Madhva Anandatirtha: Anuvyakhyana,
a Dvaita verse commentary on Badarayana's Brahmasutra



Input by members of the Sansknet project
(http://sansknet.ac.in/)




STRUCTURE OF REFERENCES (added):
MAnuv_n,n.n = Madhva's Anuvyākhyāna_adhyāya,pāda.verse






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










|| sūtraprasthānam ||
|| anuvyākhyānam ||

nārāyaṇaṃ nikhilapūrṇaguṇaikadehaṃ nirdoṣamāpyatamamapyakhilaiḥ suvākyaiḥ /
asyodbhavādidamaśeṣaviśeṣato 'pi vandyaṃ sadā priyatamaṃ mama sannamāmi // MAnuv_1,1.1 //

tameva śāstraprabhavaṃ praṇamya jagadgurūṇāṃ gurumañjasaiva /
viśeṣato me paramākhyavidyāvyākhyāṃ karomyanvapi cāhameva // MAnuv_1,1.2 //
prādurbhūto harirvyāso viriñcabhavapūrvakaiḥ /
arthitaḥ paravidyākhyaṃ cakre śāstramanuttamam // MAnuv_1,1.3 //
gururgurūṇāṃ prabhavaḥ śāstrāṇāṃ bādarāyaṇaḥ /
yatastaduditaṃ mānamajādibhyastadarthataḥ // MAnuv_1,1.4 //
vaktṛśrotṛprasaktīnāṃ yadāptiranukūlatā /
āptavākyatayā tena śrutimūlatayā tathā // MAnuv_1,1.5 //
yuktimūlatayā caiva prāmāṇyaṃ trividhaṃ mahat /
dṛśyate brahmasūtrāṇāmekadhānyatra sarvaśaḥ // MAnuv_1,1.6 //
ato naitādṛśaṃ kiñcit pramāṇatamamiṣyate /
svayaṃ kṛtāpi tadvayākhyā kriyate spaṣṭatārthataḥ // MAnuv_1,1.7 //
tatra tārāthamūlatvaṃ sarvaśaśastrasya ceṣyate /
sarvatrānugatatvena pṛthagoṅkriyate 'khilaiḥ // MAnuv_1,1.8 //
otatvavācī hyoṅkāro vaktayasau tadguṇotatām /
sa eva brahmaśabdārtho nārāyaṇapadoditaḥ // MAnuv_1,1.9 //
sa eva bhargaśabdārtho vyāhṛtīnāṃ ca bhūmataḥ /
bhāvanāccaiva sutvācca so 'yaṃ puruṣa ityapi // MAnuv_1,1.10 //
sa eva sarvavedārtho jijñāsyo 'yaṃ vidhīyate /
jñānī priyatamo 'to me taṃ vidvāneva cāmṛtaḥ // MAnuv_1,1.11 //
vṛṇute yaṃ tena labhya ityādyuktibalena hi /
jijñāsotthajñānajāt tatprasādādeva mucyate // MAnuv_1,1.12 //
dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
yadanugrahataḥ santi na santi yadupekṣayā // MAnuv_1,1.13 //
narte tvat kriyate kiñcidityāderna hariṃ vinā /
jñānasvabhāvato 'pi syānmuktiḥ kasyāpi hi kvacit // MAnuv_1,1.14 //
ajñānāṃ jñānado viṣṇurjñānināṃ mokṣadaśca saḥ /
ānandadaśca muktānāṃ sa evaiko janārdanaḥ // MAnuv_1,1.15 //
ityukterbandhamithyātvaṃ naiva muktirapekṣate /
mithyātvamapi bandhasya na pratyakṣavirodhataḥ // MAnuv_1,1.16 //
mithyātvaṃ yadi duḥkhādestadvākyāgrato bhavet /
mithyāyāḥ sādhakatvaṃ ca na siddhaṃ prativādinaḥ // MAnuv_1,1.17 //
tacca mithyāpramāṇena satā vā sādhyate tvayā /
satā ced dvaitasiddhiḥ syānna siddhaṃ cānyasādhanam // MAnuv_1,1.18 //
sādhakatvaṃ satastena sākṣiṇā siddhimicchatā /
svīkṛtaṃ hyaviśeṣasya sādhyā sādhakatā punaḥ // MAnuv_1,1.19 //
taccāviśeṣamānena sādhyamityanavasthitiḥ /
anaṅgīkurvatāṃ viśvasatyatāṃ tanna vāditā // MAnuv_1,1.20 //
tasmād vyavahṛtiḥ sarvā satyetyeva vyavasthitā /
vyāvahārikametasmāt satyamityeva cāgatam // MAnuv_1,1.21 //
vyavahārasataścāpi sādhakatvaṃ tu pūrvavat /
sattraividhyaṃ ca mānena siddhayet keneti pṛcchyate // MAnuv_1,1.22 //
tasyāpyuktaprakāreṇa naiva siddhiḥ kathañcana /
vailakṣaṇyaṃ sadasatorapyetena niṣidhyate // MAnuv_1,1.23 //
vailakṣaṇyaṃ sataścāpi svayaṃ sadbhedavādinaḥ /
asataścāpi viśvasya tenāniṣyaṃ kathaṃ bhavet // MAnuv_1,1.24 //
yadyucyate 'pi sarvasmāditi sadbhedasaṃsthitiḥ /
sanmātratvaṃ brahmaṇo 'pi tasmāt tadapi no bhavet // MAnuv_1,1.25 //
jñānabādhyatvamapi tu na siddhaṃ prativādinaḥ /
vijñātasyānyathā samyag vijñānaṃ hyeva tanmatam // MAnuv_1,1.26 //
asadvilakṣaṇajñaptyai jñātavyamasadeva hi /
tasmādasatpratītiśca kathaṃ tena nivāryate // MAnuv_1,1.27 //
anyathātvamasat tasmād bhrāntāveva pratīyate /
sattvasyāsata evaṃ hi svīkāryaiva pratītatā // MAnuv_1,1.28 //
tasyānirvacanīyatve syādeva hyanavasthitiḥ /
nirviśeṣe svayaṃ bhāte kimajñānāvṛtaṃ bhavetaḥ // MAnuv_1,1.29 //
mithyāviśeṣo 'pyajñānasiddhimeva hyapekṣate /
nacāavaraṇamajñānamasatye tena ceṣyate // MAnuv_1,1.30 //
aprakāśasvarūpatvājjaḍe 'jñānaṃ na manyate /
ajñānābhāvataḥ śāstraṃ sarvaṃ vyarthībhaviṣyati // MAnuv_1,1.31 //
ajñānasya ca mithyātvamajñānāditi kalpane /
anavasthitistathāca syādanyonyāśrayatāthavā // MAnuv_1,1.32 //
svabhāvājñānavādasya nirdoṣatvānna tad bhavet /
avidyādurghaṭatvaṃ cet syādātmāpi hi tādṛśaḥ // MAnuv_1,1.33 //
ato 'dhikāriviṣayaphalayogādivarjitam /
anantadoṣaduṣṭaṃ ca heyaṃ māyāmataṃ śubhaiḥ // MAnuv_1,1.34 //
satyatvāt tena duḥkhādeḥ pratyakṣeṇa virodhataḥ /
na brahmatāṃ vaded vedo jīvasya hi kathañcana // MAnuv_1,1.35 //
yajamānaprastaratvaṃ yathā nārthaḥ śruterbhavet /
brahmatvamapi jīvasya pratyakṣasyāviśeṣataḥ // MAnuv_1,1.36 //
sārvajñyādiguṇaṃ jīvād bhinnaṃ jñāpayati śrutiḥ /
īśaṃ tāmupajīvyaiva vartate hyaikyavādinī // MAnuv_1,1.37 //
upajīvyavirodhena nāsyāstanmānatā bhavet /
svātantrye ca viśiṣṭatve sthānamattyaikyayorapi // MAnuv_1,1.38 //
sādṛśye caikyavāk samyak sāvakāśā yatheṣyataḥ /
avakāśojkhitā bhedaśrutirnātibalā katham // MAnuv_1,1.39 //
ajñānāsambhavādeva mithyābhedo nirākṛtaḥ /
ato yathārthabandhasya vinā viṣṇuprasādataḥ // MAnuv_1,1.40 //
anivṛttestadarthaṃ hi jijñāsātra vidhīyate /
yathā dṛṣṭayā prasannaḥ san rājā bandhāpanodakṛt // MAnuv_1,1.41 //
evaṃ dṛṣṭaḥ sa bhagavān kuryād bandhavibhedanam /
kāryatā ca na kācit syādiṣṭasādhanatāṃ vinā // MAnuv_1,1.42 //
kāryaṃ na hi kriyāvyāpyaṃ niṣiddhasya samatvataḥ /
na bhaviṣyatkriyā kāryaṃ srakṣyatīśa iti hyapi // MAnuv_1,1.43 //
kāryaṃ syānnaiva cākartumaśakyaṃ kāryamiṣyate /
sāmyādeva niṣiddhasya tadiṣṭaṃ sādhanaṃ tathā // MAnuv_1,1.44 //
kāryaṃ sādhanamiṣṭasya bhagavāniṣṭadevatā /
mukhyeṣyaṃ vā sumanasāṃ preyastaditi ca śrutiḥ // MAnuv_1,1.45 //
prāṇabuddhimanaḥkhātmadehāpatyadhanādayaḥ /
yatsamparkāt priyā āsaṃstataḥ ko nvaparaḥ priyaḥ // MAnuv_1,1.46 //
ityādivākyairākāṅkṣāsannidhiryogyatā yataḥ /
asminneva samastasyetīṣye vyutpattiriṣyate // MAnuv_1,1.47 //
attyapūpāṃstava bhrātetyādāvāvāpato 'pi ca /
udvāpād vartamānatvādākāṅkṣādibalādapi // MAnuv_1,1.48 //
bālo vyutpattimapyeti nānayetyādivākyataḥ /
ānīyamānadṛṣṭayaiva vyutpatteḥ sambhave sati // MAnuv_1,1.49 //
eṣyadānayanāyāyaṃ kuta eva pratīkṣate /
vyutpanno vartamāne tu kriyāśabde bhaviṣyati // MAnuv_1,1.50 //
punardṛṣṭyaiva śabdaśrut paścāt vyutpattimeṣyati /
vartamānamatītaṃ ca bhaviṣyaditi ca kramāt // MAnuv_1,1.51 //
ākāṅkṣādiyutaṃ yasmād vidhervyutpādanaṃ kutaḥ /
dṛṣṭyā jñātapadārthasya padākāṅkṣā bhaviṣyati // MAnuv_1,1.52 //
vyutpattiḥ prathamā tasmād vatarmāne gate tataḥ /
iṣṭamākāṅkṣate sarvo na pravṛttimapekṣate // MAnuv_1,1.53 //
aparokṣaṃ parokṣaṃ vā jñānamiṣṭasya sādhanam /
kvāpi ceṣyā tadarthā syādattirhi rasavittaye // MAnuv_1,1.54 //
vākyārthajñānamātreṇa kvacidiṣṭaṃ bhavedapi /
na ca srukasruvavahnayādāvatātparyaṃ śruterbhavet // MAnuv_1,1.55 //
yatkiñcitkaraṇarasyāpi yajñataivānyathā bhavet /
tasmādupāsanārthaṃ ca svārthe tātparyavad bhavet // MAnuv_1,1.56 //
iti śabdonnaye 'gnāvityunnīte smṛtirbhavet /
itiśabdavyapetāni hyapi santi vacāṃsyalam // MAnuv_1,1.57 //
ātmānamevetyādīni yoge 'gnāvapi tat samam /
ekavākyatvayoge tu vedasyāpi hyaśeṣataḥ // MAnuv_1,1.58 //
vākyabhedo na yuktaḥ syād yogaśca syānmahāphale /
iti brūyāditi vaco gatamagnau samīpagam // MAnuv_1,1.59 //
kalpanāgauravaṃ cet syāt pṛthak tātparyasambhave /
kalpanāgauravādeva padārthā na syureva hi // MAnuv_1,1.60 //
pramāṇāvagatatvaṃ cet tātparyāṇaśaṃ tathaiva hi /
tasmāt padārthe vākyārthe tātparyamubhayatra ca // MAnuv_1,1.61 //
pṛthageva ca vākyatvaṃ pṛthaganvayato bhavet /
avāntaratvād vākyānāṃ vākyabhedo na dūṣaṇam // MAnuv_1,1.62 //
aṅgīkṛtatvādapi taiḥ padārthānāṃ pṛthak pṛthak /
kriyāpadenānvayasya vākyabhedāddhi dūṣaṇam // MAnuv_1,1.63 //
pratyakṣādivirodhe 'to gauṇārthasyāpi sambhavāt /
atātparyaṃ padārthe 'pi na kalpyamavirodhataḥ // MAnuv_1,1.64 //
ato jñānaphalānyeva karmāṇi jñānameva hi /
mukhyaprasādadaṃ viṣṇorjijñāsāyāśca tad bhavet // MAnuv_1,1.65 //
kartavyā tena jijñāsā śrutiprāmāṇyayogataḥ /
pratyakṣavacca prāmāṇyaṃ svata evāgamasya hi // MAnuv_1,1.66 //
anavasthānyathā hi syādaprāmāṇyaṃ tathānyataḥ /
mithyājñaptipralambhādestena vedavirodhi yat // MAnuv_1,1.67 //
na mānamapi vedānāmaṅgīkāryā hi nityatā /
na hi dharmādisiddhiḥ syānnityavākyaṃ vinā kvacit // MAnuv_1,1.68 //
avipralambhastajjñānaṃ tatkṛtatvādayo 'pi ca /
kalpyā gauravadoṣeṇa puṃvākyaṃ jñāpakaṃ na tat // MAnuv_1,1.69 //
pratyakṣaḥ kasyacid dharmo vastutvāditi codite /
na buddho dharmadarśī syāt puṃstvādityanumāhatiḥ // MAnuv_1,1.70 //
adharmavādino vākyamaprayojanameva hi /
dharmābhāvo 'pi no tena pratyakṣāvagato bhavet // MAnuv_1,1.71 //
ataḥ saṃśayasampattau vākyaṃ pratyakṣavat pramā /
śaktiścaivānvite svārthe śabdānāmanubhūyate // MAnuv_1,1.72 //
ato 'nvitābhidhāyitvaṃ gauravaṃ kalpane 'nyathā /
nacāśakyābhidhāyitvaṃ pravṛttiśca dvidhānyathā // MAnuv_1,1.73 //
etat sarvaṃ tarkaśāstre brahmatarke hi vistarāt /
uktaṃ vidyāpṛthaktavāttu saṅkṣepeṇātra sūcitam // MAnuv_1,1.74 //
pramāṇanyāyasacchikṣā kriyate tarkaśāstrataḥ /
mānanyāyaistu tatsiddhaimīmāṃsā meyaśodhanam // MAnuv_1,1.75 //
brahmatarkaṃ ca bhagavān sa eva kṛtavān prabhuḥ /
pañcāśatkoṭivistārānnārāyaṇatanau kṛtāt // MAnuv_1,1.76 //
uddhṛtya pañcasāhasraṃ kṛtavān bādarāyaṇaḥ /
atastadarthaṃ saṅkṣepādata ityabhyasūcayat // MAnuv_1,1.77 //
yato 'nubhavataḥ sarvaṃ siddhametadato 'pi ca /
devaiśca durgamārtheṣu vyāpṛto nātivistṛtim // MAnuv_1,1.78 //
cakāraitā hyavajñeyā yuktayaḥ pratipakṣagāḥ /
pratyakṣekṣākṣamaḥ pakṣaṃ kamevātrābhivīkṣate // MAnuv_1,1.79 //
tasmādakṣamapakṣatvānmokṣaśāstre 'bhyupekṣitaḥ /
svayaṃ bhagavatā viṣṇurbrahmetyetat puroditam // MAnuv_1,1.80 //
sa viṣṇurāha hīyante devaśāstrasya tena hi /
ādyantaṃ devaśāstrasya svayaṃ bhagavatā kṛtam // MAnuv_1,1.81 //
madhyaṃ tadājñayā pailaśeṣābhyāṃ kṛtamañjasā /
atastatraiva viṣṇutvasiddherbrahmetyasūcayat // MAnuv_1,1.82 //
doṣāracchidraśabdānāṃ paryāyatvaṃ yatastataḥ /
guṇā nārā iti jñeyastadvān nārāyaṇaḥ smṛtaḥ // MAnuv_1,1.83 //
brahmaśabdo 'pi hi guṇapūrtimeva vadatyayam /
ato nārāyaṇasyaiva jijñāsātra vidhīyate // MAnuv_1,1.84 //
siddhatvād brahmaśabdasya viṣṇau spaṣṭatayā śrutau /
ambhasyapāra ityukto nārāyaṇapaderitaḥ // MAnuv_1,1.85 //
āpo nārā iti hyāha sa evāpsvantarīritaḥ /
kāmato vidhirudrādipadadātṛyā svayaṃ śriyā // MAnuv_1,1.86 //
yonitvenātmano viṣṇostiṣṭhantītyuditasya ca /
yasmin devā adhītyuktavā samudraṃ sthānameva ca // MAnuv_1,1.87 //
nāma cākṣaramityeva ṛca ityuditaṃ tu yat /
yataḥ prasūtetyuktavā ca tadeva brahma cābravīt // MAnuv_1,1.88 //
antaḥsamudragaṃ viśvaprasūteḥ kāraṇaṭha tu yat /
sūktopaniṣadādyuktaṃ janmādyasyeti lakṣyate // MAnuv_1,1.89 //
sṛṣṭiḥ sthitiśca saṃhāro niyatirjñānamāvṛtiḥ /
bandhamokṣāvapi hyāsu śrutiṣūktā hareḥ sadā // MAnuv_1,1.90 //
yaṃ nāmāni viśantyaddhā yo devānāmiti hyapi /
śruternāmāni sarvāṇi viṣṇoreva yatastataḥ // MAnuv_1,1.91 //
ato na mukhyato nāma tadanyasya hi kasyacit /
guṇāḥ śrutā iti hyasmānna doṣo 'rthaḥ śruterbhavet // MAnuv_1,1.92 //
prītyā mokṣaparatvācca tātparyaṃ naiva dūṣaṇe /
sarveṣāmapi vākyānāṃ mahātātparyamatra hi // MAnuv_1,1.93 //
tadvirodhe na mānatvaṃ phalaṃ muktirhi vākyataḥ /
na purāṇādimānatvaṃ viruddhārthe śruterbhavet // MAnuv_1,1.94 //
darśanāntaramūlatvānmohārthaṃ cājñayā hareḥ /
na sarvanāmatānyeṣāṃ śrutāvuktā hi kutracit // MAnuv_1,1.95 //
adoṣavacanāccaiva niyamena hareḥ śrutau /
ajñānaṃ pāratantryaṃ ca praḷaye 'bhāva eva ca // MAnuv_1,1.96 //
aśaktiścoditānyeṣāṃ sarveṣāmapi ca śrutau /
janmādyasyeti tenaitad viṣṇoreva svalakṣaṇam // MAnuv_1,1.97 //
asyodbhavādihetutvaṃ sākṣādeva svalakṣaṇam /
kṛṣṇaddhayānacchalenaiva svayaṃ bhāgavate 'bravīt // MAnuv_1,1.98 //
ato jīvaikyamapi sa nirācakre jagadguruḥ /
na hi janmādihetutvaṃ jīvasya jagato bhavet // MAnuv_1,1.99 //
hitākriyādidoṣaṃ ca vakṣyatyeva svayaṃ prabhuḥ /
nirguṇatvaṃ ca tenaiva niṣiddhaṃ prabhuṇā svayam // MAnuv_1,1.100 //
bhedenaiva tu mukhyārthasambhave lakṣaṇā kutaḥ /
kathaṃ nityaguṇasyāsya syādaikyaṃ guṇahānataḥ // MAnuv_1,1.101 //
sadaiva guṇavattve 'sya bhinnaṃ syānnirguṇaṃ sadā /
na ca mithyāguṇatvaṃ syādanirvācyasya dūṣaṇāt // MAnuv_1,1.102 //
nirguṇatvaṃ tadā ca syādāsuratvaṃ nacānyathā /
lakṣyalakṣaṇayorbhedo 'bhedo vā yadi vobhayam // MAnuv_1,1.103 //
iti pṛṣṭe tadaikyasya gatireva na vidyate /
aikyābhede na śāstreṇa jñeyaṃ tat svaprakāśataḥ // MAnuv_1,1.104 //
bhede mithyātvato bhedasatyatvaṃ syād balādapi /
bhedābhedau yadi tadā syādeva hyanavasthitiḥ // MAnuv_1,1.105 //
svanirvāhakatā cet syād bāhyaṃ bāhakamityapi /
paryāyo bhedavān vā syādanavasthobhayatra ca // MAnuv_1,1.106 //
satyajñānādike 'pyeva na vyāvṛttyā prayojanam /
vyāvṛttasyāviśeṣatve tadakhaṇḍaṃ ca khaṇḍitam /
nirviśeṣatvametena mūko 'hamitivad bhavet // MAnuv_1,1.107 //
abhinne 'pi viśeṣo 'yaṃ balādāpatati hyataḥ /
viśeṣatadvatoścaiva svanirvāhakatā bhavet // MAnuv_1,1.108 //
bhedahīne tvaparyāyaśabdāntaraniyāmakaḥ /
viśeṣo nāma kathitaḥ so 'sti vastuṣvaśeṣataḥ // MAnuv_1,1.109 //
viśeṣāste 'pyanantāśca parasparaviśeṣiṇaḥ /
svanirvāhakatāyuktāḥ santi vastuṣvaśeṣataḥ // MAnuv_1,1.110 //
ato 'nantaguṇaṃ brahma nirbhedamapi bhaṇyate /
evaṃ dharmāniti śrutyā tadabhedo 'pyudīryate // MAnuv_1,1.111 //
śaivādyāgamasamprāptadṛṣṭagena phalena tu /
tadvākyopamayānyacca pramāṇatve 'numīyate // MAnuv_1,1.112 //
īśavākyatvata iti cet tadgavyabhicāriṇā /
aprāmāṇyānumā ca syānna pṛthak cānumeśvare // MAnuv_1,1.113 //
puṃstvahetubalādeva pūrvoktenaiva vartmanā /
śāstrayonitvametena kāraṇasya balād bhavet // MAnuv_1,1.114 //
nāvedavinna tarkeṇa matirityādivākyataḥ /
tarko jñāpayituṃ śakto neśitāraṃ kathañcana // MAnuv_1,1.115 //
vanakṛttvādirūpeṇa pakṣabhūtasya ceśituḥ /
kiñcijjñānaṃ hi puṃstvena śakyaṃ sādhayituṃ sukham // MAnuv_1,1.116 //
vṛkṣakṛnnākhilaṃ vṛkṣaṃ vetti puṃstvāddhi caitravat /
ityādyanumayā spardhi nānumānaṃ pareśituḥ /
śaktaṃ vijñāpane cātiprasaṅgo 'numayedṛśā // MAnuv_1,1.117 //
vastutvāt turagaḥ śṛṅgī puṣpavat khaṃ sutairyutā /
citriṇī ca rasaḥ ṣaṣṭho rasatvāt sottaro bhavet /
upakramādiliṅgebhyo nānyāsyādanumā tataḥ // MAnuv_1,1.118 //
ta evānvayanāmānastaiḥ samyak pravicārite /
mukhyārtho bhagavān viṣṇuḥ sarvaśāstrasya nāparaḥ // MAnuv_1,1.119 //
īkṣaṇīyatvato viṣṇurvācya eva nacānyathā /
lakṣyatvaṃ kvāpi dṛṣṭaṃ hi kiṃ tadityanavasthitiḥ // MAnuv_1,1.120 //
mādhuryādiviśeṣāśca tacchabdairuditāḥ sadā /
vākyārtho 'pi hi vākyārthaśabdenaivodito bhavet // MAnuv_1,1.121 //
nāvācyaṃ tena kiñcit syād yata ityādikairvadan /
avācyatvaṃ kathaṃ brūyānmūko 'hamitivat sudhīḥ // MAnuv_1,1.122 //
yena lakṣyamiti proktaṃ lakṣyaśabdena so 'vadat /
ekasyāpi hi śabdasya gauṇārthasvīkṛtau satām // MAnuv_1,1.123 //
mahatī jāyate lajjā yatra tatrākhilā ravāḥ /
amukhyārthā iti vadan yastanmārgānuvartinām /
kathaṃ na jāyate lajjā vaktuṃ śābdatvamātmanaḥ // MAnuv_1,1.124 //
ātmabrahmādayaḥ śabdāḥ sākṣāt pūrṇābhidhāyinaḥ /
janmādikāraṇaṃ brahma lakṣitaṃ ca yadā tadā // MAnuv_1,1.125 //
vandhyāputropamaṃ māyāśabalaṃ vācyamityapi /
kalpayitvā vinā mānaṃ lakṣyaṃ śuddhaṃ vadan padaiḥ // MAnuv_1,1.126 //
ātmaśabdoditasyaiva jñānaṃ muktāvasādhanam /
āha śrutaparityāgaḥ syāccāsyāśrutakalpanam // MAnuv_1,1.127 //
syāt sarvatra ca yatraikamapi loko jugupsate /
niyamenobhayaṃ syāddhi yasya svaparayormate // MAnuv_1,1.128 //
alaṅkṛtaḥ sadaivāyaṃ durghaṭaireva bhūṣaṇaiḥ /
andhantamo nityuduḥkhaṃ tasya syād vasanadvayam // MAnuv_1,1.129 //
anandā nāma te lokā andhena tamasā'vṛtāḥ /
tāṃste pretyābhigacchantyavidvāṃso budho janāḥ // MAnuv_1,1.130 //
asuryā nāma te lokā andhena tamasā'vṛtāḥ /
tāṃste pretyābhigacchanti ye kecātmahano janāḥ // MAnuv_1,1.131 //
ityādiśrutayo mānaṃ śataśo 'tra samantataḥ /
heyatvāvacanāccaiva nātmā gauṇaḥ śrutau śrutaḥ // MAnuv_1,1.132 //
tamevaikaṃ jānathānyā vāco muñcatha ceti ha /
ukta ātmā kathaṃ gauṇo heyapakṣe hyasau śrutaḥ // MAnuv_1,1.133 //
parivāratayā grāhyā api heyāḥ pradhānataḥ /
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate // MAnuv_1,1.134 //
iti svasyaiva pūrṇasya pūrṇe 'pyaya udāhṛtaḥ /
kathaṃ māyāvyavacchinnaḥ pūrṇo mukhyatayā bhavet // MAnuv_1,1.135 //
padaṃ ca nirguṇa iti kathaṃ gauṇaṃ vadiṣyati /
guṇābhāvopalakṣyaṃ cet padaṃ tadapi vācakam // MAnuv_1,1.136 //
ato 'navasthitimukhasarvadoṣamahāspadam /
kathametanmataṃ sadbhirādriyeta vicakṣaṇaiḥ // MAnuv_1,1.137 //
na ca sāṅkhayanirākṛtyai sūtrāṇyetānyacīkḷpat /
bhagavān nahyaśabdatvaṃ pradhāne 'ṅgīkarotyasau // MAnuv_1,1.138 //
samanvaye pratijñāte śabdagocarataiva hi /
prathamapratipādyā syāt tadabhāve kuto 'nvayaḥ // MAnuv_1,1.139 //
kathaṃ ca lakṣaṇāvādī brūyād brahmasamanvayam /
yo 'sau śabdasya mukhyārthastatraiva syāt samanvayaḥ // MAnuv_1,1.140 //
janmādikāraṇe sākṣādāha devaḥ samanvayam /
uktaṃ tadeva jijñāsyaṃ kvāvakāśo 'tra nirguṇe // MAnuv_1,1.141 //
kathañcāsambhavastasya mukhyārthasya nirākṛtau /
mānena kena vijñeyamavācyājñeyanirguṇam // MAnuv_1,1.142 //
ameyaṃ cenna śāstrasya tatra vṛttiḥ kathañcana /
tasmācchāstreṇa jijñāsyamasmadīyaṃ guṇārṇavam // MAnuv_1,1.143 //
vāsudevākhyamadvandvaṃ paraṃ brahmākhilottamam /
vijñeyavācyalakṣyatvapūrvāśeṣaviśeṣataḥ // MAnuv_1,1.144 //
nirgataṃ manaso vāco yadi tat syādagocaram /
astu tanmā vaded vādī nacāsmacchāstragaṃ tu tat // MAnuv_1,1.145 //
avācyaṃ vācyamityuktavā kimityunmattavanmṛṣā /
asmacchāstrasya cauryāya yatate svoktidūṣakaḥ // MAnuv_1,1.146 //
janmādikāraṇaṃ yattat sākṣānnārāyaṇābhidham /
vadantu śrutayo brahma śāstraṃ caitat tadarthataḥ // MAnuv_1,1.147 //
svaprakāśatvamapi tu yairjñānasya nivāritam /
kathaṃ sarvajñatā tasya svajñānādhigamaṃ vinā // MAnuv_1,1.148//
pravṛttamastvavācyaṃ te maiva brūyāḥ kathañcana /
sarvaśabdairavācyaṃ taduktavā tadviṣayaṃ punaḥ // MAnuv_1,1.149 //
vayaṃ tvāṃ śrutiyuktibhyāṃ baddhvāsmacchāstramañjasā /
vicārayāmaḥ śrutibhiryuktibhiścaiva sādaram // MAnuv_1,1.150 //
adbhutatvādavācyaṃ tadatarkyājñeyameva ca /
anantaguṇapūrṇatvādityūde paiṅgināṃ śrutiḥ /
avācyamiti loke 'pi vaktayāścāryatamaṃ bhuvi // MAnuv_1,1.151 //
evaṃ śāstrāvagamyatve vibhāgena samanvayam /
ānandamaya ityādinādhyāyena vadatyajaḥ // MAnuv_1,1.152 //
tatrānyatra prasiddhānāṃ viṣṇāveva samanvayam /
śabdānāṃ prathame pāde guṇisāmānyavācinām // MAnuv_1,1.153 //
guṇavācināṃ ca prathamamāha devaḥ samanvayam /
samudraśāyinaṃ sarvaprasūtiprasavaṃ śrutiḥ // MAnuv_1,1.154 //
tadeva brahma paramamiti sāvadhṛtirjagau /
yato 'to brahmaśabdasya tatraiva niyatatvataḥ // MAnuv_1,1.155 //
yo 'nnaṃ brahmetyādirūpādabhyāsāt taittirīyake /
anyāsu caitadrūpāsu śākhāsvapi sahasraśaḥ // MAnuv_1,1.156 //
ānandamaya ityādyaiḥ śabdairvācyo hariḥ svayam /
upalakṣaṇatvaṃ śabdānāmānandamayapūrviṇām // MAnuv_1,1.157 //
sūtrasyālpākṣaratvena sarvaśākhāvinirṇaye /
punaśca prāpakāddhetostatrādhikaraṇāntaram // MAnuv_1,1.158 //
sarve vedā āmananti yat padaṃ tviti hi śrutiḥ /
ānandamayarūpe tu brahmaṇaḥ pucchatoktitaḥ // MAnuv_1,1.159 //
samastābrahmatāprāpterānandamayanāma hi /
brahmaśabdasya cābhyāsāt pañcarūpādiṣu sphuṭam // MAnuv_1,1.160 //
brahmatāvayave 'pi syāt tathāvayavini svataḥ /
yathaiva kṛṣṇakeśasya kṛṣṇasya brahmatākhilā // MAnuv_1,1.161 //
darśitā caiva pārthāya niḥsīmāḥ śaktayo 'sya hi /
ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam // MAnuv_1,1.162 //
viṣṇvākhyamuktamanyatra hyūrdhvaretaṃ ca tat prati /
virūpākṣākhyamavaraṃ brahmoktaṃ tadvrate sthitam // MAnuv_1,1.163 //
samānādhikṛtatvaṃ ceduttaraṃ nīlalohitam /
kṛṣṇapiṅgalarūpeṇa punaruktaṃ bhaviṣyati // MAnuv_1,1.164 //
brahmādhipatirityatra tāpanīyaśrutau puraḥ /
svaritabrahmaśabdāntaṃ bahuvrīhitvameṣyati // MAnuv_1,1.165 //
svāhendraśatruvardhasva yad bahuvrīhitāmagāt /
mahāvyākaraṇe sūtramiti svaravinirṇaye // MAnuv_1,1.166 //
pūrvāntasvarite puṃsorbahuvrīhitvameṣyati /
mahāvyākaraṇe sūtramiti svaravinirṇaye // MAnuv_1,1.167 //
ṛtaṃ satyaṃ paraṃ brahmetyādyuddeśyadvitīyakā /
vibhaktirūrdhvaretādiḥ prathamā rudragocarā // MAnuv_1,1.168 //
tasmād viṣṇuṃ paraṃ brahma prati rudro vrate sthitaḥ /
ūrdhvaretā iti hyeva śrutyartho 'vasito bhavet // MAnuv_1,1.169 //
ṛtaṃ satyaṃ paraṃ brahma prati viṣṇuṃ sadāśivaḥ /
ūrdhvaretā dhyāyati ha śaṅkaro nīlalohitaḥ // MAnuv_1,1.170 //
ityarthametamevāha nīlagrīvaśrutiḥ parā /
ārtharvaṇī paraṃ brahma tasmādeko hariḥ śrutau // MAnuv_1,1.171 //
tadevartamiti prāha kathamevānyathā śrutiḥ /
avadhārayantī tasyaiva hyṛtatvādikamañjasā // MAnuv_1,1.172 //
eko nārāyaṇa āsīnna brahmā na ca śaṅkaraḥ /
vāsudevo 'gra evāsīnna brahmā na ca śaṅkaraḥ // MAnuv_1,1.173 //
nendrasūryau na ca guho na somo na vināyakaḥ /
ityādivākyato viṣṇorutpattiravatāragā // MAnuv_1,1.174 //
mukhyaṃ brahma haristasmāt prastāvaḥ paramityapi /
mukhyabrahmagrahe yukte nāmukhyaṃ yujyate kvacit // MAnuv_1,1.175 //
asambhave hi mukhyasya gauṇārthāṅgīkṛtirbhavet /
prācuryārthāśca mayaṭaḥ sarve 'tra pratipāditāḥ // MAnuv_1,1.176 //
bhogyatvamatra cādyatvamupajīvyatayā hareḥ /
mahābhoktā mahābhogya ityartho 'nnamaye bhavet // MAnuv_1,1.177 //
mahāprāṇo mahābodho mahāvijñānavānapi /
viśeṣasāmānyatayā vijñānaṃ mana ityapi // MAnuv_1,1.178 //
ekasya jñānarūpasya hareruktirvibhāgataḥ /
abhede 'pi viśeṣeṇaivānya ityudito hariḥ // MAnuv_1,1.179 //
bhedaśabdā viśeṣaṃ tu harāvanyatra bhinnatvāt /
brūyurharerjīvajaḍairapi bhedaṃ hi mukhyataḥ // MAnuv_1,1.180 //
brahmatarkavaco 'pyevamata ekaḥ sa pañcadhā /
ukto 'nnamaya ityādi bhṛgoścaitad vadiṣyati // MAnuv_1,1.181 //
prāpyatvena mayaṭprokterna tatrāpyanyaducyate /
pracurānnādirevāto hyannamannamayetyapi // MAnuv_1,1.182 //
ucyate hyaviśeṣeṇa nānyat kiñcidihocyate /
mahānandatva evāsya hetuḥ ko 'nyāditi sphuṭam // MAnuv_1,1.183 //
uktaḥ śrutyantare yasmāt sukhaṃ labdhvā karotyayam /
karoti nāsukhī bhūmā sukhaṃ nālpe sukhaṃ bhavet // MAnuv_1,1.184 //
ityuktaṃ yat pravṛttiśca nṛttagānādikā sukhāt /
duḥkhād rodādikā caiva sarvakartṛtvato 'sya ca // MAnuv_1,1.185 //
sarvaśakter na duḥkhaṃ syādataḥ kevalalīlayā /
pravartako na cedeṣa prāṇyādanyācca kaḥ pumān // MAnuv_1,1.186 //
brahmavit paramāpnotīti yat prathamasūcitam /
tadeva mantravarṇena satyaṃ jñānamanantavat // MAnuv_1,1.187 //
lakṣitaṃ tatra satyatvaṃ sṛṣṭayānnaprāṇayorapi /
uktaṃ jñānaṃ tu manasā vijñānenāpyudīritam // MAnuv_1,1.188 //
anantatvaṃ tathā'nandamayavācāpyudāhṛtam /
sadbhāvaṃ yāpayed yasmāt satyaṃ tat tena kathyate // MAnuv_1,1.189 //
iti sṛṣṭiriha proktā jagatsadbhāvayāpakam /
brahmeti sthāpanāyaiva sattvaṃ jīvanameva ca // MAnuv_1,1.190 //
viśīrṇatā ca sattvaṃ syāt sannamityāhureva yat /
ato 'dyatāttṛtānnatvaṃ satyaśabdārtha eva hi // MAnuv_1,1.191 //
prāṇaṃ devā anuprāṇanti manuṣyāḥ paśavaśca ye /
āyuḥ prāṇo hi bhūtānāmiti yad gatijīvane // MAnuv_1,1.192 //
ukte saditidhātvartho gatiścāto hi satyatā /
prāṇatvamavabodhārtho manudhātuḥ prakīrtitaḥ // MAnuv_1,1.193 //
nālpe sukhamiti proktayaivānandamayatoktitaḥ /
anantatvaṃ sunirṇītaṃ pūrṇānando hi nālpake // MAnuv_1,1.194 //
ato hi mantravarṇoktavistṛtistu samastayā /
kriyate parayā yasmāditaro 'tra na kathyate // MAnuv_1,1.195 //
puruṣaṃ vetti yo mucyennānyaḥ panthā hi vidyate /
iti śruteranyavedī kathaṃ muktiṃ prayāsyati // MAnuv_1,1.196 //
puruṣaḥ para ātmājo brahma nārāyaṇaḥ prabhuḥ /
mahānānanda ud viṣṇurbharga oma itīryate // MAnuv_1,1.197 //
svayaṃ nārāyaṇo devo nānyasyaitāni kasyacit /
tasmādomityudāhṛtya yajñadānādi kurvate // MAnuv_1,1.198 //
sūktena pauruṣeṇainaṃ yajantyadhyātmakovidāḥ /
iti paiṅgiśrutistena nānyajñānād vimucyate // MAnuv_1,1.199 //
brahmaśabdodite tasminnātmaśabdaṃ prayujya ca /
tasmādākāśasṛṣṭiṃ ca provācātra catuvirdhām // MAnuv_1,1.200 //
bhūtaṃ bhūtābhimānī ca taddeho 'ntarniyāmakaḥ /
hariścākāśaśabdokto mukhyato harireva ca // MAnuv_1,1.201 //
ā samantāt kāśate yadākāśo mukhyato hariḥ /
balajñānasvarūpatvād vāyuragniragaṃ nayan // MAnuv_1,1.202 //
āpa āpālanāccaiva pṛthivī prathito yataḥ /
uṣyānāmāśrayatvena sa evoṣadhināmakaḥ // MAnuv_1,1.203 //
oṣadhīṣu sthito viṣṇuḥ kṣudhitairāśrito bhavet /
puri śete yataḥ so 'tha puruṣaśceti gīyate // MAnuv_1,1.204 //
kriyāpravartakatvena prādurbhāvo harerjaniḥ /
ākāśādiṣu nānyāsti hyabhimāno 'bhimāninaḥ // MAnuv_1,1.205 //
abhimāniśarīrasya sākṣād bhūtasya codbhavaḥ /
evaṃ dehādiparyantamāgataṃ harimeva tu // MAnuv_1,1.206 //
parāmṛśati tasyaiva pañcarūpatvavittaye /
tyaktavā bhūtādikaṃ sarvaṃ sa vā eṣa iti śrutiḥ // MAnuv_1,1.207 //
sa ityātmapadoddiṣṭa eṣa jīvaśarīragaḥ /
sārānnamaya evāyaṃ na lokānnamayaḥ prabhuḥ // MAnuv_1,1.208 //
iti taṃ rasaśabdena viśinaṣṭi śarīragam /
idamityeva nirdeśo vastraprāvṛtavad vibhoḥ // MAnuv_1,1.209 //
śira āderbhavejjīvaśira ādau vyavasthiteḥ /
taṃ viditvāsya muktiḥ syānnānyajñānāt kathañcana // MAnuv_1,1.210 //
āditye puruṣe cāyamiti bhedopadeśataḥ /
nāsyābhedo 'sti jīvena nānumā kāmacāriṇī // MAnuv_1,1.211 //
vimatāni śarīrāṇi madbhogāyatanāni yat /
śarīrāṇītyādikā tu tattvajñāne hyapekṣyate // MAnuv_1,1.212 //
pratyakṣādiviruddhatvādakṣāgamabhayojkhitā /
anumā kāmavṛttā hi kutra nāvasaraṃ vrajet // MAnuv_1,1.213 //
jaḍa ātmaiva vastutvāt prameyatvājjaḍaṃ citiḥ /
ghana ākāśa ityādyā vāryante kena hetunā // MAnuv_1,1.214 //
na jīvabhedasūtrāṇāṃ śaṅkayātra punaruktatā /
vākyāntaradyotakatvāt pṛthagityatra pūrṇatā /
yogamannamayādyairyat phalatvenāsya śaṃsati /
sthānadvaye 'pyataḥ kośā eta ityatisāhasam // MAnuv_1,1.215 //
upasaṅkramaṇaṃ caiva dvitīyoddeśitaṃ prati /
atikramaṃ vadantaṃ tamupaśabdo nivārayet // MAnuv_1,1.216 //
aśrutasyātiśabdasya sthānaṃ dadyāt kathaṃ punaḥ /
śrutāśrutaparityāgakalpane vigatahriyām // MAnuv_1,1.217 //
mṛtāveva parityāgaḥ kṛto hyannamayasya ca /
ye 'nnaṃ brahmetyādyupāsāṃ sāmānādhikaraṇyataḥ // MAnuv_1,1.218 //
uktavā pañcasvarūpāṇāṃ punastatprāptivādinī /
sthānadvayagatā vedavāṇī tadapalāpinām // MAnuv_1,1.219 //
tamaso 'nyatra saṃsthānaṃ kathameva saheta sā /
adhīhi bhagavo brahmetyukto 'nnaprāṇapūrvakam // MAnuv_1,1.220 //
āha brahma kathaṃ tanna dvāraṃ taditi vādinaḥ /
upasattiṃ kathaṃ vidyurupasannāya hi triśaḥ // MAnuv_1,1.221 //
vaktavyaṃ brahma guruṇā caturvāramathāpi vā /
sakṛd vetyāgamā brūyuḥ sampradāyavido 'pi ca // MAnuv_1,1.222 //
tad yatkiñcit kathaṃ brūyādupasannāya dikpatiḥ /
na vaded brahma ca kathaṃ māyāvī na hi vārirāṭ // MAnuv_1,1.223 //
caṣṭa ityeva taccakṣuḥ śravaṇācchrotramucyate /
vacanādeva vāg brahma sṛṣṭisthityādikāraṇam // MAnuv_1,1.224 //
tacca vāghūlaśākhāyāmaṣṭarūpamudāhṛtam /
vijñānānandasahitaṃ pṛthak sṛṣṭayādilakṣaṇaiḥ // MAnuv_1,1.225 //
āvāpodvāpataṣa śākhā yata āhuḥ paraṃ padam /
yato bhūtāni jāyanta ityādyairlakṣaṇaiḥ svayam // MAnuv_1,1.226 //
lakṣitaṃ guruṇā paścāt tapasaivāparokṣataḥ /
dṛṣṭvaikaikaṃ svarūpaṃ tu samastoktānudarśanam // MAnuv_1,1.227 //
icchatā'jñāṃ guroḥ prāpya tapasaivārokṣitam /
abrahmetyeva vadatāṃ śrutahānyaśrutagrahau // MAnuv_1,1.228 //
sākṣāllakṣaṇatāṃ prāptāviti lajjā taduktiṣu /
samīpe sahabhogasya muktitvenoktito 'sakṛt // MAnuv_1,1.229 //
bhedo jīveśayormithyetyeva mithyā svayaṃ bhavet /
etena mayaṭaścaiva dvaividhyenārthakalpanāt /
tadanyeṣāṃ matamapi satsaṃsatsu na bhāsate // MAnuv_1,1.230 //
ato nārāyaṇo devo niḥśeṣaguṇavācakaiḥ /
guṇisāmānyavacanairapi mukhyatayoditaḥ // MAnuv_1,1.231 //
adhyātmagaiśca prāṇādyaistathaiva hyadhibhūtagaiḥ /
annādiśabdairbhagavāneko mukhyatayoditaḥ // MAnuv_1,1.232 //
janmādyasyeti sūtreṇa guṇasarvasvasiddhaye /
brahmaṇo lakṣaṇaṃ proktaṃ śāstramūlaṃ yatastataḥ // MAnuv_1,1.233 //
anvayaḥ sarvaśabdānāṃ guṇasarvasvavedakaḥ /
śabdapravṛttihetūnāṃ tasmin mukhyasamanvayāt // MAnuv_1,1.234 //
anyārtheṣvalpatāhetostannimittatvatastathā /
tadvācakatvaṃ śabdānāṃ bahulātiprayogataḥ // MAnuv_1,1.235 //
rūḍhamityeva sādhyaṃ syād rūḍhirhi dvividhā matā /
avidvadvidvadāptyaiva mukhyā hi viduṣāṃ tu sā // MAnuv_1,1.236 //
vidvadrūḍhirvaidikā syāt sā yogādeva labhyate /
tasmānmukhyārthatā viṣṇoriti kṛtvā hṛdi prabhuḥ // MAnuv_1,1.237 //
samanvayaṃ sādhayati devānāṃ tatra śaktatām /
āśaṅkaya tatra rūḍhiṃ ca tacchabdānāmapi svayam // MAnuv_1,1.238 //
samudrāntasthitatvādyaistaddharmairviṣṇurūḍhatām /
sādhayitvābhidāṃ taiśca punareva nyavārayat // MAnuv_1,1.239 //
ceṣṭā hi cetanānāṃ yā sā bhavet tatprasādataḥ /
acetanasvabhāvastu vivarādiḥ kathaṃ tataḥ // MAnuv_1,1.240 //
iti śaṅkānivṛttyarthamākāśa iti nāma ca /
parato 'pivarīyastvapūrvālliṅgāddharerbhavet // MAnuv_1,1.241 //
iti śaṅkānivṛttyarthamākāśa iti nāma ca /
parato 'pi varīyastva pūrvālliṅgāddharerbhavet // MAnuv_1,1.242 //
prāṇādihetutādṛṣṭeratideśo hi tādṛśaḥ /
liṅgaṃ balavadeva syāt prerako 'syāpi yaddhariḥ // MAnuv_1,1.243 //
nityatvādeva śabdasya tatsvabhāvaḥ kathaṃ hareḥ /
kathaṃ prasiddhabahulaśabdānāmayathārthatā // MAnuv_1,1.244 //
iti cet taddharereva bāhulyācchrutiliṅgayoḥ /
tādṛśatvācca tacchakterbāhulye śrutiliṅgayoḥ // MAnuv_1,1.245 //
anyasya mukhyavācyatvamiti tannātragasya hi /
viṣṇoreva tu liṅgāni prāṇasthāni tu sarvaśaḥ // MAnuv_1,1.246 //
prāṇasaṃvādapūrvāṇi mukhyato jīvagāni ca /
abhyārcacchatavarṣāṇi prāṇavaṃśatvamityapi // MAnuv_1,1.247 //
tasmādanyatragaiḥ śabdairuktanyāyaiḥ samantataḥ /
eko nārāyaṇo devo bhaṇyate nātra saṃśayaḥ // MAnuv_1,1.248 //
vāsudevādirūpeṇa caturmūrtiśca sarvaśaḥ /
athavā pañcamūrtiḥ sa prokto 'dhikaraṇaṃ prati // MAnuv_1,1.249 //
pratisūtraṃ pratipadaṃ pratyakṣaramathāpi vā /
taistairyuktiśrutinyāyaviśeṣairyogyatā yathā // MAnuv_1,1.250 //
bṛhattantrapramāṇena bahvarthamapi saṅgrahāt /
ucyate narabuddhīnāmapi kiñcidgrahārthataḥ // MAnuv_1,1.251 //
grantho 'yamapi bahvartho bhāṣyaṃ cātyarthavistaram /
bahujñā eva jānanti viśeṣaṇārthametayoḥ /
tasmānmahāguṇo viṣṇurnāmnāyapunaruktitaḥ // MAnuv_1,1.252 //

|| iti śrīmadānandatīrthabhagavatpādācāyarviracite śrīmadbrahmasūtrānuvyākhyāne prathamādhyāyasya prathamaḥ pādaḥ ||



liṅgātmakānāṃ śabdānāṃ vṛttirnārāyaṇe pare /
cintyate sarvagatvaṃ tu prathamaṃ pravicāryate // MAnuv_1,2.1 //
tatra tatra sthito viṣṇustattacchaktiprabodhakaḥ /
dūrato 'pyatiriktaḥ sa līlayā kevalaṃ prabhuḥ // MAnuv_1,2.2 //
iti jñāpayituṃ karmakartrorutsargato bhidā /
abhedo 'pi viśeṣe syād balī so 'pyanapoditaḥ // MAnuv_1,2.3 //
etad bhāvābhidhaṃ liṅgaṃ kriyāliṅge tataḥ param /
antaryāmyantaraśceti kriyābhāvākhyamucyate // MAnuv_1,2.4 //
adṛśyatvādyabhāvākhyaṃ śrutirliṅgādhikā parā /
anityatvāt kriyāṇāṃ tu kathameva svarūpatā // MAnuv_1,2.5 //
iti cet sa viśeṣo 'pi kriyāśaktayātmanā sthiraḥ /
śaktitā vyaktatā ceti viśeṣo 'pi viśeṣavān // MAnuv_1,2.6 //
abhinno 'pi kriyādiśca svabhāva iti hi śrutiḥ /
jñānaṃ nityaṃ kriyā nityā balaṃ śaktiḥ parātmanaḥ // MAnuv_1,2.7 //
iti paiṅgiśrutiścāha śaktisadbhāva eva tu /
kriyādinityatā jñeyā tadanyatra tvanityatā // MAnuv_1,2.8 //
iti sattattvavacanaṃ dvitvaṃ caikasya yujyate /
yaḥ seturiti caikatvavacanena viśeṣaṇāt // MAnuv_1,2.9 //
antaḥ sthitvā ramaṇakṛdantaraḥ samudāhṛtaḥ /
ramaṇaṃ cātmaśabdenādeyaṃ mātīti cocyate // MAnuv_1,2.10 //
viśiṣṭasukhavattvācca brahmatvaṃ ca viśiṣṭatā /
anyonyaniyatiśceśaniyame nānyathā bhavet // MAnuv_1,2.11 //
cetanānāṃ viśeṣo yaḥ svabhāvo 'pīśvarāpirtaḥ /
anyonyaniyame tasmādanavasthityasambhavau // MAnuv_1,2.12 //
īśvaraścenniyantā ca sa eva prathamāgataḥ /
kimityapodyate kasmād vṛthāvasthitikalpanā /
doṣavatyeva tasmāt sā naiva kāryā kathañcana // MAnuv_1,2.13 //
ramaṇaṃ nātiyatnasya vikṣepādeva yujyate /
iti cet sarvaniyamo yasya kasmānna śakyate // MAnuv_1,2.14 //
ātmanāniyataṃ vastu pratīpaṃ hyātmano bhavet /
svādhīnasattāśaktayādi kathamātmapratīpakam // MAnuv_1,2.15 //
guṇakriyādayo bhāvā yadivā syurabhedinaḥ /
abhedo 'bhāvadharmāṇāṃ brahmaṇā yujyate katham // MAnuv_1,2.16 //
nābhāvo bhāva iti ca viśeṣaḥ prāyaśo bhavet /
atadbhāvo 'nyatā ceti na viśeṣo 'sti kaścana // MAnuv_1,2.17 //
doṣābhāvo guṇa iti prasiddho laukikeṣvapi /
adṛśyatvādikāṃstasmād guṇānāha svayaṃ prabhuḥ // MAnuv_1,2.18 //
bhāvābhāvavirodho 'pi na tu sarvatra vidyate /
tadabhāvo hi tadbhāvavirodhī na tato 'paraḥ // MAnuv_1,2.19 //
pṛthaktavābhāvatadrūpān bhedāṃstrīn kalpayanti cet /
kalpanāgauravādyāstu doṣāstatra virodhinaḥ // MAnuv_1,2.20 //
pṛthaktavānyatvabhedāstu paryāyeṇaiva laukikaiḥ /
vyavahriyante satataṃ vaidikairapi sarvaśaḥ // MAnuv_1,2.21 //
dṛṣṭahāniradṛṣṭasya kalpanetyeva dūṣaṇam /
yadā tadadhiko doṣo vidyate ko nu vādinām // MAnuv_1,2.22 //
bhāvābhāvasvarūpāstu viśeṣā eva vastunaḥ /
abhinnā eva saṅgrāhyā vyavahāraprasiddhaye // MAnuv_1,2.23 //
yathaikaḥ samavāyo 'pi bhedābhedau ca vastuni /
aṅgīkāryā viśeṣeṇa sthāneṣu vyavahartṛbhiḥ // MAnuv_1,2.24 //
akhaṇḍavādino' pi syādviśeṣo 'nicchato 'pyasau /
vyāvṛtte nirviśeṣe tu kiṃ vyāvartyabahutvataḥ // MAnuv_1,2.25 //
bahuliṅgasamāyuktairbahubhī rūḍhanāmabhiḥ /
prasiddhairanyagatvena vācyaḥ sākṣājjanārdanaḥ // MAnuv_1,2.26 //
vaiśvānarādayaḥ śabdā api tadvācinastataḥ /
tāni liṅgāni te śabdā api tadgā hi sarvaśaḥ /
bahulāpyajñarūḍhistatprajñārūḍhiṃ na bādhate // MAnuv_1,2.27 //

|| iti śrīmadānandatīrthabhagavatpādaviracite śrīmadbrahmasūtrānuvyākhyāne prathamādhyāyasya dvitīyaḥ pādaḥ ||



tatrānyatra ca siddhānāṃ liṅganāmnāṃ punarhariḥ /
viśeṣānmukhyato vṛttiṃ svasminnevātra vaktayajaḥ // MAnuv_1,3.1 //
viṣṇāvevātmaśabdasya rūḍhatvānna śivādikān /
śrutirvaktyakhileśatvād bhūmā viṣṇuḥ sukhādhikaḥ // MAnuv_1,3.2 //
ato viruddhavad bhātamapi vyākhyāya tattvataḥ /
yojanīyaṃ harau vākyaṃ viruddhairlakṣaṇairyutam // MAnuv_1,3.3 //
brahmaiva tāni liṅgāni tadanyatra tvasantyapi /
avirodhena govinde santyasthūlādikāni ca // MAnuv_1,3.4 //
anyavastusvabhāvānāṃ sthaulyādīnāmapākṛtim /
nārāyaṇe śrutirvakti natu tasyāsvabhāvatām // MAnuv_1,3.5 //
sarvadharmā sarvanāmā sarvakarmā guṇāḥ śrutāḥ /
doṣāḥ śrutāśca netyādyā pramāṇaṃ śrutiratra ca // MAnuv_1,3.6 //
liṅgaṃ sādhāraṇaṃ śabdau sthānaṃ liṅgamanugrahaḥ /
punaḥ śabdā liṅgaśabdau vicāryā dvisthitā iha // MAnuv_1,3.7 //
bāhulyaṃ liṅgaśabdānāmanuktiśca viruddhatā /
adṛṣṭiranvayābhāvo viparītaśrutibhramaḥ // MAnuv_1,3.8 //
liṅgāvakāśarāhityabhramastādṛg dvayaṃ tathā /
bahutādṛktavamuktasya virodho 'rthāt tathā gatiḥ /
samastametadityatra pūrvapakṣeṣu yuktayaḥ // MAnuv_1,3.9 //
tā eva balavantastu gatyantaravivarjitāḥ /
siddhāntayuktayo jñeyā dṛśyante tāśca sarvaśaḥ // MAnuv_1,3.10 //
muktopasṛpyatā prāṇādādhikyaṃ sarvatastathā /
vailakṣaṇyaṃ svabhāvasya prekṣāpūrvakriyā tathā // MAnuv_1,3.11 //
arasya ṇyasya ceśatvaṃ sūryādyanukṛtistathā /
vāmanākhyā sarvakampastacchabdānanyasiddhatā // MAnuv_1,3.12 //
anāmarūpatā bhedasyopajīvyapramāṇatā /
sarvaiśvaryādikādyāstā vedeśena pradarśitāḥ // MAnuv_1,3.13 //
adhikāraśca taddhāniḥ prasaṅgādeva cintitau /
tatphalāya vidhiḥ siddhe copāsāyā nirākṛtaḥ // MAnuv_1,3.14 //
yato jaimininānyārthamasiddhe 'rthe vidhistathā /
vidyādhirājasya matamavirodhastayostataḥ // MAnuv_1,3.15 //
mokṣe phalaviśeṣo 'sti na ca sarvaṃ prakāśate /
sarvadā tena devānāmapi yuktā hyupāsanā // MAnuv_1,3.16 //
nityaṃ vṛddhikṣayāpetaṃ viṣṇoḥ pūrṇaṃ tu vedanam /
spaṣṭātispaṣṭaviśadaṃ brahmaṇo 'śeṣavastugam // MAnuv_1,3.17 //
anyeṣāṃ kramaśo jñānaṃ mitavastugataṃ sadā /
ityādayo viśeṣāstu sadā vidyāpaterhṛdi // MAnuv_1,3.18 //
jaiminyādyāstu sāmānyavettṛtvāt tat tathāvadan /
vidyeśamatametasmānnaiva sadbhirviruddhayate // MAnuv_1,3.19 //

|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrībrahmasūtrānuvyākhyāne prathamādhyāyasya tṛtīyaḥ pādaḥ ||


duḥkhibaddhāvarādyāstu tadadhīnatvahetutaḥ /
śabdā brahmaṇi vartante rājñi yadvat parājayaḥ // MAnuv_1,4.1 //
svātantryaṃ tadgatatvaṃ ca śabdavṛtterhi kāraṇam /
svātantryaṃ tatra mukhyaṃ syāt kuto rājñi jayo 'nyathā // MAnuv_1,4.2 //
na hi bhṛtyasya vijayiśabdastāvat prayujyate /
yāvad rājñyanyagatve 'pi svātantryābhāsamātrataḥ // MAnuv_1,4.3 //
bhṛtyabandhādikaṃ rājñi rājño bandhādiyogyataḥ /
kāraṇaṃ saṃśayasya syāditi naiva prayujyate // MAnuv_1,4.4 //
amaṅgalatvācchabdānāṃ rājñā yogādamaṅgale /
apriyatvāttu śabdasya syāt prayoganivartanam // MAnuv_1,4.5 //
guṇāstu tādṛśā yatra prayujyante 'khilā api /
pūjyeṣveva viśeṣeṇa svātantryaṃ mukhyakāraṇam // MAnuv_1,4.6 //
tato doṣātidūratvāt saṃśayasyāpyasambhavāt /
doṣāṇāṃ viṣṇugatvasya prājñabuddhivyapekṣayā // MAnuv_1,4.7 //
svātantryārthamabhipretya doṣaśabdāśca viṣṇavi /
vāsudevaśrutiścāha naiva viṣṇāvamaṅgalam // MAnuv_1,4.8 //
maṅgalāmaṅgale 'nyatra tato nāmaṅgalaṃ vadet /
svātantryāpekṣayā viṣṇau doṣo nāmaṅgaloktitaḥ // MAnuv_1,4.9 //
bahubhuktavaṃ yathā doṣo nṛṣu naiva harau kvacit /
evaṃ duḥkhyādiśabdāśca svātantryāpekṣayoditāḥ // MAnuv_1,4.10 //
naiva doṣā harau tadgabuddhayoktā doṣakāriṇaḥ /
tasmāt te doṣaśabdāśca tatraiva guṇavācakāḥ // MAnuv_1,4.11 //
jātamotaṃ harau yasmājjyotiḥ ṣaḥ prāṇarūpataḥ /
āyajñetaścāyajeto vasantiśca vasantataḥ // MAnuv_1,4.12 //
vigatacchādanatvāt tu gaccha bhūtakṣayaṅkaraḥ /
bhuṅkṣetyukto harir huṃ ca hutamasmin jagad yataḥ // MAnuv_1,4.13 //
sphuṭatvāt phaḍiti proktaḥ kavarakṣaṇa ityataḥ /
kavacaṃ vatarte yasmāt ṣaḍguṇatvena sarvadā /
vaṣaṭ tadgatvatasteṣāṃ vauṣaḍityeva kathyate // MAnuv_1,4.14 //
svīyaṃ svīkurute yasmāt svāhetyukto janārdanaḥ /
namantyasmin guṇā yasyānnama ityeva kathyate // MAnuv_1,4.15 //
ityaśeṣakriyānāmaśabdaireko janārdanaḥ /
ucyate mukhyato yasmāt padavarṇasvarādibhiḥ // MAnuv_1,4.16 //
tasmādanantaguṇatā śrutitātparyato 'sya hi /
vijñānārthatvataḥ sarvaśabdānāṃ nāsti dūṣaṇam // MAnuv_1,4.17 //
aṅgīkṛte 'pi naivāsti doṣo vākyasamanvaye /
tadarthatvena karmādeḥ sambhavādalpabuddhaye // MAnuv_1,4.18 //
kaśchandasāṃ yogamiti śruteryogārthatattvavit /
brahmaiko naiva cānyo 'sti ka ityasyarobhayārthataḥ // MAnuv_1,4.19 //
tasyāpi pūrvasiddhasya jñānameveti niścayāt /
nityayogo 'pi śabdānāmarthairnaiva niṣiddhayate /
strīśabdāśca niṣedhārthāḥ sarve 'pi brahmavācakāḥ // MAnuv_1,4.20 //
virodhisarvabāhulyakāraṇastrīniṣedhinām /
pṛthak samanvayārthāni sthānānyetāni sarvaśaḥ // MAnuv_1,4.21 //
sarvamānairvirodhaśca vyutpatterapyaśakyatā /
parasparavirodhaśca virodhaḥ kāryatadvatoḥ /
strīliṅgatvaṃ niṣedhaśca pūrvapakṣeṣu hetavaḥ // MAnuv_1,4.22 //
doṣātyaspṛṣṭiniyamaḥ śabdārthānekatā tathā /
bahurūpatvamīśasya vyaktayavyaktiviśeṣitā // MAnuv_1,4.23 //
utpādanaṃ svadehācca durjanāvyaktatā tathā /
itayādyā yuktayaḥ sākṣāt siddhāntasthāpakā iha // MAnuv_1,4.24 //
anvayaḥ sarvaśabdānāmaśakyo jñātumañjasā /
iti yallokavaimukhyaṃ jaiminyādimataṃ vadan // MAnuv_1,4.25 //
vidyādhinātho bhagavānapācakre svayaṃ prabhuḥ /
svaśiṣyāṇāṃ prasiddhayarthaṃ matamātmīyamaṃśataḥ // MAnuv_1,4.26 //
vijñātaṃ tairjagādātra tāratamyaṃ nṛṇāṃ vadan /
teṣu teṣu padārtheṣu rūḍhiraṅgīkṛtā yataḥ // MAnuv_1,4.27 //
prayojanabahutvena tasya tasyāvirodhataḥ /
upadeśādisāmarthyād viṣṇau śaktiśca gṛhyate // MAnuv_1,4.28 //
tathāpyetadvirodhe tu tadvācitvamapodyate /
avirodhe tu bahvarthā etanmūlatayā matāḥ // MAnuv_1,4.29 //
ito hi rūḍhatānyeṣāmupajīvyatvamatra hi /
tatsiddhistadapekṣā ca sāpekṣā ca harīcchayā // MAnuv_1,4.30 //
tasmāt paramamukhyatvaṃ viṣṇāvanyatra mukhyatā /
upalakṣaṇā ca gauṇī ca tisraḥ śabdasya vṛttayaḥ // MAnuv_1,4.31 //
pravṛttihetorbāhulyaṃ jñeyaṃ paramamukhyatā /
tatra prayogabāhulyaṃ yadi tatparatā kimu // MAnuv_1,4.32 //
ubhayaṃ dṛśyate viṣṇau śabdānāmapi sarvaśaḥ /
prayogamātrabāhulyaṃ rūḍhirityabhidhīyate // MAnuv_1,4.33 //
prayogayuktasādṛśyaṃ sambandho vāpyamukhyataḥ /
vṛttiheturiti jñeyaḥ pūrvāyoge paragrahaḥ // MAnuv_1,4.34 //
etameva tathā santaṃ śatarcītyādināmabhiḥ /
ācakṣata iti hyatra santamityavadhāraṇā // MAnuv_1,4.35 //
yogasya rūḍheḥ prābalyaṃ vidvadrūḍhiṃ ca tatragām /
bahuśo darśayatyañjastātparyāt saniruktikam // MAnuv_1,4.36 //
a iti brahma kathitaṃ tadvayākhyānānmatā tathā /
śabdānāmapi sarveṣāṃ nāmavitkṛtakṛtyatā // MAnuv_1,4.37 //
viṣṇunāmārtharūpatvaṃ saṃhitāderathābravīt /
ṇakāraṃ ca ṣakāraṃ ca balaceṣṭātmakaṃ vadan // MAnuv_1,4.38 //
tajjñānapūrvakatvena saṃhitādhyayanaṃ tathā /
upasargatvato vestu tācchīlyārthādunastathā // MAnuv_1,4.39 //
ṇakāraśca ṣakāraśca nāmarūpatayā matau /
tasmāt samanvayo viṣṇau svaravarṇapadātmanaḥ // MAnuv_1,4.40 //
api vedasya kimuta vākyarūpeṇa saṅgatiḥ /
ghoṣāḥ sarve 'pi vedāśca sarve vedāśca yat padam // MAnuv_1,4.41 //
indraṃ mitraṃ yamindraṃ ca prathamaḥ saṅkṛtistathā /
nāmadhāḥ sarvadevānāmeka ityādikā śrutiḥ // MAnuv_1,4.42 //
pramāṇamuktaviṣaye tadevoktamupakramāt /
iti svayaṃ bhagavatā bruvatāśeṣamanvayam // MAnuv_1,4.43 //
na śabdavācyataivātra pradhanasya niṣiddhayate /
sarvavedetihāseṣu purāṇeṣu ca saṅgrahāt // MAnuv_1,4.44 //
sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ /
nibadhnanti mahābāho dehe dehinamavyayam // MAnuv_1,4.45 //
ityādivākyarūpeṇa yatrārtho nānya iṣyate /
tejo 'bannātmakaṃ vāpi yadyupādānamiṣyate // MAnuv_1,4.46 //
anādyevāparādhaḥ kaḥ pradhānamiti codite /
ajāmekāmiti prāha śrutiretāṃ yadā tadā /
ko doṣaḥ sarvathaivāsti pariṇāmi jaḍaṃ yadi // MAnuv_1,4.47 //
asmākaṃ paramamukhyārtho bhagavāneka eva tu /
mukhyamātratayā rūḍhaṃ sarvamabhyupagamyate // MAnuv_1,4.48 //
sarveṣāmapi śabdānāṃ gauṇyādyaṃ tadayogataḥ /
arthadvayamabhipretya pravṛtte hariruktavān // MAnuv_1,4.49 //
kāryāṇāṃ kāraṇaṃ pūrvaṃ vacasāṃ vācyamuttamam /
yogānāṃ paramāṃ siddhiṃ paramaṃ te padaṃ viduḥ // MAnuv_1,4.50 //
iti buddhau samārohādubhayoryogarūḍhayoḥ /
tyāge ca kāraṇābhāvādubhayārthatvamiṣyate // MAnuv_1,4.51 //
viparītapramābhāve pūrvārohastu kāraṇam /
sā bhaved yatra sa vyarthaḥ pūrvāroho bhramo yathā /
ato jagadupādānaṃ pradhānaṃ vakti sā śrutiḥ // MAnuv_1,4.52 //
yattat triguṇamavyaktaṃ nityaṃ sadasadātmakam /
pradhānaṃ prakṛtiṃ prāhuraviśeṣaṃ viśeṣavat // MAnuv_1,4.53 //
pañcabhiḥ pañcabhirbrahma caturbhirdaśabhistathā /
etaccaturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ // MAnuv_1,4.54 //
iti bhāgavate prāha vidyādhīśaḥ svayaṃ prabhuḥ /
na ca prakṛtiśabdena brahmopādānamucyate // MAnuv_1,4.55 //
avikāraḥ sadā śuddho nitya ātmā sadā hariḥ /
sadaikarūpavijñānabala ānandarūpakaḥ // MAnuv_1,4.56 //
nirvikāro 'kṣaraḥ śuddho nirātaṅko 'jaro 'maraḥ /
aviśvo viśvakartājo yaḥ paraḥ so 'bhidhīyate // MAnuv_1,4.57 //
nirvikāramanaupamyaṃ sadaikarasamakṣayam /
brahmeti paramātmeti yaṃ vidurvaidikā janāḥ // MAnuv_1,4.58 //
iti śrutipurāṇoktayā na vikārī janārdanaḥ /
parādhīnaviśeṣāptiranivartyānyathābhavaḥ // MAnuv_1,4.59 //
kṣīrādivad vikāraḥ syānnaiva sa syāddhareḥ kvacit /
apādānatvamevāsya yadyupādānateṣyate // MAnuv_1,4.60 //
aṅgīkṛtaṃ tat pitṛvannatu viśvātmanā bhavaḥ /
na corṇanābhijanitṛmātṛṇāṃ ca vikāritā // MAnuv_1,4.61 //
cetanatvāt tadannaṃ hi kāryarūpatayā bhavet /
apādānatayā viśvakartṛtvaṃ buddhipūrvakam // MAnuv_1,4.62 //
uktaṃ bhāllaviśākhāyāṃ brahmatarke ca sādaram /
icchāmātrāt prabhoḥ sṛṣṭiravikārasya sarvadā // MAnuv_1,4.63 //
svabhāvo 'yamanantasya rajo yenābhavajjagat /
svadehādicchayā viśvaṃ bhuktapūrvaṃ janārdanaḥ // MAnuv_1,4.64 //
sasarja mātāpitṛvadūrṇanābhivadeva vā /
pradhānaṃ pariṇāmyeśo nirvikāraḥ svayaṃ sadā // MAnuv_1,4.65 //
na cetanavikāraḥ syād yatra kvāpi hyacetanam /
nācetanavikāro 'pi cetanaḥ syāt kadācana // MAnuv_1,4.66 //
nacānyasyānyarūpatvaṃ vikṛtatve 'pi dṛśyate /
na kṣīrādanyatā dadhnaḥ kenacid dṛśyate kvacit // MAnuv_1,4.67 //
sarvajñād brahmaṇo 'nyatvaṃ jagato hyanubhūyate /
abhedaḥ sattvamātreṇa syād kharvasvaṇayorapi // MAnuv_1,4.68 //
bhāgena pariṇāmaśced bhāgayorbheda eva hi /
yo bhāgo na vikārī syāt sa evāsmākamīśvaraḥ // MAnuv_1,4.69 //
bhinnānāṃ samudāyasya nāma brahmeti ced bhavet /
brahmopādānatā na syāt tadā viśvasya hi kvacit // MAnuv_1,4.70 //
śṛṅgāccharo 'vilomabhyo dūrvā gomayatastathā /
vṛścikaścetyevamādyeṣvapādānatvamiṣyate // MAnuv_1,4.71 //
upādānaikadeśatvaṃ yadyapyatra pradṛśyate /
apyapādānataivātra dṛṣṭānto brahmaṇo bhavet // MAnuv_1,4.72 //
na hy upādānataivātra bāhyāvayavagauravāt /
na cācetanatas tatra cetanasya samudbhavaḥ // MAnuv_1,4.73 //
upādānatayā kintarhyapādānaṃ hyacetanam /
kāryadehagatasyāsya cetanasya pradṛśyate // MAnuv_1,4.74 //
sacca tyaccābhavaditi nāsya viśvatvamucyate /
tat sṛṣṭveti giraivāsya pūrvaṃ viśvasya siddhitaḥ // MAnuv_1,4.75 //
sattvāt tatervaidikatvāt samyag vaktumaśakyataḥ /
āśrayatvāt svāśrayatvājjñānatvād durvidatvataḥ // MAnuv_1,4.76 //
sattateryātanāccaiva hyaprāptatvācca durjanaiḥ /
nityāsādhuguṇavyāptiyantṛrūpatvataḥ sadā /
jagadgatena rūpeṇa brahmaiva hi tathocyate // MAnuv_1,4.77 //
vyaktiruktaguṇānāṃ hi puruṣāpekṣayā nṛṇām /
bhavedabhavadityādyaḥ prayogaścātra yujyate // MAnuv_1,4.78 //
tasmādaśeṣakartaiko nirvikāro ramāpatiḥ /
śabdaiḥ prakṛtirityādyaiḥ strīliṅgairabhidhīyate // MAnuv_1,4.79 //
bahu syāmiti tasyaiva hyuktamārgeṇa yujyate /
tattadgatena rūpeṇa tadarthaṃ hyasṛjajjagat // MAnuv_1,4.80 //
yaccāvikṛtamevaitad brahma viśvātmanā mṛṣā /
dṛśyate mandadṛṣṭayaiva sa sarga iti kathyate // MAnuv_1,4.81 //
sā mandadṛṣṭistasyaiva brahmaṇaḥ kiṃ tato 'nyagā /
brahmaṇaścet kva sārvajñyamanyagā cet svato 'nyatā // MAnuv_1,4.82 //
nādehayogino dṛṣṭiriti tat kāraṇaṃ svataḥ /
dehinaḥ kāraṇayutā dehāśca yadi na bhramāt // MAnuv_1,4.83 //
kiṃ bhrāntikalpitaṃ tatra bhedo 'pi bhramajo yadi /
bhrānterajñānamūlatvāt tasya bhedavyapekṣayā // MAnuv_1,4.84 //
nājñānakalpakaṃ kiñcidanyonyāśrayatā yataḥ /
bhramatve tviyamuktiśca tadantaḥpatanānnahi // MAnuv_1,4.85 //
vyāvahārikatā cāsya syādabādhyatva eva hi /
bādhyaṃ nārthakriyākāri na ca svapno 'pi no mṛṣā // MAnuv_1,4.86 //
vāsanājanitatvena tasyāpyaṅgīkṛtatvataḥ /
sa hi karteti vākyācca jāgrattvamiti hi bhramaḥ // MAnuv_1,4.87 //
sarpabhramādāvapi hi jñānamastyeva tādṛśam /
tadevārthakriyākāri tat sadevārthakārakam // MAnuv_1,4.88 //
brahma tvarthakriyākāri parataḥ svata eva vā /
aṅgīkṛtaṃ hi tenaiva paratastve na ca pramā // MAnuv_1,4.89 //
amukhyasatyamānasya sādhakatve sadā'vayoḥ /
na hi sampratipattiḥ syādatastiṣṭhatu sā pramā // MAnuv_1,4.90 //
na hi vipratipannena śakyaṃ sādhayituṃ kvacit /
sādhakatvaṃ tu satyasya sākṣiṇo hyāvayordvayoḥ /
samyak sampratipannaṃ tanna vivatarmamataṃ bhavet // MAnuv_1,4.91 //
yadi nāṅgīkṛtaṃ kiñcidanaṅgīkṛtatāpi hi /
nāṅgīkṛteti mūkaḥ syāditi nāsmadvivāditā // MAnuv_1,4.92 //
viśvaṃ satyaṃ yacciketa praghānvasya yathārthataḥ /
ityādiśrutayaḥ sarvā viśvasatyatvavācakāḥ // MAnuv_1,4.93 //
satyatvaṃ gaganādeśca sākṣipratyakṣasādhitam /
sākṣisiddhasya na kvāpi bādhyatvaṃ tadadoṣataḥ // MAnuv_1,4.94 //
savarkāleṣvabādhyatvaṃ sākṣiṇaiva pratīyate /
kālo hi sākṣipratyakṣaḥ suṣuptau ca pratītitaḥ // MAnuv_1,4.95 //
atītānāgatau kālāvapi nāsākṣigocarau /
pakṣīkartumaśakyatvānnānumā tatra vartate // MAnuv_1,4.96 //
tadetaditi sarvaṃ ca dṛśyaṃ vā smṛtigocaram /
sākṣisiddhena kālena khacitaṃ hyeva vartate // MAnuv_1,4.97 //
tasmānna taṃ vinā kiñcit smartuṃ draṣṭumathāpi vā /
śakyaṃ tannityasiddherhi nānumāvasaro bhavet // MAnuv_1,4.98 //
ato 'doṣapratītasya satyatvaṃ sākṣiṇā matam /
parīkṣādeśca satyatvaṃ tena hyeva mataṃ bhavet // MAnuv_1,4.99 //
anyathā śrutiyuktayādipramāṇaiśca sahaiva tu /
akasmād vinivṛttiśca kiṃ viśvasya na śaṅkayate // MAnuv_1,4.100 //
itaḥ pūrvaṃ tathābhāvād yadi no saṃsṛtergatiḥ /
vākyānumāditaścet syāt tatprāmāṇyaṃ ca sākṣitaḥ // MAnuv_1,4.101 //
tatprāmāṇyaṃ yathā sākṣī sthāpayatyevameva hi /
sarvakāleṣvapi sthairyād vyabhicāramapohya ca // MAnuv_1,4.102 //
evamakṣajamānatvasiddhāṃ viśvasya satyatām /
kimiti sthāpayennāyaṃ nirdoṣajñānaśaktitaḥ // MAnuv_1,4.103 //
ekajñānakṛtaṃ viśvamiti yaccoṣyate mṛṣā /
bahujñānakṛtaṃ viśvamiti tasyottaraṃ bhavet // MAnuv_1,4.104 //
parasya satyatāṃ jānannapi yaḥ svātmataskaraḥ /
paro nāstīti vadati kimityunmattavad vadet // MAnuv_1,4.105 //
parābhāve hi vāg vyarthā yadi naivocyate tadā /
kaśāvetrādikaṃ tasya taskarasyottaraṃ vadet // MAnuv_1,4.106 //
prapañco yadi vidyeta nivarteta na saṃśayaḥ /
māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ // MAnuv_1,4.107 //
vikalpo vinivarteta kalpito yadi kenacit /
upadeśādayaṃ vādo 'jñāte dvaitaṃ na vidyate // MAnuv_1,4.108 //
ityatra yadiśabdau ca nivarteteti ca dvayam /
viśvasya satyatāmāhurvidyetotpattimeva ca // MAnuv_1,4.109 //
vidotpattāviti hyasmād dhātorutpattireva hi /
nivṛttivyāptiyuk prāyaḥ prapañco bhedapañcakaḥ // MAnuv_1,4.110 //
jīveśvarabhidā caiva jaḍeśvarabhidā tathā /
jīvabhedo mithaścaiva jaḍajīvabhidā tathā /
mithaśca jaḍabhedo yaḥ prapañco bhedapañcakaḥ // MAnuv_1,4.111 //
so 'yaṃ satyo hyanādiśca sādiścennāśamāpnuyāt /
dvaitaṃ na vidyata iti tasmādajñānināṃ matam // MAnuv_1,4.112 //
iti śrutermitaṃ trātaṃ māyākhyaharividyayā /
uttamo 'rtho haristvekastadanyanmadhyamādhyamam // MAnuv_1,4.113 //
vācārabdhaṃ tu sāṅketyaṃ nāma syād vikṛtaṃ bahu /
nityaṃ tu nāmadheyaṃ yanmṛttiketyādi vaidikam // MAnuv_1,4.114 //
prādhānyāt tatparijñānāt prākṛtājño 'pi pūruṣaḥ /
vidvānityucyate sadbhirevaṃ nityaparātmavit // MAnuv_1,4.115 //
sadātanaṃ satyamiti nityamevocyate budhaiḥ /
prayogaścottaratrāsti jarā yadyenamāpnuyāt // MAnuv_1,4.116 //
dehaḥ pradhvaṃsate vāyaṃ kiṃ tato 'syātiśiṣyate /
hanyate na vadhenāyaṃ jarayā ca na jīryati // MAnuv_1,4.117 //
etat satyaṃ brahmapuramiti nityatva eva hi /
vācārambhaṇamityukte mithyetyaśrutakalpanam // MAnuv_1,4.118 //
punaruktirnāmadheyamitītyasya nirarthatā /
ekaḥ piṇḍo maṇiśceti padavaiyathyarmeva ca // MAnuv_1,4.119 //
vikāratvavivakṣāyāṃ nacaikanakhakṛntanam /
sarvakārṣṇāyasaṃ ca syādataḥ sādṛśya eva ca // MAnuv_1,4.120 //
vivakṣātra tu nityatve prādhānye coktavartmanā /
prādhānyapratipattyarthaṃ sṛṣṭayādeścaiva vistaraḥ // MAnuv_1,4.121 //
tasmāt kenāpi mārgeṇa na vivartamataṃ bhavet /
tadasaṅkhayātadoṣetaṃ heyameva śubhārthibhiḥ // MAnuv_1,4.122 //
asaṅkhayatvena doṣāṇāṃ granthādhikyabhayādapi /
uparamyate tato viṣṇuricchāpūrvakamaśramaḥ /
karoti pitṛvad viśvaṃ pūrṇaśeṣaguṇātmakaḥ // MAnuv_1,4.123 //

|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne prathamo 'dhyāyaḥ ||




uktaḥ samanvayaḥ sākṣādavirodho 'tra sādhyate /
caturvidhasya tasyādau yauktastatrāpi ca smṛteḥ // MAnuv_2,1.1 //
tasyāścatuḥsvarūpatvāt pratyekaṃ caturātmakāḥ /
pādāḥ sarve tadaṃśāśca mūrtīnāṃ varṇamā'gamāt // MAnuv_2,1.2 //
āptatā samatādṛṣṭiśrutisāmyabalādbhavāḥ /
sarvānusāro laghutā viśeṣādarśanāphale // MAnuv_2,1.3 //
iṣṭasiddhiśca niyamaḥ pūrvapakṣeṣu yuktayaḥ /
etā eva tvatibalā siddhāntasya niyāmakāḥ // MAnuv_2,1.4 //
āptaiḥ pratyakṣato dṛṣṭvā proktamarthaṃ kathaṃ śratiḥ /
pipīlikālipinibhā vārayeta sarvagā hi te // MAnuv_2,1.5 //
iti ced yadyaśeṣajñā rudrādyā haripūrvakāḥ /
kiṃ nāśeṣavido mānaṃ hy ubhayatra samaṃ bhavet // MAnuv_2,1.6 //
nacāptiniścayastatra śakyate vyabhicārataḥ /
nacāsyā vyabhicāre 'pi hīyate mānatā kvacit // MAnuv_2,1.7 //
vedoktasyādhikārasya durnirūpatvataḥ sadā /
niyamo vyabhicāro vā naiva jñātuṃ hi śakyate // MAnuv_2,1.8 //
adhikāro hi sulabhaḥ kathito 'nyāgameṣvalam /
vedokto hy adhikārastu durlabhaḥ sarvamānuṣaiḥ // MAnuv_2,1.9 //
anyāgameṣu vipratvamapi caṇḍālajanmanām /
maṇḍalāntaḥpraveśena kramaśaḥ pratipādyate // MAnuv_2,1.10 //
adhikāraṃ durāpādyamuktavātisulabhaṃ punaḥ /
aśakyaṃ sādhanaṃ coktavā suśakaṃ tatphalāptaye /
ucyate 'tastaduktaṃ hi vyabhicāri phale 'pi tu // MAnuv_2,1.11 //
kathaṃ pramāṇatāṃ gacchennityatvāt puruṣodbhavaiḥ /
ujkhitaṃ sarvadoṣaiśca kathaṃ no mānatāṃ vrajet // MAnuv_2,1.12 //
virūpa nityayā vācā nityayānityayā sadā /
ityādiśrutibhirvedo nitya ityavagamyate // MAnuv_2,1.13 //
pipīlikālipiścāpi pramāṇamavirodhataḥ /
yathā drauṇerulūkena kṛtamapyāsa bodhakam // MAnuv_2,1.14 //
aviruddhaṃ viruddhaṃ tu virodhādeva bādhitam /
virodhādarśanāt tasmād vedaprāmāṇyamiṣyate // MAnuv_2,1.15 //
tanmūlatvāt smṛtīnāṃ ca virodho yatra na kvacit /
virodho 'pi sa evoktaḥ pratyakṣeṇāgamena vā // MAnuv_2,1.16 //
āgamenāgamasyaiva virodhe yuktiriṣyate /
upajīvyavirodhe tu vedasyānyārthakalpanā // MAnuv_2,1.17 //
pratyakṣamupajīvyaṃ syāt prāyo yuktirapi kvacit /
āgamaikapramāṇeṣu tasyaiva hyupajīvyatā // MAnuv_2,1.18 //
yukto 'yuktaśca yadyartha āgamasya pratīyate /
syāt tatra yukta evārtho yuktiśca trividhā matā // MAnuv_2,1.19 //
vyāptiḥ pratyakṣatā yasyā yuktigā'gamagā tathā /
pratyakṣāgamamūlā tu yuktistatra balīyasī // MAnuv_2,1.20 //
yāthārthyameva mānatvaṃ tanmukhyaṃ jñānaśabdayoḥ /
arthatvamaryataiva syānna kriyārtheṣu sā matā // MAnuv_2,1.21 //
jñānārthe jñeyatā mukhyā śabdārthe tadanantaram /
yathārthajñānajanakā yathārthā yuktayaḥ smṛtāḥ // MAnuv_2,1.22 //
anupramāṇametāni hyakṣayuktivacāṃsyataḥ /
prāmāṇyaṃ nānuvādasya smṛterapi vihīyate // MAnuv_2,1.23 //
yāthārthyameva prāmāṇyaśabdārtho yad vivakṣitaḥ /
aṅgīkṛtaṃ cet prāmāṇyaṃ smṛtyādeḥ kā virodhatā // MAnuv_2,1.24 //
nacāphalatvaṃ vaktavyaṃ sarvasmṛtyanuvādayoḥ /
phalavattvaṃ nacāsmābhiḥ prāmāṇyaṃ hi vivakṣitam // MAnuv_2,1.25 //
tṛṇādidarśane kiṃ ca phalavattvaṃ nigadyate /
sukhaduḥkhādikaṃ kiñcit smṛtāvapi hi dṛśyate // MAnuv_2,1.26 //
na paricchedakāryeva pramāṇamiti ca pramā /
nirdoṣākṣodbhavaṃ hyatra pratyakṣamiti gīyate // MAnuv_2,1.27 //
prākṛtaṃ śuddhacaitanyamakṣaṃ tu dvividhaṃ matam /
śuddhamīśaramāmukteṣvanyatra prākṛtairyutam // MAnuv_2,1.28 //
nirdoṣameva caitanyamanyatrobhayamiṣyate /
sukhaduḥkhādiviṣayaṃ śuddhaṃ saṃsārageṣvapi // MAnuv_2,1.29 //
nirdoṣatvātiniyamāt tad baliṣṭhatamaṃ matam /
pañcendriyamanobhedāt prākṛtaṃ ṣaḍvidhaṃ smṛtam // MAnuv_2,1.30 //
anumā yuktirevoktā vyāptireva tu sā smṛtā /
pratijñātārthasiddhayarthaṃ vyāptireva yadoditā // MAnuv_2,1.31 //
avaśiṣṭaṃ kimatrāsti liṅgaṃ tatra vijānataḥ /
yadi liṅgamasiddhaṃ syāt kuta evāsya mānatā // MAnuv_2,1.32 //
yadi smārakamātraṃ syāt smarturnātra prayojanam /
na pañcāvayoktau ca vivādāvasitirbhavet // MAnuv_2,1.33 //
dṛṣṭāntādiṣu caivaṃ syāt sādhanaṃ punareva hi /
liṅgoktāvapi caivaṃ syādanumāvasitirdhruvā // MAnuv_2,1.34 //
virodho 'saṅgatiścaiva sākṣād yuktestu dūṣaṇam /
pratijñāyāmasambandho yukteruktā hyasaṅgatiḥ // MAnuv_2,1.35 //
virodho 'pi tridhaiva syāt pratijñārthaviruddhatā /
liṅgarāhityamavyāptirnyūnādhikye tu vācike // MAnuv_2,1.36 //
sādhyavyāpakavailomyamavyāptiḥ sādhanasya ca /
durbalena virodhe 'pi na pramāṇamasādhakam // MAnuv_2,1.37 //
svavākyena virodhe 'pi naiva sādhakatāṃ vrajet /
saṃvādānuktisaṃyuktā eta eva ca nigrahāḥ // MAnuv_2,1.38 //
vādo jalpo vitaṇḍeti kathāstisro vijānatām /
svārthaṃ parārthamapi vā tattvanirṇayasādhanī // MAnuv_2,1.39 //
kevalaṃ tu kathā vādo jalpo 'rthādivyapekṣayā /
satāmeva kathā jñeyā vitaṇḍā tvasatāṃ satām // MAnuv_2,1.40 //
aprakāśya svasiddhāntamasatāṃ pakṣadūṣaṇam /
ukte taiḥ prathamaṃ māne vaktavyaṃ tasya dūṣaṇam // MAnuv_2,1.41 //
vidyāparīkṣāpūrvaiva vitaṇḍā jalpa eva ca /
uccanīcatvanirṇītiryato jayaparājayau // MAnuv_2,1.42 //
vinaiva tattvanirṇītiṃ na hi jalpādinā kvacit /
uccanīcatvavijñānamiti vidyāparīkṣaṇam // MAnuv_2,1.43 //
vādena coccanīcatvavijñānaṃ bhavati sphuṭam /
iti vādasya pūrvatvaṃ tatsiddhau vyarthatānyayoḥ // MAnuv_2,1.44 //
bahuvidyatvasiddhau tu naiva vādo 'pi kāraṇam /
sabhāsabhāpaprāśnīkapūrvastu spardhināmapi // MAnuv_2,1.45 //
vāda evobhayārthaḥ syānnirṇītijayakārakaḥ /
tattvāprakāśa evaiko vitaṇḍājalpayoḥ phalam // MAnuv_2,1.46 //
vinā vādena vidyāyā yadi śakyaṃ parīkṣaṇam /
syājjalpādirapi kvāpi vāda evānyathā bhavet // MAnuv_2,1.47 //
jalpa ityapi nāma syād vādasyaitādṛśasya tu /
pratijñāmātrasādhyatvamapi syād yājñavalkyavat // MAnuv_2,1.48 //
sabhā sabhāpatiścaiva prāśnikāścaiva vaiṣṇavāḥ /
rāgadveṣavihīnāśca syuḥ sabhyāḥ sarvavedinaḥ // MAnuv_2,1.49 //
prāśnikāścaitadajñāne sabhyāścaiṣāṃ ca dūragāḥ /
pramāṇaṃ nirṇayāya syuḥ pakṣapātavivarjitāḥ // MAnuv_2,1.50 //
ubhābhyāṃ sādhanaṃ caiva dūṣaṇaṃ vādajalpayoḥ /
sadbhirāgama evaikaḥ prayojyo 'bhīṣyasādhakaḥ // MAnuv_2,1.51 //
svasiddhāntānusāreṇa hyasadbhiranumocyate /
pratyakṣāgamavairūpyamāśrityānyārthataiva tu // MAnuv_2,1.52 //
āgame daśarnīyātra doṣo liṅgavilomatā /
liṅgānukūlyaṃ svārthasya śrutyādīnāmanugrahaḥ // MAnuv_2,1.53 //
tripañcāvayavāmeva yugmāvayavinīmapi /
niyamād yo 'numāṃ brūyād taṃ brūyād yadi tādṛśī /
nānumeti tadā kena sādhyāvayavakalpanā // MAnuv_2,1.54 //
***[NOTE: jump in verse numbering, no lacuna in text!]***
niyatāvayavāsiddhau vyāptimātreṇa sādhanam /
kartavyameva tena syāt tasmāt saivānumā matā // MAnuv_2,1.57 //
anubhūtiḥ pramāṇaṃ cet kena smṛtirapodyate /
pūrvānubhūte kiṃ mānamityukte syāt kimuttaram // MAnuv_2,1.58 //
mānasaṃ taddhi vijñānaṃ tacca sākṣipramāṇakam /
atītānāgataṃ yadvad yogibhirdṛśyate 'ñjasā /
evaṃ pūrvānubhūtaṃ ca manasaivāvagamyate // MAnuv_2,1.59 //
vijñātaṃ manasā pūrvaṃ mayaitat kṛtamityapi /
sākṣādanubhavāt siddhaṃ kathameva hyapodyate // MAnuv_2,1.60 //
evaṃ lakṣaṇake mānatraye brahmādivastuṣu /
pramāṇaṃ veda evaikas tatprāmāṇyaṃ ca sādhitam // MAnuv_2,1.61 //
tathāpi mṛjjalādīnāṃ buddhivāgādivācakaḥ /
dṛṣṭavyāptiviruddhatvāt tatra mānaṃ kathaṃ bhavet // MAnuv_2,1.62 //
tatastannāmakaḥ kaścit pumānanyo bhavediti /
yuktayāgamāvirodhena prāptamatrābhidhīyate // MAnuv_2,1.63 //
bālarūḍhiṃ vinaivāpi vidvadrūḍhisamāśrayāt /
tattannāmāna evaite tattadvastvabhimāninaḥ // MAnuv_2,1.64 //
santi teṣāṃ viśeṣeṇa śaktiranyebhya ucyate /
vyāptiścoktānusāreṇa dṛśyante cādhikāribhiḥ // MAnuv_2,1.65 //
śāstroktavastunaścaiva vyutpattiḥ śāstraliṅgataḥ /
vyutpattiḥ sā balavatī mūrkhavyutpattitā hi yat // MAnuv_2,1.66 //
dṛḍhayuktivirodhe tu sarvatra nyāya īdṛśaḥ /
alpavākyayutā yuktirbahulaiva virodhinī // MAnuv_2,1.67 //
yatra tatra kathaṃ vastunirṇayaḥ syāditīrite /
virodhiyuktibāhulyāditi nyāyo viniścitaḥ // MAnuv_2,1.68 //
yuktestu yuktibāhulyamāgamādāgamasya ca /
kathaṃ na nirṇayaṃ kuryādityasat kāraṇaṃ na hi // MAnuv_2,1.69 //
śrutyartho bhavati kvāpi śrutiprāyopapattibhiḥ /
avirodhaścaturthe tu pāte samyak samarthyate // MAnuv_2,1.70 //
asat kāryaṃ yathā dṛṣṭaṃ vastutvāt kāraṇaṃ tathā /
iti cenna niṣedhaikasvarūpasya na kartṛtā // MAnuv_2,1.71 //
buddhipūrvapravṛttirhi kartṛtvamiha niścitam /
pratiṣedhātmakatvaṃ tu bhāvasyābhāvadharmataḥ /
dharmadharmaikyataścaiva natu tanmātratā bhavet // MAnuv_2,1.72 //
abhāvasya ca bhāvo 'pi dharmo 'thāpi hi dharmiṇaḥ /
tādṛktavaṃ mātratehoktā buddhirāhityameva tat // MAnuv_2,1.73 //
viśeṣyataiva dharmitvaṃ prathamapratipattiṣu /
niṣedhavidhirūpatvaṃ bhāvābhāvatvamatra hi // MAnuv_2,1.74 //
sarvanāśeṣvapi sadā śiṣṭatvād yasya kasya nuḥ /
nāśo 'yaṃ vimato 'pi syānnāśatvāt kartṛśeṣavān // MAnuv_2,1.75 //
nacāśeṣanṛnāśastu dṛṣṭo dṛśyo 'sti vā kvacit /
dharmādharmāśrayatvena svīkāryo 'pi naro laye // MAnuv_2,1.76 //
anāditvaṃ vinādṛṣṭaṃ kathaṃ syāt kāraṇaṃ kvacit /
pūrvādṛṣṭāt parādṛṣṭaṃ yadi naivottaraṃ kutaḥ // MAnuv_2,1.77 //
adṛṣṭaṃ kāraṇaṃ no cellaye mānaṃ ca kiṃ bhavet /
utpattināśakārī hi buddhimān dṛśyate kvacit // MAnuv_2,1.78 //
taddṛṣṭāntena sarvatra kartā kiṃ nānumīyate /
āgamānugṛhītā tu mānameṣānumāpitu // MAnuv_2,1.79 //
āgamānugrahābhāve na tarkaḥ syāt pratiṣṭhitaḥ /
akṣajāgamamūlasya syādevāsya pratiṣṭhitiḥ /
anyathāsyāpratiṣṭhā ca svavācā vyāhataiva hi // MAnuv_2,1.80 //
na ca śiṣyāgṛhītatvaṃ nirīśādīśavādinaḥ /
ato 'vaśiṣṭajīvādikartṛtātra niṣiddhayate // MAnuv_2,1.81 //
tanmano 'kurutetyāderasato manaso janiḥ /
nivāritā tu pūrvatra hyakasmāditi tadvinā // MAnuv_2,1.82 //
asato viśvajananamāśaṅkayātra niṣiddhayate /
prāpakaṃ vākyamātraṃ tu parihāro viśeṣitaḥ // MAnuv_2,1.83 //
kvacijjīvākṛtaṃ dṛṣṭvā cetanādeva cākṛtam /
tadvadevānumānyatra vastutvāt kriyate śruteḥ // MAnuv_2,1.84 //
nānyadanyatvamāpannaṃ kvacid dṛṣṭaṃ kathañcana /
ato jīvasya na brahmabhāvaḥ syāddhi kadācana // MAnuv_2,1.85 //
kvacid bhinnatayā dṛṣṭaṃ tadabhinnatayā katham /
dṛśyenno dṛṣṭapūrvaṃ hi tādṛśaṃ na ca dṛśyate // MAnuv_2,1.86 //
bhoktṛtvāpattita iti yanmataṃ tat kuto hariḥ /
bhoktrāpatteriti prāha kathaṃ ca tadananyatā // MAnuv_2,1.87 //
jagatastvavikāratva uktanyāyena sādhite /
svatantrakāraṇānyatvaṃ tena hyatra niṣiddhayate // MAnuv_2,1.88 //
dravyaṃ karma ca kālaśca svabhāvaścetanā dhṛtiḥ /
yatprasādādime santi na santi yadupekṣayā /
iti śrutestadvaśasya bhāvo na para ityataḥ // MAnuv_2,1.89 //
śakto 'pi hyanyathākartuṃ svecchāniyamato hariḥ /
kāraṇairniyataireva karotīdaṃ jagat sadā // MAnuv_2,1.90 //
nityabhedo nimittena hyupādānena tu dvayam /
asad yat kāryarūpeṇa kāraṇātmatayāsti hi // MAnuv_2,1.91 //
anavasthānyathā hi syāt sarvatrotpattināśayoḥ /
śakto 'pi bhagavān viṣṇurakartuṃ kartumanyathā // MAnuv_2,1.92 //
svabhinnaṃ kāraṇābhinnabhinnaṃ viśvaṃ karotyajaḥ /
iti śruteravasita uktārtho 'yamaśeṣataḥ // MAnuv_2,1.93 //
anaṃśasyāpi jīvasya kiñcit sāmarthyayojanām /
kāryeṣu yaḥ karotyaddhā namastasmai svayambhuve // MAnuv_2,1.94 //
yadi bhāgena kāryeṣu jīvaśaktiṃ na yojayet /
haristadā hi sarvatra kṛtsnayatnoṃ'śitāpi vā // MAnuv_2,1.95 //
aṃśino hi paṭādyā ye bhinnaireva parasparam /
aṃśairaṃśina ucyante naivameva hi cetanāḥ // MAnuv_2,1.96 //
ato 'naṃśina ityeva śrutireteṣu vartate /
apyanekasvarūpeṣu viśeṣādeva kevalam // MAnuv_2,1.97 //
bahusvarūpatākhyā tu teṣvastyeva hi sāṃśatā /
bahutvenāvinābhāvād bhinnatā niyamād bhavet // MAnuv_2,1.98 //
yadi naivaṃ niyamakṛd bhagavān puruṣottamaḥ /
tasya tvaśeṣaśaktitvād yujyate savarmeva ca // MAnuv_2,1.99 //
virodhaḥ sarvavaiśiṣṭaye yo dvitīye nirasyate /
nārāyaṇasya tvadhyāye tadanye tatratatragāḥ // MAnuv_2,1.100 //
sṛṣṭisaṃhāravākyānāṃ jīvarūpābhidhāyinām /
apyanyonyāvirodhastu dvitīyādhyāyagocaraḥ // MAnuv_2,1.101 //
mānameyaviśeṣeṇa punaruktirna jāyate /
sadā pravṛttirīśasya svabhāvādeva kevalam // MAnuv_2,1.102 //
aṅgaceṣyā yathā puṃsaḥ kāściduddeśavarjitāḥ /
devasyaiṣa svabhāvo 'yamityāha śrutirañjasā // MAnuv_2,1.103 //
krīḍāṃ prayojanaṃ kṛtvā sṛṣṭiḥ śrutivirodhinī /
iti kevalalīlaiva nirṇītā prabhuṇā svayam // MAnuv_2,1.104 //
ātmaprayojanārthāya spṛhāṃ śrutiravārayat /
na prayojanavattvenetyata āha jagadguruḥ // MAnuv_2,1.105 //
icchāmātraṃ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ /
iti praśaṃsayā kāmaśrutibhyaścaiva yuktitaḥ /
mahātātparyayukteśca necchāmātraṃ niṣiddhayate // MAnuv_2,1.106 //
mokṣārthāḥ śrutayo yasmāt sa ca tasya prasādataḥ /
unninīṣativākyācca lokadṛṣṭānusārataḥ // MAnuv_2,1.107 //
icchāṃnimittako yasmāt tadabhāve kutaḥ śrutiḥ /
mahātātparyarahitā pramāṇatvaṃ gamiṣyati // MAnuv_2,1.108 //
yāthārthyameva mānatvamapi vākyaṃ prayojakam /
mānatvameti tatrāpi yat sampūrṇaprayojanam // MAnuv_2,1.109 //
vaiṣamyaṃ caiva nairghṛṇyaṃ vedāprāmāṇyakāraṇam /
nāṅgīkāryamato 'nyattu na vaiṣamyādināmakam // MAnuv_2,1.110 //
yadadhīnā guṇāścaiva doṣā api hi sarvaśaḥ /
guṇāstasya kathaṃ na syuḥ syurdeṣāśca kathaṃ punaḥ // MAnuv_2,1.111 //
sarvadharmāpapattestad vākyairapi hi tādṛśaiḥ /
nirdoṣāśeṣaguṇako nirṇīto bhagavān hariḥ // MAnuv_2,1.112 //
|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrībrahmasūtrānuvyākhyāne dvitīyādhyāyasya prathamaḥ pādaḥ ||


smṛtiyuktiśrutiguṇayuktayo bahuyuktayaḥ /
evaṃ caturvidhā naiva viruddhayante 'nvayaṃ prati // MAnuv_2,2.1 //
iti prathamapādena nirṇīte 'pyabhiyogataḥ /
darśanānāṃ pravṛttatvānmanda āśaṅkate punaḥ // MAnuv_2,2.2 //
anādikālato vṛttāḥ samayā hi pravāhataḥ /
nacocchedo 'sti kasyāpi samayasyetyato vibhuḥ // MAnuv_2,2.3 //
bhrāntimūlatvameteṣāṃ pṛthag darśayati sphuṭam /
tarkairdṛḍhatamaireva vākyaiścāgamavādinām // MAnuv_2,2.4 //
daurlabhyācchuddhabuddhīnāṃ bāhulyādalpavedinām /
tāmasatvācca lokasya mithyājñānaprasaktitaḥ /
vidveṣāt parame tattve tattvavediṣu cāniśam // MAnuv_2,2.5 //
anādivāsanāyogādasurāṇāṃ bahutvataḥ /
durāgrahagṛhītatvād vartante samayāḥ sadā // MAnuv_2,2.6 //
tathāpi śuddhabuddhīnāmīśānugrahayoginām /
yuyuktayastamo hanyurāgamānugatāḥ sadā // MAnuv_2,2.7 //
iti vidyāpatiḥ samyak samayānāṃ nirākṛtim /
cakāra nijabhaktānāṃ buddhiśāṇatvasiddhaye // MAnuv_2,2.8 //
cetanācetanaṃ tattvadvayameva nirīśvarāḥ /
āhustat pañcapañcatvavibhāgasthamacetanam /
cetanaṃ tadasaṅkhayātaṃ bhinnamanyad layaṃ bhavet // MAnuv_2,2.9 //
acetanasya kartṛtvaṃ svātantryeṇa nigadyate /
parasparavibhedaśca kāryāṇāmālayaṃ bhavet // MAnuv_2,2.10 //
bhoktṛṇāṃ cetanasyāhuḥ kecit tāmapi nāpare /
svarūpacaitanyabalāt svaprakāśācca bhogitām // MAnuv_2,2.11 //
prakṛteśca svarūpasya vivekāgrahameva tu /
abhogavādino bhogamāhurbhedagrahāt tayoḥ // MAnuv_2,2.12 //
bhogināṃ muktiruddiṣṭā sa evābhogavādinām /
īśasyāsaṅgrahādeva na yuktau tāvubhāvapi // MAnuv_2,2.13 //
cetanecchānusāreṇa yadā dṛṣṭaḥ paṭodbhavaḥ /
etādṛśatvamanyasya vastutvāt kena vāryate // MAnuv_2,2.14 //
na ca kācit pramoktārthe śrutireva pramā hi naḥ /
āptatvamuktamārgeṇa vakturnaivopapadyate // MAnuv_2,2.15 //
aprāmāṇyasvatastvasya svīkārādapi māyivat /
svoktākhilaniṣedhī syānna ca kiñcit prasiddhayati // MAnuv_2,2.16 //
idaṃ nācetanavaśaṃ vastutvāt pratipannavat /
ityeva pratiṣiddhasya kena mūlānumā bhavet // MAnuv_2,2.17 //
svatantravṛttī racanā sā caivācetane kutaḥ /
acetanatvaṃ svātantryamiti cātmapramāhatam // MAnuv_2,2.18 //
svecchānusāritāmeva svātantryaṃ hi vido viduḥ /
kuta icchācetanasya secchaṃ cet kimacetanam // MAnuv_2,2.19 //
icchāmyahamiti hyeva nijānubhavarodhataḥ /
acetanecchāpagatā yadi bhedāgraho 'tra ca // MAnuv_2,2.20 //
kathaṃ na sa ghaṭasya syānmano ma iti bhedataḥ /
manaso 'pi gṛhītatvādubhayātmakatā yataḥ // MAnuv_2,2.21 //
kāmasya tu manaḥ kāmaḥ priyāpriyavibhedataḥ /
dvaividhyaṃ dṛśyate cāsya tasmād bhedāgrahaḥ kutaḥ // MAnuv_2,2.22 //
racanānupapattestanna sarvajñānumāgatam /
acetanaṃ jagatkartṛ payo 'mbvādi ca nopamā // MAnuv_2,2.23 //
etatpraśāstivacanāccetanācetanasya ca /
dvaividhye 'pitu kāmādeḥ kutaḥ svāmitvamātmanaḥ // MAnuv_2,2.24 //
sākṣādanubhavārūḍhaṃ śakyate 'podituṃ kvacit /
icchāsvāmitvamevoktamicchāvattvaṃ nacāparam // MAnuv_2,2.25 //
kiñcit tadvaśagatve 'pi svāmitvaṃ lokavad bhavet /
sarvātmatantrakāmādeḥ kimutaiva pareśituḥ // MAnuv_2,2.26 //
na cānubhavagaṃ kāmasvāmitvaṃ vedavāgapi /
śaktāpavadituṃ tasmāt sā tadanyābhidhāyinī // MAnuv_2,2.27 //
mokṣakāmo bhavedanyo yadi muktād bhaviṣyataḥ /
mokṣakāmasya kiṃ tena svanāśārthaṃ ca ko yatet // MAnuv_2,2.28 //
kartṛtvaṃ yasya tasyaiva bhoktṛtvamupalabhyate /
vibhāge ca tayormānaṃ naiva kiñcit kvacid bhavet // MAnuv_2,2.29 //
sarvamānavirodhaikadurdīkṣādīkṣitastvayam /
māyāvādyupamāṃ yāyāt taccaśabdānnirākṛtaḥ // MAnuv_2,2.30 //
sāṅkhayastu seśvaro brūte kṣetrānugrahaśaktimān /
astīśvaraḥ svayambhātaḥ kleśakarmādivarjitaḥ // MAnuv_2,2.31 //
kṣetraśaktimatī saiva prakṛtirbījaśaktimān /
jīvaḥ parjanyavad daivaśaktimānīśvaraḥ smṛtaḥ // MAnuv_2,2.32 //
pṛthivīvat pradhānaṃ tajjīvaḥ sannidhimātrataḥ /
bījāvapanakartevetyatra prāha prabhuḥ svayam // MAnuv_2,2.33 //
anyatra kāpi śaktirna svātantryeṇeśa eva hi /
śaktīstāḥ prerayatyañjastadadhīnāśca sarvadā // MAnuv_2,2.34 //
sattāpradhānapuruṣaśaktīnāṃ ca pratītayaḥ /
pravṛttayaśca tāḥ sarvā nityaṃ nityātmanā yataḥ // MAnuv_2,2.35 //
yathā nityatayā nityaṃ nityaśaktayā svayeśvaraḥ /
niyāmayati nityaṃ ca na ṛte tvaditi śruteḥ // MAnuv_2,2.36 //
svabhāvajīvakarmāṇi dravyaṃ kālaḥ śrutiḥ kriyāḥ /
yatprasādādime santi na santi yadupekṣayā // MAnuv_2,2.37 //
iti śruterna sattādyā api nārāyaṇaṃ vinā /
tatpatañjalivindhyādimataṃ na puruṣārthadam // MAnuv_2,2.38 //
cārvākairucyate mānamakṣajaṃ nāparaṃ kvacit /
deha ātmā pumarthaśca kāmārthābhyāṃ vinā na hi // MAnuv_2,2.39 //
yadevaṃ darśanenāsya ko 'rthaḥ pratyakṣagocaraḥ /
labdhastenaiva hi naraiḥ śāstrāt kiṃ mohanaṃ vinā // MAnuv_2,2.40 //
svaparārthavihīnatvāt svamatenaiva niṣphalam /
kimityunmattavacchāstraṃ vṛthā pralapati svayam // MAnuv_2,2.41 //
dehādanyo 'nubhavata ātmā bhāti śarīriṇām /
mama deha iti vyaktaṃ mamārtha itivat sadā // MAnuv_2,2.42 //
pratyakṣasyaiva mānatvamiti kenāvasīyate /
yadi tatsādhakaṃ vedaprāmāṇye na kathaṃ bhavet // MAnuv_2,2.43 //
na cānyāmānatā kvāpi pramāṇenāvasīyate /
svamatenārtharahita upekṣyaḥ pakṣa īdṛśaḥ // MAnuv_2,2.44 //
sannidhānāccetanasya vartate yadyacetanam /
tathāpyabuddhipūrvatvāduktadoṣaḥ samo bhavet // MAnuv_2,2.45 //
aṅgitvaṃ puruṣasyaiva sarvairapyanubhūyate /
tadaṅgatvoktitaścaiva syāt sarvasyāpalāpakaḥ /
kimu sarveśvarasyāsya hyapalāṣād yato 'khilam // MAnuv_2,2.46 //
aṅgitvaṃ yadi tasyaiva svātantryaṃ cennacākhilam /
tatpreraṇe 'pyaśaktatvāt svatantro 'nyo hyapekṣitaḥ // MAnuv_2,2.47 //
na ca svātantryamasyaiva pratyakṣādivirodhataḥ /
hitākṛtyādidoṣācca bhadraṃ nānīśvaraṃ matam // MAnuv_2,2.48 //
saṃsāriṇo 'nyaṃ sarveśaṃ sarvaśaktimanaupamam /
cetanācetanasyāsya sattvādestadadhīnatām /
nāṅgīkurvanti ye teṣāṃ sarveṣāṃ ca samā ime // MAnuv_2,2.49 //
tasmācchrutipramāṇena yuktibhiśca paro hariḥ /
aṅgīkāyartamo nityaḥ sarvairapi suniścitam // MAnuv_2,2.50 //
nityajñānaprayatnecchaṃ saṅkhayadyairapi pañcabhiḥ /
yuktamīśaṃ vadantyanye tadicchādṛṣṭacoditāḥ /
paramāṇavaścaturvargāḥ saṃyujyante dviśo 'khilāḥ // MAnuv_2,2.51 //
paramāṇudvayenaiva dvayaṇukaṃ nāma jāyate /
dvayaṇukatrayeṇa tṛyaṇukaṃ taiścaturbhistadātmakam // MAnuv_2,2.52 //
tatastvaniyamenaiva khaṇḍāvayavināṃ bhavaḥ /
tataścāniyamenaiva sarvāvayavisambhavaḥ // MAnuv_2,2.53 //
kāraṇaṃ samavāyyākhyaṃ paramāṇvādi tatra hi /
īśecchādṛṣṭakālāstu nimittaṃ kāraṇaṃ matam // MAnuv_2,2.54 //
sāmānyāntyaviśeṣau ca samavāyaśca tattrayam /
nityaṃ kriyā anityāstu guṇadravye dvirūpake // MAnuv_2,2.55 //
kārye guṇakriyāṇāṃ tu samavāyyanyakāraṇam /
kāraṇasthā guṇādyāstu saṃyogo dravyakāraṇam // MAnuv_2,2.56 //
evaṃ sthite 'pi siddhānte viśeṣastatra kalpitaḥ /
dvayaṇuke paramāṇau ca hrasvatvaṃ parimaṇḍalam // MAnuv_2,2.57 //
na kāraṇaṃ kāryaguṇe vairūpyaṃ tatra kāraṇam /
ityāhustānathovāca vidyādhīśaḥ svayaṃ prabhuḥ // MAnuv_2,2.58 //
mahattvaṃ caiva dīrghatvaṃ tṛyaṇukādyeṣu kalpitam /
tasmācca sadṛśaṃ kāryaṃ tatkāryeṣūpajāyate // MAnuv_2,2.59 //
yathā tathaiva hrasvatvāt pārimāṇḍalyato 'pi hi /
jāyeta sadṛśaṃ kārye parimāṇaṃ samatvataḥ // MAnuv_2,2.60 //
na cenmahattvataścaiva dīghartvādapi no bhavet /
sadṛśasya hi kāryasya naiva yogaḥ kathañcana // MAnuv_2,2.61 //
apratyakṣatvamevaṃ syād yataḥ kāryeṣvaṇutvataḥ /
iti cenna mahattvaṃ ca paramāṇāvaṇāvapi /
kathaṃ tṛyaṇukapūrveṣu nāṇutvamapi kathyate // MAnuv_2,2.62 //
pratyakṣatvatadanyatve puruṣāpekṣayākhile /
aṇutvaṃ ca mahattvaṃ ca yato vastuvyapekṣayā // MAnuv_2,2.63 //
tāratamyasthitā yasmāt padārthāḥ sarva eva ca /
yathā mahattvaviśrāntistathāṇutvasya ceṣyate // MAnuv_2,2.64 //
parimāṇatvataścenna mahattvasyāpi viśramaḥ /
dṛśyate 'nanta ityeva tathānantyamaṇāvapi // MAnuv_2,2.65 //
na mahattatvaguṇata etāvāniti hīśvaraḥ /
paricchinnastathāṇośca naitāvadbhāgatā kvacit // MAnuv_2,2.66 //
viśrānto yadyanantāṃśaḥ kaścidastīti gamyate /
nāvasāyayituṃ śakyo virodhādeva kevalam // MAnuv_2,2.67 //
kevalaṃ sākṣimānena kālo deśo 'pi nāntavān /
aparyavasitiścāṇordṛśyate sakṣiṇā dvayoḥ // MAnuv_2,2.68 //
yadi no sākṣigamyaṃ tanmahattvaṃ kena gamyate /
viśrāntistāratamyena dṛśyate hyanumānataḥ // MAnuv_2,2.69 //
yadyāgamādanantaṃ tanmahattvamavagamyate /
anantameva cāṇutvaṃ kuto naivāvasīyate // MAnuv_2,2.70 //
mahattvāṇutvayornaiva viśrāntirupalabhyate /
anyadeva hyanantatvaṃ mahattvāṇutvayoḥ samam // MAnuv_2,2.71 //
bahutvālpatvayoryadvat sāṅkhayāyāmupalabhyate /
ānantyamekabhāgānāṃ tāvattvaṃ hyeva gaṇyate // MAnuv_2,2.72 //
aṇīyāṃśca mahīyāṃśca bhagavānāgamoditaḥ /
ānantyavācakaḥ śabdo dvidhānantye 'pi mānatām // MAnuv_2,2.73 //
yāti naiva guṇālpatvaṃ kālātpatvaṃ ca mānagam /
sarvakālagatasyālpakāle 'pi syādavasthitiḥ // MAnuv_2,2.74 //
mahāguṇasya cālpo 'pi guṇaḥ syāditi ced bhavet /
tāvattvameva naiva syād deśe 'pyetanna no matam // MAnuv_2,2.75 //
mahato 'lpatvamapi hi vyomavat prāha vedavit /
yadyalpadeśasaṃsthānaṃ na sarvatrāpi no bhavet // MAnuv_2,2.76 //
sthitasya hyalpadeśeṣu sarvagatvaṃ bhaved dhruvam /
ekatrāpyanavasthasya kuta evākhilasthatā // MAnuv_2,2.77 //
śūnyatvameva tasya syād yasyaikatrāpi na sthitiḥ /
ato nāṇutvaviśrāntirna mahattvasya ca kvacit // MAnuv_2,2.78 //
ubhayānantyayuk tasmād yadi mukhyamahad bhavet /
tacca brahma paraṃ sākṣāt sarvānantyayutaṃ sadā // MAnuv_2,2.79 //
yadi sākṣī svayambhāto na mānaṃ kena gamyate /
akṣajādeśca mānatvamanavasthāthavā bhavet // MAnuv_2,2.80 //
ataḥ sarvapadārthānāṃ bhāgāḥ santyeva sarvadā /
sarvadikṣvapi sambandhādavibhāgaḥ parāṇutā // MAnuv_2,2.81 //
tatsaṃyogādaniyatāt padārthānāṃ janirbhavet /
dvayoreva tu saṃyoga iti kenāvasīyate // MAnuv_2,2.82 //
kāraṇasya guṇāstena bhaveyuḥ kāryagā api /
tāratamyena sarve 'pi mahāntaścāṇavo yataḥ // MAnuv_2,2.83 //
na ca tatproktasṛṣṭau tu mānaṃ kevalakalpanā /
kathaṃ sākṣimitasyāsya śaknuyād vāraṇe kvacit // MAnuv_2,2.84 //
yadi sākṣimitaṃ naitannānumā tatra vartate /
pakṣīkartumaśakyatvāt kuta evānumā bhavet // MAnuv_2,2.85 //
yatra nāsti padanyāsaḥ kastaṃ viṣayamāpnuyāt /
deśāntarādiśabdaśca śaśaśṛṅgādiśabdavat // MAnuv_2,2.86 //
sadṛśaṃ ca sajātīyaṃ nāsmatpakṣe kim eva hi /
yenaiva ca prakāreṇātyasiddhamanumīyate /
tenaiva śaśṛṅgādeḥ śakyamastitvakalpanam // MAnuv_2,2.87 //
pratyakṣamāgamo vāpi bhaved yatra niyāmakaḥ /
saiva vyāptirbhavenmānaṃ nānyā sandigdhamūlataḥ // MAnuv_2,2.88 //
sahadarśanamātreṇa na vyāptiravasīyate /
yadaivāvyatirekasya hyakṣajaṃ vāgamo bhavet /
tannirdhāritayuktirvā vyāptiḥ saivāparā na hi // MAnuv_2,2.89 //
anyathā saptamarasabhavo 'pyanumayā'patet /
aniṣṭāni ca sarvāṇi hyanumā kāmacāriṇī // MAnuv_2,2.90 //
kāryakāraṇayoścaiva guṇādeḥ pañcakasya ca /
bhinnasyaiva tu sambandhaḥ samavāyo 'nya īryate // MAnuv_2,2.91 //
bhinnatvasāmyatastasya tābhyāṃ yogo bhaved dhruvam /
sa svanirvāhakaścet syād dravyameva tathā na kim // MAnuv_2,2.92 //
viśeṣastadgatatvādiryadyabhinne 'vasīyate /
guṇakriyādirūpasya niṣedhaḥ kena hetunā // MAnuv_2,2.93 //
dravyameva tato 'nantaviśeṣātmatayā sadā /
nānāvyavahṛterheturanantatvaṃ viśeṣataḥ // MAnuv_2,2.94 //
viśeṣaśca viśeṣī saḥ svenaiva samavāyavat /
kalpanāgurutādoṣāt padārthāntaratā na hi // MAnuv_2,2.95 //
kalpayitvā ṣaṭ padārthān sābhāvānapi kevalam /
ekasmin sa viśeṣaścet kiṃ pūrvaṃ tasya vismṛtiḥ // MAnuv_2,2.96 //
yena pratyakṣasiddhena vyavahāro 'khilo bhavet /
bhāvābhāvavibhāgena yaṃ vinā na kathañcana // MAnuv_2,2.97 //
abhedena pratītiśca kāryakāraṇapūrvake /
abhāvānte padārthe 'smin saviśeṣāvasīyate // MAnuv_2,2.98 //
sāmānyādipadārtheṣu tanniṣṭhatvādayo 'khilāḥ /
kathaṃ dharmā nivāryante vastvaikye 'pi hi vādibhiḥ // MAnuv_2,2.99 //
kāryasya tattanniṣṭhatvaṃ guṇādervyāpitādikaḥ /
kathaṃ viśeṣo naivāsti sa ca dharmo 'paro yadi // MAnuv_2,2.100 //
ṣaṭpadārthātirekaḥ syāt padārthāniyame 'pi hi /
dharmasya dharmasantānādanavasthākaro bhavet // MAnuv_2,2.101 //
sāmānyasyāpi sāmānyaṃ guṇasyāpi guṇo hyataḥ /
nāṅgīkṛtaḥ sa ca yadi nānavasthā kvacid bhavet // MAnuv_2,2.102 //
asmatpakṣe guṇādyāśca tadvanto hi viśeṣataḥ /
ananyatvānnānavasthā bhedo nāśe bhavet tathā // MAnuv_2,2.103 //
viśeṣameva saṃśritya viśeṣo balavān yataḥ /
dṛṣṭipramāṇataścaiva virodho darśane katham // MAnuv_2,2.104 //
virodho hyavirodhaśca yato darśanamānagau /
tato dṛṣṭe virodhastu sadbhirāpādyate katham // MAnuv_2,2.105 //
abhinno bhagavān svena tadanyena vibhedavān /
nityā dharmāstadīyāstu sarve 'smānnaiva bhedinaḥ // MAnuv_2,2.106 //
sāmastyocchedino 'nyatra dharmā ubhayarūpakāḥ /
bhāve ta eva cocchedāt tadanye ca samastaśaḥ // MAnuv_2,2.107 //
aṃśāṃśinorabhedena tvaṃśasaṃyoga eva hi /
aṃśino nānavasthāto yadyapyaṃśeṣvaviśramaḥ // MAnuv_2,2.108 //
ekasmin jāta evānyaḥ saṃyogo jāyate yadi /
anavasthā tadaiva syāt saṃyogaikye bhavet kva sā // MAnuv_2,2.109 //
aṃśe saṃyogadṛṣṭeśca dṛṣṭe kā sānavasthitiḥ /
yadyaṃśago na saṃyogaḥ kāryeṣu prathimā katham // MAnuv_2,2.110 //
paramāṇoraṇornāsti mahattetyadbhutaṃ vacaḥ /
aṇūnāṃ prathimāpekṣāṃ vinaiva tṛyaṇuke 'pi saḥ /
paramāṇormahattvaṃ ca vinetyetad vacaḥ katham // MAnuv_2,2.111 //
aṃśino 'ṃśairabhedo 'yamaṃśena tu bhidābhidā /
sarvapratyakṣaviṣayaḥ kathameva hyapohyate // MAnuv_2,2.112 //
saṃyogaśca vibhāgaśca bhedaścaiva pṛthak pṛthak /
anyonyapratiyogena hyubhayorapi dṛśyate // MAnuv_2,2.113 //
bhinnā iti tu bhedānāṃ samudāyo hi dṛśyate /
yathaiva ca padārthānāmanayorbheda ityapi // MAnuv_2,2.114 //
ito 'muṣyāmuto 'pyasya bhedo dṛṣṭo dvidharmikaḥ /
tatraikavacanaṃ yattad viprāṇāṃ bhojanaṃ yathā // MAnuv_2,2.115 //
naratvādikamapyevaṃ tattaddharmatayeyate /
na sarvadharma eko 'sti samudāyastu bhinnagaḥ // MAnuv_2,2.116 //
etādṛśaṃ ca sādṛśyaṃ padārtheṣu pṛthak pṛthak /
ekasmin sa vinaṣṭe 'pi yato 'nyatraiva dṛśyate // MAnuv_2,2.117 //
kuto bhasmatvamāptasya naratvaṃ punariṣyate /
ekatve nāsti mānaṃ ca śrutirapyāha sādaram // MAnuv_2,2.118 //
bhinnāśca bhinnadharmāśca padārthā akhilā api /
svaiḥ svairdharmairabhinnāśca svarūpairapi sarvaśaḥ // MAnuv_2,2.119 //
anivṛttavināśāstu dharmā ubhayarūpakāḥ /
na kenacidabhinno 'to bhagavān svaguṇairvinā // MAnuv_2,2.120 //
iti vyutpattirapi hi sādṛśyenaiva gamyate /
sarveṣu yugapacchabdaḥ sadṛśeṣu pravartate // MAnuv_2,2.121 //
tathāpi prāptitastvekavacanācca viśeṣataḥ /
abhīṣyāvagatiśca syācchaktiḥ sādṛśyagā yataḥ // MAnuv_2,2.122 //
tādṛśo 'yaṃ ca tacchabda iti jñāpayati sphuṭam /
jātitaścet kathaṃ tāsu tatra cedanavasthitiḥ // MAnuv_2,2.123 //
tathaiva vyaktivijñānaṃ vyaktitvābhāvadūṣitam /
yadi taccāsti tasyāpi viśeṣeṣvanavasthitiḥ // MAnuv_2,2.124 //
kathaṃ svarūpatvamapi jñāyate 'nugataṃ yadi /
ekavyutpattiparyantamanavasthādidūṣitam /
kalpanāgauravāt tena yuktā nānugakalpanā // MAnuv_2,2.125 //
aupādhikaviśiṣṭādyamapi tadvastu kiṃ tataḥ /
anyat tadeva cedagnimattvaṃ kiṃ tatra bhaṇyate // MAnuv_2,2.126 //
agnisaṃyogamātraṃ ced bhavet tat siddhasādhanam /
bhūdharasyāgnisaṃyogo yadi ṣaṣṭhayartha eva kaḥ // MAnuv_2,2.127 //
samavāyo yadi hy asya caikatvāt siddhasādhanam /
yadyasyaupādhiko bhedaḥ kuta ekatvamiṣyate // MAnuv_2,2.128 //
nānirvācyaṃ hi teneṣyamata aupādhikānyayoḥ /
satyatvāt ko viśeṣaḥ syānmāyāvādyanyathā bhavet // MAnuv_2,2.129 //
upādhijanyaṃ tadgamyamiti vaupādhikaṃ bhavet /
ubhayatrāpyanantāḥ syuḥ samavāyā itastataḥ /
bhinnatvaṃ caiva teṣvasti ko viśeṣa upādhige // MAnuv_2,2.130 //
avidyamāna evānyaḥ samavāyo 'dhigamyate /
upādhinā tadgamakamanumānaṃ na mā bhavet // MAnuv_2,2.131 //
evamevāsataḥ sattasamavāyo janirmatā /
tatrāpi hyuktadoṣāṇāṃ naiva kiñcinnivārakam // MAnuv_2,2.132 //
asmatpakṣe viśeṣasya sarvatrāṅgīkṛtatvataḥ /
nāsti doṣaḥ kvacid bhāvo hyabhāvaśca sa eva hi // MAnuv_2,2.133 //
abhāvasya ca dharmāḥ syurbhāvāsteṣāṃ ca te 'khilāḥ /
pratyakṣamānataḥ sarvametanno vāraṇakṣamam /
sarve bhāvā abhāvāśca padārthāstena sarvadā // MAnuv_2,2.134 //
tathāpi prathamaṃ buddheryo niṣedhasya gocaraḥ /
so 'bhāvo vidhibuddhestu gocaraḥ prathamaṃ paraḥ // MAnuv_2,2.135 //
tasmāt pradhvastabhedādi sadityevāvagamyate /
astyabhāvo 'sti ca dhvaṃso dehābhāvaśca bhasmatā // MAnuv_2,2.136 //
ityādi yujyate sarvaṃ pratyakṣādipramāṇataḥ /
anyonyābhāvabhedau ca pṛthaktavaṃ ca pṛthak pṛthak // MAnuv_2,2.137 //
yat kalpayanti taccaiva kalpanāgauravād gatam /
paryāyatvena te śabdā jñāyante sarva eva hi // MAnuv_2,2.138 //
bhedasya tu svarūpatve ye vadanti ca śūnyatām /
adbhutatāste yato 'nyasya pratiyogitvamiṣyate // MAnuv_2,2.139 //
pratiyogino hi bhedo 'yaṃ natu svasmāt kathañcana /
vibhāgenālpataiva syāt kuta eva ca śūnyatā // MAnuv_2,2.140 //
na śūnyānāṃ hi saṃyogād bhāvo vastuna iṣyate /
vidāraṇārtho dhātuśca vibhāgaguṇavācakaḥ // MAnuv_2,2.141 //
avidāraṇe 'pi hyāsyasya bhinnāvoṣṭhau tu tasya ca /
ata unmattavākyatvānmāyāvādo 'bhyupekṣitaḥ // MAnuv_2,2.142 //
na cāmandasadānandasyandyanantaguṇārṇavaḥ /
īśvaro 'ṣṭaguṇatvena prameyo 'pramitatvataḥ // MAnuv_2,2.143 //
mayyanantaguṇe 'nante guṇato 'nantavigrahe /
anantaguṇamāhātmyaśaktijñānamahārṇavaḥ // MAnuv_2,2.144 //
nārāyaṇaḥ paro 'śeṣacetanebhyaḥ paraṃ padam /
ityādivedatadvākyairanantaiścāvasīyate // MAnuv_2,2.145 //
anantaguṇatā viṣṇoḥ kathameva hyapodyate /
yadyanantaviśeṣāśca tajjñānādernivāritāḥ // MAnuv_2,2.146 //
kathaṃ tattadviṣayatā sārvajñyārthaṃ vidhīyate /
aupādhikaviśeṣastu pūrvameva nirākṛtaḥ // MAnuv_2,2.147 //
svaprakāśatvamapi tu yairjñānasya nivāritam /
kathaṃ sarvajñatā tasya svajñānādhigamaṃ vinā // MAnuv_2,2.148 //
jñānaṃ viśvādhigaṃ tvekaṃ tajjñānaviṣayaṃ param /
iti jñānadvayenaiva sarvavit parameśvaraḥ // MAnuv_2,2.149 //
iti cedeṣa evārthastajjñānāvasito yadi /
svaprakāśatvameva syājjñānaṃ hyetad viśeṣaṇam // MAnuv_2,2.150 //
jñānāntareṇa cedatra bhavedevānavasthitiḥ /
svaprakāśatvametasmād durnivāryaṃ samāpatet // MAnuv_2,2.151 //
sukhavān duḥkhavāṃśca syāditi vyāptiśca no bhavet /
nirduḥkhatvaṃ mahānandaḥ śrutyaiveśasya bhaṇyate // MAnuv_2,2.152 //
yo 'śanāyāpipāse ca śokādīṃścātivartate /
ānandaṃ brahmaṇo vidvān vipāpmetyādikā ca sā // MAnuv_2,2.153 //
īśvarasya tatheṣṭatvaṃ duḥkhitvopādhirityapi /
ukte kimuttaraṃ brūyācchrutyanādaratatparaḥ // MAnuv_2,2.154 //
nacātmaduḥkhitecchā syādata etannivāryate /
sahadarśanamātreṇa śrutīnāmapalāpakaḥ // MAnuv_2,2.155 //
yajñāder api pāpasya hetutvaṃ hiṃsayā yuteḥ /
nānumāti kathaṃ tatra yadyupādhirniṣiddhatā // MAnuv_2,2.156 //
aduḥkhitvena cānuktiḥ kathaṃ nopādhitāṃ vrajet /
aduḥkhamitarat sarvaṃ jīvā eva tu duḥkhinaḥ /
teṣāṃ duḥkhaprahāṇāya śrutireṣā pravartate // MAnuv_2,2.157 //
iti śrutirhi paramā śrutyuktir yadi kāraṇam /
kiṃ kāryamanumānena gaḷastanasamena hi // MAnuv_2,2.158 //
anumānena yadyarthaḥ śrutidṛṣṭo vyapodyate /
pūrvoktena prakāreṇa neśvaro dharma eva ca /
syāt tatphalaṃ ca tenātra śrutireva pramā bhavet // MAnuv_2,2.159 //
īśasyānumayā siddheḥ śrutirdhamirpramā bhavet /
tayā sarvaguṇaiḥ pūrṇa ukta īśo yatastataḥ // MAnuv_2,2.160 //
anānandānumā tasya dharmigrāhivirodhataḥ /
na pramāṇaṃ bhavet tasmānnānumātropayoginī // MAnuv_2,2.161 //
nityecchatvāt pareśasya paramāṇusadātvataḥ /
adṛṣṭakālayoścaiva bhāvāt kāryaṃ sadā bhavet // MAnuv_2,2.162 //
na hi kālavibhedo 'sti tatpakṣe 'smanmate hareḥ /
viśeṣakāla evaitatsṛṣṭayādīcchā sadātanā // MAnuv_2,2.163 //
viśeṣāścaiva kālasya harericchāvaśāḥ sadā /
sarve nimeṣā iti hi śrutirevāha sādaram // MAnuv_2,2.164 //
udīrayati kālākhyaśaktimityasya vāgapi /
kālasya kālagatvena na virodho 'pi kaścana // MAnuv_2,2.165 //
asaṅkhayātaviśeṣatvādicchāyā api sarvadā /
īśo deśaś ca kālaś ca svagatā eva sarvadā // MAnuv_2,2.166 //
īśādhīnau ca tau nityaṃ tadādhārau ca tadgatau /
iti śrutirapi prāha kāle svoddiṣṭa eva tu // MAnuv_2,2.167 //
tatkālasṛṣṭimevāto vāñchatīśaḥ sadaiva hi /
syāt kālaḥ sa tadaiveti kālasya svagatatvataḥ // MAnuv_2,2.168 //
svabhāvādeva hīcchaiṣā devasyaiva iti śruteḥ /
svabhāvo 'pi pareśecchāvaśa ityuditaḥ purā // MAnuv_2,2.169 //
nityā anityāśca tatastadadhīnā iti śrutiḥ /
rūpasparśādihetubhyaḥ paramāṇoranityatā // MAnuv_2,2.170 //
anumeyā śrutīnāṃ ca viruddhatvānna tanmatam /
upādeyamataścāyamaviruddhaḥ samanvayaḥ // MAnuv_2,2.171 //
vaibhāṣikāśca sautrāntāḥ svarasakṣaṇikaṃ jagat /
aṇūnāṃ samudāyaṃ ca kālakarmanimittataḥ // MAnuv_2,2.172 //
utpattikāle yuktānāmātmānaṃ ca kṣaṇasthitim /
nityaṃ santānameteṣāṃ pañcaskandhātmanā sthitam // MAnuv_2,2.173 //
saṃskārarūpavijñānasañjñāduḥkhātmanā sthitiḥ /
duḥkhābhāvaṃ sukhaṃ cāhurarūpajñānasantatim // MAnuv_2,2.174 //
mokṣaṃ sa samudāyo hi naikasmādeva yujyate /
nobhayoścobhayatvaṃ yat samudāyavyapekṣayā // MAnuv_2,2.175 //
ato 'nyonyāśrayatvena samudāyo na yujyate /
anyonyāpekṣayā puṃsaḥ samudāyatvavedanam // MAnuv_2,2.176 //
syāt tatsadātanatve 'pi tacca sāmīpyahetukam /
iti cet kāryasambhūtimātravyāpṛtikāraṇam // MAnuv_2,2.177 //
natu kāryaviśeṣeṣu vyāpṛtaṃ kāraṇaṃ bhavet /
ato 'rthendriyasaṃyogirūpakāraṇatātmanaḥ /
saṃyogirūparāhityānnaiva tajjñānatāpi hi // MAnuv_2,2.178 //
viśaṣaṣakāryajanakaṃ yadi kāraṇamiṣyate /
kutaḥ samānarūpatvaṃ kāryāṇāmapi sarvaśaḥ // MAnuv_2,2.179 //
ato 'niyatyā yatkiñcid yasya kasyāpi kāraṇam /
adṛṣṭasyāpi tasyaiva viśeṣāpādakaṃ kutaḥ // MAnuv_2,2.180 //
yasya kasyāpi yatkiñcid viśeṣamupapādayet /
kāryaṃ ca kāraṇaṃ caiva yatkiñcid yasya kasyacit // MAnuv_2,2.181 //
bhavenniyāmakābhāvādidamasyaiva kāraṇam /
iti nityavināśitve kena mānena gamyate // MAnuv_2,2.182 //
idaṃ na jāyate 'muṣmādityatrāpi na kāraṇam /
vināśotpattayaścaiva na dṛśyante sadātanāḥ // MAnuv_2,2.183 //
dṛśyate pratyabhijñātaḥ sthiratvaṃ sarvavastuṣu /
phalādīnāṃ viśeṣeṇa sarvatrāpyanumīyate // MAnuv_2,2.184 //
***[NOTE: jump in verse numbering, no lacuna in text!]***
sattvena kṣaṇikatvaṃ cedākāśasyāviśeṣataḥ /
aviśeṣo 'khilasyāpi sattvāt kiṃ nānumīyate // MAnuv_2,2.186 //
yadyākāśasya sattvaṃ na kuta eva narādiṣu /
sadharmipratiyogitvamākāśasyāvagamyate // MAnuv_2,2.187 //
tau vinā na hy abhāvaś ca kvaciddṛṣṭaḥ kadācana /
adharmipratiyogitvamākāśasyāvagamyate // MAnuv_2,2.187* //
svīkāratyāgato 'dṛṣṭadṛṣṭayoḥ sarvavastuṣu /
guṇānunmatta evāsau vidadhātyadhikaṃ punaḥ // MAnuv_2,2.188 //
uttarotpattimātreṇa vināśāt pūvarvastunaḥ /
na saṃskārārpakatvaṃ ca yujyate kasyacit kvacit // MAnuv_2,2.189 //
ato jñātaṃ mayetyādi na jñeyamanumā kutaḥ /
ekatvamanubhūtisthaṃ tyaktavā nirmānakā bhidā /
kuta ātmādikeṣu syād balyevānubhavo yataḥ // MAnuv_2,2.190 //
kāryakāraṇayoścaikakālīnatvaṃ vinā katham /
pūrvasaṃskārayogī syāduttaro niyamena ca // MAnuv_2,2.191 //
sambaddha eva saṃskāramanyatrādattate 'khilāḥ /
asambaddhaḥ kathaṃ pūrva uttare vāsanākaraḥ // MAnuv_2,2.192 //
ekakālatayā yogaṃ vinā saṃskārataḥ katham /
kṣaṇamātramavasthānaṃ svīkṛtaṃ sarvavastuṣu // MAnuv_2,2.193 //
pūrvamadhyāparakalārahitaḥ kṣaṇa iṣyate /
pūrvabhāvabhavaṃ kāryamuta tannāśasambhavam // MAnuv_2,2.194 //
yaugapadyaṃ sati bhavedutpādyānāmaśeṣataḥ /
vināśe cenna tatkāryaṃ kāryotpattau ca kā pramā // MAnuv_2,2.195 //
abhedena viśeṣeṇa dehadīpaphalādiṣu /
viśeṣadarśanaṃ yuktamasmākamanubhūtitaḥ // MAnuv_2,2.196 //
viśeṣadarśanaṃ mānaṃ yadi na sthairyadṛk kutaḥ /
diksukhe ca khadṛṣṭāntād bhāvau saccet kvacid bhaved // MAnuv_2,2.197 //
viśvaṃ pratyakṣagaṃ tyaktavā tayoryo 'numitaṃ vadet /
māyāvādivadevāsāvupekṣyo bhūtimicchatā // MAnuv_2,2.198 //
sarvapramāṇasiddhaṃ yad buddherbhedena sarvadā /
kathaṃ nu tasya buddhitvaṃ viśvamanyacca kimpramam // MAnuv_2,2.199 //
sarvaloko bibhetyañjo yasmādanubhavāt sadā /
tasyāpalāpinaḥ kiṃ na niṣpramāṇakavādinaḥ // MAnuv_2,2.200 //
so 'haṃ tadidamevāhaṃ sukhī sad gaganaṃ diśaḥ /
satyā ityādyanubhavāḥ sadā tatpratipakṣagāḥ // MAnuv_2,2.201 //
ato nirmānamakhilapramāṇapratipakṣagam /
durmataṃ ko nu gṛhṇīyād vināsuratatiṃ kvacit // MAnuv_2,2.202 //
aparaḥ śūnyamakhilaṃ manovācāmagocaram /
nirviśeṣaṃ svayambhātaṃ nirlepamajarāmaram // MAnuv_2,2.203 //
aśeṣadoṣarahitamanantaṃ deśakālataḥ /
vastutaśca tadasmīti nityopāsāparokṣitam /
rāgādidoṣarahitaṃ tadbhāvaṃ yoginaṃ nayet // MAnuv_2,2.204 //
tasyaivānādisaṃvṛttyā nānābhedātmakaṃ jagat /
sadivābhāti satyatvaṃ sāṃvṛtaṃ tasya ceṣyate // MAnuv_2,2.205 //
pāramārthikasattvaṃ tu śūnyādanyasya na kvacit /
sāṃvṛtenaiva satyena vyavahāro 'khilo bhavet // MAnuv_2,2.206 //
śūnyāt saṃvṛtiyogena viśvametat pravartate /
sṛṣṭikāle punaścānte stimitaṃ śūnyatāṃ vrajet /
iti brūte tamuddiśya jagāda jagatāṃ guruḥ // MAnuv_2,2.207 //
nāsato jagato bhāvo na hi dṛṣṭāsato janiḥ /
sataḥ kvacit pramāṇaṃ ca dṛṣṭirevākhilād varam // MAnuv_2,2.208 //
yadyevaṃ saptamarasānmadhurādiva pīnatā /
bhavejjanasya mārjārṛṅgaṃ goriva ghātakam // MAnuv_2,2.209 //
kāryārthī kāraṇaṃ sacca nopādadyāt kathañcana /
na pravarteta ceṣyāya śūnyādeveṣyasambhavāt // MAnuv_2,2.210 //
deśakālādiniyamo niṃha śūnyāt sato bhavet /
puruṣecchānusāreṇa yadi kiñcit prajāyate // MAnuv_2,2.211 //
kiṃ nānumīyate tadvad vastutvāt puruṣād bhavaḥ /
sarvasyāpi nacābhāvo viśvaṃ saditi gamyate // MAnuv_2,2.212 //
yato 'nubhavarodhe tu vacanaṃ vādinaḥ kutaḥ /
svapnabhrāntivadevedaṃ saṃvṛttyaivopalabhyate // MAnuv_2,2.213 //
yadi sattvena kiñcātra bhramo naiva nivartate /
anāderasya viśvasya nivṛttiryadi ceṣyate /
nivṛttiśca nivarteta tasyā bhrāntitvasambhavāt // MAnuv_2,2.214 //
dṛṣṭasya bhrāntitā cet syādadṛṣṭe na bhramaḥ kutaḥ /
gavāmaśṛṅgibhāvena na hi syācchaśaśṛṅgitā // MAnuv_2,2.215 //
asmākaṃ tu pramāṇena prasādādīśvarasya ca /
uktabhaṅgayā'gamānāṃ ca prāmāṇyād yujyate 'khilam // MAnuv_2,2.216 //
dṛśyatvād vimaṃta mithyā svapnavaccediyaṃ ca mā /
mithyā cet sādhyasiddhirna vyabhicāro na ced bhavet // MAnuv_2,2.217 //
sādhakatvamasatyasya sādhyaṃ vipratipattitaḥ /
tasya cetyanavasthā syāt sattvaṃ cāsyānubhūtitaḥ // MAnuv_2,2.218 //
anubhūtivirodhena mithyātve mā na kācana /
atītānāgatau kālāvapi naḥ sākṣigocarau /
tatsambandhitayā sattvamapi dṛṣṭasya sākṣigam // MAnuv_2,2.219 //
dṛḍhadṛṣṭaṃ tu yad dṛṣṭaṃ dṛṣṭābhāsastato 'param /
bhrānteḥ saṃvṛtisatyasya viśeṣo 'vyabhicāravān /
tenāpyaṅgīkṛtaḥ samyak sa naḥ satyatvameva hi // MAnuv_2,2.220 //
vijñānād vyabhicāro 'sya kadācit syāditi pramā /
naiva dṛṣṭā pramā sā ca na bhavet svavirodhataḥ // MAnuv_2,2.221 //
bhedo viśeṣyadharmyādigrahaṇāpekṣayā yadi /
anyonyāśrayatāhetordurgāhya iti yanna tat // MAnuv_2,2.222 //
svarūpaṃ vastuno bhedo yanna tasya grahe grahaḥ /
anyathāsyāmunā bheda iti vaktuṃ na yujyate // MAnuv_2,2.223 //
agṛhīto yadā bhedastadā svasmāditi grahaḥ /
syāt pratītivirodhācca na hi kaścit tathā vadet // MAnuv_2,2.224 //
dharmitvapratiyogitvatadbhedā yugapad yadi /
viśeṣaṇaṃ viśeṣyaṃ ca tadbhāvaścaiva gṛhyate // MAnuv_2,2.225 //
ko virodhaḥ svarūpeṇa gṛhīto bheda eva tu /
asyāmuṣmāditi punarviśeṣeṇaiva gṛhyate // MAnuv_2,2.226 //
kiñca bhedaḥ kathaṃ grāhya iti yaḥ paripṛcchati /
dharmyādibhedagrahaṇāt tenokto 'nyonyasaṃśrayaḥ // MAnuv_2,2.227 //
anyatvāgrahaṇe proktaḥ kathamanyonyasaṃśrayaḥ /
anyatvaṃ yadi siddhaṃ syāt kathamanyonyasaṃśrayaḥ // MAnuv_2,2.228 //
etādṛśasya vaktārāvubhau jātyuttarākarau /
māyī mādhyamikaścaiva tadupekṣyau bubhūṣubhiḥ // MAnuv_2,2.229 //
yacchūnyavādinaḥ śūnyaṃ tadeva brahma māyinaḥ /
na hi lakṣaṇabhedo 'sti nirviśeṣatvatastayoḥ // MAnuv_2,2.230 //
anṛtādivirodhitvamubhayośca svalakṣaṇam /
svavākyābhāvasaṃvādānna kṛtyaṃ prativādinaḥ // MAnuv_2,2.231 //
tatpakṣa iti vaidharmyānna svapnādivadityajaḥ /
aprayatnānnirācakre ceti dṛṣṭiviruddhatām /
niṣpramāṇatvamapyasya sūcayāmāsa viśvakṛt // MAnuv_2,2.232 //
jñānamevaikamakhilajñeyākāraṃ prabhāsate /
tatra santatibhedaśca svabhedo bheda eva ca /
kalpitāḥ pratibhāsante nānāsaṃvṛtibhūmiṣu // MAnuv_2,2.233 //
ityetadapi no yuktaṃ na hi jñānatayā jagat /
bhāsate 'nubhavasyaiva viruddhatvādapeśalam // MAnuv_2,2.234 //
tanmataṃ kṣaṇikatvācca jñānasya sthirarūpataḥ /
jñeyasyoktaprakāreṇa sarvaśrutivirodhataḥ /
anubhūtiviruddhatvādapi pakṣā ime 'śivāḥ // MAnuv_2,2.235 //
āha kṣapaṇako viśvaṃ sadasad dvayamadvayam /
dvayādvayamatatsarvaṃ saptabhaṅgisadātanam // MAnuv_2,2.236 //
naitat padārtha ekasmin yuktaṃ dṛṣṭivirodhataḥ /
bhāvābhāvatayā viśvaṃ yena rūpeṇa mīyate /
tadrūpameva taditi niyamaḥ kena vāryate // MAnuv_2,2.237 //
tattaddoṣanivṛttyarthaṃ svīkṛtā tattadātmanā /
yadi tairakhilairdeṣairlipyate caladarśanaḥ // MAnuv_2,2.238 //
atihāya pramāṇāptaṃ niyamaṃ sadasattayā /
aśeṣamāviruddhaṃ ca nirmānaṃ vyāhataṃ sadā // MAnuv_2,2.239 //
sarvaprakāraṃ vadato dṛṣṭahāniramagrahaḥ /
svavyāhatatvamityādyā doṣāḥ sarve bhavanti hi // MAnuv_2,2.240 //
vakti svaprabhamātmānaṃ dehamānaṃ tadapyalam /
duṣyaṃ nānāśarīreṣu praveśādanyathābhavāt // MAnuv_2,2.241 //
anyathābhāvi yad vastu tadanityamiti sthitiḥ /
tanmate tadanityatvaṃ pudgalasyānivāritam // MAnuv_2,2.242 //
nānityatāsmatpakṣe tu caitanyāderviśeṣiṇaḥ /
lakṣaṇasya nivṛttau tu syānna taccetane kvacit // MAnuv_2,2.243 //
otaprotātmakatvaṃ tu paṭe dehe 'ṅgasaṃsthitiḥ /
ityādilakṣaṇasyaiva nivṛttau syādanityatā // MAnuv_2,2.244 //
bhautikaṃ tveva rūpādi vyāptaṃ nāśena no mate /
naivaṃ tasyānyathābhāvo yasyānityatvamīritam // MAnuv_2,2.245 //
rūpādiyuktasya tathā jagannāśitvasiddhaye /
vyāptyā tayānyathābhāvādātmano 'nityatā bhavet // MAnuv_2,2.246 //
nityordhvagatirapyeṣā yā muktiriti kathyate /
alokākāśamāptasya kathaṃ na vikṛtiśca sā // MAnuv_2,2.247 //
kīdṛśaścānyathābhāvo nāśahetutayeṣyate /
saṃsthānāpagamaścet sa na hi bhūsāgarādiṣu // MAnuv_2,2.248 //
yaḥ kaścidanyathābhāvo yadi muktiśca tādṛśī /
dehamāne vikāraḥ syāditi sthāsnūnanātmanaḥ // MAnuv_2,2.249 //
āha hastyādideheṣu hyapi syādanyathābhāvaḥ /
aṇudehasya jīvasya gajatve vikṛtirhi yā /
dehavyāptyai viśeṣaḥ kastasyāḥ sthāsnutanau ca nuḥ // MAnuv_2,2.250 //
gītāt puṣpaphalāvāptiḥ sparśāt kārśyaṃ rasāt sthitiḥ /
api vṛkṣasya dṛśyanta iti nānātmatā bhavet /
evañcātmākārtsnyamiti tata evāha vedavit // MAnuv_2,2.251 //
sarvajñatvādikaiḥ sarvairguṇairyuktaṃ sadāśivam /
jagadvicitraracanākartāraṃ doṣavarjitam // MAnuv_2,2.252 //
āhuḥ pāśupatāstacca bahuśrutivirodhataḥ /
nopādeyaṃ mataṃ hyasya devasya stuhi gartagam // MAnuv_2,2.253 //
utpipeṣa śirastasya gṛṇīṣe satpatiṃ padam /
yad viṣṇorupamaṃ hantuṃ rudramākṛṣṭate mayā // MAnuv_2,2.254 //
dhanuryaṃ kāmaye taṃ tamugraṃ mā śiśnadevatāḥ /
ghnañchiśnadevāneko 'sāvāsīnnārāyaṇaḥ paraḥ // MAnuv_2,2.255 //
tasmād rudraḥ samprasādaścābhūtāṃ vaiṣṇavaṃ makham /
yajñena yajñamayajantābadhnan puruṣaṃ paśum // MAnuv_2,2.256 //
yo bhūtānāmadhipatī rudrastanticaro vṛṣā /
ityādiśrutisāmarthyāt pāratantryaṃ janirmṛtiḥ // MAnuv_2,2.257 //
parādhīnaparaprāptirajñatvaṃ praḷaye 'bhavaḥ /
pratīyante sadoṣatvānneśaḥ paśupatistataḥ // MAnuv_2,2.258 //
aśarīratvatastasya sambandho jagatā kvacit /
kartṛtvena na yujyeta dehino jñānadṛṣṭitaḥ // MAnuv_2,2.259 //
na ca dehādivad viśvamasya syād bhogasambhavāt /
adhiṣṭhāne sthitaḥ kartā kāryaṃ kurvan pratīyate /
nāsyādhiṣṭhānayogo 'sti bhūtānāṃ praḷaye tadā // MAnuv_2,2.260 //
adehaścedasārvajñaḥ śilākāṣṭhādivat sadā /
dehī cedantavāneva yajñadattanidarśanāt // MAnuv_2,2.261 //
nacaitadakhilaṃ viṣṇau śrutiprāmāṇyagauravāt /
manobuddhayaṅgitāṃ viṣṇorlakṣayāmo ya eva saḥ // MAnuv_2,2.262 //
sa eva deho vijñānamaiśvaryaṃ śaktirūrjitā /
deho viṣṇorna te viṣṇo vāsudevo 'grato 'bhavat // MAnuv_2,2.263 //
eko nārāyaṇastvāsīnna brahmā na ca śaṅkaraḥ /
ajasya nābhāvadhyekamarpitaṃ mātrayā paraḥ // MAnuv_2,2.264 //
saddehaḥ sukhagandhaśca jñānabhāḥ satparākramaḥ /
jñānajñānaḥ sukhasukhaḥ sa viṣṇuḥ paramākṣaraḥ // MAnuv_2,2.265 //
ānanda eka evāgra āsīnnārāyaṇaḥ prabhuḥ /
priyaṃ tasya śire modapramodau ca bhujau hareḥ // MAnuv_2,2.266 //
ānando madhyato brahma pucchaṃ nānyadabhūt kvacit /
manaso 'syābhavad brahmā lalāṭādapi śaṅkaraḥ // MAnuv_2,2.267 //
pakṣayorgaruḍaḥ śeṣo mukhādāsa sarasvatī /
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt // MAnuv_2,2.268 //
ityādiśrutisandarbhabalānnityaguṇātmanaḥ /
viṣṇordehājjagat sarvamāvirāsīditīyate // MAnuv_2,2.269 //
mānavattvād virodhaḥ ko nāmānaṃ kvacidiṣyate /
avirodho virodhaśca mānenaiva hi gamyate // MAnuv_2,2.270 //
ata uktaṃ samastaṃ ca vāsudevasya yujyate /
śivādināmayuktāśca śrutayo viṣṇuvācakāḥ // MAnuv_2,2.271 //
nāmāni sarvāṇi ca yameko yo devanāmadhāḥ /
viṣṇunāmāni nānyasya sarvanāmā hariḥ svayam // MAnuv_2,2.272 //
na nārāyaṇanāmāni tadanyeṣvapare harau /
ityādiśrutayastatra mānaṃ coktaḥ samanvayaḥ // MAnuv_2,2.273 //
purāṇāni purāṇādyairviruddhatvānna tat pramā /
tadviruddheṣu no mānaṃ pūrvāparavirodhataḥ // MAnuv_2,2.274 //
samabrāhmavirodhācca niyamād vaiṣṇaveṣvapi /
mohārthamuktitaścaiva viṣṇureko guṇārṇavaḥ // MAnuv_2,2.275 //
skandasūryagaṇeśādimatāni nyāyato 'mutaḥ /
nirākṛtānyaśeṣeṇa siddhāntasyāviśeṣataḥ // MAnuv_2,2.276 //
nirākṛtau viśeṣasya bhāvācchaktimataṃ pṛthak /
dūṣyate mahatī devī hrīṅkarī sarvakāraṇam /
tripurābhairavītyādināmabhiḥ sābhidhīyate // MAnuv_2,2.277 //
tasyāḥ sadāśivādyāśca jāyante devamānuṣāḥ /
bhūtabhautikamapyetaditi tannopapadyate // MAnuv_2,2.278 //
dṛṣṭā pumbhyaḥ sadā sṛṣṭiḥ strīpumbhyo vā viśeṣataḥ /
kevalābhyo na hi strībhyastata utpattyasambhavāt // MAnuv_2,2.279 //
nārcyaṃ mahāvāmamataṃ vāmairanyadudīryate /
śivopasarjanā śaktiḥ sasarjedaṃ samantataḥ // MAnuv_2,2.280 //
iti taccopapannaṃ na śivasyākaraṇatvataḥ /
adehatvādapi hyanye brūyuḥ sarvajñamīśvaram // MAnuv_2,2.281 //
aṇuvāmā na tadyuktamīśavādapraveśanāt /
sārvajñyādiguṇairyuktaṃ gurukalpanayā dvayam // MAnuv_2,2.282 //
na yujyate hyatastvīśa eka eva prayojakaḥ /
uktadoṣaśca tatpakṣa iti naivātra dūṣyate // MAnuv_2,2.283 //
śrutismṛtītihāsānāṃ sāmastyena virodhataḥ /
satāṃ jugupsitatvācca nāṅgīkāryaṃ hi tanmatam // MAnuv_2,2.284 //
pañcarātraniṣedhārthametānyācakṣate yadi /
sūtrāṇyativiruddhaṃ tad yata āha sa bhārate // MAnuv_2,2.285 //
pañcarātrasya kṛtsnasya vaktā nārāyaṇaḥ svayam /
jñāneṣveteṣu rājendra sarveṣvetad viśiṣṭate // MAnuv_2,2.286 //
pañcarātravido ye tu yathākramaparā nṛpa /
ekāntabhāvopagatā vāsudevaṃ viśanti te // MAnuv_2,2.287 //
iti gītā ca tacchāstrasaṅkṣepa iti hīritam /
vedena pañcarātreṇa bhaktayā yajñena caiva hi // MAnuv_2,2.288 //
dṛśyo 'haṃ nānyathā dṛśyo varṣakoṭiśatairapi /
iti vārāhavacanaṃ ślokā iti vacaḥ śrutau // MAnuv_2,2.289 //
vedaiśca pañcarātraiśca dhyeyo nārāyaṇaḥ paraḥ /
pañcarātraṃ ca vedāśca vidyaikaiva dvidheyate // MAnuv_2,2.290 //
ityādivedavacanaiḥ pañcarātramapodyate /
kathamevātra doṣaḥ ka utpattirjño 'ta ityapi // MAnuv_2,2.291 //
ihaivoktā nacābhūtabhāvastatrāpi kathyate /
anādikarmaṇā baddho jīvaḥ saṃsāramaṇḍale // MAnuv_2,2.292 //
vāsudevecchayā nityaṃ bhramatīti hi tadvacaḥ /
na hi saṃsārasāditvaṃ pañcarātroditaṃ kvacit // MAnuv_2,2.293 //
jīvābhimāniśeṣasya nāmnā saṅkarṣaṇasya tu /
vāsudevājjaniḥ proktā pradyumnasya tatastathā // MAnuv_2,2.294 //
mano 'bhimāninaḥ kāmasyaivaṃ sākṣāddhareḥ kvacit /
saṅkarṣaṇādināmnaiva nityācintyoruśaktitaḥ /
vyūha ukto 'nyathānūdya kathaṃ duṣṭatvamucyate // MAnuv_2,2.295 //
yadi vidyāccaturvedānitivad vedapūraṇam /
pañcarātrāditi kuto dveṣaḥ śāṇḍilyavartane // MAnuv_2,2.296 //
ataḥ paramaśāstrorudveṣāduditamāsuraiḥ /
dūṣaṇaṃ pañcarātrasya vīkṣāyāmapi na kṣamam // MAnuv_2,2.297 //
ato 'śeṣajagaddhātā nirdoṣoruguṇārṇavaḥ /
nārāyaṇaḥ śrutigaṇatātparyādavasīyate // MAnuv_2,2.298 //
andhaṃ tamaḥ praviśanti ye tvavidyāmupāsate /
tato bhūya ivāpsyanti ye tasyā naiva nindakāḥ // MAnuv_2,2.299 //
tato vidyāmavidyāṃ ca yo jānātyubhayaṃ saha /
doṣajñānādatītyaitān vidyayāmṛtamaśnute // MAnuv_2,2.300 //
|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne dvitīyādhyāyasya dvitīyaḥ pādaḥ ||



athāśeṣasamāmnāyavirodhāpākṛtiṃ prabhuḥ /
kariṣyannadhidaivādhibhūtajīvaparātmanām // MAnuv_2,3.1 //
svarūpanirṇayāyaiva vacanānāṃ parasparam /
pādenānenāvirodhaṃ darśayatyamitadyutiḥ // MAnuv_2,3.2 //
anubhūtiyuktibahuvāgvailomyaṃ ca tato 'dhikam /
etat sarvaṃ sataḥ sāmyaṃ dvāravaiyarthyameva ca // MAnuv_2,3.3 //
dṛṣṭayuktayanusāritvamuktānyārthāvirodhataḥ /
prasiddhanāmasvīkāre bahuvākyānuvatirtā // MAnuv_2,3.4 //
lokadṛṣṭānusāritvaṃ jīvasāmyamanāditā /
tatra tatra parijñānaṃ guṇasāmyaśrutī tathā // MAnuv_2,3.5 //
utpattimattvaṃ svaguṇānanubhūtyalpakalpane /
nānāśrutiśca vaicitṛyaṃ yuktayaḥ pūrvapakṣagāḥ // MAnuv_2,3.6 //
vyavasthānupapattiśca svātantryamanusāritā /
mukhyatā śaktimattvaṃ ca vairūpyaṃ sarvasaṅgrahaḥ // MAnuv_2,3.7 //
gatyādirīśaśaktiśca sarvamānavirodhitā /
abhīṣyāsiddhisuvyaktī śāstrasiddhivirparyayaḥ /
viśeṣakāraṇaṃ ceti siddhāntasyaiva sādhakāḥ // MAnuv_2,3.8 //
prakṛtiḥ puruṣaḥ kālo devāstadabhimāninaḥ /
mahadādyāśca jāyante parādhīnaviśeṣitā /
idaṃ sarvaṃ sasarjeti janimattvamihoditam // MAnuv_2,3.9 //
avakāśamātramākāśaḥ kathamutpadyate 'nyathā /
yadyanākāśatā pūrvaṃ kiṃ mūrtanibiḍaṃ jagat // MAnuv_2,3.10 //
mūtarsampūrṇatā caiva yadyanākāśatā bhavet /
mūrtadravyāṇi cākāśe sthitānyeva hi sarvadā // MAnuv_2,3.11 //
ata ākāśaśabdoktastaddevo 'tra vināyakaḥ /
dehotpattyā samutpanna iti śrutyābhidhīyate // MAnuv_2,3.12 //
bhūtamapyasitaṃ divyadṛṣṭigocarameva tu /
utpadyate 'vyākṛtaṃ hi gaganaṃ sākṣigocaram /
pradeśa iti vijñeyaṃ nityaṃ notpadyate hi tat // MAnuv_2,3.13 //
tathāpi pūrvasambandhaparatantraviśeṣayuk /
khamevotpattimannāma śrutiśabdavivakṣitam // MAnuv_2,3.14 //
prakṛtiḥ puruṣaḥ kāla ityete ca samastaśaḥ /
īśādhīnaviśeṣeṇa janyā ityeva kīrtitāḥ // MAnuv_2,3.15 //
kālapravāha evaiko nityo natu viśeṣavān /
puruṣāvyaktakālānāṃ ramaivaikābhimāninī // MAnuv_2,3.16 //
sisṛkṣutvaviśeṣaṃ tat sākṣād bhagavadicchayā /
prāptaiva sṛṣṭetyuditā pradhānaṃ vikṛterapi // MAnuv_2,3.17 //
pumāṃso dehasambandhāt sṛṣṭimanta itīritāḥ /
evaṃ praḷayakāle 'pi pratibhātaparāvaraḥ // MAnuv_2,3.18 //
mukhyāvāyurnityasamaḥ śarīrotpattikāraṇāt /
parādhīnaviśeṣeṇa janimāneva śabditaḥ // MAnuv_2,3.19 //
naiva kiñcit tato janmavarjitaṃ paramādṛte /
parādhīnaviśeṣatve janmanaḥ sthūlatābhavaḥ // MAnuv_2,3.20 //
pūrvaśabdavilopaśca yadi janmeti kīrtyate /
ramāyā naiva janmāsti caitanyasyāpi kevalam // MAnuv_2,3.21 //
pradhanasya ca vedasya vedasyāpīśvarecchayā /
vyaktirnāma viśeṣo 'sti tasmāt tadvaśataiva hi // MAnuv_2,3.22 //
utpattiratra kathitā svatantratvāt parātmanaḥ /
naivotpattiḥ kathamapi na svatantraṃ tato 'param // MAnuv_2,3.23 //
acchedyasyāpi jīvasya vibhāgaṃ bahudhā hariḥ /
kṛtvā bhogān pradāyaiva caikyamāpādayet punaḥ // MAnuv_2,3.24 //
ata īśavaśaṃ sarvaṃ cetanācetanaṃ jagat /
avibhāgaṃ vibhāgāya yadā nayati keśavaḥ /
kimaśakyaṃ pareśasya tadeti hyabhidhīyate // MAnuv_2,3.25 //
evaṃ sthite 'pi jīvaikyaṃ kecidāhuḥ parātmanā /
tad yo 'hamitipūrvābhiḥ śrutibhiścānumābalāt // MAnuv_2,3.26 //
na tad yuktaṃ yato viṣṇuḥ pṛthagevābhidhīyate /
prajñānetro 'loka iti muktau bhedo 'bhidhīyate /
etamānandamityanyā paramaṃ sāmyamityapi // MAnuv_2,3.27 //
idaṃ jñānamapāśritya mama sādharmyamāgatāḥ /
sarge 'pi nopajāyante praḷaye na vyathanti ca // MAnuv_2,3.28 //
upasampadya tajjyotiḥ svarūpeṇābhipadyate /
tatra paryeti jakṣaṃśca krīḍannapi sadā sukhī // MAnuv_2,3.29 //
ācakṣva me mokṣaṃ dhīrā yaṃ pravadanti tam /
ityakta āha vāgdevī paraṃ mokṣaṃ prajāpateḥ // MAnuv_2,3.30 //
śākhāṃ śākhāṃ mahānadyaḥ saṃyānti paritaḥsravāḥ /
dhānāpūpā māṃsakāmāḥ sadā pāyasakardamāḥ // MAnuv_2,3.31 //
yasminnagnimukhā devāḥ sendrāḥ sahamarudgaṇāḥ /
ījire kratubhiḥ śreṣṭhaistadakṣaramupāsate // MAnuv_2,3.32 //
praviśanti paraṃ devaṃ muktāstatraiva bhoginaḥ /
nirgacchanti yathākāmaṃ pareśenaiva coditāḥ // MAnuv_2,3.33 //
bhedadṛṣṭayābhimānena niḥsaṅgenāpi kamarṇā /
kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham // MAnuv_2,3.34 //
sa saṅgatya punaḥ kāle kāleneśvaramūrtitā /
jāte 'guṇavyatikare yathāpūrvaṃ prajāyate // MAnuv_2,3.35 //
ṛcāṃ tvaḥ poṣamāste ca pareṇa preritāḥ sadā /
yatkāmastat sṛjatyaddhaiṣātmanā tat sṛjatyapi // MAnuv_2,3.36 //
sahaiva brahmaṇā kāmān bhuṅkate nistīrṇatadguṇaḥ /
duḥkhādīṃśca parityajya jagadvayāpāravarjitaḥ // MAnuv_2,3.37 //
bhuṅkte bhogān sahaivoccānityādyāgamamānataḥ /
muktasya bhedāvagateḥ kathameva hyabhinnatā // MAnuv_2,3.38 //
jīveśayornānumā ca tadabhedaṃ pramāpayet /
mithyaiva bhedo vimato bhedatvāccandrabhedavat /
iti cet sādhyadharmo 'yaṃ sannasan vā navobhayam // MAnuv_2,3.39 //
yadi sannapasiddhāntaḥ sa evāsannitīrite /
nobhayaṃ cenna siddhaṃ taditi mānasya dūṣaṇam // MAnuv_2,3.40 //
na ca mānāntareṇaitacchakyaṃ sādhayituṃ kvacit /
anumānena cet saiva hyanavasthā bhaviṣyati // MAnuv_2,3.41 //
nacāgamastadartho 'sti nāsadāsīnna tad vadet /
pariśeṣādanirvācyaṃ yadi siddhayet parātmanaḥ // MAnuv_2,3.42 //
anirvācyatvameva syāt pariśiṣṭo hyasau tadā /
nacānya āgamastatra sadasatpratiyogini // MAnuv_2,3.43 //
na ca pratyakṣamātrāsti nacārthāpattiriṣyate /
bādhāyogāt sata iti bādhābhāvata eva hi // MAnuv_2,3.44 //
viṣayasya kuto bādho vidyamānaṃ hi bādhyate /
na hi vandhyāsuto vadhyo yajñadatto hi vadhyate // MAnuv_2,3.45 //
bādhāyogaḥ sata iti vyāptireṣā kva dṛśyate /
kaścāyaṃ bādha uddiṣṭo na hi nāśo 'sato bhavet /
nivṛttiścāpravṛttasya kathamevopapadyate // MAnuv_2,3.46 //
nāsīdasti bhaviṣyacca taditi jñānameyatā /
yadi bādhastadāsattvaṃ tenaivāṅgīkṛtaṃ punaḥ // MAnuv_2,3.47 //
pratītirnāsata iti vadannaṅgīkaroti tām /
niṣedho hyapratītasya kathañcinnopapadyate // MAnuv_2,3.48 //
na copamā bhavedatra pratyakṣāt sattvameva ca /
śāstragamyapareśānād bhedaḥ svātmana īyate // MAnuv_2,3.49 //
anubhūtivirodhena kathamekatvamucyate /
kiñcitkartā ca duḥkhīti sarvairevānubhūyate // MAnuv_2,3.50 //
sarvajño bhagavān viṣṇuḥ sarvaśaktiriti śrutaḥ /
anubhūtāddhi bhedena śrutireṣā vadatyamum // MAnuv_2,3.51 //
upajīvyaviruddhaṃ tu kathamaikyaṃ śrutirvadet /
aprāmāṇyaṃ yadā bhedavācakasya bhaviṣyati // MAnuv_2,3.52 //
sa eva dharmiṇo grāhī tadabhedaḥ kathaṃ bhavet /
yat svarūpagrahe mānaṃ taddharme na kathaṃ bhavet // MAnuv_2,3.53 //
ekavijñānavijñaptyā dvayaṃ mānaṃ bhaviṣyati /
na cedekamamānaṃ tad dvayamapyatra no bhavet // MAnuv_2,3.54 //
dharmigrāhivirodhastu tasmānmānasya dūṣaṇam /
nopajīvyo hyabhedo 'tra kvacid bhedaśruterbalāt // MAnuv_2,3.55 //
na ca mānāntaropeyaṃ brahma tad bhavati kvacit /
yena mānena cāpeyaṃ bhedastenāvagamyate // MAnuv_2,3.56 //
sarvajñānamayaiveśo yadyupeyaḥ kathañcana /
sarvajñathvaguṇenaiva tayā bhedo 'vagamyate // MAnuv_2,3.57 //
na duḥkhānubhavaḥ kvāpi mithyānubhavatāṃ vrajet /
na hi bādhaḥ kvacid dṛṣṭo duḥkhādyanubhavasya tu // MAnuv_2,3.58 //
yadi duḥkhānubhūtiśca bhrāntirityavasīyate /
aduḥkhitāśrutiḥ kena na bhrāntiriti gamyate // MAnuv_2,3.59 //
śrutisvarūpamarthaśca mānenaivāvasīyate /
taccenmānaṃ gṛhītaṃ te kiṃ duḥkhānubhave bhramaḥ // MAnuv_2,3.60 //
na ca bādhaviśeṣo 'sti yadabādhitameva tat /
bādho yadyanubhūte 'rthe kathaṃ nirṇaya īyate // MAnuv_2,3.61 //
ko 'pi hy artho na niścetuṃ śakyate bhramavādinā /
bhramatvamabhramatvaṃ ca yadaivānubhavopagam /
ekasya bhramatā tatra parasyābhramatā kutaḥ // MAnuv_2,3.62 //
bhramatvamabhramatvaṃ ca sarvaṃ vedyaṃ hi sākṣiṇā /
sa cet sākṣī kvacid duṣyaḥ kathaṃ nirṇaya īyate // MAnuv_2,3.63 //
viśeṣā sarva evaite sākṣipratyayagocarāḥ /
ūrīkṛtya ca tān sarvān vyavahāraḥ pravartate /
sākṣiṇo vyavasāyī tu vyavahāro 'bhidhīyate // MAnuv_2,3.64 //
tasmāt sarvaprasiddhasya vyavahārasya siddhaye /
sākṣī nirdoṣa evaikaḥ sadāṅgīkārya eva naḥ // MAnuv_2,3.65 //
śuddhaḥ sākṣī yadā siddho duḥkhitvaṃ vāryate katham /
upajīvyapramāṇaṃ tad bhedagrāhakameva hi /
ato jīveśayorbhedaḥ śrutisāmarthyasusthiraḥ // MAnuv_2,3.66 //
tathāpi tu cidānandapūrvāstatsadṛśā guṇāḥ /
sārasvarūpamasyāpi muktāvapyavaśiṣyate // MAnuv_2,3.67 //
ato 'bhedavadevaitāḥ śrutayaḥ pravadanti hi /
paurāṇāni ca vākyāni sādṛśyābhedasaṃśrayāt // MAnuv_2,3.68 //
sādṛśyācca pradhānatvāt svātantryādapicābhidām /
āhurīśena jīvasya na svarūpābhidāṃ kvacit // MAnuv_2,3.69 //
sthānaikyamaikamatyaṃ ca muktasya tu viśiṣṭate /
sādṛśyaṃ ca viśeṣeṇa jaḍānāṃ dvayameva tu /
bhavet sādṛśyamatyalpaṃ tṛtīyaṃ paramātmanā // MAnuv_2,3.70 //
īśarūpakriyāṇāṃ ca guṇānāmapi sarvaśaḥ /
tathaivāvayavānāṃ tatsvarūpaikyaṃ tu mukhyataḥ // MAnuv_2,3.71 //
yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati /
evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati /
iti śruternobhayaṃ ca bhedābhedākhyamiṣyate // MAnuv_2,3.72 //
ekamevādvitīyaṃ neha nānāsti kiñcana /
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati // MAnuv_2,3.73 //
iti śrutāvivetyasmād bhedābhedanirākṛtiḥ /
ivobhaye ca sādṛśya iti vāk śabdanirṇaye // MAnuv_2,3.74 //
bhedasya muktau vacanādapi tatpakṣanigrahaḥ /
cetanatvādisādṛśyaṃ yadyabheda itīṣyate /
aṅgīkṛtaṃ tadasmābhirna svarūpaikatā kvacit // MAnuv_2,3.75 //
na kenacidabhedo 'sti bhedābhedo 'pivā kvacit /
samudāyamṛte viṣṇoḥ svaguṇādīn vināpi vā // MAnuv_2,3.76 //
iti śruterna tasyāsti bhedābhedo 'pi kenacit /
abhedaśrutayo' ṃśatvāt sādṛśyaṃ cāṃśatāsya tu // MAnuv_2,3.77 //
aṃśastu dvividho jñeyaḥ svarūpāṃśo 'nya eva ca /
vibhinnāṃśo 'lpaśaktiḥ syāt kiñcitsādṛśyamātrayuk // MAnuv_2,3.78 //
aṃśino yattu sāmarthyaṃ yat svarūpaṃ yathā sthitiḥ /
sa eva cet svarūpāṃśaḥ prādurbhāvā hareryathā // MAnuv_2,3.79 //
sūryamaṇḍalamānyekastatprakāśābhimānavān /
sūryo 'tha saptamābdheśca bāhyodasya ca vāripaḥ // MAnuv_2,3.80 //
kaṭhinatvena mervādeḥ pṛthivyā api devatā /
dharādevyevamevaiko bhagavān viṣṇuravyayaḥ /
nānāvatārarūpeṇa sthitaḥ pūrṇaguṇaḥ sadā // MAnuv_2,3.81 //
viṇmūtrākṣyādimāninyo yathāpabhraṣṭadevatāḥ /
sūryādibhyastathaivāyaṃ saṃsārī paramāt pṛthak // MAnuv_2,3.82 //
dehadoṣaiśca duṣṭatvādapabhraṣṭākhyadevatāḥ /
anyāḥ sūryādidevebhyo hyanugrāhyāśca taiḥ sadā // MAnuv_2,3.83 //
evameva parād viṣṇoḥ pṛthak saṃsāriṇo matāḥ /
anugrāhyāśca tenaiva tatprasādācca mokṣiṇaḥ // MAnuv_2,3.84 //
na tu matsyādirūpāṇāmanugrāhyatvamiṣyate /
guṇairaśeṣaiḥ pūrṇatvānmukhyābhedo 'parairnaca // MAnuv_2,3.85 //
aṃśābhāsāśca sarve 'pi parasyāṃśā na mukhyataḥ /
yathaiṣā puruṣe cchāyā etasminnetadātatam // MAnuv_2,3.86 //
na tu pumpādavat pādā jīvā ete parātmanaḥ /
pūrṇāstasya guṇā eva prādurbhāvatayā sthitāḥ /
evaṃ jagāda paramaśrutirnārāyaṇaṃ param // MAnuv_2,3.87 //
akṣayo bhagavān viṣṇurlakṣmyāvāso laye sthitaḥ /
muktaiḥ sadā cintyamāno brahmādyaistāratamyagaiḥ // MAnuv_2,3.88 //
prakṛtiḥ puruṣaḥ kālo vedāśceti catuṣyayam /
nityaṃ svarūpato viṣṇorviśeṣāvāptimātrataḥ /
utpattimāditi proktaṃ lakṣmīstadabhimāninī // MAnuv_2,3.89 //
tato jātaḥ pumān nāma brahmāsyāṃ vāsudevataḥ /
sūtrātmā prāṇanāmā ca devyau prakṛtimāninī // MAnuv_2,3.90 //
tato rūpaṃ mahān nāma brahmaṇo 'haṅkṛtiḥ śivaḥ /
brahmaṇo buddhināmnomā tata indro mano 'bhidhaḥ /
skandaśca tata evānye sarve devāḥ prajajñire // MAnuv_2,3.91 //
tatra pūrvatanaḥ śreyān guṇaiḥ sarvaiḥ samastaśaḥ /
tebhyaśca bhagavān viṣṇustadadhīnā ime sadā // MAnuv_2,3.92 //
janmasthitilayājñānaniyatijñānasaṃsṛtiḥ /
mokṣaśca tadadhīnatvameteṣāṃ naiva hīyate // MAnuv_2,3.93 //
muktāvapi sa evaikaḥ svatantraḥ pūrṇasadguṇaḥ /
iti śrutyupapattibhyāṃ pāde 'smin prabhuṇoditam // MAnuv_2,3.94 //

|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne dvitīyādhyāyasya tṛtīyaḥ pādaḥ ||





śrutyarthaḥ śrutiyuktibhyāṃ viruddha iva dṛśyate /
yatra tannirṇayaṃ devaḥ suviśiṣṭopapattibhiḥ /
karotyanena pādena tatra spaṣṭārthavacchrutiḥ // MAnuv_2,4.1 //
viśeṣaśrutivairūpyaṃ māhātmyaṃ vyaktasadguṇāḥ /
dṛṣṭāyuktiḥ samānatvaṃ kartṛśaktirvimiśratā // MAnuv_2,4.2 //
yuktayaḥ pūrvapakṣeṣu sunirṇītāsatu tādṛśāḥ /
yuktayo nirṇayasyaiva svayaṃ bhagavatoditāḥ // MAnuv_2,4.3 //
|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne dvitīyo 'dhyāyaḥ ||


svābhāvikānyathānāmasahābhāvānyathoktayaḥ /
aviśeṣo viśeṣau ca sahabhāvo vimiśratā // MAnuv_3,1.1 //
viruddhoktiḥ sahasthānaṃ vaiyarthyaṃ cānyathāgatiḥ /
yuktayaḥ pūrvapakṣasya guṇādhikyārthatobhavau // MAnuv_3,1.2 //
upapattirdvirūpatvamādhikyamanurūpatā /
yogyatā prabalatvaṃ ca vibhāgaḥ kāraṇābhavaḥ /
kḷptiranyāgatiścaiva siddhāntasyaiva sādhakāḥ // MAnuv_3,1.3 //
bījāpūruṣayonīnāṃ saṅgātiniyamojkhitim /
athaśabdena bhagavānāha kāraṇataśca tām // MAnuv_3,1.4 //
|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne tṛtīyādhyāyasya prathamaḥ pādaḥ ||



paścādadṛṣṭayavijñānakāladuḥkhapṛthagbhavāḥ /
sthānabhedo viruddhatvaṃ nyāyasāmyaṃ svatobhavaḥ // MAnuv_3,2.1 //
guṇasāmyamayogaśca tarkabādho vilomatā /
nānābhāvaḥ pralobhaśca pūrvapakṣagāḥ // MAnuv_3,2.2 //
aśakyakartṛtāśaktiḥ svato 'bodhastadeva ca /
amānakḷptisanmānavyavasthātyalpatābhavāḥ // MAnuv_3,2.3 //
viśeṣadṛṣṭivākye ca puṃśaktiḥ sunidarśanam /
alaukikatvamādhikyaṃ svātantryaṃ nirṇayapramāḥ // MAnuv_3,2.4 //
vāsanāḥ sarvavastūnāmanādyanubhavāgatāḥ /
santyevāśeṣajīvānāmanādimanasi sthitāḥ // MAnuv_3,2.5 //
triguṇātmakaṃ mano 'styeva yāvanmuktiḥ sadātanam /
tatraivāśeṣasaṃskārāḥ sañcīyante sadaiva ca // MAnuv_3,2.6 //
sūkṣmatvena laye sacca prākṛtairupacīyate /
sṛṣṭikāle yadā tanna kutaḥ saṃsārasaṃsthitiḥ // MAnuv_3,2.7 //
saṃskārairbhagavāneva sṛṣṭvā nānāvidhaṃ jagat /
svapnakāle darśayati bhrāntirjāgrattvameva hi // MAnuv_3,2.8 //
adṛṣṭe cāśrute bhāve na bhāva upajāyate /
adṛṣṭādaśrutād bhāvānna bhāva upajāyate // MAnuv_3,2.9 //
iti śrutipurāṇoktiranāditvāttu yujyate /
kadācid darśanāyogyaṃ yat tatrāpi vibhāgataḥ // MAnuv_3,2.10 //
dṛṣṭaṃ samānādhikaraṇaṃ dṛśyate ca sa ca bhramaḥ /
vāsanāmātramūlatvājjāgradvat spaṣṭatā na ca // MAnuv_3,2.11 //
bhedo 'bhedo 'thavā dvandvamiti praśno na yujyate /
draṣṭuḥ svapnasya dṛṣṭatvād bhedasyaivākhilairjanaiḥ // MAnuv_3,2.12 //
praśnadoṣā hi catvāraḥ svavyāhatirasaṅgatiḥ /
siddhārthatā ca vaiphalyaṃ na taiḥ syāt tattvanirṇayaḥ // MAnuv_3,2.13 //
tattvanirṇayavailomyaṃ syād vāde 'pi hi nigrahaḥ /
udbhāvanīyameva syānna kathāvasitirbhavet // MAnuv_3,2.14 //
vijigīṣukathāyāṃ tu kathāvasitikāraṇam /
parihāre 'pi siddhatvaṃ dūṣaṇaṃ prativādinaḥ /
pratijñāyāṃ tadanyasya siddhataiva hi sādhakā // MAnuv_3,2.15 //
āśrayavyāśrayāsiddhī sādhyasiddhiśca dūṣaṇam /
keṣāñcin na ca te doṣā vyāptau satyāṃ kathañcana // MAnuv_3,2.16 //
doṣo vyāhatirevāsti nṛśṛṅgāstitvasādhane /
yatra vyāhatatā nāsti ko 'tisaṅgo 'sya sādhane // MAnuv_3,2.17 //
pratyakṣāgamamūlāstu nyāyāḥ sarve bhavanti hi /
nyāyābhāsā amūlāḥ syurnyāyasyānyasya tau punaḥ // MAnuv_3,2.18 //
adṛṣṭe vyabhicāre tu sādhakaṃ taditi sphuṭam /
jñāyate sākṣiṇaivādvā mānabādhe na tad bhavet // MAnuv_3,2.19 //
yat sākṣiṇaiva mānatvaṃ mānānāmavasīyate /
amānasya tu mānatvaṃ mānasatvāccalaṃ bhavet // MAnuv_3,2.20 //
utsargato 'pi yat prāptamapavādavivarjitam /
vyabhicāryapavādena mānameva bhaviṣyati // MAnuv_3,2.21 //
ato hi bhojanādīnāmiṣṭasādhanatānumā /
mānaṃ vyavahṛtau nityaṃ vyabhicāro hi tatra ca // MAnuv_3,2.22 //
vyāptatve vyāśrayatvaṃ tu kathameva hi dūṣaṇam /
rohiṇyudaya āsannaḥ kṛttikābhyuditā yataḥ /
ityukte sādhanaṃ no kiṃ na hyājñaivātra sādhakā // MAnuv_3,2.23 //
anyat sadasatorviśvamiti ca vyāhateramā /
asiddhasādhane doṣaḥ ko vyāptiryadi vidyate // MAnuv_3,2.24 //
vyāptiśca vyatirekeṇa tatra taiścaiva gamyate /
aprasiddhasya sādhyasya sādhakatvaṃ yadeṣyate /
liṅgasyoktau viśeṣo 'yaṃ kena mānena gamyate // MAnuv_3,2.25 //
sādhanaṃ paramāṇvāderyadāsiddhasya ceṣyate /
yathānubhavamevaitannāṅgīkāryaṃ kutastadā // MAnuv_3,2.26 //
yatra nātiprasaṅgo 'sti mānaṃ na ca viparyate /
kliṣṭakalpanayaivātra sādhyamityatidurvacaḥ // MAnuv_3,2.27 //
pariśeṣo mithaḥsiddhiḥ cakrakasvāśrayādayaḥ /
asiddhasādhakatvena pañcāvayavatāṃ vinā /
aṅgīkāryāḥ samastaistanniyamaḥ kiṃnibandhanaḥ // MAnuv_3,2.28 //
siddasādhanatāyāṃ ca na kathāvasitirbhavet /
vyabhicāro hetvasiddhirekapakṣe 'pi dūṣaṇam // MAnuv_3,2.29 //
sādhyasādhanavaikalyaṃ dṛṣṭāntasya viśeṣaṇe /
vaiyathyarmekāsiddhau ca viśiṣṭāsiddhireva hi // MAnuv_3,2.30 //
aprayojakatā tatra prathamapraśnadūṣaṇam /
siddhapraśnādikaṃ yat tadādhikyāntagartaṃ bhavet // MAnuv_3,2.31 //
arthāpattyupamābhāvā anumāntargatāḥ kvacit /
pratyakṣāntargato 'bhāvaḥ sukhāderniyamena ca // MAnuv_3,2.32 //
anyatra khaḍiti prāptaḥ prārambhādyāśca yuktayaḥ /
āgamārthāvasityarthā niyatavyāptayo 'khilāḥ // MAnuv_3,2.33 //
vākyaṃ prakaraṇaṃ sthānaṃ samākhyā ca tathāvidhāḥ /
kurupāṇḍavavat teṣāmupapatteḥ pṛthag vacaḥ // MAnuv_3,2.34 //
svanyāyaiḥ sādhanaṃ kāryaṃ paranyāyaistu dūṣaṇam /
svanyāyairdūṣaṇaṃ ca syāt sādhitaiḥ prativādinaḥ // MAnuv_3,2.35 //
prasaṅgārthatayā proktā na siddhāntasya dūṣakāḥ /
chalaṃ jātiriti dvedhā vyāhatyantaramiṣyate /
jātiḥ svavyāhatirjñeyā chalamarthāntarottaram // MAnuv_3,2.36 //
evaṃ saṃśodhitanyāyasadāgamavirodhataḥ /
nānirvācyamiha proktaṃ māyāmātrapadena hi // MAnuv_3,2.37 //
vilakṣaṇaṃ sadasatoriti hi vyāhataṃ svataḥ /
pratiyogitvamapyasya brahmaṇo 'ṅgīkṛtaṃ bhavet // MAnuv_3,2.38 //
mithyā cet pratiyogitvaṃ vailakṣaṇyaṃ tato na hi /
avilakṣaṇatvaṃ satyaṃ syānmithyātvaṃ brahmaṇastataḥ // MAnuv_3,2.39 //
anirvācyasya sattvaṃ vā yadi dharmā na kecana /
brahmaṇo naiva jijñāsyaṃ jijñāsā dharmanirṇayaḥ // MAnuv_3,2.40 //
idamitthamiti jñānaṃ jijñāsāyāḥ prayojanam /
itthambhāvo hi dharmo 'sya na cenna pratiyogitā // MAnuv_3,2.41 //
itthambhāvātmakān dharmānāhuśca śrutayo 'khilāḥ /
adṛśyatvādayo 'pyasya guṇā hi prabhuṇoditāḥ // MAnuv_3,2.42 //
yadi syustādṛśā dharmāḥ sarvajñatvādayo na kim /
anyāpekṣā yadi syuṣṭe sattaivaṃ deśakālagā // MAnuv_3,2.43 //
deśakālānapekṣā hi na sattā kvāpi dṛśyate /
sarvadharmojjñitasyāsya kiṃ śāstreṇādhigamyate // MAnuv_3,2.44 //
mithyādharmavidhātuśca vedasyaivāpramāṇatā /
aprāptāṃ bhrāntimāpādya kiṃ vedo mānatāṃ vrajet // MAnuv_3,2.45 //
na hi vedaṃ vinā brahma vedyaṃ dharmāśca tadgatāḥ /
vedavedyasya mithyātvaṃ yadi naikyasya tat katham // MAnuv_3,2.46 //
dharmāropo 'pi sāmānyadharmādīnāṃ hi daśarne /
idantadādidharmitve dharmo 'nyaḥ kalpyate 'tra hi // MAnuv_3,2.47 //
sarvadharmavihīnasya dharmāropaḥ kva dṛśyate /
tadarthaṃ yadi dharmāṇāmāropaḥ sānavasthitiḥ // MAnuv_3,2.48 //
īśatajjñānavedākṣajānumāmātṛpūrviṇaḥ /
bhrāntirviśvasya yenaiva mānābhāsena kalpyate 'tra hi // MAnuv_3,2.49 //
tanmātrasyānyathā bhāvāt kiṃ na syād viśvasatyatā /
yenedaṃ kalpyate bhrāntaṃ bhrāntistasyaiva kiṃ na sā // MAnuv_3,2.50 //
bhrāntatve tasya viśvāderīśādyabhrāntameva hi /
bhaveyurbhrāntayo nṛṇāṃ naiveśādeḥ kathañcana // MAnuv_3,2.51 //
satyatvamakṣajaprāptaṃ yadi bhrāntamitīṣyate /
prāmāṇyamāgamasyāpi pratyakṣādanyataḥ kutaḥ // MAnuv_3,2.52 //
sākṣipratyakṣato hyeva mānānāṃ mānateyate /
sākṣiṇaḥ svaprakāśatvamanavasthā tato na hi // MAnuv_3,2.53 //
tātkālikaṃ pramāṇatvamakṣajasya yadā bhavet /
aikyāgamasya kiṃ na syāt tasyāpyetādṛśaṃ yadi /
aikyaprāmāṇyamithyātvaṃ yadā viśvasya satyatā // MAnuv_3,2.54 //
aikyāgamasya mānatvaṃ yadyabādhyamitīṣyate /
akṣajasyāpi mānatvaṃ nābādhyaṃ kimitīṣyate // MAnuv_3,2.55 //
advaitahānisāmānyānna viśeṣaśca kaścana /
yadi svatastvaṃ prāmāṇye viśvasattā kathaṃ na te // MAnuv_3,2.56 //
prāmāṇyasya ca maryādā kālato vyāhatā bhavet /
kālāntare 'pyamānaṃ cedidānīṃ mānatā kutaḥ // MAnuv_3,2.57 //
mithyātvamānaṃ mokṣe 'pi mānaṃ kiṃ neti bhaṇyatām /
mānatve 'dvaitahāniḥ syādamānatve 'pyamokṣatā // MAnuv_3,2.58 //
viśvasya punarāpattirmithyāmānaṃ yadā na mā /
asti cenmuktayavasthā ca dvaitāpattirato 'nyathā // MAnuv_3,2.59 //
amuktatvaṃ tathā kāle kālādhīnā hi muktatā /
kāla evāgamo 'pyāha muktiṃ kālanivartane /
mukterapi nivṛttiḥ syāt saṃsāritvamato bhavet // MAnuv_3,2.60 //
kva ca pratyakṣataḥ prāptamanumāgamabādhitam /
dehātmatvaṃ yadi na tat prāptaṃ pratyakṣataḥ kvacit /
mama deha iti hyeva na deho 'hamiti pramā // MAnuv_3,2.61 //
upacāraśca kṛṣṇo 'hamiti kardamalepane /
vastrasya yadvadevaṃ syād yadyupādhikṛtaṃ tadā /
svataḥ śuklatvavat kārṣṇyaṃ na mameti pratīyate // MAnuv_3,2.62 //
kathaṃ ca bhedo dehāderātmano na pramīyate /
jātamātrā mṛgā gāvo hastinaḥ pakṣiṇo khaṣāḥ /
bhayābhayasvabhogādau kāraṇāni vijānate // MAnuv_3,2.63 //
asmṛtau pūrvadehasya vijñānaṃ tat kathaṃ bhavet /
anvayavyatirekāderanusandhānavismṛtau // MAnuv_3,2.64 //
yadā dehāntarajñānaṃ dehaikyāvasitiḥ kutaḥ /
vyāptatvādātmano dehe vyavahāreṣvapāṭavāt // MAnuv_3,2.65 //
bhedajñāne 'pi cāṅgāravahnivat svāviviktavat /
bhavanti vyavahārāśca na hi pratyakṣagānapi // MAnuv_3,2.66 //
arthān yathānubhavataḥ pratipādayituṃ kṣamāḥ /
lokāstato hi pratyakṣasiddhaṃ nānyena kenacit // MAnuv_3,2.67 //
śakyaṃ vārayituṃ kvāpi taccennottaragocaram /
kathamevottaraḥ kālastadgo mokṣaśca gamyate // MAnuv_3,2.68 //
āgamo 'pi hi sāmānye siddhe pratyakṣataḥ punaḥ /
viśeṣaṃ gamayedeva kathaṃ śaktigraho 'nyathā // MAnuv_3,2.69 //
atītānāgatārtheṣu jāte śaktigrahe 'khilam /
viśeṣaṃ jñāpayed vākyaṃ na tadajñātaśaktike // MAnuv_3,2.70 //
śaktiśced vartamāne syānnātītānāgataṃ vadet /
yadi śaktigraho 'nyatra kathaṃ sa syāt tadagrahe // MAnuv_3,2.71 //
sāmānyaṃ dṛṣṭamevāsāvanyatra gamayed yadi /
sāmānyavarjitaṃ vastusvarūpaṃ gamayet katham // MAnuv_3,2.72 //
na svarūpatvasāmānyaṃ kenāpyaṅgīkṛtaṃ kvacit /
svarūpaṃ cedanugataṃ vyāvṛttaṃ tatra kiṃ bhavet // MAnuv_3,2.73 //
sarvānugatadharmāṇāmante hi svatvamiṣyate /
kiṃ vyāvṛttamiti praśne svarūpamiti kevalam /
syāduttaraṃ tato 'nyaccet tadeva svayameva naḥ // MAnuv_3,2.74 //
evaṃ vyāvṛttarūpe 'pi yadā śaktigraho bhavet /
tasya sāmānyato jñānaṃ vinā sa ca bhavet kutaḥ // MAnuv_3,2.75 //
ato viśeṣasāmānyarūpaṃ sarvamapīṣyate /
vyāvṛttaṃ yacca sāmānyaṃ tadeva syād viśeṣataḥ // MAnuv_3,2.76 //
nacaikadharmatā tena padārthānāṃ parasparam /
dharmāṇāṃ bhedadṛṣṭayaiva tatsādṛśyasya darśanāt // MAnuv_3,2.77 //
ataḥ sarvapadārthāśca sāmānyāt sākṣigocarāḥ /
sarvamityeva vijñānaṃ sarveṣāṃ kathamanyathā // MAnuv_3,2.78 //
kiñcitsādṛśyavijñānādakhilasyāpi vastunaḥ /
śabdaśaktigrahaśca syāt tattatsādṛśyamānataḥ // MAnuv_3,2.79 //
pratyakṣaṃ mānasaṃ caiva yadātītārthagocaram /
tadā smṛtipramāṇatvamatītatvaviśeṣitam // MAnuv_3,2.80 //
ādhikyamanubhūtāttu yadātītatvamiṣyate /
mānatā ca kathaṃ na syāt smṛterbādhaśca nātrahi // MAnuv_3,2.81 //
mānatvaṃ pratyabhijñāyā api sarvānubhūtigam /
atītavartamānatvadharmiṇī sā ca dṛśyate // MAnuv_3,2.82 //
na ca sā smṛtimātrārdhā tadidantvagrahaikataḥ /
ato na vatarmānaikaniyamaḥ syād grahe 'kṣaje // MAnuv_3,2.83 //
na ca pramāṇato 'nyā syāt pramitirnāma kutracit /
mānābhāvād gauravācca kalpanāyāḥ kimetayā // MAnuv_3,2.84 //
mayaitajjñātamiti tu sākṣigaṃ jñānagocaram /
jñānameva tato 'nyā na pramitirnāma dṛśyate // MAnuv_3,2.85 //
mānāmātṛprameyāṇāṃ taducchittirnahi kvacit /
svapnānāmapi caiteṣāṃ na bādho dṛśyate kvacit // MAnuv_3,2.86 //
jāgrattvamātramatraikamanyathā dṛśyate sphuṭam /
ato mithyā na ca svapno jāgradvajjāgradeva ca // MAnuv_3,2.87 //
ātmavat kvacidātmā ca syādeva bhramagocaraḥ /
etāvatā na mithyāsau svapne jāgarite tathā // MAnuv_3,2.88 //
yadyātmanyanyathā dṛśyaṃ bhrāntamatrāpi tad bhavet /
abādhitānuvṛttestu svapnāderbhrāntatā kutaḥ // MAnuv_3,2.89 //
na ca kācit pramā viśvabhrāntatve sarvameva ca /
abhrāntatve pramāṇaṃ tu kathaṃ tadbhrāntitā bhavet // MAnuv_3,2.90 //
kiñca bhrāntatvavādī sa bhrāntatvaṃ svamatasya ca /
aṅgīkaroti niyataṃ tatra sampratipannatā /
vādinostena cābhrāntaṃ viśvameva bhaviṣyati // MAnuv_3,2.91 //
bhrāntitvabhrāntatā cet syāt kathaṃ nābhrāntisatyatā /
aśeṣadoṣaduṣyaṃ tanmataṃ heyaṃ bubhūṣibhiḥ // MAnuv_3,2.92 //
yena svamataheyatvaṃ svayamaṅgīkṛtaṃ sadā /
bhrāntitvād durghaṭatvasya bhūṣaṇatvācca kevalam // MAnuv_3,2.93 //
unmatto 'pi kathaṃ tasya mataṃ svīkartumicchati /
īśaśakteracintyatvānmahonmattaiḥ pravartitam // MAnuv_3,2.94 //
ataḥ prajñātra māyoktā jaivyupādānameva sā /
nimittamaiśvarī mukhyaṃ nirmitaṃ trātameva ca // MAnuv_3,2.95 //
tābhyāṃ saha pṛthak caiva māyāmātramitīryate /
ubhābhyāṃ mātamaiśvaryā trātaṃ saha pṛthak tataḥ // MAnuv_3,2.96 //
prajñātmakaṃ mano yena manorūpāśca vāsanāḥ /
dhīrbhīriti manastvevetyāha ca śrutirañjasā // MAnuv_3,2.97 //
cidacinmiśramevaitanmano yāvacca saṃsṛtiḥ /
tenāvasthā imāḥ sarvā jīvaḥ paśyati sarvadā // MAnuv_3,2.98 //
manovikārā viṣayāḥ svāpnā yad bahyavanna te /
sthūlā bhavantyatasteṣāṃ spaṣṭatā na tathā kvacit // MAnuv_3,2.99 //
kvacit spaṣṭā api syuṣye vāsanā mānasī ca sā /
īśecchayāntardadhāti vyajyate ca punastayā // MAnuv_3,2.100 //
sṛṣṭvaiva vāsānabhiśca prapañcaṃ svāpnamīśvaraḥ /
vāsanāmātratāṃ tasya nītvāntardhāpayatyajaḥ // MAnuv_3,2.101 //
suṣuptimohabodhāṃśca svavaśastadvaśaṃ sadā /
jīvaṃ nayati deveśo nānyaḥ kartāsya kaścana // MAnuv_3,2.102 //
na sthānabhedato 'pyasya bhedaḥ kaścit pareśituḥ /
sarvatrāśeṣadoṣojkhapūrṇakalyāṇacidguṇaḥ // MAnuv_3,2.103 //
tadviruddhaṃ tu yat tatra mānaṃ naiva bhavet kvacit /
mahātātparyarodhena kathaṃ tanmānamatra tu // MAnuv_3,2.104 //
duḥkhāpyayasukhāvāptihetutvenaiva vedavāk /
bhavenmānaṃ tadīśānāt prasannādeva nānyathā // MAnuv_3,2.105 //
prasannatā guṇotkarṣajñānādeva hi kevalam /
nirdoṣatāparijñānādapi nānyena kenacit // MAnuv_3,2.106 //
yo māmaśeṣadoṣojkhaṃ guṇasarvasvabṛṃhitam /
jānātyasmai prasanno 'haṃ dadyāṃ muktiṃ nacānyathā // MAnuv_3,2.107 //
yo māmaśeṣābhyadhikaṃ vijānāti sa eva mām /
vijānātyakhilāṃstasya dadyāṃ kāmān paraṃ padam // MAnuv_3,2.108 //
yo māmevamasammūḍhaḥ kiṃ mā nindanti śatravaḥ /
ityādivedasmṛtigavākyairevāvasīyate // MAnuv_3,2.109 //
lokataśca prasādena muktiḥ sa guṇavedanāt /
mahātātparyamukhyasya virodhādata eva hi // MAnuv_3,2.110 //
doṣitvanirguṇatvālpaguṇatvādi kathañcana /
nārthaḥ śrutipurāṇādestadviruddho 'khilasya ca /
arthaḥ svayaṃ vinirṇīto vāsudevena sādaram // MAnuv_3,2.111 //
iti guhyatamaṃ śāstramidamuktaṃ mayānagha /
etad buddhvā buddhimān syāt kṛtakṛtyaśca bhārata // MAnuv_3,2.112 //
ityato 'khilasacchāstraviruddhatvena nānumā /
vartate tatra teneśo nirṇīto 'khilasadguṇaḥ // MAnuv_3,2.113 //
na ca cittvādabhinnatvaṃ jīvasyeśavadāpyate /
yata ābhāsatāmeva śrutirasya vadatyalam // MAnuv_3,2.114 //
yathaiṣā puruṣe cchāyā etasminnetadātatam /
chāyā yathā puṃsadṛśā pumādhīnā ca dṛśyate /
evamevātmakāḥ sarve brahmādyāḥ paramātmanaḥ // MAnuv_3,2.115 //
sattāpratītikāryeṣu pumadhīno yatheyate /
ābhāsa eva puruṣā muktāśca paramātmanaḥ // MAnuv_3,2.116 //
chāyā viṣṇo ramā tasyāśchāyā dhātā viśeṣakau /
tasyendrakāmau ca tayostayoranye 'khilā api // MAnuv_3,2.117 //
harerbrahmāsya gīstasyā viśeṣāvindra etayoḥ /
māraścābhāsakāḥ sarva etayostadadhīnataḥ // MAnuv_3,2.118 //
sarve 'lpaśaktayaścaiva pūrṇaśaktiḥ paro hariḥ /
cetanatve 'pi bhinnāste tasmādetena sarvadā /
ityādiśrutivākyebhyo jñāyate bheda eva hi // MAnuv_3,2.119 //
ābhāsatvaṃ hi nirṇītaṃ jīvasya paramātmanaḥ /
tanna yuktaṃ yadābhāsa upādhyāyatta īyate // MAnuv_3,2.120 //
upādhyāyattatābhāvādābhāsatvavirodhataḥ /
cetanatvena cāṃśatvāt samudāyaikyamāpatet // MAnuv_3,2.121 //
ataḥ pṛthaktavamuditaṃ samudāyāṃśayorbhavet /
īśākhyā samudāye syādīśarūpeṣvivoditā // MAnuv_3,2.122 //
ato dehādyupādhīnāmapāye samatā bhavet /
īśarūpairathābhāsā mukhyataḥ sūryakādivat // MAnuv_3,2.123 //
yadā tadopādhyāyattarūpāṇāṃ nāśitā bhavet /
ityāśaṅkānivṛttyarthamāha vedādhipaḥ prabhuḥ /
ata evopametyeva cānyābhāsaviśeṣitām // MAnuv_3,2.124 //
yaduktaṃ tadadhīnatvaṃ sarvāvasthāsvaśeṣataḥ /
jīvasya sadṛśatvaṃ ca cittvamātraṃ nacāparam // MAnuv_3,2.125 //
tāvanmātreṇa cābhāso rūpameṣāṃ cidātmanām /
nopādhyadhīnatādyaiśca nātisāmyaṃ nidarśane // MAnuv_3,2.126 //
kiñcitsukhādisādṛśyamapīśenesurānṛte /
tata ābhāsate nityaṃ tadvadābhāsate 'pi ca // MAnuv_3,2.127 //
bhānamastitvamapicaivāsamantād yatastataḥ /
jīva ābhāsa uddiṣṭaḥ sadaiva paramātmanaḥ // MAnuv_3,2.128 //
na jalāyattasūryādipratibimbopamatvataḥ /
tadadhīnatvameveti kiñcit sādṛśyameva ca /
samprakāśayataḥ sūtragatāvakhilamānataḥ // MAnuv_3,2.129 //
jīveśabhedadṛṣṭayaiva samudāyaikatā kutaḥ /
aśeṣadoṣarāhityaṃ sarvaśaktitvato hareḥ // MAnuv_3,2.130 //
sarvopeteti kathitamata aikyaṃ kva doṣiṇā /
aśeṣaśaktiyuktaścet svātantryād doṣavān katham // MAnuv_3,2.131 //
anusandhānarahitamaikyaṃ cedekatā na tat /
cetanaikye 'nusandhānaṃ pramāṇaṃ naiva cāparam // MAnuv_3,2.132 //
anusandhānarahitasamudāyaikyameva cet /
cetaneṣvastu tannāmamātrameva yatastataḥ // MAnuv_3,2.133 //
muktau syādanusandhānaṃ cenmithyājñānitā bhavet /
sarvajña ekatāṃ nānusandhatte naiva sā yataḥ // MAnuv_3,2.134 //
paścāt syādanusandhānaṃ cenmithyājñānitā bhavet /
vidyamānānusandhānaṃ na cedajñatvamāpatet // MAnuv_3,2.135 //
asadaikyaṃ bhavet paścād yadi syāt saptamo rasaḥ /
samudāyaikyametasmād dūrato 'pākṛtaṃ sadā // MAnuv_3,2.136 //
ato 'śeṣaguṇonnaddhaṃ nirdoṣaṃ yāvadeva hi /
tāvadeveśvaro nāma tatra bhedo 'pi na kvacit // MAnuv_3,2.137 //
neha nānāsti kimapi harayo 'yamayaṃ hi saḥ /
ityādiśrutimānena jīvāṃśāḥ sarva eva ca // MAnuv_3,2.138 //
niyamenānusandhānavanto yadyekatā svataḥ /
aṃśino 'śeṣasandhānamatyalpasyāpi vidyate // MAnuv_3,2.139 //
bhuvi jātena cāṃśena sukhaduḥkhādi tadgatam /
anubhūyate viśeṣastu kaścidīśakṛto bhavet // MAnuv_3,2.140 //
īśasyācintyaśaktitvānnāśakyaṃ kvāpi vidyate /
seśatānupapannaiva yadi jīvaikatāsya hi /
anīśasyeśatetyeva viruddhaṃ sarvamānataḥ // MAnuv_3,2.141 //
īśatvenaiva vijñātamanīśatvena cecchrutiḥ /
anīśatvena vijñātamīśatvenāthavā diśet // MAnuv_3,2.142 //
upajīvyavirodhena naiva mānatvameṣyati /
ata eveśatāsiddherna kiñcicchakyamasya ca // MAnuv_3,2.143 //
īśatve 'nīśabhedena śrutyā samyak prakāśite /
ayuktamapi cānyatra yuktaṃ bhavati tadbalāt // MAnuv_3,2.144 //
ato 'nyatrāpi yad dṛṣṭaṃ tadīśenaiva kalpyate /
śrutyābhāsāptamapi nahīśatvaparipanthi yat // MAnuv_3,2.145 //
īśo 'nīśo jaganmithyā duḥkhī mukto bhidā na hi /
iti pratijñāvyāghātaḥ sarvadoṣādhikādhikaḥ // MAnuv_3,2.146 //
iti hi brahmatarkoktiratiheyamato 'khilaiḥ /
bubhūṣubhirmatamidaṃ jīveśābhedavādinaḥ // MAnuv_3,2.147 //
nāyuktamīśituḥ kiñcidīśatvasyāvirodhi yat /
yadīśitvavirodhi syāt tadevāyuktamañjasā // MAnuv_3,2.148 //
īśitvasyāvirodhena yojayitvākhilāḥ pramāḥ /
siddheśitvena cāyuktamapi hīśe na yojayet // MAnuv_3,2.149 //
mānataḥ prāptamakhilaṃ nāmānaṃ yojayet kvacit /
iti hi brahmatarkoktirato yuktamihoditam // MAnuv_3,2.150 //
sa cāprākṛtarūpatvādarūpaḥ svaguṇaśatmakam /
rūpamasya śiraḥpāṇipādādyātmakamiṣyate // MAnuv_3,2.151 //
ato nānityatā naiva śrutidvayavirodhitā /
yathā hi taijasasyaiva prakāśasyojkhitāvapi /
ātmaiva jyotirityāha jīvasyeśaṃ śrutistathā // MAnuv_3,2.152 //
tadbhaktitāratamyena tāratamyaṃ vimuktigam /
brahmādīnāṃ ca sarveṣāmānandāderyathākramam // MAnuv_3,2.153 //
pratibimbavadapyeṣāmānando 'nyaguṇā yathā /
nārāyaṇaguṇādhīnaścātyalpastadapekṣayā // MAnuv_3,2.154 //
tasmād bhinnaśca satatamanyajjñānaṃ parasya ca /
anyajjñānaṃ tu jīvānāmanya ānanda īśatā // MAnuv_3,2.155 //
mukhyeśatā pareśasya gauṇī jīvasya sā yataḥ /
iti śruteḥ sṛṣṭināśau tadadhīnāvitīrite /
svabhāvatvāt sthiternaitadapekṣeti na yujyate // MAnuv_3,2.156 //
yataḥ svabhāvo 'khila īśāyatto 'khilasya ca /
avyakto 'pi svaktayaiva bhaktānāṃ dṛśyate hariḥ // MAnuv_3,2.157 //
tadabhinnā guṇā nityamapi sarve viśeṣataḥ /
guṇatvena guṇitvena bhoktṛbhogyatayā sthitāḥ // MAnuv_3,2.158 //
viśeṣātmatayā teṣāṃ nityaśaktayātmanā tathā /
nityasthiterna dharmāṇāṃ kriyādīnāmanityatā // MAnuv_3,2.159 //
na viśeṣātmatā ceyamanityā śaktirūpatā /
saiva yat saviśeṣā syād viśeṣo 'nyo nacāpyayam // MAnuv_3,2.160 //
svanirvāhakatāhetostathāpi syād viśeṣataḥ /
viśeṣatvena vijñāteḥ pramāṇairakhilairapi // MAnuv_3,2.161 //
sasarja sañjahāreti viśeṣo hyavagamyate /
śrutyaiva sa sa eveti tadabhedaśca gamyate // MAnuv_3,2.162 //
bhedo yadi viśeṣasya sa bhedo bhedinā katham /
bhinnaścedanavasthā syādabhinnaścet purā na kim // MAnuv_3,2.163 //
viśeṣo 'bhinna eveti tena nābhyupagamyate /
abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // MAnuv_3,2.164 //
anenānena bhinno 'yamiti yat sa viśeṣataḥ /
bheda evaiṣa bahudhā dṛśyate tat kimuttaram // MAnuv_3,2.165 //
abhedabhedayoścaiva svarūpatvaṃ hi bhedinā /
tayorapyaviśeṣatve paryāyatvaṃ hi śabdayoḥ // MAnuv_3,2.166 //
abhedabhedaśabdau ca paryāyāviti ko vadet /
bhedo 'nyonyamabhedaśca bhedinā ced viśeṣatā // MAnuv_3,2.167 //
nirviśeṣe kathaṃ bhedo bhedinaikastathābhidā /
punastayorvibhedaśca bhedimātratvato bhavet // MAnuv_3,2.168 //
bhedinaścaiva bhedasya viśeṣo yadi gamyate /
abhedābhedinoścaiva kiṃ bhedo 'bhedabhedayoḥ // MAnuv_3,2.169 //
viśeṣeṇaiva sarvatra yadi vyavahṛtirbhavet /
kalpanāgauravāyaiva kiṃ bhedaḥ kalpyate tadā // MAnuv_3,2.170 //
aikyapratītyabhāvena bheda eva gavaśvayoḥ /
sa eveti pratītau hi viśeṣo nāma bhaṇyate // MAnuv_3,2.171 //
saccidāderaparyāyasiddhayarthaṃ māyināpi hi /
aṅgīkāryo viśeṣo 'yaṃ yadyasatyaviśeṣaṇam /
pṛthak pṛthag vārayituṃ śabdāntaramitīṣyate // MAnuv_3,2.172 //
māyāviśeṣarāhityaviśeṣeṇa viśeṣitā /
satyasyāpi bhavet sā ca tathā cedanavasthitiḥ // MAnuv_3,2.173 //
yadi satye viśeṣo na na taduktirbhavet tadā /
lakṣyate cet tena lakṣyamityapi syād viśeṣitā // MAnuv_3,2.174 //
punaḥpunarlakṣaṇāyāmapi syādanavasthitiḥ /
yadyabhāvaviśeṣitvaṃ syādaṅgīkṛtameva te // MAnuv_3,2.175 //
asārvajñyādirāhityamapyevaṃ te bhaviṣyati /
tadā sārvajñyameva syād bhāvārthatvānnañordvayoḥ // MAnuv_3,2.176 //
yadi naitādṛśaṃ grāhyamasukhatvānivartanāt /
asattvajñānatādeśca syādasattvādikaṃ tadā // MAnuv_3,2.177 //
anṛtādivirodhitvaṃ yadyasyābhyupagamyate /
anaiśvaryavirodhitvamapyevaṃ kiṃ nivāryate // MAnuv_3,2.178 //
akhaṇḍakhaṇḍanādevaṃ viśeṣo'khaṇḍavādinā /
khaṇḍitenāpi manasā svīkāryo'nanyathāgateḥ // MAnuv_3,2.179 //
akhaṇḍakhaṇḍavādibhyāṃ khaṇḍākhaṇḍena caiva tat /
mahādareṇa śirasi viśeṣo dhārya eva hi // MAnuv_3,2.180 //
nidarśanatrayeṇāto bhagavānatyabhinnatām /
guṇānāmādareṇāha tacca nābhihitānvayaḥ // MAnuv_3,2.181 //
yadāśeṣaviśeṣāṇamuktiḥ sāmānyato bhavet /
padaikenāpyuttareṇa viśeṣāvagatirbhavet // MAnuv_3,2.182 //
yato 'śeṣaviśeṣāṇāṃ vastunāstyeva caikatā /
ataḥ sāmānyato jñātaḥ padāntarabalāt punaḥ /
bhaved viśeṣato jñānastena syādanvitoktitā // MAnuv_3,2.183 //
svārtha evānvito yasmāt kenacit tadviśeṣataḥ /
aneneti taduktayaiva jñāyate 'nubhavena hi // MAnuv_3,2.184 //
yadyananvitamevaitat padaṃ svārthaṃ vadediha /
tathānyānyapi sarvāṇi kaḥ kuryādanvayaṃ punaḥ // MAnuv_3,2.185 //
vyāpāro na hi śabdasya paraḥ svārthaprakāśanāt /
pumānapyekavāroktayā kṛtakṛtyo yadā bhavet // MAnuv_3,2.186 //
anvayasya kathaṃ jñānaṃ śabdārthatvaṃ yadāsya na /
yadaivānanvitārthasya vacanaṃ taiḥ padaibharvet // MAnuv_3,2.187 //
ananvitaḥ syācchabdārtho na tadartho hi so 'nvayaḥ /
nirākāṅkṣapadānyeva vākyamityucyate budhaiḥ // MAnuv_3,2.188 //
tattadarthābhidhānena syānnirākāṅkṣatā ca sā // MAnuv_3,2.189 //
apūrtestāvadarthānāmākāṅkṣā pūrvamiṣyate /
karmakartṛkriyāṇāṃ tu pūrtau ko 'nyo 'nvayo bhavet // MAnuv_3,2.190 //
apūrtiścet padairuktaiḥ kiṃ nṛśṛṅgeṇa pūryate /
vyāpāraścet punasteṣāmanuktāvapi kiṃ na saḥ // MAnuv_3,2.191 //
ukte buddhisthatāhetoryadi vyāpāra iṣyate /
buddhisthatvāya yatnaṃ na kathaṃ kuryuḥ puraiva ca /
puruṣādhīnatā teṣāṃ yadi paścācca sā samā // MAnuv_3,2.192 //
pumānevānvayāyaiṣāṃ paścād yadi viceṣyate /
ananvitābhidhānānāṃ sa evārthāntaroktiṣu /
yatatāṃ śabdaśaktiścet tatra naivānvaye katham // MAnuv_3,2.193 //
tatkalpanāgurutvādidoṣeto 'bhihitānvayaḥ /
anubhūtiviruddhaśca tyājya eva manīṣibhiḥ // MAnuv_3,2.194 //
kartṛśabde hyabhihite dharmasāmānyavedanāt /
viśeṣadharmamanvicchan kimityeva hi pṛcchati // MAnuv_3,2.195 //
guṇakriyādidharmāṇāṃ viśeṣe kathite punaḥ /
nirākāṅkṣo bhaved yasmācchabdā anvitavācakāḥ // MAnuv_3,2.196 //
ato 'nantaguṇātmaiko bhagavāneka eva tu /
ucyate sarvavedaiśca te cākhilavilakṣaṇāḥ // MAnuv_3,2.197 //
sarve sarvaguṇātmānaḥ sarvakartāra eva ca /
tathāpi saviśeṣāśca vidvadyvutpattito 'pica // MAnuv_3,2.198 //
taistaiḥ śabdaiśca bhaṇyante yujyate copadeśataḥ /
anyānandādisādṛśyamānukūlyādinā param // MAnuv_3,2.199 //
pūrṇatvādi mahat teṣāṃ vailakṣaṇyaṃ śrutau śrutam /
pūrṇe 'śeṣaniyantā ca sukhādutama ekakalaḥ // MAnuv_3,2.200 //
guṇorusamudāyo 'yaṃ vāsudevaḥ sa niṣkaḷaḥ /
vāsudevaśrutiḥ saiṣā guṇān vakti hareḥ parān // MAnuv_3,2.201 //
sa evāśeṣajīvasthanissaṅkhayānādikālikān /
dharmādharmān sadā paśyan svecchayā bodhayatyajaḥ // MAnuv_3,2.202 //
kāṃścit teṣāṃ phalaṃ caiva dadāti svayamacyutaḥ /
na te viśeṣaṃ kamapi preraṇādikamucyate /
kuryuḥ kadāpi tenāyaṃ svatantro 'nupacārataḥ // MAnuv_3,2.203 //
karmāṇi tāni ca pṛthak cetanānyeva sarvaśaḥ /
acetanaśarīrāṇi svakarmaphalabhāñci ca // MAnuv_3,2.204 //
pratyekaṃ teṣu cānantakarmāṇyevaṃvidhāni ca /
tāni caivamitīśasya nissīmā śaktiruttamā // MAnuv_3,2.205 //
ekaiva brahmahatyā hi varāhahariṇoditā /
brahmapārastavenaiva niṣkrāntā rājadehataḥ // MAnuv_3,2.206 //
stotrasya tasya māhātmyād vyādhatvaṃ gamitā punaḥ /
prāpya jñānaṃ paraṃ cāpa tathānyānyapi sarvadā // MAnuv_3,2.207 //
anantānyuditānyevaṃ prabhuṇā kapilena hi /
saṃsāre pacyamānāni karmāṇyapi pṛthak pṛthak // MAnuv_3,2.208 //
tasmādanantamāhātmyaguṇapūgo janārdanaḥ /
bhaktyā paramayā'rādhya iti pādārtha īryate // MAnuv_3,2.209 //
|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne tṛtīyādhyāyasya dvitīyaḥ pādaḥ ||


vairāgyato bhaktidārḍhyaṃ tenopāsā yadā bhavet /
āparokṣyaṃ bhaved viṣṇoriti pādakramo bhavet // MAnuv_3,3.1 //
yuktito jñātavedārtho nirasya samayān parān /
parasparavirodhaṃ ca praṇudyāśeṣavākyagam // MAnuv_3,3.2 //
adhyātmapraṇavo bhūtvā tasya sannihitatvataḥ /
bahuyuktivirodhānāṃ bhānāt tatsahitaśruteḥ // MAnuv_3,3.3 //
virodhaṃ ca nirākṛtya śrutīnāṃ prāṇatastvagān /
parihṛtya virodhāṃśca tatprasādānurañjitaḥ // MAnuv_3,3.4 //
dehakartṛtvamīśasya jñātvā tatpitṛtāsmṛteḥ /
viśeṣasnehamāpādya sarvakartṛtvato 'dhikam // MAnuv_3,3.5 //
niṣpādya bahumānaṃ ca tadanyatrātiduḥkhataḥ /
utpādyādhikavairāgyaṃ tadguṇādhikyavedanāt // MAnuv_3,3.6 //
sarvasya tadvaśatvācca dārḍhyaṃ bhakteravāpya ca /
yatetopāsanāyaiva viśiṣṭācāryasampadā // MAnuv_3,3.7 //
kartavyā brahmajijñāsetyukte kimiti saṃśaye /
ata ityudite 'pyasya viśeṣānuktitaḥ punaḥ // MAnuv_3,3.8 //
sṛṣṭibandhanamokṣādikartṛtvasya śrutatvataḥ /
yato mokṣādidātāsāvato jijñāsya eva vaḥ /
ityāha tat paraṃ brahma vyāsākhyaṃ jñānaraśmimat // MAnuv_3,3.9 //
yenaiva bandhamokṣaḥ syāt sa ca jijñāsayā gataḥ /
suprasanno bhavedīśo jijñāsāto 'sya muktidā // MAnuv_3,3.10 //
mokṣādidatvamīśasya kathamevāvagamyate /
iti cecchāstrayonitvācchāstragamyo hi mokṣadaḥ // MAnuv_3,3.11 //
pratyakṣāvasitebhyaḥ syād yadi mokṣaḥ kathañcana /
kimityanādisaṃsāramagnāḥ sarvā imāḥ prajāḥ // MAnuv_3,3.12 //
yasmānniyamato duḥkhahāniḥ pratyakṣato bhavet /
dhāvantyeva tamuddiśya rājādyamakhilāḥ prajāḥ // MAnuv_3,3.13 //
anumānagamyato mokṣo yadi tasyānumaiva hi /
dṛṣṭapūruṣavanmokṣadātṛtāṃ vinivārayet // MAnuv_3,3.14 //
tacchāstragamya evaiko mokṣado bhavati dhruvam /
śāstragamyaśca nānyo 'sti mokṣadatvena keśavāt // MAnuv_3,3.15 //
mokṣado hi svatantraḥ syāt paratantraḥ svayaṃ sṛtau /
vartamānaḥ kathaṃ śaktaḥ paramokṣāya kevalam // MAnuv_3,3.16 //
anyāśrayeṇa yadyeṣa dadyānmokṣaṃ sa eva hi /
tenānanusṛto mokṣaṃ na dadyādanyavākyataḥ /
atastadarthamapi sa jñeyo viṣṇurmumukṣibhiḥ // MAnuv_3,3.17 //
yamevaiṣa iti śrutyā tameveti ca sādaram /
śāstrayonitvamasyaiva jñāyate vedavādibhiḥ // MAnuv_3,3.18 //
ya enaṃ viduramṛtā ityuktastu samudragaḥ /
tadeva brahma paramamiti śrutyāvadhāritaḥ // MAnuv_3,3.19 //
yataḥ prasūteti tataḥ sṛṣṭimāha tato hariḥ /
śāstrayonirnacānyo 'sti mukhyatastviti gamyate // MAnuv_3,3.20 //
śāstrayonitvametasya jñāyate hi samanvayāt /
samiti hyupasargeṇa paramukhyāthartocyate // MAnuv_3,3.21 //
evaṃ paramamukhyārtho nārāyaṇa iti śruteḥ /
nirdhāraṇāya nāśabdamiti vedapatirjagau // MAnuv_3,3.22 //
kathaṃ samanvayo jñeyaḥ svalpaśākhāvidāṃ nṛṇām /
vedā hyanantā iti hi śrutirāhāpyanantatām // MAnuv_3,3.23 //
anantavedanirṇītirmahāpraḷayavāridheḥ /
uttāraṇopametyasmānna jñeyo 'tra samanvayaḥ // MAnuv_3,3.24 //
iti śaṅkāpanodārthaṃ sa āha karuṇākaraḥ /
aśakyottaraṇatve 'pi hyāgamāpāravāridheḥ /
nirṇīyate mayaivāyaṃ romakūpalayodinā // MAnuv_3,3.25 //
yadyapyaśeṣavedārtho durgamo 'khilamānavaiḥ /
majjñānāvyākṛtākāśe prāpnoti paramāṇutām // MAnuv_3,3.26 //
iti prakāśayan viśvapatirāha prameyatām /
nikhilasyāpi vedasya gatisāmānyamañjasā // MAnuv_3,3.27 //
ko nāma gatisāmānyamanantāgamasampadaḥ /
jñānasūryamṛte brūyāt tamekaṃ bādarāyaṇam // MAnuv_3,3.28 //
anyo 'pyalpamatiḥ śākhācatuṣpañcagataṃ vasu /
jānannānumitatvena brūyāt tasya prasādataḥ // MAnuv_3,3.29 //
iti mukhyatayāśeṣagatisāmānyavit prabhuḥ /
pratijajñe dṛḍhaṃ yasmād devānāmapi pūryate // MAnuv_3,3.30 //
ato nikhilavedānāṃ siddha evaṃ samanvayaḥ /
iti sujñāpitārtho 'pi pṛthak cāha samanvayam // MAnuv_3,3.31 //
tatra prathamato 'nyatra prasiddhānāṃ samanvayaḥ /
śabdānāṃ vācya evātra mahāmalleśabhaṅgavat // MAnuv_3,3.32 //
ito 'tyabhyadhikatve 'pi turyapādoditasya tu /
mahāsamanvaye tasmin nādhikāro 'khilasya hi // MAnuv_3,3.33 //
brahmaivādhikṛtastatra mukhyato 'nye yathākramam /
durgamatvācca naivātra prāthamyenodito 'ñjasā // MAnuv_3,3.34 //
ato 'nyatra prasiddhānāṃ śabdānāṃ nirṇayāya tu /
pravṛttaḥ prathamaṃ devastatrānandādayo guṇāḥ /
īśasyaiveti nirṇītāḥ śrutiyuktisamāśrayāt // MAnuv_3,3.35 //
devatāntaragāḥ sarve śabdavṛttinimittataḥ /
viṣṇumeva vadantyaddhā tatsaṅgādupacārataḥ // MAnuv_3,3.36 //
anyadevān vadantīha viśeṣaguṇavaktṛtaḥ /
viṣṇumeva paraṃ brūyurevamanye 'pyaśeṣataḥ // MAnuv_3,3.37 //
ityanyatraprasiddhoruśabdarāśeraśeṣataḥ /
jñāte samanvaye viṣṇau liṅgairhyeṣa samanvayaḥ // MAnuv_3,3.38 //
teṣāmanyagatatve tu na syāt samyak samanvayaḥ /
ityevāśeṣaliṅgānāṃ brahmaṇyeva samanvayam // MAnuv_3,3.39 //
āhobhayagatatvaṃ ca syādato liṅgaśabdayoḥ /
iti saṃśayanuttyarthamubhayatra pratītitaḥ // MAnuv_3,3.40 //
śabdānāṃ vartamānānāṃ saliṅgānāṃ viśeṣataḥ /
samanvayo harāveva yannaivānyatra mukhyataḥ // MAnuv_3,3.41 //
śabdā liṅgāni ca yato naivānyatra svatantratā /
asvatantreṣu śabdasya vṛttiheturna mukhyataḥ // MAnuv_3,3.42 //
yato 'to yadadhīnāste śabdārthatvamupāgatāḥ /
atyalpenaiva śabdasya vṛttihetuguṇena tu // MAnuv_3,3.43 //
ayo yathā dāhakatvaṃ sa eveśaḥ svatantrataḥ /
mukhyaśabdārtha iti hi svīkartavyo manīṣibhiḥ // MAnuv_3,3.44 //
ityāhaivañca śabdānāṃ nārāyaṇasamanvaye /
siddhe 'pyaśeṣaśabdānāṃ na kathañcana yujyate // MAnuv_3,3.45 //
virodhāvavaratvāderapi prāptiryato bhavet /
iti cedavaratvādi dvividhaṃ hyupalabhyate // MAnuv_3,3.46 //
parasyāvaratāheturyaḥ svayaṃ para eva san /
so 'pi hyavaraśabdārtho yathā rājā jayī bhavet // MAnuv_3,3.47 //
anyo 'varatvānubhavī tayoḥ pūrvo 'sti keśave /
dvitīyo jīva evāsti svātantrānnaca dūṣaṇam // MAnuv_3,3.48 //
harerevamaśeṣeṇa sarvaśabdasamanvaye /
ukte virodhahīnasya syāt samanvayatā yataḥ /
ato 'śeṣavirodhānāṃ kṛteśena nirākṛtiḥ // MAnuv_3,3.49 //
samanvayāvirodhābhyāṃ sañjāte vastunirṇaye /
kiṃ mayā kāryamityeva syād buddhiradhikāriṇaḥ // MAnuv_3,3.50 //
tatra bhaktividhānārthamabhaktānarthasantatau /
uktāyāṃ bhaktidārḍhyāya prokte 'śeṣaguṇoccaye /
vaktavyopāsanā nityaṃ kartavyetyādareṇa hi // MAnuv_3,3.51 //
sopāsanā ca dvividhā śāstrābhyāsasvarūpiṇī /
dhyānarūpā parā caiva tadaṅgaṃ dhāraṇādikam // MAnuv_3,3.52 //
tathobhayātmakaṃ caiva pāde 'smin bādarāyaṇaḥ /
āhopāsanamaddhava vistarācchrutipūrvakam // MAnuv_3,3.53 //
pṛthagdṛṣṭiraśakyatvamanirṇītiḥ samuccayaḥ /
viśeṣadarśanaṃ kāryalopo nānoktirāśutā // MAnuv_3,3.54 //
vibhramo 'pākṛtirliṅgamanavasthāviśeṣitā /
aprayojanatā cātiprasaṅgo 'dūrasaṃśrayaḥ // MAnuv_3,3.55 //
viśiṣṭakāraṇaṃ ceṣyā dṛṣṭavairūpyamunnatiḥ /
anuktiraprayatnatvaṃ dṛḍhabandhaparābhavau // MAnuv_3,3.56 //
puṃsāmyaṃ prāptasantyāgaḥ kāraṇānirṇayo bhramaḥ /
viśeṣadarśitā'lāpo guṇasāmyaṃ pṛthagdṛśiḥ // MAnuv_3,3.57 //
agamyavartma sandhānamiṣṭaṃ phalamakalpanā /
śuddhavairūpyamaṅgatvamaviśeṣadṛśiḥ kriyā // MAnuv_3,3.58 //
yuktayaḥ pūrvapakṣasthāḥ sujñeyatvaṃ vidhikriyā /
māhātmyamalpaśaktitvaṃ yathāyogyaphalaṃ bhavaḥ // MAnuv_3,3.59 //
phalasāmyaṃ viśeṣaśca guṇādhikyaṃ pradhānatā /
yathāśaktikriyā sandhiḥ pramāṇabalamānatiḥ // MAnuv_3,3.60 //
kāraṇaṃ kāryavaiśeṣyaṃ svabhāvo vastudūṣaṇam /
pratikriyāvirodhaśca pratisandhiranūnatā // MAnuv_3,3.61 //
saṃskārapāṭavaṃ svecchāniyatirvastuvaibhavam /
viśeṣoktiramānatvaṃ prādhānyaṃ prītirāgamaḥ // MAnuv_3,3.62 //
susthiratvaṃ kṛtaprāptiranādiguṇavistaraḥ /
sādhanottamatā nānādṛṣṭiḥ śiṣṭiranūnatā // MAnuv_3,3.63 //
avighnatvavirodhau ca guṇavaiśeṣyamāgamaḥ /
siddhāntanirṇaye hyetā yuktayo 'vyāhatāḥ sadā // MAnuv_3,3.64 //
yathāśaktayakhilān vedān vijñāyopāsanaṃ bhavet /
tatrākhilasya vijñaptiḥ samyag brahmaṇa eva hi // MAnuv_3,3.65 //
tadanyeṣāṃ yathāyogyamakhilajñaptiriṣyate /
tāvatopāsane yogyo bhavedevākhilaḥ pumān // MAnuv_3,3.66 //
mahattvasya paraṃ pāraṃ viditvaiva janārdanaḥ /
stoṣyatāmeti tuṣṭatvamiti nāstyeva nārada // MAnuv_3,3.67 //
kintu niścalayā bhaktayā hyātmajñānānurūpataḥ /
yaḥ stoṣyati sadā bhaktastuṣyastasya sadā hariḥ // MAnuv_3,3.68 //
ityādivākyasandarbhād yathāyogyākhilajñatā /
ātmajñānānurūpatvaṃ yathāśakti vicāraṇāt // MAnuv_3,3.69 //
vedaḥ kṛtsno 'dhigantavyaḥ svādhyāyādhyayanaṃ bhavet /
ityādivākyavaiyarthyamanyathā na nivāryate // MAnuv_3,3.70 //
adyāpi tena devādyāḥ śṛṇvate manvate sadā /
dhyāyanti ca yathāyogaṃ tathāpyā vastunirṇayāt /
śravaṇaṃ mananaṃ caiva kartavyaṃ sarvathaiva hi // MAnuv_3,3.71 //
matiśrutidhyānakālaviśeṣaṃ gururuttamaḥ /
vetti tasyoktimārgeṇa kurvataḥ syāddhi darśanam // MAnuv_3,3.72 //
śravaṇaṃ dṛṣṭatattvasya mananaṃ dhyānameva ca /
viśeṣānandasamprāptyā anyasyaitāni dṛṣṭaye // MAnuv_3,3.73 //
yadi tādṛg gururnāsti nirṇītaśravaṇādikam /
tatsiddhāntānusāreṇa nirṇayajñāt samācaret // MAnuv_3,3.74 //
śravaṇādi vinā naiva kṣaṇaṃ tiṣṭhedapi kvacit /
atyaśakye tu nidrādau punareva samārabhet // MAnuv_3,3.75 //
abhāve nirṇayajñasya sacchāstrāṇyeva sarvadā /
śṛṇuyād yadi sajjñānaprācuryamupalabhyate // MAnuv_3,3.76 //
mahadbhayo viṣṇubhaktebhyo yathāśakti ca saṃśayān /
chindyāt svato 'dhikābhāve svayameva samabhyaset // MAnuv_3,3.77 //
aśeṣaguṇapūrṇatvaṃ sarvadoṣasamujkhitiḥ /
viṣṇoranyacca tattantramiti samyag vinirṇayaḥ // MAnuv_3,3.78 //
svatantratvaṃ sadā tasya tasya bhedaśca sarvataḥ /
adoṣatvasya siddhayarthaṃ yadabhede tadanvayaḥ // MAnuv_3,3.79 //
tattantratvaṃ ca muktānāmapi tadguṇapūrtaye /
muktānāmapi bhedaśca na hi bhinnamabhinnatām /
gacchad dṛṣṭaṃ kvacit tasyāpyabhāvo 'nubhavopagaḥ // MAnuv_3,3.80 //
pūrvābhede doṣavattvamīśasyetyatibhinnatā /
nārāyaṇena muktānāmapi samyagiti sthitiḥ // MAnuv_3,3.81 //
bhedābhede 'pyabhedena doṣāṇāmapi sambhavaḥ /
nirdoṣatvaṃ ramāyāśca tadanantaratā tathā // MAnuv_3,3.82 //
brahmā sarasvatī vīndraśeṣarudrāśca tatsriyaḥ /
śakrakāmau tadanye ca kramānmuktāvapīti ca // MAnuv_3,3.83 //
satsiddhānta iti jñeyo nirṇīto hariṇā svayam /
etadvirodhi yat sarvaṃ tamase 'ndhāya kevalam // MAnuv_3,3.84 //
andhaṃ tamo viśantīti prāha śrutiratisphuṭam /
ityeva śrutayo 'śeṣāḥ pañcarātramathākhilam // MAnuv_3,3.85 //
mūlarāmāyaṇaṃ caiva bhārataṃ smṛtayo 'khilāḥ /
vaiṣṇavāni purāṇāni sāṅkhayayogau parāvapi // MAnuv_3,3.86 //
brahmatarkaśca mīmāṃsetyanantaḥ śabdasāgaraḥ /
anantara yuktayaścaiva pratyakṣāgamamūlakāḥ // MAnuv_3,3.87 //
pratyakṣamaiśvaraṃ caiva ramādīnāmaśeṣataḥ /
muktānāmapyamuktānāmetamevārthamuttamam // MAnuv_3,3.88 //
anyāvakāśarahitaṃ prakāśayati sādaram /
etadeva ca sacchāstraṃ duḥśāstraṃ tu tataḥ param // MAnuv_3,3.89 //
sacchāstramabhyasennityaṃ duḥśāstraṃ ca parityajet /
asaṃśayena tattvasya nirṇaye brahmadarśanam // MAnuv_3,3.90 //
samyagviṣamavijñānatāratamyānusārataḥ /
phalaṃ bhavet tāratamyāt sukhaduḥkhātmakaṃ nṛṇām // MAnuv_3,3.91 //
samyak cādhikavijñānāt sukhādhikyaṃ bhavennṛṇām /
ato yathātmaśaktayaiva śravaṇaṃ mananaṃ tathā // MAnuv_3,3.92 //
viṣayeṣu ca saṃsargācchāśvatasya ca saṃśayāt /
manasā cānyadākāṅkṣāt paraṃ na pratipādyate // MAnuv_3,3.93 //
iti bhāratavākyaṃ hi tenaitaddoṣavarjitaḥ /
sadopāsanayā yukto vāsudevaṃ prapaśyati // MAnuv_3,3.94 //
doṣā anādisambaddhāste muktiparipanthinaḥ /
santyeva prāyaśaḥ puṃsu tena mokṣo na jāyate // MAnuv_3,3.95 //
sarve ta ete jīveṣu dṛśyante tāratamyataḥ /
ṛjūnāmeka evāsti paramotsāhavarjanam /
sa guṇālpatvamātratvānnarjatvena viruddhayate // MAnuv_3,3.96 //
ato viṣṇau parā bhaktistadbhakteṣu ramādiṣu /
tāratamyena kartavyā puruṣārthamabhīpsitā // MAnuv_3,3.97 //
svādaraḥ sarvajantūnāṃ saṃsiddho hi svabhāvataḥ /
tato 'dhikaḥ svottameṣu tadādhikyānusārataḥ // MAnuv_3,3.98 //
kartavyo vāsudevāntaṃ sarvathā śubhamicchatā /
na kadācit tyajet taṃ ca krameṇainaṃ vivardhayet // MAnuv_3,3.99 //
sameṣu svātmavat snehaḥ satsvanyatra tato dayā /
kāryaivamāparokṣyeṇa dṛśyate kṣipramīśvaraḥ // MAnuv_3,3.100 //
tat tamo 'ndhaṃ vrajed viṣṇusamatvaṃ yo 'nupaśyati /
ramābrahmaśivādīnāmapi muktau kathañcana // MAnuv_3,3.101 //
kimutādhikyadṛṣṭestad guṇābhāvamaterapi /
doṣavetturabhedasya draṣṭurdraṣṭustathobhayoḥ // MAnuv_3,3.102 //
ityāha sacchrutistena samproktaguṇasaṃyutam /
upāsīta hariṃ dṛṣṭvā muktistenaiva jāyate // MAnuv_3,3.103 //
dveṣād yanmuktikathanaṃ śrutivākyavirodhi yat /
ripavo ye tu rāmasya vimukhatvānnirāmiṇaḥ /
abhidrohapade nityamandhe tamasi te sthitāḥ // MAnuv_3,3.104 //
haridviṣastamo yānti ye caiva tadabhedinaḥ /
tannirguṇatvavettārastasya doṣavido 'pi ca // MAnuv_3,3.105 //
ityādiśrutisandarbhād dveṣiṇastama īyate /
hiraṇyakaśipuścāpi bhagavannindayā tamaḥ /
vidhikṣuratyagāt sūno prahlādasyānubhāvataḥ // MAnuv_3,3.106 //
yadanindat pitā mahyaṃ tvadbhakte mayi cāghavān /
tasmāt pitā me pūyeta durantād dustarādaghāt // MAnuv_3,3.107 //
nindāṃ bhagavataḥ śṛṇvaṃstatparasya janasya vā /
tato nāpaiti yaḥ so 'pi yātyaghaḥ sukṛtāccyutaḥ // MAnuv_3,3.108 //
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
paraṃ bhāvamajānanto mama bhūtamaheśvaram // MAnuv_3,3.109 //
moghāśā moghakarmāṇo moghajñānā vicetasaḥ /
rākṣasīmāsurīṃ caiva prakṛtiṃ mohanīṃ śritāḥ // MAnuv_3,3.110 //
māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ /
tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān /
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu // MAnuv_3,3.111 //
āsurīṃ yonimāpannā mūḍhā janmani janmani /
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim // MAnuv_3,3.112 //
yo dviṣṭād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum /
kathaṃ sa na bhaved dveṣya ālokāntasya kasyacit // MAnuv_3,3.113 //
yo dviṣṭād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum /
majjanti pitarastasya narake śāśvatīḥ samāḥ /
ityādivākyasandohād dveṣiṇastama eva tu // MAnuv_3,3.114 //
naiva mokṣa iti prāhurlokāyatamate sthitāḥ /
bhogaḥ śarīraparyantaṃ bhasmībhāvastato bhavet // MAnuv_3,3.115 //
iti tat kena mānena dṛṣṭaṃ pratyakṣavādinā /
na hi pratyakṣamānena mokṣābhāvo 'vasīyate // MAnuv_3,3.116 //
ghaṭate muktidṛṣṭistu puruṣeṇa mahīyasā /
neti vakturmahattvaṃ tu kathañcana na vidyate // MAnuv_3,3.117 //
sādhayan sarvasāmānyaṃ kathameva viśeṣavān /
dṛśyante puruṣā loke parāvaravido 'pica // MAnuv_3,3.118 //
aparokṣadṛśo yoganiṣṭhāścāmalacakṣuṣaḥ /
pratyakṣaṃ devatāṃ dṛṣṭvā tatprasādāptabhūtayaḥ // MAnuv_3,3.119 //
jñānavijñānapārajñā niṣiddhayante kathaṃ nṛbhiḥ /
dṛśyate cātimāhātmyaṃ teṣāmatimahaujasām // MAnuv_3,3.120 //
yadi te 'pi niṣiddhayante kiṃ noktiste niṣiddhayate /
yaduktavākyaprāmāṇyaṃ pratyakṣeṇopalabhyate // MAnuv_3,3.121 //
varādayo 'pi taddattāḥ sadā satyā bhavanti hi /
aprāmāṇyaṃ tadukteśca vṛthāvācāvasīyate // MAnuv_3,3.122 //
na hi prayojanaṃ kiñcit paralokanivāraṇāt /
vṛthāvācaṃ vṛthā hanyād yadi tasya kimuttaram /
svajīvanavirodhāya vadan kiṃ nāma buddhimān // MAnuv_3,3.123 //
prāmāṇye saṃśayaḥ kiṃ syāt tayoḥ puruṣayorapi /
svajīvanaviruddhoktirajño dṛṣṭasya cāpi saḥ // MAnuv_3,3.124 //
yaścātīndriyadevoktiśrotā dṛṣṭaparāvaraḥ /
atītānāgataṃ sarvaṃ lokānubhavamāpayan /
ataḥ pratyakṣagamyatvād vedamātvasya ca sphuṭam // MAnuv_3,3.125 //
yadyāgamasya no mātvamakṣajasya tathā bhavet /
yadyakṣajasya mātvaṃ syādāgamasya kathaṃ na tat /
lokavākyād viśeṣaścāvyabhicāreṇa siddhayati // MAnuv_3,3.126 //
asti mokṣo 'pi dharmeṇa yathārthajñānato 'pi ca /
prāmāṇyamanumāyāśca jinasyāptatvasādhane // MAnuv_3,3.127 //
tadvākyād dharmasajjñānavijñaptirbhavatīti ca /
dharmo 'hiṃsāparo nānyo jñānaṃ pudgaladarśanam // MAnuv_3,3.128 //
iti jaināḥ kathaṃ tat syāt pramāṇamanumānataḥ /
viṣayān prati sthitaṃ hyakṣaṃ pratyakṣamiti gīyate /
pratyakṣaśabdānusārādanumeti prakītirtā // MAnuv_3,3.129 //
ā samantād gamayati dharmādharmau paraṃ padam /
yaccāpyatīndriyaṃ tvanyat tenāsāvāgamaḥ smṛtaḥ // MAnuv_3,3.130 //
etena kāreṇenaiva tattanmānatvamiṣyate /
svarūpaṃ hi tadeteṣāmanyathāsiddhimānataḥ // MAnuv_3,3.131 //
ato 'numā kathaṃ dharmaṃ pudgalaṃ cāpi darśayet /
svarūpaṃ pudgalasyoktā doṣā ānandameva ca /
na manyate pudgalaṃ sa duḥkhābhāvaḥ sukhaṃ tviti // MAnuv_3,3.132 //
mātrābhogātirekeṇa sukhādhikyasya darśanāt /
sukhasyābhāvatā kena na ca syāt kiṃ viparyayaḥ // MAnuv_3,3.133 //
yadi bhāvo 'pi kaścit syāt tasyaivābhāvatā kutaḥ /
yadi sarve 'pyabhāvāḥ syuranyonyamiti bhāvatā // MAnuv_3,3.134 //
abhāvābhāvatā yat syāt kiṃ naśchinnaṃ tadā bhavet /
bhāvatvaṃ vidhirūpatvaṃ niṣedhatvamabhāvatā // MAnuv_3,3.135 //
niṣedhasya niṣedho 'pi bhāva eva balād bhavet /
prathamapratipattistu bhāvabhāvaniyāmikā // MAnuv_3,3.136 //
na ca pudgalavijñānaṃ mokṣadaṃ bhavati kvacit /
asvātantryāt pudgalasya jñāto 'pi sukhado na hi // MAnuv_3,3.137 //
na hi duḥkhiparijñānād duḥkhitvaṃ vinivartate /
yadi pudgalavijñānādaduḥkhī syāt kathañcana /
dehavānapi nāduḥkhī kiṃ jñānāduttaraṃ sadā // MAnuv_3,3.138 //
īśakḷptyanusāreṇa syāt kālādīśavādinaḥ /
karmahetutvamapi tu niścaitanyānnahi kvacit // MAnuv_3,3.139 //
aśeṣaduḥkhavilaye nedānīṃ kāraṇaṃ yathā /
tathottaraṃ ca naiva syād dṛṣṭipūrvānumā yataḥ // MAnuv_3,3.140 //
śaktasyānyasya vijñānaṃ tatprītijanakaṃ yadi /
tayaiva bandhahāniḥ syāditi kiṃ nāma dūṣaṇam // MAnuv_3,3.141 //
svajñānād bandhahānistu dṛśyate kasya kutracit /
ahiṃsāyāśca dharmatvaṃ kena mānena gamyate /
hiṃsāyā eva dharmatvamityukte syāt kimuttaram // MAnuv_3,3.142 //
dharmasya sukhahetutvamapi kenāvagamyate /
hatyayā mokṣahetutvaṃ kuto mānānnivāryate // MAnuv_3,3.143 //
na ca śūnyaparijñānācchūnyabhāvanayāpi ca /
mokṣaḥ kathañcana bhaved yadīdānīṃ kathaṃ na saḥ // MAnuv_3,3.144 //
paraprasādanecchostu viḷambo nāma yujyate /
pumicchādhīnatā no ced viḷambaḥ kiṅkṛto bhavet // MAnuv_3,3.145 //
anyatrāpi viḷambāstu syurīśecchānimittataḥ /
anyathā kāraṇaṃ cet syāt kiṃ kāryaṃ nopajāyate /
kāraṇe sati kāryasya bhāvaḥ suniyato 'sya hi // MAnuv_3,3.146 //
vijñānavādinaścaiva vijñānādvaitavedanāt /
vijñānabhāvanāccaiva mokṣo na ghaṭate kvacit // MAnuv_3,3.147 //
antarjñānasya bāhye ca kṣaṇikatvasya vedanāt /
bhāvanāccoktamārgeṇa mānābhāvānna mucyate // MAnuv_3,3.148 //
prakṛteḥ puruṣasyāpi viveko muktisādhanam /
iti śaṅkayā na caitasmin mānamīśāprasādataḥ // MAnuv_3,3.149 //
śrutayaḥ smṛtayaścaiva yadīśasya prasādataḥ /
vadanti niyamānmuktiṃ tamṛte 'taḥ kuto bhavet // MAnuv_3,3.150 //
kaṇādayogākṣapādā apīśasya prasādataḥ /
muktiṃ bruvāṇā apyāhurbhogādeva ca karmaṇām /
kṣayaṃ prāhuḥ kutaścaitat prasanne jagadīśvare // MAnuv_3,3.151 //
bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // MAnuv_3,3.152 //
bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare /
iti śrutipurāṇādivacanebhyo 'nyathāgateḥ // MAnuv_3,3.153 //
na ca pāśupatādyuktaśivādīnāmanugrahāt /
nānyaḥ panthā iti hyuktaṃ puruṣajñānataḥ śrutau // MAnuv_3,3.154 //
sarve nimeṣā jajñire vidyutaḥ puruṣādataḥ /
evaṃ puruṣaśabdaśca prayukto 'bdhiśaye harau // MAnuv_3,3.155 //
na tasyeśe kaścana tasya nāma mahad yaśaḥ /
iti cādhipatistasya pratiṣiddhaḥ svayaṃ śrutau // MAnuv_3,3.156 //
viśvataḥ paramāṃ nityaṃ viśvaṃ nārāyaṇaṃ harim /
iti sarvādhikatvoktayā samo 'pi vinivāritaḥ /
samādhikasya rāhityānnopacārapumānasau // MAnuv_3,3.157 //
puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam /
utāmṛtatvasyeśāno yadannenātirohati // MAnuv_3,3.158 //
muktāmuktapareśatvamiti tasyāha sā śrutiḥ /
amṛteśānavacanāt sarvasyeśānatoditā // MAnuv_3,3.159 //
yadi sarvatvamuditamuteśa iti tad vṛthā /
utaśabdo vadedeṣa hīśatvasya samuccayam // MAnuv_3,3.160 //
puruṣeṇedaṃ vyāptamiti brāhmaṇaṃ cāha taṃ prati /
etāvānasya mahimeti mahimno vaco hi tat // MAnuv_3,3.161 //
so 'mṛtasyābhayasyeśo martyamannaṃ yadatyagāt /
ityamuktādhipatyaṃ tu pūrvārdhoktamanūdya ca // MAnuv_3,3.162 //
utāmṛtasyeśa iti vidhatte muktigeśatām /
ato viṣṇuparijñānādeva muktirnacānyataḥ /
tad yatheti śruteścaiva tataḥ karmakṣayo bhavet // MAnuv_3,3.163 //
yathaidhāṃsi samiddho 'gnirbhasmasāt kurute 'rjuna /
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā // MAnuv_3,3.164 //
sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja /
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ /
ityādibhagavadvākyairuktārthaścāvasīyate // MAnuv_3,3.165 //
nityanaimittikaṃ karma kurvannanyat parityajan /
mucyate saṃsṛteścaitadapyetena nirākṛtam /
vidyaivetīmamevārthaṃ svayamevāha vedarāṭ // MAnuv_3,3.166 //
vinā karma na mokṣaḥ syājjñānenetyapi sā śrutiḥ /
nānyaḥ panthā iti hyeva nivārayati sādaram // MAnuv_3,3.167 //
anyathopāsanamapi tamevamitivādinī /
nivārayatyādareṇa na pratīka iti prabhuḥ // MAnuv_3,3.168 //
andhaṃ tamaḥ praviśanti ye 'vidyāmupāsate /
iti śrutivirodhācca nānyathopāsanaṃ bhavet // MAnuv_3,3.169 //
na cāpyekatvavijñānāduktanyāyena mucyate /
iti sarvaṃ pravijñāya sarvaistarkasadāgamaiḥ /
upāsīta hariṃ nityaṃ guṇaireva svayogataḥ // MAnuv_3,3.170 //
brahmā sarvaiguṇaiścaiva kriyāsāmānyataśca gīḥ /
guṇasāmānyato rudro dravyasāmānyataḥ pare // MAnuv_3,3.171 //
adhikāraviśeṣeṇa bhaktijñānasukhādibhiḥ /
viśeṣo devatādīnāṃ mokṣe caiva viśeṣataḥ // MAnuv_3,3.172 //
na tāvatā virodho 'sti nirdoṣatvāt samastaśaḥ /
ābhāsatvāt pareṣāṃ tadavarāṇāṃ ca sarvaśaḥ // MAnuv_3,3.173 //
yato 'varāṇāṃ sarve 'pi guṇāḥ sarvāḥ kriyā api /
niyamenaiva pūrveṣāṃ suprasādanibandhanāḥ /
ataḥ sacchiṣyavat teṣāṃ naiverṣyādiḥ kathañcana // MAnuv_3,3.174 //
na ca saṃsāridevānāṃ kāleyattāpare ime /
sūtre hyārabdhamātrasya bhogenaiva kṣayo dhruvaḥ // MAnuv_3,3.175 //
anārabdhakārye bhogena tvitare iti coditaḥ /
paunaruktayena tenaite uktārthe iti niścayaḥ // MAnuv_3,3.176 //
uṣāḥ svāhā ca parjanyo mitro 'gnirvaruṇo vidhuḥ /
pravaho 'niruddha indrome rudro vāṇī ca mārutaḥ /
uttarottaratastvete guṇaiḥ sarvaiśca muktigāḥ // MAnuv_3,3.177 //
sūryadharmau yathā somo manurdakṣo bṛhaspatiḥ /
śacī ratiścāniruddhasamāstārā ca mitravat // MAnuv_3,3.178 //
somavacchatarūpā tu prasūtirvahnivad virāṭ /
parjanyavad vāruṇī ca tathā sañjñā ca rohiṇī // MAnuv_3,3.179 //
dharmī ca mitravattvena prāvahī parikīrtitā /
mitrapajarnyamadhyasthāvaśvinau vighnavittapau // MAnuv_3,3.180 //
bhṛguragnisamo mitratanmadhye brahmaputrakāḥ /
varuṇāgnyantarā tatra nāradaḥ prāya indravat // MAnuv_3,3.181 //
kāmaḥ suparṇī comāvad vīndro rudravadīritaḥ /
niṛtirmitrasadṛśo viśvāmitraḥ kasūnuvat // MAnuv_3,3.182 //
vaivasvato manuścāśvipaścādanye tato 'varāḥ /
cyavanocathyavainyāśca śaśabinduśca haihayaḥ /
tadvacca viprarājanyaviśeṣo 'trāpi kaścana // MAnuv_3,3.183 //
tadvat priyavrataścāpi tadanyāḥ śatadevatāḥ /
pajarnyamitrāntarāḷe tadanye tu tato 'varāḥ // MAnuv_3,3.184 //
etebhyo 'bhyadhikā śrīrastu sadā muktā viśeṣataḥ /
tatsamo nāsti paramo harireva nacāparaḥ // MAnuv_3,3.185 //
saṃhitāyāṃ bṛhatyāṃ tu svayaṃ bhagavatoditam /
tadetadakhilaṃ prāṇa āhaṅkārika eva ca /
indrādanantaro dṛṣṭirapi yogyānusārataḥ // MAnuv_3,3.186 //
samyag guruprasādaśca mukhyato dṛṣṭikāraṇam /
śravaṇādi ca kartavyaṃ nānyathā darśanaṃ kvacit // MAnuv_3,3.187 //
guṇādhikaṃ guruṃ prāpya taddhīnaṃ nāpnuyāt kvacit /
viparyayastu kartavyaḥ sarvathā muktimicchatā // MAnuv_3,3.188 //
same vikalpa eva syāt pūrvānujñā ca sarvathā /
taduttamaguruprāptyai pūrvānujñā na mṛgyate // MAnuv_3,3.189 //
gurubarrahmākhilānāṃ ca vidyā caiva sarasvatī /
devatā bhagavān viṣṇuḥ sarveṣāmaviśeṣataḥ // MAnuv_3,3.190 //
tatprasādena muktiḥ syānnānyathā tu kathañcana /
svottamāstu krameṇaiva sarveṣāṃ guravaḥ śrutāḥ /
upadeśo brahmaṇastu sarveṣāmeva muktaye // MAnuv_3,3.191 //
sādhanebhyo 'dhikā bhaktirnaivānyat tādṛśaṃ kvacit /
bhaktiścaiva harāveva mukhyānyatra yathākramam // MAnuv_3,3.192 //
svādhikā tveva sarvatra svottameṣu krameṇa ca /
anuvartate ca sā bhaktirmuktāvānandarūpiṇī /
tatpūrvakopāsanaivaṃ kartavyā muktaye guṇaiḥ // MAnuv_3,3.193 //
|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne tṛtīyādhyāyasya tṛtīyaḥ pādaḥ ||




evamutpannanirdoṣabhagavaddarśanāt sadā /
apekṣitaphalaprāptirārabdhasyānatikramāt // MAnuv_3,4.1 //
devarṣimānuṣādīnāṃ tattajjātyanusārataḥ /
jaiminyuktaṃ mānuṣāṇāṃ tadviśeṣāśca kecana // MAnuv_3,4.2 //
sāmānyaṃ bhagavatproktaṃ devādīnāṃ viśeṣataḥ /
balavadvirodhisadbhāve jaiminyādyuktiriṣyate // MAnuv_3,4.3 //
vikarmalepo naivāsti samyagdṛṣṭimatāṃ kvacit /
guṇahāniśca naivāsti brahmaṇastvavikarmataḥ // MAnuv_3,4.4 //
devānāmapi na prāyaḥ kḷptasya tu kathañcana /
prāptahrāso bhavet kvāpi mahatā tu vikarmaṇā /
tathāpi tat kḷptameva tasmānna niyamojkhitiḥ // MAnuv_3,4.5 //
candrasugrīvayoścaiva svoccadāraparigrahāt /
prāptahānirabhūnnaiva kḷptahāniḥ yathañcana // MAnuv_3,4.6 //
hrāso 'pi mānuṣādīnāmānandasya vikarmaṇā /
bhavenmuktau viśeṣeṇa svoccānāmaparādhataḥ // MAnuv_3,4.7 //
jñānottarasya pāpasya caturthe 'lepa ucyate /
aśucitvādikaṃ tasya na bhavediti tatphalam /
atra jñānaphalasyaiva mukterniyatatocyate // MAnuv_3,4.8 //
prārabdhakarmajasyaiva viṣabhakṣānmṛteriva /
prāptasyāpyanivartyasya kiñcid bhuktasya saṃvidā /
upamarda iha prokto devādīnāṃ yathākramam // MAnuv_3,4.9 //
sarvātmanā tvabhogo hi prārabdhasyaiva karmaṇaḥ /
na brahmadarśino 'pi syāt phalahrāsastu vidyate // MAnuv_3,4.10 //
sarvātmanā phalahrāso yadi nārabdhakarmaṇaḥ /
syāt kāmyavidhivaiyarthyamityuktaniyamo bhavet /
evamadyāpi samproktaṃ tantrabhāgavate sphuṭam // MAnuv_3,4.11 //
tāratamyaṃ phale no ced brahmādīnāṃ kathaṃ śrutiḥ /
avṛjino 'kāmahata iti muktiṃ nigadya ca /
ānandatāratamyaṃ ca teṣāṃ brūyāt pṛthak pṛthak // MAnuv_3,4.12 //
saṃsāra eva cedetat tāratamyaṃ na mukhyataḥ /
akāmahataśabdārtho 'vṛjinatvaṃ ca no bhavet // MAnuv_3,4.13 //
kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhi /
iti yallakṣaṇaṃ mukteḥ śrutirāha balīyasī // MAnuv_3,4.14 //
kāmāhatiḥ kuto 'nyatra prāptakāmasya sā bhavet /
aprayatnena kāmānāmavāptiḥ sā yadā bhavet /
tadaivākāmahatatā kuta evānyathā bhavet // MAnuv_3,4.15 //
cetanasya tvasuptasya kutra dṛṣṭā hyakāmatā /
avyaktireva kāmānāṃ na nāśo mohasuptayoḥ // MAnuv_3,4.16 //
yatkāmaḥ svāpamāpnoti tadevotthāpitaḥ kutaḥ /
avaśo 'pi vyāharati kutaḥ suptāvakāmatā // MAnuv_3,4.17 //
sarvakāmānavāpnoti brahmaṇā saha muktigaḥ /
paryeti tatra jakṣaṃśca krīḍan ratimavāpnuvan // MAnuv_3,4.18 //
kāmānnī kāmarūpī sannimān lokāṃśca sañcaran /
āste gāyan sāma mukta ityādiśrutisadbalāt // MAnuv_3,4.19 //
akāmaḥ syāt kathaṃ muktaḥ kāmā ye 'sya hṛdi śritāḥ /
ityantaḥkaraṇasthānāṃ kāmānāṃ mokṣameva hi /
āha śrutirhṛdītyeva na ced vyarthaṃ viśeṣaṇam // MAnuv_3,4.20 //
hṛdyeṣa teṣāṃ śrayaṇamiti pakṣo na bhāsate /
muktānāṃ kāmitāmāha pṛthakchākhāsu yacchrutiḥ // MAnuv_3,4.21 //
ato 'kāmahatatvaṃ tu muktānāmeva mukhyataḥ /
mukhyārthasya vṛthā tyāgo māyināmeva bhūṣaṇam // MAnuv_3,4.22 //
apāpatvamaduḥkhatvaṃ cāvṛjinatvamihoditam /
apriyaṃ vṛjinaṃ duḥkhamakaṃ toda itīyarte // MAnuv_3,4.23 //
tatkāraṇatvāt pāpaṃ vā vṛjinaṃ nāma kathyate /
ityuktaḥ svayamīśena nāmārthaḥ śabdanirṇaye // MAnuv_3,4.24 //
apāpatvaṃ ca naivāsti yāvatsaṃsāramasya hi /
ārabdhapāpamastyeva duḥkhaṃ ca jñānino 'pi hi // MAnuv_3,4.25 //
tasmāt tasmādakāmatvamiti cāśrutakalpanā /
akāmahata ityukteḥ śrutahānirapi sphuṭā // MAnuv_3,4.26 //
kutracit kāminaḥ puṃsaḥ kāmābhāvāt kvacit kvacit /
indrādisukhabhogo 'stītyanubhūtirhi kupyati // MAnuv_3,4.27 //
tasmādamuktasukhagaṃ tāratamyaṃ pṛthak pṛthak /
uktvā yaśceti muktānāṃ tāratamyaṃ sukhe śrutiḥ /
āheti peśalaṃ tacca caśabdādeva gamyate // MAnuv_3,4.28 //
rāddhaḥ saṃsiddha ityeva mukta evāvagamyate /
sādhunā viṣṇunā yukto muktaḥ sādhuyuvā mataḥ // MAnuv_3,4.29 //
yauvanaṃ nityametasya muktasyeti yuvā sa ca /
phalamadhyayanasyāptaṃ tenādhyāyaka īritaḥ // MAnuv_3,4.30 //
nirhrāsānandasamprāptyā cāśiṣṭa iti gīyate /
sthitasyānanyathā prāpterdṛḍhiṣṭha iti coditaḥ // MAnuv_3,4.31 //
baliṣṭhaśca svabhāvena mukto bhavati kevalam /
tasyeyaṃ pṛthivītyādi pūrvabhāvavyapekṣayā // MAnuv_3,4.32 //
sa eka iti saṃsāragatamuktavā sukhaṃ punaḥ /
śrotriyasyeti vadati muktācchataguṇātmatām // MAnuv_3,4.33 //
saṃsāragācca saṃsāragatasyaiva śatādhikam /
muktānmuktasya yuktaṃ syācchrutyuktamabhivīkṣitaḥ // MAnuv_3,4.34 //
yuktaṃ ca sādhanādhikyāt sādhyādhikyaṃ surādiṣu /
nādhikyaṃ yadi sādhye syāt prayatnaḥ sādhane kutaḥ // MAnuv_3,4.35 //
yatnaśca dṛśyate teṣāṃ mahāneva mahātmanām /
yatra sādhanabāhulyaṃ sādhyabāhulyamatra ca /
dṛṣṭaṃ niyamato no cenna yatnaṃ kuryarañjasā // MAnuv_3,4.36 //
kṛcchreṇa sādhanādeva na muktavadudīryate /
daśakalpaṃ tapaścīrṇaṃ rudreṇa lavaṇārṇave /
tyaktavā sukhāni sarvāṇi kliṣṭena lavaṇāmbhasā // MAnuv_3,4.37 //
śakreṇa varṣakoṭiśca dhūmaḥ pīto 'tiduḥkhataḥ /
varṣāyutaṃ ca sūryeṇa tapo 'vākchirasā kṛtam // MAnuv_3,4.38 //
suduḥkhena sukhaṃ tyaktavā dharmeṇākāśaśāyinā /
pītā mayīcayo varṣasāhasramatisādaram // MAnuv_3,4.39 //
atikṛcchreṇa kurvanti yatnaṃ brahmavido 'pi hi /
ityetadakhilaṃ mokṣaviśeṣābhāvataḥ katham // MAnuv_3,4.40 //
daivī sampad vimokṣāya nibandhāyāsurī matā /
iti mokṣaviśeṣaśca svayaṃ bhagavatoditaḥ // MAnuv_3,4.41 //
tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ /
amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhaye // MAnuv_3,4.42 //
akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamā babhūvuḥ /
ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre // MAnuv_3,4.43 //
ityādīni ca vākyāni tāratamyaṃ vimuktigam /
vyaktaṃ vadanti tat kena sāmyaṃ mukteṣu gamyate // MAnuv_3,4.44 //
duḥkhādyabhāvasāmyaṃ ca sāmyavākyārtha īyate /
bhaktayādiguṇasadbhāve hyatulyatvaṃ ca bhārate /
uktaṃ sādhanavaiśeṣyamapi sarvatra kathyate // MAnuv_3,4.45 //
durjñeyaṃ ghorarūpasya trailokyadhvaṃsinaḥ prabhoḥ /
daivatairmunibhiḥ siddhairmahāyogibhireva ca // MAnuv_3,4.46 //
nityayuktairmahābhāgairvimuktakleśasādhvasaiḥ /
mahotsāhairmahādhairyaiḥ sattvasthairvyavasāyibhiḥ // MAnuv_3,4.47 //
atītānāgatajñānaprabhavāpyayavedibhiḥ /
śaucasvādhyāyasantoṣatapassatyadayānvitaiḥ // MAnuv_3,4.48 //
kimu martyairbhayabhrāntidhvaṃsamoharujānvitaiḥ /
alpāyurvīryadhīsattvavyavasāyaśrutivrataiḥ // MAnuv_3,4.49 //
kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati /
brahmaiva kiñcijjānāti na tadanyo hi kaścana // MAnuv_3,4.50 //
muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ /
sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmate // MAnuv_3,4.51 //
iyaṃ visṛṣṭiryata ā babhūva yadi vā dadhe yadi vā na /
yo asyādhyakṣaḥ parame vyoman tso aṅga veda yadi vā na veda // MAnuv_3,4.52 //
yaḥ svātmamāyāvibhavaṃ svayaṃ gato nāhaṃ nabhasvāṃstamathāpare kutaḥ /
brahmāpi yaṃ vetti naiveha samyaganye kuto devamunīndramartyāḥ // MAnuv_3,4.53 //
namaste 'mitatattvāya dharmādīnāṃ ca sūtaye /
nirguṇāya ca satkāṣṭhāṃ nāhaṃ vedāpare kutaḥ // MAnuv_3,4.54 //
nāhaṃ parāyur ṛṣayo na marīcimukhyā jānanti yadviracitaṃ khalu sattvasaṅgāḥ /
yanmāyayā muṣitacetasa īśadaityamartyādayaḥ kimuta śaśvadabhadravṛttāḥ // MAnuv_3,4.55 //
ahaṃ mahendro nirṛtiḥ pracetāḥ somo 'gnirīśaḥ pavano 'rko viriñcaḥ /
ādityaviśve vasavo 'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ // MAnuv_3,4.56 //
anye ca ye viśvasṛjo 'mareśā bhṛgvādayo 'spṛṣṭarajastamaskāḥ /
yasyehitaṃ na viduḥ spṛṣṭṛmāyāḥ sattvapradhānā api kiṃ tato 'nye // MAnuv_3,4.57 //
savarsyādau smṛto brahmā tasmād devādanantaraḥ /
jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa // MAnuv_3,4.58 //
na tvāmatiśayiṣyanti muktāvapi kathañcana /
madbhaktiyogājjñānācca sarvānatiśayiṣyasi // MAnuv_3,4.59 //
yathā bhaktiviśeṣo 'tra dṛśyate puruṣottame /
tathā muktiviśeṣo 'pi jñānināṃ liṅgabhedane // MAnuv_3,4.60 //
sāyujyaṃ samanuprāptā api devādayo 'khilāḥ /
tāratamyāddhi tiṣṭhanti tāratamyaṃ hi sādhane // MAnuv_3,4.61 //
manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye /
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ // MAnuv_3,4.62 //
ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ // MAnuv_3,4.63 //
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
bhavitā na ca me tasmādanyaḥ priyataro bhuvi // MAnuv_3,4.64 //
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ // MAnuv_3,4.65 //
śraddhāvānanasūyuśca śṛṇuyādapi yo naraḥ /
so 'pi muktaḥ śubhān lokān prāpnuyāt puṇyakarmaṇām // MAnuv_3,4.66 //
dhyānenātmani paśyanti kecidātmānamātmanā /
anye sāṅkhayena yogena karmayogena cāpare // MAnuv_3,4.67 //
anye tvevamajānantaḥ śrutvānyebhya upāsate /
te 'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ // MAnuv_3,4.68 //
susūkṣmairapyaśeṣaiśca viśeṣaiḥ saha paśyati /
svātmānaṃ bhagavān viṣṇuḥ sarvarūpo 'pi sarvadā // MAnuv_3,4.69 //
savartra cānyadapyevaṃ tenādṛṣṭaṃ na hi kvacit /
sarvatra sarvadaiveśaṃ paśyatyeva ramāpi tu // MAnuv_3,4.70 //
natu sarvairviśeṣaistaṃ paśyantyapyanyato 'dhikam /
svātmānamanyaccāśeṣaṃ paśyatyeva hi sarvadā // MAnuv_3,4.71 //
brahmā tu sarvagaṃ paśyed guṇānapyato 'dhikam /
natu sarveṣu kāleṣu tathā paśyatyamuktigaḥ // MAnuv_3,4.72 //
muktastu sarvadā paśyet sarvagatvena cāpi tu /
na ramāvad viśeṣāṇāṃ darśanaṃ śaknuyāt kvacit // MAnuv_3,4.73 //
svātmānamanyacca sadā viśeṣairakhilairapi /
paśyantyañjastathā vāṇī viśoṣāṃstāvato natu /
traiguṇyāt parataḥ paśyed vyāptaṃ śataguṇaṃ harim // MAnuv_3,4.74 //
giriśo garuḍaścaiva tamomātragataṃ harim /
paśyed viśeṣānapi hi vāṇīdṛṣṭān na paśyati // MAnuv_3,4.75 //
umā suparṇī ca mahattattvaṃ yāvat prapaśyati /
rudradṛṣṭān viśeṣāṃśca naiva paśyet kadācana // MAnuv_3,4.76 //
svarūpamanyarūpaṃ ca muktā devāḥ samastaśaḥ /
jānantīndraśca kāmaśca brahma yāvadahaṅkṛtiḥ // MAnuv_3,4.77 //
paśyanto manudakṣādyā buddhitattvasthitaṃ harim /
paśyanti somasūryau tu manasthaṃ parameśvaram // MAnuv_3,4.78 //
anye bhūtasthitaṃ viṣṇuṃ devāḥ paśyanti sarvadā /
bahusāhasravarṣeṇa mahattattve kvacit kvacit // MAnuv_3,4.79 //
anye caiva yathāyogyamaṇḍāntarvartinaṃ harim /
śvetadvīpapatiṃ caiva hṛdyevānye tu kecana /
kadācideva tatrāpi kecit paśyanti keśavam // MAnuv_3,4.80 //
umā yāvadanantāṃśān pūrvadṛṣṭebhya eva tu /
viśeṣān vāsudevasya paścāduktā vicakṣate // MAnuv_3,4.81 //
śakrakāmādayaścaiva viśeṣān brahmaṇi sthitān /
umādibhiḥ prabuddhebhyaḥ śatāṃśāneva cakṣate // MAnuv_3,4.82 //
ityādivedasmṛtigavacanebhyo yathārthataḥ /
tāratamyaṃ vimuktānāṃ sādhanānāṃ ca dṛśyate // MAnuv_3,4.83 //
sādhyasādhanavairūpyamadṛṣṭaṃ kena kalpyate /
vaiṣamyaṃ nirghṛṇatvaṃ ca tena syātāṃ parasya ca /
sāpekṣatvāditi ca tau vidyādhīśena vāritau // MAnuv_3,4.84 //
tāratamyāt sādhanānāṃ sādhyatādṛktavamīśataḥ /
avaiṣamyādihetuḥ syāt sadaiva parameśvare // MAnuv_3,4.85 //
svātantrye vidyamāne 'pi sādhanādau pareśituḥ /
apekṣyānādivaicitṛyaṃ na doṣa iti tadvacaḥ /
nānāditvāditi hyuktamupapadyata ityapi // MAnuv_3,4.86 //
apekṣyopāyavaiṣamyamupeyasya tathā sthitiḥ /
mayā kayā viruddhā syād rājādāvapi dṛśyate // MAnuv_3,4.87 //
tyāgo dṛṣṭasya cādṛṣṭakalpaneti suduṣkarau /
māyibhyo 'nyena kenāpi tat kimanyaiśca vādibhiḥ // MAnuv_3,4.88 //
māyino 'trānugamyante śrutahānyaśrutagrahau /
apyatra māyināṃ liṅge tat ke doṣāstato 'dhikāḥ // MAnuv_3,4.89 //
niśśeṣagatadoṣāṇāṃ bahubhirjanmabhiḥ punaḥ /
syādāparokṣyaṃ hi harerdveṣerṣyādistataḥ kutaḥ // MAnuv_3,4.90 //
bhaveyuryadi cerṣyādyāḥ sameṣvapi kuto na te /
tapyamānāḥ samān dṛṣṭvā dveṣerṣyādiyutā api /
dṛśyante bahavo loke doṣā evātra kāraṇam // MAnuv_3,4.91 //
yadi nirdoṣatā tatra kimādhikyena dūṣyate /
yadyanyadarśanābhāvādīrṣyādirvinivāryate /
adarśanādaratyādiḥ kathaṃ tena nivāryate // MAnuv_3,4.92 //
brahmaṇo 'pyaratirdṛṣṭvā pūrvamekākinaḥ śrutau /
naiva reme sa caikākī tasamānna ramate kvacit /
dvitīyamaicchat tenāsāviti śrutaya ūdire // MAnuv_3,4.93 //
yadīcchā tatra naivāstītyeva tat kalpyate mṛṣā /
śrutyuktanirdoṣataiva kiṃ nāṅgīkriyate svayam // MAnuv_3,4.94 //
tāratamyaṃ ca kāmaṃ ca śrutamevātihāya tu /
aśrutā samatā kena kalpyate yuktimāninā // MAnuv_3,4.95 //
kiṃ tanmānaṃ samatve te muktānāmupalabhyate /
vṛthāyamāgrahaḥ kena śrutahānyaśrutagrahe // MAnuv_3,4.96 //
mokṣe 'pi tāratamyetaścetanatvāt purā yathā /
ityukta uttaraṃ kiṃ te kalpanāmātravādinaḥ // MAnuv_3,4.97 //
na ca duḥkhādikaṃ kalpyaṃ nirduḥkhatvaśruterbalāt /
śokaṃ taratyātmavettā tīrṇaḥ sarvānaduḥkhabhāk // MAnuv_3,4.98 //
yenānandyeva bhavati na śocati kadācana /
kilbiṣaspṛt pituṣaṇiraraṃ hita iheśvaraḥ // MAnuv_3,4.99 //
yaṃ yamantamabhiprepsuḥ sa saṅkalpād bhavediha /
ityādiśrutayo mānaṃ nirduḥkhatvādisampadi // MAnuv_3,4.100 //
ato duḥkhādyanumayā nāvakāśo 'tra labhyate /
tāratamyānumā tena bhavennātiprasaṅginī // MAnuv_3,4.101 //
śrutiyuktibalādevaṃ tāratamyaṃ vibhāvyate /
muktāvapi tataḥ ke 'tra virodhaṃ kartumīśate // MAnuv_3,4.102 //
anādiyogyatāṃ caiva kalivāṇīśvarāvadhim /
ko nivārayituṃ śakto yuktayāgamabaloddhatām // MAnuv_3,4.103 //
brahmaṇo 'nyatra ādhikyayuktaḥ kālo vivādavān /
kālo hyayaṃ yathetyādi mānumāmānino bhavet // MAnuv_3,4.104 //
anyaśabdo hariśrīsvasamebhyo 'nyavivakṣayā /
prayukto naiva doṣāya rudrādiṣu ca yuktitaḥ // MAnuv_3,4.105 //
uttamatvaṃ tu muktānāmapi na brahmaṇo bhavet /
vyaktiḥ sukhasya tu bhavennatvādhikyaṃ sukhasya ca // MAnuv_3,4.106 //
balajñānādhikatvaṃ ca tebhyo hi brahmaṇaḥ sadā /
ādhikyasya tvanityatve na kiñcinmānamīyate // MAnuv_3,4.107 //
śṛṇve vīra ugramugraṃ damāyannanyamanyamatinenīyamānaḥ /
edhamānadviḷubhayasya rājā coṣkūyate viśa indro manuṣyān // MAnuv_3,4.108 //
parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhireti /
anānubhūtīravadhūnvānaḥ pūrvītindraḥ śaradastartarīti // MAnuv_3,4.109 //
divedive sadṛśīranyamardhaṃ kṛṣṇā asedhadapa sadmano jāḥ /
ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca // MAnuv_3,4.110 //
taṃ bhūtiriti devā upāsāñcakrire te babhūvustasmāddhāpyetarhi supto bhūbhrūrityeva praśvasityabhūtirityasurāste ha parābabhūvuḥ // MAnuv_3,4.111 //
tad yathā peśaskarī peśaso mātrāmapādāyānyannavataraṃ kalyāṇataraṃ rūpaṃ tanuta evamevāyamātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitavānyannavataraṃ kalyāṇataraṃ rūpaṃ kurute pitṛyaṃ pitṛyaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām // MAnuv_3,4.112 //
prayānti paramāṃ siddhimaihikāmuṣmikīṃ drutam /
yā na prāpyāsuraiḥ sarvairakṣayā kleśavarjitā /
na tāṃ gatiṃ prapadyante vinā bhāgavatān narān // MAnuv_3,4.113 //
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
paraṃ bhāvamajānanto mama bhūtamaheśvaram // MAnuv_3,4.114 //
moghāśā moghakarmāṇo moghajñānā vicetasaḥ /
rākṣasīmāsurīṃ caiva prakṛtiṃ mohanīṃ śritāḥ // MAnuv_3,4.115 //
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
bhajantyananyamanaso jñātvā bhūtādimavyayam // MAnuv_3,4.116 //
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ /
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam // MAnuv_3,4.117 //
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam /
dayā bhūteṣvalolutvaṃ mārdavaṃ hrīracāpalam // MAnuv_3,4.118 //
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā /
bhavanti sampadaṃ daivīmabhijātasya bhārata // MAnuv_3,4.119 //
ḍambho darpo 'timāśca krodhaḥ pāruṣyameva ca /
ajñānaṃ cābhijātasya pārtha sampadamāsurīm // MAnuv_3,4.120 //
māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ /
tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān /
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu // MAnuv_3,4.121 //
āsurīṃ yonimāpannā mūḍhā janmani janmani /
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim // MAnuv_3,4.122 //
dvividho bhūtasargo 'tra daiva āsura eva ca /
viṣṇubhaktiparo daivo viparītastathā'suraḥ // MAnuv_3,4.123 //
devānāṃ paramo dharmaḥ sadā yajñādikāḥ kriyāḥ /
svādhyāyastattvaveditvaṃ viṣṇupūjāratiḥ smṛtiḥ // MAnuv_3,4.124 //
daityānāṃ bāhuṣāḷitvaṃ mātsaryaṃ yuddhasatkriyā /
nītiśāstrapraveditvaṃ śivapūjāratiḥ smṛtiḥ // MAnuv_3,4.125 //
varṇāśramācāravattvaṃ svādhyāyo bhaktiracyute /
śive sūrye tathā devyāṃ svabhāvo mānuṣaḥ smṛtaḥ // MAnuv_3,4.126 //
anādivaiṣṇavā eva devatāstu svabhāvataḥ /
viparītāstato daityāḥ sadaivānādikālataḥ // MAnuv_3,4.127 //
mānuṣā miśramatayo vimiśragatayo 'pi ca /
ityādivākyasandarbhe jñāyate 'nādiyogyatā // MAnuv_3,4.128 //
yadyanādirviśeṣo na sāmprataṃ kathameva saḥ /
adṛṣṭādeva cādṛṣṭaṃ svīkṛtaṃ savarvādibhiḥ // MAnuv_3,4.129 //
ākasmiko viśeṣaścedadṛṣṭe kvacidiṣyate /
sarvatrākasmikatvaṃ syānnādṛṣṭāpekṣatā bhavet /
adṛṣṭāśced viśeṣo 'yamanāditvaṃ kuto na tat // MAnuv_3,4.130 //
nacānyabhedavad viṣṇau bhedastaddarśināmapi /
dṛśyate pratyabhijñaiva bahurūpeṣu dṛśyate // MAnuv_3,4.131 //
bahutvaṃ ca viśeṣeṇa na bhedena kathañcana /
pratyabhijñā ca yeṣāṃ na te 'pi tanmuṣyadṛṣṭayaḥ // MAnuv_3,4.132 //
bhedaṃ naiva prapaśyanti bhedamanyebhya eva ca /
paśyantyevaṃ haristeṣāṃ sandarśayati nānyathā // MAnuv_3,4.133 //
evaṃ bṛhatsaṃhitāyāṃ vacanaṃ na purāṇagam /
lokadarśanavādyeva vedarodhāya śaknuyāt // MAnuv_3,4.134 //
aparīkṣitadṛṣṭiśca parīkṣāpūrvadarśanam /
niṣeddhuṃ śaknuvādyeva vedarodhāya śaknuyāt // MAnuv_3,4.135 //
na ca niścitabhedasya darśane 'sti purāṇagam /
vākyaṃ kvaciddhi sammugdhadarśanaṃ tatra gamyate // MAnuv_3,4.136 //
aparīkṣitamevātra vedhādikamadhīśituḥ /
parīkṣādarśane naiva dṛśyate kenacit kvacit // MAnuv_3,4.137 //
nirdoṣameva taṃ brahmā dadarśāśeṣarūpiṇam /
nirdoṣameva rudro 'drāṅ nirdoṣaṃ taṃ purandaraḥ // MAnuv_3,4.138 //
nirdoṣāṇyasya rūpāṇi dṛṣṭānyevaṃ surottamaiḥ /
anye sadoṣāḥ sarve 'pi nirdoṣo harirekalaḥ /
iti barkuśruteścaiva sadoṣaṃ nāsya darśanam // MAnuv_3,4.139 //
aviddho viddhavad viṣṇurajāto jātavanmṛṣā /
abaddho baddhavaccaiva darśayatyamitadyutiḥ /
iti paiṅgiśrutiścaiva prāha nirdoṣatāṃ hareḥ // MAnuv_3,4.140 //
aparīkṣitadṛṣṭayaiva sadoṣo dṛśyate hariḥ /
parīkṣādarśane naiva dṛśyo doṣo hareḥ kvacit /
iti paiṅgiśrutiścāha pramāṇaṃ hi parīkṣitam // MAnuv_3,4.141 //
na parīkṣānavasthā syāt sākṣisiddhe tvasaṃśayāt /
mānase darśane doṣāḥ syurnavai sākṣidarśane /
sudṛḍho nirṇayo yatra jñeyaṃ tat sākṣidarśanam // MAnuv_3,4.142 //
icchā jñānaṃ sukhaṃ duḥkhabhayābhayakṛpādayaḥ /
sākṣisiddhā na kaściddhi tatra saṃśayavān kvacit /
yat kvacid vyabhicārī syād darśanaṃ mānasaṃ hi tat // MAnuv_3,4.143 //
manaścakṣurdarśanāderapi yatraiva sākṣiṇā /
prāmāṇyaṃ sugṛhītaṃ syāt tat parīkṣitadarśanam // MAnuv_3,4.144 //
na jñānadṛṣṭimātreṇa prāmāṇyaṃ tasya dṛśyate /
niyamena sukhādyeṣu prāmāṇyaṃ sākṣigocaram // MAnuv_3,4.145 //
svaprāmāṇyaṃ sadā sākṣī paśyatyeva suniścayāt /
jñānasya grāhakeṇaiva sākṣiṇā mānatāmiteḥ // MAnuv_3,4.146 //
doṣābhāve pramāṇatvaṃ doṣābhāvasya sākṣiṇā /
niścitatvaṃ kvaciccaiva svataḥ prāmāṇyamiṣyate // MAnuv_3,4.147 //
ato na sarvamānānāṃ prāmāṇyaṃ niścitaṃ bhavet /
sākṣiṇā niścitaṃ yatra tat prāmāṇyasvalakṣaṇam // MAnuv_3,4.148 //
na hi kaścit sukhādyeṣu saṃśayaṃ kurute janaḥ /
nacaivākhilamānāni niścinotyakhilo janaḥ // MAnuv_3,4.149 //
tasmādanubhavārūḍhaṃ kimarthamupalapyate /
doṣābhāvādikaṃ caiva sākṣī samyak prapaśyati // MAnuv_3,4.150 //
tat parīkṣitamānena na doṣo viṣṇavi kvacit /
aparīkṣitadṛṣṭistu kasminnarthe na vidyate // MAnuv_3,4.151 //
tat pratyakṣaviruddhārthe nāgamasyāpi mānatā /
upajīvyamakṣajaṃ yatra tadanyatra viparyayaḥ // MAnuv_3,4.152 //
laukike vyavahāre 'tra pratyakṣasyopajīvyatā /
avatārādidaṣṭau syādāgamasyopajīvyatā // MAnuv_3,4.153 //
āgamena hi viṣṇutvaṃ jñātvā doṣo 'tra kalpyate /
na cet syāt doṣavānanyaḥ śāstrasiddhaṃ hi lakṣaṇam // MAnuv_3,4.154 //
kasyacid doṣavattvaṃ syāditimātre 'kṣajaṃ bhavet /
na viṣṇordeṣavattve hi pratyakṣaṃ vartate svataḥ // MAnuv_3,4.155 //
kecit paśyanti doṣānityatrāpi syānnacākṣajam /
paurāṇaṃ vākyamevātra tacchrutyaiva viruddhayate // MAnuv_3,4.156 //
purāṇasyopajīvyaśca veda eva nacāparaḥ /
tadvirodhe kathaṃ mānaṃ tat tatra ca bhaviṣyati // MAnuv_3,4.157 //
aparīkṣitadṛṣṭiśca kathamevākṣajaṃ bhavet /
yadyevaṃ devadattādibhramaḥ kiṃ nākṣajaṃ bhavet // MAnuv_3,4.158 //
yāvacchakti parīkṣāyāmupajīvyasya bādhane /
doṣo nāśodhite doṣa upajīvyatvamasvalam // MAnuv_3,4.159 //
bhrame 'pyabhramabhāgo 'sti tanmātramupajīvya hi /
bādhakajñānavṛttiḥ syānnacaivaṃ suparīkṣite /
sarvaṃ tadupajīvyaiva pramāṇaṃ vartate yataḥ // MAnuv_3,4.160 //
kathaṃ brahmeti tajjñeyaṃ sarvajñatvādilakṣaṇam /
vihāya yasmātkasmāccit svarūpasyaiva ced yadi // MAnuv_3,4.161 //
upajīvyatvametasmād vyāvṛttaṃ yāvatā bhavet /
tāvataivopajīvyatvaṃ svarapasyaiva na kvacit // MAnuv_3,4.162 //
sarvalakṣaṇayuktaṃ tu svarūpaṃ yadi bhaṇyate /
astu no naiva hāniḥ syāt svapakṣaścāyamañjasā // MAnuv_3,4.163 //
yasmādanvita evārthaḥ śabdānāmapi sarvaśaḥ /
viśeṣasāmanyatayā svarūpamakhilaṃ bhavet // MAnuv_3,4.164 //
purovartitvapūrvāṇi devadattādikabhrame /
vyāvartayanti tadrūpaṃ caitramātrad vinaiva hi // MAnuv_3,4.165 //
brahmaṇo nirviśeṣatvād vyāvartayati kiṃ punaḥ /
yasmātkasmāccidapyarthāt tāvaccet siddhasādhanam // MAnuv_3,4.166 //
cinmātratvaṃ ca naiveṣyamaviśeṣatvavādinaḥ /
tāvanmātraṃ yadīṣyaṃ syāt sarvajñatvaṃ kuto na tat // MAnuv_3,4.167 //
cinmātrābhedasādhye 'pi siddhaṃ tat prativādinaḥ /
svābhedāṅgīkṛtereva cittvaṃ svasyāpi yanmatam // MAnuv_3,4.168 //
sarvāpekṣatayā sarvajñatvamityeva tannahi /
iti ceccetanatvaṃ ca jñatvaṃ na jñeyavarjitam // MAnuv_3,4.169 //
svajñeyatvaṃ ca naivāsau manyate saviśeṣataḥ /
svaśabdo 'pi parāpekṣastasmād vyāvṛttireva hi /
svaśabdārtha iti proktaḥ svarūpaṃ nāma kiṃ na cet // MAnuv_3,4.170 //
rūpaśabdena pūrṇatvāt tacca sāmānyatāvacaḥ /
na svarūpābhidhāyi syād vaiyarthyaṃ svaravasya yat // MAnuv_3,4.171 //
cetanasya svabhāvo hi caitanyamiti gīyate /
tasmād viśeṣabāhulyaṃ caitanyasya viśeṣataḥ // MAnuv_3,4.172 //
na jñeyajñātṛhīnaṃ hi jñānaṃ nāma kvacid bhavet /
jñeyajñānavihīnaśca jña ityatra ca na pramā // MAnuv_3,4.173 //
jñātṛjñeyavihīnaṃ ca jñānaṃ ced bhoktṛbhojyataḥ /
hīnaṃ bhojanameva syāt tāḍanaṃ kartṛtāḍyataḥ // MAnuv_3,4.174 //
nityatvāt tādṛśaṃ ca syāditi cennityavāgapi /
vācyavaktṛvihīnā syānnahi sā caiva tādṛśī // MAnuv_3,4.175 //
draṣṭāro vedavāco hi santi vācyāni cāñjasā /
nityo draṣṭā ca vācyaśca bhagavāneva ca svayam // MAnuv_3,4.176 //
na hi vaktṛvihīnā ca vācyahīnāpi vāk kvacit /
jñātṛjñeyavihīnaṃ ca jñānamevaṃ na tad bhavet // MAnuv_3,4.177 //
na hi nityo 'pi vaktāsti vākyavācyavivarjitaḥ /
jñānajñeyavihīnaśca jño 'pyevaṃ naiva vidyate // MAnuv_3,4.178 //
kiñca sarvavilopaśca kena mānena gamyate /
sarveṇa saha tad vākyāmarthaśca yadi gṛhyate /
tadabhāvena sarvasya nāpalāpo bhavet tadā // MAnuv_3,4.179 //
na gṛhyate ced tannyāyādapalāpo na hi kvacit /
upapattivihīnasya vākyasyārtho na gamyate // MAnuv_3,4.180 //
upakramādiliṅgānāṃ balīyo hyuttarottaram /
śrutyādau pūrvapūrvaṃ ca brahmatarkavinirṇayāt // MAnuv_3,4.181 //
pratyakṣamupapattiśca bahavaścāgamā yadā /
viruddhayante nacārtho 'sti yatra liṅgavirodhitā // MAnuv_3,4.182 //
sa evārthaḥ kathaṃ grāhya upapanne 'virodhinī /
mukhyārthe vidyamāne tu kva sāvarjñyaṃ niṣiddhayate // MAnuv_3,4.183 //
ataḥ sarvaguṇairyuktaṃ brahmāṅgīkāyarmeva hi /
apalāpo 'pi sarvasya na kathañcana yujyate // MAnuv_3,4.184 //
anādiyogyatā coktā tena grāhyaiva sarvathā /
muktānāṃ tāratamyaṃ ca mānairuktairna cālyate // MAnuv_3,4.185 //
jñānino 'pi yato nityaṃ kurvanti śubhameva hi /
tāratamyaṃ tu muktau ca tenaivādhyavasīyate // MAnuv_3,4.186 //
tāratamyaṃ na cenmuktau kutaḥ kuryuḥ śubhaṃ punaḥ /
kṛcchreṇāpi tapo jñānaṃ karmāpyete caranti hi // MAnuv_3,4.187 //
bibhyati smāśubhānnityaṃ sakāmāśca śubhe sadā /
na ca svabhāva evāyaṃ bhayapūrvapravṛttitaḥ /
kṛcchreṇācaraṇāccaiva śubhasyaiva punaḥ punaḥ // MAnuv_3,4.188 //
tādṛśo 'pi svabhāvaścedajñasyāpi bhavet tathā /
phalavattve pramāṇaṃ cet tatra jñasya samaṃ hi tat // MAnuv_3,4.189 //
niṣkāmaṃ jñānapūrvaṃ ca nivṛttamiha cocyate /
nivṛttaṃ sevamānastu brahmābhyeti sanātanam // MAnuv_3,4.190 //
śubhenānandavṛddhi syādghrāsaścaivāśubhena hi /
jñānino 'pi yatastena kartavyaṃ śubhameva taiḥ // MAnuv_3,4.191 //
upāste sa ya ātmānaṃ kṣīyate nāsya karma ha /
asmāddhayevātmano yadyat kāmayet sṛjate ca tat // MAnuv_3,4.192 //
avidvān bahukarmāpi hyantavat phalamāpnuyāt /
yadeva vidyayā kuryāt tadeva hyativīryavat /
ityādivākyasāmarthyāt tāratamyaṃ vimuktigam // MAnuv_3,4.193 //
nacātropāsakasyaiva phalamakṣayamucyate /
na hi jñānaṃ vinā kvāpi phalasyākṣayatā bhavet /
jñānadvāreṇa cet tasya nāsmatpakṣapratīpatā // MAnuv_3,4.194 //
jñānottarasyaivamapi hyakṣayatvaṃ nacānyathā /
pūrvabhāviśubhānāṃ hi jñānenaiva kṛtārthatā // MAnuv_3,4.195 //
prārabdhānāṃ tu bhogena tajjñānottarakarmaṇām /
muktāvanupraveśaḥ syādanyathā tatkṛtirnahi // MAnuv_3,4.196 //
jñānāt pūrvāṇi sarvāṇi śubhāni jñānasiddhaye /
akāmyāni niṣiddhāni jñānarodhāya bhuktaye // MAnuv_3,4.197 //
yogyatāyā balād yacca śubhabāhulyamāditaḥ /
jñānabāhulyamevaitat kuryānnānyasya kāraṇam // MAnuv_3,4.198 //
jñānasya bhaktibhāgatvād bhaktirjñānamitīryate /
jñānasyaiva viśeṣo yad bhaktirityabhidhīyate // MAnuv_3,4.199 //
parokṣatvāparokṣatve viśeṣau jñānagau yathā /
snehayogo 'pi tadvat syād viśeṣo jñānagocaraḥ // MAnuv_3,4.200 //
ityābhiprāyataḥ prāyo jñānameva vimuktaye /
vadanti śrutayaḥ so 'yaṃ viśeṣo 'pi hyudīryate // MAnuv_3,4.201 //
bhaktirjñānamiti kvāpi na hi dveṣayutā dṛśiḥ /
puruṣārthāya bhavati sarvaśrutivirodhataḥ // MAnuv_3,4.202 //
cetanasya dvayaṃ bhogyaṃ saṃsāro muktireva ca /
saṃsārastrividhastatra svargo madhyamadhastathā // MAnuv_3,4.203 //
muktiśca dvividhā tatra sukhaṃ nityaṃ tathāparam /
nityaduḥkhamiti jñeyaṃ sādhanaṃ saṃsṛtāvapi /
kāmyaṃ karma niṣiddhaṃ ca sājñānamiti niścayaḥ // MAnuv_3,4.204 //
dveṣo bhaktiśca muktau tu muktidvayavidhāyakam /
iti paiṅgiśruterdveṣo naiva sanmuktikāraṇam // MAnuv_3,4.205 //
asanmukteḥ kāraṇaṃ ca muktāvityatra keśavaḥ /
muktiśabdodito mokṣaṃ svabhaktānāṃ karoti yat // MAnuv_3,4.206 //
dveṣato 'pi vimuktiścenmahātātparyarodhanam /
bhaktayā prasannato devānmuktirityeva tadguṇān /
vadanti śrutayaḥ sarvāḥ purāṇānyāgamā api // MAnuv_3,4.207 //
yadi dveṣeṇa muktiḥ syād vaktavyo doṣasañcayaḥ /
smartavyo bhagavān nityamityarthenaiva hi kvacit /
dveṣādiva guṇānāha purāṇe kruddhavākyavat // MAnuv_3,4.208 //
yathā kruddhaḥ pitā putraṃ maretyākṣepapūrvakam /
proktasyānyasya kṛtyarthaṃ vadatyevaṃ purāṇagam // MAnuv_3,4.209 //
vākyaṃ śrutivirodhena svavirodhena cāñjasā /
bahvāgamavirodhācca na dveṣānmuktivācakam // MAnuv_3,4.210 //
tamo dveṣeṇa saṃyānti bhaktayā muktiṃ tathaiva ca /
viṣṇau viṣṇuprasādena vilomatvena cāñjasā /
iti ṣāḍguṇyavacanamapyuktārthaniyāmakam // MAnuv_3,4.211 //
mahātātparyarodhe ca kathaṃ vākyaṃ pramāṇatām /
yāti sarvārtharūpaṃ hi mahātātparyamiṣyate // MAnuv_3,4.212 //
vācakatvaṃ hi tātparyaṃ yadarthā akhilā ravāḥ /
so 'rthaḥ kathaṃ parityājya ekaśabdasya saṃśaye /
ato vijñānabhaktibhyāṃ puruṣārthaḥ paro bhavet // MAnuv_3,4.213 //
yasya deve parā bhaktiryathā deve tathā gurau /
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ // MAnuv_3,4.214 //
bhaktyā jñānaṃ tato bhaktistato dṛṣṭistataśca sā /
tato muktistato bhaktiḥ saiva syāt sukharūpiṇī // MAnuv_3,4.215//
bhaktayā prasanno bhagavān dadyājjñānamanākulam /
tayaiva darśanaṃ yātaḥ pradadyānmuktimetayā // MAnuv_3,4.216 //
nāhaṃ vedairna tapasā na dānena nacejyayā /
śakya evaṃvidho draṣṭuṃ pradadyānmuktimetayā // MAnuv_3,4.217 //
bhaktayā tvananyayā śakya ahamevaṃvidho 'rjuna /
jñātuṃ draṣṭuṃ ca tattvena praveṣyuṃ ca parantapa // MAnuv_3,4.218 //
ityādivākyataścaiva so 'yamuktārtha īyate /
na ca prasādamāpnoti dveṣād bhaktyā tamāpnuyāt /
iti dṛṣṭānusāritvamapyasminnartha īyate // MAnuv_3,4.219 //
ye pṛthag vihitā viṣṇorguṇā vedena sādaram /
ta eva dṛṣṭavailomyādaṅgīkāryā nacāparam // MAnuv_3,4.220 //
anyad dṛṣṭānusāreṇa vāsudeve 'pi gṛhyate /
doṣābhāvāśca ye vedairuditā avihāya tān // MAnuv_3,4.221 //
anuktā apica grāhyā mahātātparyaśaktitaḥ /
evaṃ bṛhatsaṃhitāvāk siddhānto hi tadīritaḥ // MAnuv_3,4.222 //
tāratamyena tadbhakteṣvapi bhaktirviniścayāt /
kartavyaiṣāpi tadbhaktirlokavedānusārataḥ // MAnuv_3,4.223 //
yo hi bhaktaḥ pradhāne syāt tadīyeṣvapi bhaktimān /
dṛśyate 'sau niyamato viparīto viparyaye // MAnuv_3,4.224 //
vyabhicāro yadi kvāpi bhaktihrāso 'tra kalpyate /
bhaktidoṣo hyasau yanna tadbhakteṣvapi bhaktimān // MAnuv_3,4.225 //
tāratamyena teṣvaddhā bhaktirdṛṣṭānusārataḥ /
viṣṇuprasādānusārāt kāryā doṣastadanyathā // MAnuv_3,4.226 //
svaprītyanusṛtau prītirloke 'pyaddhaiva dṛśyate /
tāratamyaparijñānamapyetenaiva sādhanam // MAnuv_3,4.227 //
lakṣmīviriñcavāṇīśagirijendrāṅgirassutāḥ /
sūryādayaśca kramaśo bhagavatprītigocarāḥ // MAnuv_3,4.228 //
teṣu bhaktiḥ krameṇaiva kāryā nityaṃ mumukṣubhiḥ /
sarve 'pi guravaścaite puruṣasya sadaiva hi // MAnuv_3,4.229 //
tasmāt pūjyāśca namyāśca dhyeyāśca parito harim /
iti ṣāḍguṇyavacanādapyeṣo 'rtho 'vasīyate // MAnuv_3,4.230 //
haribhaktiḥ krameṇaiva tadīyeṣu harismṛtiḥ /
haristutistatsmṛtiśca tatstutirharipūjanam // MAnuv_3,4.231 //
tatpūjāvihitatyāga iti mukteḥ krameṇa hi /
niyamāt sādhanānyeva nityasādhyāni cākhilaiḥ // MAnuv_3,4.232 //
iti pravṛttavacanaṃ sādhanasya vinirṇaye /
pravṛtte pañcarātre hi sādhanasyātiniścayaḥ // MAnuv_3,4.233 //
haridveṣo na śubhada ;saddveṣatvād yathā guroḥ /
kramād bhaktirhariprītikāraṇaṃ tatpriyaupagā /
bhaktiryato yathā svasminnityādyā yuktiratra ca // MAnuv_3,4.234 //
prādhānyatāratamyānusāriṇī bhaktiruttamā /
prītidaiva hareryasmād bhaktiḥ sā svopagā yathā // MAnuv_3,4.235 //
iti vā jñānakarmādiphalaṃ caiṣu kramopagam /
svātantryatāratamyena phalaṃ hi phalināṃ bhavet // MAnuv_3,4.236 //
aśubhaṃ tvaśubhe 'pyeṣāṃ svātantryāt prītito hareḥ /
ājñayā cānyagaṃ naiva bhogāya bhavati kvacit // MAnuv_3,4.237 //
puṇyamevāmumāpānoti na devān pāpamāpnuyāt /
ityādiśrutayo mānamukte 'rthe yuktayo 'parāḥ // MAnuv_3,4.238 //
upāsanādharmaphalaṃ yato dehāntare sthitiḥ /
vāsudevājñayā caiva pūrvakarmānusārataḥ // MAnuv_3,4.239 //
prerayanti hi te jīvān puṇyapāpeṣu nityaśaḥ /
arāgadveṣataścaiva kathaṃ doṣānavāpnuyuḥ // MAnuv_3,4.240 //
haryājñākaraṇādeva puṇyamebhiravāpyate /
haripūjeti coddeśāt kathaṃ na śubhamāpnuyuḥ // MAnuv_3,4.241 //
ato yathākramaṃ dharmajñānayoḥ phalamañjasā /
sarvaprāṇigataṃ devāḥ prāpnuvantyā viriñcataḥ // MAnuv_3,4.242 //
devā eva hi devānāṃ viśiṣṭā viniyāmakāḥ /
brahmā tvakhiladevānāṃ narāṇāṃ ca niyāmakaḥ /
ataḥ sarvaguṇāneṣa prāpanotyadhikamanyataḥ // MAnuv_3,4.243 //
dravyasvātantryavijñānaprayatnairadhikaṃ phalam /
devānāmanyagaṃ cāpi teṣu yad brahmaṇo hi tat // MAnuv_3,4.244 //
bṛhattantroditaṃ vākyaṃ hariṇā phalanirṇaye /
loke 'pyetādṛśaguṇaiḥ phalādhikyaṃ hi dṛśyate // MAnuv_3,4.245 //
evañca kalipūrvāṇāmasurāṇāṃ mahat phalam /
aśubheṣu sadaiva syānmithyājñānādikeṣu hi // MAnuv_3,4.246 //
śubhāśubhaphalaṃ devā asurāśca samāpnuyuḥ /
krameṇaiva yathāśakti yathā ye ye prayojakāḥ // MAnuv_3,4.247 //
prerakā api pāpānāṃ na devāḥ pāpamāpnuyuḥ /
iti prakāśikāyāṃ hi provāca harirañjasā // MAnuv_3,4.248 //
yadyapyevaṃ surāṇāṃ ca daityānāṃ ca mahat phalam /
śubhāśubhebhya evañca kartuśca syād yathoditam // MAnuv_3,4.249 //
tasmānnirayamānuṣyasvargamuktyupabhoginaḥ /
mānuṣottamamārabhya devāstu nirayaṃ vinā // MAnuv_3,4.250 //
asurāstu vinā muktiṃ tamo 'ndhamapi cāpnuyuḥ /
iti tattvavivekoktaṃ svayaṃ bhagavatā vacaḥ // MAnuv_3,4.251 //
jñānadā apicācāryā viśeṣāt phalamāpnuyuḥ /
muktāvaṣṭaguṇaṃ śiṣyād gururāpanoti śobhanam // MAnuv_3,4.252 //
tadgururdviguṇaṃ tasmāt sārdhaṃ tāvat tato 'pare /
devāḥ sahasraguṇitaṃ kramāt tasmād yathottaram // MAnuv_3,4.253 //
brahmā mahaughaguṇitamevaṃ phalavinirṇayaḥ /
ityāha bhagavāñchāstre guruvṛttābhidhe svayam /
yuktaṃ ca tanna godātā gomātraphalamāpnuyāt // MAnuv_3,4.254 //
ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ // MAnuv_3,4.255 //
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
bhavitā na ca me tasmādanyaḥ priyataro bhuvi /
ityāha bhagavānevamapi pātramapekṣyate // MAnuv_3,4.256 //
evamevāvirodhena prārabdhasyaiva karmaṇaḥ /
jñānaṃ dṛṣṭaphalaṃ proktaṃ muktiścehaiva labhyate // MAnuv_3,4.257 //
|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne tṛtīyo 'dhyāyaḥ ||


samanvayāvirodhābhyāṃ siddhe vastuni sādhane /
vicāriteṣvaśeṣeṣu sādhaneṣu viśeṣataḥ // MAnuv_4,1.1 //
nityaśaḥ kāryamatyantamavaśyaṃ bhāvi sādhanam /
cintyate prathamaṃ tatra śravaṇādisakṛtkriyā // MAnuv_4,1.2 //
āvṛttirveti sandehe kartavyā'vṛttireva hi /
upadeśo 'tat tvamasītyādirhyasakṛdeva yat // MAnuv_4,1.3 //
liṅgāllātavyataḥ pūrvamṛjobarrahmatvataḥ śatāt /
śuśrāvogratapā nāma yogyo rudrapadasya yaḥ // MAnuv_4,1.4 //
sārddhaṃ parārddhaṃ viṣṇostu guṇān bhaktayā sadodyataḥ /
tattribhāgamupāsāṃ ca cakre sambhṛtamānasaḥ // MAnuv_4,1.5 //
daśamanvantaraṃ śakrapadayogyo garutmataḥ /
padayogyāt sumanasaḥ sunando nāma cāśṛṇot /
upāsāṃ cakra udyukto manvantaracatuṣyayam // MAnuv_4,1.6 //
sūryācandramasoścaiva padayogyau sutejasau /
surūpaḥ śāntarūpaśca manvantaracatuṣyayam /
aśṛṇvatāṃ sumanaso manvantaramupāsatām // MAnuv_4,1.7 //
tataḥ proktāstu te sarve bhaktayogratapaādayaḥ /
apaśyan paramaṃ viṣṇuṃ tatprasādedhitāḥ sadā /
ityuktaṃ viṣṇunā sākṣād granthe sattatvasañjñite // MAnuv_4,1.8 //
ātmeti nāma kathitaṃ sākṣānnārāyaṇasya hi /
ātmā brahma mahāṃstāraḥ parameśaḥ śuciśravāḥ // MAnuv_4,1.9 //
viṣṇurnārāyaṇo 'nanta iti śrīpatirīryate /
iti piṅgaśrutiścaiva tathaiva paramaśrutiḥ // MAnuv_4,1.10 //
omātmā bhagavān viṣṇurātmānando 'kṣaraḥ svarāṭ /
viśvatrātā nṛsiṃho 'jo nārāyaṇa urukramaḥ // MAnuv_4,1.11 //
anasūyā tathaivātrerjajñe putrānakalmaṣān /
dattaṃ durvāsasaṃ somamātmeśabrahmasambhavān // MAnuv_4,1.12 //
iti bhāgavate caiva tasmādātmā janārdanaḥ /
tasmādupāsyo viṣṇuriti jñātavyaḥ sajjanaiḥ sadā // MAnuv_4,1.13 //
tathaivopāsate santastathaivopadiśanti ca /
ādānārthatvataścāyamātmaśabdaḥ patiṃ vadet /
svāmī me viṣṇurityeva nityadopāsyamañjasā // MAnuv_4,1.14 //
svāmī viṣṇuriti dhyānaṃ viśeṣaṇaviśeṣyataḥ /
kartavyaṃ sarvathaivaitanna kathañcana vismaret // MAnuv_4,1.15 //
iti sattattvavacanaṃ ṣāḍguṇyavacanaṃ param /
mama svāmī harirnityaṃ sarvasya patireva ca /
iti dhyeyaḥ sarvadaiva bhagavān viṣṇuravyayaḥ // MAnuv_4,1.16 //
pratīkaviṣayatvena na kāryā viṣṇubhāvanā /
pratīkaṃ naiva viṣṇuryanmithyopāsā hyanathardā // MAnuv_4,1.17 //
yo 'nyathā santamātmeśamanyathā pratipadyate /
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā // MAnuv_4,1.18 //
yo 'nyathā santamātmānamanyathā pratipadyate /
kiṃ tena na kṛtaṃ pāpaṃ coreṇeśāpahāriṇā // MAnuv_4,1.19 //
yo 'nyathaiva sthitaṃ viṣṇumanyathā pratipadyate /
kiṃ tena na kṛtaṃ pāpaṃ coreṇa brahmacāriṇā // MAnuv_4,1.20 //
svātmānaṃ pratimāṃ vāpi devatāntarameva vā /
cetanācetanaṃ vānyad dhyāyed yaḥ keśavastviti /
kiṃ tena na kṛtaṃ pāpaṃ cāreṇeśāpahāriṇā // MAnuv_4,1.21 //
yo 'nyad viṣṇuriti dhyāyejjānīyād vā hariṃ tathā /
andhe tamasi majjet sa yatra naivotthitiḥ kvacit // MAnuv_4,1.22 //
yo 'nyad viṣṇuriti dhyāyed viṣṇuranyaditi sma vā /
anyathā dhyānadoṣeṇa mahātamasi majjati // MAnuv_4,1.23 //
yo 'nyad viṣṇuriti dhyāyed viṣṇuranyaditi sma vā /
mahātamasi magnasya tasya naivotthitiḥ kvacit // MAnuv_4,1.24 //
yatkiñcidanyathā saṃsthamanyathā dhyātamañjasā /
dhyāturmahādoṣakaraṃ kimu sarveśvaro hariḥ // MAnuv_4,1.25 //
yatkiñcidanyathā saṃsthamanyathā jñātamañjasā /
mahādoṣakaraṃ viṣṇuḥ kimu sarveśvareśvaraḥ // MAnuv_4,1.26 //
yatkiñcidanyathā saṃsthamanyathā jñātamañjasā /
anarthakāraṇaṃ loke kimu sarveśvareśvaraḥ // MAnuv_4,1.27 //
na kiñcidanyathā jñeyaṃ dhyeyaṃ vā tena kutracit /
kimu sarvottamo viṣṇurjñeyo nīcatayā kvacit // MAnuv_4,1.28 //
tasmād vastu yathārūpaṃ jñeyaṃ dhyeyaṃ ca sarvadā /
kāraṇaṃ puruṣārthasya nānyathā bhavati kvacit // MAnuv_4,1.29 //
iti śrutipurāṇoktibalato na pratīkatā /
dhyeyā viṣṇoḥ kvacid yasmānmithyājñānamanarthadam // MAnuv_4,1.30 //
ityabhipretya na hi sa ityāha bhagavān prabhuḥ /
pratīkasaṃsthitatvena dhyeyo viṣṇurnacānyathā // MAnuv_4,1.31 //
brahmeti ca sadā dhyeyo bhagavān viṣṇurañjasā /
utkṛṣṭo brahmaśabdārthaḥ pūrṇatvaṃ brahmatā yataḥ // MAnuv_4,1.32 //
ādhivyādhinimittena vikṣiptamanaso 'pi tu /
dhyeyaiva brahmatā nityaṃ viṣṇorbhaktayā nirantaram /
iti prakāśikāyāṃ ca vacanaṃ viṣṇuneritam // MAnuv_4,1.33 //
nātmeti sūtramīśasya jīvatvapratipādakam /
ātmaśabdaṃ yato hetuṃ kṛtvā jīvaṃ nyavārayat /
svaśabdāt prāṇabhṛccaiva nokta ityeva vedarāṭ // MAnuv_4,1.34 //
yadyātmaśabdo jīve 'pi kathaṃ sa vinivārayet /
ātmaśabdoditastasmād viṣṇureva nacāparaḥ // MAnuv_4,1.35 //
ātmabrahmādayaḥ śabdāstamṛte viṣṇumavyayam /
na vadanti yato nāptā kvāpi tairguṇapūrṇatā /
nārāyaṇādhyātmagatamiti yad vaiṣṇavaṃ vacaḥ // MAnuv_4,1.36 //
yadi jīveśayorvedapatiraikyaṃ ca manyate /
ātmaśabdaṃ kathaṃ tasmānnivārayati yuktitaḥ // MAnuv_4,1.37 //
bhedasya vyapadeśaṃ ca sthitiṃ cādanameva ca /
bhedadārḍhye hetumāha satātparyaṃ jagatpatiḥ // MAnuv_4,1.38 //
vyāvahārikabhedaścet kvāsāvavyāvahārikaḥ /
vyāvahārikamityeva vacanaṃ vyāvahārikam // MAnuv_4,1.39 //
uta neti vikalpe tu yadi syād vyāvahārikam /
tasyāpi bādhyatā cet syād bhedaḥ syāt pāramārthikaḥ // MAnuv_4,1.40 //
avyāvahārikatvaṃ ced bhedo 'yaṃ satyatāṃ gataḥ /
ekasyāsatyatāyāṃ hi dvayoreva viruddhayoḥ /
anyasya satyataiva syāditi kena nivāryate // MAnuv_4,1.41 //
asatyaṃ noktamityukte satyamuktamiti prajāḥ /
jānantyuktaṃ tu no satyamityukte 'satyatāmapi // MAnuv_4,1.42 //
na svapne 'pi dvayaṃ mithyā tatraikaṃ satyameva hi /
bhāvābhāvāvubhau tatra kathaṃ mithyā bhaviṣyataḥ // MAnuv_4,1.43 //
bhāvasya hi niṣedhe tu nābhāvasya niṣedhanam /
svavāco 'satyatā cet syāt tasmād bhedasya satyatā // MAnuv_4,1.44 //
tasmājjīveśayorbheda uktanyāyena gamyate /
etasmādātmaśabdo 'yaṃ paramātmābhidhā bhavet // MAnuv_4,1.45 //
pratīkaviṣayatvena viṣṇudṛṣṭirna tad bhavet /
pratīke viṣṇurityeva tasmāt kāryā hyupāsanā // MAnuv_4,1.46 //
na ca viṣṇuḥ pratīkaṃ yat tasmānnātmetyupāsanā /
iti pakṣo yadā brahmadṛṣṭiścātra viruddhayate /
sa neti yuktistatrāpi sametyuktaviruddhatā // MAnuv_4,1.47 //
yadyapyutkarṣamātreṇa hyatadbhave 'pyupāsanā /
utkarṣa ātmano 'pi syāccetanatvādacetanāt /
tasamādatattvaṃ nopāsyamiti vedavido matam // MAnuv_4,1.48 //
utkarṣād brahmatādhyāne yadi syāt phalamañjasā /
brahmaṇo nīcatādhyānādanarthaḥ kiṃ na jāyate // MAnuv_4,1.49 //
acetanasya brahmatvadhyāne tuṣyirnahi kvacit /
nīcasya svātmatādhyāne kupyati brahma lokavat // MAnuv_4,1.50 //
caṇḍālo nṛpa ityukte nṛpaścaṇḍāla ityapi /
ko viśeṣaḥ parijñāte nṛpeṇa syāt kathañcana // MAnuv_4,1.51 //
purato naradevasya caṇḍālo yadi pūjyate /
rājavat kiṃ na kopaḥ syād rājño loke hi paśyati // MAnuv_4,1.52 //
rājñastu purataḥ prokte caṇḍālaṃ nṛpa ityapi /
ātmānaṃ sa iti proktamitivaddhayeva kupyati // MAnuv_4,1.53 //
abhede naitayordhyāne ko viśeṣo vacasyapi /
ayaṃ rājā tvamityukte caṇḍāle 'tha nṛpe 'pi ca /
caṇḍāla iti tu prokte samameva hi dūṣaṇam // MAnuv_4,1.54 //
dhyāte tvekasya tadbhāve tadbhāvo 'nyasya kiṃ na tat /
nacaiva tadavijñātaṃ sarvajñabrahmaṇā kvacit // MAnuv_4,1.55 //
tasmādapeśalaṃ sarvamanyasya brahmatāvacaḥ /
tasmād yathoktamārgeṇa brahmopāsyaṃ mumukṣubhiḥ // MAnuv_4,1.56 //
tathopāsyāñjasā dṛṣṭaṃ brahma pāpaṃ ca bhasmasāt /
karoti nikhilaṃ pūrvaṃ pāścāttyasyāpyasaṅgatām /
karoti taddviṣaścaivaṃ puṇyanāśo 'pyasaṅgatā // MAnuv_4,1.57 //
yadeva vidyayetyatra pūrvoktāddhi viśiṣṭate /
pūrvaṃ svargādilabdhyarthaṃ vīryavattvena coditam /
karma vidyāyutaṃ paścānmokṣe vīryapradaṃ tviti // MAnuv_4,1.58 //
tato bhogena puṇyaṃ ca kṣapayitvetarat tathā /
brahmadviḍ brahmadarśī ca tamomokṣāvavāpnutaḥ // MAnuv_4,1.59 //
brahmāṇaṃ śatakālāttu pūrvamārabdhasaṅkṣayaḥ /
brahmaṇastveva tāvattvaṃ pañcāśad brahmaṇastathā /
rudrasya viṃśadeva syādindrasyārkādike daśa // MAnuv_4,1.60 //
anyeṣāṃ brahmamātrasya tvanta ārabdhasaṅkṣayaḥ /
brahmaṇaiva sahātaśca paraṃ nārāyaṇaṃ vrajet /
iti sattattvavacanaṃ svayaṃ bhagavatoditam // MAnuv_4,1.61 //
|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne caturthādhyāyasya prathamaḥ pādaḥ ||


devānāṃ ca manuṣyāṇāmetāvat samameva hi /
utkrāntimārgau devānāṃ na prāyeṇa bhaviṣyataḥ // MAnuv_4,2.1 //
karmakṣayasatathotkrāntirmārgo bhogaścatuṣyayam /
phalaṃ mokṣa iti proktaḥ kramāt pādeṣu coditaḥ // MAnuv_4,2.2 //
sraṣṭṛṣveva tu sṛjyānāṃ praveśo brahmaṇo laye /
devānāṃ mārga uddiṣṭo nārcirādirnacotkramaḥ // MAnuv_4,2.3 //
sraṣṭustu grāsabhūtasya dehastatra layaṃ vrajet /
yataḥ sṛjyasya devasya naivotkrāntistato bhavet // MAnuv_4,2.4 //
layāccaivārcirādīnāṃ lokānāmapi sarvaśaḥ /
kathaṃ mārgo bhavet teṣāṃ viśatāmuttamaṃ svataḥ // MAnuv_4,2.5 //
jātānāṃ mānuṣe loke devānāṃ ca kadācana /
utkrāntimārgau bhavato na tadā muktiriṣyate // MAnuv_4,2.6 //
anyeṣāmapi sākṣāttu muktiḥ prāpyāpi taṃ harim /
sahaiva brahmaṇā bhūyāditi śāstrasya nirṇayaḥ // MAnuv_4,2.7 //
kṣmāmbhonalānilaviyanmanaindriyārthabhūtādibhiḥ parivṛtaḥ pratisañjighṛkṣuḥ /
avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ paraṃ svamanubhūya paraḥ svayambhūḥ // MAnuv_4,2.8 //
evaṃ paretya bhagavantamanupraviṣṭā ye yogino jitamarunmanaso virāgāḥ /
tenaiva sākamamṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānamupayāntyagatābhimānāḥ // MAnuv_4,2.9 //
bhagavantamanuprāptā api tu brahmaṇā saha /
paramaṃ mokṣamāyānti liṅgabhaṅgena yoginaḥ // MAnuv_4,2.10 //
prāptā api paraṃ devaṃ sahaiva brahmaṇā punaḥ /
ānandavyaktiyāyānti pūrṇāṃ liṅgasya bhaṅgataḥ // MAnuv_4,2.11 //
iti śrutipurāṇoktibalād vijñāyate ca tat /
bhogastu sarvadevānāṃ narādīnāṃ ca vidyate // MAnuv_4,2.12 //
tatra praveśo devānāmuttarottarataḥ kramāt /
ucyate dehagānāṃ ca vṛttīnāmevameva tu // MAnuv_4,2.13 //
tatra mokṣasvarūpaṃ tu vādinaḥ pratibhāśrayāt /
nānā vadanti puṃsāṃ hi matayo guṇabhedataḥ /
pṛthak pṛthak prajāyante tamasaivānyathāmatiḥ // MAnuv_4,2.14 //
rajasā miśrabuddhitvaṃ sattvenaiva yathā matiḥ /
guṇātītā vimuktānāṃ matiḥ śuddhacitiryataḥ // MAnuv_4,2.15 //
sāmyagevātha nityā ca tattanmāhātmyayogataḥ /
bahaḷā cātiviśadā spaṣṭā caiva śriyo matiḥ // MAnuv_4,2.16 //
mahāśuddhacititvena tato 'pyatimahācitiḥ /
aśeṣoruviśeṣāṇāmatispaṣṭatayā dṛśiḥ /
nityamekaprakārā ca nārāyaṇamatiḥ parā // MAnuv_4,2.17 //
sūryaprabhāvadakhilaṃ bhāsayanti nirantarā /
nirlepā vītadoṣā ca nityamevāvikāriṇī // MAnuv_4,2.18 //
viśeṣāṃsatadgatāṃstyaktavā prāyastallakṣaṇā śriyaḥ /
tathaiva spaṣṭatābhāvāt tattantratvācca kevalam /
na tādṛśī brahmaṇastu prāya eva śriyo yathā // MAnuv_4,2.19 //
muktānāṃ tu tadanyeṣāṃ samudrataraḷopamā /
agnijvālāvadeva syāt smṛtigānāṃ dṛśo bhavaḥ // MAnuv_4,2.20 //
evaṃvidheṣu jñāneṣu tamasā muṣyadṛṣṭayaḥ /
khadyotasadṛśātyalpajñānatvādanyathādṛśaḥ /
vadanti vādino mokṣaṃ nānāmatasamāśrayāt // MAnuv_4,2.21 //
āśritya pratibhāmāha jinastatrātitāmasīm /
jñānāt karmakṣayānmokṣo bhaved dehākhyapañjarāt // MAnuv_4,2.22 //
pañjaronmuktakhagavadalākākāśagocaraḥ /
nityamūrdhvaṃ vrajatyeva pudgalo hastapādavān // MAnuv_4,2.23 //
iti tat kena mānena mokṣarūpaṃ pradṛśyate /
gatirūrdhvā ca duḥkhetā gatitvāllaukikī yathā /
ityukte cānumānaikaśaraṇasya kimuttaram // MAnuv_4,2.24 //
anūrdhvagatitā tatra yadyupādhiḥ khagasya ca /
dūrordhvagamane duḥkhamiti sādhyānugo na saḥ // MAnuv_4,2.25 //
pratisādhanarūpasya nānumānasya dūṣaṇam /
upādhiḥ pratirūpaṃ hi sādhanaṃ tannacāparam // MAnuv_4,2.26 //
athāpi saśarīratvaṃ cātropādhirna vai bhavet /
gatitvaṃ yatra dehitvamiti yat sādhanānugam // MAnuv_4,2.27 //
āgamānanusāritve prasaṅgo 'yaṃ yatastataḥ /
nāpasiddhāntatā doṣaḥ prasaṅge yadi sā bhavet /
tadaivātiprasaṅgaḥ syānna pasaṅgaḥ kvacid bhavet // MAnuv_4,2.28 //
lokākāśagatitvaṃ cedupādhiḥ sādhanānugaḥ /
so 'pītyukte vadet kiṃ sa tasmād vedodito bhavet // MAnuv_4,2.29 //
mokṣa evaṃ svayaṃ viṣṇuryadyapīśo hyaśeṣavit /
cakāra saugatamataṃ mohāyaiva cakāra yat // MAnuv_4,2.30 //
asurāṇāmayogyānāṃ vedamārge pravartatām /
ato 'surādhikāratvānna grāhyaṃ tanmataṃ kvacit // MAnuv_4,2.31 //
catuṣprakāraṃ taccoktaṃ śūnyaṃ vijñānamekalam /
anumeyabahistattvaṃ tathā pratyakṣabāhyagam // MAnuv_4,2.32 //
iti tatra tu ye śūnyaṃ vadantyajñānamohitaḥ /
te mokṣaṃ tādṛśaṃ brūyurniśśaṅkaṃ māyino yathā // MAnuv_4,2.33 //
na kiñcinamuktayavasthāyāmātmātmīyamathāpi vā /
ekasmin saṃsṛtermukte na kiñcidavaśiṣyate // MAnuv_4,2.34 //
tatsaṃvṛtyaiva bhedo 'yaṃ cetanācetanātmakaḥ /
dṛśyate saṃvṛterdhvaṃse nirviśeṣaiva śūnyatā // MAnuv_4,2.35 //
na sattvaṃ naiva cāsattvaṃ śūnyatattvasya vidyate /
na sukhatvaṃ na duḥkhatvaṃ na viśeṣo 'pi kaścana // MAnuv_4,2.36 //
nirviśeṣaṃ syayambhātaṃ nirlepamajarāmaram /
śūnyaṃ tattvamasambādhaṃ nānāsaṃvṛtivarjitam // MAnuv_4,2.37 //
aśeṣadoṣarahitaṃ manovācāmagocaram /
mokṣa ityucyate 'sadbhirnānāsaṃvṛtidūṣitam // MAnuv_4,2.38 //
saṃsṛtyavasthaṃ vijñeyaṃ saṃvṛtyaiva viśeṣyate /
sthitayā dhvastayā caiva saṃsṛtirmokṣa ityapi // MAnuv_4,2.39 //
kecit teṣvanyathā prāhuḥ saṃvṛtyaiva tvanekadhā /
avacchinnaṃ mahāśūnyaṃ nānānapudgalaśabditam // MAnuv_4,2.40 //
yasya śūnyaikarasatā jñānāt sā tvapagacchati /
sa pudgalatvanirmukto mahāśūnyatvameṣyati // MAnuv_4,2.41 //
saṃvṛtyānyastvavacchinno duḥkhānyanubhavatyalam /
ityevaṃ māyinaścāhurekajīvatvavādinaḥ // MAnuv_4,2.42 //
bahujīvamatāśceti māyā teṣāṃ tu saṃvṛtiḥ /
nirviśeṣatvavācaiva śūnyaṃ brahmaiva no bhidā // MAnuv_4,2.43 //
saccitsukhādikaṃ caiva kiṃ kuto 'khaṇḍavādinaḥ /
vyāvartyamātrabhedastu vidyate śūnyavādinaḥ // MAnuv_4,2.44 //
anṛtāderapohaṃ tu svayameva hi manyate /
nirviśeṣatvato naiva viśeṣo brahmaśūnyayoḥ // MAnuv_4,2.45 //
prāmāṇyādi ca vedasya phalataḥ samameva hi /
atattvāvedakaṃ yasmāt pramāṇaṃ tena kathyate /
atattvāvedakatvaṃ yadaprāmāṇyaṃ satāṃ matam // MAnuv_4,2.46 //
dīrghabhrāntikarī cet syādatattvāvedakapramā /
rajjusarpādivijñānādapyādhikyādamānatā /
syādāgamasyānivartyamahāmohapradatvataḥ // MAnuv_4,2.47 //
talanailyādivijñānamākāśe mānatāṃvrajet /
chatrākāratvavijñānaṃcandraprādeśatāmatiḥ // MAnuv_4,2.48 //
nirbhedatvaṃ tu śūnyasya tenāpyaṅgīkṛtaṃ sadā /
sattvāsattvādidharmāṇāmabhāva ubhayormataḥ // MAnuv_4,2.49 //
na hi satpratiyogitvaṃ śūnyatvaṃ tena ceṣyate /
na ca duḥkhavirodhitvādanyā hyānandateṣyate // MAnuv_4,2.50 //
māyinā śūnyapakṣe 'pi jñānaṃ jāḍyavirodhi ca /
dharmaste 'pi na santyeva ko viśeṣastatastayoḥ // MAnuv_4,2.51 //
etādṛśānāṃ pakṣāṇāṃ dūṣaṇaṃ prabhurā kṛtam /
svapakṣasādanenaiva nābhāva iti coktitaḥ // MAnuv_4,2.52 //
ātmābhāve pumarthaḥ ka iṣṭasyātmāvadhiryataḥ /
yadi nātmāvadhirmokṣo mokṣaḥ syād ghaṭaśūnyatā /
kalpitatvād viśeṣāṇāṃ māyino 'pi samaṃ hi tat // MAnuv_4,2.53 //
dṛśyamāne viśeṣe 'pi yadi cedaviśeṣatā /
ghaṭābhāvo 'viśeṣaḥ syāt pāścātyaścedanāgataḥ // MAnuv_4,2.54 //
na mokṣo vimato yasmādadeho ghaṭaśūnyatā /
yathetyukte vadet kiṃ sa yo 'numāmātramānakaḥ // MAnuv_4,2.55 //
na ca māyī vadet tatra pūrvoktenaiva vartmanā /
amānatvācchrutestasya nacādehatvavādinī // MAnuv_4,2.56 //
śrutiḥ kācidadehatvamaprākṛtaśarīragā /
mokṣe bhogaṃ yato brūte jakṣan krīḍanniti śrutiḥ // MAnuv_4,2.57 //
nirduḥkhatvānna tanmokṣaḥ pratipannaṃ yatheti ca /
anumādūṣaṇaṃ kiṃ syād vādinoḥ śūnyamāyinoḥ // MAnuv_4,2.58 //
duḥkhaṃ duḥkhādabhinnatvānmokṣo 'pi syādasaṃśayam /
bhede sadvaitataiva syādityādyamitadoṣataḥ /
heyaṃ māyāmatenaiva saha śūnyamataṃ budhaiḥ // MAnuv_4,2.59 //
evaṃ vijñānavādo 'pi jñānamātraviśeṣataḥ /
tasyāpi bhaṅguratvādiviśeṣamapahāya hi /
advaitatāmataṃ sākṣāduktadoṣastato bhavet // MAnuv_4,2.60 //
kālo na kevalajñānī kālatvāt pratipannavat /
etayānumayā rodhānna tādṛṅmokṣarūpatā // MAnuv_4,2.61 //
yadi kālo 'pi netyāha kadeti praśna uttaram /
kiṃ vakṣyati yadāvasthāṃ vadet sā pakṣatāṃ vrajet // MAnuv_4,2.62 //
avasthātvāditi hyeva hetuḥ sāpi kadeti ca /
pṛṣṭe kālaśca vaktavyo nākālatvaṃ tato bhavet // MAnuv_4,2.63 //
na kāla iti sāmānyaniṣedhe kālagapramā /
niruṇaddhi vaktavyo nākālatvaṃ tato bhavet // MAnuv_4,2.64 //
ekajīvatvapakṣe tu kālābhāvādiyaṃ pramā /
kupitā kālamādāya dvaitamevopapādayet // MAnuv_4,2.65 //
vimataḥ prapañcavān kālaḥ kālatvāt pratipannavat /
iti cānyānumaikatvaṃ jīvasya vinivārayet // MAnuv_4,2.66 //
kālaśabdeśvaraikatvamatānyapyevameva hi /
nirākṛtāni teṣāṃ ca samatvāt pakṣadoṣayoḥ // MAnuv_4,2.67 //
jñānaṃ svarasabhaṅgayeva nityasantāmiṣyate /
bauddhābhyāmaparābhyāṃ tu tatrāpyuktānumā ripuḥ // MAnuv_4,2.68 //
mokṣo na śuddhavijñānasantānī kālagatvataḥ /
pratipanno yathetyetadanumānaṃ taduttaram // MAnuv_4,2.69 //
anumānāni sarvāṇi pratisādhanayogataḥ /
niṣiddhānyuktabhaṅgayaiva śrutayaścāsmaduktigāḥ // MAnuv_4,2.70 //
sāṅkhayanaiyāyikādyāśca prāhurmokṣaṃ tu nissukham /
icchādveṣaprayatnāderapi sarvātmanā layam // MAnuv_4,2.71 //
tatrāhurnaitadapyatra śobhanaṃ śrutayo yataḥ /
mahānandaṃ ca bhogaṃ ca niyamena vadanti hi // MAnuv_4,2.72 //
prākṛtapriyahānistu priyāspṛṣṭiritīryate /
apriyaṃ pratikūlaṃ tadaviśeṣeṇa śabditam // MAnuv_4,2.73 //
nāsti hyaprākṛtaṃ duḥkhaṃ sato jīvasya kutracit /
priyaṃ svarūpamevāsya balānandādivākyataḥ // MAnuv_4,2.74 //
heyatvādapapriyasyaiva priyahāneraniṣṭhataḥ /
na samastapriyābhāvo mokṣe prokte tu yujyate // MAnuv_4,2.75 //
apriyasya svarūpatvamasureṣveva hi śrutam /
asurā naivamevaṃ ca naivaṃ cākhilamānuṣāḥ /
ityātmapriyahānāya ko yateta ca buddhimān // MAnuv_4,2.76 //
sañjñā nāstītyapi hyasya nāmuktajñeyateti hi /
dharmānucchittimevāsya yato vaktayuttaraśrutiḥ // MAnuv_4,2.77 //
āśaṅkayāsya jñānahāniṃ maitreyyā mohamāha mām /
bhavānityuktavatyā hi nāhaṃ mohaṃ vadāmi te /
ityuktavā yājñavalkyo hi svarūpānāśamūcivān // MAnuv_4,2.78 //
jñānarūpasya vijñānānāśastannāśa eva yat /
iti śūnyamatocchittyai punarānandapūrvakān /
dharmānāhāpyanucchinnāṃstārkikairvinivāritān /
mātrāsaṃsargamapyāha tathā mādhyandinaśrutiḥ // MAnuv_4,2.79 //
ācikṣepa mataṃ tacca yasmin na viṣayādanam /
ghrāṇādibhogābhāvasya tvaniṣṭatvahṛdā śrutiḥ // MAnuv_4,2.80 //
yenedamakhilaṃ veda vijñātāraṃ svameva ca /
kena taṃ ca vijānīyādityaniṣṭaṃ hi sarvathā // MAnuv_4,2.81 //
nākhilajñāpako viṣṇurajñeyo niyamena hi /
tajjñānārthaṃ hi vedānāmakhilānāṃ pravartanam // MAnuv_4,2.82 //
pratyakṣāgamātmavijñānāvirodhānubhavādapi /
na svavijñānitāyāṃ ca virodhaḥ kaścaneyate // MAnuv_4,2.83 //
kartṛkarmavirodhaśca nityānubhavavirodhataḥ /
kathameva padaṃ gacched virodho dṛṣṭabādhanam // MAnuv_4,2.84 //
so 'śnute sarvakāmaṃśca kāmānnī kāmarūpyatha /
ityādiśrutayaścoktamarthameva vadanti hi // MAnuv_4,2.85 //
asvātantryādivetyuktaṃ na dvaitābhāvataḥ kvacit /
ātmaivābhūditi hyasmādaviśeṣaprasaṅgataḥ // MAnuv_4,2.86 //
asvātantryopamābhedabhedeṣviva udīritaḥ /
śabdatattva iti proktaṃ maitreyyuktottaraṃ ca kim // MAnuv_4,2.87 //
sukhādidharmahānau tu mukteḥ kiñca prayojanam /
yadyartho duḥkhahāniḥ syādanarthaḥ sukhanāśanam // MAnuv_4,2.88 //
tayośca duḥkhahānāddhi sukhanāśo 'dhiko bhavet /
prāpyāpi duḥkhaṃ sumahat sukhaleśāptaye janaḥ /
yatate sukhahānau hi ko mokṣāya yatet pumān // MAnuv_4,2.89 //
alpācca sukhānāśāddhi bibhetyatitarāṃ janaḥ /
mahacca duḥkhamāpnoti sukhanāśanivṛttaye // MAnuv_4,2.90 //
na ca rāganimittaṃ tad vītarāgā api sphuṭam /
nāradādyāḥ sukhārthāya sahante duḥkhamañjasā /
yuddhādidarśanaṃ yasmāt suduḥkhenāpi kuvarte // MAnuv_4,2.91 //
yadendravairocanayorbrahmāstrābhyāṃ sutāpitāḥ /
api naivājahuryuddharasāt te nāradādayaḥ /
iti skāndavacastasmāt sukhābhāvasya ko yatet // MAnuv_4,2.92 //
vimato duḥkhayug yasmāccetanaḥ san sukhojkhitaḥ /
pratipanno yathetyeva cānumā kena vāryate // MAnuv_4,2.93 //
sarvaśrutipurāṇeṣu sukhabhāvoktitastathā /
muktau na grāhyamevaitat sukhābhāvamataṃ budhaiḥ // MAnuv_4,2.94 //
so 'nānandād vimuktaḥ sannānandī bhavati sphuṭam /
nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ /
paramānandamāpnoti yatra kāmo 'vasīyate // MAnuv_4,2.95 //
na viṣṇusadṛśaṃ daivaṃ na mokṣasadṛśaṃ sukham /
na vedasadṛśaṃ vākyaṃ na varṇo 'kārasammitaḥ // MAnuv_4,2.96 //
yatrānandāśca modāśca mudaḥ pramuda āsate /
kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhi // MAnuv_4,2.97 //
iti śrutipurāṇāni tatratatra vadanti hi /
ato mokṣe sukhābhāva iti yatkiñcideva hi // MAnuv_4,2.98 //
śiraḥkarādyabhāvaśca na muktasya bhavet kvacit /
śrutayaśca purāṇāni mānamatra bahūni ca // MAnuv_4,2.99 //
na vartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ /
na yatra māyā kimutāpare hareranuvratā yatra surāsurārcitāḥ // MAnuv_4,2.100 //
śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ // MAnuv_4,2.101 //
pravāḷavaiḍūryamṛṇāḷavarcasāṃ parisphuratkuṇḍalamaulimālinām /
bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām // MAnuv_4,2.102 //
vidyotamānapramadottamābhiḥ savidyudabhrāvalibhiryathā nabhaḥ /
śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ // MAnuv_4,2.103 //
ṛcāṃ tvaḥ poṣamāste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu /
brahmā tvo vadati jātavidyāṃ yajñasya mātraṃ vimibhīta u tvaḥ // MAnuv_4,2.104 //
kāmānnarūpī caratītipūrvaśrutyā purāṇoktibhirapyadoṣaḥ /
dehaḥ svarūpātmaka eva teṣāṃ muktiṃ gatānāmapi ceyate hi // MAnuv_4,2.105 //
śiraḥkarādyairapi muktibhājo yuktā yataste puruṣā idānīm /
yathetipūrvā anumāśca jīvasvarūpamaṅgādiyugāpayanti // MAnuv_4,2.106 //
na brahmarūpatvamamuṣya dehino muktāvapi syāt pramayā kathañcit /
sa brahmaṇā sahito 'śeṣabhogān bhuṅkte tathopetya sukhārṇavaṃ tam // MAnuv_4,2.107 //
yattat paraṃ jyotirupetya jīvo nijasvarapūtvamavāpya kāmān /
bhuṅkte sa daivaṃ puruṣottamo 'ja ātmeti cokto guṇapūrtihetoḥ // MAnuv_4,2.108 //
setuḥ sa devo 'khilamuktibhāgāmutāmṛtasyeṣya iheśitā yat /
ityādivākyairbhagavadvaśaḥ san bhuṅkte'khilān muktigato 'pi bhogān // MAnuv_4,2.109 //
kālo 'pyasau naikyayutaḥ pareṇa jīvasya kālo yata eṣa yadvat /
ityādikā apyanumāḥ pramāṇaṃ muktau ca jīvasya paratvarodhe // MAnuv_4,2.110 //
kathaṃ ca yaḥ pūrvamasau na paścād bhavet sa evetyapi yuktimeti /
yato na dṛṣṭaṃ yadabhūnna pūrvaṃ paścāt tadāseti kutaśca kiñcit // MAnuv_4,2.111 //
nacaiva muktau tu hareḥ pṛthaktavamaikyaṃ tathā syāditi yuktimeti /
yato na kutrāpi bhidābhidā ca dṛṣṭā citaścetanayā kutaścit // MAnuv_4,2.112 //
itthaṃ matāni bhramajāni yasmānmokṣaṃ samuddeśyamapi bhrameṇa /
vidurna samyag yadapīha laukikāḥ sukhaṃ mama syācca sadeti jānate // MAnuv_4,2.113 //
audāryamuccāvacaśaktirātmasvarapūdārḍhyaṃ ca nijasvabhāvaḥ /
svātantryamāpūrṇaviśeṣayogyatā virodhahāniśca caturthapāde // MAnuv_4,2.114 //
vyavasthitistvaviśeṣaḥ sthitiśca niṣedhasāmānyavidhikriyāṇām /
vibhaktatā cātvarayaiva siddhirvipakṣasamprāptiviruddhahetavaḥ // MAnuv_4,2.115 //
suśakyatā śaśvadatiprasiddhivivekavinyāsavicārasañjñāḥ /
nānāpravṛttiḥ kṛtakṛtyatā ca vipakṣatarkāḥ samatītapāde // MAnuv_4,2.116 //
mahāphalatvaṃ praviviktatā ca sandhigrahaḥ sādhanamāptakṛtyam /
viśeṣakāryaṃ kṛtisaṃsthitiśca suyuktayo nirṇayagāḥ svapakṣe // MAnuv_4,2.117 //
vyāmiśratā kāryakaratvamarthakḷptiḥ sudārḍhyaṃ paratantratā ca /
samānadharmaḥ kṛtaśeṣatā ca lokopamā pūrvamatānusārāḥ // MAnuv_4,2.118 //
viśeṣasāmyaśrutirāḍhyatā ca samānalopo mahimā viśeṣaḥ /
kṛtārthatā śaśvadanupravṛttiḥ siddhāntanirṇītiviśiṣṭahetavaḥ // MAnuv_4,2.119 //
pradhānavāyustviha vāyunāmā bhūteṣvitiproktagato 'pi yuktayā /
yasmācchrutau pavate ceti bhūri prokto yato bhūtamānī ca so 'pi /
mahāmānī tvalpamānī ca yasmāt tacchabdenāpyucyate tena so 'pi // MAnuv_4,2.120 //
tasmin layaṃ yānti bhūtānyaśeṣakramāvirodhena sa eva viṣṇau /
indrādīnāṃ tatra layaḥ kramaṃ tu proktaṃ viśeṣādanusṛtya nānyat // MAnuv_4,2.121 //
tasmādaśeṣā girijāṃ praviśya tayaiva rudraṃ saha tena vāṇīm /
tayā patiṃ prāpya sahaiva tena layaṃ harau yānti samastajīvāḥ // MAnuv_4,2.122 //
somastu vārīśayuto 'niruddhaṃ viśatyasau kāmamasau ca vāruṇīm /
sā śeṣadevaṃ sa giraṃ ca saiva vāyuṃ viśatyañja itīha nirṇayaḥ // MAnuv_4,2.123 //
umāgirīśāvapi bhāratīrāviti sma vāg vedagatā bravīti /
ahīndrapatnīmahipaṃ viriñcapatnīṃ viriñcaṃ ca vimuktikāle // MAnuv_4,2.124 //
ta eva yat tatpadamāpnuvanti tatkāla etān samupāsya jīvāḥ /
brahmatvakāle praviśanti caitānīti sma vāk tādṛśatāmupaiti // MAnuv_4,2.125 //
sūryo 'gniyukto gurumāpya tena śakraṃ sahainena suparṇapatnīm /
tayā suparṇaṃ saha tena vāṇīṃ brahmāṇametadgata eva yāti // MAnuv_4,2.126 //
indrapraveśastu yadocyate 'tra tadā hyumetyeva suparṇapatnī /
uktā suparṇaśca girīśanāmnā tato virodhaśca na kaścanātra // MAnuv_4,2.127 //
bhṛgvādayo dakṣamavāpya tena prāpyendrametena suparṇapatnīm /
viśanti ye manavo rājamukhyā manuṃ praviśyātra gatā mahendram // MAnuv_4,2.128 //
ākāśa urvī ca guruṃ praviśya tenaiva yātaḥ puruhūtadevam /
sanādayo yatayaḥ kāmameva viśanti śiṣṭā api havyavāham // MAnuv_4,2.129 //
varṇāśramācāraratā manuṣyā dharmaṃ manuṃ so 'pi sameti kāle /
tameva sarve pitaraḥ surānugāḥ sarve kuberaṃ sa ca somameva // MAnuv_4,2.130 //
vimuktikāle praviśantyabhīkṣṇaṃ bhogāṃśca taddehagatāḥ prabhuñjate /
ānandasuvyaktiramutra teṣāṃ bhavatyataśceṣyata eva nirgatāḥ /
krīḍanti bhūyaśca samāviśanti tāneva sāyujyamidaṃ vadanti // MAnuv_4,2.131 //
sāyujyahīnāśca laye tu sarve proktena mārgeṇa viśanti sṛṣṭau /
bahiśca niryānti tato 'nyadāpi sāyujyabhājāṃ bhavati praveśaḥ // MAnuv_4,2.132 //
uktaṃ samastaṃ paramaśrutau hi proktaṃ tu sargakramato viparyayaḥ /
muktau laye yadvadatho layaśca viparyayeṇetyavadad girāṃ patiḥ // MAnuv_4,2.133 //
layo yato muktiriyaṃ surāṇāṃ bhogo viśeṣeṇa ca yaṃ vadiṣyati /
uktaśca bimbapratibimbabhāvaḥ piṅgaśrutāvuktalayānusārataḥ // MAnuv_4,2.134 //
bimbe layo yanniyataśca muktau cidātmanāṃ tadvaśatā ca sarvadā /
tejo 'bhidhāṃ tu śriyamāpya viṣṇumagre tataḥ putratayaiva vāyuḥ /
āptaḥ prasūtaḥ punareva viṣṇuṃ praviśya muktaḥ praḷaye 'tra tiṣṭhati // MAnuv_4,2.135 //
sarve 'pi te muktagaṇā amandasāndraṃ nijānandamaśeṣato 'pi /
bhuñjanta evāsata īśadehe laye 'tha sarge bahireva yānti // MAnuv_4,2.136 //
prayāti dharmaṃ nirṛtistu śakraṃ marudgaṇāḥ pārṣadāstathaiva /
sarve 'niruddhaṃ pṛtanādhipādyāsturaśrutirhītthamiyaṃ vimuktiḥ // MAnuv_4,2.137 //

|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyane caturthādhyāyasya dvitīyaḥ pādaḥ ||


utkrāntamārgaśca vimuktagamyaṃ pādoditam sukramavikramau ca /
sāntānikaṃ prāptirabhīṣyatā ca saukayarmityanyamatasya tarkāḥ // MAnuv_4,3.1 //
viśeṣasamprāptirurutvamāptiḥ kramānurāgaḥ kathitānuvṛttiḥ /
siddhāntanirṇītikarāḥ pratīkaṃ dehādikaṃ tadgatameva ye narāḥ // MAnuv_4,3.2 //
upāsate te purataḥ samāpnuyurbrahmāṇamasmānmatimāpya viṣṇum /
prāpsyantyato 'nye 'pi tamāpya tasmāddhariṃ gatā muktibhājaḥ parānte // MAnuv_4,3.3 //

|| śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyane caturthādhyāyasya tṛtīyaḥ pādaḥ ||


atikramoktiḥ kṛtirarthalābhaḥ parā gatiḥ pāragatistadokaḥ /
samastakāryaṃ vaśitā ca viśvasambhāvanā yuktayastvanyapakṣe // MAnuv_4,4.1 //
sāmānyarūpaṃ pratibhānamuktirāścaryatākṛtrimatāstadoṣaḥ /
viśeṣakḷptiḥ kṛtaniḥśramaśca māhātmyamityeva sunirṇayārthāḥ // MAnuv_4,4.2 //
ananyabhṛtyatvamihoditabhyastvanyasya bhṛtyatvanivāraṇāya /
patiṃ yadeṣāmapi viṣṇumāha hyutāmṛtatvasya patitvavāgdhareḥ // MAnuv_4,4.3 //
ete 'picānyādhipatitvayuktā viṣṇvanyacittvena yathā pumāṃsaḥ /
prasiddhibhājastviti cānumaiva hyabhīṣyasiddhayai bhavatīha niścayāt // MAnuv_4,4.4 //
muktasvakīyāvarayantṛtāsti muktāvapi brahmapurassarāṇām /
anena devena tathāmunā ca hīṣye parārvāktanalokināmiti // MAnuv_4,4.5 //
phalaṃ śrutirjñānata āha muktāvetacca sarvāśubhanāśaliṅgāt /
lokādhipatyaṃ ca vidhātureva sarvātmanetyāha turaśrutiśca /
sarve baliṃ devagaṇā vahantītyetacca nānyasya hi yuktimeti // MAnuv_4,4.6 //
lokā itīhāpi tu lokināṃ vaco lokā iti hyeva ravaḥ prajāsu /
prayujyate sarvajanaiḥ sadaiva tanmānino lokapadena coktāḥ /
tadgāstu muktā iha lokaśabdā anyonyanāthā iti paiṅgināṃ śrutiḥ // MAnuv_4,4.7 //
alokaśabdena vimuktibhājo vācyāḥ padaṃ tādṛgapīha yuktam /
lokābhidhāścāpi yato hi muktāḥ prakāśarūpāḥ satataṃ ca sarve /
brahmaiva lokādhipatirvimukto bhavediti prāha turaśrutiśca // MAnuv_4,4.8 //
naceha vijñānaphalaṃ samuktaṃ lokādhipatyaṃ ravibimbato harau /
uktaṃ pṛthak tacca puraiva yasmād bhedo 'munetyādi ca samyaguktaḥ // MAnuv_4,4.9 //
tvapratyayaṃ cāpyatihāya naiva rūpeṇa teneti bhavedihārthaḥ /
bhavatyasāvityaṇuśabdamatra vihāya vākyāni bahūni doṣaḥ // MAnuv_4,4.10 //
ato jagadvayāpṛtimanta eva brahmādayaḥ pūrṇaguṇāḥ krameṇa /
amandamānandamajasrameva bhuñjanta ātmīyamajāt samāsate // MAnuv_4,4.11 //
namo namo 'śeṣaviśeṣapūrṇaguṇaikadhāmne puruṣottamāya /
bhaktānukampādatiśuddhasaṃviddātre 'nupādhipriyasadguṇātmane // MAnuv_4,4.12 //
yasya trīṇyuditāni vedavacane rūpāṇi divyānalaṃ baṭ tad darśatamitthameva nihitaṃ devasya bhargo mahat /
vāyo rāmavaconayaṃ prathamakaṃ pṛkṣo dvitīyaṃ vapurmadhvo yattu tṛtīyametadanumā granthaḥ kṛtaḥ keśave // MAnuv_4,4.13 //
niḥśeṣadoṣarahitakalyāṇākhilasadguṇa /
bhūtisvayambhuśarvādivandyaṃ tvāṃ naumi me priyam // MAnuv_4,4.14 //

|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne caturtho 'dhyāyaḥ ||