Madhusudanasarasvati: Siddhantabindu


Based on the ed. by Divānji. Baroda : Oriental Institute 1933.


Input by Takahiro Kato
[GRETIL-Version vom 24.03.2017]






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Madhusūdanasarasvatī: Siddhāntabindu


atha siddhāntabindu

upodghātaḥ

     śrīśaṅkarācāryanavāvatāraṃ
     viśveśvaraṃ viśvaguruṃ praṇamya /
     vedāntaśāstraśravaṇālasānāṃ
     bodhāya kurve kam api prayatnam //

iha khalu sākṣātparamparayā vā sarvān eva jīvān samuddidhīrṣur bhagavān śrīmacchaṅkaro 'nātmabhyo vivekenātmānaṃ nityaśuddhabuddhamuktasvabhāvaṃ saṃkṣepeṇa bodhayituṃ daśaślokīṃ praṇināya /

nanv idaṅkārāspadebhyo 'nātmabhyo vivekenāhaṅkārāspadam ātmānaṃ sarvo loko 'ham asmīti pratyeti duḥkhaṃ cānubhavati / tena jñātajñāpakatvān niṣprayojanakatvāc ca ātmatattvapratipādanaṃ vyartham iti cet, na, cidbhāsyatvena lakṣaṇena idaṅkārāspadānām api dehendriyamanasāṃ pratibhāsato 'haṅkārāspadatvena tadavivekāt tena viśuddhe 'py ātmani duḥkhitvādyabhimānāt śāstrīyeṇaiva brahmatmaikyajñānena samūlasya tasya nivṛtteḥ / tasmād ajñātajñāpakatvāt saprayojanakatvāc cātmatattvapratipādanaṃ na vyartham /

tasya cātmatattvasya "tattvam asi" (ChU VI.8.7) "ahaṃ brahmāsmi" (BAU I.4.10) ityādivedāntamahāvākyam eva pramāpakam / vākyaṃ ca padārthajñānadvāreṇaiva jñāpakam iti tattvampadārthayoḥ prakṛtavākyānukūlayor anyato 'siddhatvāt tāv api śāstreṇaiva pramātavyau yūpāhavanīyapadārthavat / tataś ca "yato vā imāni bhūtāni jāyante yena vā jātāni jīvanti" (TU III.1.1) ityādyāḥ sṛṣṭyādiśrutayas tatpadavācyārthasya samarpikāḥ "satyaṃ jñānam anantam" (TU II.1) ityādyās tu lakṣyārthasya / evaṃ jāgratsvapnasuṣuptyādiśrutayaḥ "tad yathā mahāmatsya ubhe kūle anusañcarati" (BAU IV.3.18) ityādyās tvampadavācyārthasya samarpikāḥ "yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ" (BAU IV.3.7) "na dṛṣṭer draṣṭāraṃ paśyeḥ" (BAU III.4.2) ityādyās tu lakṣyārthasya / tena prathamam avāntaravākyebhyo 'nubhūtayoḥ śuddhajīvabrahmaṇos tattvamasyādivākye mukhārthānvayānupapatter lakṣaṇayā smaraṇopapattiḥ / suṣuptau nirvikalpakasākṣicaitanyānubhavāṅgīkārāc ca advitīyabrahmajijjāpayiṣayā pravṛttānāṃ satyajñānādipadānām upādhiviśiṣṭacaitanye śaktatve 'pi caitanyamātre tātparyeṇa tatraiva tadaṃśe eva saṃskārodbodhāc ca / icchanti hi ākāśādipadād api nirvikalpakaṃ smaraṇaṃ tātparyādhīnatvāc chabdavṛtteḥ / etena pramitipramātror mahāvākyārthabodhe bhānam apāstam / asamprajñātasamādheḥ śrutismṛtisiddhatvāc ca / pārokṣyasadvitīyatvābhyāṃ ca na tattvampadārthamātrānubhavād eva kṛtakṛtyatā / vācyārthasya ca bhedāvabhāsān na paunaruktyam / lakṣyārthasya caikatvād akhaṇḍārthatā / padajanyasya ca smaraṇasya nirvikalpalavākyārthānukūlasya nirvikalpakatvam anubhavavad evāviruddham / savikalpakavākyārthabodhe ca savikalpakapadārthāpasthitir aṅgam / prakṛte ca nirvikalpako vākyārthabodhas tasyaiva pramātvenājñānanivartanasāmarthyāt / ato na lakṣyatāvacchedakam antareṇa lakṣaṇānupapattiḥ / prakṛtavākyārthānukūlapadārthopasthitir eva śaktilakṣaṇāsādhyatvāt /

nanu tarhi vedāntavākyebhya eva padārthopasthitau vākyārthabodhe ca sati tasya svata eva prāmāṇyāt tenājñānatatkāryanivṛttyanupapattau kiṃ vicāreṇeti cet, satyam, vedāntā yady api svataḥprāmāṇyān nirvikalpakam ātmasākṣātkāraṃ janayanti tathāpi mandamatīnāṃ vādivipratipattijasaṃśayapratibandhena tasyājñānanāśakatvāsāmarthyāt vicāreṇa tu saṃśayanivṛttau nirapavādam ajñānanivṛttir iti saṃśayabījabhūtavādivipratipattinirākaraṇārthaṃ vicāra ārabhyate /


prathamo vibhāgaḥ /

tvaṃpadārthanirṇayaḥ /

tatra tvampadārthe vipratipattayaḥ prathamaṃ pradarśyante / tatpadārthasya śāstratātparyaviṣayatayābhyarhitatve 'pi tvampadārthasya śāstraphalamokṣabhāgitayā tato 'py abhyarhitatvāt /

tatra dehākārapariṇatāni catvāri bhūtāny eva tvampadārtha iti cārvākāḥ / cakṣurādīni pratyekam ity apare / militānīty anye / mana ity eke / prāṇa ity anye / kṣaṇikaṃ vijñānam iti saugatāḥ / śūnyam iti mādhyamikāḥ / dehendriyātirikto dehaparimāṇa iti digambarāḥ / kartā bhoktā jaḍo vibhur iti vaiśeṣikatārkikaprābhākarāḥ / jaḍo bodhātmaka iti bhāṭṭāḥ / bhoktaiva kevalabodhātmaka iti sāṅkhyāḥ pātañjalāś ca / avidyayā kartṛtvādibhāk paramārthato nirdharmakaḥ paramānandabodharūpa evety aupaniṣadāḥ / evaṃ sāmānyato 'hampratyayasiddhacidātmani vādivipratipattibhiḥ sandigdhe 'hampratyayasyālambanaviśeṣanirṇayāyāha bhagavān ācāryaḥ --

     na bhūmir na toyaṃ na tejo na vāyur na khaṃ nendriyaṃ vā na teṣāṃ samūhaḥ /
     anaikāntikatvāt suṣuptyekasiddhas tad eko 'viśiṣṭaś śivaḥ kevalo 'ham // 1 //

aham ahampratyayālambanam / ekaḥ advitīyaḥ / aviśiṣṭaḥ sarvadvaitabādhe 'py avādhitaḥ / śivaḥ paramānandabodharūpas tasyaiva maṅgalarūpatvāt / kevalo nirdharmakaḥ / tenādvitīyaḥ sarvapramāṇābādhyaḥ paramānandabodha evāhampratyayāvalambanam ity aupaniṣadapakṣa eva śreyān ity arthaḥ / etadupapādanāyetaravādimatāni nirākariṣyan prathamaṃ dehātmavādaṃ nirākaroti na bhūmir na toyaṃ na vāyur na kham iti / tatrāham iti sarvatra pratyekaṃ nañā sambadhyate / yā bhūmiḥ sāhaṃ na bhavāmi yo 'haṃ sa bhūmir na bhavatīti ca parasparatādātmyābhāvo dṛṣṭavyaḥ /

yady api vādinā pratyekaṃ bhūmyāder ātmatvaṃ nābhyupeyate saṃghātasyaiva tadabhyupagamāt tathāpi tanmate avayavyanaṅgīkārāt pañcamatattvābhyupagamaprasaṅgena ca saṃyogādisambandhānabhyupagamāt saṃhantur abhāvāc ca saṃghāto nopapadyata ity abhipretya pratyekaṃ bhūtanirākaraṇena bhautikadehātmavādo nirākṛtaḥ /

yady api ca bhūtacatuṣṭayatattvavādino mate āvaraṇābhāvatvenābhimatasya sthirasyāsata ākāśasya dehānupādānatvaṃ tathāpi siddhānte tasya bhāvatvaṃ dehopādānatvādyaṅgīkārāt tatrāpy ātmatvaprasaktyā tannirākṛtam / atha vā na vāyur ityantam eva dehātmavādasya nirākaraṇaṃ na kham iti tu śūnyavādasya khaśabdasya śūnyavācakatvāt /

nendriyam iti pratyekam indriyāṇām ātmatvanirāsaḥ / na teṣāṃ samūha iti militānāṃ bhūtānāṃ dehāvayavyākāreṇa pariṇatānām indriyāṇāṃ ca militānāṃ nirāsaḥ / pūrvaṃ saṃghātam anabhyupagamya pratyekaṃ bhūtāni nirākṛtāni / adhunā tu saṃghātam abhyupagamyāpi nirākṛtānīti bhedaḥ / bhūtanirākaraṇena bhautikayoḥ prāṇamanasor nirāsaḥ / manonirākaraṇena manovṛtteḥ kṣaṇikavijñānasya dehātiriktasya kartṛtvabhoktṛtvādiviśiṣṭasya ca nirāsaḥ / siddhānte jñānecchāsukhādīnām antaḥkaraṇāśrayatvābhyupagamāt kāmasaṅkalpādīn prakṛtya mana eveti śruteḥ (BAU I.5.3) / tena deham ārabhya kevalabhoktṛparyantānāṃ tattadvādyabhimatānām anātmatvaṃ pratijñātaṃ bhavati tatra hetum āha -- anaikāntikatvād iti / vyabhicāritvāt vināśitvād iti yāvat / ātmano deśakālāparicchinnatvāt pariccchinnānāṃ ghaṭādivad anātmatvāt khabhinnasya cātmatvābhāvāt, ātmana ekatve 'pi sukhaduḥkhādyāśrayāṇām antaḥkaraṇānāṃ bhedābhyupagamād vyavasthopapatteḥ svenaiva svābhāvagrahaṇe virodhāt, grāhyakāle grāhakāsattvāt grāhakasattve grāhyābhāvāt kṛtahānyakṛtābhyāgamaprasaṅgāc ca na tasya dhvaṃsaprāgabhāvau / sadrūpasyātmanaḥ sarvatrānugamāc ca nātyantābhāvasaṃbhavaḥ / dvaitasya mithyātvenādhiṣṭhānasattād ātmyāpannatayaiva siddhatvāt, śuktirajatādivad adhyastatvena tattādātmyabhāvānupapattiḥ / tenātmanā bhāvapratiyogī / abhāvapratiyoginaś ca dehendriyādayaḥ / tenāmī nātmanaḥ / kiṃ tu svaprakāśabodharūpa ātmani advaite 'py anādyanirvacanīyāvidyākalpitā anirvacanīyā eveti siddhāntarahasyam /

nanu bodharūpa ātmeti tavābhyupagamāt suṣuptau ca bodhābhāvāt gāḍhaṃ mūḍho 'ham āsaṃ na kiñcid avediṣam iti suptotthitasya parāmarśāt katham avyabhicāritā tasyety āśaṅkyāha -- suṣuptyekasiddha iti / ayam arthaḥ / ātmanaḥ suṣuptisākṣitvān na tatra tadabhāvaḥ, anyathā mūḍho 'ham āsam iti parāmarśānupapatteḥ mātṛmānam iti meeyānāṃ vyabhicāritve 'pi tadbhāvābhāvasākṣiṇaḥ kālatraye 'vyabhicārāt /

nanu pramāśrayaḥ pramātā sa eva kartā bhoktā pradīpavat svaparasādhāraṇasarvabhāsakaś ceti na ghaṭādivat sākṣisāpekṣa iti cet, na, vikāritvena svavikārasākṣitvānupapatteḥ dṛśyasya draṣṭṛtvānupapatteḥ pramātuś ca pariṇāmitvena dṛśyatvāt, ekasya kūṭasthasyaiva sarvasākṣitvāt /

nanu ekaḥ kūṭastho nirdharmakaḥ sākṣī nādriyate 'prāmāṇikatvād iti cet, na, "tam eva bhāntam anubhāti sarva tasya bhāsā sarvam idaṃ vibhāti (SU VI.14, MuU II.2.10, KauU II.5.15), "na dṛṣṭer draṣṭāraṃ paśyeḥ (BAU III.4.2)" "adṛṣṭo draṣṭā, nānyo 'to 'sti draṣṭā (BAU III.7.23)" ityādi vadatā vedāntapramāṇarājena tasyaiva sarvasākṣitvenābhiṣiktatvāt /

nanu mahad etad indrajālaṃ pramāśrayān kūṭasthān vihāya kūṭasthapramāśrayam eva pramāṇarājaḥ sarvasākṣiṇaṃ karotīti / bāḍham, indrajālam evaitatsvapnavad avidyāvilasitatvāt tathāpi dṣśyasya ghaṭādivaj jaḍatvena kathaṃ pramāśrayatvam iti cet, na, darpaṇādivad atisvacchatvena cidbimbagrāhakatvāc cittād ātmyādhyāsād vā /

nanu nīrūpasya niravayavasyāatmanaḥ kathaṃ pratibimba iti cet, kātrānupapattiḥ, vibhramahetūnāṃ vicitratvāt, japākusumarūpasya nīrūpasya niravayavasyāpi sphaṭikādau pratibimbadarśanāc chabdasyāpi pratiśabdākhyapratibimbopalambhāt tayoḥ sampratipannapratibimbavailakṣaṇyanirūpaṇāt /

tathāpīndriyagrāhyasyaiva pratibimba iti cet, na, vyabhicārāt, anindriyagrāhyasākṣipratyakṣasyāpy ākāśasyāpi jalādau pratibimbopalambhāt / anyathā jānumātre 'py udake atigambhīra(tā)pratītir na syāt / tarhi andhasya jale pratibimbapratītiḥ kuto na jāyate sālokasya sābhrasya pratibimbitatvāt tadgrahaṇārthaṃ cakṣuṣo 'pekṣaṇāt / etena nīlaṃ nabha ityādivibhrame 'pi cakṣuranvayavyatirekau vyākhyātau tatra sālokasyākāśasyādhiṣṭhānatvāt / tasmāc cākṣuṣapratibimbam eva rūpasāpekṣam ity avadheyam /

tathāpy ātmanaḥ pratibimbe kiṃ pramāṇam iti cet, śṛṇu -- "rūpaṃ rūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya (BAU II.5.19)" "māyābhāsena jīveśau karoti (NU 9)" "ekadhā bahudhā caiva dṣśyate jalacandravat (BBU 12)" ityādiśrutiḥ, "sa eṣa iha praviṣṭaḥ (BAU I.4.7)" "sa etam eva sīmānaṃ vidāryaitayādvārā prāpadyata (AitU I.3.12)" "tatsṛṣṭvā tad evānuprāviśat (TU II.6.1)" ityādi praveśaśrutyanyathānupapattiḥ "ābhāsa eva ca (BS II.3.50)" "ata eva copamāssuryakādivat (BS III.2.18)" ityādipāramarṣasūtraṇi ca tatra mānāni /

tasya ca pratibimbasya satyam eveti pratibimbavādinaḥ, mithyātvam evety ābhāsavādinaḥ / svarūpe tu na vivāda evety anyad etat / acetanavilakṣaṇatvaṃ tu tasya śrutisiddham anubhavasiddhaṃ ca / tasmāt siddham antaḥkaraṇasya pratibimbādhyāsadvārā pramātṛtvam /

nanu, adhyāso 'pi nopapadyate / tathāhi -- ātmani vā anātmādhyasyate anātmany ātmā vā / nādyaḥ, tasya niḥsāmānyaviśeṣavatvena sarvadābhāsamānatvena sādṛśyādirahitatvena cādhiṣṭhānatvāsambhavāt / nāpi dvitīyaḥ, tasya mithyātvābhyupagamāt / mithyāvastuno 'dhiṣṭhānatve śūnyavādaprasaṅgāt / tasya ca satyatve tadanivṛtter anirmokṣaprasaṅgāc ca / na hi satyaṃ kvacin nivartate, nivartamānaṃ vā bhramajñānena / śrutayaś ca "bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare (MU II.2.8)" "tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate ayanāya (SU III.8)" "tarati śokam ātmavit (ChU VII.1.3)" ityādyāḥ jñānāt sarvasaṃsāranivṛttiṃ darśayantyaḥ tasya mithyātvaṃ sūcayanti / "ekam evādvitīyam (ChU VI.2.1)" "ato 'nyad ārtam (BAU III.4.2)" "neha nānāsti kiṃcana (BAU IV.4.19)" "athāta ādeśo neti neti (BAU II.3.6)" ityādyāḥ śrutayaḥ sākṣād eva mithyātvaṃ pratipādayanti / dṛśyatvena śuktirajatavan mithyātvānumānac ca / ātmanya adhyastatayaiva cānātmani siddhe tatrātmādhyāsaḥ / anātmādhyāsena cātmano doṣasādṛśyādisambhavāt tatra cānātmādhyāsa ityātmāśrayādidoṣaprasaṅgāc ca / etenātmānātmādhyāsasyāvidyākalpitatvān na vikalpāvasara ity apāstam svaprakāśātmany avidyāyā apy anupapatteḥ / tathāhi sāpi adhyastānadhyastā vā / tatrādye kathaṃ nātmāśrayādidoṣaprasaṅgaḥ / antye tasyā anucchedād anirmokṣaprasaṅaḥ / sarvasyādhyāsamūlatve ca bhramapramādivyavasthā na syāt / ekasyaivātmanaḥ pramāṇaprameyapramitipramātṛrūpatā ca viruddhā, avirodhābhyupagame vā saugatam atopapattir iti /

atrocyate -- ahaṃ manuṣyah kartā bhoktetyādipratītis tāvat sarvajanasiddhā / sā ca na smṛtir aparokṣāvabhāsatvād bhedāgrahapūrvakatvāc ca /

nāpi pramā śrutiyuktibādhitatvāt / tathā ca śrutayaḥ "yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ (BAU IV.3.7)" "ayam ātmā brahma (BAU II.5.19)" "satyaṃ jñānam anantaṃ brahma (TU II.1)" "vijñānam ānandaṃ brahma (BAU III.9.28)" "ya ātmā apahatapāpmā (ChU VI.7.1)" yat sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ (BAU III.4.1)" "yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyum atyeti (BAU III.5.1)" "sa yat tatra kiñcit paśyati ananvāgatas tena bhavati asaṅgo hy ayaṃ puruṣaḥ (BAU IV.3.15)" ityādyā akartṛbhoktṛparamānandarūpatām ātmano darśayanti / yuktaś ca

vikārī paricchinnatvenānātmatvāpatteḥ svenaiva svasya grahaṇe kartṛkarmavirodhāt dṛgdṛśyayoś ca sambandhānupapatteḥ bhedenābhedena vā dharmadharmibhāvānupapatteś ca / jñānānityatvapakṣe tattadvyaktibhedadhvaṃsaprāgabhāvasamavāyajñānatvajātyādyabhyupagame gauravāt, ekatvābhyupagame cātilāghavāt, ghaṭajñānaṃ paṭajñānam ity upādhibhedapuraskāreṇaiva jñānabhedapratīteḥ / svatas tu jñānaṃ jñānam iti ekasvarūpāvagamāt, tadutpattivināśapratītyoś cāvaśyakalpyaviṣayasambandhaviṣayatayāpy upapatteḥ, upādhiparāmarśam antareṇa svata eva ghaṭād ghaṭāntarasya bhedapratītes tatpratibandīgrahāsambhavād ākāśakāladiśām api nānātvāpatteś ca /

kartṛtvāder vāstavatve 'nirmokṣaprasaṅgāt /

svaprakāśānabhyupagame ca jagadāndhyaprasaṅgāt, paramapremāspadatvena ca tasyānandarūpatvāt, nirdharmakanityasvaprakāśasukhātmaka evātmā ityādayaḥ /

tasmāt pariśeṣād bhrāntir iyam iti sthite tatkāraṇam api yogyaṃ kiñcit kalpanīyam / kalpyamānaṃ ca tadātmany adhyastatayaiva dharmigrāhakamānena sidhyatīti na jānāmīti sākṣipratītisiddham anirvācyam ajñānam eva tat / na cedam abhāvarūpam, jñānasya nityatvena tadabhāvānupapatter uktatvāt /

dharmipratiyogijñānājñānābhyāṃ ca vyāghātāpatteḥ / nāpi bhramasaṃśayatatsaṃskāraparamparārupam, aparokṣatvāt, atītānāgatabhramasaṃśayatatsaṃskārāṇāṃ cāparokṣatvena jñātum aśakyatvāt, āvaraṇātmakatvāt, bhramādyutpādanatvāc ca / ātmano nirvikāratvāt, antaḥkaraṇādeś ca tajjanyatvāt, "devātmaśaktiṃ svaguṇair nigūḍhām (SU I.3)" iti guṇavattvaśruteś ca "māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram (SU IV.10)"

"indro māyābhiḥ pururūpa īyate (BAU II.5.19)" "anṛtena hi pratyūḍhāḥ (ChU VIII.3.2)" "nīhāreṇa prāvṛttāḥ (TS IV.6.2.2)" "bhūyaś cānte viśvamāyānivṛttiḥ (SU I.10)" ityādiśruteś ca māyāvidyānirvācyam anṛtaṃ tattvajñānanivartyañ cājñānam eva svaparādhyāse kāraṇam /

na cātmāśrayādidoṣaprasaṅgaḥ, anāditvena tannirāsāt, anāditvenotpattyabhāvāt, svaprakāśātmana eva tajjñaptirūpatvāt /

tenājñānādhyāsaḥ, tadviśiṣṭe caitanye 'haṅkārādhyāsaḥ, tadviśiṣṭe ca kāmasaṅkalpādīnām ahaṅkāradharmāṇām indriyadharmāṇāṃ ca kāṇatvabadhiratvādīnām adhyāḥ /

indriyāṇāṃ tu parokṣatvān nāparokṣadharmyadhyāsa iti siddhāntaḥ /

tadviśiṣṭe ca sthūladehādhyāsaḥ, dharmipuraskāreṇaivāhaṃ manuṣya ity ākāraḥ, na tu svarūpato 'haṃ deha ity adhyāsaḥ, tathā pratītyabhāvāt / tadviśiṣṭe ca sthaulyādīnāṃ dehadharmāṇām adhyāsaḥ /

tadviśiṣṭe bāhyānāṃ putrabhāryādīnāṃ sākalyavaikalyādidharmādhyāsaḥ / evaṃ caitanyasyāpy ahaṅkārādiṣu dehaparyanteṣv adhyāsaḥ saṃsargataḥ / adhyāsavyavadhānatāratamyāc ca prematāratamyam / tad uktaṃ vārtikāmṛe (BAUBhV I.4.1031) --

     vittāt putraḥ priyaḥ putrāt piṇḍaḥ piṇḍāt tathendriyam /
     indriyebhyaḥ priyaḥ prāṇaḥ prāṇād ātmā paraḥ priyaḥ // iti //

piṇḍaḥ sthūlaśarīram, prāṇo'ntaḥkaraṇam / dehāpekṣayā cendriyāṇāṃ priyatvaṃ śastravṛṣṭyādidhārāpāte cakṣuṣo nimīlanadarśanād anubhavasiddham / tenānyonyādhyāsāc cidacidgranthirūpo 'dhyāsaḥ /

ekatarasyādhyāsāṅgīkāre 'nyatarasyābhānaprasaṅgāt, adhyastasyaiva bhrame bhānaniyamāt (SS I.36) "ime raṅgarajate" iti samūhālambanabhramavad avaśyam itaretarādhyāsaḥ / sarvabādhāvadhibhūtacaitanyapariśeṣeṇa ca na śūnyavādāpattiḥ, satyānṛtasaṃbhedāvabhāsatvād adhyāsasya / tasmāt pūrvapūrvādhyāsamūla evāyam uttarottaro 'haṅkārādyadhyāso bījāṅkuravad anādiḥ / avidyādhyāsaś ca eka evānādiḥ /

nanv adhyāsasyānāditve "smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāso 'dhyāsa (BSBh)" iti vadatā bhāṣyakāreṇa smṛtirūpatvena saṃskārajanyatvam uktaṃ viruddhyeta iti cet, na, kāryādhyāsābhiprāyatvāt tasya, paratra parāvabhāsa ity etāvan mātrasyaiva ubhayānugatasya lakṣaṇatvāt /

yad vā "satyānṛte mithunīkṛtya (BSBh)" iti bhāṣyakāravacanāt satyamithyāvastusaṃbhedāvabhāso 'dhyāsa ity eva siddhāntalakṣaṇam / tena kāraṇādhyāse 'pi na lakṣaṇāvyāptiḥ / kāryādhyasasya ca pravāharūpeṇa bījāṅkuravad anāditvābhidhānān na ko 'pi doṣaḥ /

evam adhyāse siddhe ekasyāpy ātmano jīveśvarādivyavasthā mānameyādipratikarmavyavasthā copapadyate / tathā hi -- ajñānopahita ātmā ajñānatādātmyāpannaḥ svacidābhāsāvivekād antaryāmī sākṣī jagatkāraṇam iti ca kathyate, buddhyupahitaś ca tattādātmyāpannaḥ svacidābhāsāvivekāj jīvaḥ kartā bhoktā pramāteti ca kathyata iti vārtikakārapādāḥ /

pratidehaṃ buddhīnāṃ ca bhinnatvāt tadgatacidābhāsabhedena tadaviviktaṃ caitanyam api bhinnam iva pratīyate / ajñānasya tu sarvatrābhinnatvāt tadgatacidābhāsabhedābhāvāt tadaviviktasākṣicaitanyasya na kadācid api bhedabhānam iti /

asmiṃś ca pakṣe tattvamādipade jahallakṣanaiva sābhāsasyopādher vācyārthāṃśasya hānād ābhāsasyāpi jaḍājaḍavilakṣaṇatvenānirvacanīyatvāt / tad uktaṃ saṅkṣepaśārīrake --

     sābhāsājñānavācī yadi bhavati punar brahmaśabdas tathāhaṃ /
     śabdo 'haṅkāravācī bhavati tu jahatī lakṣaṇā tatra pakṣe // iti //

na cābhāsasyaiva baddhatvāt kevalacaitanyasya ca muktatvād bandhamokṣayor vaiyadhikaraṇyaṃ svanāśārthaṃ pravṛttyanupapattiś ceti vācyam, kevalacaitanyasyaivābhāsadvārā baddhatvābhyupagamāt, taduktaṃ vārtikakārapādaiḥ --

     "ayam eva hi no 'nartho yat saṃsāry ātmadarśanam (BUBhV)" iti /

tena śuddhacaitanyasyābhāsa eva bandhaḥ, tannivṛttiś ca mokṣa iti na kiñcidasamañjasam / atha vābhāsāviviktaṃ caitanyam api tattvamādipadavācyam / tena vācyaikadeśasyātyāgād asmin pakṣe jahadajahallakṣaṇaiveti na ko 'pi doṣaḥ / ayam eva pakṣa ābhāsavāda iti gīyate /

ajñānopahitaṃ bimbacaitanyam īśvaraḥ, antaḥkaraṇatatsaṃskārāvacchinnājñānapratibimbitaṃ caitanyaṃ jīva iti vivaraṇakārāḥ / ajñānapratibimbitaṃ caitanyam īśvaraḥ, buddhipratibimbitaṃ caitanyaṃ jīvaḥ, ajñānopahitaṃ tu bimbacaitanyaṃ śuddham iti saṅkṣepaśārīrakakārāḥ / anayoś ca pakṣayoḥ buddhibhedāj jīvanānātvam / pratibimbasya ca pāramārthikatvāj jahallakṣaṇaiva tattvamādipadeṣu / imam eva pratibimbavādam ācakṣate /

ajñānaviṣayībhūtaṃ caitanyam īśvaraḥ, ajñānāśrayībhūtaṃ ca jīva iti vācaspatimiśrāḥ / asmiṃś ca pakṣe ajñānanānātvāj jīvanānātvam /

pratijīvaṃ ca prapañcabhedaḥ, jīvasyaiva svājñānopahitatayā jagadupādānatvāt / pratyabhijñā ca atisādṛśyāt / īśvarasya ca saprapañcajīvāvidyādhiṣṭhānatvena kāraṇatvopacārād iti / ayam eva cāvacchedavādaḥ /

ajñānopahitaṃ bimbacaitanyam īśvaraḥ, ajñānapratibimbitaṃ caitanyaṃ jīva iti vā, ajñānānupahitaṃ śuddhacaitanyam īśvaraḥ, ajñānopahitaṃ jīva iti vā, mukhyo vedāntasiddhānta ekajīvavādākhyaḥ / imam eva ca dṛṣṭisṛṣṭivādam ācakṣate / asmiṃś ca pakṣe jīva eva svājñānavaśāj jagadupādānaṃ nimittaṃ ca, dṣśyaṃ ca sarvaṃ praītikam / dehabhedāc ca jīvabhedabhrāntiḥ / ekasyaiva ca svakalpitaguruśāstrādyupabṛṃhitaśravaṇamananādidārḍhyād ātmasākṣātkāre sati mokṣaḥ / śukādīnāṃ mokṣaśravaṇaṃ cārthavāda eva / mahāvākye ca tatpadamanantasatyādipadavadajñānānupahitacaitanyasya lakṣaṇayopasthāpakam ityādyā avāntarabhedāḥ svayam ūhanīyāḥ /

nanu, vastuni vikalpāsambhavāt kathaṃ parasparaviruddhamataprāmāṇyam, tasmāt kim atra heyaṃ kim upādeyam iti cet, ka evam āha vastuni vikalpo na sambhavatīti / sthāṇur vā puruṣo vā rākṣaso vā ityādivikalpasya vastuny api darśanāt / atāttvikī sā kalpanā puruṣabuddhimātraprabhavā, iyaṃ tu śāstrīyā jīveśvaravibhāgādivyavasthā iti cet, nūnam atimedhāvī bhavān /

advitīyātmatattvaṃ hi pradhānaṃ phalavattvād ajñātatvāc ca prameyaṃ śāstrasya / jīveśvaravibhāgādikalpanās tu puruṣabuddhimātraprabhavā api śāstreṇānūdyante, tattvajñānopayogitvāt / phalavat sannidhāv aphalaṃ tadaṅgam iti nyāyāt bhramasiddhasyāpi śrutyānuvādasambhavāt / etena dvaitajñānenādvaitajñānasya bādho nirastaḥ / ghaṭādidvaitajñānayos samānāśrayaviṣayatvaniyamāt, jaḍe ca pramāṇaprayojanayor abhāvenājñānānanṅgīkārāt, tadavacchinnacaitanyājñānād eva tatrāpy ajñānavyavahāropapatteḥ, prāmāṇyasya cājñātajñāpakarūpakatvāt / anyathā smṛter api tadāpatter iti / vedānteṣu sarvatra evaṃvidhavirodhe 'yam eva parihāraḥ / tadāhur vārtikakārapādāḥ (BAUBhV I.4.402)

     yayā yayā bhavet puṃsāṃ vyutpattiḥ pratyagātmani /
     sā saiva prakriyā jñeeyā sādhvī sā ca vyavasthā // iti //

śrutitātparyaviṣayībhūtārthaviruddhatvaṃ ca heyam eveti śataśa udghoṣitam asmābhiḥ / tasmān na kiñcid etat /

nanu bhavaty avidyāvaśāj jīveśvarādivibhāgavyavasthā mānameyādipratikarmavyavasthā katham iti cet, ucyate / dṛṣyatvād vināśitvāc ca paricchinnāpy avidyānirvacanīyatvena vicārāsahā āvaraṇavikṣepaśaktidvayavatī sarvagataṃ cidātmānam āvṛṇoti, aṅgulir iva nayanapuraḥsthitā sūryamaṇḍalam / tatra cakṣuṣa evāvaraṇe 'ṇguler apy abhānaprasaṅgāt / adhiṣṭhānāvaraṇam antareṇa ca vikṣepānupapatteś ca / tataḥ sā pūrvapūrvasaṃskārajīvakarmaprayuktā satī nikhilajagadākāreṇa pariṇamate / sā ca svagatacidābhāsadvārā cittādātmyāpanneti tatkāryam api sarvam ābhāsadvārā cidanusyūtam eva / tathā ca caitanyasya dīpavatsvasambaddhasarvabhāsakatvāj jagadupādānacaitanyaṃ pramāṇāpekṣām antareṇaiva sarvadā sarvaṃ bhāsayat sarvajñaṃ bhavati / tena tatra na mānameyādivyavasthā / kin tu jīve tasya buddhyavacchinnatvena paricchinnatvāt tena cidabhivyaktiyogyena yenāntaḥkaraṇena yadā yatsambaddhaṃ bhavati tad eva tadā tadavacchinno jīvo 'nubhavatīti na sāṅkaryaprasaṅgaḥ /

evam atra prakriyā -- śarīramadhye sthitaḥ sarvaśarīravyāpakaḥ sattvaprādhānyena sūkṣmapañcabhūtārabdhaḥ antaḥkaraṇākhyo 'vidyāvivarto darpaṇādivad atisvaccho netrādidvārā nirgatya yogyān ghaṭādīn viṣayān vyāpya tattadākāro bhavati drutatāmrādivat / tasya ca saurālokādivat jhaṭitye eva sa.kocavikāsāv upapadyete / sa ca sāvayavatvāt pariṇamamāno dehābhyantare ghaṭādau ca samyagvyāpya dehaghaṭayor madhye 'pi cakṣurvad avicchinno 'py avatiṣṭhate / tatra dehāvacchinnāntaḥkaraṇabhāgo 'haṅkārākhyaḥ kartety ucyate / dehaviṣayamadhyavartī daṇḍāyamānas tadbhāgo vṛttijñānākhyaḥ kriyety ucyate / viṣayavyāpakas tadbhāgo viṣayasya jñānakarmatvasampādakam abhivyaktiyogyatvam ity ucyate / tasya ca tribhāgasyāntaḥkaraṇasyātisvacchatvāt caitanyaṃ tatrābhivyajyate / tasya cābhivyaktasya caitanyasya ekatve 'pi abhivyañjakāntaḥkaraṇabhāgabhedāt tridhā vyapadeśo bhavati / kartṛbhāgāvacchinnacidaṃśaḥ pramātā, kriyābhāgāvacchinnacidaṃśaḥ pramāṇam, viṣayagatābhivyaktiyogyatvabhāgāvacchinnacidaṃśaḥ pramitir iti /

prameyaṃ tu viṣayagataṃ brahmacaitanyam evājñātam / tad eva jñātaṃ sat, phalam /

atra ca yasmin pakṣe antaḥkaraṇāvacchinno jīvaḥ, yasmiṃś ca pakṣe sarvagato 'saṅgo 'vidyāpratibimbo jīvaḥ, tatrobhayatrāpi pramātṛcaitanyoparāgārthā viṣayagatacaitanyāvaraṇabhaṅgārthā cāntaḥkaraṇavṛttiḥ / yasmiṃś ca pakṣe avidyāvacchinnaḥ sarvagato jīvaḥ āvṛttaḥ tasmin pakṣe jīvasyaiva jagadupādānatvena sarvasambaddhatvāt āvaraṇabhaṅgārthā vṛttir iti vivekaḥ /

nanu ciduparāgārthā vṛttir iti pakṣe svato'ntaḥkaraṇasambaddhānāṃ dharmādharmādīnāṃ brahmaṇaś ca vṛttim antareṇa sarvadā bhānaṃ syāt / na syāt, caitanyasya tattadākāratvābhāvāt / tadabhāvaś ca svacche 'pi brahmacaitanye āvaraṇāt, anāvṛtte 'pi śuktirajatādāv asvacchatvāt, dharmādharmādau tu asvacchatvād āvṛtatvād vā / tena svacche 'py āvṛtte pramāṇavṛtyā tadākāratā, anāvṛte svacche tu sukhaduḥkhādau svata iti nāntaḥkaraṇasambandhamātreṇa bhānaprasaṅgaḥ /

nanu, brahmaṇaḥ katham āvaraṇam, niravadyasvaprakāśatvena sarvajñatvāt / satyam, svasambaddhasarvabhāsakatayā sarvajñam api antaḥkaraṇāvacchinnajīvājñānaviṣayatayā āvṛtam iti vyapadeśāt / tasmād brahma jagadupādānam iti pakṣe ciduparāgārthā āvaraṇabhaṅgārthā ca vṛttiḥ, jīvopādānatvapakṣe tu āvaraṇabhaṅgārthaiveti /

nanu, ekenaiva ghaṭādijñānenāvaraṇabhaṅge sadyo mokṣaprasaṅgaḥ, ajñānasyaikatvāt / nānājñānapakṣe 'pi ekasya jīvasyaikāñānopādhitvāt /

na, uttejakena maṇer iva vṛtyāvaraṇasyābhibhavāṅgīkārāt / tathā ca pramāṇajanyāntaḥkaraṇavṛttyabhāvasahakṛtam ajñānaṃ sati bhāty api vastuni nāsti na bhāti iti pratītijananasamartham āvaraṇam ity ucyate / vṛttau jātāyāṃ tv avacchedakābhāvād vidyamānam apy avidyamānasamam eveti na svakāryasamartham ajñānaṃ tenābhibhūtam ity ucyate /

nanu, evaṃ sati brahmajñānenāpy avidyāyā anivṛtter anirmokṣaprasaṅgaḥ / na, tattvamasyādivākyārthajñānād avidyānivṛttyabhyupagamāt, svaviṣayapramātvenaivāvidyānivartakatvān mahāvākyārthaj,jānasyaivābādhitaviṣayatayā pramātvāt / pratyakṣādīnāṃ tu bādhitaviṣayatayā bhramatve 'pi vyavahārasāmarthyena prāmāṇyābhimānāt, jñānādajñānanivṛtter anyatrādarśanaṃ cākiñcitkaram, svānubhavasiddhatvāt, anyathānupapatteś ca sarvato balavattvāt / taduktam (Khaṇḍanakhaṇḍakhādyam 1)

     anyathānupapatiś ced asti vastuprasādhikā /
     pinaṣṭhyasṛṣtivaimatyaṃ saiva sarvabalādhikā // iti //

atha vā mūlājñānasyaivāvasthājñānāni ghaṭādiviṣayāvaraṇāni / ajñānasya prāgabhāvasthānīyatvena yāvanti jñānāni tāvanty ajñānānīty abhyupagamāt ekena ca jñānenaikājñānasyaiva nāśāt, ghaṭādijñānenāvaraṇanāśe 'pi na kācid anupapattiḥ /

nanu, anumānādihir āvaraṇaṃ nivartate na vā / ādye sākṣātkāribhramasyāpi śaṅkhapītatvādeḥ śvetatvādyanumānādinā nivṛttiprasaṅgaḥ, adhiṣṭhānājñānopādānakatvena bhramasya tannivṛttau nivṛtteḥ / yauktikajñānena ca brahmaṇyavidyānivṛtteḥ sākṣātkārārthaṃ śravaṇamananādyapekṣaṇaṃ na syāt / dvitīye ca vahnyādivyavahāro na syāt, pratibandhakasya vidyamānatvāt / ucyate -- dvividham āvaraṇam, ekam asattvāpādakam antaḥkaraṇāvacchinnasākṣiniṣṭham, anyad abhānāpādakaṃ viṣayāvacchinnabrahmacaitanyaniṣṭhaṃ, ghaṭam ahaṃ na jānāmīty ubhayāvacchedānubhavāt / tatrādyaṃ parokṣāparokṣasādhāraṇapramāmātreṇa nivartate / anumite 'pi vahnyādau nāstīti pratyayānudayāt / dvitīyaṃ tu sākṣātkāreṇaiva nivartate / yanniṣṭhaṃ yadākāraṃ jñānaṃ tanniṣṭhaṃ tadākāram ajñānaṃ nāśayatīti niyamāt, parokṣāparokṣaniṣṭhatvāt / tad uktam (Pañca 7.45)

     parokṣajñānato naśyed asattvāvṛttihetutā /
     aparokṣadhiyā naśyed abhānāvṛttihetutā //

tenānumānāder asattvāvaraṇanāśāt tatra tadvyavahāraḥ / abhānāvaraṇanivṛttyā ca sopādhikasākṣātkāribhramanivṛttir iti / tasmān nirdharmakasyāpy ātmano 'vidyāntaḥkaraṇatādātmyādhyāsāt taddharmakartṛtvabhoktṛtvādyadhyāsa upapadyate /

nanu tvanmate 'nirvacanīyakhyātyabhyupagamāt, ye kartṛtvādayo 'ntaḥkaraṇadharmā ātmany adhyasyante te 'nirvacanīyās tatrotpadyanta iti vaktavyam / tathā ca vyāvahārikaprātītikabhedena kartṛtvabhoktṛtvādīnāṃ dvedhāvabhāsaḥ syāt / na syāt, tādātmyābhimānenāvivekāt / sakaladharmaviśiṣṭasyaivāntaḥkaraṇasyātmany adhyastatvena dvayābhāvād vā / tasmād ekasyaivātmana upādhibhedena pramātrādivyavasthopapatter na saugatamatāpattir na vā virodhaḥ / anyāpi vyavasthāḥ spaṣṭataram upariṣṭād upapādayiṣyante / tasmāj jñānasvarūpasyātmanaḥ suṣuptāv avyabhicārād dehendriyādīnāṃ ca vyabhicārād dṛśyatvāc ca tatra tatrātmabuddhis teṣāṃ teṣāṃ vādināṃ bhrāntir ity aupaniṣadamatam eva pramāṇam iti siddham // 1 //

syād etat / ātmano nirdharmakatve pramātrādivyavahārasyādhyāsamūlatve ca "brāhmaṇo yajeta" ityevamādīnāṃ śāstrāṇām aprāmāṇyaprasaṅgaḥ, akartur abhoktuś cātmanaḥ pravṛttyupapatteḥ, vedāpramāṇye ca kuto brahmasiddhir api, tasya tanmātragamyatvāt, śāstrayonitvād iti nyāyāt / tathā ca vedaprāmāṇyārthaṃ pramātrādivyavahārasya satyatvam abhyupeyam ity āśaṅkya, kiṃ tattvajñānāt pūrvam aprāmāṇyam āpadyate ūrdhvaṃ vā / tatrādye yāvad avidyānivṛttivyavasthāyā upapāditatvāt sarveṣāṃ pramāṇānām avidyāvad viṣayatvena taddaśāyāṃ bādhābhāvān niṣpratyūhaṃ prāmāṇyam / dvitīye tv iṣṭāpattir evety āha --

     na varṇā na varṇāśramācāradharmā na me dhāraṇādhyānayogādayo 'pi /
     anātmāśrayāhaṃmamādhyāsahānāt tadeko 'vaśiṣṭaḥ śivaḥ kevalo 'ham // 2 //

ślokārthaḥ / varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ / āśramāś ca brahmacārigṛhasthavānaprasthabhikṣavaḥ / ācārāḥ śaucasnānādayaḥ / dharmāḥ brahmacaryagurusevādayaḥ / atra dvandvadvayagarbhaṣaṣṭhitatpuruṣeṇa varṇānām ācārāḥ dharmāś ca āśramāṇām apy ācārāḥ dharmāś ca labhyante / dhāraṇā brahmaṇi bāhyaviṣayatyāgena manasas sthairyam / dhyānaṃ paramātmacintanam / yogaś cittavṛttinirodhaḥ / ādiśabdena śravaṇamananādayo gṛhyante / sarveṣāṃ jñānottarakālam asattve hetum āha -- anātmāśrayāhaṃmamādhyāsahānād iti / anātmā ātmavirodhinī avidyā, tadāśrayas tadupādāno yo 'haṃmamakārādyadhyāsas tasya samūlasyāpi tattvajñānena hānāt tatprayuktavarṇāśramādivyavahāro nāstīty arthaḥ // 2 //

varṇāśramādivyavahārasya mithyājñānamāatramūlatvena mithyātvaṃ draḍhayituṃ tadvyatireke suṣuptau, vyatirekam āha --

     na mātā pitā vā na devā na lokā na devā na yajñā na tīrthaṃ bruvanti /
     suṣuptau nirastātiśūnyātmakatvāt tadeko 'vasiṣṭaḥ śivaḥ kevalo 'ham // 3 //

ślokārthaḥ / mātā janakastrī / pitā janakaḥ pumān / devā indrādayaḥ ārādhyāḥ / lokās tadārādhanaphalāni svargādīni / devāḥ alaukikahitāhitasādhanapratipādakāni brahmapratipādakāni ca pramāṇavākyāni / yajñāḥ svargādisādhanībhūtā jyotiṣṭomādayaḥ / tīrthaṃ yajñasādhanībhūtaḥ kurukṣetrādideśaḥ / evaṃ pāpakarmasādhanāny apy upalakṣaṇīyāni / sarveṣāṃ dehābhimānamūkalatvāt tadabhāve svataḥsambandhābhāvād avidyamānatety arthaḥ / tathā ca suṣuptiṃ prakṛtya śrutiḥ "atra pitāpitā bhavati matāmatā devādevā vedāvedāḥ steno'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'cāṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpaso 'nanvāgataṃ puṇyenānanvāgataṃ pāpena tīrṇo hi tadā sarvāñ chokān hṛdayasya bhavati" (BAU 4.3.22) ityādyā abhimānābhāve sarvān arthanivṛttim anuvadanti /

nanu, sarvavyavahārābhāve śūnyataiva syāt / na, ity āha -- nirastātiśūnyātmakatvād iti / nirastam atiśūnyātmakatvaṃ yasmāt tat tathā / bhāvapradhāno nirdeśaḥ / tasya suṣuptisādhakatvāt punarutthānānupapatteś ca / "avināśī vā are 'yam ātmānucchittidharmā" (BAU 4.5.14), "mātrā saṃsargas tv asya bhavati", "yad vaitan na paśyati paśyan vaitan na paśyati" (BAU 4.3.23), "na hi draṣṭur dṛṣṭer viparilopo vidyate, avināśitvāt, na tu taddvitīyam asti tato 'nyad vibhaktaṃ yat paśyet" (BAU) ityādiśrutibhyaś cātmacaitanyasya na suṣuptau śūnyate 'ty arthaḥ / nirākṛtam apy etat punar api sthūṇānikhanananyāyena nirākriyate / yad vā nirastam aśanāyādyatītam advitīyam atiśūnyaṃ yad brahma tadātmakatvāt / tathā ca śrutiḥ "yadā puruṣaḥ svapiti nāma satā somya tadā sampanno bhavati, tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiñcana veda nāntaram evem evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiñcana veda nāntaram" (ChU VI.9.1) iti / tena jagatkāraṇībhūtasarvajñasarvaśaktiparipūrṇānandabodharūpeṇa brahmaṇā sahaikatvād asaṃsāryeva jīva iti siddham // 3 //


dvitīyo vibhāgaḥ /

tatpadārthanirṇayaḥ /

evaṃ tāvat tribhiḥ ślokaiḥ vādivipratipattinirākaraṇapūrvakaṃ tvampadārtho nirdhāritaḥ / samprati tatpadārthas tathaiva nirdhāraṇīyaḥ / tatra nirākaraṇīyā vādivipratipattayaḥ pradarśyante / nanu, na brahma saha jīvasyaikyam upapadyate / tathā hi sacchabdavācyaṃ jagatkāraṇaṃ brahma "sad eva somya idam agra āsīt" (ChU VI.2.1) ityādivākyena pratipāditam / jagatkāraṇaṃ ca pradhānam acetanam iti sāṅkhyāḥ / paśupatir eva jagatkāraṇam, sa ca cetano 'pi jīvād bhinnaḥ sa upāsya eveti pāśupatāḥ / bhagavān vāsudeva īśvaro jagatkāraṇam, tasmād utpadyate saṅkarṣaṇākhyo jīvaḥ, tasmān manaḥ pradyumnaḥ, tato 'haṅkāro 'niruddhaḥ, tena kāryatvāj jīvasya tena saha na brahmaṇo vāsudevasyātyantābheda iti pañcarātrikāḥ / pariṇāmī nityaḥ sarvajño bhinnābhinna iti jainās tridaṇḍinaś ca / nāsti sarvajñatvādyupetaṃ brahma, āmnāyasya kriyāparatvena tatra tātparyābhāvāt, kin tu vāgdhenvādivat sarvajñatvādiguṇaviśiṣṭatayā jagatkāraṇaṃ paramāṇvādi vā jīvo vā upāsya iti mīmāṃsakāḥ / asti nityajñānādimān īśvaraḥ sarvajñaḥ pṛthivyādikāryaliṅgānumitaḥ, sa ca jīvād bhinna eveti tārkikāḥ / kṣaṇikaḥ sarvajña iti saugatāḥ / kleśakarmavipākāśayair aparāmṛṣṭo nityajñānarūpaḥ pradhānāṃśasattvaguṇapratiphalitatayā sarvajñaḥ saṃsāripuruṣavilakṣaṇa eveti pātañjalāḥ / advitīyaparamānanda eva brahma, tac ca jīvasya vāstavaṃ svarūpaṃ māyayā ca sarvajñatvādiviśiṣṭaṃ jagadupādānaṃ nimittaṃ ceti aupaniṣadāḥ /

evaṃ vādivipratipattibhiḥ sandigdho tatpadārthe aupaniṣadapakṣasya pariśeṣeṇa tannirṇayāyāha bhagavān --

     na sāṅkhyaṃ na śaivaṃ na tat pāñcarātraṃ na nainaṃ na mīmāṃsakāder mataṃ vā /
     viśiṣṭānubhūtyā viśuddhātmakatvāt tad eko 'vaśiṣṭaḥ śivaḥ kevalo 'ham // 4 //

ādiśabdenānuktānāṃ saṅgrahaḥ / na tāvad acetanaṃ jagadupādānam, "tad aikṣata bahu syāṃ prajāyeya" (ChU VI.2.3.) iti īkṣaṇapūrvakasṛṣṭiśravaṇāt, "anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi" (ChU VI.3.2.) iti jīvātmatvavyapadeśāt, "yasmin vijñāte sarvam idaṃ vijñātaṃ bhavati" (MU I.1.3.) iti caikavijñānena sarvavijñānapratijñānāt, pradhānajñānena ca tadaprakṛtikānāṃ puruṣāṇāṃ jñātum aśakyatvāt, "aitadātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi" (ChU VI.8.7) iti ca tadabhedasya navakṛtvopadeśāt, "tasmād vā etasmād ātmana ākāśaḥ sambhūtaḥ" (TU II.1.) iti śrutyantarād acetanasya jagatkāraṇatve vicitraracanānupapatteḥ, pradhānamahadāder aprāmāṇikatvāc ca na sāṅkhyamataṃ sādhu / evaṃ pāśupataṃ pāñcarātrikaṃ jainaṃ ca mataṃ śrutiyuktibādhitatvād ayuktam / na ca vidhiśeṣatvāc chrutir na brahma pratipādayatīti mīmāṃsakamataṃ yuktam asiddhatvād vidhiśeṣatvasya / na cārthavādādhikaraṇanyāyād vidhiśeṣatvam, vaiṣamyāt / svataḥprayojanavadarthāpratipādakānāṃ "vāyur vai kṣepiṣṭhā devatā" (TS II.1.1.1.) ityevamādīnāṃ svādhyāyavidhigrahaṇānyathānupapattyā prayojanavadarthaparatve kalpanīye śabdabhāvanetikartavyatāṃśasākāṃkṣasya vidheḥ sampradānabhūtadevatādistutidvāreṇa tadaṃśapūrakatvān naṣṭāśvadagdharathanyāyena tadubhayaikavākyatā ity arthavādādhikaraṇe nirṇītam / vedāntavākyajanyajñānāc ca sākṣād eva paramānandaprāptir niḥśeṣaduḥkhanivṛttiś ca puruṣārtho labhyata iti nirākāṃkṣatvān nānyaśeṣatvasambhāvanā, pratyuta vidhaya evāntaḥkaraṇaśuddhidvārā taccheṣatāṃ svata eva prāmāṇyād asty eva brahmeti na mīmāṃsakamatasiddhiḥ / tārkikādīnāṃ ca mataṃ "tat tvam asi" (ChU VI.8.7.), "ahaṃ brahmāsmi" (BAU I.4.10.), "ayam ātmā brahma" (BAU II.5.19.), "satyaṃ jñānaṃ anantaṃ brahma" (TU II.1.) ityādiśrutibādhitam, "ekam evādvitīyaṃ brahma" (ChU VI.2.1.), "neha nānāsti kiñcana" (BAU IV.4.19.) ityādiśrutibādhitaṃ ca / bhinnābhinnatvaṃ kṣaṇikatvaṃ ca "ākāśavat sarvagataś ca nityaḥ" ityādiśrutibādhitam / atra ca sarvaṣāṃ matasyāsattve pratijñāte viśuddhātmakatvād iti hetuḥ / nirvikalpakādvitīyacaitanyarūpatvād ity arthaḥ / atra hetuḥ viśiṣṭānubhūtyeti / viśiṣṭā savikalpakānubhūtibhyo vyāvṛttā yā tattvamasyādivākyajanyākhaṇḍānubhūtis tayety arthaḥ / tena sarvavyāpakam advitīyaṃ paramānandabodharūpaṃ ca brahmeti siddham // 4 //

nanu, "sa ya eṣo 'ṇimā" (ChU VI.8.15.), "aṇor aṇīyān" (TA X.12.1, KU I.2.20, SvU III.20.) iti brahmaṇo 'ṇutvaśruteḥ, "aṅguṣṭhamātraḥ puruṣaḥ" (KU II.4.12.), "ārāgramātro hy avaro 'pi dṛṣṭaḥ" (SvU V.8.) ityādiśrutipratipāditāṇujīvābhinnatvāc ca na brahmaṇaḥ sarvavyāpakatvam ity āśaṅkya "brahmaivedam amṛtaṃ purastāt brahma paścāt brahma dakṣiṇataś cottareṇa / adhaś cordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvam idaṃ variṣṭham" (MU II.2.11.), "tad etad brahmāpūrvam anaparam anantaram abāhyam" (BAU II.5.11.) ityādyāḥ śrutayo nirviśeṣam eva brahma pratipādayantīti pūrovoktam eva draḍhayann āha --

     na cordhvaṃ na cādho na cāntar na bāhyaṃ na madhyaṃ na tiryaṅ na pūrvāparā dik /
     viyadvyāpakatvād akhaṇḍaikarūpas tad eko 'vaśiṣṭaḥ śivaḥ kevalo 'ham // 5 //

ślokārthaḥ / viyadvyāpakatvāt viyadvad vyāpakatvāt "ākāśavat sarvagataś ca nitya" iti śruteḥ, viyato vyāpakatvād iti vā "jyāyān ākāśāt" (SatBr X.6.3.2), "mahato mayīyān" (KU II.20) ityādiśruteḥ / jīvasyāpi sakaladehavyāpicaitanyopalabdhyā mahattve 'pi, upādhidharmādhyāsenārāgramātratvābhidhānāt, "buddher guṇenātmaguṇena caiva hy ārāgramātro hy avaro 'pi dṛṣṭaḥ" (SvU V.8.) iti śruter brahmaṇaś ca sūkṣmatvābhiprāyeṇāṇutvavyapadeśāt / śeṣam atirohitārtham // 5 //

nanu, brahmaṇo jagadupādānatvād upādānopādeyayoś cābhedād vicitrajagadabhinnatvena brahmaṇaḥ duḥkharūpatvāt na tadabhinnatvena jīvasya paramapuruṣārthaprāptir ity āśaṅkya brahmaṇaḥ svaprakāśaparamānandarūpatvān nikhilajagadbhramādhiṣṭhānatvena kāraṇatvavyapadeśād adhyastena ca samaṃ sambandhābhāvān na tatrānarthaleśo 'py astīty āha --

     na śuklaṃ na kṛṣṇaṃ na raktaṃ na pītaṃ na kubjaṃ na pīnaṃ na hrasvaṃ na dīrgham /
     arūpaṃ tathā jyotir ākārakatvāt tadeko 'vaśiṣṭaḥ śivaḥ kevalo 'ham // 6 //

kubujam aṇu / pīnaṃ mahat / tenāṇu mahat hrasvaṃ dīrghaṃ ceti caturvidhaparimāṇaniṣedhāt dravyatvapratiṣedhaḥ / rūpyata iti rūpaṃ prameyam / na prameyaṃ arūpam / tena sarveṣām eva dravyaguṇakarmādipadārthānāṃ tattadvādyabhyupagatānāṃ niṣedhaḥ / tathā ca śrutiḥ "asthūlam anaṇv ahrasvam adīrgham alohitam" (BAU III.8.8.) ityādyāḥ "aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac ca yat" (KathU I.3.15.) ityādyāś ca sarvānarthaśūnyaṃ paramātmasvarūpaṃ pratipādayanti / śrautasyāpy arthasya nyāyena nirṇayāya hetum āha -- jyotir ākārakatvād iti / svaprakāśajñānarūpatvenāprameyatvāt, prameyatve ghaṭādivajjaḍatvāpatteḥ, "etad aprameyaṃ dhruvam" (BAU IV.4.20.) ityādiśruteś cety arthaḥ // 6 //


tṛtīyo vibhāgaḥ

tattvamasivākyārthanirṇayaḥ /

nanu, kasya brahmabhāva upadiśyate, brahmaṇo 'brahmaṇo vā / nāntyaḥ, tasya jaḍatvād asattvāc ca, na prathamaḥ upadeśānarthakyāt, brahmabhāvasya svataḥsiddhatvāt / jīvasya svato brahmabhāve 'py avidyāvyavadhānaṃ jñānena nivartyata iti cet, na, avidyānivṛtter ātmabhinnatve dvaitāpatter brahmaṇo 'siddhiprasaṅgāt / tad uktaṃ vārtike (BAUBhV II.4.14.)

     "avyāvṛttānanugataṃ vastu brahmeti bhaṇyate /
     brahmārtho durlabho 'tra syād dvitīye sati vastuni" // iti //

abhinnatve copadeśānarthakyam ity uktam / atra kiṃ paramārthataḥ phalābhāvam abhipraiṣi kiṃ vā pratītito 'pi / tatrādyam iṣṭāpattyā pariharati --

     na śāstā na śāstraṃ na śiṣyo na śikṣā na ca tvaṃ na cāhaṃ na cāyaṃ prapañcaḥ /
     svarūpāvabodho vikalpāsahiṣṇus tad eko 'vaśiṣṭaḥ śivaḥ kevalo 'ham // 7 //

śāstā upadeśakartā guruḥ / śāstram upadeśakaraṇam / śiṣya upadeśakarma / śikṣā upadeśakriyā / tvaṃ śrotā / ahaṃ vaktā / ayaṃ sarvapramāṇasannidhāpitaḥ prapañco, dehendriyādir anarthaḥ, paramārthato nāstīty arthaḥ / dvitīyaṃ nirākaroti -- svarūpeti / ayam arthaḥ -- yady apy avidyānivṛttir ātmānātmā veti vikalpane kim api phalaṃ nirūpayituṃ na śakyate tathāpi svarūpāvabodho vijñānaphalam anubhūyate / na caitat katham iti vikalpanīyaṃ sarvadvaitopamardena vikalpāsahiṣṇutvāt / na hi dṛṣṭe 'nupapannaṃ nāma / tathā ca śrutiḥ (GauK II.32.)

     "na nirodho na cotpattir na baddho na ca sādhakaḥ /
     na mumukṣur na vai mukta ity eṣā paramārthatā" //

"brahma vā idam agra āsīt, tad ātmānam evāvedāhaṃ brahmāsmīti, tasmāt tatsarvam abhavat" (BAU I.4.7.) ityādyā pūrvam api brahmasvarūpasyaiva sato jīvasya jñānād brahmabhāvaṃ darśayati sarvaṃ ca dvaitaṃ vārayati // 7 //

nanv ātmanaḥ svaprakāśarūpatve sarvadā samāne jāgratsvapnasuṣuptyādivyavasthā katham / na ca bhrāntyaiva vyastheti vācyam, tathā sati sarvasyaiva svapnatvāpatter iti cet, na, lakṣaṇatas trayāṇām api svapnatve 'pi pratibhāsate 'vidyātmakaviśeṣasambhavād asadvilakṣaṇatvena tu saviśeṣatvād vyavasthopapatteḥ / paramārthatas tu kāpi vyavasthety āha --

     na jāgran na me svapnako vā suṣuptir na viśvo na vā taijasaḥ prājñako vā /
     avidyātmakatvāt trayāṇāṃ turīyas tad eko 'vaśiṣṭaḥ śivaḥ kevalo 'ham // 8 //

atra layakrameṇa paurvāparyayanirdeśaḥ / tathā hi -- asmanmate padārtho dvividhaḥ, dṛk dṛśyaś ca, anyavādiparikalpitānāṃ padārthānām atraivāntarbhāvāt / tatra dṛkpadārtha ātmā pāramārthika ekaḥ sarvadaikarupo 'py aupādhikabhedena trividhaḥ, īśvaro jīvaḥ sākṣī ceti / tatra kāraṇībhūtājñānopādhir īśvaraḥ, antaḥkaraṇatatsaṃskārāvacchinnājñānopahito jīvaḥ / prapañcitaṃ caitad adhastāt / avidyāpratibimbeśvarapakṣe bimbacaitanyaṃ, bimbeśvarapakṣe ca bimbapratibimbamukhānugatamukhasvarūpavaj jīveśvarānugataṃ sarvānusandhātṛ caitanyaṃ, sākṣīty ucyate / vārtikakāramate tv īśvara eva sākṣīti dvaividhyam eva jīveśvarabhedena dṣśaḥ / tatreśvaro 'pi trividhaḥ / svopādhibhūtāvidyāguṇatrayabhedena viṣṇukāraṇībhūtarajaupahito brahma sraṣṭā / hiraṇyagarbhas tu mahābhūtakāraṇatvābhāvān na brahmā tathāpi sthūlabhūtasraṣṭṛtvāt kvacid brahmety ucyate / kāraṇībhūtatamaupahito rudraḥ saṃhartā / evaṃ caikasyaiva caturbhujacaturmukhapañcamukhādyāḥ pumākārāḥ śrībhāratībhvānyādyāś ca stryākārāḥ / anye ca matsyakūrmādayo 'nantāvatārāḥ līlayaivāvirbhavanti bhaktānugrahārtham avadheyam,

     "cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ /
     upāsakānāṃ kāryārthaṃ brahmaṇo rūpakalpanā //" iti śruteḥ //

jīvo' pi trividhaḥ, svopādhyavāntarabhedena viśvataijasaprājñabhedāt / tatrāvidyāntaḥkaraṇasthūlaśarīrāvacchinno jāgradavasthābhimānī viśvaḥ / sa eva sthūlaśarīrābhimānarahita upādhidvayopahitaḥ svapnābhimānī taijasaḥ / śarīrāntaḥkaraṇopādhidvayarahito 'ntaḥkaraṇasaṃskārāvacchinnāvidyāmātropahitaḥ suṣuptyabhimānī prājñaḥ / eteṣāṃ ca svatantropādhibhedābhāvena svatantrabhedābhāve 'py avāntaropādhibhedād ekatve 'py avāntarabhedo vyahahriyate / sākṣī tu sarvānusandhātā sarvānugatas turīyākhya ekavidha eva / tatropādhibhedenāpi na kvacid bhedas tadupādher ekarūpatvāt / avidyātadvyāpyatatkāryātmakaḥ prapañco dṛṣyapadārthaḥ / tasya cāpāramārthikatve 'pi vyāvahārikasattvābhyupagamāt na svāpnikapadārthavan nirūpaṇaṃ vyartham, upāsanādāv upayogād iti / so 'pi trividhaḥ avyākṛtāmūrtamūrtabhedāt / tatra sābhāsāvidyā mūrtāmūrtaprapañcabījaśaktirūpā tadajanyatve 'pi tannivṛttau nirvartamānatvena tadvyāpyaiś caitanyatatsambandhajīveśvaravibhāgacidābhāsaiḥ sahānāditvād avyākṛtam ity ucyate / sā ca svayaṃ jaḍāpy ajaḍena cidābhāsenojjvalitapūrvapūrvasaṃskārajīvakarmaprayuktā satī śabdasparśarūparasagandhātmakāny ākāśavāyutejojalapṛthivyākhyāni pañcamahābhūtāni janayati / tatra pūrvapūrvabhūtabhāvāpannāyā avidyāyā uttarottaraṃ prati kāraṇatvāt pūrvapūrvabhūtaguṇānām uttarottarabhuteṣv anupreveśaḥ / evam avidyāta evāndhakāro 'pi bhāvarūpa evāvaṇātmā cākṣuṣajñānavirodhī ālokanāśyaś ca jhaṭiti mahāvidyudādivad āvirbhavati tirobhavati ceti siddhāntaḥ / saṃsārahetudehopādanatvābhāvāc ca śrutiṣu sṛṣṭiprakriyāyām āmnāyata ity avirodhaḥ / dikkālau tv aprāmāṇikatvān noktau, ākāśasyaiva digvyavahārajanakatvavyavasthāsambhavāt "diśaḥ śrotram" (BAU III.2.13.) iti śruteś ca / kālas tv avidyaiva tasyā eva sarvādhāratvād iti / ayaṃ cāvyākṛtapadārtha īśvaropādhiḥ /

tāni ca sūkṣmāṇy apy apañcīkṛtāni pañcamahābhūtāny amūrtākhyāni kāraṇaikyāt sattvarajastamoguṇātmakāni sattvāṃśaprādhānyena jñānakriyāśaktipradhānāṃśaḥ prāṇaḥ / sa ca pañcadhā, prāṇo 'pāṇo vyāna udānaḥ samāna iti / evam ekaikabhutebhyo jñānakriyāśaktibhedāt pratyekam indriyadvayaṃ jāyate / ākāśāc chrotravācau, vāyos tvakpāṇī, tejasaś cakṣuḥpādau, adbhyo rasanapāyū, pṛthivyā ghrāṇopasthau ceti / atra "tajomayī vāk" (ChU VI.5.4.) iti śrutes taijasī vāk, pādas tu nābhasa iti kecit / śabdavyañjakendriyatvena tu śrotravadvāco nābhasatvam, pādacikitsayā ca cakṣuṣaḥ svāsthyadarśanāc cakṣurvat pādasyāpi taijasatvam iti tu yuktam utpaśyāmaḥ / tejomayatvaśrutis tu manasaḥ pañcabhūtakāryasyāpi annamayatvaśrutir iva tadupakāryatayā vyākhyeyā / manasaś ca pañcabhūtaguṇagrāhakatvena tadvattvaniścayāt pañcabhūtātmakatvam ity anyad etat / eteṣām adhiṣṭhātāro devā api jñānakriyāśaktipradhānāḥ, digagnī, vātendrau, ādityaviṣṇū, varunamitrau, aśviprajāpatī / tatra jñānaśaktisamaṣṭir antaḥkaraṇaṃ, kriyāśaktisamaṣṭiḥ prāṇaḥ / śabdasparśarūpasaragandhagrāhakāṇi śrotratvakcakṣūrasanaghrāṇākhyāni pañcajñānendriyāṇi / tvakcakṣuṣī svahrāhyaguṇāśrayadravyam api gṛhṇītaḥ / śrotram api cakṣurvat gattvā śabdagrāhakam dūre śabda iti pratyayāt / vacanādanāgativisargānandajanakāni vākyāṇipādapāyūpasthākhyāni pañcakarmendriyāṇi / etac ca sarvaṃ militvā saptadaśakaṃ liṅgaṃ jñānaśaktiprādhānyena hiraṇyagarbha iti kriyāśaktiprādhānyena sūtram iti cocyate / ayam amūrtapadārthaḥ kāryatvāt vyaṣṭau samaṣṭau ca jīvopādhir eva /

tāni ca tathābhūtāni bhūtāni bhogāyatanaṃ śarīraṃ bhogyaṃ ca viṣayam antareṇa bhogaṃ janayitum aśaknuvanti jīvakarmaprayuktatvāt sthaulyāya pañcīkṛtāni bhavanti / tatra ca pratyekaṃ pañcabhūtāni dvidhā vibhajyate / tatra ekaiko bhāgaś caturdhā vibhajyate / tadbhāgacatuṣṭayaṃ ca svabhāvaṃ vihāya itarabhūtacatuṣṭayārdhabhāgeṣu praviśati iti svasyārdhabhāgenetareṣām aṣṭmabhāgena ca pañcīkaraṇān melane 'py ādhikyād ākāśādiśabdaprayogaḥ /

atra "trivṛtaṃ trivṛtam ekaikāṃ karavāṇi" (ChU VI.3.3.) iti śruteḥ "trivṛtkurvata upadeśāt" (BS II.4.20.) iti sūtrāc ca trayāṇām eva melanapratīteś ca trivṛtkaraṇam eva kecin manyante te viyadadhikaraṇānyāyenaiva nirākṛtāḥ / tathā hi taittirīyake "tasmād vā etasmād ātmana ākāśaḥ sambhūtaḥ, ākāśād vāyuḥ" (TU II.1.1.) ityādiśruteḥ chāndogye ca trayāṇāṃ tejobannānāṃ sṛṣṭiśravaṇe 'pi dvayor upasaṃhāraḥ, tejasaḥ prāthamyapadārthadharmāpekṣayā ākāśavāyupadārthayor balīyastvāt, chāndogye caikavijñānena sarvavijñānapratijñānāt, ākāśavāyvor acetanayor brahmakāryatvasyāvaśyaṃ vācyatvāt / tatra pañcānām eva melane 'py avayutyānuvādena trivṛtkaraṇopapattiḥ / trivṛtam eveti tu kalpanāyāṃ vākyabhedaprasaṅgaḥ / "trivṛtkurvata upadeśāt" (BS II.4.20.) iti sūtraṃ tv anuvādakatvān na pañcīkaraṇaṃ nyāyasiddhaṃ bādhitum utsahate / melanapratītiś ca śarīrādau pañcānām aviśiṣṭaiva, pañcīkṛtapañcamahābhūtānīti ca bhāṣyakāravacanam / tasmād akam anenānātmacintaneneti dik /

tāni ca pañcīkṛtāni pañcamahābhūtāni mūrtākhyāni militvā ekaṃ kāryam indriyāṇām adhiṣṭhānaṃ bhogāyatanam utpādayanti / tad eva śarīram ity ucyate / tatra sattvapradhānaṃ devaśarīraṃ, rajaḥpradhānaṃ manuṣyaśarīraṃ, tamaḥpradhānaṃ tiryagādisthāvarāntaṃ śarīram / tasya ca śarīrasya pāñcabhautikasyāpi citrarūpasyeva kvacin nyūnādhikabhāvo bhūtānāṃ na virudhyate / evaṃ viṣayā api pañcīkṛtaikaikabhūtajanyāś caturdaśabhuvanākhyā ūrdhvamadhyādhobhāvena sattvarajastamoṃśapradhānāḥ ghaṭādayaś ca / etat sarvaṃ brahmāṇḍākhyaṃ virāḍ iti mūrtam iti cocyate /

ayam aupaniṣadaḥ sṛṣṭikramaḥ / tadviparīto layakramaḥ / pañcīkṛtapañcamahābhūtatatkāryātmakaṃ virāḍākhyaṃ mūrtaṃ pṛthivyādhyekaikabhūtalayenāmūrte 'pañcīkṛtapañcamahābhūtātmake hiraṇyagarbhākhye svakāraṇe līyate / sa eva dainandinaḥ pralayaḥ / amūrtaṃ cāvyākṛte parameśvaropādhau / avyākṛtasya tv anāditvena kāraṇābhāvān na layaḥ, svakāraṇe sūkṣmarūpeṇāvasthānaṃ laya iti tallakṣaṇāt / ayam eva prākṛtaḥ pralayaḥ / brahmajñānād ātyantika ucchedas tu ātyantikaḥ pralayaḥ / sa ca kāraṇakrameṇaiva, kāraṇocchedād eva kāryocchedāt / sarvaṃ ca sṛṣṭipralayādikaṃ svapnasṛṣṭipralayavad apāramārthikam api vāsanādārḍhyāt vyavahārakṣamam iti na māyikatve 'pi tucchatvaprasaṅgaḥ / yathā caitat tathā vyaktam ākare /

evaṃ sthite jāgaraṇādivyavasthocyate / indriyavṛttikālīnārthopalambho jāgaraṇam / tatra ca mūrtaṃ virāḍākhyaṃ bhogyaṃ pratyakṣādipramāṇaṣaṭkena vyavahriyamāṇatvāt vyāvahārikaṃ viśvākhyena jīvenopabhujyate / sa ca dehendriyādiṣu praveśāt vyāpanād vā viśva ity ucyate, viśa praveśane viṣ.l vyāptāv iti ca smaraṇāt / atra yady api viśvenāmūrtam avyākṛtaṃ cānumānādinānubhūyate, tathāpi vyāvahārikaṃ sarvaṃ viśvenaiva jñāyata iti niyamāt sthūlaśarīropādhyabhimānitvāc ca na tasya avasthāntaravyāpakatvam / śuktirajatādijñānānām aprāmāṇikatvāt tadviṣayasyāvyāvahārikatve 'pi indriyavyāpārakālīnatvāj jāgaraṇopapattiḥ / jñānotpattyādiprakriyā cādhastād uktaiva /

evaṃ jāgrabhogajanakakarmakṣaye svāpnabhogajanakakarmodaye ca sati nirākhyayā tāmasyā vṛttyā sthūladehābhimāne dūrīkṛtte sarvendriyeṣu devatānugrahābhāvān nirvyāpāratayā līneṣu viśvo 'pi līna ity ucyate / tadā ca svapnāvasthā / tatrāntaḥkaraṇavāsanānimitta indriyavṛttyabhāvakālīno 'rthopalambhaḥ svapnaḥ / tatra ca mana eva gajaturagādyarthākāreṇa vivartate avidyāvṛttyā ca jñāyata iti kecit / avidyaiva śuktirajatādivat svapnārthakāreṇa pariṇamate jñāyate cāvidyāvṛttyety anye / kaḥ pakṣaḥ śreyān? uttaraḥ / avidyāyā eva sarvatrārthādhyāsajñānādhyāsopādānatvena kalpitatvān manogatavāsanānimittatvena ca kvacin manaḥpariṇāmatvavyapadeśāt / nanu, tadā manaso dṛśyākārapariṇāmānabhyupagame dṛṣṭṛtvasambhavenātmanaḥ svayaṃjyotiṣṭ.vāsiddhir iti cet, na, bahirindriyajanyavṛttyabhāvena tadānīṃ manaso'grāhakatvāt tatsahakāreṇaiva tasya grāhakatvaniyamāt, savṛttikāntaḥkaraṇāvacchinnasyaiva caitanyasya pramātṛtvaniyamāt tadāntaḥkaranasattve 'pi pramātrabhāvaḥ /

kimadhiṣṭhānaṃ svapnādhyāsasya manovacchinnaṃ jīvacaitanyam ity eke, mūlājñānāvacchinnaṃ brahmacaitanyam ity apare / kiṃ śreyaḥ? matabhedenobhayam api / tathā hi -- jāgradbodhena svapnabhramanivṛttyabhyupagamād adhiṣṭhānajñānād eva ca bhramanivṛtteḥ, brahmacaitanyasya cādhiṣṭhānatve saṃsāradaśāyāṃ tajjñānatvābhāvāt jñānena ca sarvadvaitanivṛtteḥ na jāgradbodhāt svapnanivṛttiḥ syāt / "sa hi kartā" (BAU IV.3.10.) iti ca jīvakartṛtvaśruteḥ ākāśādiprapañcavat sarvasādhāraṇyāpatteś ca na mūlājñānāvacchinnaṃ brahmacaitanyam adhiṣṭhānam /

nanu, jīvacaitanyasyānāvṛtttatvena sarvadābhāsamānatvāt katham adhiṣṭhānatvam? satyaṃ, tatrāpi svapnādhyāsānukūlavyāvahārikasaṃghātabhānavirodhyavasthājñānābhyupagamāt, svapnadaśāyāṃ cāhaṃ manuṣya ityādipratītikasaṃghātāntarabhānābhyupagamāt śayyāyāṃ svapimīti śayyāntaravat / bhānasāmagryabhāvaś ca tulya eva /

nanu, ahaṃ manuṣya ityādivyāvahārikasaṃghātajñānasya pramāṇājanyatvāt katham ajñānanivartakatā / avasthāntarānyathānupapattyā tatkalpane suṣuptāv api svapnabādhakajñānam āsthīyeta, tac cāniṣṭaṃ jāgrattvāpatter iti cet, sādhv avocaḥ, svapnāvasthājñānasyaivāntaḥkaraṇalayasahitasya suṣuptirūpatvān na tatra tadbādhaḥ / jāgaraṇe tu mithyaiva svapno 'bhād ity anubhavād aham iti jñānasya pramāṇājanyatve 'pi yathārthatvāt śarīrādijñānasya ca pramāṇajanyatvād avasthājñānavirodhitvam anubhavasiddham / viśeṣājñānaṃ tu na pramāṇajanyavṛttim antareṇa nivartate / sākṣiṇaś cāvidyānivartakatvābhāvo 'vidyāsādhakatvenaiva dharmigrāhakamānasiddha iti na kiñcid avadyam / yāvanti jñānāni tāvanty ajñānānīti cābhyupagamāt śuktijñāneneva vyāvahārikasaṃghātajñānenājñānanivṛttāv api punar api kadācid rajatabhramavan na svapnādhyāsānupapattir iti jīvacaitanyam evādhiṣṭhānam iti pakṣe na ko 'pi doṣaḥ /

yadā punar brahmajñānād evājñānanivṛttyabhyupagamas tadā rajjvāṃ daṇḍabhrameṇa sarpabhramatirodhānavad adhiṣṭhānajñānābhāve 'pi jāgradbhrameṇa svapnabhramatirobhāvopapatteḥ brahmacaitanyam eva svapnādhyāsādhiṣṭhānam iti pakṣe 'pi na kaścid doṣaḥ / pratijīvaṃ svapnādhyāsāsādhāraṇyaṃ tu manogatavāsanānām asādhāraṇyād eva /

manovacchinnaṃ brahmacaitanyam evādhiṣṭhānam etasminn api pakṣe 'vasthājñānasyāvarakatvāṅgīkārān na kāpy anupapattiḥ / ata eva śāstreṣu kvacit kvacit tathā vyapadeśaḥ / nanu, manovacchinnacaitanyasyādhiṣṭhānatve ahaṃ gaja ity āhaṅkārasāmānādhikaraṇyena gajapratītiḥ syāt idaṃ rajatam iti śuktisāmānādhikaraṇyena rajatapratītivat natv ayaṃ gaja iti / brahmacaitanyasyādhiṣṭhānatvapakṣe 'pi gaja ity ākārair eva pratītiḥ syān na tv ayaṃ gaja iti tatrāpīdaṅkārāspadībhūtabāgyārthābhāvasya samānatvād iti cet, na, ādye pakṣe ahaṅkārasya śuktivad adhiṣṭhānānavacchedakatvāt śuktī rajatam itivad ahaṃ gaja iti na bhramakāraprasaṅgaḥ / aham iti jñānasyeyaṃ śuktir iti jñānasyeva bhramavirodhitvāt, idamaṃśasya ca bhramāvirodhina eva tatra bhānābhyupagamāt / antye tu gaja ity ākāravad ayam ity ākāro 'pi kalpita eva / ubhayākārabādhe 'py adhiṣṭhānabhūtacaitanyābādhān na śūnyavādaprasaṅgaḥ / jāgraddaśāyām api śuktīdaṅkāravilakṣaṇasya prātītikasyaiva rajatedaṅkārasya bhānābhyupagamāc ca / "adhyastam eva hi parisphurati bhrameṣu" (SŚ I.36.) iti nyāyāt / śuktīidamaṃśabhānapakṣe 'pi na idamaṃśasatyatvam adhyāse prayojakam, kintv adhiṣṭhānasatyatvam / adhiṣṭhānaṃ ca tatrājñātaśukticaitanyam ivātrāpi sākṣicaitanyaṃ vidyata evety upapāditam / tasmān na pakṣadvaye 'pi kāpy anupapattiḥ /

atra ca svāpnikapadārthabhoktā taijasa ity ucyate / pittākhyatejaḥpradhānatvād ādityādijyotirantareṇāpi bhāsakatvād iti vā /

evaṃ jāgratsvapnabhogadvayena śrāntasya jīvasya tadubhayakāraṇakarmakṣaye jñānaśaktyavacchinnasya savāsanasyāntaḥkaraṇasya kāraṇātmanāvasthāne sati viśrāmasthānaṃ suṣuptyavasthā / na kiñcid avediṣam iti kāraṇamātropalambhaḥ suṣuptiḥ / tatra jāgratsvapnabhogyapadārthajñānābhāve 'pi sākṣyākāraṃ, sukhākāraṃ, avasthājñānākāraṃ cāvidyāyāḥ vṛttitrayam abhyupeyate / ahaṅkārābhāvāc ca naikā viśiṣṭavṛttiḥ suṣuptyabhāvaprasaṅgāt / ata eva vṛttirūpasyopalambhasyābhāvān na pralaye 'tivyāptiḥ, tatra tatkalpanābījābhāvāt, iha ca sukham aham asvāpsaṃ na kiñcid avediṣam iti suptotthitasya parāmarśāt, ananubhave ca parāmarśānupapatteḥ / antaḥkaraṇoparāgakālīnānubhavajanyatvābhāvāc ca na tattollekhābhāve 'pi smaraṇatvānupapattiḥ / smaraṇe tattollekhaniyamābhāvāc ca jāgraddaśāyām asvāpsam ity anubhavānupapatteḥ liṅgābhāvena ca āśrayāsiddhyā cānumānasyāsaṃbhavāt / ahaṅkāras tu utthānasamaya evānubhūyate / suṣuptau līnatvena tasyānanūbhūtatvāt smaraṇānupapatteḥ / mukhapratibimbāśraye darpaṇe japākusumalauhityādhyāse raktaṃ mukham iti pratītivad ahaṅkārāśrayasākṣicaitanyasya smaraṇāśrayatvāt aham asvāpsam iti sāmānādhikaraṇyapratītiḥ, na punar ahaṃ sukhīti vāśrayatayā / smṛtisaṃśayaviparyayāṇāṃ sākṣicaitanyāśrayatvaniyamād ahaṅkārasya ca pramāṇajanyajñānāśrayatvāt pramātvenaiva tatkāryatāvacchedāt, apramātvāvacchedena ca avidyāyā eva kāraṇatvāt / ata eva anāptavākyādijanyaparokṣavibhramo 'pi avidyāvṛttir evety abhyupagamo vedāntavidām / tatrāntaḥkaraṇavṛttijanakasāmagrīsambhave 'pi pramātvābhāvāvarodhenāntaḥkaraṇasyāsāmarthyāt / nāmādiṣu brahmādhyāsas tu icchādhīnatayā bhramapramāvilakṣaṇā manovṛttir eva kāmādivat / tad uktaṃ "ata eva codanājanyatvān mānasī kriyaiva sā, na jñānam" iti / etena tarkasyāpi manovṛttitvaṃ vyākhyātam / vyāpyāropeṇa vyāpakaprasañjanātmakasya tasya icchādhīnatayā bhramapramāvilakṣaṇatvāt / ata eva manananididhyāsanasahite śravaṇākhye vedāntavicāre śrotavyo mantavyo nididhyāsitavya ityādividhir upapadyate, tasya caturvidhānvayavyatirekāditarkarūpatvāt / dṛgdṛśyānvayavyatirekaḥ, sākṣisākṣyānvayavyatirekaḥ, āgamāpāyitadavadhyanvayavyatirekaḥ, duḥkhiparamapremāspadānvayavyatireka iti / anuvṛttavyāvṛttānvayavyatirekaḥ pañcamaḥ / etac ca sarveṣāṃ vedāntānukūlatarkāṇāṃ caturlakṣaṇīmīmāṃsāpratipāditānām upalakṣaṇam ity abhiyuktāḥ / vistaras tu vedāntakalpalatikāyām anusandheyaḥ /

tad evaṃ suṣuptyavasthāyām asty ānandabhogas tadbhoktā ca suṣuptyabhimānī prājña ity ucyate / prakarṣeṇājñatvāt tadānīṃ viśeṣāvacchedābhāvena prakṛṣṭajñatvād vā / tadānīṃ cāntaḥkaraṇasya laye 'pi tatsaṃskāreṇāvacchedān na jīvābhāvaprasaṅgaḥ, na vā sārvajñāpattiḥ / īśvarābhedapratipādanaṃ ca śarrirendriyādyabhimānarahitatvenopacārāt / saṃskārasya ca nimittakāraṇatvena sākṣyāśritakāryopādānakoṭāv apraveśān na tadbhede 'pi sākṣibhedaḥ / jāgaraṇe tv antaḥkaraṇasya pramāśritakāryopādānakoṭau praveśāt tadbhedena pramātṛbheda eva / sākṣiṇa eva cādhikopādhiviśiṣṭasya pramātṛtvān na pratisandhānānupapattir iti /

     mātṛmānaprabhede 'pi pratidehaṃ na bhidyate /
     sākṣī bāhyārthavad yasmāt sa ātmety ucyate tataḥ //

     vyabhicāro mitho yadvat pramātrādeḥ svasākṣikaḥ /
     sarvamātrādyabhāvārthasākṣitvān na tathātmanaḥ // (BAUBhV III.4.54-55.)

iti vārtikakārapādair vyavahāradaśāyām api sākṣibhedanirākaraṇāt suṣuptau tadbhedakalpanaṃ keṣāñcid vyāmohamātram ity avadheyam /

nanu, duḥkham aham asvāpsam iti kasyacit kadācit parāmarśāt suṣuptau duḥkhānubhavo 'py astu / na, tadānīṃ duḥkhasāmagrīviraheṇa tadabhāvāt / sukhasya cātmasvarūpatvena nityatvāt śayyāder asamīcīnatve ca duḥkham ity upacārāt duḥkham aham asvāpsam iti pratyayopapattiḥ / atha vā avasthātrayasyāpi traividhyāṅgīkārāt suṣuptāv api duḥkham upapadyate / tathā hi pramājñānaṃ jāgrajjāgrat, śuktirajatādivibhramo jāgratsvapnaḥ, śramādinā stabdhībhāvo jāgratsuṣuptiḥ / evaṃ svapne mantrādiprāptiḥ svapnajāgrat, svapne 'pi svapno mayā dṛṣṭa iti buddhiḥ svapnasvapnaḥ, jāgraddaśāyāṃ kathayituṃ na śakyate svapnāvasthāyāṃ ca yatkiñcid anubhūyate tatsvapnasuṣuptiḥ / evaṃ suṣuptyavasthāyām api sātvikī yā sukhākārā vṛttiḥ sā suṣuptijāgrat, tadanantaraṃ sukham aham asvāpsam iti parāmarśaḥ, tatraiva yā rājasī vṛttiḥ sā suṣuptisvapnaḥ, tadanantaram eva duḥkham aham asvāpsam iti parāmarśopapattiḥ, tatraiva yā tāmasī vṛttiḥ sā suṣuptisuṣuptiḥ, tadanantaraṃ gāḍhaṃ mūḍho 'ham āsam iti parāmarśaḥ / yathā caitat tathā vāsiṣṭhavārtikāmṛtādau spaṣṭam /

evam adhyātmaṃ viśvaḥ, adhibhūtaṃ virāṭ, adhidaivaṃ viṣṇuḥ, adhyātmaṃ jāgrat, adhidaivaṃ pālanaṃ, adhibhūtaṃ sattvaguṇaḥ / evam adhyātmaṃ taijasaḥ, adhibhūtaṃ hiraṇyagarbhaḥ, adhidaivaṃ brahmāḥ, adhyātmaṃ svapnaḥ, adhidaivaṃ sṛṣṭiḥ, adhibhūtaṃ rajoguṇaḥ / evaṃ adhyātmaṃ prājñaḥ, adhibhūtam avyākṛtaṃ, adhidaivaṃ rudraḥ, adhyātmaṃ suṣuptiḥ, adhidaivaṃ pralayaḥ, adhibhūtaṃ tamoguṇaḥ / evam adhyātmādhibhūtādhidevānām ekatvāt praṇavāvayavatrayasahitānām eteṣām upahitānām aikyopāsanayā hiraṇyagarbhalokaprāptiḥ, antaḥkaraṇaśuddhidvārā kramamuktiś ca / etat sarvopādhinirākāraṇena sākṣicaitanyamātrajñānena tu sākṣād eva mokṣa iti / tad evaṃ trayāṇām apy avasthātrayasahitānāṃ viśvataijasaprājñānām avidyātmakatvāt dṛ.śyatvena ca mithyātvād anupahitaḥ kevalaḥ sākṣī turīyākhyo 'ham asmīty arthaḥ / evaṃ vyavahārataḥ sarvavyavasthopapatteḥ paramārthataḥ kasyā apy avasthāyā abhāvān na kāpy anupapattiḥ / vistareṇa caitat prapañcitam asmābhir vedāntakalpalatikāyām ity uparamyate // 8 //

nanu, jāgratsvapnasuṣuptyavasthāsahitānāṃ trayāṇām api tadabhimānināṃ mithyātvāt, tatsākṣiṇo 'pi mithyātvaṃ syāt, aviśaṣāt, ity āśaṅkya viśeṣābhidhānena sākṣiṇaḥ satyatvam āha --

     api vyāpakatvād dhitatvaprayogāt svataḥ siddhabhāvād ananyāśrayatvāt /
     jagattuccham etat samastaṃ tad anyat tad eko 'vaśiṣṭaḥ śivaḥ kevalo 'ham // 9 //

"na dṛṣṭer draṣṭāraṃ paśyeḥ" (BAU III.4.2.) iti sākṣiṇaṃ prakṛtya "ato 'nyad ārtam" (BAU III.4.2.) iti śruteḥ sākṣiṇo 'nyat sākṣyaṃ sarvaṃ jagattucchaṃ, na tu sākṣī / bādhāvadhitvāt bhramādhiṣṭhānatayā jñātatvāc ca, tadbādhagrāhakābhāvāc cetyādyanuktasamuccayārthaḥ apiśabdaḥ / "atha yad alpaṃ tat martyam" (ChU VII.24.1.) iti śruteḥ paricchinnatvatucchatvayoḥ samavyāptatvāt paricchinnatvanivṛttyā tucchatvanivṛttir ity āha -- vyāpakatvād iti / "sarvaṃ khalv idaṃ brahma" (ChU III.14.1.) iti sarvātmatvopadeśena deśakālāparicchinnatvāt, ākāśādīnāṃ ca deśakālaparichinnatve 'py āpekṣikamahattvena vyāpakatvopacārāt / nanu, sarvavyāpakatvena nityatvād bhāvarūpatvāc cātmā na duḥkhanivṛttirūpaḥ, nāpi sukharūpaḥ, sukhasyānityatvena nityātmarūpatvānupapatteḥ, tathā cātmasvarūpo mokṣo 'puruṣārtha evety āśaṅkya, na, ityāha -- hitatvaprayogād iti / hitatvaṃ, puruṣārthatvam / "tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmeti" (BAU I.4.8.) "yo vai bhūmā tat sukhaṃ" (ChU VII.23.1.) "eṣa eva parama ānandaḥ" (BAU IV.3.33.) "vijñānam ānandaṃ brahma" (BAU III.9.28.) ityādiśrutibhyas tasya paramānandarūpatvopadeśāt / tasya ca nityatve 'pi loke dharmajanyatattadantaḥkaraṇavṛttivyaṅgyatayā tadutpattivināśopacāraḥ / ajñānavyavahitasya ca tasyāprāptasyeva jñānamātrād avidyānivṛttyā prāptir iva bhavatīti taduddeśena mumukṣupravṛttyupapattiḥ / adhyastasya prapañcasya duḥkhasvarūpasyādhiṣṭhānatvāt sa evābhāva iti duḥkhābhāvarūpatvenāpi tasya puruṣārthatā /

nanu, mokṣe sukhaṃ saṃvedyate na vā / nādyaḥ, tadānīṃ dehendriyādyabhāvena tadvyañjakābhāvāt, vyañjakābhāve 'pi tatsaṃvedanābhyupagame saṃsāradaśāyām api tathā prasaṅgāt / na dvitīyaḥ, apuruṣārthatvāpatteḥ, jñāyamānasyaiva tasya puruṣārthatvāt / ata eva śarkarātadbhojinor iveti vaiṣṇavaṃ manyamānānām udgāra iti cet, na, ityāha -- svataḥ siddhabhāvād iti / svaprakāśajñānarūpatvād ity arthaḥ / yady api saṃsāradaśāyām avidyāvṛtarūpatvād ātmā paramānandarūpatayā na prathate tathāpi tattvavidyayāvidyānivṛttau svaprakāśatayā svayam eva paramānandarūpeṇa prakāśata iti na vyañjakāpekṣā / nanu, sukhasya svaprakāśajñānarūpatve 'pi nātmarūpatā, jñānasya dhātvartharūpatayā kriyātvena sāśrayatvāt jānāmīti pratīteḥ, jñānam aham asmīty apratīteś ca / tathā ca katham advaitavāda ity āśaṅkya, na, ity āha -- ananyāśrayatvād iti / "yatsākṣād aparokṣād brahma ya ātmā  sārvāntaraḥ" (BAU III.4.1.) ityādiśruteḥ svaprakāśajñānānandarūpa evātmā, antaḥkaraṇatādātmyādhyāsena ca tadvṛttau jñānādhyāsāj jānāmīti tadāśrayatvapratītiḥ / dhātvarthatvam utpattivināśavattvaṃ cāntaḥkaraṇavṛtter iti jñaptirūpamukhajñānasya sarvādhiṣṭhānatvenānyāśrayatvābhāvān na dvaitāpattiḥ / tena jñānasukhātmaka ātmā satyas tadbhinnaṃ ca sarvaṃ jagad asatyam iti siddham // 9 //

nanu, sarvasya jagatas tucchatve tanniṣedhenātmatattvapratipattir na syāt / na hi śaśaviṣāṇaṃ niṣidhyate, kvacit pramitaṃ kvacin niṣidhyata iti nyāyāt / tathā ca niṣedhānupapattyaiva na jagatas tucchatvam iti, na, ity āha --

     na caikaṃ tadanyad dvitīyaṃ kutaḥ syāt na vā kevalatvaṃ na cākevalatvam /
     na śūnyaṃ na cāśūnyam advaitakatvāt kathaṃ sarvavedāntasiddhaṃ bravīmi // 10 //

ekatvasaṅkhyāyogi ekam / tad apekṣābuddhijanyadvitvasaṅkhyāyogi dvitīyam / tata ekābhāve dvitīyaṃ kutaḥ syāt / dvitīyaṃ ca tṛtīyādīnām apy upalakṣaṇam / nanu, "ekam evādvitīyam" (ChU VI.2.1.) iti śrutyā ekatvaṃ pratipādyate / na, ity āha -- na vā kevalatvam iti / kevalam ekatvaṃ, tasyāvidyakatvāt / yady ātmana ekatvaṃ śrutyā na pratipādyate, tarhi pratyakṣādipramāṇavaśād anekatvaṃ syād iti cet, na, ity āha -- na cākevalatvam iti / akevalatvam anekatvaṃ, "neha nānāsti kiñcana" (BAU IV.4.19.), "ekam evādvitīyam" (ChU VI.2.1.), "athāta ādeśo neti neti" (BAU II.3.6.) ityādiśrutibhyaḥ / tarhi sarvapratiṣedhāc chūnyam eva syād iti, na, ity āha -- na śūnyam iti, "asann eva sa bhavati asad brahmeti veda cet, asti brahmeti ced veda santam enaṃ tato vidur iti" (TU II.6.), "satyaṃ jñānam anantaṃ brahma" (TU II.1.) "sad eva somyedam agra āsīt" (ChU VI.2.1.) ity upakramya "aitadātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi" (ChU VI.8.7.) ityādiśrutibhiḥ satyatvajñānatvādidharmavad api syāt, na, ity āha -- na cāśūnyam iti / ekam advitīyam iti padadvayena sarvabhedapratiṣedhe 'py evakāreṇa dharmadharmibhāvādibhedābhedapratiṣedhāt / sarvatra hetum āha -- advaitakatvād iti / dvidhā itaṃ dvītaṃ tasya bhāvo dvaitam / tad uktaṃ vārtike "dvidhetaṃ dvītam ity āhus tadbhāvo dvaitam ucyate" (BAUBhV IV.3.1807.) iti / na vidyate dvaitaṃ dvidhābhāvo yatra tad advaitam ity akṣarārthaḥ / "salila eko dṛṣṭādvaitaḥ" (BAU IV.3.32.) itiśruteḥ / pratiyogijñānasyaiva lāghavenābhāvabuddhau kāraṇatvāt dvaitasyānirvacanīyatvāṅgīkāreṇa pratyakṣādivedyatvān niṣedhopapattir ity arthaḥ / tarhy etādṛśa ātmā aṅulinirdeśena pratipādyatām iti, na, ity āha -- kathaṃ bravīmīti / kim ākṣepe? advaitakatvena vāgaviṣayatvāt, "avacanenaiva provāca" (NUU VII.), "yato vāco nivartante aprāpya mānasā saha" (TU II.4.), "na vijñāner vijñātāraṃ vijānīyāḥ" (BAU III.4.2.) ityādiśrutibhyaḥ / vāgaviṣayatve kathaṃ vedāntānāṃ tatra prāmāṇyam iti cet, na, aviṣaye 'py ātmani tadākāravṛttimātreṇa tadavidyānivartakatvād ity āha -- sarvavedāntasiddham iti / tathā ca śrutiḥ "yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ / avijñātaṃ vijānatāṃ vijñātam avijānatām" (KU II.3.), "yan manasā na manute yenāhur mano mataṃ, tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate" (KU I.5.) ityādir aviṣayatvam ātmano darśayati / tad evaṃ vedāntavākyajanyākhaṇdākāravṛttyā avidyānivṛttau tatkalpitasakalānarthanivṛttau paramānandarūpaḥ san kṛtakṛtyo bhavatīti siddham // 10 //

     na staumi taṃ vyāsam aśeṣam arthaṃ samyaṅ na sūtrair api yo babandha /
     vināpi taiḥ saṅgrathitākhilārthaṃ taṃ śaṅkaraṃ staumi sureśvaraṃ ca // 1 //

     laghur api bahvarthavahaś cintāmaṇir iva nibandho 'yam /
     madhusūdanena muninā vihito guṇināṃ vinodāya // 2 //

     yad atra sauṣṭhavaṃ kiñcit tadguror iva me na hi /
     yad atrāsauṣṭhavaṃ kiñcit tan mamaiva guror na hi // 3 //

     bahuyācanayā mayāyamalpo balabhadrasya kṛe kṛto nibandhaḥ /
     yad aduṣṭam ihāsti yac ca duṣṭaṃ tadudārāḥ sudhiyo vivecayantu // 4 //


iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatībhagavatpūjyapādaśiṣyaśrīmadhusūdanasarasvatīviracitaḥ siddhāntabindunāmā granthaḥ samāptaḥ /