमुक्तौ सर्वमुक्तिप्रसङ्गः । यतो भेददर्शनेन ब्रह्मैव संसरति, अभेददर्शनेन च मुच्यते । तेषां च निसर्गजाविद्याकलुषाणां विलक्षणप्रत्ययविद्योदयेनोपपद्यते ऽविद्यानिवृत्तिः । न हि जीवेषु निसर्गजा विद्यास्ति । अविद्यैव हि नैसर्गिकी । तस्या आगन्तुक्या विद्यया प्रविलयः । अव्यतिरेके ऽपि च ब्रह्मणो जीवानां बिम्बप्रतिबिम्बवद्विद्याविद्याव्यवस्था व्याख्याता । केन पुनरुपायेनाविद्या निवर्तते? श्रवणमननध्यानाभ्यासैर्ब्रह्मचर्यादिभिश्च साधनभेदैः शास्त्रोक्तैः । कथम्? यो ऽयं श्रवणमननपूर्वको ध्यानाभ्यासः प्रतिषिद्धाखिलभेदप्रपञ्चे `स एष नेति neti'Ãtmani, स व्यक्तमेव भेददर्शनप्रतियोगी तन्निवर्तयति । स च सामान्येन भेददर्शनं प्रविलापयन्नात्मनापि प्रविलीयते । न च श्रोतृश्रवणश्रोतव्यादिविभागपरिहाण्या विभागान्तरनिवृत्तिविषयाः श्रवणादयः, अपि तु सामान्येन । तथा च तस्मिन्नपि प्रविलीने स्वच्छः परिशुद्धो ऽस्यात्मा प्रकाशते । यथा रजःसम्पर्ककलुषितमुदकं द्रव्यविशेषचूर्णरजः प्रक्षिप्तं रजोन्तराणि संहरत्स्वयमपि संह्रियमाणं स्वच्छां स्वरूपावस्थामुपनयति, एवमेव श्रवणादिभिर्भेददर्शने प्रविलीयमाने विशेषाभावात्तद्गते च भेदे, स्वच्छे परिशुद्धे स्वरूपे जीवो ऽवतिष्ठते । अविद्ययैव तु ब्रह्मणो जीवो विभक्तः, तन्निवृत्तौ ब्रह्मस्वरूपमेव भवति । यथा घटादिभेदे तदाकाशं परिशुद्धं परमाकाशमेव भवति । स्यादेतत् --- कथं भेदेनैव भेदः प्रतिसंह्रियते? भेदप्रतिपक्षत्वात्, यथा रजसा रजः --- इत्युक्तम् । व्यक्तमेव भेदातीतब्रह्मणि श्रवणमननध्यानाभ्यासानां भेददर्शनप्रतिपक्षत्वमविद्यानुबन्धे ऽपि । यथा पयः पयो जरयति #<[KKS_13]># स्वयं च जीर्यति, यथा च विषं विषान्तरं शमयति स्वयं च शाम्यति । यथोक्तम् --- `विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' ॥ एतदुक्तं भवति --- विद्याविद्ये द्वे अप्युपायोपेयभावात्सहिते । नाविद्यामन्तरेण विद्योदयो ऽस्ति । साध्या तर्हि, तथा च कृतकत्वादनित्यत्वम्, अत आह --- अविद्यया मृत्युमिति । एषो ऽर्थः --- नाविद्या विद्यायाः साधनम् । किं त्वविद्यया श्रवणादिलक्षणयाप्यविद्यैव निवर्तते । मृत्युरित्यविद्यैवोच्यते । तस्यां निवृत्तायां विद्यारूपोपलक्षितममृतमश्नुते स्वरूपावस्थानं स्फटिकमणिरिवोपाध्याश्रयनिबन्धनोपरागत्यागात् । अन्तरेण प्रयत्नान्तरं विद्यास्वरूपे ऽवतिष्ठत इति । अन्यो ऽर्थः --- नाविद्या विद्यारहितास्ति । तथा हि --- भेददर्शनमपि न प्रकाशशून्यम् । तदभावे न भेदः प्रकाशेत । तस्मात्पर एव प्रकाशस्तथा तथा प्रकाशते । यथोक्तम् --- `तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति । किं त्वविद्यानुबद्धः । यथोक्तम् --- `सर्वं दर्शनमन्यूनमविकल्पं विकल्पितमिव त्वयमान्तरः पुरुषो 'भिमन्यते' / तथा न विद्या ऐकात्म्यश्रवणादिलक्षणा विनाविद्यया, श्रोतृश्रवणादिविभागानुबद्धत्वात् । तत्राविद्ययैव विद्याप्रत्यासन्नया विभागदर्शनमविद्यां तीर्त्वा विद्यालक्षणे नित्ये स्वरूपे ऽवतिष्ठते, प्रतिबिम्बकलुषितमिवोदकं तन्निवृत्तौ । स्यादेतत् --- ऐकात्म्ये विभागस्यासत्यत्वात्, तदधिष्ठानश्रवणादयो ऽप्यसत्याः कथं कस्मैचित्कार्याय स्युः? असत्याच्च सत्यप्रतिपत्तिर्मिथ्यैव, यथा धूम इति mithyÃg­hÅtÃdbëpÃditi / उच्यते । नायं नियमः --- असत्यं न कस्मैचित्कार्याय भवतीति । भवति हि माया प्रीतेर्भयस्य च निमित्तम्, असत्यं च #<[KKS_14]># सत्यप्रतिपत्तेः, यथा रेखागवयो लिप्यक्षराणि च । स्यादेतत् --- स्वरूपेणेदं सत्यम्, न शून्यम् । ऐकात्म्यवादिनस्तु स्वरूपेणाप्युपायानामसत्यता । उच्यते --- सन्तु स्वरूपेण सत्याः । येन तु रूपेण प्रतिपादकास्तदसत्यम् । कार्योपयोगरहिता स्वरूपसत्यता व्यर्था । अपि च अभेददर्शनोपाया अपि न स्वरूपेण मिथ्या, यतो ब्रह्मैवैषां स्वरूपम् । तत्र ब्रह्मैवाविद्यानुबद्धं ब्रह्मप्राप्त्युपायः, यथा रेखादयः `ककारो ऽयम्, गवयो 'yam'ityavidyamÃnarÆpeïaiva वर्णादीनां बोधकाः । यो ऽपि मन्यते --- न रेखागवयो गवयत्वेन गवयान्तराणां प्रतिपत्तिहेतुः, न रेखा वर्णत्वेन । किं तु सादृश्यात् --- एतत्सदृशो गवय इति, रेखा च समयात् --- ईदृशीं रेखां दृष्ट्वायं वर्णः स्मर्तव्य इति । तस्य लोकविरोधः । तथा हि --- बाला हि रेखासु वर्णत्वेनैव व्युत्पाद्यन्ते लोके ऽभेदेन च व्यपदेशः --- `अयं gavaya÷'ityÃkhyÃtu÷, प्रतिपत्तुश्च --- `गवयो ऽयं मया दृष्टः' इति । तथासत्यात्प्रतिबिम्बाच्चादृष्टस्य प्रतिबिम्बहेतोर्विशिष्टदेशावस्थस्यानुमानं न मृषा । शब्दाच्च नित्यादसत्यदीर्घादिविभागभाजो ऽर्थभेदप्रतिपत्तिर्न मिथ्या । तथा मिथ्याहिदंशो मरणहेतुः । ततश्च मरणमूर्च्छाद्यनुमानं न वितथम्, कालादि भेदयुक्तात्सत्याहिदंशादिव । यस्यैव क्षणिकज्ञानमात्मा तस्यैव तूपनेयापनेयासम्भवान्मोक्षशोस्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्थ्यम् । क्षणिकस्य स्वरसेनैव निर्वाणात्, अनाधेयातिशयत्वाच्च । एकस्मिन् क्षणे विशेषाविशेषविभागाभावात्, क्षणस्याभेद्यत्वात् । यदि मतम् --- सन्ततावुपनेयमपनेयं च समस्तीति, तदसत् । कर्ता भोक्ता च संसारी । न च सन्ततिरवस्तुत्वात्कर्त्री भोक्त्री वा । कथं वासतो मुक्तिबन्धौ? अथ मतम् --- नात्यन्तमसती सन्ततिः, नापि सती, कल्पनया तु सती, तद्विमोक्षाय शास्त्राणि प्रवृत्तयश्चेति । कल्पितस्तर्हि संसरति विमुच्यते च । कल्पितविषयौ च संसारविमोक्षावपि कल्पि #<[KKS_15]># तावेव । तदेतदस्माभिरुच्यमानं किं न भवतो ऽभिमतम्? उक्तमेतत् --- कल्पितविषयावेव संसारमोक्षौ, न परस्मिन् परमार्थे । अपि चाभ्युपगम्यापि क्षणिकं विज्ञानमनादिनिधनाया एव सन्ततेर्मुक्तिसंसारावभ्युपेतौ । तथा हि --- सन्ततेरनादित्वात्संसारस्यावस्तुत्वाच्च नोत्पादः । नोच्छेदः, अवस्तुत्वादन्त्यक्षणानुपपत्तेश्च । स ह्यन्त्यः क्षणः किञ्चित्कार्यमारभेत वा, न वा । आरम्भे नान्त्य इति तदभावान्नोच्छेदः । अनारम्भे सर्वशक्तिविरहादसल्लक्षणात्तस्यासत्त्वम् । तस्मिन्नसति सर्वे ऽप्यनेनैव क्रमेणासन्तः सन्तानिनः स्युः । तदभावे सन्तान एव नास्ति, कस्योच्छेदः? अथारभत एव कार्यमन्त्यः सन्तानान्तरे सार्वज्ञे, सति हेतुफलभावे कथं सन्तानान्तरम्? न हेतुफलभावादन्यदेकसन्ततेर्व्यवस्थापकम् । न हेतुफलभावमात्रादेकसन्ततिव्यवस्था, अपि तु उपादानहेतुफलभावात् । न च सार्वज्ञस्य ज्ञानस्य चरमक्षण उपादानम् । आलम्बनप्रत्ययो हि सः । समनन्तरप्रत्ययश्चोपादानम् । स्वसन्ततिपतितसमनन्तरप्रत्ययजन्यं च सार्वज्ञं ज्ञानम् । आलम्बनप्रत्ययो ऽस्य चरमक्षणः । यदि तुल्यजातीयमुपादानम्, न मुक्तचित्तसार्वज्ञज्ञानयोस्तुल्यजातीयता नास्ति । यो ऽपि मन्यते --- विलक्षणकार्ये सन्तत्युच्छेद इति, तस्य रूपज्ञानप्रबन्धे विषयान्तरविज्ञानान्निर्वाणप्रसङ्गः । कथं चित्तुल्यतायामनिर्वाणमित्यलमतिप्रसङ्गेन । केचित्तु --- विज्ञानगुणमविज्ञानस्वभावमात्मतत्त्वमिच्छन्तः समुत्खातसकलविशेषगुणे स्वरूपे तस्य स्थितिं ब्रह्मप्राप्तिमाहुः । सा हि तस्यावस्था देहेन्द्रियाद्युपाधिभिरकृतावच्छेदा बृहती ब्रह्मेति गीयते । ज्ञानस्वभावत्वे च सर्वगतस्य देहेन्द्रियनिरपेक्षस्य नित्यत्वाज्ज्ञानस्वरूपस्य सन्निहितविविधज्ञेयभेदस्य बृहत्तरः संसारः स्यात् । अथ न विजानाति किञ्चित्, न तर्हि ज्ञानस्वरूपः । सकर्मको हि जानात्यर्थो नासति कर्मसम्बन्धे युज्यते । तान् प्रत्याह --- विज्ञानमिति । कुतः? श्रूयते हि --- `सत्यं ज्ञानमनन्तं ब्रह्म' `विज्ञानमानन्दम्' इत्यादि । न चोक्तदोषः । यथा दाहको ऽपि वह्निरुपनीतं दाह्यं दहति, नानुपनीतमदाह्यं च । यथा च स्फटिकदर्पणादयः #<[KKS_16]># स्वच्छाः प्रकाशस्वभावा अपि यदेवोपनिधीयते योग्यं च तच्छायापत्त्या तदेव दर्शयन्ति । एवमयं पुरुषो भोगायतनशरीरस्थो भोगसाधनेन्द्रियोपनीतान् शब्दादीन् भुङ्क्ते, तच्छायापत्त्या नित्यचैतन्यो ऽपि । अतश्च न सर्वस्य सर्वदर्शित्वप्रसङ्गः । न च मुक्तौ बाह्यविषयोपभोगः । स्यादेतत् --- सर्वगतस्य सर्वमेव विषयत्वेन वर्तते । तत्र किमुपनेयम्? उच्यते --- यस्याप्यज्ञस्यात्मनो ज्ञानं मनःसंयोगादिजन्यम्, तस्यापि सर्वमनोभिः सर्वात्मनां संयोगात्कथमुपभोगव्यवस्था? मनःसंयोगमुखेन सर्वे हि तद्विषया विषयत्वे ऽस्य वर्तन्ते । अथास्य कर्मनिबन्धनत्वादुपभोगस्य कर्मनिमित्ता व्यवस्था, सा चितिरूपात्मवादिनो ऽपि न दण्डवारिता । अपि चास्याभेददर्शनपरिनिष्पत्त्या सर्वस्मिन्नात्मभावमापन्ने दृश्याभावादेव न दर्शनं दृक्स्वभावस्यापि दग्धुरिव वह्नेर्दाह्याभावान्न दाहः, प्रकाशस्येव च प्रकाश्याभावान्न प्रकाशकता । तदुक्तम् --- `न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तद् द्वितीयमस्ति ततो 'न्यद्विभक्तम्, यत्पश्येत्' `यत्र त्वस्य सर्वमात्मैवाभूत्' इत्यादि । विज्ञानादिविशेषगुणनिवृत्तिलक्षणा च मुक्तिरुच्छेदपक्षान्न भिद्यते । न हि सतो ऽप्यात्यन्तिको दर्शनाभावो ऽभावाद्विशिष्यते । कश्च सर्वतः प्रेयस आत्मनो ऽभावमभिकाङ्क्षेदित्यपुरुषार्थो मोक्षः स्यात् । स्यादेतत् --- विविधदुःखोपशमत्वादात्मोच्छेदो ऽपि पुरुषेणार्थ्यते । दृश्यन्ते हि तीव्रपापरोगग्रस्ताः स्वोच्छेदाय यतमानाः । सत्यं प्रवृद्धगदोन्मूलितनिखिलसुखा दुःखमयीमिव मूर्तिमुद्वहन्तः । न त्वेवं संसारिणो विविधविचित्रदेवाद्यानन्दभागिनः । तत्र यथा विविधदुःखोपरमत्वात्पुरुषार्थत्वम्, तथा विविधसुखोपरमत्वादपुरुषार्थत्वमपि । यस्य तु निर्मृष्टनिखिलदुःखानुषङ्गा परमानन्दसंवेदनावस्था तस्यैवैकान्तिकं पुरुषार्थत्वमित्यलमतिप्रसङ्गेन । अक्षरमिति शब्दात्मतामाह, विशेषेण सामान्यस्य लक्षणात् । अपरिणामित्वं वा, परिणामे पूर्वधर्मनिवृत्तेः क्षरणस्य भावात्, तद्व्युदासेन । कथं #<[KKS_17]># तावच्छब्दात्मता? `परं चापरं च ब्रह्म yadoÇkÃra÷'ityÃdiÓrutibhya÷ / न चेदमभिधेयापेक्षम्, कारप्रत्ययान्तस्य शब्दस्वरूपपरत्वात् । अवर्णादपि वर्णसमुदायात्परः कारप्रत्ययो दृश्यते --- `एवकारः किमर्थः?' `किमर्थश्चकारः?' इति । नन्विदमन्यथैव व्याचक्षते --- सर्वविशेषातिगस्य ब्रह्मण उपासितुमशक्यत्वात्प्रतीकोपदेशो ऽयम् । अस्मिन्नालम्बने ब्रह्मोपासितव्यम् । यथा देवतायाः sÃk«ÃtpÆjÃsambhavÃttallächane दारुण्यश्मनि वा पूजाविधानं तद्बुद्ध्या, तथा ध्याता देवता सा प्रसीदतीति । अनेन वाभिधानेन तद्ध्येयम्, प्रणवस्य तदभिधानत्वात् । उच्यते --- `ओमित्यात्मानं ध्यायथ' `ओमिति yu¤jÅta'iti यत्र योगाङ्गता श्रूयते तत्रैवम् । यत्र तु युञ्जीतेत्यादेरश्रवणात्तादात्म्य एव पर्यवस्यति वाक्यम्, तत्र नेत्थम् । यथा `ओमिति ब्रह्म, ओमितीदं सर्वम्' इति । अत्र हि सर्ववागनुगमेन तदत्यागादोङ्कारो वाचस्तत्त्वमिति दर्शयित्वा वाग्रूपात्यागाच्च रूपप्रपञ्चस्य `ओङ्कार एवेदं sarvam'ityupasaæharati / यत्रापि `एतेनैव परं पुरुषमभिध्यायीत' इति श्रवणम्, तदपि सर्वात्मभावप्रतिपादनपूर्वकम् । न च सर्वात्मभाव औपचारिकः स्तुत्यर्थ इति युक्तम्, मुख्यार्थत्वे ऽप्यविरोधात् । सर्वस्य हि प्रत्यक्षाद्यनवसेयं शास्त्रगम्यमिदं रूपं न विरुद्ध्यते । न हि प्रमाणान्तरेणानवगमः प्रमाणान्तरस्य विषयमपहरति । `तस्माद्विद्वान्' इति च सार्वात्मविद एव तेन ध्यानोपदेशः । न च तदन्यतः । तस्मादनन्तरमेव वाक्यं तत्र पर्यवसितम् । ततो ऽधिगतसार्वात्म्यस्य सतो ध्यानोपदेशः । अथ वा --- `वागेव विश्वा भुवनानि जज्ञे वागेवेदं बुभुजे vÃguvÃca'ityÃdau वाचः सार्वात्म्यं श्रूयते । तथा वाक्सूक्ते वाचः सर्वात्मत्वं सर्वेशित्वं च प्रदर्शितम् --- `अहं रुद्रेभिर्वसुभिश्चरामि' इति वाचैव । यथात्मनि प्रतिबुद्धेन #<[KKS_18]># वामदेवेन --- `अहं मनुरभवं सूर्यश्च' इति । अपि च प्रकृतिरूपान्विता विकाराः । वाग्रूपान्वितं च जगत् । अतो वाचो विपरिणामो विवर्तो वावसीयते । कथं तदनुगमः? तदुपरागविज्ञानवेदनीयत्वात् । तथा हि धूमादत्राग्निरिति प्रतिपत्तेर्व्यधिकरणतया व्यक्तं वैलक्षण्यं शब्दादर्थावगमस्य संवेद्यते सर्वेण । इतश्चैतदेवम् --- यस्तु शब्दयोर्विशेष्यविशेषणभावो 'वगम्यते `नीलमुत्पलम्' इति, अर्थगत एवासौ । अन्यथा यथा `ऊर्ध्वत्वे kÃkanilayanÃtsthÃïu÷'iti परस्परव्यवच्छिन्नाभ्यामर्थाभ्यामर्थान्तरप्रतीतिः, तथा स्यात् । अपि च धूम इव शब्दे प्रतिपत्तिहेतौ न ताद्रूप्येण निश्चयः स्यात् । न च धूमात्प्रमाणान्तराद्वाग्नौ निश्चयो धूमरूपानुकारी भवति । भवति तु प्रमाणान्तरादप्यर्थेषु निश्चयः शब्दरूपपरामर्शी । तद्दर्शनाच्छब्दादपि प्रतिपत्तौ तथा प्रतिपत्तिः, न त्वानन्तर्यनिमित्ता भ्रान्तिरित्यध्यवस्यामः । बालानामपि च येयमन्यपरिहारेण स्तनादौ प्रवृत्तिः, सा न `idam'ityaniÓcinvatÃæ भवितुमर्हति । नानिश्चिते स्थाणौ पुरुषे वान्यतरनिबन्धना प्रवृत्तिः । न च निश्चयः शब्दानुरागशून्य इति तेषामपि पूर्वजन्मशब्दभावनाभाजां वाग्रूपोपरक्तमेव ज्ञानं निश्चीयते । तथा च तद्रूपोपग्राह्यं जगत्तद्विवर्त इति प्रतीमः । अपि च सन्त्यर्था व्यावहारिकाः, येषां न शब्दविवर्तादन्यत्तत्त्वम् । तत्सामान्यादितरे 'पि तथावसातव्याः । यथा `कुर्यात्, न कुर्यात्' इति विधिनिषेधौ, वाक्यार्थः, समूहः, असन्तश्चालातचक्रशशविषाणादयः । तत्र न तावद्विधिनिषेधौ भूते प्रवृत्तिनिवृत्ती, न च वर्तमाने, न भविष्यन्त्यौ । अपाक्षीत्पचति पक्ष्यतीत्यविशेषप्रसङ्गात् । कार्ये इति चेत् । न, कालत्रयातिरेकेण कार्यत्वस्यानिरूपणात् । तस्मात्प्रवृत्तिनिवृत्त्यनुगुणमवस्तुकं प्रतिभामात्रं विधिनिषेधश्च स्याताम् । न चानालम्बना ज्ञानस्वभावत्वात्प्रतिभा युक्ता । न च सा शब्दरूपपरामर्शविकला । तस्मात्प्रवृत्तिनिवृत्त्यानुगुण्येन शब्दतत्त्वमेव #<[KKS_19]># तथा तथावभासत इति साम्प्रतम् । एवं वाक्यार्थः । संसर्गो न संसर्गिव्यतिरेकेण कश्चित्, न संसर्ग्यसंसर्गिरूपातिरिक्तः । न ज्ञेयशून्यं ज्ञानम् । न विकल्पप्रत्ययो वाग्रूपोपरागरहित इति वाक्तत्त्वमेव तथा तथा विवर्तत इति न्याय्यम् । एवं समूहे वनादावसत्सु चालातचक्रादिषु योजनीयम् । अपि च यद्यपि षड्जादिषु गवादिषु च प्राक् शब्दाज्ज्ञानमस्ति, तथापि न तादृक्, यादृक् शब्दनिवेशादुत्तरस्मिन् काले । अविविक्ता हि प्राक् प्रतिपत्तिः, स्फुटतरा विवेकवती पश्चात् । तथा च गोपालाविपालादयो विवेकज्ञानसिद्धये संज्ञां निवेशयन्ति । एवं च शब्दसंस्पर्शे ऽर्थे बोधोत्कर्षदर्शनात्तत्प्रतिहारे च संचेतितानामप्यसंचेतितकल्पत्वात्पथि गच्छतस्तृणादीनामपकर्षाद्वाग्रूपाधीनमेव चितश्चितित्वम् । वाक्शक्तिरेव वा चितिः । तत्प्रतिसंहारे ऽपि सूक्ष्मा वाक्शक्तिरित्येके । सर्वथा वाग्रूपाधीनो ज्ञेयबोध इति सर्वं ज्ञेयं वाग्रूपान्वितं गम्यत इति तद्विकारस्तद्विवर्तो वा । मृद इव घटादयः, चन्द्रमस इव जलतरङ्गचन्द्रमस इति । अन्ये तु --- मृदादिदृष्टान्तदर्शनात्परिणामितां ब्रह्मणो मन्यन्ते । तदपाक्रियते --- अक्षरमिति । कुतः? `ध्रुवः' `nitya÷'iti तत्र तत्र श्रुतेः । अथ मतम् --- परिणामित्वे ऽपि तत्त्वाविघातान्न नित्यता व्याहन्यते । यथोक्तम् --- `यस्मिन् विक्रियमाणे 'पि तत्त्वं न विहन्यते तदपि नित्यम्' इति । सत्यम् । तथापि तु यद्विशुद्धमात्मरूपं तस्याभावात्सर्वात्मना परिणतावनित्यत्वम्, एकदेशपरिणतौ सावयवत्वान्नित्यत्वमेकत्वं च व्याहन्येते । तदेतद्विशुद्धत्वं नित्यत्वमेकत्वं चाकाशकल्पे ब्रह्मण्यवकल्पते । कल्पितावच्छेदे ऽकल्पितावच्छेदमप्याकाशमनवच्छिन्नमस्त्येव । अथ कल्पितैकदेशपरिणामः स कल्पनयैवेति सुष्ठूक्तम् --- अक्षरमिति । केचित् `सर्वगन्धः sarvarasa÷'ityÃdiÓrute÷ सर्वात्मतां ब्रह्मण उपागमन् । एवं च विषयोपभोगोपपत्तेः प्रकाशस्वभावस्यात्मनो विषयाः, युक्तम्, यत्प्रकाशेरन् । अन्यत्वे तु जडानां प्रकाशनमसम्भावनीयमिति । #<[KKS_20]># तान् प्रत्याह --- असर्वमिति । कुतः? `अस्थूलमनण्वह्रस्वम्' इति सर्वभेदोपरागप्रतिषेधात् । सर्वभेदावियोगाच्चानिर्मोक्षः । न हि स्वभावाद्वियोजयितुं वस्तु शक्यम्, वह्निरिवौष्ण्यात् । अथापि कथञ्चिद्वियोज्येत, तथापि भेदप्रपञ्चप्रबन्धस्यानुच्छेदाद्वियोगाभावान्नित्यसंसारिता स्यात् । सर्वथा अशनायापिपासादिप्रपञ्चो ऽस्यात्मा । तत्प्रपञ्चस्य चोच्छेदो नेष्यते । तत्रैकात्म्यवादिनो ऽनिर्मोक्षः । आत्मभेदवादिनस्तु कस्यचिदुच्छिन्नः कस्यचिन्नेति मुक्तसंसारिविभागः । तस्मान्न प्रपञ्चात्मकं ब्रह्म, avidyÃvikrŬitameva प्रपञ्च इति साम्प्रतम् । यदि tarhyavidyÃkrŬitameva प्रपञ्चः, प्रपञ्चशून्यता तर्हि परमार्थः । सैवास्तु ब्रह्म, परमार्थत्वात् । तथा च प्रपञ्चनिषेधेनैव तद्रूपं श्राव्यते --- `स एष नेति नेति' `अस्थूलमनण्वह्रस्वम्' इति च । तत्राह --- सर्वमिति । एतदुक्तं भवति --- ब्रह्मणो न सर्वात्मता । सर्वं तु ब्रह्मात्मकम्, ब्रह्मरूपेण रूपवत्, न तु शून्यमेव, नित्यमुक्तिप्रसङ्गेन तदर्थोपदेशप्रवृत्तिवैयर्थ्यप्रसङ्गात् । नित्यमुक्तित्वे ऽप्यविद्यानिबन्धनः संसारः इति चेत् । यदि ग्रहणाभावो ऽविद्या, कथं तर्हि तन्निबन्धनः संसारः? मुक्तावपि तस्य तुल्यत्वात्, तद्वदेव न किञ्चित्प्रकाशेत । अथायथार्थग्रहणमविद्या, न तर्हि सर्वशून्यता । `तेनेदं पूर्णं पुरुषेण सर्वम्' इति श्रुतेः, `आत्मैवेदं सर्वम्' इति च सर्वस्मिन्नात्मोपदेशात्, `कथमसतः सज्जायेत' इति च स्वयं शून्यताया निषेधात् । भावो हि यथावदप्रकाशमानो ऽध्यस्ताविद्यमानरूपः प्रकाशते । शून्ये तु क्वाध्यासः, किं प्रकाशतामिति निर्बीजतैव स्यात् । `विज्ञानमानन्दम्' इति रूपोपदेशाच्च न सर्वाभावमात्रं ब्रह्म, अपि तु सर्वस्यात्मेति । केचित्तु केवलस्य सुखस्यादर्शनाद्दुःखाविनाभावान्नास्त्यवस्था दुःखसंस्पर्शविविक्तेति मन्यन्ते । न हि कश्चिज्जन्तुः सुख्येवोपलभ्यते, दुःख्येव वा । #<[KKS_21]># दुःखवत एव तु सुखं सुखत्वे ऽवतिष्ठते । तापवत एव चन्दनसंस्पर्शः सुखम् । तत्राह --- अभयमिति । सर्वभयविनिर्मुक्ता हि ब्रह्मावस्था । न चात्राल्पीयानपि क्लेशः, असकृदभयश्रुतेः `अभयं वै ब्रह्म' इत्यादि । तथा हि न स्वाभाविकं भयं ब्रह्मणि, आनन्दरूपेण विरोधात् । नागन्तुकं हेतुमत्, द्वितीयाभावात् । तदुक्तम् `द्वितीयाद्वै भयं भवति' इति । न च दुःखनिवृत्तिरूपं सुखम्, येन दुःखितस्यैव सुखं सुखत्वे ऽवतिष्ठेत इति प्रपञ्चितमेतत्पुरस्तात् । अपरः प्रकारः --- इह केचिन्मुक्ताभिमतानामपि पुनरावृत्तिभयं मन्यन्ते । इह हि विज्ञानात्मानो ब्रह्मणो विभक्ताः स्युः, अविभक्ता वा । स्वतो ब्रह्मणैव वा विभज्येरन् भोगार्थं krŬÃrthaæ विभूतिख्यापनार्थं वा स्वभावाद्वा । % अविद्यानिबन्धनो वा तद्विभागः । विज्ञानात्मान एव वा ब्रह्मशब्दाभिधेयाः, नान्यद्ब्रह्म । % तेषां कर्माविद्यानिबन्धनः संसारः, द्रष्टृदृश्ययोः परस्परयोग्यतानिबन्धनो वा । % तत्र योग्यतानिबन्धनत्वे योग्यताया अनपायात्पुनरावृत्तिभयमप्रच्युतम् । अथ कृतकार्यत्वान्न पुनरावृत्तिः, सकृच्छब्दाद्युपलब्धौ न पुनस्तदुपलब्धिः स्यात् । अथानन्तविकारा प्रकृतिः सर्वात्मनोपलब्धौ निवर्तते, अविकृतरूपान्तरोपलब्धये च प्रवर्तत एव । आनन्त्यादेव तर्हि न सर्वात्मनोपलब्धिः संभवतीति गुणपुरुषान्यताख्यातिमतो ऽपि पुनरावृत्तिः संभाव्येत । अविद्यापूर्वकर्मनिबन्धनत्वे ऽप्यनादौ संसारे ऽनन्तत्वात्कर्मणामनियतविपाककालत्वाच्च प्रतिसर्गावस्थाया इव मुक्त्यवस्थाया अपि प्रत्युदावृत्तिभयं न व्यावर्तते । अविद्यानिबन्धनत्वे ऽपि तस्या निर्हेतुत्वान्निष्प्रयोजनत्वाच्च प्रवृत्तेस्तथैव पुनः पुनः प्रवृत्तिः केन वार्यते । तथा च सुषुप्ते ब्रह्मप्राप्तेः प्रत्युदावृत्तिर्दृश्यते । स्वतन्त्रे तु ब्रह्मणि विभक्तानां जीवानां देहेन्द्रियोपभोगहेतावविभक्तानां वा विभज्य भोगादिभिर्हेतुभिर्न पुनर्देहादिभेदो न सम्भाव्यते । स्वतन्त्रो हि krŬayà स्वातन्त्र्यख्यापनेन #<[KKS_22]># वा स्वभावेन वा पुनर्बध्नीयाल्लौकिक इवेश्वरः । अथैष कर्मापेक्षः, न कर्मस्वस्य स्वातन्त्र्यम् । तथापि कर्मणामानन्त्याद्विपाककालनियमाभावाच्च कल्पशतातिक्रमे ऽपि प्राप्तविपाककालेभ्यः कर्मभ्यः पुनर्बन्धः सम्भाव्यते । यतो नैकभविकः कर्माशयः, न ह्यस्य प्रायणमेवाभिव्यञ्जकमपि तु देशकालादयो ऽपि । तथा हि --- एकस्मिन्नपि देहे क्रमेण कर्मफलभोगो दृश्यते, विरुद्धजातिभोगनिमित्तानां च कर्मणां युगपदावापगमनानुपपत्तेः, गर्भमृत्यूनां चाकर्मणां विमुक्तिप्रसङ्गात् (म्स् B; विमुक्तिप्रसङ्गः -- edition) / tatrocyate --- abhayamiti / परा हीयं क्षेमप्राप्तिः श्रूयते । नास्यां पुनःसंसारभयमस्ति । न तावत्कर्मनिमित्तः पुनःसंसारः, विद्यया प्रायश्चित्तेनेवाकृतभोगानामनन्तानामपि कर्मणां प्रक्षयात् । उक्तं हि --- `ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति । तथा `क्षीयन्ते चास्य कर्माणि' इति । अथवा विद्ययाविद्यानिवृत्तौ प्रविलीन एव % कर्तृकर्मफलप्रविभागः । तस्य कुतः सम्भवः । नाप्यविद्यानिमित्तः, तत्प्रवृत्तिहेतोरभावात् । अनादिर्ह्यविद्या, अनादित्वादेव न हेतुमपेक्षते । प्रागभावे हि हेतुव्यापारः, असति प्रागभावे कदा हेतुर्व्याप्रियेत । न हि सतो हेतुकृत्यमस्ति, विद्यया तूच्छिन्ना प्रागसती प्रवर्तमाना नाकस्मात्प्रवर्तितुमर्हति । सुषुप्ते तु विक्षेपमात्रं निवृत्तम्, तत्संस्कारो ऽग्रहणं च नैव निवृत्ते । अन्यथा न तुरीयाद्भिद्येत । विक्षेपमात्राभावात्तु ब्रह्मप्राप्त्यभिधानम् । तस्मात्सुष्ठूक्तम् --- अभयमिति । केन पुनः प्रमाणेनास्यार्थस्य समधिगमः । न तावत्प्रत्यक्षेण, तस्यैतद्विपरीतभेदविषयत्वात् । नाप्यनुमानेन, तत्पूर्वकत्वात् । नोपमानेन, सादृश्यविषयत्वात्, तस्य च भेदाधिष्ठानत्वात् । अर्थापत्तिस्तु विपर्यये, न भेदमन्तरेण कश्चिद्व्यवहार उपपद्यते यतः । अभेदो ऽपि हि प्रमात्रादिविभागादृते दुरवगमः । अभावो ऽपि न भावरूपतत्त्वावगमायालम् । नापि #<[KKS_23]># प्रपञ्चाभावावगमाय, प्रत्यक्षादिषु सत्सु तदसंभवात् । आगमो ऽपि न तावदाप्तप्रणेतृको ऽत्र क्रमते, प्रमाणान्तराधिगतगोचरत्वात् । नापि स्वतन्त्रः, विधिनिषेधरूपत्वात्, तयोश्च स्थिते तत्त्वे ऽसंभवात् । नापि तदनपेक्षं व्यवस्थितवस्तुविषयमेव प्रामाण्यम्, भूतानुवादत्वे प्रमाणान्तरापेक्षत्वात् । लोकाच्च शब्दसामर्थ्याधिगमः । तत्र कार्यपरतयैव कार्यान्वयिष्वर्थेषु पदानि प्रयुज्यन्ते, तथार्थवत्त्वात् । न हि प्रवृत्तिनिवृत्तिशून्यस्य वचसः कश्चिदर्थः । अपि च न भूतानुवादाद्वचसः सम्बन्धानुगमः, अपि तु प्रवर्तकात् । प्रवृत्त्या ह्यनुमायार्थप्रत्ययं तत्र शब्दस्य सामर्थ्यप्रतीतिः (@pratÅte÷ -- edition) तथा च न प्रवृत्तिसम्बन्धरहितेष्वर्थेषु शब्दानां शक्तिर्गम्यते । तथा सत्यनवगतसामर्थ्याः शब्दा भूते ऽर्थे कथं तदवगमयेयुः । अपि च प्रमाणान्तरावसितश्चेत्सो ऽर्थः, न शब्दस्य तत्र प्रामाण्यम् । अथानवसितः, नतराम् । अपदार्थत्वे वाक्यविषयत्वासम्भवात् । पदार्थ एव हि विशिष्टतया वाक्यार्थीभवति । अत्यन्तापरिदृष्टस्तु पदादनवगम्यमानः पदार्थसंसर्गात्मके वाक्यार्थे न गुणत्वेन प्रधानत्वेन वानुप्रवेशमर्हति । अपि च प्रलीननिखिलावच्छेदं तत्त्वमगोचर एव प्रतिपत्तेः । सर्वा हि प्रतिपत्तिः --- `एवम्, नैवम्' इति व्यवच्छेदेन प्रवर्तते । अन्यथा न कश्चित्प्रतिपन्नः स्यात् । सर्वविशेषप्रत्यस्तमये तु कथं प्रतिपत्तिः स्यादित्यत्राह --- #<आम्नायतः प्रसिद्धिं च कवयो ऽस्य प्रचक्षते । भेदप्रपञ्चविलयद्वारेण च निरूपणाम् ॥ MBs_1.2 //># भूतार्थवादित्वे ऽप्यपौरुषेयस्य न सापेक्षत्वमिति वक्ष्यते । न च कार्यनिष्ठान्येव लोके वचांसि । तथा हि प्रियाख्यानानि `दिष्ट्या वर्धसे, पुत्रस्ते जातः' इति न प्रवृत्तये निवृत्तये वा, दृश्यन्ते च सुखोत्पादनप्रयोजनानि । न च सुखी भव इति तत्र प्रवृत्तिरुपदिश्यते, वस्तुसामर्थ्यादेव तत्सिद्धेरुपदेशस्यानपेक्षणात् । अथ मतम् --- अस्ति तावत्तत्र प्रवृत्तिविशेषः, वचसश्च तत्र तात्पर्यम् । सत्यम् । उत्पत्त्या तात्पर्यम्, न प्रतिपत्त्या । प्रतिपत्तिस्तु भूतार्थनिष्ठैव । न च भूतार्थपर्यवसितस्यैव शब्दस्य #<[KKS_24]># प्रयोजनवत्त्वे प्रवृत्त्यवधिर्व्यापारः कल्पयितुं शक्यते । अपि चोपाये वाप्रवृत्तः पुरुषः प्रवर्त्यते, अज्ञातोपायत्वाद्वा उपेये प्रागप्रवृत्त उपायप्रज्ञापनद्वारेण तत्र । इह न तावदुपाये पुत्रजन्मनि, तस्य निष्पन्नत्वात् । नोपेये सुखे, तदर्थव्यापारान्तराभावात् । तथा दुर्जनवचनान्यप्रियाख्यानानि विषादप्रयोजनानि न प्रवृत्तिं निवृत्तिं वोपदिशन्ति पूर्वेणैव न्यायेन । तथा रज्जुवेष्टितस्य सर्पवेष्टितमात्मानं मन्यमानस्य भयनिवृत्तये तत्त्वाख्यानं दृश्यते, न तु तत्र `मा भैषीः' इति नियोगः । तत्र हि नियोगो भवति, यत्र नियोगार्थं प्रतिबुध्य पुरुषो बुद्धिपूर्वं नियोगसामर्थ्यादिच्छया वा पुनः प्रवर्तते निवर्तते वा । इह तु तत्त्वप्रतिपत्तिमात्रान्नियोगेच्छानपेक्षस्य हेत्वभावादेव तस्य भयनिवृत्तिः । न च भयनिवृत्तौ पुरुषार्थत्वात्स्वयंप्रवृत्तः पुरुषो नियोज्यः, नापि तदुपाये तत्त्वप्रतिपत्तौ, `रज्जुः, न सर्पः' इति शब्दादेव तदुत्पत्तेः, शब्दार्थप्रतिपत्त्युत्तरकालस्य च व्यापारस्य विधिनिबन्धनत्वात् । तथा दूरदेशवृत्तान्ताख्यानानि पृष्टवतां कुतूहलिनामौत्सुक्यनिवृत्त्यर्थानि भूतार्थपर्यवसितानि न हानायोपादानाय वा । यत्रापि (अपि च यत्रापि edition) भूतार्थप्रतिपत्तौ हानमुपादानं वा संभवति, `एष प्रतिरोधकवानध्वा, निधिमानेष भूभागः' इति । तत्रापि हानोपादानयोः शब्दो व्याप्रियते, भूतार्थोपक्षयात् । शब्दाद्भूतमर्थं प्रतिपद्य तस्य प्रमाणान्तरावगतामुपकारहेतुतामपकारहेतुतां वा संस्मृत्य इच्छया प्रवर्तते द्वेषेण निवर्तते वा । ननु प्रयोक्ता बुद्धिपूर्वकारी श्रोतुः प्रवृत्त्यर्थं निवृत्त्यर्थं वा वचनं प्रयुङ्क्ते । तथा च प्रवृत्तिनिवृत्तिपर्यवसितमेव । इदं हि तत्र प्रयोक्तव्यं न प्रयुज्यते `न गन्तव्यमनेनाध्वना' तथा `गृहाणेतो निधिम्' इति । नैतत्सारम् । भूतार्थपर्यवसितस्यापि वचसो भूतार्थावगममुखेन प्रवृत्तिनिवृत्त्यङ्गभावो यतो न व्याहन्यते प्रत्यक्षादीनामिव । भूतार्थप्रमापरिसमाप्तव्यापृतयः प्रत्यक्षादयो मात्रयाप्यगोचरीकृतप्रवृत्तिनिवृत्तयो न प्रवृत्तिनिवृत्त्यङ्गभावं #<[KKS_25]># जहति, तथा शब्दो ऽपीति न किञ्चित्प्रदुष्यति । प्रयोक्त्रभिसंहिते प्रवृत्तिनिवृत्ती इति चेत्, न प्रयोक्त्रभिसंधानाच्छब्दार्थत्वमपि तु सामर्थ्यात् । अन्यथा निधिप्राप्तिद्वारिका नानाविधपुरुषार्थावाप्तिरपि तस्याभिसंहितेति शब्दार्थः स्यात् । यदा च प्रवृत्तिं निवृत्तिं वाभिसंधाय किञ्चित्प्रत्यक्षादिभिर्जिज्ञास्यते, तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न प्रत्यक्षादिप्रमेये । तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न शब्दार्थौ । इतश्चैतदेवम् (इतश्च tadevam -- edition) --- यत्कस्यचिदुपादानबुद्धिः, अन्यस्योपेक्षा । शब्दार्थत्वे हि सर्वेषामुपादानबुद्धिरेव स्यात् । न च प्रवर्तकवाक्यव्यवहारादेव सम्बन्धावगमः, येन प्रवृत्तिपरतैवावगम्येत । अन्यथापि दर्शनात् । `देवदत्तः këÂhai÷ स्थाल्यामोदनं pacati'ityavyutpannakëÂhaÓabdÃrtho व्युत्पन्नेतरपदार्थो व्युत्पन्नविभक्त्यर्थश्च यत्पचत्यर्थे करणं पश्यति तस्य këÂhaprÃtipadikÃrthatÃæ प्रतिपद्यते । तथा हर्षविषादाश्वासप्रयोजनेभ्यः तत्त्वाख्यानेभ्यो हर्षादिनिमित्तेषु भवति व्युत्पत्तिः । यथैव हि प्रवृत्तिविशेषदर्शनाद्विशिष्टप्रवृत्तिप्रत्ययस्तन्निमित्तप्रत्ययो वानुमीयते, हेत्वन्तराभावाच्छब्दानन्तर्याच्छब्दस्य तत्र सामर्थ्यं कल्प्यते, तथा हर्षाद्युपलब्धेः हर्षादिनिमित्तप्रत्ययानुमानम्, शब्दानन्तर्याच्च शब्दस्य तत्र सामर्थ्यकल्पना । प्रमाणान्तरेण च पुत्रजन्मनो हर्षनिमित्तस्य तस्यावगतत्वादन्यस्याभावात् `पुत्रस्ते jÃta÷'itÅdaæ वाक्यमाप्तेन तत्र पुत्रजन्मनि प्रयुक्तमिति प्रतिपद्यते । पुत्रजन्मैव चास्माद्वाक्यादनेन प्रतीतमित्यवधारयति । तदेवं प्रयोगप्रत्ययाभ्यामस्मिन्नर्थे वाक्यस्य सामर्थ्यं प्रतिपद्यते । भवतु वा लोके सर्ववचसां प्रवर्तकता, ततश्च सम्बन्धावगमः । तथापीदं विचार्यम् --- किं विधायकपदव्यतिरेकिणां पदानां स्वार्थमात्रपरता, आहोस्वित्कार्यार्थसंसर्गपरता, उत पदार्थमात्रसंसर्गपरतेति । तत्र स्वार्थमात्रपर्यवसाने वाक्यार्थप्रत्ययाभावः प्रयोगवैयर्थ्यं च स्यात् । तस्मादन्यार्थव्यतिषङ्गपरता । #<[KKS_26]># तावता प्रयोगप्रत्यययोरुपपत्तौ न विशेषव्यतिषङ्गे प्रमाणमस्ति । यो हि विशेषव्यतिषङ्गं कल्पयति, कल्पयत्यसावर्थान्तरव्यतिषङ्गम् । तथा च विनापि कार्येण पदार्थानां परस्परसंसर्गाद्विशिष्टभूतार्थप्रत्ययसिद्धिः । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा लोके विवक्षापरत्वात्पदार्थान्वयस्य, तदभावाद्वेदे वेदार्थप्रतीतिर्न स्यात् । अपि च सर्वेषां कार्यान्वयित्वे परस्परं पदार्थानामनभिसम्बन्धः । तत्र न विशिष्टपदार्थविषयो नियोगः प्रतीयेत । एकपदार्थसाध्य एव स्यात् । अथ न विनियोगप्रत्यर्थी नियोगः, विशिष्टविषयत्वात् । पूर्वस्तर्हि विनियोगः, पश्चान्नियोगः । किमतः? अस्ति नियोगातिरिक्तार्थान्वये ऽपि पदस्य सामर्थ्यं नियोगानपेक्षं च, परस्परान्वितानां इयोगान्वयात् । न च नियोगाकाङ्क्षानिबन्धनः संसर्ग इति प्रतिपादयिष्यते । अनधिगतमपि रमाणान्तरेणानधिगतसम्बन्धं च स्वशब्देन शक्यं शब्देन निरूपयितुं विशेषप्रतिषेधमुखेन, विशेषशब्दानां नञश्च यथायथमर्थैर्विदितसङ्गतित्वात् । तथा चेत्थमेव तदुपदिश्यते `asthÆlam'iti सर्वविशेषातिगम् । एतत्कथयति --- भेदप्रपञ्चविलयद्वारेणेति । एतच्च वक्ष्यत इति । अन्यो ऽर्थः । यदुक्तम् --- प्रत्यस्तमितसकलविशेषं तत्त्वं प्रतिपत्तेरेवाविषय इति, तत्रोच्यते --- विशेषनिवृत्त्यैव तच्छब्देन बुद्धौ निधीयते, सुवर्णतत्त्ववत् । न हि सुवर्णतत्त्वं पिण्डरुचकादिसंस्थानभेदोपप्लवरहितं दृश्यते । न च त एव सुवर्णतत्त्वम्, तत्परित्यागे ऽपि भावात्संस्थानान्तरे । अथ चादृष्टसंस्थानभेदोपप्लवविवेकमपि बुद्ध्या भेदापोहद्वारेण स्वयं प्रतीयते, परस्मै च प्रतिपाद्यते । स एष प्रतिपत्तिक्रमः श्रुत्यैव दर्शितः --- `स एष नेति नेति' इति । तथान्यैः --- `सत्यमाकृतिसंहारे यदन्ते व्यवतिष्ठते' / तथापरैः --- `अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते' इति । इदमिदानीं विचार्यते --- किं कृत्स्न आम्नायो भेदप्रपञ्चविलयमुखेन ब्रह्म निरूपयति, आहोस्वित्कश्चिदस्यैकदेशः? तत्र केचिदाहुः --- सर्वत्रैवाम्नाये #<[KKS_27]># क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यते, यथा `स्वर्गकामो यजेत' इति शरीरात्मभावस्य प्रविलयः । अत्र हि देहव्यतिरिक्तस्वर्गोपभोगसमर्थो ऽधिकारी गम्यते, तेन देहात्मभावप्रविलयः । तथा `गोदोहनेन पशुकामस्य praïayet'ityadhik­tÃdhikÃrÃdadhikÃribhedapravilaya÷ / तथा विधिनिषेधचोदनास्वपि नैसर्गिकीणां रागादिनिबन्धनानां प्रवृत्तीनां प्रविलयः । निषेधेषु साक्षात्, विधिषु प्रवृत्त्यन्तर्नियोगेन । लोके ऽप्यनभिप्रेतात्पथः साक्षाद्वा निवारणम्, पथ्यन्तरोपदेशेन वा । एवं च रागादिनिबन्धननैसर्गिकप्रवृत्तिभेदविलयद्वारेण दृष्टेनैव कर्मविधय आत्मज्ञानाधिकारोपयोगिनः । तथा हि --- शान्तस्य दान्तस्य समाहितस्य चात्मनि दर्शनमुपदिश्यते । शक्यं च । न हि विषयैराकृष्यमाणस्तदुपायप्रवृत्तिकृतचेताः शक्नोत्यात्मनि समाधातुम् । नैसर्गिकीभ्यस्तु प्रवृत्तिभ्य उपरतो नियतमानस आत्मदर्शनेनाधिक्रियते, सामर्थ्यात् । anye (Ms A; anye tu edition) manyante --- अनवाप्तकामः कामोपहतमना न परमाद्वैतदर्शनयोग्यः । कर्मभिस्तु कृतकामनिबर्हणः सहस्रसंवत्सरपर्यन्तैः प्राजापत्यात्पदात्परमाद्वैतमात्मानं प्रतिपद्यत इति । उभयोरपि पक्षयोरनयोः कृत्स्न आम्नाय आत्मज्ञानैकपर्यवसायी । अन्येषां दर्शनम् --- पृथक्कार्या एव सन्तः कर्मविधय आत्मज्ञानाधिकारमवतारयन्ति पुरुषम्, अनपाकृतर्णत्रयस्य तत्रानधिकारात् --- `ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्' इति । अन्ये तु संयोगपृथक्त्वेन सर्वकर्मणामेवात्मज्ञानाधिकारानुप्रवेशमाहुः `विविदिषन्ति yaj¤ena'iti श्रुतेः, `येन केनचन यजेतापि दर्वीहोमेनानुपहतमना एव भवति' इति च । #<[KKS_28]># अन्ये तु पुरुषसंस्कारतयात्मज्ञानाधिकारसंस्पर्शं कर्मणां वर्णयन्ति --- `महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः', `यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाः' इति च । अन्ये त्वेतदेव विपरीतं वर्णयन्ति, आत्मज्ञानमेव कर्तृसंस्कारतया कर्माधिकारानुप्रवेशीति । अन्ये तु परस्परविरोधिनोः कर्मात्मज्ञानयोः द्वैताद्वैतविषयत्वेनासंबन्ध एवेति मन्यन्ते । तत्र न तावत्प्रथमः कल्पः । न हि कर्मादिविधयः स्ववाक्यसमधिगतस्वर्गादिकार्याः कार्यान्तरमपेक्षन्ते । नाप्यात्मज्ञानविधिर्यथोदितब्रह्मचर्यादिसाधननिराकाङ्क्षः कर्मविधीनपेक्षते । तत्र कुत एकाधिकारत्वम् । यदि मन्येतानवगतकार्या (atha anavagata@ -- edition) eva कर्मादिविधयः, स्वर्गादीनां गुणत्वेन संबन्धादिति, स्वर्गकामाधिकरणमस्मै व्याचक्षीत । अपि च सर्वविधिनिषेधानां नामरूपप्रविलयकार्यापवर्गित्वे जन्तूनामभ्युदयविनिपाता अकर्मनिमित्ता आकस्मिकाः स्युः । तथापवर्गो ऽपि स्यादिति वैयर्थ्यं शास्त्रस्यापि । अथ स्वर्गादिकार्यद्वारेण कर्मविधीनां ज्ञानाधिकारानुप्रवेशिता मार्गग्रामगमनोपदेशानामिवाभिमतनगरगमनोपदेशानुप्रवेशित्वम् । तदसत् । युक्तं मार्गग्रामप्राप्तेरनभिमतदेशप्राप्त्युपदेशानुप्रवेशित्वम् । न हि मार्गग्रामोपदेशेषु पुरुषार्थप्राप्तिः । अतः साकाङ्क्षत्वाद्यत्र पुरुषार्थप्राप्तिः, तमनुप्रविशन्ति । न त्वेवं कर्मविधिषु पुरुषार्थस्यालाभः, स्वर्गादीनां पुरुषेणार्थ्यमानत्वात् । तत्र च नैराकाङ्क्ष्ये कथमन्यानुप्रवेशः? अथ मतम् --- यदोपच्छन्द्य नीयत उत्तरोत्तरग्रामगुणोपदर्शनेनाभिप्रेतं देशम्, तदा पूर्वग्रामोपदेशाः प्राप्ताभिमतकार्या उपदेशान्तरानुप्रवेशिनश्चेति । युक्तं तत्रापि प्रमाणान्तरेण वक्तुरभिप्रायाधिगमात् । प्रमाणान्तरेण हि तत्रेदमधिगतम् --- एतद्देशप्राप्ताविदमस्य समीहितं वक्तुः संपद्यते, तस्मादिदमस्य विवक्षितमिति । न तु शब्दवृत्तिमात्रानुसारेण (शब्दप्रवृत्तिमात्रा@ म्स् A; शब्दवृत्तमात्रा@ -- edition) / इतश्चैतदेवम् --- #<[KKS_29]># यत्प्रतिग्रामं वक्तुः श्रोतुश्च सत्यामर्थप्राप्तौ प्रमाणान्तरेणानधिगते परदेशप्राप्त्यभिप्राये पूर्वोपदेशान् पूर्वार्थानेव पार्श्वस्थाः प्रतिपत्तारः प्रतिपद्यन्ते, परदेशोपदेशं च स्वार्थनिष्ठम् । यद्यपि वस्तुस्थित्या पूर्वोपदेशार्थाः परोपकारिणः, तथापि न शब्दस्य तात्पर्यम्, द्रव्यार्जनादिविधेरिव क्रतुविध्यर्थोपकारे ऽपि । शब्दवृत्तानुसारेण चेह तात्पर्यम्, प्रमाणान्तराभावादिति । अपि चाध्वग्रामोपदेशानां तत्परत्वाध्यवसायेनैव तत्र गमनमर्थप्राप्तिश्च । तत्र परदेशप्राप्तिपरतायां तु न नियोगतस्तत्र गमनम् । मार्गान्तरेणापि तत्प्राप्तेर्विवक्षितत्वाद्गच्छेत् । न च नियोगतो ऽर्थप्राप्तिः, अन्यपरेषु प्रयोजनश्रुतेरप्यर्थवादत्वात् । तदिह यदि विधिनिषेधाः कार्यान्तरपराः, न स्वर्गादिकार्याः । न खलु स्वर्गादिकार्यं प्रयाजादिकार्यतुल्यम्, येन कार्यान्तरमनुपतेत् । कथं च दृष्टेनैवात्मज्ञानाधिकारोपकारिण इति वक्तव्यम् । यदि तावद्रागाद्याक्षिप्तदृष्टार्थप्रवृत्तिनिरोधेन, भवतु प्रतिषेधानामेवंभावः । कर्मविधयस्तु कथं निरुन्धन्तीति वाच्यम् । नहि ते परिसंख्यायकाः, न च नियामकाः, अत्यन्तमप्राप्तार्थत्वात् । प्राप्तार्थो हि विधिरन्यनिवृत्तिफलो विज्ञायते । न च तुल्यकार्यत्वेन विरोधेन निवृत्तिः । अनियतकालफला हि नैयोगिक्यः प्रवृत्तयो ऽदृष्टार्थाः । दृष्टार्थास्तु रागाद्याक्षिप्ताः स्वाभाविक्यः । न च साङ्ग्रहण्याः सेवायाश्च ग्रामोपायत्वे कश्चिद्विरोधः, एतावति प्रमाणत्वाच्छास्त्रस्य । तत्र युगपत्क्रमेण वा फलभूमार्थिनः सेवासाङ्ग्रहण्यावनुतिष्ठतः को विरोधः? अपि च सकलदृष्टार्थप्रवृत्तिनिरोधे नियोगनिष्ठा अपि प्रवृत्तयो निरुध्येरन्, अनार्जितधनस्य साधनविकलस्य तासामसम्भवात् । अपि च तुल्ये कामोपायत्वे दृष्टादृष्टार्थप्रवृत्त्योर्न न विशेषो रागाद्याक्षिप्तत्वे । तथा हि --- `svargakÃma÷'iti रागाद्याक्षिप्तप्रवृत्त्यनुवादेन विशेषविधानम् । तथा च प्रपञ्चाभिनिवेशे तुल्ये केन विशेषेण एकात्मानुगुण्यं भजते, तद्विरोधिन्यपरा? कामाक्षेपो ह्यविशिष्टो मनसः । अथ कामोपायत्वमेव न मन्येत, वर्णितमाकस्मिकत्वम्, उक्तश्च न्यायः प्रत्युद्ध्रियेत । तुल्यकार्यनिबन्धनत्वाच्च विरोधाद्या #<[KKS_30]># निरोधाशङ्का सा दूरतो निरस्तावकाशा स्यात् । अथ कामप्राप्त्या कर्मविधयः कामान् प्रविलापयन्तो ज्ञानाधिकारानुगुणाः । यथोक्तम् --- 'यदा सर्वे प्रमुच्यते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो 'मृतो भवत्यत्र ब्रह्म समश्नुते' ॥ इति । तदप्यसत् । यतो न कामप्राप्त्या कामप्रविलयः, अपि तु दोषपरिभावनाभुवा प्रसङ्ख्यानेन । कलयापि चेत्कामैर्मनः संस्पृश्यते ह्रियत एव हारिभिः । उक्तं हि --- `न जातु कामः कामानामुपभोगेन शाम्यति', `भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम्' इति च । अनुपायत्वादपि तावदयं कामेभ्यो विनिवर्तेत । निखिलक्लेशोपशमरूपं चात्मज्ञानं संश्रयेत । कर्मविधिनिदर्शितविविधोपायस्तु तानेव प्रकृतहारिणो भोगानभिनिविशेत । तत्प्रविलयरूपाचात्मज्ञानादुद्विजेत । श्रुतो ऽपि ह्यात्मन्यानन्दो ऽननुभूतो nÃnubhÆtavi«ayanibandhanÃnandÃbhilëaæ मन्दीकर्तुमप्युत्सहते, प्रागेवोच्छेत्तुम् । तस्मात्प्रसंख्यानमेवैकः कामनिबर्हणोपायः, कर्मविधयस्तु विपर्ययहेतवः । यदपि --- सर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य विलयः, यथा `स्वर्गकामो यजेत' इति शरीरात्मत्वप्रविलय इति । तदप्यसत्, अनिदंपरत्वात् । न हीदं वचनं देहव्यतिरिक्तात्मतत्त्वावबोधपरम् । अथान्यपरादप्यर्थादेवमवसीयत इति, तदपि हस्तिनि दृष्टे तत्पदेन तस्यानुमानमिव । साक्षाद्धि `asthÆlam'ityupakramya देहेन्द्रियविलयो दर्शितः, अर्थाच्च कामादिग्रन्थेः काठिन्यं वैदिकं स्यादिति । द्वितीयो ऽपि कल्पो वर्णितादेव कामानां कामनिबर्हणसामर्थ्याभावात्स्वकार्यनिराकाङ्क्षाणां चान्यानुप्रवेशे प्रमाणभावादसमञ्जसः । एकाधिकारत्वे तु समुच्चयः सर्वकर्मणां स्यात् । स चाशक्य इति । #<[KKS_31]># ये ऽपि विपर्ययेण ज्ञानकर्मणोरेकाधिकारत्वमाहुः, तैरपि ज्ञानस्य कर्मसम्बन्धे प्रमाणं वक्तव्यम् । न तावत् `ब्रीहीन् प्रोक्षति' इति यथा । तत्र हि प्रकरणात्प्रकृतकर्मापूर्वलक्षणापरो ब्रीहिशब्दः स्वस्वरूप आनर्थक्यात्प्रकृतापूर्वसम्बन्धं बोधयति । नापि यथा `यस्य पर्णमयी जुहूर्भवति' इति । तत्र हि जुह्वाद्यव्यभिचरितकर्मसम्बन्धमसत्यपि प्रकरणे कर्मोपस्थापयति । तत्र वाक्येनैव सम्बन्धः । आत्मज्ञानं तु न प्रकरणे श्रुतम् । नाप्यात्माव्यभिचरितकर्मसम्बन्धः । तेनास्य कर्मसम्बन्धो दुर्वचः । तथा चाज्ञाते पारार्थ्ये या नाम फलश्रुतिर्न सार्थवादिनी भवतीति पृथगधिकारत्वम् । अथ मतम् --- वर्तमानापदेशात् `na sa (ca --edition) पुनरावर्ततेऽइति कामोपबन्धाभावात्फलं विपरिणमय्य कल्पयितव्यम् । तच्च तदाकाङ्क्षायां सत्याम् । न तु दृष्टे सति तदाकाङ्क्षा । अस्ति चात्मज्ञानविधेर्दृष्टफलं देहान्तरोपभोग्यफलेषु कर्मसु प्रवृत्तिः । तस्मात्स्वाध्यायाध्ययनविधिवदात्मज्ञानविधिः । स्वाध्यायाध्ययनविधिर्हि दृष्टकर्मावबोधनिराकाङ्क्षो नार्थवादतः फलं प्रार्थयते, तथात्मज्ञानविधिरपीति नाधिकारान्तरम् । तदप्यसत् । यतो ऽयमन्य एवौपनिषदः पुरुषो वेदान्तेषु जिज्ञास्यते । न च तज्ज्ञानं कर्मप्रवृत्तिहेतुः । न हि तस्य कर्तृत्वभोक्तृत्वे । एवं ह्याह --- `न तदश्नाति किञ्चन' `अनश्नन्नन्यो 'भिचाकशीति' इति । यस्तु कर्मणां कर्ता भोक्ता च, स एव सर्वप्रत्यक्षसिद्धः । न शब्दप्रमेयः । ननु जीवपरमात्मनोरेकत्वमेव । एवं ह्याह --- `अनेन जीवेनात्मना' इति । सत्यम् । तस्यैव तु जीवस्यैवमविद्यानुबन्धं प्रत्यक्षावसेयं रूपम्, तच्च कर्मप्रवृत्तिहेतुः । न च तच्छब्दमपेक्षते । यत्तु स्वयंप्रकाशं सर्वविभागशून्यं तच्छब्दाज्ज्ञातुमिष्यते । तच्च कर्मप्रवृत्तिविरोधि । तज्ज्ञानस्य कथं कर्मप्रवृत्तिर्दृष्टं प्रयोजनं स्यात्? तथा हि --- ब्रह्मानन्दमेकमद्वयमात्मानं विजानतः किमर्थं कथं वा प्रवृत्तिः स्यात्, आप्तकामत्वात्साधनाद्युपायाभावाच्च? स्यादेतत् --- औपनिषदपुरुषज्ञानमेव कर्माङ्गत्वेन चोदितम् `यदेव विद्यया करोति श्रद्धयोपनिषदा #<[KKS_32]># तदेव वीर्यवत्तरं भवति' इति । तथा `यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके juhoti'ityupakramya यागादिफलस्यान्तवत्तादर्शनेन ब्रह्मविद्यायास्तादर्थ्यं दर्शितम् । `तं विद्याकर्मणी समन्वारभेते' इति च विद्याकर्मणोः साहित्यं दर्शितम् । पूर्वं तावत्प्रकृतोद्गीथविषयम्, `ओमित्येतदक्षरमुद्गीथम्' इत्युपक्रमात् । परेणापि कर्मनिन्दयाक्षरज्ञानस्तुतिः । विद्याकर्मणोश्च समन्वारम्भो भेदेन --- विद्यावन्तं विद्यान्वारभते कर्मवन्तं कर्मेति । तस्मादेवमपि न कर्मज्ञानयोरेकाधिकारत्वमिति । ये ऽपि विरोधादसम्बन्ध एव कर्मज्ञानयोः `द्वैतविषयं कर्म, अद्वैतविषयं j¤Ãnam'iti मन्यन्ते, तेषामनुत्पाद एवाद्वैतज्ञानस्य प्रसज्यते, प्रमाणादिविभागाद्वैतप्रतिपत्त्योर्विरोधात् । अथोपायोपेययोरयौगपद्यादविरोधः, प्रलीयत एवाद्वैतप्रतिपत्तौ सर्वो विभागः । न च विरोधो ऽनुपायत्वं वा, उपायस्य पूर्वकालत्वात्, तदा च तस्याप्रलीनत्वात् । भेद एव चाभेदप्रतिपत्तावुपायः । न तर्हि कर्मभिरपि विरोधः, उपायत्वादेव । स्यादेतत् --- असाध्यत्वाद्ब्रह्मणो न कर्मणामुपयोगो विद्यते । श्रूयते च --- `नास्त्यकृतः कृतेन' इति । न च ज्ञानोत्पत्तावुपयोगः, ज्ञानस्य प्रमाणाधीनत्वात् । न च ज्ञानसहकारीणि कर्माणि, ज्ञानस्य साध्यान्तराभावात् । न तस्य मोक्षः साध्यः, अनित्यत्वप्रसङ्गात् । अथ बन्धहेतुविच्छेदः साध्य इति तस्मिन् विच्छिन्ने तदभावान्मुच्यते । कः पुनर्बन्धहेतुः? अनाद्यविद्या, न तर्हि पृथक्तद्विच्छेदः साध्यः, यतो विद्योदय एवाविद्याव्यावृत्तिः । स्यादेतत् --- भवत्वग्रहणलक्षणाविद्याव्यावृत्तिर्विद्योत्पादः, यतो भाव एवाभावव्यावृत्तिः । न च विद्योत्पाद एव विपर्यासज्ञानव्यावृत्तिः । न खलु भावान्तरं भावान्तरव्यावृत्तिः । न च परस्पराभावात्मानो भावाः, अभावत्वप्रसङ्गात् । यदि मन्येत --- तत्त्वाग्रहणनिमित्तो विपर्यासो निमित्तनिवृत्तौ स्वयमेव निवर्तिष्यते, तच्च न । न खल्वग्रहणमभावः कस्यचिन्निमित्तम्, मूर्च्छादिषु #<[KKS_33]># प्रसङ्गात् । किं तर्हि निमित्तम्? `अनादिरप्रयोजना चाविद्या' इत्युक्तम् । तत्र च हेत्वनुयोगो निरवकाशः । विपर्यासतत्संस्कारयोश्च परस्परहेतुफलभावेन व्यवस्थानान्न दोषः । अतो विपर्ययज्ञानस्य निवृत्तिर्विद्यया साध्येति तत्र ज्ञानस्य सहकार्यपेक्षा स्यात् । एतच्च वार्तम् । न खलु शुक्तिकादिषु विपर्यासपुरस्सरं समुपजातसम्यग्ज्ञानास्तन्निवृत्तये पृथक् प्रयतन्ते, सहकारि वान्यदपेक्षन्ते । यतो विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः, न शून्यम् । अन्यथा न प्रध्वंसो हेतुमान् स्यात् । विरोधिनी च विद्या विपर्ययज्ञानस्य । तदुत्पत्तौ विपर्यासो नष्ट एव भवति । अथोच्येत --- कर्माणि बन्धहेतवः । तत्क्षयो ज्ञानात्सहकारिसव्यपेक्षादिति । तच्च प्रमृष्टाशेषविशेषविशुद्धज्ञानोदये कुतः सम्भवः? तथा च विपर्याससंशयाभ्यां तुल्यवत्प्रसंख्यातानि कर्माणि --- 'भिद्यन्ते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' ॥ इति । अथ विज्ञानवैमल्यायान्यापेक्षा । सापि मुधा, संशयविपर्यासयोर्ज्ञानमलयोः प्रमाणोत्थविज्ञाने ऽसंभवात् । अथ मतम् --- शाब्दज्ञानादन्यदपि प्रत्यक्षं ज्ञानमिष्यते विगलितविभागोद्ग्राहं सर्वविकल्पातीतम् । तस्य हि ब्रह्म गोचरः, न शाब्दस्य विभक्तपदार्थसंसर्गोद्ग्राहिणः । तदुत्पत्तौ कर्मोपासनाद्यपेक्षेति । कः पुनरस्य विशेषः, येन तदर्थ्यते? स्पष्टाभत्वम्, न तस्योपयोगः । ज्ञानं हि ज्ञेयाभिव्याप्तये, शाब्दज्ञाने चोत्पन्न आप्तमेव ज्ञेयम् । प्रमितेः प्रत्यक्षपरत्वात्तत्र च नैराकाङ्क्ष्यात्तदर्थ्यत इति चेत्, एतदधिगते प्रमेये किमन्यदाकाङ्क्ष्येत? प्रमाणान्तरमिति चेन्न, प्रमेयसिद्ध्यर्थत्वात्तदाकाङ्क्षायाः । पुनः सिद्ध्यर्थमिति चेन्न, पूर्वस्मादप्यसकृत्तत्सिद्धेः । सिद्धस्य च सिद्ध्यपेक्षायां न हेतुरस्ति । उपायान्तरसद्भावश्चेत्, उपायान्तरं तर्ह्यपेक्षेत । प्रमेये तु नैराकाङ्क्ष्यमेव । प्रीतिविशेषश्चेत्, स पूर्वप्रमाणजादपि #<[KKS_34]># दर्शनात्सिध्यति । न तत्सिद्ध्यर्थं प्रमाणान्तरम् । प्रत्यक्षदृष्टमपीतरैस्तत्सम्भवाज्जिज्ञास्येत, विशेषाभावात् । निश्चायकत्वमितरेषामपि, प्रमाणभावात् । हानादियोग्यविषयं प्रत्यक्षम्, सन्निकृष्टार्थत्वात्, नेतराणीति चेत् । सन्निकर्षहेतुस्तर्ह्यपेक्ष्यताम् । न प्रमाणम्, सिद्धत्वात्प्रमायाः । प्रकृते च प्रमेये नैष विशेषो ऽस्ति । सामान्यविषयाः शब्दादयः, विशेषविषयं प्रत्यक्षमिति चेत् । अनधिगत एव तर्हि शब्देन प्रत्यक्षस्य विषयः । bìham । उक्तमेतत् --- न शाब्दस्य ज्ञानस्य विषयो ब्रह्मेति । यदि तर्हि न शब्देनाधिगतं ब्रह्म, कथं तस्मिन्नुपासना प्रवर्तताम्? न चान्यस्मिन्नुपास्यमाने ऽन्यत्साक्षाद्भवति । कस्य च रूपस्य साक्षात्करणाय यज्ञादिविधानम्? शब्दोपदर्शितनिरतिशयानन्दापहतपाप्मादिरूपब्रह्मस्वभावस्यात्मनः साक्षात्करणाय यज्ञादिविधिरुपपद्यते । अविदितपुरुषार्थरूपे तद्विपरीतरूपे निर्विचिकित्सात्प्रमाणात्प्रकटतां प्राप्ते नापरमपेक्ष्यमस्ति । नन्ववगते 'पि `तत्त्वमसि' इति शब्दाद्ब्रह्मात्मभावे प्रागिव सांसारिकधर्मदर्शात्तन्निवृत्तये भवत्यन्यापेक्षा । नैतत्सारम् । कथं खल्ववगतब्रह्मात्मभावो विदितात्मयाथातथ्यो मिथ्यादर्शननिमित्तैर्धर्मैर्युज्यते? श्रूयते च --- `ब्रह्म वेद ब्रह्मैव भवति' इति । न च ब्रह्मण्यपहतपाप्मनि तेषामवकाशः । तथा --- `आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत्' ॥ तथा `अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति । मिथ्याभिमाननिमित्तः शरीरसम्बन्धः । तस्मिन्याथातथ्यदर्शनान्निवृत्ते ऽशरीरत्वम् । तत्र प्रियाप्रिययोरसम्बन्ध आख्यायते । तस्मान्नावगतब्रह्मात्मभावः प्रागिव सांसारिकधर्मभाक् । यस्तु तथा, नासाववगतब्रह्मात्मभाव इति । #<[KKS_35]># अत्रोच्यते --- निश्चिते ऽपि प्रमाणात्तत्त्वे सर्वत्र मिथ्यावभासा निवर्तन्ते, हेतुविशेषादनुवर्तन्ते ऽपि । यथा द्विचन्द्रदिग्विपर्यासादय आप्तवचनविनिश्चितदिक्चन्द्रतत्त्वानाम् । तथा निर्विचिकित्सादाम्नायादवगतात्मतत्त्वस्यानादिमिथ्यादर्शनाभ्यासोपचितबलवत्संस्कारसामर्थ्यान्मिथ्यावभासानुवृत्तिः । तन्निवृत्तये ऽस्त्यन्यदपेक्ष्यम् । तच्च तत्त्वदर्शनाभ्यासो लोकसिद्धः, यज्ञादयश्च शब्दप्रमाणकाः । अभ्यासो हि संस्कारं द्रढयन् पूर्वसंस्कारं प्रतिबध्य स्वकार्यं सन्तनोति । यज्ञादयश्च केनाप्यदृष्टेन प्रकारेण । श्रेयःपरिपन्थिकलुषनिबर्हणद्वारेणेत्यन्ये, नित्यानां कर्मणां दुरितक्षयार्थत्वात् । स्यादेतत् --- अनुवर्तन्तां मिथ्यावभासाः । प्रमाणात्तु निश्चयः । यथातत्त्वं यथानिश्चयं च व्यवहारः । तस्मानावगतात्मतत्त्वस्य काचन शुभाशुभा वा प्रवृत्तिरुपपद्यते । उच्यते --- जाते ऽपि तत्त्वदर्शने, अनाहिते च पटौ संस्कारे, द्रढियसि च मिथ्यादर्शनजे संस्कारे निश्चया अपि मिथ्यार्था भवन्ति । यथा diÇmƬhasyÃnanusaæhitÃptavacasa÷, प्रागिव प्रवृत्तिदर्शनात् । तथा प्रमितरज्जुभावाया अपि रज्ज्वाः प्रमाणाननुसन्धाने सर्पभ्रान्त्या भयदर्शनम् । तस्माज्जाते ऽपि प्रमाणात्तत्त्वदर्शने अनादिमिथ्यादर्शनाभ्यासपरिनिष्पन्नस्य द्रढीयसः संस्कारस्याभिभवायोच्छेदाय वा तत्त्वदर्शनाभ्यासं मन्यन्ते । तथा च `मन्तव्यो निदिध्यासितव्यः' इत्युच्यते । शमदमब्रह्मचर्ययज्ञादिसाधनविधानं च । अन्यथा कस्तदुपदेशार्थः? स्यादेतत् --- ब्रह्मचर्यादिसाधनकरणादेवाम्नायात्तत्त्वविज्ञानम् । तदसत् । शब्दमात्रात्प्रतिपत्तेरुत्पत्तेः । न हि प्राक् साधनविशेषेभ्यस्तत्त्वप्रतिपत्तिपर आम्नायो ऽवाचकः, नाप्यनिश्चायकः, अशेषाशङ्कानिर्मोक्षात् । अन्यथा तदुपदिष्टेषु साधनेष्वपि दुर्लभा प्रतिपत्तिः । अपि चान्यथानिश्चये ऽपि रङ्गगता भरतादयो मिथ्यावभासेन शोकभयादिहेतवः । निश्चिते ऽपि गुडस्य माधुर्ये तत्र मिथ्यातिक्तावभासो ऽवितथ इव दुःखयति, अवितथस्येव तस्यापि धूत्कृत्य त्यागात् । तस्मात्तन्निवृत्तये विनिश्चितब्रह्मात्मभावेनापि साधनान्यपेक्ष्याणि । #<[KKS_36]># यथैव प्रमाणात्तत्त्वाभिव्यक्तौ न मुक्तेः कार्यता, तथाभिव्यक्तिविशेषे ऽपि साधनेभ्यः । श्रुतयस्त्वभ्यासपरिनिष्पत्त्यवस्थाविषयाः शब्दसाधनज्ञानापेक्षा वा भवन्तु, तद्धेतुत्वादुत्तरस्य --- इत्यलमतिविस्तरेण । यदपि पृथक्कार्या एव कर्मविधयो ज्ञानाधिकारमवतारयन्ति, अपाकृतर्णत्रयस्य तत्राधिकारात् --- तदपि न नियोगतः, आश्रमविकल्पस्य स्मरणात् --- `तस्स्याश्रमविकल्पमेके' `यमिच्छेत्तमवसेद्' इति, `यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्' इति श्रवणात् । `एतद्ध स्म वै तत्पूर्वे विद्वांसो 'ग्निहोत्रं न juhaväcakrire' तथा `किं प्रजया करिष्यामः' तथा `किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे' इति कर्मत्यागदर्शनात् । प्रतिपन्नगार्हस्थ्यस्यात्मविद्ययैव कृतकृत्यतां मन्वानस्य ऋणापाकरणं प्रत्यनादृतस्य विहिताकरणनिमित्तस्य पाप्मनो विद्योदयप्रतिबन्धृत्वं दर्शयति --- `ऋणानि त्रीण्यपाकृत्य' इति । इदं तु युक्तम् --- कार्यान्तरनिराकाङ्क्षाणामपि कर्मणां संयोगपृथक्त्वात् `तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' इति विद्याङ्गभावः । सो ऽप्युत्पत्त्यर्थतया, न प्रयाजादिवत्कायोपयोगेन । विद्यायाः कार्यान्तराभावात् । संस्कारपक्षो वा, स्मृतेः । संस्कृतस्य हि विद्योत्पत्तेः । तदुक्तम् --- `विहितत्वाच्चाश्रमकर्मापि' इति । ननु दृष्टोत्पाय एव विद्योत्पादः । तत्र दृष्टैवेतिकर्तव्यतापेक्ष्यतां शमदमादिसाधनविशेषश्चित्तविक्षेपस्य विहन्त्री, समहितचित्तस्याभसतो ज्ञानप्रसादोत्पत्तेः । न तु यज्ञादयः, तैर्विनाप्यभ्यासेन तत्सम्भवात् । सत्यम् । तथा चोर्ध्वरेतसां चाश्रमिणां विनापि तैर्विशुद्धविद्योदय इष्यते । किं तु कालकृतो विशेषः । साधनविशेषाद्धि सा क्षिप्रं क्षिप्रतरं च व्यज्यते । तदभावे चिरेण चिरतरेण च । तदुक्तम् --- `सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' / #<[KKS_37]># एषो ऽर्थः --- `यज्ञेन dÃnena'iti श्रवणात्कर्माण्यपेक्ष्यन्ते विद्यायामभ्यासलभ्यायामपि, यथान्तरेणाप्यश्वं ग्रामप्राप्तौ सिद्द्यन्त्यां शैघ्र्यायाक्लेशाय वाश्वो ऽपेक्ष्यते । ननु विद्यारूपं ब्रह्मैव । न विद्या ब्रह्मणो ऽन्या । तच्च नित्यमकार्यम् । तत्र कथं किञ्चिदपेक्ष्येत? उच्यते --- यथोपधानतिरोहितरूपस्फटिकमणिरुपधावकर्षणं स्वरूपाभिव्यक्तये ऽपेक्षते तथेहापि द्रष्टव्यम् । न हि स्फटिकमणेः पूर्वरूपं विनष्टमुपधानसन्निधेः, तदपगमे वान्यदुत्पन्नम् । न ह्यकस्मादनेकविसभागक्षणव्यवहितस्य पूर्वसभागक्षणस्योत्पत्तिः सम्भवति । न ह्यग्निविगमे ऽङ्गारेभ्यः पुनः këÂhasantatiprav­tti÷ / तस्माद्यथैवाकार्यं स्फटिकरूपमुपधानावकर्षणमपेक्षते तथात्मरूपमपि । स्यदेतत् --- ज्ञानं तत्र सापेक्षम् । तच्च स्फटिकाद्भिन्नं कार्यम् । पुरुषप्रयत्नो हि तत्र ज्ञानार्थः । किं पुनर्ज्ञानं स्वरूपेणैवार्थितम्, आहोस्विदर्थस्वभावसिद्धये? न तावत्स्वरूपेण, अर्थेन व्यवहारत् । न विज्ञानमात्रनिबन्धनो व्यवहारः, मिथ्याज्ञानेनापि प्रसङ्गात् । अथार्थस्वभाय ज्ञानमर्थ्येत, तदर्थो व्यापारस्तेनार्थितो भवति । न च ज्ञानादर्थे कश्चिद्विकारः, तयोरसंबन्धात् । योग्यदेशतायाः सर्वत्र भावात् । सर्वप्रतिपत्तृणां च विदितत्वप्रसङ्गात् । ध्वस्तानागतेषु च तदसंभवात् । तस्माद्यथातिरोहितमपि तिरोहितमिवाभिव्यज्यत इव प्रयत्नापेक्षम्, तथात्मतत्त्वमप्यतिरोहितं तिरोहितमिव प्रयत्नादभिव्यज्यत इवेति पुष्कलम् । ## यतश्च विशेषप्रत्यस्तमुखेन तन्निरूपणम्, अतो ऽन्यैर्ब्रह्मविद्याभियुक्तैः सामान्यरूपं ब्रह्म निरूपितम् --- `स एव महानज आत्मा सत्तालक्षणः' तथा `सत्तैव सर्वभेदयोनिः प्रकृतिः परा' इति । यथा सुवर्णतत्त्वं कटकाङ्गुलीयादिविशेषोपसंहारेण निरूप्यमाणं तत्सामान्यमिति । ये वा --- #<[KKS_38]># `निर्विशेषं न सामान्यं bhavecchaÓavi«Ãïavat'ityabhÃvamÃhu÷, तान् प्रत्युच्यते --- संहृताखिलभेद इति । यदि तावदसामान्यत्वं साध्यते सिद्धसाधनम् । विशेषाणामभावे केषां तत्सामन्यम्? सामन्यं तूक्तं ब्रह्मवादिभिर्विशेषप्रत्यस्तमुखेन निरूपणादुपचारतः । अथाभाव एव साध्यः, विशेषैरेवास्य निर्विशेषैर्व्यभिचार इति । [इति श्रीमन्मण्डनमिश्रविरचितायां ब्रह्मसिद्धौ ब्रह्मकाण्डः समाप्तः । -- edition; Originally Brahma- and Tarka-kÃï¬as were together; Vacaspati does not know this division.] ___________________________________________________________________________ #<[KKS_39]># [//तर्ककाण्डः ॥] ननु प्रत्यक्षादिभिर्व्यावृत्तानां भावस्वभावानामवगमान्नैकस्मिन्नद्वये शब्दः प्रमाणम्, प्रत्यक्षादिविरोधात्, ग्रावप्लवनाद्यर्थवचोवत् । उच्यते --- #<आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ MBs_1.4 //># ननु प्रमाणान्तरपरतन्त्राणां पुरुषवचसां तद्विरोधाद्युक्तमप्रमाणत्वम् । स्वतन्त्रस्य त्वाम्नायस्यानपेक्षितप्रमाणान्तरप्रवृत्तेस्तद्विरोधे ऽपि कस्मादप्रमाणत्वम्? आम्नायविरोधादेव तु प्रत्यक्षादीनि प्रमाणतायाः किमिति न च्यवन्ते? तुल्ये ऽनपेक्षत्वे न विशेषहेतुरस्ति । तत्र वृथा प्रमाणान्तरविरोधपरिहारपरिश्रम इति । तत्र केचिदाहुः --- प्रत्यक्षादिविरोधे आम्नायस्य दौर्बल्यम्, सापेक्षत्वत् । तथा हि स्वरूपसिद्ध्यर्थमेव तावत्प्रत्यक्षादीन्याम्नायो ऽपेक्षते । तथा च तेषां प्रामाण्यमनुमन्तव्यम्, तदपबाधने स्वरूपस्यैव तावदसिद्धेः । न त्वेवमाम्नाये प्रत्यक्षादीनां काचिदपेक्षा । दृष्टव्यभिचारत्वाच्च शब्दस्य, प्रत्यक्षस्य चादृष्टव्यभिचारात् । अपि च सावकाशानवकाशयोरनवकाशं बलवत् । अनवकाशाश्च प्रत्यक्षादयः, सावकाशस्तु शब्दो गौणेनार्थेन । तथा हि --- शक्यमेकत्वमभेदश्रुतीनामुपचरितमवकाशो वर्णयितुम् । अविवक्षितार्थानां वा वेदान्तानां जपोपयोगो ऽवकाशः । उपनिषदो वेदान्ता इति वर्णितम् । किं च व्याकुलत्वादाम्नायस्याव्याकुलत्वात्प्रत्यक्षादीनाम् । कर्मविधयो हि भेदाश्रया अभेदाश्रयाश्च वेदान्ताः परस्परपराहता असत्यपि प्रमाणान्तरविरोधे दुर्लभप्रामाण्याः । किं पुनरव्याहतप्रतिष्ठितप्रामाण्यादिविरोधे । तस्मादिदमविरोधाय प्रयत्यत इति । मुख्यत्वाच्च । मुख्या हि प्रत्यक्षादयः । जातस्य जन्तोरपरकाल आम्नायः । स तैः प्रतिष्ठितार्थैरपहृतविषयः कल्पनीयार्थो बाध्यते, तदनुसारेण वार्थकल्पनामर्हति । अर्थतो ऽपि च मुख्यता प्रत्यक्षादीनाम् । पदपदार्थविभागाधीन आम्नायार्थपरिच्छेदः, स च प्रत्यक्षादिष्वापतते । अतो ऽविरोधाय प्रयत्यत इति । #<[KKS_40]># अन्ये मन्यन्ते --- तुल्यबलत्वे ऽपि प्रत्यक्षादीनामाम्नायस्य च वस्तुनि विकल्पानुपपत्तेर्विरोधे संशयः स्यात् । तेनाविरोध उपपाद्यत इति । अन्यद्दर्शनम् --- आम्नाय एव बलवांस्तद्विरोधे । `पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्' / `पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यति' इति । तथा हि --- सर्वस्य निसर्गजः प्रत्यक्षादिनिबन्धनः किल विभक्तवस्तुपरिच्छेदः । तदपेक्षस्तु तत्पूर्वको ऽनिसर्गजः कस्यचिदेवागन्तुरद्वैतावगमः । स पूर्वमनुपमृद्योदेतुमशक्नुवंस्तदपबाधात्मोदीयते । इतश्च --- संभवद्विचित्रविभ्रमहेतुत्वात्प्रत्यक्षादीनाम्, विगलितनिखिलदोषाशङ्कत्वाच्चाम्नायस्य । पुरुषाश्रयाणां हि दोषाणां शब्दे पुरुषाभावे ऽसंभवात् । शक्यो ह्याम्नायादेवानादिरविद्यासंस्कारो विभ्रमहेतुः प्रत्यक्षादिषु संभावयितुं निश्चेतुं च देहात्माभिमान इव । न त्वेवमपौरुषेये शब्दे काचिद्दोषाशङ्का । सत्यां वा प्रमाणमेव न स्यात् । प्रत्यक्षादीनां तु व्यावहारिकं प्रामाण्यम्, अविद्यासंस्कार्स्य स्थेम्ना व्यवहारविपर्ययाभावात् । यत्र च व्यवहारविपर्ययो न तत्र प्रामाण्यम् । शब्दे तु संभावितदोषे न तत्त्वावेदनेन प्रामाण्यम् । न व्यवहाराविपर्ययेण । अदृष्टार्थत्वाद्दोषेभ्यो व्यवहारविसंवादिज्ञानदर्शनाच्च । प्रत्यक्षादीनां तु व्यवहारे संवादान्न शक्यते व्यवहारविसंवादिज्ञानहेतुर्दोषः कल्पयितुम् । व्यवहारविपर्ययाद्धि स कल्प्येत । तत्त्वदर्शनस्य तु वेदान्तजन्मनः प्रतिपक्षत्वात्तत्त्वप्रतिहतिमात्रहेतुरेवानादिरविद्यानुबन्धः कल्प्यते । ततो दोषानुबन्धः प्रामाण्यं चेति न विरोधः । शब्दस्तु संभावितदोषो दुर्लभप्रामाण्य एव स्यात् । दृश्यते हि दोषेभ्यो व्यवहारविसंवादिज्ञानोत्पत्तिः । तत्र दोषाशङ्कया व्यवहारविसंवादस्य शङ्कितत्वात्तत्त्वप्रतिघातस्य च, न तत्त्वावेदनलक्षणं प्रामाण्यम्, न व्यवहाराविसंवादलक्षणमिति । तस्माच्छब्दस्य प्रामाण्याभ्युपगमे प्रमाणान्तरविरोधे ऽपि तस्यैव बलवत्त्वमिति सांप्रतम् । यत्तु प्रत्यक्षाद्यपेक्षणादिति, तत्रोच्यते --- न प्रमितावपेक्षावत्ता शब्दस्य प्रत्यक्षादिषु, किं तु स्वरूपसिद्धौ । अन्यथा प्रमाणमेव न स्यात् । तथा च स्वकार्ये ऽपेक्षत्वान्न प्रत्यक्षादिभ्यो हीयते । प्रत्यक्षादयो पि स्वरूपसिद्धौ नान्यानपेक्षाः । कार्ये हि सापेक्षत्वं #<[KKS_41]># सामर्थ्यमपकर्षतीति । यत्त्वेतेषां प्रामाण्यमनुमातव्यमिति, को वान्यथाह? व्यवहाराविसंवादिलक्षणं तु तत्, न तत्त्वावेदनलक्षणम् । व्यावहारिकप्रामाण्योपेतेभ्यः प्रत्यक्षादिभ्यः सिद्धादाम्नायात्तत्त्वदर्शनम्, तद्विरोधात्तेषु तत्त्वदर्शनांशमेवापबाधते, न व्यवहाराविसंवादांशम् । दृष्टं च हेतुत्वेनापेक्षिताया अपि पूर्वस्याः प्रतिपत्तेः परस्याः प्रतिपत्तेर्बलीयस्त्वम् । यथा दूरस्थेषु वनस्पतिषु हस्तिप्रतिपत्तिभ्यो वनस्पतिप्रतिपत्तेः । अपेक्षिता हि हस्तिप्रतिपत्तयो व्यक्तवनस्पतिप्रतिपत्त्या हेतुत्वेन । न तस्या इन्द्रियार्थसंनिकर्षमात्राज्जन्म, आपाते ऽभावात् । न च देशविशेषात्, तद्देशस्थस्यैवोत्पत्तेः । तस्मात्पुरोवर्तिषु वनस्पतिषु प्रणिहितमनसः प्राच्यविपर्यासानुगतमतिसंस्कारसचिवेन्द्रियादिसंयोगकारिता सेति मन्तव्यम् । एवमेकादिसंख्याबुद्ध्यपाया विंशत्यादिबुद्धयो ऽप्युदाहार्याः । एवं च यदेके वर्णयन्ति --- स्वयमेव व्याहता वेदान्तार्थप्रतिपत्तिः । नाभेदो भेदमन्तरेण शक्यो ऽवसातुम् । भेदोपाया हि तस्य प्रतिपत्तिः । तत्राभेदः समाक्षिप्तभेद एव प्रतायत इति व्याघातः --- तदपास्तम् । यत उपायमाक्षिपति प्रतिपत्तिः । नोपायस्य परमार्थताम्, मिथ्याज्ञानादपि तत्त्वप्रतिपत्तेः । व्यावहारिकं च भेदस्य सत्यत्वमिष्टमेवेति । व्यभिचारदर्शनं च दुष्टहेतुजन्मनोः शब्दप्रत्यक्षयोः समानम् । इतरयोरपि तुल्यमव्यभिचारित्वम् । तथानवकाशत्वमपि । यदि खल्वेकमद्वयं वेदान्तार्थः, कस्तेषामन्यो ऽवकाशः? अथौपचारिकत्वमेकत्वं तदर्थो ऽविवक्षितार्थता वा जपोपयोगिनाम्, तत्र विरोध एव नास्तीति बलाबलचिन्ता नावतरति । तत्कुतः सावकाशत्वेन दौर्बल्यम्? कथं च मुख्यमर्थमतिलङ्घ्योपचरितो ऽवकाशः? कथं वउत्पत्तिके शब्दस्यार्थं प्रति शेषभावे --- `दृष्टो हि तस्यार्थः कर्मावबोधनम्' `अविशिष्टस्तु vÃkyÃrtha÷'iti च अविवक्षितार्थता? प्रमाणान्तरविरोधादिति चेत्, वार्तमेतत् । न प्रमाणस्य प्रमाणान्तरापेक्षं प्रामाण्यम्, येन तद्विरोधे स्वरसं जह्यात् । तदपेक्षत्वे हि तदनुगुणतया वर्तेत । निरपेक्षस्य कः प्रमाणान्तरानुसरणे #<[KKS_42]># हेतुः? लौकिकास्तु शब्दाः प्रमाणान्तरापेक्षं स्वार्थमभिदधतीति युक्ता तेषां तदनुसारिणी वृत्तिः । तुल्ये त्वनपेक्षत्वे किमिति न विपर्ययः, उभयोर्वा व्याघातादप्रामाण्यम्, `पौर्वापर्ये pÆrvadaurbalyam'iti वा रजतज्ञानस्येव पूर्वस्य बाधः? न खलु रजतज्ञानविरोधाच्छुक्तिज्ञानमन्यविषयमविषयं वा । कथं तर्हि वेदे गुणवादः । यत्र श्रौतैरर्थैः प्रमाणार्थनिष्पत्तेरसम्भवः, तत्र द्वितीयस्या अपि वृत्तेः शब्दानां प्रवृत्तिदर्शनात्तया प्रमाणविषयलाभः । यत्र तु शब्दाः स्वरसेन लभन्ते विषयम्, तत्र न प्रमाणान्तरविरोधादपावर्तन्ते । न ह्येषां प्रमाणान्तरनिबन्धनो ऽर्थो येन तद्वशादपावर्तेरन् । अथ मतम् --- उभयानुग्रहादेवं कल्प्यते । एवं हि शब्दः प्रत्यक्षादयश्चानुगृहीता भवन्ति । अन्यथा प्रत्यक्षादयो ऽत्यन्तमपबाधिताः (म्स् A; @मेव बाधिताः -- edition) स्युः । नैतत्सारम् । प्रमाणसामर्थ्यानुसारेण प्रमेये काचित्कल्पना स्यात् । प्रमाणे तु स्वरससिद्धं परित्यज्य कल्पनायां न निबन्धनमस्ति । तस्मात्प्रमाणानुसारेण विकल्पसमुच्चयव्यवस्थाः कल्प्यन्ते, नोभयानुग्रहात् । नोभयमनुगृहीतव्यमिति प्रमाणमस्ति । ते एव प्रमाणे इति चेत् --- यदि मतम्, न प्रमाणस्य प्रमाणान्तरादनुग्राह्यत्वम्, अपि तु स्वत एव । प्रमाणत्वादेव हि तस्य तेनार्थव्यवस्थापना --- यथा तर्हि ततो ऽर्थो ऽवगम्यते तथा व्यवस्थापनीयः । एवं तदनुगृहीतं भवति । अन्यथा बाधितं स्यात् । अप्रमाणिका चार्थव्यवस्था, ततः स्वरसेनाप्रतीतेः, अन्यस्य चाभावात्, इतरेतराश्रयप्रसङ्गाच्च । प्रामाण्यात्सिद्धादर्थान्तरे प्रतीतिः प्रामाण्यान्यथानुपपत्त्या कल्पनीया, तत्प्रतीतेश्च प्रामाण्यम् । स्वरसलभ्ये त्वर्थे प्रतीतित एव प्रामाण्यमिति नेतरेतराश्रयता । तस्माद्विरोधे बाध एव पूर्वस्य प्रमाणानुसारी, तथा प्रतीतेः । नोत्तरस्य विषयान्तरकल्पना । न खलु रजतज्ञानानुग्रहाय शुक्तिशकलज्ञानस्य गोचरो ऽपरः कल्प्यते । न च प्रत्यक्षादीनामनन्यगतित्वादनवकाशत्वम् । या खलु रजतादिविभ्रमाणां गतिः, सा तेषामपि । यदि तेषामुपचरितः कल्पितो वा विषयः, प्रत्यक्षादीनामपि तथा । अथासत्त्वात्तस्याविषया अविद्यमानार्थाः प्रत्यक्षादयो ऽप्येवम् । तस्मादविवक्षितार्थत्वमुपचरितार्थत्वं #<[KKS_43]># वा गतिरुभयोरविशिष्टा । एतेनेदमपि पराकृतम्, यदाहुः --- शब्दस्य प्रमाणान्तरविरोधे दृष्टमुपचरितार्थत्वमविवक्षितार्थत्वं वा लोके । तस्मात्प्रत्यक्षादिविरोधे वेदान्तानां तथाभाव इति, प्रत्यक्षादिष्वपि तथा दर्शनादिति । यत्तु मुख्यत्वात्प्रतिष्ठितार्थैरपहतविषय आम्नाय इति । अत एव बाधकः, शुक्तिज्ञानवत् । न च तदनुसारेणार्थकल्पनामर्हति, अनपेक्षत्वात् । न, तदधीनमस्य प्रमाणत्वम् । न तैः संभूयकारित्वम्, नाम्नायस्य प्रत्यक्षादीनां चैकवाक्यभावः । परस्परानपेक्षो ह्युभयत्र बुद्ध्युत्पादः । तत्र परबलीयस्त्वं न्याय्यम् । यथोक्तम् --- `पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्' ॥ यत्र त्वेकवाक्यतया संभूयकारित्वं तत्रानुपजातविरोधितया स्वरसवृत्त्या मुख्ये स्थिते, प्रथमया वृत्त्या तदेकवाक्यत्वं प्रतिपत्तुमशक्नुवन्ति तदपेक्षितार्थसमर्पणानुपपत्तेः परपदानि द्वितीयया वृत्त्या पूर्वापेक्षितमर्थं समर्पयन्त्येकवाक्यतासामर्थ्यादिति मुख्यबलीयस्त्वम् । यत्तु व्याकुलत्वादिति, तत्रोच्यते --- स्याद्व्याकुलत्वम्, यदि कर्मविधयो भेदप्रतिपादनपराः स्युः । ते तु सिद्धं भेदमुपाश्रित्य `इदमनेनेत्थं साधयेत्' इति पुरुषहितानुशासनप्रधानाः । स्यादेतत् । असति भेदे ऽंशत्रयप्रत्यस्तमयात्कुतो हितानुशासनम्? उच्यते --- यथा खलु श्येनादिषु `न हिंस्यात्सर्वा भूतानि' इति प्रतिषेधात्साध्यांशप्रत्यस्तमये ऽप्यनुशासनम्, एवं सर्वत्र सर्वांशप्रत्यस्तमये ऽपि । तथा हि --- निषिद्धानर्थोदया कथं हिंसा साध्या स्यात्? अथ भवति कस्य चित्तीव्रक्रोधाक्रान्तस्वान्ततया समुद्धतध्वान्ततिरस्कृतविवेकविज्ञानस्यानर्थमप्यर्थत्वेन पश्यतः शास्त्रोपदेशमतिक्रामतः, तथा ज्योतिष्टोमादिषु निसर्गजाविद्योपदर्शिता अप्रतिबुद्धानां त्रयो ऽप्यंशाः, तानुपाश्रित्य तेषामनुशासनम् । प्रतिबुद्धास्तु कर्मविधिभिर्नानुशिष्यन्ते । यथा श्येनादिविधिभिरपजितक्रोधारातयः । तदेवं व्यवहारसिद्धभेदाश्रयेषु कर्मविधिषु यद्यपि भेदप्रतीतिरस्ति #<[KKS_44]>#, तथापि तेषामतत्परत्वान् न तत्र प्रामाण्यं वृत्तान्तेष्विवार्थवादपदानाम् । तथा च कुतस्तैर्वेदान्तानां पराहतिः, वेदान्तैर्वा तेषाम्? अपि च प्रत्यक्षादिष्वेव पराहतिरुपलभ्यते, बाध्यबाधकभावदर्शनाद्रजतशुक्तिशकलादिज्ञानेषु, भेदाभेदप्रतीतेश्च सर्वत्र । तदेवं बलवत्त्वे ऽप्याम्नायस्य यो नाम मन्दधीर्लौकिकवचसां प्रत्यक्षादिविरोध उपचरितार्थत्वदर्शनाल्लोकवद्वेदे ऽपि शब्दवृत्तमिति मन्यते, यो वा nirƬhanibi¬atayà भेददर्शनान्धकारस्य प्रत्यक्षादीनामेव बलवत्त्वं मन्यते, लोकवचसां च तैर्बाधदर्शनात्, तत्प्रतिबोधनाय विरोधो निरस्यते, न हि यो नाम मन्दविषेण वृश्चिकेन दष्टो म्रियते, नासौ न चिकित्स्यत इति । तत्र प्रत्यक्षे त्रयः कल्पाः --- वस्तुस्वरूपविधिः वस्त्वन्तरस्य व्यवच्छेदः, उभयं वेत्ति, उभयस्मिन्नपि त्रैविध्यम् --- यौगपद्यम्, व्यवच्छेदपूर्वको विधिः, विधिपूर्वको व्यवच्छेद इति । तत्र वस्त्वन्तरव्यवच्छेदे उभयस्मिन् वा भेदः प्रत्यक्षगोचर इति भवति विरोधः । स्वरूपविधिमात्रे तु कस्यचिद्व्यवच्छेदेन शून्ये न भेदः प्रमाणार्थः, न हि व्यवच्छेदादृते भेदसिद्धिः । विधिमात्रव्यापारं च प्रत्यक्षम्, अतो न विरोधः कथमित्युच्यते --- ## न तावद्व्यवच्छेदमात्रं प्रत्यक्षव्यापारः, न युगपदुभयम्, न व्यवच्छेदपूर्वकं विधानम्, यतः सिद्धे विषये सिद्धरूपमेव निषिध्यते --- `नेदम् इह' `nÃyamayam'iti सिद्धे भूतले सिद्धो घटः, गवि वा अश्वः । न प्रतिषेध्यात्प्रतिषेधविषयाच्च विना प्रतिषेधो ऽवकल्पते । कथं तर्ह्यत्यन्तासतां प्रधानखपुष्पादीनां प्रतिषेधः? न हि तत्र क्वचिद्देशे काले वा निषेधः, आत्यन्तिकत्वात्, नापि कुतश्चित्सिद्धि, अत्यन्तासत्त्वात् । तत्र केचिदाहुः --- खपुष्पादिषु तावत्सिद्धेषु खादिषु तद्विधाः पुष्पादयो निषिध्यन्ते, `प्रधानं nÃsti'iti जगत्कारणे सुखदुःखमोहात्मताविभक्तकार्यत्वादीनि निवार्यन्ते । #<[KKS_45]># अन्ये तु --- कुतश्चिन्निमित्ताद् बुद्धौ लब्धरूपाणां बहिर्निषेधः क्रियत इति वर्णयन्ति, अन्यथा दैवनिषिद्धे कः प्रतिषेधो ऽप्राप्तरूपे? प्राप्तरूपे वा कथमत्यन्ताय प्रतिषेधः? अपि चानपेक्षितविषयनिषेध्ये व्यवच्छेदे शून्यता प्रमाणार्थः स्यात्, न भेदः, सर्वस्य सर्वत्राविशेषेण निषेधात् । यस्तु भेदाय व्यवच्छेदः स भेद्ययोः सिद्धिमपेक्षते, न च सा विधानादृत इति प्राग्विधानमेषितव्यम्, विधिपूर्वक एव च निषेधो ऽङ्गीक्रियत इति । नापि विधिपूवको व्यवच्छेदः यतः --- ## न खल्वेकप्रमाणज्ञानव्यापारौ सन्तौ विधिव्यवच्छेदौ क्रमवन्तौ युज्येते, क्षणिकत्वात्, क्रमवतोर्हि व्यापारयोः पश्चात्तनो न तद्व्यापारः स्यात्, व्यवधानात् । अपि च जन्मैव बुद्धेर्व्यापारो ऽर्थावग्रहरूपायाः, सा चेदर्हविधानरूपोदया, विधेरेवास्या व्यापारः, यौगपद्यस्य निषेधात्, उत्पन्नायाश्च पुनरनुत्पत्तेः । अपि च संनिहितार्थालम्बनं प्रत्यक्षं नासंनिहितमर्थमवभासयितुमर्हति, न चानवभासमानरूपं व्यवच्छेत्तुं पर्याप्नोति, अनवभासमाने हि तत्र व्यवच्छेद्ये व्यवच्छेदमात्रं स्यात्, न व्यवच्छेदः कस्यचित्, सर्वस्य वा स्यात् । तस्मान्नानवभासमाने व्यवच्छेद्ये व्यवच्छेदः, न च संनिहितार्थावलम्बने प्रत्यक्षे ऽसंनिहितावभासो युक्तः । कथमिदानीं बाधकं प्रत्यक्षम्? तत्र हि पूर्वार्थनिषेधपुरःसरो ऽन्यविधिरेकज्ञाने ऽभ्युपेयते, असंनिहितनिषेध्यावभासश्च, तस्मान्नैष नियमः, यतः पूर्वो निषेधः, एकज्ञानव्यापारे च क्रमः, प्रत्यक्षेण चासंनिहितार्थावभासः । नैतत्सारम्, तत्रापि पूर्वविज्ञानविहिते रजतादौ `इदम्' इति च संनिहितार्थसामान्ये निषेधो विधिपूर्व एव, शुक्तिकाविधिस्तु विरोधिनिषेधपूर्व उच्यते, विधिपूर्वता च नियमेन निषेधस्योच्यते, न विधेर्निषेधपूर्वकता निषिध्यते, न च तत्रैकज्ञानस्य #<[KKS_46]># क्रमवद्व्यापारता, उभयरूपस्योत्पत्तेः । पूर्वज्ञानप्रापितत्वाच्च विषयव्यवच्छेद्ययोर्नासंभवः, पूर्वज्ञानावभासिते च व्यवच्छेद्ये व्यवच्छेदस्य वृत्तेर्नासंनिहितार्थावभासप्रसङ्गः, पूर्वापेक्षस्य तस्योत्पत्तेः । पूर्वापेक्षयैव च तद् द्विरूपमुदेति, अन्यथा एकरूपमेवोदीयात् । अपि च सर्वव्यवच्छेदानपाकुर्वतः को व्यवच्छेदो ऽभिमतः, येन प्रत्यवस्थीयेत? सिद्धः स लोक इति चेत्, अयं वा किं न लोकसिद्धः --- नाश्वो गौः, न गौरश्व इति? यत्तु मतम् --- एकविधिरेवान्यव्यवच्छेदः । तथा हि --- दर्शनं यथैव तदाकारतया तद्रूपं विदधाति, तथा तदेकाकारप्रतिनियमात्, `तदेव, नान्यत्' इत्यन्यद्व्यवच्छिनत्ति, तत्सामर्थ्यप्रभावितौ च `इदम्, nedam'iti विकल्पौ भावाभावव्यवहारं प्रवर्तयतः । न ह्येकाकारप्रतिनियतादनन्यसंसर्गिणो ज्ञानादन्यो ऽन्यव्यवच्छेदः । तत्रोच्यते --- ## नैकप्रतिनियमो ऽन्याभावनिश्चयनिमित्तम्, उपलब्धिलक्षणप्राप्त्यस्येतरस्य चाविशेषेण व्यवच्छेदप्रसङ्गात्, तत्प्रतिनियमो हि ततो ऽन्यस्यासंसर्गः । तथा चासंसर्गाद्व्यवच्छेदे तस्य दृश्यादृश्ययोरविशेषादुभयोर्व्यवच्छेदः स्यात् । अथ मतम् --- भवत्येव, तथा हि --- यावन्तो ऽस्यानात्मानस्तानविशेषेण तदात्मनियमाद्दर्शनमपाकरोति, तथा च नास्यान्य आत्मानः, तद्देशकालास्तु भवेयुः, रूपादिवदविरोधात्, तत्रोपलब्धिलक्षणप्राप्तिर्विशेषस्तद्देशकालव्यवच्छेदावधारणाय, संभवति ह्यनुपलभ्यस्तद्देशकालो ऽनात्मानुपलभ्यमानो ऽप्यन्योपलब्धौ, इतरवत्, अन्यथा न तुल्योपलम्भयोग्यतः स्यात् । सत्यमस्त्ययं विभागः, न त्विदानीं दर्शनप्रतिनियमस्य सामर्थ्यम्, तथा हि --- प्रतिनियतमपि तत्र देशे काले च रूपे दर्शनं तयोर्यथा रूपविधिमात्रोपक्षयान्न #<[KKS_47]># रसं व्यवच्छिनत्ति, तथा भूभागदर्शननियमो ऽपि भूभागविधिमात्रव्यापारत्वान्न घटदृश्यमपि व्यवच्छिन्द्यात्, व्यवच्छेदे वा सर्वस्य व्यवच्छेदः । तस्माद् दृश्यव्यवच्छेदे ऽपि हेत्वन्तरमुपास्यम्, न दर्शनप्रतिनियममात्रम् । तथा चात्मान्तरव्यवच्छेदो ऽपि न ततः सिद्धिमुपाश्नुते । कामं विधेर्विधेयासत्त्वव्यवच्छेदरूपत्वात्तदभावो व्यवच्छिद्येत, नात्मान्तरसत्ता, तद्देशकालयोरिवानुपलभ्यसत्ता । नैकस्य बहव आत्मान इति चेत्, अन्यतस्तर्हि विरोधाद्व्यवच्छेदः । न दर्शननियमात् । असति च व्यवच्छेदे कुतो बहुत्वम्, कुतो वा विरोध इतरेतराश्रयं वा? तस्मान्नैकविधिरन्यव्यवच्छेदः । अपि च एकनियमादन्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्शनभाजां भेदो न सिध्येत्, एकज्ञानसंसर्गादेकत्र ज्ञानस्यानियमात् । ननु प्रकृत्यैव भिन्ना भावाः, तांस्तद्विधान् विदधदेव दर्शनं परस्परतो व्यावर्तयति, न हि व्यावृत्तिरन्या व्यावृत्तिमतः । तत्र व्यावृत्तिमद्विधौ सापि विधीयत एव, यत्प्रकृतिः खलु यः पदार्थः स तयैव प्रकृत्या विधेयः, अन्यथा न तस्य विधिः स्यात्, व्यावृत्तस्वभावाश्च भावा यथायथं दर्शनेषु निर्भासन्ते, तस्मात्तथैव विधीयन्त इति । अत्राप्यसंस्पृष्टनिर्भासनादसंस्पृष्टस्वभावत्वे दृश्ययोरविशेषेण व्यवच्छेदस्तदवस्थः । अपि च ## न व्यावृत्तिर्वस्तुस्वभावः, सा खल्वेकानेकाधिष्ठाना प्रतिज्ञायते प्रज्ञायते च । तथा च तस्या एकस्या अनेकवृत्तेर्वस्तुस्वभावत्वे वस्तूनामपि भेदो न स्यात्, नैकस्मादभिन्नस्वभावं भिन्नं युज्यते तद्वदेव । अथ मा भूदेष दोष इत्यर्थान्तरमेव व्यावृत्तिरास्थीयते, तथापि व्यावृत्तेररूपत्वात्स्वरूपेण न भावा व्यावृत्ताः स्युः । अपरः कल्पः --- भेदः परस्परानात्मस्वभावः, स चेद्वस्तुनः स्वभावः, वस्तूनामभावप्रसङ्गः, अभावात्मकत्वप्रतिज्ञानात् । अपरः #<[KKS_48]># प्रकारः --- भेदश्चेद्वस्तुनः स्वभावः, नैकं किञ्चन वस्तु स्यात्, भेदेनैकत्वस्य विरोधात् । परमाणुरपि भेदादनेकात्मक इति नैकः । तथा च तत्समुच्चयरूपो ऽनेको ऽप्यस्यात्मा नावकल्पते, तत्रैकत्वानेकत्वयोरनुपपत्तेस्तृतीयप्रकारासंभवाच्च वस्तुनो निःस्वभावत्वप्रसङ्गः । अन्या व्याख्या द्वितीयार्धस्य --- व्यतिरेकाव्यतिरेकविकल्पे प्रत्यवतिष्ठते, वस्तुगत एष विभागः --- तत्स्वभावत्वमन्यत्वं चेति, नावस्तुनि विकल्पविरचितशरीरे भेदे ऽवतारमर्हति । तथा हि --- तत्त्वान्यत्वाभ्यामनिर्वचनीयो ऽनादिविकल्पवासनोपादानविकल्पपरिदर्शितशरीरः `अयमस्माद्भिन्नः, अयमनयोर्भेदः' इति व्यवहारं प्रवर्तयति, न भेदो नाम किञ्चिद्वस्तु, यस्य तत्त्वमन्यत्वं वा किञ्चिद्विचार्येत । तत्रेदं पुनरुपतिष्ठते --- अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते । यदि तर्ह्यरूपो निःस्वभावो भेदः --- न हि वस्तुस्थित्यास्ति, विकल्पैरेव केवलमुपदर्श्यते --- न तर्हि वस्तुनो भिन्नत्वम्, परमार्थतो भेदाभावात्, न हि कल्पितेन स्वभावेन पारमार्थिकी तद्वत्ता युज्यते, कल्पितैव स्यात् । तदेतदस्माभिरुच्यमानं किमिति भवान्नानुमन्यते? वयमप्येतदेव ब्रूमः --- न भेदो भावतो ऽस्ति, अनाद्यविद्याविलसितमेतदिति । यदुक्तम् --- भेदात्मत्वे वस्तुन एकवस्त्वभावः, तद्भावादितरस्यापीति वस्त्वभावः, तत्राहुः --- परापेक्षं वस्तुनो भेदस्वभावं ब्रूमः, नात्मापेक्षम्, येन विरोधादेकवस्त्वभावः स्यात्, स्वरूपेण त्वेकं वस्तु परापेक्षया भिन्नमिति । तत्रोच्यते --- पौरुषेयीमपेक्षां च न हि वस्त्वनुवर्तते । नापेक्षा नाम कश्चिद्वस्तुधर्मः, येन वस्तूनि व्यवस्थाप्येरन्, न खलु स्वहेतुप्रापितोदयेषु स्वभावव्यवस्थितेषु वस्तुषु स्वभावस्थितये वस्त्वन्तरापेक्षा युज्यते । तत्र पुरुषप्रत्ययधर्मो ऽयम् । न च पुरुषप्रत्ययानुविधायीनि वस्तूनि, स्वहेतुभ्यः स्वस्वभावव्यवस्थितेः । अतो न तदनुसारेण वस्तुरूपं व्यवतिष्ठते । व्यवस्थितवस्तुस्वरूपानुसारेणैव तस्य व्यवस्था न्याय्या, तत्पूर्वकत्वात् । परस्परापेक्षायां च #<[KKS_49]># वस्तुस्वभावस्थितावितरेतराश्रयप्रसङ्गात् । अथवा यदुक्तम् --- एकस्माद्भेदादव्यतिरेदाद्वस्तुनो भेदाभावप्रसङ्ग इति, तत्राहुः --- न भेद एकः, रूपविरोधात्, एकत्वे च तन्निमित्तं वस्तूनामेकत्वं स्यात्, तस्मात्प्रतिभावं भेदो भिद्यते, कथं तर्ह्यनेकाश्रयत्वम्? अपेक्षातः, तथा हि प्रतियोग्यपेक्षं तस्य स्वरूपं व्यवस्थितम्, तथा च यथायथं भेदैः प्रतियोग्यपेक्षैरात्मभूतैर्भिन्नाः सर्वे भावा इति । तत्रोच्यते --- पौरुषेयीमिति । पुरुषो ह्येकमर्थं गृहीत्वा परमपेक्षते कार्यार्थम्, स्वहेतुभ्यस्तु प्रतिलब्धाविकलस्वभावानां भावानां भावान्तरेषु किमर्थापेक्षा? ननु स्वभावस्थितये, नानाविधा हि भावस्वभावाः, तत्र कश्चित्प्रतियोग्यपेक्षयैव व्यवतिष्ठते वस्तुतत्त्वे, यथायमेव भेदः । न तर्हि हेतुभ्यो भावस्याविकलात्मलाभः, भेदाख्यस्य रूपस्य प्रतियोग्यपेक्षत्वात् । हेत्वन्तराच्च प्रतियोगिनः संपद्यमानः पश्चाद्भेदो न स्वभावः स्यात् । स्यादेतत् --- अविकलरूप एव भावो हेतुभ्यो जायते । तत्र भेदाख्यं रूपं प्रतियोग्यपेक्षम्, नानपेक्षं कदाचिदित्तस्य तद्विधत्वात्तेन तद्विधेनैव सह जायत इति न विकलरूपप्रादुर्भावः । तत्रोच्यते --- भवतु तद्विधस्य प्रादुर्भावः, अपेक्षार्थस्तु वक्तव्यः, यस्य हि यत्र किञ्चिद् आयतते, तत् तदपेक्षत इत्युच्यते, नान्यो विशेषः सापेक्षनिरपेक्षयोर्व्यपस्थापको निरूप्यते । तत्र न तावदुत्पत्तिः प्रतियोगिन्यायतते, स्वहेतुभ्यो ऽविकलस्योत्पत्तेः । नार्थक्रिया, तदसंनिधाने ऽपि तस्यार्थक्रियादर्शनात् । प्रतीतिश्चेत् --- तथा हि, नानपेक्ष्य प्रतियोगिनं भेदः प्रतीयत इति --- न तर्हि भेदस्वभावः सापेक्षः, तस्मिन्नवस्थिते वस्तुस्थित्युत्तरकाला प्रतीतिरर्थान्तरमेव प्रतियोगिनमपेक्षते, यथा व्यवस्थितानपेक्षस्वभावा रूपादयश्चक्षुराद्यपेक्षायां प्रतीतौ न सापेक्षस्वभावाः कथ्यते । इतरेतराश्रयाच्च न प्रतीतिरपि परस्परायत्तावकल्पते । न च वस्तुमात्रादनवगृहीतभेदाद्भेदसिद्धिः, एकस्मिन्नपि तत्प्रसङ्गात् । तस्मात्पौरुषेयीमपेक्षायां न वस्त्वनुवर्त्तते, अतो न वस्तुस्वभाव इत्यर्थः । #<[KKS_50]># अन्या व्याख्या --- न भेदो वस्तुनो रूपम्, आपेक्षिको हि प्रतीयते । न चापेक्षायां पुरुषप्रत्ययं वस्त्वनुवर्तते, व्यवस्थितवस्तुपूर्वकत्वादिति । कथं तर्थि पित्रादयः? न हि ते ऽपेक्षया विना, न च खपुष्पगन्धर्वनगरादितुल्याः, अविसंवादिव्यवहाराङ्गतया लोकसिद्धत्वात् । उच्यते --- भेदो ऽप्येवं किं न लोकसिद्धः? अपि च ## ## व्यवस्थिते एव जन्यजनकशक्ती पितृपुत्रशब्दयोरभिधेये, ते तु समानजननव्यापारविषये तावास्कन्दतः, स्वभावभेदात् । अतो येन समानत्वम्, तत्रापेक्षा । एतदुक्तं भवति --- शब्दार्थस्तत्र सापेक्षः, न वस्तु । अपेक्षाहेतुश्च तत्र साधारणी क्रिया विद्यते व्यवस्थितयोरपि वस्तुनोः । भावभेदे त्वयं वस्तुतत्त्वगतो विचारः, न चापेक्षाहेतुः कश्चिदुपलभ्यते । ह्रस्वदीर्घयोरप्येकजातीयायां क्रियायां देशव्याप्तौ न्यूनाधिकभावादेवं द्रष्टव्यम् । यदि तर्हि कार्यभेदादप्यपेक्षा, हन्त! अर्थक्रियाभेदादेव भावानां परस्परापेक्षो भेदः सेत्स्यति । किं चासत्यामपि दर्शनाद्भेदसिद्धौ विधिमात्रव्यापारत्वात्कार्यभेदादेव कारणभेदमनुमिमीमहे । नैकत्वे कार्यभेदः कल्पते, कारणस्वभावापेक्षत्वात्कार्यभेदस्य । तज्जननश्चेदस्य (तज्जननं cedasya -- edition) स्वभावः, नान्यजननः । तस्मात्कार्यान्तरस्यान्यतो जन्मेति । तदिदं भेदेनैव भेदप्रसाधनं नातिचतुरश्रम् । अपि च --- ## ## नार्थक्रियाभेदाद्भावानां परस्परापेक्षो रूपभेदः प्रतीयते, नाप्यनुमातुं शक्यते । व्यपदेशभेदमात्रं तु स्यात्, एकस्मिन्नपि वह्नौ दाहपाकादिकार्यभेददृष्टेः । अथ मतम् --- रूपादिसमूहो वह्निः । तत्र रूपात्प्रकाशः, स्पर्शाद्दाह इति । #<[KKS_51]># कामम्, दाहपाकौ तु स्पर्शादेव । तौ च लोके प्रतीतिभेदौ सत्यपि संयोगिद्रव्यविक्रियासामान्ये । कर्म चैकं संयोगविभागसंस्काराणां हेतुः, आत्मा चेच्छादीनाम्, सत्त्वादयश्च प्रत्येकमभेदाल्लाघवप्रकाशादीनाम्, रूपादयो ज्ञानविशेषाणां सजातीयक्षणानां चेत्युत्प्रेक्षितव्यम् । ननु नार्थक्रियाभेदमात्राद्भेदं ब्रूमः, अपि तु तत्रासंभाविन्या अदृष्टायाः । यथा चक्षुषि सत्यप्यदृष्टायाश्च बधिरे तत्रासंभाविन्याः शब्दबुद्धेरिन्द्रियभेदः । परस्परासंभविकार्याश्च प्रायेण भावाः, अन्यकार्यस्यान्यत्रादर्शनात् । अथ कार्यासंभवः कथं प्रत्येतव्यः? ननूक्तं तत्रादर्शनात् । न तर्ह्यसंभवः । यस्य खल्वद्वयं जगत्तस्य कार्यजातमेकत्रैव दृश्यत इति कथमदर्शनम्? तत्र सिद्धे भेदे तत्रादर्शनम्, तत्रादर्शनाच्च भेदसिद्धिरितीतरेतराश्रयान्न भेदानुमानम् । अथ मतम् --- अदृष्टस्य दर्शनादिति । तदसत्, एकस्मादपि क्रमवतां कार्याणां दर्शनात् । स्यादेतत् --- एकान्ततो ऽभेदे कार्यदर्शनादर्शने न युक्ते, विशेषाभावात् । न तर्हि कार्यभेदो ऽभेदमपबाधते । तदनुपमर्देन विशेषमात्रानुमानं स्यात् । तच्च कल्पनाविषयं नैवावजानीमहे, वस्तुसतस्तस्यायोगात्, तत्त्वान्यत्वयोरसंभवात् । यस्तु क्षणिकवादी तत्त्वमेव विशेषस्य न मन्यते, तस्यासति कारणस्वभावाभेदे कथं तुल्यस्वभावकार्योत्पादः । अथ निरन्वयविनाशानामपि कल्पनाविषयादभेदात्कार्यस्य तुल्यता । हन्त! तर्हि भेदादेव कल्पनाविषयात्कार्यभेदसिद्धेर्मुधा कारणभेदकल्पना । अथ कार्याभेदे न (अथ न कार्याभेदेन -- edition) कारणस्वभावाभेदो ऽपेक्ष्येत, भिन्नस्वभावेभ्यः सहकारिभ्य एककार्योत्पत्तेः, यथा चक्षुरादिभ्यो रूपविज्ञानस्य (रूपादिज्ञानस्य Ms A, Ms C; rÆpÃdij¤Ãnasya -- edition) / यथा तर्हि कार्यस्वभावाभेदाय न कारणस्वभावाभेदो ऽपेक्ष्यते, तथा तद्भेदाय कारणभेदो ऽपि नापेक्षितव्यः । अपि चानेककारणजन्ये ऽप्येकस्मिन् कार्ये कारणव्यापारविषयभेदस्तेनैव वर्णितः, यथा रूपज्ञानस्य --- चक्षुषो रूपग्रहणनियमः, समनन्तरज्ञानादुपलम्भात्मता, विषयात्तदाकारतेति । यदि च कार्यतुल्यत्वं न हेतुसाम्यकृतम्, न कार्याद्धेत्वनुमानं स्यात्, भिन्नजातीयादपि तुल्यजातीयोत्पत्तिसंभवात् । हेत्वभेदश्चेन्न #<[KKS_52]># कार्याभेद उपयुज्यते, कस्तुल्यजातीयाद्विजातीयस्य जन्म निवारयेत्? तत्र यथा व्यावहारिकादभेदात्कार्याभेदस्तथा व्यावहारिकाद्भेदात्कार्यभेद इति न विशेषः । स्यादेतत् --- कल्पितश्चेद्भेदः कार्यभेदाय प्रभुः, न तर्हि कल्पितः । न ह्यन्यत्परमार्थसतो लक्षणमर्थक्रियासामर्थ्यात् । तुल्यमिदमभेदे ऽपि । यो ऽपि मन्यते --- युगपद्विरुद्धार्थक्रियादर्शनाद्भेदावगतिः । तथा हि --- जननमरणवृद्धिक्षयस्थानगमनशोकहर्षादिविविधविरुद्धधर्मसमुपेतमेकदा विश्वमुपलभ्यते । तद्भेदवदिति गम्यते । तस्यापीदमेवोत्तरमावृत्त्या --- दाहपाकविभागेनेति । कथम्? इदं तावदयं प्रष्टव्यः --- को विरुद्धार्थः? यद्येकत्रासंभवः, सो ऽसिद्धः । अथ परस्परव्यवच्छिन्नात्मता, जननादयश्च परस्पररूपनिवृत्त्यात्मान इति । न तर्ह्यतो भेदसिद्धिः । एकस्मिन्नपि वह्नौ दग्धृत्वपक्तृत्वदर्शनात् । न हि परस्परव्यवच्छेदमन्तरेण नानात्वं धर्माणाम् । ततश्चेद्भेदः, नानेकधर्मकमेकं किञ्चित्स्यात् । अथ परस्पराभावात्मतैव विरोधः --- नैकस्मिन् स एव भवति, न च भवतीति । ततो भेदावसायः । तदसत् । न ह्येवं धर्मावेव, कुतस्तयोर्विरोधाद्भेदावगतिः । खपुष्पादिषु चोभयाभावादुभयप्रसङ्गः । अथ वध्यघातकभावो (वध्यघातुक@ -- edition) विरोधः --- हर्षः शोकं हन्ति शोकश्च तम्, एवमितरेष्वपि । तत्रापि नाजात एको ऽन्यं नाशयति, नान्याधिकरणम् । तस्मादेकाधिकरणो भूत्वा नाशयतीति वाच्यम् । एवं च तयोरेकाधिकरणत्वदर्शनान्न तद्दर्शनेनाधिकरणभेदानुमानमव्यभिचारम् । अथ भावरूपतद्व्यवच्छेदात्मानो धर्मा विरोधिनः --- नित्यत्वानित्यत्वमूर्तत्वामूर्तत्वादयः । तत्संबन्धाद्भेदगतिः । तदपि न । यतो नावश्यम्, यो यत्र भवति, स तं व्याप्नोति । न हि रथादयस्तत्संयोगादयो वा नभो व्यश्नुवते, अन्यान् वा संयोगिनः पृथिव्यादीन्, अवच्छिन्नत्वात् । एवमवच्छिन्ना #<[KKS_53]># धर्मा अनवच्छिन्नमनन्तमर्थमाश्रयन्तो ऽपि न व्यश्नुवते । अतो नैकस्मिन्नपि भावाभावविरोधः । यस्तु मन्येत --- अर्थक्रियाभेदो ऽर्थक्रियाव्यवस्था । ततो भेदाधिगमः । एकत्वे हि न व्यवस्था युज्यते । तथा च पयसो ऽपि तैलं तिलेभ्यश्च दधि स्यात् । तथैकस्मिञ्जायमाने सर्वं जायेत, नश्यति च नश्येत् । अन्यथा भेद एव शब्दान्तरेणोक्तः स्यात् । तदुक्तम् --- सहोत्पत्तिविनाशौ सर्वं च सर्वत्रोपयुज्येत इति । तस्यापीदमेवोत्तरम् --- दाहपाकविभागेनेति । यदि कार्यनानात्वं व्यवस्था, न तया तिलानां पयसश्च भेदं प्रतिपद्यते । अथ पयसो दध्नो जन्म, नान्यत इति व्यवस्था । नान्यत्वं सिद्धया व्यवस्थया प्रमित्सितं तल्लक्षणमनुप्रवेष्टुमर्हति, तस्या असिद्धिप्रसङ्गात् । तस्माद्दधिजननशक्तिस्तदभावश्च व्यवस्था । ततो भेदः । न ह्येकविषय एकस्य शक्त्यशक्ती युज्येते इति --- स चायं विरोधिधर्मयोगो भेदहेतुरनन्तरमेव निरासि । यथा खलु दीर्घकालाः पदार्था मितकालैर्धर्मैः संबध्यमानास्तद्धर्माणो ऽतद्धर्माणश्च न विरोधपदभाजः, तथा परिमितदेशैर्विपुलदेशा अनन्ताश्च । कथमनन्तस्यान्तवान् धर्म इति चेत्, व्यतिरेके ऽनिवर्चनीयत्वे वा नास्त्यसंभावनावकाशः । अव्यतिरेके ऽपि दीर्घकालस्येव मितकालः । यो ऽपि दीर्घकालमर्थं न प्रतिपद्यते तं प्रतीदं पुनः पठितव्यम् --- दाहपाकविभागेनेति । एको ऽपि वह्निः किञ्चिदेव दहति पचति च । तथा च दाहकश्चादाहकश्च न भिद्यते । तथा न दाहान्तराणि पाकान्तराणि वा करोति तस्मिन्नेव दाह्ये पाक्ये च । तथा बीजादयः प्रत्येकं समर्था अपि नाङ्कुरान्तराणि जनयन्ति, नापि सामग्री । तथा च जनकत्वमजनकत्वमिति । अथैकस्मिन्नेव जनकशक्तिः, अन्यं प्रध्वस्तमागामिनं वैकं किं न जनयति । अथ तत्रैवैषां सामर्थ्यम्, नान्यत्र तुल्यजातीये ऽपि । कुतः? तस्यैवोत्पत्तेः, कार्यगम्यत्वाच्च सामर्थ्यस्य । तथा च न शक्तिरशक्तिश्चेति विरोधः । अभेदे ऽपि तर्हि पयसस्तिलानां दध्नो ऽनुत्पत्तौ न विरोधः । तथा हि --- यस्य तावद्दध्नः पयसो जन्म न तस्य तिलेभ्यो ऽनुत्पत्तिः, येन शक्त्यशक्तिविरोधाद् #<[KKS_54]># भेदः स्यात् । कुतः? तिलानां पयसो ऽभेदात् । अथ दध्यन्तरस्यानुत्पत्तेर्विरोधः । तच्च न, अन्यत्राशक्तेस्तत्रैव शक्तेर्बीजादीनामिव । न हि समर्थमित्येव कारणं सर्वं तुल्यजातीयं जनयति, एकस्मादेव सर्वतुल्यजातीयकार्योत्पत्तिप्रसङ्गात् । अथ मतम् --- अर्थक्रियासु भेदेन विनियोगाद्भेदमध्यवस्यामः । दध्ने हि पयो विनियुज्यते, न सिकतेति । तदप्यनैकान्तिकम्, एकत्वे ऽपि भेदेन विनियोगदर्शनात् । तदेवार्थवस्तु सहकारिसमेतं विनियुज्यते, न केवलम् । अथ मतम् --- भिन्नमेव तत्, सहकारिसन्निधानोपाधिभेदात् । औपाधिकस्तर्हि प्रत्ययमात्रनिवेशी भेदः, न परमार्थतः । तथाभूतश्च भावभेदो ह्यनुज्ञायत एव । यो ऽपि क्षणिकत्वेन भेदमाह, तस्यापि भेदस्य तुल्यत्वात्सर्वं सर्वत्र विनियुज्यते, न वा किञ्चित्क्वचित्, अदृष्टसामर्थ्यत्वात् । अथ कल्पनाविषयादभेदात्तत्सिद्धिः, परस्यापि तादृशाद्भेदादिति न विशेष इत्युक्तम् । यो ऽप्येकस्योभयं प्रतिजानीते --- भेदमभेदं च, तेनैकत्रापि विरुद्धधर्मावेशमभ्युपयता दुर्लभ एव दध्नो जनकत्वाजनकत्वाभ्यां तिलपयसोर्विभाग इति । तदेवम् --- ## ## एकत्र क्रियाभेदोपलब्धेः, असंभवस्य चासिद्धेः, अदृष्टदर्शनस्य चाभेदबाधने सामर्थ्याभावात्, विशेषमात्रहेतुत्वात्तस्य च तत्त्वान्यत्वाभ्यामनिर्वाच्यस्य कल्पनास्पदत्वात्, अभेदादिव च तादृशात् कार्याभेदस्य भेदादपि तद्विधाद्भेदस्योपपत्तेः, विरोधस्य चानैकान्तिकत्वादसिद्धत्वाद्वा व्यवस्थायाश्च, विनियोगभेदस्य चानैकान्तिकत्वात्, अभेदादिव च कल्पिताद्भेदात्तत्सिद्धेः, भेदाभेदयोश्चैकत्र समवाये शक्त्यशक्त्योर्विनियोगाविनियोगयोश्चैकसमवायसंभवादेकस्यैवैष को ऽप्यचिन्त्यः सामर्थ्यातिशयो निखिलभेदप्रपञ्चसंपादनायै प्रभुः पावकस्येव पाकप्लोषादिप्रविभागनिमित्तं यदोपपद्यते #<[KKS_55]># तदा भेदकल्पनमकारणम्, एकस्मादपि तत्सिद्धेः --- इति पूर्वोपसंहारः । तदेतदृचाभ्यनूक्तम् --- `एतावानस्य महिमा' इति । एतत्परिमाणमस्य सामर्थ्यम् --- यदेको 'पि `सहस्रशीर्षा' इति `यद्भूतं यच्च भव्यम्' इति । पूर्वर्ग्द्वयनिर्दिष्टविविधविरुद्धाभिमतधर्मकार्यव्यवहाराश्रयः कथमिति । `ata÷'pratyak«ÃbhimatÃt, `पुरुष एवेदं sarvam'iti वादृष्टनिर्दिष्टात् । `utÃm­tatvasya'iti वा देवमनुष्यलोकभेदेन प्रपञ्चादेकैकस्मात्समस्ताच्च वृद्धतरः पुरुषः । तेनास्मिन् परिमितानां विरुद्धाभिमतानामप्यनन्ते न समावेशो न युज्यते । तदेव ज्यायस्त्वं दर्शयति --- `पादो 'स्य विश्वा' इति । कृत्स्नो ऽपि तावद्भूतप्रपञ्चो ऽस्य कनीयान् भाग इति, किं पुनः प्रत्येकम् । तथा हि --- `tripÃt'ivÃparimitamanantaæ मरणादिभूतप्रपञ्चधर्मशून्यं रूपं `divi'pradyotÃvasthÃyÃæ वर्तते, प्रमोदावस्थायां वा, सूर्यमण्डले, द्युस्थाने वा । तत्र हि तदुपास्यम् । तद्धि तस्योपलब्धिस्थानमिति तत्रेत्युच्यते । अपरः कल्पः --- कल्पिते ऽपि कार्यभेदाद्यवस्थाया वा कारणभेदे किमिति न कार्यान्तरम्? किमिति वा न संकरः, विपरीता वा व्यवस्था? भेदे ऽपि पयसः, तिलेभ्य एव तैलं न सिकताभ्यः? भिना अपि चैककार्याश्चक्षुरालोकादयः, शरशृङ्गादयश्च । भेदे ऽपि च तिलेभ्यस्तैलं पयसो दधि, न तु पयसस्तैलं तिलेभ्यो दधि? यदि मतम् --- अचिन्त्येभ्यो भावसामर्थ्येभ्यः --- अचिन्त्यानुपपत्तितो भावसामर्थ्यानि `कस्मात्? कथम्?' इति, कार्यदर्शनोन्नेयव्यवस्थानि --- तेभ्यः कार्यस्य भेदः, व्यवस्था, न विपर्ययश्चेति । यद्येवम्, एकस्यैव सो ऽस्तु सामर्थ्यातिशयः --- यदनेकं व्यवस्थितमविपरीतं च कार्यम् । तन्मात्रेण तत्सिद्धेरप्रामाणिका भावानां भावकल्पनेति । स्यादेतत् --- वह्नेरपि शक्तिभेदनिबन्धनः कार्यभेदः । तन्नैकस्मादनेकं #<[KKS_56]># कार्यम् । तत्र यदि वह्निरपि कारणम्, कथं नैकस्मादनेकं कार्यम्? अथ शक्तीनामेव कारणत्वमभिप्रइति । तत्रोच्यते --- ## ## एकस्यानेककार्ययोगविरोधाच्छक्तिभेदः कल्प्यते । यदि चैकस्यानेकसंबन्धविरोधः, कथं नानाभूताभिः शक्तिभिरेकः संबध्यते? तत्र यथैकस्यार्थस्वभावस्य नानाशक्तियोगः, तथा नानाकार्ययोगो ऽपि किं नानुज्ञायते? अथ नानाकार्ययोगे विरोधः, न नानाशक्तियोगे । विशेषहेतुर्वाच्यः । अपि च शक्तीनामव्यतिरेकादेकमनेकात्मकमिष्टम् । तत्रैकत्वं स्वाश्रयसमवायिनानेकत्वेन च विरुध्यते । कार्यगतेन त्वाश्रयान्तरसमवायिना विरुध्यत इति subhëitam! अथार्थान्तरत्वमेव शक्तीनाम्, आश्रयार्थो वाच्यः । संश्लेषश्चेत्, न भिन्नत्वे रूपाविभागलक्षणः संश्लेषः, भेद एव न स्यात् । न नैरन्तर्यम्, तच्छक्तिद्रव्यसंयुक्तस्य द्रव्यान्तरस्यापि तच्छक्तित्वप्रसङ्गात् । न हि द्रव्यस्यानन्तरं तच्छक्तेर्व्यवहितं भवति । न हि चक्षुर्द्रव्यस्यानन्तरं रूपस्य नानन्तरम् । विभुत्वाच्चाकाशादीनां सर्वार्थशक्तिव्यवधानाभावात्सर्वशक्तिप्रसङ्गः । तस्मादुपकारविशेषात्कुतश्चिदाश्रयः । तत्र यथा भिन्नासु शक्तिषु तद्भेदादुपकारान् भिन्नानेको ऽर्थस्वभावः करोति, तथा कार्याण्यपीति कस्मान्नेष्यते? एवं तावन्नानुमाने ऽपि भेदाधिगमः, नार्थापत्त्या च । ये तु मन्यन्ते --- सत्यमेतत्, न प्रत्यक्षं भेदाधिगमायालम् । इतरेतराभावांशो हि भावानां भेदः, न सो 'क्षगोचरः । `भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि' / तथा च न लिङ्गगम्यो ऽपि, अदृष्टसंगतित्वात् । अर्थापत्तिरपि कार्यव्यवस्थाहेतुका स्यात् । सा असिद्धे भेदे व्यवस्थाया (म्स् C; कार्यव्यवस्थाया -- edition) एवानुपपत्तेस्तत्रायुक्ता । तस्मात्सदुपलम्भहेतुभ्यः प्रमाणान्तरमेवाभावायोपासनीयम् । विधायकाद्वा प्रमाणान्तरमेव व्यवच्छेदकमभावाख्यम् । तन्निबन्धना #<[KKS_57]># हि भावानामसंकीर्णता (@masaækÅrïasvabhÃvatà -- edition) / yadavocan --- `वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रया' / इति । तान् प्रत्युच्यते --- ## ## न खलु यद्व्यवच्छिद्यते, यतश्च व्यवच्छिद्यते, तयोरप्रतिपत्तौ व्यवच्छेदगतिः । नानपेक्षितविषयनिषेध्यो निषेधो ऽस्ति । सन् वा शून्यतामापादयेत्, न भेदमित्युक्तम् । तेषामपि वचः --- `गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायते 'क्षानपेक्षया' ॥ तयोश्च प्रतिपत्तिर्यदि नासंकीर्णस्वभावयोः, अपि तु वस्तुमात्रत्वेन व्यवच्छेद्यव्यवच्छेदावधिविभागाभावात् । न निषेधसंभवो ऽर्थमात्रे ह्यविभागे । विषयत्वेनापेक्षिते न निषेध्यम् । निषेध्यत्वेनापेक्षिते न विषयविशेषः । तत्रात्यन्ताय निषेधः स्यात् । स च न सिद्धत्वेनासिद्धत्वेन वा युज्यत इत्युक्तम् । कस्यचित्तावत्कुतश्चिद् (कस्यचित्कुतश्चिद् म्स् C; कस्यचित्कुतश्चिच्च edition) bhedapratipattau sarvasya sarvato भेदगतिः स्यात्, अविशेषात् । तस्मादनेनासंकीर्णस्वभावेन भिन्नावेव प्रतिपद्य विषयनिषेध्यौ `नेदमिह' `नायमयम्' इति व्यवच्छेदः प्रतिपत्तव्यः, संभवान्नियमाच्च । न चान्यथा प्रतियोगित्वम्, सामान्योपलब्धौ च स्थाणौ पुरुषस्याभाव(म्स् A; पुरुषाभाव@ edition)प्रतिपत्त्यभावात् । तथा च सिद्धविषयनिषेध्याङ्गीकरणेन व्यवच्छेदमात्रविधायिन्यभावप्रतिपत्तिः प्रत्यात्ममुपलक्ष्यते । तथा च इतरेतराश्रयत्वम् --- असंकरपूर्वमभावज्ञानम्, ततश्चासंकरसिद्धिरिति । अपि च न प्रमाणानुत्पादमात्रादभावज्ञानम्, सुषुप्तादावनुत्पत्तेः । तस्मात्सत्सु प्रमाणकारणेषु प्रमाणानुत्पादो ऽभावज्ञानहेतुरिष्टः । न च तस्य स्वरूपभेदः कश्चित्, येन सामर्थ्यातिशयाच्चक्षुरादिवद्बोधकः, किं तु नान्तरीयकत्वात् । नान्तरेण प्रमेयाभावं सत्सु प्रमाणहेतुषु प्रमाणानुत्पादः । असत्सु तु सत्यपि प्रमेये तदभावात्स्यादिति । तथा च लिङ्गवज्ज्ञानापेक्षः प्रतिपत्तेर्जनकः, स च यदि वस्त्वन्तरज्ञानम्, #<[KKS_58]># नासिद्धे वस्तुभेदे सिध्यति । ज्ञेयभेदानुमेयो हि ज्ञेयानुमेयानां ज्ञानानां भेदः । तथा च वस्तुभेदसिद्धिपूर्विकैवाभावाद्भेदावगतिरितीतरेतराश्रयत्वम् । अथात्मनो ऽपरिणामः । न स स्तिमितावस्था, सर्वाप्रतिपत्तौ कस्यचिदभावस्यानवगतेः । तस्मात्सत्यपि वस्त्वन्तरज्ञानरूपपरिणामे तज्ज्ञानरूपपरिणामाभावो ऽभावज्ञानहेतुः । न चैष विशेषः प्राग्वस्तुभेदसिद्धेः सिध्यतीति तदेवेतरेतराश्रयत्वम् । ये त्वाहुः --- दर्शनादेव भावानां भेदः सिध्यति । तथा हि --- निर्विकल्पस्य प्रत्यक्षस्य सामान्यविषयत्वमपाकुर्वतोक्तम् --- `तदयुक्तं प्रतिद्रव्यं भिन्नरूपोपलम्भनाद्' इति । यस्तु संयोगात्समवायाद्वा संकरः, सो ऽभावाख्येन प्रमाणेनापनीयत इति । ते प्रागेव प्रत्युक्ताः । ये ऽपि --- विधायकप्रत्यक्षपुरःसरं प्रत्यक्षान्तरमेव वस्तुग्रहणप्रतियोगिस्मरणेतिकर्तव्यतानुगृहीताक्षप्रतिलब्धजन्म व्यवच्छेदकं मन्यन्ते । यथैव सविकल्पस्य वस्तुग्रहणस्य पश्चाज्जन्म, शब्दस्मरणव्यवधिश्च --- न चानैन्द्रियकत्वम्, इतिकर्तव्यताविशेषानुगृहीतादिन्द्रियात्तदुत्पत्तेः --- एवं नास्तीत्यपि ज्ञानस्येति ब्रुवन्तः । तान् प्रतीदमेव वक्तव्यम् --- अन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः । प्रत्यक्षान्तरसाधन इत्यर्थः । `अयमसौ न भवति' इति ज्ञानं प्रत्यक्षं वा प्रमाणान्तरं वा । सर्वथा विषयनिषेध्यविभागादृते न निषेधसंभव इति । किं च ## अपि च सन्मात्ररूपे सर्वत्र प्रतीयमाने तत्स्वभावेषु वस्तुषु नेतराभिमत इतराभिमतप्रमाणानुत्पादः, सत्स्वभावत्वात्तयोः । `sat'iti च सर्वत्र प्रमाणसद्भावात् । प्रमाणाभावाच्चेतरेतराभावज्ञानमिति । ननु नार्थानां किञ्चिदभिन्नं रूपम् । प्रत्यभिज्ञानाद्धि tadavagamyate (tadavagamyeta Ms A; tadgamyeta edition) / na चार्थमात्रं दृष्टवतो ऽर्थान्तरे स एवायमिति प्रत्यभिज्ञास्ति यथैकां गां दृष्टवतो गवान्तरे । सच्छब्दप्रत्ययानुवृत्तिस्तु पाचकादिवद्योगनिबन्धना । प्रमाणविषयो हि `सन्' #<[KKS_59]># इत्युच्यते । नैतत्सारम् । न चेदभिन्नरूपप्रतिपत्तिः, निर्विषयत्वमेव प्रमाणस्यापद्येत । यतो न व्यवच्छेदमन्तरेण भेदप्रतीतिः । न व्यवच्छेदः केवलः, न विधिसहितः, न विधेः पश्चात्प्रमाणस्य व्यापारः । न विधिरेव व्यवच्छेद इति वर्णितम् । तत्र यद्येकमपि न गम्यते निर्विषयतैव स्यात् । अप्रत्यभिज्ञानं च यदि गोवैलक्षण्यादुच्येत सत्यपि सन्मात्ररूपानुगमे, गवान्तरे ऽपि तन्न स्यात्, देवदत्तवैलक्षण्यात् । न हि यादृशो देवदत्तस्य पुनर्दर्शने एकत्वप्रत्ययस्तादृशो गवान्तरे । अथास्ति तत्र तावत्पूर्वापरानुसन्धानम्, न तु सतः सदन्तरे । किं च भोः अनुसन्धानादेकत्वम्, नाभिन्नरूपसंविदः । नेदानीमभिन्नदेशकालो ऽर्थ एकः स्यात् । देशकालभेदे हि सो ऽयमिति पूर्वापरानुसंधानम् । गोमण्डले च महिषमण्डलविलक्षणे देशभेदे ऽप्यभिन्नरूपानुगतात् प्रथमादेव निर्विकल्पकात्प्रत्ययादेकार्थप्रतिपत्तिरिष्यते । न च तत्र कालभेदाभावात्सो ऽयमित्यवमर्शः । यथोक्तम् --- निर्विकल्पकबोधे ऽपि द्व्यात्मकस्यापि वस्तुनः । ग्रहणं लक्षणाख्येयं ज्ञात्रा शुद्धं तु गृह्यते ॥ न च यथा मणिकं दृष्टवतो मणिकान्तरे ऽनुसन्धिः तथा शरावं दृष्ट्वा तत्र मृज्जातिरप्यपह्नूयेत । अथास्ति तत्रापि, न तु यथा मणिकान्तरे सामान्यरूपाणां भूयस्त्वादुत्कटः, अल्पसामान्यानुगमात् । सदन्तरे ऽपि तथैव स्यात् । विस्तरेण चैतदुपरिष्टादभिधास्यत इत्यलमतिप्रसङ्गेन । ## यदि मतम् --- विद्येते तावदनुवृत्तव्यावृत्ताभे द्वे विज्ञाने । न हि तयोरभावे ऽनुवृत्तव्यावृत्तव्यवहार संभवः । न च विज्ञानरूपादन्यो ऽर्थव्यवस्थाहेतुः । तस्याहेतुत्वे ऽभेदो ऽपि न सिध्येत् । नैतत्सारम् । न हि विज्ञानमित्येवार्थं (@mityevÃrthatattvaæ -- edition) व्यवस्थापयति । तदपि हि परीक्ष्यम् --- युक्त्या विरुध्यते नेति, प्रमाणोत्थं नेति । न खल्वलातचक्रादिविज्ञानेभ्यो ऽर्थतत्त्वव्यवस्था । स्यादेतत् । #<[KKS_60]># न प्रत्यक्षं युक्त्यापबाध्यते । सत्यम् । प्रत्यक्षतैव भेदज्ञानस्य नेत्यावेदितम्, यथा क्षेपीयस्सर्वतोदिक्संयोगकारितस्यालातचक्रज्ञानस्य । तत् सदप्यप्रमाणोत्थं प्रत्यक्षसरूपं स्वप्नदृश्यालातचक्रादिज्ञानवन्न तत्त्वावगमनिमित्तम् । ननूक्तेन प्रकारेण प्रमाणादन्यतो ऽपि भेदज्ञानस्योदयो न संभवति । को वान्यथाह? न हि परमार्थतो भेदावगमो ऽस्ति । यदि स्यात्, कथं भेदो ऽपह्नूयेत? अपह्नवे वा कथं तदवगमः । नावगम्यमस्ति, अवगम्यते चेति दुर्घटम् । किं तर्हीदम्? अविद्या विभ्रमः । यथावभासं वेद्यसद्भावे च न विभ्रमः, किं तु सम्यग्ज्ञानम् । असतो चावगमो ऽनुपपन्नः । तस्मान्न परमार्थतः सत्त्वेन निरुच्यते, नाप्यसत्त्वेन, लोके सिद्धत्वात्सर्वप्रवादेष्वित्युक्तम् । अपि च ज्ञानद्वये ऽस्मिंश्चतस्रः कल्पनाः संभवन्ति --- ज्ञानभेदात्सामान्यव्यक्तिविभागेन वस्तुद्वयम्, यथाहुः संसर्गवादिनः । एकं वा सामान्यविशेषात्मकं वस्तु, यथाहुरनेकान्तवादिनः । विशेषा एव वा वस्तूनि । तेषामात्यन्तिकभेदनिश्चयासामर्थ्यात्तदुपादानस्तद्विषय एवाभेदः कल्पनाज्ञानगोचरः । दृष्टा हि भिन्नेष्वभेदकल्पना `वनम्' इति --- यथाहुरात्यन्तिकभेदवादिनः । अभेदो वा परमार्थः । तस्यानवच्छिन्नस्यानन्तस्य तथा निश्चेतुमशक्तेरनादित्वाच्चाविद्यायास्तदुपादानास्तद्विषया भेदपरिकल्पनाः । दृष्टा हि तरङ्गभेदादभिन्ने चन्द्रमसि भेदकल्पना । तन्नापरीक्ष्य तत्त्वनिश्चयः । तत्र परीक्षायाम् --- ## ## न तावद्द्वे वस्तुनी सामान्यविशेषौ, प्रख्याभेदात् । समानाधिकरणत्वेन हीमे प्रख्ये जायेते `सन् घटः, गौः स्वस्तिमती' इति । न व्यधिकरणत्वेन यथा नीलपीतप्रख्ये, यथा वा `दण्डो देवदत्तः' इति । नापि विशेषणविशेष्यभावेन यथा `daï¬Å'iti, संबन्धस्याप्रतिभासनात् । न च वस्तुभेदविषयत्वे सामानाधिकरण्यमवकल्पते सत्यपि संबन्धे । संबन्धिद्वयं विशेषणविशेष्यत्वेन द्वाभ्यामेकया वा बुद्ध्या गृह्यते, न तु परस्परात्मत्वेन । परस्परात्मत्वेन चेह प्रतिपत्तिः प्रत्यात्मवेदनीया । विप्रतिपत्तेश्च सामान्यविशेषयोर् #<[KKS_61]># भेदे । नान्यथा विप्रतिपद्येरन् । सामान्यप्रत्यक्षे च विशेषप्रत्यक्षाभिमानात् । अन्यथा धूमदृष्टाविवाग्नौ परोक्षाभिमानः स्यात् । स्यादेतत् --- न संबन्धमात्राद्भेदप्रतिपत्तिः, अपि तु संबन्धविशेषात्समवायात् । स हि वस्तुसंश्लेषात्मकः । तन्न, समवाये ऽपि ताभ्यां रूपभेदस्यानपायात्, अन्यथा भेदाभावादसंबन्धात् । तथा च नैकात्म्येन प्रख्या युज्यते । अस्ति चेयम् । अतस्तया विरुद्धः प्रख्याभेदो न वस्तुभेदव्यवस्थायै प्रभवति । स्वयं वा व्याहतत्वात्, एकाधिकरणत्वेनोत्पत्तेः (एकाधिकरणत्वेनोपपत्तेः edition) / nanu bhede 'pi परस्परात्मत्वेन प्रतिपत्तेर्निमित्तं समवायः । तस्य खल्वेष सामर्थ्यातिशयः, येन भेदवतामर्थानां भेदं तिरोदधाति । तथा च ते ऽभेदेन प्रकाशन्ते । अत्रोच्यते --- ## ## समवायसामर्थ्याच्चेद्भेदवतोरभेदवतोरभेदावभासः, हन्तैकस्यैव वस्तुनः सामर्थ्यविशेषान्नानावभासो ऽभ्युपेयताम् । व्यर्था वस्तुभेदकल्पना । न ह्यस्ति विशेषः --- यतो भिन्नयोरभेदप्रकाशसंभवः, नैकस्य नानावभाससंभव इति । ननु ज्वलनायोगुडादिषु दृष्टमेवंविधं संसर्गस्य सामर्थ्यम् । तत्र दर्शनात्संभवी संसर्गाद्भेदवत्स्वभेदावभासः । नैकस्मिन्नानावभासः, अदर्शनात् । उच्यते --- ## ## दृष्टं खल्वेकमपि विविधावभासम्, यथा चित्रं रूपम् । तद्धि खलु न नीलादिसमाहारमात्रम् । तेषामवयवसमवाये रूपान्तरानभ्युपगमे चावयविनो नीरूपत्वप्रसङ्गात् । न च नीरूपत्वमेवावयविनः । रूपसंस्काराभावे हि न स चाक्षुषः स्यात् । न च रूपिसमवायात्संख्याकर्मादिवच्चाक्षुषत्वम् । एवं ह्युक्तम् --- `महत्यनेकद्रव्यसमवायाद्रूपाच्चोपलब्धिः' इति । सर्वश्चेत्थमवयवी नीरूपः स्यात् । अथ नारूपः प्रतीयत इति नायं प्रसङ्गः, #<[KKS_62]># चित्रो ऽपि तथेति नारूपः । तच्चास्य रूपं नीलपीतादिनिर्भासः । तथा नगरत्रैलोक्यादिबुद्धयो विविधविषयाकारा निर्भासन्ते भेदाभावे ऽपीति विषयाकारज्ञानवादिनो मन्यन्ते । न चैकबुद्धितत्त्वाव्यतिरेकाद्विषयाकाराः परस्परतो ऽपि व्यावर्तन्ते, प्रागेव बुद्धेः । स्यादेतत् --- चित्रमपि रूपं संसर्गादेवैकार्थसमवेतसमवायलक्षणात्तथावभासते । तदसत् । यतः --- ## संश्लेषो हि संसर्गः । ततश्च परस्पररूपावभासः । स चाव्यवधाने युज्यते । न तु स्वाश्रयाभ्यां व्यवधाने । अवयवावयविरूपयोरेकव्यवधाने ऽप्यसंश्लेषः, किमु द्वयव्यवधाने । किं च ## यस्य खलु `शुक्लो गौः' इत्यादिबुद्धयो व्यवहाराङ्गभूता द्रव्येषु गुणजात्युपाधिनिबन्धनाः तस्यैता न यथावस्तु, जातिगुणद्रव्याणामन्योन्यमर्थान्तरत्वात् । तथा च न वस्तुनिबन्धनो व्यवहारः, बुद्ध्यानुपदर्शितस्याव्यवहाराङ्गवाद्बुद्ध्युपदर्शितस्य च तथाभावात् । एवं च प्रत्ययविरचितेनैवायमर्थेन व्यावृत्तो व्यवहारो ऽनुवृत्तश्चेति व्यर्था वस्तुभेदकल्पना, कल्पितस्यापि तस्य व्यवहारे ऽनुपयोगादितरस्य चोपयोगात् । यथार्थत्वाय हि व्यावहारिकीणां बुद्धीनां वस्तुभेदः कल्प्यते । कल्पिते च तस्मिन् परोपाधित्वात्तासां नायथार्थत्वपरिहारः । स्यादेतत् --- असति वस्तुभेदे ऽयथार्थमप्यनुवृत्तव्यावृत्तावग्रहं व्यावहारिकं विज्ञानं नोदेतुमर्हति, बीजाभावात् । न खलु स्थाणुशकलादिषु पुरुषरजतादिविभ्रान्तयो निर्बीजाः, सामान्यनिबन्धनत्वात् । उच्यते --- ## #<[KKS_63]># न विषयदोषादेव सादृश्यादेरयथार्थज्ञानम्, आध्यात्मिकेभ्यो ऽपि तु दोषेभ्यस्तिमिरकामशोकादिभ्यः । तत्रासति वस्तुभेद आध्यात्मिको दोषो ऽविद्यालक्षणो व्यावहारिकज्ञानबीजमिति नार्थो वस्तुभेदेन । अस्तु तर्ह्येकं द्व्यात्मकम् । एवं हि परस्परात्मप्रतिपत्तिश्च सामान्यविशेषयोः कल्पते । वस्तुविपरीतश्च नार्थसामर्थ्यातिशयः कल्पयितव्यः । वस्तुनिबन्धनो व्यवहारः, न व्यावहारिकज्ञानानामयथार्था वृत्तिः । स्यादेतत् --- एकस्य द्व्यात्मकता विरोधवती । एकं च द्व्यात्मकं चेति विप्रतिषिद्धम् । अपि च सामान्यं भेदान्तरानुयायि । ततो व्यावृत्तस्वभावो भेदः । तयोरेकत्वं हि विरोधादशक्यावहम् । नैतत्सारम् । विरुद्धमिति नः क्व संप्रत्ययः? यत्प्रमाणविपर्ययेण वर्तते । यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभावे विरुद्धत्वाभिधाने कं बतायमाश्रित्य हेतुं विरुद्धत्वाविरुद्धत्वे व्यवस्थापयेत्? प्रमाणं चैकस्य सामान्यविशेषात्मकतामवगमयति, व्यावृत्त्यनुवृत्तिभ्यां प्रख्यारूपभेदात्सामानाधिकरण्यावगमाच्च (ऐकाधिकरण्यावगमाच्च edition) / तदिदमसांप्रतम्, यतो नेदृशां विप्रतिषिद्धार्थज्ञानानां प्रामाण्यमेव युज्यते संशयज्ञानवत् । अन्यथा संशयविषयो ऽपि द्व्यात्मा स्यात्, द्व्याभासत्वात्तस्य सामानाधिकरण्याच्च तदवभासयोः । अथ मतम् --- न संशयिते रूपसमुच्चयावगमः, यथा सामान्यविशेषवति, `अयं वा, अयं वाऽइति प्रतीतेः । मा भूत्समुच्चयः, विकल्पः स्यात् । सो ऽपि न, वस्तुनो विकल्पानुपपत्तेः । एकमपि तर्हि न द्व्यात्मकम्, एकस्य द्व्यात्मकताविरोधात् । तत्र यथा संशयज्ञानं विप्रतिषेधादप्रमाणं तथा सामान्यविशेषप्रतिपत्तिरपि, ऐकाधिकरण्यात् । स्यादेतत् --- न संशयज्ञानं विप्रतिषेधादप्रमाणम्, निर्णयज्ञानेन तु बाधनात् । यत्र तर्हि न निर्णयस्तत्र विकल्पात्मता स्यात् । अपि च यथा बाधायामेकस्याप्रामाण्यं निराकरणात्, एवं विरोधे ऽपि द्वयोरेकस्य वा ज्ञानस्य विरुद्धरूपोपग्रहे तद्रूपाधिगत्योरन्योन्यनिराकरणात् । तत्रैकनिराकरणे #<[KKS_64]># इतरस्मान्निश्चयः । परस्परनिराकृतौ तुल्यबलत्वे सन्देह इति न संशयज्ञानादेकस्य सामान्यविशेषप्रतिपत्तिर्विशिष्यते । तस्मादिहानैकान्तिकं वस्त्वित्येवं ज्ञानं सुनिश्चितमिति स्वपक्षोपवर्णनम् । अपि च ## अवश्यमनेन पदार्थानां भेदाभेदौ व्यवस्थापयता --- यथा तावत्सामान्यमभिन्नं विशेषा भिद्यन्त इति --- भेदाभेदयोर्लक्षणं वाच्यम् । तत्र रूपविरोधो ऽन्योन्याभावो भेदलक्षणम् । विपर्ययो ऽभेदलक्षणम् । रूपविरोधाद्ध्यन्योन्याभावपर्यायाद्विशेषा भिद्यन्ते । भिद्यमानेष्वपि तेषु सामान्यमभिन्नम्, विपर्ययात् । तत्र सामान्यविशेषयोर्यदि स्वरूपविरोधो ऽन्योन्याभावः, नैकत्वं भेदानामिव परस्परम् । अथ सामान्यविशेषबुद्ध्येरैकाधिकरण्येनोत्पत्तेः स्वरूपविरोधो ऽभ्युपेयते, न तर्ह्येकं द्व्यात्मकम् । सामान्यविशेषयोः स्वरूपविरोधाभावादसति भेदे द्वित्वानुपपत्तेः । यथा न सामान्यांशो द्विरूपो विशेषांशो वा रूपविरोधाभावात् --- तत्रैकस्मिन्निर्भक्ते द्वित्वाभावात् --- तथा सामान्यविशेषयोरपि सामानाधिकरण्यबुद्धेर्यदि न रूपविरोधः, न परस्परात्माभावः (म्स् B; परस्पराभावः edition) / द्वित्वं न युज्यते । अथ रूपविरोधः, नैकत्वमिति । यदि मतम् --- न स्वरूपविरोधान्नानात्वम्, तदभावाच्चैकत्वम्, येन सामान्यविशेषयोः स्वरूपविरोधाभावाद्द्वित्वं न स्यादन्यतरस्येव भागस्य । किं तु बुद्धे रूपभेदाभेदाभ्याम् । सामान्यविशेषयोश्च परस्परात्मत्वेन प्रतिपत्तेरसत्यप्यन्योन्याभावलक्षणे स्वरूपविरोधे बुद्धे रूपभेदाद्द्वित्वम् । अंशे तु रूपाभेदादेकत्वम् । अतो वस्तुनो द्विरूपबुद्धिग्राह्यत्वाद् द्व्यात्मतेति । तत्रोच्यते --- ## यदि तर्हि बुद्धेरेकरूपोपग्राहित्वादभेदों 'शस्य, वस्तु विचार्यम् --- #<[KKS_65]># तत्रापि बुद्धिः किमेकरूपोपग्राहिणी न वेति । तत्र यदि नैकरूपोपग्राहिणी वस्तुनि बुद्धिः --- सामान्यविशेषात्मकं हि वस्तु --- तद्द्विरूपबुद्ध्युपग्राह्यम्, कथमेकत्वं वस्तुनः? बुद्धिरूपाभेदस्याभेदलक्षणस्याभावात्, रूपभेदस्य च भेदलक्षणस्य भावात् । अथैकरूपोपग्राहिण्येव वस्तुनि बुद्धिः, न द्व्यात्मकत्वमंशवदेव । अथ मतम् --- बुद्धिरूपभेदः परस्परात्माभावश्च (Mss AB; parasparÃtmatÃbhÃvaÓca -- edition) भेदलक्षणम् । तत्र गवादयो भेदा भिन्नरूपबुद्ध्युपग्राह्याः परस्परानात्मानश्च, न तु सामान्यविशेषौ, बुद्धिरूपभेदे ऽपि परस्परात्मत्वेन प्रतिपत्तेः । एवमपि सामान्यविशेषयोर्भेदलक्षणेन विरहान्न द्व्यात्मता, अंशवदित्युक्तम् । यदि मन्येत --- बुद्धिरूपाभेदः (म्स् B; बुद्धेः रूपाभेदः -- edition) परस्परात्मप्रतिपत्तिश्च द्वे अभेदलक्षणे । तत्रांशस्य रूपाभेदादेकत्वम्, उभयोस्तु परस्परात्मत्वप्रतीतेः । विशेषाणां तु न बुद्धे रूपाविभागः, न परस्परात्मप्रतिपत्तिरिति भिन्ना इति । एवमप्यभेदलक्षणे सति परस्परात्मप्रतिपत्तौ, उभयाभावे च भेदलक्षणे ऽविद्यमाने, न द्व्यात्मता । न चैकस्याभेदस्य द्वे लक्षणे युज्येते । लक्षणाभेदो ह्यभेदं व्यवस्थापयति, तद्भेदश्च भेदम् । लक्षणभेदे ऽपि चेत्तत्त्वम्, अन्यत्वं च लक्षणाभेदे ऽपि यदि, व्यर्थतैव लक्षणस्य स्यादिति । अपि च सामान्यविशेषयोरभेदे, ## बुद्ध्यन्तरप्रवृत्तिरेव सामान्यविशेषयोरेकवस्त्वात्मतामपाकरोति । सा हि नानात्मत्वे भेदेष्विवार्थवती, अनधिगताधिगमात् । एकत्वे तु यथा सामान्यविशेषविभागयोः स्वबुद्धिसमधिगतयोर्न विलक्षणं बुद्ध्यन्तरमर्थ्यते, तथा सामान्यबुद्धेर्न बुद्ध्यन्तरं विलक्षणं विशेषाधिगमाय प्रार्थ्येत । तथा विशेषबुद्धेर्न सामान्याधिगमाय । अथ नात्यन्तमव्यतिरेकः सामान्यविशेषयोः, व्यतिरेको ऽपि तु । तत्र व्यतिरेकादर्थवत्तेति । तदसत् । एवमपि कुत एतत् --- व्यतिरेकादर्थवत्त्वं भेदवत्, न पुनरव्यतिरेकादेकांशवद्वैयर्थ्यम्? #<[KKS_66]># तुल्ययोर्हि भेदाभेदयोः कुत एतत् --- भेदादेकया बुद्ध्या न ग्रहणम्, न पुनरभेदाद्ग्रहणमिति बुद्ध्यन्तरवैयर्थ्यम्? औत्सर्गिकश्च हेत्वभावे फलाभावः स्वभावसिद्धः । तस्य हेतुभावे फलभावो ऽपवादः । तत्राभेदे हेतुभावादेकयैव बुद्ध्योभयाधिगमो युक्तः । नैकत्वे ऽन्यतराधिगमहेतुर्नास्तीति शक्यं वक्तुम् । अथापि कथञ्चिन्नास्तीत्युच्येत । तथाप्यस्ति तावत्, एकत्वात् । तत्र हेतुभावात् फलभावः स्यात्, तस्य कारणत्वात् । न त्वभावो ऽभावस्य कारणम् । स्वभावसिद्धस्त्वभावः फलस्य । तस्य हेतुनिबन्धनः फलभावो निवर्तकः । स च हेतुरुभयत्रास्ति तावत् । असत्त्वं त्वनुपयोगम्, अकारणत्वादिति । अपि च ## यस्यैकमुभयात्मकं वस्तु न तस्य सामान्यमात्रं वस्तुन आत्मा न विशेषमात्रम् । तन्मात्रत्वे वस्तुभेदप्रसङ्गात् । तस्मात् संभिन्नोभयरूपः शबलो वस्त्वात्मा । न च शबलस्यान्यत्रानुगमः । यस्य त्वनुगमः स वस्तुरूपं न भवति । तथा च शब्दान्तरमवलम्ब्य भेदा एव सत्या इत्येतत्प्रतिपाद्यते शब्दान्तरेण वा हेतुना द्व्यात्मकमेकमिति । अनुगन्तुरवस्तुस्वभावत्वे कल्पनाविषयत्वात् । स्यादेतत् --- मा भूद्वस्तु तदंशत्वं तु न वार्यते । अन्यथा निर्बीजा कल्पनापि न भवेत् । कः पुनरयमंशो नाम । न तावद्वस्त्वेव । तन्मात्ररूपत्वे वस्तुनो भेदप्रसङ्ग इत्युक्तम् । नापि वस्तुनो ऽन्यत्स्वयं वस्तु, सामान्यविशेषतद्वतां त्रयाणां वस्तूनां प्रसङ्गात् । अथ न वस्त्वेव नान्यत्स्वयं वस्तु । परिशेषात् कल्पनाविषयस्तत्त्वान्यत्वाभ्यामनिर्वचनीयः । ननु नांशों 'शिनो ऽर्थान्तरं नापि स एव, उभयथानंशत्वात् । नाप्यवस्तु, अत एव । न हि खपुष्पं कस्यचिदंशो भवति । तत्रांशानुगमे वस्त्वेवानुगतं भवति तस्य तदव्यतिरेकात् । नैतत्सारम् । #<[KKS_67]># अननुगमादंशान्तरस्य किं न वस्तुनो ऽननुगमः । api tvananugama (api tvananugama -- edition) eva tasya समुदायात्मकत्वादेकाभावे ऽप्यभावात् । तथा हि --- इतरेतरापेक्षौ वा सामान्यविशेषौ वस्तु, तत्समाहारो वा । उभयथार्थान्तरे विशेषस्याभावान्न वस्त्वन्वयः । प्रत्येकमनपेक्षयोर्वस्तुत्वे नोभयात्मकमेकं वस्तु स्यादिति सुष्ठूच्यते --- तस्यानन्वयतो भेदवादः शब्दान्तरादयमिति । ## अंशानुवृत्त्या वा वस्त्वनुगमे ऽद्वैतवादः । तथा हि --- गौः स्वतस्तावद्गौः, सद्द्रव्यादिरूपानुगमादश्ववस्तुनो ऽनुगमादश्वः । तदेवं गौर्गौश्चाश्वश्च । अश्वो ऽपि तावदश्वः सद्द्रव्यादिरूपानुगमेन गोवस्तुनो ऽन्वयाद्गौः । तदेवमश्वो ऽप्यश्वो गौश्च । तदेवं सर्वभावानां तद्भावान्यभावाभ्यामभेद इत्यद्वैतं जगदित्युक्तमन्यप्रकारया वाचा । सत्यम्, द्वैतमप्यस्ति । यतस्तद्भावान्यभावाभ्यामभेदः । नैतत्सारम् । गौरपि चेदश्वो गौश्चाश्वश्च । तत्कुतो ऽन्यत्वम्? गौरश्व इत्यपि (गौश्चाश्वश्चेत्यपि -- edition) भेदाभिधानमनिबन्धनमेव । सिद्धे हि गवाश्वभेदे एतदुपपद्यते । गवाश्वस्य तु प्रत्येकं गवाश्वत्वे भेदाभावादनिबन्धनमेव तत् । ननु विशेषांशानां व्यावृत्तेरन्यत्वसिद्धिः । तथा च द्वैताद्वैतात्मकं जगदिति । अथ विशेषव्यावृत्तेरन्यत्वसिद्धिः । किमुभयरूपत्वाद्वस्तुनो वस्त्वन्तरे ऽनुगमो नास्ति? अश्ववस्तु गोवस्तु न भवति । अथास्त्यनुगमः, अश्वो ऽपि गौर्भवति? तत्र पूर्वस्मिन्कल्पे वस्तुनो ऽनन्वयादनुयतश्चावस्तुत्वाद्भेदवाद इत्युक्तम् । अथ विशेषव्यावृत्तावपि तद्वस्त्वनुगतम्, भवत्यश्वो गौः (भवत्यश्वो 'pi -- edition) / kuto ऽन्यत्वसिद्धिः? यदि मतम् --- अनुगतं चाननुगतं चाश्वे गोवस्तु । भवति चाश्वो गौः । गौस्तु गौरेव । भवत्येव हि तत्र गोवस्तु । ततो ऽन्यत्वसिद्धिरिति । अथ गोवस्तु कथं वक्तव्यम्? किं यद्गौर्भवत्येव, अथ यन्न भवत्यपि? तत्र पूर्वस्यां कल्पनायां न वस्तुनो ऽनुगम इत्यनन्वितानि वस्तूनि । द्वितीयस्यां #<[KKS_68]># वस्तुनो वस्त्वन्तरे ऽन्वयादद्वैतम् । सर्वथा येन विशेषेणायमश्वाद्गोवस्तु व्यवस्थापयत्यन्यत् तद्विशेषयुजस्तु तस्यानन्वयाद्भेदवादः । अथानन्वयदोषान्न विशेषमाश्रयति अभेदवाद इति न द्वैताद्वैतकल्पनोपपद्यत इति । ## ये च --- द्रव्यं नित्यं मृत्सुवर्णादि । tasya (tasya tu Ms A; tasya ca -- edition) घटरुचकादयः पर्याया विशेषाख्या अपायिन उपायिनश्चाव्यतिरेकाः । न च ते द्रव्यमेव, तस्य स्थितिमत्त्वात् । न च ततो ऽत्यन्तं व्यावर्तन्ते, भेदेनानुपलब्धेः । द्रव्यस्यैव रुचकादिरूपेण प्रत्ययात् । एवं द्रव्यपर्यायरूपं vastu । atha (Ms B; atha -- edition) tu dravyameva स्यात्, वर्धमानकभङ्गेन रुचकक्रियायां न किञ्चिदुत्पन्नं नष्टं वेति प्रीतिशोकौ तदर्थिनोर्न स्याताम् । अथ तु पर्यायमात्रम्, हेमार्थिनो मध्यस्थता न स्यात् । पर्यायमात्रे हि हेम्नि हेम्नो विनाशात्पर्यायविनाशे कथं मध्यस्थता? उत्पादे वा? तस्माद्द्रव्यपर्यायरूपत्वाद्वस्तुन उत्पत्तिस्थितिभङ्गानामेकत्र संभवाद्द्रव्यरूपस्थितेर्माध्यस्थ्यम्, पर्याययोरुत्पत्तिविनाशाभ्यां प्रीतिशोकाववकल्पेते इति --- मन्यन्ते । तन्नीतिरप्यनेनैव निराकृता प्रकारेण । तथा हि --- तेषामपि वस्तुनो वस्त्वन्तरान्वये ऽपि भागाभावाद्द्रव्यमात्रं स्यात् । अथ न वस्त्वन्वेति द्रव्यपर्यायरूपत्वाद्वस्तुनः, पर्यायान्तरे च पर्यायान्तरस्याननुगमादनन्वितानि तर्हि व्यावृत्तस्वभावानि वस्तूनि । यस्यानुगमः कल्प्यते तन्मात्ररूपस्यावस्तुत्वात्पर्यायमात्रम् । अवस्थितं हि द्रव्यमुच्यते । न चैवमवस्थितं किञ्चिदेकं वस्त्वस्ति । वस्तुनस्त्वपोद्धृतस्यांशस्यावस्थानकल्पना कल्पनैव । वस्तुनश्चित्रत्वात्, तस्य चातथाभावादिति । अपि च ## #<[KKS_69]># यस्य खलु द्रव्यात्पर्याया भिद्यन्ते तस्य --- द्रव्यमात्रार्थिनो द्रव्यस्य स्थितेर्विनाशाभावादपूर्वस्यानुत्पादान्मध्यस्थता, रुचकार्थिनस्तस्यापूर्वस्योत्पत्तेः प्रीतिः, वर्धमानकार्थिनस्तस्य विनाशाच्छोकः --- इति व्यवस्था कल्पते । यस्य तु न पर्यायेभ्यो ऽन्यद्द्रव्यं (म्स् A; यस्य तु पर्यायेभ्यो ऽनन्यद्द्रव्यं -- edition) na द्रव्यादन्ये पर्यायाः, तस्य उत्पत्तिस्थितिभङ्गानामेकत्र समवाये द्रव्यार्थिनो मध्यस्थता भवेत्, न भवेच्च । प्रीतिशोकौ स्याताम्, न स्याताम् । न हि तद्द्रव्यमवतिष्ठत एव, विनश्यत्यपूर्वं चोत्पद्यते । तत्र विनाशादपूर्वोत्पत्तेश्च प्रीतिशोकौ स्याताम्, न मध्यस्थता । मध्यस्थता च स्थितेः स्यात् --- इति दुर्घटमापद्येत । तथा वर्धमानकार्थिनस्तन्नाशाच्छोकः स्यात् । न च स्यात्, स्थितेः । प्रीतिश्च तस्यापूर्वस्योत्पादात्स्यात् । न च भवेत्, पूर्वस्यैव स्थितेः । विनाशाच्च शोकः स्यादिति । अथ भेदो ऽप्यस्तीति नायं दोषः । अभेदो ऽप्यस्तीति किं न भवति? अथ नात्यन्तमभेदः, तेन न संकरः । नात्यन्तमभेद इति व्यवस्थापि न युज्यते । न चास्य किञ्चित्क्वचिदेकान्ततः सर्वत्रानेकान्तमभ्युपयतः, येनायं विशेष उच्यते --- नात्यन्तमभेद इत्यसंकर इति । तथा च ## यदा हि सर्वप्रकारेष्वनैकान्तिकत्वं भावानाम्, तथा सति --- नायं लोकः क्वचिदभिमतसाधनताप्रकारमवधार्य प्रवर्तेत, यतो नासौ तथैव । नापि निवर्तेत, यतो नासावतथैव । तथा दुःखहेतोर्न निवर्तेत, नासौ तथैव । नापि न निवर्तेत, यतो नासावतथैव --- इति कष्टां बत दशामापद्येत । अथ वा यदुक्तम् --- प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटमिति, तत्र ब्रूयुः --- सर्ववस्तुषु सर्वप्रकाराणामनैकान्तिकत्वात्का दुर्घटता? तथा हि --- प्रीतिमध्यस्थताशोका नैकान्ततः सन्ति, नैकान्ततो न सन्तीति । अत्रोच्यते --- नैकान्तः सर्वभावानामिति । यदि खलु प्रीत्यादीनां सदसत्त्वे #<[KKS_70]># नैकान्तिके ('नैकान्तिके -- edition) --- na प्रीत्यर्थी प्रीतिसाधनेषु प्रवर्तेत, प्रीतेर्विद्यमानत्वात् । नापि न प्रवर्तेत, तस्या अभावात् । तथा दुःखनिवृत्त्यर्थी न दुःखसाधनसंपर्कं परिहरेत्, तस्यासत्त्वात् । नापि न परिहरेत्, तस्य सत्त्वात् --- इत्यप्रवृत्तिनिवृत्तिकं बत विश्वमापन्नमिति । एवं तावन्न द्वे वस्तुनी, नैकं द्व्यात्मकम् । तत्र द्वयमवशिष्यते --- भेदः सत्यः, तदुपादानाभेदकल्पना । अभेदो वा सत्यः, तदुपादाना भेदकल्पनेति । तत्र --- #<आपेक्षिकत्वाद्भेदो हि भेदग्रहपुरस्सरः । नैकज्ञानं समीक्ष्यैकं न भेदं तत्त्वहानतः ॥ MBs_1.29 //># न भेदमुपादायाभेदकल्पना । कुतः? आपेक्षिको हि भेदो नान्यमनपेक्ष्य शक्यते ग्रहीतुम् । न चागृहीतो भेदो ऽभेदकल्पनाया उपादानं भवति । परापेक्षत्वे चास्य ग्रहणमनुपपन्नम् । यतो नागृहीते भेदे परात्मानौ व्यवतिष्ठेते । न च परात्मव्यवस्थामन्तरेण भेदग्रहो ऽस्तीति प्राक्प्रपञ्चितम् । na tvevam (Ms A; na caivam -- edition) अभेदग्रहणमभेदग्रहणापेक्षम् । नापि भेदग्रहणापेक्षम्, अभेदहानप्रसङ्गात् । न हि भेदे गृहीते ऽभेदस्यावकाशो ऽस्ति । तत्राभेदं गृहीत्वा तमुपादाय तस्य यथावन्निश्चयाशक्तौ व्यवच्छेदकल्पनोपपद्यते, यथैकबुद्धिनिर्ग्राह्येषु घटादिष्ववयवविभागकल्पना । न तत्र भेदोपादानाभेदकल्पना । भेदो हि परमाणुषु व्यवतिष्ठते । ते चातीन्द्रियाः । ननु चैकत्वमप्यनुसन्धानप्रत्ययावसेयम् । स च न भेदमन्तरेण । भेदास्पर्शे (भेदासंस्पर्शे -- edition) hi किं केनानुसन्धीयतामिति । प्रत्युक्तमेतत् --- नेदानीमभिन्नदेशकालो ऽर्थ एकः स्यात् । असति चैकस्मिन् किमाश्रया भेदाशङ्का स्यात्, यस्यानुसंधानादेकत्वमुच्यत इति । अपि च सर्वप्रत्यात्मवेदनीयमेतदभेदोपादानो भेद इति । तथा हि --- #<आलोच्यते वस्तुमात्रं ज्ञानेनापातजन्मना । अचेत्यमानो भेदो ऽपि चकास्तीत्यतिसाहसम् ॥ MBs_1.30 //># #<[KKS_71]># वस्तुमात्रविषयं प्रथममविकल्पकं प्रत्यक्षम् । तत्पूर्वास्तु विकल्पबुद्धयो विशेषानवगाहन्त इति सर्वप्रत्यात्मवेदनीयम् । स्यादेतत् --- विशिष्टरूपोपग्राह्येव प्रत्यक्षम् । स तु भेदः शब्देनासंस्पर्शान्न तथोपलक्ष्यते, यथा विकल्पबुद्धौ । तदयुक्तम्, विप्रतिषेधात् । न चोपलक्ष्यते प्रत्यक्षबुद्धौ विशेषः प्रकाशते चेति विप्रतिषिद्धम् । अतो ऽतिसाहसमुच्यते । यस्तु संवित्तावेव विप्रतिपद्यते सर्वानात्मव्यावृत्तस्पष्टप्रतिभासं प्रत्यक्षमिति वदन्, तस्योत्तरम् --- `आहुर्विधातृप्रत्यक्षम्' इत्याद्युक्तमेवेति । किं च ## वस्तुद्वयानुपपत्तेरेकस्य च द्व्यात्मतायोगादवश्यकल्पनीये ऽन्यतरस्य मिथ्यात्वे युक्तं विशेषावभासस्य मिथ्यात्वम्, रजतादिविभ्रान्तिषु दर्शनात् । न च वस्तुमात्रावभासस्य । न हि वस्तुमात्रव्यभिचारः क्वचिज्ज्ञाने दृष्टो ऽस्ति, अन्ततस्तस्यैव वस्तुनः प्रतिभासनात् । दृष्टतद्भावस्यैव तत्कल्पना लघ्वी, कॢप्तत्वाद्योग्यतायाः, इतरत्र तु कल्प्यत्वात् । स्यादेतत् --- मानस्य एव बुद्धयः कॢप्तयोग्यभावा मिथ्यात्वं प्रति, नेन्द्रियजन्मानः । इन्द्रियबुद्धिसमधिगम्याश्च भेदा इति । एतच्च वार्तम् । इन्द्रियदोषानुविधायित्वाद्भ्रान्तीनामिति (@do«aviÓe«ÃnuvidhÃyi@ -- edition) / api ca yasya matam --- व्यावृत्तस्वलक्षणा भावाः । तेन ते ऽन्योन्याभावस्वभावा व्याकर्तव्याः, तद्विशेषणा वा । नान्यथा व्यावृत्तशब्दो ऽर्थवान् भवति, तस्येतरेतराभावनिमित्तत्वात् । तत्र ## एकस्मिन्ननपेक्षे स्थिते तदभावरूपो ऽन्यो व्यवतिष्ठते । सर्वे तु नान्योन्याभावरूपाः कल्पन्ते, परस्पराश्रयस्थितित्वात् । अथ विशेषणमन्योन्याभावः । कामम्, अतदात्मानो ऽपि विशेषणानुरागात्तथावगम्यन्ताम् । न तु स्वभावभेदः #<[KKS_72]># स्यात् । ननु नान्योन्याभावो नाम कश्चित्, यो भावानां तत्त्वं विशेषणं वा स्यात् अर्थसिद्धिरेवैषा । न चेदन्योन्याभावो कश्चित्, सिद्धस्तर्ह्यभेद इति । अपि च भेदत्वादेव विश्वस्य भेदो ऽभेदोपादान इति शक्यते ऽनुमातुम् । दृष्टो हि मणिकृपाणदर्पणादिष्वभिन्नमुखोपादानस्तद्भेदः । न च तत्र भावान्तरोत्पत्तिः, विरुद्धपरिणामत्वात् । स्यादेतत् --- अभेदो ऽपि शक्यो भेदोपादानो ऽनुमातुम्, वनाभेदस्य तरुभेदोपादानत्वात् । न, भेदाभावप्रसङ्गात् । एवं हि न कश्चिदेको ऽभिन्नः परमाणुरपि । तदभेदो ऽपि हि भेदोपादानः स्याद्वनादिवत् । तथा तदंशाभेदो ऽपीत्यनवस्थायामेकस्याभावात्तत्समुच्चयरूपो ऽभेदो न स्यात् । अथ क्वचिदवतिष्ठते स एकः । तदभेदो न भेदोपादान इति व्यभिचारः । तदिदमुच्यते --- ## अपि च ## अभेदानुविद्धत्वात्प्रत्येकं विश्वस्य भेदो मृषा । यथा जलतरङ्गेषु चन्द्रमसः । तत्र हि प्रत्येकं चन्द्रमा इत्यभेदान्वयः, तथा विश्वस्य भेदे 'पि प्रत्येकम् `इदम्' `तत्' `अर्थः' `vastu'ityabhedÃnvaya÷ / तरुभेदस्तु यद्यपि न मृषा, वनमित्यभेदानुगमश्च न प्रत्येकम् । न हि प्रत्येकं तरुषु वनमिति बुद्धिः । अतो न तेन व्यभिचारः । एतदर्थं च प्रत्येकमित्युक्तम् । अपि च --- ## इदं तावदयं भेदवादी प्रष्टव्यः --- कथमयं व्यावृत्तस्वलक्षणेष्वभेदावभासो ऽनुवृत्तव्यवहारश्च? यदि सादृश्यात्, तदत्यन्तमनन्वितेष्वनुपपन्नम् । अथ व्यावृत्तेरग्रहात् --- को हि गुञ्जाप्रवालादीनां रागव्यावृत्तिमवग्रहीतुं क्षमते --- #<[KKS_73]># इति । तदसत् । व्यावृत्तस्वभावस्य तदग्रहे ग्रहणमेव हि न स्यात् । अथ निश्चयप्रत्यक्षयोरात्मभेदादनिश्चयात् । तदसत्, उभयरूपव्यवहारदर्शनात् । तथा हि --- कालाक्ष्यां गोसामान्यनिबन्धनश्च व्यवहारो गवान्तरव्यावृत्तिश्च दृश्यते । न च गवान्तरव्यावृत्तेरनिश्चये स युज्यते । अथैकार्थक्रियाकारित्वादतत्क्रियाव्यावृत्तेस्तुल्यत्वात् । तदप्यसांप्रतम्, अर्थक्रियाणामपि भेदादतत्क्रियाव्यावृत्तेस्तुल्यत्वायोगात् । नैकसाध्यान्यस्यार्थक्रिया येनातत्कारिव्यावृत्तिस्तुल्या स्यात् । वस्तुस्वभावश्च व्यावृत्तिः प्रतिवस्तुभेदान्न तुल्या । अथास्वभावाः, तेषां कथं तुल्या? अथानादिवासनोपादानो न वस्तुगतविशेषापेक्षः । तदप्ययुक्तम्, नियमात् । कासुचिदेव हि व्यक्तिषु कश्चिदेवावभासः (म्स् B; कश्चिदेवाभेदावभासः -- edition), sa वासनामात्रोपादानत्वे न युज्यते । तस्मात्प्रकृत्यैव केचित्कस्यचिदभेदावमर्शस्य योग्याः केचिन्नेति स्वभावविपरीता भावानां सामर्थ्यातिशया कल्पयितव्याः । तथा सत्येवं गौरवात्कल्पनायाः । एकस्यैवास्तु माहात्म्यं यदेको ऽपि नानेवावभासते (नानेव भासते -- edition), लघुत्वात्कल्पनायाः । न तु भिन्नानां ते सामर्थ्यातिशयाः, यदमी अभिन्ना इव भासन्ते (इवावभासन्ते -- edition) / bhedavyavahÃraÓca (bhedavyavahÃrÃÓca -- edition) yathÃvabhÃsaæ bhedavÃdinÃmivÃbhedavyavahÃra upapadyate (@vyavahÃrà upapadyante -- edition) / तथा हि --- आत्यन्तिकभेदवादिनां यथावभासमभेदव्यवहारः, न यथावस्तु । संसर्गवादिनामपि सामान्यस्यार्थस्यार्थान्तरत्वाद्यथावभासमेव भेदेष्वभेदव्यवहारः । ये ऽप्यनर्थान्तरवादिनः, तेषामपि शबलत्वाद्वस्तुनस्तस्य चानन्वयाद्यथावभासमेवोभयव्यवहारः । न वस्त्वनुपातीति दर्शितमिति । ## [इति श्रीमण्डनमिश्रविरचितायां ब्रह्मसिद्धौ तर्ककाण्डः समाप्तः ॥] ___________________________________________________________________________ //नियोगकाण्डः॥ #<[KKS_74]># एवं प्रत्यक्षादिविरोधात्कर्मविधिविरोधाच्च श्रुतार्थपरिग्रहे ये मन्यन्ते वेदान्तानामुपचरितार्थत्वं तत्प्रतिबोधनाय विहितः प्रयत्नः । संप्रति तु --- कार्य एवार्थे वेदस्य प्रामाण्यम्, न भूतरूपे । एवं ह्युक्तम् --- `चोदनालक्षणो ऽर्थो धर्मः' / चोदनाप्रमाणको वेदार्थ इति यावत् । चोदना च प्रवर्तकं वचनम्, तस्मात्कार्ये ऽर्थे वेदः प्रमाणम् । वेदान्तानामपि तु प्रतिपत्तिकर्तव्यताप्रमाणभाजां तन्मुखेन तदनुगतभूतात्मतत्त्वविषयबोधकत्वम् । अतस्ते ऽपि कार्यनिष्ठतां नातिवर्तन्ते । तथा च कथं तर्हि मन्त्रार्थवादाः सोपनिषत्का इत्याशङ्क्य `चोदना हि भूतं भवन्तम्' इत्याद्युक्तम् । एतदुक्तं भवति --- कार्यमर्थमवगमयन्ती चोदनैव भूतादिकमप्यर्थमवगमयतीति --- ये मन्यन्ते तत्प्रतिबोधनाय प्रयत्यते । तिस्रश्च प्रतिपत्तयो ब्रह्मणि । प्रथमा तावच्छब्दात्, अन्या शब्दात्प्रतिपद्य तत्सन्तानवती ध्यानभावनोपासनादिशब्दवाच्या, अन्या ततो लब्धनिष्पत्तिर्विगलितनिखिलविकल्पा साक्षात्करणरूपा । तत्र प्रथमामधिकृत्योच्यते --- #<शब्दाद्यदात्मविज्ञानं तन्न तावद्विधीयते । भवत्यधीतवेदस्य तद्धि कर्मावबोधवत् ॥ MBs_2.1 //># ब्रह्मणो हि प्रमाणान्तरानधिगमनीयरूपत्वाच्छब्दाधिगम्यस्वभावविषयं ज्ञानं विधेयम् । तत्र यच्छब्दादेव ज्ञानं तदविधेयम्, विधिमन्तरेण भावात्कर्मावबोधवत् । यथैव `स्वर्गकामो यजेत' इति श्रुतवाक्यस्य वाक्यार्थावबोधस्तद्वाक्यप्रामाण्यादेव भवति, न विध्यन्तरमपेक्षते, तथात्मस्वरूपाभिधायिवाक्यप्रामाण्यादात्मावबोधो विध्यनपेक्षः #<[KKS_75]># संजायते, सति प्रमाणे तत्सामर्थ्येनैव प्रमेयबोधोत्पत्तेः । न खलु सोपकरणे समग्रे प्रमाणे सतीच्छापि पुरुषस्यापेक्ष्यते ज्ञानं प्रति, अनिष्टानामप्यवबोधात्, प्रागेव विधिः । तामेव विधेरनपेक्षतां कर्मावबोधे दर्शयति --- ## न कर्मविधिवाक्यार्थज्ञानप्रवृत्तौ विधिरपेक्ष्यते ऽन्यः, न तद्गत एव वा । अन्यस्मिन्ननवस्थादोषात्, तदर्थज्ञाने ऽपि विध्यन्तरस्यापेक्षणीयत्वात्, तद्गतस्य च कर्मविषयत्वेन तद्बोधं विधातुमसामर्थ्यात् । ननु यथैषां ग्रहणे विध्यन्तरमपेक्ष्यते `स्वाध्यायो ऽध्येतव्यः' इति, न चानवस्था, तद्वत्तदर्थबोधे ऽपि स्यात् । अस्ति च विधिः --- `वेदः कृत्स्नो ऽधिगन्तव्यः' इति । विषम उपन्यासः --- अप्रवृत्तो ऽपि हि स्वाध्यायाध्ययनविधिवाक्याध्ययने पुरुषान्तराधीतात्ततस्तस्य चान्येषां च वाक्यानामध्ययने प्रवर्तते, शाखान्तरीयाङ्गोपसंहार इव श्रवणमात्रात् । न खलु स्वाधीतमेव वाक्यं प्रवर्तयति । यथैकस्तथा पुरुषान्तराण्यपि, अनादित्वाद्वेदवत्तदध्ययनस्यापि । अनवबुद्धार्थस्त्ववबोधविधिर्नावबोधे प्रवर्तयति । तदर्थबोधश्चेद्विध्यपेक्षः, न तत्र स एव प्रवर्तयति, अनवबुद्धार्थत्वात् । इतरेतराश्रयं स्यात् --- तदर्थबोधात्प्रवृत्तिः, प्रवृत्तस्य च तदर्थबोध इति । तस्माद्विध्यन्तरमपेक्षितव्यमित्यनवस्था । न च `वेदः कृत्स्नो 'dhigantavya÷'ityapÆrvÃrthavidhi÷ / `दृष्टो हि तस्यार्थः कर्मावबोधनम्' इति न्यायप्राप्तो ऽर्थः प्रदर्श्यते । अथाप्येष विधिः, स्वाध्यायाध्ययनविधिनार्थाक्षिप्तमर्थज्ञानं nocyeta (@j¤Ãnamucyeta -- edition, alternative reading in तत्त्वसमीक्षा), तथापि ब्रह्मस्वरूपाभिधायिवेदवाक्यप्रभवे बोधे न पृथग्विधिरपेक्षितव्यः, कर्मविधिवाक्यवत् । यथैव `स्वर्गकामो यजेत' इति सामान्यविधिना सिद्धे नान्यो ऽपेक्ष्यते, अनवस्थानात्, सत्यपि विधावन्यस्यापेक्षणात्, #<[KKS_76]># न चैतद्गत एव, कर्मविषयत्वात् । एवं तत्त्वप्रतिपत्तिपरेष्वपि वाक्येषु न विधिरपेक्षितव्यः, वाक्यसामर्थ्यादेव तत्त्वबोधोत्पादादिति । इतश्च --- ## शब्दादवगम्य विधेयं या प्रवृत्तिः सा विधेः प्रयोजनम्, न तु शब्दप्रभवो विधेयावगम एव, अन्योन्यसंश्रयात् --- अवगते शब्दार्थे प्रवृत्तेः, प्रवृत्तस्य चावगमात् । शब्दार्थबोधादेव वा शब्दार्थबोध इत्यात्माश्रयः । अन्योन्यसंश्रयस्तु तुल्यानुपपत्तित्वादुक्तः । यस्तु तत्त्वावबोधपराद्वाक्यात्तत्त्वावबोधः, नासौ शब्दार्थबोधात्पराचीनः, किन्तु स एवेति । अपि च ## उदपादि चेत् `सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्युपक्रमात् `tattvamasi'ityantÃdvÃkyÃdÃtmatattvÃvabodha÷, पदानां परस्परान्वितार्थत्वात्, किमन्यद्विधिः करिष्यति? न प्रवृत्त एव प्रवर्त्यः । अथ पदार्थसमन्वयमात्रान्न तत्त्वबोधोत्पादः, सुतरामप्रवर्त्यः । शाब्दस्य तत्त्वावबोधस्यासंभवात् । स्यादेतत् --- उत्पन्ने 'पि तत्त्वावभासे शब्दात्, निश्चये प्रवर्त्यः `एवमिदम्' इति । तन्न । यदि तस्माच्छब्दान्निश्चयः, स जात एव । अथान्यतो निश्चयः, anyavächanaæ प्रमाणान्तरापेक्षा, न तत्र तत्त्वनिश्चयनिबन्धनं शब्दः स्यात् । एवं तावन्न तत्त्वनिश्चयाय विधिरर्थ्यते । ## #<[KKS_77]># यदपि मतम् --- सत्यपि वाक्यादर्थोपप्लवे तात्पर्यं दुर्लभम्, भूतार्थपरस्य वैयर्थ्यात् । सांशयिकत्वं वा, अतात्पर्यस्यापि दर्शनाज्जपमन्त्रेषु । विधौ तु सत्यर्थज्ञानस्य चोदितत्वान्नार्थो ऽविवक्षितो भवितुमर्हति । तस्माद्विवक्षितार्थत्वाय विधिः प्रार्थ्यः । ## औत्सर्गिकः शब्दानामर्थं प्रति शेषभावः । निमित्तान्तरात्तु स्वरूपप्रधानत्वमविवक्षितार्थत्वमपवादो लोके । तथा वेदे ऽपि, लोकावगम्यत्वाच्छब्दसामर्थ्यस्य । तदुक्तम् --- `अविशिष्टस्तु वाक्यार्थः' इति । अपि च ## यथैव कर्मविधीनां `दृष्टो हि तस्यार्थः कर्मावबोधनम्' इति नाविवक्षितार्थानामध्ययनात्फलान्तरकल्पना तथा दृष्टत्वादात्मतत्त्वावबोधस्य वेदान्तानाम् । न च भूतार्थप्रतिपत्तौ वैयर्थ्यमिति वक्ष्यते । प्रतिपत्तिविधौ च तुल्यम् । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा सह विधायकेन कृत्स्नस्याविवक्षितार्थता स्यात् । यतो विधायकशब्दनिबन्धनमन्येषां विवक्षितार्थत्वम्, विधायकस्य तु न तन्निबन्धनमस्ति । एवं च तस्याविवक्षितार्थत्वे इतरे ऽपि तथा स्युः । अथ विधायकः प्रकृत्या दृष्टार्थत्वेन चार्थपरः, इतरे ऽपि तथेति व्यर्थो ऽसौ विधिः । ## विध्यधीनः पुरुषार्थसाधनतावबोधः, तच्छब्दतो लब्धजन्मनो ऽप्यात्मतत्त्वावबोधस्य पुरुषार्थसाधनत्वावगमो विधेरित्येतदपि न शोभनम् । ## #<[KKS_78]># ज्ञानस्य हि दृष्टमेव फलम् --- ज्ञात्रा ज्ञेयाभिव्याप्तिः, ज्ञातारं प्रति तस्य प्रकाशनम् (प्रकाशता -- edition) --- na त्वदृष्टं कालान्तरभावि, यदर्थो विधिः स्यात् । स्यादेतत् --- आत्मज्ञानस्य फलान्तरमपीष्यते मोक्षः । तन्न, असाध्यत्वात् । न हेतुजन्यो ऽसौ मोक्षः, तत्त्वच्युतेः । कार्यत्वे विनाशात्तस्य पुनःसंसारात् । आत्यन्तिकी च संसारनिवृत्तिर्मोक्ष इत्युच्यते । ननु कार्यो ऽपि नाशो न नश्यति । सत्यम्, भावरूपं तु मोक्षं निरतिशयानन्दलक्षणं निरतिशयैश्वर्यलक्षणं चाभिप्रेत्यैतदुच्यते, भावस्य कार्यस्य विनाशेनाविनाभावात् । आगामिशरीरेन्द्रियबुद्धिसंयोगाभावस्य प्रागभावस्य कार्यत्वमनुपपन्नमेव । बन्धहेतुनिवृत्तिस्तु यद्यपि कार्या, कार्यत्वे ऽपि च नास्या अनित्यत्वप्रसङ्गः, तथापि नासौ तत्त्वज्ञानात्पृथगिति न तेन साध्या । अविद्या हि बन्धहेतुः, तत्त्वज्ञानोदय एव च तन्निवृत्तिः । अथवा `परं ज्योतिरुपसंपद्य स्वेन रूपेणावतिष्ठते' इति स्वरूपस्थितिर्मुक्तिरुक्ता । साध्यत्वे च न स्वरूपस्थितिः स्यात् । अतो मोक्षत्वाच्च्यवेत । yattu --- `na sa (na ca --edition) पुनरावर्तते' इति श्रुतेः प्रामाण्यात्कार्यस्यापि मोक्षस्य नित्यत्वमिति, दृष्टविपरीतमपि तदाश्रीयेत, अनन्यगतित्वे श्रुतेः । यदा तु विदितात्मतत्त्वस्याद्वयं विशुद्धप्रकाशमात्मानं पश्यतः समुत्खातायामनवयवेनाविद्यायां हेत्वभावात्पुनर्बन्धस्यासंभाव्यत्वात्प्राप्तमेवार्थं वर्तमानापदेशादनुवदति श्रुतिरर्थवादत्वेन, तदा कुतस्तत्प्रामाण्यादनन्तफलत्वम्? तथा हि --- वर्तमानापदेशादेव नापुनरावृत्तिः साध्यत्वेनावगम्यते । न च कामोपबन्धो ऽस्ति, यतः साध्यता गम्येत । तस्मादर्थवादः । अर्थवादादपि च या फलकल्पना, सापि ज्ञाने ज्ञेयतत्त्वावभासदृष्टफलनिराकाङ्क्षे ऽनुपपन्ना । पुरुषार्थता चास्य वक्ष्यत इति । अन्ये पुनराहुः --- ## #<[KKS_79] तत्प्रमाणान्तरापेक्षं प्रामाण्यमतिवर्तते । मानान्तरस्याविषये विध्यर्थे तु प्रतिष्ठितम् ॥ MBs_2.11 //># ## विधिमन्तरेण न कार्योपदेशप्रतीतिः । यथावस्थितं वस्तु तद्विधस्यानुवादमात्रत्वं गम्यते । अनुवादश्च प्रमाणान्तरविषय इति तदपेक्षो भूतार्थो नार्थ उच्यत इति सापेक्षत्वादप्रामाण्यम् । विध्यर्थस्य तु प्रमाणान्तराविषयत्वात्तन्निष्ठमनपेक्षं प्रमाणं कर्मविधिवाक्यवत् । प्रमाणान्तराविषयश्च विध्यर्थः । न हि `kuru'iti शब्दज्ञानादन्यतः प्रतीतिः । एवं च सति तत्त्वप्रतिपत्तिपरे वाक्ये यद्यपि वाक्यार्थबोधात्पराचीना प्रवृत्तिः, विधिफलं नास्ति । प्रामाण्यायैव तु विधिनिष्ठत्वमेषितव्यमिति । अत्रोच्यते --- ## ## कः पुनरनुवादः --- अधिगमान्तरसंभिन्नार्थत्वम्, मानान्तरेणाधिगत इति प्रतिपादनम्, आहोस्विद्भूतार्थतामात्रम्? तत्र पूर्वस्मिन् कल्पे भवत्वधिगमान्तरसंभिन्नार्थं सापेक्षम् । यत्तु भूतार्थमपि न मानान्तराधिगत इति बोधयति न तदनुवादकम्, न सापेक्षम्, पूर्वाधिगमसंस्पर्शेन प्रतिपत्तेरभावात् । अथापरः कल्पः --- ## ## भूतार्थमात्रं चेदनुवादता न सापेक्षत्वहेतुरस्ति । न भूतार्थतैव सापेक्षत्वहेतुः, भूतार्थयोरपि प्रत्यक्षानुमानयोरनपेक्षत्वात् । तस्माद्भूतार्थे ऽभूतार्थे वाधिगमान्तरसंस्पर्शः प्रमाणान्तरापेक्षाहेतुः, स्मृतौ दर्शनात् । सा ह्यधिगमान्तरसंभिन्नार्थेति #<[KKS_80]># तत्साधनमपेक्षते । एवं च पुरुषबुद्धिप्रभवं भूतार्थमभूतार्थं वा वचो भवति सापेक्षम् । ततो हि तत्संभिन्न एवार्थे प्रत्ययः, न त्वनपेक्षितपूर्वाधिगमः स्वातन्त्र्येणार्थे । यथोक्तम् --- `अपि च पौरुषेयाद्वचनाद् `एवमयं पुरुषो veda'iti भवति प्रत्ययः, न `एवमर्थः' इति' / अपुरुषबुद्धिप्रभवत्वाद्वेदवचसि भूतार्थे ऽपि न सापेक्षत्वहेतुः, पुरुषसंबन्धकृतत्वात्पूर्वाधिगमसंभेदस्य । स्यादेतत् --- अपौरुषेये ऽपि भूतार्थे तद्विषये प्रमाणान्तरस्य संभवात्तदपेक्षा । तथा हि --- संभवति प्रमाणान्तरे तद्विषये तद्विसंवादो ऽपि शङ्क्येत । तस्मात्तदभावाय तत्संवादो ऽपेक्षणीयः । असंभवति तु कार्ये ऽर्थे न कुतश्चिद्विसंवादाशङ्केति नापेक्ष्यमस्ति । अत्रोच्यते --- ## ## द्वयोरेकविषयसंभवे कुत एतत् --- शब्दस्तदपेक्षः, न पुनस्तत्प्रमाणान्तरं शब्दापेक्षं स्यादिति? यदि शब्दः प्रमाणान्तराधिगतविषयो लोके दृष्ट इति, प्रमाणान्तरस्याविषये तर्हि नतरां प्रामाण्यं तस्य भवति । प्रमाणान्तरविषये हि प्रमाणान्तरसंभवादपि तावत्स्यात्, अन्यत्र तदभावाद् दुर्लभं तत् । अथ पौरुषेयत्वकारिता लोकवचसां प्रमाणान्तराधिगतार्थता, न शब्दसामर्थ्यकारिता । शब्दस्य प्रमाणान्तरासंभिन्न एवार्थे सामर्थ्यम् । न तर्हि प्रमाणान्तरसंभवाच्छब्द एव सापेक्षः, तदपि शब्दसंभवाच्छब्दापेक्षं स्यात् । किमतस्तस्य सापेक्षत्वेन? अप्रमाणं स्यात् । न शब्दस्य तत्रापेक्षा युज्यते । सति हि तस्य प्रामाण्ये तत्संवादविसंवादावपेक्ष्येयाताम् । अथ शब्दस्याप्रामाण्यान्न तत् शब्दापेक्षया प्रमाणम् । प्रमाणमेव, अनपेक्षत्वात् । शब्दस्याप्रामाण्यं कुतः? प्रमाणान्तरापेक्षत्वात् । तस्य च प्रामाण्यमनपेक्षत्वात्, अनपेक्षत्वं च शब्दस्याप्रामाण्यादितरेतराश्रयम् । प्रमाणे हि शब्दे तद्विषये संभवति तदपि सापेक्षं स्यात्तत्संभव इव शब्दः, विशेषाभावात् । #<[KKS_81]># अथ शब्दसंभवे ऽपि न तत्सापेक्षम् । तत्संभवे ऽपि न शब्दस्य सापेक्षता, विशेषाभावात् । अपि च ## ## संभवमात्रेण सापेक्षत्वे प्रत्यक्षानुमयोरेकस्मिन् विषये संभवादन्योन्यापेक्षत्वादप्रामाण्यप्रसङ्गः । तथा सत्तागुणत्वद्रव्येष्वनेकेन्द्रियग्राह्येष्विन्द्रियान्तराणामिन्द्रियान्तरसापेक्षत्वप्रसङ्गः । अथ शब्दस्यैव प्रमाणान्तरसंभवे सापेक्षत्वम्, विशेषहेतुर्वाच्यः । प्रमाणान्तराधिगतार्थत्वदर्शनादिति चेत्, उक्तमत्र --- यदि शब्दमात्रधर्मो ऽयमसंभवादेव तद्विषये प्रत्यक्षादेर्बुद्धादिवाक्यवदप्रामाण्यं प्राप्नोति, संभवे त्विन्द्रियविषये प्रत्ययितपुरुषवचोवद्युज्यते प्रामाण्यम् । यथोक्तम् --- `तच्चेत्प्रत्ययितात्पुरुषादिन्द्रियविषयं वा, अवितथमेव तत्' इति । अथ पौरुषेयधर्मो ऽयम्, न संभवत्प्रमाणान्तरविषयस्याप्यपौरुषेयस्य शब्दस्य सापेक्षत्वम् । अपि च प्रत्यक्षाधिगतविषयं किञ्चिदनुमानमिति न सामान्यतोदृष्टस्य तथा प्रत्यक्षसापेक्षता, यथा चागमपूर्वकं षड्जादिविवेकविषयं प्रत्यक्षमिति न सर्वं प्रत्यक्षं तथा, एवं पुरुषवचसां प्रमाणान्तराधिगतविषयत्वदर्शने ऽपि नापौरुषेयस्य तथाभावो भूतार्थस्यापि । अन्यथा सुतरां प्रमाणान्तरासंभवादप्रामाण्यं स्यादित्युक्तम् । अपि च ## ## यदि कार्ये नियोगार्थे प्रमाणान्तरस्यासंभवाद्वेदवचसां तन्निष्ठानामनपेक्षत्वम्, `ज्वरवियोगकाम इदमौषधं पिबेत्', `स्वर्गकामः सिकता भक्षयेत्' इति #<[KKS_82]># लोकवचांस्यपि कार्यनिष्ठान्यनपेक्षाणि प्रामाण्यमश्नुवीरन् । अथ यस्तत्र साध्यसाधनभावः स पुरुषविवक्षापूर्वकः, तेन तत्र सापेक्षता, वेदे तु साध्यसाधनभावो ऽपि न पुरुषविवक्षापूर्वकः इत्यनपेक्षत्वम् । यो वा विषयनियोज्यनियोगानां संबन्धः, स पुरुषबुद्धिविरचितो लोकवाक्ये । वेदे तु केवलं नियोगो ऽपुरुषबुद्धिपूर्वकः । सो ऽपीत्यनपेक्षत्वम् । उच्यते --- ## असंभवत्प्रमाणान्तरकार्यनिष्ठे ऽपि चेद्वाक्ये पुरुषसंबन्धात्सापेक्षत्वम्, पुरुषबुद्धिपूर्वतैव तर्हि प्रमाणान्तरव्यपेक्षाकारणमन्वयव्यतिरेकाभ्याम् । तद्भावे लोके सापेक्षत्वात्, तदभावे वेदे निरपेक्षत्वात् । न विषये प्रमाणान्तरसंभवः, तदभावे ऽपि लोकनियोगे सापेक्षत्वदर्शनात् । अथ मतम् --- ## नियोगपर्यवसितं वैदिकं वचः, स च प्रमाणान्तरस्यागोचर इत्यनपेक्षत्वम् । साध्यसाधनभावनिष्ठं तु लौकिकं वचः, स प्रमाणान्तरविषय इति सापेक्षता । ## न तावदयं शब्दमात्रस्यानपेक्षितपुरुषसंबन्धासंबन्धस्य शक्तिप्रविभागः --- यदेकत्र नियोगः शब्दार्थः । अन्यत्र विनियोगः, यथा गोशब्दस्य सास्नादिमान्, अश्वशब्दस्य केसरादिमान् । यतो लोकाधिगतसामर्थ्यो वेदे ऽपि प्रतिपादकः । लोके चेद्विनियोगः शब्दार्थः, तत्रैवास्य सामर्थ्यमधिगतम्, न नियोगे । तत्र वेदे ऽपि विनियोग एव प्रमाणार्थः स्यात् । ## #<[KKS_83]># अथ मतम् --- नैष शब्दमात्रस्य सामर्थ्यविभागः । शब्दस्य हि निजं सामर्थ्यं कार्यनिष्ठतैव । तथा हि --- कार्यो नियोगार्थः । कार्याय चान्यस्यान्वयः प्रतीयते । न तु कार्यस्यान्यार्थो ऽन्वयः । तस्मात्कार्यत्वान्नियोगस्य तत्प्रधानता । पुरुषस्तु प्रमाणान्तरादवगम्यार्थं तत्र प्रयुङ्क्ते वचनम् । न च नियोगः प्रमाणान्तरगोचरः । तस्मान्न तत्र प्रयोक्तुमर्हति । विनियोगस्य तु तथाभावात्तत्र युज्यते प्रयोगः । तस्माद्विनियोगप्रधानं पुरुषवचः । वैदिकं तु सामर्थ्येन कार्यत्वान्नियोगस्य तत्प्रधानमिति । अत्रोच्यते --- ## यदि पुरुषो ऽधिगते विषये वचः प्रयुङ्क्ते इति विनियोगविषयता तस्य कल्प्यते प्रमाणान्तरापेक्षत्वात्, तर्हि संभवत्प्रमाणान्तरो ऽस्य विषयः । न तु संभवत्प्रमाणान्तरविषयत्वात्पुरुषवचो ऽपि सापेक्षम्, सापेक्षत्वनिमित्तत्वात्तद्विधस्य विषयस्य । ## ## स्वोपलब्धिख्यापनाय पुरुषस्य गीः, ततस्तस्यां प्रमाणान्तरसंभेदः, `मयोपलब्धो 'yamartha÷'ityartha÷ / तेन तत्रोपलब्धे संभवासंभवावेवापेक्ष्येयाताम् । यत्रोपलब्धेर्निश्चयः `संभवत्यस्योपलब्धिः, न चानुपलभ्यायं ब्रवीति' इति तत्र प्रामाण्यम्, यथाप्तपुरुषस्य प्रमाणविषये । यत्र तूपलब्धेरसंभव एव यथा दृष्टार्थे बुद्धादिवाक्ये, यत्र चानुपलभ्यापि वचनप्रवृत्तिसंभावना, तत्राप्रामाण्यात् । न तु प्रमाणान्तरसंभवात्पुरुषवचने ऽपि तदपेक्षा । ## ## #<[KKS_84]># अत एव पौरुषेयत्वापौरुषेयत्वे सापेक्षत्वानपेक्षत्वकारणे न्यायविद्भिर्दशिते पौरुषेयत्वनिराकरणप्रयत्नेन --- `औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति । औत्पत्तिके शब्दार्थसम्बन्धे ऽस्वातन्त्र्याच्छब्दस्य न पुरुषबुद्धिपूर्वकत्वमिति न प्रमाणान्तरसंभिन्ना शब्दादर्थावगतिरिति निरपेक्षत्वम् । ननु प्रमाणान्तरासंभवे 'पि कृत एव यत्नः --- `सत्संप्रयोगे' इति । सत्यम् । चोदनैव प्रमाणम्, नान्यत् --- इत्यवधारणसिद्धये । न तु प्रमाणमेव इति । अथ प्रमाणान्तरसंभवे ऽपि यदि चोदनाप्रामाण्यं न व्याहन्यते, को ऽर्थः प्रमाणान्तरनिराकरणेन? धर्मतत्त्वज्ञानम् । प्रमाणान्तरसंभवे हि सर्वज्ञाभिमतबुद्धाद्युपदिष्टो ऽपि धर्मः प्रतीयेत तत्र न धर्मतत्त्वमवधारितं स्यात् । तदवधारणार्थश्चायं यत्नः । चोदनाप्रामाण्यमपि तदर्थं मृग्यते, नादृष्टाय । अथवा तद्विरोधाच्चोदनाया बाधः स्यात्, संशयो वा तुल्यबलत्वे, तेन तस्यासंभवः प्रतिपाद्यते । न तु तत्संभवात्सापेक्षतेति । ननु तदभावो ऽपेक्षणीयः स्यात् । कामम् । न तु शब्दः प्रमाणान्तरापेक्षमर्थं प्रतिपादयति । यतः यदर्थस्य प्रतिपादकम्, न तु तदपेक्ष्यते । यदपेक्ष्यते न तदर्थं प्रतिपादयति । न हि विरोधिप्रमाणाभावः प्रतिपत्तिहेतुः । विरोधसंभवमात्रेण चाप्रामाण्ये प्रत्यक्षादीनामपि तत्स्यात् । अपि च विरोधिसंभवादप्रामाण्यं कार्यनिष्ठत्वे ऽप्यपरिहार्यम्, कर्तव्यताद्वारेण भूतार्थप्रतिपत्तेरिष्टत्वात् । तत्र तु प्रमाणान्तरविरोधिसंभावनात् । भूतार्थस्य प्रमाणान्तरविषयत्वात्तेन कार्यनिष्ठता वर्ण्यते । प्रमाणान्तरविषयत्वे किलानुवादत्वात्प्रमाणान्तरापेक्षमर्थं प्रतिपादयति --- प्रमाणान्तरेणायमधिगतः --- इति न स्वातन्त्र्येण । कार्यनिष्ठत्वे तु स्वातन्त्र्येण, तस्य प्रमाणान्तरागोचरत्वात् । उक्तेन प्रकारेण न सापेक्षत्वमिति `भूतार्थमपि सापेक्षं नातो 'puru«abuddhijam'iti सुष्ठूक्तम् । ## #<[KKS_85]># यदि मतम् --- आख्यातपदार्थमन्तरेण न नामपदार्थानां संसर्गः । क्रिया हि पदार्थसंश्लेषहेतुः तदभावे साकाङ्क्षत्वात् । अतः सिद्धो ऽर्थो ब्रह्मादिर्न शब्दगोचरः पदस्याविदितसंगतित्वेनानवबोधकत्वात् । न वाक्यार्थः तस्य संसर्गात्मकत्वात् । क्रियारहितानां च पदार्थानामसंसर्गात् । एवमपि क्रियाभ्युपेयताम् । तद्द्वारेण च पदार्थसंसर्गसिद्धिराशास्यताम् । न विधेः कश्चिदर्थः । सापि च क्रिया सर्वत्र सुलभैवाश्रूयमाणाप्यस्त्यादिः `अस्तिर्भवन्तीपरः प्रथमपुरुषो ऽप्रयुज्यमानो 'पि गम्यते' इति । तत्र ब्रह्मस्वरूपप्रतिपत्तिपरं वाक्यमस्त्यर्थनिष्ठम् । तन्निबन्धनस्तत्र पदार्थसंश्लेषः । सत्तायाश्च प्रकृत्यैव सत्प्रधानत्वात् तद्द्वारेण विशिष्टवस्तुसिद्धिरिति । अत्राहुः --- न प्रमाणावगम्यताया अन्या काचन सत्ता । तथा हि --- यत् प्रमाणेनावगम्यते तत्र `अस्ति' इति व्यवहारो लौकिकानाम् विपर्यये `नास्ति' इति । न खल्वन्यः सदसद्विभागहेतुर्लक्ष्यते । अर्थक्रियाभावाभावौ चेत् । न तयोरपि प्रमाणभावाभावाधीनत्वात् । तथा हि --- कार्ये ऽपि सद्व्यवहारो यदि कार्यान्तरनिबन्धनः अनवस्था । तस्मादन्ते ऽपि प्रमाणादेव सद्व्यवहारः तद्विपर्ययाच्चासद्व्यवहारः । एवं चेदादावेव प्रमाणाभावाभावनिबन्धनौ सदसद्व्यवहारौ स्ताम् । तथा चास्त्यर्थनिष्ठं वाक्यं प्रमाणान्तरापेक्षमेवार्थं बोधयति प्रमाणविषयताया अस्त्यर्थत्वात् । अत्रोच्यते --- ## ## न प्रमाणावगम्यत्वमस्त्यर्थः न `अस्ति' इति बुद्धेस्तद्विषयः । यतः प्रमाणादेव त्रिधा बुद्धिर्भवति --- `धूमादस्त्यत्राग्निः' `नदीपूरविशेषादभूद्वृष्टिः' `मेघोदयविशेषाद् #<[KKS_86]># भविष्यति वृष्टिः' इति । तत्र यदि बुद्धिः प्रमाणविषयतां गोचरयति प्रमिते हि स्यात् न प्रमाणादेव । न हि प्राक् प्रमाणोत्पत्तेः सन् प्रमाणसंबन्धः । प्रमाणसंबन्धनिबन्धना चेयं बुद्धिः । अथ वैयात्यादुत्तरकालतामेवास्या ब्रूयात् । त्रैविध्यमनुपपन्नम्, प्रमाणसंबन्धस्याभेदाद्भिन्नकालेष्वप्यर्थेषु । ## अथ मतम् --- आत्मसंबन्धितयैव प्रमाणेनार्थो ऽवगम्यते । अतो न `asti'iti बुद्धेरुत्तरकालता प्रमाणसंबन्धविषयाया अपि, स्वात्मसंबन्धितयैवार्थस्य प्रतीतेः । एवमप्यस्तीत्येव सर्वत्र स्यात् । न त्रैविध्यम्, सर्वस्य प्रमितौ प्रमाणसंबन्धस्य वर्तमानत्वात् । न चेत्थं प्रमाणान्तरव्यपेक्षत्वमस्त्यर्थनिष्ठे वचसि तत्प्रमाणसंबन्धस्यैवास्त्यर्थत्वात् । ## ## अथ मतम् --- प्रमाणान्तरगम्यतैव लिङ्गेनाधिगम्यते । तेन नोत्तरकालता । तच्च प्रमाणं त्रिकालमिति त्रैविध्यम् । किं पुनस्तत्? प्रत्यक्षम् । तथा हि --- भूतायां दृष्टौ कस्यचिद्भूतं प्रत्यक्षम्, भविष्यन्त्यां भविष्यत्, वर्तमाने ऽग्नौ वर्तमानमिति । एतच्च वार्तम्, नित्यानुमेये तस्याभावात् । अपि च लिङ्गमप्येवं प्रमाणान्तरापेक्षत्वादप्रमाणं स्यात् । अथ लिङ्गादेव प्रमाणान्तरसद्भावस्य सिद्धेर्निरपेक्षत्वम् । तथा हि --- प्रमाणान्तरसद्भाव एवेदानीं लिङ्गं प्रमाणम् । न च तत्रान्यदपेक्ष्यते । प्रमाणसद्भावद्वारा प्रमेयसिद्धिरिति । #<[KKS_87]># नायं विधिर्वेदे दण्डवारितः । वैदिकमपि वचो ऽस्त्यर्थनिष्ठं विशिष्टार्थप्रमाणसद्भाव एव प्रमाणम् । तत्र निरपेक्षम् । तत्प्रमाणद्वारा च विशिष्टार्थसिद्धिरिति समानम् । ## ## स्यान्मतम् --- युक्तं लिङ्गस्य प्रामाण्यमेवम्, अर्थे तस्य प्रमाणान्तरस्य संभवात् । संभवति हि वृष्ट्यादिषु प्रमाणान्तरम् । ततस्तद्द्वारार्थगतिः । न तु सर्वविशेषातीते ब्रह्मण्याम्नायैकनिबन्धने 'भ्युपगम्यते । तत्र यथैव बुद्धादिवाक्यानाम् `एवमयं पुरुषो वेद' इति ज्ञाननिष्ठानामतीन्द्रियार्थे ज्ञानस्यासंभवान्नार्थे प्रामाण्यमतीन्द्रियार्थोपदेशिनाम्, तथात्रापि स्यात् । संभविप्रमाणविषयाप्तवचनवत्तु लिङ्गस्य प्रमाणनिष्ठत्वे ऽपि युज्यते प्रामाण्यम् । तदसत्, ब्रह्मण्यपि साक्षात्करणस्याभ्युपगमादविद्यासंहारे । अविद्यावतां तु तदाम्नायैकनिबन्धनमुच्यते । अपि च ## ## यदि च लिङ्गेन प्रमाणमेव मीयते, मीयमानतैव च सत्ता, तत्र प्रमीयमाणत्वात्प्रमाणं सर्वं सदेव । सच्च वर्तमानमित्युच्यते । तत्र वर्तमानत्वात्प्रमाणस्य सर्वत्रार्थे `अस्ति' इत्येव स्यात् । न प्रमाणत्रैविध्यादर्थे त्रैविध्यम्, मीयमानस्य सत्त्वात्सतश्च वर्तमानत्वादिति । अपि च इदमयं प्रष्टव्यः --- किं वर्तमानप्रमाणयोगः प्रमाणसंबन्धः सत्ता, तद्विपर्ययो ऽसत्ता, आहोस्वित् प्रमाणयोगमात्रमनाश्रितकालविशेषम्? तत्र --- ## ## #<[KKS_88]># न स्मर्यमाणस्य वर्तमानप्रमाणसंबन्धः । ननु स्मर्यमाणे विनाशसंभवान्नैव `अस्ति' इति व्यवहारः । सत्यम् । `नास्ति' इत्यपि नास्ति । यदि वर्तमानप्रमाणयोगः सत्ता तद्विपर्ययो 'सत्ता, `नास्ति' इत्येव स्यात् न च `अस्ति' इति । तस्मादन्ये सदसत्त्वे । ## ## अनाश्रितकालविशेषे प्रमाणयोगमात्रे सत्त्वे प्रमितनष्टमपि वस्तु सदिति तेनार्थक्रियाप्रसङ्गे ऽनष्टेनेव, सत्त्वाविशेषात् । नष्टानष्टयोर्विशेषान्नैवमिति चेत्, स एव तर्हि विशेषः सदसद्व्यवहारव्यवस्थाया हेतुः कार्यव्यवस्थाया इव, न प्रमाणयोगः । तदनुसारिण्येवैषा दृश्यते लोके । न खलु प्रमितनष्टं `sat'ityupacarati लोकः । किं च प्रमिते ऽर्थे सदसत्त्वे जिज्ञासेरन्न पुनर्लौकिकाः, सिद्धत्वात्प्रमाणयोगमात्रस्य तल्लक्षणत्वाच्च सत्त्वस्य । ## अथ मतम् --- न वर्तमानप्रमाणयोगः सत्ता, नानाश्रितकालं तद्योगमात्रम् । अपि तु प्रमाणं प्रति योग्यता । सा च नष्टाच्च्युतेति न तस्य सत्त्वप्रसङ्गः । स्मर्यमाणे तु कुतश्चिच्च्युता कुतश्चिन्नेति न सर्वस्यासत्त्वमिति । एतदपि न सुन्दरम्, अभ्युपगतहानात् । तथा हि --- इत्थमर्थस्वभाव एव सत्ता वर्णिता भवति । प्रमाणयोग्यो ऽर्थस्वभावः सत्ता, अर्थस्वभावनिबन्धन एव सदसद्व्यवहारविभागः, न प्रमाणतदभावोपाधिः । तस्य त्वेष कथनोपायः, न प्रमाणसंस्पर्शः, यथा `नीलाकारज्ञानयोग्यो ऽर्थो nÅla÷'ityÃkhyÃte ऽपि न नीलशब्दो नीलज्ञानोपाधिः । तथा च सो ऽस्तिशब्देनाभिधीयत इत्यर्थस्वभावनिष्ठम् #<[KKS_89]># अस्त्यर्थप्रधानं वाक्यमिति कुतः सापेक्षत्वम्? प्रमाणस्यासंस्पर्शात् । स्यादेतत् --- भिन्ना एवार्थस्वभावाः प्रमाणं प्रति योग्याः सच्छब्दवाच्याः सन्तु, नैका सत्ता । मा भूत्, नैतत्साध्यम् । सर्वथार्थस्वभावाभिधाय्यस्तिशब्दो न प्रमाणयोगनिमित्त इति । प्रमाणसंस्पर्शे हि सापेक्षता स्यात् । अनेकता तु न कञ्चिद्दोषमावहति । अपि च यदि तस्यानेकत्वम्, कथमभिन्नशब्दप्रवृत्तिः? तथा हि --- भिन्नेष्वभिन्नं विशेषणमुपलक्षणं वाश्रित्यैकः शब्दो वर्तेत, भिन्ननिमित्तो वा साधारणशब्दः स्यादक्षादिवत् । तत्र न तावदनन्तार्थस्वभावेषु साधारणत्वमुपपद्यते, संबन्धग्रहणसामर्थ्यात् । परिमितजातिविषया ह्यक्षादिशब्दाः परिमितोपलक्षणलक्षिता वा स्युः । स्यादेतत् --- द्रव्यत्वादिसामान्यत्रयोपलक्षितानामर्थानां सच्छब्दः साधारण इति । तन्न । यो हि सत्तामवजानीते स द्रव्यत्वादीन्यप्यवजानीत एव । न किल तेजो दृष्टवतो ऽप्सु तदवमर्शो भवति । अपि च सामान्यविशेषसमवाया अपि सन्त एव । न तेष्वौपचारिकः सच्छब्दः प्रत्ययस्यावैलक्षण्यात् । न च सामान्याद्विनोपचारः । सति वा सामान्ये तदेव सच्छब्दार्थः । तदेव च सत्ता, तुल्यत्वात्प्रत्ययस्य । अथ मतम् --- सर्वप्रवादेषु सर्वपदार्थाः परिमितैः कैश्चिद्धर्मैरुपसंगृहीताः । तदुपलक्षणानामनन्तानामप्यर्थानां `सत्' इति साधारणः शब्दः । तदयुक्तम् । संग्रहो हि नैकमन्तरेण । तत्र यदि सच्छब्दार्थतया (सच्छब्दतायां -- edition) संग्रहः `एतावत्प्रभेदः sacchabdÃrtha÷'iti, नार्थान्तरनिवृत्तिः स्यात् । तत्र न सर्वार्थसंग्रहः स्यात्, यथा `नवविधो goÓabdÃrtha÷'iti नान्येषामभाव एव । तत्र न प्रवादेभ्यः काचिदर्थतत्त्वावगतिः स्यात् । ननु न प्रवादानामर्थवत्ता साध्या । न ब्रूमः प्रवादानामर्थवत्ता साध्येति । किं तु प्रतिपद्यन्ते प्रवादिनः कञ्चिदर्थस्वभावमेकम्, यस्यायं `पञ्च, «aÂ'ityÃdi प्रभेदसंग्रहः । यतो नैकमन्तरेणोपसंग्राहकमवान्तरसंख्यानां निवेशः । अथैतावान् प्रमाणयोग्यो ऽर्थक्रियासामर्थ्यो वेति प्रमाणयोग्यत्वे ऽर्थक्रियासामर्थ्ये वा संग्रहः, ताभ्यामेव सच्छब्दार्थ उपलक्ष्यताम्, व्यर्थः परिमितधर्मोपन्यासः । तत्र सामान्यशब्दतैव स्यात्, न साधारणशब्दता । भिन्ननिमित्तत्वे चाक्षादिशब्देभ्य इव #<[KKS_90]># निमित्तभेदात्संशयः स्यात्, न विशेषप्रतीतिः । न हि `सन् घटः' इति निमित्तभेदेषु प्रतिपत्तारः संशेरते । यथैव `शुक्लः paÂa÷'iti निराकाङ्क्षः, तथा `सन् घटः' इत्यपि । यस्तु द्रव्यं गुणः कर्म रूपं विज्ञानमिति वा संशयः, न स लौकिकानाम् । लौकिकास्त्वभिन्नमेव निमित्तं प्रतिपद्यन्ते । अर्थाच्च संदेहः, न शब्दात् । कुतः? विशेषप्रतीतिमन्तरेणापि प्रतिपत्तुर्नैराकाङ्क्ष्यात् । यत्र ह्यर्थसामर्थ्येन संशयः, यथा `वृक्षश्छिद्यताम्' इति परशुकुठारादिषु, तत्रान्यतरविशेषानवगमे ऽपि नैराकाङ्क्षम्, यस्य कस्यचिदुपादानात्, अन्यथानवस्थानात् । यत्र तु शब्दात्, तत्र विशेषावगमहेतोर्विना साकाङ्क्षत्वमेव । तदेवं न नानानिमित्तः साधारणशब्दः । विशेषणमप्येकं प्रमाणं स्यात् । तच्च प्रागपि ततः सच्छब्दानुविद्धबुद्ध्युत्पादादनुपपन्नमित्युक्तम् --- `मानादेव यतो बुद्धिः' इति प्रपञ्चेन । अपि च कार्यादपि वृत्तमेव प्रमाणमवसीयते । तत्र कुतस्तद्विशिष्टता । न खल्वर्थो ऽसन्निहितविशेषगुणो विशिष्टो भवति । न च निश्चिते विशेषणाभावे विशिष्टाभिधानानुविद्धः संशयो भवति दण्डाभावनिश्चय इव `दण्डी न वा' इति । भवति च शून्यनगरादिषु चिरनिखातनिधिषु प्रमाणाभावनिश्चये ऽपि `सन्ति na'iti संशयः । तस्मादन्यः प्रमाणयोगात्सदर्थः, यत्रैष संशयः । नाप्युपलक्षणं प्रमाणम्, प्रमितध्वस्तेषु सच्छब्दाप्रयोगात्स्मर्यमाणे च सच्छब्दानुविद्धात्संदेहात् । वृत्तप्रमाणसंबन्धस्य प्रमाणोपलक्षितत्वात्सत्त्वमेव स्यात्, नासत्त्वम्, न संशयः । यो ऽप्यर्थक्रियया सच्छब्दार्थं विशिनष्टि उपलक्षयति वा, तस्यापि प्राक्कार्यदर्शनान्न सच्छब्दयोगः स्यात् । अथ प्रमाणजननमेवार्थक्रियां ब्रूयात्, प्रमाणादेवास्तिबुद्धिर्न स्यात् । अथ वैकल्पिकीयं प्रमाणोत्तरकालतेति मतम्, लिङ्गान्न स्यात् । अथ निर्ज्ञातकार्यसंबन्धमेव लिङ्गेनानुगम्यते, एवं तर्हि प्रमेयाभावः । तथा हि --- कार्यवत्ता ह्यस्त्यर्थः, सा चाधिगतैव । कार्यवत्तयैव कार्यवत्तावगम्यत इत्यचतुरस्रम् । कार्यकारणयोश्च यौगपद्याभावाद्विशिष्टतानुपपत्तिः । अथोपलक्षणम्, अतीतस्यापि #<[KKS_91]># सत्त्वप्रसङ्गः । स्मर्यमाणे च संशयो न स्यादित्युक्तम् । तस्माद्यथैव नीलादिशब्दार्थो ऽर्थस्वभावः, न कार्यलक्ष्यः, न प्रमाणलक्ष्यः, अनवस्थानात् । स्वरूपव्यवस्थस्तु यथाप्रमाणमवसीयते । तथा सदर्थस्वभावो ऽपीति युक्तम् । कार्यप्रमाणसदसद्भावनिबन्धने हि सदसद्व्यवहारविभागे तस्याप्रवृत्तिरेव कार्यप्रमाणसदसद्व्यवहारविभागस्यापि तन्निबन्धत्वप्रसङ्गात्, अनवस्थानात् । तस्मादर्थस्वभाव एका सत्तेति (@svabhÃva एकः satteti -- edition) brahmavido manyante / atha matam --- नार्थस्वभावो योग्यता, प्रमाणहेतुसद्भावस्तु । न चासतां प्रमाणहेतवः सन्तीति । तदयुक्तम् --- ## भूमौ निखातमविद्यमानेन्द्रियसंबन्धमदृश्यमानाविनाभूतमसंवेद्यमानान्यथानवकल्पमानं वस्तु प्रलीनद्रष्टृकं यत्तस्य न प्रत्यक्षानुमानार्थापत्त्यागमहेतवः सन्ति । सादृश्यविषयं ह्युपमानम्, तस्य हेतुर्दूरापेत एव । सर्वप्रमाणयोग्यतामतिक्रामति, न च तदसत् । ननु सत्त्वमप्यस्य कथम्? एवमपि संशयः । तत्र प्रमाणहेतुभावलक्षणयोग्यतारूपे सत्त्वे प्रमाणहेत्वभावस्य निश्चयात्संशयो न स्यात् । अथ स्वभावविशेषः कश्चित्प्रमाणं प्रति योग्यः सत्त्वम्, प्रकृतहानादसुन्दरमित्युक्तम् । अथ वा प्रमाणविशिष्टः सच्छब्दार्थ इत्येतदनेन निराक्रियते । न निश्चिते विशेषणाभावे विशिष्टाभिधायिशब्दानुविद्धः संशयो युक्त इति । अपि चाभावस्यापि प्रमेयत्वान्न प्रमाणयोग्यता सत्तालक्षणम् । तथा हि --- ## अवश्यं खल्वनेन सदसद्व्यवहारविभागमिच्छता असत्कथञ्चिद्व्यवस्थाप्यम्, अन्यथा व्यवहारसंकरात् । तत्र यदि प्रमाणस्याविषयः, यदि #<[KKS_92]># सर्वशक्तिविरहो वासद्बुद्धेर्विषयः । सर्वथा तथा प्रमेयम् । अपरिच्छिन्नं हि तथा प्रमाणेन किमिति तद्विधम्, न पुनरन्यथा स्यात्? न चेत्तस्य तथाभावे ऽतथाभावे वा प्रमाणव्यापारः किंनिमित्त एकपक्षानुरागः? अपि च --- ## ## `दृष्टिपूतं पदं न्यसेत्' इति कीटकण्टकाद्यभावे ऽप्रमिते कथं तन्न्यासः? तथा हि --- कीटकण्टकाद्यर्थान्तरभूतलादिपरिच्छेदात्स स्यात्, कीटाद्यपरिच्छेदात्, अभावपरिच्छेदाद्वा । तत्र न तावदर्थान्तरपरिच्छेदात्, कण्टकादिभावे ऽपि प्रसङ्गात् । तत्रापि वस्त्वन्तरपरिच्छेदस्य सत्त्वात् । प्रागपि च भूभागपरिच्छेदात् प्रसज्येत, यस्य कस्यचिद्वस्त्वन्तरस्य परिच्छित्तेर्विद्यमानत्वात् । अथ कीटकण्टकाद्यपरिच्छेदात्, न तद्भावाभावजिज्ञासा स्यात् । जिज्ञासापूर्वमपि ( जिज्ञासापूर्वकादपि -- edition) प्रयत्नात्तदपरिच्छेदमात्रमेव प्राप्यते यस्याभावो न प्रमेयः । तच्च प्रागपि ततो ऽस्ति । अभावे तु प्रमेये ऽभावनिश्चयाय जिज्ञासा युज्यते । न चापरिच्छेद एव जिज्ञास्यः, स्वतः सिद्धत्वात् । परिच्छेदेन हि स निवर्त्यते । अप्रमेयत्वाच्च सो ऽपि खल्वभाव इत्यप्रमेयः । अथ मतम् --- सत्सूपलम्भहेतुषु प्रमाणविषयस्यापरिच्छेदात् प्रवृत्तिः । तदसत् --- ## ## अपरिच्छेदाच्चेत्प्रवृत्तिर्न प्रमाणविषयत्वस्योपयोगः, इतरत्राप्यपरिच्छेदस्य तुल्यत्वात्ततश्च प्रवृत्तेः । यस्य स्वभावः प्रमेयः, तत्परिच्छेदात्प्रवृत्तिः, #<[KKS_93]># तस्यानन्यनिमित्तत्वेनोपयोगवत्प्रमाणविषयत्वम् । नायमपरिच्छेदः सत्येवार्थे हेतुवैकल्यनिमित्तः, समग्रत्वात्तद्धेतूनाम् । तस्मादर्थाभावादिति । ## ## ## यदि मतम् --- यत्र भूभागादौ चरणन्यासादिलक्षणा प्रवृत्तिः, तस्य केवलस्य सा ज्ञानादिति । तत्रापि संप्रधार्यम् --- किमिदं ज्ञानस्य कैवल्यमभिसंहितमेकविषयप्रतिनियमो विषयान्तरासंसर्गः, आहोस्विद्विषयस्य । यदि विज्ञानस्य, प्रमिते ऽपि भूभागादौ स्थूले सूक्ष्मकीटकण्टकादिभावाभावपरीक्षा न स्यात् । प्रवर्तेतैव, केवलभूतलावग्रहज्ञानात् । अथ विषयस्य, तत्रापि संप्रधार्यम् --- स्वरूपेण वा विषयस्य कैवल्यम्, विशेषणयोगेन वा । तत्र न तावत्स्वरूपेण, मिश्रे ऽपि तस्य भावात् । विशेषणयोगेन कैवल्ये प्राप्ता कीटकण्टकाद्यभावविशिष्टपरिच्छेदात्पदन्यासादिलक्षणा प्रवृत्तिः । यतो नान्याभावाद्विशेषणमन्यादृशं किञ्चिद्दृश्यते, यद्विशेषणं वस्तु केवलं स्यादिति । ## ## अपि चानेन `nÃsti'iti बुद्धिशब्दयोर्विषयो वाच्यः । स न वस्तुस्वरूपेण, मिश्रे ऽपि प्रसङ्गात् । न केवलम्, अभावादन्यस्य विशेषणस्याभावादित्युक्तम् । ननु `nÃsti'ityayamartha÷ `नेदं प्रमीयते' इति, न पुनरभावो ऽवगम्यते । विरुद्धमिदम् --- नास्त्यवगम्यते चेति । यद्येवं प्रमाणाभावो विषय उक्तः स्यात् `नास्ति' इति धीशब्दयोः, तत्र को ऽपराधः स्यात्प्रमेयाभावस्य, येन #<[KKS_94]># तमतिलङ्घ्य प्रमाणाभावो विषय उच्यते? न हि तयोर्निरुपाख्यत्वे कश्चिद्विशेषः । अथ मतम् --- ## ## नैव स्तां `नास्ति' इति बुद्धिव्यवहारौ । कथमिमौ सर्वजनानां प्रतीतावपह्नूयेते? उच्यते --- भ्रमो ऽयं सद्बुद्ध्यभावे तद्विपर्ययपरिच्छेद इति । तथा सद्व्यवहाराभावे तद्विपर्ययव्यवहारभ्रमः यथालोकदर्शनाभावे `तमः paÓyÃmi'iti विभ्रमः । न हि तमो नाम किञ्चिद्दृश्यमस्ति । नैतत्सारम् --- ## ## ## #<आलम्बते न त्वदृष्टाविष्टो दर्शनविभ्रमः /># यदि खल्वदर्शने विपर्ययदर्शनभ्रमो भवति सुषुप्ताद्यवस्थासु विश्वाभावदर्शनभ्रमः स्यादालोकादर्शनभ्रमवत् । न च किञ्चिदपरिच्छिन्दतो विभ्रमः । तथा हि --- आरोपस्य विषयं पुरोवर्ति वस्तु आरोपणीयं च रजतं ज्ञानेनानाप्नुवन् न रजतभ्रमवान् भवति । अन्यथाप्रतिपत्तिः, स्मृतिः, सामान्यप्रतिपत्तिर्वा । न च बुद्ध्यभावो ज्ञानस्य विषयो न व्यवहाराभावः, नाभावबुद्धिर्नाभावव्यवहारः, विशेषणस्याभावस्य ज्ञानाविषयत्वात् । तत्रोभयोर्विषयारोपणीययोरग्रहणे न मिथ्याज्ञानमिति । अभ्युपगम्य प्रमाणयोग्यतां सत्तां दोषाभाव उच्यते --- #<[KKS_95] अस्तु वा मानयोग्यत्वं सत्त्वं तच्च प्रमीयताम् ॥ MBs_2.51 //># ## ## भवतु वा प्रमाणयोग्यता सत्ता । सैव च प्रमेयास्तु । तत्प्रमेयं वस्तुसत्त्वमागमार्थः । न च प्रमाणान्तरापेक्षता दोषः, प्रमाणान्तरसंभेदस्याभावात् । `pramÃïayogya÷'ityetÃvanmÃtrÃdhigate÷ / तथा हि --- ये ऽपि प्रमाणयोग्यतां सत्तामाहुर्न तद्व्यतिरेकिणीम्, ते ऽपि नात्रान्तरार्थसंस्पर्शमिच्छन्ति । तत्संस्पर्शे ह्यन्यत्प्रमाणमन्वेष्यं स्यात् । कथं नान्वेष्यम्? यदा वचः प्रमाणयोग्यतायां पर्यवसितं न विशिष्टार्थसत्त्वं बोधयति, तत्र यस्य प्रमाणस्य योग्यो विशिष्टो ऽर्थस्तदवश्यापेक्षणीयम् । किमर्थं तदपेक्ष्यते? विशिष्टवस्तुसत्त्वाधिगमाय । कं पुनर्विशिष्टस्य वस्तुनः सत्त्वम्? प्रमाणयोग्यत्वम् । अधिगतमेव तर्हि तदस्त्यर्थनिष्ठाद्वचनात्, प्रमाणयोग्यताया अस्त्यर्थत्वात् । प्रमाणान्तरसंभेदाभ्युपगमे ऽपि नाप्रामाण्यप्रसङ्गदोष इति दर्शयति --- ## ## ## न खलु प्रमाणान्तरसंभिन्नार्थमपि वचो न प्रमाणम्, प्रमाणमेव ह्याप्तवाक्यम् । कथं पुनः प्रमाणं सापेक्षमिति चेत्, उच्यते --- निरपेक्षमेव तत् `प्रमितो ऽयं mayÃrtha÷'ityasminnarthe / केवले ह्यर्थे `evamayamartha÷'ityapratÅte÷ `एवमयं पुरुषो veda'iti च प्रतीतेः पुरुषज्ञानापेक्षम् । तत्रोपलब्धौ तावदनपेक्षत्वात्प्रामाण्यमश्नुते तत्सिद्धिद्वारश्च पश्चादर्थ इति । कथं तर्हि पुरुषवचः किञ्चिदबाधितार्थमपि सापेक्षत्वेनाप्रमाणं कथ्यते? उच्यते --- यद्यप्यर्थे बाधो नास्ति, यदपेक्षं त्वस्यार्थे प्रामाण्यं यत्सिद्धिमुखेन तं साधयति तत्र प्रमाणांशे बाध्यते । तस्यासिद्धेस्तद्द्वारेण नार्थसिद्धिरित्यर्थे ऽप्रमाणम्, यथातीन्द्रियार्थे बुद्धवचः पुरुषस्य दर्शनासंभवात् । यथोक्तम् --- `पुरुषाशक्तितस्तत्र सापवादत्वसंभवः' / इति । यथा च विप्रलम्भकवाक्यम्, अयथादृष्टार्थवादित्वस्य प्रमाणावगतत्वात् । #<आप्तवाक्यं पुनर्नार्थे न मानांशे ऽपबाधितम् । निरपेक्षं प्रमाणांशे व्यवहारो ऽन्यथा कथम् ॥ MBs_2.56 //># आप्तवचः पुनर्नार्थे नापि प्रमाणांशे संभवत्प्रमाणगोचरं बाध्यते । प्रमाणांशे चानपेक्षं तन्मुखेन चार्थसिद्धिं विदधन्नाप्रमाणं भवितुमर्हति । अन्यथा शब्दनिबन्धनो व्यवहारो न स्यात् । ## #<[KKS_96] प्रवेदयन्तु वेदान्ता मानान्तरमलौकिकम् । तत्सिद्धिसिद्धतार्थस्य पुंवचोवद्भविष्यति ॥ MBs_2.58 //># एवं च प्रमाणान्तरसंभिन्नार्थत्वे ऽपि वेदान्तवचसां न प्रामाण्यव्याहतिः, आप्तवाक्यवत् । तथा हि --- तान्यपि ज्ञानज्ञेयविभागविकलं स्वप्रकाशरूपमलौकिकं काममवगमयन्तु प्रमाणान्तरम्, तद्द्वारा चार्थसिद्धिराप्तवचनवत् । इयांस्तु विशेषः स्यात् --- वेदे वक्तुरभावात् `मयाऽइति संस्पर्शो न स्यात् । अभ्युपगमवादं परिसमाप्य प्रकृतमुपसंहरति --- एवं न मेयता सत्ता परः पुनः प्रत्यवतिष्ठते --- नन्वन्यापि न युज्यते । #<[KKS_97] न हि पूर्वावमर्शेन विना सामान्यकल्पना ॥ MBs_2.59 //># ## ## दृष्टरूपावमर्शः सामान्यकल्पनायां प्रमाणम् । यथा --- बाहुलेयं दृष्टवतः शाबलेये `स एवायम्' इति । न च किञ्चित्सद्गृहीतवतो ऽन्यत्र स भवति । एकशब्दप्रवृत्तिस्तु विनापि सामान्येनार्थान्तरयोगनिमित्ता, दण्डिपाचकादिशब्दवत् । अत्रोच्यते --- ## ## ## ## कः पुनरयं पूर्वावमर्शः --- पूर्वरूपावभासो बुद्धेः, अथ `सो 'यम्' इति पूवार्परानुसन्धानम् । तत्र यदि पूर्वः कल्पः, सो ऽस्त्येव सदन्तरे मात्रया । तथा हि --- निरुपाख्यवैलक्षण्येन सतां तुल्यरूपता प्रकाशते । अन्यथा निरुपाख्यवत्सन्तो ऽप्यत्यन्तविलक्षणाः प्रकाशेरन् । अथ सर्वरूपानुगमः, सो ऽभिप्रेते ऽपि सामान्यगोचरे नास्ति । न हि खण्डमुण्डयोः सर्वात्मनान्वयः, एकत्वप्रसङ्गात्सामान्याभावापत्तेः । अथ न तादृशो यादृशः खण्डादिषु । तदसत् । न विशेषमात्रेण संवेद्यान्वयिरूपप्रत्याख्यानं युज्यते, गोत्वादेरपि तत्संभवात् । न हि देवदत्तस्य द्वितीयदर्शने यादृशो रूपानुगमः, #<[KKS_98]># तादृशः खण्डं दृष्टवतो मुण्डदर्शने । सामान्यगोचरे ऽपि च न सर्वत्र तुल्यः । नानामणिकविलक्षणो हि मणिकशराबयो रूपान्वयः । न च तावता मृज्जातिहीनता तयोः, किञ्चित्तुल्यतयावभासमानत्वात् । अथ द्वितीयः कल्पः, अत्रोच्यते --- ## पूर्वापरानुसन्धानात्मिका `सो 'yam'ityabhedamavagamayantÅ भिन्नेष्वपि सामान्यकल्पनाहेतुर्बुद्धिः पूर्वावमर्श इत्युच्यत इत्येतदपि न शोभते । यतो नानुसन्धानादेवाभेदसिद्धिः । अभिन्नरूपावभासादपि । अन्यथा नाभिन्नदेशकाल एको ऽर्थः स्यात् । न हि तत्र देशकालभेदाभावे `सः' इत्यनुसन्धानम् । अपि च दृष्टमणिकस्य मल्लके न भवति द्रागिव `sa÷'ityanusandhÃnaæ खण्डमुण्डवत् । न चैवं मृज्जातिहीनता । विमृशतस्तु `tajjÃtÅyamidam'iti बुद्धिः सदन्तरे ऽपि समाना । तुल्ये तर्हि सामान्ययोगे कस्मात्क्वचित् `sa÷'ityavamarÓa÷ नान्यत्र? उच्यते --- ## ## न । `sa÷'iti प्रख्या मणिकान्तरे च भवति भूयिष्ठसामान्ययुक्ते । तस्मात्सामान्यरूपाणां भूयिष्ठत्वेनोद्भवात् `सः' इति तत्त्वप्रख्या । अल्पत्वे तु न तथा, तेषामनुद्भवात् । न च दण्ड्यादिवदेकशब्दप्रवृत्तिरित्याह --- ## ## #<[KKS_99]># नागृहीतविशेषणा विशिष्टबुद्धिः । न च विशिष्टबुद्धेः प्राक् (सद्बुद्धेः प्राक् --edition) प्रमाणग्रहणं तत्कालं वा । तथा हि प्रमाणादेव सा भवति । प्रमाणं च प्रमितिकार्योन्नेयत्वात्पश्चात्सत्प्रतिपत्तेर्गृह्यते । तस्मादग्रहात्प्रमाणस्य तत्संयोजनविकला सा न प्रमाणयोगनिमित्ता । यदि तर्हि न प्रमाणयोगो ऽस्त्यर्थः, कथं तत्कालानुविधायिनी कालप्रवृत्तिरस्त्यर्थे --- `कूपो 'स्ति' `कूपो 'भूत्' `कूपो भविष्यति' इति? तदुपाधिप्रकल्पितभेदत्वात्, देवदत्तसत्ताया इव पाटलिपुत्रसंयोगोपाधिकल्पितभेदाया इति । न च `क्रियामन्तरेण न संसर्गः पदार्थानाम्' इति शब्दार्थनयविदामविगानमित्याह --- ## #<आहुर्वचो ऽक्रियमयं राज्ञो ना फलिनो द्रुमाः /># `राज्ञो ऽयं puru«a÷'phalità एते vanaspataya÷'iti क्रियारहितेष्वपि संसर्गः प्रतीयते । न चेहापि `अस्तिक्रिया' इति युज्यते । यतो न निर्ज्ञातराजसंबन्धस्य पुरुषस्य फलवतां च वनस्पतीनां सत्तेह प्रतिपाद्या गम्यते । न ह्येते वाक्ये सत्तायां पर्यवस्यतः । किं तु पुरुषस्य राजसंबन्धे, द्रुमाणा च फलसंबन्धे --- `यो ऽयं पुरुषः, स राज्ञः' `य एते वनस्पतयः, ते फलिताः', न `यो राजपुरुषः, सो 'स्ति' `ये च फलिताः ते सन्ति' इति । यदपि केचित् --- `अवधार्यताम्' इति प्रतिपत्तिक्रियाविधिना क्रियावत्तां मन्यते, तदपि शब्दादेव प्रतिपत्तेः सिद्धत्वात्प्राङ् निरस्तमेवेति । अथापि न क्रियारहितं वाक्यमस्ति क्रियायां च सापेक्षता, तथापि न दोष इत्याह --- ## ## #<[KKS_100] `>#ईदृक्षात्कारणाज्जगज्जायते' इति जनिक्रियानिष्ठादपि वाक्यात्तद्विधकारणसत्ता शक्यते प्रतिपत्तुम् । यथा --- `ईदृशात्तरोरिदं फलमजनि' इति तद्विधतरुसद्भावः । तथा च श्रुतयः काश्चिदेवमेव ब्रह्म प्रतिपादयन्ति --- `सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' `यथाग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्ति एवमेवास्मादात्मनः सर्वे देवाः' इत्यादि । तथा यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम्' ॥ तदेतत्सत्यम् --- 'यथा सुदीप्तात्पावकाद्विष्फुलिङ्गाः सहस्रशः संभवन्ते सरूपाः । तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति' ॥ तथा 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ऽक्षरात्परतः परः ॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणि' ॥ इति । इदानीं पदार्थसंसर्गायैव विधिराश्रयितव्य इति प्रत्यवतिष्ठते --- #<[KKS_101] ननु प्रमान्तराधीनसंसर्गाः पुरुषोक्तिषु ॥ MBs_2.70 //># ## ## ## विवक्षितार्थनिष्पत्तये हि लोके पदानां समभिव्याहारः । नैकपदसाध्यो विवक्षितार्थः । प्रमाणान्तरोपलब्धश्च विवक्षाविषयः । तेन तत्र प्रमाणान्तरायत्तः संसर्गः । तथा च तद्विरोधे 'संसर्ग एव पदार्थानाम् --- `जरद्गवः पादुककम्बलाभ्याम्' इति । वेदे तु प्रमाणान्तराभावाद्विधिनिबन्धनो ऽसौ । तदभावे त्वसंभवाद्येयं विशिष्टार्थगतिरुच्यते सा भ्रान्तिः, समभिव्याहारात् । सो ऽयं विवेकाग्रहे संसर्गग्रहविभ्रमः । अत्रेदमेव विचार्यम् --- कथं लोके प्रमाणान्तराधीनः संसर्गः? इति । यदि प्रमाणान्तरेण तदवगमात् । तदसत्, अपूर्वस्यापि तस्य प्रतीतेः । अन्यथा वचनवैयर्थ्यात् । अनधिगतं हि श्रोतुरर्थं बोधयितुं वचः प्रयुज्यते । अथ संसर्गयोग्यतामात्रस्य प्रमाणान्तरेणावगमात्, समानमेतद्वेदे । तथा हि --- अरुणया क्रीणातीति संसर्गः, नारुणयैकहायन्येति । तथा भावार्थो नियोगविषयः, न द्रव्यगुणशब्दार्थ इति प्रमाणान्तरावसितयोग्यतासामर्थ्येनैव व्यस्थाप्यते । अथ न विवक्षैकपदावगम्या, तदर्थमात्रविवक्षाया निष्प्रयोजनत्वात् । तस्माद्विवक्षाविशेषसिद्धिर्नासंसृष्टेषु पदार्थेषु भवतीति तथा विवक्षया प्रयुक्ताः संसृज्यन्ते । सा च प्रमाणान्तरसिद्ध इति । एवमपि विवक्षानिबन्धनः स्यात्, तत्प्रयुक्तानां संसर्गात् । न प्रमाणान्तरनिबन्धनः । यतो न तत्तस्य प्रतिपादकम्, #<[KKS_102]># न प्रयोजकं वा । यत्तु प्रमाणान्तरसिद्धे विवक्षेति । भवतु । न तु तस्य संसर्ग उपयोगः । तथा हि (न तस्य संसर्ग उपयोगः । तथा ca -- edition) विप्रलम्भकवाक्ये ऽपि संसर्गप्रतीतिः । यत्तु विरोधे न संसर्गः । कामम् । न तु ततः संसर्गः । विरोधे ऽपि तु नासंसर्गः, प्रतीतेः । प्रतीतो ऽपि तु बाध्यते प्रमाणान्तरेण । एवं चानृतं किञ्चिद्वचः, किञ्चिदनर्थकम् --- daÓadìimÃdi, किञ्चित्सत्यम् । अन्यथानृतानर्थकविभागो न स्यात् । अथ प्रमाणान्तरेणोपलभ्यार्थं विवक्षित्वा परस्मै प्रतिपादयति पुरुषः । तेन तद्वचसः प्रमाणान्तरोपलब्धिरेवार्थः । सैव प्रयोजिका पदार्थसंसर्गस्य । तस्याः प्रयोजिकाया अभावान्न वेदे पदार्थसंसर्गसिद्धिः । मा भूत्सा । विशिष्टार्थ एव प्रयोजकः । अथ लोकावगम्यत्वाच्छब्दसामर्थ्यस्य लौकिकप्रयोजकाभावान्न संसर्गः, विधिमत्त्वे ऽपि न स्यात् । अथ लोके संसर्गमात्रपरत्वे ऽर्थापत्तिः । न तद्विशेषे, तन्मात्रेणप्रतीतिप्रयोगयोरुपपत्तेः । विनापि प्रमाणान्तरोपलब्ध्या विशिष्टार्थगतिसिद्धिः । अथ प्रमाणान्तराल्लोके संसर्गसत्यतावगमः । अपूर्वो ऽपि हि श्रोतुः संसर्गो वक्तुः प्रमाणानुमानमुखेन सत्यतां लभते तदसंभवे ऽसत्यत्वाद्बुद्धादिवाक्येषु । तेन प्रमाणान्तरनिबन्धनो लोके संसर्ग उच्यते । भवतु । वेदे तु प्रमाणान्तरसंभेदाभावात्स्वातन्त्र्येणार्थप्रतीतेः शब्दनिबन्धन एव । तदास्तामेतत् । भवतु यथा लोके । इदं तु पर्यनुयुज्यते --- ## ## ## ## ## ## न तावद्विधिः साक्षात्संसर्गसामान्यं तद्विशेषं वा बोधयति । अथाक्षिपति, अन्यथा नियोगमात्रं निर्विषयमनर्थकं स्यात् । पदार्थान्तरेष्वपि तुल्यमेतत् । ते ऽपि केवलाः पदार्थान्तरसंसर्गमनाप्नुवन्तो ऽपूर्वार्थप्रतिपत्तेरभावादनर्थकाः । न च लोके पदैः स्वार्थाः स्वरूपमात्रनिष्ठतयैव प्रत्य्यन्ते । किं तु विशिष्टार्थप्रत्ययप्रयुक्ताः । तथा व्यवहारोपपत्तेः । तथा च प्रतिपदार्थं संसर्गाक्षेपः । स्यादेतत् --- लोके बुद्धिपूर्वप्रयुक्तानां मा भूदानर्थक्यमिति संसर्गार्थता । वेदे तु नार्थवत्त्वे प्रमाणमस्ति । अतः पदार्थान्तरमनर्थकमेवास्तु । नैतत्सारम् । नान्यथानर्थक्यमित्यप्रमाणो ऽर्थः शक्यः प्रतिपत्तुम्, यस्य कस्यचित्प्रतिपत्तिप्रसङ्गात् । तस्माद्व्यवहारात्संसर्गप्रयुक्तस्वार्थावबोधसामर्थ्यमेव पदानां गम्यते । ततो वेदे ऽपि संसर्गाक्षेपः । यदिचान्यपदार्थानामानर्थक्यम्, विध्यर्थस्य तन्न कस्मात्? अथ मतम् --- पदान्तराणि प्रमाणान्तरसिद्धे ऽर्थे प्रयुज्यन्ते । तानि यथावगतार्थानुवादपर्यवसितानि । तथा हि --- अनूद्यमानो ऽर्थो यथावगममनुवादान्नापूर्वार्थाक्षेपायालम् । विधायकस्तु शब्दो ऽनन्यगम्यार्थविषयस्तदर्थः प्रमीयमाणः शक्नोत्यपूर्वमर्थमाक्षेप्तुमन्यथानवकल्पमानः । तस्माद्वेदे विधिनिबन्धनो ऽपूर्वसंसर्ग इति । तदयुक्तम् । प्रमाणान्तराविषयश्चेद्विधायकार्थः, तत्र संबन्धज्ञानमशक्यमिति निह्नूयेत । तथा च संबन्धज्ञानानपेक्षत्वादव्युत्पन्नो ऽपि प्रवर्तेत । संबन्धज्ञानापेक्षता च पदधर्मो व्युत्क्रम्येत । तन्निरपेक्षता वाक्यधर्म आश्रीयेत । अथ संबन्धापेक्षता नास्य निह्नूयेत, बलात्प्रमाणान्तरसिद्धार्थतापद्येत । तथा च न विशेषः । #<[KKS_104] शब्दादेव मिते यो ऽपि मन्यते संगतिग्रहम् ॥ MBs_2.78 //># ## ## यो ऽपि मन्यते --- न प्रमाणान्तरसिद्धे विद्ध्यर्थे संबन्धज्ञानम् । अपि तु शब्दसिद्ध एव । न चान्योन्यसंश्रयदोषः --- शब्दात्सिद्धे संबन्धज्ञानम्, संबन्धज्ञानपूर्विका च शब्दात्सिद्धिरिति । यतो न स्वयं शब्दात्प्रमिते तदुच्यते । किं तु वृद्धप्रयुक्ताद्वृद्धान्तरेणावगतेः । तदवगमाच्च तस्य वृद्धस्य या प्रवृत्तिस्तयानुमिते `नूनमनेन वृद्धेन प्रतिपन्नः कश्चित्प्रवृत्तिहेतुरर्थो ऽस्माच्छब्दात्, येनायमेतच्छ्रवणात्प्रवृत्तः' इति । यथा `गामानय' इति सास्नादिमदानयनदर्शनात्तत्प्रत्ययमनुमाय तत्र संबन्धग्रहणमिति । ## ## ## ## ## ## #<[KKS_105]># यदि प्रवृत्त्युन्नीयमानप्रत्ययविशेषणत्वेन व्यवस्थितो ऽनुमेयो विधायकार्थः संबन्धज्ञानविषयः, न तर्हि शब्दैकप्रमाणकः । अथानुमानं शब्दपूर्वकमिति तथोच्यते, शाब्दो ऽपि प्रत्ययो ऽनुमानपूर्वक इत्यनुमानैकगोचरः स्यात् । न खलु बीजाङ्कुरयोरिवानयोरेकस्य प्राथम्यं व्यवस्थापयितुं शक्यम् । शब्दावगतस्यानुमानात्, अनुमितस्य विदितसंगतेः शब्दादवगमात् । अपि च सर्वप्रतिपत्तॄणामनुमानपूर्वा शब्दात्प्रतिपत्तिरिति तेषां शब्दो ऽनुवादक एव । तथा हि --- शब्दाद्बुद्ध्यमानो ऽनुमितं विदितसंगतिं बुध्यते सर्वप्रतिपत्ता, न त्वनुमिमानः शब्दावगतमनुमिमीते । ननु शब्दावगत एवानुमीयते । सत्यमनेन तु प्रतिपत्त्रा । न चान्यदीया प्रतिपत्तिरन्यप्रतिपत्तिमनुवादीकरोति । प्रवृत्तिहेतुमात्रे च संबन्धव्युत्पत्तेस्तन्मात्रं शब्दार्थः स्यात् । न चालौकिकः कल्पयितुमपि शक्यः, लौकिकादपि प्रवृत्तिसिद्धेः । स्यादेतत् --- वैदिकीषु प्रवृत्तिषु तदसंभवादलौकिककल्पना । नैतत् । लोकावगतसामर्थ्यो हि शब्दो वेदे ऽपि प्रतिपादकः । तत्र लौकिकीषु प्रवृत्तिषु लौकिके विदितसंबन्धे वेदे ऽपि तत्प्रतिपत्तिरेव स्यात् । असंभवे वा मिथ्यात्वम् । अथ बहुविधत्वात्प्रवृत्तिहेतूनां व्यभिचारादशब्दार्थत्वे प्रवृत्तिहेतुसामान्यं शब्दार्थः । तत्र वेदे लौकिकानां विशेषणानामसंभवादलौकिकं विशेषान्तरं प्रतीयते । एवमपि यः शब्दार्थो वेदे सामान्यं स लोकसिद्ध इति नानुवादता व्यावर्तते पदार्थान्तरवत् । यो ऽपि विशेषः सो ऽन्यासंभवेन परिशेषानुमानगोचर इति न प्रमाणान्तराविषयत्वम् । न च परिशेषानुमानमपि श्रेयःसाधनतायाः संभवात् । अथ मतम् --- लोकव्यवहार इव वेदव्यवहारो ऽप्यनादिः । तत्र वैदिकीषु प्रवृत्तिषु लौकिकप्रवृत्तिहेत्वभावादलौकिके #<[KKS_106]># तु प्रवृत्तिहेतौ वैदिकानां विधायकानां संबन्धज्ञानम् । न चानुमेयत्वम्, तत्प्रत्ययस्य प्रवृत्त्यानुमानात् । तत्सिद्धिस्तु तत्प्रत्ययसामर्थ्येनैव । स च प्रत्ययः शब्दोत्थ इत्यनन्यप्रमाणता । न च लौकिकस्यैव श्रेयःसाधनत्वस्य संभव इति युक्तम् । लौकिकी हि प्रमाणान्तरावगम्या श्रेयःसाधनता । तत्र प्रयोगदर्शनाल्लिङादेस्तदनुसारेण च शब्दार्थावधारणात् प्रमाणान्तरगम्यतापि शब्दार्थानुप्रवेशिनी । अत्रोच्यते --- भवतु नाम वेदव्यवहारादेव शब्दार्थानुगमः, तथापि न प्रमाणान्तरगोचरता व्यावर्तते । तथा हि --- अलौकिके प्रवृत्तिहेतौ शब्दस्य सामर्थ्यज्ञानकाले प्रमितो वा स्यात्, न वा? प्रमितश्चेत्, शब्दसंबन्धस्य तदैव ज्ञायमानत्वादवश्यं प्रमाणान्तरेणेति वाच्यम् । अथ न प्रमितः, कथं तत्र संबन्धज्ञानम्? न ह्यप्रमितयोः संबन्धिनोस्तदाश्रयः संबन्धः प्रमातुं शक्यः । यो ऽपि मन्यते --- शक्तिर्हि शब्दस्य संबन्धः । सा च नार्थे, तस्य व्यवस्थितत्वात् । प्रत्ययस्तु तस्य कार्यः । स च प्रवृत्त्यानुमितः । तत्रैव सामर्थ्यलक्षणः संबन्धः प्रमीयत इति । स इदं प्रष्टव्यः --- किं प्रत्ययमात्रे सामर्थ्यं गृह्यते, अथ विशिष्टे प्रवृत्तिहेतुप्रत्यये? यदि प्रत्ययमात्रे, यत्किञ्चित्ततः प्रतीयेत । अथ विशिष्टे लौकिकव्यतिरिक्तप्रवृत्तिहेतुप्रत्यये, प्रवृत्तिपरिशेषाभ्यां तस्यानुमितत्वात्प्राप्तं प्रमाणान्तरगोचरत्वम् । द्वयी हि विशेषणस्य गतिः --- स्मार्ताकृष्टं विशिष्टप्रमितावङ्गत्वमेति, यथाग्निमान् धूमादिति । विशिष्टग्राहिप्रमाणप्रमेयं वा, यथा शुक्लो गौरिति । उभयथा च प्रमाणान्तरविषयः, शब्दस्यानधिगतसंबन्धत्वात् । स्मार्ताकृष्टत्वे प्रमाणान्तरमन्वेष्यम् । द्वितीये ऽपि कल्पे विशिष्टप्रत्ययानुमानानुमितत्वात् । अथानुमानस्य #<[KKS_107]># प्रत्यय एव प्रामाण्यम् । प्रतीतिमात्रं तु तत्र विशेषणस्य । तावता च तद्विशिष्टप्रतीत्यङ्गम् । विशेषणप्रमितिस्त्वनुमितात्प्रत्ययात्, यथा पुरुषवचनाद्विशिष्टार्थप्रमाणे ऽनुमिते ऽर्थसिद्धिस्तत एव प्रमाणात् । तत्र ह्यर्थः प्रतीतिमात्रेणैव वक्तृज्ञानस्य विशेषणम् । तदेतदपेशलम्, स्मृतिप्रमाणसंशयविपर्यासविकल्पान्तर्गमात्प्रतीतेः । तत्रालौकिकविशेषणप्रतीतिर्न स्मृतिः, प्रागनधिगतेः । न संशयः, कोटिद्वयसंस्पर्शाभावात् । न विकल्पः, प्रवृत्तिहेतुप्रत्ययस्यापि तथा प्रसङ्गात् । तथा न विपर्यासः कथं हि तत्र यथार्थत्वे तथाभूतग्राहिणी तत्प्रतीतिरर्थशून्या स्यात्? परिशेषात्प्रमाणम् । परज्ञानेन च परः प्रतिपद्यत इति subhëitam । अथ मतम् --- न परज्ञानेन परः प्रतिपद्यते, किं तु स्वज्ञानेनैव परज्ञानसामर्थ्यात् । अथ तस्य स्वज्ञानं कतमत्प्रमाणमिति वाच्यम्, न तावच्छाब्दम्, शब्दविज्ञानादर्थे विज्ञानमिति लक्षणात् । न च तच्छब्दज्ञानात् । कुतस्तर्हि? शब्दोत्थज्ञानादनुमितात् । अथ तस्य प्रामाण्ये प्रवृत्तिहेतुसद्भावसिद्धिः । प्रामाण्यं च तस्य दोषरहितशब्दोद्भवात् । तेन शब्दस्य तत्र प्रामाण्यमुच्यते । तदधीनस्तत्रार्थनिश्चय इति । तदप्यसांप्रतम्, शब्दादर्थज्ञानं शाब्दमिति लक्षणात् । पुरुषवचनमपि नार्थे न प्रमाणम् । किं तु ज्ञानविशेषणे । द्वयी च विशेषणस्य गतिरुक्ता । तत्र स्मृत्यसंभवात्प्रमीयमाण एव स विशिष्टार्थप्रमित्यङ्गम् । अन्यथार्थे प्रमाणान्तरमन्वेष्यं स्यात् । न च वक्तृज्ञानेनैवार्थसिद्धिः, परज्ञानेन न परः प्रतिपद्यत इत्युक्तम् । #<[KKS_108]># यत्तूक्तम् --- वक्तृज्ञानाधीनार्थसिद्धिरिति, तत्तन्मिथ्यात्वे तदसंभवे वा प्रमाणप्रतीतिबाधने ऽर्थप्रतीतेरपि बाधनात्तदबाधे चाबाधात् । न तु वचसो ऽर्थो न विषयः । अन्यथा प्रमाणान्तरपरतन्त्रं पुरुषवचो ऽर्थे सापेक्षमित्येतदेव न स्यात् । न हि यो यस्याविषयः स तत्र सापेक्षो 'नपेक्षो वा । तथा च `प्रामाण्यस्थापनं तु स्याद्वक्तृधीहेतुसंभवात्' इत्युक्तम् । स्थापनमबाधः, न तु प्रामाण्यमेव । तच्च वक्तृधीहेतुसंभवाद्वाक्यस्य, न तु वक्तृधिय एव । शब्दस्य चार्थेन संबन्धः, न तु ज्ञानेन । एवं ह्युक्तम् --- `औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति । अर्थग्रहणमत्र `अर्थासंस्पशी शब्दः, ज्ञानेनैव शब्दस्य संबन्धः --- इति पश्यतां निराकरणाय । तस्मादन्योन्ययोग्यता शब्दार्थयोरेव संबन्धः । न चाप्रमिते ऽर्थे स शक्यो ग्रहीतुम् । प्रमिते प्रमाणान्तरविषयत्वमुक्तम् । न च प्रतीतिमात्रे, अर्थवत्याः प्रतीतेः स्मृतिप्रमाणयोरन्यतरत्रान्तर्गमात् । आनर्थक्ये केन संबन्ध? यदि च शाब्दप्रतीतिव्यतिरेकिण्यापि प्रतीत्या स विषयीक्रियते ऽप्रमाणात्मिकयापि, भवत्ययमशाब्दस्यापि ज्ञानस्य गोचर इति प्रमाणान्तराशङ्का केन वार्यते? नच प्रमाणान्तरावगम्यता शब्दार्थमनुप्रविशति, यतो नान्वयमात्रेण व्यतिरेकमात्रेण वा शब्दार्थः । सति ह्यन्यस्मिन् प्रयोजके ऽर्थे यस्याभावे न प्रयोगः सो ऽपि तस्य शब्दस्य प्रयोजक इति गम्यते, यथा सत्सु हेत्वन्तरेषु यस्याभावे न कार्यं सो ऽपि हेतुर्गम्यते । इह च श्रेयोहेतुविवक्षायां लिङ्गादेर्दर्शनात्, तदभावे सत्यपि प्रमाणान्तरगम्यत्वे ऽदर्शनाच्छ्रेयोहेतुत्वं तावच्छब्दार्थः । प्रमाणान्तरगम्यत्वे यद्यपि दर्शनम्, तदभावे च यद्यप्यदर्शनम्, न तु श्रेयोहेतुत्वे सति प्रमाणान्तरगम्यताया अभावात् । तत्र संदिग्धो व्यतिरेकः --- उभयाभावे ऽप्रयोगात् किंनिबन्धनो ऽप्रयोग इति । तत्र श्रेयःसाधनतायाः प्रयोजकत्वस्यावधारितत्वात् #<[KKS_109]># तदभावे तन्निबन्धन इति गम्यते । तन्मात्रेणान्वयव्यतिरेकोपपत्तौ नान्यस्य शब्दार्थत्वे प्रमाणम् । अन्यथा शिंशपाशब्दार्थे सत्त्वादयो ऽप्यनुप्रविशेयुः, तेषु सत्सु प्रयोगात्तदभावे चाप्रयोगात् । अथ शिंशपात्वस्य शब्दार्थत्वात्तदभावनिबन्धन एव सत्ताद्यभावे ऽप्रयोगः, तत्सद्भावाच्च प्रयोग उपपद्यत इति न तेषु सामर्थ्यकल्पना, समानमेतदत्रापि । अथ श्रेयोहेतुत्वस्य प्रमाणान्तरविषयत्वात्तस्य च वेदे ऽसंभवादप्रामाण्यम् । तदसत् । न हि य एकत्र यस्य प्रमाणस्य गोचरः सो ऽन्यत्रापि मिथ्या । समीपे हि बहिरिन्द्रियविषयः, दूरे त्वागमानुमानगम्यः । तथा यागादिषु विप्रकृष्टकालफलेषु वेदावगम्यं श्रेयःसाधनत्वं भविष्यति । न च प्रमाणान्तरानुपलब्ध्या प्रमाणान्तरगम्यो बाध्यते, विषयव्यवस्थयापि प्रमाणप्रवृत्तेः । अथ प्रमाणान्तरविषयत्वे तद्विरोधादप्रामाण्यम्, अनन्तरफलानुपलब्धेः । तदविषये तु शब्दार्थे न तद्विरोध इति । स्यात्, यदि विरोधः स्यात् । न चासौ । `आनन्तर्यं ह्यचोदितम्' इत्युक्तम् । अथ मा भूदानन्तर्यचोदना, मा च भूत्प्रमाणान्तरावगम्यता शब्दार्थः । सर्वथा प्रमाणान्तरसिद्धश्चेत्पदार्थ आश्रीयते, स यथासिद्ध्याश्रयणीयः । अन्यथा न तत्सिद्धः स्यात् । अनन्तरश्रेयोहेतुता च तत्सिद्धा । तन्न । न तावदनन्तरफलसाधनता नियोगतः कर्मणाम्, कृष्यौषधपानादिष्वन्यथापि दर्शनात्, अवान्तरकार्यस्य यागादावपि प्रमाणसामर्थ्येन सिद्धेः । अपि च विशिष्टसिद्धौ विशेषणमपि श्रेयोहेतुत्वमात्रं सिद्धम् । तावच्च शब्दार्थः । न च तावति प्रमाणविरोधः । तदेवं लौकिके ऽपि प्रवृत्तिहेतौ दोषाभावाद्व्यर्था अलौकिककल्पना । सुखादिवच्चास्यानुमेयत्वात् । #<[KKS_110]># तथा हि --- मुखप्रसादाद्युन्नेयसंवेदनाः सुखादयस्तेनैव सहोन्नीयन्ते । नैवं सत्त्वे पृथक्प्रमाणमर्थ्यते । यदापीदं दर्शनम् --- वक्तृज्ञानमेव पुरुषवचनार्थः । तत्र ज्ञानं नार्थमन्तरेण संभवतीत्यर्थापत्त्यानुमानेन वार्थसिद्धिः । तदापि प्रवृत्तिप्रमितस्तधेतुप्रत्ययो न तमन्तरेणेत्याप्तवचनार्थवदनुमेयता न व्यावर्तते । अथानुमानह्र्तोः प्रत्ययस्य शब्दसाधनत्वाच्छब्दप्रमाणकत्वम् । तदसत् । नाप्तवचनार्थज्ञानस्याक्षसाधनत्वात्तदर्थः श्रोतुः प्रत्यक्षप्रमाणको भवति । तस्मात्सुष्ठूच्यते --- `तस्यैवमनुमेयत्वे कथं शब्दैकगोचरः' / तथा --- `न स कल्पयितुं शक्यस्तत्सिद्धेर्लौकिकदपि' ॥ इति ॥ ## #<आक्षेप्ता निरपेक्षश्च कथ्यते ऽन्यप्रमां प्रति /># अथोच्यते --- न ब्रूमो विधिरन्यथा वृथा स्यादिति तदधीनः संसर्गः । किं तु प्रमाणान्त्मनैव स स्वशब्देन प्रतिपाद्यते । तथा च प्रमाणत्वात्प्रमेयस्याक्षेप्तापूर्वस्य, प्रमाणान्तरानपेक्षश्च । न ह्यसौ शब्दवत्संबन्धापेक्षत्वात्पूर्वसिद्धिमपेक्षत इति । ## ## एवमप्यव्युत्पन्नप्रवृत्तिपदधर्मव्यतिक्रमौ प्रमाणात्मापि स यदि न प्रमाणान्तरसिद्धः । अथ सिद्धो यथावगतानुवादान्नापूर्वार्थाक्षेपः । अपि च यत्रास्य प्रामाण्यमिष्यते, शब्दस्यैव तत्रास्तु । किमनेन? ननूक्तम् --- शब्दसंगतिज्ञानापेक्षत्वादनुवादको नापूर्वार्थावगमाय प्रभवति । नैतत्सारम् । शब्दश्चेदनुवादकः । तत्प्रकाश्यं प्रमाणमप्यनूद्यमानं यथाधिगतं कथमपूर्वार्थं बोधयेत्? न प्रमेयसंस्पर्शरहिता प्रमाणावगतिः । अतो यथाधिगतप्रमेयमेव तत्प्रतीयते । #<[KKS_111]># ## ## ## ## ## न च नियोगस्य प्रमेयं निरूप्यते । न तावद्यागादयः प्रमेयाः, तेषां यजत्यादिशब्दविषयत्वात् । नापि तेषां प्रमाणान्तरस्यागोचरः संसर्गः । तथा हि --- अविधिष्वपि लौकिकेषु वाक्येषु श्रोतुरनधिगतो ऽपूर्वः संसर्गः प्रतीयते `ब्राह्मण पुत्रस्ते jÃta÷'ityÃdi«u । अथ फलसाधनसामर्थ्यं प्रमेयमुच्यते । न किल कामिनो नियोगो ऽकामोपाये धात्वर्थे ऽवकल्पते । अनुपायत्वे हि तस्य न स कामिन्या कृतः स्यादिति । तदप्यसंप्रतम् । न हि शब्दस्य तत्र कश्चिदपराधः, येन तमतिक्रम्यान्यत्प्रमाणं मृग्यते । प्रमाणान्तरापेक्षता प्रत्युक्ता । अनन्तरफलादर्शनेन तु विरोधो नियोगगम्ये ऽपि तस्मिन्नविशिष्टः । आनन्तर्यस्याप्रमाणार्थत्वेन तदभावः शब्दे ऽपि तुल्यः । अथ वा शब्दस्तत्र न दुष्यति फलसाधनसामर्थ्ये, नियोगस्तु दुष्यत्येव । न हि ततः पुरुषर्थसाधनावबोधः संभवति । तच्चेदं विधिविवेकभावनाविवेकाभ्यामवगन्तव्यम् । तस्मात् संबन्धज्ञानापेक्षत्वेन पदार्थान्तरैः समानत्वाद्विधायकार्थस्य न शक्यं विशेषेण वक्तुं --- तन्निबन्धनः पदार्थसंसर्ग इति । सर्व एव तु पदार्थाः संबन्धयोग्यैः कारकादिभावैः स्वपदेभ्यः प्रतीताः सन्निकर्षेण संसृज्यन्ते, यतो लोकाच्छब्दव्यापारावगमः । लोके च #<[KKS_112]># पदैः स्वार्थानां प्रतिपादनं सन्निकर्षेण विशिष्टार्थपरतया, न स्वार्थमात्रप्रतिपत्तिपरतया । तथा च सर्वपदार्थाकाङ्क्षानिबन्धन एव संसर्गः । सर्वे हि ते पदैरपर्यवसितरूपाः स्वरूपमात्रे प्रकाश्यन्ते । एवं पदार्थान्तरैस्तुल्यत्वाद्विधेः न विशेषेण तन्निबन्धनः संसर्गः । सर्वपदार्थनिबन्धने च संसर्गे न विध्यभावेन संसर्गो नोपपद्यते । तदेवं न संसर्गार्थमपि विधिरुपासनीयः । कथं नोपासनीयः, यदा नियोगपरतयैव पदानां स्वार्थेषु संसर्गज्ञानम्? प्रवर्तकवचनान्तरप्रवृत्तिदर्शनेन हि तद्धेतुप्रत्ययमनुमाय तत्र तस्य सामर्थ्यं गम्यते । नैतत्, अप्रवर्तके ऽपि वाक्ये स्वरूपनिष्ठे संबन्धग्रहणात् । सन्निधापिताग्निव्यतिरिक्तपाक्योपकरणमग्न्यर्थिनं प्रति यदोच्यते --- `चैत्रगृहे कृशानुः' इति, तदा ततस्तेनानयनं दृष्ट्वा गम्यते --- `इहानेनाग्निसत्ता प्रतीता, सा चास्माद्वाक्यात्' न च शक्यं वक्तुम् --- `तत आनय' `गच्छ वा तत्र' इति वाक्यात्प्रत्ययः । अग्निसत्तामात्रप्रत्ययेन वाक्यात्प्रवृत्तिसिद्धेर्न वाक्यस्य नियोजने ऽपि सामर्थ्यं शक्यते कल्पयितुम् । अर्थान्तरान्वये च प्रयोगप्रत्ययोपपत्तौ न विशेषान्वये प्रमाणम् । अन्यथा वेदार्थो निष्प्रमाणक एव स्यादित्युक्तम् । ## ## ## ## ## अथ मन्यते --- वस्तुस्वरूपमात्रज्ञानं कर्तव्यताज्ञानरहितं प्रवृत्तिनिवृत्तिशून्यमनर्थकम् । प्रवृत्तिनिवृत्तिप्रयुक्ता हि वाक्यप्रवृत्तिः । अथो ऽर्थवत्त्वाय विधिः । अन्यथानर्थक्यम् । तत्रोच्यते --- प्रतिपत्तिविधावपि तुल्यमानर्थक्यम् । तथा हि --- `एवंविधः pratipattavya÷'ityapi न तत्स्वरूपज्ञानातिरिक्ता काचन प्रवृत्तिर्निवृत्तिर्वा । अथ स्वरूपज्ञानमेव प्रयोजनम्, तत्स्वरूपमात्रनिष्ठे 'पि तुल्यम् । अथ प्रतिपत्तिविधिः `प्रज्ञां कुर्वीत' `स क्रतुं कुर्वीत' `ÃtmetyevopÃsita'ityadhikÃravidhivyapek«itapraj¤opÃsanÃvi«ayasamarpaïenÃrthavÃn, नावगतविषयस्वरूपा प्रज्ञा शक्येति । स्वरूपनिष्ठमपि वचस्तथार्थवत् । तस्य समर्पणे सुतरां सामर्थ्यम् । नन्वेवमस्य स्वरूपनिष्ठा हीयते नियोगानुप्रवेशिनः । स्वगतनियोगनिष्ठमपि तर्हि तन्न, नियोगान्तरानुप्रवेशात् । अथ मतम् --- स्वार्थपर्यवसितमेव वाक्यं वाक्यान्तरेणैकवाक्यतामुपैति । सो ऽयं प्राकरणिकः संबन्ध उच्यते । अन्यथा वाक्यलक्षण एव स्यात् । एतदपि समानम् । नियोगानुप्रवेशे ऽपि न स्वरूपनिष्ठता हीयते । नन्वस्ति नियोगानुप्रवेशः, अन्यथा आनर्थक्यात् । कामम् । तत्त्वप्रतिपत्तिविधिस्तु तावदानर्थक्यान्निराकृतः, विधेर्विनापि तस्माच्छब्दात्तत्वावबोधसिद्धेः । ## ## ## ## ## यदपि चोद्यते --- यथोत्पत्तिविधेः कर्मरूपप्रतिपत्तिमात्रमर्थः --- `आग्नेयो ऽष्टकपालः' इति । न ततः प्रवृत्तिः । अधिकारविधिनिबन्धनत्वात्तस्याः । तथा तत्त्वावबोधविधेस्तत्त्वावबोधमात्रमर्थः, प्रवृत्तिरधिकारविधेः --- `प्रज्ञां kurvÅta'ityÃde÷ / यतश्च प्रवृत्तिप्रतिपत्तिप्रयोजनभेदो विधेः, अतो ऽस्य लक्षणद्वयमाहुः --- अज्ञातज्ञापनमप्रवृत्तप्रवर्तनमिति । एतदप्यसारम् । यतो नोत्पत्तिगतस्य विधायकस्य स्वरूपावगममात्रमिष्यते फलम् । अपि त्वधिकारवाक्यसंबन्धः । तथा हि --- विधेः पुरुषार्थमात्रसाधनत्वे ऽवबुद्धे तद्विशेषाकाङ्क्षायामधिकारसंबन्धो लभ्यते । न च तत्त्वप्रतिपत्तिविधेरपि तदेव फलम् । यतो यस्याधिकारसंबन्ध उपासनादिविषयस्यात्मतत्त्वस्य, तदक्रियात्मत्त्वान्न विधिविषयः । यत्तु तद्विषयस्तत्त्वज्ञानम्, तस्य नाधिकारसंबन्धः, व्रीह्यादिप्रत्यक्षवत् । न हि व्रीह्यादिस्वरूपग्राहि प्रमाणं प्रयोगैकदेशतां भजते । प्रमितानामधिकारसंबन्धान्निष्पन्नानामिवानोवासःप्रभृतीनाम् । वानतक्षणादिर्हि तत्क्रिया नाधिकारमनुप्रविशतीति । #<[KKS_115]># इदानीं तृतीयप्रतिपत्तिगोचरो विधिः परास्यते, तत्त्वावबोधविषयत्वेन संबन्धात् । द्वितीयप्रतिपत्तिविषयो हि न तत्त्वावबोधविषयः, किं तु तदभ्यासविषयः । ## ## ## ## ## न ब्रूमः --- शब्दोत्थस्तत्त्वबोधो विधीयत इति । किं तु प्रत्यस्तमितबुद्धिबोध्यभेदावग्रहः । अतश्चाद्वयो द्वितीयतद्विधबोधाभावाद्वा प्रमातृप्रमेयद्वयविरहाद्वा ततो ऽन्यः । तस्य चालौकिकस्य प्रमाणान्तरादुत्पत्त्युपायस्यानवगमात्सहोपायैः शमदममननध्यानब्रह्मचर्यादिभिर्विधानम् । यतो न शाब्दज्ञानविषय आत्मतत्त्वम् । वाक्यलक्षणो हि शब्दः प्रमाणम् । तस्य च विषयो नानापदार्थसंसर्गात्मा, तदनुगमेन प्रतीतेः । तज्ज्ञानस्य च विविधार्थमात्रसंभेदावभासस्यात्मतत्त्वं निष्प्रपञ्चं द्वैतलेशेनाप्यनवमृष्टं कथं गोचरः स्यादिति । एतदप्यसारम् । यतो यो ऽसावद्वयो द्वैतलेशसंस्पर्शविकल आत्मतत्त्वबोधः सो ऽवच्छेदविभ्रान्तिविरहात्तस्य स्वरूपावस्थानम् । अवच्छेदकलुषतया हि तदनात्मरूपेण प्रकाशते । न तु ततो 'न्यस्तत्त्वबोधः । `सत्यं #<[KKS_116]># ज्ञानमनन्तम्' इति श्रुतेः । आत्मतत्त्वं च प्रशान्तशोकादिविश्वाशिवम्, अपहतपाप्मादिश्रुतेः । प्रकाशमानानतिशयानन्दम्, `विज्ञानमानन्दं ब्रह्म' `एषो 'स्य परम आनन्दः, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतिभ्यः । तथा च तत्स्वरूपस्थितिर्विश्वाशिवोपशमान्निरतिशयाह्लादावाप्तेश्च सुष्ठु प्रशान्तापरः पुरुषार्थः फलम् । उक्तं च --- `आत्मलाभान्न परं विद्यते' इति । न च पुरुषार्थे ऽप्यज्ञातोपाये न प्रवर्तत इति युक्तम्, यतः प्रवृत्तेः पूर्वरूपमिच्छा । तथा च तद्वारेण प्रवृत्त्युपदेश क्वचित् --- `अथातो धर्मजिज्ञासा' / तथा `यो हि यदिच्छति स तत्करोति' इत्युक्तम् । अपि च अज्ञातोपाये चेन्न प्रवर्तते, अवश्यमुपायज्ञापनया तत्र प्रवर्त्यः फलमुद्दिश्य । तावता च तत्रापि प्रवृत्तिसिद्धेर्न विधायकस्य तत्र व्यापार आश्रयितव्यः । तदुक्तम् --- `तस्य लिप्सार्थलक्षणा' इति । तस्मात्फलसाधन एव विधिव्यापारः । ननु फलवत्यप्यर्थलक्षणा प्रवृत्तिः, क्व तर्हि विधिव्यापारः? इत्थंभावे । नैतत्सारम् । यतो यथैव साधनसामान्ये ऽर्थात्, प्रवृत्तिः, तथेत्थंभावसामान्ये ऽपि । यतो नाननुग्रहकं साधनं समर्थम् । अथ तद्विशेषे प्रवर्त्यः, साधनविशेषे ऽपि तथास्तु । अपि च अपेक्षितोपायतैव विधिः, तस्या अप्रवृत्तप्रवर्तनालक्षणत्वात्, प्रवृत्तिहेतोश्च धर्मस्य प्रवर्तनाशब्दाभिधेयत्वात्, इष्टतायास्तत्साधनतायाश्चान्यस्य प्रवृत्तिहेतोरभावात्, इष्टतायाश्च प्रमाणान्तरावसेयत्वात्स्वयं प्रवृत्तेः जानात्येवासौ `मयैतत्कर्तव्यम्' इति नेष्टतायामप्रवृत्तप्रवर्तनात्वम् । इष्टसाधनतायां तु प्रमाणान्तरावगमाभावाच्छब्दैकगम्यायां न शब्दमन्तरेणाप्रवृत्तपुरुषप्रवृत्तिहेतुत्वम् । अतः सा शब्दप्रमाणिका सती विधिरिति गीयते । अनुतिष्ठतश् #<[KKS_117]># च साधनमनुष्ठेयं प्रवृत्तिहेतुः । न स्वभावसिद्धम् । तेनानुतिष्ठतः साधनताविधिः । अतो ऽनुष्ठानं साधनविषयमेव विधायकाच्छब्दाद्गम्यते । ननु अध्यवसायः, आकूतम्, आद्या प्रवृत्तिः, कालत्रयवियुक्तं प्रवृत्तिमात्रम्, अज्ञातक्रियाकर्तृसंबन्ध इति विधिविदो विधिं व्याचक्षते । नैतत्सारम् । यतो ऽध्यवसायादीनामेव हेतुरत्र मृग्यते । स च नान्यो ऽपेक्षितोपायतायाः । न च ते निरस्तहेतवः । स्यादेतत् --- अभिधानमेषां हेतुः । तच्च वार्तम् । अभिधानाद्धि प्रतीतिरेषां स्यात्, नोत्पत्तिः । न हि प्रतीतिमात्रेण घटादयः प्रवृत्तिहेतव इत्यादि वर्णितं विधिविवेके । अथवा --- नाभिधानतः । न च शब्दादध्यवसायादिः, ज्ञापकत्वादव्युत्पन्नप्रवृत्तिप्रसङ्गादित्यादि तत्रैवोक्तम् । अथवा `यो मन्यते --- `मयेदं कर्तव्यम्' इति यतो ऽध्यवसायः `नियुक्तो 'smi'iti यतो बुद्धिः स नियोगो विधिशब्दपर्याय इति, तं प्रत्युच्यते । तत एवापेक्षितोपायत्वात् `kartavyam'ityadhyavasÃya÷ / तथा हि --- कर्तुरिष्टाभ्युपाये `kartavyam'iti लोके बुद्धिः । तदभावे तु `अकर्तव्यम्' इत्यन्वयव्यतिरेकाभ्याम् । ते च तद्विषये गम्येते । तथा `नियुक्तो 'स्मि' इति `प्रवर्तितो 'smi'iti स्वात्मप्रवृत्तिहेतुप्रतीतिः । न च सो ऽन्य इष्टाभ्युपायतायाः । न खलु दृष्टसामर्थ्ये ऽकस्माद्विना हेतुनाहेतुरिति युक्तिमत् । न हि तं परित्यज्य लौकिकमलौकिककल्पने प्रमाणमस्ति । कुतश्च? नाभिधानतः । न खल्वलौकिकस्याभिधानं संभवति, संबन्धाग्रहादित्युक्तम् । अथ वा ततो ह्यध्यवसायप्रारम्भानुष्ठानपरिसमापनाः, अपेक्षितोपायत्वात् । तत्सद्भाव एव नियुक्तप्रवृत्तेः यस्य कस्यचिन्नियोगादप्रवृत्तेः । #<[KKS_118]># स्यादेतत् --- `कर्तव्यम्' इति प्रत्ययात्प्रवर्तते । अन्यथा कर्तव्यं न कृतं स्यात् । तच्च न, नाकस्मात्कर्तव्यप्रत्ययोत्पादः । स हि स्वार्थावाप्तिनिमित्तः । स्यादेतत् --- शब्दादेव कर्तव्यताबुद्धिः । तत्रोच्यते --- नाभिधानतः । न शब्दात्कर्तव्यताबुद्धिः । नियोगो हि शब्दार्थः । स हि नियोक्तृधर्मः स्वतन्त्रो वा स्यात् । कर्तव्यता तु विषयधर्मः । अथ विषयधर्मं नियोगं ब्रूयात्, प्राप्तमपेक्षितोपायत्वम् । अथ नियोगात्कर्तव्यता स्यात् । एवमपि न तस्यां शब्दः प्रमाणम्,साक्षात्तस्य नियोगाभिधायित्वात् । नाप्यर्थात्, अकर्तव्ये ऽप्यनाप्तनियोगदर्शनात् । अथ नियोगस्य कार्यता गम्यते । तन्निष्पत्त्यधीनेति विषये कर्तव्यतावगमः । तदसत्, विषये कार्यताप्रतीतेर्लोके । तथा हि `गौर्दुह्यतां त्वया' इति नियोगे अन्येन दुग्धायां न पुनर्दोहमारभते, विषयस्य कार्यताप्रतीतेः तस्य निष्पादितत्वात् । न चान्येनैव नियोगो निष्पादितः, तस्यानियुक्तत्वात् । तत्र नियोगसिद्धये पुनर्दोहारम्भः स्यात् । विस्तरेण चायमर्थो विधिविवेके विचारित इत्यलमतिप्रसङ्गेन । स्यादेतत् --- अस्य ज्ञानस्य मोक्षसाधनत्वाद्विधानम् । विद्यासाध्यो हि मोक्षः श्रूयते `विद्यया तदारोहन्ति' `विद्ययामृतमश्नुतेऽयस्तमात्मानमनुविद्य विजानाति स सर्वांश्च कामान्' तथा `स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यादि । न च साध्यत्वे 'प्यन्तवत्त्वम्, शब्दगम्यत्वादनावृत्तेः --- `न च पुनरावर्तते' इति । न ह्येष तर्कगम्यः । येन तर्केणास्य तत्त्वं व्यवस्थाप्येत । शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्था । #<[KKS_119]># अनन्तविद्यासाध्यत्वाद्वानन्तत्वम् । क्षणिकत्वे ऽपि च विज्ञानस्य संततिरूपेणानन्तत्वम् । तत्राहुः --- ## ## कः पुनरेष मोक्षः? यद्यनागतदेहेन्द्रियबुद्ध्यनुत्पादः `अशरीरं वावसन्तं न प्रियाप्रिये स्पृशतः' --- इति दर्शनात्, स प्रागभावो न साध्यः । अथ ब्रह्मप्राप्तिः, सा चैत्रग्रामयोरिव वा स्याज्जीवब्रह्मणोर्मार्गश्रुतिभ्यः --- 'शतं चैका च हृदयस्य nìyastÃsÃæ मूर्धानमभि निस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति --- `स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारम्' तथा `ते ऽर्चिषमभिसंभवति अर्चिषो 'ha÷'ityÃdi । यथा वा मधुनि नानाकुसुमरसानां समुद्रे च नदीनां प्राप्तिरविभागलक्षणा तथा स्यात्, `यथा लोके मधुकृतो मधु कुर्वन्ति' इति' `यथा सोम्येमा नद्यः' इति दर्शनात् । कार्यस्य वा कारणभावापत्तिः, `तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं sÃmyamupaiti'iti श्रुतेः । तद्रूपपरिणामलक्षणा वा योगव्याघ्रवत्, `स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' इति दर्शनात् `ब्रह्म संपद्यत' इति च । स्फटिकस्येव रागापकर्षणेन #<[KKS_120]># स्वरूपप्राप्तिलक्षणा, `परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति श्रवणात् । तत्र न तावत्प्रथमः कल्पः, सर्वगतत्वात् --- `तदन्तरस्य सर्वस्य' `नित्यं विभुं सर्वगतम्' इति । अनन्यत्वाच्च, तद्विज्ञानेन सर्वविज्ञानोपदेशात्, `तत्त्वमसि' इति साक्षात्प्रतिपादनात्, प्रत्यगात्मवृत्तिना च सर्वत्रात्मशब्देन निर्देशात्, `अथ यो 'न्याम्' इति भेददर्शनापवादात् । अत एव च न द्वितीयः, निरवयवत्वाच्च, `निष्कलं ni«kriyam'iti परस्परावयवसंभेदलक्षणस्याविभागस्यानुपपत्तेः । नापि तृतीयः, कार्यस्य सर्वदा कारणत्वात् । अथ कार्यरूपनाशः, उच्छेदात्मताप्रसङ्गो मोक्षस्य । तत्र `विद्ययामृतमश्नुते' इति विरोधः, विद्ययैवोच्छेदप्रसङ्गात् । आत्मोच्छेदस्य चानिष्टत्वादफलत्वम् । प्रतिषिद्धश्च `ak«aram'ityatra मुख्यः कार्यकारणभावः `वाचारम्भणं विकारो nÃmadheyam'iti विकारानृतत्वप्रतिपादनाच्छ्रुत्या । न चतुर्थः, अनन्यत्वादेव, चैतन्यस्य च ब्रह्मरूपस्याविशेषात् । अथ विज्ञानात्मनां शोकमोहाद्यभावो विशिष्यत इति चेत्तत्रापि शोकादयश्चेदात्मानो विज्ञानात्मनाम्, अनुच्छेद्याः । अथ गुणा अर्थान्तरमागमापायिनः क्षणिकाः, क्षणिकत्वादेव चोच्छिद्यन्त इति न तत्साधनमपेक्ष्यम् । न चागामिनामनुत्पत्तये ऽपेक्ष्यत इत्युक्तम् । अथ ऐश्वर्यविशेषो ब्रह्मणि । तत्प्राप्तिस्तद्रूपपरिणामो मोक्षः, `स svarì भवति' इति श्रुतेः । तदसत्, अनेकेश्वरानुपपत्तेः । ब्रह्मणो न्यूनं समं वा विज्ञानात्मनाम् #<[KKS_121]># ऐश्वर्यं स्यात्? न्यूनत्वेन ब्रह्मरूपापत्तिर्न स्वाराज्यम् । तथा हि --- ब्रह्मशब्दवाच्यः परमेश्वरस्तेषामधिपतिः स्यात् । तथा चान्यराजता । तत्र चान्तवत्वं श्रूयते --- `अथ ये 'न्यथातो विदुः, अन्यराजानस्ते क्षय्यलोका भवन्ति' इति । उपपद्यते च परमेश्वरेच्छया न्यूनैश्वर्याणामैश्वर्यप्रच्युतिदर्शनाल्लोके । `समत्वस्य त्वनपपत्तिरेव युगपत् । एकश्चेत्सर्वाधिपतिः सर्वस्य प्रशासिता, परः किं कुर्वन्नीशः स्यात्? विरोधाच्च । न खल्वेषामेकमतित्वे हेतुरस्ति । तत्रैकस्मिन् वस्तुनि विरुद्धाभिप्राययोरेकाभिप्रायानुविधायित्वे तस्येतरस्यानीश्वरत्वम् । उभयानुप्रायानुविधानं न, विरोधात् । उभयोरननुविधाने ऽनीश्वरत्वमुभयोः । कार्यासिद्धश्चेदैकमत्ये हेतुः परिषद्वत्, अन्यथा तस्यासिद्धेरिति चेत्, प्रत्येकमनीश्वरत्वम् । अथ पर्यायेणैश्वर्यमविरोधायोच्यते, अन्तवत्ता । जगत्सर्गस्य चासंभवान्न ब्रह्मतुल्यमैश्वर्यम् । यतः पर एव जगत्सर्गे श्रूयते । तदुपासनेन सर्गोत्तरकालो ऽपवर्ग इति । तस्मात्स्फटिकस्येव रागाद्यपकर्षणेन स्वरूपाविर्भावो ब्रह्मप्राप्तिः, ब्रह्मरूपत्वाद्विज्ञानात्मनः । तथा च `परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽइत्युक्तम्, अन्यरूपनिष्पत्तौ स्वशब्दानुपपत्तेः । निष्पद्यमानस्याभेदात्संबन्धाद्वोपपत्तिरिति चेत् । न, विशेषणानर्थक्यात्सर्वस्य तस्य निष्पद्यमानस्य स्वत्वात् । तत्र यथा मलापगमे शुक्लमेव सद्वस्त्रं `शुक्लं jÃtam'ityucyate तथा मोहावरणविगमे स्वरूपाविर्भावे `स्वेन रूपेणाभिनिष्पद्यते' इत्युच्यते । तथा `ब्रह्मैव सन् ब्रह्माप्येति' इति । तदेवं स्वरूपस्थितिलक्षणत्वान्मोहस्य न कार्यता, प्रागपि स्वरूपस्य भावात् । आगन्तुकस्यास्वरूपत्वात् । न चान्यत्वम्, यतो ऽविद्यापगम एवोक्तेन प्रकारेण मुक्तिः । अविद्या संसारः । विद्यैव चाविद्यानिवृत्तिः यद्यग्रहणमविद्या, यतो भाव #<[KKS_122]># एवाभावव्यावृत्तिः । अथ विपर्यासः, तथापि विरोधिततत्त्वज्ञानोदय एव तन्निवृत्तिः । न हि शुक्तिकाज्ञानोत्पादादन्या रजतज्ञाननिवृत्तिस्तत्साध्या प्रयत्नान्तरसाध्या वा, तयोर्यौगपद्यात्प्रयत्नान्तरानपेक्षणाच्च । तथा च विद्याब्रह्मप्राप्त्योस्तुल्यकालता श्रूयते --- `ब्रह्म वेद ब्रह्मैव भवति' इति, तथा `आनन्दं ब्रह्मणो विद्वान्, न बिभेति' `तदात्मानमेवावेदहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्' `तत्र को मोहः कः शोक एकत्वमनुपश्यतः' वेद -- भवति, विद्वान् -- न बिभेति, को मोहः -- पश्यत इति पौर्वापर्याश्रवणात् । यत्तु क्वचित्पौर्वापर्यं तत् `व्यादाय svapiti'iti यथा । नन्वेकत्वे तुल्यकालताप्यनुपपन्ना । न, एकस्यापि वस्तुनो भावाभावरूपेण व्यपदेशात्, तथा --- `यदा घटो नश्यति तदा कपालानि जायन्ते' इति । कथं तर्हि मार्गाविभागसर्गाप्ययैश्वर्यश्रुतयः? तत्राहुः --- न मार्गश्रुतयो निरुपाधिविशुद्धब्रह्मविद्याविषयाः । यत्र हि सर्वोपाधिविशुद्धमस्थूलादिकं ब्रह्मोपास्यम्, तत्र `ब्रह्मैव सन् ब्रह्माप्येति' `न तस्मात्प्राणा उत्क्रामन्ति, अत्रैव समवनीयन्ते' इति प्राणानुत्क्रमणेन विज्ञानात्मन एवागतिरुच्यते । न हि तदगमने तदुपाधेस्तस्य ब्रह्मणो भेदेन विज्ञानात्मत्वम् । यत्र तु `मनोमयः प्राणशरीरो भारूपः' इति सोपाध्युपास्यम्, तद्विषयास्ताः । यत्रैतच्छ्रूयते --- `अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो #<[KKS_123]># दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयं वेश्म' इति । तथा चाब्रह्मविदामपि तद्गतिश्रवणम् --- `ये चामी अरण्ये श्रद्धां सत्यं तप इत्युपासते' इति । परब्रह्मप्राप्तिस्तु नाब्रह्मविदां युज्यते, `विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यान्ति नाविद्वांसस्तपस्विनः' ॥ इति, तथा `तमेव विदित्वाति मृत्युमेति' इति वचनात् । अपुनरावृत्ति श्रुतिस्तर्हि कथम्? अत्र केचिन्मन्यते --- क्रममुक्त्याश्रयणात्तत्प्राप्य तत्रोत्पन्ननिरुपाधितत्त्वज्ञानाः परं पदमश्नुवते । यथोक्तम् --- `वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे' ॥ ब्रह्मलोकेष्विति कार्यब्रह्मलोकनिर्देशः, बहुवचनात्तत्रावयवद्वारेण बहुत्वोपपत्तेः । परान्तकालो महाप्रलयो ब्रह्मणः स्वाधिकारपर्यवसानम्, तस्मिन् परामृताः परब्रह्मरूपेणामृताः सन्तः संन्यासयोगाद्भेदेन परमेश्वरे स्वकृतानां कर्मणां फलानां च संन्यासाद्योगाच्च सर्वमिदं कर्त्रादि ब्रह्म इत्युपासनात् । तथा च स्मृतिः --- `ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' ॥ अन्ये तु मन्यते --- यथा चन्द्रलोके यावत्संपातमुषित्वा स्थित एव तस्मिन् भुक्तभोगा आवर्तन्ते नैवं स्थित एव ब्रह्मलोके तत आवृत्तिः । किं तु तत्प्रलयपर्यवसाना #<[KKS_124]># तत्र स्थितिः । तत्प्रलये हि न तत आवृत्तो भवति । ततश्चानावृत्तिः श्रूयते । तथा च `इमं मानवमावर्तं नावर्तन्ते' iti `imam(?, im edition), iha'iti विशेषणम् `am­tatvameti'ityam­tatvamÃpek«ikam, यथा --- `अमृता देवाः' इति । तथा च पौराणिकस्मरणम् --- `आभूतसंप्लवं स्थानममृतत्वं हि bhëyate' इति । यत्तु मन्यते --- सर्वगतत्वे ऽपि ब्रह्मणो विकृताविकृतभेदः । ततश्च देशभेदः । तथा चाविकृतस्य ब्रह्मणो देशभेदः श्रूयते --- `अथ यदतः परो दिवो ज्योतिर्दीप्यते' इति । अतो ऽविकृतस्य नियतदेशस्य ब्रह्मणः प्राप्तये युज्यते मार्गविशेषः । तत्संप्रधार्यम् । न तावदनुत्पन्नाद्वयविशुद्धविद्यस्यायं मार्गः, ब्रह्मविदः श्रवणात् । नापि विद्यावतः । विद्योदये निखिलभेदोच्छेदादिति । मधुनदीनिदर्शनाविभागश्रुतिरपि विवेकज्ञानाभावपरा, न तु तद्विध एवाविभागः । सर्गश्रुतयो ऽपि न सर्गपराः । किं तर्हि? एकात्मतत्त्वप्रतिपत्तिप्रधानाः । ततस्तदनुगुणतयैव तासामर्थव्यवस्थानम्, न तु तद्विरोधेन । तथा हि --- कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति? `सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्येकत्वेनोपक्रमात् `ऐतदात्म्यमिदं सर्वम् । तत्सत्यम्, स आत्मा, tattvamasi'ityupasaæhÃrÃdekatvenaivaikÃtmyatattvapratipattiparamekamidaæ वाक्यं गम्यते । तत्र यद्यपरस्तेजःप्रभृतितत्त्वसर्गः सत्यतया विधीयेत, वाक्यभेदः स्यात् । अतो यथोपांशुयाजवाक्ये ऽजामित्वोपक्रमोपसंहारे `विष्णुरुपांशु ya«Âavya÷'ityÃdÅni वचांसि #<[KKS_125]># वाक्यभेददोषात्पृथग्विधित्वमलभमानानि तादर्थ्यात्तदानुकूल्येन स्तुत्यर्थतया व्यवतिष्ठन्ते, तथा सर्गश्रुतयो ऽप्येकत्वोपायतया । न च विपरीतं शक्यं वक्तुम् --- एकत्वश्रुतिरेव भेदप्रतिपत्त्यर्थेति, सर्वत्रैकत्वेनोपक्रमात् उपसंहाराच्च । येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः । भेदप्रतिपत्तेश्चाफलत्वात् । एकत्वप्रतिपत्तेस्तु दृष्टं श्रुतं च फलं शोकादिनिवृत्तः, विशुद्धैकात्म्यदर्शनेन तदवगमात् `तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इति श्रवणात् । फलवदङ्गता चाफलस्य । उपायत्वं च । न चेदं जगदसन्मूलम् । किं तर्हि? अद्वितीयैकसन्मूलम् । कारणाव्यतिरेकाच्च कार्यस्य सदेकमेवेदम्, घटादिवत् । मृद्रूपेण हि घटादयो नैकत्वमतिक्रामन्ति । नन्वेवं मुख्य एव कार्यकारणभाव उक्तः स्यात् । नैतत्, एकत्वावतारोपायमात्रत्वात् । न खल्वत्र कार्यकारणभाव एव प्रतिपाद्यः, येनासौ यथाशब्दं मुख्य एव गृह्येत । एकत्वोपायत्त्वादित्युक्तम् । एकत्वं चानेनोपायेनावतार्यते पुरुषः । स च मुख्यः प्रधानविरोधी । `ekamevÃdvitÅyam'iti पुनः पुनः श्रुतेः सर्वभेदनिरासपरत्वान्न शक्यं वक्तुम् --- कारणात्मनैकत्वम्, कार्यात्मना नानात्वम् --- `तत्सत्यम्, स आत्मा' इति च कारणस्यैव सत्यत्वावधारणात् । अन्यत्र च' `इन्द्रो मायाभिः' इति भेदस्य मायागम्यत्वश्रुतेः । साक्षाच्च भेदाभावस्य श्रवणात् --- `नेह नानास्ति किञ्चन' इति । भेदाभेदयोश्च विरोधात्प्रागनुपपत्तेर्वर्णितत्वात् । तदविरोधेन वर्ण्यते तदुपादानमात्रतया भेदविकल्पस्य, बिम्बप्रतिबिम्बवद्वर्णपदवाक्यादिवच्च । यथा हि न बिम्बात्प्रतिबिम्बानामुत्पत्तिर्नानारूपाणाम्, बिम्बोपादानमात्रतया प्रतिबिम्बभेदविकल्पस्य । न हि बिम्बात् #<[KKS_126]># परस्परतो वा व्यावृत्तानि कानिचिद्वस्तूनि प्रतिबिम्बानि । बिम्बोपादानं तु तन्नाना निर्भासमात्रम् । तथा न वर्णेभ्यः पदवाक्यप्रकरणादीनि कानिचिद्वस्तूनि सन्ति, तदुपादानमात्रत्वात्तत्कल्पनायाः `वर्णेभ्यः पदानि निष्पद्यन्ते, पदेभ्यो वाक्यम्' इत्युच्यते । अपि च स्वप्ने ऽपि सृष्टिः श्रूयते --- `न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजतेऽइति, तद्वदेषा स्यात्, अन्यपरत्वात् । स्वयमेव `वाचारम्भणं विकारो नामधेयम्' इति विकारासत्यतया न पारमार्थिकीत्युक्तम् । ऐश्वर्यश्रुतिष्वपि स्वगुणविद्याविपाको 'यं श्रूयते --- `स एकधा भवति त्रिधा भवति' `सर्वांश्च कामानाप्नोति' `स svarì भवति' इति, न तु मोक्षः । स हि निरुपाधिब्रह्मविद्यानिमित्त एव । यदपि क्वचिदपुनरावृत्तिश्रवणम्, तस्यापि द्वयी गतिर्व्याख्यातेत्येकं दर्शनम् । अन्ये तु मन्यन्ते --- आविर्भूतब्रह्मरूपो ब्रह्मणः सर्वात्मत्वात्सर्वेशितृत्वाच्च सर्वोपभोगानां च भोक्तृत्वात्तदानन्दमात्रारूपत्वाद्देवाद्यानन्दानां `स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्' `स svarì bhavati'iti तस्य तत्संकीर्तनं ब्रह्मरूपाविर्भावलक्षणमोक्षप्रशंसार्थम् । ननु सर्वात्मत्वेन सर्वकामावाप्तौ सर्वशोकमोहाद्याप्तिरपि स्यात् । न, तेषामब्रह्मरूपत्वादविद्याध्यस्तत्वात् । ज्ञानैश्वर्यानन्दभोगास्तु ब्रह्मणो रूपम्, `विज्ञानमानन्दं ब्रह्म' `नान्यो ऽतो 'स्ति द्रष्टा' `एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' #<[KKS_127]># `सर्वस्येशानः' `एतस्य वा अक्षरस्य प्रशासने gÃrgi'ityÃdiÓrutibhya÷ / तथा च यत्किञ्चिदीश्वरत्वं यच्च विज्ञानं यश्चानन्दो ब्रह्मादिषु स्थावरान्तेषु भूतेषु ब्रह्मणि तानि । तान्याविर्भूतब्रह्मस्वरूपः समश्नुत इति युक्तम् । लोकादयस्त्वविद्याध्यस्ता न ब्रह्मरूपम् । ते कथमाविर्भूतब्रह्मस्वरूपमास्कन्देयुः? ननु प्रपञ्चशून्यस्याद्वैतस्य ब्रह्मरूपस्य ज्ञेयाभावादीशितव्याभावाच्च विज्ञानमैश्वर्यं चानुपपन्नम् । तत्र `सर्वज्ञः' `सर्वेश्वरः' इत्यपि श्रुती समाधेये एव । नैतत्सारम् । यतो नेशितव्यकृतमीश्वरत्वम्, ज्ञेयकृतं वा ज्ञातृत्वम् । किं तु सिद्धेन ज्ञानरूपेण सिद्धया चेशनशक्त्या ज्ञेयमवाप्नोति, ईशितव्यं च विनियुङ्क्ते प्रशास्ति च प्रकाशदाहवत् । सिद्धेन हि प्रकाशरूपेण प्रकाश्यं प्रकाशयति विवस्वान् । न तु प्रकाश्याधीनं तस्य प्रकाशरूपम्, दाह्याधीना वा अग्नेर्दाहशक्तिः । तथा च तच्चैतन्येनैव कृत्स्नस्य प्रपञ्चस्यावभासनात् `तस्य भासा सर्वमिदं विभाति' `नान्यो ऽतो ऽस्ति द्रष्टाऽइत्यादिश्रुतेः सर्वज्ञत्वम् । सर्वेश्वरत्वमपि तदैश्वर्येण यथायथमीश्वरैरीशितव्यानामीशनात् । एवं च `एष भूताधिपतिः' `एष lokapÃla÷'iti ब्रह्मेन्द्रयमादीनां चैश्वर्यमुक्तम् । सर्वकामावाप्तिश्च तदीयत्वाद्देवाद्यानन्दस्य । कामेष्वानन्दप्राप्त्या कामा आप्ता भवन्ति, न स्वरूपेण । एवं `स तत्र पर्येति जक्षन् krŬan रममाणः स्त्रीभिर्वा' इति वर्णनीयम्, #<[KKS_128]># तद्विषयानन्दभोगात्, न तु स्त्र्यादियोगः । यथा `ÃtmaratirÃtmakrŬa आत्ममिथुनः' इति, न हि mukhyamÃtmakrŬatvamÃtmamithunatvaæ वा संभवति । यतश्चानवच्छिन्नानि तदीयान्येव सर्वभूतेषु ज्ञानादीनि कल्पितावच्छेदानि, अतो यत्र यत्र नात्यन्तमवच्छेदः समुत्कर्षात्तेषां तानि तानि प्रत्यासत्तेर्भूतान्यात्मत्वेन भगवानुक्त्वा --- `मुनीनामप्यहं vyÃsa÷'ityÃdi, उपसंजहार --- `यद्यद्विभूतिमत्सत्त्वम्' इति । तथा `अदृष्टं द्रष्टृ, अश्रुतं Órot­'ityÃdi, सर्वभूतदर्शनादीनां तच्चैतन्यनिबन्धनत्वात् । अन्ये त्वाहुः --- यावान् कश्चित्परस्मिन्नामरूपाश्रयो व्यपदेशः सर्वो ऽसावाध्यानाय । यथा `यो ऽसावादित्ये पुरुषः' `हिरण्यश्मश्रुः' इत्यादि । न हि स्वमहिमप्रतिष्ठस्य परस्य देशविशेषावरोधः, सर्वविशेषातिगस्य च रूपविशेषयोगः । परश्चैषः, सर्वपाप्मोदयश्रुतेः --- `उदितः सर्वेभ्यः पाप्मभ्यः' इति, आध्यानं तु तथा विधीयते । तथा सर्वज्ञत्वादपि द्रष्टव्यमिति । तदेवं ब्रह्मात्मनस्तद्रूपाविर्भावस्तत्प्राप्तिः, स मोक्षः । सा च विद्यैव । तस्मान्न साध्यो मोक्षः, न च विद्यया अन्य इति पुष्कलम् । अथ मतम् --- मा भून्मोक्षः साध्यः । बन्धहेतुक्षयस्तु साध्यते । तत्साधनमात्मदर्शनं स्यात् । श्रूयते च तस्य फलं बन्धहेतूनां कर्मणां क्षयः --- `क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' / तथा `तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते' `पाप्मशब्देन पुण्यमपि संगृहीतम्, सावद्यफलत्वात्, / अन्यत्र च `नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्' इत्युपक्रम्य #<[KKS_129]># `सर्वे पाप्मानो ऽतो निवर्तन्तेऽइत्युपसंहारात् । न च तत्क्षयमन्तरेण क्षेमप्राप्तिः । अतो ऽवश्यकर्तव्यः । न चादत्तफलस्य कर्मणो न क्षयः, प्रायश्चित्तानां दोषसंयोगेन चोद्यमानानां तत्क्षयफलत्वात् । तस्मात्प्रायश्चित्तैरिव विद्यया बन्धहेतुक्षयः साध्यते । सैव च मुक्तिः, बन्धनविश्लेषार्थत्वान्मुचेः । एवं च नान्तवत्वदोषः, प्रध्वंसस्य कार्यस्याप्यविनाशात् । तत्रोच्यते --- ## ## बन्धहेतुध्वंसो ऽपि नात्मदर्शनसाध्यः । तद्धि विदधदेव निखिलाविद्याव्यवहारप्रविलयमुदीयते । कर्मफलभोगविभागश्चाविद्योपादानः । तत्रानवयवेनोन्मूलितायामविद्यायां न च्छेत्तव्यमस्ति । अविद्याध्यस्तानि हि कर्माणि तत्समुच्छेदे विद्यया समुच्छिन्नान्येव भवन्ति । तद्विपाकस्यावकाश एव नास्त्यद्वैतमात्मतत्त्वं पश्यतः, भेददर्शनाश्रयत्वात्तस्य । यतश्चाविद्योच्छेदेनैव कर्मोच्छेदः । अतस्तुल्यवत्संशयविपर्यासाभ्यां प्रसंख्यातानि कर्माणि --- `भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' ॥ नन्वेवं कर्मक्षयाम्युपगमे तत्त्वदर्शनसमनन्तरमेव मुक्तिः स्यात्, न देहपातप्रतीक्षा । `तस्य तावदेव चिरं यावन्न विमोक्षे 'थ संपत्स्ये' इति देहपातप्रतीक्षाश्रुतिर्बाध्येत । यस्य तु विद्या तत्क्षयसाधनं शास्त्राद्गम्यते तस्य #<[KKS_130]># तदनुसारेण केषाञ्चित्क्षयो विद्यया, केषाञ्चिदुपभोगेन । तत्र `क्षीयन्ते चास्य karmÃïi'ityaviÓe«Ãtsarvak«ayaprasaÇge `तस्य तावदेव चिरम्' इति देहपातावधिश्रवणान्मुक्तेरारब्धकार्याणां प्रवृत्तभोगानां न ततः क्षयः, भोगेनैव क्षय इति गम्यते । न हि सर्वक्षये देहपातप्रतीक्षोपपद्यते । तदुक्तम् --- `अनारब्धकार्ये एव तु पूर्वे तदवधेः' `भोगेन त्वितरे क्षपयित्वा संपद्यते' इति । विद्यया त्वविद्योच्छेद कर्मविपाकव्यवहारोच्छित्तावविशेषात्सर्वोच्छेद इति सपद्येव मुच्येत । नैव दोषः । न हीयं श्रुतिश्चिरकालताविशिष्टं देहपातवधिं मुक्तेराह, किं तु क्षिप्रताम् । यथा कश्चित्क्षेपीयस्तं प्रतिपादयन् ब्रवीति क्वचित्कार्ये --- `एतावन्मे चिरं यत्स्नातो भुञ्जानस्य च' एवमियमपि । अन्यथा `tÃvadeva'iti न वाच्यं स्यात् । `चिरम्' इत्येव ब्रूयात् । `tÃvadeva'iti तु वचनात्क्षैप्र्यपरता गम्यते । अतः क्षिप्रैव मुक्तिः, न प्रतीक्षणीयमस्ति । देहपातप्रतीक्षा तु तत्र नान्तरीयकत्वाद्भवत्येव । अथ वा चिरत्वमनूद्य देहपातावधित्वमत्रोच्यते । अन्यथा चिरत्वे ऽवधिविशेषे चोच्यमाने वाक्यं भिद्येत । तत्रायमर्थः --- यदि कस्यचिच्चिरम्, तावदेव यावन्न विमोक्ष्ये इति । ननु पूर्वस्मिन् पक्षे तत्त्वज्ञानानन्तरत्वाद्देहपातस्य स्थितप्रज्ञलक्षणाभिधानं न युज्यते --- `स्थितप्रज्ञस्य का bhëÃ' इत्यादि । द्वितीयो ऽपि सर्वक्षये चिरत्वानुपपत्तेस्तत्रावधिविशेषविधानायोगादनुपपन्नः । उच्यते --- स्थितप्रज्ञस्तावन्न विगलितनिखिलाविद्यः सिद्धः, किं तु साधक एवावस्थाविशेषं प्राप्तः स्यात् । न च ब्रूमः --- ब्रह्मवेदनानन्तर एव देहवियोगः । किं तु आरब्धकार्यकर्मक्षयं #<[KKS_131]># भोगेन प्रतीक्षत इति । तत्र कस्यचित्तत्कालो ऽपवर्गः । कस्यचित्कियांश्चित्क्षेपः । यथा रज्ज्वां सर्पसमारोपसमुत्थभयजन्मानो वेपथुप्रभृतयस्तत्त्वदर्शनादपावृते भये कस्यचित्तदैव निवर्तन्ते, कस्यचित्कियन्तञ्चित्कालमनुवर्तन्ते, तत्संस्कारात् । तथा सर्वकर्मक्षये ऽपि भुज्यमानविपाकसंस्कारानुवृत्तिनिबन्धना शरीरस्थितिः । कुलालव्यापारविगम इव चक्रभ्रान्तिः । नन्वेवं ब्रह्मविदो ऽपि चेद्भोक्रादिविभागदर्शनमनुवर्तते, देहपातादुत्तरकालमप्यनुवर्तेत, तत्र विदुषो 'पि नावश्यंभावि कैवल्यं स्यात् । तथा च `तावदेव चिरम्' इति श्रुत्या विरोधः । अथोच्छेदादविद्याया नानुवृत्तिः, क्षणमपि न स्यादिति स एव विरोधः, सैषोभयतःपाशा रज्जुः । उच्यते । यथा भयविगमे लब्धाश्वासस्यापि संस्कारमात्रात्कम्पाद्यनुवृत्तिः, न च भयविगमे ऽप्यनुवृत्तिरित्येतावता चिरकाला भवति । न च मूलकारणतुल्यफलः संस्कारः । न च स्थायी । अन्यथा कम्पादीनां निवृत्तिरेव न स्यात् । न च भयविगमहेतोस्तत्त्वदर्शनात्तन्निवृत्तये हेत्वन्तरमपेक्षते । तत एव हि स क्रमेण निवर्तते, स्वयमेव वा कुलालचक्रभ्रान्तिसंस्कारवत् --- तथा निवृत्तायामविद्यायां कर्मसु चाविशेषेणारब्धकार्येष्वनारब्धकार्येषु च निवृत्तेष्वारब्धविपाकसंस्काराच्छरीरिणं भोक्तारमिव चायमात्मानं प्रत्येत्याभासमात्रेण विद्वानपि, न tvavidvÃnivÃrƬhÃbhiniveÓa÷ / स चायमीदृशः स्थितप्रज्ञो वर्णितः वीतकाम आत्मरूपसंतुष्टो दुःखेषु च्छायामात्ररूपेषु तत्त्वदर्शनादभिनिवेशात्कृत्रिमेभ्य इव व्याघ्रादिभ्यो ऽनुद्विग्नमनाः सुखेषु च कृत्रिमरमणीयेष्विव विगतस्पृहः । यथा खल्वविदुषो मृद्दारुरचिते स्त्र्यादौ विषये छायामात्रदर्शनमभिनिवेशविकलम्, तथा विदुषः क्षीणकर्माविद्यस्य #<[KKS_132]># तत्संस्कारमात्राद्दर्शनं छायामात्रेणैव विषयेषु । तथा च `तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत एवमेवेदं ÓarÅram'iti विदुषः शरीरे ऽनास्थां दर्शयति । यतो न मूलकारणतुल्यफलः संस्कारः कम्पादिवदेव । न च चिरकालानुवृत्तिः, अल्पकालस्थायित्वात्संस्कारस्य । तद्वदेव च न तन्निवृत्तये हेत्वन्तरमपेक्ष्यते, तत्त्वदर्शनादेव क्रमेण तस्यापि निवृत्तेः, स्वयमेव वा । सा चेयमवस्था जीवन्मुक्तिरिति गीयते । आरब्धकार्यकर्मसंस्कारक्षयश्च देहपातादेव गम्यते । तदनुवृत्तौ देहपात एव न स्यादिति न देहपातोत्तरकाले तद्विपाकस्य छायामात्रेणापि दर्शनं शक्यते । येन हि कर्मणा यच्छरीरमारब्धं तत्रैव तद्विपाकशेषाभासः । अनारब्धकार्याणां त्वलब्धवृत्तीनामेव निवृत्तत्वान्नास्ति तत्संस्कारः । लब्धवृत्तिकारणसंस्काराद्धि कार्यलेशानुवृत्तिः । न खलु भये ऽप्रतिलब्धवृत्तावनुपजनितकम्पादौ तत्संस्कारात् कम्पाद्यनुवृत्तिः । तस्मादनारब्धकार्याणामनालब्धवृत्तित्वादारब्धकार्यसंस्कारक्षयस्य च देहपातादवगमाद्विदुषः पतिते ऽस्मिन् शरीरे कैवल्यमवश्यंभावि । अत्र च लब्धवृत्तिकारणसंस्काराद्वा कार्यशेषः, कार्यसंस्कारादेव वा, तथोभयसंस्कारादेव वा कम्पाद्यनुवृत्तिः । भयसंस्काराद्वा भयम्, ततः कम्पादयः । कम्पादिसंस्काराद्वा कम्पाद्यनुवृत्तिः । सर्वथा भवति कारणविगमे ऽपि कार्यशेषानुवृत्तिः, संस्कारात् । अतो लब्धवृत्तिकर्मसंस्कारात्तद्विपाकाद्वा विदुषो ऽपि शरीरस्थितिः । तदुक्तं तन्त्रान्तरे ऽपि --- `तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः' इति । ये तु मन्यन्ते --- प्रवृत्तभोगानां कर्मणां प्रवृत्तवेगस्येषोरिव चक्रस्येव वा न शक्यः प्रतिबन्धः, अतो भोगेन क्षयप्रतीक्षेति । तदसत्, #<[KKS_133]># शक्यो हीषुः प्रतिबन्धुं कुड्यादिभिः, नाशयितुं च च्छेदादिभिः । स्वप्नादिसूचितोपस्थितविपाकवर्तमानदेहभोग्यकर्मक्षयार्थानि च शान्तिकानि कर्माणि । तस्मात्संस्कारादेव स्थितिः । ननु संस्कारकार्यशेषावविद्यैव । तत्र कथं सर्वाविद्याप्रविलयः, कथं वा न च्छेद्यमवशिष्यते? उच्यते --- विशुद्धैकात्म्यदर्शनप्रतिपक्षग्रस्तौ विलीनावेव तावदुदितौ, अकिञ्चित्करत्वादबन्धत्वात्, तन्निवृत्तये हेत्वन्तरस्यानपेक्षणात् । विशुद्धं खल्वात्मानं साक्षादनुभवतो विपाकाभासस्तमस्पृशन्नकिञ्चित्करो बन्धात्मा प्रलीन एव । यथा चित्रादौ चित्रादितत्त्वमनुभवतः स्त्र्याद्याभासो रागादीनामनिमित्तत्वात्, तथावदातमात्मानं जानतो विपरीतं वा खड्गादिषु श्यामाद्याभास उत्पन्नो ऽपि तत्त्वदर्शनादवकाशमलभमानः प्रविलीन एव । तथा च न तन्निबन्धनेन मलिनत्वेन शोचत्यात्मानम्, न तेजस्वितयाभिनन्दति । अवभासमानयोरपि तयोरात्मनि तत्त्वदर्शनप्रतिहतावभासत्वात् । एवं च यदुच्यते --- कर्मणो वा शरीरस्थितिः स्यात्संस्काराद्वा, को विशेषः? कश्च कर्मणः क्षयः कार्यानुवृत्तौ? तन्निवृत्त्या हि तत्क्षयो गम्यते । तस्मात् `भोगेन त्वितरे क्षपयित्वा संपद्यते' इत्येव युक्तम् । तदप्यपास्तम् । कर्मविपाको ह्यात्मसंस्पर्शी शोकाभिनन्दनवानविदुषः, विदुषस्तु तदसंस्पर्शादाभासमात्रं मणिकृपाणदर्पणादिनिबन्धनविशेषवत् । न विपाकः, अनभिनन्द्यमानत्वादद्विष्यमाणत्वाच्च । तथा च `तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि' इति दर्शितम् । तथा --- `यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः' / पश्यत एव शरीरादिप्रपञ्चो निशा, तदसंस्पर्शाददृश्यमानसमत्वात् । #<[KKS_134]># ननु तत्त्वज्ञानप्रतिहतश्चेदुत्पन्नो ऽपि प्रपञ्चावभासो नात्मसंस्पर्शी, न किञ्चित्करः, न बन्धः, शब्दादेव तस्योत्पत्तेः किमर्थमुपासनादि? उच्यते --- परोक्षरूपं शाब्दज्ञानम्, प्रत्यक्षरूपः प्रपञ्चावभासः । तेन तयोरविरोधेन प्रपञ्चावभासो नात्मासंस्पर्शी, नाकिञ्चित्करः, न न बन्धः, यथा प्रमाणान्तरादवसीयमानमाधुर्ये ऽपि द्रव्ये प्रत्यक्षसरूप इन्द्रियद्वारस्तिक्तावभासो ऽद्रव्यसंस्पर्शी नाभासमात्रतयावतिष्ठते, तथा च तद्द्रव्यं परमार्थतिक्तमिवानवसितमाधुर्यमिव दुःखाय भवति । उपासनादिना साक्षात्कृतात्मतत्त्वस्य तु विरोधात्सन्नपि प्रपञ्चावभासो नात्मसंस्पर्शी, देवदत्त इव सिंहावभासः । `सिंहो देवदत्तः' इति समारोपे ऽवभासमानो ऽपि तदसंस्पर्शी, अकिञ्चित्करः, न भयहेतुः । नित्यश्चात्मतत्त्वप्रकाशः, तत्र न पुनर्विपयर्यावकाशो ऽस्ति । शाब्दं तु प्रमाणाधीनं क्षणिकं ज्ञानम्, तत्र पुनरपि विपर्ययावकाशः । दृष्टं हि प्रमाणाननुसन्धाने पुनः सर्पभ्रान्त्या रज्जोर्भयम् । अथात्रापि सततं शाब्दं ज्ञानमनुसंदधीत । किमन्यदुपासनमस्मात्? तस्माद्बन्धहेतुच्छेदो ऽपि विद्यैव, न तया साध्यः । एवमुत्तराघाश्लेषे ऽपि वाच्यम्, `यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽइति कर्तृकर्मप्रविभागस्य विद्यया प्रविलयात् । एवं न विद्याया अनेकफलकल्पना भविष्यति, वर्तमानापदेशानां च फलविधित्वेन न विपरिणतिरिति । यदुक्तं न शाब्दज्ञानविषयो ब्रह्मेति, तत्रोच्यते --- ## ## #<[KKS_135] विधिर्नारूपितपदो धीमात्रं न विधीयते ॥ MBs_2.109 //># न खलु ज्ञानमात्रं विधीयते, ज्ञानविशेषवस्तु । न चाप्रसिद्धे ऽनिरूपिते तत्र नियोगः । न ह्यप्रसिद्धे विषये नियोक्तुं शक्यते । ज्ञानस्य च विशेषो ऽर्थद्वारः । न चाप्रसिद्धो ऽर्थस्तद्विशेषनिरूपणाय प्रभुः । न चात्मरूपस्य शब्दादन्यतः सिद्धिः । शब्दादपि चेन्न सिद्धिः, तद्द्वारज्ञानविशेषासिद्धौ विषयानुपपत्तेर्नियोगानुपपत्तिः । अपि च ज्ञानविशेषविधिवादिन आत्मतत्त्वे प्रामाण्यमेव हीयत इति दर्शयति --- ## ## ## ## ## यदि तावन्नियोगस्यैव कार्यता प्रतीयेत, तदा स स्वनिष्पत्तौ पर्यवसितः सह शब्देन । अथ विनियोगाद्विषये कर्तव्यतावगमः, तथापि विषयसिद्धौ । उभयथा न वस्तुतत्त्वं संस्पृशति । तत्राद्वैतात्मतत्त्वप्रतिपत्तिरप्रमाणिका स्यात् । स्यादेतत् --- `य आत्मापहतपाप्मा विजरः' इति पदानां सामानाधिकरण्येन सम्बन्धादन्यथा वा वस्तुतत्त्वप्रतिपत्तिरिति । तच्च न, अन्यपरत्वात् । #<[KKS_136]># सा हि न `evamidam'iti पर्यवसिता, किं तु `एवमिदं pratipattavyam'iti कर्तव्यतानिष्ठा न वस्तुतत्त्वे प्रमाणं वृत्तान्तेष्विवार्थवादोत्थज्ञानम्, अन्यपरत्वात् । न चात्मतत्त्वमेव विधेर्विषयः, तस्यानुष्ठेयविषयत्वात्, क्रियायाश्च तथाभावात्, सिद्धवत्स्वशब्दोपादाने ऽननुष्ठेये द्रव्ये व्यापारायोगात् । प्रत्युताविधेयकालत्रयान्यतमसंस्पृष्टसत्तानुगमेन द्रव्यस्वरूपसिद्धिः --- `ईदृशं वस्त्वभूत्, अस्ति, भविष्यति वा' इति । तस्मात्स्वरूपसिद्धौ दुष्यति । न हि विधेयस्य कालत्रये ऽपि सत्तावगमः । न हि `yajeta'ityukte यागस्य भूतकाला वर्तमानकाला भविष्यत्काला वा सत्ता प्रतीयते । ननु भविष्यत्कालावगम्यते, भविष्यत्कालविषयत्वाद्विधेः । नैतत् । न हि `विहितं नियोगतो ऽनुष्ठास्यते, विहिताकरणदोषाभावप्रसंगात् । ननु विशिष्टक्रियाभिधानं विशेषणे 'पि प्रमाणमिष्यते --- यथा `सोमेन यजेत' / तथा `अङ्गदी कुण्डली vyƬhorasko देवदत्तस्य पुत्रो ऽधीतेऽइत्यध्ययनक्रियावत्सर्वो विशेषणकलापः प्रतीयते । सत्यम् । विशिष्टक्रियाप्रमाणं विशेषणे ऽपि प्रमाणमन्यत्र प्रतिपत्तेः । प्रतिपत्तिर्हि विषयविषेशविशिष्टा प्रमीयमाणा न विषयविशेषस्य सद्भावं गमयति, अन्यथाभूते तथाभाससमारोपेणापि संभवात् `असौ वाव लोको gautamÃgni÷'iti यथा द्युप्रभृतिष्वनग्निदृष्टेः । अत्राह --- ## ## न खल्वन्यदन्यथा प्रतीयत इति युक्तम्, प्रतीतिविरोधात् । कथमन्यस्मिन् प्रतिभासमाने ऽन्यो विषयः? अनाश्वासाच्च । विषयरूपव्यभिचारिणि ज्ञाने न ततो विषयनिश्चयः स्यात् । अपि च विषयरूपमननुकुर्वदविषयमनालम्बनं ज्ञानमग्राह्यमेव स्यात् । ज्ञानहेतुमात्रस्यानालम्बनत्वाच्चक्षुरादिवत् । तथा #<[KKS_137]># चावेदकत्वान्नान्यापेक्षादपि ततो 'र्थसिद्धिः । किं तर्हीदं शुक्तिसंनिकृष्टे चक्षुषि `रजतम्' इति? स्मृतिः, सामान्यग्रहणात् । भ्रान्तिस्तर्हि कथम्? प्रत्यक्षस्मर्यमाणयोर्विवेकाग्रहणात् । सो ऽयं भेदाग्रहणे ऽभेदग्रहणाभिमानो विवेकरहितानाम्, यथा दूरादन्तरालाग्रहणे वृक्षादिषु संश्लेषग्रहणाभिमानः । तस्मात् `smarÃmi'iti विवेकशून्या रजतस्मृतिरेषा । अत्रोच्यते --- ## ## ## ## ## ## ## ## ## यदि चक्षुषा संप्रयुक्तं शुक्तिशकलं `न रजतम्' इति प्रतीयात्, रजतं वा तथा, न शुक्तिकाशकल आदित्सया प्रवर्तेत रजतार्थी, तस्य `रजतम्' #<[KKS_138]># इत्यनवगतेर्लोष्टादिवत् । न च स्मर्यमाणे रजते सा प्रवृत्तिः, तद्देशासंनिधेः । न हि प्रतीतिमुपगते ऽपि वस्तुनि यत्र तस्यासंनिधिस्तत्र तेनार्थी प्रवर्तते । स्यादेतत् --- रजतस्य प्रतीतेरसंनिधेश्चाप्रतीतेस्तत्र प्रवृत्तिः । तन्न, शुक्तिकाशकल एव प्रवृत्तेः । तत्रैव तु प्रवृत्तिस्तत्संनिधिनिबन्धना । रजतमात्रप्रतीतेः स्मृतिविवेकशून्यत्वाच्च प्रवृत्तिरन्यत्रापि स्यात्, असंनिधानाग्रहणस्य तत्राप्यविशेषात् । अथ मतम् --- अन्यदेशेषु वस्तुषु सविशेषप्रत्यक्षावगतेषु रजताद्विवेकग्रहणादप्रवृत्तिः, शुक्तिकाशकले तु रजतसाधारणशुक्लभास्वररूपमात्रप्रतीतेर्विशेषात्प्रत्ययाच्च स्मृतिविपरिवर्तिनो रजताद्विवेकग्रहणात्प्रवृत्तिः । एवमप्यदृष्टेषु लोकादिषु ततो ऽन्यतानवधारणात्प्रवृत्तिः स्यात् । अथ न तेषु रजतावगमः, इतरत्रापि न । भावे वा विपरीता ख्यातिरभ्युपगता स्यात् । अथादृष्टत्वादेवादृष्टेषु न प्रवर्तते, शुक्तावपि न प्रवर्तेत । ननु यत्तु तथा रजतरूपम्, न तेनावगमः । स यथा चक्षुषासंप्रयुक्तस्य नास्ति, तथा संप्रयुक्ताया अपि शुक्तेः । यदि मन्येत --- दृश्यमानस्मर्यमाणयोगविवेकाच्चक्षुःसंप्रयुक्त एव प्रवर्तते, नेतरस्मिन् । तत्रापीदं विचार्यम् --- विवेकग्रहणस्य विवेककृतो ऽभावात्संनिधिप्रतीतेरभेदबोधस्ततो वा प्रवृत्तिः, भेदावबोधाभावमात्राद्वा? पूर्वस्मिन्विपर्ययः, उत्तरस्मिन् दृश्यमानादृश्यमानयोः संप्रयुक्तासंप्रयुक्तयोर्वा न विशेषः, भेदाग्रहणस्य तुल्यत्वात् । न हीन्द्रियसंयोगस्य दर्शनस्य वा कश्चिदग्रह उपयोगः, अभूतसमारोपे त्वस्ति । न कथञ्चिदगृहीते ऽसंप्रयुक्ते वैन्द्रियकः समारोप उपपद्यते । ## ## ## ## ## ## अपि चेदं तत्र भवान् व्याचष्टाम् --- स्मर्यमाणं दृश्यमानात्स्वज्ञानादेव विविच्यते, न वा --- स्मृतिज्ञानस्य स्वरूपमेव तादृशं यत्प्रमातव्याद्भेदेनावभासयति, स्वरूपमात्रनिष्ठं वा । तत्र पूर्वस्मिन् स्मरणगोचरयोरविवेकः कुतः, स्वज्ञानादेव विविक्तत्वात्? इतरस्मिन्नपि सदा स्मृतौ विपर्ययः स्यात्, सामान्यदर्शने चान्यस्मृतावविवेकात् । न च तत्तथा, संशयस्यापि दर्शनात् । अथ मतम् --- एकस्मृतौ विपर्ययः, ततो ऽविवेकात् । अनेकस्मृतौ तु संशयः । नैकस्मादविवेकात् । तदसत् । अनेकस्मरणे ऽपि हि दृश्यते विपर्ययः । यदि च प्रत्यक्षे ऽर्थे विशेषज्ञानात्स्मर्यमाणं विविच्यते, न स्वज्ञानात् । असति तत्र विशेषज्ञाने च द्वयोः स्मृतौ संशय एव स्यात्, नैकावभासो विपर्ययः । अथ तु स्वज्ञानात्स्मृतं विविच्यते, स्मृतिविपर्ययभेदश्चाभ्युपगम्यते । तदानेकस्मरणे ऽपीन्द्रियदोषविशेषाद्युक्तो विपर्ययः । दर्शितं चेदम् --- सामान्यदर्शने ऽपि कदाचिदेकां कोटिं स्मरतो न संशयो न विपर्ययः, दोषाणामपुष्टेः । अतः स्वज्ञानादेव तदा स्मृतं विविच्यते, न दृश्यविशेषपरिच्छेदात् । एवं चेत्कुतो दृश्यमानस्मर्यमाणाविवेकः? #<[KKS_140]># अपि च अन्यदेव स्मरतः पूर्वरूपमेकत्वं शशिनि द्वित्वविभ्रमः, न स्मर्यमाणाविवेकजः । न च ज्ञानेन्द्रियवृत्तिभेदाविवेकात्, तयोरप्रत्यक्षत्वात्स्मर्यमाणत्वाच्च । शुक्तिकाहितचेतसश्च सलिलं पिपासतो न स्याद्विपर्ययः । सलिलाभासो वा, स्मर्यमाणस्य स्वज्ञानविवेकात् । ## #<श्वेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः । किञ्चित्सादृश्यतो हि स्यान्न कश्चित्तत्र न भ्रमः ॥ MBs_2.130 //># ## यदि च सदृशदर्शनात्सदृशस्मृतेर्भ्रमः, कथं श्वेते पीतभ्रमः मधुरे वा तिक्तभ्रान्तिः? आन्तरपित्तसंवेदने ऽव्यापारयतो ऽपि बहिरिन्द्रियं स्यात्, अञ्जनवच्चाक्षिगतस्य तद्गतकृष्णिमादिवच्चादृश्यत्वात् । किञ्चित्सादृश्ये सर्वप्रकारभ्रमप्रसंगः । तस्मादिन्द्रियदोषसामर्थ्यभेदान्नियता विपर्ययोत्पत्तिः । अग्रहमात्रे तु दोषव्यापारे कामिलादिदोषाद्भ्रान्तिनियमो न स्यात् । न हि सादृश्यनिमित्तः, असदृशे ऽपि भ्रान्तिदर्शनात् । ## ## ## ## ## #<[KKS_141] प्रवृत्तिनियमो न स्यादिति चात्र निवेदितम् । सर्वज्ञानानि मिथ्या च प्रसज्यन्ते ऽत्र कल्पने ॥ MBs_2.137 //># ## ## अथ मतम् --- स्वज्ञानादेव स्मृतं विविच्यते । कदाचित्तु तत्र प्रत्यक्ष इव विशेषाग्रहस्ततो ऽविवेकः । सतो तु विशेषग्रहण इन्द्रियसंयुक्ते सामान्यदर्शने ऽपि नाविवेकः, तत उभयकोटिस्मरणे न संशयः, एकस्मृतौ न संशयो न विपर्ययः । एवमपि द्वयोः स्मरणे न विपर्ययः स्यात् । न च स्मृतौ विशेषग्रहणम्, विशेषस्मरणात् । अथ देशकालविशेषात्स्मर्यमाणं विविच्यते, तत्र देशकालभेदाग्रह इति । तन्न, अनन्तदेशकालभेदावगतं तद्देशावगतं च दृश्यात्स्मर्यमाणं विविक्तं गम्यते । न च देशकालभेदग्रहणात्, अनन्तस्मरणानुपपत्तेः, तद्देशावगते च देशभेदाभावात् । अथ स्मर्यमाणतया अग्रहणादविवेकः स्मर्यमाणताज्ञानाच्च विवेकः, तस्मात् `स्मरामि' इति ज्ञानशून्यानि रजतादिज्ञानानि भ्रान्तिहेतवः । परिपूर्णैव तर्हि स्मृतिः, न तया स्वविषयस्य किञ्चिन्न गृहीतम् । स्वयमेव सा स्वविषयं दृश्याद्विविनक्तीति नास्ति दृश्यमानस्मर्यमाणयोरविवेकः । यतः स्मरामि इति ज्ञानमन्यदेव दर्शनस्मरणविवेककारि स्मृतेः । तत्रेदं विचार्यम् --- स्मृतिः स्वविषयं विविनक्ति वा न वा? यदि विविनक्ति, तदा विपर्ययाभावः । अथ न स्मृतिः स्वविषयं विविनक्ति, तदा सामान्यदर्शने चान्यस्मृतौ विपर्ययः स्यादित्युक्तम् । न `smarÃmi'iti विवेकाच्चेत्, स एव स्मृतेः स्वयमविवेचकत्वेन स्यात्, कार्यगम्यस्य हि ज्ञानस्य भेदः कार्यविशेषोन्नेयः । न चेत्स्मृतेः प्रमाणकार्यात्कार्यं विविक्तं स्यात्, केन सा विविक्ता गम्येत? सत्यपि स्मृतिविवेके दृष्टः प्रत्यभिज्ञाभ्रमः `स एव' इति न च प्रत्यक्षस्याविवेकः, एकविवेकेनोभयोर्विकारात्स्मृतादविवेकाच्च स्मृतिविभ्रमः स्यात्, न प्रत्यक्षभ्रमः । तस्मान्न `smarÃmi'iti प्रमोषादविवेकः । अथासंनिहितस्य #<[KKS_142]># संनिहितात्मना प्रतीतिरविवेकः, स्मृतेर्विपरीतार्थत्वप्रसंगः । अथासंनिध्यग्रहणात्, भवतु स स्वप्नज्ञाने, नत्विन्द्रियजायां भ्रान्तौ । मनसो ऽनुपघातादुपघातहेतुत्वाच्चाग्रहणस्य । न चेत्थं प्रवृत्तिनियमः स्यादित्युक्तम् । सति च वस्तुग्रहे कस्यचिदंशस्याग्रहाद्भ्रान्तौ सर्वज्ञानभ्रमत्वम् । न हि कस्यचिज्ज्ञानस्य सर्वात्मना वस्तु विषय इति । सत्यपि च विवेकज्ञाने प्रमाणान्तराद् द्विचन्द्रदिङ्मोहाद्यनुगतिर्दृष्टेति नाग्रहणमात्रं विपर्ययः । ## ## ## ## ## ## ## ## ## ## #<[KKS_143] शब्दैकगम्य उक्तः स्यादग्रहो ऽग्रहबन्धनः /># `नेदं rajatam'iti प्रसक्तप्रतिषेधरूपा प्रतीतिर्नाग्रहणे ऽवकल्पते, प्रसङ्गाभावात् । न खल्वग्रहणं कस्यचित्प्रसञ्जकम् । अभावो हि सः । विपरीता तु ख्यातिः संनिहितस्य रजततामभूतां रजतस्य वा संनिहिततामादर्शयन्ती प्रसञ्जयति । ननु च रजतनयनघटितवस्तुनोः ख्याती स्तः । ते एव प्रसञ्जिके । सत्यम् । न तु तदुपनीतयोरियं निषेधावगतिः । न हि `नेदं rajatam'iti रजतमात्रं चक्षुःसंयुक्तवस्तुमात्रं वा निरस्यमानमवस्यामः । किं तु चक्षुःसंयुक्तस्य तु रजततां रजतस्य वा चक्षुसंयुक्ताम् । न चैतयोरग्रहणं प्रापकम्, अग्रहणत्वादेव । तस्मादवश्यं प्रतिषेध्यप्राप्तये विपरीतख्यातिरुपासनीया । न च `nedam'ityagrahaïameva वार्यते, सर्वज्ञानेषु ताद्रूप्यप्रसंगात् । सर्वज्ञानानामग्रहबाधेनोत्पत्तौ च विवेकज्ञानमात्रमिदं न प्रसक्तप्रतिषेधरूपमिति प्रतीत्यनुसारिणो ऽनुरूपम् । न हि रजतशुक्तिकाशकलयोर्युगपद्विविक्तयोर्ग्रहणे ईदृशी प्रतीतिर्न क्रमेण । अविविक्तयोर्ग्रहण ईदृशी स्यादिति चेत् । युक्ता, विविक्तयोर्ग्रहणे ऽविवेकप्रतिषेधरूपत्वात् । विविक्तयोर्ग्रहणे प्राप्त्यभावयुक्ता । अपि च भवति कदाचित् --- यः स्मरति च रजतस्य, चक्षुःसंयुक्तस्य वस्तुनः सामान्यमात्रदर्शी, न रजताद्विवेकं गृह्णाति, पुनश्चक्षुःप्रसादात्प्रत्येति । न च तदा तथा प्रतीतिरविवेकग्रहणाभावात् । ननु सामान्यदर्शने न चेद्विपर्ययः, संशयः स्यात् । तदपनोदि च निर्णयज्ञानमीदृशमेव । नैतत्सारम् । न ह्यसति कोटिद्वयस्मरणे सामान्यदर्शने ऽपि संशयः, न च विपर्ययः । भवति हि पुरो ऽवस्थिते भास्वररूपमात्रप्रतीतिः, रजते च स्मृतिः । न च तयोरन्यत्वं प्रतिपद्यते, नैकत्वं च । तत्र न विवेकज्ञानमेवंरूपम्, एकत्वाप्रतिपत्तेः । अथ मतम् --- विवेकाग्रहणात्कालसंनिधिप्रतीतेश्च रजतं वा चक्षुःसंप्रयुक्तवदवभासते, चक्षुःसंयुक्तं वा रजतवत् । अतः प्राप्तिरिति प्रतिषेधोपपत्तिः । अभ्युपेता तर्हि विपरीतख्यातिः । न ह्यन्या सा, अतदात्मनस्तथावभासनात् । कामं #<[KKS_144]># तत्त्वाज्ञाननिमित्ता स्यात् । न हि सा तत्त्वज्ञाने सत्युदेति, विरोधादिति । तत्रापि संनिधिख्यातिरेव निबन्धनम् । तस्यास्तु विवेकग्रहो ऽपवादः । अग्रहणे निरपवादा सैव कारणम्, नाभावः । विपरीतख्यात्यनभ्युगमे चाग्रहणनिबन्धनो भ्रम इत्यग्रहणमग्रहणनिबन्धनमिति सुव्याहृतम् । स्वप्ने च द्वितीयाभावात्कुतो ऽविवेकः, स्मृतत्वेनाविविक्तस्य तथा विवेके धर्मिणि प्रतिपन्ने धर्मान्तरप्रतिपन्ने धर्मान्तरप्रतिपत्तेर्बाधकत्वं पूर्वस्याश्च भ्रान्तित्वं स्यातामिति । ## ## 'इदं शुक्लं rajatam'iti सामानाधिकरण्येन प्रतीतेरात्मोपालम्भः परस्मिन्नासज्यते प्रतीतिविरोधः, ज्ञानभेदकल्पनायाः प्रमाणाभावात् । ## ## यो हि ज्ञायमाने ऽर्थे ऽन्यथापि स्यादित्यनाश्वासस्तस्य तेनैव ज्ञानेन तथात्वपरिच्छेदिनोत्पत्तिर्निरुध्यते । तथा हि --- अनाश्वासनिवृत्तये तद्विधं ज्ञानमेवापेक्ष्यते । तच्चास्त्येव । न च व्यभिचारदोषादसमर्थप्रमाणं ज्ञानमिति युज्यते, प्रमाणकार्यस्य परिच्छेदस्य ज्ञानरूपादेव सिद्धत्वात् । परिच्छेदतो हि प्रामाण्यम् । अतन्त्रता तु व्यभिचाराव्यभिचारयोः, असति तस्मिन् धूमादेरव्यभिचारस्याप्यप्रमाणत्वात्, व्यभिचारवतो ऽपि च सितासितादिषु चक्षुषः सति तस्मिन् प्रामाण्यात् । न च व्यभिचारो बाधहेतुर्दोषवत् प्रामाण्योपघाती क्वचिद् दृष्टः, चक्षुरादौ व्यभिचारवति प्रमाणत्वात् । ननु दृष्टो व्यभिचारः प्रामाण्योपघाती प्रमेयत्वोर्ध्वत्वादौ । नैतत्सारम् । न #<[KKS_145]># तत्र व्यभिचारादप्रामाण्यम्, अपि तु परिच्छेदकार्याभावात् । तदभावश्च हेत्वभावात् । अव्यभिचाराद्धि लिङ्गाल्लिङ्गिपरिच्छेदः । यत्र त्वव्यभिचारो न कारणं तत्र व्यभिचारे ऽपि सति परिच्छेदे प्रामाण्यमविवादम् । अक्षेषु तद्वदेव च ज्ञानं परिच्छेदनिमित्तम्, न लिङ्गवत् । न च संशयोत्पत्त्या व्यभिचारः प्रामाण्यमुपहन्ति, सम्यक्परिच्छिन्ने द्वैविद्ध्यस्यासंशयहेतुत्वात् । न निश्चिते स्थाणावूर्ध्वत्वेन संशेरते । उत्पत्त्यैव ज्ञानमर्थमवधारयति । अनवधारकं तु नैवेहाधिकृतम् । एवं चावधारणादेवानवधारणमिति विप्रतिषिद्धम् । य एव त्वव्यभिचारमर्थयते ज्ञानस्याश्वासार्थं तस्यैवानाश्वासः, अव्यभिचारज्ञाने ऽप्यनाश्वासात् । न हि तदसिद्धव्यभिचारमात्मनि ज्ञानान्तरेषु चाश्वासकारणम् । ज्ञानान्तरात्सिद्धावनवस्था । अपि च ज्ञानरूपाच्चेन्नार्थाश्वासः, तस्यासिद्धौ केन सहाव्यभिचारो ज्ञानस्य गृह्येत? किं च ज्ञानरूपादेवाव्यभिचारो ऽपि कथ्यते, विपरीतख्यातौ तद्विरोधात् । तथा सति तदेव विषयस्य साधकम्, व्यर्थो ऽव्यभिचारः । न च व्यभिचारः प्रामाण्यमुपहन्तीत्युक्तम् । ## ## ## ## #<[KKS_146] न हि कारणसद्भावे कार्यसत्ता नियोगतः । प्रत्यक्षं कार्यमेवं च हेतुनानुमितं भवेत् ॥ MBs_2.156 //># ## विवेकोपायश्च दोषाभावभावौ ग्रहणाग्रहणयोर्न दण्डवारितौ । विपर्यये विपर्ययहेतवो ऽभ्युपघातकाः, सुतरामिष्टकार्योपरोधाद्विपरीतोदयाच्च । न चादुष्टेष्वपीन्द्रियादिषु अग्रहाशङ्कानिवृत्तिः, यतो हेतुभावे ऽपि न नियोगतः कार्यम्, विपर्ययश्च स्यात् । प्रत्यक्षासंवित्तिर्हेतुनानुमीयेत । फलात्तु हेतोर्हेतुभावानुमानम् । दोषाभावात्तु विपर्ययकार्यासत्त्वं युक्तानुमानम्, हेत्वभावे कार्यानुत्पादात् । ## ## ## ## ## आलम्बनत्वहानं च यथाकारान्तरावभासे चक्षुःसंयुक्तस्य तथाग्रहणे ऽपि, स्वरूपानर्पणस्य तुल्यत्वात् । अथ कस्यचित्सामान्यरूपस्य स्वाकारत्वात् --- अथ कानिचिच्चक्षुःसंयुक्तानि वस्तूनि स्वेन रूपेण गृह्यन्त इति कस्यचिदग्रहणे ऽपि नानालम्बनत्वम् --- तुल्यम् । आकारान्तरावभासे ऽपि केषाञ्चित् #<[KKS_147]># स्वाकाराणामवभासनात् । अथाग्रहणे नैव चक्षुःसंयुक्तस्यालम्बनत्वमिष्यते, परो ऽपि नैव विपर्यय इच्छति । एवं ह्युक्तम् --- 'तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानमभावालम्बनं च तत्' ॥ अथ विपर्यये चक्षुःसंयुक्तस्यालम्बनत्वादन्यत्राप्यनालम्बनताशङ्का, अग्रहणे ऽपि तुल्या । यथा खलु विपर्ययज्ञाने चक्षुःसंप्रयुक्तवस्तुस्वभावनिरपेक्षता दृष्टा सम्यग्ज्ञाने ऽपि शङ्क्यते ज्ञानत्वसामान्यात्तथा चक्षुःसंप्रयुक्तमपि वस्तु नाविकलरूपं गृह्यते, तेनानालम्बनं भवति, सदृशस्मृतिहेतुतां च प्रतिपद्यते --- इत्यग्रहणे दृष्टानालम्बनता ग्रहणेष्वपि कस्मान्न शङ्क्यते? दोषाभावादिति चेत्, विपर्यये ऽपि तुल्यम्, न चान्यथालम्बने निरालम्बनत्वम् । चक्षुस्त्वन्यथापि नालम्ब्यते । आलम्बनार्थश्च रजतव्यवहारयोग्यता शुक्तेः, तथा हि रजतार्थी तामादत्ते । घटस्यापि हि नैवान्यत्स्वज्ञानालम्बनत्वमन्यत्र व्यवहारयोग्यतायाः, यतो न विषयाकारं ज्ञानम् । तत्र शुक्तिः स्वरूपेण नालम्बिता रजतज्ञानेन, तन्निबन्धनव्यवहारभावात् । रजतरूपेण तु तन्निबन्धनस्योपादानव्यवहारस्य तत्र भावादिति । क्रियानिष्ठे ऽपि विधौ वस्तुस्वरूपसिद्धये कश्चिदाह --- ## ## #<शब्दस्तदर्थकार्यत्वे तावज्ञानस्य निष्ठितः । ज्ञानाज्ज्ञेयस्य को ऽन्यो ऽर्थः स्वरूपप्रतिभासनात् ॥ MBs_2.163 //># ## ## यथा अवघातप्रोक्षणादयः स्वरूपेणैव द्रव्यार्थाः, द्वितीयया च द्रव्यस्य कर्मत्वेन निर्देशात्, तथा ज्ञानमपि स्वरूपेण परार्थम् । कर्मत्वेन चात्मनो निर्देशात्तदर्थम् । अतो ज्ञानविषयो ऽपि विधिरात्मरूपं संस्पृशति, न ज्ञानमात्रे पर्यवस्यति, ज्ञानस्यात्मरूपार्थत्वेन कर्तव्यतावगमाज्ज्ञाननियोगेनैवात्मरूपस्याक्षेपात् । स्यादेतत् --- भवतु ज्ञानस्यात्मार्थताभिप्रेता । अपहतपाप्मादिरूपात्मप्रतीतौ तु प्रमाणं वाच्यम् । शब्दस्तावदेवंविधात्मज्ञानकर्तव्यतायां पर्यवसितः --- `एवंविधात्मोद्देशेन ज्ञानं कुर्यात्' न तु `एवंविध आत्मा' इति । तत्रोच्यते --- न हि तत्राकिञ्चित्करस्य तादर्थ्येन कर्तव्यता युज्यते । ज्ञानस्य च कर्मणि नान्यत्फलं तद्रूपसंवित्तेः, न हि तस्यां दृष्टायामन्यस्यादृष्टस्य कल्पना । तत्र यथा `व्रीहीन् prok«ati'iti प्रोक्षणविधेरेव व्रीहिष्वदृष्टसंस्कारावगमः प्रोक्षणविषयादपि । नान्यथा व्रीह्यर्थे प्रोक्षणे कर्तव्यता युज्यते । न हि तत्र किञ्चिदकुर्वत्प्रोक्षणं तदर्थं कृतं स्यादित्येवं विधेरेवादृष्टसंस्कारसद्भावसिद्धिः, यथा `स्वर्गकामो यजेत' इति । नान्यथा स्वर्गकामस्य यागकर्तव्यताप्रतीतिर्युज्यते यदि न स्वर्गोपायो यागः । अनुपाये चेन्नियुज्यते, न स्वर्गकामो नियुक्तो भवति । अनुष्ठितो ऽपि न स्वर्गकामेनानुष्ठितो भवतीति क्रियाविषयादपि विधेः साध्यसाधनभावावगमः शाब्दः --- तथा ज्ञानविषयादपि विधेरात्मरूपबोधः । न हि तद्विधमात्मानमुद्दिश्यज्ञाननियोगो युज्यते, अतद्विधश्चेदात्मा तेन ज्ञानेन प्रतीयत इति । ## ## #<[KKS_149] लयविक्षेपभेदश्च न स्यादग्रहमात्रके । नन्वरूपावभासे स्याददृष्टफलकल्पना ॥ MBs_2.167 //># ## ## ## ## आत्मार्थज्ञानविधेरेतावद्गम्यते --- ज्ञानेन सो ऽवभास्यते, आलम्ब्यते, व्यवहारयोग्यतामापद्यते । तच्चावभासनं स्वरूपेण च दृष्टम्, पररूपेण च । रजतात्मना शुक्तिकायाः । प्रतिपादितमेतत् --- नाग्रहमात्रमेतत्, अन्यथाख्यातिस्तु । तत्रोभयथा संभवे कुत एतत् --- तत्त्वप्रतिपत्तिरवश्याभ्युपेया, नातस्मिंस्तत्ख्यातिः? अन्यथा नात्मज्ञानविधिः फलवान् स्यात् । स खल्वनात्मरूपप्रविलयार्थः । अनात्मरूपविलयेन हि वस्तुनो ऽवगतिर्दृष्टेति । यदि च नात्मनो नामरूपप्रपञ्चरूपेण प्रकाशनम्, किं प्रविलाप्येत? अथ मतम् --- द्विप्रकारेयमविद्या, प्रकाशस्याच्छादिका विक्षेपिका च । स्वप्नजागरितयोर्विक्षेपिका, सुषुप्त आच्छादिका लयलक्षणा । तत्राच्छादकाविद्यानिवृत्तिर्ज्ञानविधेः फलम् । तच्चासत् । यतो नाच्छादिकाया अविद्याया निवृत्तिः पुरुषेणार्थ्यते तथा यथा विक्षेपस्य । स हि विविधदुःखात्मकः । लयस्तु विविधदुःखनिवृत्तेरसकृदानन्दत्वेन श्रुतौ गीतः प्रत्युतार्थनीयः स्यात् । अपि च विपर्यासमनिच्छतो ऽविद्याभेद एव न स्यात्, अवस्थात्रये ऽप्यग्रहणमात्रत्वात् । तस्मादग्रहणविपर्ययग्रहणे द्वे अविद्ये कार्यकारणभावेनावस्थिते । #<[KKS_150]># स्वप्नजागरितयोरुभे, कारणभूताग्रहणलक्षणा सुषुप्त इत्यविद्याप्रविभाग उपपद्यते । तदुक्तम् --- कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यतः' ॥ नन्वन्यथायं भेदः --- अग्रहणसम्यग्ग्रहणाभ्याम् । अग्रहणलक्षणाच्छादिका सुषुप्ते, असम्यग्ग्रहणमितरयोः । तथा हि --- अभिन्नस्य वस्तुनो ऽप्रदेशस्य ग्रहणे तथाभावस्य चाग्रहणात्पृथक्त्वेन प्रत्यवभासः । नैतत्सारम् । यदि तावदसम्यग्ग्रहणमात्रं तदपटुत्वं वा ज्ञानस्य केनचिद्द्रूपेण वा ग्रहणम्, न सर्वात्मना । तत्र दूरस्थे सूक्ष्मे च भवत्यपटु ज्ञानं सामान्यज्ञानम् । न च तदविद्या । न च किञ्चिज्ज्ञानं सर्वात्मनार्थस्य ग्राहकमिति सर्वज्ञानमिथ्यात्वापातः । अभेदस्याग्रहणे ऽपि भेदस्यावर्तने ऽपि भेदस्यासंवित्तेर्न निवर्तनीयमस्ति विद्यया । न खल्वभेदाग्रहणं निवर्तनीयम् । न हि तत्किञ्चिदपराध्यति । भेदस्तु विविधदुःखायतनम् । अथासम्यग्ग्रहणं पृथक्प्रत्यवभासो ऽपृथगात्मनः, अभ्युपेता तर्हि विपर्ययख्यातिः --- अपृथक् पृथक् प्रकाशत इति । अथोच्येत --- न ब्रूमः पृथक् प्रकाशते, किं तु पृथगिव प्रकाशत इति । क इवार्थः? यदि यथा पृथग्भूतमप्रकाशमानैकत्वं प्रकाशते तथैकमप्यात्मतत्त्वमगृह्यमाणैकत्वं प्रकाशत इति । केनचिदंशेन ग्रहणं सर्वात्मना चाग्रहणमुक्तं भवति, तत्र चोक्तम् । अथ प्रकाशत इव, न तु प्रकाशते । प्रकाशने क उपमार्थः? तन्निबन्धनव्यवहारप्रवृत्तिः । तन्निबन्धनश्चेद्व्यवहारः । प्राप्तं प्रकाशनम् --- नासति कारणे कार्यं भवतीति । अथाभेदाग्रह एव पृथक्त्वग्रहाभिमानः । तदसत्, अग्रहणस्याभावस्य स्वरूपेण पररूपेण वा ग्रहणानभ्युपगमात् । अप्रकाशमाने च पृथक्त्वे कुतस्तदवग्रहः? अभिन्ने च भेदाभिमानं परित्यज्याभेदाग्रहणे भेदग्रहाभिमानमूरीकुर्वता किं परिहृतं स्यात्? तस्मात्सुष्ठूच्यते --- `लयविक्षेपभेदश्च न स्यादग्रहमात्रके' इति । #<[KKS_151]># नन्वनात्मरूपेण प्रतिपत्तेर्न दृश्यते किञ्चित्फलम् । तत्रादृष्टकल्पना स्यात् । आत्मरूपप्रतिपत्तेस्तु दृष्टं फलं तत्स्वरूपसिद्धिः । उच्यते --- न यस्य कस्यचिद्दर्शनाद् दृष्टार्थता, किं तु पुरुषार्थसंस्पर्शिनः । तेन हि तद्विधिर्निराकाङ्क्षा भवति । न च पुरुषार्र्हभेदस्तत्त्वातत्त्वप्रतिपत्त्योः । यथा हि विशुद्धमद्वैतमात्मानं प्रतिपद्यमानस्तथाभूतो न शोकेन संस्पृश्यते, शोचनीयाभावात् । न कर्माशयमुपचिनोति, कर्तव्याभावात् । न क्वचिद्द्रज्यति किञ्चिद् द्वेष्टि वा, विषयाभावात् । `एवं जीवन्नेव विद्वान्विमुक्तो भवति । तथा अतथाभूतमपि तथाभावनापुरःसरं साक्षादिव प्रतिपद्यमानः । अभूतो ऽप्यर्थः परिभावनातिशयाद्भूतव्यवहारहेतुर्भवति । इदमेव चात्र युज्यते, प्रत्यक्षादीनामविरोधात्, कर्मविधीनां च भूतार्थत्वात् । परमार्थे हि प्रपञ्चशून्यत्वे प्रत्यक्षादीनि प्रमाणानि बाध्येरन् । कर्मविधयश्चाभूतकल्पनोपादानव्यवहारसिद्धार्थगोचराः स्युः । तस्मादपरमार्थेनैवाद्वैतात्मज्ञानविधिर्युज्यते । ## ## #<शब्दार्पितेन रूपेण तस्य ज्ञानं विधीयते । अतत्त्वेनापि तेनास्य विज्ञानमवकल्पते ॥ MBs_2.173 //># यदि मतम् --- `स विजिज्ञासितव्यः' इति जानातिस्तत्त्वपरिच्छेद एव वर्तते । तेन नाभूतसमारोपेण ज्ञानविधिः स्यादिति । तन्न, मिथ्यात्वादिभिर्ज्ञानं विशेष्यते --- मिथ्याज्ञानं सम्यग्ज्ञानं संशयज्ञानमिति । तदेकनियमे नोपपद्येत, पौनरुक्त्याद्विरोधाच्च । स्यादेतत् --- अस्वरूपेण प्रतिपत्तौ न तदात्मज्ञानम्, अन्यज्ञानमेव भवति । तत्त्वज्ञानं च विधीयते । तस्मात्तत्त्वसिद्धिरिति । तच्च न । न खल्वेतावदेव तत् --- `आत्मा ज्ञातव्यः इति । #<[KKS_152]># यदि स्यात्तद्रूपज्ञानविधिः । तच्च न, उभयथानुपपत्तेः । प्रमाणान्तरसिद्धं चेदात्मरूपं न तज्ज्ञानं विधेयम् । अथासिद्धम्, अशक्यमेव तत् । स्यादेतत् --- `अपहतपाप्मा विजरो विमृत्युः' `इदं सर्वं यदयमात्माऽइति शब्दसमर्पितरूपस्य तस्य ज्ञानं विधीयते, तेन च तत्त्वेनापि तत्संभवति समारोपितेनापि, तेन न नियोगतस्तथाभूतज्ञानविधेस्तथाभावो ऽस्य प्रतीयते । ## ## ## ## ## ## यदि च ज्ञानस्य दृष्टं फलम्, तत एव प्रवृत्तिसिद्धे व्यर्थो विधिः । यो ह्यात्मरूपमनुभवितुकामः, स तस्य ज्ञाने स्वयमेव यतते । यस्तु न तथा, तस्य तद्व्यर्थमिति विधिशतेनापि स न प्रवर्त्यते । अथोपायाज्ञानाद्दृष्टफले ऽपि न प्रवर्तते स्वयम्, अतो विधीयत इति । तच्च वार्तम् । यतः स एवोपायो विधीयताम्, यत्रायमज्ञानान्न प्रवृत्तः । ज्ञाने तु दृष्टफलत्वात्प्रवर्तत #<[KKS_153]># एव । स्यादेतत्, अवघातादिषु दृष्टफलेष्वपि दृष्टो विधिः । सत्यम्, न त्वदृष्टसंस्पर्शरहितः । तत्रापि हि नियमादृष्टं फलं तण्डुलेषु tatpraïìyà वा प्रधानपूर्वसिद्धिरदृष्टैव । अथ मतम् --- अद्वैतात्मज्ञानमदृष्टपूर्वमलौकिकम् । अतो ऽनन्तरफलमपि विधीयत इति । तत्रोच्यते --- किमर्थं विधीयते । प्रमाणान्तरागोचरस्य स्वरूपप्रतिपत्त्यर्थम्, आहोस्विदनुष्ठानार्थम्? तत्र न स्वरूपसिद्ध्यर्थम्, अनुष्ठानफलो हि विधिर्नानुष्ठानाय, दृष्टार्थत्वादेव तत्सिद्धेः । तस्मादलौकिके ऽपहतपाप्मादिरूप आत्मतत्त्वे शब्दात्प्रतिपन्ने तस्य साक्षाज्ज्ञानं प्रति तदनुभवोपायत्वात्स्वयमेव पुरुषस्याभिमुख्यं भवतीति व्यर्थं तद्विधानम्, यथाश्चर्यभूते कस्मिंश्चिदर्थे आगमात्प्रतिपन्ने तस्य साक्षात्करणे स्वयमेवोन्मुखत्वं भवति । तदुपायेषु त्वज्ञातेषूपायत्वज्ञापनाय विधानं युज्यते । तदेवं ज्ञाने नियोगानुपपत्तेर्नियोगे च वस्तुरूपावगमे प्रामाण्यायोगाद्व्यवस्थितात्मतत्त्वप्रतिपत्तिमिच्छता शब्दान्न तस्य नियोगानुप्रवेशो ऽभ्युपगन्तव्य इति । इदानीं द्वितीयप्रतिपत्तिविधिनिरासायाह --- ## ## ## यदपि मतम् --- `स क्रतुं kurvÅta'praj¤Ãæ कुर्वीत' `निदिध्यासितव्यः' इति, यत्रापि स्वरूपनिष्ठतैव लक्ष्यते `तत्त्वमसि' इति तत्रापि `सदस्मि --- इति चेतो dhÃrayet'iti विवक्षितत्वाच्छ्रवणादन्यदनुचिन्तनं ध्यानं प्रत्ययप्रवाहो विधीयते कर्मवदेवामृतत्वफलम् । #<[KKS_154]># तदप्यत एव न युज्यते, पूर्वोक्तात्तत्त्वावगतिप्रमाणाभावप्रसङ्गादन्यनिष्ठत्वाद्वाक्यस्य । अथ तु वाक्यान्तरात्तत्त्वनिष्ठादधिगते तद्विषयप्रत्ययप्रवाहविधानमिष्यते । भवतु । न कश्चिद्दोषः । तथा च `विज्ञाय प्रज्ञां kurvÅta'ityÃtmatattvavij¤Ãnasya सिद्धतां दर्शयति । तदपि वा व्यर्थमेव, प्राप्तार्थत्वात् । साक्षात्करणफलं हि तत्तदनुचिन्तनं दृष्टार्थम्, न ततो ऽन्यत्फलमाकाङ्क्ष्यते । अमृतत्वं हि न स्वरूपाविर्भावादन्यदिति प्राग्वर्णितम् । दृष्टा च ज्ञानाभ्यासस्य सम्यग्ज्ञानप्रसादहेतुता लोके । भावनाविशेषाद्धि अभूतमप्यनुभवमापद्यते, किं पुनर्भूतम् । `स क्रतुं कुर्वीत' इति तु न सकलविशेषातिगात्मतत्त्वानुचिन्तनं विधीयते तद्भावफलम्, अपि तु नामरूपोपाधिमनोमयप्राणशरीरादिरूपानुध्यानमैश्वर्यफलम्, क्रमेण वा साक्षात्करणफलम् । `तमेव धीरो विज्ञाय' इति न प्रज्ञाकरणविधिः । `tameva'ityanyaniv­tte÷ श्रुतत्त्वान्निवृत्तौ तात्पर्यं गम्यते, `रक्तः पटो bhavati'iti तया रक्तपरत्वं वाक्यस्य । अत्र आकाशादितत्त्वभेदपूर्वमविभागः प्रतिपादितः, तत्र तथैव प्रज्ञाकरणप्रसङ्गे `तमेव' इति विधीयते । तथा च पूर्वार्धे --- `विरजः पर आकाशादज आत्मा महान् ध्रुवः' / इत्याकाशादिभ्यः परत्वेनात्मतत्त्वं दर्शितम् । तस्य तथैव प्रज्ञाकरणप्रसङ्गे तन्निवृत्तये `तमेव' इत्युच्यते । अन्यथा न एवशब्दस्य फलम्, न च निवर्त्यं विज्ञायेत । तथा च तदेवोत्तरेण प्रपञ्च्यते `nÃnudhyÃyÃdbahƤchabdÃn' इत्येकवाक्यता । अन्यथा वाक्यं भिद्येत । शब्दमात्रे चानुध्यानाप्रसङ्गात् शब्दपूर्वत्त्वात्तस्य शब्दार्थविषयमेवेदमिति । एवम् `ÃtmetyevopÃsÅta'ityevakÃraÓrutestadarthavidhi÷ / `निदिध्यासितव्यः' इत्यपि `आत्मनस्तु कामाय' इत्युपक्रमात् `इदं सर्वं #<[KKS_155]># यदयमात्माऽइत्युपसंहारादात्मस्वरूपपरमेकं वाक्यम् । तदन्तर्गताः `द्रष्टव्यः श्रोतव्यो निदिध्यासितव्यः' इति न पृथग्विधयः कृत्यप्रत्यययोगे ऽपि । कृत्यप्रत्ययस्यार्थान्तरे ऽपि स्मरणादर्हादौ स्तुत्यर्थाः यथोपांशुयाजवाक्यान्तर्गताः `विष्णुरुपांशु ya«Âavya÷'ityevamÃdaya÷ / `ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा tattvamasi'iti भूत एव पर्यवसितं वाक्यम् । तत्र `सदस्मि --- इति धारयेत्' इति कल्पनेयम् । तस्मात्त्रिविधस्यापि ज्ञानस्य विधेयत्वायोगात्, विना च विधेर्वाक्यार्थप्रतिपत्तेः, अपौरुषेयत्वेन निरपेक्षत्वाद्भूते ऽप्यर्थे वेदान्तानां प्रामाण्यसिद्धिः । तथा च `तत्तु samanvayÃt'iti चोदनालक्षणाद्धर्मात्तुशब्देन विशेष्यं ब्रह्म समन्वयगम्यमुक्तम् । समन्वयो हि पदार्थानां संसर्गो विनियोगस्ततो ब्रह्म गम्यते, न चोदनात इत्यर्थः । नन्वविशेषेण कार्ये ऽर्थे वेदस्य प्रामाण्यं वर्णितम् --- `चोदनालक्षणो ऽर्थो धर्मः' इति । चोदनालक्षणो वेदार्थ इत्यर्थः । नैतत्सारम् । एवं हि सिद्धप्रामाण्यवेदार्थविचारो ऽयं स्यात्तदुत्तरलक्षणवत् । तत्रानन्तरं प्रामाण्यप्रतिपादनं न युज्येत, `वृत्तं प्रमाणलक्षणम्' इति च । मन्त्रार्थवादेषु च कार्यार्थत्वेन विप्रतिपत्तिर्न स्यात् । सा चोपरिष्टादेव निरसिष्यते बहु चात्र वक्तव्यमित्यलं प्रसङ्गेन । ## //इति नियोगकाण्डस् तृतीयः ॥ ___________________________________________________________________________ #<[KKS_156]># // चतुर्थः (सिद्धि)काण्डः ॥ एवं तावत्प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेन यैरप्रामाण्यमुक्तं तत्प्रतिबोधनाय कृतः प्रयत्नः; इदानीं त्वप्रामाण्यमेवाहुर्ये तद्बोधनाय प्रयत्यते । तत्र पूर्वपक्षः --- ## न तावद्ब्रह्मान्तर्याम्यादिपदं प्रमाणम्, संबन्धज्ञानापेक्षया पूर्वसिद्धे प्रत्ययहेतुत्वेन । नापि वाक्यम्; न हि तत्साक्षाद्वाचकम्; पदार्थद्वारा तु तत् प्रतिपत्तिः; अपदार्थे ज्ञानस्याभावात् । ते हि संसर्गाद्गुणप्रधानभावेनेतरपदार्थविशिष्टमेकं पदार्थं गमयन्ति । तत्र पदार्थ एव विशिष्टो वाक्यार्थो भवति । न चानधिगतेषु प्रमाणान्तरेण पदार्थत्वम्; सम्बन्धज्ञानापेक्षणात् इत्युक्तम् । तत्रापदार्थत्वे न वाक्यविषयत्वम्; अनवबोधकं तेषां वाक्यम् । पदार्थत्वे प्रमाणान्तराधिगतेरनुवादकम् । तत्रात्यन्तापरिदृष्टब्रह्माद्यर्थप्रमाणाभिमतेषु वाक्येषु तद्वाचीनि पदानि स्युः, न वा । यदि न सन्ति न त इतरैः संसृज्येरन् न भिद्येरन्निति न तेषां प्रमेयाः लोष्टादिवत् । अथ तु सन्ति, तथापि तैरधिगतसंबन्धैर्न प्रतिपाद्येरन् अप्रतिपन्नाश्च न विशिष्टवाक्यार्थप्रतिपत्तिहेतवः; तत्र यथा 'वनात्पिक आनीयतम्' इति पिकपदार्थज्ञाने ऽवबोधकत्वं तथा तेषामपि । तस्मान्न चोदनातो ऽपूर्वपदार्थावगमः; सा हि विधिप्रतिषेधाभ्यां क्रियासु पुरुषमधिकरोति; त्रैविध्यवृद्धपरिग्रहस्तु जपोपयोगात्, उपनिषदो वेदान्ताः; --- इति तत्र विनियोगात् । तत्रोच्यते --- ## #<[KKS_157]># यथा लोके `द्वीपविशेषे एवंनामानो मरतकमयपादाः पद्मरागमयचञ्चवः सौवर्णराजतपक्षाः pak«iïa÷'iti पक्षिसामान्यं प्रमाणान्तरधिगतमनन्यसाधारणेन धर्मकलापेन संसृज्यमानं प्रमाणान्तरानधिगतं विशेषरूपमासादयति, वाक्येन च प्रमीयते प्रमाणान्तरानधिगतेन विशेषरूपेण --- सर्वस्यैव हि वाक्यस्यानधिगतो विशेष एव प्रमेयः तथा कारणसामान्यं वा सत्सामान्यं वा `यतो वा इमानि भूतानि जायन्ते' इति `asthÆlamanaïvahrasvam'ityÃdipadÃrthai÷ संसर्गाद्भेदाच्च प्रमाणान्तरानधिगतं विशेषरूपमासादयति, वाक्यस्य च प्रमेयं भवति । तदेवं लोकसिद्धपदार्थान्वयेनैवापूर्वार्थप्रतिपत्तेर्नानवबोधकत्वमनुवादकत्वं वा । ## ## अथवा न लोके ऽत्यन्तमप्रसिद्धं ब्रह्म, सर्वप्रत्ययवेद्यत्वात्, ब्रह्मणो व्यतिरेकेण प्रत्येतव्यस्याभावात्, विशेषप्रत्ययानां च सामान्यरूपानुगमात्, भेदोपसंहारावशिष्टं च सत्यं ब्रह्म --- इति प्रतिपादनात्, `वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति दृष्टान्तात् । किं तर्हि शब्देन प्रतिपाद्यते? प्रपञ्चाभावः । तत्र प्रपञ्चपदार्थो ऽपि सिद्धः, निषेधो ऽपि सिद्धः, तयोः संसर्गात्तदभावप्रतिपत्तिः । आम्नायैकनिबन्धनत्वं तु तस्योच्यते, प्रत्यक्षादीनामविद्यासंभिन्नत्वात्; प्रत्यस्तमितनिखिलभेदेन रूपेणाविषयीकरणाद्भेदप्रत्यस्तमयस्याम्नायावगम्यत्वादिति । परः पुनः प्रत्यवतिष्ठते --- ## यत् खलु वाक्यं न पुरुषं क्वचिद्धितसाधने प्रवर्तयति अहितसाधनाच्च #<[KKS_158]># निवर्तयति, केवलं सिद्धमर्थमन्वाचष्टे, तदपुरुषार्थम्; अपुरुषार्थत्वाच्चोन्मत्तप्रलापवदप्रमाणम्; तथा च प्रायेण वेदान्ताः । उच्यते --- ## (उपेक्षामपि हि फलं प्रमाणस्य प्रचक्षते) / (अनेन श्लोकार्धेनात्र भवितव्यमित्यभ्यूहः; परं तु मातृकासु न दृश्यते । --- एदितोर्) ## ## #<आकुलानां ज्ञानजन्म पुरुषार्थत्वसंमतम् । अक्षादौ च यथारूपनिष्ठे नापुरुषार्थता ॥ MBs_4.8 //># ## ## ## न तावन्नियोगतः प्रमाणस्य पुरुषार्थफलता । न खलु हितोपादानाहितहाने एव प्रमाणफले; उपेक्षामपि हि प्रमाणफलं प्रमाणविद आचक्षते । न च पुरुषार्थता प्रमाणलक्षणम्, प्रमाहेतुत्वं तु । तस्मान्न पुरुषार्थाभावेनाप्रामाण्यम् । अपि च `Óokyaham'du÷khyaham' 'धनादीनि मम na«ÂÃni'iti विशुद्धब्रह्मात्मनो जीवस्य मिथ्याज्ञानम्; एतन्निवृत्तिरूपं च विशुद्धानन्दप्रकाशब्रह्मात्मतत्वज्ञानम् । तत् स्वरूपेणैव पुरुषार्थः; अनिष्टनिवृत्तिरूपत्वादिष्टाविर्भावाच्च । यद्यपि च संस्कारात्तस्यानुवृत्तिस्तथापि शाब्दज्ञानमनुसंतन्वतो विदुषो न पूर्ववद्भवति निवर्तते चात्यन्ताय । दृष्टा च ज्ञानोत्पत्तेरेव पुरुषार्थता क्वचित् कुतूहलाकुलितानामज्ञातेऽर्थे । न हि #<[KKS_159]># तज्ज्ञानात् परमन्यदर्थ्यते । न च प्रवृत्तिनिवृत्तिविषयस्यैव पुरुषार्थतेति नियमः; प्रत्यक्षादीनि हि प्रमाणानि; न च तावत्प्रवृत्तिनिवृत्तिपराणि सिद्धवस्तुविषयाणि; न च पुरुषार्थतां जहति । यदि मतम् --- प्रत्यक्षादिज्ञेयं हि सिद्धं वस्तु पुरुषार्थः सलिलादिः, तदुपकारात्; ततः प्रत्यक्षादीनां पुरुषार्थता भूतनिष्ठानामपि । अत्रापि च शब्दप्रमेयं स्वयमेव ब्रह्म पुरुषार्थो जरादिविविधाशिवोपशमात् परमानन्दप्रकाशत्वाच्च सुप्रसन्नम् । अत एव 'tattvamasi'iti श्वेतकेतुमुखेनाशासनीयाय पुरुषाय श्रुत्याभिन्नमुपदिश्यते; अभिन्नं हि तदनुशासनीयात् । भेदेन च प्रतीयमानं न पुरुषार्थः । तत्त्वे तादात्म्यज्ञाने च तथाभावात् विश्वाशिवोपशमात् परमशिवभावाच्च परिपूर्णः पुरुषार्थो आप्तो भवति । यदि मतम् --- प्रत्यक्षादीन्यपि प्रवृत्यङ्गान्येव, प्रमिते ऽर्थे हानोपादानादिलक्षणायाः प्रवृत्तेस्तन्मूलत्वात्; ईदृशं प्रवृत्यङ्गत्वमत्राप्यस्त्येव, शब्दात् प्रमिते ब्रह्मणि साक्षात्करणाय प्रवृत्तेरिष्टत्वादिति ॥ ## [॥ इति मण्डनमिश्राणां कृतिर् ब्रह्मसिद्धिः समाप्ता ॥]