Madhusudanasarasvati: Siddhantabindu Based on the ed. by Divānji. Baroda : Oriental Institute 1933. Input by Takahiro Kato [GRETIL-Version vom 24.03.2017] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Madhusådanasarasvatã: Siddhāntabindu atha siddhāntabindu upodghātaū ÷rã÷aīkarācāryanavāvatāraü vi÷ve÷varaü vi÷vaguruü praõamya / vedānta÷āstra÷ravaõālasānāü bodhāya kurve kam api prayatnam // iha khalu sākųātparamparayā vā sarvān eva jãvān samuddidhãrųur bhagavān ÷rãmacchaīkaro 'nātmabhyo vivekenātmānaü nitya÷uddhabuddhamuktasvabhāvaü saükųepeõa bodhayituü da÷a÷lokãü praõināya / nanv idaīkārāspadebhyo 'nātmabhyo vivekenāhaīkārāspadam ātmānaü sarvo loko 'ham asmãti pratyeti duūkhaü cānubhavati / tena j¤ātaj¤āpakatvān niųprayojanakatvāc ca ātmatattvapratipādanaü vyartham iti cet, na, cidbhāsyatvena lakųaõena idaīkārāspadānām api dehendriyamanasāü pratibhāsato 'haīkārāspadatvena tadavivekāt tena vi÷uddhe 'py ātmani duūkhitvādyabhimānāt ÷āstrãyeõaiva brahmatmaikyaj¤ānena samålasya tasya nivįtteū / tasmād aj¤ātaj¤āpakatvāt saprayojanakatvāc cātmatattvapratipādanaü na vyartham / tasya cātmatattvasya "tattvam asi" (ChU VI.8.7) "ahaü brahmāsmi" (BAU I.4.10) ityādivedāntamahāvākyam eva pramāpakam / vākyaü ca padārthaj¤ānadvāreõaiva j¤āpakam iti tattvampadārthayoū prakįtavākyānukålayor anyato 'siddhatvāt tāv api ÷āstreõaiva pramātavyau yåpāhavanãyapadārthavat / tata÷ ca "yato vā imāni bhåtāni jāyante yena vā jātāni jãvanti" (TU III.1.1) ityādyāū sįųņyādi÷rutayas tatpadavācyārthasya samarpikāū "satyaü j¤ānam anantam" (TU II.1) ityādyās tu lakųyārthasya / evaü jāgratsvapnasuųuptyādi÷rutayaū "tad yathā mahāmatsya ubhe kåle anusa¤carati" (BAU IV.3.18) ityādyās tvampadavācyārthasya samarpikāū "yo 'yaü vij¤ānamayaū prāõeųu hįdyantarjyotiū puruųaū" (BAU IV.3.7) "na dįųņer draųņāraü pa÷yeū" (BAU III.4.2) ityādyās tu lakųyārthasya / tena prathamam avāntaravākyebhyo 'nubhåtayoū ÷uddhajãvabrahmaõos tattvamasyādivākye mukhārthānvayānupapatter lakųaõayā smaraõopapattiū / suųuptau nirvikalpakasākųicaitanyānubhavāīgãkārāc ca advitãyabrahmajijjāpayiųayā pravįttānāü satyaj¤ānādipadānām upādhivi÷iųņacaitanye ÷aktatve 'pi caitanyamātre tātparyeõa tatraiva tadaü÷e eva saüskārodbodhāc ca / icchanti hi ākā÷ādipadād api nirvikalpakaü smaraõaü tātparyādhãnatvāc chabdavįtteū / etena pramitipramātror mahāvākyārthabodhe bhānam apāstam / asampraj¤ātasamādheū ÷rutismįtisiddhatvāc ca / pārokųyasadvitãyatvābhyāü ca na tattvampadārthamātrānubhavād eva kįtakįtyatā / vācyārthasya ca bhedāvabhāsān na paunaruktyam / lakųyārthasya caikatvād akhaõķārthatā / padajanyasya ca smaraõasya nirvikalpalavākyārthānukålasya nirvikalpakatvam anubhavavad evāviruddham / savikalpakavākyārthabodhe ca savikalpakapadārthāpasthitir aīgam / prakįte ca nirvikalpako vākyārthabodhas tasyaiva pramātvenāj¤ānanivartanasāmarthyāt / ato na lakųyatāvacchedakam antareõa lakųaõānupapattiū / prakįtavākyārthānukålapadārthopasthitir eva ÷aktilakųaõāsādhyatvāt / nanu tarhi vedāntavākyebhya eva padārthopasthitau vākyārthabodhe ca sati tasya svata eva prāmāõyāt tenāj¤ānatatkāryanivįttyanupapattau kiü vicāreõeti cet, satyam, vedāntā yady api svataūprāmāõyān nirvikalpakam ātmasākųātkāraü janayanti tathāpi mandamatãnāü vādivipratipattijasaü÷ayapratibandhena tasyāj¤ānanā÷akatvāsāmarthyāt vicāreõa tu saü÷ayanivįttau nirapavādam aj¤ānanivįttir iti saü÷ayabãjabhåtavādivipratipattinirākaraõārthaü vicāra ārabhyate / prathamo vibhāgaū / tvaüpadārthanirõayaū / tatra tvampadārthe vipratipattayaū prathamaü pradar÷yante / tatpadārthasya ÷āstratātparyaviųayatayābhyarhitatve 'pi tvampadārthasya ÷āstraphalamokųabhāgitayā tato 'py abhyarhitatvāt / tatra dehākārapariõatāni catvāri bhåtāny eva tvampadārtha iti cārvākāū / cakųurādãni pratyekam ity apare / militānãty anye / mana ity eke / prāõa ity anye / kųaõikaü vij¤ānam iti saugatāū / ÷ånyam iti mādhyamikāū / dehendriyātirikto dehaparimāõa iti digambarāū / kartā bhoktā jaķo vibhur iti vai÷eųikatārkikaprābhākarāū / jaķo bodhātmaka iti bhāņņāū / bhoktaiva kevalabodhātmaka iti sāīkhyāū pāta¤jalā÷ ca / avidyayā kartįtvādibhāk paramārthato nirdharmakaū paramānandabodharåpa evety aupaniųadāū / evaü sāmānyato 'hampratyayasiddhacidātmani vādivipratipattibhiū sandigdhe 'hampratyayasyālambanavi÷eųanirõayāyāha bhagavān ācāryaū -- na bhåmir na toyaü na tejo na vāyur na khaü nendriyaü vā na teųāü samåhaū / anaikāntikatvāt suųuptyekasiddhas tad eko 'vi÷iųņa÷ ÷ivaū kevalo 'ham // 1 // aham ahampratyayālambanam / ekaū advitãyaū / avi÷iųņaū sarvadvaitabādhe 'py avādhitaū / ÷ivaū paramānandabodharåpas tasyaiva maīgalaråpatvāt / kevalo nirdharmakaū / tenādvitãyaū sarvapramāõābādhyaū paramānandabodha evāhampratyayāvalambanam ity aupaniųadapakųa eva ÷reyān ity arthaū / etadupapādanāyetaravādimatāni nirākariųyan prathamaü dehātmavādaü nirākaroti na bhåmir na toyaü na vāyur na kham iti / tatrāham iti sarvatra pratyekaü na¤ā sambadhyate / yā bhåmiū sāhaü na bhavāmi yo 'haü sa bhåmir na bhavatãti ca parasparatādātmyābhāvo dįųņavyaū / yady api vādinā pratyekaü bhåmyāder ātmatvaü nābhyupeyate saüghātasyaiva tadabhyupagamāt tathāpi tanmate avayavyanaīgãkārāt pa¤camatattvābhyupagamaprasaīgena ca saüyogādisambandhānabhyupagamāt saühantur abhāvāc ca saüghāto nopapadyata ity abhipretya pratyekaü bhåtanirākaraõena bhautikadehātmavādo nirākįtaū / yady api ca bhåtacatuųņayatattvavādino mate āvaraõābhāvatvenābhimatasya sthirasyāsata ākā÷asya dehānupādānatvaü tathāpi siddhānte tasya bhāvatvaü dehopādānatvādyaīgãkārāt tatrāpy ātmatvaprasaktyā tannirākįtam / atha vā na vāyur ityantam eva dehātmavādasya nirākaraõaü na kham iti tu ÷ånyavādasya kha÷abdasya ÷ånyavācakatvāt / nendriyam iti pratyekam indriyāõām ātmatvanirāsaū / na teųāü samåha iti militānāü bhåtānāü dehāvayavyākāreõa pariõatānām indriyāõāü ca militānāü nirāsaū / pårvaü saüghātam anabhyupagamya pratyekaü bhåtāni nirākįtāni / adhunā tu saüghātam abhyupagamyāpi nirākįtānãti bhedaū / bhåtanirākaraõena bhautikayoū prāõamanasor nirāsaū / manonirākaraõena manovįtteū kųaõikavij¤ānasya dehātiriktasya kartįtvabhoktįtvādivi÷iųņasya ca nirāsaū / siddhānte j¤ānecchāsukhādãnām antaūkaraõā÷rayatvābhyupagamāt kāmasaīkalpādãn prakįtya mana eveti ÷ruteū (BAU I.5.3) / tena deham ārabhya kevalabhoktįparyantānāü tattadvādyabhimatānām anātmatvaü pratij¤ātaü bhavati tatra hetum āha -- anaikāntikatvād iti / vyabhicāritvāt vinā÷itvād iti yāvat / ātmano de÷akālāparicchinnatvāt pariccchinnānāü ghaņādivad anātmatvāt khabhinnasya cātmatvābhāvāt, ātmana ekatve 'pi sukhaduūkhādyā÷rayāõām antaūkaraõānāü bhedābhyupagamād vyavasthopapatteū svenaiva svābhāvagrahaõe virodhāt, grāhyakāle grāhakāsattvāt grāhakasattve grāhyābhāvāt kįtahānyakįtābhyāgamaprasaīgāc ca na tasya dhvaüsaprāgabhāvau / sadråpasyātmanaū sarvatrānugamāc ca nātyantābhāvasaübhavaū / dvaitasya mithyātvenādhiųņhānasattād ātmyāpannatayaiva siddhatvāt, ÷uktirajatādivad adhyastatvena tattādātmyabhāvānupapattiū / tenātmanā bhāvapratiyogã / abhāvapratiyogina÷ ca dehendriyādayaū / tenāmã nātmanaū / kiü tu svaprakā÷abodharåpa ātmani advaite 'py anādyanirvacanãyāvidyākalpitā anirvacanãyā eveti siddhāntarahasyam / nanu bodharåpa ātmeti tavābhyupagamāt suųuptau ca bodhābhāvāt gāķhaü måķho 'ham āsaü na ki¤cid avediųam iti suptotthitasya parāmar÷āt katham avyabhicāritā tasyety ā÷aīkyāha -- suųuptyekasiddha iti / ayam arthaū / ātmanaū suųuptisākųitvān na tatra tadabhāvaū, anyathā måķho 'ham āsam iti parāmar÷ānupapatteū mātįmānam iti meeyānāü vyabhicāritve 'pi tadbhāvābhāvasākųiõaū kālatraye 'vyabhicārāt / nanu pramā÷rayaū pramātā sa eva kartā bhoktā pradãpavat svaparasādhāraõasarvabhāsaka÷ ceti na ghaņādivat sākųisāpekųa iti cet, na, vikāritvena svavikārasākųitvānupapatteū dį÷yasya draųņįtvānupapatteū pramātu÷ ca pariõāmitvena dį÷yatvāt, ekasya kåņasthasyaiva sarvasākųitvāt / nanu ekaū kåņastho nirdharmakaū sākųã nādriyate 'prāmāõikatvād iti cet, na, "tam eva bhāntam anubhāti sarva tasya bhāsā sarvam idaü vibhāti (SU VI.14, MuU II.2.10, KauU II.5.15), "na dįųņer draųņāraü pa÷yeū (BAU III.4.2)" "adįųņo draųņā, nānyo 'to 'sti draųņā (BAU III.7.23)" ityādi vadatā vedāntapramāõarājena tasyaiva sarvasākųitvenābhiųiktatvāt / nanu mahad etad indrajālaü pramā÷rayān kåņasthān vihāya kåņasthapramā÷rayam eva pramāõarājaū sarvasākųiõaü karotãti / bāķham, indrajālam evaitatsvapnavad avidyāvilasitatvāt tathāpi dų÷yasya ghaņādivaj jaķatvena kathaü pramā÷rayatvam iti cet, na, darpaõādivad atisvacchatvena cidbimbagrāhakatvāc cittād ātmyādhyāsād vā / nanu nãråpasya niravayavasyāatmanaū kathaü pratibimba iti cet, kātrānupapattiū, vibhramahetånāü vicitratvāt, japākusumaråpasya nãråpasya niravayavasyāpi sphaņikādau pratibimbadar÷anāc chabdasyāpi prati÷abdākhyapratibimbopalambhāt tayoū sampratipannapratibimbavailakųaõyaniråpaõāt / tathāpãndriyagrāhyasyaiva pratibimba iti cet, na, vyabhicārāt, anindriyagrāhyasākųipratyakųasyāpy ākā÷asyāpi jalādau pratibimbopalambhāt / anyathā jānumātre 'py udake atigambhãra(tā)pratãtir na syāt / tarhi andhasya jale pratibimbapratãtiū kuto na jāyate sālokasya sābhrasya pratibimbitatvāt tadgrahaõārthaü cakųuųo 'pekųaõāt / etena nãlaü nabha ityādivibhrame 'pi cakųuranvayavyatirekau vyākhyātau tatra sālokasyākā÷asyādhiųņhānatvāt / tasmāc cākųuųapratibimbam eva råpasāpekųam ity avadheyam / tathāpy ātmanaū pratibimbe kiü pramāõam iti cet, ÷įõu -- "råpaü råpaü pratiråpo babhåva tad asya råpaü praticakųaõāya (BAU II.5.19)" "māyābhāsena jãve÷au karoti (NU 9)" "ekadhā bahudhā caiva dų÷yate jalacandravat (BBU 12)" ityādi÷rutiū, "sa eųa iha praviųņaū (BAU I.4.7)" "sa etam eva sãmānaü vidāryaitayādvārā prāpadyata (AitU I.3.12)" "tatsįųņvā tad evānuprāvi÷at (TU II.6.1)" ityādi prave÷a÷rutyanyathānupapattiū "ābhāsa eva ca (BS II.3.50)" "ata eva copamāssuryakādivat (BS III.2.18)" ityādipāramarųasåtraõi ca tatra mānāni / tasya ca pratibimbasya satyam eveti pratibimbavādinaū, mithyātvam evety ābhāsavādinaū / svaråpe tu na vivāda evety anyad etat / acetanavilakųaõatvaü tu tasya ÷rutisiddham anubhavasiddhaü ca / tasmāt siddham antaūkaraõasya pratibimbādhyāsadvārā pramātįtvam / nanu, adhyāso 'pi nopapadyate / tathāhi -- ātmani vā anātmādhyasyate anātmany ātmā vā / nādyaū, tasya niūsāmānyavi÷eųavatvena sarvadābhāsamānatvena sādį÷yādirahitatvena cādhiųņhānatvāsambhavāt / nāpi dvitãyaū, tasya mithyātvābhyupagamāt / mithyāvastuno 'dhiųņhānatve ÷ånyavādaprasaīgāt / tasya ca satyatve tadanivįtter anirmokųaprasaīgāc ca / na hi satyaü kvacin nivartate, nivartamānaü vā bhramaj¤ānena / ÷rutaya÷ ca "bhidyate hįdayagranthi÷ chidyante sarvasaü÷ayāū / kųãyante cāsya karmāõi tasmin dįųņe parāvare (MU II.2.8)" "tam eva viditvātimįtyum eti nānyaū panthā vidyate ayanāya (SU III.8)" "tarati ÷okam ātmavit (ChU VII.1.3)" ityādyāū j¤ānāt sarvasaüsāranivįttiü dar÷ayantyaū tasya mithyātvaü såcayanti / "ekam evādvitãyam (ChU VI.2.1)" "ato 'nyad ārtam (BAU III.4.2)" "neha nānāsti kiücana (BAU IV.4.19)" "athāta āde÷o neti neti (BAU II.3.6)" ityādyāū ÷rutayaū sākųād eva mithyātvaü pratipādayanti / dį÷yatvena ÷uktirajatavan mithyātvānumānac ca / ātmanya adhyastatayaiva cānātmani siddhe tatrātmādhyāsaū / anātmādhyāsena cātmano doųasādį÷yādisambhavāt tatra cānātmādhyāsa ityātmā÷rayādidoųaprasaīgāc ca / etenātmānātmādhyāsasyāvidyākalpitatvān na vikalpāvasara ity apāstam svaprakā÷ātmany avidyāyā apy anupapatteū / tathāhi sāpi adhyastānadhyastā vā / tatrādye kathaü nātmā÷rayādidoųaprasaīgaū / antye tasyā anucchedād anirmokųaprasaīaū / sarvasyādhyāsamålatve ca bhramapramādivyavasthā na syāt / ekasyaivātmanaū pramāõaprameyapramitipramātįråpatā ca viruddhā, avirodhābhyupagame vā saugatam atopapattir iti / atrocyate -- ahaü manuųyah kartā bhoktetyādipratãtis tāvat sarvajanasiddhā / sā ca na smįtir aparokųāvabhāsatvād bhedāgrahapårvakatvāc ca / nāpi pramā ÷rutiyuktibādhitatvāt / tathā ca ÷rutayaū "yo 'yaü vij¤ānamayaū prāõeųu hįdyantarjyotiū puruųaū (BAU IV.3.7)" "ayam ātmā brahma (BAU II.5.19)" "satyaü j¤ānam anantaü brahma (TU II.1)" "vij¤ānam ānandaü brahma (BAU III.9.28)" "ya ātmā apahatapāpmā (ChU VI.7.1)" yat sākųād aparokųād brahma ya ātmā sarvāntaraū (BAU III.4.1)" "yo '÷anāyāpipāse ÷okaü mohaü jarāü mįtyum atyeti (BAU III.5.1)" "sa yat tatra ki¤cit pa÷yati ananvāgatas tena bhavati asaīgo hy ayaü puruųaū (BAU IV.3.15)" ityādyā akartįbhoktįparamānandaråpatām ātmano dar÷ayanti / yukta÷ ca vikārã paricchinnatvenānātmatvāpatteū svenaiva svasya grahaõe kartįkarmavirodhāt dįgdį÷yayo÷ ca sambandhānupapatteū bhedenābhedena vā dharmadharmibhāvānupapatte÷ ca / j¤ānānityatvapakųe tattadvyaktibhedadhvaüsaprāgabhāvasamavāyaj¤ānatvajātyādyabhyupagame gauravāt, ekatvābhyupagame cātilāghavāt, ghaņaj¤ānaü paņaj¤ānam ity upādhibhedapuraskāreõaiva j¤ānabhedapratãteū / svatas tu j¤ānaü j¤ānam iti ekasvaråpāvagamāt, tadutpattivinā÷apratãtyo÷ cāva÷yakalpyaviųayasambandhaviųayatayāpy upapatteū, upādhiparāmar÷am antareõa svata eva ghaņād ghaņāntarasya bhedapratãtes tatpratibandãgrahāsambhavād ākā÷akāladi÷ām api nānātvāpatte÷ ca / kartįtvāder vāstavatve 'nirmokųaprasaīgāt / svaprakā÷ānabhyupagame ca jagadāndhyaprasaīgāt, paramapremāspadatvena ca tasyānandaråpatvāt, nirdharmakanityasvaprakā÷asukhātmaka evātmā ityādayaū / tasmāt pari÷eųād bhrāntir iyam iti sthite tatkāraõam api yogyaü ki¤cit kalpanãyam / kalpyamānaü ca tadātmany adhyastatayaiva dharmigrāhakamānena sidhyatãti na jānāmãti sākųipratãtisiddham anirvācyam aj¤ānam eva tat / na cedam abhāvaråpam, j¤ānasya nityatvena tadabhāvānupapatter uktatvāt / dharmipratiyogij¤ānāj¤ānābhyāü ca vyāghātāpatteū / nāpi bhramasaü÷ayatatsaüskāraparamparārupam, aparokųatvāt, atãtānāgatabhramasaü÷ayatatsaüskārāõāü cāparokųatvena j¤ātum a÷akyatvāt, āvaraõātmakatvāt, bhramādyutpādanatvāc ca / ātmano nirvikāratvāt, antaūkaraõāde÷ ca tajjanyatvāt, "devātma÷aktiü svaguõair nigåķhām (SU I.3)" iti guõavattva÷rute÷ ca "māyāü tu prakįtiü vidyān māyinaü tu mahe÷varam (SU IV.10)" "indro māyābhiū pururåpa ãyate (BAU II.5.19)" "anįtena hi pratyåķhāū (ChU VIII.3.2)" "nãhāreõa prāvįttāū (TS IV.6.2.2)" "bhåya÷ cānte vi÷vamāyānivįttiū (SU I.10)" ityādi÷rute÷ ca māyāvidyānirvācyam anįtaü tattvaj¤ānanivartya¤ cāj¤ānam eva svaparādhyāse kāraõam / na cātmā÷rayādidoųaprasaīgaū, anāditvena tannirāsāt, anāditvenotpattyabhāvāt, svaprakā÷ātmana eva tajj¤aptiråpatvāt / tenāj¤ānādhyāsaū, tadvi÷iųņe caitanye 'haīkārādhyāsaū, tadvi÷iųņe ca kāmasaīkalpādãnām ahaīkāradharmāõām indriyadharmāõāü ca kāõatvabadhiratvādãnām adhyāū / indriyāõāü tu parokųatvān nāparokųadharmyadhyāsa iti siddhāntaū / tadvi÷iųņe ca sthåladehādhyāsaū, dharmipuraskāreõaivāhaü manuųya ity ākāraū, na tu svaråpato 'haü deha ity adhyāsaū, tathā pratãtyabhāvāt / tadvi÷iųņe ca sthaulyādãnāü dehadharmāõām adhyāsaū / tadvi÷iųņe bāhyānāü putrabhāryādãnāü sākalyavaikalyādidharmādhyāsaū / evaü caitanyasyāpy ahaīkārādiųu dehaparyanteųv adhyāsaū saüsargataū / adhyāsavyavadhānatāratamyāc ca prematāratamyam / tad uktaü vārtikāmįe (BAUBhV I.4.1031) -- vittāt putraū priyaū putrāt piõķaū piõķāt tathendriyam / indriyebhyaū priyaū prāõaū prāõād ātmā paraū priyaū // iti // piõķaū sthåla÷arãram, prāõo'ntaūkaraõam / dehāpekųayā cendriyāõāü priyatvaü ÷astravįųņyādidhārāpāte cakųuųo nimãlanadar÷anād anubhavasiddham / tenānyonyādhyāsāc cidacidgranthiråpo 'dhyāsaū / ekatarasyādhyāsāīgãkāre 'nyatarasyābhānaprasaīgāt, adhyastasyaiva bhrame bhānaniyamāt (SS I.36) "ime raīgarajate" iti samåhālambanabhramavad ava÷yam itaretarādhyāsaū / sarvabādhāvadhibhåtacaitanyapari÷eųeõa ca na ÷ånyavādāpattiū, satyānįtasaübhedāvabhāsatvād adhyāsasya / tasmāt pårvapårvādhyāsamåla evāyam uttarottaro 'haīkārādyadhyāso bãjāīkuravad anādiū / avidyādhyāsa÷ ca eka evānādiū / nanv adhyāsasyānāditve "smįtiråpaū paratra pårvadįųņāvabhāso 'dhyāsa (BSBh)" iti vadatā bhāųyakāreõa smįtiråpatvena saüskārajanyatvam uktaü viruddhyeta iti cet, na, kāryādhyāsābhiprāyatvāt tasya, paratra parāvabhāsa ity etāvan mātrasyaiva ubhayānugatasya lakųaõatvāt / yad vā "satyānįte mithunãkįtya (BSBh)" iti bhāųyakāravacanāt satyamithyāvastusaübhedāvabhāso 'dhyāsa ity eva siddhāntalakųaõam / tena kāraõādhyāse 'pi na lakųaõāvyāptiū / kāryādhyasasya ca pravāharåpeõa bãjāīkuravad anāditvābhidhānān na ko 'pi doųaū / evam adhyāse siddhe ekasyāpy ātmano jãve÷varādivyavasthā mānameyādipratikarmavyavasthā copapadyate / tathā hi -- aj¤ānopahita ātmā aj¤ānatādātmyāpannaū svacidābhāsāvivekād antaryāmã sākųã jagatkāraõam iti ca kathyate, buddhyupahita÷ ca tattādātmyāpannaū svacidābhāsāvivekāj jãvaū kartā bhoktā pramāteti ca kathyata iti vārtikakārapādāū / pratidehaü buddhãnāü ca bhinnatvāt tadgatacidābhāsabhedena tadaviviktaü caitanyam api bhinnam iva pratãyate / aj¤ānasya tu sarvatrābhinnatvāt tadgatacidābhāsabhedābhāvāt tadaviviktasākųicaitanyasya na kadācid api bhedabhānam iti / asmiü÷ ca pakųe tattvamādipade jahallakųanaiva sābhāsasyopādher vācyārthāü÷asya hānād ābhāsasyāpi jaķājaķavilakųaõatvenānirvacanãyatvāt / tad uktaü saīkųepa÷ārãrake -- sābhāsāj¤ānavācã yadi bhavati punar brahma÷abdas tathāhaü / ÷abdo 'haīkāravācã bhavati tu jahatã lakųaõā tatra pakųe // iti // na cābhāsasyaiva baddhatvāt kevalacaitanyasya ca muktatvād bandhamokųayor vaiyadhikaraõyaü svanā÷ārthaü pravįttyanupapatti÷ ceti vācyam, kevalacaitanyasyaivābhāsadvārā baddhatvābhyupagamāt, taduktaü vārtikakārapādaiū -- "ayam eva hi no 'nartho yat saüsāry ātmadar÷anam (BUBhV)" iti / tena ÷uddhacaitanyasyābhāsa eva bandhaū, tannivįtti÷ ca mokųa iti na ki¤cidasama¤jasam / atha vābhāsāviviktaü caitanyam api tattvamādipadavācyam / tena vācyaikade÷asyātyāgād asmin pakųe jahadajahallakųaõaiveti na ko 'pi doųaū / ayam eva pakųa ābhāsavāda iti gãyate / aj¤ānopahitaü bimbacaitanyam ã÷varaū, antaūkaraõatatsaüskārāvacchinnāj¤ānapratibimbitaü caitanyaü jãva iti vivaraõakārāū / aj¤ānapratibimbitaü caitanyam ã÷varaū, buddhipratibimbitaü caitanyaü jãvaū, aj¤ānopahitaü tu bimbacaitanyaü ÷uddham iti saīkųepa÷ārãrakakārāū / anayo÷ ca pakųayoū buddhibhedāj jãvanānātvam / pratibimbasya ca pāramārthikatvāj jahallakųaõaiva tattvamādipadeųu / imam eva pratibimbavādam ācakųate / aj¤ānaviųayãbhåtaü caitanyam ã÷varaū, aj¤ānā÷rayãbhåtaü ca jãva iti vācaspatimi÷rāū / asmiü÷ ca pakųe aj¤ānanānātvāj jãvanānātvam / pratijãvaü ca prapa¤cabhedaū, jãvasyaiva svāj¤ānopahitatayā jagadupādānatvāt / pratyabhij¤ā ca atisādį÷yāt / ã÷varasya ca saprapa¤cajãvāvidyādhiųņhānatvena kāraõatvopacārād iti / ayam eva cāvacchedavādaū / aj¤ānopahitaü bimbacaitanyam ã÷varaū, aj¤ānapratibimbitaü caitanyaü jãva iti vā, aj¤ānānupahitaü ÷uddhacaitanyam ã÷varaū, aj¤ānopahitaü jãva iti vā, mukhyo vedāntasiddhānta ekajãvavādākhyaū / imam eva ca dįųņisįųņivādam ācakųate / asmiü÷ ca pakųe jãva eva svāj¤ānava÷āj jagadupādānaü nimittaü ca, dų÷yaü ca sarvaü praãtikam / dehabhedāc ca jãvabhedabhrāntiū / ekasyaiva ca svakalpitaguru÷āstrādyupabįühita÷ravaõamananādidārķhyād ātmasākųātkāre sati mokųaū / ÷ukādãnāü mokųa÷ravaõaü cārthavāda eva / mahāvākye ca tatpadamanantasatyādipadavadaj¤ānānupahitacaitanyasya lakųaõayopasthāpakam ityādyā avāntarabhedāū svayam åhanãyāū / nanu, vastuni vikalpāsambhavāt kathaü parasparaviruddhamataprāmāõyam, tasmāt kim atra heyaü kim upādeyam iti cet, ka evam āha vastuni vikalpo na sambhavatãti / sthāõur vā puruųo vā rākųaso vā ityādivikalpasya vastuny api dar÷anāt / atāttvikã sā kalpanā puruųabuddhimātraprabhavā, iyaü tu ÷āstrãyā jãve÷varavibhāgādivyavasthā iti cet, nånam atimedhāvã bhavān / advitãyātmatattvaü hi pradhānaü phalavattvād aj¤ātatvāc ca prameyaü ÷āstrasya / jãve÷varavibhāgādikalpanās tu puruųabuddhimātraprabhavā api ÷āstreõānådyante, tattvaj¤ānopayogitvāt / phalavat sannidhāv aphalaü tadaīgam iti nyāyāt bhramasiddhasyāpi ÷rutyānuvādasambhavāt / etena dvaitaj¤ānenādvaitaj¤ānasya bādho nirastaū / ghaņādidvaitaj¤ānayos samānā÷rayaviųayatvaniyamāt, jaķe ca pramāõaprayojanayor abhāvenāj¤ānānanīgãkārāt, tadavacchinnacaitanyāj¤ānād eva tatrāpy aj¤ānavyavahāropapatteū, prāmāõyasya cāj¤ātaj¤āpakaråpakatvāt / anyathā smįter api tadāpatter iti / vedānteųu sarvatra evaüvidhavirodhe 'yam eva parihāraū / tadāhur vārtikakārapādāū (BAUBhV I.4.402) yayā yayā bhavet puüsāü vyutpattiū pratyagātmani / sā saiva prakriyā j¤eeyā sādhvã sā ca vyavasthā // iti // ÷rutitātparyaviųayãbhåtārthaviruddhatvaü ca heyam eveti ÷ata÷a udghoųitam asmābhiū / tasmān na ki¤cid etat / nanu bhavaty avidyāva÷āj jãve÷varādivibhāgavyavasthā mānameyādipratikarmavyavasthā katham iti cet, ucyate / dįųyatvād vinā÷itvāc ca paricchinnāpy avidyānirvacanãyatvena vicārāsahā āvaraõavikųepa÷aktidvayavatã sarvagataü cidātmānam āvįõoti, aīgulir iva nayanapuraūsthitā såryamaõķalam / tatra cakųuųa evāvaraõe 'õguler apy abhānaprasaīgāt / adhiųņhānāvaraõam antareõa ca vikųepānupapatte÷ ca / tataū sā pårvapårvasaüskārajãvakarmaprayuktā satã nikhilajagadākāreõa pariõamate / sā ca svagatacidābhāsadvārā cittādātmyāpanneti tatkāryam api sarvam ābhāsadvārā cidanusyåtam eva / tathā ca caitanyasya dãpavatsvasambaddhasarvabhāsakatvāj jagadupādānacaitanyaü pramāõāpekųām antareõaiva sarvadā sarvaü bhāsayat sarvaj¤aü bhavati / tena tatra na mānameyādivyavasthā / kin tu jãve tasya buddhyavacchinnatvena paricchinnatvāt tena cidabhivyaktiyogyena yenāntaūkaraõena yadā yatsambaddhaü bhavati tad eva tadā tadavacchinno jãvo 'nubhavatãti na sāīkaryaprasaīgaū / evam atra prakriyā -- ÷arãramadhye sthitaū sarva÷arãravyāpakaū sattvaprādhānyena såkųmapa¤cabhåtārabdhaū antaūkaraõākhyo 'vidyāvivarto darpaõādivad atisvaccho netrādidvārā nirgatya yogyān ghaņādãn viųayān vyāpya tattadākāro bhavati drutatāmrādivat / tasya ca saurālokādivat jhaņitye eva sa.kocavikāsāv upapadyete / sa ca sāvayavatvāt pariõamamāno dehābhyantare ghaņādau ca samyagvyāpya dehaghaņayor madhye 'pi cakųurvad avicchinno 'py avatiųņhate / tatra dehāvacchinnāntaūkaraõabhāgo 'haīkārākhyaū kartety ucyate / dehaviųayamadhyavartã daõķāyamānas tadbhāgo vįttij¤ānākhyaū kriyety ucyate / viųayavyāpakas tadbhāgo viųayasya j¤ānakarmatvasampādakam abhivyaktiyogyatvam ity ucyate / tasya ca tribhāgasyāntaūkaraõasyātisvacchatvāt caitanyaü tatrābhivyajyate / tasya cābhivyaktasya caitanyasya ekatve 'pi abhivya¤jakāntaūkaraõabhāgabhedāt tridhā vyapade÷o bhavati / kartįbhāgāvacchinnacidaü÷aū pramātā, kriyābhāgāvacchinnacidaü÷aū pramāõam, viųayagatābhivyaktiyogyatvabhāgāvacchinnacidaü÷aū pramitir iti / prameyaü tu viųayagataü brahmacaitanyam evāj¤ātam / tad eva j¤ātaü sat, phalam / atra ca yasmin pakųe antaūkaraõāvacchinno jãvaū, yasmiü÷ ca pakųe sarvagato 'saīgo 'vidyāpratibimbo jãvaū, tatrobhayatrāpi pramātįcaitanyoparāgārthā viųayagatacaitanyāvaraõabhaīgārthā cāntaūkaraõavįttiū / yasmiü÷ ca pakųe avidyāvacchinnaū sarvagato jãvaū āvįttaū tasmin pakųe jãvasyaiva jagadupādānatvena sarvasambaddhatvāt āvaraõabhaīgārthā vįttir iti vivekaū / nanu ciduparāgārthā vįttir iti pakųe svato'ntaūkaraõasambaddhānāü dharmādharmādãnāü brahmaõa÷ ca vįttim antareõa sarvadā bhānaü syāt / na syāt, caitanyasya tattadākāratvābhāvāt / tadabhāva÷ ca svacche 'pi brahmacaitanye āvaraõāt, anāvįtte 'pi ÷uktirajatādāv asvacchatvāt, dharmādharmādau tu asvacchatvād āvįtatvād vā / tena svacche 'py āvįtte pramāõavįtyā tadākāratā, anāvįte svacche tu sukhaduūkhādau svata iti nāntaūkaraõasambandhamātreõa bhānaprasaīgaū / nanu, brahmaõaū katham āvaraõam, niravadyasvaprakā÷atvena sarvaj¤atvāt / satyam, svasambaddhasarvabhāsakatayā sarvaj¤am api antaūkaraõāvacchinnajãvāj¤ānaviųayatayā āvįtam iti vyapade÷āt / tasmād brahma jagadupādānam iti pakųe ciduparāgārthā āvaraõabhaīgārthā ca vįttiū, jãvopādānatvapakųe tu āvaraõabhaīgārthaiveti / nanu, ekenaiva ghaņādij¤ānenāvaraõabhaīge sadyo mokųaprasaīgaū, aj¤ānasyaikatvāt / nānāj¤ānapakųe 'pi ekasya jãvasyaikā¤ānopādhitvāt / na, uttejakena maõer iva vįtyāvaraõasyābhibhavāīgãkārāt / tathā ca pramāõajanyāntaūkaraõavįttyabhāvasahakįtam aj¤ānaü sati bhāty api vastuni nāsti na bhāti iti pratãtijananasamartham āvaraõam ity ucyate / vįttau jātāyāü tv avacchedakābhāvād vidyamānam apy avidyamānasamam eveti na svakāryasamartham aj¤ānaü tenābhibhåtam ity ucyate / nanu, evaü sati brahmaj¤ānenāpy avidyāyā anivįtter anirmokųaprasaīgaū / na, tattvamasyādivākyārthaj¤ānād avidyānivįttyabhyupagamāt, svaviųayapramātvenaivāvidyānivartakatvān mahāvākyārthaj,jānasyaivābādhitaviųayatayā pramātvāt / pratyakųādãnāü tu bādhitaviųayatayā bhramatve 'pi vyavahārasāmarthyena prāmāõyābhimānāt, j¤ānādaj¤ānanivįtter anyatrādar÷anaü cāki¤citkaram, svānubhavasiddhatvāt, anyathānupapatte÷ ca sarvato balavattvāt / taduktam (Khaõķanakhaõķakhādyam 1) anyathānupapati÷ ced asti vastuprasādhikā / pinaųņhyasįųtivaimatyaü saiva sarvabalādhikā // iti // atha vā målāj¤ānasyaivāvasthāj¤ānāni ghaņādiviųayāvaraõāni / aj¤ānasya prāgabhāvasthānãyatvena yāvanti j¤ānāni tāvanty aj¤ānānãty abhyupagamāt ekena ca j¤ānenaikāj¤ānasyaiva nā÷āt, ghaņādij¤ānenāvaraõanā÷e 'pi na kācid anupapattiū / nanu, anumānādihir āvaraõaü nivartate na vā / ādye sākųātkāribhramasyāpi ÷aīkhapãtatvādeū ÷vetatvādyanumānādinā nivįttiprasaīgaū, adhiųņhānāj¤ānopādānakatvena bhramasya tannivįttau nivįtteū / yauktikaj¤ānena ca brahmaõyavidyānivįtteū sākųātkārārthaü ÷ravaõamananādyapekųaõaü na syāt / dvitãye ca vahnyādivyavahāro na syāt, pratibandhakasya vidyamānatvāt / ucyate -- dvividham āvaraõam, ekam asattvāpādakam antaūkaraõāvacchinnasākųiniųņham, anyad abhānāpādakaü viųayāvacchinnabrahmacaitanyaniųņhaü, ghaņam ahaü na jānāmãty ubhayāvacchedānubhavāt / tatrādyaü parokųāparokųasādhāraõapramāmātreõa nivartate / anumite 'pi vahnyādau nāstãti pratyayānudayāt / dvitãyaü tu sākųātkāreõaiva nivartate / yanniųņhaü yadākāraü j¤ānaü tanniųņhaü tadākāram aj¤ānaü nā÷ayatãti niyamāt, parokųāparokųaniųņhatvāt / tad uktam (Pa¤ca 7.45) parokųaj¤ānato na÷yed asattvāvįttihetutā / aparokųadhiyā na÷yed abhānāvįttihetutā // tenānumānāder asattvāvaraõanā÷āt tatra tadvyavahāraū / abhānāvaraõanivįttyā ca sopādhikasākųātkāribhramanivįttir iti / tasmān nirdharmakasyāpy ātmano 'vidyāntaūkaraõatādātmyādhyāsāt taddharmakartįtvabhoktįtvādyadhyāsa upapadyate / nanu tvanmate 'nirvacanãyakhyātyabhyupagamāt, ye kartįtvādayo 'ntaūkaraõadharmā ātmany adhyasyante te 'nirvacanãyās tatrotpadyanta iti vaktavyam / tathā ca vyāvahārikaprātãtikabhedena kartįtvabhoktįtvādãnāü dvedhāvabhāsaū syāt / na syāt, tādātmyābhimānenāvivekāt / sakaladharmavi÷iųņasyaivāntaūkaraõasyātmany adhyastatvena dvayābhāvād vā / tasmād ekasyaivātmana upādhibhedena pramātrādivyavasthopapatter na saugatamatāpattir na vā virodhaū / anyāpi vyavasthāū spaųņataram upariųņād upapādayiųyante / tasmāj j¤ānasvaråpasyātmanaū suųuptāv avyabhicārād dehendriyādãnāü ca vyabhicārād dį÷yatvāc ca tatra tatrātmabuddhis teųāü teųāü vādināü bhrāntir ity aupaniųadamatam eva pramāõam iti siddham // 1 // syād etat / ātmano nirdharmakatve pramātrādivyavahārasyādhyāsamålatve ca "brāhmaõo yajeta" ityevamādãnāü ÷āstrāõām aprāmāõyaprasaīgaū, akartur abhoktu÷ cātmanaū pravįttyupapatteū, vedāpramāõye ca kuto brahmasiddhir api, tasya tanmātragamyatvāt, ÷āstrayonitvād iti nyāyāt / tathā ca vedaprāmāõyārthaü pramātrādivyavahārasya satyatvam abhyupeyam ity ā÷aīkya, kiü tattvaj¤ānāt pårvam aprāmāõyam āpadyate årdhvaü vā / tatrādye yāvad avidyānivįttivyavasthāyā upapāditatvāt sarveųāü pramāõānām avidyāvad viųayatvena tadda÷āyāü bādhābhāvān niųpratyåhaü prāmāõyam / dvitãye tv iųņāpattir evety āha -- na varõā na varõā÷ramācāradharmā na me dhāraõādhyānayogādayo 'pi / anātmā÷rayāhaümamādhyāsahānāt tadeko 'va÷iųņaū ÷ivaū kevalo 'ham // 2 // ÷lokārthaū / varõā brāhmaõakųatriyavai÷ya÷ådrāū / ā÷ramā÷ ca brahmacārigįhasthavānaprasthabhikųavaū / ācārāū ÷aucasnānādayaū / dharmāū brahmacaryagurusevādayaū / atra dvandvadvayagarbhaųaųņhitatpuruųeõa varõānām ācārāū dharmā÷ ca ā÷ramāõām apy ācārāū dharmā÷ ca labhyante / dhāraõā brahmaõi bāhyaviųayatyāgena manasas sthairyam / dhyānaü paramātmacintanam / yoga÷ cittavįttinirodhaū / ādi÷abdena ÷ravaõamananādayo gįhyante / sarveųāü j¤ānottarakālam asattve hetum āha -- anātmā÷rayāhaümamādhyāsahānād iti / anātmā ātmavirodhinã avidyā, tadā÷rayas tadupādāno yo 'haümamakārādyadhyāsas tasya samålasyāpi tattvaj¤ānena hānāt tatprayuktavarõā÷ramādivyavahāro nāstãty arthaū // 2 // varõā÷ramādivyavahārasya mithyāj¤ānamāatramålatvena mithyātvaü draķhayituü tadvyatireke suųuptau, vyatirekam āha -- na mātā pitā vā na devā na lokā na devā na yaj¤ā na tãrthaü bruvanti / suųuptau nirastāti÷ånyātmakatvāt tadeko 'vasiųņaū ÷ivaū kevalo 'ham // 3 // ÷lokārthaū / mātā janakastrã / pitā janakaū pumān / devā indrādayaū ārādhyāū / lokās tadārādhanaphalāni svargādãni / devāū alaukikahitāhitasādhanapratipādakāni brahmapratipādakāni ca pramāõavākyāni / yaj¤āū svargādisādhanãbhåtā jyotiųņomādayaū / tãrthaü yaj¤asādhanãbhåtaū kurukųetrādide÷aū / evaü pāpakarmasādhanāny apy upalakųaõãyāni / sarveųāü dehābhimānamåkalatvāt tadabhāve svataūsambandhābhāvād avidyamānatety arthaū / tathā ca suųuptiü prakįtya ÷rutiū "atra pitāpitā bhavati matāmatā devādevā vedāvedāū steno'steno bhavati bhråõahābhråõahā cāõķālo 'cāõķālaū paulkaso 'paulkasaū ÷ramaõo '÷ramaõas tāpaso 'tāpaso 'nanvāgataü puõyenānanvāgataü pāpena tãrõo hi tadā sarvā¤ chokān hįdayasya bhavati" (BAU 4.3.22) ityādyā abhimānābhāve sarvān arthanivįttim anuvadanti / nanu, sarvavyavahārābhāve ÷ånyataiva syāt / na, ity āha -- nirastāti÷ånyātmakatvād iti / nirastam ati÷ånyātmakatvaü yasmāt tat tathā / bhāvapradhāno nirde÷aū / tasya suųuptisādhakatvāt punarutthānānupapatte÷ ca / "avinā÷ã vā are 'yam ātmānucchittidharmā" (BAU 4.5.14), "mātrā saüsargas tv asya bhavati", "yad vaitan na pa÷yati pa÷yan vaitan na pa÷yati" (BAU 4.3.23), "na hi draųņur dįųņer viparilopo vidyate, avinā÷itvāt, na tu taddvitãyam asti tato 'nyad vibhaktaü yat pa÷yet" (BAU) ityādi÷rutibhya÷ cātmacaitanyasya na suųuptau ÷ånyate 'ty arthaū / nirākįtam apy etat punar api sthåõānikhanananyāyena nirākriyate / yad vā nirastam a÷anāyādyatãtam advitãyam ati÷ånyaü yad brahma tadātmakatvāt / tathā ca ÷rutiū "yadā puruųaū svapiti nāma satā somya tadā sampanno bhavati, tad yathā priyayā striyā sampariųvakto na bāhyaü ki¤cana veda nāntaram evem evāyaü puruųaū prāj¤enātmanā sampariųvakto na bāhyaü ki¤cana veda nāntaram" (ChU VI.9.1) iti / tena jagatkāraõãbhåtasarvaj¤asarva÷aktiparipårõānandabodharåpeõa brahmaõā sahaikatvād asaüsāryeva jãva iti siddham // 3 // dvitãyo vibhāgaū / tatpadārthanirõayaū / evaü tāvat tribhiū ÷lokaiū vādivipratipattinirākaraõapårvakaü tvampadārtho nirdhāritaū / samprati tatpadārthas tathaiva nirdhāraõãyaū / tatra nirākaraõãyā vādivipratipattayaū pradar÷yante / nanu, na brahma saha jãvasyaikyam upapadyate / tathā hi sacchabdavācyaü jagatkāraõaü brahma "sad eva somya idam agra āsãt" (ChU VI.2.1) ityādivākyena pratipāditam / jagatkāraõaü ca pradhānam acetanam iti sāīkhyāū / pa÷upatir eva jagatkāraõam, sa ca cetano 'pi jãvād bhinnaū sa upāsya eveti pā÷upatāū / bhagavān vāsudeva ã÷varo jagatkāraõam, tasmād utpadyate saīkarųaõākhyo jãvaū, tasmān manaū pradyumnaū, tato 'haīkāro 'niruddhaū, tena kāryatvāj jãvasya tena saha na brahmaõo vāsudevasyātyantābheda iti pa¤carātrikāū / pariõāmã nityaū sarvaj¤o bhinnābhinna iti jainās tridaõķina÷ ca / nāsti sarvaj¤atvādyupetaü brahma, āmnāyasya kriyāparatvena tatra tātparyābhāvāt, kin tu vāgdhenvādivat sarvaj¤atvādiguõavi÷iųņatayā jagatkāraõaü paramāõvādi vā jãvo vā upāsya iti mãmāüsakāū / asti nityaj¤ānādimān ã÷varaū sarvaj¤aū pįthivyādikāryaliīgānumitaū, sa ca jãvād bhinna eveti tārkikāū / kųaõikaū sarvaj¤a iti saugatāū / kle÷akarmavipākā÷ayair aparāmįųņo nityaj¤ānaråpaū pradhānāü÷asattvaguõapratiphalitatayā sarvaj¤aū saüsāripuruųavilakųaõa eveti pāta¤jalāū / advitãyaparamānanda eva brahma, tac ca jãvasya vāstavaü svaråpaü māyayā ca sarvaj¤atvādivi÷iųņaü jagadupādānaü nimittaü ceti aupaniųadāū / evaü vādivipratipattibhiū sandigdho tatpadārthe aupaniųadapakųasya pari÷eųeõa tannirõayāyāha bhagavān -- na sāīkhyaü na ÷aivaü na tat pā¤carātraü na nainaü na mãmāüsakāder mataü vā / vi÷iųņānubhåtyā vi÷uddhātmakatvāt tad eko 'va÷iųņaū ÷ivaū kevalo 'ham // 4 // ādi÷abdenānuktānāü saīgrahaū / na tāvad acetanaü jagadupādānam, "tad aikųata bahu syāü prajāyeya" (ChU VI.2.3.) iti ãkųaõapårvakasįųņi÷ravaõāt, "anena jãvenātmanānupravi÷ya nāmaråpe vyākaravāõi" (ChU VI.3.2.) iti jãvātmatvavyapade÷āt, "yasmin vij¤āte sarvam idaü vij¤ātaü bhavati" (MU I.1.3.) iti caikavij¤ānena sarvavij¤ānapratij¤ānāt, pradhānaj¤ānena ca tadaprakįtikānāü puruųāõāü j¤ātum a÷akyatvāt, "aitadātmyam idaü sarvaü tat satyaü sa ātmā tat tvam asi" (ChU VI.8.7) iti ca tadabhedasya navakįtvopade÷āt, "tasmād vā etasmād ātmana ākā÷aū sambhåtaū" (TU II.1.) iti ÷rutyantarād acetanasya jagatkāraõatve vicitraracanānupapatteū, pradhānamahadāder aprāmāõikatvāc ca na sāīkhyamataü sādhu / evaü pā÷upataü pā¤carātrikaü jainaü ca mataü ÷rutiyuktibādhitatvād ayuktam / na ca vidhi÷eųatvāc chrutir na brahma pratipādayatãti mãmāüsakamataü yuktam asiddhatvād vidhi÷eųatvasya / na cārthavādādhikaraõanyāyād vidhi÷eųatvam, vaiųamyāt / svataūprayojanavadarthāpratipādakānāü "vāyur vai kųepiųņhā devatā" (TS II.1.1.1.) ityevamādãnāü svādhyāyavidhigrahaõānyathānupapattyā prayojanavadarthaparatve kalpanãye ÷abdabhāvanetikartavyatāü÷asākāükųasya vidheū sampradānabhåtadevatādistutidvāreõa tadaü÷apårakatvān naųņā÷vadagdharathanyāyena tadubhayaikavākyatā ity arthavādādhikaraõe nirõãtam / vedāntavākyajanyaj¤ānāc ca sākųād eva paramānandaprāptir niū÷eųaduūkhanivįtti÷ ca puruųārtho labhyata iti nirākāükųatvān nānya÷eųatvasambhāvanā, pratyuta vidhaya evāntaūkaraõa÷uddhidvārā taccheųatāü svata eva prāmāõyād asty eva brahmeti na mãmāüsakamatasiddhiū / tārkikādãnāü ca mataü "tat tvam asi" (ChU VI.8.7.), "ahaü brahmāsmi" (BAU I.4.10.), "ayam ātmā brahma" (BAU II.5.19.), "satyaü j¤ānaü anantaü brahma" (TU II.1.) ityādi÷rutibādhitam, "ekam evādvitãyaü brahma" (ChU VI.2.1.), "neha nānāsti ki¤cana" (BAU IV.4.19.) ityādi÷rutibādhitaü ca / bhinnābhinnatvaü kųaõikatvaü ca "ākā÷avat sarvagata÷ ca nityaū" ityādi÷rutibādhitam / atra ca sarvaųāü matasyāsattve pratij¤āte vi÷uddhātmakatvād iti hetuū / nirvikalpakādvitãyacaitanyaråpatvād ity arthaū / atra hetuū vi÷iųņānubhåtyeti / vi÷iųņā savikalpakānubhåtibhyo vyāvįttā yā tattvamasyādivākyajanyākhaõķānubhåtis tayety arthaū / tena sarvavyāpakam advitãyaü paramānandabodharåpaü ca brahmeti siddham // 4 // nanu, "sa ya eųo 'õimā" (ChU VI.8.15.), "aõor aõãyān" (TA X.12.1, KU I.2.20, SvU III.20.) iti brahmaõo 'õutva÷ruteū, "aīguųņhamātraū puruųaū" (KU II.4.12.), "ārāgramātro hy avaro 'pi dįųņaū" (SvU V.8.) ityādi÷rutipratipāditāõujãvābhinnatvāc ca na brahmaõaū sarvavyāpakatvam ity ā÷aīkya "brahmaivedam amįtaü purastāt brahma pa÷cāt brahma dakųiõata÷ cottareõa / adha÷ cordhvaü ca prasįtaü brahmaivedaü vi÷vam idaü variųņham" (MU II.2.11.), "tad etad brahmāpårvam anaparam anantaram abāhyam" (BAU II.5.11.) ityādyāū ÷rutayo nirvi÷eųam eva brahma pratipādayantãti pårovoktam eva draķhayann āha -- na cordhvaü na cādho na cāntar na bāhyaü na madhyaü na tiryaī na pårvāparā dik / viyadvyāpakatvād akhaõķaikaråpas tad eko 'va÷iųņaū ÷ivaū kevalo 'ham // 5 // ÷lokārthaū / viyadvyāpakatvāt viyadvad vyāpakatvāt "ākā÷avat sarvagata÷ ca nitya" iti ÷ruteū, viyato vyāpakatvād iti vā "jyāyān ākā÷āt" (SatBr X.6.3.2), "mahato mayãyān" (KU II.20) ityādi÷ruteū / jãvasyāpi sakaladehavyāpicaitanyopalabdhyā mahattve 'pi, upādhidharmādhyāsenārāgramātratvābhidhānāt, "buddher guõenātmaguõena caiva hy ārāgramātro hy avaro 'pi dįųņaū" (SvU V.8.) iti ÷ruter brahmaõa÷ ca såkųmatvābhiprāyeõāõutvavyapade÷āt / ÷eųam atirohitārtham // 5 // nanu, brahmaõo jagadupādānatvād upādānopādeyayo÷ cābhedād vicitrajagadabhinnatvena brahmaõaū duūkharåpatvāt na tadabhinnatvena jãvasya paramapuruųārthaprāptir ity ā÷aīkya brahmaõaū svaprakā÷aparamānandaråpatvān nikhilajagadbhramādhiųņhānatvena kāraõatvavyapade÷ād adhyastena ca samaü sambandhābhāvān na tatrānarthale÷o 'py astãty āha -- na ÷uklaü na kįųõaü na raktaü na pãtaü na kubjaü na pãnaü na hrasvaü na dãrgham / aråpaü tathā jyotir ākārakatvāt tadeko 'va÷iųņaū ÷ivaū kevalo 'ham // 6 // kubujam aõu / pãnaü mahat / tenāõu mahat hrasvaü dãrghaü ceti caturvidhaparimāõaniųedhāt dravyatvapratiųedhaū / råpyata iti råpaü prameyam / na prameyaü aråpam / tena sarveųām eva dravyaguõakarmādipadārthānāü tattadvādyabhyupagatānāü niųedhaū / tathā ca ÷rutiū "asthålam anaõv ahrasvam adãrgham alohitam" (BAU III.8.8.) ityādyāū "a÷abdam aspar÷am aråpam avyayaü tathārasaü nityam agandhavac ca yat" (KathU I.3.15.) ityādyā÷ ca sarvānartha÷ånyaü paramātmasvaråpaü pratipādayanti / ÷rautasyāpy arthasya nyāyena nirõayāya hetum āha -- jyotir ākārakatvād iti / svaprakā÷aj¤ānaråpatvenāprameyatvāt, prameyatve ghaņādivajjaķatvāpatteū, "etad aprameyaü dhruvam" (BAU IV.4.20.) ityādi÷rute÷ cety arthaū // 6 // tįtãyo vibhāgaū tattvamasivākyārthanirõayaū / nanu, kasya brahmabhāva upadi÷yate, brahmaõo 'brahmaõo vā / nāntyaū, tasya jaķatvād asattvāc ca, na prathamaū upade÷ānarthakyāt, brahmabhāvasya svataūsiddhatvāt / jãvasya svato brahmabhāve 'py avidyāvyavadhānaü j¤ānena nivartyata iti cet, na, avidyānivįtter ātmabhinnatve dvaitāpatter brahmaõo 'siddhiprasaīgāt / tad uktaü vārtike (BAUBhV II.4.14.) "avyāvįttānanugataü vastu brahmeti bhaõyate / brahmārtho durlabho 'tra syād dvitãye sati vastuni" // iti // abhinnatve copade÷ānarthakyam ity uktam / atra kiü paramārthataū phalābhāvam abhipraiųi kiü vā pratãtito 'pi / tatrādyam iųņāpattyā pariharati -- na ÷āstā na ÷āstraü na ÷iųyo na ÷ikųā na ca tvaü na cāhaü na cāyaü prapa¤caū / svaråpāvabodho vikalpāsahiųõus tad eko 'va÷iųņaū ÷ivaū kevalo 'ham // 7 // ÷āstā upade÷akartā guruū / ÷āstram upade÷akaraõam / ÷iųya upade÷akarma / ÷ikųā upade÷akriyā / tvaü ÷rotā / ahaü vaktā / ayaü sarvapramāõasannidhāpitaū prapa¤co, dehendriyādir anarthaū, paramārthato nāstãty arthaū / dvitãyaü nirākaroti -- svaråpeti / ayam arthaū -- yady apy avidyānivįttir ātmānātmā veti vikalpane kim api phalaü niråpayituü na ÷akyate tathāpi svaråpāvabodho vij¤ānaphalam anubhåyate / na caitat katham iti vikalpanãyaü sarvadvaitopamardena vikalpāsahiųõutvāt / na hi dįųņe 'nupapannaü nāma / tathā ca ÷rutiū (GauK II.32.) "na nirodho na cotpattir na baddho na ca sādhakaū / na mumukųur na vai mukta ity eųā paramārthatā" // "brahma vā idam agra āsãt, tad ātmānam evāvedāhaü brahmāsmãti, tasmāt tatsarvam abhavat" (BAU I.4.7.) ityādyā pårvam api brahmasvaråpasyaiva sato jãvasya j¤ānād brahmabhāvaü dar÷ayati sarvaü ca dvaitaü vārayati // 7 // nanv ātmanaū svaprakā÷aråpatve sarvadā samāne jāgratsvapnasuųuptyādivyavasthā katham / na ca bhrāntyaiva vyastheti vācyam, tathā sati sarvasyaiva svapnatvāpatter iti cet, na, lakųaõatas trayāõām api svapnatve 'pi pratibhāsate 'vidyātmakavi÷eųasambhavād asadvilakųaõatvena tu savi÷eųatvād vyavasthopapatteū / paramārthatas tu kāpi vyavasthety āha -- na jāgran na me svapnako vā suųuptir na vi÷vo na vā taijasaū prāj¤ako vā / avidyātmakatvāt trayāõāü turãyas tad eko 'va÷iųņaū ÷ivaū kevalo 'ham // 8 // atra layakrameõa paurvāparyayanirde÷aū / tathā hi -- asmanmate padārtho dvividhaū, dįk dį÷ya÷ ca, anyavādiparikalpitānāü padārthānām atraivāntarbhāvāt / tatra dįkpadārtha ātmā pāramārthika ekaū sarvadaikarupo 'py aupādhikabhedena trividhaū, ã÷varo jãvaū sākųã ceti / tatra kāraõãbhåtāj¤ānopādhir ã÷varaū, antaūkaraõatatsaüskārāvacchinnāj¤ānopahito jãvaū / prapa¤citaü caitad adhastāt / avidyāpratibimbe÷varapakųe bimbacaitanyaü, bimbe÷varapakųe ca bimbapratibimbamukhānugatamukhasvaråpavaj jãve÷varānugataü sarvānusandhātį caitanyaü, sākųãty ucyate / vārtikakāramate tv ã÷vara eva sākųãti dvaividhyam eva jãve÷varabhedena dų÷aū / tatre÷varo 'pi trividhaū / svopādhibhåtāvidyāguõatrayabhedena viųõukāraõãbhåtarajaupahito brahma sraųņā / hiraõyagarbhas tu mahābhåtakāraõatvābhāvān na brahmā tathāpi sthålabhåtasraųņįtvāt kvacid brahmety ucyate / kāraõãbhåtatamaupahito rudraū saühartā / evaü caikasyaiva caturbhujacaturmukhapa¤camukhādyāū pumākārāū ÷rãbhāratãbhvānyādyā÷ ca stryākārāū / anye ca matsyakårmādayo 'nantāvatārāū lãlayaivāvirbhavanti bhaktānugrahārtham avadheyam, "cinmayasyādvitãyasya niųkalasyā÷arãriõaū / upāsakānāü kāryārthaü brahmaõo råpakalpanā //" iti ÷ruteū // jãvo' pi trividhaū, svopādhyavāntarabhedena vi÷vataijasaprāj¤abhedāt / tatrāvidyāntaūkaraõasthåla÷arãrāvacchinno jāgradavasthābhimānã vi÷vaū / sa eva sthåla÷arãrābhimānarahita upādhidvayopahitaū svapnābhimānã taijasaū / ÷arãrāntaūkaraõopādhidvayarahito 'ntaūkaraõasaüskārāvacchinnāvidyāmātropahitaū suųuptyabhimānã prāj¤aū / eteųāü ca svatantropādhibhedābhāvena svatantrabhedābhāve 'py avāntaropādhibhedād ekatve 'py avāntarabhedo vyahahriyate / sākųã tu sarvānusandhātā sarvānugatas turãyākhya ekavidha eva / tatropādhibhedenāpi na kvacid bhedas tadupādher ekaråpatvāt / avidyātadvyāpyatatkāryātmakaū prapa¤co dįųyapadārthaū / tasya cāpāramārthikatve 'pi vyāvahārikasattvābhyupagamāt na svāpnikapadārthavan niråpaõaü vyartham, upāsanādāv upayogād iti / so 'pi trividhaū avyākįtāmårtamårtabhedāt / tatra sābhāsāvidyā mårtāmårtaprapa¤cabãja÷aktiråpā tadajanyatve 'pi tannivįttau nirvartamānatvena tadvyāpyai÷ caitanyatatsambandhajãve÷varavibhāgacidābhāsaiū sahānāditvād avyākįtam ity ucyate / sā ca svayaü jaķāpy ajaķena cidābhāsenojjvalitapårvapårvasaüskārajãvakarmaprayuktā satã ÷abdaspar÷aråparasagandhātmakāny ākā÷avāyutejojalapįthivyākhyāni pa¤camahābhåtāni janayati / tatra pårvapårvabhåtabhāvāpannāyā avidyāyā uttarottaraü prati kāraõatvāt pårvapårvabhåtaguõānām uttarottarabhuteųv anupreve÷aū / evam avidyāta evāndhakāro 'pi bhāvaråpa evāvaõātmā cākųuųaj¤ānavirodhã ālokanā÷ya÷ ca jhaņiti mahāvidyudādivad āvirbhavati tirobhavati ceti siddhāntaū / saüsārahetudehopādanatvābhāvāc ca ÷rutiųu sįųņiprakriyāyām āmnāyata ity avirodhaū / dikkālau tv aprāmāõikatvān noktau, ākā÷asyaiva digvyavahārajanakatvavyavasthāsambhavāt "di÷aū ÷rotram" (BAU III.2.13.) iti ÷rute÷ ca / kālas tv avidyaiva tasyā eva sarvādhāratvād iti / ayaü cāvyākįtapadārtha ã÷varopādhiū / tāni ca såkųmāõy apy apa¤cãkįtāni pa¤camahābhåtāny amårtākhyāni kāraõaikyāt sattvarajastamoguõātmakāni sattvāü÷aprādhānyena j¤ānakriyā÷aktipradhānāü÷aū prāõaū / sa ca pa¤cadhā, prāõo 'pāõo vyāna udānaū samāna iti / evam ekaikabhutebhyo j¤ānakriyā÷aktibhedāt pratyekam indriyadvayaü jāyate / ākā÷āc chrotravācau, vāyos tvakpāõã, tejasa÷ cakųuūpādau, adbhyo rasanapāyå, pįthivyā ghrāõopasthau ceti / atra "tajomayã vāk" (ChU VI.5.4.) iti ÷rutes taijasã vāk, pādas tu nābhasa iti kecit / ÷abdavya¤jakendriyatvena tu ÷rotravadvāco nābhasatvam, pādacikitsayā ca cakųuųaū svāsthyadar÷anāc cakųurvat pādasyāpi taijasatvam iti tu yuktam utpa÷yāmaū / tejomayatva÷rutis tu manasaū pa¤cabhåtakāryasyāpi annamayatva÷rutir iva tadupakāryatayā vyākhyeyā / manasa÷ ca pa¤cabhåtaguõagrāhakatvena tadvattvani÷cayāt pa¤cabhåtātmakatvam ity anyad etat / eteųām adhiųņhātāro devā api j¤ānakriyā÷aktipradhānāū, digagnã, vātendrau, ādityaviųõå, varunamitrau, a÷viprajāpatã / tatra j¤āna÷aktisamaųņir antaūkaraõaü, kriyā÷aktisamaųņiū prāõaū / ÷abdaspar÷aråpasaragandhagrāhakāõi ÷rotratvakcakųårasanaghrāõākhyāni pa¤caj¤ānendriyāõi / tvakcakųuųã svahrāhyaguõā÷rayadravyam api gįhõãtaū / ÷rotram api cakųurvat gattvā ÷abdagrāhakam dåre ÷abda iti pratyayāt / vacanādanāgativisargānandajanakāni vākyāõipādapāyåpasthākhyāni pa¤cakarmendriyāõi / etac ca sarvaü militvā saptada÷akaü liīgaü j¤āna÷aktiprādhānyena hiraõyagarbha iti kriyā÷aktiprādhānyena såtram iti cocyate / ayam amårtapadārthaū kāryatvāt vyaųņau samaųņau ca jãvopādhir eva / tāni ca tathābhåtāni bhåtāni bhogāyatanaü ÷arãraü bhogyaü ca viųayam antareõa bhogaü janayitum a÷aknuvanti jãvakarmaprayuktatvāt sthaulyāya pa¤cãkįtāni bhavanti / tatra ca pratyekaü pa¤cabhåtāni dvidhā vibhajyate / tatra ekaiko bhāga÷ caturdhā vibhajyate / tadbhāgacatuųņayaü ca svabhāvaü vihāya itarabhåtacatuųņayārdhabhāgeųu pravi÷ati iti svasyārdhabhāgenetareųām aųņmabhāgena ca pa¤cãkaraõān melane 'py ādhikyād ākā÷ādi÷abdaprayogaū / atra "trivįtaü trivįtam ekaikāü karavāõi" (ChU VI.3.3.) iti ÷ruteū "trivįtkurvata upade÷āt" (BS II.4.20.) iti såtrāc ca trayāõām eva melanapratãte÷ ca trivįtkaraõam eva kecin manyante te viyadadhikaraõānyāyenaiva nirākįtāū / tathā hi taittirãyake "tasmād vā etasmād ātmana ākā÷aū sambhåtaū, ākā÷ād vāyuū" (TU II.1.1.) ityādi÷ruteū chāndogye ca trayāõāü tejobannānāü sįųņi÷ravaõe 'pi dvayor upasaühāraū, tejasaū prāthamyapadārthadharmāpekųayā ākā÷avāyupadārthayor balãyastvāt, chāndogye caikavij¤ānena sarvavij¤ānapratij¤ānāt, ākā÷avāyvor acetanayor brahmakāryatvasyāva÷yaü vācyatvāt / tatra pa¤cānām eva melane 'py avayutyānuvādena trivįtkaraõopapattiū / trivįtam eveti tu kalpanāyāü vākyabhedaprasaīgaū / "trivįtkurvata upade÷āt" (BS II.4.20.) iti såtraü tv anuvādakatvān na pa¤cãkaraõaü nyāyasiddhaü bādhitum utsahate / melanapratãti÷ ca ÷arãrādau pa¤cānām avi÷iųņaiva, pa¤cãkįtapa¤camahābhåtānãti ca bhāųyakāravacanam / tasmād akam anenānātmacintaneneti dik / tāni ca pa¤cãkįtāni pa¤camahābhåtāni mårtākhyāni militvā ekaü kāryam indriyāõām adhiųņhānaü bhogāyatanam utpādayanti / tad eva ÷arãram ity ucyate / tatra sattvapradhānaü deva÷arãraü, rajaūpradhānaü manuųya÷arãraü, tamaūpradhānaü tiryagādisthāvarāntaü ÷arãram / tasya ca ÷arãrasya pā¤cabhautikasyāpi citraråpasyeva kvacin nyånādhikabhāvo bhåtānāü na virudhyate / evaü viųayā api pa¤cãkįtaikaikabhåtajanyā÷ caturda÷abhuvanākhyā årdhvamadhyādhobhāvena sattvarajastamoü÷apradhānāū ghaņādaya÷ ca / etat sarvaü brahmāõķākhyaü virāķ iti mårtam iti cocyate / ayam aupaniųadaū sįųņikramaū / tadviparãto layakramaū / pa¤cãkįtapa¤camahābhåtatatkāryātmakaü virāķākhyaü mårtaü pįthivyādhyekaikabhåtalayenāmårte 'pa¤cãkįtapa¤camahābhåtātmake hiraõyagarbhākhye svakāraõe lãyate / sa eva dainandinaū pralayaū / amårtaü cāvyākįte parame÷varopādhau / avyākįtasya tv anāditvena kāraõābhāvān na layaū, svakāraõe såkųmaråpeõāvasthānaü laya iti tallakųaõāt / ayam eva prākįtaū pralayaū / brahmaj¤ānād ātyantika ucchedas tu ātyantikaū pralayaū / sa ca kāraõakrameõaiva, kāraõocchedād eva kāryocchedāt / sarvaü ca sįųņipralayādikaü svapnasįųņipralayavad apāramārthikam api vāsanādārķhyāt vyavahārakųamam iti na māyikatve 'pi tucchatvaprasaīgaū / yathā caitat tathā vyaktam ākare / evaü sthite jāgaraõādivyavasthocyate / indriyavįttikālãnārthopalambho jāgaraõam / tatra ca mårtaü virāķākhyaü bhogyaü pratyakųādipramāõaųaņkena vyavahriyamāõatvāt vyāvahārikaü vi÷vākhyena jãvenopabhujyate / sa ca dehendriyādiųu prave÷āt vyāpanād vā vi÷va ity ucyate, vi÷a prave÷ane vių.l vyāptāv iti ca smaraõāt / atra yady api vi÷venāmårtam avyākįtaü cānumānādinānubhåyate, tathāpi vyāvahārikaü sarvaü vi÷venaiva j¤āyata iti niyamāt sthåla÷arãropādhyabhimānitvāc ca na tasya avasthāntaravyāpakatvam / ÷uktirajatādij¤ānānām aprāmāõikatvāt tadviųayasyāvyāvahārikatve 'pi indriyavyāpārakālãnatvāj jāgaraõopapattiū / j¤ānotpattyādiprakriyā cādhastād uktaiva / evaü jāgrabhogajanakakarmakųaye svāpnabhogajanakakarmodaye ca sati nirākhyayā tāmasyā vįttyā sthåladehābhimāne dårãkįtte sarvendriyeųu devatānugrahābhāvān nirvyāpāratayā lãneųu vi÷vo 'pi lãna ity ucyate / tadā ca svapnāvasthā / tatrāntaūkaraõavāsanānimitta indriyavįttyabhāvakālãno 'rthopalambhaū svapnaū / tatra ca mana eva gajaturagādyarthākāreõa vivartate avidyāvįttyā ca j¤āyata iti kecit / avidyaiva ÷uktirajatādivat svapnārthakāreõa pariõamate j¤āyate cāvidyāvįttyety anye / kaū pakųaū ÷reyān? uttaraū / avidyāyā eva sarvatrārthādhyāsaj¤ānādhyāsopādānatvena kalpitatvān manogatavāsanānimittatvena ca kvacin manaūpariõāmatvavyapade÷āt / nanu, tadā manaso dį÷yākārapariõāmānabhyupagame dįųņįtvasambhavenātmanaū svayaüjyotiųņ.vāsiddhir iti cet, na, bahirindriyajanyavįttyabhāvena tadānãü manaso'grāhakatvāt tatsahakāreõaiva tasya grāhakatvaniyamāt, savįttikāntaūkaraõāvacchinnasyaiva caitanyasya pramātįtvaniyamāt tadāntaūkaranasattve 'pi pramātrabhāvaū / kimadhiųņhānaü svapnādhyāsasya manovacchinnaü jãvacaitanyam ity eke, målāj¤ānāvacchinnaü brahmacaitanyam ity apare / kiü ÷reyaū? matabhedenobhayam api / tathā hi -- jāgradbodhena svapnabhramanivįttyabhyupagamād adhiųņhānaj¤ānād eva ca bhramanivįtteū, brahmacaitanyasya cādhiųņhānatve saüsārada÷āyāü tajj¤ānatvābhāvāt j¤ānena ca sarvadvaitanivįtteū na jāgradbodhāt svapnanivįttiū syāt / "sa hi kartā" (BAU IV.3.10.) iti ca jãvakartįtva÷ruteū ākā÷ādiprapa¤cavat sarvasādhāraõyāpatte÷ ca na målāj¤ānāvacchinnaü brahmacaitanyam adhiųņhānam / nanu, jãvacaitanyasyānāvįtttatvena sarvadābhāsamānatvāt katham adhiųņhānatvam? satyaü, tatrāpi svapnādhyāsānukålavyāvahārikasaüghātabhānavirodhyavasthāj¤ānābhyupagamāt, svapnada÷āyāü cāhaü manuųya ityādipratãtikasaüghātāntarabhānābhyupagamāt ÷ayyāyāü svapimãti ÷ayyāntaravat / bhānasāmagryabhāva÷ ca tulya eva / nanu, ahaü manuųya ityādivyāvahārikasaüghātaj¤ānasya pramāõājanyatvāt katham aj¤ānanivartakatā / avasthāntarānyathānupapattyā tatkalpane suųuptāv api svapnabādhakaj¤ānam āsthãyeta, tac cāniųņaü jāgrattvāpatter iti cet, sādhv avocaū, svapnāvasthāj¤ānasyaivāntaūkaraõalayasahitasya suųuptiråpatvān na tatra tadbādhaū / jāgaraõe tu mithyaiva svapno 'bhād ity anubhavād aham iti j¤ānasya pramāõājanyatve 'pi yathārthatvāt ÷arãrādij¤ānasya ca pramāõajanyatvād avasthāj¤ānavirodhitvam anubhavasiddham / vi÷eųāj¤ānaü tu na pramāõajanyavįttim antareõa nivartate / sākųiõa÷ cāvidyānivartakatvābhāvo 'vidyāsādhakatvenaiva dharmigrāhakamānasiddha iti na ki¤cid avadyam / yāvanti j¤ānāni tāvanty aj¤ānānãti cābhyupagamāt ÷uktij¤āneneva vyāvahārikasaüghātaj¤ānenāj¤ānanivįttāv api punar api kadācid rajatabhramavan na svapnādhyāsānupapattir iti jãvacaitanyam evādhiųņhānam iti pakųe na ko 'pi doųaū / yadā punar brahmaj¤ānād evāj¤ānanivįttyabhyupagamas tadā rajjvāü daõķabhrameõa sarpabhramatirodhānavad adhiųņhānaj¤ānābhāve 'pi jāgradbhrameõa svapnabhramatirobhāvopapatteū brahmacaitanyam eva svapnādhyāsādhiųņhānam iti pakųe 'pi na ka÷cid doųaū / pratijãvaü svapnādhyāsāsādhāraõyaü tu manogatavāsanānām asādhāraõyād eva / manovacchinnaü brahmacaitanyam evādhiųņhānam etasminn api pakųe 'vasthāj¤ānasyāvarakatvāīgãkārān na kāpy anupapattiū / ata eva ÷āstreųu kvacit kvacit tathā vyapade÷aū / nanu, manovacchinnacaitanyasyādhiųņhānatve ahaü gaja ity āhaīkārasāmānādhikaraõyena gajapratãtiū syāt idaü rajatam iti ÷uktisāmānādhikaraõyena rajatapratãtivat natv ayaü gaja iti / brahmacaitanyasyādhiųņhānatvapakųe 'pi gaja ity ākārair eva pratãtiū syān na tv ayaü gaja iti tatrāpãdaīkārāspadãbhåtabāgyārthābhāvasya samānatvād iti cet, na, ādye pakųe ahaīkārasya ÷uktivad adhiųņhānānavacchedakatvāt ÷uktã rajatam itivad ahaü gaja iti na bhramakāraprasaīgaū / aham iti j¤ānasyeyaü ÷uktir iti j¤ānasyeva bhramavirodhitvāt, idamaü÷asya ca bhramāvirodhina eva tatra bhānābhyupagamāt / antye tu gaja ity ākāravad ayam ity ākāro 'pi kalpita eva / ubhayākārabādhe 'py adhiųņhānabhåtacaitanyābādhān na ÷ånyavādaprasaīgaū / jāgradda÷āyām api ÷uktãdaīkāravilakųaõasya prātãtikasyaiva rajatedaīkārasya bhānābhyupagamāc ca / "adhyastam eva hi parisphurati bhrameųu" (Sø I.36.) iti nyāyāt / ÷uktãidamaü÷abhānapakųe 'pi na idamaü÷asatyatvam adhyāse prayojakam, kintv adhiųņhānasatyatvam / adhiųņhānaü ca tatrāj¤āta÷ukticaitanyam ivātrāpi sākųicaitanyaü vidyata evety upapāditam / tasmān na pakųadvaye 'pi kāpy anupapattiū / atra ca svāpnikapadārthabhoktā taijasa ity ucyate / pittākhyatejaūpradhānatvād ādityādijyotirantareõāpi bhāsakatvād iti vā / evaü jāgratsvapnabhogadvayena ÷rāntasya jãvasya tadubhayakāraõakarmakųaye j¤āna÷aktyavacchinnasya savāsanasyāntaūkaraõasya kāraõātmanāvasthāne sati vi÷rāmasthānaü suųuptyavasthā / na ki¤cid avediųam iti kāraõamātropalambhaū suųuptiū / tatra jāgratsvapnabhogyapadārthaj¤ānābhāve 'pi sākųyākāraü, sukhākāraü, avasthāj¤ānākāraü cāvidyāyāū vįttitrayam abhyupeyate / ahaīkārābhāvāc ca naikā vi÷iųņavįttiū suųuptyabhāvaprasaīgāt / ata eva vįttiråpasyopalambhasyābhāvān na pralaye 'tivyāptiū, tatra tatkalpanābãjābhāvāt, iha ca sukham aham asvāpsaü na ki¤cid avediųam iti suptotthitasya parāmar÷āt, ananubhave ca parāmar÷ānupapatteū / antaūkaraõoparāgakālãnānubhavajanyatvābhāvāc ca na tattollekhābhāve 'pi smaraõatvānupapattiū / smaraõe tattollekhaniyamābhāvāc ca jāgradda÷āyām asvāpsam ity anubhavānupapatteū liīgābhāvena ca ā÷rayāsiddhyā cānumānasyāsaübhavāt / ahaīkāras tu utthānasamaya evānubhåyate / suųuptau lãnatvena tasyānanåbhåtatvāt smaraõānupapatteū / mukhapratibimbā÷raye darpaõe japākusumalauhityādhyāse raktaü mukham iti pratãtivad ahaīkārā÷rayasākųicaitanyasya smaraõā÷rayatvāt aham asvāpsam iti sāmānādhikaraõyapratãtiū, na punar ahaü sukhãti vā÷rayatayā / smįtisaü÷ayaviparyayāõāü sākųicaitanyā÷rayatvaniyamād ahaīkārasya ca pramāõajanyaj¤ānā÷rayatvāt pramātvenaiva tatkāryatāvacchedāt, apramātvāvacchedena ca avidyāyā eva kāraõatvāt / ata eva anāptavākyādijanyaparokųavibhramo 'pi avidyāvįttir evety abhyupagamo vedāntavidām / tatrāntaūkaraõavįttijanakasāmagrãsambhave 'pi pramātvābhāvāvarodhenāntaūkaraõasyāsāmarthyāt / nāmādiųu brahmādhyāsas tu icchādhãnatayā bhramapramāvilakųaõā manovįttir eva kāmādivat / tad uktaü "ata eva codanājanyatvān mānasã kriyaiva sā, na j¤ānam" iti / etena tarkasyāpi manovįttitvaü vyākhyātam / vyāpyāropeõa vyāpakaprasa¤janātmakasya tasya icchādhãnatayā bhramapramāvilakųaõatvāt / ata eva manananididhyāsanasahite ÷ravaõākhye vedāntavicāre ÷rotavyo mantavyo nididhyāsitavya ityādividhir upapadyate, tasya caturvidhānvayavyatirekāditarkaråpatvāt / dįgdį÷yānvayavyatirekaū, sākųisākųyānvayavyatirekaū, āgamāpāyitadavadhyanvayavyatirekaū, duūkhiparamapremāspadānvayavyatireka iti / anuvįttavyāvįttānvayavyatirekaū pa¤camaū / etac ca sarveųāü vedāntānukålatarkāõāü caturlakųaõãmãmāüsāpratipāditānām upalakųaõam ity abhiyuktāū / vistaras tu vedāntakalpalatikāyām anusandheyaū / tad evaü suųuptyavasthāyām asty ānandabhogas tadbhoktā ca suųuptyabhimānã prāj¤a ity ucyate / prakarųeõāj¤atvāt tadānãü vi÷eųāvacchedābhāvena prakįųņaj¤atvād vā / tadānãü cāntaūkaraõasya laye 'pi tatsaüskāreõāvacchedān na jãvābhāvaprasaīgaū, na vā sārvaj¤āpattiū / ã÷varābhedapratipādanaü ca ÷arrirendriyādyabhimānarahitatvenopacārāt / saüskārasya ca nimittakāraõatvena sākųyā÷ritakāryopādānakoņāv aprave÷ān na tadbhede 'pi sākųibhedaū / jāgaraõe tv antaūkaraõasya pramā÷ritakāryopādānakoņau prave÷āt tadbhedena pramātįbheda eva / sākųiõa eva cādhikopādhivi÷iųņasya pramātįtvān na pratisandhānānupapattir iti / mātįmānaprabhede 'pi pratidehaü na bhidyate / sākųã bāhyārthavad yasmāt sa ātmety ucyate tataū // vyabhicāro mitho yadvat pramātrādeū svasākųikaū / sarvamātrādyabhāvārthasākųitvān na tathātmanaū // (BAUBhV III.4.54-55.) iti vārtikakārapādair vyavahārada÷āyām api sākųibhedanirākaraõāt suųuptau tadbhedakalpanaü keųā¤cid vyāmohamātram ity avadheyam / nanu, duūkham aham asvāpsam iti kasyacit kadācit parāmar÷āt suųuptau duūkhānubhavo 'py astu / na, tadānãü duūkhasāmagrãviraheõa tadabhāvāt / sukhasya cātmasvaråpatvena nityatvāt ÷ayyāder asamãcãnatve ca duūkham ity upacārāt duūkham aham asvāpsam iti pratyayopapattiū / atha vā avasthātrayasyāpi traividhyāīgãkārāt suųuptāv api duūkham upapadyate / tathā hi pramāj¤ānaü jāgrajjāgrat, ÷uktirajatādivibhramo jāgratsvapnaū, ÷ramādinā stabdhãbhāvo jāgratsuųuptiū / evaü svapne mantrādiprāptiū svapnajāgrat, svapne 'pi svapno mayā dįųņa iti buddhiū svapnasvapnaū, jāgradda÷āyāü kathayituü na ÷akyate svapnāvasthāyāü ca yatki¤cid anubhåyate tatsvapnasuųuptiū / evaü suųuptyavasthāyām api sātvikã yā sukhākārā vįttiū sā suųuptijāgrat, tadanantaraü sukham aham asvāpsam iti parāmar÷aū, tatraiva yā rājasã vįttiū sā suųuptisvapnaū, tadanantaram eva duūkham aham asvāpsam iti parāmar÷opapattiū, tatraiva yā tāmasã vįttiū sā suųuptisuųuptiū, tadanantaraü gāķhaü måķho 'ham āsam iti parāmar÷aū / yathā caitat tathā vāsiųņhavārtikāmįtādau spaųņam / evam adhyātmaü vi÷vaū, adhibhåtaü virāņ, adhidaivaü viųõuū, adhyātmaü jāgrat, adhidaivaü pālanaü, adhibhåtaü sattvaguõaū / evam adhyātmaü taijasaū, adhibhåtaü hiraõyagarbhaū, adhidaivaü brahmāū, adhyātmaü svapnaū, adhidaivaü sįųņiū, adhibhåtaü rajoguõaū / evaü adhyātmaü prāj¤aū, adhibhåtam avyākįtaü, adhidaivaü rudraū, adhyātmaü suųuptiū, adhidaivaü pralayaū, adhibhåtaü tamoguõaū / evam adhyātmādhibhåtādhidevānām ekatvāt praõavāvayavatrayasahitānām eteųām upahitānām aikyopāsanayā hiraõyagarbhalokaprāptiū, antaūkaraõa÷uddhidvārā kramamukti÷ ca / etat sarvopādhinirākāraõena sākųicaitanyamātraj¤ānena tu sākųād eva mokųa iti / tad evaü trayāõām apy avasthātrayasahitānāü vi÷vataijasaprāj¤ānām avidyātmakatvāt dį.÷yatvena ca mithyātvād anupahitaū kevalaū sākųã turãyākhyo 'ham asmãty arthaū / evaü vyavahārataū sarvavyavasthopapatteū paramārthataū kasyā apy avasthāyā abhāvān na kāpy anupapattiū / vistareõa caitat prapa¤citam asmābhir vedāntakalpalatikāyām ity uparamyate // 8 // nanu, jāgratsvapnasuųuptyavasthāsahitānāü trayāõām api tadabhimānināü mithyātvāt, tatsākųiõo 'pi mithyātvaü syāt, avi÷aųāt, ity ā÷aīkya vi÷eųābhidhānena sākųiõaū satyatvam āha -- api vyāpakatvād dhitatvaprayogāt svataū siddhabhāvād ananyā÷rayatvāt / jagattuccham etat samastaü tad anyat tad eko 'va÷iųņaū ÷ivaū kevalo 'ham // 9 // "na dįųņer draųņāraü pa÷yeū" (BAU III.4.2.) iti sākųiõaü prakįtya "ato 'nyad ārtam" (BAU III.4.2.) iti ÷ruteū sākųiõo 'nyat sākųyaü sarvaü jagattucchaü, na tu sākųã / bādhāvadhitvāt bhramādhiųņhānatayā j¤ātatvāc ca, tadbādhagrāhakābhāvāc cetyādyanuktasamuccayārthaū api÷abdaū / "atha yad alpaü tat martyam" (ChU VII.24.1.) iti ÷ruteū paricchinnatvatucchatvayoū samavyāptatvāt paricchinnatvanivįttyā tucchatvanivįttir ity āha -- vyāpakatvād iti / "sarvaü khalv idaü brahma" (ChU III.14.1.) iti sarvātmatvopade÷ena de÷akālāparicchinnatvāt, ākā÷ādãnāü ca de÷akālaparichinnatve 'py āpekųikamahattvena vyāpakatvopacārāt / nanu, sarvavyāpakatvena nityatvād bhāvaråpatvāc cātmā na duūkhanivįttiråpaū, nāpi sukharåpaū, sukhasyānityatvena nityātmaråpatvānupapatteū, tathā cātmasvaråpo mokųo 'puruųārtha evety ā÷aīkya, na, ityāha -- hitatvaprayogād iti / hitatvaü, puruųārthatvam / "tad etat preyaū putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraü yad ayam ātmeti" (BAU I.4.8.) "yo vai bhåmā tat sukhaü" (ChU VII.23.1.) "eųa eva parama ānandaū" (BAU IV.3.33.) "vij¤ānam ānandaü brahma" (BAU III.9.28.) ityādi÷rutibhyas tasya paramānandaråpatvopade÷āt / tasya ca nityatve 'pi loke dharmajanyatattadantaūkaraõavįttivyaīgyatayā tadutpattivinā÷opacāraū / aj¤ānavyavahitasya ca tasyāprāptasyeva j¤ānamātrād avidyānivįttyā prāptir iva bhavatãti tadudde÷ena mumukųupravįttyupapattiū / adhyastasya prapa¤casya duūkhasvaråpasyādhiųņhānatvāt sa evābhāva iti duūkhābhāvaråpatvenāpi tasya puruųārthatā / nanu, mokųe sukhaü saüvedyate na vā / nādyaū, tadānãü dehendriyādyabhāvena tadvya¤jakābhāvāt, vya¤jakābhāve 'pi tatsaüvedanābhyupagame saüsārada÷āyām api tathā prasaīgāt / na dvitãyaū, apuruųārthatvāpatteū, j¤āyamānasyaiva tasya puruųārthatvāt / ata eva ÷arkarātadbhojinor iveti vaiųõavaü manyamānānām udgāra iti cet, na, ityāha -- svataū siddhabhāvād iti / svaprakā÷aj¤ānaråpatvād ity arthaū / yady api saüsārada÷āyām avidyāvįtaråpatvād ātmā paramānandaråpatayā na prathate tathāpi tattvavidyayāvidyānivįttau svaprakā÷atayā svayam eva paramānandaråpeõa prakā÷ata iti na vya¤jakāpekųā / nanu, sukhasya svaprakā÷aj¤ānaråpatve 'pi nātmaråpatā, j¤ānasya dhātvartharåpatayā kriyātvena sā÷rayatvāt jānāmãti pratãteū, j¤ānam aham asmãty apratãte÷ ca / tathā ca katham advaitavāda ity ā÷aīkya, na, ity āha -- ananyā÷rayatvād iti / "yatsākųād aparokųād brahma ya ātmā sārvāntaraū" (BAU III.4.1.) ityādi÷ruteū svaprakā÷aj¤ānānandaråpa evātmā, antaūkaraõatādātmyādhyāsena ca tadvįttau j¤ānādhyāsāj jānāmãti tadā÷rayatvapratãtiū / dhātvarthatvam utpattivinā÷avattvaü cāntaūkaraõavįtter iti j¤aptiråpamukhaj¤ānasya sarvādhiųņhānatvenānyā÷rayatvābhāvān na dvaitāpattiū / tena j¤ānasukhātmaka ātmā satyas tadbhinnaü ca sarvaü jagad asatyam iti siddham // 9 // nanu, sarvasya jagatas tucchatve tanniųedhenātmatattvapratipattir na syāt / na hi ÷a÷aviųāõaü niųidhyate, kvacit pramitaü kvacin niųidhyata iti nyāyāt / tathā ca niųedhānupapattyaiva na jagatas tucchatvam iti, na, ity āha -- na caikaü tadanyad dvitãyaü kutaū syāt na vā kevalatvaü na cākevalatvam / na ÷ånyaü na cā÷ånyam advaitakatvāt kathaü sarvavedāntasiddhaü bravãmi // 10 // ekatvasaīkhyāyogi ekam / tad apekųābuddhijanyadvitvasaīkhyāyogi dvitãyam / tata ekābhāve dvitãyaü kutaū syāt / dvitãyaü ca tįtãyādãnām apy upalakųaõam / nanu, "ekam evādvitãyam" (ChU VI.2.1.) iti ÷rutyā ekatvaü pratipādyate / na, ity āha -- na vā kevalatvam iti / kevalam ekatvaü, tasyāvidyakatvāt / yady ātmana ekatvaü ÷rutyā na pratipādyate, tarhi pratyakųādipramāõava÷ād anekatvaü syād iti cet, na, ity āha -- na cākevalatvam iti / akevalatvam anekatvaü, "neha nānāsti ki¤cana" (BAU IV.4.19.), "ekam evādvitãyam" (ChU VI.2.1.), "athāta āde÷o neti neti" (BAU II.3.6.) ityādi÷rutibhyaū / tarhi sarvapratiųedhāc chånyam eva syād iti, na, ity āha -- na ÷ånyam iti, "asann eva sa bhavati asad brahmeti veda cet, asti brahmeti ced veda santam enaü tato vidur iti" (TU II.6.), "satyaü j¤ānam anantaü brahma" (TU II.1.) "sad eva somyedam agra āsãt" (ChU VI.2.1.) ity upakramya "aitadātmyam idaü sarvaü tat satyaü sa ātmā tat tvam asi" (ChU VI.8.7.) ityādi÷rutibhiū satyatvaj¤ānatvādidharmavad api syāt, na, ity āha -- na cā÷ånyam iti / ekam advitãyam iti padadvayena sarvabhedapratiųedhe 'py evakāreõa dharmadharmibhāvādibhedābhedapratiųedhāt / sarvatra hetum āha -- advaitakatvād iti / dvidhā itaü dvãtaü tasya bhāvo dvaitam / tad uktaü vārtike "dvidhetaü dvãtam ity āhus tadbhāvo dvaitam ucyate" (BAUBhV IV.3.1807.) iti / na vidyate dvaitaü dvidhābhāvo yatra tad advaitam ity akųarārthaū / "salila eko dįųņādvaitaū" (BAU IV.3.32.) iti÷ruteū / pratiyogij¤ānasyaiva lāghavenābhāvabuddhau kāraõatvāt dvaitasyānirvacanãyatvāīgãkāreõa pratyakųādivedyatvān niųedhopapattir ity arthaū / tarhy etādį÷a ātmā aīulinirde÷ena pratipādyatām iti, na, ity āha -- kathaü bravãmãti / kim ākųepe? advaitakatvena vāgaviųayatvāt, "avacanenaiva provāca" (NUU VII.), "yato vāco nivartante aprāpya mānasā saha" (TU II.4.), "na vij¤āner vij¤ātāraü vijānãyāū" (BAU III.4.2.) ityādi÷rutibhyaū / vāgaviųayatve kathaü vedāntānāü tatra prāmāõyam iti cet, na, aviųaye 'py ātmani tadākāravįttimātreõa tadavidyānivartakatvād ity āha -- sarvavedāntasiddham iti / tathā ca ÷rutiū "yasyāmataü tasya mataü mataü yasya na veda saū / avij¤ātaü vijānatāü vij¤ātam avijānatām" (KU II.3.), "yan manasā na manute yenāhur mano mataü, tad eva brahma tvaü viddhi nedaü yad idam upāsate" (KU I.5.) ityādir aviųayatvam ātmano dar÷ayati / tad evaü vedāntavākyajanyākhaõdākāravįttyā avidyānivįttau tatkalpitasakalānarthanivįttau paramānandaråpaū san kįtakįtyo bhavatãti siddham // 10 // na staumi taü vyāsam a÷eųam arthaü samyaī na såtrair api yo babandha / vināpi taiū saīgrathitākhilārthaü taü ÷aīkaraü staumi sure÷varaü ca // 1 // laghur api bahvarthavaha÷ cintāmaõir iva nibandho 'yam / madhusådanena muninā vihito guõināü vinodāya // 2 // yad atra sauųņhavaü ki¤cit tadguror iva me na hi / yad atrāsauųņhavaü ki¤cit tan mamaiva guror na hi // 3 // bahuyācanayā mayāyamalpo balabhadrasya kįe kįto nibandhaū / yad aduųņam ihāsti yac ca duųņaü tadudārāū sudhiyo vivecayantu // 4 // iti ÷rãmatparamahaüsaparivrājakācārya÷rãvi÷ve÷varasarasvatãbhagavatpåjyapāda÷iųya÷rãmadhusådanasarasvatãviracitaū siddhāntabindunāmā granthaū samāptaū /