Mandana Misra [Mandanamisra]: Brahmasiddhi Based on the edition by S. Kuppuswami Sastri. Madras : Government Press, 1937 (Madras Government Oriental Series, 4). [Reprint:Delhi : Sri Satguru, 1984] In a few places, older readings found in the Tattvasamãkùà (ed. Acharya 2006) are adopted and Sastri's readings are given in brackets. Minor typos are silently corrected. Input by Diwakar Acharya 1999-2003 STRUCTURE OF REFERENCES: MBs_n.nn = MandanaBrahmasiddhi_kàõóa.verse Kàõóas: MBs_1.1-3: Brahma MBs_1.4-36: Tarka (Brahma and Tarka counted as one; cf. note at the end of Brahma) MBs_2.1-183: Niyoga MBs_3.1-12: Siddhi ("caturthaþ kàõóaþ" according to colophon) #<...># = BOLD for verses and references to K. Kuppuswami Sastri's ed. (KKS_nn) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ #<आनन्दमेकममृतमजं विज्ञानमक्षरम् । असर्वं सर्वमभयं नमस्यामः प्रजापतिम् ॥ MBs_1.1 //># वेदान्तेषु विप्रतिपद्यन्ते विपश्चितः --- केचिदप्रामाण्यं मन्यन्ते, आत्मनः प्रमाणान्तरसिद्धत्वे तेषामनुवादकत्वम्, असिद्धत्वे संबन्धाग्रहणात्, अपदार्थत्वे वाक्यस्याविषयत्वात्, प्रवृत्तिनिवृत्त्यनुपदेशे चापुरुषार्थत्वात् । अन्ये तु प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेनाप्रामाण्यमेवाहुः । अन्ये तु कर्मविधिविरोधात्प्रत्यक्षादिविरोधाच्च श्रुतार्थपरिग्रहे उपचरितार्थान्मन्यन्ते । तन्निरासार्थमुच्यते --- आनन्दमिति । परां च देवतां गुणाभिधानलक्षणया स्तुत्या कायवाङ्मनःप्रह्वतालक्षणया च प्रणत्या पूजयति । प्रकरणार्थं चोपक्षिपति --- विप्रतिपत्तिनिराकरणमुखेन वेदान्तानामेवंभूते ऽर्थे प्रामाण्यप्रतिपादनाद्यतो भवत्येषो ऽपि प्रकरणार्थः । अत्र केचित् --- आनन्दात्मकत्वे ब्रह्मणः, आनन्दरागान्मुमुक्षुप्रवृत्तिः स्यात् । रागनिबन्धना च प्रवृत्तिः संसारबीजमिति न मुक्तये स्यात् । शान्तस्य दान्तस्य चात्मनि दर्शनमुच्यते । न चानन्दानुरागात्प्रवर्तमानः शान्तो भवति । तस्मात्सकलदुःखातिगे ब्रह्मतत्त्वे दुःखेभ्य उद्विग्नः सुखेभ्यश्च वीतरागः प्रवर्तमानो मुच्यते । आनन्दश्रुतयश्च सकलदुःखातिक्रममेवाहुः । दृष्टो हि क्षुद्दुःखादिनिवृत्तौ सुखशब्दः । सैव च सुखमित्यन्ये । न चाश्मादौ प्रसङ्गः, प्रत्यग्वृत्तेरुपलभ्यमानायाः सुखत्वात्, तद्विशिष्टात्मोपलब्धेर्वा । तान् प्रत्याह --- आनन्दमिति । न तावद्दुःखनिवृत्तिरेव सुखम्, युगपत्सुखदुःखयोर्दर्शनात्संतापवतः शीतह्रदे निमग्नार्धकायस्य । अथ #<[KKS_2]># सत्यप्यनिमग्नार्धकायदुःखे इतरस्याभावात्सुखमिति, कुम्भीपाके पच्यमानस्य नरकान्तरदुःखाभावात्सुखित्वप्रसङ्गः । एकेन्द्रियद्वारदुःखस्य च इन्द्रियान्तर्द्वारदुःखाभावात् । इतश्च, अदुःखस्यापि विषयविशेषसंपर्कात्संवेद्याह्लादोत्पत्तेः । यत्रापि दुःखविगमः, तत्रापि न तन्मात्रमेव सुखम्, अन्नपानविशेषोपादानात् । दुःखविगमो हि यैस्तैरन्नपानैः सिध्यति । न च स विशेषवान्, येन तद्विशेषाय तत्साधनविशेषो ऽपेक्ष्येत । सुखे त्वतिशयवत्त्वाद्युक्ता तत्साधनातिशयापेक्षा । यदपि मन्यन्ते --- यदापि नान्यद्दुःखं निवर्त्यम्, तदापि कामस्य दुःखात्मकत्वात्तन्निबर्हणरूपं सुखम् । तत्राप्यकामस्य विषयविशेषोपभोगे न सुखिता स्यात् । भवति च मध्यस्थो ऽपि रमणीयविषयसंपर्के ह्लादवान् । स्यादेतत् --- यत्रैव कामः स एव सुखयति विषयः, नेतरः । तस्मात्कामनिवृत्त्यैव विषयाः सुखयितारः । अन्यथा य एकस्य सुखः स सर्वस्य स्यात् । कामनिवृत्त्या तु सुखत्वे यत्र यस्य कामो ऽभिरुचिः स एव तस्य सुख इति युज्यते । तत्राकामस्यापि विषयविशेषोपभोगात्कामाभिव्यक्तौ तन्निवृत्तौ तत्सुखित्वमिति । तदप्यसारम्, यतो विषयोपभोगा नावश्यं कामनिबर्हणाः । उक्तं हि `न जातु कामः कामानामुपभोगेन शाम्यति' इति । तथा `भोगाभ्यासमनु विवर्धन्ते रागाः, कौशलानि चेन्द्रियाणाम्' इति । विषयदोषदर्शनादपि च कामनिवृत्तिः, तत्रोपभोगतुल्य आह्लादः स्यात् । समाने च प्रार्थितार्थलाभे प्रमोदभेदो न स्यात्, कामनिवृत्तेरविशेषात् । स्यादेतत् --- कामातिरेके तन्निवृत्तौ सुखातिशयाभिमानः, इतरत्रान्यथेति । तच्च न । कामातिरेकात्प्रयस्यन्तमवाप्तो ऽर्थो न तथा प्रीणयति, यथाप्रार्थितो विना प्रयासादुपनतः । तथाहि --- क्लेशादवाप्तो ऽयमिति न तेन तथा प्रीयते, यथानाशंसितोपनतेन । कामाभावमात्रे च सुखे ऽकामितविषयोपभोगे न भोगावस्थायाः पूर्वापरे अवस्थे भिद्येयाताम् । कामप्रध्वंसे वा परावस्था न भिद्येत । भोगावस्थायां प्रबुद्धाध्वस्तकाम एवेति चेत्पूर्वा #<[KKS_3]># परयोरपि द्वयोरवस्थयोस्तर्हि सुखी इतरत्र दुःखीत्यनुभवविरुद्धमापद्येत । अप्राप्तश्च स्मरणविपरिवर्ती विषयः कामस्योद्बोधकः, प्राप्तो निवर्तकः । प्राप्तस्योद्बोधत्वे न ततो निवृत्तिः स्यात् । न च यत्र कामस्तत्र सुखम्, मनोरथशतार्थितस्याप्युपभोगेन कस्यचिद्दुःखित्वदर्शनात् । सुखपूर्वकस्तु कामः, अनुभूततद्भावे तद्दर्शनात् । यापि काचिदननुभूते ऽपि जातिविशेषभाजां कामप्रवृत्तिः सापि प्राग्भवीयानुभवनिबन्धना । यथा च कस्यचित्क्वचित्कामो जातिभेदादिनिमित्तः, तथा किञ्चित्कस्यचित्सुखमिति नाव्यवस्था । अपि च कामनिवृत्त्यापि केचिद्दूयन्ते, तदभावे विषयोपभोगसामर्थ्याभावात् । न तर्हि निवृत्तिकामाः । निवृत्तिकामा विषयं प्रति, तस्य कुतश्चिन्निमित्तादनुपभोग्यत्वात् । किमिति तर्हि दूयन्ते? अनुभूतचरस्य तज्जन्मनः सुखस्याप्राप्तेः । यथा पित्ताद्युपहतेन्द्रिया विशिष्टेभ्यो ऽन्नपानेभ्यो निवृत्तिकामाः, तथैव कामनिवृत्त्या तप्यन्ते । तत्रानुभूतचरतज्जन्माह्लादविच्छेदान्नान्यो हेतुः । तस्मात्प्रत्यात्मवेदनीयसुखप्रत्याख्यानमयुक्तम् । सुखसङ्गिजनोपच्छन्दनाय तु तत्रभवद्भिर्वर्णितमिति पश्यामः । तदेवं दुःखनिवृत्तेरन्यत्सुखम् । स चानन्दशब्दस्य मुख्यो ऽर्थः । शब्दप्रमाणके च यथाशब्दं प्रतिपत्तिर्युक्ता । न च रागनिबन्धना तत्र प्रवृत्तिः । न हीच्छामात्रं रागः । अविद्याक्षिप्तमभूतगुणाभिनिवेशं रागमाचक्षते । तत्त्वदर्शनवैमल्यात्तु तत्त्वे चेतसः प्रसादो ऽभिरुचिरभीच्छा न रागपक्षे व्यवस्थाप्यते, यथा संसारासारतातत्त्वदर्शननिष्पन्नो नोद्वेगस्ततो द्वेषपक्षे । अन्यथा सर्वदुःखातिगे ऽपि तत्त्वे तद्द्वेषनिबन्धना प्रवृत्तिरिति संसारानुबन्धः स्यात् । अपि च दृष्टपरोत्कर्षरागिभ्यो ऽपीन्द्रियजय उपदिश्यते साधनत्वेन कामादित्यागात्मकः, तथेहापि भविष्यति । कथं च तत्र समीहितेतरविषयाभिष्वङ्गनिषेधः? सर्वनिषेधे ऽप्रवृत्तिदर्शनात् । तथोत्तमसुखरागादितरस्मादुपनतादपि निवृत्तिः । तथा चोक्तम् --- `कामात्मता न प्रशस्ता न चैवेहास्त्यकामता' इति । स्यादेतत् --- आनन्दश्चेद्ब्रह्मणि संवेद्यः, कर्तुरन्यत्कर्मेति द्वैतप्रसङ्गः । कर्तृकर्मभावश्च न क्रियां करणं चान्तरेण यतः । ततः `आनन्दं ब्रह्म' #<[KKS_4]># इति च न स्यात् । तद्वत्तया व्यपदेशे अद्वितीयमिति न युज्यते । असंवेदने सन्नप्यसत्कल्प इति व्यर्थं तत्संकीर्तनम् । पुरुषार्थत्वाय हि तत्संकीर्तनम्, असंवेद्यश्च कथं पुरुषार्थः? उच्यते --- फलवत्कर्तृवच्चेदं द्रष्टव्यम् । तथा हि --- प्रमाणस्य फलमर्थान्तरमनर्थान्तरं वा सर्वपरीक्षकैः प्रतिज्ञायते प्रज्ञायते च । न च तदसंवेद्यम्, तदसंवेद्यत्वे सर्वासंवेद्यत्वप्रसङ्गात्, तत्कृतत्वात्संवेद्यभावस्य भावानाम् । न च संवेद्यम्, फलान्तरानुपलब्धेरनवस्थाप्रसङ्गाच्च । तस्मात्संवेद्यम्, आत्मप्रकाशत्वात् । असंवेद्यं च, विषयवत्कर्मभावाभावात् । यथा च कर्तर्यात्मन्यसंवेद्ये संविदेव न स्यात् । न हि तदैवं भवति --- मयेदं विदितम् --- इति । न ह्यात्मासंवेद्यः फले विषये चानुसंधातुं शक्यः । अननुसंधाने च स्वपरसंवेद्ययोः को ऽतिशयः? न च संवेद्यः, कर्मत्वे कर्तुर्व्यतिरेकप्रसङ्गात् अनात्मत्वप्रसङ्गाच्च । तस्मादात्मप्रकाशतैव तस्य संवेद्यता । तथा ब्रह्मणः स्वात्मप्रकाशस्यानन्दस्वभावो न संवेद्यः, कर्मत्वाभावात् । न चासंवेद्यः, स्वप्रकाशत्वात् । `तत्केन कं पश्येत्?'इत्यपि निषेधः कर्मविषयः । तथा हि सर्वकर्मप्रत्यस्तमयहेतुक एव स उच्यते `यदास्य सर्वमात्मैवाभूत्' इति । अन्ये मन्यन्ते --- द्विविधा धर्माः --- भावरूपा अभावरूपाश्चेति । तत्राभावरूपा नाद्वैतं विघ्नन्ति, यथा --- `एकममृतमजम्' इति । न हि भेदोदयव्ययानां निवृत्तिः किञ्चिद्वस्तु, येन द्वैतमावहेत् । आनन्दश्च यदि भावः, तस्य धर्मित्वे विज्ञानं धर्मः स्यात् । अथ विज्ञानं धर्मिरूपम्, आनन्दो धर्मः । न ह्येकस्य द्वे रूपे युज्येते, विरोधात् । तत्र `विज्ञानमानन्दं ब्रह्म' इति भावरूपयोरानन्दब्रह्मणोर्धर्मधर्मिणोर्भेदादद्वैतविघातः । स्यादेतत् --- धर्मो ऽपि धर्मिणो न भिन्नः, भेदे गवाश्ववद्धर्मधर्मिभावानुपपत्तेः । तदसत्, अभेदे ऽपि धर्मिरूपवत्तदनुपपत्तेः । तस्मात्कथञ्चिद्भिन्नो धर्मः । तथा चात्यन्तिकभेदाभावश्रुतिः `एकमेवाद्वितीयम्' इति न युज्यते । एवं यो ऽप्येकस्य रूपद्वयं प्रतिपद्यते । तस्माद्विज्ञानात्मनो ब्रह्मणो दुःखाभावोपाधिरेवानन्दशब्दः, #<[KKS_5]># यथा --- स्थूलाभावाद्युपाधयः `asthålamanaõvahrasvam'ityàdayaþ शब्दाः । न च विज्ञानानन्दयोरेकत्वमेव, शब्दद्वयप्रयोगवैयर्थ्यात् । कथं चापर्यायशब्दाभिधेय एकत्वम्? तस्माद्दुःखोपरम एवानन्दशब्दस्य ब्रह्मण्यर्थ इति । अत्रोच्यते --- विशिष्टस्याह्लादात्मनः प्रकाशस्य चान्द्रमसस्येव शब्दद्वयेन प्रतिपादनान्न दोषः । यथा च --- प्रकृष्टः प्रकाशः सविता --- इति । न च प्रकृष्टप्रकाशशब्दयोः पर्यायत्वम् । अथ च एक एवाभ्यामर्थविशेषः प्रतिपाद्यते प्रकाशविशेषः । न हि प्रकर्षो ऽन्यः प्रकाशरूपात्सवितरि, न प्रकाशरूपो वा प्रकर्षात्, अपि तु प्रकाशभेदः शब्दद्वयोपायः प्रतीयते । तथा `विज्ञानमानन्दं ब्रह्म' इत्यानन्दभेदो विज्ञानभेदो वा ब्रह्मरूपमिति शब्दद्वयेनावगम्यते । परमतामप्यस्य केचित्साधनपारतन्त्र्यलक्षणायाः क्षयितालक्षणायाश्च दुःखताया अभावान्मन्यन्ते । तदपि यथाशब्दं प्रतिपत्तेः शब्दप्रमाणके ऽर्थे नानुमन्यन्ते । न हि स्वरूपतः परमतासंभवे विरोध्यसंसर्गादुपचरिता सा युक्ता भवितुम् । तस्मादात्मप्रकाशप्रकृष्टात्मस्वभावमेव ब्रह्मेति युक्तम् । एवं च लौकिकानन्द एतस्य मात्रेति युज्यते, अवच्छेदात् । दुःखनिवृत्तौ तु दुर्योजमेतत् । इतश्चानन्दस्वभाव आत्मा, परप्रेमास्पदत्वात् । श्रूयते हि परप्रेमास्पदत्वम्- `तदेतत्प्रेयः पुत्रात्' इति । प्रतीयते च । तथा हि --- सर्वस्येयमात्माशीः कृमेरपि `मा न भूवम्, भूयासम्' इति । सा च प्रिये ऽवकल्पते । प्रेमा च सुखात्मनि । न दुःखे, नोभयरूपरहिते, द्वेषादुपेक्षणाच्च । अन्ये तु सुषुप्ते `सुखमहमस्वाप्सम्' इति परामर्शादात्मनि सुखानुभवमाहुः । न ह्यननुभवे परामर्श एवं स्यात्, सुषुप्ताभ्युपगमश्च । #<[KKS_6]># न चान्यथानुभवे सुखमिति परामर्शः । न च तत्रात्मनो ऽन्यदनुभवनीयमस्ति । तथा चाहरहर्ब्रह्मलोकावाप्तिः श्रूयते । तत्रान्य आहुः --- दुःखोपरमादपि तथा परामर्शसिद्धेर्नैकान्ततः सुखित्वसिद्धिः । तान् प्रत्याहुः --- अन्यथाभावे ऽवगते दुःखोपरमनिमित्तः सुखशब्द इति युज्यते, अन्यथा मुख्यार्थतैव युक्ता । तत्राहुः --- उभयथा व्यपदेशस्य दर्शनादुपपत्तेश्च न व्यपदेशमात्रादर्थसिद्धिरित्यलमतिविस्तरेण । अत्र केचित् --- भोगव्यवस्थानात्, मुक्तसंसारिविभागोपपत्तेश्च, दृक्छक्तेश्चार्थवत्त्वात् स्वात्मनि वृत्तिविरोधात्, दृश्येन च द्रष्टुरनुमानात्, दृश्यस्य च सुखदुःखमोहभेदवच्छब्दादिविभागोपलब्धेः, एकत्वश्रुतिः जातिदेशकालविभागाभावनिमित्तोपचारान्मन्यन्ते । `आत्मैवेदं सर्वम्' इति च तादर्थ्यनिमित्तोपचारात् । तान् प्रत्युच्यते --- एकमिति । `इन्द्रो मायाभिः पुरुरूप ईयते' इति व्यक्तमेव नानारूपावगमो मायानिबन्धनो दर्शितः । तत्र कथमेकत्वमुपचरितमिति वक्तुं शक्यम्? तथा व्यक्तो नानात्वनिषेधः --- `नेह नानास्ति किञ्चन' इति । नानात्वदर्शननिन्दा च --- `मृत्योः स मृत्युमाप्नोति' इति । भेददर्शनस्य चाभावः --- भेददृष्टिरिव भ्रमात् --- `य इह नानेव पश्यति' इति इवशब्देन प्रकाशितो नोपचरित एकत्वे ऽवकल्पते । काममुपचारादस्त्वेकत्वम्, न तु भाविकस्य नानात्वस्य निवृत्तिः । साप्युपचारेणैवोच्यत इति चेत्, न, प्रयोजनाभावात् । सति निमित्ते प्रयोजने चोपचारः । न च नानात्वनिवृत्त्युपचारे प्रयोजनं पश्यामः । विपर्ययाच्च । अभ्युदयाय निःश्रेयसाय वा नानात्वनिवृत्तिरुपचर्येत । सा हि साध्यसाधनादिविभागं निवर्तयन्ती सर्वत्र चात्माभिमानमाविर्भावयन्ती तद्विरोधिनी स्यात् । तथा हि सर्वतो निवृत्तस्य निःश्रेयसमित्यविसंवादः (corrected; api saüvàdaþ -- edition) / तथा `ekamevàdvitãyam'ityavadhàraõàdvitãya÷abdàbhyàü तस्यैवार्थस्य पुनःपुनरभिधानात्सर्वप्रकारभेदनिवृत्तिपरता श्रुतेर्लक्ष्यते । अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथा `अहो दर्शनीया, अहो दर्शनीया' इति । न न्यूनत्वमपि । दूरत एवोपचरितत्वम् । #<[KKS_7]># यत्तु भोगव्यवस्थानादिति, तत्रोच्यते --- कल्पितादपि भेदाद्भोगव्यवस्थासिद्धेरसारमेतत् । तथा हि --- एकस्मिन्नप्यात्मनि सर्वगते शरीरपरिमाणे ऽणुपरिमाणे वा कल्पितभेदनिबन्धना भोगव्यवस्था दृश्यते --- पादे मे वेदना, शिरसि मे वेदना --- इति । न हि पादस्य शिरसो वा वेदनयाभिसंबन्धः, अज्ञत्वात् । शरीरपरिमाणात्मवादिनो ऽपि नावयवा एव वेदनाभाजः, आत्मनस्तद्विरहप्रसङ्गात् । स्यादेतत् --- ऐकात्म्ये तद्वदेव देहान्तरभोगानुसन्धानं स्यात् । अन्यदिदानीमेतत् । अस्ति तावद्भोगव्यवस्था । अपि च तत्रापि न प्रदेशः प्रदेशान्तरवेदनामनुसंदधाति, तथेहापि न जीवो जीवान्तरवेदनामनुसंदधातीति समानम् । तथा मणिकृपाणदर्पणादिषु सुखादीनां वर्णसंस्थानभेदव्यवस्थानमुपलभ्यते भेदाभावे ऽपि । एवं च मुक्तसंसारिविभागो ऽप्युपपन्नः । तथा हि --- एको ऽप्यात्मा प्रदेशैः सुखदुःखादिभिर्युज्यमानस्तत्र बद्ध इव इतरत्र मुक्त इव च गम्यते । यथा मलीमसे दर्पणतले मलीमसं मुखं विशुद्धे विशुद्धं दर्पणरहितं च गम्यमानं तदुपाधिदोषासंपृक्तम् । स्यादेतत् --- कल्पना प्रतिपत्तुः प्रत्ययस्य धर्मो न वस्तु व्यवस्थापयितुमलम् । न खलु प्रतिपत्तुः प्रत्ययमनु विपरिवर्तन्ते वस्तूनि । न चोपचरितात्कार्यमुपपद्यते । न ह्युपचरिताग्निभावो माणवको दहति । उदाहृता तु व्यवस्था । सत्यम् । विभ्रमो हि सः । अत्रापि विभ्रमत्वं न दण्डवारितम् । कल्पितो ऽपि चाहिदंशो मरणकार्याय कल्पते, प्रतिसूर्यकश्च प्रकाशकार्याय । यदपि दृश्येनैव द्रष्टुरनुमानाद्द्रष्टृदृश्ययोर्भेदः, दृश्यस्य च सुखादिभेदोपलब्धेर्नानात्वमिति, तदप्यसत् । न द्रष्टर्यप्रकाशे यतो दृश्यस्य सिद्धिरस्तीत्युक्तम् । दृश्यभेदोपलब्धिश्च नास्ति, प्रमाणस्यानवच्छेदकत्वादिति वक्ष्यते । दृक्छक्तेश्चार्थवत्त्वं स्वात्मोपयोगात् । न च स्वात्मनि वृत्तिविरोधः । प्रदीपवत्प्रमाणफलवच्चेत्युक्तम् । अपि च एकत्व एवायं द्रष्टृदृश्यभावो ऽवकल्पते, द्रष्टुरेव चिदात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा । नानात्वे तु #<[KKS_8]># विवित्कस्वभावयोरसंसृष्टपरस्परस्वरूपयोरसम्बद्धयोः कीदृशो द्रष्टृदृश्यभावः । न हि चित्यासंसृष्टं चेतितमिति युज्यते । एकान्तःकरणसंक्रान्तावस्त्येव सम्बन्ध इति चेत्, न, चितेः शुद्धत्वादपरिणामादप्रतिसंक्रमाच्च । दृश्या बुद्धिश्चितिसन्निधेस्तच्छायया विवर्तत इति चेत्, अथ केयं तच्छायता? अतदात्मनस्तदवभासः । न तर्हि परमार्थतो दृश्यं दृश्यते । परमार्थतश्चादृश्यमानं द्रष्टृव्यतिरिक्तमस्तीति दुर्भणम् । यो ऽपि मन्यते --- दृश्यतयैव दृश्यं व्यवस्थाप्यते, न सम्बन्धेन । दर्शनं च `idam'iti पराग्रूपविषयम् । स वक्तव्यः --- सत्यं पराग्रूपविषयम् । तत्त्वेकस्यैवात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा दर्पणतल इवात्मनः । तथा हि दर्पणतलस्थमात्मानं विभक्तमिवात्मनः प्रत्येति । चितेस्तु विभक्तमसंसृष्टं तया चेत्यत इति दुरवगमम् । एवं च द्रष्टुरव्यतिरेको दृश्यस्याम्नायते --- `आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति' इति । तस्मात्सुष्ठूक्तमेकमिति । क्षणिकज्ञानात्मवादिनस्तु सवासनक्लेशसमुच्छेदाज्ज्ञानोपरमलक्षणामेव ब्रह्मप्राप्तिमाहुः । तथा च श्रूयते --- `न प्रेत्य संज्ञास्ति' इति । अन्ये तु समुच्छिन्नसकलवासनत्वाद्विधूतविषयाकारोपप्लवविशुद्धज्ञानोत्पादलक्षणाम् । अनादिनिधनत्वे हि नापनेयं नोपनेयं वा किञ्चिदस्तीति तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयो व्यर्थाः स्युः । तथा हि विद्यास्वभावं चेत्, न किञ्चिन्निवर्तव्यमवाप्तव्यं वा स्यात्, अविद्याया अभावाद्विद्यायाश्च भावात् । अविद्यास्वभावं चेत्, तस्य नित्यत्वे पूर्वस्वभावत्यागात्स्वभावान्तरानापत्तेश्च । एवमुभयस्वभावत्वे ऽपि विद्यायाः प्राप्तत्वादविद्यायाश्चोच्छेत्तुमशक्यत्वात् । तान् प्रत्याह --- अमृतमजमिति । न च शास्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्थ्यम्, अविद्याया निवर्त्यत्वात् । सर्वप्रवादेषु चानादिरप्यविद्योच्छेद्याभ्युपगम्यते । न ब्रूमो ऽनादेर्नोच्छेद इति, किं तु नित्यस्य ब्रह्मणः स्वभावस्य । #<[KKS_9]># अथाविद्या न ब्रह्मणः स्वभावः, अर्थान्तरं ब्रह्मण आपद्येत । न वा स्यात्, तत्र किं निवर्त्यम्? अथ मतम् --- अग्रहणमविद्या, सा कथमर्थान्तरं स्यात्? न चानिवर्त्या, सर्वप्रमाणव्यापाराणामग्रहणनिवृत्त्यर्थत्वात् । तदप्ययुक्तम् । तत्त्वाग्रहणात्मिकया विद्यया निवर्त्यते । सा च नित्या ब्रह्मणि । न च ब्रह्मणो ऽन्यो ऽस्ति, यस्य तत्त्वाग्रहणं ब्रह्मणि प्रयत्नलभ्यया विद्यया निवर्त्येत । ब्रह्मणि तु युगपद्ग्रहणाग्रहणे विप्रतिषिद्धे । अविप्रतिषेधे वा न कदाचिदविद्या निवर्त्येत । यस्य तु विपर्ययग्रहणमविद्या, तस्य ब्रह्मणः स्वभावश्चेत्स नित्यः कथं निवर्त्येत? अस्वभावश्चेदर्थान्तरमापद्येत । कस्य च तदिति वाच्यम्, ब्रह्मणो ऽन्यस्याभावात् । ब्रह्मण एवेति चेत्, विप्रतिषेधः, तस्य विद्यास्वरूपत्वात् । अविप्रतिषेधे वा केन निवृत्तिः? अत्रोच्यते --- नाविद्या ब्रह्मणः स्वभावः, नार्थान्तरम्, नात्यन्तमसती, नापि सती । एवमेवेयमविद्या माया मिथ्यावभास इत्युच्यते । स्वभावश्चेत्कस्यचित्, अन्यो ऽनन्यो वा परमार्थ एवेति नाविद्या । अत्यन्तासत्त्वे खपुष्पसदृशी न व्यवहाराङ्गम् । तस्मादनिर्वचनीया । सर्वप्रवादिभिश्चेत्थमियमास्थेया । तथा हि --- शून्यवादिना सत्त्वे यथार्थदर्शनम्, नाविद्या । खपुष्पतुल्यत्वे न व्यवहाराङ्गम् । विज्ञानमात्रवादिनो ऽपि यथावभासं ज्ञानसद्भावे नार्थापह्नवः, नीलपीतादेर्ज्ञेयाकारस्य बहिरवभासानपह्नवात्, अत्यन्तासत्त्वे बहिरवभासायोगात्, खपुष्पवत् । बाह्यार्थवादिनामप्यनित्यादिषु नित्यादिख्यातयो रजतादिविभ्रान्तयश्चावभासमानरूपसद्भावे नाविद्यात्वमश्नुवीरन् । नात्यन्तासत्त्वे तन्निबन्धनः कश्चन व्यवहारः स्यात् । स्यादेतत् --- अवभासमानं रूपं मा भूत्, अवभासस्तु सन्नेव, स चाविद्येति गीयते । नैतत्सारम् । अवभासमाने ऽसति तदवभासो ऽपि सत्यतो दुर्निरूपः । अवभासमात्रं तु स्यात् । तदवभास इत्यपि भ्रान्तिरेव । तस्मान्नाविद्या सती, नाप्यसतीति । अत एव चास्या निवृत्तिरदृढस्वभावायाः, मायामात्रत्वात् । अन्यथास्वभावे दृढं व्यवस्थितायाः कथमन्यथात्वम्? स्वभावहानात् । #<[KKS_10]># शून्यत्वे स्वयं निवृत्तत्वात् । एवं च नाद्वैतहानम्, न निवर्तनीयस्याभावो वा । यत्तु कस्याविद्येति । जीवानामिति ब्रूमः । ननु न जीवा ब्रह्मणो भिद्यन्ते । एवं ह्याह --- `अनेन जीवेनात्मानुप्रविश्य' इति । सत्यं परमार्थतः । कल्पनया तु भिद्यन्ते । कस्य पुनः कल्पना भेदिका? न तावद् ब्रह्मणः, तस्य विद्यात्मनः कल्पनाशून्यत्वात् । नापि जीवानाम्, कल्पनायाः प्राक् तदभावादितरेतराश्रयप्रसङ्गात् --- कल्पनाधीनो हि जीवविभागः, जीवाश्रया कल्पनेति । अत्र केचिदाहुः --- वस्तुसिद्धावेव दोषः --- नासिद्धं वस्तु वस्त्वन्तरनिष्पत्तये ऽलम्, न मायामात्रे । न हि मायायां काचिदनुपपत्तिः । अनुपपद्यमानार्थैव हि माया । उपपद्यमानार्थत्वे यथार्थभावान्न माया स्यात् । अन्ये तु --- अनादित्वादुभयोरविद्याजीवयोर्बीजाङ्कुरसन्तानयोरिव नेतरेतराश्रयमप्रकॢप्तिमावहतीति वर्णयन्ति । तथा चोक्तमविद्योपादानवादिभिः --- `अनादिरप्रयोजना चाविद्या' इति । तत्रानादित्वान्नेतरेतराश्रयत्वदोषः, अप्रयोजनत्वान्न भेदप्रपञ्चसर्गप्रयोजनपर्यनुयोगावकाशः । यदेके पर्यनुयुञ्जते --- `प्रयोजनमनुद्दिश्य न मन्दो 'पि प्रवर्तते' इति, तत्र परस्य ब्रह्मणः प्रपञ्चसर्गप्रयोजनं वाच्यम् । न तावत्परानुग्रहः । प्राक् सर्गादनुग्राह्याणामभावात्, दुःखोत्तरत्वाच्च सर्गस्य । नात्मार्थक्रीडादिः, आप्तकामत्वादिति --- तस्य अविद्यानिबन्धनत्वे सर्गे नावकाशः । न ह्यविद्या प्रयोजनमपेक्ष्य प्रवर्तते । न हि गन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति । तथा `पुरुषस्य विशुद्धस्य नाशुद्धा विकृतिर्भवेत्' इत्यपि प्रयुक्तमविद्यानिबन्धने सर्गविभागे । अपि च कृतार्थानामाप्तकामानामेव क्रीडादिप्रवृत्तिरुल्लासात् । प्रार्थनापरिकृष्टचेतसां तु रतिविरहिणामनभिमतैव क्रीडा भवति । न च वैषम्यनैर्घृण्यदोषः । न हि मायाकारस्य विविधं प्रपञ्चं #<[KKS_11]># दर्शयतो ऽङ्गसाकल्यवैकल्यविभागेन रागद्वेषविभागः । चित्रपुस्तादिकृतां वा विकलाविकलादिभेदेन चित्राणि तानि तानि कुर्वताम्, बालानां च मृण्मयादिभिः प्रतिकृतिभेदैर्विचित्रैः क्रीडतां न तेषु किञ्चिद्वैषम्यं नैर्घृण्यं वा । कर्माशयानुरोधेन च विदधतो वैचित्र्यं न दोष इत्याचार्याः । न चानीश्वरत्वदोषः । न हि सेवाभेदानुरोधेन फलभेदप्रदः प्रभुरप्रभुर्भवति । तथा शुद्धस्याप्यशुद्धो विकारः । न हि प्रकृतिविकारयोरत्यन्तमवैलक्षण्यम् । प्रकृतिविकारभाव एव न स्यात् । द्रवाणां चापां करकादिः कठिनो विकारः, तथाचेतनस्य गोमयस्य चेतनो वृश्चिक इत्यादि बहुविधं प्रकृतिविकारवैलक्षण्यमुत्प्रेक्षितव्यमित्यलमतिप्रसङ्गेन । ननु जीवा अपि ब्रह्मतत्त्वाव्यतिरेकाद्विशुद्धस्वभावाः । तत्कथं तेष्वविद्यावकाशः? वार्तमेतत् । न च तावद्बिम्बादवदातात्प्रतिबिम्बं कृपाणादिषु भिन्नम् । अथ च तत्र श्यामतादिरशुद्धिरवकाशं लभते । विभ्रमः स इति चेत्, समानमेतज्जीवानामप्यशुद्धिर्विभ्रमः । अन्यथा दुरवापैव विशुद्धिः स्यादित्युक्तम् । स्यादेतत् --- कृपाणादयो मुखे विभ्रान्तिहेतवः, तथेहापि विभ्रमहेतुर्वाच्यः । अनादौ विभ्रमे हेत्वन्वेषणमसाम्प्रतमिव । तथा च `स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किङ्कृता' इति प्रत्युक्तम् । ननु स्वाभाविक्यनादिरविद्या निर्हेतुः, सा कथमुच्छिद्येत? सर्वशास्त्राण्येव तावन्नैसर्गिक्या अविद्याया उच्छेदाय प्रस्थितानि । अपि च पार्थिवानामणूनां श्यामतानादिः पाकजेन वर्णेन निवर्त्यते । ननु स्वाभाविकमपि किञ्चिद्विलक्षणप्रत्ययोपनिपातान्निवर्तताम् । ऐकात्म्यवादिनस्त्वनागन्तुकार्थस्य तदभावात्कुतो निवृत्तिः? न खल्वात्मस्वभाव एव विद्या अविद्यानिवर्तिका, अविद्यायास्तया सह वृत्तेरविरोधात् । विरोधे वा नित्यनिवृत्तेर्नित्यमुक्तं जगत्स्यात् । न च विद्यान्तरमागन्तुकं विरोधि निवर्तकम्, ऐकात्म्यवादे व्यतिरिक्तस्य तस्यायोगात्, आगन्तुकस्य ब्रह्मस्वभावत्वानुपपत्तेश्च । तदुक्तम् --- `स्वाभाविकीमविद्यां तु नोच्छेत्तुं कश्चिदर्हति । विलक्षणोपपाते हि नश्येत्स्वाभाविकं क्वचित् ॥ #<[KKS_12]># न त्वैकात्म्याभ्युपायानां हेतुरस्ति विलक्षणः' / इति । अत्रोच्यते --- उक्तमेतज्जीवानामविद्याकलुषितत्वम्, न ब्रह्मणः । तद्धि सदा विशुद्धनित्यप्रकाशमनागन्तुकार्थम् । अन्यथा ब्रह्मभूयं गतस्यापि नाविद्या निवर्तेत । तत्रानिर्मोक्षः । अथ ब्रह्मैव संसरति ब्रह्मैव मुच्यते, एकमुक्तौ सर्वमुक्तिप्रसङ्गः । यतो भेददर्शनेन ब्रह्मैव संसरति, अभेददर्शनेन च मुच्यते । तेषां च निसर्गजाविद्याकलुषाणां विलक्षणप्रत्ययविद्योदयेनोपपद्यते ऽविद्यानिवृत्तिः । न हि जीवेषु निसर्गजा विद्यास्ति । अविद्यैव हि नैसर्गिकी । तस्या आगन्तुक्या विद्यया प्रविलयः । अव्यतिरेके ऽपि च ब्रह्मणो जीवानां बिम्बप्रतिबिम्बवद्विद्याविद्याव्यवस्था व्याख्याता । केन पुनरुपायेनाविद्या निवर्तते? श्रवणमननध्यानाभ्यासैर्ब्रह्मचर्यादिभिश्च साधनभेदैः शास्त्रोक्तैः । कथम्? यो ऽयं श्रवणमननपूर्वको ध्यानाभ्यासः प्रतिषिद्धाखिलभेदप्रपञ्चे `स एष नेति neti'àtmani, स व्यक्तमेव भेददर्शनप्रतियोगी तन्निवर्तयति । स च सामान्येन भेददर्शनं प्रविलापयन्नात्मनापि प्रविलीयते । न च श्रोतृश्रवणश्रोतव्यादिविभागपरिहाण्या विभागान्तरनिवृत्तिविषयाः श्रवणादयः, अपि तु सामान्येन । तथा च तस्मिन्नपि प्रविलीने स्वच्छः परिशुद्धो ऽस्यात्मा प्रकाशते । यथा रजःसम्पर्ककलुषितमुदकं द्रव्यविशेषचूर्णरजः प्रक्षिप्तं रजोन्तराणि संहरत्स्वयमपि संह्रियमाणं स्वच्छां स्वरूपावस्थामुपनयति, एवमेव श्रवणादिभिर्भेददर्शने प्रविलीयमाने विशेषाभावात्तद्गते च भेदे, स्वच्छे परिशुद्धे स्वरूपे जीवो ऽवतिष्ठते । अविद्ययैव तु ब्रह्मणो जीवो विभक्तः, तन्निवृत्तौ ब्रह्मस्वरूपमेव भवति । यथा घटादिभेदे तदाकाशं परिशुद्धं परमाकाशमेव भवति । स्यादेतत् --- कथं भेदेनैव भेदः प्रतिसंह्रियते? भेदप्रतिपक्षत्वात्, यथा रजसा रजः --- इत्युक्तम् । व्यक्तमेव भेदातीतब्रह्मणि श्रवणमननध्यानाभ्यासानां भेददर्शनप्रतिपक्षत्वमविद्यानुबन्धे ऽपि । यथा पयः पयो जरयति #<[KKS_13]># स्वयं च जीर्यति, यथा च विषं विषान्तरं शमयति स्वयं च शाम्यति । यथोक्तम् --- `विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' ॥ एतदुक्तं भवति --- विद्याविद्ये द्वे अप्युपायोपेयभावात्सहिते । नाविद्यामन्तरेण विद्योदयो ऽस्ति । साध्या तर्हि, तथा च कृतकत्वादनित्यत्वम्, अत आह --- अविद्यया मृत्युमिति । एषो ऽर्थः --- नाविद्या विद्यायाः साधनम् । किं त्वविद्यया श्रवणादिलक्षणयाप्यविद्यैव निवर्तते । मृत्युरित्यविद्यैवोच्यते । तस्यां निवृत्तायां विद्यारूपोपलक्षितममृतमश्नुते स्वरूपावस्थानं स्फटिकमणिरिवोपाध्याश्रयनिबन्धनोपरागत्यागात् । अन्तरेण प्रयत्नान्तरं विद्यास्वरूपे ऽवतिष्ठत इति । अन्यो ऽर्थः --- नाविद्या विद्यारहितास्ति । तथा हि --- भेददर्शनमपि न प्रकाशशून्यम् । तदभावे न भेदः प्रकाशेत । तस्मात्पर एव प्रकाशस्तथा तथा प्रकाशते । यथोक्तम् --- `तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति । किं त्वविद्यानुबद्धः । यथोक्तम् --- `सर्वं दर्शनमन्यूनमविकल्पं विकल्पितमिव त्वयमान्तरः पुरुषो 'भिमन्यते' / तथा न विद्या ऐकात्म्यश्रवणादिलक्षणा विनाविद्यया, श्रोतृश्रवणादिविभागानुबद्धत्वात् । तत्राविद्ययैव विद्याप्रत्यासन्नया विभागदर्शनमविद्यां तीर्त्वा विद्यालक्षणे नित्ये स्वरूपे ऽवतिष्ठते, प्रतिबिम्बकलुषितमिवोदकं तन्निवृत्तौ । स्यादेतत् --- ऐकात्म्ये विभागस्यासत्यत्वात्, तदधिष्ठानश्रवणादयो ऽप्यसत्याः कथं कस्मैचित्कार्याय स्युः? असत्याच्च सत्यप्रतिपत्तिर्मिथ्यैव, यथा धूम इति मिथ्यागृहीताद्बाष्पादिति । उच्यते । नायं नियमः --- असत्यं न कस्मैचित्कार्याय भवतीति । भवति हि माया प्रीतेर्भयस्य च निमित्तम्, असत्यं च #<[KKS_14]># सत्यप्रतिपत्तेः, यथा रेखागवयो लिप्यक्षराणि च । स्यादेतत् --- स्वरूपेणेदं सत्यम्, न शून्यम् । ऐकात्म्यवादिनस्तु स्वरूपेणाप्युपायानामसत्यता । उच्यते --- सन्तु स्वरूपेण सत्याः । येन तु रूपेण प्रतिपादकास्तदसत्यम् । कार्योपयोगरहिता स्वरूपसत्यता व्यर्था । अपि च अभेददर्शनोपाया अपि न स्वरूपेण मिथ्या, यतो ब्रह्मैवैषां स्वरूपम् । तत्र ब्रह्मैवाविद्यानुबद्धं ब्रह्मप्राप्त्युपायः, यथा रेखादयः `ककारो ऽयम्, गवयो 'yam'ityavidyamànaråpeõaiva वर्णादीनां बोधकाः । यो ऽपि मन्यते --- न रेखागवयो गवयत्वेन गवयान्तराणां प्रतिपत्तिहेतुः, न रेखा वर्णत्वेन । किं तु सादृश्यात् --- एतत्सदृशो गवय इति, रेखा च समयात् --- ईदृशीं रेखां दृष्ट्वायं वर्णः स्मर्तव्य इति । तस्य लोकविरोधः । तथा हि --- बाला हि रेखासु वर्णत्वेनैव व्युत्पाद्यन्ते लोके ऽभेदेन च व्यपदेशः --- `अयं gavayaþ'ityàkhyàtuþ, प्रतिपत्तुश्च --- `गवयो 'यं मया दृष्टः' इति । तथासत्यात्प्रतिबिम्बाच्चादृष्टस्य प्रतिबिम्बहेतोर्विशिष्टदेशावस्थस्यानुमानं न मृषा । शब्दाच्च नित्यादसत्यदीर्घादिविभागभाजो ऽर्थभेदप्रतिपत्तिर्न मिथ्या । तथा मिथ्याहिदंशो मरणहेतुः । ततश्च मरणमूर्च्छाद्यनुमानं न वितथम्, कालादि भेदयुक्तात्सत्याहिदंशादिव । यस्यैव क्षणिकज्ञानमात्मा तस्यैव तूपनेयापनेयासम्भवान्मोक्षशोस्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्थ्यम् । क्षणिकस्य स्वरसेनैव निर्वाणात्, अनाधेयातिशयत्वाच्च । एकस्मिन् क्षणे विशेषाविशेषविभागाभावात्, क्षणस्याभेद्यत्वात् । यदि मतम् --- सन्ततावुपनेयमपनेयं च समस्तीति, तदसत् । कर्ता भोक्ता च संसारी । न च सन्ततिरवस्तुत्वात्कर्त्री भोक्त्री वा । कथं वासतो मुक्तिबन्धौ? अथ मतम् --- नात्यन्तमसती सन्ततिः, नापि सती, कल्पनया तु सती, तद्विमोक्षाय शास्त्राणि प्रवृत्तयश्चेति । कल्पितस्तर्हि संसरति विमुच्यते च । कल्पितविषयौ च संसारविमोक्षावपि कल्पि #<[KKS_15]># तावेव । तदेतदस्माभिरुच्यमानं किं न भवतो ऽभिमतम्? उक्तमेतत् --- कल्पितविषयावेव संसारमोक्षौ, न परस्मिन् परमार्थे । अपि चाभ्युपगम्यापि क्षणिकं विज्ञानमनादिनिधनाया एव सन्ततेर्मुक्तिसंसारावभ्युपेतौ । तथा हि --- सन्ततेरनादित्वात्संसारस्यावस्तुत्वाच्च नोत्पादः । नोच्छेदः, अवस्तुत्वादन्त्यक्षणानुपपत्तेश्च । स ह्यन्त्यः क्षणः किञ्चित्कार्यमारभेत वा, न वा । आरम्भे नान्त्य इति तदभावान्नोच्छेदः । अनारम्भे सर्वशक्तिविरहादसल्लक्षणात्तस्यासत्त्वम् । तस्मिन्नसति सर्वे ऽप्यनेनैव क्रमेणासन्तः सन्तानिनः स्युः । तदभावे सन्तान एव नास्ति, कस्योच्छेदः? अथारभत एव कार्यमन्त्यः सन्तानान्तरे सार्वज्ञे, सति हेतुफलभावे कथं सन्तानान्तरम्? न हेतुफलभावादन्यदेकसन्ततेर्व्यवस्थापकम् । न हेतुफलभावमात्रादेकसन्ततिव्यवस्था, अपि तु उपादानहेतुफलभावात् । न च सार्वज्ञस्य ज्ञानस्य चरमक्षण उपादानम् । आलम्बनप्रत्ययो हि सः । समनन्तरप्रत्ययश्चोपादानम् । स्वसन्ततिपतितसमनन्तरप्रत्ययजन्यं च सार्वज्ञं ज्ञानम् । आलम्बनप्रत्ययो ऽस्य चरमक्षणः । यदि तुल्यजातीयमुपादानम्, न मुक्तचित्तसार्वज्ञज्ञानयोस्तुल्यजातीयता नास्ति । यो ऽपि मन्यते --- विलक्षणकार्ये सन्तत्युच्छेद इति, तस्य रूपज्ञानप्रबन्धे विषयान्तरविज्ञानान्निर्वाणप्रसङ्गः । कथं चित्तुल्यतायामनिर्वाणमित्यलमतिप्रसङ्गेन । केचित्तु --- विज्ञानगुणमविज्ञानस्वभावमात्मतत्त्वमिच्छन्तः समुत्खातसकलविशेषगुणे स्वरूपे तस्य स्थितिं ब्रह्मप्राप्तिमाहुः । सा हि तस्यावस्था देहेन्द्रियाद्युपाधिभिरकृतावच्छेदा बृहती ब्रह्मेति गीयते । ज्ञानस्वभावत्वे च सर्वगतस्य देहेन्द्रियनिरपेक्षस्य नित्यत्वाज्ज्ञानस्वरूपस्य सन्निहितविविधज्ञेयभेदस्य बृहत्तरः संसारः स्यात् । अथ न विजानाति किञ्चित्, न तर्हि ज्ञानस्वरूपः । सकर्मको हि जानात्यर्थो नासति कर्मसम्बन्धे युज्यते । तान् प्रत्याह --- विज्ञानमिति । कुतः? श्रूयते हि --- `सत्यं ज्ञानमनन्तं ब्रह्म' `विज्ञानमानन्दम्' इत्यादि । न चोक्तदोषः । यथा दाहको ऽपि वह्निरुपनीतं दाह्यं दहति, नानुपनीतमदाह्यं च । यथा च स्फटिकदर्पणादयः #<[KKS_16]># स्वच्छाः प्रकाशस्वभावा अपि यदेवोपनिधीयते योग्यं च तच्छायापत्त्या तदेव दर्शयन्ति । एवमयं पुरुषो भोगायतनशरीरस्थो भोगसाधनेन्द्रियोपनीतान् शब्दादीन् भुङ्क्ते, तच्छायापत्त्या नित्यचैतन्यो ऽपि । अतश्च न सर्वस्य सर्वदर्शित्वप्रसङ्गः । न च मुक्तौ बाह्यविषयोपभोगः । स्यादेतत् --- सर्वगतस्य सर्वमेव विषयत्वेन वर्तते । तत्र किमुपनेयम्? उच्यते --- यस्याप्यज्ञस्यात्मनो ज्ञानं मनःसंयोगादिजन्यम्, तस्यापि सर्वमनोभिः सर्वात्मनां संयोगात्कथमुपभोगव्यवस्था? मनःसंयोगमुखेन सर्वे हि तद्विषया विषयत्वे ऽस्य वर्तन्ते । अथास्य कर्मनिबन्धनत्वादुपभोगस्य कर्मनिमित्ता व्यवस्था, सा चितिरूपात्मवादिनो ऽपि न दण्डवारिता । अपि चास्याभेददर्शनपरिनिष्पत्त्या सर्वस्मिन्नात्मभावमापन्ने दृश्याभावादेव न दर्शनं दृक्स्वभावस्यापि दग्धुरिव वह्नेर्दाह्याभावान्न दाहः, प्रकाशस्येव च प्रकाश्याभावान्न प्रकाशकता । तदुक्तम् --- `न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तद् द्वितीयमस्ति ततो 'न्यद्विभक्तम्, यत्पश्येत्' `यत्र त्वस्य सर्वमात्मैवाभूत्' इत्यादि । विज्ञानादिविशेषगुणनिवृत्तिलक्षणा च मुक्तिरुच्छेदपक्षान्न भिद्यते । न हि सतो ऽप्यात्यन्तिको दर्शनाभावो ऽभावाद्विशिष्यते । कश्च सर्वतः प्रेयस आत्मनो ऽभावमभिकाङ्क्षेदित्यपुरुषार्थो मोक्षः स्यात् । स्यादेतत् --- विविधदुःखोपशमत्वादात्मोच्छेदो ऽपि पुरुषेणार्थ्यते । दृश्यन्ते हि तीव्रपापरोगग्रस्ताः स्वोच्छेदाय यतमानाः । सत्यं प्रवृद्धगदोन्मूलितनिखिलसुखा दुःखमयीमिव मूर्तिमुद्वहन्तः । न त्वेवं संसारिणो विविधविचित्रदेवाद्यानन्दभागिनः । तत्र यथा विविधदुःखोपरमत्वात्पुरुषार्थत्वम्, तथा विविधसुखोपरमत्वादपुरुषार्थत्वमपि । यस्य तु निर्मृष्टनिखिलदुःखानुषङ्गा परमानन्दसंवेदनावस्था तस्यैवैकान्तिकं पुरुषार्थत्वमित्यलमतिप्रसङ्गेन । अक्षरमिति शब्दात्मतामाह, विशेषेण सामान्यस्य लक्षणात् । अपरिणामित्वं वा, परिणामे पूर्वधर्मनिवृत्तेः क्षरणस्य भावात्, तद्व्युदासेन । कथं #<[KKS_17]># तावच्छब्दात्मता? `परं चापरं च ब्रह्म yadoïkàraþ'ityàdi÷rutibhyaþ / न चेदमभिधेयापेक्षम्, कारप्रत्ययान्तस्य शब्दस्वरूपपरत्वात् । अवर्णादपि वर्णसमुदायात्परः कारप्रत्ययो दृश्यते --- `एवकारः किमर्थः?' `किमर्थश्चकारः?' इति । नन्विदमन्यथैव व्याचक्षते --- सर्वविशेषातिगस्य ब्रह्मण उपासितुमशक्यत्वात्प्रतीकोपदेशो ऽयम् । अस्मिन्नालम्बने ब्रह्मोपासितव्यम् । यथा देवतायाः साक्षात्पूजासम्भवात्तल्लाञ्छने दारुण्यश्मनि वा पूजाविधानं तद्बुद्ध्या, तथा ध्याता देवता सा प्रसीदतीति । अनेन वाभिधानेन तद्ध्येयम्, प्रणवस्य तदभिधानत्वात् । उच्यते --- `ओमित्यात्मानं ध्यायथ' `ओमिति yu¤jãta'iti यत्र योगाङ्गता श्रूयते तत्रैवम् । यत्र तु युञ्जीतेत्यादेरश्रवणात्तादात्म्य एव पर्यवस्यति वाक्यम्, तत्र नेत्थम् । यथा `ओमिति ब्रह्म, ओमितीदं सर्वम्' इति । अत्र हि सर्ववागनुगमेन तदत्यागादोङ्कारो वाचस्तत्त्वमिति दर्शयित्वा वाग्रूपात्यागाच्च रूपप्रपञ्चस्य `ओङ्कार एवेदं sarvam'ityupasaüharati / यत्रापि `एतेनैव परं पुरुषमभिध्यायीत' इति श्रवणम्, तदपि सर्वात्मभावप्रतिपादनपूर्वकम् । न च सर्वात्मभाव औपचारिकः स्तुत्यर्थ इति युक्तम्, मुख्यार्थत्वे ऽप्यविरोधात् । सर्वस्य हि प्रत्यक्षाद्यनवसेयं शास्त्रगम्यमिदं रूपं न विरुद्ध्यते । न हि प्रमाणान्तरेणानवगमः प्रमाणान्तरस्य विषयमपहरति । `तस्माद्विद्वान्' इति च सार्वात्मविद एव तेन ध्यानोपदेशः । न च तदन्यतः । तस्मादनन्तरमेव वाक्यं तत्र पर्यवसितम् । ततो ऽधिगतसार्वात्म्यस्य सतो ध्यानोपदेशः । अथ वा --- `वागेव विश्वा भुवनानि जज्ञे वागेवेदं बुभुजे vàguvàca'ityàdau वाचः सार्वात्म्यं श्रूयते । तथा वाक्सूक्ते वाचः सर्वात्मत्वं सर्वेशित्वं च प्रदर्शितम् --- `अहं रुद्रेभिर्वसुभिश्चरामि' इति वाचैव । यथात्मनि प्रतिबुद्धेन #<[KKS_18]># वामदेवेन --- `अहं मनुरभवं सूर्यश्च' इति । अपि च प्रकृतिरूपान्विता विकाराः । वाग्रूपान्वितं च जगत् । अतो वाचो विपरिणामो विवर्तो वावसीयते । कथं तदनुगमः? तदुपरागविज्ञानवेदनीयत्वात् । तथा हि धूमादत्राग्निरिति प्रतिपत्तेर्व्यधिकरणतया व्यक्तं वैलक्षण्यं शब्दादर्थावगमस्य संवेद्यते सर्वेण । इतश्चैतदेवम् --- यस्तु शब्दयोर्विशेष्यविशेषणभावो 'वगम्यते `नीलमुत्पलम्' इति, अर्थगत एवासौ । अन्यथा यथा `ऊर्ध्वत्वे kàkanilayanàtsthàõuþ'iti परस्परव्यवच्छिन्नाभ्यामर्थाभ्यामर्थान्तरप्रतीतिः, तथा स्यात् । अपि च धूम इव शब्दे प्रतिपत्तिहेतौ न ताद्रूप्येण निश्चयः स्यात् । न च धूमात्प्रमाणान्तराद्वाग्नौ निश्चयो धूमरूपानुकारी भवति । भवति तु प्रमाणान्तरादप्यर्थेषु निश्चयः शब्दरूपपरामर्शी । तद्दर्शनाच्छब्दादपि प्रतिपत्तौ तथा प्रतिपत्तिः, न त्वानन्तर्यनिमित्ता भ्रान्तिरित्यध्यवस्यामः । बालानामपि च येयमन्यपरिहारेण स्तनादौ प्रवृत्तिः, सा न `idam'ityani÷cinvatàü भवितुमर्हति । नानिश्चिते स्थाणौ पुरुषे वान्यतरनिबन्धना प्रवृत्तिः । न च निश्चयः शब्दानुरागशून्य इति तेषामपि पूर्वजन्मशब्दभावनाभाजां वाग्रूपोपरक्तमेव ज्ञानं निश्चीयते । तथा च तद्रूपोपग्राह्यं जगत्तद्विवर्त इति प्रतीमः । अपि च सन्त्यर्था व्यावहारिकाः, येषां न शब्दविवर्तादन्यत्तत्त्वम् । तत्सामान्यादितरे 'पि तथावसातव्याः । यथा `कुर्यात्, न कुर्यात्' इति विधिनिषेधौ, वाक्यार्थः, समूहः, असन्तश्चालातचक्रशशविषाणादयः । तत्र न तावद्विधिनिषेधौ भूते प्रवृत्तिनिवृत्ती, न च वर्तमाने, न भविष्यन्त्यौ । अपाक्षीत्पचति पक्ष्यतीत्यविशेषप्रसङ्गात् । कार्ये इति चेत् । न, कालत्रयातिरेकेण कार्यत्वस्यानिरूपणात् । तस्मात्प्रवृत्तिनिवृत्त्यनुगुणमवस्तुकं प्रतिभामात्रं विधिनिषेधश्च स्याताम् । न चानालम्बना ज्ञानस्वभावत्वात्प्रतिभा युक्ता । न च सा शब्दरूपपरामर्शविकला । तस्मात्प्रवृत्तिनिवृत्त्यानुगुण्येन शब्दतत्त्वमेव #<[KKS_19]># तथा तथावभासत इति साम्प्रतम् । एवं वाक्यार्थः । संसर्गो न संसर्गिव्यतिरेकेण कश्चित्, न संसर्ग्यसंसर्गिरूपातिरिक्तः । न ज्ञेयशून्यं ज्ञानम् । न विकल्पप्रत्ययो वाग्रूपोपरागरहित इति वाक्तत्त्वमेव तथा तथा विवर्तत इति न्याय्यम् । एवं समूहे वनादावसत्सु चालातचक्रादिषु योजनीयम् । अपि च यद्यपि षड्जादिषु गवादिषु च प्राक् शब्दाज्ज्ञानमस्ति, तथापि न तादृक्, यादृक् शब्दनिवेशादुत्तरस्मिन् काले । अविविक्ता हि प्राक् प्रतिपत्तिः, स्फुटतरा विवेकवती पश्चात् । तथा च गोपालाविपालादयो विवेकज्ञानसिद्धये संज्ञां निवेशयन्ति । एवं च शब्दसंस्पर्शे ऽर्थे बोधोत्कर्षदर्शनात्तत्प्रतिहारे च संचेतितानामप्यसंचेतितकल्पत्वात्पथि गच्छतस्तृणादीनामपकर्षाद्वाग्रूपाधीनमेव चितश्चितित्वम् । वाक्शक्तिरेव वा चितिः । तत्प्रतिसंहारे ऽपि सूक्ष्मा वाक्शक्तिरित्येके । सर्वथा वाग्रूपाधीनो ज्ञेयबोध इति सर्वं ज्ञेयं वाग्रूपान्वितं गम्यत इति तद्विकारस्तद्विवर्तो वा । मृद इव घटादयः, चन्द्रमस इव जलतरङ्गचन्द्रमस इति । अन्ये तु --- मृदादिदृष्टान्तदर्शनात्परिणामितां ब्रह्मणो मन्यन्ते । तदपाक्रियते --- अक्षरमिति । कुतः? `ध्रुवः' `nityaþ'iti तत्र तत्र श्रुतेः । अथ मतम् --- परिणामित्वे ऽपि तत्त्वाविघातान्न नित्यता व्याहन्यते । यथोक्तम् --- `यस्मिन् विक्रियमाणे 'पि तत्त्वं न विहन्यते तदपि नित्यम्' इति । सत्यम् । तथापि तु यद्विशुद्धमात्मरूपं तस्याभावात्सर्वात्मना परिणतावनित्यत्वम्, एकदेशपरिणतौ सावयवत्वान्नित्यत्वमेकत्वं च व्याहन्येते । तदेतद्विशुद्धत्वं नित्यत्वमेकत्वं चाकाशकल्पे ब्रह्मण्यवकल्पते । कल्पितावच्छेदे ऽकल्पितावच्छेदमप्याकाशमनवच्छिन्नमस्त्येव । अथ कल्पितैकदेशपरिणामः स कल्पनयैवेति सुष्ठूक्तम् --- अक्षरमिति । केचित् `सर्वगन्धः sarvarasaþ'ityàdi÷ruteþ सर्वात्मतां ब्रह्मण उपागमन् । एवं च विषयोपभोगोपपत्तेः प्रकाशस्वभावस्यात्मनो विषयाः, युक्तम्, यत्प्रकाशेरन् । अन्यत्वे तु जडानां प्रकाशनमसम्भावनीयमिति । #<[KKS_20]># तान् प्रत्याह --- असर्वमिति । कुतः? `अस्थूलमनण्वह्रस्वम्' इति सर्वभेदोपरागप्रतिषेधात् । सर्वभेदावियोगाच्चानिर्मोक्षः । न हि स्वभावाद्वियोजयितुं वस्तु शक्यम्, वह्निरिवौष्ण्यात् । अथापि कथञ्चिद्वियोज्येत, तथापि भेदप्रपञ्चप्रबन्धस्यानुच्छेदाद्वियोगाभावान्नित्यसंसारिता स्यात् । सर्वथा अशनायापिपासादिप्रपञ्चो ऽस्यात्मा । तत्प्रपञ्चस्य चोच्छेदो नेष्यते । तत्रैकात्म्यवादिनो ऽनिर्मोक्षः । आत्मभेदवादिनस्तु कस्यचिदुच्छिन्नः कस्यचिन्नेति मुक्तसंसारिविभागः । तस्मान्न प्रपञ्चात्मकं ब्रह्म, अविद्याविक्रीडितमेव प्रपञ्च इति साम्प्रतम् । यदि तर्ह्यविद्याक्रीडितमेव प्रपञ्चः, प्रपञ्चशून्यता तर्हि परमार्थः । सैवास्तु ब्रह्म, परमार्थत्वात् । तथा च प्रपञ्चनिषेधेनैव तद्रूपं श्राव्यते --- `स एष नेति नेति' `अस्थूलमनण्वह्रस्वम्' इति च । तत्राह --- सर्वमिति । एतदुक्तं भवति --- ब्रह्मणो न सर्वात्मता । सर्वं तु ब्रह्मात्मकम्, ब्रह्मरूपेण रूपवत्, न तु शून्यमेव, नित्यमुक्तिप्रसङ्गेन तदर्थोपदेशप्रवृत्तिवैयर्थ्यप्रसङ्गात् । नित्यमुक्तित्वे ऽप्यविद्यानिबन्धनः संसारः इति चेत् । यदि ग्रहणाभावो ऽविद्या, कथं तर्हि तन्निबन्धनः संसारः? मुक्तावपि तस्य तुल्यत्वात्, तद्वदेव न किञ्चित्प्रकाशेत । अथायथार्थग्रहणमविद्या, न तर्हि सर्वशून्यता । `तेनेदं पूर्णं पुरुषेण सर्वम्' इति श्रुतेः, `आत्मैवेदं सर्वम्' इति च सर्वस्मिन्नात्मोपदेशात्, `कथमसतः सज्जायेत' इति च स्वयं शून्यताया निषेधात् । भावो हि यथावदप्रकाशमानो ऽध्यस्ताविद्यमानरूपः प्रकाशते । शून्ये तु क्वाध्यासः, किं प्रकाशतामिति निर्बीजतैव स्यात् । `विज्ञानमानन्दम्' इति रूपोपदेशाच्च न सर्वाभावमात्रं ब्रह्म, अपि तु सर्वस्यात्मेति । केचित्तु केवलस्य सुखस्यादर्शनाद्दुःखाविनाभावान्नास्त्यवस्था दुःखसंस्पर्शविविक्तेति मन्यन्ते । न हि कश्चिज्जन्तुः सुख्येवोपलभ्यते, दुःख्येव वा । #<[KKS_21]># दुःखवत एव तु सुखं सुखत्वे ऽवतिष्ठते । तापवत एव चन्दनसंस्पर्शः सुखम् । तत्राह --- अभयमिति । सर्वभयविनिर्मुक्ता हि ब्रह्मावस्था । न चात्राल्पीयानपि क्लेशः, असकृदभयश्रुतेः `अभयं वै ब्रह्म' इत्यादि । तथा हि न स्वाभाविकं भयं ब्रह्मणि, आनन्दरूपेण विरोधात् । नागन्तुकं हेतुमत्, द्वितीयाभावात् । तदुक्तम् `द्वितीयाद्वै भयं भवति' इति । न च दुःखनिवृत्तिरूपं सुखम्, येन दुःखितस्यैव सुखं सुखत्वे ऽवतिष्ठेत इति प्रपञ्चितमेतत्पुरस्तात् । अपरः प्रकारः --- इह केचिन्मुक्ताभिमतानामपि पुनरावृत्तिभयं मन्यन्ते । इह हि विज्ञानात्मानो ब्रह्मणो विभक्ताः स्युः, अविभक्ता वा । स्वतो ब्रह्मणैव वा विभज्येरन् भोगार्थं क्रीडार्थं विभूतिख्यापनार्थं वा स्वभावाद्वा । % अविद्यानिबन्धनो वा तद्विभागः । विज्ञानात्मान एव वा ब्रह्मशब्दाभिधेयाः, नान्यद्ब्रह्म । % तेषां कर्माविद्यानिबन्धनः संसारः, द्रष्टृदृश्ययोः परस्परयोग्यतानिबन्धनो वा । % तत्र योग्यतानिबन्धनत्वे योग्यताया अनपायात्पुनरावृत्तिभयमप्रच्युतम् । अथ कृतकार्यत्वान्न पुनरावृत्तिः, सकृच्छब्दाद्युपलब्धौ न पुनस्तदुपलब्धिः स्यात् । अथानन्तविकारा प्रकृतिः सर्वात्मनोपलब्धौ निवर्तते, अविकृतरूपान्तरोपलब्धये च प्रवर्तत एव । आनन्त्यादेव तर्हि न सर्वात्मनोपलब्धिः संभवतीति गुणपुरुषान्यताख्यातिमतो ऽपि पुनरावृत्तिः संभाव्येत । अविद्यापूर्वकर्मनिबन्धनत्वे ऽप्यनादौ संसारे ऽनन्तत्वात्कर्मणामनियतविपाककालत्वाच्च प्रतिसर्गावस्थाया इव मुक्त्यवस्थाया अपि प्रत्युदावृत्तिभयं न व्यावर्तते । अविद्यानिबन्धनत्वे ऽपि तस्या निर्हेतुत्वान्निष्प्रयोजनत्वाच्च प्रवृत्तेस्तथैव पुनः पुनः प्रवृत्तिः केन वार्यते । तथा च सुषुप्ते ब्रह्मप्राप्तेः प्रत्युदावृत्तिर्दृश्यते । स्वतन्त्रे तु ब्रह्मणि विभक्तानां जीवानां देहेन्द्रियोपभोगहेतावविभक्तानां वा विभज्य भोगादिभिर्हेतुभिर्न पुनर्देहादिभेदो न सम्भाव्यते । स्वतन्त्रो हि क्रीडया स्वातन्त्र्यख्यापनेन #<[KKS_22]># वा स्वभावेन वा पुनर्बध्नीयाल्लौकिक इवेश्वरः । अथैष कर्मापेक्षः, न कर्मस्वस्य स्वातन्त्र्यम् । तथापि कर्मणामानन्त्याद्विपाककालनियमाभावाच्च कल्पशतातिक्रमे ऽपि प्राप्तविपाककालेभ्यः कर्मभ्यः पुनर्बन्धः सम्भाव्यते । यतो नैकभविकः कर्माशयः, न ह्यस्य प्रायणमेवाभिव्यञ्जकमपि तु देशकालादयो ऽपि । तथा हि --- एकस्मिन्नपि देहे क्रमेण कर्मफलभोगो दृश्यते, विरुद्धजातिभोगनिमित्तानां च कर्मणां युगपदावापगमनानुपपत्तेः, गर्भमृत्यूनां चाकर्मणां विमुक्तिप्रसङ्गात् (म्स् B; विमुक्तिप्रसङ्गः -- edition) / tatrocyate --- abhayamiti / परा हीयं क्षेमप्राप्तिः श्रूयते । नास्यां पुनःसंसारभयमस्ति । न तावत्कर्मनिमित्तः पुनःसंसारः, विद्यया प्रायश्चित्तेनेवाकृतभोगानामनन्तानामपि कर्मणां प्रक्षयात् । उक्तं हि --- `ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति । तथा `क्षीयन्ते चास्य कर्माणि' इति । अथवा विद्ययाविद्यानिवृत्तौ प्रविलीन एव % कर्तृकर्मफलप्रविभागः । तस्य कुतः सम्भवः । नाप्यविद्यानिमित्तः, तत्प्रवृत्तिहेतोरभावात् । अनादिर्ह्यविद्या, अनादित्वादेव न हेतुमपेक्षते । प्रागभावे हि हेतुव्यापारः, असति प्रागभावे कदा हेतुर्व्याप्रियेत । न हि सतो हेतुकृत्यमस्ति, विद्यया तूच्छिन्ना प्रागसती प्रवर्तमाना नाकस्मात्प्रवर्तितुमर्हति । सुषुप्ते तु विक्षेपमात्रं निवृत्तम्, तत्संस्कारो ऽग्रहणं च नैव निवृत्ते । अन्यथा न तुरीयाद्भिद्येत । विक्षेपमात्राभावात्तु ब्रह्मप्राप्त्यभिधानम् । तस्मात्सुष्ठूक्तम् --- अभयमिति । केन पुनः प्रमाणेनास्यार्थस्य समधिगमः । न तावत्प्रत्यक्षेण, तस्यैतद्विपरीतभेदविषयत्वात् । नाप्यनुमानेन, तत्पूर्वकत्वात् । नोपमानेन, सादृश्यविषयत्वात्, तस्य च भेदाधिष्ठानत्वात् । अर्थापत्तिस्तु विपर्यये, न भेदमन्तरेण कश्चिद्व्यवहार उपपद्यते यतः । अभेदो ऽपि हि प्रमात्रादिविभागादृते दुरवगमः । अभावो ऽपि न भावरूपतत्त्वावगमायालम् । नापि #<[KKS_23]># प्रपञ्चाभावावगमाय, प्रत्यक्षादिषु सत्सु तदसंभवात् । आगमो ऽपि न तावदाप्तप्रणेतृको ऽत्र क्रमते, प्रमाणान्तराधिगतगोचरत्वात् । नापि स्वतन्त्रः, विधिनिषेधरूपत्वात्, तयोश्च स्थिते तत्त्वे ऽसंभवात् । नापि तदनपेक्षं व्यवस्थितवस्तुविषयमेव प्रामाण्यम्, भूतानुवादत्वे प्रमाणान्तरापेक्षत्वात् । लोकाच्च शब्दसामर्थ्याधिगमः । तत्र कार्यपरतयैव कार्यान्वयिष्वर्थेषु पदानि प्रयुज्यन्ते, तथार्थवत्त्वात् । न हि प्रवृत्तिनिवृत्तिशून्यस्य वचसः कश्चिदर्थः । अपि च न भूतानुवादाद्वचसः सम्बन्धानुगमः, अपि तु प्रवर्तकात् । प्रवृत्त्या ह्यनुमायार्थप्रत्ययं तत्र शब्दस्य सामर्थ्यप्रतीतिः (@pratãteþ -- edition) तथा च न प्रवृत्तिसम्बन्धरहितेष्वर्थेषु शब्दानां शक्तिर्गम्यते । तथा सत्यनवगतसामर्थ्याः शब्दा भूते ऽर्थे कथं तदवगमयेयुः । अपि च प्रमाणान्तरावसितश्चेत्सो ऽर्थः, न शब्दस्य तत्र प्रामाण्यम् । अथानवसितः, नतराम् । अपदार्थत्वे वाक्यविषयत्वासम्भवात् । पदार्थ एव हि विशिष्टतया वाक्यार्थीभवति । अत्यन्तापरिदृष्टस्तु पदादनवगम्यमानः पदार्थसंसर्गात्मके वाक्यार्थे न गुणत्वेन प्रधानत्वेन वानुप्रवेशमर्हति । अपि च प्रलीननिखिलावच्छेदं तत्त्वमगोचर एव प्रतिपत्तेः । सर्वा हि प्रतिपत्तिः --- `एवम्, नैवम्' इति व्यवच्छेदेन प्रवर्तते । अन्यथा न कश्चित्प्रतिपन्नः स्यात् । सर्वविशेषप्रत्यस्तमये तु कथं प्रतिपत्तिः स्यादित्यत्राह --- #<आम्नायतः प्रसिद्धिं च कवयो ऽस्य प्रचक्षते । भेदप्रपञ्चविलयद्वारेण च निरूपणाम् ॥ MBs_1.2 //># भूतार्थवादित्वे ऽप्यपौरुषेयस्य न सापेक्षत्वमिति वक्ष्यते । न च कार्यनिष्ठान्येव लोके वचांसि । तथा हि प्रियाख्यानानि `दिष्ट्या वर्धसे, पुत्रस्ते जातः' इति न प्रवृत्तये निवृत्तये वा, दृश्यन्ते च सुखोत्पादनप्रयोजनानि । न च सुखी भव इति तत्र प्रवृत्तिरुपदिश्यते, वस्तुसामर्थ्यादेव तत्सिद्धेरुपदेशस्यानपेक्षणात् । अथ मतम् --- अस्ति तावत्तत्र प्रवृत्तिविशेषः, वचसश्च तत्र तात्पर्यम् । सत्यम् । उत्पत्त्या तात्पर्यम्, न प्रतिपत्त्या । प्रतिपत्तिस्तु भूतार्थनिष्ठैव । न च भूतार्थपर्यवसितस्यैव शब्दस्य #<[KKS_24]># प्रयोजनवत्त्वे प्रवृत्त्यवधिर्व्यापारः कल्पयितुं शक्यते । अपि चोपाये वाप्रवृत्तः पुरुषः प्रवर्त्यते, अज्ञातोपायत्वाद्वा उपेये प्रागप्रवृत्त उपायप्रज्ञापनद्वारेण तत्र । इह न तावदुपाये पुत्रजन्मनि, तस्य निष्पन्नत्वात् । नोपेये सुखे, तदर्थव्यापारान्तराभावात् । तथा दुर्जनवचनान्यप्रियाख्यानानि विषादप्रयोजनानि न प्रवृत्तिं निवृत्तिं वोपदिशन्ति पूर्वेणैव न्यायेन । तथा रज्जुवेष्टितस्य सर्पवेष्टितमात्मानं मन्यमानस्य भयनिवृत्तये तत्त्वाख्यानं दृश्यते, न तु तत्र `मा भैषीः' इति नियोगः । तत्र हि नियोगो भवति, यत्र नियोगार्थं प्रतिबुध्य पुरुषो बुद्धिपूर्वं नियोगसामर्थ्यादिच्छया वा पुनः प्रवर्तते निवर्तते वा । इह तु तत्त्वप्रतिपत्तिमात्रान्नियोगेच्छानपेक्षस्य हेत्वभावादेव तस्य भयनिवृत्तिः । न च भयनिवृत्तौ पुरुषार्थत्वात्स्वयंप्रवृत्तः पुरुषो नियोज्यः, नापि तदुपाये तत्त्वप्रतिपत्तौ, `रज्जुः, न सर्पः' इति शब्दादेव तदुत्पत्तेः, शब्दार्थप्रतिपत्त्युत्तरकालस्य च व्यापारस्य विधिनिबन्धनत्वात् । तथा दूरदेशवृत्तान्ताख्यानानि पृष्टवतां कुतूहलिनामौत्सुक्यनिवृत्त्यर्थानि भूतार्थपर्यवसितानि न हानायोपादानाय वा । यत्रापि (अपि च यत्रापि edition) भूतार्थप्रतिपत्तौ हानमुपादानं वा संभवति, `एष प्रतिरोधकवानध्वा, निधिमानेष भूभागः' इति । तत्रापि हानोपादानयोः शब्दो व्याप्रियते, भूतार्थोपक्षयात् । शब्दाद्भूतमर्थं प्रतिपद्य तस्य प्रमाणान्तरावगतामुपकारहेतुतामपकारहेतुतां वा संस्मृत्य इच्छया प्रवर्तते द्वेषेण निवर्तते वा । ननु प्रयोक्ता बुद्धिपूर्वकारी श्रोतुः प्रवृत्त्यर्थं निवृत्त्यर्थं वा वचनं प्रयुङ्क्ते । तथा च प्रवृत्तिनिवृत्तिपर्यवसितमेव । इदं हि तत्र प्रयोक्तव्यं न प्रयुज्यते `न गन्तव्यमनेनाध्वना' तथा `गृहाणेतो निधिम्' इति । नैतत्सारम् । भूतार्थपर्यवसितस्यापि वचसो भूतार्थावगममुखेन प्रवृत्तिनिवृत्त्यङ्गभावो यतो न व्याहन्यते प्रत्यक्षादीनामिव । भूतार्थप्रमापरिसमाप्तव्यापृतयः प्रत्यक्षादयो मात्रयाप्यगोचरीकृतप्रवृत्तिनिवृत्तयो न प्रवृत्तिनिवृत्त्यङ्गभावं #<[KKS_25]># जहति, तथा शब्दो ऽपीति न किञ्चित्प्रदुष्यति । प्रयोक्त्रभिसंहिते प्रवृत्तिनिवृत्ती इति चेत्, न प्रयोक्त्रभिसंधानाच्छब्दार्थत्वमपि तु सामर्थ्यात् । अन्यथा निधिप्राप्तिद्वारिका नानाविधपुरुषार्थावाप्तिरपि तस्याभिसंहितेति शब्दार्थः स्यात् । यदा च प्रवृत्तिं निवृत्तिं वाभिसंधाय किञ्चित्प्रत्यक्षादिभिर्जिज्ञास्यते, तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न प्रत्यक्षादिप्रमेये । तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न शब्दार्थौ । इतश्चैतदेवम् (इतश्च tadevam -- edition) --- यत्कस्यचिदुपादानबुद्धिः, अन्यस्योपेक्षा । शब्दार्थत्वे हि सर्वेषामुपादानबुद्धिरेव स्यात् । न च प्रवर्तकवाक्यव्यवहारादेव सम्बन्धावगमः, येन प्रवृत्तिपरतैवावगम्येत । अन्यथापि दर्शनात् । `देवदत्तः काष्ठैः स्थाल्यामोदनं pacati'ityavyutpannakàùñha÷abdàrtho व्युत्पन्नेतरपदार्थो व्युत्पन्नविभक्त्यर्थश्च यत्पचत्यर्थे करणं पश्यति तस्य काष्ठप्रातिपदिकार्थतां प्रतिपद्यते । तथा हर्षविषादाश्वासप्रयोजनेभ्यः तत्त्वाख्यानेभ्यो हर्षादिनिमित्तेषु भवति व्युत्पत्तिः । यथैव हि प्रवृत्तिविशेषदर्शनाद्विशिष्टप्रवृत्तिप्रत्ययस्तन्निमित्तप्रत्ययो वानुमीयते, हेत्वन्तराभावाच्छब्दानन्तर्याच्छब्दस्य तत्र सामर्थ्यं कल्प्यते, तथा हर्षाद्युपलब्धेः हर्षादिनिमित्तप्रत्ययानुमानम्, शब्दानन्तर्याच्च शब्दस्य तत्र सामर्थ्यकल्पना । प्रमाणान्तरेण च पुत्रजन्मनो हर्षनिमित्तस्य तस्यावगतत्वादन्यस्याभावात् `पुत्रस्ते jàtaþ'itãdaü वाक्यमाप्तेन तत्र पुत्रजन्मनि प्रयुक्तमिति प्रतिपद्यते । पुत्रजन्मैव चास्माद्वाक्यादनेन प्रतीतमित्यवधारयति । तदेवं प्रयोगप्रत्ययाभ्यामस्मिन्नर्थे वाक्यस्य सामर्थ्यं प्रतिपद्यते । भवतु वा लोके सर्ववचसां प्रवर्तकता, ततश्च सम्बन्धावगमः । तथापीदं विचार्यम् --- किं विधायकपदव्यतिरेकिणां पदानां स्वार्थमात्रपरता, आहोस्वित्कार्यार्थसंसर्गपरता, उत पदार्थमात्रसंसर्गपरतेति । तत्र स्वार्थमात्रपर्यवसाने वाक्यार्थप्रत्ययाभावः प्रयोगवैयर्थ्यं च स्यात् । तस्मादन्यार्थव्यतिषङ्गपरता । #<[KKS_26]># तावता प्रयोगप्रत्यययोरुपपत्तौ न विशेषव्यतिषङ्गे प्रमाणमस्ति । यो हि विशेषव्यतिषङ्गं कल्पयति, कल्पयत्यसावर्थान्तरव्यतिषङ्गम् । तथा च विनापि कार्येण पदार्थानां परस्परसंसर्गाद्विशिष्टभूतार्थप्रत्ययसिद्धिः । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा लोके विवक्षापरत्वात्पदार्थान्वयस्य, तदभावाद्वेदे वेदार्थप्रतीतिर्न स्यात् । अपि च सर्वेषां कार्यान्वयित्वे परस्परं पदार्थानामनभिसम्बन्धः । तत्र न विशिष्टपदार्थविषयो नियोगः प्रतीयेत । एकपदार्थसाध्य एव स्यात् । अथ न विनियोगप्रत्यर्थी नियोगः, विशिष्टविषयत्वात् । पूर्वस्तर्हि विनियोगः, पश्चान्नियोगः । किमतः? अस्ति नियोगातिरिक्तार्थान्वये ऽपि पदस्य सामर्थ्यं नियोगानपेक्षं च, परस्परान्वितानां इयोगान्वयात् । न च नियोगाकाङ्क्षानिबन्धनः संसर्ग इति प्रतिपादयिष्यते । अनधिगतमपि रमाणान्तरेणानधिगतसम्बन्धं च स्वशब्देन शक्यं शब्देन निरूपयितुं विशेषप्रतिषेधमुखेन, विशेषशब्दानां नञश्च यथायथमर्थैर्विदितसङ्गतित्वात् । तथा चेत्थमेव तदुपदिश्यते `asthålam'iti सर्वविशेषातिगम् । एतत्कथयति --- भेदप्रपञ्चविलयद्वारेणेति । एतच्च वक्ष्यत इति । अन्यो ऽर्थः । यदुक्तम् --- प्रत्यस्तमितसकलविशेषं तत्त्वं प्रतिपत्तेरेवाविषय इति, तत्रोच्यते --- विशेषनिवृत्त्यैव तच्छब्देन बुद्धौ निधीयते, सुवर्णतत्त्ववत् । न हि सुवर्णतत्त्वं पिण्डरुचकादिसंस्थानभेदोपप्लवरहितं दृश्यते । न च त एव सुवर्णतत्त्वम्, तत्परित्यागे ऽपि भावात्संस्थानान्तरे । अथ चादृष्टसंस्थानभेदोपप्लवविवेकमपि बुद्ध्या भेदापोहद्वारेण स्वयं प्रतीयते, परस्मै च प्रतिपाद्यते । स एष प्रतिपत्तिक्रमः श्रुत्यैव दर्शितः --- `स एष नेति नेति' इति । तथान्यैः --- `सत्यमाकृतिसंहारे यदन्ते व्यवतिष्ठते' / तथापरैः --- `अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते' इति । इदमिदानीं विचार्यते --- किं कृत्स्न आम्नायो भेदप्रपञ्चविलयमुखेन ब्रह्म निरूपयति, आहोस्वित्कश्चिदस्यैकदेशः? तत्र केचिदाहुः --- सर्वत्रैवाम्नाये #<[KKS_27]># क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यते, यथा `स्वर्गकामो यजेत' इति शरीरात्मभावस्य प्रविलयः । अत्र हि देहव्यतिरिक्तस्वर्गोपभोगसमर्थो ऽधिकारी गम्यते, तेन देहात्मभावप्रविलयः । तथा `गोदोहनेन पशुकामस्य praõayet'ityadhikçtàdhikàràdadhikàribhedapravilayaþ / तथा विधिनिषेधचोदनास्वपि नैसर्गिकीणां रागादिनिबन्धनानां प्रवृत्तीनां प्रविलयः । निषेधेषु साक्षात्, विधिषु प्रवृत्त्यन्तर्नियोगेन । लोके ऽप्यनभिप्रेतात्पथः साक्षाद्वा निवारणम्, पथ्यन्तरोपदेशेन वा । एवं च रागादिनिबन्धननैसर्गिकप्रवृत्तिभेदविलयद्वारेण दृष्टेनैव कर्मविधय आत्मज्ञानाधिकारोपयोगिनः । तथा हि --- शान्तस्य दान्तस्य समाहितस्य चात्मनि दर्शनमुपदिश्यते । शक्यं च । न हि विषयैराकृष्यमाणस्तदुपायप्रवृत्तिकृतचेताः शक्नोत्यात्मनि समाधातुम् । नैसर्गिकीभ्यस्तु प्रवृत्तिभ्य उपरतो नियतमानस आत्मदर्शनेनाधिक्रियते, सामर्थ्यात् । anye (Ms A; anye tu edition) manyante --- अनवाप्तकामः कामोपहतमना न परमाद्वैतदर्शनयोग्यः । कर्मभिस्तु कृतकामनिबर्हणः सहस्रसंवत्सरपर्यन्तैः प्राजापत्यात्पदात्परमाद्वैतमात्मानं प्रतिपद्यत इति । उभयोरपि पक्षयोरनयोः कृत्स्न आम्नाय आत्मज्ञानैकपर्यवसायी । अन्येषां दर्शनम् --- पृथक्कार्या एव सन्तः कर्मविधय आत्मज्ञानाधिकारमवतारयन्ति पुरुषम्, अनपाकृतर्णत्रयस्य तत्रानधिकारात् --- `ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्' इति । अन्ये तु संयोगपृथक्त्वेन सर्वकर्मणामेवात्मज्ञानाधिकारानुप्रवेशमाहुः `विविदिषन्ति yaj¤ena'iti श्रुतेः, `येन केनचन यजेतापि दर्वीहोमेनानुपहतमना एव भवति' इति च । #<[KKS_28]># अन्ये तु पुरुषसंस्कारतयात्मज्ञानाधिकारसंस्पर्शं कर्मणां वर्णयन्ति --- `महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः', `यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाः' इति च । अन्ये त्वेतदेव विपरीतं वर्णयन्ति, आत्मज्ञानमेव कर्तृसंस्कारतया कर्माधिकारानुप्रवेशीति । अन्ये तु परस्परविरोधिनोः कर्मात्मज्ञानयोः द्वैताद्वैतविषयत्वेनासंबन्ध एवेति मन्यन्ते । तत्र न तावत्प्रथमः कल्पः । न हि कर्मादिविधयः स्ववाक्यसमधिगतस्वर्गादिकार्याः कार्यान्तरमपेक्षन्ते । नाप्यात्मज्ञानविधिर्यथोदितब्रह्मचर्यादिसाधननिराकाङ्क्षः कर्मविधीनपेक्षते । तत्र कुत एकाधिकारत्वम् । यदि मन्येतानवगतकार्या (atha anavagata@ -- edition) eva कर्मादिविधयः, स्वर्गादीनां गुणत्वेन संबन्धादिति, स्वर्गकामाधिकरणमस्मै व्याचक्षीत । अपि च सर्वविधिनिषेधानां नामरूपप्रविलयकार्यापवर्गित्वे जन्तूनामभ्युदयविनिपाता अकर्मनिमित्ता आकस्मिकाः स्युः । तथापवर्गो ऽपि स्यादिति वैयर्थ्यं शास्त्रस्यापि । अथ स्वर्गादिकार्यद्वारेण कर्मविधीनां ज्ञानाधिकारानुप्रवेशिता मार्गग्रामगमनोपदेशानामिवाभिमतनगरगमनोपदेशानुप्रवेशित्वम् । तदसत् । युक्तं मार्गग्रामप्राप्तेरनभिमतदेशप्राप्त्युपदेशानुप्रवेशित्वम् । न हि मार्गग्रामोपदेशेषु पुरुषार्थप्राप्तिः । अतः साकाङ्क्षत्वाद्यत्र पुरुषार्थप्राप्तिः, तमनुप्रविशन्ति । न त्वेवं कर्मविधिषु पुरुषार्थस्यालाभः, स्वर्गादीनां पुरुषेणार्थ्यमानत्वात् । तत्र च नैराकाङ्क्ष्ये कथमन्यानुप्रवेशः? अथ मतम् --- यदोपच्छन्द्य नीयत उत्तरोत्तरग्रामगुणोपदर्शनेनाभिप्रेतं देशम्, तदा पूर्वग्रामोपदेशाः प्राप्ताभिमतकार्या उपदेशान्तरानुप्रवेशिनश्चेति । युक्तं तत्रापि प्रमाणान्तरेण वक्तुरभिप्रायाधिगमात् । प्रमाणान्तरेण हि तत्रेदमधिगतम् --- एतद्देशप्राप्ताविदमस्य समीहितं वक्तुः संपद्यते, तस्मादिदमस्य विवक्षितमिति । न तु शब्दवृत्तिमात्रानुसारेण (शब्दप्रवृत्तिमात्रा@ म्स् A; शब्दवृत्तमात्रा@ -- edition) / इतश्चैतदेवम् --- #<[KKS_29]># यत्प्रतिग्रामं वक्तुः श्रोतुश्च सत्यामर्थप्राप्तौ प्रमाणान्तरेणानधिगते परदेशप्राप्त्यभिप्राये पूर्वोपदेशान् पूर्वार्थानेव पार्श्वस्थाः प्रतिपत्तारः प्रतिपद्यन्ते, परदेशोपदेशं च स्वार्थनिष्ठम् । यद्यपि वस्तुस्थित्या पूर्वोपदेशार्थाः परोपकारिणः, तथापि न शब्दस्य तात्पर्यम्, द्रव्यार्जनादिविधेरिव क्रतुविध्यर्थोपकारे ऽपि । शब्दवृत्तानुसारेण चेह तात्पर्यम्, प्रमाणान्तराभावादिति । अपि चाध्वग्रामोपदेशानां तत्परत्वाध्यवसायेनैव तत्र गमनमर्थप्राप्तिश्च । तत्र परदेशप्राप्तिपरतायां तु न नियोगतस्तत्र गमनम् । मार्गान्तरेणापि तत्प्राप्तेर्विवक्षितत्वाद्गच्छेत् । न च नियोगतो ऽर्थप्राप्तिः, अन्यपरेषु प्रयोजनश्रुतेरप्यर्थवादत्वात् । तदिह यदि विधिनिषेधाः कार्यान्तरपराः, न स्वर्गादिकार्याः । न खलु स्वर्गादिकार्यं प्रयाजादिकार्यतुल्यम्, येन कार्यान्तरमनुपतेत् । कथं च दृष्टेनैवात्मज्ञानाधिकारोपकारिण इति वक्तव्यम् । यदि तावद्रागाद्याक्षिप्तदृष्टार्थप्रवृत्तिनिरोधेन, भवतु प्रतिषेधानामेवंभावः । कर्मविधयस्तु कथं निरुन्धन्तीति वाच्यम् । नहि ते परिसंख्यायकाः, न च नियामकाः, अत्यन्तमप्राप्तार्थत्वात् । प्राप्तार्थो हि विधिरन्यनिवृत्तिफलो विज्ञायते । न च तुल्यकार्यत्वेन विरोधेन निवृत्तिः । अनियतकालफला हि नैयोगिक्यः प्रवृत्तयो ऽदृष्टार्थाः । दृष्टार्थास्तु रागाद्याक्षिप्ताः स्वाभाविक्यः । न च साङ्ग्रहण्याः सेवायाश्च ग्रामोपायत्वे कश्चिद्विरोधः, एतावति प्रमाणत्वाच्छास्त्रस्य । तत्र युगपत्क्रमेण वा फलभूमार्थिनः सेवासाङ्ग्रहण्यावनुतिष्ठतः को विरोधः? अपि च सकलदृष्टार्थप्रवृत्तिनिरोधे नियोगनिष्ठा अपि प्रवृत्तयो निरुध्येरन्, अनार्जितधनस्य साधनविकलस्य तासामसम्भवात् । अपि च तुल्ये कामोपायत्वे दृष्टादृष्टार्थप्रवृत्त्योर्न न विशेषो रागाद्याक्षिप्तत्वे । तथा हि --- `svargakàmaþ'iti रागाद्याक्षिप्तप्रवृत्त्यनुवादेन विशेषविधानम् । तथा च प्रपञ्चाभिनिवेशे तुल्ये केन विशेषेण एकात्मानुगुण्यं भजते, तद्विरोधिन्यपरा? कामाक्षेपो ह्यविशिष्टो मनसः । अथ कामोपायत्वमेव न मन्येत, वर्णितमाकस्मिकत्वम्, उक्तश्च न्यायः प्रत्युद्ध्रियेत । तुल्यकार्यनिबन्धनत्वाच्च विरोधाद्या #<[KKS_30]># निरोधाशङ्का सा दूरतो निरस्तावकाशा स्यात् । अथ कामप्राप्त्या कर्मविधयः कामान् प्रविलापयन्तो ज्ञानाधिकारानुगुणाः । यथोक्तम् --- 'यदा सर्वे प्रमुच्यते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो 'मृतो भवत्यत्र ब्रह्म समश्नुते' ॥ इति । तदप्यसत् । यतो न कामप्राप्त्या कामप्रविलयः, अपि तु दोषपरिभावनाभुवा प्रसङ्ख्यानेन । कलयापि चेत्कामैर्मनः संस्पृश्यते ह्रियत एव हारिभिः । उक्तं हि --- `न जातु कामः कामानामुपभोगेन शाम्यति', `भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम्' इति च । अनुपायत्वादपि तावदयं कामेभ्यो विनिवर्तेत । निखिलक्लेशोपशमरूपं चात्मज्ञानं संश्रयेत । कर्मविधिनिदर्शितविविधोपायस्तु तानेव प्रकृतहारिणो भोगानभिनिविशेत । तत्प्रविलयरूपाचात्मज्ञानादुद्विजेत । श्रुतो ऽपि ह्यात्मन्यानन्दो ऽननुभूतो नानुभूतविषयनिबन्धनानन्दाभिलाषं मन्दीकर्तुमप्युत्सहते, प्रागेवोच्छेत्तुम् । तस्मात्प्रसंख्यानमेवैकः कामनिबर्हणोपायः, कर्मविधयस्तु विपर्ययहेतवः । यदपि --- सर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य विलयः, यथा `स्वर्गकामो यजेत' इति शरीरात्मत्वप्रविलय इति । तदप्यसत्, अनिदंपरत्वात् । न हीदं वचनं देहव्यतिरिक्तात्मतत्त्वावबोधपरम् । अथान्यपरादप्यर्थादेवमवसीयत इति, तदपि हस्तिनि दृष्टे तत्पदेन तस्यानुमानमिव । साक्षाद्धि `asthålam'ityupakramya देहेन्द्रियविलयो दर्शितः, अर्थाच्च कामादिग्रन्थेः काठिन्यं वैदिकं स्यादिति । द्वितीयो ऽपि कल्पो वर्णितादेव कामानां कामनिबर्हणसामर्थ्याभावात्स्वकार्यनिराकाङ्क्षाणां चान्यानुप्रवेशे प्रमाणभावादसमञ्जसः । एकाधिकारत्वे तु समुच्चयः सर्वकर्मणां स्यात् । स चाशक्य इति । #<[KKS_31]># ये ऽपि विपर्ययेण ज्ञानकर्मणोरेकाधिकारत्वमाहुः, तैरपि ज्ञानस्य कर्मसम्बन्धे प्रमाणं वक्तव्यम् । न तावत् `ब्रीहीन् प्रोक्षति' इति यथा । तत्र हि प्रकरणात्प्रकृतकर्मापूर्वलक्षणापरो ब्रीहिशब्दः स्वस्वरूप आनर्थक्यात्प्रकृतापूर्वसम्बन्धं बोधयति । नापि यथा `यस्य पर्णमयी जुहूर्भवति' इति । तत्र हि जुह्वाद्यव्यभिचरितकर्मसम्बन्धमसत्यपि प्रकरणे कर्मोपस्थापयति । तत्र वाक्येनैव सम्बन्धः । आत्मज्ञानं तु न प्रकरणे श्रुतम् । नाप्यात्माव्यभिचरितकर्मसम्बन्धः । तेनास्य कर्मसम्बन्धो दुर्वचः । तथा चाज्ञाते पारार्थ्ये या नाम फलश्रुतिर्न सार्थवादिनी भवतीति पृथगधिकारत्वम् । अथ मतम् --- वर्तमानापदेशात् `na sa (ca --edition) पुनरावर्ततेऽइति कामोपबन्धाभावात्फलं विपरिणमय्य कल्पयितव्यम् । तच्च तदाकाङ्क्षायां सत्याम् । न तु दृष्टे सति तदाकाङ्क्षा । अस्ति चात्मज्ञानविधेर्दृष्टफलं देहान्तरोपभोग्यफलेषु कर्मसु प्रवृत्तिः । तस्मात्स्वाध्यायाध्ययनविधिवदात्मज्ञानविधिः । स्वाध्यायाध्ययनविधिर्हि दृष्टकर्मावबोधनिराकाङ्क्षो नार्थवादतः फलं प्रार्थयते, तथात्मज्ञानविधिरपीति नाधिकारान्तरम् । तदप्यसत् । यतो ऽयमन्य एवौपनिषदः पुरुषो वेदान्तेषु जिज्ञास्यते । न च तज्ज्ञानं कर्मप्रवृत्तिहेतुः । न हि तस्य कर्तृत्वभोक्तृत्वे । एवं ह्याह --- `न तदश्नाति किञ्चन' `अनश्नन्नन्यो 'भिचाकशीति' इति । यस्तु कर्मणां कर्ता भोक्ता च, स एव सर्वप्रत्यक्षसिद्धः । न शब्दप्रमेयः । ननु जीवपरमात्मनोरेकत्वमेव । एवं ह्याह --- `अनेन जीवेनात्मना' इति । सत्यम् । तस्यैव तु जीवस्यैवमविद्यानुबन्धं प्रत्यक्षावसेयं रूपम्, तच्च कर्मप्रवृत्तिहेतुः । न च तच्छब्दमपेक्षते । यत्तु स्वयंप्रकाशं सर्वविभागशून्यं तच्छब्दाज्ज्ञातुमिष्यते । तच्च कर्मप्रवृत्तिविरोधि । तज्ज्ञानस्य कथं कर्मप्रवृत्तिर्दृष्टं प्रयोजनं स्यात्? तथा हि --- ब्रह्मानन्दमेकमद्वयमात्मानं विजानतः किमर्थं कथं वा प्रवृत्तिः स्यात्, आप्तकामत्वात्साधनाद्युपायाभावाच्च? स्यादेतत् --- औपनिषदपुरुषज्ञानमेव कर्माङ्गत्वेन चोदितम् `यदेव विद्यया करोति श्रद्धयोपनिषदा #<[KKS_32]># तदेव वीर्यवत्तरं भवति' इति । तथा `यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके juhoti'ityupakramya यागादिफलस्यान्तवत्तादर्शनेन ब्रह्मविद्यायास्तादर्थ्यं दर्शितम् । `तं विद्याकर्मणी समन्वारभेते' इति च विद्याकर्मणोः साहित्यं दर्शितम् । पूर्वं तावत्प्रकृतोद्गीथविषयम्, `ओमित्येतदक्षरमुद्गीथम्' इत्युपक्रमात् । परेणापि कर्मनिन्दयाक्षरज्ञानस्तुतिः । विद्याकर्मणोश्च समन्वारम्भो भेदेन --- विद्यावन्तं विद्यान्वारभते कर्मवन्तं कर्मेति । तस्मादेवमपि न कर्मज्ञानयोरेकाधिकारत्वमिति । ये ऽपि विरोधादसम्बन्ध एव कर्मज्ञानयोः `द्वैतविषयं कर्म, अद्वैतविषयं j¤ànam'iti मन्यन्ते, तेषामनुत्पाद एवाद्वैतज्ञानस्य प्रसज्यते, प्रमाणादिविभागाद्वैतप्रतिपत्त्योर्विरोधात् । अथोपायोपेययोरयौगपद्यादविरोधः, प्रलीयत एवाद्वैतप्रतिपत्तौ सर्वो विभागः । न च विरोधो ऽनुपायत्वं वा, उपायस्य पूर्वकालत्वात्, तदा च तस्याप्रलीनत्वात् । भेद एव चाभेदप्रतिपत्तावुपायः । न तर्हि कर्मभिरपि विरोधः, उपायत्वादेव । स्यादेतत् --- असाध्यत्वाद्ब्रह्मणो न कर्मणामुपयोगो विद्यते । श्रूयते च --- `नास्त्यकृतः कृतेन' इति । न च ज्ञानोत्पत्तावुपयोगः, ज्ञानस्य प्रमाणाधीनत्वात् । न च ज्ञानसहकारीणि कर्माणि, ज्ञानस्य साध्यान्तराभावात् । न तस्य मोक्षः साध्यः, अनित्यत्वप्रसङ्गात् । अथ बन्धहेतुविच्छेदः साध्य इति तस्मिन् विच्छिन्ने तदभावान्मुच्यते । कः पुनर्बन्धहेतुः? अनाद्यविद्या, न तर्हि पृथक्तद्विच्छेदः साध्यः, यतो विद्योदय एवाविद्याव्यावृत्तिः । स्यादेतत् --- भवत्वग्रहणलक्षणाविद्याव्यावृत्तिर्विद्योत्पादः, यतो भाव एवाभावव्यावृत्तिः । न च विद्योत्पाद एव विपर्यासज्ञानव्यावृत्तिः । न खलु भावान्तरं भावान्तरव्यावृत्तिः । न च परस्पराभावात्मानो भावाः, अभावत्वप्रसङ्गात् । यदि मन्येत --- तत्त्वाग्रहणनिमित्तो विपर्यासो निमित्तनिवृत्तौ स्वयमेव निवर्तिष्यते, तच्च न । न खल्वग्रहणमभावः कस्यचिन्निमित्तम्, मूर्च्छादिषु #<[KKS_33]># प्रसङ्गात् । किं तर्हि निमित्तम्? `अनादिरप्रयोजना चाविद्या' इत्युक्तम् । तत्र च हेत्वनुयोगो निरवकाशः । विपर्यासतत्संस्कारयोश्च परस्परहेतुफलभावेन व्यवस्थानान्न दोषः । अतो विपर्ययज्ञानस्य निवृत्तिर्विद्यया साध्येति तत्र ज्ञानस्य सहकार्यपेक्षा स्यात् । एतच्च वार्तम् । न खलु शुक्तिकादिषु विपर्यासपुरस्सरं समुपजातसम्यग्ज्ञानास्तन्निवृत्तये पृथक् प्रयतन्ते, सहकारि वान्यदपेक्षन्ते । यतो विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः, न शून्यम् । अन्यथा न प्रध्वंसो हेतुमान् स्यात् । विरोधिनी च विद्या विपर्ययज्ञानस्य । तदुत्पत्तौ विपर्यासो नष्ट एव भवति । अथोच्येत --- कर्माणि बन्धहेतवः । तत्क्षयो ज्ञानात्सहकारिसव्यपेक्षादिति । तच्च प्रमृष्टाशेषविशेषविशुद्धज्ञानोदये कुतः सम्भवः? तथा च विपर्याससंशयाभ्यां तुल्यवत्प्रसंख्यातानि कर्माणि --- 'भिद्यन्ते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' ॥ इति । अथ विज्ञानवैमल्यायान्यापेक्षा । सापि मुधा, संशयविपर्यासयोर्ज्ञानमलयोः प्रमाणोत्थविज्ञाने ऽसंभवात् । अथ मतम् --- शाब्दज्ञानादन्यदपि प्रत्यक्षं ज्ञानमिष्यते विगलितविभागोद्ग्राहं सर्वविकल्पातीतम् । तस्य हि ब्रह्म गोचरः, न शाब्दस्य विभक्तपदार्थसंसर्गोद्ग्राहिणः । तदुत्पत्तौ कर्मोपासनाद्यपेक्षेति । कः पुनरस्य विशेषः, येन तदर्थ्यते? स्पष्टाभत्वम्, न तस्योपयोगः । ज्ञानं हि ज्ञेयाभिव्याप्तये, शाब्दज्ञाने चोत्पन्न आप्तमेव ज्ञेयम् । प्रमितेः प्रत्यक्षपरत्वात्तत्र च नैराकाङ्क्ष्यात्तदर्थ्यत इति चेत्, एतदधिगते प्रमेये किमन्यदाकाङ्क्ष्येत? प्रमाणान्तरमिति चेन्न, प्रमेयसिद्ध्यर्थत्वात्तदाकाङ्क्षायाः । पुनः सिद्ध्यर्थमिति चेन्न, पूर्वस्मादप्यसकृत्तत्सिद्धेः । सिद्धस्य च सिद्ध्यपेक्षायां न हेतुरस्ति । उपायान्तरसद्भावश्चेत्, उपायान्तरं तर्ह्यपेक्षेत । प्रमेये तु नैराकाङ्क्ष्यमेव । प्रीतिविशेषश्चेत्, स पूर्वप्रमाणजादपि #<[KKS_34]># दर्शनात्सिध्यति । न तत्सिद्ध्यर्थं प्रमाणान्तरम् । प्रत्यक्षदृष्टमपीतरैस्तत्सम्भवाज्जिज्ञास्येत, विशेषाभावात् । निश्चायकत्वमितरेषामपि, प्रमाणभावात् । हानादियोग्यविषयं प्रत्यक्षम्, सन्निकृष्टार्थत्वात्, नेतराणीति चेत् । सन्निकर्षहेतुस्तर्ह्यपेक्ष्यताम् । न प्रमाणम्, सिद्धत्वात्प्रमायाः । प्रकृते च प्रमेये नैष विशेषो ऽस्ति । सामान्यविषयाः शब्दादयः, विशेषविषयं प्रत्यक्षमिति चेत् । अनधिगत एव तर्हि शब्देन प्रत्यक्षस्य विषयः । बाढम् । उक्तमेतत् --- न शाब्दस्य ज्ञानस्य विषयो ब्रह्मेति । यदि तर्हि न शब्देनाधिगतं ब्रह्म, कथं तस्मिन्नुपासना प्रवर्तताम्? न चान्यस्मिन्नुपास्यमाने ऽन्यत्साक्षाद्भवति । कस्य च रूपस्य साक्षात्करणाय यज्ञादिविधानम्? शब्दोपदर्शितनिरतिशयानन्दापहतपाप्मादिरूपब्रह्मस्वभावस्यात्मनः साक्षात्करणाय यज्ञादिविधिरुपपद्यते । अविदितपुरुषार्थरूपे तद्विपरीतरूपे निर्विचिकित्सात्प्रमाणात्प्रकटतां प्राप्ते नापरमपेक्ष्यमस्ति । नन्ववगते 'पि `तत्त्वमसि' इति शब्दाद्ब्रह्मात्मभावे प्रागिव सांसारिकधर्मदर्शात्तन्निवृत्तये भवत्यन्यापेक्षा । नैतत्सारम् । कथं खल्ववगतब्रह्मात्मभावो विदितात्मयाथातथ्यो मिथ्यादर्शननिमित्तैर्धर्मैर्युज्यते? श्रूयते च --- `ब्रह्म वेद ब्रह्मैव भवति' इति । न च ब्रह्मण्यपहतपाप्मनि तेषामवकाशः । तथा --- `आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत्' ॥ तथा `अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति । मिथ्याभिमाननिमित्तः शरीरसम्बन्धः । तस्मिन्याथातथ्यदर्शनान्निवृत्ते ऽशरीरत्वम् । तत्र प्रियाप्रिययोरसम्बन्ध आख्यायते । तस्मान्नावगतब्रह्मात्मभावः प्रागिव सांसारिकधर्मभाक् । यस्तु तथा, नासाववगतब्रह्मात्मभाव इति । #<[KKS_35]># अत्रोच्यते --- निश्चिते ऽपि प्रमाणात्तत्त्वे सर्वत्र मिथ्यावभासा निवर्तन्ते, हेतुविशेषादनुवर्तन्ते ऽपि । यथा द्विचन्द्रदिग्विपर्यासादय आप्तवचनविनिश्चितदिक्चन्द्रतत्त्वानाम् । तथा निर्विचिकित्सादाम्नायादवगतात्मतत्त्वस्यानादिमिथ्यादर्शनाभ्यासोपचितबलवत्संस्कारसामर्थ्यान्मिथ्यावभासानुवृत्तिः । तन्निवृत्तये ऽस्त्यन्यदपेक्ष्यम् । तच्च तत्त्वदर्शनाभ्यासो लोकसिद्धः, यज्ञादयश्च शब्दप्रमाणकाः । अभ्यासो हि संस्कारं द्रढयन् पूर्वसंस्कारं प्रतिबध्य स्वकार्यं सन्तनोति । यज्ञादयश्च केनाप्यदृष्टेन प्रकारेण । श्रेयःपरिपन्थिकलुषनिबर्हणद्वारेणेत्यन्ये, नित्यानां कर्मणां दुरितक्षयार्थत्वात् । स्यादेतत् --- अनुवर्तन्तां मिथ्यावभासाः । प्रमाणात्तु निश्चयः । यथातत्त्वं यथानिश्चयं च व्यवहारः । तस्मानावगतात्मतत्त्वस्य काचन शुभाशुभा वा प्रवृत्तिरुपपद्यते । उच्यते --- जाते ऽपि तत्त्वदर्शने, अनाहिते च पटौ संस्कारे, द्रढियसि च मिथ्यादर्शनजे संस्कारे निश्चया अपि मिथ्यार्था भवन्ति । यथा दिङ्मूढस्याननुसंहिताप्तवचसः, प्रागिव प्रवृत्तिदर्शनात् । तथा प्रमितरज्जुभावाया अपि रज्ज्वाः प्रमाणाननुसन्धाने सर्पभ्रान्त्या भयदर्शनम् । तस्माज्जाते ऽपि प्रमाणात्तत्त्वदर्शने अनादिमिथ्यादर्शनाभ्यासपरिनिष्पन्नस्य द्रढीयसः संस्कारस्याभिभवायोच्छेदाय वा तत्त्वदर्शनाभ्यासं मन्यन्ते । तथा च `मन्तव्यो निदिध्यासितव्यः' इत्युच्यते । शमदमब्रह्मचर्ययज्ञादिसाधनविधानं च । अन्यथा कस्तदुपदेशार्थः? स्यादेतत् --- ब्रह्मचर्यादिसाधनकरणादेवाम्नायात्तत्त्वविज्ञानम् । तदसत् । शब्दमात्रात्प्रतिपत्तेरुत्पत्तेः । न हि प्राक् साधनविशेषेभ्यस्तत्त्वप्रतिपत्तिपर आम्नायो ऽवाचकः, नाप्यनिश्चायकः, अशेषाशङ्कानिर्मोक्षात् । अन्यथा तदुपदिष्टेषु साधनेष्वपि दुर्लभा प्रतिपत्तिः । अपि चान्यथानिश्चये ऽपि रङ्गगता भरतादयो मिथ्यावभासेन शोकभयादिहेतवः । निश्चिते ऽपि गुडस्य माधुर्ये तत्र मिथ्यातिक्तावभासो ऽवितथ इव दुःखयति, अवितथस्येव तस्यापि धूत्कृत्य त्यागात् । तस्मात्तन्निवृत्तये विनिश्चितब्रह्मात्मभावेनापि साधनान्यपेक्ष्याणि । #<[KKS_36]># यथैव प्रमाणात्तत्त्वाभिव्यक्तौ न मुक्तेः कार्यता, तथाभिव्यक्तिविशेषे ऽपि साधनेभ्यः । श्रुतयस्त्वभ्यासपरिनिष्पत्त्यवस्थाविषयाः शब्दसाधनज्ञानापेक्षा वा भवन्तु, तद्धेतुत्वादुत्तरस्य --- इत्यलमतिविस्तरेण । यदपि पृथक्कार्या एव कर्मविधयो ज्ञानाधिकारमवतारयन्ति, अपाकृतर्णत्रयस्य तत्राधिकारात् --- तदपि न नियोगतः, आश्रमविकल्पस्य स्मरणात् --- `तस्स्याश्रमविकल्पमेके' `यमिच्छेत्तमवसेद्' इति, `यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्' इति श्रवणात् । `एतद्ध स्म वै तत्पूर्वे विद्वांसो 'ग्निहोत्रं न जुहवाञ्चक्रिरे' तथा `किं प्रजया करिष्यामः' तथा `किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे' इति कर्मत्यागदर्शनात् । प्रतिपन्नगार्हस्थ्यस्यात्मविद्ययैव कृतकृत्यतां मन्वानस्य ऋणापाकरणं प्रत्यनादृतस्य विहिताकरणनिमित्तस्य पाप्मनो विद्योदयप्रतिबन्धृत्वं दर्शयति --- `ऋणानि त्रीण्यपाकृत्य' इति । इदं तु युक्तम् --- कार्यान्तरनिराकाङ्क्षाणामपि कर्मणां संयोगपृथक्त्वात् `तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' इति विद्याङ्गभावः । सो ऽप्युत्पत्त्यर्थतया, न प्रयाजादिवत्कायोपयोगेन । विद्यायाः कार्यान्तराभावात् । संस्कारपक्षो वा, स्मृतेः । संस्कृतस्य हि विद्योत्पत्तेः । तदुक्तम् --- `विहितत्वाच्चाश्रमकर्मापि' इति । ननु दृष्टोत्पाय एव विद्योत्पादः । तत्र दृष्टैवेतिकर्तव्यतापेक्ष्यतां शमदमादिसाधनविशेषश्चित्तविक्षेपस्य विहन्त्री, समहितचित्तस्याभसतो ज्ञानप्रसादोत्पत्तेः । न तु यज्ञादयः, तैर्विनाप्यभ्यासेन तत्सम्भवात् । सत्यम् । तथा चोर्ध्वरेतसां चाश्रमिणां विनापि तैर्विशुद्धविद्योदय इष्यते । किं तु कालकृतो विशेषः । साधनविशेषाद्धि सा क्षिप्रं क्षिप्रतरं च व्यज्यते । तदभावे चिरेण चिरतरेण च । तदुक्तम् --- `सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' / #<[KKS_37]># एषो ऽर्थः --- `यज्ञेन dànena'iti श्रवणात्कर्माण्यपेक्ष्यन्ते विद्यायामभ्यासलभ्यायामपि, यथान्तरेणाप्यश्वं ग्रामप्राप्तौ सिद्द्यन्त्यां शैघ्र्यायाक्लेशाय वाश्वो ऽपेक्ष्यते । ननु विद्यारूपं ब्रह्मैव । न विद्या ब्रह्मणो ऽन्या । तच्च नित्यमकार्यम् । तत्र कथं किञ्चिदपेक्ष्येत? उच्यते --- यथोपधानतिरोहितरूपस्फटिकमणिरुपधावकर्षणं स्वरूपाभिव्यक्तये ऽपेक्षते तथेहापि द्रष्टव्यम् । न हि स्फटिकमणेः पूर्वरूपं विनष्टमुपधानसन्निधेः, तदपगमे वान्यदुत्पन्नम् । न ह्यकस्मादनेकविसभागक्षणव्यवहितस्य पूर्वसभागक्षणस्योत्पत्तिः सम्भवति । न ह्यग्निविगमे ऽङ्गारेभ्यः पुनः काष्ठसन्ततिप्रवृत्तिः । तस्माद्यथैवाकार्यं स्फटिकरूपमुपधानावकर्षणमपेक्षते तथात्मरूपमपि । स्यदेतत् --- ज्ञानं तत्र सापेक्षम् । तच्च स्फटिकाद्भिन्नं कार्यम् । पुरुषप्रयत्नो हि तत्र ज्ञानार्थः । किं पुनर्ज्ञानं स्वरूपेणैवार्थितम्, आहोस्विदर्थस्वभावसिद्धये? न तावत्स्वरूपेण, अर्थेन व्यवहारत् । न विज्ञानमात्रनिबन्धनो व्यवहारः, मिथ्याज्ञानेनापि प्रसङ्गात् । अथार्थस्वभाय ज्ञानमर्थ्येत, तदर्थो व्यापारस्तेनार्थितो भवति । न च ज्ञानादर्थे कश्चिद्विकारः, तयोरसंबन्धात् । योग्यदेशतायाः सर्वत्र भावात् । सर्वप्रतिपत्तृणां च विदितत्वप्रसङ्गात् । ध्वस्तानागतेषु च तदसंभवात् । तस्माद्यथातिरोहितमपि तिरोहितमिवाभिव्यज्यत इव प्रयत्नापेक्षम्, तथात्मतत्त्वमप्यतिरोहितं तिरोहितमिव प्रयत्नादभिव्यज्यत इवेति पुष्कलम् । ## यतश्च विशेषप्रत्यस्तमुखेन तन्निरूपणम्, अतो ऽन्यैर्ब्रह्मविद्याभियुक्तैः सामान्यरूपं ब्रह्म निरूपितम् --- `स एव महानज आत्मा सत्तालक्षणः' तथा `सत्तैव सर्वभेदयोनिः प्रकृतिः परा' इति । यथा सुवर्णतत्त्वं कटकाङ्गुलीयादिविशेषोपसंहारेण निरूप्यमाणं तत्सामान्यमिति । ये वा --- #<[KKS_38]># `निर्विशेषं न सामान्यं bhaveccha÷aviùàõavat'ityabhàvamàhuþ, तान् प्रत्युच्यते --- संहृताखिलभेद इति । यदि तावदसामान्यत्वं साध्यते सिद्धसाधनम् । विशेषाणामभावे केषां तत्सामन्यम्? सामन्यं तूक्तं ब्रह्मवादिभिर्विशेषप्रत्यस्तमुखेन निरूपणादुपचारतः । अथाभाव एव साध्यः, विशेषैरेवास्य निर्विशेषैर्व्यभिचार इति । [इति श्रीमन्मण्डनमिश्रविरचितायां ब्रह्मसिद्धौ ब्रह्मकाण्डः समाप्तः । -- edition; Originally Brahma- and Tarka-kàõóas were together; Vacaspati does not know this division.] ___________________________________________________________________________ #<[KKS_39]># [//तर्ककाण्डः ॥] ननु प्रत्यक्षादिभिर्व्यावृत्तानां भावस्वभावानामवगमान्नैकस्मिन्नद्वये शब्दः प्रमाणम्, प्रत्यक्षादिविरोधात्, ग्रावप्लवनाद्यर्थवचोवत् । उच्यते --- #<आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ MBs_1.4 //># ननु प्रमाणान्तरपरतन्त्राणां पुरुषवचसां तद्विरोधाद्युक्तमप्रमाणत्वम् । स्वतन्त्रस्य त्वाम्नायस्यानपेक्षितप्रमाणान्तरप्रवृत्तेस्तद्विरोधे ऽपि कस्मादप्रमाणत्वम्? आम्नायविरोधादेव तु प्रत्यक्षादीनि प्रमाणतायाः किमिति न च्यवन्ते? तुल्ये ऽनपेक्षत्वे न विशेषहेतुरस्ति । तत्र वृथा प्रमाणान्तरविरोधपरिहारपरिश्रम इति । तत्र केचिदाहुः --- प्रत्यक्षादिविरोधे आम्नायस्य दौर्बल्यम्, सापेक्षत्वत् । तथा हि स्वरूपसिद्ध्यर्थमेव तावत्प्रत्यक्षादीन्याम्नायो ऽपेक्षते । तथा च तेषां प्रामाण्यमनुमन्तव्यम्, तदपबाधने स्वरूपस्यैव तावदसिद्धेः । न त्वेवमाम्नाये प्रत्यक्षादीनां काचिदपेक्षा । दृष्टव्यभिचारत्वाच्च शब्दस्य, प्रत्यक्षस्य चादृष्टव्यभिचारात् । अपि च सावकाशानवकाशयोरनवकाशं बलवत् । अनवकाशाश्च प्रत्यक्षादयः, सावकाशस्तु शब्दो गौणेनार्थेन । तथा हि --- शक्यमेकत्वमभेदश्रुतीनामुपचरितमवकाशो वर्णयितुम् । अविवक्षितार्थानां वा वेदान्तानां जपोपयोगो ऽवकाशः । उपनिषदो वेदान्ता इति वर्णितम् । किं च व्याकुलत्वादाम्नायस्याव्याकुलत्वात्प्रत्यक्षादीनाम् । कर्मविधयो हि भेदाश्रया अभेदाश्रयाश्च वेदान्ताः परस्परपराहता असत्यपि प्रमाणान्तरविरोधे दुर्लभप्रामाण्याः । किं पुनरव्याहतप्रतिष्ठितप्रामाण्यादिविरोधे । तस्मादिदमविरोधाय प्रयत्यत इति । मुख्यत्वाच्च । मुख्या हि प्रत्यक्षादयः । जातस्य जन्तोरपरकाल आम्नायः । स तैः प्रतिष्ठितार्थैरपहृतविषयः कल्पनीयार्थो बाध्यते, तदनुसारेण वार्थकल्पनामर्हति । अर्थतो ऽपि च मुख्यता प्रत्यक्षादीनाम् । पदपदार्थविभागाधीन आम्नायार्थपरिच्छेदः, स च प्रत्यक्षादिष्वापतते । अतो ऽविरोधाय प्रयत्यत इति । #<[KKS_40]># अन्ये मन्यन्ते --- तुल्यबलत्वे ऽपि प्रत्यक्षादीनामाम्नायस्य च वस्तुनि विकल्पानुपपत्तेर्विरोधे संशयः स्यात् । तेनाविरोध उपपाद्यत इति । अन्यद्दर्शनम् --- आम्नाय एव बलवांस्तद्विरोधे । `पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्' / `पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यति' इति । तथा हि --- सर्वस्य निसर्गजः प्रत्यक्षादिनिबन्धनः किल विभक्तवस्तुपरिच्छेदः । तदपेक्षस्तु तत्पूर्वको ऽनिसर्गजः कस्यचिदेवागन्तुरद्वैतावगमः । स पूर्वमनुपमृद्योदेतुमशक्नुवंस्तदपबाधात्मोदीयते । इतश्च --- संभवद्विचित्रविभ्रमहेतुत्वात्प्रत्यक्षादीनाम्, विगलितनिखिलदोषाशङ्कत्वाच्चाम्नायस्य । पुरुषाश्रयाणां हि दोषाणां शब्दे पुरुषाभावे ऽसंभवात् । शक्यो ह्याम्नायादेवानादिरविद्यासंस्कारो विभ्रमहेतुः प्रत्यक्षादिषु संभावयितुं निश्चेतुं च देहात्माभिमान इव । न त्वेवमपौरुषेये शब्दे काचिद्दोषाशङ्का । सत्यां वा प्रमाणमेव न स्यात् । प्रत्यक्षादीनां तु व्यावहारिकं प्रामाण्यम्, अविद्यासंस्कार्स्य स्थेम्ना व्यवहारविपर्ययाभावात् । यत्र च व्यवहारविपर्ययो न तत्र प्रामाण्यम् । शब्दे तु संभावितदोषे न तत्त्वावेदनेन प्रामाण्यम् । न व्यवहाराविपर्ययेण । अदृष्टार्थत्वाद्दोषेभ्यो व्यवहारविसंवादिज्ञानदर्शनाच्च । प्रत्यक्षादीनां तु व्यवहारे संवादान्न शक्यते व्यवहारविसंवादिज्ञानहेतुर्दोषः कल्पयितुम् । व्यवहारविपर्ययाद्धि स कल्प्येत । तत्त्वदर्शनस्य तु वेदान्तजन्मनः प्रतिपक्षत्वात्तत्त्वप्रतिहतिमात्रहेतुरेवानादिरविद्यानुबन्धः कल्प्यते । ततो दोषानुबन्धः प्रामाण्यं चेति न विरोधः । शब्दस्तु संभावितदोषो दुर्लभप्रामाण्य एव स्यात् । दृश्यते हि दोषेभ्यो व्यवहारविसंवादिज्ञानोत्पत्तिः । तत्र दोषाशङ्कया व्यवहारविसंवादस्य शङ्कितत्वात्तत्त्वप्रतिघातस्य च, न तत्त्वावेदनलक्षणं प्रामाण्यम्, न व्यवहाराविसंवादलक्षणमिति । तस्माच्छब्दस्य प्रामाण्याभ्युपगमे प्रमाणान्तरविरोधे ऽपि तस्यैव बलवत्त्वमिति सांप्रतम् । यत्तु प्रत्यक्षाद्यपेक्षणादिति, तत्रोच्यते --- न प्रमितावपेक्षावत्ता शब्दस्य प्रत्यक्षादिषु, किं तु स्वरूपसिद्धौ । अन्यथा प्रमाणमेव न स्यात् । तथा च स्वकार्ये ऽपेक्षत्वान्न प्रत्यक्षादिभ्यो हीयते । प्रत्यक्षादयो पि स्वरूपसिद्धौ नान्यानपेक्षाः । कार्ये हि सापेक्षत्वं #<[KKS_41]># सामर्थ्यमपकर्षतीति । यत्त्वेतेषां प्रामाण्यमनुमातव्यमिति, को वान्यथाह? व्यवहाराविसंवादिलक्षणं तु तत्, न तत्त्वावेदनलक्षणम् । व्यावहारिकप्रामाण्योपेतेभ्यः प्रत्यक्षादिभ्यः सिद्धादाम्नायात्तत्त्वदर्शनम्, तद्विरोधात्तेषु तत्त्वदर्शनांशमेवापबाधते, न व्यवहाराविसंवादांशम् । दृष्टं च हेतुत्वेनापेक्षिताया अपि पूर्वस्याः प्रतिपत्तेः परस्याः प्रतिपत्तेर्बलीयस्त्वम् । यथा दूरस्थेषु वनस्पतिषु हस्तिप्रतिपत्तिभ्यो वनस्पतिप्रतिपत्तेः । अपेक्षिता हि हस्तिप्रतिपत्तयो व्यक्तवनस्पतिप्रतिपत्त्या हेतुत्वेन । न तस्या इन्द्रियार्थसंनिकर्षमात्राज्जन्म, आपाते ऽभावात् । न च देशविशेषात्, तद्देशस्थस्यैवोत्पत्तेः । तस्मात्पुरोवर्तिषु वनस्पतिषु प्रणिहितमनसः प्राच्यविपर्यासानुगतमतिसंस्कारसचिवेन्द्रियादिसंयोगकारिता सेति मन्तव्यम् । एवमेकादिसंख्याबुद्ध्यपाया विंशत्यादिबुद्धयो ऽप्युदाहार्याः । एवं च यदेके वर्णयन्ति --- स्वयमेव व्याहता वेदान्तार्थप्रतिपत्तिः । नाभेदो भेदमन्तरेण शक्यो ऽवसातुम् । भेदोपाया हि तस्य प्रतिपत्तिः । तत्राभेदः समाक्षिप्तभेद एव प्रतायत इति व्याघातः --- तदपास्तम् । यत उपायमाक्षिपति प्रतिपत्तिः । नोपायस्य परमार्थताम्, मिथ्याज्ञानादपि तत्त्वप्रतिपत्तेः । व्यावहारिकं च भेदस्य सत्यत्वमिष्टमेवेति । व्यभिचारदर्शनं च दुष्टहेतुजन्मनोः शब्दप्रत्यक्षयोः समानम् । इतरयोरपि तुल्यमव्यभिचारित्वम् । तथानवकाशत्वमपि । यदि खल्वेकमद्वयं वेदान्तार्थः, कस्तेषामन्यो ऽवकाशः? अथौपचारिकत्वमेकत्वं तदर्थो ऽविवक्षितार्थता वा जपोपयोगिनाम्, तत्र विरोध एव नास्तीति बलाबलचिन्ता नावतरति । तत्कुतः सावकाशत्वेन दौर्बल्यम्? कथं च मुख्यमर्थमतिलङ्घ्योपचरितो ऽवकाशः? कथं वउत्पत्तिके शब्दस्यार्थं प्रति शेषभावे --- `दृष्टो हि तस्यार्थः कर्मावबोधनम्' `अविशिष्टस्तु vàkyàrthaþ'iti च अविवक्षितार्थता? प्रमाणान्तरविरोधादिति चेत्, वार्तमेतत् । न प्रमाणस्य प्रमाणान्तरापेक्षं प्रामाण्यम्, येन तद्विरोधे स्वरसं जह्यात् । तदपेक्षत्वे हि तदनुगुणतया वर्तेत । निरपेक्षस्य कः प्रमाणान्तरानुसरणे #<[KKS_42]># हेतुः? लौकिकास्तु शब्दाः प्रमाणान्तरापेक्षं स्वार्थमभिदधतीति युक्ता तेषां तदनुसारिणी वृत्तिः । तुल्ये त्वनपेक्षत्वे किमिति न विपर्ययः, उभयोर्वा व्याघातादप्रामाण्यम्, `पौर्वापर्ये pårvadaurbalyam'iti वा रजतज्ञानस्येव पूर्वस्य बाधः? न खलु रजतज्ञानविरोधाच्छुक्तिज्ञानमन्यविषयमविषयं वा । कथं तर्हि वेदे गुणवादः । यत्र श्रौतैरर्थैः प्रमाणार्थनिष्पत्तेरसम्भवः, तत्र द्वितीयस्या अपि वृत्तेः शब्दानां प्रवृत्तिदर्शनात्तया प्रमाणविषयलाभः । यत्र तु शब्दाः स्वरसेन लभन्ते विषयम्, तत्र न प्रमाणान्तरविरोधादपावर्तन्ते । न ह्येषां प्रमाणान्तरनिबन्धनो ऽर्थो येन तद्वशादपावर्तेरन् । अथ मतम् --- उभयानुग्रहादेवं कल्प्यते । एवं हि शब्दः प्रत्यक्षादयश्चानुगृहीता भवन्ति । अन्यथा प्रत्यक्षादयो ऽत्यन्तमपबाधिताः (म्स् A; @मेव बाधिताः -- edition) स्युः । नैतत्सारम् । प्रमाणसामर्थ्यानुसारेण प्रमेये काचित्कल्पना स्यात् । प्रमाणे तु स्वरससिद्धं परित्यज्य कल्पनायां न निबन्धनमस्ति । तस्मात्प्रमाणानुसारेण विकल्पसमुच्चयव्यवस्थाः कल्प्यन्ते, नोभयानुग्रहात् । नोभयमनुगृहीतव्यमिति प्रमाणमस्ति । ते एव प्रमाणे इति चेत् --- यदि मतम्, न प्रमाणस्य प्रमाणान्तरादनुग्राह्यत्वम्, अपि तु स्वत एव । प्रमाणत्वादेव हि तस्य तेनार्थव्यवस्थापना --- यथा तर्हि ततो ऽर्थो ऽवगम्यते तथा व्यवस्थापनीयः । एवं तदनुगृहीतं भवति । अन्यथा बाधितं स्यात् । अप्रमाणिका चार्थव्यवस्था, ततः स्वरसेनाप्रतीतेः, अन्यस्य चाभावात्, इतरेतराश्रयप्रसङ्गाच्च । प्रामाण्यात्सिद्धादर्थान्तरे प्रतीतिः प्रामाण्यान्यथानुपपत्त्या कल्पनीया, तत्प्रतीतेश्च प्रामाण्यम् । स्वरसलभ्ये त्वर्थे प्रतीतित एव प्रामाण्यमिति नेतरेतराश्रयता । तस्माद्विरोधे बाध एव पूर्वस्य प्रमाणानुसारी, तथा प्रतीतेः । नोत्तरस्य विषयान्तरकल्पना । न खलु रजतज्ञानानुग्रहाय शुक्तिशकलज्ञानस्य गोचरो ऽपरः कल्प्यते । न च प्रत्यक्षादीनामनन्यगतित्वादनवकाशत्वम् । या खलु रजतादिविभ्रमाणां गतिः, सा तेषामपि । यदि तेषामुपचरितः कल्पितो वा विषयः, प्रत्यक्षादीनामपि तथा । अथासत्त्वात्तस्याविषया अविद्यमानार्थाः प्रत्यक्षादयो ऽप्येवम् । तस्मादविवक्षितार्थत्वमुपचरितार्थत्वं #<[KKS_43]># वा गतिरुभयोरविशिष्टा । एतेनेदमपि पराकृतम्, यदाहुः --- शब्दस्य प्रमाणान्तरविरोधे दृष्टमुपचरितार्थत्वमविवक्षितार्थत्वं वा लोके । तस्मात्प्रत्यक्षादिविरोधे वेदान्तानां तथाभाव इति, प्रत्यक्षादिष्वपि तथा दर्शनादिति । यत्तु मुख्यत्वात्प्रतिष्ठितार्थैरपहतविषय आम्नाय इति । अत एव बाधकः, शुक्तिज्ञानवत् । न च तदनुसारेणार्थकल्पनामर्हति, अनपेक्षत्वात् । न, तदधीनमस्य प्रमाणत्वम् । न तैः संभूयकारित्वम्, नाम्नायस्य प्रत्यक्षादीनां चैकवाक्यभावः । परस्परानपेक्षो ह्युभयत्र बुद्ध्युत्पादः । तत्र परबलीयस्त्वं न्याय्यम् । यथोक्तम् --- `पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्' ॥ यत्र त्वेकवाक्यतया संभूयकारित्वं तत्रानुपजातविरोधितया स्वरसवृत्त्या मुख्ये स्थिते, प्रथमया वृत्त्या तदेकवाक्यत्वं प्रतिपत्तुमशक्नुवन्ति तदपेक्षितार्थसमर्पणानुपपत्तेः परपदानि द्वितीयया वृत्त्या पूर्वापेक्षितमर्थं समर्पयन्त्येकवाक्यतासामर्थ्यादिति मुख्यबलीयस्त्वम् । यत्तु व्याकुलत्वादिति, तत्रोच्यते --- स्याद्व्याकुलत्वम्, यदि कर्मविधयो भेदप्रतिपादनपराः स्युः । ते तु सिद्धं भेदमुपाश्रित्य `इदमनेनेत्थं साधयेत्' इति पुरुषहितानुशासनप्रधानाः । स्यादेतत् । असति भेदे ऽंशत्रयप्रत्यस्तमयात्कुतो हितानुशासनम्? उच्यते --- यथा खलु श्येनादिषु `न हिंस्यात्सर्वा भूतानि' इति प्रतिषेधात्साध्यांशप्रत्यस्तमये ऽप्यनुशासनम्, एवं सर्वत्र सर्वांशप्रत्यस्तमये ऽपि । तथा हि --- निषिद्धानर्थोदया कथं हिंसा साध्या स्यात्? अथ भवति कस्य चित्तीव्रक्रोधाक्रान्तस्वान्ततया समुद्धतध्वान्ततिरस्कृतविवेकविज्ञानस्यानर्थमप्यर्थत्वेन पश्यतः शास्त्रोपदेशमतिक्रामतः, तथा ज्योतिष्टोमादिषु निसर्गजाविद्योपदर्शिता अप्रतिबुद्धानां त्रयो ऽप्यंशाः, तानुपाश्रित्य तेषामनुशासनम् । प्रतिबुद्धास्तु कर्मविधिभिर्नानुशिष्यन्ते । यथा श्येनादिविधिभिरपजितक्रोधारातयः । तदेवं व्यवहारसिद्धभेदाश्रयेषु कर्मविधिषु यद्यपि भेदप्रतीतिरस्ति #<[KKS_44]>#, तथापि तेषामतत्परत्वान् न तत्र प्रामाण्यं वृत्तान्तेष्विवार्थवादपदानाम् । तथा च कुतस्तैर्वेदान्तानां पराहतिः, वेदान्तैर्वा तेषाम्? अपि च प्रत्यक्षादिष्वेव पराहतिरुपलभ्यते, बाध्यबाधकभावदर्शनाद्रजतशुक्तिशकलादिज्ञानेषु, भेदाभेदप्रतीतेश्च सर्वत्र । तदेवं बलवत्त्वे ऽप्याम्नायस्य यो नाम मन्दधीर्लौकिकवचसां प्रत्यक्षादिविरोध उपचरितार्थत्वदर्शनाल्लोकवद्वेदे ऽपि शब्दवृत्तमिति मन्यते, यो वा निरूढनिबिडतया भेददर्शनान्धकारस्य प्रत्यक्षादीनामेव बलवत्त्वं मन्यते, लोकवचसां च तैर्बाधदर्शनात्, तत्प्रतिबोधनाय विरोधो निरस्यते, न हि यो नाम मन्दविषेण वृश्चिकेन दष्टो म्रियते, नासौ न चिकित्स्यत इति । तत्र प्रत्यक्षे त्रयः कल्पाः --- वस्तुस्वरूपविधिः वस्त्वन्तरस्य व्यवच्छेदः, उभयं वेत्ति, उभयस्मिन्नपि त्रैविध्यम् --- यौगपद्यम्, व्यवच्छेदपूर्वको विधिः, विधिपूर्वको व्यवच्छेद इति । तत्र वस्त्वन्तरव्यवच्छेदे उभयस्मिन् वा भेदः प्रत्यक्षगोचर इति भवति विरोधः । स्वरूपविधिमात्रे तु कस्यचिद्व्यवच्छेदेन शून्ये न भेदः प्रमाणार्थः, न हि व्यवच्छेदादृते भेदसिद्धिः । विधिमात्रव्यापारं च प्रत्यक्षम्, अतो न विरोधः कथमित्युच्यते --- ## न तावद्व्यवच्छेदमात्रं प्रत्यक्षव्यापारः, न युगपदुभयम्, न व्यवच्छेदपूर्वकं विधानम्, यतः सिद्धे विषये सिद्धरूपमेव निषिध्यते --- `नेदम् इह' `nàyamayam'iti सिद्धे भूतले सिद्धो घटः, गवि वा अश्वः । न प्रतिषेध्यात्प्रतिषेधविषयाच्च विना प्रतिषेधो ऽवकल्पते । कथं तर्ह्यत्यन्तासतां प्रधानखपुष्पादीनां प्रतिषेधः? न हि तत्र क्वचिद्देशे काले वा निषेधः, आत्यन्तिकत्वात्, नापि कुतश्चित्सिद्धि, अत्यन्तासत्त्वात् । तत्र केचिदाहुः --- खपुष्पादिषु तावत्सिद्धेषु खादिषु तद्विधाः पुष्पादयो निषिध्यन्ते, `प्रधानं nàsti'iti जगत्कारणे सुखदुःखमोहात्मताविभक्तकार्यत्वादीनि निवार्यन्ते । #<[KKS_45]># अन्ये तु --- कुतश्चिन्निमित्ताद् बुद्धौ लब्धरूपाणां बहिर्निषेधः क्रियत इति वर्णयन्ति, अन्यथा दैवनिषिद्धे कः प्रतिषेधो ऽप्राप्तरूपे? प्राप्तरूपे वा कथमत्यन्ताय प्रतिषेधः? अपि चानपेक्षितविषयनिषेध्ये व्यवच्छेदे शून्यता प्रमाणार्थः स्यात्, न भेदः, सर्वस्य सर्वत्राविशेषेण निषेधात् । यस्तु भेदाय व्यवच्छेदः स भेद्ययोः सिद्धिमपेक्षते, न च सा विधानादृत इति प्राग्विधानमेषितव्यम्, विधिपूर्वक एव च निषेधो ऽङ्गीक्रियत इति । नापि विधिपूवको व्यवच्छेदः यतः --- ## न खल्वेकप्रमाणज्ञानव्यापारौ सन्तौ विधिव्यवच्छेदौ क्रमवन्तौ युज्येते, क्षणिकत्वात्, क्रमवतोर्हि व्यापारयोः पश्चात्तनो न तद्व्यापारः स्यात्, व्यवधानात् । अपि च जन्मैव बुद्धेर्व्यापारो ऽर्थावग्रहरूपायाः, सा चेदर्हविधानरूपोदया, विधेरेवास्या व्यापारः, यौगपद्यस्य निषेधात्, उत्पन्नायाश्च पुनरनुत्पत्तेः । अपि च संनिहितार्थालम्बनं प्रत्यक्षं नासंनिहितमर्थमवभासयितुमर्हति, न चानवभासमानरूपं व्यवच्छेत्तुं पर्याप्नोति, अनवभासमाने हि तत्र व्यवच्छेद्ये व्यवच्छेदमात्रं स्यात्, न व्यवच्छेदः कस्यचित्, सर्वस्य वा स्यात् । तस्मान्नानवभासमाने व्यवच्छेद्ये व्यवच्छेदः, न च संनिहितार्थावलम्बने प्रत्यक्षे ऽसंनिहितावभासो युक्तः । कथमिदानीं बाधकं प्रत्यक्षम्? तत्र हि पूर्वार्थनिषेधपुरःसरो ऽन्यविधिरेकज्ञाने ऽभ्युपेयते, असंनिहितनिषेध्यावभासश्च, तस्मान्नैष नियमः, यतः पूर्वो निषेधः, एकज्ञानव्यापारे च क्रमः, प्रत्यक्षेण चासंनिहितार्थावभासः । नैतत्सारम्, तत्रापि पूर्वविज्ञानविहिते रजतादौ `इदम्' इति च संनिहितार्थसामान्ये निषेधो विधिपूर्व एव, शुक्तिकाविधिस्तु विरोधिनिषेधपूर्व उच्यते, विधिपूर्वता च नियमेन निषेधस्योच्यते, न विधेर्निषेधपूर्वकता निषिध्यते, न च तत्रैकज्ञानस्य #<[KKS_46]># क्रमवद्व्यापारता, उभयरूपस्योत्पत्तेः । पूर्वज्ञानप्रापितत्वाच्च विषयव्यवच्छेद्ययोर्नासंभवः, पूर्वज्ञानावभासिते च व्यवच्छेद्ये व्यवच्छेदस्य वृत्तेर्नासंनिहितार्थावभासप्रसङ्गः, पूर्वापेक्षस्य तस्योत्पत्तेः । पूर्वापेक्षयैव च तद् द्विरूपमुदेति, अन्यथा एकरूपमेवोदीयात् । अपि च सर्वव्यवच्छेदानपाकुर्वतः को व्यवच्छेदो ऽभिमतः, येन प्रत्यवस्थीयेत? सिद्धः स लोक इति चेत्, अयं वा किं न लोकसिद्धः --- नाश्वो गौः, न गौरश्व इति? यत्तु मतम् --- एकविधिरेवान्यव्यवच्छेदः । तथा हि --- दर्शनं यथैव तदाकारतया तद्रूपं विदधाति, तथा तदेकाकारप्रतिनियमात्, `तदेव, नान्यत्' इत्यन्यद्व्यवच्छिनत्ति, तत्सामर्थ्यप्रभावितौ च `इदम्, nedam'iti विकल्पौ भावाभावव्यवहारं प्रवर्तयतः । न ह्येकाकारप्रतिनियतादनन्यसंसर्गिणो ज्ञानादन्यो ऽन्यव्यवच्छेदः । तत्रोच्यते --- ## नैकप्रतिनियमो ऽन्याभावनिश्चयनिमित्तम्, उपलब्धिलक्षणप्राप्त्यस्येतरस्य चाविशेषेण व्यवच्छेदप्रसङ्गात्, तत्प्रतिनियमो हि ततो ऽन्यस्यासंसर्गः । तथा चासंसर्गाद्व्यवच्छेदे तस्य दृश्यादृश्ययोरविशेषादुभयोर्व्यवच्छेदः स्यात् । अथ मतम् --- भवत्येव, तथा हि --- यावन्तो ऽस्यानात्मानस्तानविशेषेण तदात्मनियमाद्दर्शनमपाकरोति, तथा च नास्यान्य आत्मानः, तद्देशकालास्तु भवेयुः, रूपादिवदविरोधात्, तत्रोपलब्धिलक्षणप्राप्तिर्विशेषस्तद्देशकालव्यवच्छेदावधारणाय, संभवति ह्यनुपलभ्यस्तद्देशकालो ऽनात्मानुपलभ्यमानो ऽप्यन्योपलब्धौ, इतरवत्, अन्यथा न तुल्योपलम्भयोग्यतः स्यात् । सत्यमस्त्ययं विभागः, न त्विदानीं दर्शनप्रतिनियमस्य सामर्थ्यम्, तथा हि --- प्रतिनियतमपि तत्र देशे काले च रूपे दर्शनं तयोर्यथा रूपविधिमात्रोपक्षयान्न #<[KKS_47]># रसं व्यवच्छिनत्ति, तथा भूभागदर्शननियमो ऽपि भूभागविधिमात्रव्यापारत्वान्न घटदृश्यमपि व्यवच्छिन्द्यात्, व्यवच्छेदे वा सर्वस्य व्यवच्छेदः । तस्माद् दृश्यव्यवच्छेदे ऽपि हेत्वन्तरमुपास्यम्, न दर्शनप्रतिनियममात्रम् । तथा चात्मान्तरव्यवच्छेदो ऽपि न ततः सिद्धिमुपाश्नुते । कामं विधेर्विधेयासत्त्वव्यवच्छेदरूपत्वात्तदभावो व्यवच्छिद्येत, नात्मान्तरसत्ता, तद्देशकालयोरिवानुपलभ्यसत्ता । नैकस्य बहव आत्मान इति चेत्, अन्यतस्तर्हि विरोधाद्व्यवच्छेदः । न दर्शननियमात् । असति च व्यवच्छेदे कुतो बहुत्वम्, कुतो वा विरोध इतरेतराश्रयं वा? तस्मान्नैकविधिरन्यव्यवच्छेदः । अपि च एकनियमादन्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्शनभाजां भेदो न सिध्येत्, एकज्ञानसंसर्गादेकत्र ज्ञानस्यानियमात् । ननु प्रकृत्यैव भिन्ना भावाः, तांस्तद्विधान् विदधदेव दर्शनं परस्परतो व्यावर्तयति, न हि व्यावृत्तिरन्या व्यावृत्तिमतः । तत्र व्यावृत्तिमद्विधौ सापि विधीयत एव, यत्प्रकृतिः खलु यः पदार्थः स तयैव प्रकृत्या विधेयः, अन्यथा न तस्य विधिः स्यात्, व्यावृत्तस्वभावाश्च भावा यथायथं दर्शनेषु निर्भासन्ते, तस्मात्तथैव विधीयन्त इति । अत्राप्यसंस्पृष्टनिर्भासनादसंस्पृष्टस्वभावत्वे दृश्ययोरविशेषेण व्यवच्छेदस्तदवस्थः । अपि च ## न व्यावृत्तिर्वस्तुस्वभावः, सा खल्वेकानेकाधिष्ठाना प्रतिज्ञायते प्रज्ञायते च । तथा च तस्या एकस्या अनेकवृत्तेर्वस्तुस्वभावत्वे वस्तूनामपि भेदो न स्यात्, नैकस्मादभिन्नस्वभावं भिन्नं युज्यते तद्वदेव । अथ मा भूदेष दोष इत्यर्थान्तरमेव व्यावृत्तिरास्थीयते, तथापि व्यावृत्तेररूपत्वात्स्वरूपेण न भावा व्यावृत्ताः स्युः । अपरः कल्पः --- भेदः परस्परानात्मस्वभावः, स चेद्वस्तुनः स्वभावः, वस्तूनामभावप्रसङ्गः, अभावात्मकत्वप्रतिज्ञानात् । अपरः #<[KKS_48]># प्रकारः --- भेदश्चेद्वस्तुनः स्वभावः, नैकं किञ्चन वस्तु स्यात्, भेदेनैकत्वस्य विरोधात् । परमाणुरपि भेदादनेकात्मक इति नैकः । तथा च तत्समुच्चयरूपो ऽनेको ऽप्यस्यात्मा नावकल्पते, तत्रैकत्वानेकत्वयोरनुपपत्तेस्तृतीयप्रकारासंभवाच्च वस्तुनो निःस्वभावत्वप्रसङ्गः । अन्या व्याख्या द्वितीयार्धस्य --- व्यतिरेकाव्यतिरेकविकल्पे प्रत्यवतिष्ठते, वस्तुगत एष विभागः --- तत्स्वभावत्वमन्यत्वं चेति, नावस्तुनि विकल्पविरचितशरीरे भेदे ऽवतारमर्हति । तथा हि --- तत्त्वान्यत्वाभ्यामनिर्वचनीयो ऽनादिविकल्पवासनोपादानविकल्पपरिदर्शितशरीरः `अयमस्माद्भिन्नः, अयमनयोर्भेदः' इति व्यवहारं प्रवर्तयति, न भेदो नाम किञ्चिद्वस्तु, यस्य तत्त्वमन्यत्वं वा किञ्चिद्विचार्येत । तत्रेदं पुनरुपतिष्ठते --- अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते । यदि तर्ह्यरूपो निःस्वभावो भेदः --- न हि वस्तुस्थित्यास्ति, विकल्पैरेव केवलमुपदर्श्यते --- न तर्हि वस्तुनो भिन्नत्वम्, परमार्थतो भेदाभावात्, न हि कल्पितेन स्वभावेन पारमार्थिकी तद्वत्ता युज्यते, कल्पितैव स्यात् । तदेतदस्माभिरुच्यमानं किमिति भवान्नानुमन्यते? वयमप्येतदेव ब्रूमः --- न भेदो भावतो ऽस्ति, अनाद्यविद्याविलसितमेतदिति । यदुक्तम् --- भेदात्मत्वे वस्तुन एकवस्त्वभावः, तद्भावादितरस्यापीति वस्त्वभावः, तत्राहुः --- परापेक्षं वस्तुनो भेदस्वभावं ब्रूमः, नात्मापेक्षम्, येन विरोधादेकवस्त्वभावः स्यात्, स्वरूपेण त्वेकं वस्तु परापेक्षया भिन्नमिति । तत्रोच्यते --- पौरुषेयीमपेक्षां च न हि वस्त्वनुवर्तते । नापेक्षा नाम कश्चिद्वस्तुधर्मः, येन वस्तूनि व्यवस्थाप्येरन्, न खलु स्वहेतुप्रापितोदयेषु स्वभावव्यवस्थितेषु वस्तुषु स्वभावस्थितये वस्त्वन्तरापेक्षा युज्यते । तत्र पुरुषप्रत्ययधर्मो ऽयम् । न च पुरुषप्रत्ययानुविधायीनि वस्तूनि, स्वहेतुभ्यः स्वस्वभावव्यवस्थितेः । अतो न तदनुसारेण वस्तुरूपं व्यवतिष्ठते । व्यवस्थितवस्तुस्वरूपानुसारेणैव तस्य व्यवस्था न्याय्या, तत्पूर्वकत्वात् । परस्परापेक्षायां च #<[KKS_49]># वस्तुस्वभावस्थितावितरेतराश्रयप्रसङ्गात् । अथवा यदुक्तम् --- एकस्माद्भेदादव्यतिरेदाद्वस्तुनो भेदाभावप्रसङ्ग इति, तत्राहुः --- न भेद एकः, रूपविरोधात्, एकत्वे च तन्निमित्तं वस्तूनामेकत्वं स्यात्, तस्मात्प्रतिभावं भेदो भिद्यते, कथं तर्ह्यनेकाश्रयत्वम्? अपेक्षातः, तथा हि प्रतियोग्यपेक्षं तस्य स्वरूपं व्यवस्थितम्, तथा च यथायथं भेदैः प्रतियोग्यपेक्षैरात्मभूतैर्भिन्नाः सर्वे भावा इति । तत्रोच्यते --- पौरुषेयीमिति । पुरुषो ह्येकमर्थं गृहीत्वा परमपेक्षते कार्यार्थम्, स्वहेतुभ्यस्तु प्रतिलब्धाविकलस्वभावानां भावानां भावान्तरेषु किमर्थापेक्षा? ननु स्वभावस्थितये, नानाविधा हि भावस्वभावाः, तत्र कश्चित्प्रतियोग्यपेक्षयैव व्यवतिष्ठते वस्तुतत्त्वे, यथायमेव भेदः । न तर्हि हेतुभ्यो भावस्याविकलात्मलाभः, भेदाख्यस्य रूपस्य प्रतियोग्यपेक्षत्वात् । हेत्वन्तराच्च प्रतियोगिनः संपद्यमानः पश्चाद्भेदो न स्वभावः स्यात् । स्यादेतत् --- अविकलरूप एव भावो हेतुभ्यो जायते । तत्र भेदाख्यं रूपं प्रतियोग्यपेक्षम्, नानपेक्षं कदाचिदित्तस्य तद्विधत्वात्तेन तद्विधेनैव सह जायत इति न विकलरूपप्रादुर्भावः । तत्रोच्यते --- भवतु तद्विधस्य प्रादुर्भावः, अपेक्षार्थस्तु वक्तव्यः, यस्य हि यत्र किञ्चिद् आयतते, तत् तदपेक्षत इत्युच्यते, नान्यो विशेषः सापेक्षनिरपेक्षयोर्व्यपस्थापको निरूप्यते । तत्र न तावदुत्पत्तिः प्रतियोगिन्यायतते, स्वहेतुभ्यो ऽविकलस्योत्पत्तेः । नार्थक्रिया, तदसंनिधाने ऽपि तस्यार्थक्रियादर्शनात् । प्रतीतिश्चेत् --- तथा हि, नानपेक्ष्य प्रतियोगिनं भेदः प्रतीयत इति --- न तर्हि भेदस्वभावः सापेक्षः, तस्मिन्नवस्थिते वस्तुस्थित्युत्तरकाला प्रतीतिरर्थान्तरमेव प्रतियोगिनमपेक्षते, यथा व्यवस्थितानपेक्षस्वभावा रूपादयश्चक्षुराद्यपेक्षायां प्रतीतौ न सापेक्षस्वभावाः कथ्यते । इतरेतराश्रयाच्च न प्रतीतिरपि परस्परायत्तावकल्पते । न च वस्तुमात्रादनवगृहीतभेदाद्भेदसिद्धिः, एकस्मिन्नपि तत्प्रसङ्गात् । तस्मात्पौरुषेयीमपेक्षायां न वस्त्वनुवर्त्तते, अतो न वस्तुस्वभाव इत्यर्थः । #<[KKS_50]># अन्या व्याख्या --- न भेदो वस्तुनो रूपम्, आपेक्षिको हि प्रतीयते । न चापेक्षायां पुरुषप्रत्ययं वस्त्वनुवर्तते, व्यवस्थितवस्तुपूर्वकत्वादिति । कथं तर्थि पित्रादयः? न हि ते ऽपेक्षया विना, न च खपुष्पगन्धर्वनगरादितुल्याः, अविसंवादिव्यवहाराङ्गतया लोकसिद्धत्वात् । उच्यते --- भेदो ऽप्येवं किं न लोकसिद्धः? अपि च ## ## व्यवस्थिते एव जन्यजनकशक्ती पितृपुत्रशब्दयोरभिधेये, ते तु समानजननव्यापारविषये तावास्कन्दतः, स्वभावभेदात् । अतो येन समानत्वम्, तत्रापेक्षा । एतदुक्तं भवति --- शब्दार्थस्तत्र सापेक्षः, न वस्तु । अपेक्षाहेतुश्च तत्र साधारणी क्रिया विद्यते व्यवस्थितयोरपि वस्तुनोः । भावभेदे त्वयं वस्तुतत्त्वगतो विचारः, न चापेक्षाहेतुः कश्चिदुपलभ्यते । ह्रस्वदीर्घयोरप्येकजातीयायां क्रियायां देशव्याप्तौ न्यूनाधिकभावादेवं द्रष्टव्यम् । यदि तर्हि कार्यभेदादप्यपेक्षा, हन्त! अर्थक्रियाभेदादेव भावानां परस्परापेक्षो भेदः सेत्स्यति । किं चासत्यामपि दर्शनाद्भेदसिद्धौ विधिमात्रव्यापारत्वात्कार्यभेदादेव कारणभेदमनुमिमीमहे । नैकत्वे कार्यभेदः कल्पते, कारणस्वभावापेक्षत्वात्कार्यभेदस्य । तज्जननश्चेदस्य (तज्जननं cedasya -- edition) स्वभावः, नान्यजननः । तस्मात्कार्यान्तरस्यान्यतो जन्मेति । तदिदं भेदेनैव भेदप्रसाधनं नातिचतुरश्रम् । अपि च --- ## ## नार्थक्रियाभेदाद्भावानां परस्परापेक्षो रूपभेदः प्रतीयते, नाप्यनुमातुं शक्यते । व्यपदेशभेदमात्रं तु स्यात्, एकस्मिन्नपि वह्नौ दाहपाकादिकार्यभेददृष्टेः । अथ मतम् --- रूपादिसमूहो वह्निः । तत्र रूपात्प्रकाशः, स्पर्शाद्दाह इति । #<[KKS_51]># कामम्, दाहपाकौ तु स्पर्शादेव । तौ च लोके प्रतीतिभेदौ सत्यपि संयोगिद्रव्यविक्रियासामान्ये । कर्म चैकं संयोगविभागसंस्काराणां हेतुः, आत्मा चेच्छादीनाम्, सत्त्वादयश्च प्रत्येकमभेदाल्लाघवप्रकाशादीनाम्, रूपादयो ज्ञानविशेषाणां सजातीयक्षणानां चेत्युत्प्रेक्षितव्यम् । ननु नार्थक्रियाभेदमात्राद्भेदं ब्रूमः, अपि तु तत्रासंभाविन्या अदृष्टायाः । यथा चक्षुषि सत्यप्यदृष्टायाश्च बधिरे तत्रासंभाविन्याः शब्दबुद्धेरिन्द्रियभेदः । परस्परासंभविकार्याश्च प्रायेण भावाः, अन्यकार्यस्यान्यत्रादर्शनात् । अथ कार्यासंभवः कथं प्रत्येतव्यः? ननूक्तं तत्रादर्शनात् । न तर्ह्यसंभवः । यस्य खल्वद्वयं जगत्तस्य कार्यजातमेकत्रैव दृश्यत इति कथमदर्शनम्? तत्र सिद्धे भेदे तत्रादर्शनम्, तत्रादर्शनाच्च भेदसिद्धिरितीतरेतराश्रयान्न भेदानुमानम् । अथ मतम् --- अदृष्टस्य दर्शनादिति । तदसत्, एकस्मादपि क्रमवतां कार्याणां दर्शनात् । स्यादेतत् --- एकान्ततो ऽभेदे कार्यदर्शनादर्शने न युक्ते, विशेषाभावात् । न तर्हि कार्यभेदो ऽभेदमपबाधते । तदनुपमर्देन विशेषमात्रानुमानं स्यात् । तच्च कल्पनाविषयं नैवावजानीमहे, वस्तुसतस्तस्यायोगात्, तत्त्वान्यत्वयोरसंभवात् । यस्तु क्षणिकवादी तत्त्वमेव विशेषस्य न मन्यते, तस्यासति कारणस्वभावाभेदे कथं तुल्यस्वभावकार्योत्पादः । अथ निरन्वयविनाशानामपि कल्पनाविषयादभेदात्कार्यस्य तुल्यता । हन्त! तर्हि भेदादेव कल्पनाविषयात्कार्यभेदसिद्धेर्मुधा कारणभेदकल्पना । अथ कार्याभेदे न (अथ न कार्याभेदेन -- edition) कारणस्वभावाभेदो ऽपेक्ष्येत, भिन्नस्वभावेभ्यः सहकारिभ्य एककार्योत्पत्तेः, यथा चक्षुरादिभ्यो रूपविज्ञानस्य (रूपादिज्ञानस्य Ms A, Ms C; råpàdij¤ànasya -- edition) / यथा तर्हि कार्यस्वभावाभेदाय न कारणस्वभावाभेदो ऽपेक्ष्यते, तथा तद्भेदाय कारणभेदो ऽपि नापेक्षितव्यः । अपि चानेककारणजन्ये ऽप्येकस्मिन् कार्ये कारणव्यापारविषयभेदस्तेनैव वर्णितः, यथा रूपज्ञानस्य --- चक्षुषो रूपग्रहणनियमः, समनन्तरज्ञानादुपलम्भात्मता, विषयात्तदाकारतेति । यदि च कार्यतुल्यत्वं न हेतुसाम्यकृतम्, न कार्याद्धेत्वनुमानं स्यात्, भिन्नजातीयादपि तुल्यजातीयोत्पत्तिसंभवात् । हेत्वभेदश्चेन्न #<[KKS_52]># कार्याभेद उपयुज्यते, कस्तुल्यजातीयाद्विजातीयस्य जन्म निवारयेत्? तत्र यथा व्यावहारिकादभेदात्कार्याभेदस्तथा व्यावहारिकाद्भेदात्कार्यभेद इति न विशेषः । स्यादेतत् --- कल्पितश्चेद्भेदः कार्यभेदाय प्रभुः, न तर्हि कल्पितः । न ह्यन्यत्परमार्थसतो लक्षणमर्थक्रियासामर्थ्यात् । तुल्यमिदमभेदे ऽपि । यो ऽपि मन्यते --- युगपद्विरुद्धार्थक्रियादर्शनाद्भेदावगतिः । तथा हि --- जननमरणवृद्धिक्षयस्थानगमनशोकहर्षादिविविधविरुद्धधर्मसमुपेतमेकदा विश्वमुपलभ्यते । तद्भेदवदिति गम्यते । तस्यापीदमेवोत्तरमावृत्त्या --- दाहपाकविभागेनेति । कथम्? इदं तावदयं प्रष्टव्यः --- को विरुद्धार्थः? यद्येकत्रासंभवः, सो ऽसिद्धः । अथ परस्परव्यवच्छिन्नात्मता, जननादयश्च परस्पररूपनिवृत्त्यात्मान इति । न तर्ह्यतो भेदसिद्धिः । एकस्मिन्नपि वह्नौ दग्धृत्वपक्तृत्वदर्शनात् । न हि परस्परव्यवच्छेदमन्तरेण नानात्वं धर्माणाम् । ततश्चेद्भेदः, नानेकधर्मकमेकं किञ्चित्स्यात् । अथ परस्पराभावात्मतैव विरोधः --- नैकस्मिन् स एव भवति, न च भवतीति । ततो भेदावसायः । तदसत् । न ह्येवं धर्मावेव, कुतस्तयोर्विरोधाद्भेदावगतिः । खपुष्पादिषु चोभयाभावादुभयप्रसङ्गः । अथ वध्यघातकभावो (वध्यघातुक@ -- edition) विरोधः --- हर्षः शोकं हन्ति शोकश्च तम्, एवमितरेष्वपि । तत्रापि नाजात एको ऽन्यं नाशयति, नान्याधिकरणम् । तस्मादेकाधिकरणो भूत्वा नाशयतीति वाच्यम् । एवं च तयोरेकाधिकरणत्वदर्शनान्न तद्दर्शनेनाधिकरणभेदानुमानमव्यभिचारम् । अथ भावरूपतद्व्यवच्छेदात्मानो धर्मा विरोधिनः --- नित्यत्वानित्यत्वमूर्तत्वामूर्तत्वादयः । तत्संबन्धाद्भेदगतिः । तदपि न । यतो नावश्यम्, यो यत्र भवति, स तं व्याप्नोति । न हि रथादयस्तत्संयोगादयो वा नभो व्यश्नुवते, अन्यान् वा संयोगिनः पृथिव्यादीन्, अवच्छिन्नत्वात् । एवमवच्छिन्ना #<[KKS_53]># धर्मा अनवच्छिन्नमनन्तमर्थमाश्रयन्तो ऽपि न व्यश्नुवते । अतो नैकस्मिन्नपि भावाभावविरोधः । यस्तु मन्येत --- अर्थक्रियाभेदो ऽर्थक्रियाव्यवस्था । ततो भेदाधिगमः । एकत्वे हि न व्यवस्था युज्यते । तथा च पयसो ऽपि तैलं तिलेभ्यश्च दधि स्यात् । तथैकस्मिञ्जायमाने सर्वं जायेत, नश्यति च नश्येत् । अन्यथा भेद एव शब्दान्तरेणोक्तः स्यात् । तदुक्तम् --- सहोत्पत्तिविनाशौ सर्वं च सर्वत्रोपयुज्येत इति । तस्यापीदमेवोत्तरम् --- दाहपाकविभागेनेति । यदि कार्यनानात्वं व्यवस्था, न तया तिलानां पयसश्च भेदं प्रतिपद्यते । अथ पयसो दध्नो जन्म, नान्यत इति व्यवस्था । नान्यत्वं सिद्धया व्यवस्थया प्रमित्सितं तल्लक्षणमनुप्रवेष्टुमर्हति, तस्या असिद्धिप्रसङ्गात् । तस्माद्दधिजननशक्तिस्तदभावश्च व्यवस्था । ततो भेदः । न ह्येकविषय एकस्य शक्त्यशक्ती युज्येते इति --- स चायं विरोधिधर्मयोगो भेदहेतुरनन्तरमेव निरासि । यथा खलु दीर्घकालाः पदार्था मितकालैर्धर्मैः संबध्यमानास्तद्धर्माणो ऽतद्धर्माणश्च न विरोधपदभाजः, तथा परिमितदेशैर्विपुलदेशा अनन्ताश्च । कथमनन्तस्यान्तवान् धर्म इति चेत्, व्यतिरेके ऽनिवर्चनीयत्वे वा नास्त्यसंभावनावकाशः । अव्यतिरेके ऽपि दीर्घकालस्येव मितकालः । यो ऽपि दीर्घकालमर्थं न प्रतिपद्यते तं प्रतीदं पुनः पठितव्यम् --- दाहपाकविभागेनेति । एको ऽपि वह्निः किञ्चिदेव दहति पचति च । तथा च दाहकश्चादाहकश्च न भिद्यते । तथा न दाहान्तराणि पाकान्तराणि वा करोति तस्मिन्नेव दाह्ये पाक्ये च । तथा बीजादयः प्रत्येकं समर्था अपि नाङ्कुरान्तराणि जनयन्ति, नापि सामग्री । तथा च जनकत्वमजनकत्वमिति । अथैकस्मिन्नेव जनकशक्तिः, अन्यं प्रध्वस्तमागामिनं वैकं किं न जनयति । अथ तत्रैवैषां सामर्थ्यम्, नान्यत्र तुल्यजातीये ऽपि । कुतः? तस्यैवोत्पत्तेः, कार्यगम्यत्वाच्च सामर्थ्यस्य । तथा च न शक्तिरशक्तिश्चेति विरोधः । अभेदे ऽपि तर्हि पयसस्तिलानां दध्नो ऽनुत्पत्तौ न विरोधः । तथा हि --- यस्य तावद्दध्नः पयसो जन्म न तस्य तिलेभ्यो ऽनुत्पत्तिः, येन शक्त्यशक्तिविरोधाद् #<[KKS_54]># भेदः स्यात् । कुतः? तिलानां पयसो ऽभेदात् । अथ दध्यन्तरस्यानुत्पत्तेर्विरोधः । तच्च न, अन्यत्राशक्तेस्तत्रैव शक्तेर्बीजादीनामिव । न हि समर्थमित्येव कारणं सर्वं तुल्यजातीयं जनयति, एकस्मादेव सर्वतुल्यजातीयकार्योत्पत्तिप्रसङ्गात् । अथ मतम् --- अर्थक्रियासु भेदेन विनियोगाद्भेदमध्यवस्यामः । दध्ने हि पयो विनियुज्यते, न सिकतेति । तदप्यनैकान्तिकम्, एकत्वे ऽपि भेदेन विनियोगदर्शनात् । तदेवार्थवस्तु सहकारिसमेतं विनियुज्यते, न केवलम् । अथ मतम् --- भिन्नमेव तत्, सहकारिसन्निधानोपाधिभेदात् । औपाधिकस्तर्हि प्रत्ययमात्रनिवेशी भेदः, न परमार्थतः । तथाभूतश्च भावभेदो ह्यनुज्ञायत एव । यो ऽपि क्षणिकत्वेन भेदमाह, तस्यापि भेदस्य तुल्यत्वात्सर्वं सर्वत्र विनियुज्यते, न वा किञ्चित्क्वचित्, अदृष्टसामर्थ्यत्वात् । अथ कल्पनाविषयादभेदात्तत्सिद्धिः, परस्यापि तादृशाद्भेदादिति न विशेष इत्युक्तम् । यो ऽप्येकस्योभयं प्रतिजानीते --- भेदमभेदं च, तेनैकत्रापि विरुद्धधर्मावेशमभ्युपयता दुर्लभ एव दध्नो जनकत्वाजनकत्वाभ्यां तिलपयसोर्विभाग इति । तदेवम् --- ## ## एकत्र क्रियाभेदोपलब्धेः, असंभवस्य चासिद्धेः, अदृष्टदर्शनस्य चाभेदबाधने सामर्थ्याभावात्, विशेषमात्रहेतुत्वात्तस्य च तत्त्वान्यत्वाभ्यामनिर्वाच्यस्य कल्पनास्पदत्वात्, अभेदादिव च तादृशात् कार्याभेदस्य भेदादपि तद्विधाद्भेदस्योपपत्तेः, विरोधस्य चानैकान्तिकत्वादसिद्धत्वाद्वा व्यवस्थायाश्च, विनियोगभेदस्य चानैकान्तिकत्वात्, अभेदादिव च कल्पिताद्भेदात्तत्सिद्धेः, भेदाभेदयोश्चैकत्र समवाये शक्त्यशक्त्योर्विनियोगाविनियोगयोश्चैकसमवायसंभवादेकस्यैवैष को ऽप्यचिन्त्यः सामर्थ्यातिशयो निखिलभेदप्रपञ्चसंपादनायै प्रभुः पावकस्येव पाकप्लोषादिप्रविभागनिमित्तं यदोपपद्यते #<[KKS_55]># तदा भेदकल्पनमकारणम्, एकस्मादपि तत्सिद्धेः --- इति पूर्वोपसंहारः । तदेतदृचाभ्यनूक्तम् --- `एतावानस्य महिमा' इति । एतत्परिमाणमस्य सामर्थ्यम् --- यदेको 'पि `सहस्रशीर्षा' इति `यद्भूतं यच्च भव्यम्' इति । पूर्वर्ग्द्वयनिर्दिष्टविविधविरुद्धाभिमतधर्मकार्यव्यवहाराश्रयः कथमिति । `ataþ'pratyakùàbhimatàt, `पुरुष एवेदं sarvam'iti वादृष्टनिर्दिष्टात् । `utàmçtatvasya'iti वा देवमनुष्यलोकभेदेन प्रपञ्चादेकैकस्मात्समस्ताच्च वृद्धतरः पुरुषः । तेनास्मिन् परिमितानां विरुद्धाभिमतानामप्यनन्ते न समावेशो न युज्यते । तदेव ज्यायस्त्वं दर्शयति --- `पादो 'स्य विश्वा' इति । कृत्स्नो ऽपि तावद्भूतप्रपञ्चो ऽस्य कनीयान् भाग इति, किं पुनः प्रत्येकम् । तथा हि --- `tripàt'ivàparimitamanantaü मरणादिभूतप्रपञ्चधर्मशून्यं रूपं `divi'pradyotàvasthàyàü वर्तते, प्रमोदावस्थायां वा, सूर्यमण्डले, द्युस्थाने वा । तत्र हि तदुपास्यम् । तद्धि तस्योपलब्धिस्थानमिति तत्रेत्युच्यते । अपरः कल्पः --- कल्पिते ऽपि कार्यभेदाद्यवस्थाया वा कारणभेदे किमिति न कार्यान्तरम्? किमिति वा न संकरः, विपरीता वा व्यवस्था? भेदे ऽपि पयसः, तिलेभ्य एव तैलं न सिकताभ्यः? भिना अपि चैककार्याश्चक्षुरालोकादयः, शरशृङ्गादयश्च । भेदे ऽपि च तिलेभ्यस्तैलं पयसो दधि, न तु पयसस्तैलं तिलेभ्यो दधि? यदि मतम् --- अचिन्त्येभ्यो भावसामर्थ्येभ्यः --- अचिन्त्यानुपपत्तितो भावसामर्थ्यानि `कस्मात्? कथम्?' इति, कार्यदर्शनोन्नेयव्यवस्थानि --- तेभ्यः कार्यस्य भेदः, व्यवस्था, न विपर्ययश्चेति । यद्येवम्, एकस्यैव सो ऽस्तु सामर्थ्यातिशयः --- यदनेकं व्यवस्थितमविपरीतं च कार्यम् । तन्मात्रेण तत्सिद्धेरप्रामाणिका भावानां भावकल्पनेति । स्यादेतत् --- वह्नेरपि शक्तिभेदनिबन्धनः कार्यभेदः । तन्नैकस्मादनेकं #<[KKS_56]># कार्यम् । तत्र यदि वह्निरपि कारणम्, कथं नैकस्मादनेकं कार्यम्? अथ शक्तीनामेव कारणत्वमभिप्रइति । तत्रोच्यते --- ## ## एकस्यानेककार्ययोगविरोधाच्छक्तिभेदः कल्प्यते । यदि चैकस्यानेकसंबन्धविरोधः, कथं नानाभूताभिः शक्तिभिरेकः संबध्यते? तत्र यथैकस्यार्थस्वभावस्य नानाशक्तियोगः, तथा नानाकार्ययोगो ऽपि किं नानुज्ञायते? अथ नानाकार्ययोगे विरोधः, न नानाशक्तियोगे । विशेषहेतुर्वाच्यः । अपि च शक्तीनामव्यतिरेकादेकमनेकात्मकमिष्टम् । तत्रैकत्वं स्वाश्रयसमवायिनानेकत्वेन च विरुध्यते । कार्यगतेन त्वाश्रयान्तरसमवायिना विरुध्यत इति सुभाषितम्! अथार्थान्तरत्वमेव शक्तीनाम्, आश्रयार्थो वाच्यः । संश्लेषश्चेत्, न भिन्नत्वे रूपाविभागलक्षणः संश्लेषः, भेद एव न स्यात् । न नैरन्तर्यम्, तच्छक्तिद्रव्यसंयुक्तस्य द्रव्यान्तरस्यापि तच्छक्तित्वप्रसङ्गात् । न हि द्रव्यस्यानन्तरं तच्छक्तेर्व्यवहितं भवति । न हि चक्षुर्द्रव्यस्यानन्तरं रूपस्य नानन्तरम् । विभुत्वाच्चाकाशादीनां सर्वार्थशक्तिव्यवधानाभावात्सर्वशक्तिप्रसङ्गः । तस्मादुपकारविशेषात्कुतश्चिदाश्रयः । तत्र यथा भिन्नासु शक्तिषु तद्भेदादुपकारान् भिन्नानेको ऽर्थस्वभावः करोति, तथा कार्याण्यपीति कस्मान्नेष्यते? एवं तावन्नानुमाने ऽपि भेदाधिगमः, नार्थापत्त्या च । ये तु मन्यन्ते --- सत्यमेतत्, न प्रत्यक्षं भेदाधिगमायालम् । इतरेतराभावांशो हि भावानां भेदः, न सो 'क्षगोचरः । `भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि' / तथा च न लिङ्गगम्यो ऽपि, अदृष्टसंगतित्वात् । अर्थापत्तिरपि कार्यव्यवस्थाहेतुका स्यात् । सा असिद्धे भेदे व्यवस्थाया (म्स् C; कार्यव्यवस्थाया -- edition) एवानुपपत्तेस्तत्रायुक्ता । तस्मात्सदुपलम्भहेतुभ्यः प्रमाणान्तरमेवाभावायोपासनीयम् । विधायकाद्वा प्रमाणान्तरमेव व्यवच्छेदकमभावाख्यम् । तन्निबन्धना #<[KKS_57]># हि भावानामसंकीर्णता (@masaükãrõasvabhàvatà -- edition) / yadavocan --- `वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रया' / इति । तान् प्रत्युच्यते --- ## ## न खलु यद्व्यवच्छिद्यते, यतश्च व्यवच्छिद्यते, तयोरप्रतिपत्तौ व्यवच्छेदगतिः । नानपेक्षितविषयनिषेध्यो निषेधो ऽस्ति । सन् वा शून्यतामापादयेत्, न भेदमित्युक्तम् । तेषामपि वचः --- `गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायते 'क्षानपेक्षया' ॥ तयोश्च प्रतिपत्तिर्यदि नासंकीर्णस्वभावयोः, अपि तु वस्तुमात्रत्वेन व्यवच्छेद्यव्यवच्छेदावधिविभागाभावात् । न निषेधसंभवो ऽर्थमात्रे ह्यविभागे । विषयत्वेनापेक्षिते न निषेध्यम् । निषेध्यत्वेनापेक्षिते न विषयविशेषः । तत्रात्यन्ताय निषेधः स्यात् । स च न सिद्धत्वेनासिद्धत्वेन वा युज्यत इत्युक्तम् । कस्यचित्तावत्कुतश्चिद् (कस्यचित्कुतश्चिद् म्स् C; कस्यचित्कुतश्चिच्च edition) bhedapratipattau sarvasya sarvato भेदगतिः स्यात्, अविशेषात् । तस्मादनेनासंकीर्णस्वभावेन भिन्नावेव प्रतिपद्य विषयनिषेध्यौ `नेदमिह' `नायमयम्' इति व्यवच्छेदः प्रतिपत्तव्यः, संभवान्नियमाच्च । न चान्यथा प्रतियोगित्वम्, सामान्योपलब्धौ च स्थाणौ पुरुषस्याभाव(म्स् A; पुरुषाभाव@ edition)प्रतिपत्त्यभावात् । तथा च सिद्धविषयनिषेध्याङ्गीकरणेन व्यवच्छेदमात्रविधायिन्यभावप्रतिपत्तिः प्रत्यात्ममुपलक्ष्यते । तथा च इतरेतराश्रयत्वम् --- असंकरपूर्वमभावज्ञानम्, ततश्चासंकरसिद्धिरिति । अपि च न प्रमाणानुत्पादमात्रादभावज्ञानम्, सुषुप्तादावनुत्पत्तेः । तस्मात्सत्सु प्रमाणकारणेषु प्रमाणानुत्पादो ऽभावज्ञानहेतुरिष्टः । न च तस्य स्वरूपभेदः कश्चित्, येन सामर्थ्यातिशयाच्चक्षुरादिवद्बोधकः, किं तु नान्तरीयकत्वात् । नान्तरेण प्रमेयाभावं सत्सु प्रमाणहेतुषु प्रमाणानुत्पादः । असत्सु तु सत्यपि प्रमेये तदभावात्स्यादिति । तथा च लिङ्गवज्ज्ञानापेक्षः प्रतिपत्तेर्जनकः, स च यदि वस्त्वन्तरज्ञानम्, #<[KKS_58]># नासिद्धे वस्तुभेदे सिध्यति । ज्ञेयभेदानुमेयो हि ज्ञेयानुमेयानां ज्ञानानां भेदः । तथा च वस्तुभेदसिद्धिपूर्विकैवाभावाद्भेदावगतिरितीतरेतराश्रयत्वम् । अथात्मनो ऽपरिणामः । न स स्तिमितावस्था, सर्वाप्रतिपत्तौ कस्यचिदभावस्यानवगतेः । तस्मात्सत्यपि वस्त्वन्तरज्ञानरूपपरिणामे तज्ज्ञानरूपपरिणामाभावो ऽभावज्ञानहेतुः । न चैष विशेषः प्राग्वस्तुभेदसिद्धेः सिध्यतीति तदेवेतरेतराश्रयत्वम् । ये त्वाहुः --- दर्शनादेव भावानां भेदः सिध्यति । तथा हि --- निर्विकल्पस्य प्रत्यक्षस्य सामान्यविषयत्वमपाकुर्वतोक्तम् --- `तदयुक्तं प्रतिद्रव्यं भिन्नरूपोपलम्भनाद्' इति । यस्तु संयोगात्समवायाद्वा संकरः, सो ऽभावाख्येन प्रमाणेनापनीयत इति । ते प्रागेव प्रत्युक्ताः । ये ऽपि --- विधायकप्रत्यक्षपुरःसरं प्रत्यक्षान्तरमेव वस्तुग्रहणप्रतियोगिस्मरणेतिकर्तव्यतानुगृहीताक्षप्रतिलब्धजन्म व्यवच्छेदकं मन्यन्ते । यथैव सविकल्पस्य वस्तुग्रहणस्य पश्चाज्जन्म, शब्दस्मरणव्यवधिश्च --- न चानैन्द्रियकत्वम्, इतिकर्तव्यताविशेषानुगृहीतादिन्द्रियात्तदुत्पत्तेः --- एवं नास्तीत्यपि ज्ञानस्येति ब्रुवन्तः । तान् प्रतीदमेव वक्तव्यम् --- अन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः । प्रत्यक्षान्तरसाधन इत्यर्थः । `अयमसौ न भवति' इति ज्ञानं प्रत्यक्षं वा प्रमाणान्तरं वा । सर्वथा विषयनिषेध्यविभागादृते न निषेधसंभव इति । किं च ## अपि च सन्मात्ररूपे सर्वत्र प्रतीयमाने तत्स्वभावेषु वस्तुषु नेतराभिमत इतराभिमतप्रमाणानुत्पादः, सत्स्वभावत्वात्तयोः । `sat'iti च सर्वत्र प्रमाणसद्भावात् । प्रमाणाभावाच्चेतरेतराभावज्ञानमिति । ननु नार्थानां किञ्चिदभिन्नं रूपम् । प्रत्यभिज्ञानाद्धि tadavagamyate (tadavagamyeta Ms A; tadgamyeta edition) / na चार्थमात्रं दृष्टवतो ऽर्थान्तरे स एवायमिति प्रत्यभिज्ञास्ति यथैकां गां दृष्टवतो गवान्तरे । सच्छब्दप्रत्ययानुवृत्तिस्तु पाचकादिवद्योगनिबन्धना । प्रमाणविषयो हि `सन्' #<[KKS_59]># इत्युच्यते । नैतत्सारम् । न चेदभिन्नरूपप्रतिपत्तिः, निर्विषयत्वमेव प्रमाणस्यापद्येत । यतो न व्यवच्छेदमन्तरेण भेदप्रतीतिः । न व्यवच्छेदः केवलः, न विधिसहितः, न विधेः पश्चात्प्रमाणस्य व्यापारः । न विधिरेव व्यवच्छेद इति वर्णितम् । तत्र यद्येकमपि न गम्यते निर्विषयतैव स्यात् । अप्रत्यभिज्ञानं च यदि गोवैलक्षण्यादुच्येत सत्यपि सन्मात्ररूपानुगमे, गवान्तरे ऽपि तन्न स्यात्, देवदत्तवैलक्षण्यात् । न हि यादृशो देवदत्तस्य पुनर्दर्शने एकत्वप्रत्ययस्तादृशो गवान्तरे । अथास्ति तत्र तावत्पूर्वापरानुसन्धानम्, न तु सतः सदन्तरे । किं च भोः अनुसन्धानादेकत्वम्, नाभिन्नरूपसंविदः । नेदानीमभिन्नदेशकालो ऽर्थ एकः स्यात् । देशकालभेदे हि सो ऽयमिति पूर्वापरानुसंधानम् । गोमण्डले च महिषमण्डलविलक्षणे देशभेदे ऽप्यभिन्नरूपानुगतात् प्रथमादेव निर्विकल्पकात्प्रत्ययादेकार्थप्रतिपत्तिरिष्यते । न च तत्र कालभेदाभावात्सो ऽयमित्यवमर्शः । यथोक्तम् --- निर्विकल्पकबोधे ऽपि द्व्यात्मकस्यापि वस्तुनः । ग्रहणं लक्षणाख्येयं ज्ञात्रा शुद्धं तु गृह्यते ॥ न च यथा मणिकं दृष्टवतो मणिकान्तरे ऽनुसन्धिः तथा शरावं दृष्ट्वा तत्र मृज्जातिरप्यपह्नूयेत । अथास्ति तत्रापि, न तु यथा मणिकान्तरे सामान्यरूपाणां भूयस्त्वादुत्कटः, अल्पसामान्यानुगमात् । सदन्तरे ऽपि तथैव स्यात् । विस्तरेण चैतदुपरिष्टादभिधास्यत इत्यलमतिप्रसङ्गेन । ## यदि मतम् --- विद्येते तावदनुवृत्तव्यावृत्ताभे द्वे विज्ञाने । न हि तयोरभावे ऽनुवृत्तव्यावृत्तव्यवहार संभवः । न च विज्ञानरूपादन्यो ऽर्थव्यवस्थाहेतुः । तस्याहेतुत्वे ऽभेदो ऽपि न सिध्येत् । नैतत्सारम् । न हि विज्ञानमित्येवार्थं (@mityevàrthatattvaü -- edition) व्यवस्थापयति । तदपि हि परीक्ष्यम् --- युक्त्या विरुध्यते नेति, प्रमाणोत्थं नेति । न खल्वलातचक्रादिविज्ञानेभ्यो ऽर्थतत्त्वव्यवस्था । स्यादेतत् । #<[KKS_60]># न प्रत्यक्षं युक्त्यापबाध्यते । सत्यम् । प्रत्यक्षतैव भेदज्ञानस्य नेत्यावेदितम्, यथा क्षेपीयस्सर्वतोदिक्संयोगकारितस्यालातचक्रज्ञानस्य । तत् सदप्यप्रमाणोत्थं प्रत्यक्षसरूपं स्वप्नदृश्यालातचक्रादिज्ञानवन्न तत्त्वावगमनिमित्तम् । ननूक्तेन प्रकारेण प्रमाणादन्यतो ऽपि भेदज्ञानस्योदयो न संभवति । को वान्यथाह? न हि परमार्थतो भेदावगमो ऽस्ति । यदि स्यात्, कथं भेदो ऽपह्नूयेत? अपह्नवे वा कथं तदवगमः । नावगम्यमस्ति, अवगम्यते चेति दुर्घटम् । किं तर्हीदम्? अविद्या विभ्रमः । यथावभासं वेद्यसद्भावे च न विभ्रमः, किं तु सम्यग्ज्ञानम् । असतो चावगमो ऽनुपपन्नः । तस्मान्न परमार्थतः सत्त्वेन निरुच्यते, नाप्यसत्त्वेन, लोके सिद्धत्वात्सर्वप्रवादेष्वित्युक्तम् । अपि च ज्ञानद्वये ऽस्मिंश्चतस्रः कल्पनाः संभवन्ति --- ज्ञानभेदात्सामान्यव्यक्तिविभागेन वस्तुद्वयम्, यथाहुः संसर्गवादिनः । एकं वा सामान्यविशेषात्मकं वस्तु, यथाहुरनेकान्तवादिनः । विशेषा एव वा वस्तूनि । तेषामात्यन्तिकभेदनिश्चयासामर्थ्यात्तदुपादानस्तद्विषय एवाभेदः कल्पनाज्ञानगोचरः । दृष्टा हि भिन्नेष्वभेदकल्पना `वनम्' इति --- यथाहुरात्यन्तिकभेदवादिनः । अभेदो वा परमार्थः । तस्यानवच्छिन्नस्यानन्तस्य तथा निश्चेतुमशक्तेरनादित्वाच्चाविद्यायास्तदुपादानास्तद्विषया भेदपरिकल्पनाः । दृष्टा हि तरङ्गभेदादभिन्ने चन्द्रमसि भेदकल्पना । तन्नापरीक्ष्य तत्त्वनिश्चयः । तत्र परीक्षायाम् --- ## ## न तावद्द्वे वस्तुनी सामान्यविशेषौ, प्रख्याभेदात् । समानाधिकरणत्वेन हीमे प्रख्ये जायेते `सन् घटः, गौः स्वस्तिमती' इति । न व्यधिकरणत्वेन यथा नीलपीतप्रख्ये, यथा वा `दण्डो देवदत्तः' इति । नापि विशेषणविशेष्यभावेन यथा `daõóã'iti, संबन्धस्याप्रतिभासनात् । न च वस्तुभेदविषयत्वे सामानाधिकरण्यमवकल्पते सत्यपि संबन्धे । संबन्धिद्वयं विशेषणविशेष्यत्वेन द्वाभ्यामेकया वा बुद्ध्या गृह्यते, न तु परस्परात्मत्वेन । परस्परात्मत्वेन चेह प्रतिपत्तिः प्रत्यात्मवेदनीया । विप्रतिपत्तेश्च सामान्यविशेषयोर् #<[KKS_61]># भेदे । नान्यथा विप्रतिपद्येरन् । सामान्यप्रत्यक्षे च विशेषप्रत्यक्षाभिमानात् । अन्यथा धूमदृष्टाविवाग्नौ परोक्षाभिमानः स्यात् । स्यादेतत् --- न संबन्धमात्राद्भेदप्रतिपत्तिः, अपि तु संबन्धविशेषात्समवायात् । स हि वस्तुसंश्लेषात्मकः । तन्न, समवाये ऽपि ताभ्यां रूपभेदस्यानपायात्, अन्यथा भेदाभावादसंबन्धात् । तथा च नैकात्म्येन प्रख्या युज्यते । अस्ति चेयम् । अतस्तया विरुद्धः प्रख्याभेदो न वस्तुभेदव्यवस्थायै प्रभवति । स्वयं वा व्याहतत्वात्, एकाधिकरणत्वेनोत्पत्तेः (एकाधिकरणत्वेनोपपत्तेः edition) / nanu bhede 'pi परस्परात्मत्वेन प्रतिपत्तेर्निमित्तं समवायः । तस्य खल्वेष सामर्थ्यातिशयः, येन भेदवतामर्थानां भेदं तिरोदधाति । तथा च ते ऽभेदेन प्रकाशन्ते । अत्रोच्यते --- ## ## समवायसामर्थ्याच्चेद्भेदवतोरभेदवतोरभेदावभासः, हन्तैकस्यैव वस्तुनः सामर्थ्यविशेषान्नानावभासो ऽभ्युपेयताम् । व्यर्था वस्तुभेदकल्पना । न ह्यस्ति विशेषः --- यतो भिन्नयोरभेदप्रकाशसंभवः, नैकस्य नानावभाससंभव इति । ननु ज्वलनायोगुडादिषु दृष्टमेवंविधं संसर्गस्य सामर्थ्यम् । तत्र दर्शनात्संभवी संसर्गाद्भेदवत्स्वभेदावभासः । नैकस्मिन्नानावभासः, अदर्शनात् । उच्यते --- ## ## दृष्टं खल्वेकमपि विविधावभासम्, यथा चित्रं रूपम् । तद्धि खलु न नीलादिसमाहारमात्रम् । तेषामवयवसमवाये रूपान्तरानभ्युपगमे चावयविनो नीरूपत्वप्रसङ्गात् । न च नीरूपत्वमेवावयविनः । रूपसंस्काराभावे हि न स चाक्षुषः स्यात् । न च रूपिसमवायात्संख्याकर्मादिवच्चाक्षुषत्वम् । एवं ह्युक्तम् --- `महत्यनेकद्रव्यसमवायाद्रूपाच्चोपलब्धिः' इति । सर्वश्चेत्थमवयवी नीरूपः स्यात् । अथ नारूपः प्रतीयत इति नायं प्रसङ्गः, #<[KKS_62]># चित्रो ऽपि तथेति नारूपः । तच्चास्य रूपं नीलपीतादिनिर्भासः । तथा नगरत्रैलोक्यादिबुद्धयो विविधविषयाकारा निर्भासन्ते भेदाभावे ऽपीति विषयाकारज्ञानवादिनो मन्यन्ते । न चैकबुद्धितत्त्वाव्यतिरेकाद्विषयाकाराः परस्परतो ऽपि व्यावर्तन्ते, प्रागेव बुद्धेः । स्यादेतत् --- चित्रमपि रूपं संसर्गादेवैकार्थसमवेतसमवायलक्षणात्तथावभासते । तदसत् । यतः --- ## संश्लेषो हि संसर्गः । ततश्च परस्पररूपावभासः । स चाव्यवधाने युज्यते । न तु स्वाश्रयाभ्यां व्यवधाने । अवयवावयविरूपयोरेकव्यवधाने 'प्यसंश्लेषः, किमु द्वयव्यवधाने । किं च ## यस्य खलु `शुक्लो गौः' इत्यादिबुद्धयो व्यवहाराङ्गभूता द्रव्येषु गुणजात्युपाधिनिबन्धनाः तस्यैता न यथावस्तु, जातिगुणद्रव्याणामन्योन्यमर्थान्तरत्वात् । तथा च न वस्तुनिबन्धनो व्यवहारः, बुद्ध्यानुपदर्शितस्याव्यवहाराङ्गवाद्बुद्ध्युपदर्शितस्य च तथाभावात् । एवं च प्रत्ययविरचितेनैवायमर्थेन व्यावृत्तो व्यवहारो ऽनुवृत्तश्चेति व्यर्था वस्तुभेदकल्पना, कल्पितस्यापि तस्य व्यवहारे ऽनुपयोगादितरस्य चोपयोगात् । यथार्थत्वाय हि व्यावहारिकीणां बुद्धीनां वस्तुभेदः कल्प्यते । कल्पिते च तस्मिन् परोपाधित्वात्तासां नायथार्थत्वपरिहारः । स्यादेतत् --- असति वस्तुभेदे ऽयथार्थमप्यनुवृत्तव्यावृत्तावग्रहं व्यावहारिकं विज्ञानं नोदेतुमर्हति, बीजाभावात् । न खलु स्थाणुशकलादिषु पुरुषरजतादिविभ्रान्तयो निर्बीजाः, सामान्यनिबन्धनत्वात् । उच्यते --- ## #<[KKS_63]># न विषयदोषादेव सादृश्यादेरयथार्थज्ञानम्, आध्यात्मिकेभ्यो ऽपि तु दोषेभ्यस्तिमिरकामशोकादिभ्यः । तत्रासति वस्तुभेद आध्यात्मिको दोषो ऽविद्यालक्षणो व्यावहारिकज्ञानबीजमिति नार्थो वस्तुभेदेन । अस्तु तर्ह्येकं द्व्यात्मकम् । एवं हि परस्परात्मप्रतिपत्तिश्च सामान्यविशेषयोः कल्पते । वस्तुविपरीतश्च नार्थसामर्थ्यातिशयः कल्पयितव्यः । वस्तुनिबन्धनो व्यवहारः, न व्यावहारिकज्ञानानामयथार्था वृत्तिः । स्यादेतत् --- एकस्य द्व्यात्मकता विरोधवती । एकं च द्व्यात्मकं चेति विप्रतिषिद्धम् । अपि च सामान्यं भेदान्तरानुयायि । ततो व्यावृत्तस्वभावो भेदः । तयोरेकत्वं हि विरोधादशक्यावहम् । नैतत्सारम् । विरुद्धमिति नः क्व संप्रत्ययः? यत्प्रमाणविपर्ययेण वर्तते । यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभावे विरुद्धत्वाभिधाने कं बतायमाश्रित्य हेतुं विरुद्धत्वाविरुद्धत्वे व्यवस्थापयेत्? प्रमाणं चैकस्य सामान्यविशेषात्मकतामवगमयति, व्यावृत्त्यनुवृत्तिभ्यां प्रख्यारूपभेदात्सामानाधिकरण्यावगमाच्च (ऐकाधिकरण्यावगमाच्च edition) / तदिदमसांप्रतम्, यतो नेदृशां विप्रतिषिद्धार्थज्ञानानां प्रामाण्यमेव युज्यते संशयज्ञानवत् । अन्यथा संशयविषयो ऽपि द्व्यात्मा स्यात्, द्व्याभासत्वात्तस्य सामानाधिकरण्याच्च तदवभासयोः । अथ मतम् --- न संशयिते रूपसमुच्चयावगमः, यथा सामान्यविशेषवति, `अयं वा, अयं वाऽइति प्रतीतेः । मा भूत्समुच्चयः, विकल्पः स्यात् । सो ऽपि न, वस्तुनो विकल्पानुपपत्तेः । एकमपि तर्हि न द्व्यात्मकम्, एकस्य द्व्यात्मकताविरोधात् । तत्र यथा संशयज्ञानं विप्रतिषेधादप्रमाणं तथा सामान्यविशेषप्रतिपत्तिरपि, ऐकाधिकरण्यात् । स्यादेतत् --- न संशयज्ञानं विप्रतिषेधादप्रमाणम्, निर्णयज्ञानेन तु बाधनात् । यत्र तर्हि न निर्णयस्तत्र विकल्पात्मता स्यात् । अपि च यथा बाधायामेकस्याप्रामाण्यं निराकरणात्, एवं विरोधे ऽपि द्वयोरेकस्य वा ज्ञानस्य विरुद्धरूपोपग्रहे तद्रूपाधिगत्योरन्योन्यनिराकरणात् । तत्रैकनिराकरणे #<[KKS_64]># इतरस्मान्निश्चयः । परस्परनिराकृतौ तुल्यबलत्वे सन्देह इति न संशयज्ञानादेकस्य सामान्यविशेषप्रतिपत्तिर्विशिष्यते । तस्मादिहानैकान्तिकं वस्त्वित्येवं ज्ञानं सुनिश्चितमिति स्वपक्षोपवर्णनम् । अपि च ## अवश्यमनेन पदार्थानां भेदाभेदौ व्यवस्थापयता --- यथा तावत्सामान्यमभिन्नं विशेषा भिद्यन्त इति --- भेदाभेदयोर्लक्षणं वाच्यम् । तत्र रूपविरोधो ऽन्योन्याभावो भेदलक्षणम् । विपर्ययो ऽभेदलक्षणम् । रूपविरोधाद्ध्यन्योन्याभावपर्यायाद्विशेषा भिद्यन्ते । भिद्यमानेष्वपि तेषु सामान्यमभिन्नम्, विपर्ययात् । तत्र सामान्यविशेषयोर्यदि स्वरूपविरोधो ऽन्योन्याभावः, नैकत्वं भेदानामिव परस्परम् । अथ सामान्यविशेषबुद्ध्येरैकाधिकरण्येनोत्पत्तेः स्वरूपविरोधो ऽभ्युपेयते, न तर्ह्येकं द्व्यात्मकम् । सामान्यविशेषयोः स्वरूपविरोधाभावादसति भेदे द्वित्वानुपपत्तेः । यथा न सामान्यांशो द्विरूपो विशेषांशो वा रूपविरोधाभावात् --- तत्रैकस्मिन्निर्भक्ते द्वित्वाभावात् --- तथा सामान्यविशेषयोरपि सामानाधिकरण्यबुद्धेर्यदि न रूपविरोधः, न परस्परात्माभावः (म्स् B; परस्पराभावः edition) / द्वित्वं न युज्यते । अथ रूपविरोधः, नैकत्वमिति । यदि मतम् --- न स्वरूपविरोधान्नानात्वम्, तदभावाच्चैकत्वम्, येन सामान्यविशेषयोः स्वरूपविरोधाभावाद्द्वित्वं न स्यादन्यतरस्येव भागस्य । किं तु बुद्धे रूपभेदाभेदाभ्याम् । सामान्यविशेषयोश्च परस्परात्मत्वेन प्रतिपत्तेरसत्यप्यन्योन्याभावलक्षणे स्वरूपविरोधे बुद्धे रूपभेदाद्द्वित्वम् । अंशे तु रूपाभेदादेकत्वम् । अतो वस्तुनो द्विरूपबुद्धिग्राह्यत्वाद् द्व्यात्मतेति । तत्रोच्यते --- ## यदि तर्हि बुद्धेरेकरूपोपग्राहित्वादभेदों 'शस्य, वस्तु विचार्यम् --- #<[KKS_65]># तत्रापि बुद्धिः किमेकरूपोपग्राहिणी न वेति । तत्र यदि नैकरूपोपग्राहिणी वस्तुनि बुद्धिः --- सामान्यविशेषात्मकं हि वस्तु --- तद्द्विरूपबुद्ध्युपग्राह्यम्, कथमेकत्वं वस्तुनः? बुद्धिरूपाभेदस्याभेदलक्षणस्याभावात्, रूपभेदस्य च भेदलक्षणस्य भावात् । अथैकरूपोपग्राहिण्येव वस्तुनि बुद्धिः, न द्व्यात्मकत्वमंशवदेव । अथ मतम् --- बुद्धिरूपभेदः परस्परात्माभावश्च (Mss AB; parasparàtmatàbhàva÷ca -- edition) भेदलक्षणम् । तत्र गवादयो भेदा भिन्नरूपबुद्ध्युपग्राह्याः परस्परानात्मानश्च, न तु सामान्यविशेषौ, बुद्धिरूपभेदे ऽपि परस्परात्मत्वेन प्रतिपत्तेः । एवमपि सामान्यविशेषयोर्भेदलक्षणेन विरहान्न द्व्यात्मता, अंशवदित्युक्तम् । यदि मन्येत --- बुद्धिरूपाभेदः (म्स् B; बुद्धेः रूपाभेदः -- edition) परस्परात्मप्रतिपत्तिश्च द्वे अभेदलक्षणे । तत्रांशस्य रूपाभेदादेकत्वम्, उभयोस्तु परस्परात्मत्वप्रतीतेः । विशेषाणां तु न बुद्धे रूपाविभागः, न परस्परात्मप्रतिपत्तिरिति भिन्ना इति । एवमप्यभेदलक्षणे सति परस्परात्मप्रतिपत्तौ, उभयाभावे च भेदलक्षणे ऽविद्यमाने, न द्व्यात्मता । न चैकस्याभेदस्य द्वे लक्षणे युज्येते । लक्षणाभेदो ह्यभेदं व्यवस्थापयति, तद्भेदश्च भेदम् । लक्षणभेदे ऽपि चेत्तत्त्वम्, अन्यत्वं च लक्षणाभेदे ऽपि यदि, व्यर्थतैव लक्षणस्य स्यादिति । अपि च सामान्यविशेषयोरभेदे, ## बुद्ध्यन्तरप्रवृत्तिरेव सामान्यविशेषयोरेकवस्त्वात्मतामपाकरोति । सा हि नानात्मत्वे भेदेष्विवार्थवती, अनधिगताधिगमात् । एकत्वे तु यथा सामान्यविशेषविभागयोः स्वबुद्धिसमधिगतयोर्न विलक्षणं बुद्ध्यन्तरमर्थ्यते, तथा सामान्यबुद्धेर्न बुद्ध्यन्तरं विलक्षणं विशेषाधिगमाय प्रार्थ्येत । तथा विशेषबुद्धेर्न सामान्याधिगमाय । अथ नात्यन्तमव्यतिरेकः सामान्यविशेषयोः, व्यतिरेको ऽपि तु । तत्र व्यतिरेकादर्थवत्तेति । तदसत् । एवमपि कुत एतत् --- व्यतिरेकादर्थवत्त्वं भेदवत्, न पुनरव्यतिरेकादेकांशवद्वैयर्थ्यम्? #<[KKS_66]># तुल्ययोर्हि भेदाभेदयोः कुत एतत् --- भेदादेकया बुद्ध्या न ग्रहणम्, न पुनरभेदाद्ग्रहणमिति बुद्ध्यन्तरवैयर्थ्यम्? औत्सर्गिकश्च हेत्वभावे फलाभावः स्वभावसिद्धः । तस्य हेतुभावे फलभावो ऽपवादः । तत्राभेदे हेतुभावादेकयैव बुद्ध्योभयाधिगमो युक्तः । नैकत्वे ऽन्यतराधिगमहेतुर्नास्तीति शक्यं वक्तुम् । अथापि कथञ्चिन्नास्तीत्युच्येत । तथाप्यस्ति तावत्, एकत्वात् । तत्र हेतुभावात् फलभावः स्यात्, तस्य कारणत्वात् । न त्वभावो ऽभावस्य कारणम् । स्वभावसिद्धस्त्वभावः फलस्य । तस्य हेतुनिबन्धनः फलभावो निवर्तकः । स च हेतुरुभयत्रास्ति तावत् । असत्त्वं त्वनुपयोगम्, अकारणत्वादिति । अपि च ## यस्यैकमुभयात्मकं वस्तु न तस्य सामान्यमात्रं वस्तुन आत्मा न विशेषमात्रम् । तन्मात्रत्वे वस्तुभेदप्रसङ्गात् । तस्मात् संभिन्नोभयरूपः शबलो वस्त्वात्मा । न च शबलस्यान्यत्रानुगमः । यस्य त्वनुगमः स वस्तुरूपं न भवति । तथा च शब्दान्तरमवलम्ब्य भेदा एव सत्या इत्येतत्प्रतिपाद्यते शब्दान्तरेण वा हेतुना द्व्यात्मकमेकमिति । अनुगन्तुरवस्तुस्वभावत्वे कल्पनाविषयत्वात् । स्यादेतत् --- मा भूद्वस्तु तदंशत्वं तु न वार्यते । अन्यथा निर्बीजा कल्पनापि न भवेत् । कः पुनरयमंशो नाम । न तावद्वस्त्वेव । तन्मात्ररूपत्वे वस्तुनो भेदप्रसङ्ग इत्युक्तम् । नापि वस्तुनो ऽन्यत्स्वयं वस्तु, सामान्यविशेषतद्वतां त्रयाणां वस्तूनां प्रसङ्गात् । अथ न वस्त्वेव नान्यत्स्वयं वस्तु । परिशेषात् कल्पनाविषयस्तत्त्वान्यत्वाभ्यामनिर्वचनीयः । ननु नांशों 'शिनो ऽर्थान्तरं नापि स एव, उभयथानंशत्वात् । नाप्यवस्तु, अत एव । न हि खपुष्पं कस्यचिदंशो भवति । तत्रांशानुगमे वस्त्वेवानुगतं भवति तस्य तदव्यतिरेकात् । नैतत्सारम् । #<[KKS_67]># अननुगमादंशान्तरस्य किं न वस्तुनो ऽननुगमः । api tvananugama (api tvananugama -- edition) eva tasya समुदायात्मकत्वादेकाभावे ऽप्यभावात् । तथा हि --- इतरेतरापेक्षौ वा सामान्यविशेषौ वस्तु, तत्समाहारो वा । उभयथार्थान्तरे विशेषस्याभावान्न वस्त्वन्वयः । प्रत्येकमनपेक्षयोर्वस्तुत्वे नोभयात्मकमेकं वस्तु स्यादिति सुष्ठूच्यते --- तस्यानन्वयतो भेदवादः शब्दान्तरादयमिति । ## अंशानुवृत्त्या वा वस्त्वनुगमे ऽद्वैतवादः । तथा हि --- गौः स्वतस्तावद्गौः, सद्द्रव्यादिरूपानुगमादश्ववस्तुनो ऽनुगमादश्वः । तदेवं गौर्गौश्चाश्वश्च । अश्वो ऽपि तावदश्वः सद्द्रव्यादिरूपानुगमेन गोवस्तुनो ऽन्वयाद्गौः । तदेवमश्वो ऽप्यश्वो गौश्च । तदेवं सर्वभावानां तद्भावान्यभावाभ्यामभेद इत्यद्वैतं जगदित्युक्तमन्यप्रकारया वाचा । सत्यम्, द्वैतमप्यस्ति । यतस्तद्भावान्यभावाभ्यामभेदः । नैतत्सारम् । गौरपि चेदश्वो गौश्चाश्वश्च । तत्कुतो ऽन्यत्वम्? गौरश्व इत्यपि (गौश्चाश्वश्चेत्यपि -- edition) भेदाभिधानमनिबन्धनमेव । सिद्धे हि गवाश्वभेदे एतदुपपद्यते । गवाश्वस्य तु प्रत्येकं गवाश्वत्वे भेदाभावादनिबन्धनमेव तत् । ननु विशेषांशानां व्यावृत्तेरन्यत्वसिद्धिः । तथा च द्वैताद्वैतात्मकं जगदिति । अथ विशेषव्यावृत्तेरन्यत्वसिद्धिः । किमुभयरूपत्वाद्वस्तुनो वस्त्वन्तरे ऽनुगमो नास्ति? अश्ववस्तु गोवस्तु न भवति । अथास्त्यनुगमः, अश्वो ऽपि गौर्भवति? तत्र पूर्वस्मिन्कल्पे वस्तुनो ऽनन्वयादनुयतश्चावस्तुत्वाद्भेदवाद इत्युक्तम् । अथ विशेषव्यावृत्तावपि तद्वस्त्वनुगतम्, भवत्यश्वो गौः (भवत्यश्वो 'pi -- edition) / kuto ऽन्यत्वसिद्धिः? यदि मतम् --- अनुगतं चाननुगतं चाश्वे गोवस्तु । भवति चाश्वो गौः । गौस्तु गौरेव । भवत्येव हि तत्र गोवस्तु । ततो ऽन्यत्वसिद्धिरिति । अथ गोवस्तु कथं वक्तव्यम्? किं यद्गौर्भवत्येव, अथ यन्न भवत्यपि? तत्र पूर्वस्यां कल्पनायां न वस्तुनो ऽनुगम इत्यनन्वितानि वस्तूनि । द्वितीयस्यां #<[KKS_68]># वस्तुनो वस्त्वन्तरे ऽन्वयादद्वैतम् । सर्वथा येन विशेषेणायमश्वाद्गोवस्तु व्यवस्थापयत्यन्यत् तद्विशेषयुजस्तु तस्यानन्वयाद्भेदवादः । अथानन्वयदोषान्न विशेषमाश्रयति अभेदवाद इति न द्वैताद्वैतकल्पनोपपद्यत इति । ## ये च --- द्रव्यं नित्यं मृत्सुवर्णादि । tasya (tasya tu Ms A; tasya ca -- edition) घटरुचकादयः पर्याया विशेषाख्या अपायिन उपायिनश्चाव्यतिरेकाः । न च ते द्रव्यमेव, तस्य स्थितिमत्त्वात् । न च ततो ऽत्यन्तं व्यावर्तन्ते, भेदेनानुपलब्धेः । द्रव्यस्यैव रुचकादिरूपेण प्रत्ययात् । एवं द्रव्यपर्यायरूपं vastu । atha (Ms B; atha -- edition) tu dravyameva स्यात्, वर्धमानकभङ्गेन रुचकक्रियायां न किञ्चिदुत्पन्नं नष्टं वेति प्रीतिशोकौ तदर्थिनोर्न स्याताम् । अथ तु पर्यायमात्रम्, हेमार्थिनो मध्यस्थता न स्यात् । पर्यायमात्रे हि हेम्नि हेम्नो विनाशात्पर्यायविनाशे कथं मध्यस्थता? उत्पादे वा? तस्माद्द्रव्यपर्यायरूपत्वाद्वस्तुन उत्पत्तिस्थितिभङ्गानामेकत्र संभवाद्द्रव्यरूपस्थितेर्माध्यस्थ्यम्, पर्याययोरुत्पत्तिविनाशाभ्यां प्रीतिशोकाववकल्पेते इति --- मन्यन्ते । तन्नीतिरप्यनेनैव निराकृता प्रकारेण । तथा हि --- तेषामपि वस्तुनो वस्त्वन्तरान्वये ऽपि भागाभावाद्द्रव्यमात्रं स्यात् । अथ न वस्त्वन्वेति द्रव्यपर्यायरूपत्वाद्वस्तुनः, पर्यायान्तरे च पर्यायान्तरस्याननुगमादनन्वितानि तर्हि व्यावृत्तस्वभावानि वस्तूनि । यस्यानुगमः कल्प्यते तन्मात्ररूपस्यावस्तुत्वात्पर्यायमात्रम् । अवस्थितं हि द्रव्यमुच्यते । न चैवमवस्थितं किञ्चिदेकं वस्त्वस्ति । वस्तुनस्त्वपोद्धृतस्यांशस्यावस्थानकल्पना कल्पनैव । वस्तुनश्चित्रत्वात्, तस्य चातथाभावादिति । अपि च ## #<[KKS_69]># यस्य खलु द्रव्यात्पर्याया भिद्यन्ते तस्य --- द्रव्यमात्रार्थिनो द्रव्यस्य स्थितेर्विनाशाभावादपूर्वस्यानुत्पादान्मध्यस्थता, रुचकार्थिनस्तस्यापूर्वस्योत्पत्तेः प्रीतिः, वर्धमानकार्थिनस्तस्य विनाशाच्छोकः --- इति व्यवस्था कल्पते । यस्य तु न पर्यायेभ्यो ऽन्यद्द्रव्यं (म्स् A; यस्य तु पर्यायेभ्यो ऽनन्यद्द्रव्यं -- edition) na द्रव्यादन्ये पर्यायाः, तस्य उत्पत्तिस्थितिभङ्गानामेकत्र समवाये द्रव्यार्थिनो मध्यस्थता भवेत्, न भवेच्च । प्रीतिशोकौ स्याताम्, न स्याताम् । न हि तद्द्रव्यमवतिष्ठत एव, विनश्यत्यपूर्वं चोत्पद्यते । तत्र विनाशादपूर्वोत्पत्तेश्च प्रीतिशोकौ स्याताम्, न मध्यस्थता । मध्यस्थता च स्थितेः स्यात् --- इति दुर्घटमापद्येत । तथा वर्धमानकार्थिनस्तन्नाशाच्छोकः स्यात् । न च स्यात्, स्थितेः । प्रीतिश्च तस्यापूर्वस्योत्पादात्स्यात् । न च भवेत्, पूर्वस्यैव स्थितेः । विनाशाच्च शोकः स्यादिति । अथ भेदो ऽप्यस्तीति नायं दोषः । अभेदो ऽप्यस्तीति किं न भवति? अथ नात्यन्तमभेदः, तेन न संकरः । नात्यन्तमभेद इति व्यवस्थापि न युज्यते । न चास्य किञ्चित्क्वचिदेकान्ततः सर्वत्रानेकान्तमभ्युपयतः, येनायं विशेष उच्यते --- नात्यन्तमभेद इत्यसंकर इति । तथा च ## यदा हि सर्वप्रकारेष्वनैकान्तिकत्वं भावानाम्, तथा सति --- नायं लोकः क्वचिदभिमतसाधनताप्रकारमवधार्य प्रवर्तेत, यतो नासौ तथैव । नापि निवर्तेत, यतो नासावतथैव । तथा दुःखहेतोर्न निवर्तेत, नासौ तथैव । नापि न निवर्तेत, यतो नासावतथैव --- इति कष्टां बत दशामापद्येत । अथ वा यदुक्तम् --- प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटमिति, तत्र ब्रूयुः --- सर्ववस्तुषु सर्वप्रकाराणामनैकान्तिकत्वात्का दुर्घटता? तथा हि --- प्रीतिमध्यस्थताशोका नैकान्ततः सन्ति, नैकान्ततो न सन्तीति । अत्रोच्यते --- नैकान्तः सर्वभावानामिति । यदि खलु प्रीत्यादीनां सदसत्त्वे #<[KKS_70]># नैकान्तिके ('नैकान्तिके -- edition) --- na प्रीत्यर्थी प्रीतिसाधनेषु प्रवर्तेत, प्रीतेर्विद्यमानत्वात् । नापि न प्रवर्तेत, तस्या अभावात् । तथा दुःखनिवृत्त्यर्थी न दुःखसाधनसंपर्कं परिहरेत्, तस्यासत्त्वात् । नापि न परिहरेत्, तस्य सत्त्वात् --- इत्यप्रवृत्तिनिवृत्तिकं बत विश्वमापन्नमिति । एवं तावन्न द्वे वस्तुनी, नैकं द्व्यात्मकम् । तत्र द्वयमवशिष्यते --- भेदः सत्यः, तदुपादानाभेदकल्पना । अभेदो वा सत्यः, तदुपादाना भेदकल्पनेति । तत्र --- #<आपेक्षिकत्वाद्भेदो हि भेदग्रहपुरस्सरः । नैकज्ञानं समीक्ष्यैकं न भेदं तत्त्वहानतः ॥ MBs_1.29 //># न भेदमुपादायाभेदकल्पना । कुतः? आपेक्षिको हि भेदो नान्यमनपेक्ष्य शक्यते ग्रहीतुम् । न चागृहीतो भेदो ऽभेदकल्पनाया उपादानं भवति । परापेक्षत्वे चास्य ग्रहणमनुपपन्नम् । यतो नागृहीते भेदे परात्मानौ व्यवतिष्ठेते । न च परात्मव्यवस्थामन्तरेण भेदग्रहो ऽस्तीति प्राक्प्रपञ्चितम् । na tvevam (Ms A; na caivam -- edition) अभेदग्रहणमभेदग्रहणापेक्षम् । नापि भेदग्रहणापेक्षम्, अभेदहानप्रसङ्गात् । न हि भेदे गृहीते ऽभेदस्यावकाशो ऽस्ति । तत्राभेदं गृहीत्वा तमुपादाय तस्य यथावन्निश्चयाशक्तौ व्यवच्छेदकल्पनोपपद्यते, यथैकबुद्धिनिर्ग्राह्येषु घटादिष्ववयवविभागकल्पना । न तत्र भेदोपादानाभेदकल्पना । भेदो हि परमाणुषु व्यवतिष्ठते । ते चातीन्द्रियाः । ननु चैकत्वमप्यनुसन्धानप्रत्ययावसेयम् । स च न भेदमन्तरेण । भेदास्पर्शे (भेदासंस्पर्शे -- edition) hi किं केनानुसन्धीयतामिति । प्रत्युक्तमेतत् --- नेदानीमभिन्नदेशकालो ऽर्थ एकः स्यात् । असति चैकस्मिन् किमाश्रया भेदाशङ्का स्यात्, यस्यानुसंधानादेकत्वमुच्यत इति । अपि च सर्वप्रत्यात्मवेदनीयमेतदभेदोपादानो भेद इति । तथा हि --- #<आलोच्यते वस्तुमात्रं ज्ञानेनापातजन्मना । अचेत्यमानो भेदो ऽपि चकास्तीत्यतिसाहसम् ॥ MBs_1.30 //># #<[KKS_71]># वस्तुमात्रविषयं प्रथममविकल्पकं प्रत्यक्षम् । तत्पूर्वास्तु विकल्पबुद्धयो विशेषानवगाहन्त इति सर्वप्रत्यात्मवेदनीयम् । स्यादेतत् --- विशिष्टरूपोपग्राह्येव प्रत्यक्षम् । स तु भेदः शब्देनासंस्पर्शान्न तथोपलक्ष्यते, यथा विकल्पबुद्धौ । तदयुक्तम्, विप्रतिषेधात् । न चोपलक्ष्यते प्रत्यक्षबुद्धौ विशेषः प्रकाशते चेति विप्रतिषिद्धम् । अतो ऽतिसाहसमुच्यते । यस्तु संवित्तावेव विप्रतिपद्यते सर्वानात्मव्यावृत्तस्पष्टप्रतिभासं प्रत्यक्षमिति वदन्, तस्योत्तरम् --- `आहुर्विधातृप्रत्यक्षम्' इत्याद्युक्तमेवेति । किं च ## वस्तुद्वयानुपपत्तेरेकस्य च द्व्यात्मतायोगादवश्यकल्पनीये ऽन्यतरस्य मिथ्यात्वे युक्तं विशेषावभासस्य मिथ्यात्वम्, रजतादिविभ्रान्तिषु दर्शनात् । न च वस्तुमात्रावभासस्य । न हि वस्तुमात्रव्यभिचारः क्वचिज्ज्ञाने दृष्टो ऽस्ति, अन्ततस्तस्यैव वस्तुनः प्रतिभासनात् । दृष्टतद्भावस्यैव तत्कल्पना लघ्वी, कॢप्तत्वाद्योग्यतायाः, इतरत्र तु कल्प्यत्वात् । स्यादेतत् --- मानस्य एव बुद्धयः कॢप्तयोग्यभावा मिथ्यात्वं प्रति, नेन्द्रियजन्मानः । इन्द्रियबुद्धिसमधिगम्याश्च भेदा इति । एतच्च वार्तम् । इन्द्रियदोषानुविधायित्वाद्भ्रान्तीनामिति (@doùavi÷eùànuvidhàyi@ -- edition) / api ca yasya matam --- व्यावृत्तस्वलक्षणा भावाः । तेन ते ऽन्योन्याभावस्वभावा व्याकर्तव्याः, तद्विशेषणा वा । नान्यथा व्यावृत्तशब्दो ऽर्थवान् भवति, तस्येतरेतराभावनिमित्तत्वात् । तत्र ## एकस्मिन्ननपेक्षे स्थिते तदभावरूपो ऽन्यो व्यवतिष्ठते । सर्वे तु नान्योन्याभावरूपाः कल्पन्ते, परस्पराश्रयस्थितित्वात् । अथ विशेषणमन्योन्याभावः । कामम्, अतदात्मानो ऽपि विशेषणानुरागात्तथावगम्यन्ताम् । न तु स्वभावभेदः #<[KKS_72]># स्यात् । ननु नान्योन्याभावो नाम कश्चित्, यो भावानां तत्त्वं विशेषणं वा स्यात् अर्थसिद्धिरेवैषा । न चेदन्योन्याभावो कश्चित्, सिद्धस्तर्ह्यभेद इति । अपि च भेदत्वादेव विश्वस्य भेदो ऽभेदोपादान इति शक्यते ऽनुमातुम् । दृष्टो हि मणिकृपाणदर्पणादिष्वभिन्नमुखोपादानस्तद्भेदः । न च तत्र भावान्तरोत्पत्तिः, विरुद्धपरिणामत्वात् । स्यादेतत् --- अभेदो ऽपि शक्यो भेदोपादानो ऽनुमातुम्, वनाभेदस्य तरुभेदोपादानत्वात् । न, भेदाभावप्रसङ्गात् । एवं हि न कश्चिदेको ऽभिन्नः परमाणुरपि । तदभेदो ऽपि हि भेदोपादानः स्याद्वनादिवत् । तथा तदंशाभेदो ऽपीत्यनवस्थायामेकस्याभावात्तत्समुच्चयरूपो ऽभेदो न स्यात् । अथ क्वचिदवतिष्ठते स एकः । तदभेदो न भेदोपादान इति व्यभिचारः । तदिदमुच्यते --- ## अपि च ## अभेदानुविद्धत्वात्प्रत्येकं विश्वस्य भेदो मृषा । यथा जलतरङ्गेषु चन्द्रमसः । तत्र हि प्रत्येकं चन्द्रमा इत्यभेदान्वयः, तथा विश्वस्य भेदे 'पि प्रत्येकम् `इदम्' `तत्' `अर्थः' `vastu'ityabhedànvayaþ / तरुभेदस्तु यद्यपि न मृषा, वनमित्यभेदानुगमश्च न प्रत्येकम् । न हि प्रत्येकं तरुषु वनमिति बुद्धिः । अतो न तेन व्यभिचारः । एतदर्थं च प्रत्येकमित्युक्तम् । अपि च --- ## इदं तावदयं भेदवादी प्रष्टव्यः --- कथमयं व्यावृत्तस्वलक्षणेष्वभेदावभासो ऽनुवृत्तव्यवहारश्च? यदि सादृश्यात्, तदत्यन्तमनन्वितेष्वनुपपन्नम् । अथ व्यावृत्तेरग्रहात् --- को हि गुञ्जाप्रवालादीनां रागव्यावृत्तिमवग्रहीतुं क्षमते --- #<[KKS_73]># इति । तदसत् । व्यावृत्तस्वभावस्य तदग्रहे ग्रहणमेव हि न स्यात् । अथ निश्चयप्रत्यक्षयोरात्मभेदादनिश्चयात् । तदसत्, उभयरूपव्यवहारदर्शनात् । तथा हि --- कालाक्ष्यां गोसामान्यनिबन्धनश्च व्यवहारो गवान्तरव्यावृत्तिश्च दृश्यते । न च गवान्तरव्यावृत्तेरनिश्चये स युज्यते । अथैकार्थक्रियाकारित्वादतत्क्रियाव्यावृत्तेस्तुल्यत्वात् । तदप्यसांप्रतम्, अर्थक्रियाणामपि भेदादतत्क्रियाव्यावृत्तेस्तुल्यत्वायोगात् । नैकसाध्यान्यस्यार्थक्रिया येनातत्कारिव्यावृत्तिस्तुल्या स्यात् । वस्तुस्वभावश्च व्यावृत्तिः प्रतिवस्तुभेदान्न तुल्या । अथास्वभावाः, तेषां कथं तुल्या? अथानादिवासनोपादानो न वस्तुगतविशेषापेक्षः । तदप्ययुक्तम्, नियमात् । कासुचिदेव हि व्यक्तिषु कश्चिदेवावभासः (म्स् B; कश्चिदेवाभेदावभासः -- edition), sa वासनामात्रोपादानत्वे न युज्यते । तस्मात्प्रकृत्यैव केचित्कस्यचिदभेदावमर्शस्य योग्याः केचिन्नेति स्वभावविपरीता भावानां सामर्थ्यातिशया कल्पयितव्याः । तथा सत्येवं गौरवात्कल्पनायाः । एकस्यैवास्तु माहात्म्यं यदेको ऽपि नानेवावभासते (नानेव भासते -- edition), लघुत्वात्कल्पनायाः । न तु भिन्नानां ते सामर्थ्यातिशयाः, यदमी अभिन्ना इव भासन्ते (इवावभासन्ते -- edition) / bhedavyavahàra÷ca (bhedavyavahàrà÷ca -- edition) yathàvabhàsaü bhedavàdinàmivàbhedavyavahàra upapadyate (@vyavahàrà upapadyante -- edition) / तथा हि --- आत्यन्तिकभेदवादिनां यथावभासमभेदव्यवहारः, न यथावस्तु । संसर्गवादिनामपि सामान्यस्यार्थस्यार्थान्तरत्वाद्यथावभासमेव भेदेष्वभेदव्यवहारः । ये ऽप्यनर्थान्तरवादिनः, तेषामपि शबलत्वाद्वस्तुनस्तस्य चानन्वयाद्यथावभासमेवोभयव्यवहारः । न वस्त्वनुपातीति दर्शितमिति । ## [इति श्रीमण्डनमिश्रविरचितायां ब्रह्मसिद्धौ तर्ककाण्डः समाप्तः ॥] ___________________________________________________________________________ //नियोगकाण्डः॥ #<[KKS_74]># एवं प्रत्यक्षादिविरोधात्कर्मविधिविरोधाच्च श्रुतार्थपरिग्रहे ये मन्यन्ते वेदान्तानामुपचरितार्थत्वं तत्प्रतिबोधनाय विहितः प्रयत्नः । संप्रति तु --- कार्य एवार्थे वेदस्य प्रामाण्यम्, न भूतरूपे । एवं ह्युक्तम् --- `चोदनालक्षणो 'र्थो धर्मः' / चोदनाप्रमाणको वेदार्थ इति यावत् । चोदना च प्रवर्तकं वचनम्, तस्मात्कार्ये ऽर्थे वेदः प्रमाणम् । वेदान्तानामपि तु प्रतिपत्तिकर्तव्यताप्रमाणभाजां तन्मुखेन तदनुगतभूतात्मतत्त्वविषयबोधकत्वम् । अतस्ते ऽपि कार्यनिष्ठतां नातिवर्तन्ते । तथा च कथं तर्हि मन्त्रार्थवादाः सोपनिषत्का इत्याशङ्क्य `चोदना हि भूतं भवन्तम्' इत्याद्युक्तम् । एतदुक्तं भवति --- कार्यमर्थमवगमयन्ती चोदनैव भूतादिकमप्यर्थमवगमयतीति --- ये मन्यन्ते तत्प्रतिबोधनाय प्रयत्यते । तिस्रश्च प्रतिपत्तयो ब्रह्मणि । प्रथमा तावच्छब्दात्, अन्या शब्दात्प्रतिपद्य तत्सन्तानवती ध्यानभावनोपासनादिशब्दवाच्या, अन्या ततो लब्धनिष्पत्तिर्विगलितनिखिलविकल्पा साक्षात्करणरूपा । तत्र प्रथमामधिकृत्योच्यते --- #<शब्दाद्यदात्मविज्ञानं तन्न तावद्विधीयते । भवत्यधीतवेदस्य तद्धि कर्मावबोधवत् ॥ MBs_2.1 //># ब्रह्मणो हि प्रमाणान्तरानधिगमनीयरूपत्वाच्छब्दाधिगम्यस्वभावविषयं ज्ञानं विधेयम् । तत्र यच्छब्दादेव ज्ञानं तदविधेयम्, विधिमन्तरेण भावात्कर्मावबोधवत् । यथैव `स्वर्गकामो यजेत' इति श्रुतवाक्यस्य वाक्यार्थावबोधस्तद्वाक्यप्रामाण्यादेव भवति, न विध्यन्तरमपेक्षते, तथात्मस्वरूपाभिधायिवाक्यप्रामाण्यादात्मावबोधो विध्यनपेक्षः #<[KKS_75]># संजायते, सति प्रमाणे तत्सामर्थ्येनैव प्रमेयबोधोत्पत्तेः । न खलु सोपकरणे समग्रे प्रमाणे सतीच्छापि पुरुषस्यापेक्ष्यते ज्ञानं प्रति, अनिष्टानामप्यवबोधात्, प्रागेव विधिः । तामेव विधेरनपेक्षतां कर्मावबोधे दर्शयति --- ## न कर्मविधिवाक्यार्थज्ञानप्रवृत्तौ विधिरपेक्ष्यते ऽन्यः, न तद्गत एव वा । अन्यस्मिन्ननवस्थादोषात्, तदर्थज्ञाने ऽपि विध्यन्तरस्यापेक्षणीयत्वात्, तद्गतस्य च कर्मविषयत्वेन तद्बोधं विधातुमसामर्थ्यात् । ननु यथैषां ग्रहणे विध्यन्तरमपेक्ष्यते `स्वाध्यायो 'ध्येतव्यः' इति, न चानवस्था, तद्वत्तदर्थबोधे ऽपि स्यात् । अस्ति च विधिः --- `वेदः कृत्स्नो 'धिगन्तव्यः' इति । विषम उपन्यासः --- अप्रवृत्तो ऽपि हि स्वाध्यायाध्ययनविधिवाक्याध्ययने पुरुषान्तराधीतात्ततस्तस्य चान्येषां च वाक्यानामध्ययने प्रवर्तते, शाखान्तरीयाङ्गोपसंहार इव श्रवणमात्रात् । न खलु स्वाधीतमेव वाक्यं प्रवर्तयति । यथैकस्तथा पुरुषान्तराण्यपि, अनादित्वाद्वेदवत्तदध्ययनस्यापि । अनवबुद्धार्थस्त्ववबोधविधिर्नावबोधे प्रवर्तयति । तदर्थबोधश्चेद्विध्यपेक्षः, न तत्र स एव प्रवर्तयति, अनवबुद्धार्थत्वात् । इतरेतराश्रयं स्यात् --- तदर्थबोधात्प्रवृत्तिः, प्रवृत्तस्य च तदर्थबोध इति । तस्माद्विध्यन्तरमपेक्षितव्यमित्यनवस्था । न च `वेदः कृत्स्नो 'dhigantavyaþ'ityapårvàrthavidhiþ / `दृष्टो हि तस्यार्थः कर्मावबोधनम्' इति न्यायप्राप्तो ऽर्थः प्रदर्श्यते । अथाप्येष विधिः, स्वाध्यायाध्ययनविधिनार्थाक्षिप्तमर्थज्ञानं nocyeta (@j¤ànamucyeta -- edition, alternative reading in तत्त्वसमीक्षा), तथापि ब्रह्मस्वरूपाभिधायिवेदवाक्यप्रभवे बोधे न पृथग्विधिरपेक्षितव्यः, कर्मविधिवाक्यवत् । यथैव `स्वर्गकामो यजेत' इति सामान्यविधिना सिद्धे नान्यो ऽपेक्ष्यते, अनवस्थानात्, सत्यपि विधावन्यस्यापेक्षणात्, #<[KKS_76]># न चैतद्गत एव, कर्मविषयत्वात् । एवं तत्त्वप्रतिपत्तिपरेष्वपि वाक्येषु न विधिरपेक्षितव्यः, वाक्यसामर्थ्यादेव तत्त्वबोधोत्पादादिति । इतश्च --- ## शब्दादवगम्य विधेयं या प्रवृत्तिः सा विधेः प्रयोजनम्, न तु शब्दप्रभवो विधेयावगम एव, अन्योन्यसंश्रयात् --- अवगते शब्दार्थे प्रवृत्तेः, प्रवृत्तस्य चावगमात् । शब्दार्थबोधादेव वा शब्दार्थबोध इत्यात्माश्रयः । अन्योन्यसंश्रयस्तु तुल्यानुपपत्तित्वादुक्तः । यस्तु तत्त्वावबोधपराद्वाक्यात्तत्त्वावबोधः, नासौ शब्दार्थबोधात्पराचीनः, किन्तु स एवेति । अपि च ## उदपादि चेत् `सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्युपक्रमात् `tattvamasi'ityantàdvàkyàdàtmatattvàvabodhaþ, पदानां परस्परान्वितार्थत्वात्, किमन्यद्विधिः करिष्यति? न प्रवृत्त एव प्रवर्त्यः । अथ पदार्थसमन्वयमात्रान्न तत्त्वबोधोत्पादः, सुतरामप्रवर्त्यः । शाब्दस्य तत्त्वावबोधस्यासंभवात् । स्यादेतत् --- उत्पन्ने 'पि तत्त्वावभासे शब्दात्, निश्चये प्रवर्त्यः `एवमिदम्' इति । तन्न । यदि तस्माच्छब्दान्निश्चयः, स जात एव । अथान्यतो निश्चयः, अन्यवाञ्छनं प्रमाणान्तरापेक्षा, न तत्र तत्त्वनिश्चयनिबन्धनं शब्दः स्यात् । एवं तावन्न तत्त्वनिश्चयाय विधिरर्थ्यते । ## #<[KKS_77]># यदपि मतम् --- सत्यपि वाक्यादर्थोपप्लवे तात्पर्यं दुर्लभम्, भूतार्थपरस्य वैयर्थ्यात् । सांशयिकत्वं वा, अतात्पर्यस्यापि दर्शनाज्जपमन्त्रेषु । विधौ तु सत्यर्थज्ञानस्य चोदितत्वान्नार्थो ऽविवक्षितो भवितुमर्हति । तस्माद्विवक्षितार्थत्वाय विधिः प्रार्थ्यः । ## औत्सर्गिकः शब्दानामर्थं प्रति शेषभावः । निमित्तान्तरात्तु स्वरूपप्रधानत्वमविवक्षितार्थत्वमपवादो लोके । तथा वेदे 'पि, लोकावगम्यत्वाच्छब्दसामर्थ्यस्य । तदुक्तम् --- `अविशिष्टस्तु वाक्यार्थः' इति । अपि च ## यथैव कर्मविधीनां `दृष्टो हि तस्यार्थः कर्मावबोधनम्' इति नाविवक्षितार्थानामध्ययनात्फलान्तरकल्पना तथा दृष्टत्वादात्मतत्त्वावबोधस्य वेदान्तानाम् । न च भूतार्थप्रतिपत्तौ वैयर्थ्यमिति वक्ष्यते । प्रतिपत्तिविधौ च तुल्यम् । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा सह विधायकेन कृत्स्नस्याविवक्षितार्थता स्यात् । यतो विधायकशब्दनिबन्धनमन्येषां विवक्षितार्थत्वम्, विधायकस्य तु न तन्निबन्धनमस्ति । एवं च तस्याविवक्षितार्थत्वे इतरे ऽपि तथा स्युः । अथ विधायकः प्रकृत्या दृष्टार्थत्वेन चार्थपरः, इतरे ऽपि तथेति व्यर्थो ऽसौ विधिः । ## विध्यधीनः पुरुषार्थसाधनतावबोधः, तच्छब्दतो लब्धजन्मनो ऽप्यात्मतत्त्वावबोधस्य पुरुषार्थसाधनत्वावगमो विधेरित्येतदपि न शोभनम् । ## #<[KKS_78]># ज्ञानस्य हि दृष्टमेव फलम् --- ज्ञात्रा ज्ञेयाभिव्याप्तिः, ज्ञातारं प्रति तस्य प्रकाशनम् (प्रकाशता -- edition) --- na त्वदृष्टं कालान्तरभावि, यदर्थो विधिः स्यात् । स्यादेतत् --- आत्मज्ञानस्य फलान्तरमपीष्यते मोक्षः । तन्न, असाध्यत्वात् । न हेतुजन्यो ऽसौ मोक्षः, तत्त्वच्युतेः । कार्यत्वे विनाशात्तस्य पुनःसंसारात् । आत्यन्तिकी च संसारनिवृत्तिर्मोक्ष इत्युच्यते । ननु कार्यो ऽपि नाशो न नश्यति । सत्यम्, भावरूपं तु मोक्षं निरतिशयानन्दलक्षणं निरतिशयैश्वर्यलक्षणं चाभिप्रेत्यैतदुच्यते, भावस्य कार्यस्य विनाशेनाविनाभावात् । आगामिशरीरेन्द्रियबुद्धिसंयोगाभावस्य प्रागभावस्य कार्यत्वमनुपपन्नमेव । बन्धहेतुनिवृत्तिस्तु यद्यपि कार्या, कार्यत्वे ऽपि च नास्या अनित्यत्वप्रसङ्गः, तथापि नासौ तत्त्वज्ञानात्पृथगिति न तेन साध्या । अविद्या हि बन्धहेतुः, तत्त्वज्ञानोदय एव च तन्निवृत्तिः । अथवा `परं ज्योतिरुपसंपद्य स्वेन रूपेणावतिष्ठते' इति स्वरूपस्थितिर्मुक्तिरुक्ता । साध्यत्वे च न स्वरूपस्थितिः स्यात् । अतो मोक्षत्वाच्च्यवेत । yattu --- `na sa (na ca --edition) पुनरावर्तते' इति श्रुतेः प्रामाण्यात्कार्यस्यापि मोक्षस्य नित्यत्वमिति, दृष्टविपरीतमपि तदाश्रीयेत, अनन्यगतित्वे श्रुतेः । यदा तु विदितात्मतत्त्वस्याद्वयं विशुद्धप्रकाशमात्मानं पश्यतः समुत्खातायामनवयवेनाविद्यायां हेत्वभावात्पुनर्बन्धस्यासंभाव्यत्वात्प्राप्तमेवार्थं वर्तमानापदेशादनुवदति श्रुतिरर्थवादत्वेन, तदा कुतस्तत्प्रामाण्यादनन्तफलत्वम्? तथा हि --- वर्तमानापदेशादेव नापुनरावृत्तिः साध्यत्वेनावगम्यते । न च कामोपबन्धो ऽस्ति, यतः साध्यता गम्येत । तस्मादर्थवादः । अर्थवादादपि च या फलकल्पना, सापि ज्ञाने ज्ञेयतत्त्वावभासदृष्टफलनिराकाङ्क्षे ऽनुपपन्ना । पुरुषार्थता चास्य वक्ष्यत इति । अन्ये पुनराहुः --- ## #<[KKS_79] तत्प्रमाणान्तरापेक्षं प्रामाण्यमतिवर्तते । मानान्तरस्याविषये विध्यर्थे तु प्रतिष्ठितम् ॥ MBs_2.11 //># ## विधिमन्तरेण न कार्योपदेशप्रतीतिः । यथावस्थितं वस्तु तद्विधस्यानुवादमात्रत्वं गम्यते । अनुवादश्च प्रमाणान्तरविषय इति तदपेक्षो भूतार्थो नार्थ उच्यत इति सापेक्षत्वादप्रामाण्यम् । विध्यर्थस्य तु प्रमाणान्तराविषयत्वात्तन्निष्ठमनपेक्षं प्रमाणं कर्मविधिवाक्यवत् । प्रमाणान्तराविषयश्च विध्यर्थः । न हि `kuru'iti शब्दज्ञानादन्यतः प्रतीतिः । एवं च सति तत्त्वप्रतिपत्तिपरे वाक्ये यद्यपि वाक्यार्थबोधात्पराचीना प्रवृत्तिः, विधिफलं नास्ति । प्रामाण्यायैव तु विधिनिष्ठत्वमेषितव्यमिति । अत्रोच्यते --- ## ## कः पुनरनुवादः --- अधिगमान्तरसंभिन्नार्थत्वम्, मानान्तरेणाधिगत इति प्रतिपादनम्, आहोस्विद्भूतार्थतामात्रम्? तत्र पूर्वस्मिन् कल्पे भवत्वधिगमान्तरसंभिन्नार्थं सापेक्षम् । यत्तु भूतार्थमपि न मानान्तराधिगत इति बोधयति न तदनुवादकम्, न सापेक्षम्, पूर्वाधिगमसंस्पर्शेन प्रतिपत्तेरभावात् । अथापरः कल्पः --- ## ## भूतार्थमात्रं चेदनुवादता न सापेक्षत्वहेतुरस्ति । न भूतार्थतैव सापेक्षत्वहेतुः, भूतार्थयोरपि प्रत्यक्षानुमानयोरनपेक्षत्वात् । तस्माद्भूतार्थे ऽभूतार्थे वाधिगमान्तरसंस्पर्शः प्रमाणान्तरापेक्षाहेतुः, स्मृतौ दर्शनात् । सा ह्यधिगमान्तरसंभिन्नार्थेति #<[KKS_80]># तत्साधनमपेक्षते । एवं च पुरुषबुद्धिप्रभवं भूतार्थमभूतार्थं वा वचो भवति सापेक्षम् । ततो हि तत्संभिन्न एवार्थे प्रत्ययः, न त्वनपेक्षितपूर्वाधिगमः स्वातन्त्र्येणार्थे । यथोक्तम् --- `अपि च पौरुषेयाद्वचनाद् `एवमयं पुरुषो veda'iti भवति प्रत्ययः, न `एवमर्थः' इति' / अपुरुषबुद्धिप्रभवत्वाद्वेदवचसि भूतार्थे ऽपि न सापेक्षत्वहेतुः, पुरुषसंबन्धकृतत्वात्पूर्वाधिगमसंभेदस्य । स्यादेतत् --- अपौरुषेये ऽपि भूतार्थे तद्विषये प्रमाणान्तरस्य संभवात्तदपेक्षा । तथा हि --- संभवति प्रमाणान्तरे तद्विषये तद्विसंवादो ऽपि शङ्क्येत । तस्मात्तदभावाय तत्संवादो ऽपेक्षणीयः । असंभवति तु कार्ये ऽर्थे न कुतश्चिद्विसंवादाशङ्केति नापेक्ष्यमस्ति । अत्रोच्यते --- ## ## द्वयोरेकविषयसंभवे कुत एतत् --- शब्दस्तदपेक्षः, न पुनस्तत्प्रमाणान्तरं शब्दापेक्षं स्यादिति? यदि शब्दः प्रमाणान्तराधिगतविषयो लोके दृष्ट इति, प्रमाणान्तरस्याविषये तर्हि नतरां प्रामाण्यं तस्य भवति । प्रमाणान्तरविषये हि प्रमाणान्तरसंभवादपि तावत्स्यात्, अन्यत्र तदभावाद् दुर्लभं तत् । अथ पौरुषेयत्वकारिता लोकवचसां प्रमाणान्तराधिगतार्थता, न शब्दसामर्थ्यकारिता । शब्दस्य प्रमाणान्तरासंभिन्न एवार्थे सामर्थ्यम् । न तर्हि प्रमाणान्तरसंभवाच्छब्द एव सापेक्षः, तदपि शब्दसंभवाच्छब्दापेक्षं स्यात् । किमतस्तस्य सापेक्षत्वेन? अप्रमाणं स्यात् । न शब्दस्य तत्रापेक्षा युज्यते । सति हि तस्य प्रामाण्ये तत्संवादविसंवादावपेक्ष्येयाताम् । अथ शब्दस्याप्रामाण्यान्न तत् शब्दापेक्षया प्रमाणम् । प्रमाणमेव, अनपेक्षत्वात् । शब्दस्याप्रामाण्यं कुतः? प्रमाणान्तरापेक्षत्वात् । तस्य च प्रामाण्यमनपेक्षत्वात्, अनपेक्षत्वं च शब्दस्याप्रामाण्यादितरेतराश्रयम् । प्रमाणे हि शब्दे तद्विषये संभवति तदपि सापेक्षं स्यात्तत्संभव इव शब्दः, विशेषाभावात् । #<[KKS_81]># अथ शब्दसंभवे ऽपि न तत्सापेक्षम् । तत्संभवे ऽपि न शब्दस्य सापेक्षता, विशेषाभावात् । अपि च ## ## संभवमात्रेण सापेक्षत्वे प्रत्यक्षानुमयोरेकस्मिन् विषये संभवादन्योन्यापेक्षत्वादप्रामाण्यप्रसङ्गः । तथा सत्तागुणत्वद्रव्येष्वनेकेन्द्रियग्राह्येष्विन्द्रियान्तराणामिन्द्रियान्तरसापेक्षत्वप्रसङ्गः । अथ शब्दस्यैव प्रमाणान्तरसंभवे सापेक्षत्वम्, विशेषहेतुर्वाच्यः । प्रमाणान्तराधिगतार्थत्वदर्शनादिति चेत्, उक्तमत्र --- यदि शब्दमात्रधर्मो ऽयमसंभवादेव तद्विषये प्रत्यक्षादेर्बुद्धादिवाक्यवदप्रामाण्यं प्राप्नोति, संभवे त्विन्द्रियविषये प्रत्ययितपुरुषवचोवद्युज्यते प्रामाण्यम् । यथोक्तम् --- `तच्चेत्प्रत्ययितात्पुरुषादिन्द्रियविषयं वा, अवितथमेव तत्' इति । अथ पौरुषेयधर्मो ऽयम्, न संभवत्प्रमाणान्तरविषयस्याप्यपौरुषेयस्य शब्दस्य सापेक्षत्वम् । अपि च प्रत्यक्षाधिगतविषयं किञ्चिदनुमानमिति न सामान्यतोदृष्टस्य तथा प्रत्यक्षसापेक्षता, यथा चागमपूर्वकं षड्जादिविवेकविषयं प्रत्यक्षमिति न सर्वं प्रत्यक्षं तथा, एवं पुरुषवचसां प्रमाणान्तराधिगतविषयत्वदर्शने ऽपि नापौरुषेयस्य तथाभावो भूतार्थस्यापि । अन्यथा सुतरां प्रमाणान्तरासंभवादप्रामाण्यं स्यादित्युक्तम् । अपि च ## ## यदि कार्ये नियोगार्थे प्रमाणान्तरस्यासंभवाद्वेदवचसां तन्निष्ठानामनपेक्षत्वम्, `ज्वरवियोगकाम इदमौषधं पिबेत्', `स्वर्गकामः सिकता भक्षयेत्' इति #<[KKS_82]># लोकवचांस्यपि कार्यनिष्ठान्यनपेक्षाणि प्रामाण्यमश्नुवीरन् । अथ यस्तत्र साध्यसाधनभावः स पुरुषविवक्षापूर्वकः, तेन तत्र सापेक्षता, वेदे तु साध्यसाधनभावो ऽपि न पुरुषविवक्षापूर्वकः इत्यनपेक्षत्वम् । यो वा विषयनियोज्यनियोगानां संबन्धः, स पुरुषबुद्धिविरचितो लोकवाक्ये । वेदे तु केवलं नियोगो ऽपुरुषबुद्धिपूर्वकः । सो ऽपीत्यनपेक्षत्वम् । उच्यते --- ## असंभवत्प्रमाणान्तरकार्यनिष्ठे ऽपि चेद्वाक्ये पुरुषसंबन्धात्सापेक्षत्वम्, पुरुषबुद्धिपूर्वतैव तर्हि प्रमाणान्तरव्यपेक्षाकारणमन्वयव्यतिरेकाभ्याम् । तद्भावे लोके सापेक्षत्वात्, तदभावे वेदे निरपेक्षत्वात् । न विषये प्रमाणान्तरसंभवः, तदभावे ऽपि लोकनियोगे सापेक्षत्वदर्शनात् । अथ मतम् --- ## नियोगपर्यवसितं वैदिकं वचः, स च प्रमाणान्तरस्यागोचर इत्यनपेक्षत्वम् । साध्यसाधनभावनिष्ठं तु लौकिकं वचः, स प्रमाणान्तरविषय इति सापेक्षता । ## न तावदयं शब्दमात्रस्यानपेक्षितपुरुषसंबन्धासंबन्धस्य शक्तिप्रविभागः --- यदेकत्र नियोगः शब्दार्थः । अन्यत्र विनियोगः, यथा गोशब्दस्य सास्नादिमान्, अश्वशब्दस्य केसरादिमान् । यतो लोकाधिगतसामर्थ्यो वेदे ऽपि प्रतिपादकः । लोके चेद्विनियोगः शब्दार्थः, तत्रैवास्य सामर्थ्यमधिगतम्, न नियोगे । तत्र वेदे ऽपि विनियोग एव प्रमाणार्थः स्यात् । ## #<[KKS_83]># अथ मतम् --- नैष शब्दमात्रस्य सामर्थ्यविभागः । शब्दस्य हि निजं सामर्थ्यं कार्यनिष्ठतैव । तथा हि --- कार्यो नियोगार्थः । कार्याय चान्यस्यान्वयः प्रतीयते । न तु कार्यस्यान्यार्थो ऽन्वयः । तस्मात्कार्यत्वान्नियोगस्य तत्प्रधानता । पुरुषस्तु प्रमाणान्तरादवगम्यार्थं तत्र प्रयुङ्क्ते वचनम् । न च नियोगः प्रमाणान्तरगोचरः । तस्मान्न तत्र प्रयोक्तुमर्हति । विनियोगस्य तु तथाभावात्तत्र युज्यते प्रयोगः । तस्माद्विनियोगप्रधानं पुरुषवचः । वैदिकं तु सामर्थ्येन कार्यत्वान्नियोगस्य तत्प्रधानमिति । अत्रोच्यते --- ## यदि पुरुषो ऽधिगते विषये वचः प्रयुङ्क्ते इति विनियोगविषयता तस्य कल्प्यते प्रमाणान्तरापेक्षत्वात्, तर्हि संभवत्प्रमाणान्तरो ऽस्य विषयः । न तु संभवत्प्रमाणान्तरविषयत्वात्पुरुषवचो ऽपि सापेक्षम्, सापेक्षत्वनिमित्तत्वात्तद्विधस्य विषयस्य । ## ## स्वोपलब्धिख्यापनाय पुरुषस्य गीः, ततस्तस्यां प्रमाणान्तरसंभेदः, `मयोपलब्धो 'yamarthaþ'ityarthaþ / तेन तत्रोपलब्धे संभवासंभवावेवापेक्ष्येयाताम् । यत्रोपलब्धेर्निश्चयः `संभवत्यस्योपलब्धिः, न चानुपलभ्यायं ब्रवीति' इति तत्र प्रामाण्यम्, यथाप्तपुरुषस्य प्रमाणविषये । यत्र तूपलब्धेरसंभव एव यथा दृष्टार्थे बुद्धादिवाक्ये, यत्र चानुपलभ्यापि वचनप्रवृत्तिसंभावना, तत्राप्रामाण्यात् । न तु प्रमाणान्तरसंभवात्पुरुषवचने ऽपि तदपेक्षा । ## ## #<[KKS_84]># अत एव पौरुषेयत्वापौरुषेयत्वे सापेक्षत्वानपेक्षत्वकारणे न्यायविद्भिर्दशिते पौरुषेयत्वनिराकरणप्रयत्नेन --- `औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति । औत्पत्तिके शब्दार्थसम्बन्धे ऽस्वातन्त्र्याच्छब्दस्य न पुरुषबुद्धिपूर्वकत्वमिति न प्रमाणान्तरसंभिन्ना शब्दादर्थावगतिरिति निरपेक्षत्वम् । ननु प्रमाणान्तरासंभवे 'पि कृत एव यत्नः --- `सत्संप्रयोगे' इति । सत्यम् । चोदनैव प्रमाणम्, नान्यत् --- इत्यवधारणसिद्धये । न तु प्रमाणमेव इति । अथ प्रमाणान्तरसंभवे ऽपि यदि चोदनाप्रामाण्यं न व्याहन्यते, को ऽर्थः प्रमाणान्तरनिराकरणेन? धर्मतत्त्वज्ञानम् । प्रमाणान्तरसंभवे हि सर्वज्ञाभिमतबुद्धाद्युपदिष्टो ऽपि धर्मः प्रतीयेत तत्र न धर्मतत्त्वमवधारितं स्यात् । तदवधारणार्थश्चायं यत्नः । चोदनाप्रामाण्यमपि तदर्थं मृग्यते, नादृष्टाय । अथवा तद्विरोधाच्चोदनाया बाधः स्यात्, संशयो वा तुल्यबलत्वे, तेन तस्यासंभवः प्रतिपाद्यते । न तु तत्संभवात्सापेक्षतेति । ननु तदभावो ऽपेक्षणीयः स्यात् । कामम् । न तु शब्दः प्रमाणान्तरापेक्षमर्थं प्रतिपादयति । यतः यदर्थस्य प्रतिपादकम्, न तु तदपेक्ष्यते । यदपेक्ष्यते न तदर्थं प्रतिपादयति । न हि विरोधिप्रमाणाभावः प्रतिपत्तिहेतुः । विरोधसंभवमात्रेण चाप्रामाण्ये प्रत्यक्षादीनामपि तत्स्यात् । अपि च विरोधिसंभवादप्रामाण्यं कार्यनिष्ठत्वे ऽप्यपरिहार्यम्, कर्तव्यताद्वारेण भूतार्थप्रतिपत्तेरिष्टत्वात् । तत्र तु प्रमाणान्तरविरोधिसंभावनात् । भूतार्थस्य प्रमाणान्तरविषयत्वात्तेन कार्यनिष्ठता वर्ण्यते । प्रमाणान्तरविषयत्वे किलानुवादत्वात्प्रमाणान्तरापेक्षमर्थं प्रतिपादयति --- प्रमाणान्तरेणायमधिगतः --- इति न स्वातन्त्र्येण । कार्यनिष्ठत्वे तु स्वातन्त्र्येण, तस्य प्रमाणान्तरागोचरत्वात् । उक्तेन प्रकारेण न सापेक्षत्वमिति `भूतार्थमपि सापेक्षं नातो 'puruùabuddhijam'iti सुष्ठूक्तम् । ## #<[KKS_85]># यदि मतम् --- आख्यातपदार्थमन्तरेण न नामपदार्थानां संसर्गः । क्रिया हि पदार्थसंश्लेषहेतुः तदभावे साकाङ्क्षत्वात् । अतः सिद्धो ऽर्थो ब्रह्मादिर्न शब्दगोचरः पदस्याविदितसंगतित्वेनानवबोधकत्वात् । न वाक्यार्थः तस्य संसर्गात्मकत्वात् । क्रियारहितानां च पदार्थानामसंसर्गात् । एवमपि क्रियाभ्युपेयताम् । तद्द्वारेण च पदार्थसंसर्गसिद्धिराशास्यताम् । न विधेः कश्चिदर्थः । सापि च क्रिया सर्वत्र सुलभैवाश्रूयमाणाप्यस्त्यादिः `अस्तिर्भवन्तीपरः प्रथमपुरुषो ऽप्रयुज्यमानो 'पि गम्यते' इति । तत्र ब्रह्मस्वरूपप्रतिपत्तिपरं वाक्यमस्त्यर्थनिष्ठम् । तन्निबन्धनस्तत्र पदार्थसंश्लेषः । सत्तायाश्च प्रकृत्यैव सत्प्रधानत्वात् तद्द्वारेण विशिष्टवस्तुसिद्धिरिति । अत्राहुः --- न प्रमाणावगम्यताया अन्या काचन सत्ता । तथा हि --- यत् प्रमाणेनावगम्यते तत्र `अस्ति' इति व्यवहारो लौकिकानाम् विपर्यये `नास्ति' इति । न खल्वन्यः सदसद्विभागहेतुर्लक्ष्यते । अर्थक्रियाभावाभावौ चेत् । न तयोरपि प्रमाणभावाभावाधीनत्वात् । तथा हि --- कार्ये ऽपि सद्व्यवहारो यदि कार्यान्तरनिबन्धनः अनवस्था । तस्मादन्ते ऽपि प्रमाणादेव सद्व्यवहारः तद्विपर्ययाच्चासद्व्यवहारः । एवं चेदादावेव प्रमाणाभावाभावनिबन्धनौ सदसद्व्यवहारौ स्ताम् । तथा चास्त्यर्थनिष्ठं वाक्यं प्रमाणान्तरापेक्षमेवार्थं बोधयति प्रमाणविषयताया अस्त्यर्थत्वात् । अत्रोच्यते --- ## ## न प्रमाणावगम्यत्वमस्त्यर्थः न `अस्ति' इति बुद्धेस्तद्विषयः । यतः प्रमाणादेव त्रिधा बुद्धिर्भवति --- `धूमादस्त्यत्राग्निः' `नदीपूरविशेषादभूद्वृष्टिः' `मेघोदयविशेषाद् #<[KKS_86]># भविष्यति वृष्टिः' इति । तत्र यदि बुद्धिः प्रमाणविषयतां गोचरयति प्रमिते हि स्यात् न प्रमाणादेव । न हि प्राक् प्रमाणोत्पत्तेः सन् प्रमाणसंबन्धः । प्रमाणसंबन्धनिबन्धना चेयं बुद्धिः । अथ वैयात्यादुत्तरकालतामेवास्या ब्रूयात् । त्रैविध्यमनुपपन्नम्, प्रमाणसंबन्धस्याभेदाद्भिन्नकालेष्वप्यर्थेषु । ## अथ मतम् --- आत्मसंबन्धितयैव प्रमाणेनार्थो ऽवगम्यते । अतो न `asti'iti बुद्धेरुत्तरकालता प्रमाणसंबन्धविषयाया अपि, स्वात्मसंबन्धितयैवार्थस्य प्रतीतेः । एवमप्यस्तीत्येव सर्वत्र स्यात् । न त्रैविध्यम्, सर्वस्य प्रमितौ प्रमाणसंबन्धस्य वर्तमानत्वात् । न चेत्थं प्रमाणान्तरव्यपेक्षत्वमस्त्यर्थनिष्ठे वचसि तत्प्रमाणसंबन्धस्यैवास्त्यर्थत्वात् । ## ## अथ मतम् --- प्रमाणान्तरगम्यतैव लिङ्गेनाधिगम्यते । तेन नोत्तरकालता । तच्च प्रमाणं त्रिकालमिति त्रैविध्यम् । किं पुनस्तत्? प्रत्यक्षम् । तथा हि --- भूतायां दृष्टौ कस्यचिद्भूतं प्रत्यक्षम्, भविष्यन्त्यां भविष्यत्, वर्तमाने ऽग्नौ वर्तमानमिति । एतच्च वार्तम्, नित्यानुमेये तस्याभावात् । अपि च लिङ्गमप्येवं प्रमाणान्तरापेक्षत्वादप्रमाणं स्यात् । अथ लिङ्गादेव प्रमाणान्तरसद्भावस्य सिद्धेर्निरपेक्षत्वम् । तथा हि --- प्रमाणान्तरसद्भाव एवेदानीं लिङ्गं प्रमाणम् । न च तत्रान्यदपेक्ष्यते । प्रमाणसद्भावद्वारा प्रमेयसिद्धिरिति । #<[KKS_87]># नायं विधिर्वेदे दण्डवारितः । वैदिकमपि वचो ऽस्त्यर्थनिष्ठं विशिष्टार्थप्रमाणसद्भाव एव प्रमाणम् । तत्र निरपेक्षम् । तत्प्रमाणद्वारा च विशिष्टार्थसिद्धिरिति समानम् । ## ## स्यान्मतम् --- युक्तं लिङ्गस्य प्रामाण्यमेवम्, अर्थे तस्य प्रमाणान्तरस्य संभवात् । संभवति हि वृष्ट्यादिषु प्रमाणान्तरम् । ततस्तद्द्वारार्थगतिः । न तु सर्वविशेषातीते ब्रह्मण्याम्नायैकनिबन्धने 'भ्युपगम्यते । तत्र यथैव बुद्धादिवाक्यानाम् `एवमयं पुरुषो वेद' इति ज्ञाननिष्ठानामतीन्द्रियार्थे ज्ञानस्यासंभवान्नार्थे प्रामाण्यमतीन्द्रियार्थोपदेशिनाम्, तथात्रापि स्यात् । संभविप्रमाणविषयाप्तवचनवत्तु लिङ्गस्य प्रमाणनिष्ठत्वे ऽपि युज्यते प्रामाण्यम् । तदसत्, ब्रह्मण्यपि साक्षात्करणस्याभ्युपगमादविद्यासंहारे । अविद्यावतां तु तदाम्नायैकनिबन्धनमुच्यते । अपि च ## ## यदि च लिङ्गेन प्रमाणमेव मीयते, मीयमानतैव च सत्ता, तत्र प्रमीयमाणत्वात्प्रमाणं सर्वं सदेव । सच्च वर्तमानमित्युच्यते । तत्र वर्तमानत्वात्प्रमाणस्य सर्वत्रार्थे `अस्ति' इत्येव स्यात् । न प्रमाणत्रैविध्यादर्थे त्रैविध्यम्, मीयमानस्य सत्त्वात्सतश्च वर्तमानत्वादिति । अपि च इदमयं प्रष्टव्यः --- किं वर्तमानप्रमाणयोगः प्रमाणसंबन्धः सत्ता, तद्विपर्ययो ऽसत्ता, आहोस्वित् प्रमाणयोगमात्रमनाश्रितकालविशेषम्? तत्र --- ## ## #<[KKS_88]># न स्मर्यमाणस्य वर्तमानप्रमाणसंबन्धः । ननु स्मर्यमाणे विनाशसंभवान्नैव `अस्ति' इति व्यवहारः । सत्यम् । `नास्ति' इत्यपि नास्ति । यदि वर्तमानप्रमाणयोगः सत्ता तद्विपर्ययो 'सत्ता, `नास्ति' इत्येव स्यात् न च `अस्ति' इति । तस्मादन्ये सदसत्त्वे । ## ## अनाश्रितकालविशेषे प्रमाणयोगमात्रे सत्त्वे प्रमितनष्टमपि वस्तु सदिति तेनार्थक्रियाप्रसङ्गे ऽनष्टेनेव, सत्त्वाविशेषात् । नष्टानष्टयोर्विशेषान्नैवमिति चेत्, स एव तर्हि विशेषः सदसद्व्यवहारव्यवस्थाया हेतुः कार्यव्यवस्थाया इव, न प्रमाणयोगः । तदनुसारिण्येवैषा दृश्यते लोके । न खलु प्रमितनष्टं `sat'ityupacarati लोकः । किं च प्रमिते ऽर्थे सदसत्त्वे जिज्ञासेरन्न पुनर्लौकिकाः, सिद्धत्वात्प्रमाणयोगमात्रस्य तल्लक्षणत्वाच्च सत्त्वस्य । ## अथ मतम् --- न वर्तमानप्रमाणयोगः सत्ता, नानाश्रितकालं तद्योगमात्रम् । अपि तु प्रमाणं प्रति योग्यता । सा च नष्टाच्च्युतेति न तस्य सत्त्वप्रसङ्गः । स्मर्यमाणे तु कुतश्चिच्च्युता कुतश्चिन्नेति न सर्वस्यासत्त्वमिति । एतदपि न सुन्दरम्, अभ्युपगतहानात् । तथा हि --- इत्थमर्थस्वभाव एव सत्ता वर्णिता भवति । प्रमाणयोग्यो ऽर्थस्वभावः सत्ता, अर्थस्वभावनिबन्धन एव सदसद्व्यवहारविभागः, न प्रमाणतदभावोपाधिः । तस्य त्वेष कथनोपायः, न प्रमाणसंस्पर्शः, यथा `नीलाकारज्ञानयोग्यो ऽर्थो nãlaþ'ityàkhyàte ऽपि न नीलशब्दो नीलज्ञानोपाधिः । तथा च सो ऽस्तिशब्देनाभिधीयत इत्यर्थस्वभावनिष्ठम् #<[KKS_89]># अस्त्यर्थप्रधानं वाक्यमिति कुतः सापेक्षत्वम्? प्रमाणस्यासंस्पर्शात् । स्यादेतत् --- भिन्ना एवार्थस्वभावाः प्रमाणं प्रति योग्याः सच्छब्दवाच्याः सन्तु, नैका सत्ता । मा भूत्, नैतत्साध्यम् । सर्वथार्थस्वभावाभिधाय्यस्तिशब्दो न प्रमाणयोगनिमित्त इति । प्रमाणसंस्पर्शे हि सापेक्षता स्यात् । अनेकता तु न कञ्चिद्दोषमावहति । अपि च यदि तस्यानेकत्वम्, कथमभिन्नशब्दप्रवृत्तिः? तथा हि --- भिन्नेष्वभिन्नं विशेषणमुपलक्षणं वाश्रित्यैकः शब्दो वर्तेत, भिन्ननिमित्तो वा साधारणशब्दः स्यादक्षादिवत् । तत्र न तावदनन्तार्थस्वभावेषु साधारणत्वमुपपद्यते, संबन्धग्रहणसामर्थ्यात् । परिमितजातिविषया ह्यक्षादिशब्दाः परिमितोपलक्षणलक्षिता वा स्युः । स्यादेतत् --- द्रव्यत्वादिसामान्यत्रयोपलक्षितानामर्थानां सच्छब्दः साधारण इति । तन्न । यो हि सत्तामवजानीते स द्रव्यत्वादीन्यप्यवजानीत एव । न किल तेजो दृष्टवतो ऽप्सु तदवमर्शो भवति । अपि च सामान्यविशेषसमवाया अपि सन्त एव । न तेष्वौपचारिकः सच्छब्दः प्रत्ययस्यावैलक्षण्यात् । न च सामान्याद्विनोपचारः । सति वा सामान्ये तदेव सच्छब्दार्थः । तदेव च सत्ता, तुल्यत्वात्प्रत्ययस्य । अथ मतम् --- सर्वप्रवादेषु सर्वपदार्थाः परिमितैः कैश्चिद्धर्मैरुपसंगृहीताः । तदुपलक्षणानामनन्तानामप्यर्थानां `सत्' इति साधारणः शब्दः । तदयुक्तम् । संग्रहो हि नैकमन्तरेण । तत्र यदि सच्छब्दार्थतया (सच्छब्दतायां -- edition) संग्रहः `एतावत्प्रभेदः sacchabdàrthaþ'iti, नार्थान्तरनिवृत्तिः स्यात् । तत्र न सर्वार्थसंग्रहः स्यात्, यथा `नवविधो go÷abdàrthaþ'iti नान्येषामभाव एव । तत्र न प्रवादेभ्यः काचिदर्थतत्त्वावगतिः स्यात् । ननु न प्रवादानामर्थवत्ता साध्या । न ब्रूमः प्रवादानामर्थवत्ता साध्येति । किं तु प्रतिपद्यन्ते प्रवादिनः कञ्चिदर्थस्वभावमेकम्, यस्यायं `पञ्च, ùañ'ityàdi प्रभेदसंग्रहः । यतो नैकमन्तरेणोपसंग्राहकमवान्तरसंख्यानां निवेशः । अथैतावान् प्रमाणयोग्यो ऽर्थक्रियासामर्थ्यो वेति प्रमाणयोग्यत्वे ऽर्थक्रियासामर्थ्ये वा संग्रहः, ताभ्यामेव सच्छब्दार्थ उपलक्ष्यताम्, व्यर्थः परिमितधर्मोपन्यासः । तत्र सामान्यशब्दतैव स्यात्, न साधारणशब्दता । भिन्ननिमित्तत्वे चाक्षादिशब्देभ्य इव #<[KKS_90]># निमित्तभेदात्संशयः स्यात्, न विशेषप्रतीतिः । न हि `सन् घटः' इति निमित्तभेदेषु प्रतिपत्तारः संशेरते । यथैव `शुक्लः pañaþ'iti निराकाङ्क्षः, तथा `सन् घटः' इत्यपि । यस्तु द्रव्यं गुणः कर्म रूपं विज्ञानमिति वा संशयः, न स लौकिकानाम् । लौकिकास्त्वभिन्नमेव निमित्तं प्रतिपद्यन्ते । अर्थाच्च संदेहः, न शब्दात् । कुतः? विशेषप्रतीतिमन्तरेणापि प्रतिपत्तुर्नैराकाङ्क्ष्यात् । यत्र ह्यर्थसामर्थ्येन संशयः, यथा `वृक्षश्छिद्यताम्' इति परशुकुठारादिषु, तत्रान्यतरविशेषानवगमे ऽपि नैराकाङ्क्षम्, यस्य कस्यचिदुपादानात्, अन्यथानवस्थानात् । यत्र तु शब्दात्, तत्र विशेषावगमहेतोर्विना साकाङ्क्षत्वमेव । तदेवं न नानानिमित्तः साधारणशब्दः । विशेषणमप्येकं प्रमाणं स्यात् । तच्च प्रागपि ततः सच्छब्दानुविद्धबुद्ध्युत्पादादनुपपन्नमित्युक्तम् --- `मानादेव यतो बुद्धिः' इति प्रपञ्चेन । अपि च कार्यादपि वृत्तमेव प्रमाणमवसीयते । तत्र कुतस्तद्विशिष्टता । न खल्वर्थो ऽसन्निहितविशेषगुणो विशिष्टो भवति । न च निश्चिते विशेषणाभावे विशिष्टाभिधानानुविद्धः संशयो भवति दण्डाभावनिश्चय इव `दण्डी न वा' इति । भवति च शून्यनगरादिषु चिरनिखातनिधिषु प्रमाणाभावनिश्चये ऽपि `सन्ति na'iti संशयः । तस्मादन्यः प्रमाणयोगात्सदर्थः, यत्रैष संशयः । नाप्युपलक्षणं प्रमाणम्, प्रमितध्वस्तेषु सच्छब्दाप्रयोगात्स्मर्यमाणे च सच्छब्दानुविद्धात्संदेहात् । वृत्तप्रमाणसंबन्धस्य प्रमाणोपलक्षितत्वात्सत्त्वमेव स्यात्, नासत्त्वम्, न संशयः । यो ऽप्यर्थक्रियया सच्छब्दार्थं विशिनष्टि उपलक्षयति वा, तस्यापि प्राक्कार्यदर्शनान्न सच्छब्दयोगः स्यात् । अथ प्रमाणजननमेवार्थक्रियां ब्रूयात्, प्रमाणादेवास्तिबुद्धिर्न स्यात् । अथ वैकल्पिकीयं प्रमाणोत्तरकालतेति मतम्, लिङ्गान्न स्यात् । अथ निर्ज्ञातकार्यसंबन्धमेव लिङ्गेनानुगम्यते, एवं तर्हि प्रमेयाभावः । तथा हि --- कार्यवत्ता ह्यस्त्यर्थः, सा चाधिगतैव । कार्यवत्तयैव कार्यवत्तावगम्यत इत्यचतुरस्रम् । कार्यकारणयोश्च यौगपद्याभावाद्विशिष्टतानुपपत्तिः । अथोपलक्षणम्, अतीतस्यापि #<[KKS_91]># सत्त्वप्रसङ्गः । स्मर्यमाणे च संशयो न स्यादित्युक्तम् । तस्माद्यथैव नीलादिशब्दार्थो ऽर्थस्वभावः, न कार्यलक्ष्यः, न प्रमाणलक्ष्यः, अनवस्थानात् । स्वरूपव्यवस्थस्तु यथाप्रमाणमवसीयते । तथा सदर्थस्वभावो ऽपीति युक्तम् । कार्यप्रमाणसदसद्भावनिबन्धने हि सदसद्व्यवहारविभागे तस्याप्रवृत्तिरेव कार्यप्रमाणसदसद्व्यवहारविभागस्यापि तन्निबन्धत्वप्रसङ्गात्, अनवस्थानात् । तस्मादर्थस्वभाव एका सत्तेति (@svabhàva एकः satteti -- edition) brahmavido manyante / atha matam --- नार्थस्वभावो योग्यता, प्रमाणहेतुसद्भावस्तु । न चासतां प्रमाणहेतवः सन्तीति । तदयुक्तम् --- ## भूमौ निखातमविद्यमानेन्द्रियसंबन्धमदृश्यमानाविनाभूतमसंवेद्यमानान्यथानवकल्पमानं वस्तु प्रलीनद्रष्टृकं यत्तस्य न प्रत्यक्षानुमानार्थापत्त्यागमहेतवः सन्ति । सादृश्यविषयं ह्युपमानम्, तस्य हेतुर्दूरापेत एव । सर्वप्रमाणयोग्यतामतिक्रामति, न च तदसत् । ननु सत्त्वमप्यस्य कथम्? एवमपि संशयः । तत्र प्रमाणहेतुभावलक्षणयोग्यतारूपे सत्त्वे प्रमाणहेत्वभावस्य निश्चयात्संशयो न स्यात् । अथ स्वभावविशेषः कश्चित्प्रमाणं प्रति योग्यः सत्त्वम्, प्रकृतहानादसुन्दरमित्युक्तम् । अथ वा प्रमाणविशिष्टः सच्छब्दार्थ इत्येतदनेन निराक्रियते । न निश्चिते विशेषणाभावे विशिष्टाभिधायिशब्दानुविद्धः संशयो युक्त इति । अपि चाभावस्यापि प्रमेयत्वान्न प्रमाणयोग्यता सत्तालक्षणम् । तथा हि --- ## अवश्यं खल्वनेन सदसद्व्यवहारविभागमिच्छता असत्कथञ्चिद्व्यवस्थाप्यम्, अन्यथा व्यवहारसंकरात् । तत्र यदि प्रमाणस्याविषयः, यदि #<[KKS_92]># सर्वशक्तिविरहो वासद्बुद्धेर्विषयः । सर्वथा तथा प्रमेयम् । अपरिच्छिन्नं हि तथा प्रमाणेन किमिति तद्विधम्, न पुनरन्यथा स्यात्? न चेत्तस्य तथाभावे ऽतथाभावे वा प्रमाणव्यापारः किंनिमित्त एकपक्षानुरागः? अपि च --- ## ## `दृष्टिपूतं पदं न्यसेत्' इति कीटकण्टकाद्यभावे ऽप्रमिते कथं तन्न्यासः? तथा हि --- कीटकण्टकाद्यर्थान्तरभूतलादिपरिच्छेदात्स स्यात्, कीटाद्यपरिच्छेदात्, अभावपरिच्छेदाद्वा । तत्र न तावदर्थान्तरपरिच्छेदात्, कण्टकादिभावे ऽपि प्रसङ्गात् । तत्रापि वस्त्वन्तरपरिच्छेदस्य सत्त्वात् । प्रागपि च भूभागपरिच्छेदात् प्रसज्येत, यस्य कस्यचिद्वस्त्वन्तरस्य परिच्छित्तेर्विद्यमानत्वात् । अथ कीटकण्टकाद्यपरिच्छेदात्, न तद्भावाभावजिज्ञासा स्यात् । जिज्ञासापूर्वमपि ( जिज्ञासापूर्वकादपि -- edition) प्रयत्नात्तदपरिच्छेदमात्रमेव प्राप्यते यस्याभावो न प्रमेयः । तच्च प्रागपि ततो ऽस्ति । अभावे तु प्रमेये ऽभावनिश्चयाय जिज्ञासा युज्यते । न चापरिच्छेद एव जिज्ञास्यः, स्वतः सिद्धत्वात् । परिच्छेदेन हि स निवर्त्यते । अप्रमेयत्वाच्च सो ऽपि खल्वभाव इत्यप्रमेयः । अथ मतम् --- सत्सूपलम्भहेतुषु प्रमाणविषयस्यापरिच्छेदात् प्रवृत्तिः । तदसत् --- ## ## अपरिच्छेदाच्चेत्प्रवृत्तिर्न प्रमाणविषयत्वस्योपयोगः, इतरत्राप्यपरिच्छेदस्य तुल्यत्वात्ततश्च प्रवृत्तेः । यस्य स्वभावः प्रमेयः, तत्परिच्छेदात्प्रवृत्तिः, #<[KKS_93]># तस्यानन्यनिमित्तत्वेनोपयोगवत्प्रमाणविषयत्वम् । नायमपरिच्छेदः सत्येवार्थे हेतुवैकल्यनिमित्तः, समग्रत्वात्तद्धेतूनाम् । तस्मादर्थाभावादिति । ## ## ## यदि मतम् --- यत्र भूभागादौ चरणन्यासादिलक्षणा प्रवृत्तिः, तस्य केवलस्य सा ज्ञानादिति । तत्रापि संप्रधार्यम् --- किमिदं ज्ञानस्य कैवल्यमभिसंहितमेकविषयप्रतिनियमो विषयान्तरासंसर्गः, आहोस्विद्विषयस्य । यदि विज्ञानस्य, प्रमिते ऽपि भूभागादौ स्थूले सूक्ष्मकीटकण्टकादिभावाभावपरीक्षा न स्यात् । प्रवर्तेतैव, केवलभूतलावग्रहज्ञानात् । अथ विषयस्य, तत्रापि संप्रधार्यम् --- स्वरूपेण वा विषयस्य कैवल्यम्, विशेषणयोगेन वा । तत्र न तावत्स्वरूपेण, मिश्रे ऽपि तस्य भावात् । विशेषणयोगेन कैवल्ये प्राप्ता कीटकण्टकाद्यभावविशिष्टपरिच्छेदात्पदन्यासादिलक्षणा प्रवृत्तिः । यतो नान्याभावाद्विशेषणमन्यादृशं किञ्चिद्दृश्यते, यद्विशेषणं वस्तु केवलं स्यादिति । ## ## अपि चानेन `nàsti'iti बुद्धिशब्दयोर्विषयो वाच्यः । स न वस्तुस्वरूपेण, मिश्रे ऽपि प्रसङ्गात् । न केवलम्, अभावादन्यस्य विशेषणस्याभावादित्युक्तम् । ननु `nàsti'ityayamarthaþ `नेदं प्रमीयते' इति, न पुनरभावो ऽवगम्यते । विरुद्धमिदम् --- नास्त्यवगम्यते चेति । यद्येवं प्रमाणाभावो विषय उक्तः स्यात् `नास्ति' इति धीशब्दयोः, तत्र को ऽपराधः स्यात्प्रमेयाभावस्य, येन #<[KKS_94]># तमतिलङ्घ्य प्रमाणाभावो विषय उच्यते? न हि तयोर्निरुपाख्यत्वे कश्चिद्विशेषः । अथ मतम् --- ## ## नैव स्तां `नास्ति' इति बुद्धिव्यवहारौ । कथमिमौ सर्वजनानां प्रतीतावपह्नूयेते? उच्यते --- भ्रमो ऽयं सद्बुद्ध्यभावे तद्विपर्ययपरिच्छेद इति । तथा सद्व्यवहाराभावे तद्विपर्ययव्यवहारभ्रमः यथालोकदर्शनाभावे `तमः pa÷yàmi'iti विभ्रमः । न हि तमो नाम किञ्चिद्दृश्यमस्ति । नैतत्सारम् --- ## ## ## #<आलम्बते न त्वदृष्टाविष्टो दर्शनविभ्रमः /># यदि खल्वदर्शने विपर्ययदर्शनभ्रमो भवति सुषुप्ताद्यवस्थासु विश्वाभावदर्शनभ्रमः स्यादालोकादर्शनभ्रमवत् । न च किञ्चिदपरिच्छिन्दतो विभ्रमः । तथा हि --- आरोपस्य विषयं पुरोवर्ति वस्तु आरोपणीयं च रजतं ज्ञानेनानाप्नुवन् न रजतभ्रमवान् भवति । अन्यथाप्रतिपत्तिः, स्मृतिः, सामान्यप्रतिपत्तिर्वा । न च बुद्ध्यभावो ज्ञानस्य विषयो न व्यवहाराभावः, नाभावबुद्धिर्नाभावव्यवहारः, विशेषणस्याभावस्य ज्ञानाविषयत्वात् । तत्रोभयोर्विषयारोपणीययोरग्रहणे न मिथ्याज्ञानमिति । अभ्युपगम्य प्रमाणयोग्यतां सत्तां दोषाभाव उच्यते --- #<[KKS_95] अस्तु वा मानयोग्यत्वं सत्त्वं तच्च प्रमीयताम् ॥ MBs_2.51 //># ## ## भवतु वा प्रमाणयोग्यता सत्ता । सैव च प्रमेयास्तु । तत्प्रमेयं वस्तुसत्त्वमागमार्थः । न च प्रमाणान्तरापेक्षता दोषः, प्रमाणान्तरसंभेदस्याभावात् । `pramàõayogyaþ'ityetàvanmàtràdhigateþ / तथा हि --- ये ऽपि प्रमाणयोग्यतां सत्तामाहुर्न तद्व्यतिरेकिणीम्, ते ऽपि नात्रान्तरार्थसंस्पर्शमिच्छन्ति । तत्संस्पर्शे ह्यन्यत्प्रमाणमन्वेष्यं स्यात् । कथं नान्वेष्यम्? यदा वचः प्रमाणयोग्यतायां पर्यवसितं न विशिष्टार्थसत्त्वं बोधयति, तत्र यस्य प्रमाणस्य योग्यो विशिष्टो ऽर्थस्तदवश्यापेक्षणीयम् । किमर्थं तदपेक्ष्यते? विशिष्टवस्तुसत्त्वाधिगमाय । कं पुनर्विशिष्टस्य वस्तुनः सत्त्वम्? प्रमाणयोग्यत्वम् । अधिगतमेव तर्हि तदस्त्यर्थनिष्ठाद्वचनात्, प्रमाणयोग्यताया अस्त्यर्थत्वात् । प्रमाणान्तरसंभेदाभ्युपगमे ऽपि नाप्रामाण्यप्रसङ्गदोष इति दर्शयति --- ## ## ## न खलु प्रमाणान्तरसंभिन्नार्थमपि वचो न प्रमाणम्, प्रमाणमेव ह्याप्तवाक्यम् । कथं पुनः प्रमाणं सापेक्षमिति चेत्, उच्यते --- निरपेक्षमेव तत् `प्रमितो ऽयं mayàrthaþ'ityasminnarthe / केवले ह्यर्थे `evamayamarthaþ'ityapratãteþ `एवमयं पुरुषो veda'iti च प्रतीतेः पुरुषज्ञानापेक्षम् । तत्रोपलब्धौ तावदनपेक्षत्वात्प्रामाण्यमश्नुते तत्सिद्धिद्वारश्च पश्चादर्थ इति । कथं तर्हि पुरुषवचः किञ्चिदबाधितार्थमपि सापेक्षत्वेनाप्रमाणं कथ्यते? उच्यते --- यद्यप्यर्थे बाधो नास्ति, यदपेक्षं त्वस्यार्थे प्रामाण्यं यत्सिद्धिमुखेन तं साधयति तत्र प्रमाणांशे बाध्यते । तस्यासिद्धेस्तद्द्वारेण नार्थसिद्धिरित्यर्थे ऽप्रमाणम्, यथातीन्द्रियार्थे बुद्धवचः पुरुषस्य दर्शनासंभवात् । यथोक्तम् --- `पुरुषाशक्तितस्तत्र सापवादत्वसंभवः' / इति । यथा च विप्रलम्भकवाक्यम्, अयथादृष्टार्थवादित्वस्य प्रमाणावगतत्वात् । #<आप्तवाक्यं पुनर्नार्थे न मानांशे ऽपबाधितम् । निरपेक्षं प्रमाणांशे व्यवहारो ऽन्यथा कथम् ॥ MBs_2.56 //># आप्तवचः पुनर्नार्थे नापि प्रमाणांशे संभवत्प्रमाणगोचरं बाध्यते । प्रमाणांशे चानपेक्षं तन्मुखेन चार्थसिद्धिं विदधन्नाप्रमाणं भवितुमर्हति । अन्यथा शब्दनिबन्धनो व्यवहारो न स्यात् । ## #<[KKS_96] प्रवेदयन्तु वेदान्ता मानान्तरमलौकिकम् । तत्सिद्धिसिद्धतार्थस्य पुंवचोवद्भविष्यति ॥ MBs_2.58 //># एवं च प्रमाणान्तरसंभिन्नार्थत्वे ऽपि वेदान्तवचसां न प्रामाण्यव्याहतिः, आप्तवाक्यवत् । तथा हि --- तान्यपि ज्ञानज्ञेयविभागविकलं स्वप्रकाशरूपमलौकिकं काममवगमयन्तु प्रमाणान्तरम्, तद्द्वारा चार्थसिद्धिराप्तवचनवत् । इयांस्तु विशेषः स्यात् --- वेदे वक्तुरभावात् `मयाऽइति संस्पर्शो न स्यात् । अभ्युपगमवादं परिसमाप्य प्रकृतमुपसंहरति --- एवं न मेयता सत्ता परः पुनः प्रत्यवतिष्ठते --- नन्वन्यापि न युज्यते । #<[KKS_97] न हि पूर्वावमर्शेन विना सामान्यकल्पना ॥ MBs_2.59 //># ## ## दृष्टरूपावमर्शः सामान्यकल्पनायां प्रमाणम् । यथा --- बाहुलेयं दृष्टवतः शाबलेये `स एवायम्' इति । न च किञ्चित्सद्गृहीतवतो ऽन्यत्र स भवति । एकशब्दप्रवृत्तिस्तु विनापि सामान्येनार्थान्तरयोगनिमित्ता, दण्डिपाचकादिशब्दवत् । अत्रोच्यते --- ## ## ## ## कः पुनरयं पूर्वावमर्शः --- पूर्वरूपावभासो बुद्धेः, अथ `सो 'यम्' इति पूवार्परानुसन्धानम् । तत्र यदि पूर्वः कल्पः, सो ऽस्त्येव सदन्तरे मात्रया । तथा हि --- निरुपाख्यवैलक्षण्येन सतां तुल्यरूपता प्रकाशते । अन्यथा निरुपाख्यवत्सन्तो ऽप्यत्यन्तविलक्षणाः प्रकाशेरन् । अथ सर्वरूपानुगमः, सो ऽभिप्रेते ऽपि सामान्यगोचरे नास्ति । न हि खण्डमुण्डयोः सर्वात्मनान्वयः, एकत्वप्रसङ्गात्सामान्याभावापत्तेः । अथ न तादृशो यादृशः खण्डादिषु । तदसत् । न विशेषमात्रेण संवेद्यान्वयिरूपप्रत्याख्यानं युज्यते, गोत्वादेरपि तत्संभवात् । न हि देवदत्तस्य द्वितीयदर्शने यादृशो रूपानुगमः, #<[KKS_98]># तादृशः खण्डं दृष्टवतो मुण्डदर्शने । सामान्यगोचरे ऽपि च न सर्वत्र तुल्यः । नानामणिकविलक्षणो हि मणिकशराबयो रूपान्वयः । न च तावता मृज्जातिहीनता तयोः, किञ्चित्तुल्यतयावभासमानत्वात् । अथ द्वितीयः कल्पः, अत्रोच्यते --- ## पूर्वापरानुसन्धानात्मिका `सो 'yam'ityabhedamavagamayantã भिन्नेष्वपि सामान्यकल्पनाहेतुर्बुद्धिः पूर्वावमर्श इत्युच्यत इत्येतदपि न शोभते । यतो नानुसन्धानादेवाभेदसिद्धिः । अभिन्नरूपावभासादपि । अन्यथा नाभिन्नदेशकाल एको 'र्थः स्यात् । न हि तत्र देशकालभेदाभावे `सः' इत्यनुसन्धानम् । अपि च दृष्टमणिकस्य मल्लके न भवति द्रागिव `saþ'ityanusandhànaü खण्डमुण्डवत् । न चैवं मृज्जातिहीनता । विमृशतस्तु `tajjàtãyamidam'iti बुद्धिः सदन्तरे ऽपि समाना । तुल्ये तर्हि सामान्ययोगे कस्मात्क्वचित् `saþ'ityavamar÷aþ नान्यत्र? उच्यते --- ## ## न । `saþ'iti प्रख्या मणिकान्तरे च भवति भूयिष्ठसामान्ययुक्ते । तस्मात्सामान्यरूपाणां भूयिष्ठत्वेनोद्भवात् `सः' इति तत्त्वप्रख्या । अल्पत्वे तु न तथा, तेषामनुद्भवात् । न च दण्ड्यादिवदेकशब्दप्रवृत्तिरित्याह --- ## ## #<[KKS_99]># नागृहीतविशेषणा विशिष्टबुद्धिः । न च विशिष्टबुद्धेः प्राक् (सद्बुद्धेः प्राक् --edition) प्रमाणग्रहणं तत्कालं वा । तथा हि प्रमाणादेव सा भवति । प्रमाणं च प्रमितिकार्योन्नेयत्वात्पश्चात्सत्प्रतिपत्तेर्गृह्यते । तस्मादग्रहात्प्रमाणस्य तत्संयोजनविकला सा न प्रमाणयोगनिमित्ता । यदि तर्हि न प्रमाणयोगो ऽस्त्यर्थः, कथं तत्कालानुविधायिनी कालप्रवृत्तिरस्त्यर्थे --- `कूपो 'स्ति' `कूपो 'भूत्' `कूपो भविष्यति' इति? तदुपाधिप्रकल्पितभेदत्वात्, देवदत्तसत्ताया इव पाटलिपुत्रसंयोगोपाधिकल्पितभेदाया इति । न च `क्रियामन्तरेण न संसर्गः पदार्थानाम्' इति शब्दार्थनयविदामविगानमित्याह --- ## #<आहुर्वचो ऽक्रियमयं राज्ञो ना फलिनो द्रुमाः /># `राज्ञो ऽयं puruùaþ'phalità एते vanaspatayaþ'iti क्रियारहितेष्वपि संसर्गः प्रतीयते । न चेहापि `अस्तिक्रिया' इति युज्यते । यतो न निर्ज्ञातराजसंबन्धस्य पुरुषस्य फलवतां च वनस्पतीनां सत्तेह प्रतिपाद्या गम्यते । न ह्येते वाक्ये सत्तायां पर्यवस्यतः । किं तु पुरुषस्य राजसंबन्धे, द्रुमाणा च फलसंबन्धे --- `यो 'यं पुरुषः, स राज्ञः' `य एते वनस्पतयः, ते फलिताः', न `यो राजपुरुषः, सो 'स्ति' `ये च फलिताः ते सन्ति' इति । यदपि केचित् --- `अवधार्यताम्' इति प्रतिपत्तिक्रियाविधिना क्रियावत्तां मन्यते, तदपि शब्दादेव प्रतिपत्तेः सिद्धत्वात्प्राङ् निरस्तमेवेति । अथापि न क्रियारहितं वाक्यमस्ति क्रियायां च सापेक्षता, तथापि न दोष इत्याह --- ## ## #<[KKS_100] `>#ईदृक्षात्कारणाज्जगज्जायते' इति जनिक्रियानिष्ठादपि वाक्यात्तद्विधकारणसत्ता शक्यते प्रतिपत्तुम् । यथा --- `ईदृशात्तरोरिदं फलमजनि' इति तद्विधतरुसद्भावः । तथा च श्रुतयः काश्चिदेवमेव ब्रह्म प्रतिपादयन्ति --- `सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' `यथाग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्ति एवमेवास्मादात्मनः सर्वे देवाः' इत्यादि । तथा यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम्' ॥ तदेतत्सत्यम् --- 'यथा सुदीप्तात्पावकाद्विष्फुलिङ्गाः सहस्रशः संभवन्ते सरूपाः । तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति' ॥ तथा 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ऽक्षरात्परतः परः ॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणि' ॥ इति । इदानीं पदार्थसंसर्गायैव विधिराश्रयितव्य इति प्रत्यवतिष्ठते --- #<[KKS_101] ननु प्रमान्तराधीनसंसर्गाः पुरुषोक्तिषु ॥ MBs_2.70 //># ## ## ## विवक्षितार्थनिष्पत्तये हि लोके पदानां समभिव्याहारः । नैकपदसाध्यो विवक्षितार्थः । प्रमाणान्तरोपलब्धश्च विवक्षाविषयः । तेन तत्र प्रमाणान्तरायत्तः संसर्गः । तथा च तद्विरोधे 'संसर्ग एव पदार्थानाम् --- `जरद्गवः पादुककम्बलाभ्याम्' इति । वेदे तु प्रमाणान्तराभावाद्विधिनिबन्धनो ऽसौ । तदभावे त्वसंभवाद्येयं विशिष्टार्थगतिरुच्यते सा भ्रान्तिः, समभिव्याहारात् । सो ऽयं विवेकाग्रहे संसर्गग्रहविभ्रमः । अत्रेदमेव विचार्यम् --- कथं लोके प्रमाणान्तराधीनः संसर्गः? इति । यदि प्रमाणान्तरेण तदवगमात् । तदसत्, अपूर्वस्यापि तस्य प्रतीतेः । अन्यथा वचनवैयर्थ्यात् । अनधिगतं हि श्रोतुरर्थं बोधयितुं वचः प्रयुज्यते । अथ संसर्गयोग्यतामात्रस्य प्रमाणान्तरेणावगमात्, समानमेतद्वेदे । तथा हि --- अरुणया क्रीणातीति संसर्गः, नारुणयैकहायन्येति । तथा भावार्थो नियोगविषयः, न द्रव्यगुणशब्दार्थ इति प्रमाणान्तरावसितयोग्यतासामर्थ्येनैव व्यस्थाप्यते । अथ न विवक्षैकपदावगम्या, तदर्थमात्रविवक्षाया निष्प्रयोजनत्वात् । तस्माद्विवक्षाविशेषसिद्धिर्नासंसृष्टेषु पदार्थेषु भवतीति तथा विवक्षया प्रयुक्ताः संसृज्यन्ते । सा च प्रमाणान्तरसिद्ध इति । एवमपि विवक्षानिबन्धनः स्यात्, तत्प्रयुक्तानां संसर्गात् । न प्रमाणान्तरनिबन्धनः । यतो न तत्तस्य प्रतिपादकम्, #<[KKS_102]># न प्रयोजकं वा । यत्तु प्रमाणान्तरसिद्धे विवक्षेति । भवतु । न तु तस्य संसर्ग उपयोगः । तथा हि (न तस्य संसर्ग उपयोगः । तथा ca -- edition) विप्रलम्भकवाक्ये ऽपि संसर्गप्रतीतिः । यत्तु विरोधे न संसर्गः । कामम् । न तु ततः संसर्गः । विरोधे ऽपि तु नासंसर्गः, प्रतीतेः । प्रतीतो ऽपि तु बाध्यते प्रमाणान्तरेण । एवं चानृतं किञ्चिद्वचः, किञ्चिदनर्थकम् --- दशदाडिमादि, किञ्चित्सत्यम् । अन्यथानृतानर्थकविभागो न स्यात् । अथ प्रमाणान्तरेणोपलभ्यार्थं विवक्षित्वा परस्मै प्रतिपादयति पुरुषः । तेन तद्वचसः प्रमाणान्तरोपलब्धिरेवार्थः । सैव प्रयोजिका पदार्थसंसर्गस्य । तस्याः प्रयोजिकाया अभावान्न वेदे पदार्थसंसर्गसिद्धिः । मा भूत्सा । विशिष्टार्थ एव प्रयोजकः । अथ लोकावगम्यत्वाच्छब्दसामर्थ्यस्य लौकिकप्रयोजकाभावान्न संसर्गः, विधिमत्त्वे ऽपि न स्यात् । अथ लोके संसर्गमात्रपरत्वे ऽर्थापत्तिः । न तद्विशेषे, तन्मात्रेणप्रतीतिप्रयोगयोरुपपत्तेः । विनापि प्रमाणान्तरोपलब्ध्या विशिष्टार्थगतिसिद्धिः । अथ प्रमाणान्तराल्लोके संसर्गसत्यतावगमः । अपूर्वो ऽपि हि श्रोतुः संसर्गो वक्तुः प्रमाणानुमानमुखेन सत्यतां लभते तदसंभवे ऽसत्यत्वाद्बुद्धादिवाक्येषु । तेन प्रमाणान्तरनिबन्धनो लोके संसर्ग उच्यते । भवतु । वेदे तु प्रमाणान्तरसंभेदाभावात्स्वातन्त्र्येणार्थप्रतीतेः शब्दनिबन्धन एव । तदास्तामेतत् । भवतु यथा लोके । इदं तु पर्यनुयुज्यते --- ## ## ## ## ## ## न तावद्विधिः साक्षात्संसर्गसामान्यं तद्विशेषं वा बोधयति । अथाक्षिपति, अन्यथा नियोगमात्रं निर्विषयमनर्थकं स्यात् । पदार्थान्तरेष्वपि तुल्यमेतत् । ते ऽपि केवलाः पदार्थान्तरसंसर्गमनाप्नुवन्तो ऽपूर्वार्थप्रतिपत्तेरभावादनर्थकाः । न च लोके पदैः स्वार्थाः स्वरूपमात्रनिष्ठतयैव प्रत्य्यन्ते । किं तु विशिष्टार्थप्रत्ययप्रयुक्ताः । तथा व्यवहारोपपत्तेः । तथा च प्रतिपदार्थं संसर्गाक्षेपः । स्यादेतत् --- लोके बुद्धिपूर्वप्रयुक्तानां मा भूदानर्थक्यमिति संसर्गार्थता । वेदे तु नार्थवत्त्वे प्रमाणमस्ति । अतः पदार्थान्तरमनर्थकमेवास्तु । नैतत्सारम् । नान्यथानर्थक्यमित्यप्रमाणो ऽर्थः शक्यः प्रतिपत्तुम्, यस्य कस्यचित्प्रतिपत्तिप्रसङ्गात् । तस्माद्व्यवहारात्संसर्गप्रयुक्तस्वार्थावबोधसामर्थ्यमेव पदानां गम्यते । ततो वेदे ऽपि संसर्गाक्षेपः । यदिचान्यपदार्थानामानर्थक्यम्, विध्यर्थस्य तन्न कस्मात्? अथ मतम् --- पदान्तराणि प्रमाणान्तरसिद्धे ऽर्थे प्रयुज्यन्ते । तानि यथावगतार्थानुवादपर्यवसितानि । तथा हि --- अनूद्यमानो ऽर्थो यथावगममनुवादान्नापूर्वार्थाक्षेपायालम् । विधायकस्तु शब्दो ऽनन्यगम्यार्थविषयस्तदर्थः प्रमीयमाणः शक्नोत्यपूर्वमर्थमाक्षेप्तुमन्यथानवकल्पमानः । तस्माद्वेदे विधिनिबन्धनो ऽपूर्वसंसर्ग इति । तदयुक्तम् । प्रमाणान्तराविषयश्चेद्विधायकार्थः, तत्र संबन्धज्ञानमशक्यमिति निह्नूयेत । तथा च संबन्धज्ञानानपेक्षत्वादव्युत्पन्नो ऽपि प्रवर्तेत । संबन्धज्ञानापेक्षता च पदधर्मो व्युत्क्रम्येत । तन्निरपेक्षता वाक्यधर्म आश्रीयेत । अथ संबन्धापेक्षता नास्य निह्नूयेत, बलात्प्रमाणान्तरसिद्धार्थतापद्येत । तथा च न विशेषः । #<[KKS_104] शब्दादेव मिते यो ऽपि मन्यते संगतिग्रहम् ॥ MBs_2.78 //># ## ## यो ऽपि मन्यते --- न प्रमाणान्तरसिद्धे विद्ध्यर्थे संबन्धज्ञानम् । अपि तु शब्दसिद्ध एव । न चान्योन्यसंश्रयदोषः --- शब्दात्सिद्धे संबन्धज्ञानम्, संबन्धज्ञानपूर्विका च शब्दात्सिद्धिरिति । यतो न स्वयं शब्दात्प्रमिते तदुच्यते । किं तु वृद्धप्रयुक्ताद्वृद्धान्तरेणावगतेः । तदवगमाच्च तस्य वृद्धस्य या प्रवृत्तिस्तयानुमिते `नूनमनेन वृद्धेन प्रतिपन्नः कश्चित्प्रवृत्तिहेतुरर्थो 'स्माच्छब्दात्, येनायमेतच्छ्रवणात्प्रवृत्तः' इति । यथा `गामानय' इति सास्नादिमदानयनदर्शनात्तत्प्रत्ययमनुमाय तत्र संबन्धग्रहणमिति । ## ## ## ## ## ## #<[KKS_105]># यदि प्रवृत्त्युन्नीयमानप्रत्ययविशेषणत्वेन व्यवस्थितो ऽनुमेयो विधायकार्थः संबन्धज्ञानविषयः, न तर्हि शब्दैकप्रमाणकः । अथानुमानं शब्दपूर्वकमिति तथोच्यते, शाब्दो ऽपि प्रत्ययो ऽनुमानपूर्वक इत्यनुमानैकगोचरः स्यात् । न खलु बीजाङ्कुरयोरिवानयोरेकस्य प्राथम्यं व्यवस्थापयितुं शक्यम् । शब्दावगतस्यानुमानात्, अनुमितस्य विदितसंगतेः शब्दादवगमात् । अपि च सर्वप्रतिपत्तॄणामनुमानपूर्वा शब्दात्प्रतिपत्तिरिति तेषां शब्दो ऽनुवादक एव । तथा हि --- शब्दाद्बुद्ध्यमानो ऽनुमितं विदितसंगतिं बुध्यते सर्वप्रतिपत्ता, न त्वनुमिमानः शब्दावगतमनुमिमीते । ननु शब्दावगत एवानुमीयते । सत्यमनेन तु प्रतिपत्त्रा । न चान्यदीया प्रतिपत्तिरन्यप्रतिपत्तिमनुवादीकरोति । प्रवृत्तिहेतुमात्रे च संबन्धव्युत्पत्तेस्तन्मात्रं शब्दार्थः स्यात् । न चालौकिकः कल्पयितुमपि शक्यः, लौकिकादपि प्रवृत्तिसिद्धेः । स्यादेतत् --- वैदिकीषु प्रवृत्तिषु तदसंभवादलौकिककल्पना । नैतत् । लोकावगतसामर्थ्यो हि शब्दो वेदे ऽपि प्रतिपादकः । तत्र लौकिकीषु प्रवृत्तिषु लौकिके विदितसंबन्धे वेदे ऽपि तत्प्रतिपत्तिरेव स्यात् । असंभवे वा मिथ्यात्वम् । अथ बहुविधत्वात्प्रवृत्तिहेतूनां व्यभिचारादशब्दार्थत्वे प्रवृत्तिहेतुसामान्यं शब्दार्थः । तत्र वेदे लौकिकानां विशेषणानामसंभवादलौकिकं विशेषान्तरं प्रतीयते । एवमपि यः शब्दार्थो वेदे सामान्यं स लोकसिद्ध इति नानुवादता व्यावर्तते पदार्थान्तरवत् । यो ऽपि विशेषः सो ऽन्यासंभवेन परिशेषानुमानगोचर इति न प्रमाणान्तराविषयत्वम् । न च परिशेषानुमानमपि श्रेयःसाधनतायाः संभवात् । अथ मतम् --- लोकव्यवहार इव वेदव्यवहारो ऽप्यनादिः । तत्र वैदिकीषु प्रवृत्तिषु लौकिकप्रवृत्तिहेत्वभावादलौकिके #<[KKS_106]># तु प्रवृत्तिहेतौ वैदिकानां विधायकानां संबन्धज्ञानम् । न चानुमेयत्वम्, तत्प्रत्ययस्य प्रवृत्त्यानुमानात् । तत्सिद्धिस्तु तत्प्रत्ययसामर्थ्येनैव । स च प्रत्ययः शब्दोत्थ इत्यनन्यप्रमाणता । न च लौकिकस्यैव श्रेयःसाधनत्वस्य संभव इति युक्तम् । लौकिकी हि प्रमाणान्तरावगम्या श्रेयःसाधनता । तत्र प्रयोगदर्शनाल्लिङादेस्तदनुसारेण च शब्दार्थावधारणात् प्रमाणान्तरगम्यतापि शब्दार्थानुप्रवेशिनी । अत्रोच्यते --- भवतु नाम वेदव्यवहारादेव शब्दार्थानुगमः, तथापि न प्रमाणान्तरगोचरता व्यावर्तते । तथा हि --- अलौकिके प्रवृत्तिहेतौ शब्दस्य सामर्थ्यज्ञानकाले प्रमितो वा स्यात्, न वा? प्रमितश्चेत्, शब्दसंबन्धस्य तदैव ज्ञायमानत्वादवश्यं प्रमाणान्तरेणेति वाच्यम् । अथ न प्रमितः, कथं तत्र संबन्धज्ञानम्? न ह्यप्रमितयोः संबन्धिनोस्तदाश्रयः संबन्धः प्रमातुं शक्यः । यो ऽपि मन्यते --- शक्तिर्हि शब्दस्य संबन्धः । सा च नार्थे, तस्य व्यवस्थितत्वात् । प्रत्ययस्तु तस्य कार्यः । स च प्रवृत्त्यानुमितः । तत्रैव सामर्थ्यलक्षणः संबन्धः प्रमीयत इति । स इदं प्रष्टव्यः --- किं प्रत्ययमात्रे सामर्थ्यं गृह्यते, अथ विशिष्टे प्रवृत्तिहेतुप्रत्यये? यदि प्रत्ययमात्रे, यत्किञ्चित्ततः प्रतीयेत । अथ विशिष्टे लौकिकव्यतिरिक्तप्रवृत्तिहेतुप्रत्यये, प्रवृत्तिपरिशेषाभ्यां तस्यानुमितत्वात्प्राप्तं प्रमाणान्तरगोचरत्वम् । द्वयी हि विशेषणस्य गतिः --- स्मार्ताकृष्टं विशिष्टप्रमितावङ्गत्वमेति, यथाग्निमान् धूमादिति । विशिष्टग्राहिप्रमाणप्रमेयं वा, यथा शुक्लो गौरिति । उभयथा च प्रमाणान्तरविषयः, शब्दस्यानधिगतसंबन्धत्वात् । स्मार्ताकृष्टत्वे प्रमाणान्तरमन्वेष्यम् । द्वितीये ऽपि कल्पे विशिष्टप्रत्ययानुमानानुमितत्वात् । अथानुमानस्य #<[KKS_107]># प्रत्यय एव प्रामाण्यम् । प्रतीतिमात्रं तु तत्र विशेषणस्य । तावता च तद्विशिष्टप्रतीत्यङ्गम् । विशेषणप्रमितिस्त्वनुमितात्प्रत्ययात्, यथा पुरुषवचनाद्विशिष्टार्थप्रमाणे ऽनुमिते ऽर्थसिद्धिस्तत एव प्रमाणात् । तत्र ह्यर्थः प्रतीतिमात्रेणैव वक्तृज्ञानस्य विशेषणम् । तदेतदपेशलम्, स्मृतिप्रमाणसंशयविपर्यासविकल्पान्तर्गमात्प्रतीतेः । तत्रालौकिकविशेषणप्रतीतिर्न स्मृतिः, प्रागनधिगतेः । न संशयः, कोटिद्वयसंस्पर्शाभावात् । न विकल्पः, प्रवृत्तिहेतुप्रत्ययस्यापि तथा प्रसङ्गात् । तथा न विपर्यासः कथं हि तत्र यथार्थत्वे तथाभूतग्राहिणी तत्प्रतीतिरर्थशून्या स्यात्? परिशेषात्प्रमाणम् । परज्ञानेन च परः प्रतिपद्यत इति सुभाषितम् । अथ मतम् --- न परज्ञानेन परः प्रतिपद्यते, किं तु स्वज्ञानेनैव परज्ञानसामर्थ्यात् । अथ तस्य स्वज्ञानं कतमत्प्रमाणमिति वाच्यम्, न तावच्छाब्दम्, शब्दविज्ञानादर्थे विज्ञानमिति लक्षणात् । न च तच्छब्दज्ञानात् । कुतस्तर्हि? शब्दोत्थज्ञानादनुमितात् । अथ तस्य प्रामाण्ये प्रवृत्तिहेतुसद्भावसिद्धिः । प्रामाण्यं च तस्य दोषरहितशब्दोद्भवात् । तेन शब्दस्य तत्र प्रामाण्यमुच्यते । तदधीनस्तत्रार्थनिश्चय इति । तदप्यसांप्रतम्, शब्दादर्थज्ञानं शाब्दमिति लक्षणात् । पुरुषवचनमपि नार्थे न प्रमाणम् । किं तु ज्ञानविशेषणे । द्वयी च विशेषणस्य गतिरुक्ता । तत्र स्मृत्यसंभवात्प्रमीयमाण एव स विशिष्टार्थप्रमित्यङ्गम् । अन्यथार्थे प्रमाणान्तरमन्वेष्यं स्यात् । न च वक्तृज्ञानेनैवार्थसिद्धिः, परज्ञानेन न परः प्रतिपद्यत इत्युक्तम् । #<[KKS_108]># यत्तूक्तम् --- वक्तृज्ञानाधीनार्थसिद्धिरिति, तत्तन्मिथ्यात्वे तदसंभवे वा प्रमाणप्रतीतिबाधने ऽर्थप्रतीतेरपि बाधनात्तदबाधे चाबाधात् । न तु वचसो ऽर्थो न विषयः । अन्यथा प्रमाणान्तरपरतन्त्रं पुरुषवचो ऽर्थे सापेक्षमित्येतदेव न स्यात् । न हि यो यस्याविषयः स तत्र सापेक्षो 'नपेक्षो वा । तथा च `प्रामाण्यस्थापनं तु स्याद्वक्तृधीहेतुसंभवात्' इत्युक्तम् । स्थापनमबाधः, न तु प्रामाण्यमेव । तच्च वक्तृधीहेतुसंभवाद्वाक्यस्य, न तु वक्तृधिय एव । शब्दस्य चार्थेन संबन्धः, न तु ज्ञानेन । एवं ह्युक्तम् --- `औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति । अर्थग्रहणमत्र `अर्थासंस्पशी शब्दः, ज्ञानेनैव शब्दस्य संबन्धः --- इति पश्यतां निराकरणाय । तस्मादन्योन्ययोग्यता शब्दार्थयोरेव संबन्धः । न चाप्रमिते ऽर्थे स शक्यो ग्रहीतुम् । प्रमिते प्रमाणान्तरविषयत्वमुक्तम् । न च प्रतीतिमात्रे, अर्थवत्याः प्रतीतेः स्मृतिप्रमाणयोरन्यतरत्रान्तर्गमात् । आनर्थक्ये केन संबन्ध? यदि च शाब्दप्रतीतिव्यतिरेकिण्यापि प्रतीत्या स विषयीक्रियते ऽप्रमाणात्मिकयापि, भवत्ययमशाब्दस्यापि ज्ञानस्य गोचर इति प्रमाणान्तराशङ्का केन वार्यते? नच प्रमाणान्तरावगम्यता शब्दार्थमनुप्रविशति, यतो नान्वयमात्रेण व्यतिरेकमात्रेण वा शब्दार्थः । सति ह्यन्यस्मिन् प्रयोजके ऽर्थे यस्याभावे न प्रयोगः सो ऽपि तस्य शब्दस्य प्रयोजक इति गम्यते, यथा सत्सु हेत्वन्तरेषु यस्याभावे न कार्यं सो ऽपि हेतुर्गम्यते । इह च श्रेयोहेतुविवक्षायां लिङ्गादेर्दर्शनात्, तदभावे सत्यपि प्रमाणान्तरगम्यत्वे ऽदर्शनाच्छ्रेयोहेतुत्वं तावच्छब्दार्थः । प्रमाणान्तरगम्यत्वे यद्यपि दर्शनम्, तदभावे च यद्यप्यदर्शनम्, न तु श्रेयोहेतुत्वे सति प्रमाणान्तरगम्यताया अभावात् । तत्र संदिग्धो व्यतिरेकः --- उभयाभावे ऽप्रयोगात् किंनिबन्धनो ऽप्रयोग इति । तत्र श्रेयःसाधनतायाः प्रयोजकत्वस्यावधारितत्वात् #<[KKS_109]># तदभावे तन्निबन्धन इति गम्यते । तन्मात्रेणान्वयव्यतिरेकोपपत्तौ नान्यस्य शब्दार्थत्वे प्रमाणम् । अन्यथा शिंशपाशब्दार्थे सत्त्वादयो ऽप्यनुप्रविशेयुः, तेषु सत्सु प्रयोगात्तदभावे चाप्रयोगात् । अथ शिंशपात्वस्य शब्दार्थत्वात्तदभावनिबन्धन एव सत्ताद्यभावे ऽप्रयोगः, तत्सद्भावाच्च प्रयोग उपपद्यत इति न तेषु सामर्थ्यकल्पना, समानमेतदत्रापि । अथ श्रेयोहेतुत्वस्य प्रमाणान्तरविषयत्वात्तस्य च वेदे ऽसंभवादप्रामाण्यम् । तदसत् । न हि य एकत्र यस्य प्रमाणस्य गोचरः सो ऽन्यत्रापि मिथ्या । समीपे हि बहिरिन्द्रियविषयः, दूरे त्वागमानुमानगम्यः । तथा यागादिषु विप्रकृष्टकालफलेषु वेदावगम्यं श्रेयःसाधनत्वं भविष्यति । न च प्रमाणान्तरानुपलब्ध्या प्रमाणान्तरगम्यो बाध्यते, विषयव्यवस्थयापि प्रमाणप्रवृत्तेः । अथ प्रमाणान्तरविषयत्वे तद्विरोधादप्रामाण्यम्, अनन्तरफलानुपलब्धेः । तदविषये तु शब्दार्थे न तद्विरोध इति । स्यात्, यदि विरोधः स्यात् । न चासौ । `आनन्तर्यं ह्यचोदितम्' इत्युक्तम् । अथ मा भूदानन्तर्यचोदना, मा च भूत्प्रमाणान्तरावगम्यता शब्दार्थः । सर्वथा प्रमाणान्तरसिद्धश्चेत्पदार्थ आश्रीयते, स यथासिद्ध्याश्रयणीयः । अन्यथा न तत्सिद्धः स्यात् । अनन्तरश्रेयोहेतुता च तत्सिद्धा । तन्न । न तावदनन्तरफलसाधनता नियोगतः कर्मणाम्, कृष्यौषधपानादिष्वन्यथापि दर्शनात्, अवान्तरकार्यस्य यागादावपि प्रमाणसामर्थ्येन सिद्धेः । अपि च विशिष्टसिद्धौ विशेषणमपि श्रेयोहेतुत्वमात्रं सिद्धम् । तावच्च शब्दार्थः । न च तावति प्रमाणविरोधः । तदेवं लौकिके ऽपि प्रवृत्तिहेतौ दोषाभावाद्व्यर्था अलौकिककल्पना । सुखादिवच्चास्यानुमेयत्वात् । #<[KKS_110]># तथा हि --- मुखप्रसादाद्युन्नेयसंवेदनाः सुखादयस्तेनैव सहोन्नीयन्ते । नैवं सत्त्वे पृथक्प्रमाणमर्थ्यते । यदापीदं दर्शनम् --- वक्तृज्ञानमेव पुरुषवचनार्थः । तत्र ज्ञानं नार्थमन्तरेण संभवतीत्यर्थापत्त्यानुमानेन वार्थसिद्धिः । तदापि प्रवृत्तिप्रमितस्तधेतुप्रत्ययो न तमन्तरेणेत्याप्तवचनार्थवदनुमेयता न व्यावर्तते । अथानुमानह्र्तोः प्रत्ययस्य शब्दसाधनत्वाच्छब्दप्रमाणकत्वम् । तदसत् । नाप्तवचनार्थज्ञानस्याक्षसाधनत्वात्तदर्थः श्रोतुः प्रत्यक्षप्रमाणको भवति । तस्मात्सुष्ठूच्यते --- `तस्यैवमनुमेयत्वे कथं शब्दैकगोचरः' / तथा --- `न स कल्पयितुं शक्यस्तत्सिद्धेर्लौकिकदपि' ॥ इति ॥ ## #<आक्षेप्ता निरपेक्षश्च कथ्यते ऽन्यप्रमां प्रति /># अथोच्यते --- न ब्रूमो विधिरन्यथा वृथा स्यादिति तदधीनः संसर्गः । किं तु प्रमाणान्त्मनैव स स्वशब्देन प्रतिपाद्यते । तथा च प्रमाणत्वात्प्रमेयस्याक्षेप्तापूर्वस्य, प्रमाणान्तरानपेक्षश्च । न ह्यसौ शब्दवत्संबन्धापेक्षत्वात्पूर्वसिद्धिमपेक्षत इति । ## ## एवमप्यव्युत्पन्नप्रवृत्तिपदधर्मव्यतिक्रमौ प्रमाणात्मापि स यदि न प्रमाणान्तरसिद्धः । अथ सिद्धो यथावगतानुवादान्नापूर्वार्थाक्षेपः । अपि च यत्रास्य प्रामाण्यमिष्यते, शब्दस्यैव तत्रास्तु । किमनेन? ननूक्तम् --- शब्दसंगतिज्ञानापेक्षत्वादनुवादको नापूर्वार्थावगमाय प्रभवति । नैतत्सारम् । शब्दश्चेदनुवादकः । तत्प्रकाश्यं प्रमाणमप्यनूद्यमानं यथाधिगतं कथमपूर्वार्थं बोधयेत्? न प्रमेयसंस्पर्शरहिता प्रमाणावगतिः । अतो यथाधिगतप्रमेयमेव तत्प्रतीयते । #<[KKS_111]># ## ## ## ## ## न च नियोगस्य प्रमेयं निरूप्यते । न तावद्यागादयः प्रमेयाः, तेषां यजत्यादिशब्दविषयत्वात् । नापि तेषां प्रमाणान्तरस्यागोचरः संसर्गः । तथा हि --- अविधिष्वपि लौकिकेषु वाक्येषु श्रोतुरनधिगतो ऽपूर्वः संसर्गः प्रतीयते `ब्राह्मण पुत्रस्ते jàtaþ'ityàdiùu । अथ फलसाधनसामर्थ्यं प्रमेयमुच्यते । न किल कामिनो नियोगो ऽकामोपाये धात्वर्थे ऽवकल्पते । अनुपायत्वे हि तस्य न स कामिन्या कृतः स्यादिति । तदप्यसंप्रतम् । न हि शब्दस्य तत्र कश्चिदपराधः, येन तमतिक्रम्यान्यत्प्रमाणं मृग्यते । प्रमाणान्तरापेक्षता प्रत्युक्ता । अनन्तरफलादर्शनेन तु विरोधो नियोगगम्ये ऽपि तस्मिन्नविशिष्टः । आनन्तर्यस्याप्रमाणार्थत्वेन तदभावः शब्दे ऽपि तुल्यः । अथ वा शब्दस्तत्र न दुष्यति फलसाधनसामर्थ्ये, नियोगस्तु दुष्यत्येव । न हि ततः पुरुषर्थसाधनावबोधः संभवति । तच्चेदं विधिविवेकभावनाविवेकाभ्यामवगन्तव्यम् । तस्मात् संबन्धज्ञानापेक्षत्वेन पदार्थान्तरैः समानत्वाद्विधायकार्थस्य न शक्यं विशेषेण वक्तुं --- तन्निबन्धनः पदार्थसंसर्ग इति । सर्व एव तु पदार्थाः संबन्धयोग्यैः कारकादिभावैः स्वपदेभ्यः प्रतीताः सन्निकर्षेण संसृज्यन्ते, यतो लोकाच्छब्दव्यापारावगमः । लोके च #<[KKS_112]># पदैः स्वार्थानां प्रतिपादनं सन्निकर्षेण विशिष्टार्थपरतया, न स्वार्थमात्रप्रतिपत्तिपरतया । तथा च सर्वपदार्थाकाङ्क्षानिबन्धन एव संसर्गः । सर्वे हि ते पदैरपर्यवसितरूपाः स्वरूपमात्रे प्रकाश्यन्ते । एवं पदार्थान्तरैस्तुल्यत्वाद्विधेः न विशेषेण तन्निबन्धनः संसर्गः । सर्वपदार्थनिबन्धने च संसर्गे न विध्यभावेन संसर्गो नोपपद्यते । तदेवं न संसर्गार्थमपि विधिरुपासनीयः । कथं नोपासनीयः, यदा नियोगपरतयैव पदानां स्वार्थेषु संसर्गज्ञानम्? प्रवर्तकवचनान्तरप्रवृत्तिदर्शनेन हि तद्धेतुप्रत्ययमनुमाय तत्र तस्य सामर्थ्यं गम्यते । नैतत्, अप्रवर्तके ऽपि वाक्ये स्वरूपनिष्ठे संबन्धग्रहणात् । सन्निधापिताग्निव्यतिरिक्तपाक्योपकरणमग्न्यर्थिनं प्रति यदोच्यते --- `चैत्रगृहे कृशानुः' इति, तदा ततस्तेनानयनं दृष्ट्वा गम्यते --- `इहानेनाग्निसत्ता प्रतीता, सा चास्माद्वाक्यात्' न च शक्यं वक्तुम् --- `तत आनय' `गच्छ वा तत्र' इति वाक्यात्प्रत्ययः । अग्निसत्तामात्रप्रत्ययेन वाक्यात्प्रवृत्तिसिद्धेर्न वाक्यस्य नियोजने ऽपि सामर्थ्यं शक्यते कल्पयितुम् । अर्थान्तरान्वये च प्रयोगप्रत्ययोपपत्तौ न विशेषान्वये प्रमाणम् । अन्यथा वेदार्थो निष्प्रमाणक एव स्यादित्युक्तम् । ## ## ## ## ## अथ मन्यते --- वस्तुस्वरूपमात्रज्ञानं कर्तव्यताज्ञानरहितं प्रवृत्तिनिवृत्तिशून्यमनर्थकम् । प्रवृत्तिनिवृत्तिप्रयुक्ता हि वाक्यप्रवृत्तिः । अथो ऽर्थवत्त्वाय विधिः । अन्यथानर्थक्यम् । तत्रोच्यते --- प्रतिपत्तिविधावपि तुल्यमानर्थक्यम् । तथा हि --- `एवंविधः pratipattavyaþ'ityapi न तत्स्वरूपज्ञानातिरिक्ता काचन प्रवृत्तिर्निवृत्तिर्वा । अथ स्वरूपज्ञानमेव प्रयोजनम्, तत्स्वरूपमात्रनिष्ठे 'पि तुल्यम् । अथ प्रतिपत्तिविधिः `प्रज्ञां कुर्वीत' `स क्रतुं कुर्वीत' `àtmetyevopàsita'ityadhikàravidhivyapekùitapraj¤opàsanàviùayasamarpaõenàrthavàn, नावगतविषयस्वरूपा प्रज्ञा शक्येति । स्वरूपनिष्ठमपि वचस्तथार्थवत् । तस्य समर्पणे सुतरां सामर्थ्यम् । नन्वेवमस्य स्वरूपनिष्ठा हीयते नियोगानुप्रवेशिनः । स्वगतनियोगनिष्ठमपि तर्हि तन्न, नियोगान्तरानुप्रवेशात् । अथ मतम् --- स्वार्थपर्यवसितमेव वाक्यं वाक्यान्तरेणैकवाक्यतामुपैति । सो ऽयं प्राकरणिकः संबन्ध उच्यते । अन्यथा वाक्यलक्षण एव स्यात् । एतदपि समानम् । नियोगानुप्रवेशे ऽपि न स्वरूपनिष्ठता हीयते । नन्वस्ति नियोगानुप्रवेशः, अन्यथा आनर्थक्यात् । कामम् । तत्त्वप्रतिपत्तिविधिस्तु तावदानर्थक्यान्निराकृतः, विधेर्विनापि तस्माच्छब्दात्तत्वावबोधसिद्धेः । ## ## ## ## ## यदपि चोद्यते --- यथोत्पत्तिविधेः कर्मरूपप्रतिपत्तिमात्रमर्थः --- `आग्नेयो 'ष्टकपालः' इति । न ततः प्रवृत्तिः । अधिकारविधिनिबन्धनत्वात्तस्याः । तथा तत्त्वावबोधविधेस्तत्त्वावबोधमात्रमर्थः, प्रवृत्तिरधिकारविधेः --- `प्रज्ञां kurvãta'ityàdeþ / यतश्च प्रवृत्तिप्रतिपत्तिप्रयोजनभेदो विधेः, अतो ऽस्य लक्षणद्वयमाहुः --- अज्ञातज्ञापनमप्रवृत्तप्रवर्तनमिति । एतदप्यसारम् । यतो नोत्पत्तिगतस्य विधायकस्य स्वरूपावगममात्रमिष्यते फलम् । अपि त्वधिकारवाक्यसंबन्धः । तथा हि --- विधेः पुरुषार्थमात्रसाधनत्वे ऽवबुद्धे तद्विशेषाकाङ्क्षायामधिकारसंबन्धो लभ्यते । न च तत्त्वप्रतिपत्तिविधेरपि तदेव फलम् । यतो यस्याधिकारसंबन्ध उपासनादिविषयस्यात्मतत्त्वस्य, तदक्रियात्मत्त्वान्न विधिविषयः । यत्तु तद्विषयस्तत्त्वज्ञानम्, तस्य नाधिकारसंबन्धः, व्रीह्यादिप्रत्यक्षवत् । न हि व्रीह्यादिस्वरूपग्राहि प्रमाणं प्रयोगैकदेशतां भजते । प्रमितानामधिकारसंबन्धान्निष्पन्नानामिवानोवासःप्रभृतीनाम् । वानतक्षणादिर्हि तत्क्रिया नाधिकारमनुप्रविशतीति । #<[KKS_115]># इदानीं तृतीयप्रतिपत्तिगोचरो विधिः परास्यते, तत्त्वावबोधविषयत्वेन संबन्धात् । द्वितीयप्रतिपत्तिविषयो हि न तत्त्वावबोधविषयः, किं तु तदभ्यासविषयः । ## ## ## ## ## न ब्रूमः --- शब्दोत्थस्तत्त्वबोधो विधीयत इति । किं तु प्रत्यस्तमितबुद्धिबोध्यभेदावग्रहः । अतश्चाद्वयो द्वितीयतद्विधबोधाभावाद्वा प्रमातृप्रमेयद्वयविरहाद्वा ततो ऽन्यः । तस्य चालौकिकस्य प्रमाणान्तरादुत्पत्त्युपायस्यानवगमात्सहोपायैः शमदममननध्यानब्रह्मचर्यादिभिर्विधानम् । यतो न शाब्दज्ञानविषय आत्मतत्त्वम् । वाक्यलक्षणो हि शब्दः प्रमाणम् । तस्य च विषयो नानापदार्थसंसर्गात्मा, तदनुगमेन प्रतीतेः । तज्ज्ञानस्य च विविधार्थमात्रसंभेदावभासस्यात्मतत्त्वं निष्प्रपञ्चं द्वैतलेशेनाप्यनवमृष्टं कथं गोचरः स्यादिति । एतदप्यसारम् । यतो यो ऽसावद्वयो द्वैतलेशसंस्पर्शविकल आत्मतत्त्वबोधः सो ऽवच्छेदविभ्रान्तिविरहात्तस्य स्वरूपावस्थानम् । अवच्छेदकलुषतया हि तदनात्मरूपेण प्रकाशते । न तु ततो 'न्यस्तत्त्वबोधः । `सत्यं #<[KKS_116]># ज्ञानमनन्तम्' इति श्रुतेः । आत्मतत्त्वं च प्रशान्तशोकादिविश्वाशिवम्, अपहतपाप्मादिश्रुतेः । प्रकाशमानानतिशयानन्दम्, `विज्ञानमानन्दं ब्रह्म' `एषो 'स्य परम आनन्दः, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतिभ्यः । तथा च तत्स्वरूपस्थितिर्विश्वाशिवोपशमान्निरतिशयाह्लादावाप्तेश्च सुष्ठु प्रशान्तापरः पुरुषार्थः फलम् । उक्तं च --- `आत्मलाभान्न परं विद्यते' इति । न च पुरुषार्थे ऽप्यज्ञातोपाये न प्रवर्तत इति युक्तम्, यतः प्रवृत्तेः पूर्वरूपमिच्छा । तथा च तद्वारेण प्रवृत्त्युपदेश क्वचित् --- `अथातो धर्मजिज्ञासा' / तथा `यो हि यदिच्छति स तत्करोति' इत्युक्तम् । अपि च अज्ञातोपाये चेन्न प्रवर्तते, अवश्यमुपायज्ञापनया तत्र प्रवर्त्यः फलमुद्दिश्य । तावता च तत्रापि प्रवृत्तिसिद्धेर्न विधायकस्य तत्र व्यापार आश्रयितव्यः । तदुक्तम् --- `तस्य लिप्सार्थलक्षणा' इति । तस्मात्फलसाधन एव विधिव्यापारः । ननु फलवत्यप्यर्थलक्षणा प्रवृत्तिः, क्व तर्हि विधिव्यापारः? इत्थंभावे । नैतत्सारम् । यतो यथैव साधनसामान्ये ऽर्थात्, प्रवृत्तिः, तथेत्थंभावसामान्ये ऽपि । यतो नाननुग्रहकं साधनं समर्थम् । अथ तद्विशेषे प्रवर्त्यः, साधनविशेषे ऽपि तथास्तु । अपि च अपेक्षितोपायतैव विधिः, तस्या अप्रवृत्तप्रवर्तनालक्षणत्वात्, प्रवृत्तिहेतोश्च धर्मस्य प्रवर्तनाशब्दाभिधेयत्वात्, इष्टतायास्तत्साधनतायाश्चान्यस्य प्रवृत्तिहेतोरभावात्, इष्टतायाश्च प्रमाणान्तरावसेयत्वात्स्वयं प्रवृत्तेः जानात्येवासौ `मयैतत्कर्तव्यम्' इति नेष्टतायामप्रवृत्तप्रवर्तनात्वम् । इष्टसाधनतायां तु प्रमाणान्तरावगमाभावाच्छब्दैकगम्यायां न शब्दमन्तरेणाप्रवृत्तपुरुषप्रवृत्तिहेतुत्वम् । अतः सा शब्दप्रमाणिका सती विधिरिति गीयते । अनुतिष्ठतश् #<[KKS_117]># च साधनमनुष्ठेयं प्रवृत्तिहेतुः । न स्वभावसिद्धम् । तेनानुतिष्ठतः साधनताविधिः । अतो ऽनुष्ठानं साधनविषयमेव विधायकाच्छब्दाद्गम्यते । ननु अध्यवसायः, आकूतम्, आद्या प्रवृत्तिः, कालत्रयवियुक्तं प्रवृत्तिमात्रम्, अज्ञातक्रियाकर्तृसंबन्ध इति विधिविदो विधिं व्याचक्षते । नैतत्सारम् । यतो ऽध्यवसायादीनामेव हेतुरत्र मृग्यते । स च नान्यो ऽपेक्षितोपायतायाः । न च ते निरस्तहेतवः । स्यादेतत् --- अभिधानमेषां हेतुः । तच्च वार्तम् । अभिधानाद्धि प्रतीतिरेषां स्यात्, नोत्पत्तिः । न हि प्रतीतिमात्रेण घटादयः प्रवृत्तिहेतव इत्यादि वर्णितं विधिविवेके । अथवा --- नाभिधानतः । न च शब्दादध्यवसायादिः, ज्ञापकत्वादव्युत्पन्नप्रवृत्तिप्रसङ्गादित्यादि तत्रैवोक्तम् । अथवा `यो मन्यते --- `मयेदं कर्तव्यम्' इति यतो ऽध्यवसायः `नियुक्तो 'smi'iti यतो बुद्धिः स नियोगो विधिशब्दपर्याय इति, तं प्रत्युच्यते । तत एवापेक्षितोपायत्वात् `kartavyam'ityadhyavasàyaþ / तथा हि --- कर्तुरिष्टाभ्युपाये `kartavyam'iti लोके बुद्धिः । तदभावे तु `अकर्तव्यम्' इत्यन्वयव्यतिरेकाभ्याम् । ते च तद्विषये गम्येते । तथा `नियुक्तो 'स्मि' इति `प्रवर्तितो 'smi'iti स्वात्मप्रवृत्तिहेतुप्रतीतिः । न च सो ऽन्य इष्टाभ्युपायतायाः । न खलु दृष्टसामर्थ्ये ऽकस्माद्विना हेतुनाहेतुरिति युक्तिमत् । न हि तं परित्यज्य लौकिकमलौकिककल्पने प्रमाणमस्ति । कुतश्च? नाभिधानतः । न खल्वलौकिकस्याभिधानं संभवति, संबन्धाग्रहादित्युक्तम् । अथ वा ततो ह्यध्यवसायप्रारम्भानुष्ठानपरिसमापनाः, अपेक्षितोपायत्वात् । तत्सद्भाव एव नियुक्तप्रवृत्तेः यस्य कस्यचिन्नियोगादप्रवृत्तेः । #<[KKS_118]># स्यादेतत् --- `कर्तव्यम्' इति प्रत्ययात्प्रवर्तते । अन्यथा कर्तव्यं न कृतं स्यात् । तच्च न, नाकस्मात्कर्तव्यप्रत्ययोत्पादः । स हि स्वार्थावाप्तिनिमित्तः । स्यादेतत् --- शब्दादेव कर्तव्यताबुद्धिः । तत्रोच्यते --- नाभिधानतः । न शब्दात्कर्तव्यताबुद्धिः । नियोगो हि शब्दार्थः । स हि नियोक्तृधर्मः स्वतन्त्रो वा स्यात् । कर्तव्यता तु विषयधर्मः । अथ विषयधर्मं नियोगं ब्रूयात्, प्राप्तमपेक्षितोपायत्वम् । अथ नियोगात्कर्तव्यता स्यात् । एवमपि न तस्यां शब्दः प्रमाणम्,साक्षात्तस्य नियोगाभिधायित्वात् । नाप्यर्थात्, अकर्तव्ये ऽप्यनाप्तनियोगदर्शनात् । अथ नियोगस्य कार्यता गम्यते । तन्निष्पत्त्यधीनेति विषये कर्तव्यतावगमः । तदसत्, विषये कार्यताप्रतीतेर्लोके । तथा हि `गौर्दुह्यतां त्वया' इति नियोगे अन्येन दुग्धायां न पुनर्दोहमारभते, विषयस्य कार्यताप्रतीतेः तस्य निष्पादितत्वात् । न चान्येनैव नियोगो निष्पादितः, तस्यानियुक्तत्वात् । तत्र नियोगसिद्धये पुनर्दोहारम्भः स्यात् । विस्तरेण चायमर्थो विधिविवेके विचारित इत्यलमतिप्रसङ्गेन । स्यादेतत् --- अस्य ज्ञानस्य मोक्षसाधनत्वाद्विधानम् । विद्यासाध्यो हि मोक्षः श्रूयते `विद्यया तदारोहन्ति' `विद्ययामृतमश्नुतेऽयस्तमात्मानमनुविद्य विजानाति स सर्वांश्च कामान्' तथा `स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यादि । न च साध्यत्वे 'प्यन्तवत्त्वम्, शब्दगम्यत्वादनावृत्तेः --- `न च पुनरावर्तते' इति । न ह्येष तर्कगम्यः । येन तर्केणास्य तत्त्वं व्यवस्थाप्येत । शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्था । #<[KKS_119]># अनन्तविद्यासाध्यत्वाद्वानन्तत्वम् । क्षणिकत्वे ऽपि च विज्ञानस्य संततिरूपेणानन्तत्वम् । तत्राहुः --- ## ## कः पुनरेष मोक्षः? यद्यनागतदेहेन्द्रियबुद्ध्यनुत्पादः `अशरीरं वावसन्तं न प्रियाप्रिये स्पृशतः' --- इति दर्शनात्, स प्रागभावो न साध्यः । अथ ब्रह्मप्राप्तिः, सा चैत्रग्रामयोरिव वा स्याज्जीवब्रह्मणोर्मार्गश्रुतिभ्यः --- 'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि निस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति --- `स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारम्' तथा `ते ऽर्चिषमभिसंभवति अर्चिषो 'haþ'ityàdi । यथा वा मधुनि नानाकुसुमरसानां समुद्रे च नदीनां प्राप्तिरविभागलक्षणा तथा स्यात्, `यथा लोके मधुकृतो मधु कुर्वन्ति' इति' `यथा सोम्येमा नद्यः' इति दर्शनात् । कार्यस्य वा कारणभावापत्तिः, `तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं sàmyamupaiti'iti श्रुतेः । तद्रूपपरिणामलक्षणा वा योगव्याघ्रवत्, `स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' इति दर्शनात् `ब्रह्म संपद्यत' इति च । स्फटिकस्येव रागापकर्षणेन #<[KKS_120]># स्वरूपप्राप्तिलक्षणा, `परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति श्रवणात् । तत्र न तावत्प्रथमः कल्पः, सर्वगतत्वात् --- `तदन्तरस्य सर्वस्य' `नित्यं विभुं सर्वगतम्' इति । अनन्यत्वाच्च, तद्विज्ञानेन सर्वविज्ञानोपदेशात्, `तत्त्वमसि' इति साक्षात्प्रतिपादनात्, प्रत्यगात्मवृत्तिना च सर्वत्रात्मशब्देन निर्देशात्, `अथ यो 'न्याम्' इति भेददर्शनापवादात् । अत एव च न द्वितीयः, निरवयवत्वाच्च, `निष्कलं niùkriyam'iti परस्परावयवसंभेदलक्षणस्याविभागस्यानुपपत्तेः । नापि तृतीयः, कार्यस्य सर्वदा कारणत्वात् । अथ कार्यरूपनाशः, उच्छेदात्मताप्रसङ्गो मोक्षस्य । तत्र `विद्ययामृतमश्नुते' इति विरोधः, विद्ययैवोच्छेदप्रसङ्गात् । आत्मोच्छेदस्य चानिष्टत्वादफलत्वम् । प्रतिषिद्धश्च `akùaram'ityatra मुख्यः कार्यकारणभावः `वाचारम्भणं विकारो nàmadheyam'iti विकारानृतत्वप्रतिपादनाच्छ्रुत्या । न चतुर्थः, अनन्यत्वादेव, चैतन्यस्य च ब्रह्मरूपस्याविशेषात् । अथ विज्ञानात्मनां शोकमोहाद्यभावो विशिष्यत इति चेत्तत्रापि शोकादयश्चेदात्मानो विज्ञानात्मनाम्, अनुच्छेद्याः । अथ गुणा अर्थान्तरमागमापायिनः क्षणिकाः, क्षणिकत्वादेव चोच्छिद्यन्त इति न तत्साधनमपेक्ष्यम् । न चागामिनामनुत्पत्तये ऽपेक्ष्यत इत्युक्तम् । अथ ऐश्वर्यविशेषो ब्रह्मणि । तत्प्राप्तिस्तद्रूपपरिणामो मोक्षः, `स स्वराड् भवति' इति श्रुतेः । तदसत्, अनेकेश्वरानुपपत्तेः । ब्रह्मणो न्यूनं समं वा विज्ञानात्मनाम् #<[KKS_121]># ऐश्वर्यं स्यात्? न्यूनत्वेन ब्रह्मरूपापत्तिर्न स्वाराज्यम् । तथा हि --- ब्रह्मशब्दवाच्यः परमेश्वरस्तेषामधिपतिः स्यात् । तथा चान्यराजता । तत्र चान्तवत्वं श्रूयते --- `अथ ये 'न्यथातो विदुः, अन्यराजानस्ते क्षय्यलोका भवन्ति' इति । उपपद्यते च परमेश्वरेच्छया न्यूनैश्वर्याणामैश्वर्यप्रच्युतिदर्शनाल्लोके । `समत्वस्य त्वनपपत्तिरेव युगपत् । एकश्चेत्सर्वाधिपतिः सर्वस्य प्रशासिता, परः किं कुर्वन्नीशः स्यात्? विरोधाच्च । न खल्वेषामेकमतित्वे हेतुरस्ति । तत्रैकस्मिन् वस्तुनि विरुद्धाभिप्राययोरेकाभिप्रायानुविधायित्वे तस्येतरस्यानीश्वरत्वम् । उभयानुप्रायानुविधानं न, विरोधात् । उभयोरननुविधाने ऽनीश्वरत्वमुभयोः । कार्यासिद्धश्चेदैकमत्ये हेतुः परिषद्वत्, अन्यथा तस्यासिद्धेरिति चेत्, प्रत्येकमनीश्वरत्वम् । अथ पर्यायेणैश्वर्यमविरोधायोच्यते, अन्तवत्ता । जगत्सर्गस्य चासंभवान्न ब्रह्मतुल्यमैश्वर्यम् । यतः पर एव जगत्सर्गे श्रूयते । तदुपासनेन सर्गोत्तरकालो ऽपवर्ग इति । तस्मात्स्फटिकस्येव रागाद्यपकर्षणेन स्वरूपाविर्भावो ब्रह्मप्राप्तिः, ब्रह्मरूपत्वाद्विज्ञानात्मनः । तथा च `परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽइत्युक्तम्, अन्यरूपनिष्पत्तौ स्वशब्दानुपपत्तेः । निष्पद्यमानस्याभेदात्संबन्धाद्वोपपत्तिरिति चेत् । न, विशेषणानर्थक्यात्सर्वस्य तस्य निष्पद्यमानस्य स्वत्वात् । तत्र यथा मलापगमे शुक्लमेव सद्वस्त्रं `शुक्लं jàtam'ityucyate तथा मोहावरणविगमे स्वरूपाविर्भावे `स्वेन रूपेणाभिनिष्पद्यते' इत्युच्यते । तथा `ब्रह्मैव सन् ब्रह्माप्येति' इति । तदेवं स्वरूपस्थितिलक्षणत्वान्मोहस्य न कार्यता, प्रागपि स्वरूपस्य भावात् । आगन्तुकस्यास्वरूपत्वात् । न चान्यत्वम्, यतो ऽविद्यापगम एवोक्तेन प्रकारेण मुक्तिः । अविद्या संसारः । विद्यैव चाविद्यानिवृत्तिः यद्यग्रहणमविद्या, यतो भाव #<[KKS_122]># एवाभावव्यावृत्तिः । अथ विपर्यासः, तथापि विरोधिततत्त्वज्ञानोदय एव तन्निवृत्तिः । न हि शुक्तिकाज्ञानोत्पादादन्या रजतज्ञाननिवृत्तिस्तत्साध्या प्रयत्नान्तरसाध्या वा, तयोर्यौगपद्यात्प्रयत्नान्तरानपेक्षणाच्च । तथा च विद्याब्रह्मप्राप्त्योस्तुल्यकालता श्रूयते --- `ब्रह्म वेद ब्रह्मैव भवति' इति, तथा `आनन्दं ब्रह्मणो विद्वान्, न बिभेति' `तदात्मानमेवावेदहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्' `तत्र को मोहः कः शोक एकत्वमनुपश्यतः' वेद -- भवति, विद्वान् -- न बिभेति, को मोहः -- पश्यत इति पौर्वापर्याश्रवणात् । यत्तु क्वचित्पौर्वापर्यं तत् `व्यादाय svapiti'iti यथा । नन्वेकत्वे तुल्यकालताप्यनुपपन्ना । न, एकस्यापि वस्तुनो भावाभावरूपेण व्यपदेशात्, तथा --- `यदा घटो नश्यति तदा कपालानि जायन्ते' इति । कथं तर्हि मार्गाविभागसर्गाप्ययैश्वर्यश्रुतयः? तत्राहुः --- न मार्गश्रुतयो निरुपाधिविशुद्धब्रह्मविद्याविषयाः । यत्र हि सर्वोपाधिविशुद्धमस्थूलादिकं ब्रह्मोपास्यम्, तत्र `ब्रह्मैव सन् ब्रह्माप्येति' `न तस्मात्प्राणा उत्क्रामन्ति, अत्रैव समवनीयन्ते' इति प्राणानुत्क्रमणेन विज्ञानात्मन एवागतिरुच्यते । न हि तदगमने तदुपाधेस्तस्य ब्रह्मणो भेदेन विज्ञानात्मत्वम् । यत्र तु `मनोमयः प्राणशरीरो भारूपः' इति सोपाध्युपास्यम्, तद्विषयास्ताः । यत्रैतच्छ्रूयते --- `अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो #<[KKS_123]># दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयं वेश्म' इति । तथा चाब्रह्मविदामपि तद्गतिश्रवणम् --- `ये चामी अरण्ये श्रद्धां सत्यं तप इत्युपासते' इति । परब्रह्मप्राप्तिस्तु नाब्रह्मविदां युज्यते, `विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यान्ति नाविद्वांसस्तपस्विनः' ॥ इति, तथा `तमेव विदित्वाति मृत्युमेति' इति वचनात् । अपुनरावृत्ति श्रुतिस्तर्हि कथम्? अत्र केचिन्मन्यते --- क्रममुक्त्याश्रयणात्तत्प्राप्य तत्रोत्पन्ननिरुपाधितत्त्वज्ञानाः परं पदमश्नुवते । यथोक्तम् --- `वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे' ॥ ब्रह्मलोकेष्विति कार्यब्रह्मलोकनिर्देशः, बहुवचनात्तत्रावयवद्वारेण बहुत्वोपपत्तेः । परान्तकालो महाप्रलयो ब्रह्मणः स्वाधिकारपर्यवसानम्, तस्मिन् परामृताः परब्रह्मरूपेणामृताः सन्तः संन्यासयोगाद्भेदेन परमेश्वरे स्वकृतानां कर्मणां फलानां च संन्यासाद्योगाच्च सर्वमिदं कर्त्रादि ब्रह्म इत्युपासनात् । तथा च स्मृतिः --- `ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' ॥ अन्ये तु मन्यते --- यथा चन्द्रलोके यावत्संपातमुषित्वा स्थित एव तस्मिन् भुक्तभोगा आवर्तन्ते नैवं स्थित एव ब्रह्मलोके तत आवृत्तिः । किं तु तत्प्रलयपर्यवसाना #<[KKS_124]># तत्र स्थितिः । तत्प्रलये हि न तत आवृत्तो भवति । ततश्चानावृत्तिः श्रूयते । तथा च `इमं मानवमावर्तं नावर्तन्ते' iti `imam(?, im edition), iha'iti विशेषणम् `amçtatvameti'ityamçtatvamàpekùikam, यथा --- `अमृता देवाः' इति । तथा च पौराणिकस्मरणम् --- `आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते' इति । यत्तु मन्यते --- सर्वगतत्वे ऽपि ब्रह्मणो विकृताविकृतभेदः । ततश्च देशभेदः । तथा चाविकृतस्य ब्रह्मणो देशभेदः श्रूयते --- `अथ यदतः परो दिवो ज्योतिर्दीप्यते' इति । अतो ऽविकृतस्य नियतदेशस्य ब्रह्मणः प्राप्तये युज्यते मार्गविशेषः । तत्संप्रधार्यम् । न तावदनुत्पन्नाद्वयविशुद्धविद्यस्यायं मार्गः, ब्रह्मविदः श्रवणात् । नापि विद्यावतः । विद्योदये निखिलभेदोच्छेदादिति । मधुनदीनिदर्शनाविभागश्रुतिरपि विवेकज्ञानाभावपरा, न तु तद्विध एवाविभागः । सर्गश्रुतयो ऽपि न सर्गपराः । किं तर्हि? एकात्मतत्त्वप्रतिपत्तिप्रधानाः । ततस्तदनुगुणतयैव तासामर्थव्यवस्थानम्, न तु तद्विरोधेन । तथा हि --- कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति? `सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्येकत्वेनोपक्रमात् `ऐतदात्म्यमिदं सर्वम् । तत्सत्यम्, स आत्मा, tattvamasi'ityupasaühàràdekatvenaivaikàtmyatattvapratipattiparamekamidaü वाक्यं गम्यते । तत्र यद्यपरस्तेजःप्रभृतितत्त्वसर्गः सत्यतया विधीयेत, वाक्यभेदः स्यात् । अतो यथोपांशुयाजवाक्ये ऽजामित्वोपक्रमोपसंहारे `विष्णुरुपांशु yaùñavyaþ'ityàdãni वचांसि #<[KKS_125]># वाक्यभेददोषात्पृथग्विधित्वमलभमानानि तादर्थ्यात्तदानुकूल्येन स्तुत्यर्थतया व्यवतिष्ठन्ते, तथा सर्गश्रुतयो ऽप्येकत्वोपायतया । न च विपरीतं शक्यं वक्तुम् --- एकत्वश्रुतिरेव भेदप्रतिपत्त्यर्थेति, सर्वत्रैकत्वेनोपक्रमात् उपसंहाराच्च । येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः । भेदप्रतिपत्तेश्चाफलत्वात् । एकत्वप्रतिपत्तेस्तु दृष्टं श्रुतं च फलं शोकादिनिवृत्तः, विशुद्धैकात्म्यदर्शनेन तदवगमात् `तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इति श्रवणात् । फलवदङ्गता चाफलस्य । उपायत्वं च । न चेदं जगदसन्मूलम् । किं तर्हि? अद्वितीयैकसन्मूलम् । कारणाव्यतिरेकाच्च कार्यस्य सदेकमेवेदम्, घटादिवत् । मृद्रूपेण हि घटादयो नैकत्वमतिक्रामन्ति । नन्वेवं मुख्य एव कार्यकारणभाव उक्तः स्यात् । नैतत्, एकत्वावतारोपायमात्रत्वात् । न खल्वत्र कार्यकारणभाव एव प्रतिपाद्यः, येनासौ यथाशब्दं मुख्य एव गृह्येत । एकत्वोपायत्त्वादित्युक्तम् । एकत्वं चानेनोपायेनावतार्यते पुरुषः । स च मुख्यः प्रधानविरोधी । `ekamevàdvitãyam'iti पुनः पुनः श्रुतेः सर्वभेदनिरासपरत्वान्न शक्यं वक्तुम् --- कारणात्मनैकत्वम्, कार्यात्मना नानात्वम् --- `तत्सत्यम्, स आत्मा' इति च कारणस्यैव सत्यत्वावधारणात् । अन्यत्र च' `इन्द्रो मायाभिः' इति भेदस्य मायागम्यत्वश्रुतेः । साक्षाच्च भेदाभावस्य श्रवणात् --- `नेह नानास्ति किञ्चन' इति । भेदाभेदयोश्च विरोधात्प्रागनुपपत्तेर्वर्णितत्वात् । तदविरोधेन वर्ण्यते तदुपादानमात्रतया भेदविकल्पस्य, बिम्बप्रतिबिम्बवद्वर्णपदवाक्यादिवच्च । यथा हि न बिम्बात्प्रतिबिम्बानामुत्पत्तिर्नानारूपाणाम्, बिम्बोपादानमात्रतया प्रतिबिम्बभेदविकल्पस्य । न हि बिम्बात् #<[KKS_126]># परस्परतो वा व्यावृत्तानि कानिचिद्वस्तूनि प्रतिबिम्बानि । बिम्बोपादानं तु तन्नाना निर्भासमात्रम् । तथा न वर्णेभ्यः पदवाक्यप्रकरणादीनि कानिचिद्वस्तूनि सन्ति, तदुपादानमात्रत्वात्तत्कल्पनायाः `वर्णेभ्यः पदानि निष्पद्यन्ते, पदेभ्यो वाक्यम्' इत्युच्यते । अपि च स्वप्ने ऽपि सृष्टिः श्रूयते --- `न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजतेऽइति, तद्वदेषा स्यात्, अन्यपरत्वात् । स्वयमेव `वाचारम्भणं विकारो नामधेयम्' इति विकारासत्यतया न पारमार्थिकीत्युक्तम् । ऐश्वर्यश्रुतिष्वपि स्वगुणविद्याविपाको 'यं श्रूयते --- `स एकधा भवति त्रिधा भवति' `सर्वांश्च कामानाप्नोति' `स स्वराड् भवति' इति, न तु मोक्षः । स हि निरुपाधिब्रह्मविद्यानिमित्त एव । यदपि क्वचिदपुनरावृत्तिश्रवणम्, तस्यापि द्वयी गतिर्व्याख्यातेत्येकं दर्शनम् । अन्ये तु मन्यन्ते --- आविर्भूतब्रह्मरूपो ब्रह्मणः सर्वात्मत्वात्सर्वेशितृत्वाच्च सर्वोपभोगानां च भोक्तृत्वात्तदानन्दमात्रारूपत्वाद्देवाद्यानन्दानां `स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्' `स स्वराड् bhavati'iti तस्य तत्संकीर्तनं ब्रह्मरूपाविर्भावलक्षणमोक्षप्रशंसार्थम् । ननु सर्वात्मत्वेन सर्वकामावाप्तौ सर्वशोकमोहाद्याप्तिरपि स्यात् । न, तेषामब्रह्मरूपत्वादविद्याध्यस्तत्वात् । ज्ञानैश्वर्यानन्दभोगास्तु ब्रह्मणो रूपम्, `विज्ञानमानन्दं ब्रह्म' `नान्यो ऽतो 'स्ति द्रष्टा' `एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' #<[KKS_127]># `सर्वस्येशानः' `एतस्य वा अक्षरस्य प्रशासने gàrgi'ityàdi÷rutibhyaþ / तथा च यत्किञ्चिदीश्वरत्वं यच्च विज्ञानं यश्चानन्दो ब्रह्मादिषु स्थावरान्तेषु भूतेषु ब्रह्मणि तानि । तान्याविर्भूतब्रह्मस्वरूपः समश्नुत इति युक्तम् । लोकादयस्त्वविद्याध्यस्ता न ब्रह्मरूपम् । ते कथमाविर्भूतब्रह्मस्वरूपमास्कन्देयुः? ननु प्रपञ्चशून्यस्याद्वैतस्य ब्रह्मरूपस्य ज्ञेयाभावादीशितव्याभावाच्च विज्ञानमैश्वर्यं चानुपपन्नम् । तत्र `सर्वज्ञः' `सर्वेश्वरः' इत्यपि श्रुती समाधेये एव । नैतत्सारम् । यतो नेशितव्यकृतमीश्वरत्वम्, ज्ञेयकृतं वा ज्ञातृत्वम् । किं तु सिद्धेन ज्ञानरूपेण सिद्धया चेशनशक्त्या ज्ञेयमवाप्नोति, ईशितव्यं च विनियुङ्क्ते प्रशास्ति च प्रकाशदाहवत् । सिद्धेन हि प्रकाशरूपेण प्रकाश्यं प्रकाशयति विवस्वान् । न तु प्रकाश्याधीनं तस्य प्रकाशरूपम्, दाह्याधीना वा अग्नेर्दाहशक्तिः । तथा च तच्चैतन्येनैव कृत्स्नस्य प्रपञ्चस्यावभासनात् `तस्य भासा सर्वमिदं विभाति' `नान्यो ऽतो ऽस्ति द्रष्टाऽइत्यादिश्रुतेः सर्वज्ञत्वम् । सर्वेश्वरत्वमपि तदैश्वर्येण यथायथमीश्वरैरीशितव्यानामीशनात् । एवं च `एष भूताधिपतिः' `एष lokapàlaþ'iti ब्रह्मेन्द्रयमादीनां चैश्वर्यमुक्तम् । सर्वकामावाप्तिश्च तदीयत्वाद्देवाद्यानन्दस्य । कामेष्वानन्दप्राप्त्या कामा आप्ता भवन्ति, न स्वरूपेण । एवं `स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा' इति वर्णनीयम्, #<[KKS_128]># तद्विषयानन्दभोगात्, न तु स्त्र्यादियोगः । यथा `आत्मरतिरात्मक्रीड आत्ममिथुनः' इति, न हि मुख्यमात्मक्रीडत्वमात्ममिथुनत्वं वा संभवति । यतश्चानवच्छिन्नानि तदीयान्येव सर्वभूतेषु ज्ञानादीनि कल्पितावच्छेदानि, अतो यत्र यत्र नात्यन्तमवच्छेदः समुत्कर्षात्तेषां तानि तानि प्रत्यासत्तेर्भूतान्यात्मत्वेन भगवानुक्त्वा --- `मुनीनामप्यहं vyàsaþ'ityàdi, उपसंजहार --- `यद्यद्विभूतिमत्सत्त्वम्' इति । तथा `अदृष्टं द्रष्टृ, अश्रुतं ÷rotç'ityàdi, सर्वभूतदर्शनादीनां तच्चैतन्यनिबन्धनत्वात् । अन्ये त्वाहुः --- यावान् कश्चित्परस्मिन्नामरूपाश्रयो व्यपदेशः सर्वो ऽसावाध्यानाय । यथा `यो 'सावादित्ये पुरुषः' `हिरण्यश्मश्रुः' इत्यादि । न हि स्वमहिमप्रतिष्ठस्य परस्य देशविशेषावरोधः, सर्वविशेषातिगस्य च रूपविशेषयोगः । परश्चैषः, सर्वपाप्मोदयश्रुतेः --- `उदितः सर्वेभ्यः पाप्मभ्यः' इति, आध्यानं तु तथा विधीयते । तथा सर्वज्ञत्वादपि द्रष्टव्यमिति । तदेवं ब्रह्मात्मनस्तद्रूपाविर्भावस्तत्प्राप्तिः, स मोक्षः । सा च विद्यैव । तस्मान्न साध्यो मोक्षः, न च विद्यया अन्य इति पुष्कलम् । अथ मतम् --- मा भून्मोक्षः साध्यः । बन्धहेतुक्षयस्तु साध्यते । तत्साधनमात्मदर्शनं स्यात् । श्रूयते च तस्य फलं बन्धहेतूनां कर्मणां क्षयः --- `क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' / तथा `तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते' `पाप्मशब्देन पुण्यमपि संगृहीतम्, सावद्यफलत्वात्, / अन्यत्र च `नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्' इत्युपक्रम्य #<[KKS_129]># `सर्वे पाप्मानो ऽतो निवर्तन्तेऽइत्युपसंहारात् । न च तत्क्षयमन्तरेण क्षेमप्राप्तिः । अतो ऽवश्यकर्तव्यः । न चादत्तफलस्य कर्मणो न क्षयः, प्रायश्चित्तानां दोषसंयोगेन चोद्यमानानां तत्क्षयफलत्वात् । तस्मात्प्रायश्चित्तैरिव विद्यया बन्धहेतुक्षयः साध्यते । सैव च मुक्तिः, बन्धनविश्लेषार्थत्वान्मुचेः । एवं च नान्तवत्वदोषः, प्रध्वंसस्य कार्यस्याप्यविनाशात् । तत्रोच्यते --- ## ## बन्धहेतुध्वंसो ऽपि नात्मदर्शनसाध्यः । तद्धि विदधदेव निखिलाविद्याव्यवहारप्रविलयमुदीयते । कर्मफलभोगविभागश्चाविद्योपादानः । तत्रानवयवेनोन्मूलितायामविद्यायां न च्छेत्तव्यमस्ति । अविद्याध्यस्तानि हि कर्माणि तत्समुच्छेदे विद्यया समुच्छिन्नान्येव भवन्ति । तद्विपाकस्यावकाश एव नास्त्यद्वैतमात्मतत्त्वं पश्यतः, भेददर्शनाश्रयत्वात्तस्य । यतश्चाविद्योच्छेदेनैव कर्मोच्छेदः । अतस्तुल्यवत्संशयविपर्यासाभ्यां प्रसंख्यातानि कर्माणि --- `भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' ॥ नन्वेवं कर्मक्षयाम्युपगमे तत्त्वदर्शनसमनन्तरमेव मुक्तिः स्यात्, न देहपातप्रतीक्षा । `तस्य तावदेव चिरं यावन्न विमोक्षे 'थ संपत्स्ये' इति देहपातप्रतीक्षाश्रुतिर्बाध्येत । यस्य तु विद्या तत्क्षयसाधनं शास्त्राद्गम्यते तस्य #<[KKS_130]># तदनुसारेण केषाञ्चित्क्षयो विद्यया, केषाञ्चिदुपभोगेन । तत्र `क्षीयन्ते चास्य karmàõi'ityavi÷eùàtsarvakùayaprasaïge `तस्य तावदेव चिरम्' इति देहपातावधिश्रवणान्मुक्तेरारब्धकार्याणां प्रवृत्तभोगानां न ततः क्षयः, भोगेनैव क्षय इति गम्यते । न हि सर्वक्षये देहपातप्रतीक्षोपपद्यते । तदुक्तम् --- `अनारब्धकार्ये एव तु पूर्वे तदवधेः' `भोगेन त्वितरे क्षपयित्वा संपद्यते' इति । विद्यया त्वविद्योच्छेद कर्मविपाकव्यवहारोच्छित्तावविशेषात्सर्वोच्छेद इति सपद्येव मुच्येत । नैव दोषः । न हीयं श्रुतिश्चिरकालताविशिष्टं देहपातवधिं मुक्तेराह, किं तु क्षिप्रताम् । यथा कश्चित्क्षेपीयस्तं प्रतिपादयन् ब्रवीति क्वचित्कार्ये --- `एतावन्मे चिरं यत्स्नातो भुञ्जानस्य च' एवमियमपि । अन्यथा `tàvadeva'iti न वाच्यं स्यात् । `चिरम्' इत्येव ब्रूयात् । `tàvadeva'iti तु वचनात्क्षैप्र्यपरता गम्यते । अतः क्षिप्रैव मुक्तिः, न प्रतीक्षणीयमस्ति । देहपातप्रतीक्षा तु तत्र नान्तरीयकत्वाद्भवत्येव । अथ वा चिरत्वमनूद्य देहपातावधित्वमत्रोच्यते । अन्यथा चिरत्वे ऽवधिविशेषे चोच्यमाने वाक्यं भिद्येत । तत्रायमर्थः --- यदि कस्यचिच्चिरम्, तावदेव यावन्न विमोक्ष्ये इति । ननु पूर्वस्मिन् पक्षे तत्त्वज्ञानानन्तरत्वाद्देहपातस्य स्थितप्रज्ञलक्षणाभिधानं न युज्यते --- `स्थितप्रज्ञस्य का भाषा' इत्यादि । द्वितीयो ऽपि सर्वक्षये चिरत्वानुपपत्तेस्तत्रावधिविशेषविधानायोगादनुपपन्नः । उच्यते --- स्थितप्रज्ञस्तावन्न विगलितनिखिलाविद्यः सिद्धः, किं तु साधक एवावस्थाविशेषं प्राप्तः स्यात् । न च ब्रूमः --- ब्रह्मवेदनानन्तर एव देहवियोगः । किं तु आरब्धकार्यकर्मक्षयं #<[KKS_131]># भोगेन प्रतीक्षत इति । तत्र कस्यचित्तत्कालो ऽपवर्गः । कस्यचित्कियांश्चित्क्षेपः । यथा रज्ज्वां सर्पसमारोपसमुत्थभयजन्मानो वेपथुप्रभृतयस्तत्त्वदर्शनादपावृते भये कस्यचित्तदैव निवर्तन्ते, कस्यचित्कियन्तञ्चित्कालमनुवर्तन्ते, तत्संस्कारात् । तथा सर्वकर्मक्षये ऽपि भुज्यमानविपाकसंस्कारानुवृत्तिनिबन्धना शरीरस्थितिः । कुलालव्यापारविगम इव चक्रभ्रान्तिः । नन्वेवं ब्रह्मविदो ऽपि चेद्भोक्रादिविभागदर्शनमनुवर्तते, देहपातादुत्तरकालमप्यनुवर्तेत, तत्र विदुषो 'पि नावश्यंभावि कैवल्यं स्यात् । तथा च `तावदेव चिरम्' इति श्रुत्या विरोधः । अथोच्छेदादविद्याया नानुवृत्तिः, क्षणमपि न स्यादिति स एव विरोधः, सैषोभयतःपाशा रज्जुः । उच्यते । यथा भयविगमे लब्धाश्वासस्यापि संस्कारमात्रात्कम्पाद्यनुवृत्तिः, न च भयविगमे ऽप्यनुवृत्तिरित्येतावता चिरकाला भवति । न च मूलकारणतुल्यफलः संस्कारः । न च स्थायी । अन्यथा कम्पादीनां निवृत्तिरेव न स्यात् । न च भयविगमहेतोस्तत्त्वदर्शनात्तन्निवृत्तये हेत्वन्तरमपेक्षते । तत एव हि स क्रमेण निवर्तते, स्वयमेव वा कुलालचक्रभ्रान्तिसंस्कारवत् --- तथा निवृत्तायामविद्यायां कर्मसु चाविशेषेणारब्धकार्येष्वनारब्धकार्येषु च निवृत्तेष्वारब्धविपाकसंस्काराच्छरीरिणं भोक्तारमिव चायमात्मानं प्रत्येत्याभासमात्रेण विद्वानपि, न त्वविद्वानिवारूढाभिनिवेशः । स चायमीदृशः स्थितप्रज्ञो वर्णितः वीतकाम आत्मरूपसंतुष्टो दुःखेषु च्छायामात्ररूपेषु तत्त्वदर्शनादभिनिवेशात्कृत्रिमेभ्य इव व्याघ्रादिभ्यो ऽनुद्विग्नमनाः सुखेषु च कृत्रिमरमणीयेष्विव विगतस्पृहः । यथा खल्वविदुषो मृद्दारुरचिते स्त्र्यादौ विषये छायामात्रदर्शनमभिनिवेशविकलम्, तथा विदुषः क्षीणकर्माविद्यस्य #<[KKS_132]># तत्संस्कारमात्राद्दर्शनं छायामात्रेणैव विषयेषु । तथा च `तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत एवमेवेदं ÷arãram'iti विदुषः शरीरे ऽनास्थां दर्शयति । यतो न मूलकारणतुल्यफलः संस्कारः कम्पादिवदेव । न च चिरकालानुवृत्तिः, अल्पकालस्थायित्वात्संस्कारस्य । तद्वदेव च न तन्निवृत्तये हेत्वन्तरमपेक्ष्यते, तत्त्वदर्शनादेव क्रमेण तस्यापि निवृत्तेः, स्वयमेव वा । सा चेयमवस्था जीवन्मुक्तिरिति गीयते । आरब्धकार्यकर्मसंस्कारक्षयश्च देहपातादेव गम्यते । तदनुवृत्तौ देहपात एव न स्यादिति न देहपातोत्तरकाले तद्विपाकस्य छायामात्रेणापि दर्शनं शक्यते । येन हि कर्मणा यच्छरीरमारब्धं तत्रैव तद्विपाकशेषाभासः । अनारब्धकार्याणां त्वलब्धवृत्तीनामेव निवृत्तत्वान्नास्ति तत्संस्कारः । लब्धवृत्तिकारणसंस्काराद्धि कार्यलेशानुवृत्तिः । न खलु भये ऽप्रतिलब्धवृत्तावनुपजनितकम्पादौ तत्संस्कारात् कम्पाद्यनुवृत्तिः । तस्मादनारब्धकार्याणामनालब्धवृत्तित्वादारब्धकार्यसंस्कारक्षयस्य च देहपातादवगमाद्विदुषः पतिते ऽस्मिन् शरीरे कैवल्यमवश्यंभावि । अत्र च लब्धवृत्तिकारणसंस्काराद्वा कार्यशेषः, कार्यसंस्कारादेव वा, तथोभयसंस्कारादेव वा कम्पाद्यनुवृत्तिः । भयसंस्काराद्वा भयम्, ततः कम्पादयः । कम्पादिसंस्काराद्वा कम्पाद्यनुवृत्तिः । सर्वथा भवति कारणविगमे ऽपि कार्यशेषानुवृत्तिः, संस्कारात् । अतो लब्धवृत्तिकर्मसंस्कारात्तद्विपाकाद्वा विदुषो ऽपि शरीरस्थितिः । तदुक्तं तन्त्रान्तरे 'पि --- `तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः' इति । ये तु मन्यन्ते --- प्रवृत्तभोगानां कर्मणां प्रवृत्तवेगस्येषोरिव चक्रस्येव वा न शक्यः प्रतिबन्धः, अतो भोगेन क्षयप्रतीक्षेति । तदसत्, #<[KKS_133]># शक्यो हीषुः प्रतिबन्धुं कुड्यादिभिः, नाशयितुं च च्छेदादिभिः । स्वप्नादिसूचितोपस्थितविपाकवर्तमानदेहभोग्यकर्मक्षयार्थानि च शान्तिकानि कर्माणि । तस्मात्संस्कारादेव स्थितिः । ननु संस्कारकार्यशेषावविद्यैव । तत्र कथं सर्वाविद्याप्रविलयः, कथं वा न च्छेद्यमवशिष्यते? उच्यते --- विशुद्धैकात्म्यदर्शनप्रतिपक्षग्रस्तौ विलीनावेव तावदुदितौ, अकिञ्चित्करत्वादबन्धत्वात्, तन्निवृत्तये हेत्वन्तरस्यानपेक्षणात् । विशुद्धं खल्वात्मानं साक्षादनुभवतो विपाकाभासस्तमस्पृशन्नकिञ्चित्करो बन्धात्मा प्रलीन एव । यथा चित्रादौ चित्रादितत्त्वमनुभवतः स्त्र्याद्याभासो रागादीनामनिमित्तत्वात्, तथावदातमात्मानं जानतो विपरीतं वा खड्गादिषु श्यामाद्याभास उत्पन्नो ऽपि तत्त्वदर्शनादवकाशमलभमानः प्रविलीन एव । तथा च न तन्निबन्धनेन मलिनत्वेन शोचत्यात्मानम्, न तेजस्वितयाभिनन्दति । अवभासमानयोरपि तयोरात्मनि तत्त्वदर्शनप्रतिहतावभासत्वात् । एवं च यदुच्यते --- कर्मणो वा शरीरस्थितिः स्यात्संस्काराद्वा, को विशेषः? कश्च कर्मणः क्षयः कार्यानुवृत्तौ? तन्निवृत्त्या हि तत्क्षयो गम्यते । तस्मात् `भोगेन त्वितरे क्षपयित्वा संपद्यते' इत्येव युक्तम् । तदप्यपास्तम् । कर्मविपाको ह्यात्मसंस्पर्शी शोकाभिनन्दनवानविदुषः, विदुषस्तु तदसंस्पर्शादाभासमात्रं मणिकृपाणदर्पणादिनिबन्धनविशेषवत् । न विपाकः, अनभिनन्द्यमानत्वादद्विष्यमाणत्वाच्च । तथा च `तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि' इति दर्शितम् । तथा --- `यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः' / पश्यत एव शरीरादिप्रपञ्चो निशा, तदसंस्पर्शाददृश्यमानसमत्वात् । #<[KKS_134]># ननु तत्त्वज्ञानप्रतिहतश्चेदुत्पन्नो ऽपि प्रपञ्चावभासो नात्मसंस्पर्शी, न किञ्चित्करः, न बन्धः, शब्दादेव तस्योत्पत्तेः किमर्थमुपासनादि? उच्यते --- परोक्षरूपं शाब्दज्ञानम्, प्रत्यक्षरूपः प्रपञ्चावभासः । तेन तयोरविरोधेन प्रपञ्चावभासो नात्मासंस्पर्शी, नाकिञ्चित्करः, न न बन्धः, यथा प्रमाणान्तरादवसीयमानमाधुर्ये ऽपि द्रव्ये प्रत्यक्षसरूप इन्द्रियद्वारस्तिक्तावभासो ऽद्रव्यसंस्पर्शी नाभासमात्रतयावतिष्ठते, तथा च तद्द्रव्यं परमार्थतिक्तमिवानवसितमाधुर्यमिव दुःखाय भवति । उपासनादिना साक्षात्कृतात्मतत्त्वस्य तु विरोधात्सन्नपि प्रपञ्चावभासो नात्मसंस्पर्शी, देवदत्त इव सिंहावभासः । `सिंहो देवदत्तः' इति समारोपे ऽवभासमानो ऽपि तदसंस्पर्शी, अकिञ्चित्करः, न भयहेतुः । नित्यश्चात्मतत्त्वप्रकाशः, तत्र न पुनर्विपयर्यावकाशो ऽस्ति । शाब्दं तु प्रमाणाधीनं क्षणिकं ज्ञानम्, तत्र पुनरपि विपर्ययावकाशः । दृष्टं हि प्रमाणाननुसन्धाने पुनः सर्पभ्रान्त्या रज्जोर्भयम् । अथात्रापि सततं शाब्दं ज्ञानमनुसंदधीत । किमन्यदुपासनमस्मात्? तस्माद्बन्धहेतुच्छेदो ऽपि विद्यैव, न तया साध्यः । एवमुत्तराघाश्लेषे ऽपि वाच्यम्, `यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽइति कर्तृकर्मप्रविभागस्य विद्यया प्रविलयात् । एवं न विद्याया अनेकफलकल्पना भविष्यति, वर्तमानापदेशानां च फलविधित्वेन न विपरिणतिरिति । यदुक्तं न शाब्दज्ञानविषयो ब्रह्मेति, तत्रोच्यते --- ## ## #<[KKS_135] विधिर्नारूपितपदो धीमात्रं न विधीयते ॥ MBs_2.109 //># न खलु ज्ञानमात्रं विधीयते, ज्ञानविशेषवस्तु । न चाप्रसिद्धे ऽनिरूपिते तत्र नियोगः । न ह्यप्रसिद्धे विषये नियोक्तुं शक्यते । ज्ञानस्य च विशेषो ऽर्थद्वारः । न चाप्रसिद्धो ऽर्थस्तद्विशेषनिरूपणाय प्रभुः । न चात्मरूपस्य शब्दादन्यतः सिद्धिः । शब्दादपि चेन्न सिद्धिः, तद्द्वारज्ञानविशेषासिद्धौ विषयानुपपत्तेर्नियोगानुपपत्तिः । अपि च ज्ञानविशेषविधिवादिन आत्मतत्त्वे प्रामाण्यमेव हीयत इति दर्शयति --- ## ## ## ## ## यदि तावन्नियोगस्यैव कार्यता प्रतीयेत, तदा स स्वनिष्पत्तौ पर्यवसितः सह शब्देन । अथ विनियोगाद्विषये कर्तव्यतावगमः, तथापि विषयसिद्धौ । उभयथा न वस्तुतत्त्वं संस्पृशति । तत्राद्वैतात्मतत्त्वप्रतिपत्तिरप्रमाणिका स्यात् । स्यादेतत् --- `य आत्मापहतपाप्मा विजरः' इति पदानां सामानाधिकरण्येन सम्बन्धादन्यथा वा वस्तुतत्त्वप्रतिपत्तिरिति । तच्च न, अन्यपरत्वात् । #<[KKS_136]># सा हि न `evamidam'iti पर्यवसिता, किं तु `एवमिदं pratipattavyam'iti कर्तव्यतानिष्ठा न वस्तुतत्त्वे प्रमाणं वृत्तान्तेष्विवार्थवादोत्थज्ञानम्, अन्यपरत्वात् । न चात्मतत्त्वमेव विधेर्विषयः, तस्यानुष्ठेयविषयत्वात्, क्रियायाश्च तथाभावात्, सिद्धवत्स्वशब्दोपादाने ऽननुष्ठेये द्रव्ये व्यापारायोगात् । प्रत्युताविधेयकालत्रयान्यतमसंस्पृष्टसत्तानुगमेन द्रव्यस्वरूपसिद्धिः --- `ईदृशं वस्त्वभूत्, अस्ति, भविष्यति वा' इति । तस्मात्स्वरूपसिद्धौ दुष्यति । न हि विधेयस्य कालत्रये ऽपि सत्तावगमः । न हि `yajeta'ityukte यागस्य भूतकाला वर्तमानकाला भविष्यत्काला वा सत्ता प्रतीयते । ननु भविष्यत्कालावगम्यते, भविष्यत्कालविषयत्वाद्विधेः । नैतत् । न हि `विहितं नियोगतो ऽनुष्ठास्यते, विहिताकरणदोषाभावप्रसंगात् । ननु विशिष्टक्रियाभिधानं विशेषणे 'पि प्रमाणमिष्यते --- यथा `सोमेन यजेत' / तथा `अङ्गदी कुण्डली व्यूढोरस्को देवदत्तस्य पुत्रो ऽधीतेऽइत्यध्ययनक्रियावत्सर्वो विशेषणकलापः प्रतीयते । सत्यम् । विशिष्टक्रियाप्रमाणं विशेषणे ऽपि प्रमाणमन्यत्र प्रतिपत्तेः । प्रतिपत्तिर्हि विषयविषेशविशिष्टा प्रमीयमाणा न विषयविशेषस्य सद्भावं गमयति, अन्यथाभूते तथाभाससमारोपेणापि संभवात् `असौ वाव लोको gautamàgniþ'iti यथा द्युप्रभृतिष्वनग्निदृष्टेः । अत्राह --- ## ## न खल्वन्यदन्यथा प्रतीयत इति युक्तम्, प्रतीतिविरोधात् । कथमन्यस्मिन् प्रतिभासमाने ऽन्यो विषयः? अनाश्वासाच्च । विषयरूपव्यभिचारिणि ज्ञाने न ततो विषयनिश्चयः स्यात् । अपि च विषयरूपमननुकुर्वदविषयमनालम्बनं ज्ञानमग्राह्यमेव स्यात् । ज्ञानहेतुमात्रस्यानालम्बनत्वाच्चक्षुरादिवत् । तथा #<[KKS_137]># चावेदकत्वान्नान्यापेक्षादपि ततो 'र्थसिद्धिः । किं तर्हीदं शुक्तिसंनिकृष्टे चक्षुषि `रजतम्' इति? स्मृतिः, सामान्यग्रहणात् । भ्रान्तिस्तर्हि कथम्? प्रत्यक्षस्मर्यमाणयोर्विवेकाग्रहणात् । सो ऽयं भेदाग्रहणे ऽभेदग्रहणाभिमानो विवेकरहितानाम्, यथा दूरादन्तरालाग्रहणे वृक्षादिषु संश्लेषग्रहणाभिमानः । तस्मात् `smaràmi'iti विवेकशून्या रजतस्मृतिरेषा । अत्रोच्यते --- ## ## ## ## ## ## ## ## ## यदि चक्षुषा संप्रयुक्तं शुक्तिशकलं `न रजतम्' इति प्रतीयात्, रजतं वा तथा, न शुक्तिकाशकल आदित्सया प्रवर्तेत रजतार्थी, तस्य `रजतम्' #<[KKS_138]># इत्यनवगतेर्लोष्टादिवत् । न च स्मर्यमाणे रजते सा प्रवृत्तिः, तद्देशासंनिधेः । न हि प्रतीतिमुपगते ऽपि वस्तुनि यत्र तस्यासंनिधिस्तत्र तेनार्थी प्रवर्तते । स्यादेतत् --- रजतस्य प्रतीतेरसंनिधेश्चाप्रतीतेस्तत्र प्रवृत्तिः । तन्न, शुक्तिकाशकल एव प्रवृत्तेः । तत्रैव तु प्रवृत्तिस्तत्संनिधिनिबन्धना । रजतमात्रप्रतीतेः स्मृतिविवेकशून्यत्वाच्च प्रवृत्तिरन्यत्रापि स्यात्, असंनिधानाग्रहणस्य तत्राप्यविशेषात् । अथ मतम् --- अन्यदेशेषु वस्तुषु सविशेषप्रत्यक्षावगतेषु रजताद्विवेकग्रहणादप्रवृत्तिः, शुक्तिकाशकले तु रजतसाधारणशुक्लभास्वररूपमात्रप्रतीतेर्विशेषात्प्रत्ययाच्च स्मृतिविपरिवर्तिनो रजताद्विवेकग्रहणात्प्रवृत्तिः । एवमप्यदृष्टेषु लोकादिषु ततो ऽन्यतानवधारणात्प्रवृत्तिः स्यात् । अथ न तेषु रजतावगमः, इतरत्रापि न । भावे वा विपरीता ख्यातिरभ्युपगता स्यात् । अथादृष्टत्वादेवादृष्टेषु न प्रवर्तते, शुक्तावपि न प्रवर्तेत । ननु यत्तु तथा रजतरूपम्, न तेनावगमः । स यथा चक्षुषासंप्रयुक्तस्य नास्ति, तथा संप्रयुक्ताया अपि शुक्तेः । यदि मन्येत --- दृश्यमानस्मर्यमाणयोगविवेकाच्चक्षुःसंप्रयुक्त एव प्रवर्तते, नेतरस्मिन् । तत्रापीदं विचार्यम् --- विवेकग्रहणस्य विवेककृतो ऽभावात्संनिधिप्रतीतेरभेदबोधस्ततो वा प्रवृत्तिः, भेदावबोधाभावमात्राद्वा? पूर्वस्मिन्विपर्ययः, उत्तरस्मिन् दृश्यमानादृश्यमानयोः संप्रयुक्तासंप्रयुक्तयोर्वा न विशेषः, भेदाग्रहणस्य तुल्यत्वात् । न हीन्द्रियसंयोगस्य दर्शनस्य वा कश्चिदग्रह उपयोगः, अभूतसमारोपे त्वस्ति । न कथञ्चिदगृहीते ऽसंप्रयुक्ते वैन्द्रियकः समारोप उपपद्यते । ## ## ## ## ## ## अपि चेदं तत्र भवान् व्याचष्टाम् --- स्मर्यमाणं दृश्यमानात्स्वज्ञानादेव विविच्यते, न वा --- स्मृतिज्ञानस्य स्वरूपमेव तादृशं यत्प्रमातव्याद्भेदेनावभासयति, स्वरूपमात्रनिष्ठं वा । तत्र पूर्वस्मिन् स्मरणगोचरयोरविवेकः कुतः, स्वज्ञानादेव विविक्तत्वात्? इतरस्मिन्नपि सदा स्मृतौ विपर्ययः स्यात्, सामान्यदर्शने चान्यस्मृतावविवेकात् । न च तत्तथा, संशयस्यापि दर्शनात् । अथ मतम् --- एकस्मृतौ विपर्ययः, ततो ऽविवेकात् । अनेकस्मृतौ तु संशयः । नैकस्मादविवेकात् । तदसत् । अनेकस्मरणे ऽपि हि दृश्यते विपर्ययः । यदि च प्रत्यक्षे ऽर्थे विशेषज्ञानात्स्मर्यमाणं विविच्यते, न स्वज्ञानात् । असति तत्र विशेषज्ञाने च द्वयोः स्मृतौ संशय एव स्यात्, नैकावभासो विपर्ययः । अथ तु स्वज्ञानात्स्मृतं विविच्यते, स्मृतिविपर्ययभेदश्चाभ्युपगम्यते । तदानेकस्मरणे ऽपीन्द्रियदोषविशेषाद्युक्तो विपर्ययः । दर्शितं चेदम् --- सामान्यदर्शने ऽपि कदाचिदेकां कोटिं स्मरतो न संशयो न विपर्ययः, दोषाणामपुष्टेः । अतः स्वज्ञानादेव तदा स्मृतं विविच्यते, न दृश्यविशेषपरिच्छेदात् । एवं चेत्कुतो दृश्यमानस्मर्यमाणाविवेकः? #<[KKS_140]># अपि च अन्यदेव स्मरतः पूर्वरूपमेकत्वं शशिनि द्वित्वविभ्रमः, न स्मर्यमाणाविवेकजः । न च ज्ञानेन्द्रियवृत्तिभेदाविवेकात्, तयोरप्रत्यक्षत्वात्स्मर्यमाणत्वाच्च । शुक्तिकाहितचेतसश्च सलिलं पिपासतो न स्याद्विपर्ययः । सलिलाभासो वा, स्मर्यमाणस्य स्वज्ञानविवेकात् । ## #<श्वेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः । किञ्चित्सादृश्यतो हि स्यान्न कश्चित्तत्र न भ्रमः ॥ MBs_2.130 //># ## यदि च सदृशदर्शनात्सदृशस्मृतेर्भ्रमः, कथं श्वेते पीतभ्रमः मधुरे वा तिक्तभ्रान्तिः? आन्तरपित्तसंवेदने ऽव्यापारयतो ऽपि बहिरिन्द्रियं स्यात्, अञ्जनवच्चाक्षिगतस्य तद्गतकृष्णिमादिवच्चादृश्यत्वात् । किञ्चित्सादृश्ये सर्वप्रकारभ्रमप्रसंगः । तस्मादिन्द्रियदोषसामर्थ्यभेदान्नियता विपर्ययोत्पत्तिः । अग्रहमात्रे तु दोषव्यापारे कामिलादिदोषाद्भ्रान्तिनियमो न स्यात् । न हि सादृश्यनिमित्तः, असदृशे ऽपि भ्रान्तिदर्शनात् । ## ## ## ## ## #<[KKS_141] प्रवृत्तिनियमो न स्यादिति चात्र निवेदितम् । सर्वज्ञानानि मिथ्या च प्रसज्यन्ते ऽत्र कल्पने ॥ MBs_2.137 //># ## ## अथ मतम् --- स्वज्ञानादेव स्मृतं विविच्यते । कदाचित्तु तत्र प्रत्यक्ष इव विशेषाग्रहस्ततो ऽविवेकः । सतो तु विशेषग्रहण इन्द्रियसंयुक्ते सामान्यदर्शने ऽपि नाविवेकः, तत उभयकोटिस्मरणे न संशयः, एकस्मृतौ न संशयो न विपर्ययः । एवमपि द्वयोः स्मरणे न विपर्ययः स्यात् । न च स्मृतौ विशेषग्रहणम्, विशेषस्मरणात् । अथ देशकालविशेषात्स्मर्यमाणं विविच्यते, तत्र देशकालभेदाग्रह इति । तन्न, अनन्तदेशकालभेदावगतं तद्देशावगतं च दृश्यात्स्मर्यमाणं विविक्तं गम्यते । न च देशकालभेदग्रहणात्, अनन्तस्मरणानुपपत्तेः, तद्देशावगते च देशभेदाभावात् । अथ स्मर्यमाणतया अग्रहणादविवेकः स्मर्यमाणताज्ञानाच्च विवेकः, तस्मात् `स्मरामि' इति ज्ञानशून्यानि रजतादिज्ञानानि भ्रान्तिहेतवः । परिपूर्णैव तर्हि स्मृतिः, न तया स्वविषयस्य किञ्चिन्न गृहीतम् । स्वयमेव सा स्वविषयं दृश्याद्विविनक्तीति नास्ति दृश्यमानस्मर्यमाणयोरविवेकः । यतः स्मरामि इति ज्ञानमन्यदेव दर्शनस्मरणविवेककारि स्मृतेः । तत्रेदं विचार्यम् --- स्मृतिः स्वविषयं विविनक्ति वा न वा? यदि विविनक्ति, तदा विपर्ययाभावः । अथ न स्मृतिः स्वविषयं विविनक्ति, तदा सामान्यदर्शने चान्यस्मृतौ विपर्ययः स्यादित्युक्तम् । न `smaràmi'iti विवेकाच्चेत्, स एव स्मृतेः स्वयमविवेचकत्वेन स्यात्, कार्यगम्यस्य हि ज्ञानस्य भेदः कार्यविशेषोन्नेयः । न चेत्स्मृतेः प्रमाणकार्यात्कार्यं विविक्तं स्यात्, केन सा विविक्ता गम्येत? सत्यपि स्मृतिविवेके दृष्टः प्रत्यभिज्ञाभ्रमः `स एव' इति न च प्रत्यक्षस्याविवेकः, एकविवेकेनोभयोर्विकारात्स्मृतादविवेकाच्च स्मृतिविभ्रमः स्यात्, न प्रत्यक्षभ्रमः । तस्मान्न `smaràmi'iti प्रमोषादविवेकः । अथासंनिहितस्य #<[KKS_142]># संनिहितात्मना प्रतीतिरविवेकः, स्मृतेर्विपरीतार्थत्वप्रसंगः । अथासंनिध्यग्रहणात्, भवतु स स्वप्नज्ञाने, नत्विन्द्रियजायां भ्रान्तौ । मनसो ऽनुपघातादुपघातहेतुत्वाच्चाग्रहणस्य । न चेत्थं प्रवृत्तिनियमः स्यादित्युक्तम् । सति च वस्तुग्रहे कस्यचिदंशस्याग्रहाद्भ्रान्तौ सर्वज्ञानभ्रमत्वम् । न हि कस्यचिज्ज्ञानस्य सर्वात्मना वस्तु विषय इति । सत्यपि च विवेकज्ञाने प्रमाणान्तराद् द्विचन्द्रदिङ्मोहाद्यनुगतिर्दृष्टेति नाग्रहणमात्रं विपर्ययः । ## ## ## ## ## ## ## ## ## ## #<[KKS_143] शब्दैकगम्य उक्तः स्यादग्रहो ऽग्रहबन्धनः /># `नेदं rajatam'iti प्रसक्तप्रतिषेधरूपा प्रतीतिर्नाग्रहणे ऽवकल्पते, प्रसङ्गाभावात् । न खल्वग्रहणं कस्यचित्प्रसञ्जकम् । अभावो हि सः । विपरीता तु ख्यातिः संनिहितस्य रजततामभूतां रजतस्य वा संनिहिततामादर्शयन्ती प्रसञ्जयति । ननु च रजतनयनघटितवस्तुनोः ख्याती स्तः । ते एव प्रसञ्जिके । सत्यम् । न तु तदुपनीतयोरियं निषेधावगतिः । न हि `नेदं rajatam'iti रजतमात्रं चक्षुःसंयुक्तवस्तुमात्रं वा निरस्यमानमवस्यामः । किं तु चक्षुःसंयुक्तस्य तु रजततां रजतस्य वा चक्षुसंयुक्ताम् । न चैतयोरग्रहणं प्रापकम्, अग्रहणत्वादेव । तस्मादवश्यं प्रतिषेध्यप्राप्तये विपरीतख्यातिरुपासनीया । न च `nedam'ityagrahaõameva वार्यते, सर्वज्ञानेषु ताद्रूप्यप्रसंगात् । सर्वज्ञानानामग्रहबाधेनोत्पत्तौ च विवेकज्ञानमात्रमिदं न प्रसक्तप्रतिषेधरूपमिति प्रतीत्यनुसारिणो ऽनुरूपम् । न हि रजतशुक्तिकाशकलयोर्युगपद्विविक्तयोर्ग्रहणे ईदृशी प्रतीतिर्न क्रमेण । अविविक्तयोर्ग्रहण ईदृशी स्यादिति चेत् । युक्ता, विविक्तयोर्ग्रहणे ऽविवेकप्रतिषेधरूपत्वात् । विविक्तयोर्ग्रहणे प्राप्त्यभावयुक्ता । अपि च भवति कदाचित् --- यः स्मरति च रजतस्य, चक्षुःसंयुक्तस्य वस्तुनः सामान्यमात्रदर्शी, न रजताद्विवेकं गृह्णाति, पुनश्चक्षुःप्रसादात्प्रत्येति । न च तदा तथा प्रतीतिरविवेकग्रहणाभावात् । ननु सामान्यदर्शने न चेद्विपर्ययः, संशयः स्यात् । तदपनोदि च निर्णयज्ञानमीदृशमेव । नैतत्सारम् । न ह्यसति कोटिद्वयस्मरणे सामान्यदर्शने ऽपि संशयः, न च विपर्ययः । भवति हि पुरो ऽवस्थिते भास्वररूपमात्रप्रतीतिः, रजते च स्मृतिः । न च तयोरन्यत्वं प्रतिपद्यते, नैकत्वं च । तत्र न विवेकज्ञानमेवंरूपम्, एकत्वाप्रतिपत्तेः । अथ मतम् --- विवेकाग्रहणात्कालसंनिधिप्रतीतेश्च रजतं वा चक्षुःसंप्रयुक्तवदवभासते, चक्षुःसंयुक्तं वा रजतवत् । अतः प्राप्तिरिति प्रतिषेधोपपत्तिः । अभ्युपेता तर्हि विपरीतख्यातिः । न ह्यन्या सा, अतदात्मनस्तथावभासनात् । कामं #<[KKS_144]># तत्त्वाज्ञाननिमित्ता स्यात् । न हि सा तत्त्वज्ञाने सत्युदेति, विरोधादिति । तत्रापि संनिधिख्यातिरेव निबन्धनम् । तस्यास्तु विवेकग्रहो ऽपवादः । अग्रहणे निरपवादा सैव कारणम्, नाभावः । विपरीतख्यात्यनभ्युगमे चाग्रहणनिबन्धनो भ्रम इत्यग्रहणमग्रहणनिबन्धनमिति सुव्याहृतम् । स्वप्ने च द्वितीयाभावात्कुतो ऽविवेकः, स्मृतत्वेनाविविक्तस्य तथा विवेके धर्मिणि प्रतिपन्ने धर्मान्तरप्रतिपन्ने धर्मान्तरप्रतिपत्तेर्बाधकत्वं पूर्वस्याश्च भ्रान्तित्वं स्यातामिति । ## ## 'इदं शुक्लं rajatam'iti सामानाधिकरण्येन प्रतीतेरात्मोपालम्भः परस्मिन्नासज्यते प्रतीतिविरोधः, ज्ञानभेदकल्पनायाः प्रमाणाभावात् । ## ## यो हि ज्ञायमाने ऽर्थे ऽन्यथापि स्यादित्यनाश्वासस्तस्य तेनैव ज्ञानेन तथात्वपरिच्छेदिनोत्पत्तिर्निरुध्यते । तथा हि --- अनाश्वासनिवृत्तये तद्विधं ज्ञानमेवापेक्ष्यते । तच्चास्त्येव । न च व्यभिचारदोषादसमर्थप्रमाणं ज्ञानमिति युज्यते, प्रमाणकार्यस्य परिच्छेदस्य ज्ञानरूपादेव सिद्धत्वात् । परिच्छेदतो हि प्रामाण्यम् । अतन्त्रता तु व्यभिचाराव्यभिचारयोः, असति तस्मिन् धूमादेरव्यभिचारस्याप्यप्रमाणत्वात्, व्यभिचारवतो ऽपि च सितासितादिषु चक्षुषः सति तस्मिन् प्रामाण्यात् । न च व्यभिचारो बाधहेतुर्दोषवत् प्रामाण्योपघाती क्वचिद् दृष्टः, चक्षुरादौ व्यभिचारवति प्रमाणत्वात् । ननु दृष्टो व्यभिचारः प्रामाण्योपघाती प्रमेयत्वोर्ध्वत्वादौ । नैतत्सारम् । न #<[KKS_145]># तत्र व्यभिचारादप्रामाण्यम्, अपि तु परिच्छेदकार्याभावात् । तदभावश्च हेत्वभावात् । अव्यभिचाराद्धि लिङ्गाल्लिङ्गिपरिच्छेदः । यत्र त्वव्यभिचारो न कारणं तत्र व्यभिचारे ऽपि सति परिच्छेदे प्रामाण्यमविवादम् । अक्षेषु तद्वदेव च ज्ञानं परिच्छेदनिमित्तम्, न लिङ्गवत् । न च संशयोत्पत्त्या व्यभिचारः प्रामाण्यमुपहन्ति, सम्यक्परिच्छिन्ने द्वैविद्ध्यस्यासंशयहेतुत्वात् । न निश्चिते स्थाणावूर्ध्वत्वेन संशेरते । उत्पत्त्यैव ज्ञानमर्थमवधारयति । अनवधारकं तु नैवेहाधिकृतम् । एवं चावधारणादेवानवधारणमिति विप्रतिषिद्धम् । य एव त्वव्यभिचारमर्थयते ज्ञानस्याश्वासार्थं तस्यैवानाश्वासः, अव्यभिचारज्ञाने ऽप्यनाश्वासात् । न हि तदसिद्धव्यभिचारमात्मनि ज्ञानान्तरेषु चाश्वासकारणम् । ज्ञानान्तरात्सिद्धावनवस्था । अपि च ज्ञानरूपाच्चेन्नार्थाश्वासः, तस्यासिद्धौ केन सहाव्यभिचारो ज्ञानस्य गृह्येत? किं च ज्ञानरूपादेवाव्यभिचारो ऽपि कथ्यते, विपरीतख्यातौ तद्विरोधात् । तथा सति तदेव विषयस्य साधकम्, व्यर्थो ऽव्यभिचारः । न च व्यभिचारः प्रामाण्यमुपहन्तीत्युक्तम् । ## ## ## ## #<[KKS_146] न हि कारणसद्भावे कार्यसत्ता नियोगतः । प्रत्यक्षं कार्यमेवं च हेतुनानुमितं भवेत् ॥ MBs_2.156 //># ## विवेकोपायश्च दोषाभावभावौ ग्रहणाग्रहणयोर्न दण्डवारितौ । विपर्यये विपर्ययहेतवो ऽभ्युपघातकाः, सुतरामिष्टकार्योपरोधाद्विपरीतोदयाच्च । न चादुष्टेष्वपीन्द्रियादिषु अग्रहाशङ्कानिवृत्तिः, यतो हेतुभावे ऽपि न नियोगतः कार्यम्, विपर्ययश्च स्यात् । प्रत्यक्षासंवित्तिर्हेतुनानुमीयेत । फलात्तु हेतोर्हेतुभावानुमानम् । दोषाभावात्तु विपर्ययकार्यासत्त्वं युक्तानुमानम्, हेत्वभावे कार्यानुत्पादात् । ## ## ## ## ## आलम्बनत्वहानं च यथाकारान्तरावभासे चक्षुःसंयुक्तस्य तथाग्रहणे ऽपि, स्वरूपानर्पणस्य तुल्यत्वात् । अथ कस्यचित्सामान्यरूपस्य स्वाकारत्वात् --- अथ कानिचिच्चक्षुःसंयुक्तानि वस्तूनि स्वेन रूपेण गृह्यन्त इति कस्यचिदग्रहणे ऽपि नानालम्बनत्वम् --- तुल्यम् । आकारान्तरावभासे ऽपि केषाञ्चित् #<[KKS_147]># स्वाकाराणामवभासनात् । अथाग्रहणे नैव चक्षुःसंयुक्तस्यालम्बनत्वमिष्यते, परो ऽपि नैव विपर्यय इच्छति । एवं ह्युक्तम् --- 'तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानमभावालम्बनं च तत्' ॥ अथ विपर्यये चक्षुःसंयुक्तस्यालम्बनत्वादन्यत्राप्यनालम्बनताशङ्का, अग्रहणे ऽपि तुल्या । यथा खलु विपर्ययज्ञाने चक्षुःसंप्रयुक्तवस्तुस्वभावनिरपेक्षता दृष्टा सम्यग्ज्ञाने ऽपि शङ्क्यते ज्ञानत्वसामान्यात्तथा चक्षुःसंप्रयुक्तमपि वस्तु नाविकलरूपं गृह्यते, तेनानालम्बनं भवति, सदृशस्मृतिहेतुतां च प्रतिपद्यते --- इत्यग्रहणे दृष्टानालम्बनता ग्रहणेष्वपि कस्मान्न शङ्क्यते? दोषाभावादिति चेत्, विपर्यये ऽपि तुल्यम्, न चान्यथालम्बने निरालम्बनत्वम् । चक्षुस्त्वन्यथापि नालम्ब्यते । आलम्बनार्थश्च रजतव्यवहारयोग्यता शुक्तेः, तथा हि रजतार्थी तामादत्ते । घटस्यापि हि नैवान्यत्स्वज्ञानालम्बनत्वमन्यत्र व्यवहारयोग्यतायाः, यतो न विषयाकारं ज्ञानम् । तत्र शुक्तिः स्वरूपेण नालम्बिता रजतज्ञानेन, तन्निबन्धनव्यवहारभावात् । रजतरूपेण तु तन्निबन्धनस्योपादानव्यवहारस्य तत्र भावादिति । क्रियानिष्ठे ऽपि विधौ वस्तुस्वरूपसिद्धये कश्चिदाह --- ## ## #<शब्दस्तदर्थकार्यत्वे तावज्ञानस्य निष्ठितः । ज्ञानाज्ज्ञेयस्य को ऽन्यो ऽर्थः स्वरूपप्रतिभासनात् ॥ MBs_2.163 //># ## ## यथा अवघातप्रोक्षणादयः स्वरूपेणैव द्रव्यार्थाः, द्वितीयया च द्रव्यस्य कर्मत्वेन निर्देशात्, तथा ज्ञानमपि स्वरूपेण परार्थम् । कर्मत्वेन चात्मनो निर्देशात्तदर्थम् । अतो ज्ञानविषयो ऽपि विधिरात्मरूपं संस्पृशति, न ज्ञानमात्रे पर्यवस्यति, ज्ञानस्यात्मरूपार्थत्वेन कर्तव्यतावगमाज्ज्ञाननियोगेनैवात्मरूपस्याक्षेपात् । स्यादेतत् --- भवतु ज्ञानस्यात्मार्थताभिप्रेता । अपहतपाप्मादिरूपात्मप्रतीतौ तु प्रमाणं वाच्यम् । शब्दस्तावदेवंविधात्मज्ञानकर्तव्यतायां पर्यवसितः --- `एवंविधात्मोद्देशेन ज्ञानं कुर्यात्' न तु `एवंविध आत्मा' इति । तत्रोच्यते --- न हि तत्राकिञ्चित्करस्य तादर्थ्येन कर्तव्यता युज्यते । ज्ञानस्य च कर्मणि नान्यत्फलं तद्रूपसंवित्तेः, न हि तस्यां दृष्टायामन्यस्यादृष्टस्य कल्पना । तत्र यथा `व्रीहीन् prokùati'iti प्रोक्षणविधेरेव व्रीहिष्वदृष्टसंस्कारावगमः प्रोक्षणविषयादपि । नान्यथा व्रीह्यर्थे प्रोक्षणे कर्तव्यता युज्यते । न हि तत्र किञ्चिदकुर्वत्प्रोक्षणं तदर्थं कृतं स्यादित्येवं विधेरेवादृष्टसंस्कारसद्भावसिद्धिः, यथा `स्वर्गकामो यजेत' इति । नान्यथा स्वर्गकामस्य यागकर्तव्यताप्रतीतिर्युज्यते यदि न स्वर्गोपायो यागः । अनुपाये चेन्नियुज्यते, न स्वर्गकामो नियुक्तो भवति । अनुष्ठितो ऽपि न स्वर्गकामेनानुष्ठितो भवतीति क्रियाविषयादपि विधेः साध्यसाधनभावावगमः शाब्दः --- तथा ज्ञानविषयादपि विधेरात्मरूपबोधः । न हि तद्विधमात्मानमुद्दिश्यज्ञाननियोगो युज्यते, अतद्विधश्चेदात्मा तेन ज्ञानेन प्रतीयत इति । ## ## #<[KKS_149] लयविक्षेपभेदश्च न स्यादग्रहमात्रके । नन्वरूपावभासे स्याददृष्टफलकल्पना ॥ MBs_2.167 //># ## ## ## ## आत्मार्थज्ञानविधेरेतावद्गम्यते --- ज्ञानेन सो ऽवभास्यते, आलम्ब्यते, व्यवहारयोग्यतामापद्यते । तच्चावभासनं स्वरूपेण च दृष्टम्, पररूपेण च । रजतात्मना शुक्तिकायाः । प्रतिपादितमेतत् --- नाग्रहमात्रमेतत्, अन्यथाख्यातिस्तु । तत्रोभयथा संभवे कुत एतत् --- तत्त्वप्रतिपत्तिरवश्याभ्युपेया, नातस्मिंस्तत्ख्यातिः? अन्यथा नात्मज्ञानविधिः फलवान् स्यात् । स खल्वनात्मरूपप्रविलयार्थः । अनात्मरूपविलयेन हि वस्तुनो ऽवगतिर्दृष्टेति । यदि च नात्मनो नामरूपप्रपञ्चरूपेण प्रकाशनम्, किं प्रविलाप्येत? अथ मतम् --- द्विप्रकारेयमविद्या, प्रकाशस्याच्छादिका विक्षेपिका च । स्वप्नजागरितयोर्विक्षेपिका, सुषुप्त आच्छादिका लयलक्षणा । तत्राच्छादकाविद्यानिवृत्तिर्ज्ञानविधेः फलम् । तच्चासत् । यतो नाच्छादिकाया अविद्याया निवृत्तिः पुरुषेणार्थ्यते तथा यथा विक्षेपस्य । स हि विविधदुःखात्मकः । लयस्तु विविधदुःखनिवृत्तेरसकृदानन्दत्वेन श्रुतौ गीतः प्रत्युतार्थनीयः स्यात् । अपि च विपर्यासमनिच्छतो ऽविद्याभेद एव न स्यात्, अवस्थात्रये ऽप्यग्रहणमात्रत्वात् । तस्मादग्रहणविपर्ययग्रहणे द्वे अविद्ये कार्यकारणभावेनावस्थिते । #<[KKS_150]># स्वप्नजागरितयोरुभे, कारणभूताग्रहणलक्षणा सुषुप्त इत्यविद्याप्रविभाग उपपद्यते । तदुक्तम् --- कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यतः' ॥ नन्वन्यथायं भेदः --- अग्रहणसम्यग्ग्रहणाभ्याम् । अग्रहणलक्षणाच्छादिका सुषुप्ते, असम्यग्ग्रहणमितरयोः । तथा हि --- अभिन्नस्य वस्तुनो ऽप्रदेशस्य ग्रहणे तथाभावस्य चाग्रहणात्पृथक्त्वेन प्रत्यवभासः । नैतत्सारम् । यदि तावदसम्यग्ग्रहणमात्रं तदपटुत्वं वा ज्ञानस्य केनचिद्द्रूपेण वा ग्रहणम्, न सर्वात्मना । तत्र दूरस्थे सूक्ष्मे च भवत्यपटु ज्ञानं सामान्यज्ञानम् । न च तदविद्या । न च किञ्चिज्ज्ञानं सर्वात्मनार्थस्य ग्राहकमिति सर्वज्ञानमिथ्यात्वापातः । अभेदस्याग्रहणे ऽपि भेदस्यावर्तने ऽपि भेदस्यासंवित्तेर्न निवर्तनीयमस्ति विद्यया । न खल्वभेदाग्रहणं निवर्तनीयम् । न हि तत्किञ्चिदपराध्यति । भेदस्तु विविधदुःखायतनम् । अथासम्यग्ग्रहणं पृथक्प्रत्यवभासो ऽपृथगात्मनः, अभ्युपेता तर्हि विपर्ययख्यातिः --- अपृथक् पृथक् प्रकाशत इति । अथोच्येत --- न ब्रूमः पृथक् प्रकाशते, किं तु पृथगिव प्रकाशत इति । क इवार्थः? यदि यथा पृथग्भूतमप्रकाशमानैकत्वं प्रकाशते तथैकमप्यात्मतत्त्वमगृह्यमाणैकत्वं प्रकाशत इति । केनचिदंशेन ग्रहणं सर्वात्मना चाग्रहणमुक्तं भवति, तत्र चोक्तम् । अथ प्रकाशत इव, न तु प्रकाशते । प्रकाशने क उपमार्थः? तन्निबन्धनव्यवहारप्रवृत्तिः । तन्निबन्धनश्चेद्व्यवहारः । प्राप्तं प्रकाशनम् --- नासति कारणे कार्यं भवतीति । अथाभेदाग्रह एव पृथक्त्वग्रहाभिमानः । तदसत्, अग्रहणस्याभावस्य स्वरूपेण पररूपेण वा ग्रहणानभ्युपगमात् । अप्रकाशमाने च पृथक्त्वे कुतस्तदवग्रहः? अभिन्ने च भेदाभिमानं परित्यज्याभेदाग्रहणे भेदग्रहाभिमानमूरीकुर्वता किं परिहृतं स्यात्? तस्मात्सुष्ठूच्यते --- `लयविक्षेपभेदश्च न स्यादग्रहमात्रके' इति । #<[KKS_151]># नन्वनात्मरूपेण प्रतिपत्तेर्न दृश्यते किञ्चित्फलम् । तत्रादृष्टकल्पना स्यात् । आत्मरूपप्रतिपत्तेस्तु दृष्टं फलं तत्स्वरूपसिद्धिः । उच्यते --- न यस्य कस्यचिद्दर्शनाद् दृष्टार्थता, किं तु पुरुषार्थसंस्पर्शिनः । तेन हि तद्विधिर्निराकाङ्क्षा भवति । न च पुरुषार्र्हभेदस्तत्त्वातत्त्वप्रतिपत्त्योः । यथा हि विशुद्धमद्वैतमात्मानं प्रतिपद्यमानस्तथाभूतो न शोकेन संस्पृश्यते, शोचनीयाभावात् । न कर्माशयमुपचिनोति, कर्तव्याभावात् । न क्वचिद्द्रज्यति किञ्चिद् द्वेष्टि वा, विषयाभावात् । `एवं जीवन्नेव विद्वान्विमुक्तो भवति । तथा अतथाभूतमपि तथाभावनापुरःसरं साक्षादिव प्रतिपद्यमानः । अभूतो ऽप्यर्थः परिभावनातिशयाद्भूतव्यवहारहेतुर्भवति । इदमेव चात्र युज्यते, प्रत्यक्षादीनामविरोधात्, कर्मविधीनां च भूतार्थत्वात् । परमार्थे हि प्रपञ्चशून्यत्वे प्रत्यक्षादीनि प्रमाणानि बाध्येरन् । कर्मविधयश्चाभूतकल्पनोपादानव्यवहारसिद्धार्थगोचराः स्युः । तस्मादपरमार्थेनैवाद्वैतात्मज्ञानविधिर्युज्यते । ## ## #<शब्दार्पितेन रूपेण तस्य ज्ञानं विधीयते । अतत्त्वेनापि तेनास्य विज्ञानमवकल्पते ॥ MBs_2.173 //># यदि मतम् --- `स विजिज्ञासितव्यः' इति जानातिस्तत्त्वपरिच्छेद एव वर्तते । तेन नाभूतसमारोपेण ज्ञानविधिः स्यादिति । तन्न, मिथ्यात्वादिभिर्ज्ञानं विशेष्यते --- मिथ्याज्ञानं सम्यग्ज्ञानं संशयज्ञानमिति । तदेकनियमे नोपपद्येत, पौनरुक्त्याद्विरोधाच्च । स्यादेतत् --- अस्वरूपेण प्रतिपत्तौ न तदात्मज्ञानम्, अन्यज्ञानमेव भवति । तत्त्वज्ञानं च विधीयते । तस्मात्तत्त्वसिद्धिरिति । तच्च न । न खल्वेतावदेव तत् --- `आत्मा ज्ञातव्यः इति । #<[KKS_152]># यदि स्यात्तद्रूपज्ञानविधिः । तच्च न, उभयथानुपपत्तेः । प्रमाणान्तरसिद्धं चेदात्मरूपं न तज्ज्ञानं विधेयम् । अथासिद्धम्, अशक्यमेव तत् । स्यादेतत् --- `अपहतपाप्मा विजरो विमृत्युः' `इदं सर्वं यदयमात्माऽइति शब्दसमर्पितरूपस्य तस्य ज्ञानं विधीयते, तेन च तत्त्वेनापि तत्संभवति समारोपितेनापि, तेन न नियोगतस्तथाभूतज्ञानविधेस्तथाभावो ऽस्य प्रतीयते । ## ## ## ## ## ## यदि च ज्ञानस्य दृष्टं फलम्, तत एव प्रवृत्तिसिद्धे व्यर्थो विधिः । यो ह्यात्मरूपमनुभवितुकामः, स तस्य ज्ञाने स्वयमेव यतते । यस्तु न तथा, तस्य तद्व्यर्थमिति विधिशतेनापि स न प्रवर्त्यते । अथोपायाज्ञानाद्दृष्टफले ऽपि न प्रवर्तते स्वयम्, अतो विधीयत इति । तच्च वार्तम् । यतः स एवोपायो विधीयताम्, यत्रायमज्ञानान्न प्रवृत्तः । ज्ञाने तु दृष्टफलत्वात्प्रवर्तत #<[KKS_153]># एव । स्यादेतत्, अवघातादिषु दृष्टफलेष्वपि दृष्टो विधिः । सत्यम्, न त्वदृष्टसंस्पर्शरहितः । तत्रापि हि नियमादृष्टं फलं तण्डुलेषु तत्प्रणाड्या वा प्रधानपूर्वसिद्धिरदृष्टैव । अथ मतम् --- अद्वैतात्मज्ञानमदृष्टपूर्वमलौकिकम् । अतो ऽनन्तरफलमपि विधीयत इति । तत्रोच्यते --- किमर्थं विधीयते । प्रमाणान्तरागोचरस्य स्वरूपप्रतिपत्त्यर्थम्, आहोस्विदनुष्ठानार्थम्? तत्र न स्वरूपसिद्ध्यर्थम्, अनुष्ठानफलो हि विधिर्नानुष्ठानाय, दृष्टार्थत्वादेव तत्सिद्धेः । तस्मादलौकिके ऽपहतपाप्मादिरूप आत्मतत्त्वे शब्दात्प्रतिपन्ने तस्य साक्षाज्ज्ञानं प्रति तदनुभवोपायत्वात्स्वयमेव पुरुषस्याभिमुख्यं भवतीति व्यर्थं तद्विधानम्, यथाश्चर्यभूते कस्मिंश्चिदर्थे आगमात्प्रतिपन्ने तस्य साक्षात्करणे स्वयमेवोन्मुखत्वं भवति । तदुपायेषु त्वज्ञातेषूपायत्वज्ञापनाय विधानं युज्यते । तदेवं ज्ञाने नियोगानुपपत्तेर्नियोगे च वस्तुरूपावगमे प्रामाण्यायोगाद्व्यवस्थितात्मतत्त्वप्रतिपत्तिमिच्छता शब्दान्न तस्य नियोगानुप्रवेशो ऽभ्युपगन्तव्य इति । इदानीं द्वितीयप्रतिपत्तिविधिनिरासायाह --- ## ## ## यदपि मतम् --- `स क्रतुं kurvãta'praj¤àü कुर्वीत' `निदिध्यासितव्यः' इति, यत्रापि स्वरूपनिष्ठतैव लक्ष्यते `तत्त्वमसि' इति तत्रापि `सदस्मि --- इति चेतो dhàrayet'iti विवक्षितत्वाच्छ्रवणादन्यदनुचिन्तनं ध्यानं प्रत्ययप्रवाहो विधीयते कर्मवदेवामृतत्वफलम् । #<[KKS_154]># तदप्यत एव न युज्यते, पूर्वोक्तात्तत्त्वावगतिप्रमाणाभावप्रसङ्गादन्यनिष्ठत्वाद्वाक्यस्य । अथ तु वाक्यान्तरात्तत्त्वनिष्ठादधिगते तद्विषयप्रत्ययप्रवाहविधानमिष्यते । भवतु । न कश्चिद्दोषः । तथा च `विज्ञाय प्रज्ञां kurvãta'ityàtmatattvavij¤ànasya सिद्धतां दर्शयति । तदपि वा व्यर्थमेव, प्राप्तार्थत्वात् । साक्षात्करणफलं हि तत्तदनुचिन्तनं दृष्टार्थम्, न ततो ऽन्यत्फलमाकाङ्क्ष्यते । अमृतत्वं हि न स्वरूपाविर्भावादन्यदिति प्राग्वर्णितम् । दृष्टा च ज्ञानाभ्यासस्य सम्यग्ज्ञानप्रसादहेतुता लोके । भावनाविशेषाद्धि अभूतमप्यनुभवमापद्यते, किं पुनर्भूतम् । `स क्रतुं कुर्वीत' इति तु न सकलविशेषातिगात्मतत्त्वानुचिन्तनं विधीयते तद्भावफलम्, अपि तु नामरूपोपाधिमनोमयप्राणशरीरादिरूपानुध्यानमैश्वर्यफलम्, क्रमेण वा साक्षात्करणफलम् । `तमेव धीरो विज्ञाय' इति न प्रज्ञाकरणविधिः । `tameva'ityanyanivçtteþ श्रुतत्त्वान्निवृत्तौ तात्पर्यं गम्यते, `रक्तः पटो bhavati'iti तया रक्तपरत्वं वाक्यस्य । अत्र आकाशादितत्त्वभेदपूर्वमविभागः प्रतिपादितः, तत्र तथैव प्रज्ञाकरणप्रसङ्गे `तमेव' इति विधीयते । तथा च पूर्वार्धे --- `विरजः पर आकाशादज आत्मा महान् ध्रुवः' / इत्याकाशादिभ्यः परत्वेनात्मतत्त्वं दर्शितम् । तस्य तथैव प्रज्ञाकरणप्रसङ्गे तन्निवृत्तये `तमेव' इत्युच्यते । अन्यथा न एवशब्दस्य फलम्, न च निवर्त्यं विज्ञायेत । तथा च तदेवोत्तरेण प्रपञ्च्यते `नानुध्यायाद्बहूञ्छब्दान्' इत्येकवाक्यता । अन्यथा वाक्यं भिद्येत । शब्दमात्रे चानुध्यानाप्रसङ्गात् शब्दपूर्वत्त्वात्तस्य शब्दार्थविषयमेवेदमिति । एवम् `àtmetyevopàsãta'ityevakàra÷rutestadarthavidhiþ / `निदिध्यासितव्यः' इत्यपि `आत्मनस्तु कामाय' इत्युपक्रमात् `इदं सर्वं #<[KKS_155]># यदयमात्माऽइत्युपसंहारादात्मस्वरूपपरमेकं वाक्यम् । तदन्तर्गताः `द्रष्टव्यः श्रोतव्यो निदिध्यासितव्यः' इति न पृथग्विधयः कृत्यप्रत्यययोगे ऽपि । कृत्यप्रत्ययस्यार्थान्तरे ऽपि स्मरणादर्हादौ स्तुत्यर्थाः यथोपांशुयाजवाक्यान्तर्गताः `विष्णुरुपांशु yaùñavyaþ'ityevamàdayaþ / `ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा tattvamasi'iti भूत एव पर्यवसितं वाक्यम् । तत्र `सदस्मि --- इति धारयेत्' इति कल्पनेयम् । तस्मात्त्रिविधस्यापि ज्ञानस्य विधेयत्वायोगात्, विना च विधेर्वाक्यार्थप्रतिपत्तेः, अपौरुषेयत्वेन निरपेक्षत्वाद्भूते ऽप्यर्थे वेदान्तानां प्रामाण्यसिद्धिः । तथा च `तत्तु samanvayàt'iti चोदनालक्षणाद्धर्मात्तुशब्देन विशेष्यं ब्रह्म समन्वयगम्यमुक्तम् । समन्वयो हि पदार्थानां संसर्गो विनियोगस्ततो ब्रह्म गम्यते, न चोदनात इत्यर्थः । नन्वविशेषेण कार्ये ऽर्थे वेदस्य प्रामाण्यं वर्णितम् --- `चोदनालक्षणो 'र्थो धर्मः' इति । चोदनालक्षणो वेदार्थ इत्यर्थः । नैतत्सारम् । एवं हि सिद्धप्रामाण्यवेदार्थविचारो ऽयं स्यात्तदुत्तरलक्षणवत् । तत्रानन्तरं प्रामाण्यप्रतिपादनं न युज्येत, `वृत्तं प्रमाणलक्षणम्' इति च । मन्त्रार्थवादेषु च कार्यार्थत्वेन विप्रतिपत्तिर्न स्यात् । सा चोपरिष्टादेव निरसिष्यते बहु चात्र वक्तव्यमित्यलं प्रसङ्गेन । ## //इति नियोगकाण्डस् तृतीयः ॥ ___________________________________________________________________________ #<[KKS_156]># // चतुर्थः (सिद्धि)काण्डः ॥ एवं तावत्प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेन यैरप्रामाण्यमुक्तं तत्प्रतिबोधनाय कृतः प्रयत्नः; इदानीं त्वप्रामाण्यमेवाहुर्ये तद्बोधनाय प्रयत्यते । तत्र पूर्वपक्षः --- ## न तावद्ब्रह्मान्तर्याम्यादिपदं प्रमाणम्, संबन्धज्ञानापेक्षया पूर्वसिद्धे प्रत्ययहेतुत्वेन । नापि वाक्यम्; न हि तत्साक्षाद्वाचकम्; पदार्थद्वारा तु तत् प्रतिपत्तिः; अपदार्थे ज्ञानस्याभावात् । ते हि संसर्गाद्गुणप्रधानभावेनेतरपदार्थविशिष्टमेकं पदार्थं गमयन्ति । तत्र पदार्थ एव विशिष्टो वाक्यार्थो भवति । न चानधिगतेषु प्रमाणान्तरेण पदार्थत्वम्; सम्बन्धज्ञानापेक्षणात् इत्युक्तम् । तत्रापदार्थत्वे न वाक्यविषयत्वम्; अनवबोधकं तेषां वाक्यम् । पदार्थत्वे प्रमाणान्तराधिगतेरनुवादकम् । तत्रात्यन्तापरिदृष्टब्रह्माद्यर्थप्रमाणाभिमतेषु वाक्येषु तद्वाचीनि पदानि स्युः, न वा । यदि न सन्ति न त इतरैः संसृज्येरन् न भिद्येरन्निति न तेषां प्रमेयाः लोष्टादिवत् । अथ तु सन्ति, तथापि तैरधिगतसंबन्धैर्न प्रतिपाद्येरन् अप्रतिपन्नाश्च न विशिष्टवाक्यार्थप्रतिपत्तिहेतवः; तत्र यथा 'वनात्पिक आनीयतम्' इति पिकपदार्थज्ञाने ऽवबोधकत्वं तथा तेषामपि । तस्मान्न चोदनातो ऽपूर्वपदार्थावगमः; सा हि विधिप्रतिषेधाभ्यां क्रियासु पुरुषमधिकरोति; त्रैविध्यवृद्धपरिग्रहस्तु जपोपयोगात्, उपनिषदो वेदान्ताः; --- इति तत्र विनियोगात् । तत्रोच्यते --- ## #<[KKS_157]># यथा लोके `द्वीपविशेषे एवंनामानो मरतकमयपादाः पद्मरागमयचञ्चवः सौवर्णराजतपक्षाः pakùiõaþ'iti पक्षिसामान्यं प्रमाणान्तरधिगतमनन्यसाधारणेन धर्मकलापेन संसृज्यमानं प्रमाणान्तरानधिगतं विशेषरूपमासादयति, वाक्येन च प्रमीयते प्रमाणान्तरानधिगतेन विशेषरूपेण --- सर्वस्यैव हि वाक्यस्यानधिगतो विशेष एव प्रमेयः तथा कारणसामान्यं वा सत्सामान्यं वा `यतो वा इमानि भूतानि जायन्ते' इति `asthålamanaõvahrasvam'ityàdipadàrthaiþ संसर्गाद्भेदाच्च प्रमाणान्तरानधिगतं विशेषरूपमासादयति, वाक्यस्य च प्रमेयं भवति । तदेवं लोकसिद्धपदार्थान्वयेनैवापूर्वार्थप्रतिपत्तेर्नानवबोधकत्वमनुवादकत्वं वा । ## ## अथवा न लोके ऽत्यन्तमप्रसिद्धं ब्रह्म, सर्वप्रत्ययवेद्यत्वात्, ब्रह्मणो व्यतिरेकेण प्रत्येतव्यस्याभावात्, विशेषप्रत्ययानां च सामान्यरूपानुगमात्, भेदोपसंहारावशिष्टं च सत्यं ब्रह्म --- इति प्रतिपादनात्, `वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति दृष्टान्तात् । किं तर्हि शब्देन प्रतिपाद्यते? प्रपञ्चाभावः । तत्र प्रपञ्चपदार्थो ऽपि सिद्धः, निषेधो ऽपि सिद्धः, तयोः संसर्गात्तदभावप्रतिपत्तिः । आम्नायैकनिबन्धनत्वं तु तस्योच्यते, प्रत्यक्षादीनामविद्यासंभिन्नत्वात्; प्रत्यस्तमितनिखिलभेदेन रूपेणाविषयीकरणाद्भेदप्रत्यस्तमयस्याम्नायावगम्यत्वादिति । परः पुनः प्रत्यवतिष्ठते --- ## यत् खलु वाक्यं न पुरुषं क्वचिद्धितसाधने प्रवर्तयति अहितसाधनाच्च #<[KKS_158]># निवर्तयति, केवलं सिद्धमर्थमन्वाचष्टे, तदपुरुषार्थम्; अपुरुषार्थत्वाच्चोन्मत्तप्रलापवदप्रमाणम्; तथा च प्रायेण वेदान्ताः । उच्यते --- ## (उपेक्षामपि हि फलं प्रमाणस्य प्रचक्षते) / (अनेन श्लोकार्धेनात्र भवितव्यमित्यभ्यूहः; परं तु मातृकासु न दृश्यते । --- एदितोर्) ## ## #<आकुलानां ज्ञानजन्म पुरुषार्थत्वसंमतम् । अक्षादौ च यथारूपनिष्ठे नापुरुषार्थता ॥ MBs_4.8 //># ## ## ## न तावन्नियोगतः प्रमाणस्य पुरुषार्थफलता । न खलु हितोपादानाहितहाने एव प्रमाणफले; उपेक्षामपि हि प्रमाणफलं प्रमाणविद आचक्षते । न च पुरुषार्थता प्रमाणलक्षणम्, प्रमाहेतुत्वं तु । तस्मान्न पुरुषार्थाभावेनाप्रामाण्यम् । अपि च `÷okyaham'duþkhyaham' 'धनादीनि मम naùñàni'iti विशुद्धब्रह्मात्मनो जीवस्य मिथ्याज्ञानम्; एतन्निवृत्तिरूपं च विशुद्धानन्दप्रकाशब्रह्मात्मतत्वज्ञानम् । तत् स्वरूपेणैव पुरुषार्थः; अनिष्टनिवृत्तिरूपत्वादिष्टाविर्भावाच्च । यद्यपि च संस्कारात्तस्यानुवृत्तिस्तथापि शाब्दज्ञानमनुसंतन्वतो विदुषो न पूर्ववद्भवति निवर्तते चात्यन्ताय । दृष्टा च ज्ञानोत्पत्तेरेव पुरुषार्थता क्वचित् कुतूहलाकुलितानामज्ञातेऽर्थे । न हि #<[KKS_159]># तज्ज्ञानात् परमन्यदर्थ्यते । न च प्रवृत्तिनिवृत्तिविषयस्यैव पुरुषार्थतेति नियमः; प्रत्यक्षादीनि हि प्रमाणानि; न च तावत्प्रवृत्तिनिवृत्तिपराणि सिद्धवस्तुविषयाणि; न च पुरुषार्थतां जहति । यदि मतम् --- प्रत्यक्षादिज्ञेयं हि सिद्धं वस्तु पुरुषार्थः सलिलादिः, तदुपकारात्; ततः प्रत्यक्षादीनां पुरुषार्थता भूतनिष्ठानामपि । अत्रापि च शब्दप्रमेयं स्वयमेव ब्रह्म पुरुषार्थो जरादिविविधाशिवोपशमात् परमानन्दप्रकाशत्वाच्च सुप्रसन्नम् । अत एव 'tattvamasi'iti श्वेतकेतुमुखेनाशासनीयाय पुरुषाय श्रुत्याभिन्नमुपदिश्यते; अभिन्नं हि तदनुशासनीयात् । भेदेन च प्रतीयमानं न पुरुषार्थः । तत्त्वे तादात्म्यज्ञाने च तथाभावात् विश्वाशिवोपशमात् परमशिवभावाच्च परिपूर्णः पुरुषार्थो आप्तो भवति । यदि मतम् --- प्रत्यक्षादीन्यपि प्रवृत्यङ्गान्येव, प्रमिते ऽर्थे हानोपादानादिलक्षणायाः प्रवृत्तेस्तन्मूलत्वात्; ईदृशं प्रवृत्यङ्गत्वमत्राप्यस्त्येव, शब्दात् प्रमिते ब्रह्मणि साक्षात्करणाय प्रवृत्तेरिष्टत्वादिति ॥ ## [॥ इति मण्डनमिश्राणां कृतिर् ब्रह्मसिद्धिः समाप्ता ॥]