Madhva (Anandatirtha): Mahabharatatatparyanirnaya Input by ... (Dvaita.net) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Oü श्रीमद् आनन्दतीर्थभगवत्पादाचार्य-विरचितः श्री महाभारततात्पर्यनिर्णयः अथ प्रथमोऽध्यायः (सर्वशास्त्रतात्पर्यनिर्णयः ) ओं । नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय । j ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते । 1.1 | आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः । सं शान्तसं विदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे । 1.2 | तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य । भूत्यै निजाण्स्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते । 1.3 | दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान् । ध्यानं गतान् सृतिगतां श्च सुषुप्तिसं स्थान् ब्रह्मादिकान् कलिपरान् मनुजां स्तथैक्षत् । 1.4 | स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृत् आं विहृतिं ममेच्छन् । सोऽयं विहार इह मे तनुभृत् स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः । 1.5 | इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता । तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम् । 1.6 | सङ्कर्षणण्स्च स बभूव पुनः सुनित्यः सं हारकारणवपुस्तदनुज्ञयैव । देवी जयेत्यनु बभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी । 1.7 | स्थित्यै पुनः स भगवाननिरुद्धनामा देवी चशान्तिरभवच्छरदां सहस्रम् । स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमां श्चरमात्मनेऽदात् । 1.8 | निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितान् उदरे निवेश्य । चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेण्समुखान् समग्रान् । 1.9 | पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च । i.ekaþ समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत् । 1.10 | निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः । आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा । 1.11 | कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य । नैतादृशः क्व च बभूव न चैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः । 1.12 | सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः । यस्याऽज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं न तु कस्य चेशम् । 1.13 | आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ । वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषां ऋष्यादयः क्रमश ऊनगुणाः शतां शाः । 1.14 | आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा । तस्या उमा विपतिनी च गिरस्तयोऽस्तु शच्यादिकाः क्रमश एव यथा पुमां सः । 1.15 | t आभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः । शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न। 1.16 | तेषां स्वरूपमिदमेव यतोऽथ मुक्ता अप्येवमेव सततोच्चविनीचरूपाः । शब्दः शतं दशसहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः । 1.17 | एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च सं सृतिपरा असुरास्तमोगाः । एवं सदैव नियमः क्वचिदन्यथा नयावन्न पूर्तिरुत सं सृतिगाः समस्ताः । 1.18 | पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवस' न्घाः । आनन्त्यमेव गणण्सोऽस्ति यतो हि तेषां इत्थं ततः सकलकालगता प्रवृत्तिः । 1.19 | एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः । पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व । 1.20 | साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य । प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात् परस्य । 1.21 | ii.अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः । अन्यैश्च शास्त्रवचनैः सहतत्त्वसूत्रैर्निर्णीयते सहृदयं हरिणा सदैव । 1.22 | 'नारायणस्य न समः ' 'पुरुषोत्तमोऽहं जीवाक्षरे ह्यतिगतोऽस्मि' ततो "'न्यदार्तम्"1 | "मुक्तोऽपसृप्य"2 'इह नास्ति कुतश्च कश्चित्' "नानेव"3 'धर्मपृथगात्मदृगेत्यधो हि' | 1.23 | "आभास एव"4 'पृथगीशत एष जीवो' 'मुक्तस्य नास्ति जगतो विषये तु शक्तिः ' | 'मात्रापरोऽसि न तु तेऽश्नुवते महित्वं ' 'षाड्गुण्यविग्रह' 'सुपूर्णगुणैकदेहः ' | 1.24 | 'माहात्म्यदेह' 'सृतिमुक्तिगते' 'शिवश्च ब्रह्मा च तद्गुणगतौ न कथञ्चनेशौ' | 'न श्रीः कुतस्तदपरे' 'ऽस्य सुखस्य मात्रा-मण् स्नन्ति मुक्तसुगणाण्स्च शतावरेण' | 1.25 | "आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् । विष्णोः सदैवाति वशात् कदापि गच्छन्ति केशादिगणा न मुक्तौ" | 1.26 | 5 'यस्मिन् परेऽन्येऽप्यजजीवकोशा' 'नाहं परायुर्न मरीचिमुख्याः ' | 'जानन्ति यद्गुणगणान् न रमादयोऽपि नित्यस्वतन्त्र उत कोऽस्ति तदन्य ईशः ' | 1.27 | 'नैवैक एव पुरुषः पुरुषोत्तमोऽसा-वेकः . कुतः स पुरुषो' 'यत एव जात्या । अर्थात् श्रुतेश्च गुणतो निजरूपतश्च नित्यान्य एव कथमस्मि स इत्यपि स्यात्' | 1.28 | 1 बृ. U. 5.5.1 2 ब्र. सू. 1.3.2 3 क. U. 4.11 4 ब्र. सू. 2.3.50 5 "îabhàsaka" इत्यादि श्रुतिवचनमेव । न स्ववचनम् - भा. प्र. iii.'सर्वोत्तमो हरिरिदं तु तदाज्ञयैव चेत्तुं क्षमं स तु हरिः परमस्वतन्त्रः । पूर्णाव्ययागणितनित्यगुणार्णवोऽसौ' इत्येव वेदवचनानि परोक्तयश्च । 1.29 | "ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम् । मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम् । 1.30 | अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा । एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन । 1.31 | वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः । प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः । 1.32 | एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित् । अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन । 1.33 | मोहार्थान्यन्यशास्त्राणि कृत् आन्येवाऽज्ञया हरेः । अतस्तेषूक्तमग्राह्यमसुराणां तमोगतेः । 1.34 | यस्मात् कृत् आनि तानीह विष्णुनोक्तैः शिवादिभिः । एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते । 1.35 | विष्ण्वाधिक्यविरोधीनि यानि वेदवचां स्यपि । t आनि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः । 1.36 | अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः । तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित् । 1.37 | अज्ञत्वं पारवश्यं वा वेधभेदादिकं तथा । तथा प्राकृतदेहत्वं देहत्यागादिकं तथा । 1.38 | अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम् । प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम् । 1.39 | इव्.न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ । सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः । 1.40 | ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः । यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम् । 1.41 | निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना । व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः । 1.42 | यथार्थवचनानां च मोहार्थानां च सं शयम् । अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् । 1.43 | तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः । सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता । 1.44 | अभेदः सर्वरूपेषु जीवभेदः सदैव च । विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा । 1.45 | t आरतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा । तस्मादेतद्विरुद्धं यन्मोहाय तदुदाहृतम् । 1.46 | तस्माद् ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु" | इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम् । 1.47 | "एष मोहं सृज् आम्याण्सु यो जनान् मोहयिष्यति । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । 1.48 | अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज । प्रकाण्सं कुरु चाऽत्मानमप्रकाण्सं च मां कुरु" | 1.49 | इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् । "अमोहाय गुणा विष्णोराकारश्चिच्छरीरता । 1.50 | निर्दोषत्वं t आरतम्यं मुक्तानामपि चोच्यते । एतद्विरुद्धं यत् सर्वं तन्मोहाय इति निर्णयः " | 1.51 | v.skànde'pyuktaü शिवेनैव षण्मुखायैव सादरम् । शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत् । 1.52 | "परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् । शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि । 1.53 | j ञानं विना तुया मुक्तिः साम्यं च मम विष्णुना । तीर्थाऽदिमात्रतो ज्ञानं ममाऽधिक्यं च विष्णुतः । 1.54 | अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा । इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा"6 | 1.55 | उक्तं पाद्मपुराणे चशैव एव शिवेन तु । यदुक्तं हरिणा पूर्वं उमायै प्राह तद्धरः । 1.56 | "त्वामाराध्य तथा ण्सम्भो ग्रहीष्यामि वरं सदा । द्वापराऽदौ युगे भूत्वा कलया मानुषाऽदिषु । 1.57 | स्वाऽगमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु । मां च गोपाय येन स्यात् सृष्टिरेषोत्तराधरा"7 | 1.58 | न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः । क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः । 1.59| निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि । वेदेषु च परो विष्णुः सर्वस्मादुच्यते सदा । 1.60 | "अस्य देवस्य मील् . हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्वनाविरावत्"8 | 1.61 | 6 पद्म पु. 6.71.114-116 | 7 पद्म पु. 6.71.106-107 8 ऋग्वेद 7.40.5 वि."स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीमम् उपहत्नुमुग्रम्"9 | "यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्"10 | 1.62 | "एको नारायण आसीन्न ब्रह्मा न चशङ्करः " | "वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न चशङ्करः " | 1.63 | "यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति"11 | 1.64 | "यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता"12 | 1.65 | "प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्"13 | "सत्यमेनं अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः " 14 | 1.66 | "यच्चिकेत सत्यमित् तन् न मोघं वसु स्पार्हमुत जेतोऽत दाता"15 | "सत्यः सो अस्य महिमा गृणे ण्सवो यज्ञेषु विप्रराज्ये"16 | 1.67 | "सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा । सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम् । 1.68 | असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम् । जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः । 1.69 | जीवेशयोर्भिदा चैव जीवभेदः परस्परम् । जडेण्सयोर्जडानां च जडजीवभिदा तथा । 1.70 | पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वशः । 9 ऋग्वेद 2.33.11 10 ऋग्वेद 10.125.5 11 मु. U. 3.1.3 12 तै. U. 2.1 13 ऋग्वेद 2.15.1 14 ऋग्वेद 4.17.5 15 ऋग्वेद 10.55.6 16 ऋग्वेद 8.3.4 vii.मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा । 1.71 | क्षितिपा मनुष्यगन्धर्वा दैवाण्स्च पितरश्चिराः । आजानजाः कर्मजाण्स्च देवा इन्द्रः पुरन्दरः । 1.72 | रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः । एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा । एको रुद्रस्तथा ण्सेषो नकश्चिद्वायुना समः । 1.73 | मुक्तेषु ण्स्रीस्तथा वायोः सहस्रगुणित् आ गुणैः । ततोऽनन्तगुणो विष्णुर्न कश्चित् तत्समः सदा" | 1.74 | इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः । t आत्पर्यं महदत्रेत्युक्तं "यो माम्"17 इति स्वयं तेन । 1.75 | "भूम्नो ज्यायस्त्वम्"18 इति ह्युक्तं सूत्रेषु निर्णयात् तेन । 19 तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन । 1.76 | "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना ण्स्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्"20 | 1.77 | "विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया । मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च । 1.78 | उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत् । सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे । 1.79 | t आरतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा । एतद्विना न कस्यापि विमुक्तिः स्यात् कथञ्चन । 1.80 | 17 भ. गी. 15.19 18 ब्र. सू. 3.3.59 19 "इति" शब्दः प्रकारवचनः । अनेन प्रकारेण "जन्माद्यस्य यतः " (ब्र. सू. 1.1.2), "द्युम्भ्वाद्यायतनं स्वशब्दात्" (ब्र. सू. 1.3.1), "अक्षरमम्बरान्धृतेः " (ब्र. सू. 1.3.10), "सर्वोपेता च तद्दर्शनाद्" (ब्र. सू. 2.1.31) इत्यादि सूत्रेषु उक्तं , इति भावः । अतः "सूत्रेषु" इति बहुवचनम् -भा. प्र. 20 क. U. 1.2.23, मु. U. 3.2.3 viii.पञ्चभेदां श्च विज्ञाय विष्णोः स्वाभेदमेव च । निर्दोषत्वं गुणाद्रेकं j ञात्वा मुक्तिर्नचान्यथा । 1.81 | अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये । तदावेशां स्तथा सम्यग् ज्ञात्वा मुक्तिर्नचान्यथा । 1.82 | सृष्टिरक्षाऽहृतिज्ञाननियत्यज्ञानबन्धनान् । मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा । 1.83 | वेदां श्च पञ्चरात्राणि सेतिहासपुराणकान् । j ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित् । 1.84 | माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्नचान्यथा । 1.85 | त्रिविधा जीवस' न्घास्तु देवमानुषदानवाः । तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा । 1.86 | मध्यमा मानुषा येतु सृतियोग्याः सदैव हि । अधमा निरयायैव दानवास्तु तमोलयाः । 1.87 | मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः । देवानां निरयो नास्ति तमश्चापि कथञ्चन । 1.88 | नासुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित् । मानुषाणां मध्यमानां नैवैतद्द्वयमाप्यते । 1.89 | असुराणां तमः प्राप्तिस्तदा नियमतो भवेत् । यदा तुज्ञानिसद्भावे नैव गृह्णन्ति तत्परम् । 1.90 | तदा मुक्तिश्च देवानां यदा प्रत्यक्षगो हरिः । स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा । 1.91 | सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा । ix.आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः । 1.92 | यथाक्रमं गुणोद्रेकात् तदन्यैरा विरिञ्चतः । ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग्गणाः । 1.93 | तैरेवाप्यं पदं तत्तु नैवान्यैः साधनैरपि । एवं सर्वपदानां तु योग्याः सन्ति पृथग् गणाः । 1.94 | तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम् । तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित् । 1.95 | अयोग्यमिच्छन् पुरुषः पतत्येव न सं शयः । तस्माद् योग्यानुसारेण सेव्यो विष्णुः सदैव हि । 1.96 | अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः । द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन । 1.97 | नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः । सत्यसङ्कल्पतो विष्णुर्नान्यथा च करिष्यति । 1.98 | दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा । अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये" | भविष्यत्पर्ववचनमित्येतदखिलं परम् । 1.99 | "ण्सृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यं अतिनेनीयमानः । एधमानद्विल् . उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् । 1.100 | परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति"21 | 1.101 | "तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते"22 | 21 ऋग्वेद 6.47.16-17 22 तै. â. 3.12.17 x."तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय"23 | 1.102 | "यस्य देवे परा भक्तिर्यथादेवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाण्सन्ते महात्मनः " 24 | 1.103 | "भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला । मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी । 1.104 | j ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते" | इत्यादि वेदवचनं साधनप्रविधायकम् । 1.105 | "निश्शेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे । सदा तिष्ठति भक्तश्चेद् ब्रह्महाऽपि विमुच्यते" | 1.106 | "धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाऽच्युत । पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरे" | 1.107 | "भक्त्या त्वनन्यया ण्सक्य अहमेवं विधोऽर्जुन । j ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप"25 | 1.108 | "अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः । तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् । 1.109 | पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते । पतितानां तमस्यन्धे निः शेषसुखवर्जिते । 1.110 | जीवाभेदो निर्गुणत्वं अपूर्णगुणता तथा । साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च । 1.111 | प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च । तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः । 1.112 | 23 श्वे. U. 3.8 24 श्वे. U. 6.23 25 भ. गी. 11.54 xi.एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता । अनादिभक्तिर्देवानां क्रमाद् वृद्धिं गतैव सा । 1.113 | अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः । सैवाऽनन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति । 1.114 | यथा ण्सौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा । सुखज्ञानादिकं रूपं एवं भक्तेर्न चान्यथा । 1.115 | भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित् । स एव मुक्तिदाता च भक्तिस्तत्रैककारणम् । 1.116 | ब्रह्मादीनां च मुक्तानां t आरतम्ये तु कारणम् । t आरतम्यस्थिताऽनादिनित्या भक्तिर्न चेतरत् । 1.117 | मानुषेष्वधमाः किञ्चिद् द्वेषयुक्ताः सदा हरौ । दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न सं शयः । 1.118 | मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृत् आः । किञ्चिद्भक्तियुता नित्यं उत्तमास्तेन मोक्षिणः । 1.119 | ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः " | इत्यादीनि च वाक्यानि पुराणेषु पृथक् पृथक् । 1.120 | "षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः । सप्तपादश्चतुर्हस्तो द्वात्रिं शल्लक्षणैर्युतः । असं शयः सं शयच्छिद् गुरुरुक्तो मनीषिभिः । 1.121 | तस्माद् ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा । अन्येऽपि स्वात्मनो मुख्याः क्रमाद् गुरव ईरिताः । 1.122 | क्रमाल्लक्षणहीनाण्स्च लक्षणालक्षणैः समाः । मानुषा मध्यमाः सम्यग् दुर्लक्षणयुतः कलिः । 1.123 | xii.सम्यग्लक्षणसम्पन्नो यद् दद्यात् सुप्रसन्नधीः । शिष्याय सत्यं भवति तत्सर्वं नात्र सं शयः । 1.124 | अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत् । नातिप्रसन्नहृदयो यद् दद्याद् गुरुरप्यसौ । न तत् सत्यं भवेत् तस्माद् अर्चनीयो गुरुः सदा । 1.125 | स्वावराणां गुरुत्वं तु भवेत् कारणतः क्वचित् । मर्यादार्थं तेऽपि पूज्या न तु यद्वत् परो गुरुः " | इत्येतत् पञ्चरात्रोक्तं पुराणेष्वनुमोदितम् । 1.126 | "यदा मुक्तिप्रदानस्य स्वयोग्यं पश्यति ध्रुवम् । रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात् । 1.127 | यान्ति पूर्वाण्युत्तराणि नश्लेषं यान्ति कानिचित् । मोक्षण्स्च नियतस्तस्मात् स्वयोग्यहरिदर्शने" | 1.128 | भविष्यत्पर्ववचनमित्येतत् सूत्रगं तथा । 26 श्रुतिश्च तत्परा तद्वत् "तद्यथा"27 इत्यवदत् स्फुटम् । 1.129 | "मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम् । स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम् । 1.130 | उत्तरोत्तरवश्याण्स्च मुक्ता रुद्रपुरस्सराः । निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः । स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन । 1.131 | असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः । कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद् गणाः । 1.132 | 26 'एतत्सूत्रगम्' इत्यस्य एतत् प्रमेयं सूत्रगम् । "तदधिगम उत्तरपूर्वाघयोरश्लेषविनाण्सौ तद्व्यपदेशाद्" (ब्र. सू. 4.1.13) इति सूत्रगतम्, इत्यर्थः -भा. प्र. 27 छा. U. 4.14.3 xiii.तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा । ब्रह्मैवं सर्वजीवेभ्यः सदा सर्वगुणाधिकः । 1.133 | मुक्तोऽपि सर्वमुक्तानां आधिपत्ये स्थितः सदा । आण्स्रयस्तस्य भगवान् सदा नारायणः प्रभुः " | 1.134 | इति ऋग्यजुः सामाथर्वपञ्चरात्रेतिहासतः । पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः । 1.135 | विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः । आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा । 1.136 | t आत्पर्यं शास्त्राणां सर्वेषां उत्तमं मया प्रोक्तम् । प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ । 1.137 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये सर्वशास्त्रतात्पर्यनिर्णयो नाम प्रथमोऽध्यायः xiv.अथ द्वितीयोऽध्यायः (वाक्योद्धारः ) ओं । जयति हरिरचिन्त्यः सर्वदेवैकवन्द्यः परमगुरुरभीष्टावाप्तिदः सज्जनानाम् । निखिलगुणगणार्णो नित्यनिर्मुक्तदोषः सरसिजनयनोऽसौ श्रीपतिर्मानदो नः । 2.1 | उक्तः पूर्वेऽध्याये शास्त्राणां निर्णयः परो दिव्यः । श्रीमद्भारतवाक्यान्येतैरेवाध्यवस्यन्ते । 2.2 | क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि । कुर्युः क्वचिच्च व्यत्यासं प्रमादात् क्वचिदन्यथा । 2.3 | अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः । उत्सन्नाः प्रायशः सर्वे कोट्यं शोऽपि न वर्तते । 2.4 | ग्रन्थोऽप्येवं विलुल् . इतः किम्वर्थो देवदुर्गमः । कलावेवं व्याकुलिते निर्णयाय प्रचोदितः । 2.5 | हरिणा निर्णयान् वच्मि विजानं स्तत्प्रसादतः । शास्त्रान्तराणि सञ्जानन् वेदां श्चास्य प्रसादतः । 2.6 | देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् । यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः । 2.7 | जगाद भारताद्येषु तथा वक्ष्ये तदीक्षया । सङ्क्षेपात् सर्वशास्त्रार्थं भारतार्थानुसारतः । निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम् । 2.8 | "भारतं सर्ववेदाण्स्च तुलामारोपिताः पुरा । देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः । व्यासस्यैवाऽज्ञया तत्र त्वत्यरिच्यत भारतम्" | 2.9 | "महत्वाद् भारवत्वाच्च महाभारतमुच्यते । xv.निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते"28 | 2.10 | "निर्णयः सर्वशास्त्राणां सदृष्टान्तो हि भारते । कृतो विष्णुवशत्वं हि ब्रह्मादीनां प्रकाण्सितम् । 2.11 | यतः कृष्णवशे सर्वे भीमाद्याः सम्यगीरिताः । सर्वेषां j ञानदो विष्णुर्यशोदातेति चोदितः । 2.12 | यस्माद्व्यासात्मना तेषां भारते यश ऊचिवान् । j ञानदश्च शुकादीनां ब्रह्मरुद्रादिरूपिणाम् । 2.13 | ब्रह्माधिकश्च देवेभ्यः शेषाद्रुद्रादपीरितः । प्रियश्च विष्णोः सर्वेभ्य इति भीमनिदर्शनात् । 2.14 | भूभारहारिणो विष्णोः प्रधानाङ्गं हि मारुतिः । मागधादिवधादेव दुर्योधनवधादपि । 2.15 | यो य एव बलज्येष्ठः क्षत्रियेषु स उत्तमः । अङ्गं चेद्विष्णुकार्येषु तद्भक्त्यैव न चान्यथा । 2.16 | बलं नैसर्गिकं तच्चेद्वरास्त्रादेस्तदन्यथा । अन्यावेशनिमित्तं चेद्बलमन्यात्मकं हि तत् । 2.17 | देवेषु बलिनामेव भक्तिज्ञाने न चान्यथा । स एव च प्रियो विष्णोर्नान्यथा तु कथञ्चन । 2.18 | तस्माद्यो यो बलज्येष्ठः स गुणज्येष्ठ एव च । बलं हि क्षत्रिये व्यक्तं j ञायते स्थूलदृष्टिभिः । 2.19 | j ञानादयो गुणा यस्माज्ज्ञायन्ते सूक्ष्मदृष्टिभिः । तस्माद्यत्र बलं तत्र विज्ञातव्या गुणाः परे । 2.20 | देवेष्वेव न चान्येषु वासुदेवप्रतीपतः । 28 महा. 1.1.209 * xvi.क्षत्रादन्येष्वपि बलं प्रमाणं यत्र केशवः । प्रवृत्तो दुष्टनिधने ज्ञानकार्ये तथैव च । 2.21 | अन्यत्र ब्राह्मणानां तु प्रमाणं j ञानमेव हि । क्षत्रियाणां बलं चैव सर्वेषां विष्णुकार्यता । 2.22 | कृष्णरामादिरूपेषु बलकार्यो जनार्दनः । दत्तव्यासादिरूपेषु ज्ञानकार्यस्तथा प्रभुः । 2.23 | मत्स्यकूर्मवराहाण्स्च सिं हवामनभार्गवाः । राघवः कृष्णबुद्धौ च कृष्णद्वैपायनस्तथा । 2.24 | कपिलो दत्त ऋषभौ शिं शुमारो रुचेः सुतः । नारायणो हरिः कृष्णस्तापसो मनुरेव च । 2.25 | महिदासस्तथा हं सः स्त्रीरूपो हयशीर्षवान् । तथैव वडवावक्त्रः कल्की धन्वन्तरिः प्रभुः । 2.26 | इत्याद्याः केवलो विष्णुर्नैषां भेदः कथञ्चन । न विशेषो गुणैः सर्वैर्बलज्ञानादिभिः क्वचित् । 2.27 | श्रीब्रह्मरुद्रशेषाण्स्च वीन्द्रेन्द्रौ काम एव च । कामपुत्रोऽनिरुद्धश्च सूर्यश्चन्द्रो बृहस्पतिः । 2.28 | धर्म एषां तथा भार्या दक्षाद्या मनवस्तथा । मनुपुत्राण्स्च ऋषयो नारदः पर्वतस्तथा । 2.29 | कश्यपः सनकाद्याण्स्च वह्न्याद्याण्स्चैव देवताः । भरतः कार्तवीर्यश्च वैन्याद्याण्स्चक्रवर्तिनः । 2.30 | गयश्च लक्ष्मणाद्याण्स्च त्रयो रोहिणिनन्दनः । प्रद्युम्नो रौक्मिणेयश्च तत्पुत्रश्चानिरुद्धकः । 2.31 | नरः फल्गुन इत्याद्या विशेषावेशिनो हरेः । वालि साम्बादयश्चैव किञ्चिदावेशिनो हरेः । 2.32 | xvii.तस्माद्बलप्रवृत्तस्य रामकृष्णात्मनो हरेः । अन्तरङ्गं हनूमां श्च भीमस्तत्कार्यसाधकौ । 2.33 | ब्रह्मात्मको यतो वायुः पदं ब्राह्ममगात् पुरा । वायोरन्यस्य न ब्राह्मं पदं तस्मात् स एव सः । 2.34 | यत्र रूपं तत्र गुणाः भक्त्याद्यास्त्रीषु नित्यशः । रूपं हि स्थूलदृष्टीनां दृश्यं व्यक्तं ततो हि तत् । 2.35 | प्रायो वेत्तुं न शक्यन्ते भक्त्याद्यास्त्रीषु यत् ततः । यासां रूपं गुणास्तासां भक्त्याद्या इति निश्चयः । 2.36 | तच्च नैसर्गिकं रूपं द्वात्रिं शल्लक्षणैर्युतम् । नालक्षणं वपुर्मात्रं गुणहेतुः कथञ्चन । 2.37 | आसुरीणां वरादेस्तु वपुर्मात्रं भविष्यति । न लक्षणान्यतस्तासां नैव भक्तिः कथञ्चन । 2.38 | तस्माद् रूपगुणोदारा जानकी रुग्मिणी तथा । सत्यभामेत्यादिरूपा ण्स्रीः सर्वपरमा मता । 2.39 | ततः पश्चाद् द्रौपदी च सर्वाभ्यो रूपतो वरा । भूभारक्षपणे साक्षादङ्गं भीमवदीशितुः । 2.40 | हन्ता च वैरहेतुश्च भीमः पापजनस्य तु । द्रौपदी वैरहेतुः सा तस्माद् भीमादनन्तरा । 2.41 | बलदेवस्ततः पश्चात् ततः पश्चाच्च फल्गुनः । नरावेशादन्यथा तु द्रौणिः पश्चात् ततोऽपरे । 2.42 | रामवज्जाम्बवत्याद्याः षट्ततो रेवती तथा । लक्ष्मणो हनुमत्पश्चात् ततो भरतवालिनौ । शत्रुघ्नस्तु ततः पश्चात् सुग्रीवाद्यास्ततोऽवराः । 2.43 | xviii.रामकार्यं तु यैः सम्यक् स्वयोग्यं न कृतं पुरा । तैः पूरितं तत् कृष्णाय बीभत्स्वाद्यैः समन्ततः । 2.44 | अधिकं यैः कृतं तत्र तैरूनं कृतमत्र तत् । कर्णाद्यैरधिकं यैस्तु प्रादुर्भावद्वये कृतम् । विविदाद्यैर्हि तैः पश्चाद् विप्रतीपं कृतं हरेः । 2.45 | प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः । नैतयोरकृतं किञ्चिच्छुभं वा यदि वाऽशुभम् । अन्यत्र पूर्यते क्वापि तस्मादत्रैव निर्णयः । 2.46 | पश्चात्तनत्वात् कृष्णस्य वैशेष्यात् तत्र निर्णयः । प्रादुर्भावमिमं यस्माद् गृहीत्वा भारतं कृतम् । 2.47 | उक्ता रामकथाऽप्यस्मिन् मार्कण्डेयसमास्यया । तस्माद् यद् भारते नोक्तं तद्धि नैवास्ति कुत्रचित् । अत्रोक्तं सर्वशास्त्रेषु नहि सम्यगुदाहृतम्" | 2.48 | इत्यादि कथितं सर्वं ब्रह्माण्डे हरिणा स्वयम् । मार्कण्डेयेऽपि कथितं भारतस्य प्रशं सनम् । 2.49 | "देवतानां यथा व्यासो द्विपदां ब्राह्मणो वरः । आयुधानां यथा वज्रमोषधीनां यथा यवाः । तथैव सर्वशास्त्राणां महाभारतमुत्तमम्" | 2.50 | वायुप्रोक्तेऽपि तत् प्रोक्तं भारतस्य प्रशं सनम् । 29 "कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्"30 | 2.51 | एवं हि सर्वशास्त्रेषु पृथक् पृथगुदीरितम् । उक्तोऽर्थः सर्व एवायं माहात्म्यक्रमपूर्वकः । 2.52 | 29 "कृष्णद्वैपायनं व्यासम्" इति श्लोकः न केवलं vîayuprokte'sti | किन्तु भारतेऽप्यस्तीति j ञेयम् -भा. प्र. 30 पद्म पु. 1.1.43-44; विष्णु पु. 3.4-5; महा. 12.334.9 | xix.भारतेऽपि यथा प्रोक्तो निर्णयोऽयं क्रमेण तु। तथा प्रदर्शयिष्यामस्तद्वाक्यैरेव सर्वशः । 2.53 | "नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्" | 2.54| 31 j ञानप्रदः स भगवान् कमलाविरिञ्चशर्वादिपूर्वजगतो निखिलाद्वरिष्ठः । भक्त्यैव तुष्यति हरिप्रवणत्वमेव सर्वस्य धर्म इति पूर्वविभागसं स्थः । 2.55 | निर्दोषकः सृतिविहीन उदारपूर्णसं विद्गुणः प्रथमकृत् सकलात्मशक्तिः । मोक्षैकहेतुरसुरूपसुरैश्च मुक्तैर्वन्द्यः स एक इति चोक्तमथोत्तरार्धे । 2.56 | नम्यत्वमुक्तमुभयत्र यतस्ततोऽस्य मुक्तैरमुक्तिगगणैश्च विनम्यतोक्ता । इत्थं हि सर्वगुणपूर्तिरमुष्य विष्णोः प्रस्ताविता प्रथमतः प्रतिजानतैव । 2.57 | "कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः । कृष्णो वन्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः " | 2.58 | सृष्टा ब्रह्मादयो देवा निहता येन दानवाः । तस्मै देवादिदेवाय नमस्ते शार्ङ्गधारिणे । 2.59 | स्रष्टृत्वं देवानां मुक्तिस्रष्टृत्वमुच्यते नान्यत् । उत्पत्तिर्दैत्यानामपि यस्मात् सम्मिता विशेषोऽयम् । 2.60 | अथ च दैत्यहतिस्तमसि स्थिरा नियतसं स्थितिरेव न चान्यथा । तनुविभागकृतिः सकलेष्वियं नहि विशेषकृत् आ सुरदैत्यगा । 2.61 | 31 'क्वचिदन्तरितानपि' इति वचनात्, इदमाद्यपद्यमसहमानाः केचिदादौ न लिखन्ति । केरल् . अदेशस्य पुरातनपुस्तकेषु अद्यापि दृश्यते । कथमन्यथा लोकाचार्यो व्यासः लक्षपरिमितं ग्रन्थं कुर्वन् ग्रन्थादौ लोकशिक्षणाय मङ्गल् . अपद्यं न रचयेत्? यतोऽल्पीयसि ग्रन्थे भागवते हरिवं शादौ च "सत्यं परं धीमहि" इति, "सोऽनादिर्वासुदेवः शमयतु दुरितं जन्मजन्मार्जितम्" इति च लोकशिक्षणार्थं मङ्गल् . अमकरोत् । अतो अस्मिन्महाग्रन्थे सकलशिष्टानां गुरुर्व्यासः मङ्गल् . अमाचरेदेवेति ज्ञेयम् । -भा. प्र. xx.तमिममेव सुरासुरसञ्चये हरिकृतं प्रविशेषमुदीक्षितुम् । प्रतिविभज्य च भीमसुयोधनौ स्वपरपक्षभिदा कथिता कथा । 2.62 | "नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम् । 2.63 | वासुदेवस्तु भगवान् कीर्तितोऽत्र सनातनः । प्रतिबिम्बमिवाऽदर्शे यं पश्यन्त्यात्मनि स्थितम् । 2.64 | नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्" | 2.65 | आद्यन्तयोरित्यवदत् स यस्माद् व्यासात्मको विष्णुरुदारशक्तिः । तस्मात् समस्ता हरिसद्गुणानां निर्णीतये भारतगा कथैषा । 2.66 | "सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । वेदशास्त्रात् परं नास्ति न दैवं केशवात् परम्" | 2.67 | "आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा" | 2.68 | "स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः " | 2.69 | "को हि तं वेदितुं शक्तो यो न स्यात् तद्विधोऽपरः । तद्विधश्चापरो नास्ति तस्मात् तं वेद सः स्वयम् । 2.70 | को हि तं वेदितुं शक्तो नारायणमनामयम् । ऋते सत्यवतीसूनोः कृष्णाद् वा देवकीसुतात् । 2.71 | अप्रमेयोऽनियोज्यश्च स्वयं कामगमो वशी । मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव । 2.72 | न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः । xxi.परमात् परमेतस्माद् विश्वरूपान्न विद्यते । 2.73 | वसुदेवसुतो नायं नायं गर्भेऽवसत् प्रभुः । नायं दशरथाज्जातो न चापि जमदग्नितः । 2.74 | j आयते नैव कुत्रापि म्रियते कुत एव तु । न वेध्यो मुह्यते नायं बद्ध्यते नैव केनचित् । कुतो दुःखं स्वतन्त्रस्य नित्यानन्दैकरूपिणः । 2.75 | ईशन्नपि हि देवेशः सर्वस्य जगतो हरिः । कर्माणि कुरुते नित्यं कीनाण्स इव दुर्बलः । 2.76 | नाऽत्मानं वेद मुग्धोऽयं दुःखी सीत् आं च मार्गते । बद्धः शक्रजितेत्यादि लीलैषाऽसुरमोहिनी । 2.77 | मुह्यते शस्त्रपातेन भिन्नत्वग्रुधिरस्रवः । अजानन् पृच्छति स्मान्यां स्तनुं त्यक्त्वा दिवं गतः । 2.78 | इत्याद्यसुरमोहाय दर्शयामास नाट्यवत् । अविद्यमानमेवेशः कुहकं तद् विदुः सुराः । 2.79 | प्रादुर्भावा हरेः सर्वे नैव प्रकृतिदेहिनः । निर्दोषा गुणसम्पूर्णा दर्शयन्त्यन्यथैव तु । 2.80 | दुष्टानां मोहनार्थाय सतामपि तु कुत्रचित् । यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः " | 2.81 | "ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते"32 | 2.82 | "अहं कृत्स्नस्य जगतः प्रभवः प्रल् . अयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय"33 | 2.83 | 32 भ. गी. 7.2 33 भ. गी. 7.6-7 xxii."अवजानन्ति मां मूढा मानुषीं तनुमाण्स्रितम्"34 | "मोघाण्सा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः " 35 | 2.84 | "महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाण्स्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्"36 | 2.85 | "पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव"37 | 2.86 | "परं भूयः प्रवक्ष्यामि j ञानानां j ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः " 38 | 2.87 | "ममयोनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत"39 | 2.88 | "द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । 2.89 | उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । 2.90 | यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः । 2.91 | यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद् भजति मां सर्वभावेन भारत । 2.92 | इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । 34 भ. गी. 9.11 35 भ. गी. 9.12 36 भ. गी. 9.13 37 भ. गी. 11.43 38 भ. गी. 14.1 39 भ. गी. 14.3 xxiii.एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत"40 | 2.93 | "द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु" 41 | 2.94 | "असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्"42 | "ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी" 43 | 2.95 | "मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः " 44 | "तानहं द्विषतः क्रूरान् सं सारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु"45 | 2.96 | "आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्"46 | 2.97 | "सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम्"47 | 2.98 | "सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्"48 | 2.99 | "मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे"49 | 2.100 | "पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । सर्वेष्वेतेषु राजेन्द्र ज्ञानेष्वेतद् विशिष्यते"50 | 2.101 | 40 भ. गी. 15.16-20 41 भ. गी. 16.6 42 भ. गी. 16.8 43 भ. गी. 16.14 44 भ. गी. 16.18 45 भ. गी. 16.19 46 भ. गी. 16.20 47 भ. गी. 18.20 48 भ. गी. 18.64 49 भ. गी. 18.65 50 महा. 12.337.63 * xxiv."ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाण्सुपतादिषु । यथायोगं यथान्यायं निष्ठा नारायणः परः " 51 | 2.102 | "पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति ते"52 | 2.103 | (जनमेजय उवाच) "बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु । को ह्यत्र पुरुषण्स्रेष्ठस्तं भवान् वक्तुमर्हति"53 | 2.104 | वैशम्पायन उवाच - "नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्"54 | 2.105 | "आह ब्रह्मैतमेवार्थं महादेवाय पृच्छते । तस्यैकस्य ममत्वं हि स चैकः पुरुषो विराट्" | 2.106 | "अहं ब्रह्मा चाऽद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः । मत्तो जगत् स्थावरं जङ्गमं च सर्वे वेदा सरहस्याण्स्च पुत्र" | 2.107 | तथैव भीमवचनं धर्मजं प्रत्युदीरितम् । "ब्रह्मेशानादिभिः सर्वैः समेतैर्यद्गुणां शकः । नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा । 2.108 | 51 महा. 12.337.64 * 52 महा. 12.337.67 * 53 महा. 12.338.1 * 54 महा. 12.338.2-3 * xxv.स एष भगवान् कृष्णो नैव केवलमानुषः । यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः " | 2.109 | वचनं चैव कृष्णस्य ज्येष्ठं कुन्तीसुतं प्रति । "रुद्रं समाण्स्रिता देवा रुद्रो ब्रह्माणमाण्स्रितः । ब्रह्मा मामाण्स्रितो नित्यं नाहं किञ्चिदुपाण्स्रितः । 2.110 | यथा"÷ritàni ज्योतीं षि ज्योतिः श्रेष्ठं दिवाकरम् । एवं मुक्तगणाः सर्वे वासुदेवमुपाण्स्रिताः " | 2.111 | भविष्यत्पर्वगं चापि वचो व्यासस्य सादरम् । "वासुदेवस्य महिमा भारते निर्णयोदितः । 2.112 | तदर्थास्तु कथाः सर्वा नान्यार्थं वैष्णवं यशः । तत्प्रतीपं तु यद् दृश्येन्न तन्मम मनीषितम् । 2.113 | भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः । उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना । 2.114 | शैवदर्शनमालम्ब्य क्वचिच्छइवी कथोदिता । समाधिभाषयोक्तं यत् तत् सर्वं ग्राह्यमेव हि । 2.115 | अविरुद्धं समाधेस्तु दर्शनोक्तं च गृह्यते । आद्यन्तयोर्विरुद्धं यद् दर्शनं तदुदाहृतम् । 2.116 | दर्शनान्तरसिद्धं च गुह्यभाषाऽन्यथा भवेत् । तस्माद् विष्णोर्हि महिमा भारतोक्तो यथार्थतः । 2.117 | तस्याङ्गं प्रथमं वायुः प्रादुर्भावत्रयान्वितः । प्रथमो हनुमान् नाम द्वितीयो भीम एव च । पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः । 2.118 | त्रेताद्येषु युगेष्वेष सम्भूतः केशवाज्ञया । एकैकशस्त्रिषु पृथग् द्वितीयाङ्गं सरस्वती । 2.119 | xxvi.शं रूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते । सैव च द्रौपदी नाम काल् . ई चन्द्रेति चोच्यते । 2.120 | तृतीयाङ्गं हरेः शेषः प्रादुर्भावसमन्वितः । प्रादुर्भावा नरश्चैव लक्ष्मणो बल एव च । 2.121 | रुद्रात्मकत्वाच्छेषस्य शुको द्रौणिश्च तत्तनू । इन्द्रे नरां शसम्पत्त्या पार्थोऽपीषत् तदात्मकः । 2.122 | प्रद्युम्नाद्यास्ततो विष्णोरङ्गभूताः क्रमेण तु। चरितं वैष्णवानां तद् विष्णूद्रेकाय कथ्यते" | 2.123 | तथा भागवतेऽप्युक्तं हनूमद्वचनं परम् । "मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽस्य हि स्यू रमतः स्व आत्मन् सीत् आकृत् आनि व्यसनानीश्वरस्य । 2.124 | न वै स आत्माऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचित्"55 | 2.125 | यत्पादपङ्कजपरागनिषेवकाणां दुःखानि सर्वाणि लयं प्रयान्ति । स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीस' न्गिनामिति रतिं प्रथयं श्चचार । 2.126 | "क्वचिच्छिवं क्वचिदृषीन् क्वचिद् देवान् क्वचिन्नरान् । नमत्यर्चयति स्तौति वरानर्थयतेऽपि च । 2.127 | लि ङ्गं प्रतिष्ठापयति वृणोत्यसुरतो वरान् । सर्वेश्वरः स्वतन्त्रोऽपि सर्वशक्तिश्च सर्वदा । सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः " | 2.128 | तस्माद् यो महिमा विष्णोः सर्वशास्त्रोदितः स हि । नान्यदित्येष ण्सास्त्राणां निर्णयः समुदाहृतः । 55 भा. पु. 5.19.5-6 xxvii.भारतार्थस्त्रिधा प्रोक्तः स्वयं भगवतैव हि । 2.129 | "मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथा परे । तथोपरिचराद्यन्ये भारतं परिचक्षते"56 | 2.130| "सकृष्णान् पाण्डवान् गृह्य योऽयमर्थः प्रवर्तते । प्रातिलोम्यादिवैचित्र्यात् तमास्तीकं प्रचक्षते । 2.131 | धर्मो भक्त्यादिदशकः श्रुतादिः शीलवैनयौ । सब्रह्मकास्तु ते यत्र मन्वादिं तं विदुर्बुधाः । 2.132 | नारायणस्य नामानि सर्वाणि वचनानि तु । तत्सामर्थ्याभिधायीनि तमौपरिचरं विदुः । 2.133 | भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः । योगः प्राणो बलं चैव वृकोदर इति स्मृतः । 2.134 | एतद्दशात्मको वायुस्तस्माद् भीमस्तदात्मकः । सर्वविद्या द्रौपदी तु यस्मात् सैव सरस्वती । 2.135 | अज्ञानादिस्वरूपस्तु कलिर्दुर्योधनः स्मृतः । विपरीतं तु यज्ज्ञानं दुः शासन इतीरितः । 2.136 | नास्तिक्यं शकुनिर्नाम सर्वदोषात्मकाः परे । धार्तराष्ट्रास्त्वहङ्कारो द्रौणी रुद्रात्मको यतः । 2.137 | द्रोणाद्या इन्द्रियाण्येव पापान्यन्ये तु सैनिकाः । पाण्डवेयाण्स्च पुण्यानि तेषां विष्णुर्नियोजकः । 2.138 | एवमध्यात्मनिष्ठं हि भारतं सर्वमुच्यते । दुर्विज्ञेयमतः सर्वैर्भारतं तु सुरैरपि । 2.139 | स्वयं व्यासो हि तद् वेद ब्रह्मा वा तत्प्रसादतः । 56 महा. 1.1.50 * xxviii.तथाऽपि विष्णुपरता भारते सारसङ्ग्रहः " | 2.140 | इत्यादिव्यासवाक्यैस्तु विष्णूत्कर्षोऽवगम्यते । वाय्वादीनां क्रमश्चैव तद्वाक्यैरेव चिन्त्यते । 2.141 | "वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स स्मृतः । न ब्रह्मसदृशः कश्चिच्छिवादिषु कथञ्चन" | 2.142 | "ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे । बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्व च कश्चनैव" | 2.143 | "बल् . इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । यदीम् उपह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः । 2.144 | पृक्षो वपुः पितुमान् नित्य आण्सये द्वितीयम् आ सप्तशिवासु मातृषु । तृतीयम् अस्य वृष्भस्य दोहसे दशप्रमतिं जनयन्त योषणः । 2.145 | निर्यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । यद् ईम् अनु प्रदिवो मध्व आधवे गुहासन्तम् मातरिश्वा मथायति । 2.146 | प्र यत् पितुः परमान् नीयते पर्या पृक्षुधो वीरुधो दं सु रोहति । उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा ण्सुचिः । 2.147 | आद् इन् मातृराविशद् यास्वा ण्सुचिर् अहिं स्यमान उर्विया विवावृधे । अनुयत् पूर्वा अरुहत् सनाजुवो नि नव्यशीष्ववरासु धावते"57 | 2.148 | "अश्वमेधः क्रतुश्रेष्ठो ज्योतिः श्रेष्ठो दिवाकरः । ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः " | 2.149 | "बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् । बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः " | 2.150 | "वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः । 57 ऋग्वेद 1.141.1-5 xxix.अनावृत्तिर्देहिनां देहपाते तस्माद् वायुर्देवदेवो विशिष्टः " | 2.151 | "तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे । वेगे च लाघवे चैव प्रलापस्य च वर्जने । 2.152 | भीमसेनसमो नास्ति सेनयोरुभयोरपि । पाण्डित्ये च पटुत्वे च शूरत्वे च बलेऽपि च" | 2.153 | तथा युधिष्ठिरेणापि भीमं प्रति समीरितम् । "धर्मश्चार्थश्च कामश्च मोक्षण्स्चैव यशो ध्रुवम् । त्वय्यायत्तमिदं सर्वं सर्वलोकस्य भारत" | 2.154 | विराटपर्वगं चापि वचो दुर्योधनस्य हि । 58 "वीराणां शास्त्रविदुषां कृतिनां तत्त्वनिर्णये । सत्त्वे बाहुबले धैर्ये प्राणे ण्सारीरसम्भवे । 2.155 | साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे । चत्वारः प्राणिनां श्रेष्ठाः सम्पूर्णबलपौरुषाः । 2.156 | भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् । चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः । अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः " | 2.157 | वचनं वासुदेवस्य तथोद्योगगतं परम् । "यत् किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव । सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम् । 2.158 | यादृशे च कुले जातः सर्वराजाभिपूजिते । 58 "वीराणां शास्त्रविदुषाम्", "नास्ति नारायणसमम्" इत्यादि महाभारताद्युक्तानि भगवत्पादैरुदाहृतानि मुद्रितपुस्तकेषु अनुपलभ्यत्वेऽपि प्राचीनकोशेषु प्रायशः दृष्यन्ते । xxx.यादृशानि च कर्माणि भीम त्वमसि तादृशः " 59 | 2.159| "अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः । धूरर्जुनेन वोढव्या वोढव्य इतरो जनः " 60 | उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च । 2.160 | "यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः । माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ । 2.161 | या मारुताद् गर्भमधत्त पूर्वं शेषं सुपर्णं गिरीशं सुरेन्द्रम् । चतुर्मुखाभां श्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ" | 2.162 | "यस्याधिको बले नास्ति भीमसेनमृते क्वचित् । न विज्ञाने न च ज्ञान एष रामः स लाङ्गली" | 2.163 | "यस्य न प्रतियोद्धाऽस्ति भीममेकमृते क्वचित् । अन्विष्यापि त्रिलोकेषु स एष मुसलायुधः " | 2.164 | तथा युधिष्ठिरेणैव भीमाय समुदीरितम् । "अनुज्ञातो रौहिणेयात् त्वया चैवापराजित । सर्वविद्यासु बीभत्सुः कृष्णेन च महात्मना । 2.165 | अन्वेष रौहिणेयं च त्वां च भीमापराजितम् । वीर्ये शौर्येऽपि वा नान्यस्तृतीयः फल्गुनादृते" | 2.166 | तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम् । "अधिज्यमपि यत् कर्तुं शक्यते नैव गाण्डिवम् । अन्यत्र भीमपार्थाभ्यां भवतश्च जनार्दन" | 2.167 | तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम् । 59 महा. 5.75.3-4 * 60 महा. 5.75.18 * xxxi."द्वावेव पुरुषौ लोके वासुदेवादनन्तरौ । भीमस्तु प्रथमस्तत्र द्वितीयो द्रौणिरेव च" | 2.168 | "अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः । गाण्डीवं धनुषां श्रेष्ठं तेन द्रौणेर्वरोऽर्जुनः " | 2.169 | इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते । कानिचिद् दर्शितान्यत्र दिण्मात्रप्रतिपत्तये । 2.170 | तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः । अनौपचारिकी सिद्धा ब्रह्मता च विनिर्णयात् । 2.171 | पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम् । श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव । 2.172 | स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसं सृतिदुस्तरार्णात् । यत्पादपद्ममकरन्दजुषो हिपार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात् । 2.173 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये vîakyoddhàro नाम द्वितीयोऽध्यायः xxxii.(सर्गानुसर्ग-लय-प्रादुर्भावनिर्णयः ) अथ तृतीयोऽध्यायः ओं । जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली । स्वभक्तहार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्मभास्करः । 3.1 | जयत्यजोऽक्षीणसुखात्मबिम्बः स्वैश्वर्यकान्तिप्रततः सदोदितः । स्वभक्तसन्तापदुरिष्टहन्ता रामावतारो हरिरीशचन्द्रमाः । 3.2 | जयत्यसङ्ख्योरुबलाम्बुपूरो गुणोच्चरत्नाकर आत्मवैभवः । सदा सदात्मज्ञनदीभिराप्यः कृष्णावतारो हरिरेकसागरः । 3.3 | "नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरये"61 | 3.4| जयो नामेतिहासोऽयं कृष्णद्वैपायनेरितः । वायुर्नरोत्तमो नाम देवीति श्रीरुदीरिता । 3.5 | नारायणो व्यास इति वाच्यवक्तृस्वरूपकः । एकः स भगवानुक्तः साधकेशो नरोत्तमः । 3.6 | उपसाधको नरश्चोक्तो देवी भाग्यात्मिका नृणाम् । सरस्वती वाक्यरूपा तस्मान्नम्या हि तेऽखिलाः । कृष्णौ सत्या भीमपार्थौ कृष्णेत्युक्ता हिभारते । 3.7 | सर्वस्य निर्णयसुवाक्यसमुद्धृती तुस्वाध्याययोर्हरिपदस्मरणेन कृत्वा । आनन्दतीर्थवरनामवती तृतीया भौमी तनुर्मरुत आह कथाः परस्य । 3.8 | व्यूढश्चतुर्धा भगवान् स एको मायां श्रियं सृष्टिविधित्सयाऽर । रूपेण पूर्वेण सवासुदेवनाम्ना विरिञ्चं सुषुवे च साऽतः । 3.9 | सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद् बलसं विदात्मा । वायुर्य एवाथ विरिञ्चनामा भविष्य आद्यो न परस्ततो हि । 3.10 | 61 महा. आदि. 1.1 * xxxiii.सूत्रं स वायुः पुरुषो विरिञ्चः प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे । प्रजज्ञतुर्यमल् . ए तत्र पूर्वा प्रधानसञ्ज्ञा प्रकृतिर्जनित्री । 3.11 | श्रद्धा द्वितीयाऽथ तयोश्च योगो बभूव पुं सैव च सूत्रनाम्ना । हरेर्नियोगादथ सम्प्रसूतौ शेषः सुपर्णण्स्च तयोः सहैव । 3.12 | शेषस्तयोरेव हि जीवनामा कालात्मकः सोऽथ सुपर्ण आसीत् । तौ वाहनं शयनं चैव विष्णोः काला जयाद्याण्स्च तत प्रसूताः । 3.13 | काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात् परतः सम्प्रसूताः । नीचाः सुरेभ्यस्तत एव तेऽखिला विष्वक्सेनो वायुजः खेन तुल्यः । 3.14 | व्यूहात् तृतीयात् पुनरेव विष्णोर्देवां श्चतुर्वर्णगतान् समस्तान् । सङ्गृह्य बीज् आत्मतयाऽनिरुद्धो न्यधत्त शान्त्यां त्रिगुणात्मिकायाम् । 3.15 | ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक् च देवी । तस्यामहङ्कारतनुं स रुद्रं ससर्ज बुद्धिं च तदर्द्धदेहाम् । 3.16 | बुद्ध्यामुमायां स शिवस्त्रिरूपो मनश्च वैकारिकदेवसङ्घान् । दशेन्द्रियाण्येव च तैजसानि क्रमेण खादीन् विषयैश्च सार्द्धम् । 3.17 | पुं सः प्रकृत्यां च पुनर्विरिञ्चाच्छिवोऽथ तस्मादखिलाः सुरेशाः । j आताः सशक्राः पुनरेव सूत्राच्छ्रद्धा सुतानाप सुरप्रवीरान् । शेषं शिवं चेन्द्रमथेन्द्रतश्च सर्वे सुरा यज्ञगणाण्स्च जाताः । 3.18 | पुनश्च माया त्रिविधा बभूव सत्त्वादिरूपैरथ वासुदेवात् । सत्त्वात्मिकायां स बभूव तस्मात् स विष्णुनामैव निरन्तरोऽपि । रजस्तनौ चैव विरिञ्च आसीत् तमस्तनौ शर्व इति त्रयोऽस्मात् । 3.19 | एते हि देवाः पुनरण्डसृष्टावशक्नुवन्तो हरिमेत्य तुष्टुवुः । त्वं नो जगच्चित्रविचित्रसर्गनिस्सीमशक्तिः कुरु सन्निकेतम् । 3.20 | इति स्तुतस्तैः पुरुषोत्तमोऽसौ स विष्णुनामा ण्स्रियमाप सृष्टये । सुषाव सैवाण्डमधोक्षजस्य शुष्मं हिरण्यात्मकमम्बुमध्ये । 3.21 | xxxiv.तस्मिन् प्रविष्टा हरिणैव सार्द्धं सर्वे सुरास्तस्य बभूव नाभेः । लोकात्मकं पद्मममुष्य मध्ये पुनर्विरिञ्चोऽजनि सद्गुणात्मा । 3.22 | तस्मात् पुनः सर्वसुराः प्रसूतास्ते जानमाना अपि निर्णयाय । निस्सृत्य कायादुत पद्मयोनेः सम्प्राविशन् क्रमशो मारुतान्ताः । 3.23 | पपात वायोर्गमनाच्छरीरं तस्यैव चाऽवेशत उत्थितं पुनः । तस्मात् स एको विबुधप्रधान इत्याण्स्रिता देवगणास्तमेव । हरेर्विरिञ्चस्य च मध्यसं स्थितेस्तदन्यदेवाधिपतिः स मारुतः । 3.24 | ततो विरिञ्चो भुवनानि सप्त ससप्तकान्याण्सु चकार सोऽब्जात् । तस्माच्च देवा ऋषयः पुनश्च वैकारिकाद्याः सशिवा बभूवुः । 3.25 | अग्रे शिवोऽहम्भव एव बुद्धेरुमा मनोजौ सह शक्रकामौ । गुरुर्मनुर्दक्ष उतानिरुद्धः सहैव पश्चान्मनसः प्रसूताः । 3.26 | चक्षुः श्रुतिभ्यां स्पर्शात् सहैव रविः शशी धर्म इमे प्रसूताः । जिह्वाभवो वारिपतिर्नसोश्च नासत्यदस्रौ क्रमशः प्रसूताः । 3.27 | ततः सनाद्याण्स्च मरीचिमुख्या देवाण्स्च सर्वे क्रमशः प्रसूताः । ततोऽसुराद्या ऋषयो मनुष्या जगद् विचित्रं च विरिञ्चतोऽभूत् । 3.28 | उक्तक्रमात् पूर्वभवस्तु यो यः श्रेष्ठः स स ह्यासुरकानृते च । पूर्वस्तु पश्चात् पुनरेव जातो नाण्स्रेष्ठतामेति कथञ्चिदस्य । गुणास्तु कालात् पितृमातृदोषात् स्वकर्मतो वाऽभिभवं प्रयान्ति । 3.29 | लयो भवेद् व्युत्क्रमतो हि तेषां ततो हरिः प्रल् . अये श्रीसहायः । शेतेनिजानन्दममन्दसान्द्रसन्दोहमेकोऽनुभवन्ननन्तः । 3.30 | अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान् । अनन्तशक्तिः परिपूर्णभोगो भुञ्जन्नजस्रं निजरूप आस्ते । 3.31 | एवं पुनः सृजते सर्वमेतदनाद्यनन्तो हि जगत्प्रवाहः । नित्याण्स्च जीवाः प्रकृतिश्च नित्या कालश्च नित्यः किमु देवदेवः । 3.32 | xxxv.यथा समुद्रात् सरितः प्रजाताः पुनस्तमेव प्रविशन्ति शश्वत् । एवं हरेर्नित्यजगत्प्रवाहस्तमेव चासौ प्रविशत्यजस्रम् । 3.33 | एवं विदुर्ये परमामनन्तामजस्य शक्तिं पुरुषोत्तमस्य । तस्य प्रसादादथ दग्धदोषास्तमाप्नुवन्त्याण्सु परं सुरेशम् । 3.34 | देवानिमान् मुक्तसमस्तदोषान् स्वसन्निधाने विनिवेश्य देवः । पुनस्तदन्यानधिकारयोग्यां स्तत्तद्गणानेव पदे नियुङ्क्ते । 3.35 | पुनश्च मारीचत एव देवा जाता आदित्यामसुराण्स्च दित्याम् । गावो मृगाः पक्ष्युरगादिसत्त्वा दाक्षायणीष्वेव समस्तशोऽपि । 3.36 | ततः स मग्नामलयो लयोदधौ महीं विलोक्याऽशु हरिर्वराहः । भूत्वा विरिञ्चार्थ इमां सशैलामुद्धृत्य वारामुपरि न्यधात् स्थिरम् । 3.37 | अथाब्जनाभप्रतिहारपालौ शापात् त्रिशो भूमितल् . एऽभिजातौ । दित्यां हिरण्यावथ राक्षसौ च पैतृष्वसेयौ च हरेः परस्तात् । 3.38 | हतो हिरण्याक्ष उदारविक्रमो दितेः सुतो योऽवरजः सुरार्थे । धात्राऽर्थितेनैव वराहरूपिणा धरोद्धृतौ पूर्वहतोऽब्जजोद्भवः । 3.39 | अथो विधातुर्मुखतो विनिः सृत् आन् वेदान् हयास्यो जगृहेऽसुरेन्द्रः । निहत्य तं मत्स्यवपुर्जुगोप मनुं मुनीं स्तां श्च ददौ विधातुः । 3.40 | मन्वन्तरप्रल् . अये मत्स्यरूपो विद्यामदान्मनवे देवदेवः । वैवस्वतायोत्तमसं विदात्मा विष्णोः स्वरूपप्रतिपत्तिरूपाम् । 3.41 | अथो दितेर्ज्येष्ठसुतेन शश्वत् प्रपीडित् आ ब्रह्मवरात् सुरेशाः । हरिं विरिञ्चेन सहोपजग्मुर्दौरात्म्यमस्यापि शशं सुरस्मै । 3.42 | अभिष्टुतस्तैर्हरिरुग्रवीर्यो नृसिं हरूपेण सआविरासीत् । हत्वा हिरण्यं च सुताय तस्य दत्वाऽभयं देवगणानतोषयत् । 3.43 | सुरासुराणामुदधिं विमथ्नतां दधार पृष्ठेन गिरिं स मन्दरम् । xxxvi.वरप्रदानादपरैरधार्यं हरस्य कूर्मो बृहदण्डवोढा । 3.44 | वरादजेयत्वमवाप दैत्यराट्चतुर्मुखस्यैव बलिर्यदा तदा । अजायतेन्द्रावरजोऽदितेः सुतो महानजोऽप्यब्जभवादिसं स्तुतः । 3.45 | स वामनात्माऽसुरभूभृतोऽध्वरं जगाम "गां सन्नमयन् पदे पदे"62 | जहार चास्माच्छलतस्त्रिविष्टपं त्रिभिः क्रमैस्तच्च ददौ निजाग्रजे । 3.46 | पितामहेनास्य पुरा हियाचितो बलेः कृते केशव आह यद् वचः । नायाञ्चयाऽहं प्रतिहन्मि तं बलिं शुभाननेत्येव ततोऽभ्ययाचत । 3.47 | बभूविरे चन्द्रललामतो वरात् पुरा ह्यजेया असुरा धरातल् . ए । तैरर्दिता वासवनायकाः सुराः पुरो निधायाब्जजमस्तुवन् हरिम् । 3.48 | विरिञ्चसृष्टैर्नितरामवध्यौ वराद् विधातुर्दितिजौ हिरण्यकौ । तथा हयग्रीव उदारविक्रमस्त्वया हता ब्रह्मपुरातनेन । 3.49 | स चासुरान् रुद्रवरादवध्यानिमान् समस्तैरपि देवदेव । निः सीमशक्त्यैव निहत्य सर्वान् हृदम्बुजे नो निवसाथ शश्वत् । 3.50 | इत्यादरोक्तस्त्रिदशैरजेयः स शार्ङ्गधन्वाऽथ भृगूद्वहोऽभूत् । रामो निहत्यासुरपूगमुग्रं नदाननादिर्विदधेऽसृजैव । 3.51 | ततः पुलस्त्यस्य कुले प्रसूतौ तावादिदैत्यौ जगदेकशत्रू । परैरवध्यौ वरतः पुरा हरेः सुरैरजेयौ च वराद् विधातुः । 3.52 | सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव । वरान्नरादीनृत एव रावणस्तदातनात् तौ त्रिदशानबाधताम् । 3.53 | तदाऽब्जजं शूलिनमेव चाग्रतो निधाय देवाः पुरुहूतपूर्वकाः । पयोम्बुधौ भोगिपभोगशायिनं समेत्य योग्यां स्तुतिमभ्ययोजयन् । 3.54 | त्वमेक ईशः परमः स्वतन्त्रस्त्वमादिरन्तो जगतो नियोक्ता । 62 भा. पु. 8.17.20 xxxvii.त्वदाज्ञयैवाखिलमम्बुजोद्भवा वितेनिरेऽग्र्याण्स्चरमाण्स्च येऽन्ये । 3.55 | मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् । द्विषट्सहस्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः । 3.56 | सहस्त्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम् । त्वदाज्ञया स्वाननुभूय भोगानुपैति सोऽपि त्वरितस्त्वदन्तिकम् । 3.57 | त्वया पुरा कर्णपुटाद् विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ । प्रभञ्जनावेशवशात् तवाऽज्ञया बलोद्धतावाण्सु जले व्यवर्धताम् । 3.58 | त्वदाज्ञया ब्रह्मवरादवध्यौ चिक्रीडिषासम्भवया मुखोद्गतान् । स्वयम्भुवो वेदगणानहार्षतां तदाऽभवस्त्वं हयशीर्ष ईश्वरः । 3.59 | आहृत्य वेदानखिलान् प्रदाय स्वयम्भुवे तौ च जघन्थ दस्यू । निष्पीड्य तावूरुतल् . ए कराभ्यां तन्मेदसैवाऽशु चकर्थ मेदिनीम् । 3.60 | एवं सुराणां च निसर्गजं बलं तथाऽसुराणां वरदानसम्भवम् । वशे तवैतद् द्वयमप्यतो वयं निवेदयामः पितुरेव तेऽखिलम् । 3.61 | इमौ च रक्षोऽधिपती वरोद्धतौ जहि स्ववीर्येण नृषु प्रभूतः । इतीरिते तैरखिलैः सुरेश्वरैर्बभूव रामो जगतीपतिः प्रभुः । 3.62 | स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः । गृहे दशस्यन्दननामिनोऽभूत् कौसल्यकानाम्नि तदर्थिनेष्टः । 3.63 | तदाज्ञया देवगणा बभूविरे पुरैव पश्चादपि तस्य भूम्नः । निषेवणायोरुगुणस्य वानरेष्वथो नरेष्वेव च पश्चिमोद्भवाः । 3.64 | स देवतानां प्रथमो गुणाधिको बभूव नाम्ना हनुमान् प्रभञ्जनः । स्वसम्भवः केसरिणो गृहे प्रभुर्बभूव वाली स्वत एव वासवः । 3.65 | सुग्रीव आसीत् परमेष्ठितेजसा युतो रविः स्वात्मत एव जाम्बवान् । य एव पूर्वं परमेष्ठिवक्षसस्त्वगुद्भवो धर्म इहाऽस्यतोऽभवत् । 3.66 | xxxviii.य एव सूर्यात् पुनरेव सञ्ज्ञया नाम्ना यमो दक्षिणदिक्प आसीत् । स जाम्बवान् दैवतकार्यदर्शिना पुरैव सृष्टो मुखतः स्वयम्भुवा । 3.67 | ब्रह्मोद्भवः सोम उतास्य सूनोरत्रेरभूत् सोऽङ्गद एव जातः । बृहस्पतिस्तार उतो शची चशक्रस्य भार्यैव बभूव तारा । 3.68 | बृहस्पतिर्ब्रह्मसुतोऽपि पूर्वं सहैव शच्या मनसोऽभिजातः । ब्रह्मोद्भवस्याङ्गिरसः सुतोऽभून्मारीचजस्यैव शची पुलोम्नः । 3.69 | स एव शच्या सह वानरोऽभूत् स्वसम्भवो देवगुरुर्बृहस्पतिः । अभूत् सुषेणो वरुणोऽश्विनौ च बभूवतुस्तौ विविदश्च मैन्दः । 3.70 | ब्रह्मोद्भवौ तौ पुनरेव सूर्याद् बभूवतुस्तत्र कनीयसस्तु । आवेश ऐन्द्रो वरदानतोऽभूत् ततो बलीयान् विविदो हि मैन्दात् । 3.71 | नीलोऽग्निरासीत् कमलोद्भवोत्थः कामः पुनः श्रीरमणाद् रमायाम् । प्रद्युम्ननामाऽभवदेवमीशात् स स्कन्दतामाप स चक्रतां च । 3.72 | पूर्वं हरेश्चक्रमभूद्धि दुर्गा तमः स्थिता ण्स्रीरिति यां वदन्ति । सत्त्वात्मिका ण्सङ्खमथो रजस्था भूर्नामिका पद्ममभूद्धरेर्हि । 3.73 | गदा तुवायुर्बलसं विदात्मा ण्सार्ङ्गश्च विद्येति रमैव खड्गः । दुर्गात्मिका सैव च चर्मनाम्नी पञ्चात्मको मारुत एव बाणाः । 3.74 | एवं स्थितेष्वेव पुरातनेषु वराद् रथाङ्गत्वमवाप कामः । तत्सूनुतामाप च सोऽनिरुद्धो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा । 3.75 | t आवेव जातौ भरतश्च नाम्ना ण्सत्रुघ्न इत्येव च रामतोऽनु । पूर्वं सुमित्रातनयश्च शेषः स लक्ष्मणो नाम रघूत्तमादनु । 3.76 | कौसल्यकापुत्र उरुक्रमोऽसावेकस्तथैको भरतस्य मातुः । उभौ सुमित्रातनयौ नृपस्य चत्वार एते ह्यमरोत्तमा सुताः । 3.77 | सङ्कर्षणाद्यैस्त्रिभिरेव रूपैराविष्ट आसीत् त्रिषु तेषु विष्णुः । इन्द्रोऽङ्गदे चैव ततोऽङ्गदो हि बली नितान्तं स बभूव शश्वत् । 3.78 | xxxix.येऽन्ये च भूपाः कृतवीर्यजाद्या बलाधिकाः सन्ति सहस्रशोऽपि । सर्वे हरेः सन्निधिभावयुक्ता धर्मप्रधानाण्स्च गुणप्रधानाः । 3.79 | स्वयं रमा सीरत एव जाता सीतेति रामार्थमनूपमा या । विदेहराजस्य हि यज्ञभूमौ सुतेति तस्यैव ततस्तु साऽभूत् । 3.80 | इत्यादिकल्पोत्थित एष सर्गो मया समस्तागमनिर्णयात्मकः । सहानुसर्गः कथितोऽत्र पूर्वो यो यो गुणैर्नित्यमसौ वरो हि । 3.81 | पाण्स्चात्त्यकल्पेष्वपि सर्गभेदाः श्रुतौ पुराणेष्वपि चान्यथोक्ताः । नोत्कर्षहेतुः प्रथमत्वमेषु विशेषवाक्यैरवगम्यमेतत् । 3.82 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये सर्गानुसर्गलयप्रादुर्भावनिर्णयो नाम तृतीयोऽध्यायः xl.(रामावतारे अयोध्याप्रवेशः ) अथ चतुर्थोऽध्यायः ओं । अथाभ्यवर्धं श्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः । नित्यप्रवृद्धस्य च तस्य वृद्धिरपेक्ष्य लोकस्य हि मन्ददृष्टिम् । 4.1 | निरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम् । विशेषतो राममुखेन्दुबिम्बमवेक्ष्य राजा कृतकृत्य आसीत् । 4.2 | तन्मातरः पौरजना अमात्या अन्तः पुरा वैषयिकाण्स्च सर्वे । अवेक्षमाणाः परमं पुमां सं स्वानन्दतृप्ता इव सम्बभूवुः । 4.3 | ततः सुवं शे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चाऽसीत् । वरेण विप्रत्वमवाप योऽसौ विश्वस्य मित्रं स इहाऽजगाम । 4.4 | तेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद् विसृष्टः । जगाम रामः सह लक्ष्मणेन सिद्धाण्स्रमं सिद्धजनाभिवन्द्यः । 4.5 | अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम् । ववन्दिरे ब्रह्ममुखाः सुरेशास्तमस्त्ररूपाः प्रकटाः समेत्य । 4.6 | अथो जघानाऽशु शरेण ताटकां वराद् विधातुस्तदनन्यवध्याम् । ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम् । 4.7 | शरेण मारीचमथार्णवेऽक्षिपद् वचो विरिञ्चस्य तु मानयानः । अवध्यता तेन हि तस्य दत्ता जघान चान्यान् रजनीचरानथ । 4.8 | तदा विदेहेन सुतास्वयं वरो विघोषितो दिक्षु विदिक्षु सर्वशः । निधार्य तद् गाधिसुतानुयायी ययौ विदेहाननुजानुयातः । 4.9 | अथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृत् आच्छिलीकृत् आम् । स्वदर्शनान्मानुषतामुपेतां सुयोजयामास स गौतमेन । 4.10 | बलं स्वभक्तेरधिकं प्रकाण्सयन्ननुग्रहं च त्रिदशेष्वतुल्यम् । अनन्यभक्तां च सुरेशकाङ्क्षया विधाय नारीं प्रययौ तयाऽर्चितः । 4.11 | xli.श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते । सहानुजे कार्मुकबाणपाणौ पुरीं प्रविष्टे तुतुषुर्विदेहजाः । 4.12 | पपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य । विदेहनारीनरवर्यस' न्घा यथा महापूरुषिकास्तदङ्घ्रिम् । 4.13 | तथा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम् । समर्चयामास सहानुजं तमृषिं च साक्षाज्ज्वलनप्रकाण्सम् । 4.14 | मेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम् । उवाच चास्मै ऋषिरुग्रतेजाः कुरुष्व जामातरमेनमाण्स्विति । 4.15 | स आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे। शृणुष्व मेऽथापि यथा प्रतिज्ञा सुताप्रदानाय कृत् आ पुरस्तात् । 4.16 | तपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा । स मे ददौ दिव्यमिदं धनुस्तदा कथञ्चनाचाल्यमृते पिनाकिनम् । 4.17 | न देवदैत्योरगदेवगायका अलं धनुश्चालयितुं सवासवाः । कुतो नरास्तद्वरतो हि किङ्करा सहानसैवात्र कृषन्ति कृच्छ्रतः । 4.18 | अधार्यमेतद् धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः । सुतार्थमेतां चकर प्रतिज्ञां ददामि कन्यां य इदं हि पूरयेत् । 4.19 | इतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः । समेत्य भूपाण्स्च समीपमाण्सु प्रगृह्य तच्चालयितुं न शेकुः । 4.20 | सं स्विन्नगात्राः परिवृत्तनेत्रा दशाननाद्याः पतिता विमूर्छिताः । तथाऽपि मां धर्षयितुं न शेकुः सुताकृते ते वचनां स्वयम्भुवः । 4.21 | पुरा हि मेऽदात् प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन । बलान्न ते कश्चिदुपैति कन्यकां तदिच्छुभिस्ते न च धर्षणेति । 4.22 | ततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः । xlii.ततो ममायं प्रतिपूर्य मानसं वृणोतु कन्यामयमेव मेऽर्थितः । 4.23 | तथेति चोक्ते मुनिना स किङ्करैरनन्तभोगोपममाण्स्वथाऽनयत् । समीक्ष्य तद् वामकरेण राघवः सलीलमुद्धृत्य हसन्नपूरयत् । 4.24 | विकृष्यमाणं तदनन्तराधसा परेण निः सीमबलेन लीलया । अभज्यतासह्यममुष्य तद् बलं प्रसोढुमीशं कुत एव तद् भवेत् । 4.25 | स मध्यतस्तत् प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः । विलोकयन् वक्त्रमृषेरवस्थितः सलक्ष्मणः पूर्णतनुर्यथा ण्सशी । 4.26 | तमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम् । शशक्षतोत्थोपमचन्दनोक्षितं ददर्श विद्युद्वसनं नृपात्मजा । 4.27 | अथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी । उपेत्य मन्दं लल् . इतैः पदैस्तां तदं स आसज्य च पार्श्वतोऽभवत् । 4.28 | ततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत् समन्तात् । रामं समालोक्य नरेन्द्रपुत्र्या समेतमानन्दनिधिं परेशम् । 4.29 | लक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽशु पित्रे । विदेहराजो दशदिग्रथाय स तन्निशम्याऽशु तुतोष भूमिपः । 4.30 | अथाऽत्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया । स्वसेनयाऽग्रे प्रणिधाय धातृजं वसिष्ठमाण्स्वेव स यत्र मैथिलः । 4.31 | स मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः । पुरोहितो गाधिसुतानुमोदितो जुहाव वह्निं विधिना वसिष्ठः । 4.32 | तदा विमानावलिभिर्नभस्तल् . अं दिदृक्षतां सङ्कुलमास नाकिनाम् । सुरानका दुन्दभयो' विनेदिरे जगुश्च गन्धर्ववराः सहस्रशः । 4.33 | विजानमाना जगतां हि मातरं पुराऽर्थितुं नाऽययुरत्र देवताः । तदा तुरामं रमया युतं प्रभुं दिदृक्षवश्चक्रुरलं नभस्तल् . अम् । 4.34 | xliii.यथा पुरा सागरजास्वयं वरे सुमानसानामभवत् समागमः । तथा ह्यभूत् सर्वदिवौकसां तदा तथा मुनीनां सहभूभृत् आं भुवि । 4.35 | प्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः । यथा पुरा सागरजासमेतः सुरासुराणाममृत् आब्धिमन्थने । 4.36 | स्वलङ्कृत् आस्तत्र विचेरुरङ्गना विदेहराजस्य च या हि योषितः । मुदा समेतं रमया रमापतिं विलोक्य रामाय ददौ धनं नृपः । 4.37 | प्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्द्ध्यरत्नान्यखिलस्य चेशितुः । ददौ च कन्यात्रयमुत्तमं मुदा तदा स रामावरजेभ्य एव । 4.38 | महोत्सवं तं त्वनुभूय देवता नराण्स्च सर्वे प्रययुर्यथागतम् । पिता च रामस्य सुतैः समन्वितो ययावयोध्यां स्वपुरीं मुदा ततः । 4.39 | तदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम् । विभासमानं निजरश्मिमण्डले धनुर्धरं दीप्तपरश्वधायुधम् । 4.40 | अजानतां राघवमादिपूरुषं समागतं j ञापयितुं निदर्शनैः । समाह्वयन्तं रघुपं स्पृधेव नृपो ययाचे प्रणिपत्य भीतः । 4.41 | न मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः । सुतत्रयं ते प्रददामि राघवं रणे स्थितं द्रष्टुमिहाऽगतोऽस्म्यहम् । 4.42 | स इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः । अभेदमज्ञेष्वभिदर्शयन् परं पुरातनोऽहं हरिरेष इत्यपि । 4.43 | शृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम् । उमापतिस्त्वेकमधारयत् ततो रमापतिश्चापरमुत्तमोत्तमम् । 4.44 | तदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः । रणस्थितौ वां प्रसमीक्षितुं वयं समर्थयामोऽत्र निदर्शनार्थिनः । 4.45 | ततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ तौ धनुषी प्रगृह्य । यतोऽन्तरस्यैष नियामको हरिस्ततो हरोऽग्रेऽस्य शिलोपमोऽभवत् । 4.46 | xliv.शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम् । शिवस्तदा देवगणः समस्ताः शशं सुरुच्चैर्जगतो हरेर्बलम् । 4.47 | यदीरणेनैव विनैष ण्सङ्करः शशाक न प्रश्वसितुं च केवलम् । किमत्र वक्तव्यमतो हरेर्बलं हरात् परं सर्वत एव चेति । 4.48 | ततः प्रणम्याऽशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः । जगाम कैलासममुष्य तद् धनुस्त्वया प्रभग्नं किल लोकसन्निधौ । 4.49 | धनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात् कोटिगुणं पुनश्च । वरं हि हस्ते तदिदं गृहीतं मया गृहाणैतदतो हि वैष्णवम् । 4.50 | यदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति । इति ब्रुवाणः प्रददौ धनुर्वरं प्रदर्शयत् विष्णुबलं हराद् वरम् । 4.51 | प्रगृह्य तच्चापवरं स राघवश्चकार सज्यं निमिषेण लीलया । चकर्ष सन्धाय शरं च पश्यतः समस्तलोकस्य च सं शयं नुदन् । 4.52 | प्रदर्शिते विष्णुबले समस्ततो हराच्च निः सङ्ख्यतया महाधिके । जगाद मेघौघगभीरया गिरा सराघवं भार्गव आदिपूरुषः । 4.53 | अलं बलं ते जगतोऽखिलाद् वरं परोऽसि नारायण एव नान्यथा । विसर्जयस्वेह शरं तपोमये महासुरे लोकमये वराद् विभोः । 4.54 | पुराऽतुलो नाम महासुरोऽभवद् वरात् स तु ब्रह्मण आप लोकताम् । पुनश्च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे । 4.55 | अतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद् व्यवस्थितः । इतीरिते लोकमये स राघवो मुमोच बाणं जगदन्तकेऽसुरे । 4.56 | पुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम् । स तेन रामोदरगो बहिर्गतस्तदाज्ञयैवाऽशु बभूव भस्मसात् । 4.57 | इतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम् । xlv.तपस्तदीयं प्रवदन् मुमोद तदीयमेव ह्यभवत् समस्तम् । 4.58 | निरन्तरानन्तविबोधसारः स जानमानोऽखिलमादिपूरुषः । वदञ्छृणोतीव विनोदतो हरिः स एक एव द्वितनुर्मुमोद । 4.59 | स चेष्टितं चैव निजाण्स्रयस्य जनस्य सत्तत्त्वविबोधकारणम् । विमोहकं चान्यतमस्य कुर्वन् चिक्रीड एकोऽपि नरान्तरे यथा । 4.60 | ततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाण्सयन् । द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात् समक्षम् । 4.61 | समेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य । प्रदाय रामाय धनुर्वरं तदा जगाम रामानुमतो रमापतिः । 4.62 | ततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह । रेमेऽथ रामोऽपि रमास्वरूपया तयैव राजात्मजया हिसीतया । 4.63 | यथा पुरा ण्स्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये । तथा त्वयोध्यापुरिगो रघूत्तमोऽप्युवास कालं सुचिरं रतस्तया । 4.64 | इमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि । दुरन्तशक्तेरथ चास्य वैभवं स्वकीयकर्तव्यतयाऽनुवर्ण्यते । 4.65 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये रामावतारे अयोध्याप्रवेशो नाम चतुर्थोऽध्यायः xlvi.अथ पञ्चमोऽध्यायः रामचरिते हनूमद्दर्शनम् ओं । इत्थं विश्वेश्वरेऽस्मिन्नखिल जगदवस्थाप्य सीत् आसहाये भूमिष्ठे सर्वलोकास्तुतुषुरनुदिनं वृद्धभक्त्यानितान्तम् । राजा राज्याभिषेके प्रकृतिजनवचो मानयन्नात्मनोऽर्थ्यं दध्रे तन्मन्थरायाः श्रुतिपथमगमद् भूमिगाया अलक्ष्म्याः । 5.1 | पूर्वं क्षीराब्धिजाता कथमपि तपसैवाप्सरस्त्वं प्रयाता t आं नेतुं तत् तमोऽन्धं कमलजनिरुवाचाऽशु रामाभिषेकम् । भूत्वा दासी विलुम्प स्वगतिमपि ततः कर्मणा प्राप्स्यसे त्वं सेत्युक्ता मन्थराऽसीत् तदनु कृतवत्येव चैतत् कुकर्म । 5.2 | तद्वाक्यात् कैकयी सा पतिगवरबलादाजहारैव राज्यं रामस्तद्गौरवेण त्रिदशमुनिकृतेऽरण्यमेवाऽविवेश । सीत् आयुक्तोऽनुजेन प्रतिदिनसुविवृद्धोरुभक्त्या समेतः सं स्थाप्याण्सेषजन्तून् स्वविरहजशुचा त्यक्तसर्वेषणार्थान् । 5.3 | वृक्षान् पश्वादिकीटान् पितरमथ सखीन् मातृपूर्वान् विसृज्य प्रोत्थां गङ्गां स्वपादाद्धर इव गुहेनार्चितः सोऽथ तीर्त्वा । देवार्च्यस्यापि पुत्रादृषिगणसहितात् प्राप्य पूजां प्रयातः शैलेशं चित्रकूटं कतिपयदिनान्यत्र मोदन्नुवास । 5.4 | एतस्मिन्नेव काले दशरथनृपतिः स्वर्गतोऽभूद् वियोगाद् रामस्यैवाथ पुत्रौ विधिसुतसहितैर्मन्त्रिभिः केकयेभ्यः । आनीतौ तस्य कृत्वा ण्स्रुतिगणविहितप्रेतकार्याणि सद्यः शोचन्तौ राममार्गं पुरजनसहितौ जग्मतुर्मातृभिश्च । 5.5 | धिक् कुर्वन्तौ नितान्तं सकलदुरितगां मन्थरां कैकयीं च प्राप्तौ रामस्य पादौ मुनिगणसहितौ तत्र चोवाच नत्वा । रामं राजीवनेत्रं भरत इह पुनः प्रीतयेऽस्माकमीश प्राप्याऽशु स्वामयोध्यामवरजसहितः पालयेमां धरित्रीम् । 5.6 | इत्युक्तः कर्तुमीशः सकलसुरगणाप्यायनं रामदेवः सत्यां कर्तुं च वाणीमवददतितरां नेति सद्भक्तिनम्रम् । xlvii.भूयोभूयोऽर्थयन्तं द्विगुणितशरदां सप्तके त्वभ्यतीते कर्तैतत् ते वचोऽहं सुदृढमृतमिदं मे वचो नात्र शङ्का । 5.7 | श्रुत्वैतद् रामवाक्यं हुतभुजि पतने स प्रतिज्ञां च कृत्वा रामोक्तस्यान्यथात्वे न तु पुरमभिवेक्ष्येऽहमित्येव तावत् । कृत्वाऽन्यां स प्रतिज्ञामवसदथ बहिर्ग्रामके नन्दिनाम्नि श्रीशस्यैवास्य कृत्वा ण्सिरसि परमकं पौरटं पादपीठम् । 5.8 | समस्तपौरानुगतेऽनुजे गते स चित्रकूटे भगवानुवास ह अथाऽजगामेन्द्रसुतोऽपि वायसो महासुरेणाऽत्मगतेन चोदितः । 5.9 | स आसुरावेशवशाद् रमास्तने यदा व्यधात् तुण्डमथाभिवीक्षितः । जनार्दनेनाऽशु तृणे प्रयोजिते चचार तेन ज्वलताऽनुयातः । 5.10 | स्वयम्भुशर्वेन्द्रमुखान्सुरेश्वरान् जिजीविषुस्ताञ्छरणं गतोऽपि । बहिष्कृतस्तैर्हरिभक्तिभावतो ह्यलङ्घ्यशक्त्या परमस्य चाक्षमैः । 5.11 | पुनः प्रयातः शरणं रघूत्तमं विसर्जितस्तेन निहत्य चासुरम् । तदक्षिगं साक्षिकमप्यवध्यं प्रसादतश्चन्द्रविभूषणस्य । 5.12 | स वायसानामसुरोऽखिलानां वरादुमेशस्य बभूव चाक्षिगः । निपातितोऽसौ सह वायसाक्षिभिस्तृणेन रामस्य बभूव भस्मसात् । 5.13 | ददुर्हि तस्मै विवरं बलार्थिनो यद् वायसास्तेन तदक्षिपातनम् । कृतं रमेशेन तदेकनेत्रा बभूवुरन्येऽपि तु वायसाः सदा । 5.14 | भविष्यतामप्यथ यावदेव द्विनेत्रता काककुलोद्भवानाम् । t आवत् तदक्ष्यस्य कुरङ्गनाम्नः शिवेन दत्तं दितिजस्य चाक्षयम् । 5.15 | अतः पुनर्भावममुष्य हिन्वन् भविष्यतश्चैकदृशश्चकार । स वायसान् राघव आदिपूरुषस्ततो ययौ शक्रसुतस्तदाज्ञया । 5.16 | रामोऽथ दण्डकवनं मुनिवर्यनीतो लोकाननेकश उदारबलैर्निरस्तान् । श्रुत्वा खरप्रभृतिभिर्वरतो हरस्य सर्वैरवध्यतनुभिः प्रययौ सभार्यः । 5.17 | xlviii.आसीच्च तत्र शरभङ्ग इति स्म जीर्णो लोकं हरेर्जिगमिषुर्मुनिरुग्रतेजाः । तेनाऽदरोपहृतसार्ध्यसपर्यया सप्रीतो ददौ निजपदं परमं रमेशः । 5.18 | धर्मो यतोऽस्य वनगस्य नितान्तशक्तिह्रासे स्वधर्मकरणस्य हुताण्सनादौ । देहात्ययः स तत एव तनुं निजाग्नौ सन्त्यज्य रामपुरतः प्रययौ परेशम् । 5.19 | रामोऽपि तत्र ददृशे धनदस्य शापाद् गन्धर्वमुर्वशिरतेरथ यातुधानीम् । प्राप्तं दशां सपदि तुम्बुरुनामधेयं नाम्ना विराधमपि शर्ववरादवध्यम् । 5.20 | भङ्क्त्वाऽस्य बाहुयुगल् . अं बिलगं चकार सम्मानयन् वचनमम्बुजजन्मनोऽसौ । प्रादाच्च तस्य सुगतिं निजगायकस्य भक्षार्थमं सकमितोऽपि सहानुजेन । 5.21 | प्रीतिं विधित्सुरगमद् भवनं निजस्य कुम्भोद्भवस्य परमादरतोऽमुना च। सम्पूजितो धनुरनेन गृहीतमिन्द्राच्छार्ङ्गं तदादिपुरुषो निजमाजहार । 5.22 | आत्मार्थमेव हि पुरा हरिणा प्रदत्तमिन्द्रे तदिन्द्र उत रामकरार्थमेव । प्रादादगस्त्यमुनये तदवाप्य रामो रक्षन् ऋषीनवसदेव स दण्डकेषु । 5.23 | काले तदैव खरदूषणयोर्बलेन रक्षः स्वसा पतिनिमार्गणतत्पराऽसीत् । व्यापादिते निजपतौ हि दशाननेन प्रामादिकेन विधिनाऽभिससार रामम् । 5.24 | साऽनुज्ञयैव रजनीचरभर्तुरुग्रा भ्रातृद्वयेन सहिता वनमावसन्ती । रामं समेत्य भव मे पतिरित्यवोचद् भानुं यथा तम उपेत्य सुयोगकामम् । 5.25 | t आं तत्र हास्यकथया जनकासुताग्रे गच्छानुजं म इह मेति वचः स उक्त्वा । तेनैव दुष्टचरितां हि विकर्णनासां चक्रे समस्तरजनीचरनाण्सहेतोः । 5.26 | तत्प्रेरितान् सपदि भीमबलान् प्रयातां स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् । जघ्ने चतुर्दशसहस्रमवारणीयकोदण्डपाणिरखिलस्य सुखं विधातुम् । 5.27 | दत्तेऽभये रघुवरेण महामुनीनां दत्ते भये च रजनीचरमण्डलस्य । रक्षः पतिः स्वसृमुखादविकम्पनाच्च श्रुत्वा बलं रघुपतेः परमाप चिन्ताम् । 5.28 | स त्वाण्सु कार्यमवमृश्य जगाम तीरे क्षेत्रं नदीनदपतेः श्रवणं धरित्र्याः । मारीचमत्र तपसि प्रतिवर्तमानं भीतं शराद् रघुपतेर्नितरां ददर्श । 5.29 | xlix.तेनार्थितः सपदि राघववञ्चनार्थे मारीच आह शरवेगममुष्य जानन् । शक्यो न ते रघुवरेण हि विग्रहोऽत्र जानामि सं स्पर्शमस्य शरस्य पूर्वम् । 5.30 | इत्युक्तवन्तमथ रावण आह खड्गं निष्कृष्य हन्मि यदि मे न करोषि वाक्यम् । तच्छुश्रुवान् भययुतोऽथ निसर्गतश्च पापो जगाम रघुवर्यसकाण्समाण्सु । 5.31 | स प्राप्य हैममृगतां बहुरत्नचित्रः सीत् आसमीप उरुधा विचचार शीघ्रम् । निर्दोषनित्यवरसं विदपि स्म देवी रक्षोवधाय जनमोहकृते तथाऽह । 5.32 | देवेममाण्सु परिगृह्य च देहि मे त्वं क्रीडामृगं त्विति तयोदित एव रामः । अन्वक् ससार ह शरासनबाणपाणिर्मायामृगं निशिचरं निजघान जानन् । 5.33 | तेनाऽहतः शरवरेण भृशं ममार विक्रुश्य लक्ष्मणमुरुव्यथया सपापः । श्रुत्वैव लक्ष्मणमचूचुददुग्रवाक्यैः सोऽप्याप रामपथमेव सचापबाणः । 5.34 | यां यां परेश उरुधैव करोति लील् àü t àü t àü karotyanu tathaiva रमापि देवी । नैतावताऽस्य परमस्य तथा रमाया दोषोऽणुरप्यनुविचिन्त्य उरुप्रभू यत् । 5.35 | क्वाज्ञानमापदपि मन्दकटाक्षमात्रसर्गस्थितिप्रल् . अयसं सृतिमोक्षहेतोः । देव्या हरेः किमु विडम्बनमात्रमेतद् विक्रीडतोः सुरनरादिवदेव तस्मात् । 5.36 | देव्याः समीपमथ रावण आससाद साऽदृश्यतामगमदप्यविषह्यशक्तिः । सृष्ट्वाऽत्मनः प्रतिकृतिं प्रययौ च शीघ्रं कैलासमर्चितपदा न्यवसच्छिवाभ्याम् । 5.37 | तस्यास्तु तां प्रतिकृतिं प्रविवेश शक्रो देव्याण्स्च सन्निधियुतां व्यवहारसिद्ध्यै । आदाय तामथ ययौ रजनीचरेन्द्रो हत्वा जटायुषमुरुश्रमतो निरुद्धः । 5.38 | मार्गे व्रजन्तमभियाय ततो हनूमान् सं वारितो रविसुतेन च जानमानः । दैवं तु कार्यमथ कीर्तिमभीप्समानो रामस्य नैनमहनद् वचनाद्धरेश्च । 5.39 | प्राप्यैव राक्षस उताऽत्मपुरीं स तत्र सीत् आकृतिं प्रतिनिधाय ररक्ष चाथ । रामोऽपि तत्तु विनिहत्य सुदुष्टरक्षः प्राप्याऽश्रमं स्वदयितां नहि पश्यतीव । 5.40 | अन्वेषमाण इव तं च ददर्श गृध्रं सीत् आरिरक्षिषुमथो रिपुणा विशस्तम् । l.mandàtmaceùñamamunoktamare÷ca कर्म श्रुत्वा मृतं तमदहत् स्वगतिं तथाऽदात् । 5.41 | अन्यत्र चैव विचरन् सहितोऽनुजेन प्राप्तः करौ स सहसाऽथ कबन्धनाम्नः । धातुर्वरादखिलजायिन उज्झितस्य मृत्योश्च वज्रपतनादतिकुञ्चितस्य । 5.42 | छित्वाऽस्य बाहुयुगल् . अं सहितोऽनुजेन तं पूर्ववत् प्रतिविधाय सुरेन्द्रभृत्यम् । नाम्ना दनुं त्रिजटयैव पुराऽभिजातं गन्धर्वमाण्सु च ततोऽपि तदर्चितोऽगात् । 5.43 | दृष्ट्वा तमेव शबरी परमं हरिं च ज्ञात्वा विवेश दहनं पुरतोऽस्य तस्यै । प्रादात् स्वलोकमिममेव हि सा प्रतीक्ष्य पूर्वं मतङ्गवचनेन वनेऽत्र साऽभूत् । 5.44 | शापाद् वराप्सरसमेव हि तां विमुच्य शच्या कृत् आत् पतिपुरस्त्वतिदर्पहेतोः । गत्वा ददर्श पवनात्मजमृश्यमूके स ह्येक एनमवगच्छति सम्यगीशम् । 5.45 | देहेऽपि यत्र पवनोऽत्र हरिर्यतोऽसौ तत्रैव वायुरिति वेदवचः प्रसिद्धम् । कस्मिन् न्वहं त्विति तथैव हि सोऽवतारे तस्मात् स मारुतिकृते रविजं ररक्ष । 5.46 | एवं स कृष्णतनुरर्जुनमप्यरक्षद् भीमार्थमेव तदरिं रविजं निहत्य । पूर्वं हि मारुतिमवाप रवेः सुतोऽयं तेनास्य वालिनमहन् रघुपः प्रतीपम् । 5.47 | एवं सुराण्स्च पवनस्य वशे यतोऽतः सुग्रीवमत्र तु परत्र च शक्रसूनुम् । सर्वे श्रिता हनुमतस्तदनुग्रहाय तत्रागमद् रघुपतिः सह लक्ष्मणेन । 5.48 | यत्पादपङ्कजरजः शिरसा विभर्ति श्रीरब्जजश्च गिरिशः सह लोकपालैः । सर्वेश्वरस्य परमस्य हि सर्वशक्तेः किं तस्य शत्रुहनने कपयः सहायाः । 5.49 | समागते तु राघवे प्लवङ्गमाः ससूर्यजाः । विपुप्लुवुर्भयार्दिता न्यवारयच्च मारुतिः । 5.50 | सं स्थाप्याऽशु हरीन्द्रान् जानन् विष्णोर्गुणाननन्तान् सः । साक्षाद् ब्रह्मपिताऽसावित्येनेनास्य पादयोः पेते । 5.51 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये रामचरिते हनूमद्दर्शनं nîama पञ्चमोऽध्यायः लि.(समुद्रतरणनिश्चयः ) अथ षष्ठोऽध्यायः ओं । उत्थाप्य चैनमरविन्ददलायताक्षण्स्चक्राङ्कितेन वरदेन कराम्बुजेन । कृत्वा च सं विदमनेन नुतोऽस्य चां सं प्रीत्याऽरुरोह स हसन् सह लक्ष्मणेन । 6.1 | आरोप्य चां सयुगल् . अं भगवन्तमेनं तस्यानुजं च हनुमान् प्रययौ कपीन्द्रम् । सख्यं चकार हुतभुक्प्रमुखे च तस्य रामेण ण्साण्स्वतनिजार्तिहरेण ण्सीघ्रम् । 6.2 | श्रुत्वाऽस्य दुःखमथ देववरः प्रतिज्ञां चक्रे स वालिनिधनाय हरीश्वरोऽपि । सीत् आनुमार्गणकृतेऽथ स वालिनैव क्षिप्तां हि दुन्दुभितनुं समदर्शयच्च । 6.3 | वीक्ष्यैव तां निपतितामथ रामदेवः सोऽङ्गुष्ठमात्रचलनादतिलीलयैव । सम्प्रास्य योजनशतेऽथ तयैव चोर्वीं सर्वां विदार्य दितिजानहनद् रसास्थान् । 6.4 | शर्वप्रसादजबलाद् दितिजानवध्यान् सर्वान् निहत्य कुणपेन पुनश्च सख्या । भीतेन वालिबलतः कथितः स्म सप्त सालान् प्रदर्श्य दितिजान् सुदृढां श्च वज्रात् । 6.5 | एकैकमेषु स विकम्पयितुं समर्थः पत्राणि लोप्तुमपि तूत्सहते न शक्तः । विष्वक् स्थितान् यदि भवान् प्रतिभेत्स्यतीमानेकेषुणा तर्हि वालिवधे समर्थः । 6.6 | जेतुं चतुर्गुणबलो हि पुमान् प्रभुः स्याद्धन्तुं शताधिकबलोऽतिबलं सुशक्तः । तस्मादिमान् हरिहयात्मजबाह्वलोप्यपत्रान् विभिद्य मम सं शयमाण्सु भिन्धि । 6.7 | श्रुत्वाऽस्य वाक्यमवमृश्य दितेः सुतां स्तान् धातुर्वरादखिलपुम्भिरभेद्यरूपान् । ब्रह्मत्वमाप्तुमचलं तपसि प्रवृत्त् आनेकेषुणा सपदि तान् प्रविभेद रामः । 6.8 | सन्धाय कार्मुकवरे निशिते तु बाणेऽथाऽकृष्य दक्षिणभुजेन तदा प्रमुक्ते । रामेण सत्वरमनन्तबलेन सर्वे चूर्णीकृत् आः सपदि ते तरवो रवेण । 6.9 | भित्त्वा चतान् सगिरिकुं भगवत्प्रमुक्तः पाताल् . असप्तकमथात्र च ये त्ववध्याः । नाम्नाऽसुराः कुमुदिनोऽब्जजवाक्यरक्षाः सर्वां श्च तानदहदाण्सु शरः स एकः । 6.10 | नैतद् विचित्रममितोरुबलस्य विष्णोर्यत्प्रेरणात् सपवनस्य भवेत् प्रवृत्तिः । लोकस्य सप्रकृतिकस्य सरुद्रकाल कर्मादिकस्य तदपीदमनन्यसाध्यम् । 6.11 | lii.दृष्ट्वा बलं भगवतोऽथ हरीश्वरोऽसावग्रे निधाय तमयात् पुरमग्रजस्य । आण्स्रुत्य रावमनुजस्य बिलात् स चाऽगादभ्येनमाण्सु दयिताप्रतिवारितोऽपि । 6.12 | तन्मुष्टिभिः प्रतिहतः प्रययावशक्तः सुग्रीव आण्सु रघुपोऽपि हि धर्ममीक्षन् । नैनं जघान विदिताखिललोकचेष्टोऽप्येनं स आह युधि वां न मया विविक्तौ । 6.13 | सौभ्रात्रमेष यदि वाञ्छति वालिनैव नाहं निरागसमथाग्रजनिं हनिष्ये । दीर्घः सहोदरगतो न भवेद्धि कोपो दीर्घोऽपि कारणमृते विनिवर्तते च । 6.14 | कोपः सहोदरजने पुनरन्तकाले प्रायो निवृत्तिमुपगच्छति तापकश्च । एकस्य भङ्ग इति नैव झटित्यपास्तदोषो निहन्तुमिह योग्य इति स्म मेने । 6.15 | तस्मान्न बन्धुजनगे जनिते विरोधे कार्यो वधस्तदनुबन्धिभिराण्स्वितीह । धर्मं प्रदर्शयितुमेव रवेः सुतस्य भावी न ताप इति विच्च न तं जघान । 6.16 | यः प्रेरकः सकलषेमुषिसन्ततेश्च तस्याज्ञता कुत इहेशवरस्य विष्णोः । तेनोदितोऽथ सुदृढं पुनरागतेन वज्रोपमं शरममूमुचदिन्द्रसूनोः । 6.17 | रामाज्ञयैव लतया रविजे विभक्ते वायोः सुतेन रघुपेण ण्सरे च मुक्ते । श्रुत्वाऽस्य शब्दमतुलं हृदि तेन विद्ध इन्द्रात्मजो गिरिरिवापतदाण्सु सन्नः । 6.18 | भक्तो ममैष यदि मामभिपश्यतीह पादौ ध्रुवं मम समेष्यति निर्विचारः । योग्यो वधो नहि जनस्य पदानतस्य राज्यार्थिना रविसुतेन वधोऽर्थितश्च । 6.19 | कार्यं ह्यभीष्टमपि तत् प्रणतस्य पूर्वं शस्तो वधो न पदयोः प्रणतस्य चैव । तस्माददृश्यतनुरेव निहन्मि शक्रपुत्रं त्वितीह तमदृष्टतया जघान । 6.20 | यः प्रेरकः सकललोकबलस्य नित्यं पूर्णाव्ययोच्चबलवीर्यतनुः स्वतन्त्रः । किं तस्य दृष्टिपथगस्य च वानरोऽयं कर्तैशचापमपि येन पुरा विभग्नम् । 6.21 | सन्नेऽथ वालिनि जगाम च तस्य पार्श्वं प्राहैनमार्द्रवचसा यदि वाञ्छसि त्वम् । उज्जीवयिष्य इति नैच्छदसौ त्वदग्रे को नाम नेच्छति मृतिं पुरुषोत्तमेति । 6.22 | कार्याणि तस्य चरमाणि विधाय पुत्रं त्वग्रे निधाय रविजः कपिराज्य आसीत् । liii.रामोऽपि तद्गिरिवरे चतुरोऽथ मासान् दृष्ट्वा घनागममुवास सलक्ष्मणोऽसौ । 6.23 | अथातिसक्ते क्षितिपे कपीनां प्रविस्मृते रामकृतोपकारे । प्रसह्य तं बुद्धिमतां वरिष्ठो रामाङ्घ्रिभक्तो हनुमानुवाच । 6.24 | न विस्मृतिस्ते रघुवर्यकार्ये कार्या कथञ्चित् स हि नोऽभिपूज्यः । न चेत् स्वयं कर्तुमभीष्टमद्य ते ध्रुवं बलेनापि हि कारयामि । 6.25 | स एवमुक्त्वा हरिराजसन्निधौ द्वीपेषु सप्तस्वपि वानरान् प्रति । सम्मेल् . अनायाऽशुगतीन् स्म वानरान् प्रस्थापयामास समस्तशः प्रभुः । 6.26 | हरीश्वराज्ञाप्रणिधानपूर्वकं हनूमता ते प्रहिता हिवानराः । समस्तशैलद्रुमषण्डसं स्थितान् हरीन् समादाय तदाऽभिजग्मुः । 6.27 | तदैव रामोऽपि हि भोगसक्तं प्रमत्तमालक्ष्य कपीश्वरं प्रभुः । जगाद सौमित्रिमिदं वचो मे प्लवङ्गमेशाय वदाऽशु याहि । 6.28 | यदि प्रमत्तोऽसि मदीयकार्ये नयाम्यहं त्वेन्द्रसुतस्य मार्गम् । प्रायः स्वकार्ये प्रतिपादिते हि मदोद्धता न प्रतिकर्तुमीशते । 6.29 | इतीड्यरामेण समीरिते तदा ययौ सबाणः सधनुः स लक्ष्मणः । दृष्ट्वैव तं तेन सहैव तापनिर्भयाद् ययौ रामपदान्तिकं त्वरन् । 6.30 | हनूमतः साधुवचोभिराण्सु प्रसन्नचेतस्यधिपे कपीनाम् । समागते सर्वहरिप्रवीरैः सहैव तं वीक्ष्य ननन्द राघवः । 6.31 | ससम्भ्रमं तं पतितं पदाब्जयोस्त्वरन् समुत्थाप्य समाण्स्लिषत् प्रभुः । स चोपविष्टो जगदीशसन्निधौ तदाज्ञयैवाऽदिशदाण्सु वानरान् । 6.32 | समस्तदिक्षु प्रहितेषु तेन प्रभुर्हनूमन्तमिदं बभाषे । न कश्चिदीशस्त्वदृतेऽस्ति साधने समस्तकार्यप्रवरस्य मेऽस्य । 6.33 | अतस्त्वमेव प्रतियाहि दक्षिणां दिशं समादाय मदङ्गुलीयकम् । इतीरितोऽसौ पुरुषोत्तमेन ययौ दिशं t आं युवराजयुक्तः । 6.34 | liv.समस्तदिक्षु प्रतियापिता हि ते हरीश्वराज्ञामुपधार्य मासतः । समाययुस्तेऽङ्गदजाम्बवन्मुखाः सुतेन वायोः सहिता नचाऽययुः । 6.35 | समस्तदुर्गप्रवरं दुरासदं विमार्गतां विन्ध्यगिरिं महात्मनाम् । गतः स कालो हरिराडुदीरितः समासदं श्चाथ बिलं महाद्भुतम् । 6.36 | कृतं मयेनातिविचित्रमुत्तमं समीक्ष्य तत् तार उवाच चाङ्गदम् । वयं न यामो हरिराजसन्निधिं विलङ्घितो नः समयो यतोऽस्य । 6.37 | दुरासदोऽसावतिचण्डण्सासनो हनिष्यति त्वामपि किं मदादिकान् । अगम्यमेतद् बिलमाप्य तत् सुखं वसाम सर्वे किमसाविहाऽचरेत् । 6.38 | न चैव रामेण सलक्ष्मणेन प्रयोजनं नो वनचारिणां सदा । न चेह नः पीडयितुं स च क्षमस्ततो ममेयं सुविनिश्चिता मतिः । 6.39 | इतीरितं मातुलवाक्यमाण्सु स आददे वालिसुतोऽपि सादरम् । उवाच वाक्यं च न नो हरीश्वरः क्षमी भवेल्लङ्घितशासनानाम् । 6.40 | राज्यार्थिना येन हि घातितोऽग्रजो हृत् आण्स्च दाराः सुनृशं सकेन । स नः कथं रक्षति शासनातिगान् निराण्स्रयान् दुर्बलकान् बले स्थितः । 6.41 | इतीरिते शक्रसुतात्मजेन तथेति होचुः सह जाम्बवन्मुखाः । सर्वेऽपि तेषामथ चैकमत्यं दृष्ट्वा हनूमानिदमाबभाषे । 6.42 | विज्ञातमेतद्धि मयाऽङ्गदस्य राज्याय ताराभिहितं हि वाक्यम् । साध्यं न चैतन्नहि वायुसूनू रामप्रतीपं वचनं सहेत । 6.43 | न चाहमाक्रष्टुमुपायतोऽपि शक्यः कथञ्चित् सकलैः समेतैः । सन्मार्गतो नैव च राघवस्य दुरन्तशक्तेर्बिलमप्रधृष्यम् । 6.44 | वचो ममैतद् यदि चाऽदरेण ग्राह्यं भवेद् वस्तदतिप्रियं मे । न चेद् बलादप्यनये प्रवृत्त् आन् प्रशास्य सन्मार्गगतान् करोमि । 6.45 | इतीरितं तत् पवनात्मजस्य श्रुत्वाऽतिभीत् आ धृतमूकभावाः । सर्वेऽनुजग्मुस्तमथाद्रिमुख्यं महेन्द्रमासेदुरगाधबोधाः । 6.46 | ल्व्.निरीक्ष्य ते सागरमप्रधृष्यमपारमेयं सहसा विषण्णाः । दृढं निराण्साण्स्च मतिं हि दध्रुः प्रायोपवेशाय तथा च चक्रुः । 6.47 | प्रायोपविष्टाण्स्च कथा वदन्तो रामस्य सं सारविमुक्तिदातुः । जटायुषः पातनमूचुरेतत् सम्पातिनाम्नः श्रवणं जगाम । 6.48 | तस्याग्रजोऽसावरुणस्य सूनुः सूर्यस्य बिम्बं सह तेन यातः । जवं परीक्षन्नथ तं सुतप्तं गुप्त्वा पतत्रक्षयमाप्य चापतत् । 6.49 | स दग्धपक्षः सवितृप्रतापाच्छ्रुत्वैव रामस्य कथां सपक्षः । भूत्वा पुनश्चापि मृतिं जटायुषः शुश्राव पृष्ट्वा पुनरेव सम्यक् । 6.50 | स रावणस्याथ गतिं सुतोक्तां निवेद्य दृष्ट्वा जनकात्मजाकृतिम् । स्वयं तथाऽशोकवने निषण्णामवोचदेभ्यो हरिपुङ्गवेभ्यः । 6.51 | ततस्तु ते ब्रह्मसुतेन पृष्टा न्यवेदयन्नात्मबलं पृथक् पृथक् । दशैव चाऽरभ्य दशोत्तरस्य क्रमात् पथो योजनतोऽतियाने । 6.52 | सनीलमैन्दद्विविदाः सताराः सर्वेऽप्यशीत्याः परतो न शक्ताः । गन्तुं यदाऽथाऽत्मबलं स जाम्बवान् जगाद तस्मात् पुनरष्टमां शम् । 6.53 | बलेर्यदा विष्णुरवाप लोकां स्त्रिभिः क्रमैर्नन्दिरवं प्रकुर्वता । तदा मया भ्रान्तमिदं जगत्त्रयं सवेदनं j आनु ममाऽस मेरुतः । 6.54 | अतो जवो मे नहि पूर्वसम्मितः पुरा त्वहं षण्णवतिप्लवोऽस्मि । ततः कुमारोऽङ्गद आह चास्माच्छतं प्लवेयं न ततोऽभिजाने । 6.55 | अपूरिते तैः सकलैः शतस्य गमागमे शत्रुबलं च वीक्ष्य । सुदुर्गमत्वं च निशाचरेशपुर्याः स धातुः सुत आबभाषे । 6.56 | अयं हि गृध्रः शतयोजनं गिरिं त्रिकूटमाहेत उतात्र विघ्नाः । भवेयुरन्येऽपि ततो हनूमानेकः समर्थो न परोऽस्ति कश्चित् । 6.57 | उक्त्वा स इत्थं पुनराह सूनुं प्राणस्य निः सीमबलं प्रशं सयन् । lvi.त्वमेक एवात्र परं समर्थः कुरुष्व चैतत् परिपाहि वानरान् । 6.58 | इतीरितोऽसौ हनुमान् निजेप्सितं तेषामशक्तिं प्रकटां विधाय । अवर्धताऽशु प्रविचिन्त्य रामं सुपूर्णण्सक्तिं चरितोस्तदाज्ञाम् । 6.59 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये श्रीरामचरिते समुद्रतरणनिश्चयो नाम षष्ठोऽध्यायः lvii.(हनूमत्प्रतियानम्) अथ सप्तमोऽध्यायः ओं । रामाय शाण्स्वतसुविस्तृतषड्गुणाय सर्वेश्वराय सुखसारमहार्णवाय । नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः । 7.1 | चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः । वृक्षाण्स्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः । 7.2 | स्यालो हरस्य गिरिपक्षविनाण्सकाले क्षिप्त्वाऽर्णवे स मरुतोर्वरितात्मपक्षः । हैमो गिरिः पवनजस्य तु विश्रमार्थमुद्भिद्य वारिधिमवर्द्धदनेकसानुः । 7.3 | नैवात्र विश्रमणमैच्छत निः श्रमोऽसौ निः सीमपौरुषगुणस्य कुतः श्रमोऽस्य । आण्स्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण । 7.4 | जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत् त्वमिच्छसि तदित्यमरोदितायाः । आस्यं प्रविश्य सपदि प्रविनिः सृतोऽस्माद् देवाननन्दयदुत स्वृतमेषु रक्षन् । 7.5 | दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोभिवृष्ट्या । तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिं हिकाख्यम् । 7.6 | लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता । छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाऽशु । 7.7 | निस्सीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् । लम्बे स लम्बशिखरे निपपात लङ्काप्राकाररूपकगिरावथ सञ्चुकोच । 7.8 | भूत्वा बिलाल् . असमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् । रुद्धोऽनयाऽश्वथ विजित्य च तां स्वमुष्टिपिष्टां तयाऽनुमत एव विवेश लङ्काम् । 7.9 | मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातल् . ए । ददर्श शिं शपावृक्षमूलस्थितरमाकृतिम् । 7.10 | नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् । तस्य चेष्टानुसारेण कृत्वा चेष्टाण्स्च सं विदः । lviii.t आदृक्चेष्टासमेताया अङ्गुलीयमदात् ततः । 7.11 | सीत् आया यानि चैवाऽसन्नाकृतेस्तानि सर्वशः । भूषणानि द्विधा भूत्वा तान्येवाऽसं स्तथैव च । 7.12 | अथ चूल् . आमणिं दिव्यं दातुं रामाय सा ददौ । यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते । द्युलोकचारिणः सर्वं पश्यन्त्यृषय एव च । 7.13 | तेषां विडम्बनायैव दैत्यानां वञ्चनाय च । पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् । 7.14 | कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः । आत्माविष्करणे चित्तं चक्रे मतिमतां वरः । 7.15 | अथ वनमखिलं तद् रावणस्यावलुप्य क्षितिरुहमिममेकं वर्जयित्वाऽशु वीरः । रजनिचरविनाण्सं काङ्क्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चाऽरुरोह । 7.16 | अथाण्सृणोद् दशाननः कपीन्द्रचेष्टितं परम् । दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति । 7.17 | समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः । समासदन् महाबलम् सुरान्तरात्मनोऽङ्गजम् । 7.18 | अण्सीतिकोटियूथपं पुरस्सराष्टकायुतम् । अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद् बलम् । 7.19 | समावृतस्तथाऽयुधैः स ताडितश्च तैर्भृशम् । चकार तान् समस्तशस्तल् . अप्रहारचूर्णित् आन् । 7.20 | पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् । ममर्द सप्त पर्वतप्रभान् वराभिरक्षित् आन् । 7.21 | बलाग्रगामिनस्तथा सशर्ववाक्सुगर्वितान् । निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् । 7.22 | lix.अनौपमं हरेर्बलं निशम्य राक्षसाधिपः । कुमारमक्षमात्मनः समं सुतं न्ययोजयत् । 7.23 | स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह। शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् । 7.24 | स मण्डमध्यकासुतं समीक्ष्य रावणोपमम् । तृतीय एष चां शको बलस्य हीत्यचिन्तयत् । 7.25 | निधार्य एव रावणः स राघवस्य नान्यथा । यदीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते । 7.26 | अतस्तयोः समो मया तृतीय एष हन्यते । विचार्य चैवमाण्सु तं पदोः प्रगृह्य पुप्लुवे । 7.27 | स चक्रवद् भ्रमातुरं विधाय रावणात्मजम् । अपोथयद् धरातल् . ए क्षणेन मारुती तनुः । 7.28 | विचूर्णिते धरातल् . ए निजे सुते स रावणः । निशम्य शोकतापितस्तदग्रजं समादिशत् । 7.29 | अथेन्द्रजिन्महाण्सरैर्वरास्त्रसम्प्रयोजितैः । ततक्ष वानरोत्तमं न चाण्सकद् विचालने । 7.30 | अथास्त्रमुत्तमं विधेर्युयोज सर्वदुष्षहम् । स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः । 7.31 | मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः । स माननीय एव मे ततोऽत्र मानयाम्यहम् । 7.32 | इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः । इतीह लक्ष्यमेव मे स रावणण्स्च दृश्यते । 7.33 | इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाण्सु ते । lx.बबन्धुरन्यपाण्सकैर्जगाम चास्त्रमस्य तत् । 7.34 | अथ प्रगृह्य तं कपिं समीपमानयं श्च ते । निशाचरेश्वरस्य तं स पृष्टवां श्च रावणः । 7.35 | कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् । इतीरितः स चावदत् प्रणम्य राममीश्वरम् । 7.36 | अवैहि दूतमागतं दुरन्तविक्रमस्य माम् । रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् । 7.37 | न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा । सपुत्रमित्रबान्धवो विनाण्समाण्सु यास्यसि । 7.38 | न रामबाणधारणे क्षमाः सुरेश्वरा अपि । विरिञ्चिशर्वपूर्वकाः किमु त्वमल्पसारकः । 7.39 | प्रकोपितस्य तस्य कः पुरस्थितौ क्षमो भवेत् । सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः । 7.40 | इतीरिते वधोद्यतं न्यवारयद् विभीषणः । स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान् । 7.41 | अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये । ददुर्ददाह नास्य तन्मरुत्सखो हुताण्सनः । 7.42 | ममर्ष सर्वचेष्टितं स रक्षसां निरामयः । बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् । 7.43 | ददाह चाखिलं पुरं स्वपुच्छगेन वह्निना । कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा । 7.44 | सुवर्णरत्नकारितां स राक्षसोत्तमैः सह । प्रदह्य सर्वशः पुरीं मुदाऽन्वितो जगर्ज च । 7.45 | lxi.स रावणं सपुत्रकं तृणोपमं विधाय च । तयोः प्रपश्यतोः पुरं विधाय भस्मसाद् ययौ । 7.46 | विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः । प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् । 7.47 | रामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः । चूल् . आमणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या । 7.48 | रामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्तिपरमस्य विलक्ष्य किञ्चित् । स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाण्स्लिषदमुं परमाभितुष्टः । 7.49 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये श्रीरामचरिते हनूमत्प्रतियानं nîama सप्तमोऽध्यायः lxii.(हनूमति श्रीरामदयादानम्) अथ अष्टमोऽध्यायः ओं । श्रुत्वा हनूमदुदितं कृतमस्य सर्वं प्रीतः प्रयाणमभिरोचयते स रामः । आरुह्य वायुसुतमङ्गदगेन युक्तः सौमित्रिणा सरविजः सह सेनयाऽगात् । 8.1 | सम्प्राप्य दक्षिणमपान्निधिमत्र देवः शिश्ये जगद्गुरुतमोऽप्यविचिन्त्यशक्तिः । अग्रे हि मार्दवमनुप्रथयन् स धर्मं पन्थानमर्थितुमपाम्पतितः प्रतीतः । 8.2 | तत्राऽजगाम स विभीषणनामधेयो रक्षः पतेरवरजोऽप्यथ रावणेन । भक्तोऽधिकं रघुपताविति धर्मनिष्ठस्त्यक्तो जगाम शरणं च रघूत्तमं तम् । 8.3 | ब्रह्मात्मजेन रविजेन बलप्रणेत्रा नीलेन मैन्दविविदाङ्गदतारपूर्वैः । सर्वैश्च शत्रुसदनादुपयात एष भ्राताऽस्य न ग्रहणयोग्य इति स्थिरोक्तः । 8.4 | अत्राऽह रूपमपरं बलदेवताया ग्राह्यः स एष नितरां शरणं प्रपन्नः । भक्तश्च रामपदयोर्विनशिष्णु रक्षो विज्ञाय राज्यमुपभोक्तुमिहाभियातः । 8.5 | इत्युक्तवत्यथ हनूमति देवदेवः सङ्गृह्य तद्वचनमाह यथैव पूर्वम् । सुग्रीवहेतुत इमं स्थिरमाग्रहीष्ये पादप्रपन्नमिदमेव सदा व्रतं मे । 8.6 | सब्रह्मकाः सुरगणाः सहदैत्यमर्त्याः सर्वे समेत्य च मदङ्गुलिचालनेऽपि । नेशा भयं न मम रात्रिचरादमुष्माच्छुद्धस्वभाव इति चैनमहं विजाने । 8.7 | इत्युक्तवाक्य उत तं स्वजनं विधाय राज्येऽभ्यषेचयदपारसुसत्त्वराण्सिः । मत्वा तृणोपममशेषसदन्तकं तं रक्षः पतिं त्ववरजस्य ददौ स लङ्काम् । 8.8 | कल्पान्तमस्य निशिचारि पतित्वपूर्वमायुः प्रदाय निजलोकगतिं तदन्ते । रात्रित्रयेऽप्यनुपगामिनमीक्ष्य सोऽब्धिं चुक्रोध रक्तनयनान्तमयुञ्जदब्धौ । 8.9 | स क्रोधदीप्तनयनान्तहतः परस्य शोषं क्षणादुपगतो दनुजादिसत्त्वैः । "सिन्धुः शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत्"64 | 8.10 | 64 भा. पु. 9.8.95 lxiii."तं त्वां वयं जडधियो न विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् । त्वं सत्त्वतः सुरगणान् रजसो" मनुष्यां स्तार्तीयतोऽसुरगणानभितस्तथाऽस्राः 65 | 8.11 | "कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् । बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपाः " 66 | 8.12 | इत्युक्तवन्तममुमाण्स्वनुगृह्य बाणं तस्मै धृतं दितिसुतात्मसु चान्त्यजेषु । शार्वाद् वराद् विगतमृत्युषु दुर्जयेषु निः सङ्ख्यकेष्वमुचदाण्सु ददाह सर्वान् । 8.13 | कृत्वेरिणं तदथ मूलफलानि चात्र सम्यग् विधाय भवशत्रुरमोघचेष्टः । बद्धुं दिदेश सुरवर्धकिणोऽवतारं तज्जं नल् . अं हरिवरानपरां श्च सेतुम् । 8.14 | बध्वोदधौ रघुपतिर्विविधाद्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः । सुग्रीवनीलहनुमत्प्रमुखैरनीकैर्ल' न्कां विभीषणदृशाऽविशदाण्सु दग्धाम् । 8.15 | प्राप्तं निशाम्य परमं भुवनैकसारं निः सीमपौरुषमनन्तमसौ दशास्यः । त्रासाद् विषण्णहृदयो नितरां बभूव कर्तव्यकर्मविषये च विमूढचेताः । 8.16 | प्रस्थाप्य वालिसुतमेव च राजनीत्यै रामस्तदुक्तवचनेऽप्यमुनाऽगृहीते । द्वारो रुरोध स चतस्र उदीर्णसैन्यो रक्षः पतेः पुर उदारगुणः परेशः । 8.17 | द्वारां निरोधसमये स दिदेश पुत्रं वाराम्पतेर्दिशि सुरेश्वरशत्रुमुग्रम् । प्राच्यां प्रहस्तमदिशद् दिशि वज्रदं ष्ट्रं प्रेताधिपस्य शशिनः स्वयमेव चागात् । 8.18 | विज्ञाय तत् स भगवान् हनुमन्तमेव देवेन्द्रशत्रुविजयाय दिदेश चाऽशु । नीलं प्रहस्तनिधनाय च वज्रदं ष्ट्रं हन्तुं सुरेन्द्रसुतसूनुमथाऽदिदेश । 8.19 | मध्ये हरीश्वरमधिज्यधनुर्नियुज्य यस्यां स राक्षसपतिर्दिशमेव तां हि । उद्दिश्य सं स्थित उपात्तशरः सखड्गो देदीप्यमानवपुरुत्तमपूरुषोऽसौ । 8.20 | विद्रावितो हनुमतेन्द्रजिदाण्सु हस्तं तस्य प्रपन्न इव वीर्यममुष्य जानन् । नीलो विभीषण उभौ शिलया चशक्त्या सञ्चक्रतुर्यमवशं गमितं प्रहस्तम् । 8.21 | 65 भा. पु. 9.8.96 66 भा. पु. 9.8.97 lxiv.नीलस्य नैव वशमेति स इत्यमोघशक्त्या विभीषण इमं प्रजहार साकम् । तस्मिन् हतेऽङ्गद उपेत्य जघान वज्रदं ष्ट्रं निपात्य भुवि शीर्षममुष्य मृद्गन् । 8.22 | सर्वेषु तेषु निहतेषु दिदेश धूम्रनेत्रं स राक्षसपतिः स च पश्चिमेन । द्वारेण मारुतसुतं समुपेत्य दग्धो गुप्तोऽपि शूलिवचनेन दुरन्तशक्तिम् । 8.23 | अकम्पनोऽपि राक्षसो निशाचरेशचोदितः । उमापतेर्वरोद्धतः क्षणाद्धतो हनूमता । 8.24 | अथास्त्रसम्प्रदीपितैः समस्तशो महोल्मुकैः । रघुप्रवीरचोदिताः पुरं निशि स्वदाहयन् । 8.25 | ततस्तौ निकुम्भोऽथ कुम्भश्च कोपात् प्रदिष्टौ दशास्येन कुम्भश्रुतेर्हि । सुतौ सुप्रहृष्टौ रणायाभियातौ कपीं स्तान् बहिः सर्वशो यातयित्वा । 8.26 | स कुम्भो विधातुः सुतं t आरनीलौ नल् . अं चाण्स्विपुत्रौ जिगायाङ्गदं च । सुयुद्धं च कृत्वा दिनेशात्मजेन प्रणीतो यमस्याऽशु लोकं सुपापः । 8.27 | ततो निकुम्भोऽद्रिवरप्रदारणं महान्तमुग्रं परिघं प्रगृह्य । ससार सूर्यात्मजमाण्सु भीतः स पुप्लुवे पश्चिमतो धनुः शतम् । 8.28 | तं भ्रामयत्याण्सु भुजेन वीरे भ्रान्ता दिशो द्यौश्च सचन्द्रसूर्या । सुराण्स्च तस्योरुबलं वरं च शर्वोद्भवं वीक्ष्य विषेदुरीषत् । 8.29 | अनन्यसाध्यं तमथो निरीक्ष्य समुत्पपाताऽशु पुरोऽस्य मारुतिः । प्रकाण्सबाह्वन्तर आह चैनं किमेभिरत्र प्रहराऽयुधं ते । 8.30 | इतीरितस्तेन स राक्षसोत्तमो वरादमोघं प्रजहार वक्षसि । विचूर्णितोऽसौ तदुरस्यभेद्ये यथैव वज्रो विपतौ वृथाऽभवत् । 8.31 | विचूर्णिते निजायुधे निकुम्भ एत्य मारुतिम् । प्रगृह्य चात्मनोऽं सके निधाय जग्मिवान् द्रुतम् । 8.32 | प्रगृह्य कण्ठमस्य स प्रधानमारुतात्मजः । स्वमाण्सु मोचयं स्ततो न्यपातयद् धरातल् . ए । 8.33 | lxv.चकार तं रणात्मके मखे रमेशदैवते । पशुं प्रभञ्जनात्मजो विनेदुरत्र देवताः । 8.34 | सुप्तघ्नो यज्ञकोपश्च शकुनिर्देवतापनः । विद्युज्जिह्वः प्रमाथी चशुकसारणसं युताः । 8.35 | रावणप्रेरिताः सर्वान् मथन्तः कपिकुञ्जरान् । अवध्या ब्रह्मवरतो निहता रामसायकैः । 8.36 | युद्धोन्मत्तश्च मत्तश्च देवान्तकनरान्तकौ । त्रिशिरा अतिकायश्च निर्ययू रावणाज्ञया । 8.37 | नरान्तको रावणजो हयवर्योपरि स्थितः । अभीः ससार समरे प्रासोद्यतकरो हरीन् । 8.38 | तं दहन्तमनीकानि युवराजोऽङ्गदो बली । उत्पपात निरीक्ष्याऽशु समदर्शयदप्युरः । 8.39 | तस्योरसि प्रासवरं प्रजहार स राक्षसः । द्विधा समभवत् तत्तु वालिपुत्रस्य तेजसा । 8.40 | अथास्य हयमाण्स्वेव निजघान मुखे कपिः । पेततुश्चाक्षिणी तस्य स पपात ममार च । 8.41 | स खड्गवरमादाय प्रससार रणे कपिम् । आच्छिद्य खड्गमस्यैव निहतो वालिसूनुना । 8.42 | गन्धर्वकन्यकासूते निहते रावणात्मजे । आजगामाग्रजस्तस्य सोदर्यो देवतान्तकः । 8.43 | तस्याऽपतत एवाऽशु शरवर्षप्रतापिताः । प्रदुद्रुवुर्भयात् सर्वे कपयो जाम्बवन्मुखाः । 8.44 | स शरं तरसाऽदाय रविपुत्रायुधोपमम् । lxvi.अङ्गदं प्रजहारोरस्यपतत् स मुमोह च । 8.45 | अथ तिग्मां शुतनयः शैलं प्रचलपादपम् । अभिदुद्राव सङ्गृह्य चिक्षेप च निशाचरे । 8.46 | तमापतन्तमालक्ष्य दूराच्छरविदारितम् । सुरान्तकश्चकाराऽशु दधार च परं शरम् । 8.47 | स तमाकर्णमाकृष्य यमदण्डोपमं शरम् । अविद्ध्यद्धृदये राज्ञः कपीनां स पपात ह । 8.48 | बलमप्रतिमं वीक्ष्य सुरशत्रोस्तु मारुतिः । आह्वयामास युद्धाय केशवः कैटभं यथा । 8.49 | तमापतन्तमालोक्य रथं सहयसारथिम् । चूर्णयित्वा धनुश्चास्य समाच्छिद्य बभञ्ज ह । 8.50 | अथ खड्गं समादाय पुर आपततो रिपोः । हरिः प्रगृह्य केशेषु पातयित्वैनमाहवे । शिरो ममर्द तरसा पवमानात्मजः पदा । 8.51 | वरदानादवध्यं तं निहत्य पवनात्मजः । समीडितः सुरवरैः प्लवगैर्वीक्षितो मुदा । 8.52 | विद्राविताखिलकपिं वरात् त्रिशिरसं विभोः । भङ्क्त्वा रथं धनुः खड्गमाच्छिद्याण्सिरसं व्यधात् । 8.53 | युद्धोन्मत्तश्च मत्तश्च पार्वतीवरदर्पितौ । प्रमथन्तौ कपीन् सर्वान् हतौ मारुतिमुष्टिना । 8.54 | ततोऽतिकायोऽतिरथो रथेन स्वयम्भुदत्तेन हरीन् प्रमृद्गन् । चचार कालानलसन्निकाण्सो गन्धर्विकायां जनितो दशास्यात् । 8.55 | बृहत्तनुः कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्णः । इत्यस्य सोऽर्कात्मजपूर्वकान् कपीन् जिगाय रामं सहसाऽभ्यधावत् । 8.56 | lxvii.तमापतन्तं शरवर्षधारं महाघनाभं स्तनयित्नुघोषम् । निवारयामास यथा समीरः सौमित्रिरात्तेष्वसनः शरौघैः । 8.57 | ववर्षतुस्तावतिमात्रवीर्यौ शरान् सुरेशाण्सनितुल्यवेगान् । तमोमयं चक्रतुरन्तरिक्षं स्वशिक्षया क्षिप्रतमास्तबाणैः । 8.58 | शरैः शरानस्य निवार्य वीरः सौमित्रिरस्त्राणि महास्त्रजालैः । चिच्छेद बाहू ण्सिरसा सहैव चतुर्भुजोऽभूत् स पुनर्द्विशीर्षः । 8.59 | छिन्नेषु तेषु द्विगुणास्यबाहुः पुनः पुनः सोऽथ बभूव वीरः । उवाच सौमित्रिमथान्तरात्मा समस्तलोकस्य मरुद् विषण्णम् । 8.60 | ब्रह्मास्त्रतोऽन्येन न वध्य एष वराद् विधातुः सुमुखेत्यदृश्यः । रक्षः सुतस्याण्स्रवणीयमित्थमुक्त्वा समीरोऽरुहदन्तरिक्षम् । 8.61 | अथानुजो देवतमस्य सोऽस्त्रं ब्राह्मं तनूजे दशकन्धरस्य । मुमोच दग्धः सरथाण्स्वसूतस्तेनातिकायः प्रवरोऽस्त्रवित्सु । 8.62 | हतेषु पुत्रेषु सराक्षसेशः स्वयं प्रयाणं समरार्थमैच्छत् । सज्जीभवत्येव निशाचरेशे खरात्मजः प्राह धनुर्धरोत्तमः । 8.63 | नियुङ्क्ष्व मां मे पितुरन्तकस्य वधाय राजन् सहलक्ष्मणं तम् । कपिप्रवीरां श्च निहत्य सर्वान् प्रतोषये त्वामहमद्य सुष्ठु । 8.64 | इतीरितेऽनेन नियोजितः स जगाम वीरो मकराक्षनामा । विधूय सर्वां श्च हरिप्रवीरान् सहाङ्गदान् सूर्यसुतेन साकम् । 8.65 | अचिन्तयन् लक्ष्मणबाणसङ्घानवज्ञया राममथाऽह्वयद् रणे । उवाच रामं रजनीचरोऽसौ हतो जनस्थानगतः पिता त्वया । 8.66 | केनाप्युपायेन धनुर्धराणां वरः फलं तस्य ददामि तेऽद्य । इति ब्रुवाणः स सरोजयोनेर्वरादवध्योऽमुचदस्त्रसङ्घान् । 8.67 | प्रहस्य रामोऽस्य निवार्य चास्त्रैरस्त्राण्यमेयोऽशनिसन्निभेन । lxviii.शिरः शरेणोत्तमकुण्डलोज्ज्वलं खरात्मजस्याथ समुन्ममाथ । 8.68 | विदुद्रुवुस्तस्य तु येऽनुयायिनः कपिप्रवीरैर्निहतावशेषित् आः । यथैव धूम्राक्षमुखेषु पूर्वं हतेषु पृथ्वीरुहशैलधारिभिः । 8.69 | ततः स सज्जीकृतमात्तधन्वा रथं समास्थाय निशाचरेश्वरः । वृतः सहस्रायुतकोट्यनीकपैर्निशाचरैराण्सु ययौ रणाय । 8.70 | बलैस्तु तस्याथ बलं कपीनां नैकप्रकारायुधपूगभग्नम् । दिशः प्रदुद्राव हरीन्द्रमुख्याः समार्दयन्नाण्सु निशाचरां स्तदा । 8.71 | गजो गवाक्षो गवयो वृषण्स्च सगन्धमादा धनदेन जाताः । प्राणादयः पञ्च मरुत्प्रवीराः स कत्थनो वित्तपतिश्च जघ्नुः । 8.72 | शरैस्तु तान् षड्भिरमोघवेगैर्निपातयामास दशाननो द्राक् । अथाण्स्विपुत्रौ च सजाम्बवन्तौ प्रजह्रतुः शैलवरैस्त्रिभिस्तम् । 8.73 | गिरीन् विदार्याऽशु शरैरथान्याञ्छरान् दशास्योऽमुचदाण्सु तेषु । एकैकमेभिर्विनिपातित् आस्ते ससार तं शक्रसुतात्मजोऽथ । 8.74 | शिलां समादाय तमापतन्तं विभेद रक्षो हृदये शरेण । दृढाहतः सोऽप्यगमद् धरातल् . अं रवेः सुतोऽथैनमभिप्रजग्मिवान् । 8.75 | तद्धस्तगं भूरुहमाण्सु बाणैर्दशाननः खण्डण्स एव कृत्वा । ग्रीवाप्रदेशेऽस्य मुमोच बाणं भृशाहतः सोऽपि पपात भूमौ । 8.76 | अथो हनूमानुरगेन्द्रभोगसमं स्वबाहुं भृशमुन्नमय्य । तताड वक्षस्यधिपं तु रक्षसां मुखैः स रक्तं प्रवमन् पपात । 8.77 | स लब्धसञ्ज्ञः प्रशशं स मारुतिं त्वया समो नास्ति पुमान् हि कश्चित् । कः प्रापयेदन्य इमां दशां मामितीरितो मारुतिराह तं पुनः । 8.78 | अत्यल्पमेतद् यदुपात्तजीवितः पुनस्त्वमित्युक्त उवाच रावणः । गृहाण मत्तोऽपि समुद्यतं त्वं मुष्टिप्रहारं त्विति तं पुपोथ । 8.79 | lxix.किञ्चित् प्रहारेण तु विह्वलाङ्गवत् स्थिते हि तस्मिन्निदमन्तरं मम । इत्यग्निसूनुं प्रययौ स रावणो निवारितो मारुतिनाऽपि वाचा । 8.80 | तमापतन्तं प्रसमीक्ष्य नीलो धनुर्ध्वजाग्राण्स्वरथेषु तस्य । चचार मूर्धस्वपि चञ्चलोऽलं जल् . ईकृतस्तेन स रावणोऽपि । 8.81 | स क्षिप्रमादाय हुताण्सनास्त्रं मुमोच नीले रजनीचरेशः । स तेन भूमौ पतितो नचैनं ददाह वह्निः स्वतनुर्यतोऽसौ । 8.82 | ततो ययौ राघवमेव रावणो निवारयामास तमाण्सु लक्ष्मणः । ततक्षतुस्तावधिकौ धनुर्भृत् आं शरैः शरीरावरणावदारणैः । 8.83 | निवारितस्तेन स रावणो भृशं रुषाऽन्वितो बाणममोघमुग्रम् । स्वयम्भुदत्तं प्रविकृष्य चाऽशु ललाटमध्ये प्रमुमोच तस्य । 8.84 | भृशाहतस्तेन मुमोह लक्ष्मणो रथादवप्लुत्य दशाननोऽपि । क्षणादभिद्रुत्य बलात् प्रगृह्य स्वबाहुभिर्नेतुमिमं समैच्छत् । 8.85 | सम्प्राप्य सञ्ज्ञां स सुविह्वलोऽपि सस्मार रूपं निजमेव लक्ष्मणः । शेषं हरेरं शयुतं नचास्य स चालनायापि शशाक रावणः । 8.86 | बलात् स्वदोर्भिः प्रतिगृह्य चाखिलैर्यदा सवीरं प्रचकर्ष रावणः । चचाल पृथ्वी सहमेरुमन्दरा ससागरा नैव चचाल लक्ष्मणः । 8.87 | सहस्रमूर्ध्नोऽस्य बतैकमूर्ध्नि ससप्तपाताल् . अगिरीन्द्रसागरा । धराऽखिलेयं ननु सर्षपायति प्रसह्य को नाम हरेत् तमेनम् । 8.88 | प्रकर्षति त्वेव निशाचरेश्वरे तथैव रामावरजं त्वरान्वितः । समस्तजीवाधिपतेः परा तनुः समुत्पपातास्य पुरो हनूमान् । 8.89 | स मुष्टिमावर्त्य च वज्रकल्पं जघान तेनैव च रावणं रुषा । प्रसार्य बाहूनखिलैर्मुखैर्वमन् स रक्तमुष्णं व्यसुवत् पपात । 8.90 | निपात्य रक्षोधिपतिं स मारुतिः प्रगृह्य सौमित्रिमुरङ्गशायिनः । जगाम रामाख्यतनोः समीपं सौमित्रिमुद्धर्तुमलं ह्यसौ कपिः । 8.91 | lxx.स रामसं स्पर्शनिवारितक्लमः समुत्थितस्तेन समुद्धृते शरे । बभौ यथा राहुमुखात् प्रमुक्तः शशी सुपूर्णो विकचस्वरश्मिभिः । 8.92 | स शेषभोगाभमथो जनार्दनः प्रगृह्य चापं सशरं पुनश्च । सुलब्धसञ्ज्ञं रजनीचरेशं जगाद सज्जीभव रावणेति । 8.93 | रथं समारुह्य पुनः सकार्मुकः समार्गणो रावण आण्सु रामम् । अभ्येत्य सर्वाण्स्च दिशश्चकार शरान्धकाराः परमास्त्रवेत्ता । 8.94 | रथस्थितेऽस्मिन् रजनीचरेशे न मे पतिर्भूमितल् . ए स्थितः स्यात् । इति स्म पुत्रः पवनस्य रामं स्कन्धं समारोप्य ययौ च राक्षसम् । 8.95 | प्रहस्य रामोऽस्य हयान् निहत्य सूतं च कृत्वा तिलशो ध्वजं रथम् । धनूं षि खड्गं सकलायुधानि छत्रं च सञ्छिद्य चकर्त मौलिम् । 8.96 | कर्तव्यमूढं तमवेक्ष्य रामः पुनर्जगादाऽशु गृहं प्रयाहि । समस्तभोगाननुभूय शीघ्रं प्रतोष्य बन्धून् पुनरेहि मर्तुम् । 8.97 | इतीरितोऽवाग्वदनो ययौ गृहं विचार्य कार्यं सह मन्त्रिभिः स्वकैः । हतावशेषैरथ कुम्भकर्णप्रबोधनायाऽशु मतिं चकार । 8.98 | सशैलशृङ्गासिपरश्वधायुधैर्निशाचराणामयुतैरनेकैः । तच्छ्वासवेगाभिहतैः कथञ्चिद् गतैः समीपं कथमप्यबोधयत् । 8.99 | शैलोपमानस्य च मां सराण्सीन् विधाय भक्षानपि शोणितह्रदान् । सुतृप्तमेनं परमादरेण समाह्वयामास सभातल् . आय । 8.100 | उवाच चैनं रजनीचरेन्द्रः पराजितोऽस्म्यद्य हि जीवति त्वयि । रणे नरेणैव च रामनाम्ना कुरुष्व मे प्रीतिममुं निहत्य । 8.101 | इतीरितः कारणमप्यशेषं श्रुत्वा जगर्हाग्रजमेव वीरः । अमोघवीर्येण हिराघवेण त्वया विरोधश्चरितो बताद्य । 8.102 | प्रशस्यते नो बलिभिर्विरोधः कथञ्चिदेषोऽतिबलो मतो मम । lxxi.इतीरितो रावण आह दुर्नयोऽप्यहं त्वयाऽव्यो हि किमन्यथा त्वया । 8.103 | चरन्ति राजान उताक्रमं क्वचित् त्वयोपमान् बन्धुजनान् बलाधिकान् । समीक्ष्य हीत्थं गदितोऽग्रजेन स कुम्भकर्णः प्रययौ रणाय । 8.104 | प्राकारमालङ्घ्य स पञ्चयोजनं यदा ययौ शूलवरायुधो रणम् । कपिप्रवीरा अखिलाः प्रदुद्रुवुर्भयादतीत्यैव च सेतुमाण्सु । 8.105 | शतवलिपनसाख्यौ तत्र वस्वं शभूतौ पवनगणवरां शौ श्वेतसम्पातिनौ च । निरृतितनुमथोग्रं दुर्मुखं केसरीति प्रवरमथ मरुत्सु प्रास्यदेतान् मुखे सः । 8.106 | रजनिचरवरोऽसौ कुम्भकर्णः प्रतापी कुमुदमपि जयन्तं पाणिना सम्पिपेष । नल् . अमथ च गजादीन् पञ्च नीलं सतारं गिरिवरतरुहस्तान् मुष्टिनाऽपातयच्च । 8.107 | अथाङ्गदश्च जाम्बवानिनात्मजश्च वानरैः । निजघ्निरे निशाचरं सवृक्षण्सइलसानुभिः । 8.108 | विचूर्णित् आण्स्च राक्षसास्तनौ निशाचरस्य ते । बभूव काचन व्यथा नचास्य बाहुषाल् . इनः । 8.109 | अथापरं महाचलं प्रगृह्य भास्करात्मजः । मुमोच राक्षसेऽथ तं प्रगृह्य तं जघान सः । 8.110 | तदा पपात सूर्यजस्तताड चाङ्गदं रुषा । स जाम्बवन्तमाण्सु तौ निपेततुस्तल् . आहतौ । 8.111 | अथ प्रगृह्य भास्करिं ययौ स राक्षसो बली । जगाम चानु मारुतिः सुसूक्ष्ममक्षिकोपमः । 8.112 | यदैनमेष बाधते तदा विमोचयाम्यहम् । यदि स्म शक्यतेऽस्य तु स्वमोचनाय तद् वरम् । 8.113 | इति व्रजत्यनु स्म तं मरुत्सुते निशाचरः । पुरं विवेश चार्चितः स्वबन्धुभिः समस्तशः । 8.114 | lxxii.तुहिनसलिलमाल्यैः सर्वतोऽभिप्रवृष्टे रजनिचरवरेऽस्मिं स्तेन सिक्तः कपीशः । विगतसकलयुद्धग्लानिरावञ्चयित्वा रजनिचरवरं तं तस्य नासां ददं श । 8.115 | कराभ्यामथ कर्णौ च नासिकां दशनैरपि । सञ्छिद्य क्षिप्रमेवासावुत्पपात हरीश्वरः । 8.116 | तल् . एन चैनं निजघान राक्षसः पिपेष भूमौ पतितं ततोऽपि । समुद्गतोऽसौ विवरेऽङ्गुलीनां जघान शूलेन पुनः स राक्षसः । 8.117 | अमोघशूलं प्रपतत् तदीक्ष्य रवेः सुतस्योपरि मारुतात्मजः । प्रगृह्य जानौ प्रणिधाय शीघ्रं बभञ्ज तं प्रेक्ष्य ननाद चोच्चैः । 8.118 | अथैनमावृत्य जघान मुष्टिना स राक्षसो वायुसुतं स्तनान्तरे । जगर्ज तेनाभिहतो हनूमानचिन्तयं स्तत् प्रजहार चैनम् । 8.119 | तल् . एन वक्षस्यभिताडितो रुषा हनूमता मोहमवाप राक्षसः । पुनश्च सञ्ज्ञां समवाप्य शीघ्रं ययौ स यत्रैव रघुप्रवीरः । 8.120 | विचिन्तयामास ततो हनूमान् मयैव हन्तुं समरे हि शक्यः । असौ तथाऽप्येनमहं न हन्मि यशो हि रामस्य दृढं प्रकाण्सयन् । 8.121 | अनन्यवध्यं तमिमं निहत्य स्वयं स रामो यश आहरेत । दत्तो वरो द्वारपयोः स्वयं च जनार्दनेनैव पुरा ततश्च । 8.122 | मयैव वध्यौ भवतं त्रिजन्मसु प्रवृद्धवीर्याविति केशवेन । उक्तं ममैवैष यदप्यनुग्रहं वधेऽस्य कुर्यान्नतु मे स धर्मः । 8.123 | इति स्म सञ्चिन्त्य कपीशयुक्तो जगाम यत्रैव कपिप्रवीराः । स कुम्भकर्णोऽखिलवानरां स्तु प्रभक्षयन् राममुपाजगाम । 8.124 | ते भक्षित् आस्तेन कपिप्रवीराः सर्वे विनिर्जग्मुरमुष्य देहात् । स्रोतोभिरेवाथ च रोमकूपैः केचित् तमेवाऽरुरुहुर्यथा गिरिम् । 8.125 | स तान् विधूयाऽशु यथा महागजो जगाम रामं समरार्थमेकः । प्रभक्षयन् स्वानपरां श्च सर्वशो मत्तः समाघ्राय च शोणितं पिबन् । 8.126 | lxxiii.न्यवारयत् तं शरवर्षधारया स लक्ष्मणो नैनमचिन्तयत् सः । जगाम रामं गिरिशृङ्गधारी समाह्वयत् तं समराय चाऽशु । 8.127 | अथो समादाय धनुः सुघोरं शरां श्च वज्राण्सनितुल्यवेगान् । प्रवेशयामास निशाचरे प्रभुः स राघवः पूर्वहतेषु यद्वत् । 8.128 | यावद्बलेन न्यहनत् खरादिकान् न तावतैव न्यपतत् स राक्षसः । अथ प्रहस्याऽत्मबलैकदेशं प्रदर्शयन् बाणवरान् मुमोच । 8.129 | द्वाभ्यां स बाहू निचकर्त तस्य पदद्वयं चैव तथा ण्सराभ्याम् । अथापरेणास्य शिरो निकृत्य सम्प्राक्षिपत् सागरतोय आण्सु । 8.130 | अवर्धताब्धिः पतितेऽस्य काये महाचलाभे क्षणदाचरस्य । सुराण्स्च सर्वे ववृषुः प्रसूनैर्मुदा स्तुवन्तो रघुवर्यमूर्ध्नि । 8.131 | योजनानां त्रिलक्षं हि कुम्भकर्णो व्यवर्धत । पूर्वं पश्चात् सञ्चुकोच लङ्कायामुषितुं स्वयम् । 8.132 | स तु स्वभावमापन्नो म्रियमाणो व्यवर्धत । तेनास्मिन् पतिते त्वब्धिरवर्धदधिकं तदा । 8.133 | अथापरे ये रजनीचरास्तदा कपिप्रवीरैर्निहताण्स्च सर्वशः । हतावशिष्टास्त्वरिताः प्रदुद्रुवुभ्रातुर्वधं चोचुरुपेत्य रावणम् । 8.134 | स दुःखतप्तो निपपात मूर्छितो निराण्सकश्चाभवदात्मजीविते । तमाह पुत्रस्त्रिदशेशशत्रुर्नियुङ्क्ष्व मां शत्रुवधाय माचिरम् । 8.135 | मया गृहीतस्त्रिदशेश्वरः पुरा विषीदसे किं नरराजपुत्रतः । स एवमुक्त्वा प्रजुहाव पावकं शिवं समभ्यर्च्य समारुहद् रथम् । 8.136 | स आत्तधन्वा सशरो रथेन वियत् समारुह्य ययावदर्शनम् । स नागपाण्सैर्वरतः शिवस्य बबन्ध सर्वान् कपिवीरस' न्घान् । 8.137 | पुराऽवताराय यदा स विष्णुर्दिदेश सर्वां स्त्रिदशां स्तदैव । lxxiv.ममापि सेवा भवते प्रयोज्येत्येवं गरुत्मानवदद् वृषाकपिम् । 8.138 | तमाह विष्णुर्न भुवि प्रजातिमुपैहि सेवां तव चान्यथाऽहम् । आदास्य एवात्र यथा यशः स्याद् धर्मश्च कर्तव्यकृदेव च स्याः । 8.139 | वरेण ण्सर्वस्य हि रावणात्मजो यदा निबध्नाति कपीन् सलक्ष्मणान् । उरङ्गपाण्सेन तदा त्वमेव समेत्य सर्वानपि मोचयस्व । 8.140 | अहं समर्थोऽपि स लक्ष्मणण्स्च तथा हनूमान् न विमोचयामः । तव प्रियार्थं गरुडैष एव कृतस्तवाऽदेश इमं कुरुष्व । 8.141 | तदेतदुक्तं हि पुराऽत्मना यत् ततो हि रामो न मुमोच कञ्चन । न लक्ष्मणो नैव च मारुतात्मजः स चैव जानाति हि देवगुह्यम् । 8.142 | अथो निबद्ध्याऽशु हरीन् सलक्ष्मणान् जगाम रक्षः स्वपितुः सकाण्सम् । ननन्द चासौ पिशिताण्सनेश्वरः शशं स पुत्रं च कृत् आत्मकार्यम् । 8.143 | स पक्षिराजोऽथ हरेर्निदेशं स्मरं स्त्वरावानिह चाऽजगाम । तत्पक्षवातस्पर्शेन केवलं विनष्ट एषां स उरङ्गबन्धः । 8.144 | स राममानम्य परात्मदैवतं ययौ सुमाल्याभरणानुलेपनः । कपिप्रवीराण्स्च तरूञ्छिलाण्स्च प्रगृह्य नेदुर्बलिनः प्रहृष्टाः । 8.145 | श्रुत्वा निनादं प्लवगेश्वराणां पुनः सपुत्रोऽत्रसदत्र रावणः । बन्धादमुष्मात् प्रतिनिस्सृत् आस्ते किमत्र कार्यं त्विति चिन्तयानः । 8.146 | पुनश्च हुत्वा स हुताण्समेव रथं समारुह्य ययावदर्शनम् । ववर्ष चास्त्राणि महान्त्यजस्रं वरादुमेशस्य तथाऽब्जजस्य । 8.147 | पुनश्च तस्यास्त्रनिपीडित् आस्ते निपेतुरुर्व्यां कपयः सलक्ष्मणाः । स्पृशन्ति नास्त्राणि दुरन्तशक्तिं तनुं समीरस्य हि कानिचित् क्वचित् । 8.148 | विज्ञातुकामः पुरि सम्प्रवृत्तिं विभीषणः पूर्वगतस्तदाऽगात् । ददर्श सर्वान् पतितान् स वानरान् मरुत्सुतं त्वेकमनाकुलं च । 8.149 | lxxv.स तं समादाय ययौ विधातृजं विमूर्च्छितं चोदकसेकतस्तम् । आण्स्वास्य किं जीवसि हीत्युवाच तथेति स प्राह च मन्दवाक्यः । 8.150 | ऊचे पुनर्जीवति किं हनूमान् जीवाः स्म सर्वेऽपि हि जीवमाने । तस्मिन् हते निहताण्स्चैव सर्व इतीरितेऽस्मीत्यवदत् स मारुतिः । 8.151 | इत्युक्तो जाम्बवानाह हनूमन्तमनन्तरम् । योऽसौ मेरोः समीपस्थो गन्धमादनसञ्ज्ञितः । गिरिस्तस्मात् समाहार्यं त्वयौषधचतुष्टयम् । 8.152 | मृतसञ्जीवनी मुख्या सन्धानकरणी परा । सवर्णकरणी चैव विशल्यकरणीति च । 8.153 | इत्युक्तः स क्षणेनैव प्रापतद् गन्धमादनम् । अवाप चाम्बरचरो राममुक्तः शरो यथा । 8.154 | अन्तर्हिताण्स्चौषधीस्तु तदा विज्ञाय मारुतिः । उद्बबर्ह गिरिं क्रोधाच्छतयोजनमण्डलम् । 8.155 | स तं समुत्पाट्य गिरिं करेण प्रतोल् . अयित्वा बलदेवसूनुः । समुत्पपाताम्बरमुग्रवेगो यथा हरिश्चक्रधरस्त्रिविक्रमे । 8.156 | अवाप चाक्ष्णोः स निमेषमात्रतो निपातिता यत्र कपिप्रवीराः । तच्छैलवातस्पर्शात् समुत्थिताः समस्तशो वानरयूथपाः क्षणात् । 8.157 | अपूजयन् मारुतिमुग्रपौरुषं रघूत्तमोऽस्यानुजनिस्तथाऽपरे । पपात मूर्ध्न्यस्य च पुष्पसन्ततिः प्रमोदितैर्देववरैर्विसर्जिता । 8.158 | स देवगन्धर्वमहर्षिसत्तमैरभिष्टुतो रामकरोपगूहितः । पुनर्गिरिं तं शतयोजनोच्छ्रितं न्यपातयत् सं स्थित एव तत्र च । 8.159 | स पूर्ववन्मारुतिवेगचोदितो निरन्तरं श्लिष्टतरोऽत्र चाभवत् । पुनश्च सर्वे तरुशैलहस्ता रणाय चोत्तस्थुरलं नदन्तः । 8.160 | पुनश्च तान् प्रेक्ष्य समुत्थितान् कपीन् भयं महच्छक्रजितं विवेश । lxxvi.स पूर्ववद्धव्यवहे समर्च्य शिवं तथाऽदर्शनमेव जग्मिवान् । 8.161 | वराण्स्रयेणाजगिरीशयोस्तथा पुनर्महास्त्रैः स बबन्ध तान् कपीन् । अथाऽह रामस्य मनोऽनुसारतः पुराऽस्त्रमेवानुसरन् स लक्ष्मणः । 8.162 | पितामहास्त्रेण निहन्मि दुर्मतिं तवाऽज्ञया ण्सक्रजितं सबान्धवम् । इतीरिते तेन स चाऽह राघवो भयाददृश्ये न विमोक्तुमर्हसि । 8.163 | न सोढुमीशोऽसि यदि त्वमेतदस्त्रं तदाऽहं शरमात्रकेण । अदृश्यमप्याण्सु निहन्मि सन्तं रसातल् . एऽथापि हि सत्यलोके । 8.164 | इति स्म वीन्द्रस्य हनूमतश्च बलप्रकाण्साय पुरा प्रभुः स्वयम् । सम्मानयित्वाऽस्त्रममुष्य रामो दुरन्तशक्तिः शरमाददेऽथ । 8.165 | अनेन दृष्टोऽहमिति स्म दुष्टो विज्ञाय बाह्वोर्बलमस्य चोग्रम् । विनिश्चयं देवतमस्य पश्यन् प्रदुद्रुवे प्राणपरीप्सुराण्सु । 8.166 | हाहाकृते प्रद्रुत इन्द्रशत्रौ रघूत्तमः शत्रुविभीषणत्वात् । विभीषणेत्येव सुरैरभिष्टुतो विज्ञानमस्त्रं त्वमुचत् स्वसैन्ये । 8.167 | निशाचरास्त्रं ह्यगमत् क्षणेन रामास्त्रवीर्याद्धरयो नदन्तः । उत्तस्थुरुच्चोरुगिरीन् प्रगृह्य प्रशं समाना रघुवीरमुच्चैः । 8.168 | सुरैश्च पुष्पं वर्षद्भिरीडितस्तस्थौ धनुष्पाणिरनन्तवीर्यः । स रावणस्याथ सुतो निकुम्भिलां पुनः समासाद्य जुहाव पावकम् । 8.169 | विभीषणोऽथाऽह रघूत्तमं प्रभुं नियोजयाद्यैव वधाय दुर्मतेः । कृत् आग्निपूजो नहि वध्य एष वरो विधातुः प्रथितोऽस्य तादृशः । 8.170 | न वै वधं राम इयेष तस्य पलायितस्याऽत्मसमीक्षणात् पुनः । सत्त्वोज्झितोऽसावपि कूटयोधी न मे वधार्होऽयमिति स्म स प्रभुः । 8.171 | स आदिदेशावरजं जनार्दनो हनूमता चैव विभीषणेन । सहैव सर्वैरपि वानरेन्द्रैर्ययौ महात्मा स च तद्वधाय । 8.172 | lxxvii.स जुह्वतस्तस्य चकार विघ्नं प्लव˜ न्गमैः सोऽथ युयुत्सया रथम् । समास्थितः कार्मुकबाणपाणिः प्रयुद्ययौ लक्ष्मणमाण्सु गर्जन् । 8.173 | उभौ च तावस्त्रविदां वरिष्ठौ शरैः शरीरान्तकरैस्ततक्षतुः । दिशश्च सर्वाः प्रदिशः शरोत्तमैर्विधाय शिक्षास्त्रबलैर्निरन्तराः । 8.174 | अस्त्राणि तस्यास्त्रवरैः स लक्ष्मणो निवार्य शत्रोश्चलकुण्डलोज्ज्वलम् । शिरः शरेणाऽशु समुन्ममाथ सुरैः प्रसूनैरथ चाभिवृष्टः । 8.175 | निपातितेऽस्मिन् नितरां निशाचरान् प्लवङ्गमा जघ्नुरनेककोटिशः । हतावशिष्टास्तु दशाननाय शशं सुरत्याप्तसुतप्रणाण्सम् । 8.176 | स तन्निशम्याप्रियमुग्ररूपं भृशं विनिश्वस्य विलप्य दुःखात् । सं स्थापयामास मतिं पुनश्च मरिष्य इत्येव विनिश्चितार्थः । 8.177 | मरणाभिमुखः शीघ्रं रावणो रणकर्मणे । सज्जीभवन्नन्तरैव दिदेश बलमूर्जितम् । 8.178 | त्रिं शत् सहस्राणि महौघकानामक्षोहिणीनां सहषट्सहस्रम् । श्रमेण सं योजयताऽशु रामं सज्जो भवामीति दिदेश रावणः । 8.179 | तदप्रधृष्यं वरतः स्वयम्भुवो युगान्तकालार्णवघूर्णितोपमम् । प्रगृह्य नानाविधमस्त्रशस्त्रं बलं कपी ञ्छीघ्रतमं जगाम । 8.180 | आगच्छमानं तदपारमेयं बलं सुघोरं प्रल् . अयार्णवोपमम् । भयात् समुद्विग्नविषण्णचेतसः कपिप्रवीरा नितरां प्रदुद्रुवुः । 8.181 | वरो हि दत्तोऽस्य पुरा स्वयम्भुवा धरातल् . एऽल्पेऽपि निवासशक्तिः । अजेयता चेत्यत एव सार्कजाः प्लवङ्गमा द्रष्टुमपि स्म नाण्सकन् । 8.182 | प्रगृह्य रामोऽथ धनुः शरां श्च समन्ततस्तानवधीच्छरौघैः । स एव सर्वत्र च दृश्यमानो विदिक्षु दिक्षु प्रजहार सर्वशः । 8.183 | क्षणेन सर्वां श्च निहत्य राघवः प्लवङ्गमानामृषभैः स पूजितः । अभिष्टुतः सर्वसुरोत्तमैर्मुदा भृशं प्रसूनोत्करवर्षिभिः प्रभुः । 8.184 | lxxviii.अथाऽययौ सर्वनिशाचरेश्वरो हतावशिष्टेन बलेन सं वृतः । विमानमारुह्य च पुष्पकं त्वरन् शरीरनाण्साय महायुधोद्धतः । 8.185 | विरूपनेत्रोऽथच यूपनेत्रस्तथा महापार्श्वमहोदरौ च । ययुस्तमावृत्य सहैव मन्त्रिणो मृतिं पुरोधाय रणाय यान्तम् । 8.186 | अथास्य सैन्यानि निजघ्नुरोजसा समन्ततः शैलशिलाभिवृष्टिभिः । प्लवङ्गमास्तानभिवीक्ष्य वीर्यवान् ससार वेगेन महोदरो रुषा । 8.187 | वीक्ष्यातिकायं तमभिद्रवन्तं स कुम्भकर्णोऽयमिति ब्रुवन्तः । प्रदुद्रुवुर्वानरवीरस' न्घास्तमाससादाऽशु सुतोऽथ वालिनः । 8.188 | वदन् स तिष्ठध्वमिति स्म वीरो विभीषिकामात्रमिदं न यात । इतीरयन्नग्रत एष पुप्लुवे महोदरस्येन्द्रसुतात्मजो बली । 8.189 | अथो शरानाण्सु विमुञ्चमानं शिरः परामृश्य निपात्य भूतल् . ए । ममर्द पद्भ्यामभवद् गतासुर्महोदरो वालिसुतेन चूर्णितः । 8.190 | अथो महापार्श्व उपाजगाम प्रवर्षमाणोऽस्य शराम्बुधाराः । प्रसं ह्य चाऽच्छिद्य धनुः करस्थं समाददे खड्गममुष्य सोऽङ्गदः । 8.191 | निगृह्य केशेषु निपात्य भूतल् . ए चकर्त वामां सत ओदरं परम् । यथोपवीतं स तथा द्विधाकृतो ममार मन्त्री रजनीचरेशितुः । 8.192 | अथैनमाजग्मतुरुद्यतायुधौ विरूपनेत्रोऽप्यथ यूपनेत्रः । यथैव मेघौ दिवि तिग्मरश्मिं तथा समाच्छादयतां शरौघैः । 8.193 | t आभ्यां स बद्धः शरपञ्जरेण विचेष्टितुं नाण्सकदत्र वीरः । हरीश्वरः शैलमतिप्रमाणमुत्पाट्य चिक्षेप तयोः शरीरे । 8.194 | उभौ च तौ तेन विचूर्णितौ रणे रवेः सुतस्योरुबलेरितेन । निशाचरेशोऽथ शरेण सूर्यजं बिभेद वक्षस्यपि सोऽपतद् भुवि । 8.195 | ततः स सर्वां श्च हरिप्रवीरान् विधूय बाणैर्बलवान् दशाननः । lxxix.जगाम रामाभिमुखस्तदैनं रुरोध रामावरजं शरौघैः । 8.196 | तदा दशास्योऽन्तकदण्डकल्पां मयाय दत्तां कमलोद्भवेन । मयाद्गृहीत् आं च विवाहकाले प्रगृह्य शक्तिं विससर्ज लक्ष्मणे । 8.197 | तया स वीरः सुविदारितोराः पपात भूमौ सुभृशं विमूर्च्छितः । मरुत्सुतः शैलमतिप्रमाणं चिक्षेप रक्षः पतिवक्षसि द्रुतम् । 8.198 | तेनातिगाढं व्यथितो दशाननो मुखैर्वमञ्छोणितपूरमाण्सु । तदन्तरेण प्रतिगृह्य लक्ष्मणं जगाम शक्त्या सह रामसन्निधिम् । 8.199 | समुद्बबर्हाथ च तां स राघवो दिदेश च प्राणवरात्मजं पुनः । प्रभुः समानेतुमथो वरौषधीः स चाऽनिनायाऽशु गिरिं पुनस्तम् । 8.200 | तद्गन्धमात्रेण समुत्थितोऽसौ सौमित्रिरात्तोरुबलश्च पूर्ववत् । शशं स चाण्स्लिष्य मरुत्सुतं प्रभुः स राघवोऽगण्यगुणार्णवः स्मयन् । 8.201 | प्राक्षिपत् तं गिरिवरं लङ्कास्थः सन् स मारुतिः । अर्धलक्षे योजनानां यत्रासौ पूर्वसं स्थितः । 8.202 | तद्बाहुवेगात् सं श्लेष प्राप पूर्ववदेव सः । मृत् आण्स्च ये प्लवङ्गास्तु तद्गन्धात् तेऽपि जीविताः । 8.203 | रामाज्ञयैव रक्षां सि हरयोऽब्धाववाक्षिपन् । नोज्जीवितास्ततस्ते तु वानरा निरुजोऽभवन् । 8.204 | छिन्नप्ररोहिणण्स्चैव विशल्याः पूर्ववर्णिनः । औषधीनां प्रभावेन सर्वेऽपि हरयोऽभवन् । 8.205 | अथाऽससादोत्तमपूरुषं प्रभुं विमानगो रावण आयुधौघान् । प्रवर्षमाणो रघुवं शनाथं तमात्तधन्वाऽभिययौ च रामः । 8.206 | सम्मानयन् राघवमादिपूरुषं निर्यातयामास रथं पुरन्दरः । सहायुधं मातलिसङ्गृहीतं समारुरोहाऽशु स लक्ष्मणाग्रजः । 8.207 | lxxx.आरुह्य तं रथवरं जगदेकनाथो लोकाभयाय रजनीचरनाथमाण्सु । अभ्युद्ययौ दशशतां शुरिवान्धकारं लोकानशेषत इमान् निगिरन्तमुद्यन् । 8.208 | आयान्तमीक्ष्य रजनीचरलोकनाथः शस्त्राण्यथास्त्रसहितानि मुमोच रामे । रामस्तु तानि विनिहत्य निजैर्महास्त्रैस्तस्योत्तमाङ्गदशकं युगपन्न्यकृन्तत् । 8.209 | कृत्त् आनि तानि पुनरेव समुत्थितानि दृष्ट्वा वराच्छतधृतेर्हृदयं विभेद । बाणेन वज्रसदृशेन स भिन्नहृत्को रक्तं वमन् न्यपतदाण्सु महाविमानात् । 8.210 | तस्मिन् हते त्रिजगतां परमप्रतीपे ब्रह्मा ण्सिवेन सहितः सह लोकपालैः । अभ्येत्य पादयुगल् . अं जगदेकभर्तू रामस्य भक्तिभरितः शिरसा ननाम । 8.211 | अथैनमस्तौत् पितरं कृत् आञ्जलिर्गुणाभिरामं जगतः पितामहः । जितं जितं तेऽजित लोकभावन प्रपन्नपालाय नताः स्म ते वयम् । 8.212 | त्वमेक ईशोऽस्य नचाऽदिरन्तस्तवेड्य कालेन तथैव देशतः । गुणा ह्यगण्यास्तव तेऽप्यनन्ताः प्रत्येकशश्चाऽदिविनाण्सवर्जिताः । 8.213 | नचोद्भवो नैव तिरस्कृतिस्ते क्वचिद् गुणानां परतः स्वतो वा । त्वमेक आद्यः परमः स्वतन्त्रो भृत्यास्तवाहं शिवपूर्वकाण्स्च ये । 8.214 | यथाऽर्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चाऽपः । गच्छन्ति चाऽयन्ति च सन्ततास्त्त्वत् तद्वन्मदाद्याः शिवपूर्वकाण्स्च ये । 8.215 | ये ये च मुक्तास्त्वथ ये च बद्धाः सर्वे तवेशेश वशे सदैव । वयं सदा त्वद्गुणपूगमुच्चैः सर्वे वदन्तोऽपि न पारगामिनः । 8.216 | किमेष ईदृग्गुणकस्य ते प्रभो रक्षोवधोऽशेषसुरप्रपालनम् । अनन्यसाध्यं हि तथाऽपि तद् द्वयं कृतं त्वया तस्य नमोनमस्ते । 8.217 | इतीरिते त्वब्जभवेन शूली समाह्वयद् राघवमाहवाय । वरं मदीयं त्वगणय्य रक्षो हतं त्वया तेन रणाय मेहि । 8.218 | इतीरितेऽस्त्वित्यभिधाय राघवो धनुः प्रगृह्याऽशु शरं च सन्दधे । विकृष्यमाणे चलिता वसुन्धरा पपात रुद्रोऽपि धराप्रकम्पतः । 8.219 | lxxxi.अथोत्थितश्चाऽसुरभाववर्जितः क्षमस्व देवेति ननाम पादयोः । उवाच च त्वद्वशगोऽस्मि सर्वदा प्रसीद मे त्वद्विषयं मनः कुरु । 8.220 | अथेन्द्रमुख्याण्स्च तमूचिरे सुरास्त्वयाऽविताः स्मोऽद्य निशाचराद् वयम् । तथैव सर्वापद एव नस्त्वं प्रपाहि सर्वे भवदीयकाः स्म । 8.221 | सीत् आकृतिं t आमथ तत्र चाऽगतां दिव्यच्छलेन प्रणिधाय पावके । कैलासतस्तां पुनरेव चाऽगतां सीत् आमगृह्णाद्धुतभुक्समर्पिताम् । 8.222 | j आनन् गिरीशालयगां स सीत् आं समग्रहीत् पावकसम्प्रदत्ताम् । मुमोद सम्प्राप्य च तां स रामः सा चैव देवी भगवन्तमाप्य । 8.223 | अथो गिरेरानयनात् परस्ताद् ये वानरा रावणबाणपीडित् आः । t आरापिता तान् निरुजश्चकार सुषेणनामा भिषजां वरिष्ठः । 8.224 | तदा मृत् आन् राघव आनिनाय यमक्षयाद् देवगणां श्च सर्वशः । समन्वजानात् पितरं च तत्र समागतं गन्तुमियेष चाथ । 8.225 | विभीषणेनार्पितमारुरोह स पुष्पकं तत्सहितः सवानरः । पुरीं जगामाऽशु निजामयोध्यां पुरो हनूमन्तमथ न्ययोजयत् । 8.226 | ददर्श चासौ भरतं हुताण्सनं प्रवेष्टुकामं जगदीश्वरस्य । अदर्शनात् तं विनिवार्य रामं समागतं चास्य शशं स मारुतिः । 8.227 | श्रुत्वा प्रमोदोरुभरः स तेन सहैव पौरैः सहितः समातृकः । शत्रुघ्नयुक्तोऽभिसमेत्य राघवं ननाम बाष्पाकुललोचनाननः । 8.228 | उत्थाप्य तं रघुपतिः सस्वजे प्रणयान्वितः । शत्रुघ्नं च तदन्येषु प्रतिपेदे यथावयः । 8.229 | पुरीं प्रविश्य मुनिभिः साम्राज्ये चाभिषेचितः । यथोचितं च सम्मान्य सर्वानाहेदमीश्वरः । 8.230 | सर्वैर्भवद्भिः सुकृतं विधाय देहं मनोवाक्सहितं मदीयम् । lxxxii.एतावदेवाखिलसद्विधेयं यत् कायवाक्चित्तभवं मदर्चनम् । 8.231 | मुक्तिप्रदानात् प्रतिकर्तृत् आ मे सर्वस्य चाथो भवतां भवेत् । हनूमतो न प्रतिकर्तृत् आ स्यात् स्वभावभक्तस्य निरौपधं मे । 8.232 | मद्भक्तौ ज्ञानपूर्तावनुपधिकबलप्रोन्नतौ स्थैर्यधैर्य स्वाभाव्याधिक्यतेजः सुमतिदमशमेष्वस्य तुल्यो न कश्चित् । शेषो रुद्रः सुपर्णोऽप्युरुगुणसमितौ नो सहस्रां शतुल्या अस्येत्यस्मान्मदैशं पदमहममुना सार्धमेवोपभोक्ष्ये । 8.233 | पूर्वं जिगाय भुवनं दशकन्धरोऽसावब्जोद्भवस्य वरतो नतु तं कदाचित् । कश्चिज्जिगाय पुरुहूतसुतः कपित्वाद् विष्णोर्वरादजयदर्जुन एव चैनम् । 8.234 | दत्तो वरो न मनुजान् प्रति वानरां श्च धात्राऽस्य तेन विजितो युधि वालिनैषः । अब्जोद्भवस्य वरमाण्स्वभिभूय रक्षो जिग्ये त्वहं रणमुखे बलिमाह्वयन्तम् । 8.235 | बलेर्द्वारस्थोऽहं वरमस्मै सम्प्रदाय पूर्वं तु । तेन मया रक्षोऽस्तं योजनमयुतं पदाङ्गुल्या । 8.236 | पुनश्च युद्धाय समाह्वयन्तं न्यपातयं रावणमेकमुष्टिना । महाबलोऽहं कपिलाख्यरूपस्त्रिकोटिरूपः पवनश्च मे सुतः । 8.237 | आवां स्वशक्त्या जयिनाविति स्म शिवो वरान्मेऽजयदेनमेवम् । j ञात्वा सुराजेयमिमं हि वव्रे हरो जयेयाहममुं दशाननम् । 8.238 | अतः स्वभावाज्जयिनावहं च वायुश्च वायुर्हनुमान् स एषः । अमुष्य हेतोस्तु पुरा हि वायुना ण्सिवेन्द्रपूर्वा अपि काष्ठवत् कृत् आः । 8.239 | अतो हनूमान् पदमेतु धातुर्मदाज्ञया सृष्ट्यवनादि कर्म । मोक्षं च लोकस्य सदैव कुर्वन् मुक्तश्च मुक्तान् सुखयन् प्रवर्तताम् । 8.240 | भोगाण्स्च ये यानि च कर्मजातान्यनाद्यनन्तानि ममेह सन्ति । मदाज्ञया तान्यखिलानि सन्ति धातुः पदे तत् सहभोगनाम । 8.241 | एतादृशं मे सहभोजनं ते मया प्रदत्तं हनुमन् सदैव । lxxxiii.इतीरितस्तं हनुमान् प्रणम्य जगाद वाक्यं स्थिरभक्तिनम्रः । 8.242 | को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते । 8.243 | त्वमेव साक्षात् परमस्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः । त्वमेव चागण्यगुणार्णवः सदा रमाविरिञ्चादिभिरप्यशेषैः । 8.244 | समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च नवै समाप्नुयुः । गुणां स्त्वदीयान् परिपूर्णसौख्यज्ञानात्मकस्त्वं हि सदाऽतिशुद्धः । 8.245 | यस्ते कथासेवक एव सर्वदा सदारतिस्त्वय्यचलैकभक्तिः । स जीवमानो न परः कथञ्चित् तज्जीवनं मेऽस्त्वधिकं समस्तात् । 8.246 | प्रवर्द्धतां भक्तिरलं क्षणेक्षणे त्वयीश मे ह्रासविवर्जिता सदा । अनुग्रहस्ते मयि चैवमेव निरौपधौ तौ मम सर्वकामः । 8.247 | इतीरितस्तस्य ददौ स तद्द्वयं पदं विधातुं सकलैश्च शोभनम् । समाण्स्लिषच्चैनमथाऽर्द्रया धिया यथोचितं सर्वजनानपूजयत् । 8.248 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये श्रीरामचरिते (हनूमति श्रीरामदयादानं nîama) अष्टमोऽध्यायः lxxxiv.(रामस्वधामप्रवेशः ) अथ नवमोऽध्यायः ओं । अथाऽप्तराज्यो भगवान् स लक्ष्मणं जगाद राजा तरुणो भवाऽशु । इतीरितस्त्वाह स लक्ष्मणो गुरुं भवत्पदाब्जान्न परं वृणोम्यहम् । 9.1 | न मां भवत्पादनिषेवणैकस्पृहं तदन्यत्र नियोक्तुमर्हति । नहीदृशः कश्चिदनुग्रहः क्वचित् तदेव मे देहि ततः सदैव । 9.2 | इतीरितस्तस्य तदेव दत्त्वा दृढं समाण्स्लिष्य च राघवः प्रभुः । स यौवराज्यं भरते निधाय जुगोप लोकानखिलान् सधर्मकान् । 9.3 | प्रशासतीशे पृथिवी बभूव विरिञ्चलोकस्य समा गुणोन्नतौ । जनोऽखिलो विष्णुपरो बभूव न धर्महानिश्च बभूव कस्यचित् । 9.4 | गुणैश्च सर्वैरुदिताण्स्च सर्वे यथायथा योग्यतयोच्चनीचाः । समस्तरोगादिभिरुज्झिताण्स्च सर्वे सहस्रायुष ऊर्जिता धनैः । 9.5 | सर्वेऽजरा नित्यबलोपपन्ना यथेष्टसिद्ध्या च सदोपपन्नाः । समस्तदोषैश्च सदा विहीनाः सर्वे सुरूपाण्स्च सदा महोत्सवाः । 9.6 | सर्वे मनोवाक्तनुभिः सदैव विष्णुं यजन्ते नतु कञ्चिदन्यम् । समस्तरत्नोद्भरिता चपृथ्वी यथेष्टधान्या बहुदुग्धगोमती । 9.7 | समस्तगन्धाण्स्च सदाऽतिहृद्या रसा मनोहारिण एव तत्र । शब्दाण्स्च सर्वे श्रवणातिहारिणः स्पर्शाण्स्च सर्वे स्पर्शेन्द्रियप्रियाः । 9.8 | न कस्यचिद् दुःखमभूत् कथञ्चिन्न वित्तहीनश्च बभूव कश्चन । नाधर्मशीलो न च कश्चनाप्रजो न दुष्प्रजो नैव कुभार्यकश्च । 9.9 | स्त्रियो नचाऽसन् विधवाः कथञ्चिन्न वै पुमां सो विधुरा बभूवुः । नानिष्टयोगश्च बभूव कस्यचिन्नचेष्टहानिर्नच पूर्वमृत्युः । 9.10 | यथेष्टमाल्याभरणानुलेपना यथेष्टपानाण्सनवाससोऽखिलाः । बभूवुरीशे जगतां प्रशासति प्रकृष्टधर्मेण जनार्दने नृपे । 9.11 | lxxxv.स ब्रह्मरुद्रमरुदश्विदिवाकरादिमूर्द्धन्यरत्नपरिघट्टितपादपीठः । नित्यं सुरैः सह नरैरथ वानरैश्च सम्पूज्यमानचरणो रमते रमेशः । 9.12 | तस्याखिलेशितुरनाद्यनुगैव लक्ष्मीः सीत् आभिधा त्वरमयत् स्वरतं सुरेशम् । नित्यावियोगिपरमोच्चनिजस्वभावा सौन्दर्यविभ्रमसुलक्षणपूर्वभावा । 9.13 | रेमे तया स परमः स्वरतोऽपि नित्यं नित्योन्नतप्रमदभारभृतस्वभावः । पूर्णोडुराजसुविराजितसन्निशासु दीप्यन्नशोकवनिकासु सुपुष्पितासु । 9.14 | गायन्ति चैनमनुरक्तधियः सुकण्ठा गन्धर्वचारणगणाः सह चाप्सरोभिः । तं तुष्टुवुर्मुनिगणाः सहिताः सुरेशै राजान एनमनुयान्ति सदाऽप्रमत्ताः । 9.15 | एवं त्रयोदशसहस्रमसौ समास्तु पृथ्वीं ररक्ष विजितारिरमोघवीर्यः । आनन्दमिन्दुरिव सन्दधदिन्दिरेशो लोकस्य सान्द्रसुखवारिधिरप्रमेयः । 9.16 | देव्यां स चाजनयदिन्द्रहुताण्सनौ द्वौ पुत्रौ यमौ कुशलवौ बलिनौ गुणाढ्यौ । शत्रुघ्नतो लवणमुद्बणबाणदग्धं कृत्वा चकार मधुरां पुरमुग्रवीर्यः । 9.17 | कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्म भरतेन सतां च धर्मम् । सं शिक्षयन्नयजदुत्तमकल्पकैः स्वं यज्ञैर्भवाजमुखसत्सचिवाण्स्च यत्र । 9.18 | अथ शूद्रतपश्चर्यानिहतं विप्रपुत्रकम् । उज्जीवयामास विभुर्हत्वा तं शूद्रतापसम् । 9.19 | जङ्घनामाऽसुरः पूर्वं गिरिजावरदानतः । बभूव शूद्रः कल्पायुः स लोकक्षयकाम्यया । तपश्चचार दुर्बुद्धिरिच्छन् माहेश्वरं पदम् । 9.20 | अनन्यवध्यं तं तस्माज्जघान पुरुषोत्तमः । श्वेतदत्तां तथा मालामगस्त्यादाप राघवः । 9.21 | अनन्नयज्ञकृच्छ्वेतो राजा क्षुद्विनिवर्तनम् । कुर्वन् स्वमां सैर्धात्रोक्तो मालां रामार्थमर्पयत् । अगस्त्याय न साक्षात्तु रामे दद्यादयं नृपः । 9.22 | lxxxvi.क्षुदभावमात्रफलदं न साक्षाद् राघवेऽर्पितम् । क्षुदभावमात्रमाकाङ्क्षन् मामसौ परिपृच्छति । 9.23 | व्यवधानतस्ततो रामे दद्याच्छवेत इति प्रभुः । मत्वा ब्रह्माऽदिशन्मालां प्रदातुं कुम्भयोनये । 9.24 | t आमगस्त्यकरपल्लवार्पितां भक्त एष मम कुम्भसम्भवः । इत्यवेत्य जगृहे जनार्दनस्तेन सं स्तुत उपागमत् पुरम् । 9.25 | अथ केचिदासुरसुराः सुराणका इत्युरुप्रथितपौरुषाः पुरा । ते तपः सुमहदास्थिता विभुं पद्मसम्भवमवेक्ष्य चोचिरे । 9.26 | भूरिपापकृतिनोऽपि निश्चयान्मुक्तिमाप्नुम उदारसद्गुण । इत्युदीरितमजोऽवधार्य तत् प्राह च प्रहसिताननः प्रभुः । 9.27 | यावदेव रमया रमेश्वरं नो वियोजयथ सद्गुणार्णवम् । t आवदुच्चमपि दुष्कृतं भवन्मोक्षमार्गपरिपन्थि नो भवेत् । 9.28 | इत्युदीरितमवेत्य तेऽसुराः क्षिप्रमोक्षगमनोत्सुकाः क्षितौ । साधनोपचयकाङ्क्षिणो हरौ शासति क्षितिमशेषतोऽभवन् । 9.29 | t आननादिकृतदोषसञ्चयैर्मोक्षमार्गगतियोग्यतोज्झितान् । मैथिलस्य तनया व्यचालयन्मायया स्वतनुवा स्वमार्गतः । 9.30 | आज्ञयैव हि हरेस्तु मायया मोहितास्तु दितिजा व्यनिन्दयन् । राघवं निशिचराहृत् आं पुनर्जानकीं जगृह इत्यनेकशः । 9.31 | ब्रह्मवाक्यमृतमेव कारयन् पातयं स्तमसि चान्ध आसुरान् । नित्यमेव सहितोऽपि सीतया सोऽज्ञसाक्षिकमभूद् वियुक्तवत् । 9.32 | तेन चान्धतम ईयुरासुरा यज्ञमाह्वयदसौ च मैथिलीम् । तत्र भूमिशपथच्छलान्नृणां दृष्टिमार्गमपहाय सा स्थिता । 9.33 | गुरुं हि जगतो विष्णुर्ब्रह्माणमसृजत् स्वयम् । lxxxvii.तेन तद्वचनं सत्सु नानृतं कुरुते क्वचित् । 9.34 | नासत्स्वप्यनृतं कुर्याद् वचनं पारलौकिकम् । ऐहिकं त्वसुरेष्वेव क्वचिद्धन्ति जनार्दनः । 9.35 | निजाधिक्यस्य विज्ञप्त्यै क्वचिद् वायुस्तदाज्ञया । हन्ति ब्रह्मत्वमात्मीयमद्धा ज्ञापयितुं प्रभुः । 9.36 | नान्यः कश्चित् तद्वराणां शापानामप्यतिक्रमी । अयोग्येषु तु रुद्रादिवाक्यं तौ कुरुतो मृषा । एकदेशेन सत्यं तु योग्येष्वपि कदाचन । 9.37 | न विष्णोर्वचनं क्वापि मृषा भवति कस्यचित् । एतदर्थोऽवतारश्च विष्णोर्भवति सर्वदा । 9.38 | प्रविश्य भूमौ सा देवी लोकदृष्ट्यनुसारतः । रेमे रामेणावियुक्ता भास्करेण प्रभा यथा । 9.39 | एवं रमालाल् . इतपादपल्लवः पुनः स यज्ञैश्च यजन् स्वमेव । वराण्स्वमेधादिभिराप्तकामो रेमेऽभिरामो नृपतीन् विशिक्षयन् । 9.40 | रामस्य दृश्या त्वन्येषामदृश्या जनकात्मजा । भूमिप्रवेशादूर्ध्वं सा रेमे सप्तशतं समाः । 9.41 | एवं विधान्यगणित् आनि जनार्दनस्य रामावतारचरितानि तदन्यपुम्भिः । शक्यानि नैव मनसाऽपि हि तानि कर्तुं ब्रह्मेशशेषपुरुहूतमुखैः सुरैश्च । 9.42 | तस्यैवमब्जभवलोकसमामिमां क्ष्मां कृत्वाऽनुशासत उदीक्ष्य गुणान् धरायाः । वैशेष्यमात्मसदनस्य हि काङ्क्षमाणा वृन्दारकाः कमलजं प्रति तच्छशं सुः । 9.43 | आमन्त्र्य तैः सह विभुर्भगवत्प्रयाणं स्वीयाय सद्मन इयेष दिदेश चैव । रुद्रं स्वलोकगमनाय रघूत्तमस्य सम्प्रार्थने स च समेत्य विभुं ययाचे । 9.44 | एकान्तमेत्य रघुपेण समस्तकालो रुद्रो जगाद वचनं जगतो विधातुः । वैशेष्यमात्मभवनस्य हि काङ्क्षमाणास्त्वामर्थयन्ति विबुधाः सहिता विधात्रा । 9.45 | lxxxviii.पुत्रस्तवेश कमलप्रभवस्तथाऽहं पौत्रस्तु पौत्रकवचो यदपि ह्ययोग्यम् । सम्भावयन्ति गुणिनस्तदहं ययाचे गन्तुं स्वसद्म नतिपूर्वमितो भवन्तम् । 9.46 | यत्कार्यसाधनकृते विबुधार्थितस्त्वं प्रादुश्चकर्थ निजरूपमशेषमेव । तत् साधितं हि भवता तदितः स्वधाम क्षिप्रं प्रयाहि हर्षं विबुधेषु कुर्वन् । 9.47 | ओं इत्युवाच भगवां स्तदशेषमेव श्रुत्वा रहस्यथ तनुस्त्वपरा हरस्य । दुर्वासनामयुगिहाऽगमदाण्सु राम मां भोजय क्षुधितमित्यसकृद् ब्रुवाणा । 9.48 | सिद्धं न देयमथ साध्यमपीति वाचं श्रुत्वाऽस्य वाक्समयजातमुरु स्वहस्तात् । अन्नं चतुर्गुणमदादमृतोपमानं रामस्तदाप्य बुभुजेऽथ मुनिः सुतुष्टः । 9.49 | तृप्तो ययौ च सकलान् प्रति कोपयानः कश्चिन्न मेऽर्थितवरं प्रतिदातुमीशः । एवम्प्रतिज्ञक ऋषिः स हि तत्प्रतिज्ञां मोघां चकार भगवान् नतु कश्चिदन्यः । 9.50 | कुन्ती तु तस्य हि मुनेर्वरतोऽजयत् तु रामः स कृष्णतनुवा स्वबलाज्जिगाय । तस्मिञ्छिवे प्रतिगते मुनिरूपके च याहीति लक्ष्मणमुवाच रमापतिः सः । 9.51 | एकान्ते तु यदा रामश्चक्रे रुद्रेण सं विदम् । द्वारपालं स कृतवां स्तदा लक्ष्मणमेव सः । 9.52 | यद्यत्र प्रविशेत् कश्चिद्धन्मि त्वेति वचो ब्रुवन् । तदन्तराऽगतमृषिं दृष्ट्वाऽमन्यत लक्ष्मणः । 9.53 | दुर्वाससः प्रतिज्ञा तुरामं प्राप्यैव भज्यताम् । अन्यथा त्वयशो रामे करोत्येष मुनिर्ध्रुवम् । 9.54 | राघवो घ्नन्नपि तु मां करोत्येव दयां मयि । इति मत्वा ददौ मार्गं स तु दुर्वाससे तदा । 9.55 | स्वलोकगमनाकाङ्क्षी स्वयमेव तु राघवः । इयं प्रतिज्ञा हेतुः स्यादिति हन्मीति सोऽकरोत् । 9.56 | अत्यन्तबन्धुनिधनं त्याग एवेति चिन्तयन् । lxxxix.याहि स्वलोकमचिरादित्युवाच स लक्ष्मणम् । 9.57 | इत्युक्तः स ययौ जगद्भवभयध्वान्तच्छिदं राघवं ध्यायन्नाप च तत्पदं दशशतैर्युक्तो मुखाम्भोरुहैः । आसीच्छेषमहाफणी मुसलभृद् दिव्याकृतिर्लाङ्गली पर्यङ्कत्वमवाप यो जलनिधौ विष्णोः शयानस्य च । 9.58 | अथ राघवः स्वभवनोपगतौ विदधे मतिं सह जनैरखिलैः । समघोषयच्च य इहेच्छति तत् पदमक्षयं सपदि मैत्वितिसः । 9.59 | श्रुत्वा तु तद् य इह मोक्षपदेच्छवस्ते सर्वे समाययुरथाऽतृणमापिपीलम् । रामाज्ञया गमनशक्तिरभूत् तृणादेर्ये तत्र दीर्घभविनो नहि ते तदैच्छन् । 9.60 | सं स्थापयामास कुशं स्वराज्ये तैः साकमेव च लवं युवराजमीशः । सं स्थाप्य वालितनयं कपिराज्य आण्सु सूर्यात्मजोऽपि रघुवीरसमीपमायात् । 9.61 | अथाऽह वायुनन्दनं स राघवः समाण्स्लिषन् । तवाहमक्षगोचरः सदा भवामि नान्यथा । 9.62 | त्वया सदा महत् तपः सुकार्यमुत्तमोत्तमम् । तदेव मे महत् प्रियं चिरं तपस्त्वया कृतम् । 9.63 | दशास्यकुम्भकर्णकौ यथा सुशक्तिमानपि । जघन्थ न प्रियाय मे तथैव जीव कल्पकम् । 9.64 | पयोब्धिमध्यगं च मे सुसद्म चान्यदेव वा । यथेष्टतो गमिष्यसि स्वदेहसं युतोऽपि सन् । 9.65 | यथेष्टभोगसं युतः सुरेशगायकादिभिः । समीड्यमानसद्यशा रमस्व मत्पुरः सदा । 9.66 | तवेप्सितं न किञ्चन क्वचित् कुतश्चिदेव वा । मृषा भवेत् प्रियश्च मे पुनः पुनर्भविष्यसि । 9.67 | इतीरितो मरुत्सुतो जगाद विश्वनायकम् । xc.विधेहि पादपङ्कजे तवेश भक्तिमुत्तमाम् । 9.68 | सदा प्रवर्द्धमानया तया रमेऽहमञ्जसा । समस्तजीवसञ्चयात् सदाऽधिका हि मेऽस्तु सा । 9.69 | नमो नमो नमो नमो नतोऽस्मि ते सदा पदम् । समस्तसद्गुणोच्छ्रितं नमामि ते पदं पुनः । 9.70 | इतीरिते तथेति तं जगाद पुष्करेक्षणः । जगाम धाम चाऽत्मनस्तृणादिना सहैव सः । 9.71 | खगा मृगास्तृणादयः पिपीलिकाण्स्च गर्दभाः । तदाऽसुरुत्तमा यतो नृवानरास्तु किं पुनः । 9.72 | सदैव रामभावनाः सदा सुतत्त्ववेदिनः । यतोऽभवं स्ततस्तु ते ययुः पदं हरेस्तदा । 9.73 | स तैः समावृतो विभुर्ययौ दिशं तदोत्तराम् । अनन्तसूर्यदीधितिर्दुरन्तसद्गुणार्णवः । 9.74 | सहस्रसूर्यमण्डलज्वलत्किरीटमूर्द्धजः । सुनीलकुन्तल् . आवृत् आमितेन्दुकान्तसन्मुखः । 9.75 | सुरक्तपद्मलोचनः सुविद्युदाभकुण्डलः । सुहासविद्रुमाधरः समस्तवेदवाग्रसः । 9.76 | दिवाकरौघकौस्तुभप्रभासकोरुकन्धरः । सुपीवरोन्नतोरुसज्जगद्भरां सयुग्मकः । 9.77 | सुवृत्तदीर्घपीवरोल्लसद्भुजद्वयाङ्कितः । जगद् विमथ्य सम्भृतः शरोऽस्य दक्षिणे करे । 9.78 | स्वयं स तेन निर्मितो हतौ मधुश्च कैटभः । शरेण तेन विष्णुना ददौ च लक्ष्मणानुजे । 9.79 | xci.स शत्रुसूदनोऽवधीन्मधोः सुतं रसाह्वयम् । शरेण येन चाकरोत् पुरीं च माधुराभिधाम् । 9.80 | समस्तसारसम्भवं शरं दधार तं करे । स वामबाहुना धनुर्दधार शार्ङ्गसञ्ज्ञितम् । 9.81 | उदारबाहुभूषणः शुभाङ्गदः सकङ्कणः । महाङ्गुलीयभूषितः सुरक्तसत्कराम्बुजः । 9.82 | अनर्घरत्नमालया वनाख्यया चमालया । विलासिविस्तृतोरसा बभार च श्रियं प्रभुः । 9.83 | स भूतिवत्सभूषणस्तनूदरे वलित्रयी । उदारमध्यभूषणोल्लसत्तटित्प्रभाम्बरः । 9.84 | करीन्द्रसत्करोरुयुक् सुवृत्तजानुमण्डलः । क्रमाल्पवृत्तजङ्घकः सुरक्तपादपल्लवः । 9.85 | लसद्धरिन्मणिद्युती रराज राघवोऽधिकम् । असङ्ख्यसत्सुखार्णवः समस्तशक्तिसत्तनुः । 9.86 | j ञानं नेत्राब्जयुग्मान्मुखवरकमलात् सर्ववेदार्थसारां स्तन्वा ब्रह्माण्डबाह्यान्तरमधिकरुचा भासयन् भासुरास्यः । सर्वाभीष्टाभये च स्वकरवरयुगेनार्थिनामादधानः प्रायाद् देवाधिदेवः स्वपदमभिमुखश्चोत्तराण्सां विशोकाम् । 9.87 | दघ्रे च्छत्रं हनूमान् स्रवदमृतमयं पूर्णचन्द्रायुताभं सीत् आ सैवाखिलाक्ष्णां विषयमुपगता ण्स्रीरिति ह्रीरथैका । द्वेधा भूत्वा दधार व्यजनमुभयतः पूर्णचन्द्रां शुगौरं प्रोद्यद्भास्वत्प्रभाभा सकलगुणतनुर्भूषित् आ भूषणैः स्वैः । 9.88 | साक्षाच्चक्रतनुस्तथैव भरतश्चक्रं दधद् दक्षिणे नाऽयात् सव्यत एव शङ्खवरभृच्छङ्खात्मकः शत्रुहा । अग्रे ब्रह्मपुरोगमाः सुरगणा वेदाण्स्च सोङ्कारकाः पश्चात् सर्वजगज्जगाम रघुपं यान्तं निजं धाम तम् । 9.89 | xcii.तस्य सूर्यसुतपूर्ववानरा दक्षिणेन मनुजास्तु सव्यतः । रामजन्मचरितानि तस्य ते कीर्तयन्त उचथैर्द्रुतं ययुः । 9.90 | गन्धर्वैर्गीयमानो विबुधमुनिगणैरब्जसम्भूतिपूर्वै र्वेदोदारार्थवाग्भिः प्रणिहितसुमनः सर्वदा स्तूयमानः । सर्वैर्भूतैश्च भक्त्या स्वनिमिषनयनैः कौतुकाद् वीक्ष्यमाणः प्रायाच्छेषगरुत्मदादिकनिजैः सं सेवितः स्वं पदम् । 9.91 | ब्रह्मरुद्रगरुडैः सशेषकैः प्रोच्यमानसुगुणोरुविस्तरः । आरुरोह विभुरम्बरं शनैस्ते च दिव्यवपुषोऽभवं स्तदा । 9.92 | अथ ब्रह्मा हरिं स्तुत्वा जगादेदं वचो विभुम् । त्वदाज्ञया मया दत्तं स्थानं दशरथस्य हि । 9.93 | màtîçõàü चापि तल्लोकस्त्वयुताब्दादितोऽग्रतः । अनर्हायास्त्वयाऽज्ञप्ता कैकेय्या अपि सद्गतिः । सूत्वा तु भरतं नैषा गच्छेत निरयानिति । 9.94 | तथाऽपि सा यदावेशाच्चकार त्वय्यशोभनम् । निकृतिर्नाम सा क्षिप्ता मया तमसि शाण्स्वते । 9.95 | कैकयी तु चलान् लोकान् प्राप्ता नैवाचलान् क्वचित् । पश्चाद् भक्तिमती यस्मात् त्वयि सा युक्तमेव तत् । 9.96 | मन्थरा तु तमस्यन्धे पातिता दुष्टचारिणी । सीत् आर्थं येऽप्यनिन्दं स्त्वां तेऽपि याता महत् तमः । 9.97 | प्रायशो राक्षसाण्स्चैव त्वयि कृष्णत्वमागते । शेषा यास्यन्ति तच्छेषा अष्टाविं शे कलौ युगे । गते चतुस्सहस्राब्दे तमोगास्त्रिशतोत्तरे । 9.98 | अथ ये त्वत्पदाम्भोजमकरन्दैकलिप्सवः । त्वया सहाऽगतास्तेषां विधेहि स्थानमुत्तमम् । 9.99 | xciii.अहं भवः सुरेशाद्याः किङ्कराः स्म तवेश्वर । यच्च कार्यमिहास्माभिस्तदप्याज्ञापयाऽशु नः । 9.100 | इत्युदीरितमाकर्ण्य शतानन्देन राघवः । जगाद भावगम्भीरसुस्मिताधरपल्लवः । 9.101 | जगद्गुरुत्वमादिष्टं मया ते कमलोद्भव । गुर्वादेशानुसारेण मयाऽदिष्टा च सद्गतिः । 9.102 | अतस्त्वया प्रदेया हि लोका एषां मदाज्ञया । हृदि स्थितं च जानासि त्वमेवैकः सदा मम । 9.103 | इतीरितो हरेर्भावविज्ञानी कञ्जसम्भवः । पिपीलिकातृणान्तानां ददौ लोकाननुत्तमान् । वैष्णवान् सन्ततत्वाच्च नाम्ना सान्तानिकान् विभुः । 9.104 | ते जरामृतिहीनाण्स्च सर्वदुःखविवर्जिताः । सं सारमुक्ता न्यवसं स्तत्र नित्यसुखाधिकाः । 9.105 | ये तु देवा इहोद्भूता नृवानरशरीरिणः । ते सर्वे स्वां शितामापुस्तन्मैन्दविविदावृते । 9.106 | असुरावेशतस्तौ तु न राममनुजग्मतुः । पीत् आमृतौ पुरा यस्मान्मम्रतुर्नच तौ तदा । 9.107 | तयोश्च तपसा तुष्टण्स्चक्रे तावजरामरौ । पुरा स्वयम्भूस्तेनोभौ दर्पादमृतमन्थने । प्रसं ह्यापिबतां देवैर्देवां शत्वादुपेक्षितौ । 9.108 | पीत् आमृतेषु देवेषु युद्ध्यमानेषु दानवैः । तैर्दत्तमात्महस्ते ते रक्षायै पीतमाण्सु तत् । तस्माद् दोषादापतुस्तावासुरं भावमूर्जितम् । 9.109 | अङ्गदः कालतस्त्यक्त्वा देहमाप निजां तनुम् । रामाज्ञयैव कुर्वाणो राज्यं कुशसमन्वितः । 9.110 | xciv.विभीषणण्स्च धर्मात्मा राघवाज्ञापुरस्कृतः । सेनापतिर्धनेशस्य कल्पमावीत् स राक्षसान् । 9.111 | रामाज्ञया जाम्बवां श्च न्यवसत् पृथिवीतल् . ए । उत्पत्त्यर्थं j आम्बवत्यास्तदर्थं सुतपश्चरन् । 9.112 | अथो रघूणां प्रवरः सुरार्चितः स्वयैकतन्वा न्यवसत् सुरालये । द्वितीयया ब्रह्मसदस्यधीश्वरस्तेनार्चितोऽथापरया निजालये । 9.113 | तृतीयरूपेण निजं पदं प्रभुं व्रजन्तमुच्चैरनुगम्य देवताः । अगम्यमर्यादमुपेत्य च क्रमाद् विलोकयन्तोऽतिविदूरतोऽस्तुवन् । 9.114 | ब्रह्मा मरुन्मारुतसूनुरीशः शेषो गरुत्मान् हरिजः शक्रकाद्याः । क्रमादनुव्रज्य तु राघवस्य शिरस्यथाऽज्ञां प्रणिधाय निर्ययुः । 9.115 | स्वं स्वं च सर्वे सदनं सुरा ययुः पुरन्दराद्याण्स्च विरिञ्चपूर्वकाः । मरुत्सुतोऽथो बदरीमवाप्य नारायणस्यैव पदं सिषेवे । 9.116 | समस्तशास्त्रोद्भरितं हरेर्वचो मुदा तदा ण्स्रोत्रपुटेन सम्भरन् । वदं श्च तत्त्वं विबुधर्षभाणां सदा मुनीनां च सुखं ह्युवास । 9.117 | रामाज्ञया किम्पुरुषेषु राज्यं चकार रूपेण तथाऽपरेण । रूपैस्तथाऽन्यैश्च समस्तसद्मन्युवास विष्णोः सततं यथेष्टम् । 9.118 | इत्थं स गायञ्छतकोटिविस्तरं रामायणं भारतपञ्चरात्रम् । वेदां श्च सर्वान् सहितब्रह्मसूत्रान् व्याचक्षाणो नित्यसुखोद्भरोऽभूत् । 9.119 | रामोऽपि सार्द्धं पवमानात्मजेन स सीतया लक्ष्मणपूर्वकैश्च । तथा गरुत्मत्प्रमुखैश्च पार्षदैः सं सेव्यमानो न्यवसत् पयोब्धौ । 9.120 | कदाचिदीशः सकलावतारानेकं विधायाहिपतौ च शेते । पृथक् च सं व्यूह्य कदाचिदिच्छया रेमे रमेशोऽमितसद्गुणार्णवः । 9.121 | इत्यशेषपुराणेभ्यः पञ्चरात्रेभ्य एव च । xcv.भारताच्चैव वेदेभ्यो महारामायणादपि । 9.122 | परस्परविरोधस्य हानान्निर्णीय तत्त्वतः । युक्त्या बुद्धिबलाच्चैव विष्णोरेव प्रसादतः । 9.123 | बहुकल्पानुसारेण मयेयं सत्कथोदिता । नैकग्रन्थाण्स्रयात् तस्मान्नाऽशङ्क्याऽत्र विरुद्धता । 9.124 | क्वचिन्मोहायासुराणां व्यत्यासः प्रतिलोमता । उक्ता ग्रन्थेषु तस्माद्धि निर्णयोऽयं कृतो मया । 9.125 | एवं च वक्ष्यमाणेषु नैवाऽशङ्क्या विरुद्धता । सर्वकल्पसमश्चायं पारावर्यक्रमः सदा । 9.126 | पुं व्यत्यासेन चोक्तिः स्यात् पुराणादिषु कुत्रचित् । कृष्णामाह यथा कृष्णो धनञ्जयशरैर्हतान् । शतं दुर्योधनादीं स्ते दर्शयिष्य इति प्रभुः । 9.127 | भीमसेनहतास्ते हि ज्ञायन्ते बहुवाक्यतः । विस्तारे भीमनिहताः सङ्क्षेपेऽर्जुनपातिताः । उच्यन्ते बहवश्चान्ये पुं व्यत्याससमाण्स्रयात् । 9.128 | विस्तारे कृष्णनिहता बलभद्रहता इति । उच्यन्ते च क्वचित् कालव्यत्यासोऽपि क्वचिद् भवेत् । 9.129 | यथा सुयोधनं भीमः प्राहसत् कृष्णसन्निधौ । इति वाक्येषु बहुषु ज्ञायते निर्णयादपि । अनिर्णये तु कृष्णस्य पूर्वमुक्ता गतिस्ततः । 9.130 | व्यत्यासास्त्वेवमाद्याण्स्च प्रातिलोम्यादयस्तथा । दृश्यन्ते भारताद्येषु लक्षणग्रन्थतश्च ते । j ञायन्ते बहुभिर्वाक्यैर्निर्णयग्रन्थतस्तथा । 9.131 | तस्माद् विनिर्णयग्रन्थानाण्स्रित्यैव च लक्षणम् । बहुवाक्यानुसारेण निर्णयोऽयं मया कृतः । 9.132 | xcvi.उक्तं लक्षणण्सास्त्रे च कृष्णद्वैपायनोदिते । "त्रिभाषा योन जानाति रीतीनां शतमेव च । 9.133 | व्यत्यासादीन् सप्त भेदान् वेदाद्यर्थं तथा वदेत् । स याति निरयं घोरमन्यथाज्ञानसम्भवम्" | 9.134 | इत्यन्येषु चशास्त्रेषु तत्रतत्रोदितं बहु । "व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा । उक्षणः सुधुरः साधु सप्त भेदाः प्रकीर्तिताः " | 9.135 | इत्यादिलक्षणान्यत्र नोच्यन्तेऽन्यप्रसङ्गतः । 67 67 "व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा । उक्षणः सुधुरः साधुः सप्तभेदाः प्रकीर्तिताः । (9.135.1)| श्रद्दधानाय ÷iùyîaya पृच्छते मे सुताय च । विधिवद्वद हे (भो) तात व्यत्यासाद्यर्थनिर्णयम् । (9.135.2 | शृणु नारद vakùyîami यावत्ते मतिगोचरम् । व्यत्यासादिप्रभेदानां सङ्कोचादर्थनिर्णयम् । (9.135.3)| एष्वेकैकप्रभेदस्तु पृथग्भिन्नः सहस्रधा । तल्लक्षणं तदर्थां श्च तदुदाहरणानि च । (9.135.4)| mîularàmàyaõe प्रोक्तं पञ्चरात्रागमेषु च। विस्तराद् व्यासरूपेण हरिणैवामितात्मना । (9.135.5)| ते सर्वेऽनन्तवेदार्थनिर्णयायैव कीर्तिताः । ततः कलिबलान्मर्त्याः मन्दायुर्मतिशालिनः । (9.135.6)| dçùñvîa वेदान् विभज्यैव tadarthaj¤îapanàya च । कृत्वा लक्षणण्सास्त्रं च तस्मिन्नपि च ईरिताः । (9.135.7)| व्यत्यासेनैव सङ्कोचात् स्वोक्तवादार्थनिर्णयः । yîavadbhiþ स्यात् प्रभेदानां प्रभेदैस्ते च नोऽखिलाः । (9.135.8)| इदानीं तत्समालोड्य निश्चित्यैव प्रवच्मि च । भारतस्य पुराणानां yîavadbhiþ स्याद्विनिर्णयः । xcvii.तत्र भेदान् तदर्थां श्च शृणुष्वैकाग्रमानसः । (9.135.9)| व्यत्यासो व्यत्ययः प्रोक्तः पुं व्यत्यासस्तदादिमः । यथाऽरण्ये पर्वणि तु केशवः प्राह पार्षतीम् । (9.135.10)| सान्त्वयन् धार्तराष्ट्रां श्च शतमर्जुनसायकैः । मृतान् सन्दर्शयिष्येऽहं इति पुं व्यत्ययः स्मृतः । (9.135.11)| हरिवं शे हरिः कृष्णो गोपगोजनसं वृतः । चिक्रीडे जाह्नवीतीरे व्यत्यासो दैशिकः स्मृतः । (9.135.12)| mîarkaõóeye तथा पूर्वं रामः कृतयुगेऽहनत् । दशकण्ठं कथेत्यादौ व्यत्यासः kîalikaþ स्मृतः । (9.135.13)| हिं साकर्मरतत्वात्तु हिं सार इति केसरीम् । व्यत्यासः सिं ह इत्यादावक्षरव्यत्ययः स्मृतः । (9.135.14)| क्वचिद्रामो दाण्सरथिर्हत्वा कं समपीपलत् । मधुरां पुरमित्यादौ कथाव्यत्यय ईरितः । (9.135.15)| विपरीतक्रमं यत्र प्रतिलोमं तदीरितम् । तद्भावः प्रातिलोम्यं च तत्प्रभेदः क्वचिद्भवेत् । (9.135.16)| विधिप्राणौ तयोर्भार्ये गुरुत्मच्छेषण्सङ्कराः । षण्महिष्य हरेस्तद्वत् सौपर्णी वारुणी उमा । (9.135.17)| इन्द्रकामौ तयोः पत्न्यौ क्रमाच्छतगुणाधिकाः । इत्याग्नेयपुराणोक्तं तारतम्यप्रकाण्सनम् । इत्यादावर्थनिर्वाहः प्रातिलोम्यप्रभेदतः । (9.135.18)| कलिश्च द्वापरस्त्रेता कृतं पुण्यं पुरा युगाः । क्रमादित्यादिषु प्रातिलोम्यादुक्तो विनिर्णयः । (9.135.19)| वत्सो गोस्तनमक्षीरं यदाऽदौ पिबति स्फुटम् । तदा गोमूत्रोदयः स्यात् क्षीरस्याधिक्यसिद्धये । (9.135.20)| यदा गोपो दुहत्येनां तदा मूत्रो न विद्यते । पश्चात् पिबति वत्से तु पुनर्मूत्रोदयो भवेत् । (9.135.21)| एवं क्वचित् कथासु स्यादादावन्ते च सङ्गतिः । मध्ये सङ्गतिविच्छेदः कथान्तरसमागमः । (9.135.22)| xcviii.अनुसारेण तेषां तु निर्णयः क्रियते मया । एवमादिषु विज्ञेयो गोमूत्रीभेदतः क्रमात् । यथाऽरण्ये पाण्डवानां कथासङ्गतिसम्मताः । (9.135.23)| तान् विहायैव तन्मध्ये हरिश्चन्द्रस्य भूभृतः । नल् . अस्य राघवस्यापि गोमूत्रीभेदतः क्रमात् । (9.135.24)| एवं सर्वपुराणेषु मध्ये चित्रकथाः स्मृताः । आद्यन्तयोः सङ्गतिश्च गोमूत्रीभेदतः स्मृताः । (9.135.25)| प्रघसः सर्वशास्त्रार्थविरुद्धार्थानुवर्णनम् । क्वचिन्मोहायासुराणां पुराणेषु तथोच्यते । तादृशानां तु वाक्यानां ग्राह्योऽर्थस्त्वविरोधतः । (9.135.26)| mîurkhaü dçùñvîa सुतं तातो विषं भुङ्क्ष्वेति वक्ष्यति । तच्छ्रुत्वा तद्विरुद्धार्थमाचरन्न तथाऽचरेत् । (9.135.27)| एवं सर्वस्य जगतः पिता गुरुरुदारधीः । व्यासोऽन्यथा क्वचिद्भक्ति हिताय स्वजनाय च । तथा जगत्सत्यं च मिथ्याभूतं निरीश्वरम् । (9.135.28)| अप्रतिष्ठमज्ञेयं हरेर्जीवैरभिन्नताम् । नीचतामवरेभ्यश्च देवेभ्यश्च jaràmçtî ì । (9.135.29)| जन्मादिदोषसम्पर्कः निर्गुणत्वमपूर्णता । असर्वज्ञत्वमज्ञत्वमभेदो जडजीवयोः । (9.135.30)| जडयोर्जीवयोर्वाऽपि जडसर्वेशयोरपि । अनधीनं जगद्विष्णोरस्वातन्त्र्यं हरेस्तथा । (9.135.31)| स्वतन्त्रता चजीवस्य सर्वज्ञत्वमदुःखिता । विष्णोः प्राकृतदेहादिः स्वावतारविपर्ययः । इत्यादौ प्रघसाद्भेदात् ग्राह्योऽर्थस्त्वविरोधतः । (9.135.32)| प्रामाण्यमेकदेशस्यान्यस्यैवाप्रमाणता । यत्र तत्रोक्षणाद् भेदात् ग्राह्योऽर्थो न चापरः । (9.135.33)| उक्तं रामायणे गङ्गापार्वत्यौ हिमवत्सुते । रुद्रस्य वल्लभेऽतस्तं गङ्गाधरमुमापतिम् । (9.135.34)| प्राहुस्तत्रेतरद्ग्राह्यं pîurvaü त्याज्यं सतां मते । उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् । (9.135.35)| xcix.kîakaviùñàsamudbhåtaü पञ्च पूतानि भारत । इत्यादौ उक्षणाद् भेदात् तत्त्वं निश्चीयते बुधैः । (9.135.36)| क्रमं च व्युत्क्रमं त्यक्त्वा यत्र बोधः क्रमोद्गमः । तत्रैव सुधुराद्भेदाद् ग्राह्योऽर्थो बहुसम्मतः । (9.135.37)| रूपं शब्दश्च गं धश्च स्पर्शश्चापि तथा रसः । व्योमादिपञ्चभूतानां गुणा ह्येते विशेषतः । (9.135.38)| इत्युक्तं पञ्चरात्रे तु भेदाण्स्च सुधुरात् तथा । तत्र नोक्तप्रकारेण ग्राह्योऽर्थस्तु यथाक्रमम् । (9.135.39)| कल्पभेदात् कथाभेदो यत्रोक्तस्सत्कथासु च । तत्रोभयं ग्राह्यमेव duùyîaü शो नैव वर्तते । (9.135.40)| तत्र साधुप्रभेदेन सङ्ग्राह्यस्तत्त्वनिर्णयः । उक्तं भागवते षष्ठस्कन्धे व्यासेन तत्त्वतः । (9.135.41)| इन्द्रो हत्वाऽकरोत् त्वाष्ट्रं विश्वरूपं द्विजोत्तमम् । ब्रह्महत्यापीडितस्तु ब्रह्माणं शरणं ययौ । (9.135.42)| चतुर्मुखश्चतुर्धा तं विभज्य प्राक्षिपन्महान् । भूमौ वारिषु वृक्षेषु नारी ऋतुषु क्रमात् । (9.135.43)| उषरं dîuùitaü भूमौ फेनं दुष्टं जलेषु च। स्रव्यं dîuùyaü च वृक्षादौ ह्यङ्गना ऋतुदूषिता । हत्यामुक्तः शचीनाथः पुनः स्वर्गमपीपलत् । (9.135.44)| श्रीभविष्यत्पुराणे तु इत्यर्थो व्यासचोदितः । वृत्रहत्यां विभज्याथ क्षिप्तवान् स चतुर्मुखः । (9.135.45)| वह्नौ प्रथमजातासु ज्वालासु च नदीषु च। पर्वताग्रेषु विप्रेन्द्र नारीऋतुषु तां क्रमात् । (9.135.46)| इत्यादौ साधुभेदेन कीर्तितं कल्पभेदतः । तत्रोभयं ग्राह्यमेव सप्तभेदाः प्रकीर्तिताः । (9.135.47)| इदं रहस्यं परमं गुह्यं यच्छ्रुतं श्रीहरेर्मुखात् । तत्ते समासतः प्रोक्तं j¤îatvà मुक्तिं गमिष्यसि । तदुक्तमविविच्यैव मुक्तिः कस्यापि नो भवेत् । (9.135.48)| इति व्यत्यासादिसप्तभेदप्रतिपादकपुराणवाक्यसङ्ग्रहः " | c.tasmànnirõaya÷àstratvàd ग्राह्यमेतद् बुभूषुभिः । 9.136 | इतीरिता रामकथा परा मया समस्तशास्त्रानुसृतेर्भवापहा । पठेदिमां यः शृणुयादथापि वा विमुक्तबन्धश्चरणं हरेर्व्रजेत् । 9.137 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये रामस्वधामप्रवेशो नाम नवमोऽध्यायः मम सङ्ग्रहे (श्रीजयतीर्थसं स्कृतहस्तलिखितग्रन्थालये), उत्तरादिमठीय ग्रन्थसङ्ग्रहे च वर्तन्ते -व्यासनकेरे प्रभञ्जनाचार्यः चि.(व्यासावतारानुवर्णनम्) अथ दशमोऽध्यायः ओं । द्वापरेऽथ युगे प्राप्ते त्वष्टाविं शतिमे पुनः । स्वयम्भुशर्वशक्राद्या दुग्धाब्धेस्तीरमाययुः । 10.1 | पयोब्धेरुत्तरं तीरमासाद्य विबुधर्षभाः । तुष्टुवुः पुण्डरीकाक्षमक्षयं पुरुषोत्तमम् । 10.2 | नमोनमोऽगण्यगुणैकधाम्ने समस्तविज्ञानमरीचिमालिने । अनाद्यविज्ञानतमोनिहन्त्रे परामृत् आनन्दपदप्रदायिने । 10.3 | स्वदत्तमालाभुविपातकोपतो दुर्वाससः शापत आण्सु हि श्रिया । शक्रे विहीने दितिजैः पराजिते पुरा वयं त्वां शरणं गताः स्म । 10.4 | त्वदाज्ञया बलिना सन्दधाना वराद् गिरीशस्य परैरचाल्यम् । वृन्दारका मन्दरमेत्य बाहुभिर्न शेकुरुद्धर्तुमिमे समेताः । 10.5 | तदा त्वया नित्यबलत्वहेतुतो योऽनन्तनामा गरुडस्तदं सके । उत्पाट्य चैकेन करेण मन्दरो निधापितस्तं स सह त्वयाऽवहत् । 10.6 | पुनः परीक्षद्भिरसौ गिरिः सुरैः सहासुरैरुन्नमितस्तदं सतः । व्यचूर्णयत् तानखिलान् पुनश्च ते त्वदीक्षया पूर्ववदुत्थिताः प्रभो । 10.7 | पुनश्च वामेन करेण वीश्वरे निधाय तं स्कन्धगतस्त्वमस्य । अगाः पयोब्धिं सहितः सुरासुरैर्मथ्ना च तेनाब्धिमथाप्यमथ्नाः । 10.8 | कृतश्च कद्र्वास्तनयोऽत्र वासुकिर्नेत्रं त्वया कश्यपजः स नागराट्। ममन्थुरब्धिं सहितास्त्वया सुराः सहासुरा दिव्यपयो घृत् आधिकम् । 10.9 | नैच्छन्त पुच्छं दितिजा अमङ्गल् . अं तदित्यथाग्रं जगृहुर्विषोल्बणम् । श्रान्ताण्स्च तेऽतो विबुधास्तु पुच्छं त्वया समेता जगृहुस्त्वदाण्स्रयाः । 10.10 | अथातिभारादविशत् सुकाञ्चनो गिरिः स पाताल् . अमथ त्वमेव । तं कच्छपात्मा त्वभरः स्वपृष्ठे ह्यनन्यधार्यं पुरुलीलयैव । 10.11 | cii.उपर्यधश्चाऽत्मनि नेत्रगोत्रयोस्त्वया परेणाऽविशता समेधिताः । ममन्थुरब्धिं तरसा मदोत्कटाः सुरासुराः क्षोभितनक्रचक्रम् । 10.12 | श्रान्तेषु तेष्वेक उरुक्रम त्वं सुधारसाप्त्यै मुदितो ह्यमथ्नाः । तदा जगद्ग्रासि विषं समुत्थितं त्वदाज्ञया वायुरधात् करे निजे । 10.13 | कलेः स्वरूपं तदतीव दुष्षहं वराद् विधातुः सकलैश्च दुः स्पृशम् । करे विमथ्यास्तबलं विधाय ददौ स किञ्चिद् गिरिशाय वायुः । 10.14 | स तत् पिबत् कण्ठगतेन तेन निपातितो मूर्च्छित आण्सु रुद्रः । हरेः करस्पर्शबलात् स सञ्ज्ञामवाप नीलोऽस्य गल् . अस्तदाऽसीत् । 10.15 | अथ त्वदाज्ञां पुरतो निधाय निधाय पात्रे तपनीयरूपे । स्वयं च निर्मथ्य बलोपपन्नं पपौ स वायुस्तदु चास्य जीर्णम् । 10.16 | अत्यल्पपानाच्च बभूव शूला ण्सिवस्य शीर्ष्णण्स्च करावशिष्टम् । अभूत् कलिः सर्वजगत्सु पूर्णं पीत्वा विकारो न बभूव वायोः । कलेः शरीरादभवन् कुनागाः सवृश्चिकाः श्वापदयातुधानाः । 10.17 | अथ त्वयाऽब्धौ तु विमथ्यमाने सुराऽभवत् तामसुरा अवापुः । उच्चैः श्रवा नाम तुरङ्गमोऽथ करी तथैरावतनामधेयः । 10.18 | अन्ये च दिक्पालगजा बभूवुर्वरं तथैवाप्सरसां सहस्रम् । तथाऽयुधान्याभरणानि चैव दिवौकसां पारिजातस्तरुश्च । 10.19 | तथैव साक्षात् सुरभिर्निशेशो बभूव तत् कौस्तुभं लोकसारम् । अथेन्दिरा यद्यपि नित्यदेहा बभूव तत्रापरया स्वतन्वा । 10.20 | ततो भवान् दक्षिणबाहुना सुधाकमण्डलुं कलशं चापरेण । प्रगृह्य तस्मान्निरगात् समुद्राद् धन्वन्तरिर्नाम हरिन्मणिद्युतिः । 10.21 | ततो भवद्धस्तगतं दितेः सुताः सुधाभरं कलशं चापजह्रुः । मुक्तं त्वया ण्सक्तिमताऽपि दैत्यान् सत्यच्युतान् कारयता वधाय । 10.22 | ciii.ततो भवाननुपममुत्तमं वपुर्बभूव दिव्यप्रमदात्मकं त्वरन् । श्यामं नितम्बार्पितरत्नमेखलं j आम्बूनदाभाम्बरभृत् सुमध्यमम् । 10.23 | बृहन्नितम्बं कलशोपमस्तनं सत्पुण्डरीकायतनेत्रमुज्ज्वलम् । समस्तसारं परिपूर्णसद्गुणं दृष्ट्वैव तत् सम्मुमुहुः सुरारयः । 10.24 | परस्परं तेऽमृतहेतुतोऽखिला विरुद्ध्यमानाः प्रददुः स्म ते करे । समं सुधायाः कलशं विभज्य निपाययास्मानिति वञ्चितास्त्वया । 10.25 | धर्मच्छलं पापजनेषु धर्म इति त्वया ज्ञापयितुं तदोक्तम् । यद्यत् कृतं मे भवतां यदीह सं वाद एवोद्विभजे सुधामिमाम् । 10.26 | यथेष्टतोऽहं विभजामि सर्वथा नविश्वसध्वं मयि केनचित् क्वचित् । इति प्रहस्याभिहितं निशम्य स्त्रीभावमुग्धास्तु तथेति तेऽवदन् । 10.27 | ततश्च सं स्थाप्य पृथक् सुरासुरां स्तवातिरूपोच्चलितान् सुरेतरान् । सर्वान् भवद्दर्शिन ईक्ष्य लज्जिताऽस्म्यहं दृशो मीलयतेत्यवोचः । 10.28 | निमीलिताक्षेष्वसुरेषु देवता न्यपाययः साध्वमृतं ततः पुमान् । क्षणेन भूत्वा पिबतः सुधां शिरो राहोर्न्यकृन्तश्च सुदर्शनेन । 10.29 | तेनामृत् आर्थं हि सहस्रजन्मसु प्रतप्य भूयस्तप आरितो वरः । स्वयम्भुवस्तेन भवान् करेऽस्य बिन्दुं सुधां प्रास्य शिरो जहार । 10.30 | शिरस्तु तस्य ग्रहतामवाप सुरैः समाविष्टमथो सबाहु । क्षिप्तः कबन्धोऽस्य शुभोदसागरे त्वया स्थितोऽद्यापि हि तत्र सामृतः । 10.31 | अथासुराः प्रत्यपतन्नुदायुधाः समस्तशस्ते च हतास्त्वया रणे । कलिस्तु स ब्रह्मवरादजेयो ह्यृते भवन्तं पुरुषेषु सं स्थितः । 10.32 | तस्यार्द्धदेहात् समभूदलक्ष्मीस्तत्पुत्रका दोषगणाण्स्च सर्वशः । अथेन्दिरा वक्षसि ते समास्थिता त्वत्कण्ठगं कौस्तुभमास धाता । 10.33 | यथाविभागं च सुरेषु दत्तास्त्वया तथाऽन्येऽपि हि तत्र जाताः । इत्थं त्वया साध्वमृतं सुरेषु दत्तं हि मोक्षस्य निदर्शनाय । 10.34 | चिव्.भवेद्धि मोक्षो नियतं सुराणां नैवासुराणां स कथञ्चन स्यात् । उत्साहयुक्तस्य च तत् प्रतीपं भवेद्धि राहोरिव दुःखरूपम् । 10.35 | कलिस्त्वयं ब्रह्मवरादिदानीं विबाधतेऽस्मान् सकलान् प्रजाण्स्च । अज्ञानमिथ्यामतिरूपतोऽसौ प्रविश्य सज्ज्ञानविरुद्धरूपः । 10.36 | त्वदाज्ञया तस्य वरोऽब्जजेन दत्तः स आविश्य शिवं चकार । कदागमां स्तस्य कुयुक्तिबाधान् नहि त्वदन्यश्चरितुं समर्थः । 10.37 | वेदाण्स्च सर्वे सहशास्त्रसङ्घा उत्सादितास्तेन न सन्ति तेऽद्य । तत् साधु भूमाववतीर्य वेदानुद्धृत्य शास्त्राणि कुरुष्व सम्यक् । 10.38 | अदृश्यमज्ञेयमतर्क्यरूपं कलिं निलीनं हृदयेऽखिलस्य । सच्छास्त्रशस्त्रेण निहत्य शीघ्रं पदं निजं देहि महाजनस्य । 10.39 | ऋते भवन्तं नहि तं निहन्ता त्वमेक एवाखिलशक्तिपूर्णः । ततो भवन्तं शरणं गता वयं तमोनिहत्यै निजबोधविग्रहम् । 10.40 | इतीरितस्तैरभयं प्रदाय सुरेश्वराणां परमोऽप्रमेयः । प्रादुर्बभूवामृतभूरिल् . आयां विशुद्धविज्ञानघनस्वरूपः । 10.41 | वसिष्ठनामा कमल् . ओद्भवात्मजः सुतोऽस्य शक्तिस्तनयः पराण्सरः । तस्योत्तमं सोऽपि तपोऽचरद्धरिः सुतो मम स्यादिति तद्धरिर्ददौ । 10.42 | उवाच चैनं भगवान् सुतोषितो वसोर्मदीयस्य सुताऽस्ति शोभना । वने मृगार्थं चरतोऽस्य वीर्यं पपात भार्यां मनसा गतस्य । 10.43 | तच्छ्येनहस्ते प्रददौ स तस्यै दातुं तदन्येन तु युद्ध्यतोऽपतत् । जग्रास तन्मत्स्यवधूर्यमस्वसुर्जलस्थमेनां जगृहुश्च दाण्साः । 10.44 | तद्गर्भतोऽभून्मिथुनं स्वराज्ञे न्यवेदयन् सोऽपि वसोः समर्पयत् । पुत्रं समादाय सुतां स तस्मै ददौ सुतोऽभूदथ मत्स्यराजः । 10.45 | कन्या तुसा दाण्सराजस्य सद्मन्यवर्द्धतातीव सुरूपयुक्ता । च्व्.नाम्ना च सा सत्यवतीति तस्यां तवाऽत्मजोऽहं भविताऽस्म्यजोऽपि । 10.46 | इतीरितश्चक्रधरेण तां मुनिर्जगाम मार्ताण्डसुतां समुद्रगाम् । उत्तारयन्तीमथ तत्र विष्णुः प्रादुर्बभूवाऽशु विशुद्धचिद्घनः । 10.47 | विदोषविज्ञानसुखैकरूपोऽप्यजो जनान् मोहयितुं मृषैव । योषित्सु पुं सो ह्यजनीव दृश्यते न जायते क्वापि बलादिविग्रहः । 10.48 | यथा नृसिं हाकृतिराविरासीत् स्तम्भात् तथा नित्यतनुत्वतो विभुः । आविर्भवद् योषिति नो मलोत्थस्तथाऽपि मोहाय निदर्शयेत् तथा । 10.49 | स्त्रीपुम्प्रस' न्गात् परतो यतो हरिः प्रादुर्भवत्येष विमोहयन् जनम् । अतो मलोत्थोऽयमिति स्म मन्यते जनोऽशुभः पूर्णगुणैकविग्रहम् । 10.50 | द्वीपे भगिन्याः स यमस्य विश्वकृत् प्रकाण्सते ज्ञानमरीचिमण्डलः । प्रभासयन्नण्डबहिस्तथाऽन्तः सहस्रलक्षामितसूर्यदीधितिः । 10.51 | अगण्यदिव्योरुगुणार्णवः प्रभुः समस्तविद्याधिपतिर्जगद्गुरुः । अनन्तशक्तिर्जगदीश्वरः समस्तदोषातिविदूरविग्रहः । 10.52 | शुभमरतकवर्णो रक्तपादाब्जनेत्राधरकरनखरसनाग्रश्चक्रशङ्खाब्जरेखः । रविकरवरगौरं चर्म चइणं वसानस्तटिदमलजटासन्दीप्तजूटं दधानः । 10.53 | विस्तीर्णवक्षाः कमल् . आयताक्षो बृहद्भुजः कम्बुसमानकण्ठः । समस्तवेदान् मुखतः समुद्गिरन्ननन्तचन्द्राधिककान्तसन्मुखः । 10.54 | प्रबोधमुद्राभयदोर्द्वयान्वितो यज्ञोपवीत् आजिनमेखलोल्लसन् । दृशा महाज्ञानभुजङ्गदष्टमुज्जीवयानो जगदत्यरोचत । 10.55 | स लोकधर्माभिरिरक्षया पितुर्द्विजत्वमाप्याऽशु पितुर्ददौ निजम् । j ञानं तयोः सं स्मृतिमात्रतः सदा प्रत्यक्षभावं परमात्मनो ददौ । 10.56 | द्वैपायनः सोऽथ जगाम मेरुं चतुर्मुखाद्यैरनुगम्यमानः । उद्धृत्य वेदानखिलान् सुरेभ्यो ददौ मुनिभ्यश्च यथाऽदिसृष्टौ । 10.57 | च्वि.सर्वाणि शास्त्राणि तथैव कृत्वा विनिर्णयं ब्रह्मसूत्रं चकार । तच्छुश्रुवुर्ब्रह्मगिरीशमुख्याः सुरा मुनीनां प्रवराण्स्च तस्मात् । 10.58 | समस्तशास्त्रार्थनिदर्शनात्मकं चक्रे महाभारतनामधेयम् । वेदोत्तमं तच्च विधातृशङ्करप्रधानकैस्तन्मुखतः सुरैः श्रुतम् । 10.59 | अथो गिरीशादिमनोनुशायी कलिर्ममाराऽशु सुवान्मयैः शरैः । निकृत्तशीर्षो भगवन्मुखेरितैः सुराण्स्च सज्ज्ञानसुधारसं पपुः । 10.60 | अथो मनुष्येषु तथाऽसुरेषु रूपान्तरैः कलिरेवावशिष्टः । ततो मनुष्येषु च सत्सु सं स्थितो विनाण्स्य इत्येष हरिर्व्यचिन्तयत् । 10.61 | ततो नृणां कालबलात् सुमन्दमायुर्मतिं कर्म च वीक्ष्य कृष्णः । विव्यास वेदान् स विभुश्चतुर्धा चक्रे तथा भागवतं पुराणम् । 10.62 | येये च सन्तस्तमसाऽनुविष्टास्तां स्तान् सुवाक्यैस्तमसो विमुञ्चन् । चचार लोकान् स पथि प्रयान्तं कीटं व्यपश्यत् तमुवाच कृष्णः । 10.63 | भवस्व राजा कुशरीरमेतत् त्यक्त्वेति नैच्छत् तदसौ ततस्तम् । अत्यक्तदेहं नृपतिं चकार पुरा स्वभक्तं वृषलं सुलुब्धम् । 10.64 | लोभात् स कीटत्वमुपेत्य कृष्णप्रसादतश्चाऽशु बभूव राजा । तदैव तं सर्वनृपाः प्रणेमुर्ददुः करं चास्य यथैव वैश्याः । 10.65 | उवाच तं भगवान् मुक्तिमस्मिं स्तव क्षणे दातुमहं समर्थः । तथाऽपि सीमार्थमवाप्य विप्रतनुं विमुक्तो भव मत्प्रसादात् । 10.66 | j ञानं च तस्मै विमलं ददौ स महीं च सर्वां बुभुजे तदन्ते । त्यक्त्वा तनुं विप्रवरत्वमेत्य पदं हरेराप सुतत्त्ववेदी । 10.67 | एवं बहून् सं सृतिबन्धतः स व्यमोचयद् व्यासतनुर्जनार्दनः । बहून्यचिन्त्यानि च तस्य कर्माण्यशेषदेवेशसदोदितानि । 10.68 | अथास्य पुत्रत्वमवाप्तुमिच्छं श्चचार रुद्रः सुतपस्तदीयम् । ददौ च तस्मै भगवान् वरं तं स्वयं च तप्त्वेव तपो विमोहयन् । 10.69 | cvii.विमोहनायासुरसर्गिणां प्रभुः स्वयं करोतीव तपः प्रदर्शयेत् । कामादिदोषां श्च मृषैव दर्शयेन्न तावता तेऽस्य हि सन्ति कुत्रचित् । 10.70 | ततस्त्वरण्योः स्म बभूव पुत्रकः शिवोऽस्य सोऽभूच्छुकनामधेयः । शुकी हि भूत्वाऽभ्यगमद् घृत् आची व्यासं विमथ्नन्तमुतारणी तम् । 10.71 | अकामयन् कामुकवत् स भूत्वा तयाऽर्थितस्तं शुकनामधेयम् । चक्रे ह्यरण्योस्तनयं च सृष्ट्वा विमोहयं स्तत्त्वमार्गेष्वयोग्यान् । 10.72 | शुकं तमाण्सु प्रविवेश वायुर्व्यासस्य सेवार्थमथास्य सर्वम् । j ञानं ददौ भगवान् सर्ववेदान् सभारतं भागवतं पुराणम् । 10.73 | शेषोऽथ पैलं मुनिमाविशत् तदा वीशः सुमन्तुमपि वारुणिं मुनिम् । ब्रह्माऽविशत् तमुत वैशपायनं शक्रश्च जैमिनिमथाऽविशद् विभुः । 10.74 | कृष्णस्य पादपरिसेवनोत्सुकाः सुरेश्वरा विविशुराण्सु तान् मुनीन् । समस्तविद्याः प्रतिपाद्य तेष्वसौ प्रवर्तकां स्तान् विदधे हरिः पुनः । 10.75 | ऋचां प्रवर्तकं पैलं यजुषां च प्रवर्तकम् । वैशम्पायनमेवैकं द्वितीयं सूर्यमेव च । 10.76 | चक्रेऽथ जैमिनिं साम्नामथर्वाङ्गिरसामपि । सुमन्तुं भारतस्यापि वैशम्पायनमादिशत् । प्रवर्तने मानुषेषु गन्धर्वादिषु चाऽत्मजम् । 10.77 | नारदं पाठयित्वा च देवलोकप्रवृत्तये । आदिशत् ससृजे सोऽथ रोमाञ्चाद् रोमहर्षणम् । 10.78 | तं भारतपुराणानां महारामायणस्य च । पञ्चरात्रस्य कृत्स्नस्य प्रवृत्त्यर्थमथाऽदिशत् । 10.79 | तमाविशत् कामदेवः कृष्णसेवासमुत्सुकः । स तस्मै ज्ञानमखिलं ददौ द्वैपायनः प्रभुः । 10.80 | cviii.सनत्कुमारप्रमुखां श्चक्रे योगप्रवर्तकान् । भृग्वादीन् कर्मयोगस्य ज्ञानं दत्वाऽमलं शुभम् । 10.81 | जैमिनिं कर्ममीमां साकर्तारमकरोत् प्रभुः । देवमीमां सिकाद्यन्तः कृत्वा पैलमथाऽदिशत् । शेषं च मध्यकरणे पुराणान्यथ चाकरोत् । 10.82 | शैवान् पाण्सुपताच्चक्रे सं शयार्थं सुरद्विषाम् । वैष्णवान् पञ्चरात्राच्च यथार्थज्ञानसिद्धये । ब्राह्मां श्च वेदतश्चक्रे पुराणग्रन्थसङ्ग्रहान् । 10.83 | एवं j ञानं पुनः प्रापुर्देवाण्स्च ऋषयस्तथा । सनत्कुमारप्रमुखा योगिनो मानुषास्तथा । कृष्णद्वैपायनात् प्राप्य ज्ञानं ते मुमुदुः सुराः । 10.84 | समस्तविज्ञानगभस्तिचक्रं विताय विज्ञानमहादिवाकरः । निरस्य(निपीय)68 चाज्ञानतमो जगत्ततं प्रभासते भानुरिवावभासयन् । 10.85 | चतुर्मुखेशानसुरेन्द्रपूर्वकैः सदा सुरैः सेवितपादपल्लवः । प्रकाण्सयं स्तेषु सदाऽत्मगुह्यं मुमोद मेरौ च तथा बदर्याम् । 10.86 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये व्यासावतारानुवर्णनं nîama दशमोऽध्यायः 68 प्राचीनकोशेष्वेव 'निरस्य', 'निपीय' इति द्विविधोऽपि पाठो लिखितः । यत्र सन्निकृष्टोऽपि जनः समधिग्न विप्रकृष्टस्तत्र कथं निर्णेयात्? - बन्नञ्जे गोविन्दाचार्यः cix.(भगवदवतारप्रतिज् ¤îa) अथ एकादशोऽध्यायः ओं । शशाङ्कपुत्रादभवत् पुरूरवास्तस्याऽयुरायोर्नहुषो ययातिः । तस्याऽस पत्नीयुगल् . अं सुताण्स्च पञ्चाभवन् विष्णुपदैकभक्ताः । 11.1 | "यदुं च तुर्वशुं चैव देवयानी व्यजायत । द्रुह्यं चानुं तथा पूरुं शर्मिष्ठा वार्षपर्वणी" 69 | 11.2 | यदोर्वं शे चक्रवर्ती कार्तवीर्यार्जुनोऽभवत् । विष्णोर्दत्तात्रेयनाम्नः प्रसादाद् योगवीर्यवान् । तस्यान्ववाये यदवो बभूवुर्विष्णुसं श्रयाः । 11.3 | पूरोर्वं शे तु भरतश्चक्रवर्ती हरिप्रियः । तद्वं शजः कुरुर्नाम प्रतीपोऽभूत् तदन्वये । 11.4 | प्रतीपस्याभवन् पुत्रास्त्रयस्त्रेताग्निवर्चसः । देवापिरथ बाह्लीको गुणज्येष्ठश्च शन्तनुः । 11.5 | त्वग्दोषयुक्तो देवापिर्जगाम तपसे वनम् । विष्णोः प्रसादात् स कृते युगे राजा भविष्यति । 11.6 | पुत्रिकापुत्रतां यातो बाह्लीको राजसत्तमः । हिरण्यकशिपोः पुत्रः प्रह्लादो भगवत्परः । 11.7 | वायुना च समाविष्टो महाबलसमन्वितः । येनैव जायमानेन तरसा भूर्विदारिता । 11.8 | भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः । प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत् पतिः । रुद्रेषु पत्रतापाख्यः सोमदत्तोऽस्य चाऽत्मजः । 11.9 | अजैकपादहिर्बुध्निर्विरूपाक्ष इति त्रयः । 69 वि. पु. 4.10.6 cx.रुद्राणां सोमदत्तस्य बभूवुः प्रथिताः सुताः । विष्णोरेवाङ्गतामाप्तुं भूरिर्भूरिश्रवाः शलः । 11.10 | शिवादिसर्वरुद्राणामावेशाद् वरतस्तथा । भूरिश्रवा अतिबलस्तत्राऽसीत् परमास्त्रवित् । 11.11 | तदर्थं हि तपश्चीर्णं सोमदत्तेन शम्भवे । दत्तो वरश्च तेनास्य त्वत्प्रतीपाभिभूतिकृत् । बलवीर्यगुणोपेतो नाम्ना भूरिश्रवाः सुतः । 11.12 | भविष्यति मयाऽविष्टो यज्ञशील इति स्म ह । तेन भूरिश्रवा जातः सोमदत्तसुतो बली । 11.13 | पूर्वोदधेस्तीरगतेऽब्जसम्भवे गङ्गायुतः पर्वणि घूर्णितोऽब्धिः । अवाक्षिपत् तस्य तनौ निजोदबिन्दुं शशापैनमथाब्जयोनिः । 11.14 | महाभिषङ् नाम नरेश्वरस्त्वं भूत्वा पुनः शन्तनुनामधेयः । जनिष्यसे विष्णुपदी तथैषा तत्रापि भार्या भवतो भविष्यति । 11.15 | शान्तो भवत्येव मयोदितस्त्वं तनुत्वमाप्तोऽसि ततश्च शन्तनुः । इतीरितः सोऽथ नृपो बभूव महाभिषङ् नाम हरेः पदाण्स्रयः । 11.16 | स तत्र भुक्त्वा चिरकालमुर्वीं तनुं विहायाऽप सदो विधातुः । तत्रापि तिष्ठन् सुरवृन्दसन्निधौ ददर्श गङ्गां श्लथिताम्बरां स्वकाम् । 11.17 | अवाङ्मुखेषु द्युसदस्सु रागान्निरीक्षमाणं पुनरात्मसम्भवः । उवाच भूमौ नृपतिर्भवाऽशु शप्तो यथा त्वं हि पुरा मयैव । 11.18 | इतीरितस्तत्क्षणतः प्रतीपाद् बभूव नाम्ना नृपतिः स शन्तनुः । अवाप्य गङ्गां दयितां स्वकीयां तया मुमोदाब्दगणान् बहूं श्च । 11.19 | अथाष्टमो वसुरासीद् द्युनामा वराङ्गिनाम्न्यस्य बभूव भार्या । बभूव तस्याण्स्च सखी नृपस्य सुविन्दनाम्नो दयिता सनाम्नी । 11.20 | तस्या जरामृतिविध्वं सहेतोर्वसिष्ठधेनुं स्वमृतं क्षरन्तीम् । cxi.जरापहां नन्दिनिनामधेयां बद्धुं पतिं चोदयामास देवी । 11.21 | तया द्युनामा स वसुः प्रचोदितो भ्रातृस्नेहात् सप्तभिरन्वितोऽपरैः । बबन्ध तां गामथ ताञ्छशाप वसिष्ठसं स्थः कमलोद्भवः प्रभुः । 11.22 | अधर्मवृत्त् आः प्रतियात मानुषीं योनिं द्रुतं यत्कृते सर्व एव । धर्माच्च्युताः स तथाऽष्टायुराप्यतामन्ये पुनः क्षिप्रमतो विमोक्ष्यथ । 11.23 | प्रचोदयामास च या कुमार्गे पतिं हि साऽम्बेति नरेषु जाता । अभर्तृका पुं स्त्वसमाण्स्रयेण पत्युर्मृतौ कारणत्वं व्रजेत । 11.24 | भवत्वसौ ब्रह्मचर्यैकनिष्ठो महान् विरोधश्च तयोर्भवेत । स गर्भवासाष्टकदुःखमेव समाप्नुतां शरतल्पे शयानः । 11.25 | मृत्यष्टकोत्थामपि वेदनां सः प्राप्नोतु शस्त्रैर्बहुधा निकृत्तः । इतीरितास्ते कमलोद्भवं तं j ञात्वा समुत्सृज्य च गां प्रणेमुः । 11.26 | न मानुषीं गर्भमवाप्नुमो वयं भवत्वयं सर्ववित् कीर्तिमां श्च । महास्त्रवेत्ता भवदं शयुक्तस्तथा बलं नोऽखिलानामुपैतु । 11.27 | इतीरितेऽस्त्वित्युदिताः स्वयम्भुवा वसिष्ठसं स्थेन सुरापगां ययुः । ऊचुस्तथैनामुदरे वयं ते जायेमहि क्षिप्रमस्मान् हन त्वम् । 11.28 | इतीरिता सा वरमाण्सु वव्रे तेभ्योऽप्यपापत्वमथ प्रियत्वम् । तेषां सदैवाऽत्मन एकमेषां दीर्घायुषं t आन् सुषुवेऽथ शन्तनोः । 11.29 | अविघ्नतस्तान् विनिहन्तुमेव पुरा प्रतीपस्य हि दक्षिणोरुम् । समाण्स्रिता कामिनीवत्त्वकामा तत्पुत्रभार्या भवितुं विडम्बात् । 11.30 | तेनैव चोक्ता भव मे सुतस्य भार्या यतो दक्षिणोरुस्थिताऽसि । भागो हि दक्षो दुहितुः स्नुषाया भार्याभागो वाम इति प्रसिद्धः । 11.31 | उवाच सा तं नतु मां सुतस्ते काऽसीति पृच्छेन्नतु मां निवारयेत् । अयोग्यकर्त्रीमपि कारणं च मत्कर्मणो नैव पृच्छेत् कदाचित् । 11.32 | cxii.यदा त्रयाणामपि चैकमेष करोति गच्छेयमहं विसृज्य । तदा त्वदीयं सुतमित्युदीरिते तथेति राजाऽप्यवदत् प्रतीपः । 11.33 | तथैव पुत्राय च तेन तद् वचो वधूक्तमुक्तं वचनाद् द्युनद्याः । कनीयसे सा ह्यवदत् सुतस्ते नान्यः पतिः शन्तनुरेव मे वृतः । 11.34 | ततस्तु सा ण्सन्तनुतोऽष्ट पुत्रानवाप्य सप्त न्यहनत् तथाऽष्टमम् । गन्तुं ततो मतिमाधाय हन्तुमिवोद्योगं सा हिमृषा चकार । 11.35 | अवस्थितिर्नातिसुखाय मानुषे यतः सुराणामत एव गन्तुम् । ऐच्छन्न तस्या हि बभूव मानुषो देहो नरोत्थो हि तदाऽस शन्तनोः । 11.36 | t आं पुत्रनिधनोद्युक्तां न्यवारयत शन्तनुः । काऽसि त्वं हेतुना केन हं सि पुत्रान् नृशं सवत् । 11.37 | रूपं सुरवरस्त्रीणां तव तेन न पापकम् । भवेत् कर्म त्वदीयं तन्महत् कारणमत्र हि । 11.38 | तत् कारणं वद शुभे यदि मच्छ्रोत्रमर्हति । इतीरिताऽवदत् सर्वं प्रययौ च सुरापगा । 11.39 | न धर्मो देवतानां हि ज्ञातवासश्चिरं नृषु । कारणादेव हि सुरा नृषु वासं प्रकुर्वते । कारणापगमे यान्ति धर्मोऽप्येषां तथाविधः । 11.40 | अदृश्यत्वमसं स्पर्शो ह्यसम्भाषणमेव च । सुरैरपि नृज् आतैस्तु गुह्यधर्मो दिवौकसाम् । 11.41 | अतः सा वरुणं देवं पूर्वभर्तारमप्यमुम् । नृज् आतं शन्तनुं त्यक्त्वा प्रययौ वरुणालयम् । 11.42 | सुतमष्टममादाय भर्तुरेवाप्यनुज्ञया । वधोद्योगान्निवृत्त् आ सा ददौ पुत्रं बृहस्पतौ । 11.43 | देवव्रतोऽसावनुशासनाय मात्रा दत्तो देवगुरौ शतार्द्धम् । cxiii.सं वत्सराणामखिलां श्च वेदान् समभ्यसत् तद्वशगान्तरात्मा । 11.44 | ततश्च मात्रा जगतां गरीयस्यनन्तपारेऽखिलसद्गुणार्णवे । रामे भृगूणामधिपे प्रदत्तः शुश्राव तत्त्वं च शतार्द्धवर्षम् । 11.45 | स पञ्चविं शत् पुनरब्दकानामस्त्राणि चाभ्यस्य पतेर्भृगूणाम् । मात्रा समानीय तटे निजे तु सं स्थापितः प्रार्पयितुं स्वपित्रे । 11.46 | स तत्र बद्ध्वा ण्सरपञ्जरेण गङ्गां विजह्रेऽस्य पिता तदैव । व्रजन् मृगार्थी तृषितो विलोकयन् गङ्गामतोयामभवत् सुविस्मितः । 11.47 | स मार्गयामास ततोऽस्य हेतुज्ञप्त्यै तदा स्वं च ददर्श सूनुम् । क्रीडन्तमस्त्रेण बभूव सोऽपि क्षणाददृश्यः पितृदर्शनादनु । 11.48 | मीमां समानं तमवाप गङ्गा सुतं समादाय पतिं जगाद च । अयं सुतस्ते परमास्त्रवेत्ता समर्पितो वीर्यबलोपपन्नः । 11.49 | अस्याग्रजाः स्वां स्थितिमेव याता हरेः पदाम्भोजसुपाविते जले । तनूर्मदीये प्रणिधाय तत् त्वं t आन् मा ण्सुचोऽनेन च मोदमानः । 11.50 | इति प्रदायामुमदृश्यतामगाद् गङ्गा तमादाय ययौ स्वकं गृहम् । राजाऽभिषिच्याथ च यौवराज्ये मुमोद तत्सद्गुणतर्पितो भृशम् । 11.51 | पुनः स पित्राऽनुमतो बृहस्पतेरवाप वेदान् पुरुषायुषोऽर्द्धतः । रामात् तथाऽस्त्राणि पुनस्त्ववाप तावद्भिरब्दैस्त्रिशतैश्च तत्त्वम् । 11.52 | स सर्ववित्त्वं समवाप्य रामात् समस्तविद्याधिपतेर्गुणार्णवात् । पितुं समीपं समवाप्य तं च शुश्रूषमाणः प्रमुमोद वीरः । 11.53 | यदैव गङ्गा सुषुवेऽष्टमं सुतं तदैव यातो मृगयां स शन्तनुः । शरद्वतो जातमपश्यदुत्तमं वने विसृष्टं मिथुनं त्वयोनिजम् । 11.54 | शरद्वां स्तु तपः कुर्वन् ददर्श सहसोर्वशीम् । चस्कन्द रेतस्तस्याथ शरस्तम्बे ततोऽभवत् । 11.55 | cxiv.विष्कम्भो नाम रुद्राणां भूभारहरणेऽङ्गताम् । हरेः प्राप्तुं तथा तारा भार्या या हिबृहस्पतेः । 11.56 | t आवुभौ शन्तनुर्दृष्ट्वा कृपाविष्टः स्वकं गृहम् । निनाय नाम चक्रे च कृपाया विषयौ यतः । कृपः कृपीति स कृपस्तपो विष्णोण्स्चकार ह । 11.57 | तस्य प्रीतस्तदा विष्णुः सर्वलोकेश्वरेश्वरः । प्रादादेष्यत्सप्तर्षित्वमायुः कल्पान्तमेव च । स शन्तनुगृहे तिष्ठन् देवव्रतसखाऽभवत् । 11.58 | पुत्रवच्छन्तनोश्चाऽसीत् स च पुत्रवदेव तत् । मिथुनं पालयामास स कृपोऽस्त्राण्यवाप च । 11.59 | सर्ववेदानधिजगौ सर्वशास्त्राणि कौशिकात् । तत्त्वज्ञानं तथा व्यासादाप्य सर्वज्ञतां गतः । 11.60 | यदा हिजातः स कृपस्तदैव बृहस्पतेः सूनुरगाच्च गङ्गाम् । स्नातुं घृत् आचीं स ददर्श तत्र श्लथद्दुकूलां सुरवर्यकामिनीम् । 11.61 | तद्दर्शनात् स्कन्नमथेन्द्रियं स द्रोणे दधाराऽशु ततोऽभवत् स्वयम् । अम्भोजजावेशयुतो बृहस्पतिः कर्तुं हरेः कर्म भुवो भरोद्धृतौ । 11.62 | द्रोणेतिनामास्य चकार तातो मुनिर्भरद्वाज उतास्य वेदान् । अध्यापयामास सशास्त्रसङ्घान् सर्वज्ञतामाप च सोऽचिरेण । 11.63 | काले च तस्मिन् पृषतोऽनपत्यो वने तु पाञ्चालपतिश्चचार । तपो महत् तस्य तथा वराप्सरावलोकनात् स्कन्दितमाण्सु रेतः । 11.64 | स तद् विलज्जावशतः पदेन समाक्रमत् तस्य बभूव सूनुः । हहू तुनाम्ना स विरिञ्चगायको नाम्नाऽवहो यो मरुतां तदं शयुक् । 11.65 | स द्रोणतातात् समवाप वेदानस्त्राणि विद्याण्स्च तथा समस्ताः । द्रोणेन युक्तः स तदा गुरोः सुतं सहैव नौ राज्यमिति ह्यवादीत् । 11.66 | cxv.पदे द्रुतत्वाद् द्रुपदाभिधेयः स राज्यमापाथ निजां कृपीं सः । द्रोणोऽपि भार्यां समवाप्य सर्वप्रतिग्रहोज्झश्च पुरेऽवसत् सुखी । 11.67 | सिलोञ्छवृत्त्यैव हि वर्तयन् स धर्मं महान्तं विरजं जुषाणः । उवास नागाख्यपुरे सखा स देवव्रतस्याथ कृपस्य चैव । 11.68 | तेषां समानो वयसा विराटस्त्वभूद्धहा नाम विधातृगायकः । मरुत्सु यो विवहो नाम तस्याप्यं शेन युक्तो निजधर्मवर्ती । 11.69 | ततः कदाचिन्मृगयां गतः स ददर्श कन्याप्रवरां तु शन्तनुः । या पूर्वसर्गे पितृपुत्रिका सती चचार विष्णोस्तप उत्तमं चिरम् । 11.70 | यस्यै वरं विष्णुरदात् पुराऽहं सुतस्तव स्यामिति या वसोः सुता । j आता पुनर्दाण्सगृहे विवर्द्धिता व्यासात्मना विष्णुरभूच्च यस्याम् । 11.71 | तद्दर्शनान्नृपतिर्जातहृच्छ्रयो वव्रे प्रदानाय च दाण्सराजम् । ऋते स तस्यास्तनयस्य राज्यं नैच्छद् दातुं t आमथाऽयाद् गृहं स्वम् । 11.72 | तच्चिन्तया ग्लानमुखं जनित्रं दृष्ट्वैव देवव्रत आण्स्वपृच्छत् । तत्कारणं सारथिमस्य तस्माच्छ्रुत्वाऽखिलं दाण्सगृहं जगाम । 11.73 | स तस्य विश्वासकृते प्रतिज्ञां चकार नाहं करवाणि राज्यम् । तथैव मे सन्ततितो भयं ते व्यैतूर्ध्वरेताः सततं भवानि । 11.74 | भीमव्रतत्वाद्धि तदाऽस्य नाम कृत्वा देवा भीष्म इति ह्यचीक्लृपन् । प्रसूनवृष्टिं स च दाण्सदत्तां काल् . ईं समादाय पितुः समर्पयत् । 11.75 | j ञात्वा तुतां राजपुत्रीं गुणाढ्यां सत्यस्य विष्णोर्मातरं नामतस्तत् । लोके प्रसिद्धां सत्यवतीत्युदारां विवाहयामास पितुः स भीष्मः । 11.76 | प्रायः सतां न मनः पापमार्गे गच्छेदिति ह्यात्ममनश्च सक्तम् । j ञात्वाऽपि तां दाण्सगृहे विवर्द्धितां जग्राह सद्धर्मरतश्च शन्तनुः । 11.77 | स्वच्छन्दमृत्युत्ववरं प्रदाय तथाऽप्यजेयत्वमधृष्यतां च । युद्धेषु भीष्मस्य नृपोत्तमः स रेमे तयैवाब्दगणान् बहूं श्च । 11.78 | cxvi.लेभे स चित्राङ्गदमत्र पुत्रं तथा द्वितीयं च विचित्रवीर्यम् । तयोश्च बाल्ये व्यधुनोच्छरीरं जीर्णेन देहेन हि किं ममेति । 11.79 | स्वेच्छया वरुणत्वं स प्राप नानिच्छया तनुः । तस्मिन् काले त्यज्यते हि बलवद्भिर्वधं विना । 11.80 | अतिसक्तास्तपोहीनाः कथञ्चिन्मृतिमाप्नुयुः । अनिच्छयाऽपि हि यथा मृतश्चित्राङ्गदानुजः । 11.81 | अथौर्ध्वदैहिकं कृत्वा पितुर्भीष्मोऽभ्यषेचयत् । राज्ये चित्राङ्गदं वीरं यौवराज्येऽस्य चानुजम् । 11.82 | चित्राङ्गदेन निहतो नाम स्वं त्वपरित्यजन् । चित्राङ्गदोऽकृतोद्वाहो गन्धर्वेण महारणे । विचित्रवीर्यं राजानं कृत्वा भीष्मोऽन्वपालयत् । 11.83 | अथ काण्सिसुतास्तिस्रस्तदर्थं भीष्म आहरत् । अम्बामप्यम्बिकानाम्नीं तथैवाम्बालिकां पराम् । 11.84 | पाणिग्रहणकाले तु ब्रह्मदत्तस्य वीर्यवान् । विजित्य तं साल्वराजं समेतान् क्षत्रियानपि । 11.85 | अम्बिकाम्बालिके तत्र सं वादं चक्रतुः शुभे । अम्बा सा भीष्मभार्यैव पूर्वदेहे तु नैच्छत । 11.86 | शापाद्धिरण्यगर्भस्य साल्वकामाऽहमित्यपि । उवाच तां स तत्याज साऽगमत् साल्वमेव च । 11.87 | तेनापि सम्परित्यक्ता परामृष्टेति सा पुनः । भीष्ममाप स नागृह्णात् प्रययौ साऽपि भार्गवम् । 11.88 | भ्रातुर्विवाहयामास सोऽम्बिकाम्बालिके ततः । भीष्माय तु यशो दातुं युयुधे तेन भार्गवः । 11.89 | cxvii.अनन्तशक्तिरपि स न भीष्मं निजघान ह । नचाम्बां ग्राहयामास भीष्मकारुण्ययन्त्रितः । 11.90 | अनन्तशक्तिः सकलान्तरात्मा यः सर्ववित् सर्ववशी च सर्वजित् । न यत्समोऽन्योऽस्ति कथञ्च कुत्रचित् कथं ह्यशक्तिः परमस्य तस्य । 11.91 | भीष्मं स्वभक्तं यशसाऽभिपूरयन् विमोहयन्नासुरां श्चैव रामः । जित्वैव भीष्मं न जघान देवो वाचं च सत्यामकरोत् स तस्य । 11.92 | "विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत् । दर्शयन्नपि मोहाय नैव विष्णुस्तथा भवेत्" | एवमादिपुराणोत्थवाक्याद् रामः सदा जयी । 11.93 | यशो भीष्मस्य दत्वा तु सोऽम्बां च शरणागताम् । उन्मुच्य भर्तृद्वेषोत्थात् पापात् तेनाऽश्वयोजयत् । 11.94 | अनन्तरं शिखण्डित्वात् तदा सा ण्साङ्करं तपः । भीष्मस्य निधनार्थाय पुं स्त्वार्थं च चकार ह । 11.95 | भीष्मो यथा त्वां गृह्णीयात् तथा कुर्यामितीरितम् । रामेण सत्यं तच्चक्रे भीष्मे देहान्तरं गते । 11.96 | रुद्रस्तु तस्यास्तपसा तुष्टः प्रादाद् वरं तदा । भीष्मस्य मृतिहेतुत्वं कालात् पुन्देहसम्भवम् । 11.97 | मालां च य इमां मालां गृह्णीयात् स हनिष्यति । भीष्ममित्येव तां मालां गृहीत्वा सा नृपान् ययौ । 11.98 | t आं न भीष्मभयात् केऽपि जगृहुस्तां हि सा ततः । द्रुपदस्य गृहद्वारि न्यस्य योगात् तनुं जहौ । 11.99 | एतस्मिन्नेव काले तु सुतार्थं द्रुपदस्तपः । चकार शम्भवे चैनं सोऽब्रवीत् कन्यका तव । 11.100 | भूत्वा भविष्यति पुमानिति साम्बा ततोऽजनि । cxviii.नाम्ना ण्सिखण्डिनी तस्याः पुं वत् कर्माणि चाकरोत् । 11.101 | तस्यै पाञ्चालराजः स दशार्णाधिपतेः सुताम् । उद्वाहयामास सा तां पुं वेषेणैव गूहिताम् । अन्यत्र मातापित्रोस्तु न विज्ञातां बुबोध ह । 11.102 | धात्र्यै न्यवेदयत् साऽथ तत्पित्रे सा न्यवेदयत् । स क्रुद्धः प्रेषयामास निहन्मि त्वां सबान्धवम् । इति पाञ्चालराजाय निर्जगाम च सेनया । 11.103 | विश्वस्य वाक्यं रुद्रस्य पुमानेवेति पार्षतः । प्रेषयामास धिग् बुद्धिर्भिन्ना तेबालवाक्यतः । अपरीक्षकस्य ते राष्ट्रं कथमित्येव नर्मकृत् । 11.104 | अथ भार्यासमेतं तं पितरं चिन्तयाऽकुलम् । दृष्ट्वा ण्सिखण्डिनी दुःखान्मन्निमित्तान्न नश्यतु । 11.105 | इति मत्वा वनायैव ययौ तत्र च तुम्बुरुः । स्थूणाकर्णाभिधेयस्तामपश्यद् दृढकर्णतः । 11.106 | स तस्या अखिलं श्रुत्वा कृपां चक्रे महामनाः । स तस्यै स्वं वपुः प्रादात् तदीयं जगृहे तथा । अं शेन पुं स्वभावार्थं पूर्वदेहे समास्थितः । 11.107 | पुं सां स्त्रीत्वं भवेत् क्वापि तथाऽप्यन्ते पुमान् भवेत् । स्त्रीणां नैव हि पुं स्त्वं स्याद् बलवत्कारणैरपि । 11.108 | अतः शिववरेऽप्येषां जज्ञे योषैव नान्यथा । पश्चात् पुन्देहमपि सा प्रविवेशैव पुं युतम् । 11.109 | नास्या देहः पुं स्त्वमाप नच पुं साऽनधिष्ठिते । पुं देहे न्यवसत् साऽथ गन्धर्वेण त्वधिष्ठितम् । गान्धर्वं देहमाविश्य स्वकीयं भवनं ययौ । 11.110 | तस्यास्तद्देहसादृश्यं गन्धर्वस्य प्रसादतः । cxix.प्राप गन्धर्वदेहोऽपि तया पश्चादधिष्ठितः । 11.111 | श्वो देहि मम देहं मे स्वं च देहं समाविश । इत्युक्त्वा स तु गन्धर्वः कन्यादेहं समास्थितः । उवासैव वने तस्मिन् धनदस्तत्र चाऽगमत् । 11.112 | अप्रत्युत्थायिनं तन्तुलीयमानं विलज्जया । शशाप धनदो देवश्चिरमित्थं भवेति तम् । 11.113 | यदा युद्धे मृतिं याति सा कन्या पुन्तनुस्थिता । तदा पुं स्त्वं पुनर्यासि चपलत्वादितीरितः । 11.114 | तथाऽवसत् स गन्धर्वः कन्या पित्रोरशेषतः । कथयामासानुभूतं तौ भृशं मुदमापतुः । 11.115 | परीक्ष्य तामुपायैश्च श्वशुरो लज्जितो ययौ । श्वोभूते सा तु गन्धर्वं प्राप्य तद्वचनात् पुनः । 11.116 | ययौ तेनैव देहेन पुं स्त्वमेव समाण्स्रिता । स शिखण्डी नामतोऽभूदस्त्रशस्त्रप्रतापवान् । 11.117 | विचित्रवीर्यः प्रमदाद्वयं तत् सम्प्राप्य रेमेऽब्दगणान् सुसक्तः । तत्याज देहं च स यक्ष्मणाऽर्दितस्ततोऽस्य माताऽस्मरदाण्सु कृष्णम् । 11.118 | आविर्बभूवाऽशु जगज्जनित्रो जनार्दनो जन्मजराभयापहः । समस्तविज्ञानतनुः सुखार्णवः सम्पूजयामास च तं जनित्री । 11.119 | तं भीष्मपूर्वैः परमादरार्चितं स्वभिष्टुतं चावददस्य माता । पुत्रौ मृतौ मे नतु राज्यमैच्छद् भीष्मो मया नितरामर्थितोऽपि । 11.120 | क्षेत्रे ततो भ्रातुरपत्यमुत्तममुत्पादयास्मत्परमादरार्थितः । इतीरितः प्रणतश्चाप्यभिष्टुतो भीष्मादिभिश्चाऽह जगद्गुरुर्वचः । 11.121 | ऋते रमां j आतु ममाङ्गयोगयोग्याऽङ्गना नैव सुरालयेऽपि । तथाऽपि ते वाक्यमहं करिष्ये सां वत्सरं सा चरतु व्रतं च । 11.122 | cxx.सा पूतदेहाऽथ च वैष्णवव्रतान्मत्तः समाप्नोतु सुतं वरिष्ठम् । इतीरिते राष्ट्रमुपैति नाण्समिति ब्रुवन्तीं पुनराह वाक्यम् । 11.123 | सौम्यस्वरूपोऽप्यतिभीषणं मृषा तच्चक्षुषो रूपमहं प्रदर्शये । सहेत सा तद् यदि पुत्रकोऽस्या भवेद् गुणाढ्यो बलवीर्ययुक्तः । 11.124 | इतीरितेऽस्त्वित्युदितस्तयाऽगमत् कृष्णोऽम्बिकां सा तु भिया न्यमीलयत् । अभूच्च तस्यां धृतराष्ट्रनामको गन्धर्वराट्पवनावेशयुक्तः । 11.125 | स मारुतावेशबलाद् बलाधिको बभूव राजा धृतराष्ट्रनामा । अदाद् वरं चास्य बलाधिकत्वं कृष्णोऽन्ध आसीत् स तु मातृदोषतः । 11.126 | j ञात्वा तमन्धं पुनरेव कृष्णं माताऽब्रवीज्जनयान्यं गुणाढ्यम् । अम्बालिकायामिति तत् तथाऽकरोद् भयात्तु सा पाण्डुरभून्मृषादृक् । 11.127 | परावहो नाम मरुत् ततोऽभवद् वर्णेन पाण्डुः स हि नामतश्च । स चाऽस वीर्याधिक एव वायोरावेशतः सर्वशस्त्रास्त्रवेत्ता । 11.128 | तस्मै तथा बलवीर्याधिकत्ववरं प्रादात् कृष्ण एवाथ पाण्डुम् । विज्ञाय तं प्राह पुनश्च माता निर्दोषमन्यं जनयोत्तमं सुतम् । 11.129 | उक्त्वेति कृष्णं पुनरेव च स्नुषामाह त्वयाऽक्ष्णोर्हि निमीलनं पुरा । कृतं ततस्ते सुत आस चान्धस्ततः पुनः कृष्णमुपास्व भक्तितः । 11.130 | इतीरिताऽप्यस्य हि मायया सा भीत् आ भुजिष्यां कुमतिर्न्ययोजयत् । सा तं परानन्दतनुं गुणार्णवं सम्प्राप्य भक्त्या परयैव रेमे । 11.131 | तस्यां स देवोऽजनि धर्मराजो माण्डव्यशापाद् य उवाह शूद्रताम् । वसिष्ठसाम्यं समभीप्समानं प्राच्यावयन्निच्छया ण्सापमाप । 11.132 | अयोग्यसम्प्राप्तिकृतप्रयत्नदोषात् समारोपितमेव शूले । चोरैर्हृतेऽर्थेऽपितु चोरबुद्ध्या मक्षीवधादित्यवदद् यमस्तम् । 11.133 | नासत्यता तस्य च तत्र हेतुतः शापं गृहीतुं स तथैव चोक्त्वा । cxxi.अवाप शूद्रत्वमथास्य नाम चक्रे कृष्णः सर्ववित्त्वं तथाऽदात् । 11.134 | विद्यारतेर्विदुरो नाम चायं भविष्यति ज्ञानबलोपपन्नः । महाधनुर्बाहुबलाधिकश्च सुनीतिमानित्यवदत् स कृष्णः । 11.135 | j ञात्वाऽस्य शूद्रत्वमथास्य माता पुनश्च कृष्णं प्रणता ययाचे । अम्बालिकायां जनयान्यमित्यथो नैच्छत् स कृष्णोऽभवदप्यदृश्यः । 11.136 | योग्यानि कर्माणि ततस्तु तेषां चकार भीष्मो मुनिभिर्यथावत् । विद्याः समस्ता अददाच्च कृष्णस्तेषां पाण्डोरस्त्रशस्त्राणि भीष्मः । 11.137 | ते सर्वविद्याप्रवरा बभूवुर्विशेषतो विदुरः सर्ववेत्ता । पाण्डुः समस्तास्त्रविदेकवीरो जिगाय पृथ्वीमखिलां धनुर्धरः । 11.138 | गवद्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः । य उद्वहो नाम मरुत् तदं शयुक्तो वशी सञ्जयनामधेयः । 11.139 | विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषामभवत् प्रियश्च । समस्तविन्मतिमान् व्यासशिष्यो विशेषतो धृतराष्ट्रानुवर्ती । 11.140 | गान्धारराजस्य सुतामुवाह गान्धारिनाम्नीं सुबलस्य राजा । ज्येष्ठो ज्येष्ठां शकुनेर्द्वापरस्य नास्तिक्यरूपस्य कुकर्महेतोः । 11.141 | शूरस्य पुत्री गुणण्सीलरूपयुक्ता दत्ता सख्युरेव स्वपित्रा । नाम्ना पृथा कुन्तिभोजस्य तेन कुन्ती भार्या पूर्वदेहेऽपि पाण्डोः । 11.142 | कूर्मश्च नाम्ना मरुदेव कुन्तिभोजोऽथैनां वर्द्धयामास सम्यक् । तत्राऽगमच्छङ्करां शोऽतिकोपो दुर्वासास्तं प्राह मां वासयेति । 11.143 | तमाह राजा यदि कन्यकायाः क्षमिष्यसे शक्तितः कर्म कर्त्र्याः । सुखं वसेत्योमिति तेन चोक्तः शुश्रूषणायाऽदिशदाण्सु कुन्तीम् । 11.144 | चकार कर्म सा पृथा मुनेः सुकोपनस्य हि । यथा नशक्यते परैः शरीरवाङ्मनोनुगा । 11.145 | cxxii.स वत्सरत्रयोदशं तया यथावदर्चितः । उपादिशत् परं मनुं समस्तदेववश्यदम् । 11.146 | ऋतौ तु सा समाप्लुता परीक्षणाय तन्मनोः । समाह्वयद् दिवाकरं स चाऽजगाम तत्क्षणात् । 11.147 | ततो न सा विसर्जितुं शशाक तं विना रतिम् । सुवाक्यप्रयत्नतोऽपि तामथाऽससाद भास्करः । 11.148 | स तत्र जज्ञिवान् स्वयं द्वितीयरूपको विभुः । सवर्मदिव्यकुण्डलो ज्वलन्निव स्वतेजसा । 11.149 | पुरा सवालिमारणप्रभूतदोषकारणात् । सहस्रवर्मनामिनाऽसुरेण वेष्टितोऽजनि । 11.150 | यथा ग्रहैर्विदूष्यते मतिर्नृणां तथैव हि । अभूच्च दैत्यदूषित् आ मतिर्दिवाकरात्मनः । 11.151 | तथाऽपि रामसेवनाद्धरेश्च सन्निधानयुक् । सुदर्शनीयकर्णतः स कर्णनामकोऽभवत् । 11.152 | स रत्नपूर्णमञ्जुषागतो विसर्जितो जले । जनापवादभीतितस्तया यमस्वसुर्द्रुतम् । 11.153 | नदीप्रवाहतो गतं ददर्श सूतनन्दनः । तमग्रहीत् सरत्नकं चकार पुत्रकं निजम् । 11.154 | सूतेनाधिरथेन लाल् . इततनुस्तद्भार्यया राधया । सं वृद्धो निखिलाः श्रुतीरधिजगौ शास्त्राणि सर्वाणि च। बाल्यादेव महाबलो निजगुणैः सम्भासमानोऽवस-nnî अम्नाऽसौ वसुषेणतामगमदस्याऽसीद्ध्यमा तद् वसु । 11.155 | अथ कुन्ती दत्ता सा पाण्डोः सोऽप्येतया चिरं रेमे । शूराच्छूद्र्यां j आतां विदुरोऽवहदारुणीं गुणाढ्यां च । 11.156 | cxxiii.अथ चर्तायननामा मद्रेशः शक्रतुल्यपुत्रार्थी । कन्यारत्नं चेच्छं श्चक्रे ब्राह्मं तपो वरं चाऽप । 11.157 | प्रह्लादावरजो यः सह्लादो नामतो हरेर्भक्तः । सोऽभूद् ब्रह्मवरान्ते वायोरावेशयुक् सुतो राज्ञः । 11.158 | स मारुतावेशवशात् पृथिव्यां बलाधिकोऽभूद् वरतश्च धातुः । शल्यश्च नाम्नाऽखिलशत्रुशल्यो बभूव कन्याऽस्य च माद्रिनाम्नी । 11.159 | सा पाण्डुभार्यैव च पूर्वजन्मन्यभूत् पुनश्च प्रतिपादिताऽस्मै । शल्यश्च राज्यं पितृदत्तमञ्जो जुगोप धर्मेण समस्तशास्त्रवित् । 11.160 | अथाङ्गनारत्नमवाप्य तद् द्वयं पाण्डुस्तु भोगान् बुभुजे यथेष्टतः । अपीपलद् धर्मसमाण्स्रयो महीं ज्येष्ठापचायी विदुरोक्तमार्गतः । 11.161 | भीष्मो हि राष्ट्रे धृतराष्ट्रमेव सं स्थाप्य पाण्डुं युवराजमेव । चक्रे तथाऽप्यन्ध इति स्म राज्यं चकार नासावकरोच्च पाण्डुः । 11.162 | भीष्माम्बिकेयोक्तिपरः सदैव पाण्डुः शशासावनिमेकवीरः । अथाऽम्बिकेयो बहुभिश्च यज्ञैरीजे सपाण्डुण्स्च महाधनौघैः । 11.163 | नैषा विरोधे कुरुपाण्डवानां तिष्ठेदिति व्यास उदीर्णसद्गुणः । स्वमातरं स्वाण्स्रममेव निन्ये स्नुषे च तस्या ययतुः स्म तामनु । 11.164 | सुतोक्तमार्गेण विचिन्त्य तं हरिं सुतात्मना ब्रह्मतया चसा ययौ । परं पदं वैष्णवमेव कृष्णप्रसादतः स्वर्ययतुः स्नुषे च। 11.165 | माता चसा विदुरस्याऽप लोकं वैरिञ्चमन्वेव गताऽम्बिकां सती । व्यासप्रसादात् सुतसद्गुणैश्च कालेन मुक्तिं च जगाम सन्मतिः । 11.166 | अम्बालिकाऽपि क्रमयोगतोऽगात् परां गतिं नैव तथाऽम्बिका ययौ । यथायथा विष्णुपरश्चिदात्मा तथातथा ह्यस्य गतिः परत्र । 11.167 | पाण्डुस्ततो राज्यभरं निधाय ज्येष्ठेऽनुजे चैव वनं जगाम । पत्नीद्वयेनानुगतो बदर्यामुवास नारायणपालितायाम् । 11.168 | cxxiv.गृहाण्स्रमेणैव वने निवासं कुर्वन् स भोगान् बुभुजे तपश्च । चक्रे मुनीन्द्रैः सहितो जगत्पतिं रमापतिं भक्तियुतोऽभिपूजयन् । 11.169 | स कामतो हरिणत्वं प्रपन्नं दैवादृषिं ग्राम्यकर्मानुषक्तम् । विद्ध्वा ण्सापं प्राप तस्मात् स्त्रिया युङ् मरिष्यसीत्येव बभूव चाऽर्तः । 11.170 | न्यसिष्णुरुक्तः पृथया स नेति प्रणामपूर्वं न्यवसत् तथैव । t आभ्यां समेतः शतशृङ्गपर्वते नारायणस्याऽश्रममध्यगे पुरः । 11.171 | तपो नितान्तं स चचार ताभ्यां समन्वितः कृष्णपदाम्बुजाण्स्रयः । तत्सङ्गपूतद्युसरिद्वराम्भः सदावगाहातिपवित्रिताङ्गः । 11.172 | एतस्मिन्नेव काले कमलभवशिवाग्रेसराः शक्रपूर्वा । भूम्या पापात्मदैत्यैर्भुवि कृतनिलयैराक्रमं चासहन्त्या । ईयुर्देवादिदेवं शरणमजमुरुं पूर्णषाड्गुण्यमूर्तिं क्षीराब्धौ नागभोगे शयितमनुपमानन्दसन्दोहदेहम् । 11.173 | ऊचुः परं पुरुषमेनमनन्तशक्तिं सूक्तेन तेऽब्जजमुखा अपि पौरुषेण । स्तुत्वा धराऽसुरवराक्रमणात् परेश खिन्ना यतो हि विमुखास्तव तेऽतिपापाः । 11.174 | दुस्सङ्गतिर्भवति भारवदेव देव नित्यं सतामपि हि नः शृणु वाक्यमीश । पूर्वं हता दितिसुता भवता रणेषु ह्यस्मत्प्रियार्थमधुना भुवि तेऽभिजाताः । 11.175 | आसीत् पुरा दितिसुतैरमरोत्तमानां सङ्ग्राम उत्तमगजाण्स्वरथद्विपद्भिः । अक्षोहिणी शतमहौघमहौघमेव सैन्यं सुरात्मकमभूत् परमास्त्रयुक्तम् । तस्मान्महौघगुणमास महासुराणां सैन्यं शिलागिरिमहास्त्रधरं सुघोरम् । 11.176 | तेषां रथाण्स्च बहुनल्वपरिप्रमाणा देवासुरप्रवरकार्मुकबाणपूर्णाः । नानाम्बराभरणवेषवरायुधाढ्या देवासुराः ससृपुराण्सु परस्परं ते । 11.177 | जघ्नुर्गिरीन्द्रतल् . अमुष्टिमहास्त्रशस्त्रैश्चक्रुर्नदीश्च रुधिरौघवहा महौघम् । तत्र स्म देववृषभैरसुरेशचम्वा युद्धे निसूदित उतौघबलैः शतां शः । 11.178 | अथाऽत्मसेनामवमृद्यमानां वीक्ष्यासुरः शम्बरनामधेयः । cxxv.ससार मायाविदसं ह्यमायो वरादुमेशस्य सुरान् विमोहयन् । 11.179 | मायासहस्रेण सुराः समर्द्दिता रणे विषेदुः शशिसूर्यमुख्याः । t आन् वीक्ष्य वज्री परमां तु विद्यां स्वयम्भुदत्तां प्रयुयोज वैष्णवीम् । 11.180 | समस्तमायापहया तयैव वराद् रमेशस्य सदाऽप्यसं ह्यया । माया विनेशुर्दितिजेन्द्रसृष्टा वारीशवह्नीन्द्रमुखाण्स्च मोचिताः । 11.181 | यमेन्दुसूर्यादिसुरास्ततोऽसुरान् निजघ्नुराप्यायितविक्रमास्तदा । सुरेश्वरेणोर्जितपौरुषा बहून् वज्रेण वज्री निजघान शम्बरम् । 11.182 | तस्मिन् हते दानवलोकपाले दितेः सुता दुद्रुवुरिन्द्रभीषित् आः । t आन् विप्रचित्तिर्विनिवार्य धन्वी ससार शक्रप्रमुखान् सुरोत्तमान् । 11.183 | वरादजेयेन विधातुरेव सुरोत्तमां स्तेन शरैर्निपातितान् । निरीक्ष्य शक्रं च विमोहितं द्रुतं न्यवारयत् तं पवनः शरौघैः । 11.184 | अस्त्राणि तस्यास्त्रवरैर्निवार्य चिक्षेप तस्योरसि काञ्चनीं गदाम् । विचूर्णितोऽसौ निपपात मेरौ महाबलो वायुबलाभिनुन्नः । 11.185 | अथाऽससादाऽशु स कालनेमिस्त्वदाज्ञया यस्य वरं ददौ पुरा । सर्वैरजेयत्वमजोऽसुरः ससहस्रशीर्षो द्विसहस्रबाहुयुक् । 11.186 | तमापतन्तं प्रसमीक्ष्य मारुतस्त्वदाज्ञया दत्तवरस्त्वयैव । हन्तव्य इत्यस्मरदाण्सु हि त्वां तदाऽविरासीस्त्वमनन्तपौरुषः । 11.187 | तमस्त्रशस्त्राणि बहूनि बाहुभिः प्रवर्षमाणं भुवनाप्तदेहम् । चक्रेण बाहून् विनिकृत्य कानि च न्यवेदयश्चाऽशु यमाय पापम् । 11.188 | ततोऽसुरास्ते निहता अशेषास्त्वया त्रिभागा निहताण्स्चतुर्थम् । जघान वायुः पुनरेव जातास्ते भूतल् . ए धर्मबलोपपन्नाः । 11.189 | राज्ञां महावं शसुजन्मनां तु तेषामभूद् धर्ममतिर्विपापा । शिक्षामवाप्य द्विजपुङ्गवानां त्वद्भक्तिरप्येषु हिकाचन स्यात् । 11.190 | cxxvi.त्वद्भक्तिलेशाभियुतः सुकर्मा व्रजेन्न पापां तु गतिं कथञ्चित् । दैत्येश्वराणां च तमोऽन्धमेव त्वयैव क्लृप्तं ननु सत्यकाम । 11.191 | धर्मस्य मिथ्यात्वभयाद् वयं त्वामथापिवा दैत्यशुभाप्तिभीषा । सम्प्रार्थयामो दितिजान् सुकर्मणस्त्वद्भक्तितश्च्यावयितुं च शीघ्रम् । 11.192 | य उग्रसेनः सुरगायकः स जातो यदुष्वेष तथाऽभिधेयः । तवैव सेवार्थममुष्य पुत्रो जातोऽसुरः कालनेमिः स ईश । 11.193 | यस्त्वत्प्रियार्थं न हतो हि वायुना भवत्प्रसादात् परमीशिताऽपि । स एष भोजेषु पुनश्च जातो वरादुमेशस्य परैरजेयः । 11.194 | स औग्रसेने जनितोऽसुरेण क्षेत्रे हि तद्रूपधरेण मायया । गन्धर्विजेन द्रमिल् . एन नाम्ना कं सो जितो येन वराच्छचीपतिः । 11.195 | जित्वा जलेशं च हृत् आनि येन रत्नानि यक्षाण्स्च जिताः शिवस्य । कन्यावनार्थं मगधाधिपेन प्रयोजितास्ते च हृते बलेन । 11.196 | स विप्रचित्तिश्च जरासुतोऽभूद् वराद् विधातुर्गिरिशस्य चैव । सर्वैरजेयो बलमुत्तमं ततो ज्ञात्वैव कं सस्य मुदा सुते ददौ । 11.197 | निवारयामास न कं समुद्धतं शक्तोऽपि यो यस्य बले न कश्चित् । तुल्यः पृथिव्यां विवरेषु वा क्वचिद् वशे बलाद् यो नृपतीश्च चक्रे । 11.198 | हतौ पुरा यौ मधुकैटभाख्यौ त्वयैव हं सो डिभकश्च जातौ । वरादजेयौ गिरिशस्य वीरौ भक्तौ जरासन्धमनु स्म तौ शिवे । 11.199 | अन्येऽपि भूमावसुराः प्रजातास्त्वया हता ये सुरदैत्यसङ्गरे । अन्ये तथैवान्धतमः प्रपेदिरे कार्या तथैषां च तमोगतिस्त्वया । 11.200 | व्यासावतारे निहतस्त्वयायः कलिः सुशास्त्रोक्तिभिरेव चाद्य । श्रुत्वा त्वदुक्तीः पुरुषेषु तिष्ठन्नीषच्चकारेव मनस्त्वयीश । 11.201 | रामात्मना ये निहताण्स्च राक्षसा दृष्ट्वा बलं तेऽपि तदा तवाद्य । समं तवान्यं नहि चिन्तयन्ति सुपापिनोऽपीश तथा हनूमतः । 11.202 | cxxvii.ये केशव त्वद्बहुमानयुक्तास्तथैव वायौ नहि ते तमोऽन्धम् । योग्याः प्रवेष्टुं तदतो हि मार्गाच्चाल्यास्त्वया जनयित्वैव भूमौ । 11.203 | नितान्तमुत्पाद्य भवद्विरोधं तथाच वायौ बहुभिः प्रकारैः । सर्वेषु देवेषु चपातनीयास्तमस्यथान्धे कलिपूर्वकासुराः । 11.204 | हतौ च यौ रावणकुम्भकर्णौ त्वया त्वदीयौ प्रतिहारपालौ । महासुरावेशयुतौ हि शापात् त्वयैव तावद्य विमोचनीयौ । 11.205 | यौ तौ तवारी ह तयोः प्रविष्टौ दैत्यौ तु तावन्धतमः प्रवेश्यौ । यौ तौ त्वदीयौ भवदीयवेश्म त्वया पुनः प्रापणीयौ परेश । 11.206 | आविश्य यो बलिमञ्जश्चकार प्रतीपमस्मासु तथा त्वयीश । स चासुरो बलिनामैव भूमौ साल्वो नाम्ना ब्रह्मदत्तस्य जातः । 11.207 | मायामयं तेन विमानमग्र्यमभेद्यमाप्तं सकलैर्गिरीशात् । विद्रावितो यो बहुशस्त्वयैव रामस्वरूपेण भृगूद्वहेन । 11.208 | नासौ हतः शक्तिमताऽपि तत्र कृष्णावतारे स मयैव वध्यः । इत्यात्मसङ्कल्पमृतं विधातुं स चात्र वध्यो भवताऽतिपापी । 11.209 | यदीयमारुह्य विमानमस्य पिताऽभवत् सौभपतिश्च नाम्ना । यदा सभीष्मेण जितः पिताऽस्य तदा स साल्वस्तपसि स्थितोऽभूत् । 11.210 | स चाद्य तस्मात् तपसो निवृत्तो जरासुतस्यानुमते स्थितो हि । अनन्यवध्यो भवताऽद्य वध्यः स प्रापणीयश्च तमस्यथोग्रे । 11.211 | यो बाणमाविश्य महासुरोऽभूत् स्थितः स नाम्ना प्रथितोऽपि बाणः । स कीचको नाम बभूव रुद्रवरादवध्यः स तमः प्रवेश्यः । 11.212 | अतस्त्वया भुव्यवतीर्य देवकार्याणि कार्याण्यखिलानि देव । त्वमेव देवेश गतिः सुराणां ब्रह्मेशशक्रेन्दुयमादिकानाम् । 11.213 | त्वमेव नित्योदितपूर्णण्सक्तिस्त्वमेव नित्योदितपूर्णचिद्धनः । cxxviii.त्वमेव नित्योदितपूर्णसत्सुखस्त्वाद्दृङ् नकश्चित् कुत एव तेऽधिकः । 11.214 | इतीरितो देववरैरुदारगुणार्णवोऽक्षोभ्यतमामृत् आकृतिः । उत्थाय तस्मात् प्रययावनन्तसोमार्ककान्तिद्युतिरन्वितोऽमरैः । 11.215 | स मेरुमाप्याऽह चतुर्मुखं प्रभुर्यत्र त्वयोक्तोऽस्मि हि तत्र सर्वथा । प्रादुर्भविष्ये भवतो हि भक्त्या वशस्त्विवाहं स्ववशोऽपि चेच्छया । 11.216 | ब्रह्मा प्रणम्याऽह तमात्मकारणं प्रादां पुराऽहं वरुणाय गाः शुभाः । जहार तास्तस्य पिताऽमृतस्रवाः स कश्यपो द्राक् सहसाऽतिगर्वितः । 11.217 | मात्रा त्वदित्या च तथा सुरभ्या प्रचोदितेनैव हृत् आसु तासु । श्रुत्वा जलेशात् स मया तुशप्तः क्षत्रेषु गोजीवनको भवेति । 11.218 | शूरात् स जातो बहुगोधनाढ्यो भूमौ यमाहुर्वसुदेव इत्यपि । तस्यैव भार्या त्वदितिश्च देवकी बभूव चान्या सुरभिश्च रोहिणी । 11.219 | तत् त्वं भवस्वाऽशु च देवकीसुतस्तथैव यो द्रोणनामा वसुः सः । स्वभार्यया धरया त्वत्पितृत्वं प्राप्तुं तपस्तेप उदारमानसः । 11.220 | तस्मै वरः स मया सन्निसृष्टः स चाऽस नन्दाख्य उतास्य भार्या । नम्ना यशोदा सच ण्सूरतातसुतस्य वैश्याप्रभवोऽथ गोपः । 11.221 | तौ देवकीवसुदेवौ च तेपतुस्तपस्त्वदीयं सुतमिच्छमानौ । त्वामेव तस्मात् प्रथमं प्रदर्श्य तत्र स्वरूपं हि ततो व्रजं व्रज । 11.222 | इतीरिते सोऽब्जभवेन केशवस्तथेति चोक्त्वा पुनराह देवताः । सर्वे भवन्तो भवताऽशु मानुषे कार्यानुसारेण यथानुरूपतः । 11.223 | अथावतीर्णाः सकलाण्स्च देवता यथायथैवाऽह हरिस्तथातथा । वित्तेश्वरः पूर्वमभूद्धि भौमाद्धरेः सुतत्वेऽपि तदिच्छयाऽसुरात् । 11.224 | पापेन तेनापहृतो हि हस्ती शिवप्रदत्तः सुप्रतीकाभिधानः । तदर्थमेवास्य सुतोऽभिजातो धनेश्वरो भगदत्ताभिधानः । 11.225 | cxxix.महासुरस्यां शयुतः स एव रुद्रावेशाद् बलवानस्त्रवां श्च । शिष्यो महेन्द्रस्य हते बभूव ताते स्वधर्माभिरतश्च नित्यम् । 11.226 | अभूच्छिनिर्नाम यदुप्रवीरस्तस्याऽत्मजः सत्यक आस तस्मात् । कृष्णः पक्षो युयुधानाभिधेयो गुरुत्मतोऽं शेन युतो बभूव । 11.227 | यः सं वहो नाम मरुत् तदं शश्चक्रस्य विष्णोण्स्च बभूव तस्मिन् । यदुष्वभूद्धृदिको भोजवं शे सितः पक्षस्तस्य सुतो बभूव । 11.228 | स पाञ्चजन्यां शयुतो मरुत्सु तथाऽं शयुक्तः प्रवहस्य वीरः । नामास्य चाभूत् कृतवर्मेत्यथान्ये ये यादवास्तेऽपि सुराः सगोपाः । 11.229 | ये पाण्डवानामभवन् सहाया देवाण्स्च देवानुचराः समस्ताः । अन्ये तु सर्वेऽप्यसुरा हि मध्यमा येमानुषास्ते चलबुद्धिप्रवृत्तयः । 11.230 | लि ङ्गं सुराणां हि परैव भक्तिर्विष्णौ तदन्येषु च तत्प्रतीपता । अतोऽत्र येये हरिभक्तितत्परास्तेते सुरास्तद्भरिता विशेषतः । 11.231 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये भगवदवतारप्रतिज् ¤îa नाम एकादशोऽध्यायः cxxx.(पाण्डवोत्पत्तिः ) अथ द्वादशोऽध्यायः ओं । बभूव गन्धर्वमुनिस्तु देवकः स आस सेवार्थमथाऽहुकाद्धरेः । स उग्रसेनावरजस्तथैव नामास्य तस्मादजनि स्म देवकी । 12.1 | अन्याण्स्च याः काण्स्यपस्यैव भार्या ज्येष्ठां तु तामाहुक आत्मपुत्रीम् । चकार तस्माद्धि पितृष्वसा सा स्वसा च कं सस्य बभूव देवकी । 12.2 | सैवादितिर्वसुदेवस्य दत्ता तस्या रथं मङ्गल् . अं कं स एव । सं यापयामास तदा हि वायुर्जगाद वाक्यं गगनस्थितोऽमुम् । 12.3 | विनाऽपराधं न ततो गरीयसो न मातुलो वध्यतामेति विष्णोः । लोकस्य धर्माननुवर्ततोऽतः पित्रोर्विरोधार्थमुवाच वायुः । 12.4 | मृत्युस्तवास्या भविताऽष्टमः सुतो मूढेति चोक्तो जगृहे कृपाणाम् । पुत्रान् समर्प्यास्य च शूरसूनुर्विमोच्य तां तत्सहितो गृहं ययौ । 12.5 | षट्कन्यकाण्स्चावरजा गृहीत् आस्तेनैव ताभिश्च मुमोद शूरजः । बाह्लीकपुत्री च पुरा गृहीत् आ पुराऽस्य भार्या सुरभिस्तु रोहिणी । 12.6 | राज्ञश्च काण्सिप्रभवस्य कन्यां स पुत्रिकापुत्रकधर्मतोऽवहत् । कन्यां तथा करवीरेश्वरस्य धर्मेण तेनैव दितिं दनुं पुरा । 12.7 | यो मन्यते विष्णुरेवाहमित्यसौ पापो वेनः पौण्ड्रको वासुदेवः । j आतः पुनः शूरजात् काण्सिजायां नान्यो मत्तो विष्णुरस्तीति वादी । 12.8 | धुन्धुर्हतो यो हरिणा मधोः सुत आसीत् सुतायां करवीरेश्वरस्य । सृगालनामा वासुदेवोऽथ देवकीमुदूह्य शौरिर्न ययावुभे ते । 12.9 | ततस्तु तौ वृष्णिशत्रू बभूवतुर्ज्येष्ठौ सुतौ शूरसुतस्य नित्यम् । अन्यासु च प्राप सुतानुदारान् देवावतारान् वसुदेवोऽखिलज्ञः । 12.10 | येये हि देवाः पृथिवीं गतास्ते सर्वे शिष्याः सत्यवतीसुतस्य । विष्णुज्ञानं प्राप्य सर्वेऽखिलज्ञास्तस्माद् यथायोग्यतया बभूवुः । 12.11 | cxxxi.मरीचिजाः षण्मुनयो बभूवुस्ते देवकं प्राहसन् कार्ष्यहेतोः । तच्छापतः कालनेमिप्रसूता अवध्यतार्थं तप एव चक्रुः । 12.12 | धाता प्रादाद् वरमेषां तथैव शशाप तान् क्ष्मातल् . ए सम्भवध्वम् । तत्र स्वतातो भवतां निहन्तेत्यात्मान्यतो वरलिप्सून् हिरण्यः । 12.13 | दुर्गा तदा तान् भगवत्प्रचोदिता प्रस्वापयित्वा प्रचकर्ष कायात् । क्रमात् समावेशयदाण्सु देवकीगर्भाण्सये तान् न्यहनच्च कं सः । 12.14 | तदा मुनीन्द्रसं युतः सदो विधातुरुत्तमम् । स पाण्डुराप्तुमैच्छत न्यवारयं श्च ते तदा । 12.15 | यधर्थमेव जायते पुमान् हि तस्य सोऽकृतेः । शुभां गतिं नतु व्रजेद् ध्रुवं ततो न्यवारयन् । 12.16 | प्रधानदेवताजने नियोक्तुमात्मनः प्रियाम् । बभूव पाण्डुरेष तद् विना न तस्य सद्गतिः । 12.17 | अतोऽन्यथा सुतानृते व्रजन्ति सद्गतिं नराः । यथैव धर्मभूषणो जगाम सन्ध्यकासुतः । 12.18 | तदा कलिश्च राक्षसा बभूवुरिन्द्रजिन्मुखाः । विचित्रवीर्यनन्दनप्रियोदरे हि गर्भगाः । 12.19 | तदस्य सोऽनुजोऽशृणोन्मुनीन्द्रदूषितं च तत् । विचार्य तु प्रियामिदं जगाद वासुदेवधीः । 12.20 | य एव मद्गुणाधिकस्ततः सुतं समाप्नुहि । सुतं विना न नो गतिं शुभां वदन्ति साधवः । 12.21 | तदस्य कृच्छ्रतो वचः पृथाऽग्रहीज्जगाद च । ममास्ति देववश्यदो मनूत्तमः सुताप्तिदः । 12.22 | न ते सुरानृते समः सुरेषु केचिदेव च । cxxxii.अतस्तवाधिकं सुरं कमाह्वये त्वदाज्ञया । 12.23 | वरं समाण्स्रिता पतिं व्रजेत या ततोऽधमम् । न काचिदस्ति निष्कृतिर्न भर्तृलोकमृच्छति । 12.24 | कृते पुरा सुरास्तथा सुराङ्गनाण्स्च केवलम् । निमित्ततोऽपि ताः क्वचिन्न तान् विहाय मेनिरे । 12.25 | मनोवचः शरीरतो यतो हि ताः पतिव्रताः । अनादिकालतोऽभवं स्ततः सभर्तृकाः सदा । 12.26 | स्वभर्तृभिर्विमुक्तिगाः सहैव ता भवन्ति हि । कृत् आन्तमाप्य चाप्सरः स्त्रियो बभूवुरूर्जिताः । 12.27 | अनावृत् आण्स्च तास्तथा यथेष्टभर्तृकाः सदा । अतस्तु ता न भर्तृभिर्विमुक्तिमापुरुत्तमाम् । 12.28 | सुरस्त्रियोऽतिकारणैर्यदाऽन्यथा स्थितास्तदा । दुरन्वयात् सुदुः सहा विपत् ततो भविष्यति । 12.29 | अयुक्तमुक्तवां स्ततो भवां स्तथाऽपि ते वचः । अलङ्घ्यमेव मे ततो वदस्व पुत्रदं सुरम् । 12.30 | इतीरितोऽब्रवीन्नृपो न धर्मतो विना भुवः । नृपोऽभिरक्षित् आ भवेत् तदाह्वयाऽशु तं विभुम् । 12.31 | स धर्मजः सुधार्मिको भवेद्धि सूनुरुत्तमः । इतीरिते तया यमः समाहुतोऽगमद् द्रुतम् । 12.32 | ततश्च सद्य एव सा सुषाव पुत्रमुत्तमम् । युधिष्ठिरं यमो हि स प्रपेद आत्मपुत्रताम् । 12.33 | यमे सुते तु कुन्तितः प्रजात एव सौबली । अदं ह्यतेर्ष्यया चिरं बभञ्ज गर्भमेव च । 12.34 | cxxxiii.स्वगर्भपातने कृते तया जगाम केशवः । पराण्सरात्मजो न्यधाद् घटेषु तान् विभागशः । 12.35 | शतात्मना विभेदिताः शतं सुयोधनादयः । बभूवुरन्वहं ततः शतोत्तरा च दुः शल् . आ । 12.36 | स देवकार्यसिद्धये ररक्ष गर्भमीश्वरः । पराण्सरात्मजः प्रभुर्विचित्रवीर्यजोद्भवम् । 12.37 | कलिः सुयोधनोऽजनि प्रभूतबाहुवीर्ययुक् । प्रधानवायुसन्निधेर्बलाधिकत्वमस्य तत् । 12.38 | पुरा हि मेरुमूर्धनि त्रिविष्टपौकसां वचः । वसुन्धरातल् . ओद्भवोन्मुखं श्रुतं दितेः सुतैः । 12.39 | ततस्तु ते त्रिलोचनं तपोबलादतोषयन् । वृतश्च देवकण्टको ह्यवध्य एव सर्वतः । 12.40 | वरादुमापतेस्ततः कलिः स देवकण्टकः । बभूव वज्रकाययुक् सुयोधनो महाबलः । 12.41 | अवध्य एव सर्वतः सुयोधने समुत्थिते । घृत् आभिपूर्णकुम्भतः स इन्द्रजित् समुत्थितः । 12.42 | स दुःखशासनोऽभवत् ततोऽतिकायसम्भवः । स वै विकर्ण उच्यते ततः खरोऽभवद् बली । 12.43 | स चित्रसेननामकस्तथाऽपरे च राक्षसाः । बभूवुरुग्रपौरुषा विचित्रवीर्यजात्मजाः । 12.44 | समस्तदोषरूपिणः शरीरिणो हि तेऽभवन् । मृषेति नामतो हि या बभूव दुः शल् . आऽसुरी । 12.45 | कुहूप्रवेशसं युता ययाऽर्जुनेर्वधाय हि । तपः कृतं त्रिशूलिने ततो हि साऽत्र जज्ञुषी । 12.46 | cxxxiv.तयोदितो हि सैन्धवो बभूव कारणं वधे । स कालकेयदानवस्तदर्थमास भूतल् . ए । 12.47 | तथाऽस निरृथाभिधोऽनुजः स निरृतेरभूत् । स नासिकामरुद्युतो युयुत्सुनामकः कृती । 12.48 | स चाऽम्बिकेयवीर्यजः सुयोधनादनन्तरः । बभूव वैश्यकन्यकोदरोद्भवो हरिप्रियः । 12.49 | युधिष्ठिरे जात उवाच पाण्डुर्बाह्वोर्बलाज्ज्ञानबलाच्च धर्मः । रक्ष्योऽन्यथा नाण्समुपैति तस्माद् बलद्वयाढ्यं प्रसुवाऽशु पुत्रम् । 12.50 | यज्ञाधिको ह्यश्वमेधो मनुष्यदृश्येषु तेजस्स्वधिको हि भास्करः । वर्णेषु विप्रः सकलैर्गुणैर्वरो देवेषु वायुः पुरुषोत्तमादृते । 12.51 | विशेषतोऽप्येष पितैव मे प्रभुर्व्यासात्मना विष्णुरनन्तपौरुषः । अतश्च ते श्वशुरो नैव योग्यो दातुं पुत्रं वायुमुपैहि तत् प्रभुम् । 12.52 | इतीरिते पृथयाऽहूतवायुसं स्पर्शमात्रादभवद् बलद्वये । समो जगत्यस्ति न यस्य कश्चिद् भक्तौ च विष्णोर्भगवद्वशः सुतः । 12.53 | स वायुरेवाभवदत्र भीमनामा भृत् आ माः सकला हि यस्मिन् । स विष्णुनेशेन युतः सदैव नाम्ना सेनो भीमसेनस्ततोऽसौ । 12.54 | तज्जन्ममात्रेण धरा विदारिता ण्सार्दूलभीत् आज्जननीकराद् यदा । पपात सञ्चूर्णित एव पर्वतस्तेनाखिलोऽसौ शतशृङ्गनामा । 12.55 | तस्मिन् प्रजाते रुधिरं प्रसुस्रुवुर्महासुरा वाहनसैन्यसं युताः । नृपाण्स्च तत्पक्षभवाः समस्तास्तदा भीत् आ असुरा राक्षसाण्स्च । 12.56 | अवर्द्धतात्रैव वृकोदरो वने मुदं सुराणामभितः प्रवर्द्धयन् । तदैव शेषो हरिणोदितोऽविशद् गर्भं सुताया अपि देवकस्य । 12.57 | स तत्र मासत्रयमुष्य दुर्गयाऽपवाहितो रोहिणीगर्भमाण्सु । cxxxv.नियुक्तया केशवेनाथ तत्र स्थित्वा मासान् सप्त जातः पृथिव्याम् । 12.58 | स नामतो बलदेवो बलाढ्यो बभूव तस्यानु जनार्दनः प्रभुः । आविर्बभूवाखिलसद्गुणैकपूर्णः सुतायामिह देवकस्य । 12.59 | यः सत्सुखज्ञानबलैकदेहः समस्तदोषस्पर्शोज्झितः सदा । अव्यक्ततत्कार्यमयो न यस्य देहः कुतश्चित् क्वच स ह्यजो हरिः । 12.60 | न शुक्लरक्तप्रभवोऽस्य कायस्तथाऽपि तत्पुत्रतयोच्यते मृषा । जनस्य मोहाय शरीरतोऽस्या यदाविरासीदमलस्वरूपः । 12.61 | आविश्य पूर्वं वसुदेवमेव विवेश तस्मादृतुकाल एव । देवीमुवासात्र च सप्त मासान् सार्धां स्ततश्चाऽविरभूदजोऽपि । 12.62 | यथा पुरा स्तम्भत आविरासीदशुक्लरक्तोऽपि नृसिं हरूपः । तथैव कृष्णोऽपि तथाऽपि मातापितृक्रमादेव विमोहयत्यजः । 12.63 | पितृक्रमं मोहनार्थं समेति न तावता ण्सुक्लतो रक्ततश्च । j आतोऽस्य देहस्त्विति दर्शनाय सशङ्खचक्राब्जगदः स दृष्टः । 12.64 | अनेकसूर्याभकिरीटयुक्तो विद्युत्प्रभे कुण्डले धारयं श्च । पीत् आम्बरो वनमाली स्वनन्तसूर्योरुदीप्तिर्ददृशे सुखार्णवः । 12.65 | स कञ्चयोनिप्रमुखैः सुरैः स्तुतः पित्रा च मात्रा चजगाद शूरजम् । नयस्व मां नन्दगृहानिति स्म ततो बभूव द्विभुजो जनार्दनः । 12.66 | तदैव जाता च हरेरनुज्ञया दुर्गाभिधा ण्स्रीरनु नन्दपत्न्याम् । ततस्तमादाय हरिं ययौ स शूरात्मजो नन्दगृहान् निशीथे । 12.67 | सं स्थाप्य तं तत्र तथैव कन्यकामादाय तस्मात् स्वगृहं पुनर्ययौ । हत्वा स्वसुर्गर्भषट्कं क्रमेण मत्वाऽष्टमं तत्र जगाम कं सः । 12.68 | गर्भं देवक्यां सप्तमं मेनिरे हि लोकाः सुतं त्वष्टमं t आं ततः सः । मत्वा हन्तुं पादयोः सम्प्रगृह्य सम्पोथयामास शिलातल् . ए च। 12.69 | cxxxvi.सा तद्धस्तात् क्षिप्रमुत्पत्य देवी खेऽदृश्यतैवाष्टभुजा समग्रा । ब्रह्मादिभिः पूज्यमाना समग्रैरत्यद्भुताकारवती हरिप्रिया । 12.70 | उवाच चाऽर्या तव मृत्युरत्र क्वचित् प्रजातो हि वृथैव पाप । अनागसीं मां विनिहन्तुमिच्छस्यशक्यकार्ये तव चोद्यमोऽयम् । 12.71 | उक्त्वेति कं सं पुनरेव देवकीतल्पेऽशयद् बालरूपैव दुर्गा । नाज्ञासिषुस्तामथ केचनात्र ऋते हि मातापितरौ गुणाढ्याम् । 12.72 | श्रुत्वा तयोक्तं तु तदैव कं सः पश्चात्तापाद् वसुदेवं सभार्यम् । प्रसादयामास पुनः पुनश्च विहाय कोपं च तमूचतुस्तौ । सुखस्य दुःखस्य च राजसिं ह नान्यः कर्ता वासुदेवादिति स्म । 12.73 | आनीय कं सोऽथ गृहे स्वमन्त्रिणः प्रोवाच कन्यावचनं समस्तम् । श्रुत्वा च ते प्रोचुरत्यन्तपापाः कार्यं बालानां निधनं सर्वशोऽपि । 12.74 | तथेति तां स्तत्र नियुज्य कं सो गृहं स्वकीयं प्रविवेश पापः । चेरुश्च ते बालवधे सदोद्यता हिं साविहाराः सततं स्वभावतः । 12.75 | अथ प्रभाते शयने शयानमपश्यतामब्जदलायताक्षम् । कृष्णं यशोदा च तथैव नन्द आनन्दसान्द्राकृतिमप्रमेयम् । 12.76 | मेनात एतौ निजपुत्रमेनं स्रष्टारमब्जप्रभवस्य चेशम् । महोत्सवात् पूर्णमनाण्स्च नन्दो विप्रेभ्योऽदाल्लक्षमितास्तदा गाः । 12.77 | सुवर्णरत्नाम्बरभूषणानां बहूनि गोजीविगणाधिनाथः । प्रादादथोपायनपाणयस्तं गोपा यशोदां च मुदा स्त्रियोऽगमन् । 12.78 | गतेषु तत्रैव दिनेषु केषुचिज्जगाम कं सस्य गृहं स नन्दः । पूर्वं हि नन्दः स करं हि दातुं बृहद्वनान्निस्सृतः प्राप कृष्णाम् । 12.79 | सहाऽगता तेन तदा यशोदा सुषाव दुर्गामथ तत्र शौरिः । निधाय कृष्णं प्रतिगृह्य कन्यकां गृहं ययौ नन्द उवास तत्र । 12.80 | निरुष्य तस्मिन् यमुनातटे स मासं ययौ द्रष्टुकामो नरेन्द्रम् । cxxxvii.राज्ञेऽथ तं दत्तकरं ददर्श शूरात्मजो वाक्यमुवाच चैनम् । 12.81 | याह्युत्पाताः सन्ति तत्रेत्युदीरितो जगाम शीघ्रं यमुनां स नन्दः । रात्रावेवाऽगच्छमाने तु नन्दे कं सस्य धात्री तुजगाम गोष्ठम् । 12.82 | सा पूतना नाम निजस्वरूपमाच्छाद्य रात्रौ शुभरूपवच्च । विवेश नन्दस्य गृहं बृहद्वनप्रान्ते हि मार्गे रचितं प्रयाणे । 12.83 | तीरे भगिन्यास्तु यमस्य वस्त्रगृहे शयानं पुरुषोत्तमं तम् । जग्राह मात्रा तुयशोदया तया निद्रायुजा प्रेक्ष्यमाणा ण्सुभेव । 12.84 | तन्मायया धर्षित् आ निद्रया च न्यवारयन्नैव हि नन्दजाया । तया प्रदत्तं स्तनमीशिताऽसुभिः पपौ सहैवाऽशु जनार्दनः प्रभुः । 12.85 | मृत् आ स्वरूपेण सुभीषणेन पपात सा व्याप्य वनं समस्तम् । तदाऽगमन्नन्दगोपोऽपि तत्र दृष्ट्वा च सर्वेऽप्यभवन् सुविस्मिताः । 12.86 | सा ताटका चोर्वशिसम्प्रविष्टा कृष्णावध्यानान्निरयं जगाम । सा तूर्वशी कृष्णभुक्तस्तनेन पूता स्वर्गं प्रययौ तत्क्षणेन । 12.87 | सा तुम्बुरोः सङ्गत आविवेश रक्षस्तनुं शापतो वित्तपस्य । कृष्णस्पर्शाच्छुद्धरूपा पुनर्दिवं ययौ तुष्टे किमलभ्यं रमेशे । 12.88 | यदाऽप देवश्चतुरः स मासां स्तदोपनिष्क्रामणमस्य चाऽसीत् । जन्मर्क्षमस्मिन् दिन एव चाऽसीत् प्रातः किञ्चित् तत्र महोत्सवोऽभवत् । 12.89 | तदा ण्सयानः शकटस्य सोऽधः पदाऽक्षिपत् तं दितिजं निहन्तुम् । अनः समाविश्य दितेः सुतोऽसौ स्थितः प्रतीपाय हरेः सुपापः । 12.90 | क्षिप्तोऽनसिस्थः शकटाक्षनामा स विष्णुनेत्वा सहितः पपात । ममार चाऽशु प्रतिभग्नगात्रो व्यत्यस्तचक्राक्षमभूदनश्च । 12.91 | ससम्भ्रमात् तं प्रतिगृह्य शङ्क्या कृष्णं यशोदा द्विजवर्यसूक्तिभिः । सा स्नापयामास नदीतटात् तदा समागता नन्दवचोऽभितर्जिता । 12.92 | cxxxviii.हत्वा तु तं कं सभृत्यं स कृष्णः शिश्ये पुनः शिशुवत् सर्वशास्ता । एवं गोपान् प्रीणयन् बालकेल् . ईविनोदतो न्यवसत् तत्र देवः । 12.93 | विवर्द्धमाने लोकदृष्ट्यैव कृष्णे पाण्डुः पुनः प्राह पृथामिदं वचः । धर्मिष्ठो नौ सूनुरग्रे बभूव बलद्वयज्येष्ठ उतापरश्च । 12.94 | यदैक एवातिबलोपपन्नो भवेत् तदा तेन परावमर्दे । प्रवर्त्यमाने स्वपुरं हरेयुश्चौर्यात् परे तद् द्वयमत्र योग्यम् । 12.95 | शस्त्रास्त्रविद् वीर्यवान् नौ सुतोऽन्यो भवेद् देवं t आदृशमाह्वयातः । शेषस्तव भ्रातृसुतोऽभिजातस्तस्मान्नासौ सुतदानाय योग्यः । 12.96 | नवै सुपर्णः सुतदो नरेषु प्रजायते वाऽस्य यतस्तथाऽज्ञा । कृत् आ पुरा हरिणा ण्सङ्करस्तु क्रोधात्मकः पालने नैव योग्यः । 12.97 | अतो महेन्द्रो बलवाननन्तरस्तेषां समाह्वानमिहार्हति स्वराट्। इतीरिता साऽह्वयदाण्सु वासवं ततः प्रजज्ञे स्वयमेव शक्रः । 12.98 | स चार्जुनो नाम नरां शयुक्तो विष्ण्वावेशी बलवानस्त्रवेत्ता । रूप्यन्यः स्यात् सूनुरित्युच्यमाना भर्त्रा कुन्ती नेति तं प्राह धर्मात् । 12.99 | बृहस्पतिः पूर्वमभूद्धरेः पदं सं सेवितुं पवनावेशयुक्तः । स उद्धवो नाम यदुप्रवीराज्जातो विद्वानुपगवनामधेयात् । 12.100 | द्रोणात्मकं नातितरां स्वसेवकं कुर्याद्धरिर्मामिति भूय एव । स उद्धवात्माऽवततार यादवेष्वासेवनार्थं पुरुषोत्तमस्य । 12.101 | बृहस्पतेरेव स सर्वविद्या अवाप मन्त्री निपुणः सर्ववेत्ता । वर्षत्रये तत्परतः स सात्यकिर्जज्ञे दिने चेकितानश्च तस्मिन् । 12.102 | मरुत्सु नाम प्रतिभो यदुष्वभूत् स चेकितानो हरिसेवनार्थम् । तदैव जातो हृदिकात्मजोऽपि वर्षत्रये तत्परतो युधिष्ठिरः । 12.103 | ततोऽब्दतो भूभरसं हृतौ हरेरङ्गत्वमाप्तुं गिरिशोऽजनिष्ट । अण्स्वत्थामा नामतोऽश्वध्वनिं स यस्माच्चक्रे जायमानो महात्मा । 12.104 | cxxxix.स सर्वविद् बलवानस्त्रवेत्ता कृपस्वसायां द्रोणवीर्योद्भवोऽभूत् । दुर्योधनस्तच्चतुर्थेऽह्नि जातस्तस्यापरेद्युर्भीमसेनः सुधीरः । 12.105 | यदा समासद्वितयी बभूव तदा रोहिण्यां बलदेवोऽभिजातः । बली गुणाढ्यः सर्ववेदी य एव सेवाखिन्नो लक्ष्मणोऽग्रे हरेर्भूत् । 12.106 | यदा हि पुत्रान् विनिहन्तुमेतौ सहैव बद्धौ गतिशृङ्खलायाम् । कं सेनापापौ देवकीशूरपुत्रौ वियोजिताः शौरिभार्याः पराण्स्च । 12.107 | विनिश्चयार्थं देवकीगर्भजानामन्या भार्या धृतगर्भाः स कं सः । स्थानान्तरे प्रसवो यावदासां सं स्थापयामास सुपापबुद्धिः । 12.108 | हेतोरेतस्माद् रोहिणी नन्दगेहे प्रसूत्यर्थं स्थापिता तेन देवी । लेभे पुत्रं गोकुले पूर्णचन्द्रकान्ताननं बलभद्रं सुशुभ्रम् । 12.109 | यदा त्रिमासः स बभूव देवस्तदाऽविरासीत् पुरुषोत्तमोऽजः । कृष्णण्सेषावाप्तुकामौ सुतौ हि तपश्चक्राते देवकीशूरपुत्रौ । 12.110 | विष्ण्वावेशी बलवान् यो गुणाधिकः स मे सुतः स्यादिति रोहिणी च। तेपे तपोऽतो हरिशुक्लकेशयुतः शेषो देवकीरोहिणीजः । 12.111 | अवर्द्धतासौ हरिशुक्लकेशसमावेशी गोकुले रौहिणेयः । कृष्णोऽपि लील् à lal . it àþ प्रदर्शयन् बलद्वितीयो रमयामास गोष्ठम् । 12.112 | स प्राकृतं शिशुमात्मानमुच्चैर्विजानन्त्या मातुरादर्शनाय । विजृम्भमाणोऽखिलमात्मसं स्थं प्रदर्शयामास कदाचिदीशः । 12.113 | साऽण्डं महाभूतमनोऽभिमानमहत्प्रकृत्यावृतमब्जजादिभिः । सुरैः शिवेतैर्नरदैत्यसङ्घैर्युतं ददर्शास्य तनौ यशोदा । 12.114 | न्यमीलयच्चाक्षिणी भीतभीत् आ जुगूह चाऽत्मानमथो रमेशः । वपुः स्वकीयं सुखचित्स्वरूपं पूर्णं सत्सु ज्ञापयं स्तद्ध्यदर्शयत् । 12.115 | कदाचित् तं l आल् . अयन्ती यशोदा वोढुं नाण्सक्नोद् भूरिभाराधिकार्ता । cxl.निधाय तं भूमितल् . ए स्वकर्म यदा चक्रे दैत्य आगात् सुघोरः । 12.116 | तृणावर्तो नामतः कं सभृत्यः सृष्ट्वाऽत्युग्रं चक्रवातः शिशुं तम् । आदायाऽयादन्तरिक्षं स तेन शस्तः कण्ठग्राहसं रुद्धवायुः । 12.117 | पपात कृष्णेन हतः शिलातल् . ए तृणावर्तः पर्वतोदग्रदेहः । सुविस्मयं चाऽपुरथो जनास्ते तृणावर्तं वीक्ष्य सञ्चूर्णित् आङ्गम् । 12.118 | अक्रुद्ध्यतां केशवोऽनुग्रहाय शुभं स्वयोग्यादधिकं निहन्तुम् । स क्रुद्ध्यतां नवनीत् आदि मृष्णं श्चचार देवो निजसत्सुखाम्बुधिः । 12.119 | यस्मिन्नब्दे भाद्रपदे स मासे सिं हस्थयोर्गुरुरव्योः परेशः । उदैत् ततः फाल्गुने फल्गुनोऽभूद् गते ततो माद्रवती बभाषे । 12.120 | j आताः सुतास्ते प्रवराः पृथायामेकाऽनपत्याऽहमतः प्रसादात् । तवैव भूयासमहं सुतेता विधत्स्व कुन्तीं मम मन्त्रदात्रीम् । 12.121 | इतीरितः प्राह पृथां स माद्र्यै दिशस्व मन्त्रं सुतदं वरिष्ठम् । इत्यूचिवां सं पतिमाह यादवी दद्यां त्वदर्थे तु सकृत्फलाय । 12.122 | उवाच माद्र्यै सुतदं मनुं च पुनः फलं ते न भविष्यतीति । मन्त्रं समादाय च मद्रपुत्री व्यचिन्तयत् स्यां नु कथं द्विपुत्रा । 12.123 | सदाऽवियोगौ दिविजेषु दस्रौ नचैतयोर्नामभेदः क्वचिद्धि । एका भार्या सैतयोरप्युषा हि तदायातः सकृदावर्तनाद् द्वौ । 12.124 | इतीक्षन्त्याऽकारितावश्विनौ तौ शीघ्रप्राप्तौ पुत्रकौ तत्प्रसूतौ । t आवेव देवौ नकुलः पूर्वजातः सहदेवोऽभूत् पश्चिमस्तौ यमौ च । 12.125 | पुनर्मनोः फलवत्त्वाय माद्री सम्प्रार्थयामास पतिं तदुक्ता । पृथाऽवादीत् कुटिलैषा मदाज्ञामृते देवावाह्वयामास दस्रौ । 12.126 | अतो विरोधं च मदात्मजानां कुर्यादेषेत्येव भीत् आं न मां त्वम् । नियोक्तुमर्हः पुनरेव राजन्नितीरितोऽसौ विरराम क्षितीशः । 12.127 | cxli.विशेषनाम्नैव समाहुतः सुतान् दद्युः सुरा इत्यविशेषितं ययोः । विशेषनामापि समाह्वयत् तौ मन्त्रावृत्तिर्नामभेदेऽस्य चोक्ता । 12.128 | युधिष्ठिराद्येषु चतुर्षु वायुः समाविष्टः फल्गुनेऽथो विशेषात् । युधिष्ठिरे सौम्यरूपेण विष्टो वीरेण रूपेण धनञ्जयेऽसौ । 12.129 | शृङ्गाररूपं केवलं दर्शयानो विवेश वायुर्यमजौ प्रधानः । शृङ्गारकैवल्यमभीप्समानः पाण्डुर्हि पुत्रं चकमे चतुर्थम् । 12.130 | शृङ्गाररूपो नकुले विशेषात् सुनीतिरूपः सहदेवं विवेश । गुणैः समस्तैः स्वयमेव वायुर्बभूव भीमो जगदान्तरात्मा । 12.131 | सुपुल्लवाकारतनुर्हि कोमल् . अः प्रायो जनैः प्रोच्यते रूपशाली । ततः सुजातं वरवज्रकायौ भीमार्जुनावप्यृते पाण्डुरैच्छत् । 12.132 | अप्राकृत् आनां तु मनोहरं यद् रूपं द्वात्रिं शल्लक्षणोपेतमग्र्यम् । तन्मारुतो नकुले कोमल् . आभ एवं वायुः पञ्चरूपोऽत्र चाऽसीत् । 12.133 | अतीतेन्द्रा एव ते विष्णुषष्ठाः पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः । स वै कृष्णो वायुरथ द्वितीयः स भीमसेनो धर्म आसीत् तृतीयः । 12.134 | युधिष्ठिरोऽसावथ नासत्यदस्रौ क्रमात् तावेतौ माद्रवतीसुतौ च । पुरन्दरः षष्ठ उतात्र सप्तमः स एवैकः फल्गुनो ह्येत इन्द्राः । 12.135 | क्रमात् सं स्कारान् क्षत्रियाणामवाप्य तेऽवर्द्धन्त स्वतवसो महित्वना । सर्वे सर्वज्ञाः सर्वधर्मोपपन्नाः सर्वे भक्ताः केशवेऽत्यन्तयुक्ताः । 12.136 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये pîaõóavotpattirnàma द्वादशोऽध्यायः cxlii.(कं सवधः ) अथ त्रयोदशोऽध्यायः ओं । गर्गः शूरसुतोक्त्या व्रजमायात् सात्त्वतां पुरोधाः सः । चक्रे क्षत्रिययोग्यान् सं स्कारान् कृष्णरोहिणीसून्वोः । 13.1 | ऊचे नन्द सुतोऽयं तव विष्णोर्नावमो गुणैः सर्वैः । सर्वे चैतत्त्राताः सुखमाप्स्यन्त्युन्नतं भवत्पूर्वाः । 13.2 | इत्युक्तः स मुमोद प्रययौ गर्गोऽपि केशवोऽथाऽद्यः । स्वपदैरग्रजयुक्तश्चक्रे पुण्यं व्रजन् व्रजोद्देशम् । 13.3 | स कदाचिच्छिशुभावं कुर्वन्त्या मातुरात्मनो भूयः । अपनेतुं परमेशो मृदं जघासेक्षतां वयस्यानाम् । 13.4 | मात्रोपालब्ध ईशो मुखविवृतिमकर्नाम्ब मृद्भक्षित् आऽहं । पश्येत्यास्यान्तरे तु प्रकृतिविकृतियुक् सा जगत् पर्यपश्यत् । इत्थं देवोऽत्यचिन्त्यामपरदुरधिगां शक्तिमुच्चां प्रदर्श्य प्रायो ज्ञातात्मतत्त्वां पुनरपि भगवानावृणोदात्मशक्त्या । 13.5 | इति प्रभुः स लीलया हरिर्जगद् विडम्बयन् । चचार गोष्ठमण्डलेऽप्यनन्तसौख्यचिद्धनः । 13.6 | कदाचिदीश्वरः स्तनं पिबन् यशोदया पयः । शृतं निधातुमुज्झितो बभञ्ज दध्यमत्रकम् । 13.7 | स मथ्यमानदध्युरुप्रजातमिन्दुसन्निभम् । नवं हि नीतमाददे रहो जघास चेशिता । 13.8 | प्रजायते हि यत्कुले यथा युगं यथा वयः । तथा प्रवर्तनं भवेद् दिवौकसां समुद्भवे । 13.9 | इति स्वधर्ममुत्तमं दिवौकसां प्रदर्शयन् । अधर्मपावकोऽपि सन् विडम्बते जनार्दनः । 13.10 | cxliii.नृतिर्यगादिरूपकः स बाल्ययौवनादि यत् । क्रियाण्स्च तत्तदुद्भवाः करोति शाण्स्वतोऽपि सन् । 13.11 | स विप्रराजगोपकस्वरूपकस्तदुद्भवाः । तदातदा विचेष्टते क्रियाः सुरान् विशिक्षयन् । 13.12 | तथाऽप्यनन्यदेवतासमं निजं बलं प्रभुः । प्रकाण्सयन् पुनः पुनः प्रदर्शयत्यजो गुणान् । 13.13 | अथाऽत्तयष्टिमीक्ष्य तां स्वमातरं जगद्गुरुः । प्रपुप्लुवे तमन्वयान्मनोविदूरमङ्गना । 13.14 | पुनः समीक्ष्य तच्छ्रमं जगाम तत्करग्रहम् । प्रभुः स्वभक्तवश्यतां प्रकाण्सयन्नुरुक्रमः । 13.15 | सदा विमुक्तमीश्वरं निबद्धुमञ्जसाऽददे । यदैव दाम गोपिका न तत् पुपूर तं प्रति । 13.16 | समस्तदामसञ्चयः सुसन्धितोऽप्यपूर्णताम् । ययावनन्तविग्रहे शिशुत्वसम्प्रदर्शके । 13.17 | अबन्धयोग्यतां प्रभुः प्रदर्श्य लीलया पुनः । स एकवत्सपाण्सकान्तरं गतोऽखिलम्भरः । 13.18 | सुतस्य मातृवश्यतां प्रदर्श्य धर्ममीश्वरः । बभञ्ज तौ दिविस्पृशौ यमार्जुनौ सुरात्मजौ । 13.19 | पुरा धुनिश्चुमुस्तथाऽपि पूतनासमन्वितौ । अनोक्षसं युतौ तपः प्रचक्रतुः शिवां प्रति । तया वरोऽप्यवध्यता चतुर्षु च प्रयोजितः । 13.20 | अनन्तरं तृणोद्भृमिस्तपोऽचरद् वरं च तम् । अवाप ते त्रयो हताः शिशुस्वरूपविष्णुना । 13.21 | धुनिश्चुमुश्च तौ तरू समाण्स्रितौ निसूदितौ । cxliv.तरुप्रभङ्गतोऽमुना तरू चशापसम्भवौ । 13.22 | पुरा हिनारदान्तिके दिगम्बरौ शशाप सः । धनेशपुत्रकौ द्रुतं तरुत्वमाप्नुतं त्विति । 13.23 | ततो हि तौ निजां तनुं हरेः प्रसादतः शुभौ । अवापतुः स्तुतिं प्रभोर्विधाय जग्मतुर्गृहम् । 13.24 | नल् . अकूबरमणिग्रीवौ मोचयित्वा तुशापतः । वासुदेवोऽथ गोपालैर्विस्मितैरभिवीक्षितः । 13.25 | वृन्दावनयियासुः स नन्दसूनुर्बृहद्वने । ससर्ज रोमकूपेभ्यो वृकान् व्याघ्रसमान् बले । 13.26 | अनेककोटिसङ्घैस्तैः पीड्यमाना व्रजालयाः । युयुर्वृन्दावनं नित्यानन्दमादाय नन्दजम् । 13.27 | इन्दिरापतिरानन्दपूर्णो वृन्दावने प्रभुः । नन्दयामास नन्दादीनुद्दामतरचेष्टितैः । 13.28 | स चन्द्रतो हसत्कान्तवदनेनेन्दुवर्चसा । सं युतो रौहिणेयेन वत्सपालो बभूव ह । 13.29 | दैत्यं स वत्सतनुमप्रमयः प्रगृह्य कं सानुगं हरवरादपरैरवध्यम् । प्रक्षिप्य वृक्षण्सिरसि न्यहनद् बकोऽपि कं सानुगोऽथ विभुमच्युतमाससाद । 13.30 | स्कन्दप्रसादकवचः स मुखे चकार गोविन्दमग्निवदमुं प्रदहन्तमुच्चैः । चच्छर्द तुण्डण्सिरसैव निहन्तुमेतमायान्तमीक्ष्य जगृहेऽस्य स तुण्डमीशः । 13.31 | तुण्डद्वयं यदुपतिः करपल्लवाभ्यां सङ्गृह्य चाऽशु विददार ह पक्षिदैत्यम् । ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः सायं ययौ व्रजभुवं सहितोऽग्रजेन । 13.32 | एवं स देववरवन्दितपादपद्मो गोपालकेषु विहरन् भुवि षष्ठमब्दम् । प्राप्तो गवामखिलपोऽपि स पालकोऽभूद् वृन्दावनान्तरगसान्द्रलताविताने । 13.33 | cxlv.ज्येष्ठं विहाय स कदाचिदचिन्त्यशक्तिर्गोगोपगोगणयुतो यमुनाजलेषु । रेमे भविष्यदनुवीक्ष्य हि गोपदुःखं तद्बाधनाय निजमग्रमेषु सोऽधात् । 13.34 | स ब्रह्मणो वरबलादुरगं त्ववध्यं सर्वैरवार्यविषवीर्यमृते सुपर्णात् । विज्ञाय तद्विषविदूषितवारिपानसन्नान् पशूनपि वयस्यजनान् स आवीत् । 13.35 | तद्दृष्टिदिव्यसुधया सहसाऽभिवृष्टाः सर्वेऽपि जीवितमवापुरथोच्चशाखम् । "कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गादास्फोट्य गाढरशनो न्यपतद् विषोदे । 13.36 | सार्पह्रदः पुरुषसारनिपातवेगसङ्क्षोभितोरगविषोच्छवसिताम्बुराण्सिः । पर्युप्लुतो विषकषायविभीषणोर्मिभीमो धनुः शतमनन्तबलस्य किं तत्" 70 | 13.37 | तं यामुनह्रदविलोल् . अकमाप्य नागः काल् . यो निजैः समदशत् सह वासुदेवम् । भोगैर्बबन्ध च निजेश्वरमेनमज्ञः सेहे तमीश उत भक्तिमतोऽपराधम् । 13.38 | उत्पातमीक्ष्य तु तदाऽखिलगोपसङ्घस्तत्राऽजगाम हलिना प्रतिबोधितोऽपि । दृष्ट्वा निजाण्स्रयजनस्य बहोः सुदुःखं कृष्णः स्वभक्तमपि नागममुं ममर्द । 13.39 | तस्योन्नतेषु स फणेषु ननर्त कृष्णो ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः । आर्तो मुखैरुरु वमन् रुधिरं स नागो नारायणं तमरणं मनसा जगाम । 13.40 | तच्चित्रताण्डवविरुग्णफणातपत्रं रक्तं वमन्तमुरु सन्नधियं नितान्तम् । दृष्ट्वाऽहिराजमुपसेदुरमुष्य पत्न्यो नेमुश्च सर्वजगदादिगुरुं भुवीशम् । 13.41 | t आभिः स्तुतः स भगवानमुना च तस्मै दत्त्वाऽभयं यमसहोदरवारितोऽमुम् । उत्सृज्य निर्विषजलां यमुनां चकार सं स्तूयमानचरितः सुरसिद्धसाध्यैः । 13.42 | गोपैर्बलादिभिरुदीर्णतरप्रमोदैः सार्द्धं समेत्य भगवानरविन्दनेत्रः । t आं रात्रिमत्र निवसन् यमुनातटे सदावाग्निमुद्धतबलं च पपौ व्रजार्थे । 13.43 | इत्थं सुरासुरगणैरविचिन्त्यदिव्यकर्माणि गोकुलगतेऽगणितोरुशक्तौ । कुर्वत्यजे व्रजभुवामभवद् विनाण्स उग्राभिधादसुरतस्तरुरूपतोऽलम् । 13.44 | 70 भा. पु. 10.14.6-7 cxlvi.तद्गन्धतो नृपशुमुख्यसमस्तभूतान्यापुर्मृतिं बहल् . अरोगनिपीडित् आनि । धातुर्वराज्जगदभावकृतैकबुद्धिर्वद्ध्यो न केनचिदसौ तरुरूपदैत्यः । 13.45 | सङ्कर्षणेऽपि तदुदारविषानुविष्टे कृष्णो निजस्पर्शतस्तमपेतरोगम् । कृत्वा बभञ्ज विषवृक्षममुं बलेन तस्यानुगैः सह तदाकृतिभिः समस्तैः । 13.46 | दैत्यां श्च गोवपुष आत्तवरान् विरिञ्चान्मृत्यूज्झितानपि निपात्य ददाह वृक्षान् । विक्रीड्य रामसहितो यमुनाजले स नीरोगमाण्सु कृतवान् व्रजमब्जनाभः । 13.47 | सप्तोक्षणोऽतिबलवीर्ययुतानदम्यान् सर्वैर्गिरीशवरतो दितिजप्रधानान् । हत्वा सुतामलभदाण्सु विभुर्यशोदाभ्रातुः स कुम्भकसमाह्वयिनोऽपि नील् आम् । 13.48 | या पूर्वजन्मनि तपः प्रथमैव भार्या भूयासमित्यचरदस्य हि सङ्गमो मे । स्यात् कृष्णजन्मनि समस्तवराङ्गनाभ्यः पूर्वं त्विति स्म तदिमां प्रथमं स आप । 13.49 | अग्रे द्विजत्वत उपावहदेष नील् आं गोपाङ्गना अपि पुरा वरमापिरे यत् । सं स्कारतः प्रथममेव सुसङ्गमो नो भूयात् तवेति परमाप्सरसः पुरा याः । 13.50 | तत्राथ कृष्णमवदन् सबलं वयस्याः पक्वानि तालसुफलान्यनुभोजयेति । इत्यर्थितः सबल आप स तालवृन्दं गोपैर्दुरासदमतीव हि धेनुकेन । 13.51 | विघ्नेशतो वरमवाप्य स दुष्टदैत्यो दीर्घायुरुत्तमबलः कदनप्रियोऽभूत् । नित्योद्धतः स उत राममवेक्ष्य तालवृन्तात् फलानि गल् . अयन्तमथाभ्यधावत् । तस्य प्रहारमभिकाङ्क्षत आण्सु पृष्ठपादौ प्रगृह्य तृणराजशिरोऽहरत् सः । 13.52 | तस्मिन् हते खरतरे खररूपदैत्ये सर्वे खराण्स्च खरतालवनान्तरस्थाः । प्रापुः खरस्वरतरा खरराक्षसारिं कृष्णं बलेन सहितं निहताण्स्च तेन । 13.53 | सर्वान् निहत्य खररूपधरान् स दैत्यान् विघ्नेश्वरस्य वरतोऽन्यजनैरवध्यान् । पक्वानि तालसुफलानि निजेषु चादाद् दुर्वारपौरुषगुणोद्भरितो रमेशः । 13.54 | पक्षद्वयेन विहरत्स्वथ गोपकेषु दैत्यः प्रलम्ब इति कं सविसृष्ट आगात् । कृष्णस्य पक्षिषु जयत्सु स राममेत्य पापः पराजित उवाह तमुग्ररूपः । 13.55 | भीतेन रोहिणिसुतेन हरिः स्तुतोऽसौ स्वाविष्टतामुपदिदेश बलाभिपूर्त्त्यै । cxlvii.तेनैव पूरितबलोऽम्बरचारिणं तं पापं प्रलम्बमुरुमुष्टिहतं चकार । 13.56 | तस्मिन् हते सुरगणा बलदेवनाम रामस्य चक्रुरतितृप्तियुता हरिश्च । वह्निं पपौ पुनरपि प्रदहन्तमुच्चैर्गोपां श्च गोगणमगण्यगुणार्णवोऽपात् । 13.57 | कृष्णं कदाचिदतिदूरगतं वयस्या ऊचुः क्षुधाऽर्दिततरा वयमित्युदारम् । सोऽप्याह सत्रमिह विप्रगणाण्स्चरन्ति तान् याचतेति परिपूर्णसमस्तकामः । 13.58 | t आन् प्राप्य काममनवाप्य पुनश्च गोपाः कृष्णं समापुरथ तानवदत् स देवः । पत्नीः समर्थयत् मद्वचनादिति स्म चक्रुश्च ते तदपि ता भगवन्तमापुः । 13.59 | t आः षड्विधान्नपरिपूर्णकराः समेताः प्राप्ता विसृज्य पतिपुत्रसमस्तबन्धून् । आत्मार्चनैकपरमा विससर्ज कृष्ण एका पतिप्रविधुता पदमाप विष्णोः । 13.60 | भुक्त्वाऽथ गोपसहितो भगवां स्तदन्नं रेमे च गोकुलमवाप्य सम्स्तनाथः । आज्ञातिलङ्घनकृतेः स्वकृत् आपराधात् पश्चात् सुतप्तमनसोऽप्यभवन् स्म विप्राः । 13.61 | कृष्णोऽथ वीक्ष्य पुरुहूतमहप्रयत्नं गोपान् न्यवारयदविस्मरणाय तस्य । मा मानुषोऽयमिति मामवगच्छतां स इत्यव्ययोऽस्य विदधे महभङ्गमीशः । 13.62 | गोपां श्च तान् गिरिमहोऽस्मदुरुस्वधर्म इत्युक्तिसच्छलत आत्ममहेऽवतार्य । भूत्वाऽतिविस्तृततनुर्बुभुजे बलिं स नानाविधान्नरसपानगुणैः सहैव । 13.63 | इन्द्रोऽथ विस्मृतरथाङ्गधरावतारो मेघान् समादिशदुरूदकपूगवृष्ट्यै । ते प्रेरिताः सकलगोकुलनाण्सनाय धारा वितेरुरुनागकरप्रकाराः । 13.64 | t आभिर्निपीडितमुदीक्ष्य स कञ्जनाभः सर्वं व्रजं गिरिवरं प्रसभं दधार । वामेन कञ्जदलकोमल् . अपाणिनैव तत्राखिलाः प्रविविशुः पशुषाः स्वगोभिः । 13.65 | वृष्ट्वोरुवार्यथ निरन्तरसप्तरात्रं त्रातं समीक्ष्य हरिणा व्रजमश्रमेण । शक्रोऽनुसं स्मृतसुरप्रवरावतारः पादाम्बुजं यदुपतेः शरणं जगाम । 13.66 | तुष्टाव चैनमुरुवेदशिरोगताभिर्गीर्भिः सदाऽगणितपूर्णगुणार्णवं तम् । गोभृद् गुरुं हरगुरोरपि गोगणेन युक्तः सहस्रगुरगाधगुमग्र्यमग्र्यात् । 13.67 | cxlviii.त्वत्तो जगत् सकलमाविरभूदगण्यधाम्नस्त्वमेव परिपासि समस्तमन्ते । अत्सि त्वयैव जगतोऽस्य हि बन्धमोक्षौ न त्वत्समोऽस्ति कुहचित् परिपूर्णण्सक्ते । 13.68 | क्षन्तव्यमेव भवता मम बाल्यमीश त्वत्सं श्रयोऽस्मि हि सदेत्यभिवन्दितोऽजः । क्षान्तं सदैव भवतस्तव शिक्षणाय पूजापहारविधिरित्यवदद् रमेशः । 13.69 | गोविन्दमेनमभिषिच्य स गोगणेतो गोभिर्जगाम गुणपूर्णममुं प्रणम्य । गोपैर्गिराम्पतिरपि प्रणतोऽभिगम्य गोवर्द्धनोद्धरणसङ्गतसं शयैः सः । 13.70 | कृष्णं ततः प्रभृति गोपगणा व्यजानन् नारायणोऽयमिति गर्गवचश्च नन्दात् । नारायणस्य सम इत्युदितं निशम्य पूजां च चक्रुरधिकामरविन्दनेत्रे । 13.71 | स्कन्दादुपात्तवरतो मरणादपेतं दृष्ट्वा चरामनिहतं बलिनं प्रलम्बम् । चक्रुर्विनिश्चयममुष्य सुराधिकत्वे गोपा अथास्य विदधुः परमां च पूजाम् । 13.72 | कात्यायनीव्रतपराः स्वपतित्वहेतोः कन्या उवाह भगवानपराण्स्च गोपीः । अन्यैर्धृत् आ अयुगबाणण्सराभिनुन्नाः प्राप्ता निशास्वरमयच्छशिराजितासु । 13.73 | t आस्वत्र तेन जनिता दशलक्षपुत्रा नारायणाह्वययुता बलिनश्च गोपाः । सर्वेऽपि दैवतगणा भगवत्सुतत्वमाप्तुं धरातल् . अगता हरिभक्तिहेतोः । 13.74 | t आस्तत्र पूर्ववरदानकृते रमेशो रामा द्विजत्वगमनादपि पूर्वमेव । सर्वा निशास्वरमयत् समभीष्टसिद्धिचिन्तामणिर्हि भगवानशुभैरलिप्तः । 13.75 | सम्पूर्णचन्द्रकरराजितसद्रजन्यां वृन्दावने कुमुदकुन्दसुगन्धवाते । श्रुत्वा मुकुन्दमुखनिस्सृतगीतसारं गोपाङ्गना मुमुहुरत्र ससार यक्षः । 13.76 | रुद्रप्रसादकृतरक्ष उतास्य सख्युर्भृत्यो बली खलतरोऽपिच शङ्खचूडः । t आः कालयन् भगवतस्तल् . अताडनेन मृत्युं जगाम मणिमस्य जहार कृष्णः । 13.77 | नाम्नाऽप्यरिष्ट उरुगायविलोमचेष्टो गोष्ठं जगाम वृषभाकृतिरप्यवध्यः । शम्भोर्वरादनुगतश्च सदैव कं सं गा भीषयन्तममुमाह्वयदाण्सु कृष्णः । 13.78 | सोऽप्याससाद हरिमुग्रविषाणकोटिमग्रे निधाय जगृहेऽस्य विषाणमीशः । भूमौ निपात्य च वृषासुरमुग्रवीर्यं यज्ञे यथा पशुममारयदग्र्यशक्तिः । 13.79 | cxlix.केशी च कं सविहितस्तुरगस्वरूपो गिर्यात्मजावरमवाप्य सदा विमृत्युः । पापः स केशवमवाप मुखेऽस्य बाहुं प्रावेशयत् स भगवान् ववृधेऽथ देहे । 13.80 | तत्खादनाय कुमतिः स कृतप्रयासः शीर्णास्यदन्तदशनच्छदरुद्धवायुः । दीर्णः पपात च मृतो हरिरप्यशेषैर्ब्रह्मेशशक्रदिनकृत्प्रमुखैः स्तुतोऽभूत् । 13.81 | व्योमश्च नाम मयसूनुरजप्रसादाल्लब्धायुतायुरखिलान् विदधे बिले सः । तं श्रीपतिः पशुपतिः पशुवद् विशस्य निः सारितान् बिलमुखादखिलां श्चकार । 13.82 | कुर्वत्यनन्यविषयाणि दुरन्तशक्तौ कर्माणि गोकुलगतेऽखिललोकनाथे । कं साय सर्वमवदत् सुरकार्यहेतोर्ब्रह्माङ्कजो मुनिरकारि यदीशपित्रा । 13.83 | श्रुत्वाऽतिकोपरभसोच्चलितः स कं सो बद्ध्वा सभार्यमथ शूरजमुग्रकर्मा । अक्रूरमाण्स्वदिशदानयनाय विष्णो रामान्वितस्य सह गोपगणइ रथेन । 13.84 | सं सेवनाय स हरेरभवत् पुरैव नाम्ना किशोर इति यः सुरगायनोऽभूत् । स्वायम्भुवस्य च मनोः परमां शयुक्त आवेशयुक् कमलजस्य बभूव विद्वान् । 13.85 | सोऽक्रूर इत्यभवदुत्तमपूज्यकर्मा वृष्णिष्वथाऽस स हि भोजपतेश्च मन्त्री । आदिष्ट एव जगदीश्वरदृष्टिहेतोरानन्दपूर्णसुमना अभवत् कृत् आर्थः । 13.86 | आरुह्य तद्रथवरं भगवत्पदाब्जमब्जोद्भवप्रणतमन्तरमन्तरेण । सञ्चिन्तयन् पथि जगाम स गोष्ठमाराद् दृष्ट्वा पदाङ्कितभुवं मुमुदे परस्य । 13.87 | सोऽवेष्टतात्र जगदीशितुरङ्गसङ्गलब्धोच्चयेन निखिलाघविदारणेषु । पां सुष्वजेशपुरुहूतमुखोच्चविद्युद्भ्राजत्किरीटमणिलोचनगोचरेषु । 13.88 | सोऽपश्यताथ जगदेकगुरुं समेतमग्रोद्भवेन भुवि गा अपि दोहयन्तम् । आनन्दसान्द्रतनुमक्षयमेनमीक्ष्य हृष्टः पपात पदयोः पुरुषोत्तमस्य । 13.89 | उत्थाप्य तं यदुपतिः सबलो गृहं स्वं नीत्वोपचारमखिलं प्रविधाय तस्मिन् । नित्योदिताक्षयचिदप्यखिलं स तस्माच्छुश्राव लोकचरितानुविडम्बनेन । 13.90 | श्रुत्वा स कं सहृदि सं स्थितमब्जनाभः प्रातस्तु गोपसहितो रथमारुरोह । च्ल्.रामश्वफल्कतनयाभियुतो जगाम यानेन तेन यमुनातटमव्ययात्मा । 13.91 | सं स्थाप्य तौ रथवरे जगताऽभिवन्द्यौ श्वाफल्किराण्स्ववततार यमस्वसारम् । स्नात्वा स तत्र विधिनैव कृत् आघमर्षः शेषासनं परमपूरुषमत्र चैक्षत् । 13.92 | नित्यं हि शेषमभिपश्यति सिद्धमन्त्रो दानेश्वरः स तु तदा ददृशे हरिं च । अग्रे हि बालतनुमीक्ष्य स कृष्णमत्र किं नास्ति यान इति यानमुखो बभूव । 13.93 | तत्रापि कृष्णमभिवीक्ष्य पुनर्निमज्ज्य शेषोरुभोगशयनं परमं ददर्श । ब्रह्मेशशक्रमुखदेवमुनीन्द्रवृन्दसं वन्दिताङ्घ्रियुगमिन्दिरया समेतम् । 13.94 | स्तुत्वा वरस्तुतिभिरव्ययमब्जनाभं सोऽन्तर्हिते भगवति स्वकमारुरोह । यानं च तेन सहितो भगवान् जगाम सायं पुरीं सहबलो मधुरामनन्तः । 13.95 | अग्रेऽथ दानपतिमक्षयपौरुषोऽसावीशो विसृज्य सबलः सहितो वयस्यैः । द्रष्टुं पुरीमभिजगाम नरेन्द्रमार्गे पौरैः कुतूहलयुतैरभिपूज्यमानः । 13.96 | आसाद्य कुञ्जरगतं रजकं ययाचे वस्त्राणि कं सदयितं गिरिशावरेण । मृत्यूज्झितं सपदि तेन दुरुक्तिविद्धः पापं कराग्रमृदितं व्यनयद् यमाय । 13.97 | हत्वा तमक्षतबलो भगवान् प्रगृह्य वस्त्राणि चाऽत्मसमितानि बलस्य चाऽदात् । दत्वाऽपराणि सखिगोपजनस्य शिष्टान्यास्तीर्य तत्र च पदं प्रणिधाय चाऽगात् । 13.98 | ग्राह्याऽपहेयरहितैकचिदात्मसान्द्रस्वानन्दपूर्णवपुरप्ययशोषहीनः । लोकान् विडम्ब्य नरवत् समलक्तकाद्यैर्वप्त्रा विभूषित इवाभवदप्रमेयः । 13.99 | माला अवाप्य च सुदामत आत्मतन्त्रस्तावक्षयोऽनुजगृहे निजपार्षदौ हि । पूर्वं विकुण्ठसदनाद्धरिसेवनाय प्राप्तौ भुवं मृजनपुष्पकरौ पुराऽपि । 13.100 | सर्वेष्टपुष्टिमिह तत्र सरूपतां च कृष्णस्तयोर्वरमदादथ राजमार्गे । गच्छन् ददर्श वनितां नरदेवयोग्यमादाय गन्धमधिकं कुटिल् आं व्रजन्तीम् । 13.101 | तेनार्थिता सपदि गन्धमदात् त्रिवक्रा तेनाग्रजेन सहितो भगवान् लिलिम्पे । t आं चाऽश्वृजुत्वमनयत् स तयाऽर्थितोऽलमायामि कालत इति प्रहसन्नमुञ्चत् । 13.102 | च्लि.पूर्णेन्दुवृन्दनिवहाधिककान्तशान्तसूर्यामितोरुपरमद्युतिसौख्यदेहः । पीत् आम्बरः कनकभासुरगन्धमाल्यः शृङ्गारवारिधिरगण्यगुणार्णवोऽगात् । 13.103 | प्राप्याथ चाऽयुधगृहं धनुरीशदत्तं कृष्णः प्रसं ह्य जगृहे सकलैरभेद्यम् । कां सं स नित्यपरिपूर्णसमस्तशक्तिरारोप्य चैनमनुकृष्य बभञ्ज मध्ये । 13.104 | तस्मिन् सुरासुरगणैरखिलैरभेद्ये भग्ने बभूव जगदण्डविभेदभीमः । शब्दः स येन निपपात भुवि प्रभग्नसारोऽसुरो धृतियुतोऽपि तदैव कं सः । 13.105 | आदिष्टमप्युरुबलं भगवान् स तेन सर्वं निहत्य सबलः प्रययौ पुनश्च । नन्दादिगोपसमितिं हरिरत्र रात्रौ भुक्त्वा पयोऽन्वितशुभान्नमुवास कामम् । 13.106 | कं सोऽप्यतीव भयकम्पितहृत्सरोजः प्रातर्नरेन्द्रगणमध्यगतोऽधिकोच्चम् । मञ्चं विवेश सह जानपदैश्च पौरैर्नानाऽनुमञ्चकगतैर्युवतीसमेतैः । 13.107 | सं स्थाप्य नागमुरुरङ्गमुखे कुवल्यापीडं गिरीन्द्रसदृशं करिसादियुक्तम् । चाणूरमुष्टिकमुखानपि मल्लवीरान् रङ्गे निधाय हरिसं यमनं किलैच्छत् । 13.108 | अक्षोहिणी गणितमस्य बलं च विं शदासीदसं ह्यमुरुवीर्यमनन्यवध्यम् । शम्भोर्वरादपि च तस्य सुनीथनामा यः पूर्वमास वृक् इत्यसुरोऽनुजोऽभूत् । 13.109 | सप्तानुजा अपि हि तस्य पुरातना ये सर्वेऽपि कं सपृतनासहिताः स्म रङ्गे । तस्थुः सराममभियान्तमुदीक्ष्य कृष्णमात्तायुधा युधि विजेतुमजं सुपापाः । 13.110 | कृष्णोऽपि सूर उदिते सबलो वयस्यैः सार्द्धं जगाम वररङ्गमुखं सुरेशैः । सं स्तूयमान उरुविक्रम आसुराणां निर्मूलनाय सकल् . आचलितोरुशक्तिः । 13.111 | आयन् जगद्गुरुतमो बलिनं गजेन्द्रं रुद्रप्रसादपरिरक्षितमाण्स्वपश्यत् । दुष्टोरुरङ्गमुखसं स्थितमीक्ष्य चैभ्यं पापापयाहि नचिरादिति वाचमूदे । 13.112 | क्षिप्तः स ईश्वरतमेन गिरीशलब्धाद् दृप्तो वराज्जगति सर्वजनैरवध्यः । नागं त्ववध्यमभियापयते ततोऽग्रे पापो दुरन्तमहिमं प्रति वासुदेवम् । 13.113 | विक्रीड्य तेन करिणा भगवान् स किञ्चिद्धस्ते प्रगृह्य विनिकृष्य निपात्य भूमौ । कुम्भे पदं प्रतिनिधाय विषाणयुग्ममुत्कृष्य हस्तिपमहन् निपपात सोऽपि । 13.114 | clii.नागं ससादिनमवध्यमसौ निहत्य स्कन्धे विषाणमवसज्ज्य सहाग्रजेन । नागेन्द्रसान्द्रमदबिन्दुभिरञ्चिताङ्गः पूर्णात्मशक्तिरमलः प्रविवेश रङ्गम् । 13.115 | विष्टे जगद्गुरुतमे बलवीर्यमूर्तौ रङ्गं मुमोद च शुशोष जनोऽखिलोऽत्र । कञ्जं तथाऽपि कुमुदं च यथैव सूर्य उद्यत्यजेऽनुभविनो विपरीतकाण्स्च । 13.116 | रङ्गप्रविष्टमभिवीक्ष्य जगाद मल्लः कं सप्रियार्थमभिभाष्य जगन्निवासम् । चाणूर इत्यभिहितो जगतामवध्यः शम्भुप्रसादत इदं शृणु माधवेति । 13.117 | राजैव दैवतमिति प्रवदन्ति विप्रा राज्ञः प्रियं कृतवतः परमा हि सिद्धिः । योत्स्याव तेन नृपतिप्रियकाम्यया वां रामोऽभियुद्ध्यतु बली सह मुष्टिकेन । 13.118 | इत्युक्त आह भगवान् परिहासपूर्वमेवं भवत्विति स तेन तदाऽभियातः । सन्दर्श्य दैवतपतिर्युधि मल्ललील् आं मौहूर्तिकीमथ पदोर्जगृहे स्वशत्रुम् । 13.119 | उत्क्षिप्य तं गगनगं गिरिसन्निकाण्समुद्भ्राम्य चाथ शतशः कुलिशाक्षताङ्गम् । आविद्ध्य दुर्धरबलो भुवि निष्पिपेष चूर्णीकृतः स निपपात यथा गिरीन्द्रः । 13.120 | कृष्णं च तुष्टुवुरथो दिवि देवसङ्घा मर्त्या भुवि प्रवरमुत्तमपूरुषाणाम् । तद्वद् बलस्य दृढमुष्टिनिपिष्टमूर्धा भ्रष्टस्तदैव निपपात स मुष्टिकोऽपि । 13.121 | कूटण्स्च कोसल उत च्छलनामधेयो द्वौ तत्र कृष्णनिहतावपरो बलेन । कं सस्य ये त्ववरजाण्स्च सुनीथमुख्याः सर्वे बलेन निहताः परिघेण वीराः । 13.122 | t आभ्यां हतानभिसमीक्ष्य निजान् समस्तान् कं सो दिदेश बलमक्षयमुग्रवीर्यम् । रुद्रप्रसादकृतरक्षमवध्यमेनौ निस्सार्य दण्डमधिकं कुरुतेति पापः । 13.123 | श्रुत्वैव राजवचनं बलमक्षयं तदक्षोहिणीदशकयुग्ममनन्तवीर्यम् । कृष्णं चकार विविधास्त्रधरं स्वकोष्ठे सिं हं यथा किल सृगालबलं समेतम् । 13.124 | j आनन्नपीश्वरमनन्तबलं महेन्द्रः कृष्णं रथं निजमयापयदायुधाढ्यम् । शुश्रूषणाय परमस्य यथा समुद्रमर्घ्येण पूरयति पूर्णजलं जनोऽयम् । 13.125 | स्वस्यन्दनं तु भगवान् स महेन्द्रदत्तमारुह्य सूतवरमातलिसङ्गृहीतम् । cliii.नानायुधोग्रकिरणस्तरणिर्यथैव ध्वान्तं व्यनाण्सयदशेषत आण्सु सैन्यम् । 13.126 | निः शेषतो विनिहते स्वबले स कं सश्चर्मासिपाणिरभियातुमियेष कृष्णम् । t आवत् तमेव भगवन्तमभिप्रयातमुत्तुङ्गमञ्चशिरसि प्रददर्श वीरम् । 13.127 | तं श्येनवेगमभितः प्रतिसञ्चरन्तं निश्छिद्रमाण्सु जगृहे भगवान् प्रसह्य । केशेषु चैनमभिभृश्य करेण वामेनोद्धृत्य दक्षिणकरेण जघान केऽस्य । 13.128 | सञ्चालितेन मुकुटेन विकुण्डलेन कर्णद्वयेन विगताभरणोरसा च। स्रस्ताम्बरेण जघनेन सुशोच्यरूपः कं सो बभूव नरसिं हकराग्रसं स्थः । 13.129 | उत्कृष्य तं सुरपतिः परमोच्चमञ्चादन्यैरजेयमतिवीर्यबलोपपन्नम् । अब्जोद्भवेशवरगुप्तमनन्तशक्तिर्भूमौ निपात्य स ददौ पदयोः प्रहारम् । 13.130 | देहे तु योऽभवदमुष्य रमेशबन्धुर्वायुः स कृष्णतनुमाण्स्रयदन्यपापम् । दैत्यं चकर्ष हरिरत्र शरीरसं स्थं पश्यत्सु कञ्जजमुखेषु सुरेष्वनन्तः । 13.131 | द्वेषात् स सर्वजगदेकगुरोः स्वकीयैः पूर्वप्रमापितजनैः सहितः समस्तैः । धात्र्यादिभिः प्रतिययौ कुमतिस्तमोऽन्धमन्येऽपि चैवमुपयान्ति हरावभक्ताः । 13.132 | नित्यातिदुःखमनिवृत्ति सुखव्यपेतमन्धं तमो नियतमेति हरावभक्तः । भक्तोऽपि कञ्जजगिरीशमुखेषु सर्वधर्मार्णवोऽपि निखिलागमनिर्णयेन । 13.133 | यो वेत्ति निश्चितमतिर्हरिमब्जजेशपूर्वाखिलस्य जगतः सकलेऽपि काले । सृष्टिस्थितिप्रल् . अयमोक्षदमात्मतन्त्रं लक्ष्म्या अपीशमतिभक्तियुतः स मुच्येत् । 13.134 | तस्मादनन्तगुणपूर्णममुं रमेशं निश्चित्य दोषरहितं परयैव भक्त्या । विज्ञाय दैवतगणां श्च यथाक्रमेण भक्ता हरेरिति सदैव भजेत धीरः । 13.135 | निहत्य कं समोजसा विधातृशम्भुपूर्वकैः । स्तुतः प्रसूनवर्षिभिर्मुमोद केशवोऽधिकम् । 13.136 | सदैव मोदरूपिणो मुदोक्तिरस्य लौकिकी । यथोदयो रवेर्भवेत् सदोदितस्य लोकतः । 13.137 | cliv.अनन्तचित्सुखार्णवः सदोदितैकरूपकः । समस्तदोषवर्जितो हरिर्गुणात्मकः सदा । 13.138 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये कं सवधो नाम त्रयोदशोऽध्यायः च्ल्व्.(उद्धवप्रतियानम्) अथ चतुर्दशोऽध्यायः ओं । कृष्णो विमोच्य पितरावभिवन्द्य सर्ववन्द्योऽपि रामसहितः प्रतिपालनाय । धर्मस्य राज्यपदवीं प्रणिधाय चोग्रसेने द्विजत्वमुपगम्य मुमोच नन्दम् । 14.1 | नन्दोऽपि सान्त्ववचनैरनुनीय मुक्तः कृष्णेन तच्चरणपङ्कजमात्मसं स्थम् । कृत्वा जगाम सह गोपगणेन कृच्छ्राद् ध्यायन् जनार्दनमुवास वने सभार्यः । 14.2 | कृष्णोऽप्यवन्तिपुरवासिनमेत्य विप्रं सान्दीपनिं सह बलेन ततोऽध्यगीष्ट । वेदान् सकृन्निगदितान् निखिलाण्स्च विद्याः सम्पूर्णसं विदपि दैवतशिक्षणाय । 14.3 | धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत् प्रवृत्तिः । j ञानादिगूहनमुताध्ययनादिरत्र तज्ज्ञापनार्थमवसद् भगवान् गुरौ च । 14.4 | गुर्वर्थमेष मृतपुत्रमदात् पुनश्च रामेण सार्द्धमगमन्मधुरां रमेशः । पौरैः सजानपदबन्धुजनैरजस्रमभ्यर्चितो न्यवसदिष्टकृदात्मपित्रोः । 14.5 | सर्वेऽपि ते पतिमवाप्य हरिं पुराऽभितप्ता हि भोजपतिना मुमुर्दुनितान्तम् । किं वाच्यमत्र सुतमाप्य हरिं स्वपित्रोर्यत्राखिलस्य सुजनस्य बभूव मोदः । 14.6 | कृष्णाण्स्रयो वसति यत्र जनोऽपि तत्र वृद्धिर्भवेत् किमु रमाधिपतेर्निवासे । वृन्दावनं यदधिवासत आस सध्र्यङ् माहेन्द्रसद्मसदृशं किमु तत्र पुर्याः । 14.7 | येनाधिवासमृषभो जगतां विधत्ते विष्णुस्ततो हि वरता सदने विधातुः । तस्मात् प्रभोर्निवसनान्मधुरा पुरी सा ण्सश्वत् समृद्धजनसङ्कुलिता बभूव । 14.8 | रक्षत्यजे त्रिजगतां परिरक्षकेऽस्मिन् सर्वान् यदून् मगधराजसुते स्वभर्तुः । कृष्णान्मृतिं पितुरवाप्य समीपमस्तिप्रास्ती शशं सतुरतीव च दुःखितेऽस्मै । 14.9 | श्रुत्वैव तन्मगधराज उरुप्ररूढबाह्वोर्बलेन नजितो युधि सर्वलोकैः । ब्रह्मेशचण्डमुनिदत्तवरैरजेयो मृत्यूज्झितश्च विजयी जगतश्चुकोप । 14.10 | क्षुब्धोऽतिकोपवशतः स्वगदाममोघां दत्तां शिवेन जगृहे शिवभक्तवन्द्यः । शैवागमाखिलविदत्र च सुस्थिरोऽसौ चिक्षेप योजनशतं स तु तां परस्मै । 14.11 | च्ल्वि.अर्वाक् पपात च गदा मधुराप्रदेशात् सा योजनेन यदिमं प्रजगाद पृष्टः । एकोत्तरामपि शताच्छतयोजनेति देवर्षिरत्र मधुरां भगवत्प्रियार्थे । 14.12 | शक्तस्य चापि हि गदाप्रविघातने तु शुश्रूषणं मदुचितं त्विति चिन्तयानः । विष्णोर्मुनिः स निजगाद ह योजनोनं मार्गं पुरो भगवतो मगधेशपृष्टः । 14.13 | क्षिप्ता तु सा भगवतोऽथ गदा जराख्यां तत्सन्धिनीमसुभिराण्सु वियोज्य पापाम् । मर्त्याण्सिनीं भगवतः पुनराज्ञयैव याता गिरीशसदनं मगधं विसृज्य । 14.14 | राजा स्वमातृत उतो गदया चहीनः क्रोधात् समस्तनृपतीनभिसन्निपात्य । अक्षोहिणीत्र्यधिकविं शयुतोऽतिवेलदर्पोद्धतः सपदि कृष्णपुरीं जगाम । 14.15 | सर्वां पुरीं प्रतिनिरुद्ध्य दिदेश विन्दविन्दानुजौ भगवतः कुमतिः स दूतौ । t आवूचतुर्भगवतेऽस्य वचोऽतिदर्पपूर्णं तथा भगवतोऽप्यपहासयुक्तम् । 14.16 | लोकेऽप्रतीतबलपौरुषसाररूपस्त्वं ह्येक एष्यभवतो बलवीर्यसारम् । j ञात्वा सुते नतु मया प्रतिपादिते हि कं सस्य वीर्यरहितेन हतस्त्वया सः । 14.17 | सोऽहं हि दुर्बलतमो बलिनां वरिष्ठं कृत्वैव दृष्टिविषयं विगतप्रतापः । यास्ये तपोवनमथो सहितः सुताभ्यां क्षिप्रं ममाद्य विषये भव चक्षुषोऽतः । 14.18 | साक्षेपमीरितमिदं बलदर्पपूर्णमात्मापहाससहितं भगवान् निशम्य । सत्यं तदित्युरु वचोऽर्थवदभ्युदीर्य मन्दं प्रहस्य निरगात् सहितो बलेन । 14.19 | द्वारेषु सात्यकिपुरस्सरमात्मसैन्यं त्रिष्वभ्युदीर्य भगवान् स्वयमुत्तरेण । रामद्वितीय उदगान्मगधाधिराजं योद्धुं नृपेन्द्रकटकेन युतं परेशः । 14.20 | तस्येच्छयैव पृथिवीमवतेरुराण्सु तस्याऽयुधानि सबलस्य सुभास्वराणि । शार्ङ्गासिचक्रदरतूणगदाः स्वकीया जग्राह दारुकगृहीतरथे स्थितः सः । 14.21 | आरुह्य भूमयरथं प्रतियुक्तमश्वैर्वेदात्मकैर्धनुरधिज्यमथ प्रगृह्य । शार्ङ्गं शरां श्च निशितान् मगधाधिराजमुग्रं नृपेन्द्रसहितं प्रययौ जवेन । 14.22 | रामः प्रगृह्य मुसलं स हलं च यानमास्थाय सायकशरासनतूणयुक्तः । clvii.सैन्यं जरासुतसुरक्षितमभ्यधावद्धर्षान्नदन्नुरुबलोऽरिबलैरधृष्यः । 14.23 | उद्वीक्ष्य कृष्णमभियान्तमनन्तशक्तिं राजेन्द्रवृन्दसहितो मगधाधिराजः । उद्वेलसागरवदाण्स्वभियाय कोपान्नानाविधायुधवरैरभिवर्षमाणः । 14.24 | तं वै चुकोपयिषुरग्रत उग्रसेनं कृष्णो निधाय समगात् स्वयमस्य पश्चात् । दृष्ट्वाऽग्रतो मगधराट्स्थितमुग्रसेनं कोपाच्चलत्तनुरिदं वचनं बभाषे । 14.25 | पापापयाहि पुरतो मम राज्यकाम निर्लज्ज पुत्रवधकारण ण्सत्रुपक्ष । त्वं जीर्णबस्तसदृशो न मयेह वध्यः सिं हो हि सिं हमभियाति न वै सृगालम् । 14.26 | आक्षिप्त इत्थममुनाऽथ स भोजराजस्तूणात् प्रगृह्य निशितं शरमाण्सु तेन । छित्वा जरासुतधनुर्बलवन्ननाद विव्याध सायकगणैश्च पुनस्तमुग्रैः । 14.27 | अन्यच्छरासनवरं प्रतिगृह्य कोपसं रक्तनेत्रमभियान्तमुदीक्ष्य कृष्णः । भोजाधिराजवधकाङ्क्षिणमुग्रवेगं बार्हद्रथं प्रतिययौ परमो रथेन । 14.28 | आयान्तमीक्ष्य भगवन्तमनन्तवीर्यं चेदीशपौण्ड्रमुखराजगणैः समेतः । नानाविधास्त्रवरशस्त्रगणैर्ववर्ष मेरुं यथा घन उदीर्णरवो जलौघैः । 14.29 | शस्त्रास्त्रवृष्टिमभितो भगवान् विवृश्च्य शार्ङ्गोत्थसायकगणैर्विरथाण्स्वसूतम् । चक्रे निरायुधमसौ मगधेन्द्रमाण्सु च्छिन्नातपत्रवरकेतुमचिन्त्यशक्तिः । 14.30 | नैनं जघान भगवान् सुशकं च भीमे भक्तिं निजां प्रथयितुं यश उच्चधर्मम् । चेदीशपौण्ड्रकसकीचकमद्रराजसाल्वैकलव्यकमुखान् विरथां श्चकार । 14.31 | ये चापि हं सडिभकद्रुमरुग्मिमुख्या बाह्लीकभौमसुतमैन्दपुरस्सराण्स्च । सर्वे प्रदुद्रुवुरजस्य शरैर्विभिन्ना अन्ये च भूमिपतयो य इहाऽसुरुर्व्याम् । 14.32 | छिन्नायुधध्वजपताकरथाण्स्वसूतवर्माण उग्रशरताडितभिन्नगात्राः । स्रस्ताम्बराभरणमूर्धजमाल्यदीना रक्तं वमन्त उरु दुद्रुवुराण्सु भीत् आः । 14.33 | शोच्यां दशामुपगतेषु नृपेषु सर्वेष्वस्तायुधेषु हरिणा युधि विद्रवत्सु । नानायुधाढ्यमपरं रथमुग्रवीर्य आस्थाय मागधपतिः प्रससार रामम् । 14.34 | clviii.आधावतोऽस्य मुसलेन रथं बभञ्ज रामो गदामुरुतरोरसि सोऽपि तस्य । चिक्षेप तं च मुसलेन तताड रामस्तावुत्तमौ बलवतां युयुधात उग्रम् । 14.35 | तौ चक्रतुः पुरु नियुद्धमपि स्म तत्र सञ्चूर्ण्य सर्वगिरिवृक्षण्सिलासमूहान् । दीर्घं नियुद्धमभवत् सममेतयोस्तद् वज्राद् दृढाङ्गतमयोर्बलिनोर्नितान्तम् । 14.36 | श्रुत्वाऽथ शङ्खरवमम्बुजलोचनस्य विद्रावितानपि नृपानभिवीक्ष्य रामः । युद्ध्यन्तमीक्ष्य च रिपुं ववृधे बलेन त्यक्त्वा रिपुं मुसलमादद आण्स्वमोघम् । 14.37 | तेनाऽहतः शिरसि सम्मुमुहेऽतिवेलं बार्हद्रथो जगृह एनमथो हली सः । तत्रैकलव्य उत कृष्णण्सरैः पलायन्नस्त्राणि रामशिरसि प्रमुमोच शीघ्रम् । 14.38 | भीतेन तेन समरं भगवाननिच्छन् प्रद्युम्नमाण्स्वसृजदात्मसुतं मनोजम् । प्रद्युम्न एनमभियाय महास्त्रजालै रामस्तु मागधमथाऽत्मरथं निनाय । 14.39 | युद्ध्वा चिरं रणमुखे भगवत्सुतोऽसौ चक्रे निरायुधममुं स्थिरमेकलव्यम् । अं शेन यो भुवमगान्मणिमानिति स्म स क्रोधतन्त्रकगणेष्वधिपो निषादः । 14.40 | प्रद्युम्नमात्मनि निधाय पुनः स कृष्णः सं हृत्य मागधबलं निखिलं शरौघैः । भूयश्चमूमभिविनेतुमुदारकर्मा बार्हद्रथं त्वमुचदक्षयपौरुषोऽजः । 14.41 | व्रील् . आनताच्छविमुखः सहितो नृपैस्तैर्बार्हद्रथः प्रतिययौ स्वपुरीं स पापः । आत्माभिषिक्तमपि भोजवराधिपत्ये दौहित्रमग्रत उत प्रणिधाय मन्दः । 14.42 | जित्वा तमूर्जितबलं भगवानजेशशक्रादिभिः कुसुमवर्षिभिरीड्यमानः । रामादिभिः सहित आण्सु पुरीं प्रविश्य रेमेऽभिवन्दितपदो महतां समूहैः । 14.43 | वर्द्धत्सु पाण्डुतनयेषु चतुर्दशं तु जन्मर्क्षमास तनयस्य सहस्रदृष्टेः । प्रत्याब्दिकं मुनिगणान् परिवेषयन्ती कुन्ती तदाऽस बहुकार्यपरा नयज्ञा । 14.44 | तत्काल एव नृपतिः सह माद्रवत्या पुं स्कोकिलाकुलितफुल्लवनं ददर्श । तस्मिन् वसन्तपवनस्पर्शेधितः स कन्दर्पमार्गणवशं सहसा जगाम । 14.45 | जग्राह तामथ तया रममाण एव यातो यमस्य सदनं हरिपादसङ्गी । पूर्वं शचीरमणमिच्छत एव विघ्नं शक्रस्य तद्दर्शनोपगतो हि चक्रे । 14.46 | clix.तेनैव मानुषमवाप्य रतिस्थ एव पञ्चत्वमाप रतिविघ्नमपुत्रतां च । स्वात्मोत्तमेष्वथ सुरेषु विशेषतश्च स्वल्पोऽपि दोष उरुतामभियाति यस्मात् । 14.47 | माद्री पतिं मृतमवेक्ष्य रुराव दूरात् तच्छुश्रुवुश्च पृथया सह पाण्डुपुत्राः । तेष्वागतेषु वचनादपि माद्रवत्याः पुत्रान् निवार्य तु पृथा स्वयमत्र चाऽगात् । 14.48 | पत्युः कल् . एवरमवेक्ष्य निशम्य माद्र्याः कुन्ती भृशं व्यथितहृत्कमल् . ऐव माद्रीम् । धिक्कृत्य चानुमरणाय मतिं चकार तस्याः स्वनो रुदितजः श्रुत आण्सु पार्थैः । 14.49 | तेष्वागतेष्वधिक आस विराव एतं सर्वेऽपि शुश्रुवुरृषिप्रवरा अथात्र । आजग्मुरुत्तमकृपा ऋषिलोकमध्ये पत्नी नृपानुगमनाय च पस्पृधाते । 14.50 | ते सन्निवार्य तु पृथामथ माद्रवत्या भर्तुः सहानुगमनं बहु चार्थयन्त्याः । सं वादमेव निजदोषमवेक्ष्य तस्याण्स्चक्रुः सदाऽवगतभागवतोच्चधर्माः । 14.51 | भर्तुर्गुणैरनधिकौ तनयार्थमेव माद्र्या कृतौ सुरवरावधिकौ स्वतोऽपि । तेनैव भर्तृमृतिहेतुरभूत् समस्तलोकैश्च नातिमहिता सुगुणाऽपि माद्री । 14.52 | पाण्डोः सुता मुनिगणैः पितृमेधमत्र चक्रुर्यथावदथ तेन सहैव माद्री । हुत्वाऽत्मदेहमुरु पापमदः कृतं च सम्मार्ज्य लोकमगमन्निजभर्तुरेव । 14.53 | पाण्डुण्स्च पुत्रकगुणैः स्वगुणैश्च साक्षात् कृष्णात्मजः सततमस्य पदैकभक्तः । लोकानवाप विमलान् महितान् महद्भिः किं चित्रमत्र हरिपादविनम्रचित्ते । 14.54 | पाण्डोः सुताण्स्च पृथया सहिता मुनीन्द्रैर्नारायणाण्स्रमत आण्सु पुरं स्वकीयम् । जग्मुस्तथैव धृतराष्ट्रपुरो मुनीन्द्राः वृत्तं समस्तमवदन्ननुजं मृतं च । 14.55 | t ऊष्णीं स्थिते तु नृपतौ तनुजे च नद्याः क्षत्तर्युताऽप्त उरुमोदमतीव पापाः । ऊचुः सुयोधनमुखाः सह सौबलेन पाण्डोर्मृतिः किल पुरा तनयाः क्व तस्य । 14.56 | न क्षेत्रजा अपि मृते पितरि स्वकीयैः सम्यङ् नियोगमनवाप्य भवाय योग्याः । तेषामितीरितवचोऽनु जगाद वायुराभाष्य कौरवगणान् गगनस्थ एव । 14.57 | एते हि धर्ममरुदिन्द्रभिषग्वरेभ्यो जाताः प्रजीवति पितर्युरुधामसाराः । clx.शक्याण्स्च नैव भवतां क्वचिदग्रहाय नारायणेन सततं परिरक्षित् आ यत् । 14.58 | वायोरदृश्यवचनं परिशङ्कमानेष्वाविर्बभूव भगवान् स्वयमब्जनाभः । व्यासस्वरूप उरुसर्वगुणैकदेह आदाय तानगमदाण्सु च पाण्डुगेहम् । 14.59 | तत्स्वीकृतेषु सकला अपि भीष्ममुख्या वैचित्रवीर्यसहिताः परिपूज्य सर्वान् । कुन्त्या सहैव जगृहुः सुभृशं तदाऽर्ता वैचित्रवीर्यतनयाः सह सौबलेन । 14.60 | वैचित्रवीर्यतनयाः कृपतो महास्त्राण्यापुश्च पाण्डुतनयैः सह सर्वराज्ञाम् । पुत्राण्स्च तत्र विविधा अपि बालचेष्टाः कुर्वत्सु वायुतनयेन जिताः समस्ताः । 14.61 | पक्वोरुभोज्यफलसन्नयनाय वृक्षेष्वारूढराजतनयानभिवीक्ष्य भीमः । पादप्रहारमुरुवृक्षतल् . ए प्रदाय साकं फलैर्विनिपतत्सु फलान्यभुङ्क्त । 14.62 | युद्धे नियुद्ध उत धावन उत्प्लवे च वारिप्लवे च सहितान् निखिलान् कुमारान् । एको जिगाय तरसा परमार्यकर्मा विष्णोः सुपूर्णसदनुग्रहतः सुनित्यात् । 14.63 | सर्वान् प्रगृह्य विनिमज्जति वारिमध्ये श्रान्तान् विसृज्य हसति स्म स विष्णुपद्याम् । सर्वानुदूह्य च कदाचिदुरुप्रवाहां गङ्गां सुतारयति सारसुपूर्णपौं स्यः । 14.64 | द्वेषं ह्यृते नहि हरौ तमसि प्रवेशः प्राणे च तेन जगतीमनु तौ प्रपन्नौ । तत्कारणान्यकुरुतां परमौ करां सि देवद्विषां सततविस्तृतसाधुपौं स्यौ । 14.65 | दृष्ट्वाऽमितान्यथ करां सि मरुत्सुतेन नित्यं कृत् आनि तनया निखिलाण्स्च राज्ञाम् । तस्यामितं बलमुदीक्ष्य सदोरुवृद्धद्वेषा बभूवुरथ मन्त्रममन्त्रयं श्च । 14.66 | येये हि तत्र नरदेवसुताः सुरां शाः प्रीतिं परां पवनजे निखिला अकुर्वन् । t आं स्तान् विहाय दितिजा नरदेववं शजाता विचार्य वधनिश्चयमस्य चक्रुः । 14.67 | अस्मिन् हते विनिहता अखिलाण्स्च पार्थाः शक्यो बलाच्च न निहन्तुमयं बलाढ्यः । छद्मप्रयोगत इमं विनिहत्य वीर्यात् पार्थं निहत्य निगल् . ए च विदध्महेऽन्यान् । 14.68 | एवं कृते निहतकण्टकमस्य राज्यं दुर्योधनस्य हि भवेन्न ततोऽन्यथा स्यात् । अस्मिन् हते निपतिते च सुरेन्द्रसूनौ शेषा भवेयुरपि सौबलिपुत्रदासाः । 14.69 | clxi.एवं विचार्य विषमुल्बणमन्तकाभं क्षीरोदधेर्मथनजं तपसा गिरीशात् । शुक्रेण लब्धममुतः सुबलात्मजेन प्राप्तं प्रतोष्य मरुतस्तनयाय चादुः । 14.70 | सम्मन्त्र्य राजतनयैर्धृतराष्ट्रजैस्तद् दत्तं स्वसूदमुखतोऽखिलभक्ष्यभोज्ये । j ञात्वा युयुत्सुगदितं बलवान् स भीमो विष्णोरनुग्रहबलाज्जरयाञ्चकार । 14.71 | जीर्णे विषे कुमतयः परमाभितप्ताः प्रासादमाण्सु विदधुर्हरिपादतोये । j ञात्वा युयुत्सुमुखतः स्वयमत्र चान्ते सुष्वाप मारुतिरमा धृतराष्ट्रपुत्रैः । 14.72 | दोषान् प्रकाण्सयितुमेव विचित्रवीर्यपुत्रात्मजेषु नृवरं प्रतिसुप्तमीक्ष्य । बद्ध्वाऽभिमन्त्रणदृढैरयसा कृतैस्तं पाण्सैर्विचिक्षिपुरुदे हरिपादजायाः । 14.73 | तत् कोटियोजनगभीरमुदं विगाह्य भीमो विजृम्भणत एव विवृश्च्य पाण्सान् । उत्तीर्य सज्जनगणस्य विधाय हर्षं तस्थावनन्तगुणविष्णुसदातिहार्दः । 14.74 | तं वीक्ष्य दुष्टमनसोऽतिविपन्नचित्ताः सम्मन्त्र्य भूय उरुनागगणानथाष्टौ । शुक्रोक्तमन्त्रबलतः पुर आह्वयित्वा पश्चात् सुपञ्जरगतान् प्रददुः स्वसूते । 14.75 | दुर्योधनेन पृथुमन्त्रबलोपहूतां स्तत्सारथिः फणिगणान् पवनात्मजस्य । सुप्तस्य विस्तृत उरस्यमुचद् विशीर्णदन्ता बभूवुरमुमाण्सु विदश्य नागाः । 14.76 | क्षिप्त्वा सुदूरमुरुनागवरानथाष्टौ तद्वं शजान् स विनिहत्य पिपीलिकावत् । जघ्ने च सूतमपहस्तत एव भीमः सुष्वाप पूर्ववदनुत्थित एव तल्पात् । 14.77 | तत् तस्य नैजबलमप्रमयं निरीक्ष्य सर्वे क्षितीशतनया अधिकं विषेदुः । निश्वासतो दर्शनादपि भस्म येषां भूयासुरेव भुवनानि च ते मृषाऽसन् । 14.78 | दद्भिर्विदश्य न विकारममुष्य कर्तुं शेकुर्भुजङ्गमवरा अपि सुप्रयत्नाः । कस्यापि नेदृशबलं श्रुतपूर्वमासीद् दृष्टं किमु स्म तनयेऽपि हिरण्यकस्य । 14.79 | स्वात्मावनार्थमधिकां स्तुतिमेव कृत्वा विष्णोः स दैत्यतनयो हरिणाऽवितोऽभूत् । नत्वौरसं बलममुष्य स कृष्यते हि भृत्यैर्बलात् स पितुरौरसमस्य वीर्यम् । 14.80 | नैसर्गिकप्रियमिमं प्रवदन्ति विप्रा विष्णोर्नितान्तमपि सत्यमिदं ध्रुवं हि । नैवान्यथौरसबलं भवतीदृशं तदुत्साद्य एष हरिणैव सहैष नोऽर्थः । 14.81 | clxii.कृष्णः किलैष च हरिर्यदुषु प्रजातः सोऽस्याऽश्रयः कुरुत तस्य बहु प्रतीपम् । सम्मन्त्र्य चैवमतिपापतमा नरेन्द्रपुत्रा हरेश्च बहु चक्रुरथ प्रतीपम् । 14.82 | तैः प्रेरिता नृपतयः पितरश्च तेषां साकं बृहद्रथसुतेन हरेः सकाण्सम् । युद्धाय जग्मुरमुनाऽष्टदशेषु युद्धेष्वत्यन्तभग्नबलदर्पमदा निवृत्त् आः । 14.83 | तेनाऽगृहीतगजवाजिरथा नितान्तं शस्त्रैः परिक्षततनूभिरलं वमन्तः । रक्तं विशस्त्रकवचध्वजवाजिसूताः स्रस्ताम्बराः श्लथितमूर्द्धजिनो निवृत्त् आः । 14.84 | एवं बृहद्रथसुतोऽपि सुशोच्यरूप आर्तो ययौ बहुश एव पुरं स्वकीयम् । कृष्णेन पूर्णबलवीर्यगुणेन मुक्तो जीवेत्यतीव विजितः श्वसितावशेषः । 14.85 | एवं गतेषु बहुशो नतकन्धरेषु राजस्वजोऽपि मधुरां स्वपुरीं प्रविश्य । रामेण सार्धमखिलैर्यदुभिः समेतो रेमे रमापतिरचिन्त्यबलो जयश्रीः । 14.86 | व्यर्थोद्यमाः पुनरपि स्म सधार्तराष्ट्रा भीमं निहन्तुमुरुयत्नमकुर्वताज्ञाः । राज्ञां सुतास्तमखिलं स मृषैव कृत्वा चक्रे जयाय च दिशां बलवान् प्रयत्नम् । 14.87 | प्राचीं दिशं प्रथममेव जिगाय पश्चाद् याम्यां जलेशपरिपालितया सहान्याम् । यौ तौ पुरातनदशाननकुम्भकर्णौ मातृष्वसातनयतां च गतौ जिगाय । 14.88 | पूर्वस्तयोर्हि दमघोषसुतः प्रजातः प्राहुश्च यं नृपतयः शिशुपालनाम्ना । अन्यं वदन्ति च करूण्सनृपं तथाऽन्यमातृष्वसातनयमेव च दन्तवक्रम् । 14.89 | जित्वैव तावपि जिगाय च पौण्ड्रकाख्यं शौरैः सुतं सुतमजइदथ भीष्मकस्य । यः पूर्वमास दितिजो नरहेल्वलाख्यो रुग्मीति नाम च बभूव स कुण्डिनेशः । 14.90 | भागेत एव तनयस्य स एव वह्नेर्नाम्ना ण्सुचेः स तु पिताऽस्य हि मित्रभागः । राह्वं शयुक् तदनुजौ क्रथकैशिकाख्यौ भागौ तथाऽग्निसुतयोः पवमानशुन्ध्योः । 14.91 | बन्धोर्निजस्य तु बलं सुपरीक्षमाणः शल्योऽपि तेन युयुधे विजितस्तथैव । भीमो जिगाय युधि वीरमथैकलव्यं सर्वे नृपाण्स्च विजिता अमुनैवमेव । 14.92 | तद्बाहुवीर्यपरिपालित इन्द्रसूनुः शेषान् नृपां श्च samajaid बलवानयत्नात् । clxiii.साल्वं च हं सडिभकौ च विजित्य भीमो नागाह्वयं पुरमगात् सहितोऽर्जुनेन । 14.93 | तद्बाहुवीर्यमथ वीक्ष्य मुमोद धर्मसूनुः समातृयमजो विदुरः सभीष्मः । अन्ये च सज्जनगणाः सहपौरराष्ट्राः श्रुत्वैव सर्वयदवो जहृषुर्नितान्तम् । 14.94 | कृष्णः सुयोधनमुखाक्रममाम्बिकेयं j आनन् स्वपुत्रवशवर्तिनमेव गत्वा । श्वाफल्किनो गृहममुं धृतराष्ट्रशान्त्यै गन्तुं दिदेश गजनाम पुरं परेशः । 14.95 | सोऽयाद् गजाह्वयममुत्र विचित्रवीर्यपुत्रेण भीष्मसहितैः कुरुभिः समस्तैः । सम्पूजितः कतिपयानवसच्च मासान् ज्ञातुं हि पाण्डुषु मनः प्रसृतिं कुरूणाम् । 14.96 | j ञात्वा स कुन्तिविदुरोक्तित आत्मना च मित्रारिमध्यमजनां स्तनयेषु पाण्डोः । विज्ञाय पुत्रवशगं धृतराष्ट्रमञ्जः साम्नैव भेदसहितेन जगाद विद्वान् । 14.97 | पुत्रेषु पाण्डुतनयेषु चसाम्यवृत्तिः कीर्तिं च धर्ममुरुमेषि तथाऽर्थकामौ । प्रीतिं परां त्वयि करिष्यति वासुदेवः साकं समस्तयदुभिः सहितः सुराद्यैः । 14.98 | धर्मार्थकामसहितां च विमुक्तिमेषि तत्प्रीतितः सुनियतं विपरीतवृत्तिः । यास्येव राजवर तत्फलवैपरीत्यमित्थं वचो निगदितं तव कार्ष्णमद्य । 14.99 | इत्थं समस्तकुरुमध्य उपात्तवाक्यो राजाऽपि पुत्रवशगो वचनं जगाद । सर्वं वशे भगवतो न वयं स्वतन्त्रा भूभारसं हृतिकृते स इहावतीर्णः । 14.100 | एतन्निशम्य वचनं स तु यादवोऽस्य ज्ञात्वा मनोऽस्य कलुषं तव नैव पुत्राः । इत्यूचिवान् सह मरुत्तनयार्जुनाभ्यां प्रायात् पुरीं च सहदेवयुतः स्वकीयाम् । 14.101 | j ञानं तु भागवतमुत्तममात्मयोग्यं भीमार्जुनौ भगवतः समवाप्य कृष्णात् । तत्रोषतुर्भगवता सह युक्तचेष्टौ सम्पूजितौ यदुभिरुत्तमकर्मसारौ । 14.102 | प्रत्युद्यमो भगवताऽपि भवेद् गदायाः शिक्षा यदा भगवता क्रियते नचेमम् । कुर्यादिति स्म भगवत्समनुज्ञयैव रामादशिक्षदुरुगायपुरः स भीमः । 14.103 | रामोऽपि शिक्षितमरीन्द्रधरात् पुरोऽस्य भीमे ददावथ वराणि हरेरवाप । अस्त्राणि शक्रतनयः सहदेव आर नीतिं तथोद्धवमुखात् सकलामुदाराम् । 14.104 | clxiv.कृष्णोऽथ चौपगविमुत्तमनीतियुक्तं सम्प्रेषयन्निदमुवाच ह गोकुलाय । दुःखं विनाण्सय वचोभिररे मदीयैर्नन्दादिनां विरहजं मम चाऽशु याहि । 14.105 | मत्तो वियोग इह कस्यचिदस्ति नैव यस्मादहं तनुभृत् आं निहतोऽन्तरेव । नाहं मनुष्य इति कुत्रच वोऽस्तु बुद्धिर्ब्रह्मैव निर्मलतमं प्रवदन्ति मां हि । 14.106 | पूर्वं यदा ह्यजगरो निजगार नन्दं सर्वे न शेकुरथ तत्प्रविमोक्षणाय । मत्पादसं स्पर्शतः स तदाऽतिदिव्यो विद्याधरस्तदुदितं निखिलं स्मरन्तु । 14.107 | पूर्वं स रूपमदतः प्रजहास विप्रान् नित्यं तपः कृशतराङ्गिरसो विरूपान् । तैः प्रापितः सपदि सोऽजगरत्वमेव मत्तो निजां तनुमवाप्य जगाद नन्दम् । 14.108 | नायं नरो हरिरयं परमः परेभ्यो विश्वेश्वरः सकलकारण आत्मतन्त्रः । विज्ञाय चैनमुरुसं सृतितो विमुक्ता यान्त्यस्य पादयुगल् . अं मुनयो विरागाः । 14.109 | नन्दं यदा च जगृहे वरुणस्य दूतस्तत्रापि मां जलपतेर्गृहमाण्सु यातम् । सम्पूज्य वारिपतिराह विमुच्य नन्दं नायं सुतस्तव पुमान् परमः स एषः । 14.110 | सन्दर्शितो ननु मयैव विकुण्ठलोको गोजीविनां स्थितिरपि प्रवरा मदीया । मानुष्यबुद्धिमपनेतुमजे मयि स्म तस्मान्मयि स्थितिमवाप्य शमं प्रयान्तु । 14.111 | श्रुत्वोद्धवो निगदितं परमस्य पुं सो वृन्दावनं प्रति ययौ वचनैश्च तस्य । दुःखं व्यपोह्य निखिलं पशुजीवनानामायात् पुनश्चरणसन्निधिमेव विष्णोः । 14.112 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये उद्धवप्रतियानं nîama चतुर्दशोऽध्यायः clxv.(पाण्डवशास्त्राभ्यासः ) अथ पञ्चदशोऽध्यायः ओं । एवं प्रशासति जगत् पुरुषोत्तमेऽस्मिन् भीमार्जुनौ तु सहदेवयुतावनुज्ञाम् । कृष्णादवाप्य वर्षत्रितयात् पुरं स्वमाजग्मतुर्हरिसुतेन विशोकनाम्ना । 15.1 | सैरन्ध्रिकोदरभवः स तु नारदस्य शिष्यो वृकोदररथस्य बभूव यन्ता । या पिङ्गलाऽन्यभव आत्मनि सं स्थितं तं सं स्मृत्य कान्तमुरुगायमभूत् त्रिवक्रा । 15.2 | तं पञ्चरात्रविदमाप्य सुषारथिं स भीमो मुमोद पुनराप परात्मविद्याम् । व्यासात् परात्मत उवाच च फल्गुनादिदैवेषु सर्वविजयी परविद्ययैषः । 15.3 | सर्वानभागवतशास्त्रपथान् विधूय मार्गं चकार स तु वैष्णवमेव शुभ्रम् । क्रीडार्थमेव विजिगाय तथोभयात्मयुद्धे बलं च करवाक्प्रभवेऽमितात्मा । 15.4 | नित्यप्रभूतसुशुभप्रतिभोऽपि विष्णोः श्रुत्वा परां पुनरपि प्रतिभामवाप । को नाम विष्ण्वनुपजीवक आस यस्य नित्याण्स्रयादभिहिताऽपि रमा सदा ण्स्रीः । 15.5 | व्यासादवाप परमात्मसतत्त्वविद्यां धर्मात्मजोऽपि सततं भगवत्प्रपन्नाः । ते पञ्च पाण्डुतनया मुमुदुर्नितान्तं सद्धर्मचारिण उरुक्रमशिक्षित् आर्थाः । 15.6 | यदा भरद्वाजसुतस्त्वसञ्चयी प्रतिग्रहोज्झो निजधर्मवर्ती । द्रौणिस्तदा धार्तराष्ट्रैः समेत्य क्रीडन् पयः पातुमुपैति सद्म । 15.7 | तस्मै माता पिष्टमालोड्य पातुं ददाति पीत्वैति तदेष नित्यम् । पीतक्षीरान् धार्तराष्ट्रान् स चैत्य मया पीतं क्षीरमित्याह नित्यम् । 15.8 | नृत्यन्तमेनं पाययामासुरेते पयः कदाचिद् रसमस्य सोऽवेत् । पुनः कदाचित् स तु मातृदत्ते पिष्टे नेदं क्षीरमित्यारुराव । 15.9 | दृष्ट्वा रुवन्तं सुतमात्मजस्य स्नेहान्नियत्यैव जनार्दनस्य । सम्प्रेरितः कृपया चाऽर्तरूपो द्रोणो ययावार्जयितुं तदा गाम् । 15.10 | प्रतिग्रहात् सन्निवृत्तः स रामं ययौ न विष्णोर्हि भवेत् प्रतिग्रहः । दोषाय यस्मात् स पिताऽखिलस्य स्वामी गुरुः परमं दैवतं च । 15.11 | clxvi.दृष्ट्वैवैनं j आमदग्न्योऽप्यचिन्तयद् द्रोणं कर्तुं क्षितिभारापनोदे । हेतुं सुराणां नरयोनिजानां हन्ता चायं स्यात् सह पुत्रेण चेति । 15.12 | तेषां वृद्धिः स्यात् पाण्डवार्थे हतानां मोक्षेऽपि सौख्यस्य न सन्ततिश्च । योग्या सुराणां कलिजा सुपापाः प्रायो यस्मात् कलिजाः सम्भवन्ति । 15.13 | न देवानामाण्सतं पूरुषा हि सन्तानजाः प्रायशः पापयोग्याः । नाकारणात् सन्ततेरप्यभावो योग्यः सुराणां सदमोघरेतसाम् । 15.14 | अव्युच्छिन्ने सकलानां सुराणां तन्तौ कलिर्नो भविता कथञ्चित् । तस्मादुत्साद्याः सर्व एते सुरां शा एतेन साकं तनयेन वीराः । 15.15 | एवं विचिन्त्याप्रतिमः स भार्गवो बभाष ईषत्स्मितशोचिषा गिरा । अनन्तशक्तिः सकलेश्वरोऽपि त्यक्तं सर्वं नाद्य वित्तं ममास्ति । 15.16 | आत्मा विद्या ण्सस्त्रमेतावदस्ति तेषां मध्ये रुचितं त्वं गृहाण । उक्तः स इत्थं प्रविचिन्त्य विप्रो जगाद कस्त्वद्ग्रहणे समर्थः । 15.17 | सर्वेशिता सर्वपरः स्वतन्त्रस्त्वमेव कोऽन्यः सदृशस्तवेश । स्वाम्यं तवेच्छन् प्रतियात्यधो हि यस्मान्नचोत्थातुमलं कदाचित् । 15.18 | सर्वोत्तमस्येश तवोच्चशस्त्रैः कार्यं किमस्माकमनुद्बलानाम् । विद्यैव देया भवता ततोऽज सर्वप्रकाण्सिन्यचला सुसूक्ष्मा । 15.19 | इतीरितस्तत्त्वविद्यादिकाः स विद्याः सर्वाः प्रददौ सास्त्रशस्त्राः । अब्दद्विषट्केन समाप्य ताः स ययौ सखायं द्रुपदं महात्मा । 15.20 | दानेऽर्द्धराज्यस्य हि तत्प्रतिज्ञां सं स्मृत्य पूर्वामुपयातं सखायम् । सखा तवास्मीति तदोदितोऽपि जगाद वाक्यं द्रुपदोऽतिदर्पात् । 15.21 | न निर्धनो राजसखो भवेत यथेष्टतो गच्छ विप्रेति दैवात् । इतीरितस्याऽशु बभूव कोपो जितेन्द्रियस्यापि मुनेर्हरीच्छया । 15.22 | प्रतिग्रहात् सन्निवृत्तेन सोऽयं मया प्राप्तो मत्पितुः शिष्यकत्वात् । clxvii.पितुः शिष्यो ह्यात्मशिष्यो भवेत शिष्यस्यार्थः स्वीय एवेति मत्वा । 15.23 | सोऽयं पापो मामवज्ञाय मूढो दुष्टं वचोऽश्रावयदस्य दर्पम् । हनिष्य इत्येव मतिं निधाय ययौ कुरूञ्छिष्यतां नेतुमेतान् । 15.24 | प्रतिग्रहाद् विनिवृत्तस्य चार्थः स्याच्छिष्येभ्यः कौरवेभ्यो ममात्र । एवं मन्वानः क्रीडतः पाण्डवेयान् सधार्तराष्ट्रान् पुरबाह्यतोऽख्यत् । 15.25 | विक्रीडतो धर्मसूनोस्तदैव सहाङ्गुलीयेन च कन्दुकोऽपतत् । कूपे न शेकुः सहिताः कुमारा उद्धर्तुमेतं पवनात्मजोऽवदत् । 15.26 | निष्पत्य चोद्धृत्य समुत्पतिष्ये कूपादमुष्माद् भृशनीचादपि स्म । सकन्दुकां मुद्रिकां पश्यताद्य सर्वे कुमारा इति वीर्यसं श्रयात् । 15.27 | तदा कुमारानवदत् स विप्रो धिगस्त्रबाह्यां भवतां प्रवृत्तिम् । j आताः कुले भरतानां न वित्थ दिव्यानि चास्त्राणि सुरार्चितानि । 15.28 | इतीरिता अस्त्रविदं कुमारा विज्ञाय विप्रं सुरपूज्यपौत्रम् । सम्प्रार्थयामासुरथोद्धृतिं प्रति प्रधानमुद्रायुतकन्दुकस्य । 15.29 | स चाऽश्विषीकाभिरथोत्तरोत्तरं सम्प्रास्य दिव्यास्त्रबलेन कन्दुकम् । उद्धृत्य मुद्रोद्धरणार्थिनः पुनर्जगाद भुक्तिर्मम कल्प्यतामिति । 15.30 | यथेष्टवित्ताण्सनपानमस्य धर्मात्मजः प्रतिजज्ञे सुशीघ्रम् । तथैव तेनोद्धृतमङ्गुलीयं त्रिवर्गमुख्यात्मजवाक्यतोऽनु । 15.31 | पप्रच्छुरेनं सहिताः कुमाराः कोऽसीति सोऽप्याह पितामहो वः । वक्तेति ते दुद्रुवुराण्सु भीष्मं द्रोणोऽयमित्येव स तां स्तदोचे । 15.32 | न राजगेहं स कदाचिदेति तेनादृष्टः स कुमारैः पुराऽतः । भीष्मो विद्यास्तेन सहैव चिन्तयन्नस्त्रप्राप्तिं तस्य शुश्राव रामात् । 15.33 | श्रुत्वा वृद्धं कृष्णवर्णं द्विजं तं महास्त्रविद्यामपि तां महामतिः । द्रोणं j ञात्वा तस्य शिष्यत्व एतान् ददौ कुमारां स्तत्र गत्वा स्वयं च । 15.34 | clxviii.द्रोणोऽथ तानवदद् यो मदिष्टं कर्तुं प्रतिज्ञां प्रथमं करोति । तं धन्विनां प्रवरं साधयिष्य इत्यर्जुनस्तामकरोत् प्रतिज्ञाम् । 15.35 | उन्मादनादीनि स वेद कृष्णादस्त्राण्यनापत्सु न तानि मुञ्चेत् । इत्याज्ञया केशवस्यापराणि प्रयोगयोग्यानि सदेच्छति स्म । 15.36 | भीष्मादिभिर्भविता सङ्गरो नस्तदा नाहं गुरुभिर्नित्ययोद्धा । भवेयमेकः फल्गुनोऽस्त्रज्ञ एषां निवारकश्चेन्मम धर्मलाभः । 15.37 | न बुद्धिपूर्वं वर इन्दिरापतेरन्यत्र मे ग्राह्य इतश्च जिष्णुः । करोतु गुर्वर्थमिति स्म चिन्तयन् भीमः प्रतिज्ञां न चकार तत्र । 15.38 | तत्प्रेरितेनार्जुनेन प्रतिज्ञा कृत् आ यदा विप्रवरस्ततः परम् । स्नेहं नितान्तं सुरराजसूनौ कृत्वा महास्त्राणि ददौ स तस्य । 15.39 | स पक्षपातं च चकार तस्मिन् करोति चास्योरुतरां प्रशं साम् । रहस्यविद्याण्स्च ददाति तस्य नान्यस्य कस्यापि तथा कथञ्चित् । 15.40 | भीमः समस्तं प्रतिभाबलेन जानन् स्नेहं त्वद्वितीयं कनिष्ठे । द्रोणस्य कृत्वा सकलास्त्रवेदिनं कर्तुं पार्थं नार्जुनवच्चकार । 15.41 | नैवातियत्नेन ददर्श लक्षं शुश्रूषायां पार्थमग्रे करोति । स्वबाहुवीर्याद् भगवत्प्रसादान्निहन्मि शत्रून् किमनेन चेति । 15.42 | तदा समीयुः सकलाः क्षितीशपुत्रा द्रोणात् सकलास्त्राण्यवाप्तुम् । ददौ स तेषां परमास्त्राणि विप्रो रामादवाप्तान्यगतानि चान्यैः । 15.43 | अस्त्राणि चित्राणि महान्ति दिव्यान्यन्यैर्नृपैर्मनसाऽप्यस्मृत् आनि । अवाप्य सर्वे तनया नृपाणां शक्ता बभूवुर्न यथैव पूर्वे । 15.44 | नैतादृशाः पूर्वमासन् नरेन्द्रा अस्त्रे बले सर्वविद्यासु चैव । दौष्षन्तिमान्धातृमरुत्तपूर्वाण्स्चैतत्समानाः सुरदारवीर्याः । 15.45 | तदा कर्णोऽथैकलव्यश्च दिव्यान्यस्त्राण्याप्तुं द्रोणसमीपमीयतुः । सूतो निषाद इति नैतयोरदादस्त्राणि विप्रः स तु रामशिष्यः । 15.46 | clxix.कर्णोऽनवाप्य निजमीप्सितमुच्चमानो यस्मादवाप पुरुषोत्तमतोऽस्त्रवृन्दम् । विप्रोऽप्ययं तमजमेमि भृगोः कुलोत्थमित्थं विचिन्त्य स ययौ भृगुपाण्स्रमाय । 15.47 | स सर्ववेत्तुश्च विभोर्भयेन विप्रोऽहमित्यवददस्त्रवरातिलोभात् । j आनन्नपि प्रददावस्य रामो दिव्यान्यस्त्राण्यखिलान्यव्ययात्मा । 15.48 | अस्त्रज्ञचूल् . आमणिमिन्द्रसूनुं विश्वस्य हन्तुं धृतराष्ट्रपुत्रः । एनं समाण्स्रित्य दृढो भवेतेत्यदाज्ज्ञात्वैवास्त्रमस्मै रमेशः । 15.49 | j ञानं च भागवतमप्यपराण्स्च विद्या रामादवाप्य विजयं धनुरग्र्ययानम् । अब्दैश्चतुर्भिरथ च न्यवसत् तदन्ते हातुं न शक्त उरुगायमिमं स कर्णः । 15.50 | अङ्के निधाय स कदाचिदमुष्य रामः शिश्ये शिरो विगतनिद्र उदारबोधः । सं सुप्तवत् सुरवरः सुरकार्यहेतोर्दातुं च वालिनिधनस्य फलं तदस्य । 15.51 | तत्राऽस राक्षसवरः स तु हेतिनामा काले महेन्द्रमनुपास्य हि शापतोऽस्य । कीटस्तमिन्द्र उत तत्र समाविवेश कर्णस्य शापमुपपादयितुं सुतार्थे । 15.52 | कर्णः स कीटतनुगेन किरीटिनैव ह्यूरोरधस्तनत ओपरिगात्वचश्च । विद्धः शरेण स यथा रुधिरस्य धारां सुस्राव तं विगतनिद्र इवाऽह रामः । 15.53 | किं त्वं न चालयसि मां रुधिरप्रसेके प्राप्तेऽपि पावनविरोधिनि कोऽसि चेति । तं प्राह कर्ण इह नैव मया विधेयो निद्राविरोध इति कीट उपेक्षितो मे । 15.54 | j आत्याऽस्मि सूत उत ते तनयोऽस्मि सत्यं तेनास्मि विप्र इति भार्गववं शजोऽहम् । अग्रेऽब्रुवं भवत ईश नहि त्वदन्यो माता पिता गुरुतरो जगतोऽपि मुख्यः । 15.55 | इत्युक्तमात्रवचने स तु कीटकोऽस्य रामस्य दृष्टिविषयत्वत एव रूपम् । सम्प्राप्य नैजमतिपूर्णगुणस्य तस्य विष्णोरनुग्रहत आप विमानगः स्वः । 15.56 | अथाऽह रामस्तमसत्यवाचो न ते सकाण्से मम वासयोग्यता । तथाऽपि ते नैव वृथा मदीया भक्तिर्भवेज्जेष्यसि सर्वशत्रून् । 15.57 | अस्पर्धमानं न कथञ्चन त्वां जेता कश्चित् स्पर्धमानस्तु यासि । clxx.पराभूतिं नात्र विचार्यमस्ति प्रमादी त्वं भविता चास्त्रसङ्घे । 15.58 | याहीति तेनोक्त उदारकर्मणा कर्णो ययौ तं प्रणम्येशितारम् । तथैकलव्योऽपि निराकृतोऽमुना द्रोणेन तस्य प्रतिमां वनेऽर्चयत् । 15.59 | ततः कदाचिद् धृतराष्ट्रपुत्रैः पाण्डोः सुता मृगयां सम्प्रयाताः । अग्रे गच्छन् सारमेयो रुराव धर्मात्मजस्यात्र वने मृगार्थी । 15.60 | श्रुत्वा रावं सारमेयस्य दूराच्छरैर्मुखं शब्दवेधी पुपूरे । स एकलव्यो व्रणमस्य नाकरोच्छ्वा पूरितास्यः पाण्डवानभ्ययात् सः । 15.61 | दृष्ट्वा चित्रं कुरवः पाण्डवाण्स्च द्रष्टुं कर्तारं मार्गयामासुरत्र । द्रोणाकृतिं मार्त्तिकीं पूजयन्तं ददृशुश्चैनं धनुरेवाभ्यसन्तम् । 15.62 | पैशाचमेवैष पिशाचकेभ्यः पूर्वं विवेदास्त्रवृन्दं निषादः । दिव्यान्यस्त्राण्याप्तुमेतां च शिक्षां द्रोणं सदा पूजयति स्म भक्त्या । 15.63 | दृष्ट्वा विशेषं तममुष्य पार्थो द्रोणायोचे त्वद्वरो मे मृषाऽसीत् । इत्युक्त एनं त्वभिगम्य दक्षिणां विप्रो ययाचे दक्षिणाङ्गुष्ठमेव । 15.64 | तस्य प्रसादोपचितोरुशिक्षो निषादोऽदाद् दक्षिणाङ्गुष्ठमस्मै । ततः परं नास्य बभूव शिक्षा सन्मुष्टिहीनस्य समाऽर्जुनेन । 15.65 | पुनः कृपाल् . ऊरैवतपर्वते तं द्रोणः प्राप्याऽदादस्त्रवराणि तस्मै । एकान्त एवास्य भक्त्या सुतुष्टो धन्विश्रेष्ठं कृतवानर्जुनं च । 15.66 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये (पाण्डवशास्त्राभ्यासो नाम) पञ्चदशोऽध्यायः clxxi.(sçgîalavadhaþ ) अथ षोडण्सोऽध्यायः काले त्वेतस्मिन् भूय एवाखिलैश्च नृपैर्युक्तो मागधो योद्धुकामः । प्रायाद् यदूं स्तत्र नित्याव्ययातिबलैश्वर्योऽपीच्छयाऽगात् स कृष्णः । 16.1 | सन्दर्शयन् बलिनामल्पसेनाद्युपस्कराणां बहल् . ओपस्करैश्च । प्राप्ते विरोधे बलिभिर्नीतिमग्र्यां ययौ सरामो दक्षिणाण्सां रमेशः । 16.2 | सोऽनन्तवीर्यः परमोऽभयोऽपि नीत्यै गच्छन् जामदग्न्यं ददर्श । क्रीडार्थमेकोऽपि ततोऽतिदुर्गं श्रुत्वा गोमन्तं तत्र ययौ सहाग्रजः । 16.3 | तदा दुग्धाब्धौ सं सृतिस्थैः सुराद्यैः पूजां प्राप्तुं स्थानमेषां च योग्यम् । मुक्तस्थानादाप नारायणोऽजो बलिश्चाऽगात् तत्र सन्द्रष्टुमीशम् । 16.4 | तत्रासुरावेशममुष्य विष्णुः सन्दर्शयन् सुप्तिहीनोऽपि नित्यम् । सं सुप्तविच्छश्य उदारकर्मा सञ्ज्ञायै देवानां मुखमीक्ष्याप्रमेयः । 16.5 | देवाण्स्च तद्भावविदोऽखिलाण्स्च निमीलिताक्षाः शयनेषु ण्सिश्यरे । तदा बलिस्तस्य विष्णोः किरीटमादायागाज्जहसुः सर्वदेवाः । 16.6 | नारायणे सर्वदेवैः समेते ब्रह्मादिभिर्हासमाने सुपर्णः । गत्वा पाताल् . अं युधि जित्वा बलिं च किरीटमादायाभ्ययाद् यत्र कृष्णः । 16.7 | तत् तस्य शीर्ष्णि प्रतिमुच्य नत्वा खगः स्तुत्वा देवदेवं रमेशम् । स्मृत आगच्छेत्येव विसर्जितोऽमुना ययौ दुग्धाब्धिं यत्र नारायणोऽसौ । 16.8 | किरीटं तत् कृष्णमूर्ध्नि प्रविष्टं तत्तुल्यमासीत् तस्य रूपेष्वभेदात् । तदिच्छया चैव नारायणस्य शीर्ष्ण्यप्यासीद् युगपद् दुग्धवार्धौ । 16.9 | पूर्वं प्राप्तान्येव दिव्यायुधानि पुनर्वैकुण्ठं लोकमितानि भूयः । तदाऽवतेरू रौहिणेयस्य चैवं भार्याऽप्यायाद् वारुणी नाम पूर्वा । 16.10 | सैवापरं रूपमास्थाय चाऽगाच्छ्रीरित्याख्यं सेन्दिरावेशमग्र्यम् । कान्तिश्चाऽगात् तस्य सोमस्य चान्या भार्या द्वयोः पूर्वतना सुरूपा । 16.11 | clxxii.t आभी रामो मुमुदे तत्र तिष्ठञ्छशाङ्कपूगोद्रिक्तकान्तिः सुधामा । तस्या वारुण्याः प्रतिमा पेयरूपा कादम्बरी वारुणी तां पपौ सः । 16.12 | एवं तयोः क्रीडतोः स्वैरमत्र राजन्यवृन्दानुगतो जरासुतः । गिरिं गोमन्तं परिवार्यादहत् तं दृष्ट्वा देवौ पुप्लुवतुर्बलाब्धौ । 16.13 | गिरिस्ताभ्यां पीडितः सन् निमग्नो भूमौ पद्भ्यां योजनैकादशं सः । निष्पीडित् आज्जलधारोद्गताऽस्माद् वह्निं व्याप्तं शमयामास सर्वम् । 16.14 | सेनां प्रविष्टौ सर्वराजन्यवृन्दं व्यमथ्नातां देववरौ स्वशस्त्रैः । तत्र हं सो डिभकश्चैकलव्यः सकीचकस्तौ शिशुपालपौण्ड्रकौ । 16.15 | भौमात्मजो दन्तवक्रश्च रुग्मी सौभाधिपो मैन्दमैन्दानुजौ च । अन्ये च ये पार्थिवाः सर्व एव क्रोधात् कृष्णं परिवार्याभ्यवर्षन् । 16.16 | शस्त्रैरस्त्रैर्द्रुमपूगैः शिलाभिर्भक्ताण्स्च ये शल्यबाह्लीकमुख्याः । ससोमदत्ताः सौमदत्तिर्विराटः पाञ्चालराजश्च जरासुतस्य । भयात् कृष्णं शस्त्रवर्षैरवर्षन् कारागृहे वासिता मागधेन । 16.17 | सर्वानेताञ्छरवर्षेण कृष्णो विसूतवाजिध्वजशस्त्रवर्मणः । कृत्वा वमच्छोणित् आनार्तरूपान् विद्रावयामास हरिर्यथा मृगान् । 16.18 | हत्वा सेनां विं शदक्षोहिणीं t आं त्रिभिर्युक्तां रुग्मिणं नैव कृष्णः । रुग्मिण्यर्थे पीडयामास शस्त्राण्यस्य च्छित्वा विरथं द्रावयानः । 16.19 | जरासुतो रौहिणेयेन युद्धं चिरं कृत्वा तन्मुसलेन पोथितः । विमोहितः प्राप्तसञ्ज्ञश्चिरेण क्रुद्धो गदां तदुरस्यभ्यपातयत् । 16.20 | तेनाऽहतः सुभृशं रौहिणेयः पपात मूर्च्छाभिगतः क्षणेन । अजेयत्वं तस्य दत्तं हि धात्रा पूर्वं गृहीतो विष्णुना रामगेन । 16.21 | तथाकृते बलभद्रे तु कृष्णो गदामादाय स्वामगान्मागधेशम् । तताड जत्रौ स तयाऽभिताडितो जगाम गां मूर्च्छयाऽभिप्लुताङ्गः । 16.22 | clxxiii.अथोत्तस्थौ रौहिणेयः सहैव समुत्तस्थौ मागधोऽप्यग्र्यवीर्यः । क्रुद्धो गृहीत्वा मौलिमस्याऽशु रामो वधायोद्यच्छन्मुसलं बाहुषाल् . ई । 16.23 | अथाब्रवीद् वायुरेनं न राम त्वया हन्तुं शक्यते मागधोऽयम् । वृथा नते बाहुबलं प्रयोज्यममोघं ते यद् बलं तद्वदस्त्रम् । 16.24 | अन्यो हन्ता बलवानस्य चेति श्रुत्वा ययौ बलभद्रो विमुच्य । जरासुतं पुनरुद्यच्छमानं जघान कृष्णो गदया स्वयैव । 16.25 | तेनाऽहतः स्रस्तसमस्तगात्रः पपात मूर्छाभिगतः स राजा । चिरात् सञ्ज्ञां प्राप्य चान्तर्हितोऽसौ सम्प्राद्रवद् भीतभीतः सलज्जः । 16.26 | ययौ शिष्टै राजभिः सं युतश्च पुरं जीवेत्येव कृष्णेन मुक्तः । पुनर्युद्धं बहुशः केशवेन कृत्वा जितो राजगणैः समेतः । 16.27 | कृष्णो जित्वा मागधं रौहिणेययुक्तो ययौ दमघोषेण सार्द्धम् । पितृष्वसायाः पतिना तेन चोक्तः पूर्वं जितेनापि युधि स्म बान्धवात् । 16.28 | यामः पुरं करिवीराख्यमेव महालक्ष्म्याः क्षेत्रसन्दर्शनाय । श्रुत्वा वाक्यं तस्य युद्धे जितस्य भीत्या युक्तस्याऽत्मना तद्युतोऽगात् । 16.29 | गन्धर्वोऽसौ दनुनामा नरोऽभूत् तस्मात् कृष्णे भक्तिमां श्चाऽस राजा । पुरप्राप्तां स्तान् स विज्ञाय पापः सृगालाख्यो वासुदेवः क्रुधाऽगात् । 16.30 | सूर्यप्रदत्तं रथमारुह्य दिव्यं वरादवध्यस्तिग्मरुचेः स कृष्णम् । योद्धुं ययावमुचच्चास्त्रसङ्घाञ्छिरस्तस्याथाऽशु जहार कृष्णः । 16.31 | द्विधा कृत्वा देहमस्यारिणा च पुत्रं भक्तं तस्य राज्येऽभिषिच्य । स शक्रदेवं माणिभद्रः पुरा यो ययौ पुरीं स्वां सहितोऽग्रजेन । 16.32 | clxxiv.नीतिं बलिष्ठस्य विहाय सेनां दूराद् युद्धं युद्धं दर्शयित्वैव गुप्त्यै । स्वसेनायाः सर्वपूर्णात्मशक्तिः पुनः पुरीं प्राप्य स पूजितोऽवसत् । 16.33 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये sçgîalavadho नाम षोडण्सोऽध्यायः clxxv.(हं सडिभकवधः ) अथ सप्तदशोऽध्यायः ओं । गतेऽथ चेदिपे स्वकं पुरं जनार्दनोऽशृणोत् । रमैव रुग्मिणीति योद्यतां स्वयम्बराय ताम् । 17.1 | स रुग्मिनामकोऽग्रजः श्रियो द्विषन् रमापतिम् । हरेः प्रदातुमुद्यतां न्यवारयद्धरिप्रियाम् । 17.2 | प्रघोषिते स्वयम्बरेऽथ तेन मागधादयः । समीयुरुग्रपौरुषाः ससाल्वपौण्ड्रचेदिपाः । 17.3 | तदा जगाम केशवो जवेन कुण्डिनं पुरम् । स्मृतोऽथ तेन पक्षिराट्समाजगाम केशवम् । 17.4 | पतत्रवायुनाऽस्य ते नरेश्वराः प्रपातिताः । यदेदृशं पतत्रिणो बलं हरेः किमुच्यते । 17.5 | किमत्र नः कृतं भवेत् सुखाय हीति तेऽब्रुवन् । अथाब्रवीज्जरासुतो जयी पयोब्धिमन्दिरः । किलैष पक्षिवाहनो यतश्च नान्यथा भवेत् । 17.6 | जिता वयं च सर्वशोऽमुनैकलेन सं युगे । अनेकशो न सङ्गतैर्जितः कदाचिदेष हि। 17.7 | अमुष्य चाग्रजः पुरा निहन्तुमुद्यतो हि माम् । अदृश्यवाक्यतोऽत्यजत् प्रताडनात् सुपीडितम् । 17.8 | किमस्य तूच्यते बलं वयं तृणोपमाः कृत् आः । समस्तशो मृधेमृधे हि येन चाक्षतेन हा । 17.9 | किमत्र कुर्वतां सुखं भवेदुदीर्णसङ्कटे । इति ब्रुवन्नवाङ् मुखं नृपश्चकार विच्छवि । 17.10 | अथाऽह चेदिभूपतिः सदन्तवक्रको वचः । clxxvi.पुरा हरेर्हि पार्षदः प्रसन्नबुद्धिरेकदा । 17.11 | शृणुष्व राजसत्तम प्रभुं शिवस्वयम्भुवोः । हरिं वदन्ति केचिदप्यदो भवेन्न वै मृषा । 17.12 | तथाऽवयोश्च दर्शने भवेत् कदाचिदूर्जिता । अमुष्य भक्तिरन्यथा पुनश्च जायते क्रुधा । 17.13 | न कारणं न विद्महे न सं शयः परो हरिः । व्रजाम तं सुखार्थिनो वयं विहाय शत्रुताम् । 17.14 | इदं हि नः शुभप्रदं नचान्यथा ण्सुभं क्वचित् । इतीरितो जरासुतो ददर्श तौ दहन्निव । 17.15 | अथ प्रहस्य सौभराड्वचो जगाद मागधम् । विनिन्द्य तौ क्रुधा स्फुरन् क्रुधा स्फुरन्तमीक्ष्य च । 17.16 | न तन्मृषा हरिः स्वयं जनार्दनो वधाय नः । प्रजात एष यादवो वयं च दानवेश्वराः । 17.17 | स्वधर्म एष नः सदा दृढप्रतीपता हरौ । स्वधर्मिणो हता अपि प्रयाम सद्गतिं ध्रुवम् । 17.18 | शिवश्च नः परा गतिर्गुरुर्भवानरिर्हरेः । इतीरितः स मागधो जगाद साधुसाध्विति । 17.19 | तथैव रुग्मिपूर्वकाः karåõsacedipau ca tau | विनिश्चयं कुबुद्धयो युधे च चक्रुरूर्जितम् । 17.20 | सदा प्रतीपकारिणौ भवाव कृष्ण इत्यपि । गुरोः प्रसादमाप्नुतां करूण्सचेदिभूभृतौ । 17.21 | पुनश्च ते त्वमन्त्रयन् सहैव पापबुद्धयः । ध्रुवं समागतो हरिर्लभेत रुग्मिणीमिमाम् । 17.22 | clxxvii.अयं त्रिलोकसुन्दरोऽनुरूपिणी च रुग्मिणी । मुखेन बाहुनाऽप्ययं समस्तलोकजिद् वशी । 17.23 | समस्तवेदिनां वरं जितारिमग्र्यरूपिणम् । समस्तयोषित् आं वरा व्रजेत रुग्मिणी ध्रुवम् । 17.24 | वयं च मानसङ्क्षयं नितान्तमाप्नुमस्तदा । न शक्नुमो निवारितुं शरैरमुं कथञ्चन । 17.25 | अतः स्वयम्बरे यथा नसङ्गमो हरेर्भवेत् । तथा विधानमेव नः सुनीतिरूर्जिता ध्रुवम् । 17.26 | अतो न देयमस्य नः सुभूभुजां समागमे । क्वचित् कदाचिदासनं नचार्घ्यपूर्वको विधिः । 17.27 | नचाऽस्यति क्षितौ क्वचिद् विमानितः पुरो हि नः । वरासनस्थभूभुजां स मानितो हि दैवतैः । 17.28 | स दर्पमानसं युतः क्रुधा प्रयास्यति ध्रुवम् । पुरीं स्वकां ततौ वयं विधेम च स्वयम्बरम् । 17.29 | इति स्म सर्वभूभृत् आं विनिश्चयं सकैशिकः । क्रथोऽवगम्य भीष्मकानुजोऽभ्ययाद्धरिं द्रुतम् । 17.30 | प्रणम्य पादपद्मयोर्निजं गृहं प्रवेश्य च । महासनं प्रदाय तौ प्रचक्रतुर्वरार्चनम् । 17.31 | अथाऽगमच्छतक्रतोर्वचः प्रगृह्य भूभुजः । जरासुतादिकान् पुमानुवाच चार्थवद् वचः । 17.32 | अहं प्रियः शचीपतेः सदाऽस्य चाक्षिगोचरः । सुरेन्द्र आज्ञयाऽवदन्नृपान् व ईश्वरो हि सः । 17.33 | समस्तराजसत्पतिर्हरिर्नचान्य इत्यपि । वराभिषेकमीशितुः कुरुध्वमाण्स्वसं शयम् । 17.34 | clxxviii.अतोऽन्यथा ण्सिरस्यहं निपातयामि वोऽशनिम् । इतीदमिन्द्रशासनं कुरुध्वमित्यसौ ययौ । 17.35 | तदीरितं निशम्य ते पुनः सुतप्तचेतसः । बभूवुरूचिरे वचः सुगर्वितो हि वासवः । 17.36 | पुरा बिभेति नः सदा प्रतिप्रति स्म वासवः । उताद्य कृष्णसं श्रयाद् दृढं विभीषयत्यसौ । 17.37 | अदृश्य एव देवराड्यदि स्म वज्रमुत्सृजेत् । भवेम पीडित् आ वयं वरादमृत्यवोऽपि हि । 17.38 | पुरा दिविस्थितस्य च प्रमर्दने वयं क्षमाः । उताद्य यद्यमुं वयं व्रजेम कृष्ण एष्यति । 17.39 | अतोऽभिषेचनाद् यदीह शार्ङ्गिणः शचीपतिः । न वज्रमुत्सृजेत् तदाऽभिषेचयाम तं वयम् । 17.40 | अतोऽन्यथा दनुर्यथा वरादमृत्युकोऽपि सन् । सुरेन्द्रवज्रताडितो बभूव कुक्षिगास्ययुक् । 17.41 | तथैव कृष्णसं श्रयात् स नः शचीपतिर्नयेत् । इति स्म निश्चिता नृपानयातयन्त शौरये । 17.42 | समस्तशो जरासुतादिभिः कृतेऽभिषेचने । अतीव भग्नमानकान् नचानुयाति कश्चन । 17.43 | समाण्स्रयं च केशवं तदैव जीवनार्थिनः । प्रकुर्युरासुरा अपीति देवकार्यसङ्क्षयः । 17.44 | इतीक्ष्य पाकशासनोऽवदज्जरासुतादिकान् । सरुग्मिचेदिसाल्वपो न यातु मागधो हरिम् । 17.45 | ततस्तु तान् विनाऽपरेऽधिराजराज इत्यमुम् । clxxix.तदाऽभिषेक्तुमुद्यता नृपाः सुरेशशासनात् । 17.46 | अतः शचीपतिर्निजं वरासनं हरेरदात् । विवेश तत्र केशवो नभस्तल् . आवतारिते । 17.47 | करे प्रगृह्य केशवो न्यवेशयत् सहाऽसने । पतत्रिपुङ्गवं च तौ स भीष्मकानुजौ प्रभुः । 17.48 | अथाखिला नरेश्वरा मुनीन्द्रसं युता हरिम् । सुशातकौम्भकुम्भकैः प्रचक्रुराभिषेकिणम् । 17.49 | विरिञ्चशर्वपूर्वकैरभिष्टुतः सुरादिभिः । समस्तदेवगायकैः प्रगीत आस केशवः । 17.50 | अथाऽह भीष्मकं प्रभुः स्वयं वरः किल त्वया । अभीप्सितः सुताकृते शुभाय ते भवेन्न सः । 17.51 | इयं रमा तवाऽत्मजा बभूव तां हरेर्नच । ददाति चेत् तदा पिता निरिन्दिरो व्रजेदधः । 17.52 | हिताय चैतदीरितं तवान्यथा न चिन्तय । न योषिदिच्छया त्वहं ब्रवीमि पश्य यादृशः । 17.53 | उदीर्य चैवमीश्वरश्चकार हाऽविरात्मनः । स विश्वरूपमुत्तमं विसङ्ख्यशीर्षबाहुकम् । 17.54 | अनन्ततेज आततं विसङ्ख्यरूपसं युतम् । विचित्रमौलिकुण्डलाङ्गदोरुहारनूपुरम् । 17.55 | ज्वलत्सुकौस्तुभप्रभाऽभिभासकं शुभाम्बरम् । प्रपश्य यादृशाः स्त्रियो ममेत्यदर्शयच्छ्रियम् । 17.56 | अनन्तरूपिणीं परां मनुष्यदृष्टितोऽधिकाम् । स्वरुग्मिणीतनोरपि व्यदर्शयच्च देवताः । 17.57 | clxxx.तदद्भुतं समीक्ष्य तु प्रभीत आण्सु भीष्मकः । पपात पादयोर्विभोः करोमि तत् तथेति च । 17.58 | पुनश्च विश्वरूपतां पिधाय पद्मलोचनः । जगाम पक्षिवाहनः पुरीं स्वबाहुपालिताम् । 17.59 | अपाम्पतिश्च मैथिलः स्वयं वरङ्कृत् आवपि । हरिं विनिश्चयादियं व्रजेदिति स्म चक्रतुः । 17.60 | स्वयं वरः क्षितेर्भुजां स्वधर्म इत्यतो द्वयोः । न दोष आस भीष्मको न केशवार्थमैच्छत । 17.61 | अतो हरौ प्रबोध्य तं गते कृपालुसत्तमे । वशीकृते च भीष्मके नृपास्त्वमन्त्रयन् पुनः । 17.62 | यशश्च धर्ममुत्तमं विधित्सता वृकोदरे । न केशवेन सूदितो जरासुतो हि मन्यते । 17.63 | वराच्छिवस्य मामयं न हन्तुमीष्ट उत्तमात् । अतः शिवप्रसादतो जितोऽपि जेष्य उत्तरम् । 17.64 | मृधेमृधे जितोऽपि सन् दृढाण्सया पुनः पुनः । समीहते युधे शिवं नचावमन्यते क्वचित् । 17.65 | अतः पुनश्च भूमिपानुवाच बार्हद्रथः । धिगेव पौरुषं हि नो यदेष नोऽजयत् सदा । 17.66 | अभूपतेर्नचाऽसनं प्रदेयमित्युदाहृतम् । अमुष्य नस्तदन्यथा बभूव चिन्तितं नृपाः । 17.67 | अयं नृपोत्तमाङ्गणे महेन्द्रपीठमारुहत् । समस्तराजराजतामवाप नोऽप्यनिच्छताम् । 17.68 | अतः पुनः कथं हरिं वयं जयेम चिन्त्यताम् । यथा चभीष्मकात्मजामवाप्नुयाच्च चेदिराट्। 17.69 | clxxxi.अयं हि दत्तपुत्रको म औरसाद् विशिष्यते । अतो निवेश्य एष मे सुरूपिणी च रुग्मिणी । 17.70 | शिवागमेषु ण्सिष्यकाः सरुग्मिसाल्वपौण्ड्रकाः । ममाखिला नृपास्ततः कुरुध्वमेतदेव मे । 17.71 | इतीरिते तु सौभराड्जगाद रुग्मिसं विदा । स्वयं वरो निवर्तितः स्वसारमेष दास्यति । 17.72 | नचातिवर्तितुं क्षमः पिताऽस्य चेदिपाय ताम् । प्रदातुकाममात्मजं वयोगतस्तथाऽबलः । 17.73 | स्वयं तु कृष्ण एत्य नो विजित्य कन्यकां हरेत् । ततोऽस्य पूर्वमेव नो ह्यभावता कृत् आ ण्सुभा । 17.74 | उपाय एष चिन्तितो मयाऽत्र मागधेश्वर । मुनिं हि गर्गनामकं ह्यमुष्य साल आक्षिपत् । 17.75 | यदाऽस्य षण्ढतोदिता मुनेः पुरो हि तस्य च । परेण वृष्णयोऽहसं श्चुकोप गर्ग एषु ह। 17.76 | चकार हि प्रतिश्रवं समार्जये सुतं द्रुतम् । अकृष्णतां य आनयेद् भुवोऽपि वृष्णिनाण्सकः । 17.77 | यतो हि कृष्णसं श्रयाद् बतापहासिता वयम् । इति ब्रुवन् वनं ययौ तपश्च शैवमाचरत् । 17.78 | स चूर्णमायसं त्वदन् ददर्श चाब्दतः शिवम् । वरं ततोऽभिपेदिवान् सुतं हरेरभावदम् । 17.79 | स विष्णुदैवतोऽपि सन् प्रविष्ट उल्बणासुरैः । व्यधाद्धरेः प्रतीपकं व्रतं च नैष्ठिकं जहौ । 17.80 | तमार चाऽसुराप्सरा बलिष्ठपुत्रकाम्यया । clxxxii.प्रविश्य गोपिकाङ्गनासमूहमध्यमुल्बणा । 17.81 | स यावनेन भूभृत् आ हि गोपिकाभिरर्चितः । अपुत्रकेण जानता मुनेर्मनोऽनुचिन्तितम् । 17.82 | स चाप्सरस्तनौ सुतं निषिच्य यावनाय च । ददौ विमोहितः क्रुधा किमेतदीश वैरिणः । 17.83 | स आण्स्रमाच्च नैष्ठिकाद् विदूषितः प्रतीपकृत् । हरेश्च तापमेयिवान् जगर्ह चाऽत्मशेमुषीम् । 17.84 | जगाम चारणं हरिं प्रपाहि मां सुपापिनम् । इति स्म विष्ण्वनुज्ञया चकार वैष्णवं तपः । 17.85 | कुतो हि भाग्यमापतेन्मुनेः शिवार्चने सदा । भवादृशा हिदानवाः स्थिराः शिवार्चने सदा । 17.86 | सुतोऽस्य कालनामको बभूव कृष्णमर्दितुम् । सदैव कालकाङ्क्षणात् स यावनाभिषेचितः । 17.87 | तवैव शिष्य एष चातिभक्तिमान् हि शङ्करे । प्रभूतसेनया युतो बलोद्धतश्च सर्वदा । 17.88 | तमेष यामि शासनात् तवोपनीय सत्वरम् । विकृष्णकं क्षितेस्तल् . अं विधाय सं रमाम हा । 17.89 | ततश्च रुग्मिणीं वयं प्रदापयाम चेदिपे । विनाण्स्य देवपक्षिणो यथेष्टमास्म सर्वदा । 17.90 | इतीरितो जरासुतो बभूव दुर्मना भृशम् । किरीटमण्डितं शिरश्चकार चाऽश्ववाग् भृशम् । 17.91 | करं करेण पीडयन् निशाम्य चाऽत्मनो भुजौ । जगाद कार्यसिद्धये कथं प्रयाचये परम् । 17.92 | clxxxiii.सुदुर्गकार्यसन्ततिं ह्यगुः स्म मद्भुजाण्स्रयाः । समस्तभूतल् . ए नृपाः स चाहमेष मागधः । 17.93 | कदाऽप्यचीर्णमद्य तत् कथं करोमि केवलम् । गिरीशपादसं श्रयः प्रभुः समस्तभूभृत् आम् । 17.94 | इतीरितः स सौभराड्जगाद वाक्यमुत्तरम् । भवानपि स्म मुह्यते किमस्मदादयः प्रभो । 17.95 | स्वशिष्यकैः कृतं तु यत् किमन्यसाधितं भवेत् । स्वशिष्यदासवर्गकैः समर्थयन्ति भूभुजः । 17.96 | अपि स्म ते बलाण्स्रयप्रवृत्तयोऽस्मदादयः । पुमान् कुठारसङ्ग्रहादशक्त ईर्यते हि किम् । 17.97 | कुठारसम्मितो ह्यसौ तवैव यावनेश्वरः । विना भवद्बलं क्वचित् प्रवर्तितुं नहि क्षमः । 17.98 | वरो हि कृष्णमर्दने वृतोऽस्य केवलः शिवात् । तदन्यशत्रुपीडनात् त्वमेव तस्य रक्षकः । 17.99 | तवाखिलैरजेयता ण्सिवप्रसादतोऽस्ति हि । विशेषतो हरेर्जये वरादयं विमार्ग्यते । 17.100 | इतीरितेऽप्यतृप्तवत् स्थिते तु बार्हद्रथे । जगाम सौभमास्थितः स सौभराट्च यावनम् । 17.101 | स कालयावनोऽथ तं जरासुतान्तिकागतम् । निशम्य भक्तिपूर्वकं प्रणम्य चाऽर्चयद् द्रुतम् । 17.102 | जरासुतो हि दैवतं समस्तकेशवद्विषाम् । इति प्रणम्य तां दिशं तदीयमाण्स्वपूजयत् । 17.103 | तदीरितं निशम्य च द्रुतं त्रिकोटिसङ्ख्यया । अक्षोहिणीकया युतः स्वसेनया निराक्रमत् । 17.104 | clxxxiv.तदश्वमूत्रविष्ठया बभूव नामत शकृत् । नदी सुवेगगामिनी कलौ च या वहेद् द्रुतम् । 17.105 | पुनः पुनर्नदीभवं निशाम्य देशसङ्क्षयम् । तदन्यदेशमूत्रितं व्यशोषयद्धि मारुतः । 17.106 | हरिश्च वैनतेययुग् विचार्य रामसं युतः । सदाऽतिपूर्णसं विदप्यजोऽथ लीलयाऽस्मरत् । 17.107 | युयुत्सुरेष यावनः समीपमागतोऽद्य नः । युयुत्सतामनेन नो जरासुतोऽभियास्यति । 17.108 | स यादवान् हनिष्यति प्रभङ्गतस्तु कोपितः । पुरा जयाण्सया हि नौ यदून् न जघ्निवानसौ । 17.109 | निराण्सकोऽद्य यादवानपि स्म पीडयिष्यति । अतः समुद्रमध्यगापुरीविधानमद्य मे । प्ररोचते निधानमप्यमुत्र सर्वसात्त्वताम् । 17.110 | उदीर्य चैवमीश्वरोऽस्मरत् सुरेशवर्धकिम् । स भौवनः समागतः कुशस्थलीं विनिर्ममे । 17.111 | निरम्बुके तु सागरे जनार्दनाज्ञया कृते । महोदकस्य मध्यतश्चकार तां पुरीं शुभाम् । द्विषट्कयोजनायतां पयोब्धिमध्यगोपमाम् । 17.112 | चकार लावणोदकं जनार्दनोऽमृतोपमम् । सभां सुधर्मनामकां ददौ समीरणोऽस्य च । 17.113 | शतक्रतोः सभां तु तां प्रदाय केशवाय सः । निधीन् समर्प्य सर्वशो ययौ प्रणम्य तं प्रभुम् । 17.114 | समस्तदेवतागणाः स्वकीयमर्पयन् हरौ । विमुच्य पक्षिपुङ्गवं स योद्धुमैच्छदच्युतः । 17.115 | clxxxv.समस्तमाधुरान् प्रभुः कुशस्थलीस्थितान् क्षणात् । विधाय बाहुयोधकः स यावनं समभ्ययात् । 17.116 | अनन्तशक्तिरप्यजः सुनीतिदृष्टये नृणाम् । व्यवासयन्निजान् जनान् स लीलयैव केवलम् । 17.117 | अनाद्यनन्तकालकं समस्तलोकमण्डलम् । यदीक्षयैव रक्ष्यते किमस्य वृष्णिरक्षणम् । 17.118 | निरायुधं च मामयं वराच्छिवस्य न क्षमः । समस्तसेनया युतोऽपि योद्धुमित्यदर्शयत् । 17.119 | स कृष्णपन्नगं घटे निधाय केशवोऽर्पयत् । निरायुधोऽप्यहं क्षमो निहन्तुमप्रियानिति । 17.120 | घटं पिपीलिकागणैः प्रपूर्य यावनोऽस्य च । बहुत्वतो विजेष्य इत्यहिं मृतं व्यदर्शयत् । 17.121 | किमत्र सत्यमित्यहं प्रदर्शयिष्य इत्यजः । उदीर्य दूतमभ्ययात् स यावनं प्रबाधितुम् । 17.122 | स बाहुनैव केशवो विजित्य यावनं प्रभुः । निहत्य सर्वसैनिकान् स्वमस्य यापयत् पुरीम् । 17.123 | सहास्त्रशस्त्रसञ्चयान् सृजन्तमाण्सु यावनम् । न्यपातयद् रथोत्तमात् तल् . एन केशवोऽरिहा । 17.124 | विवाहनं निरायुधं विधाय बाहुना क्षणात् । विमूर्च्छितं नचाहनत् सुरार्थितं स्मरन् हरिः । 17.125 | पुरा हि यौवनाण्स्वजे वरप्रदाः सुरेश्वराः । ययाचिरे जनार्दनं वरं वरप्रदेश्वरम् । 17.126 | अनर्थको वरोऽमुना वृतोऽपि सार्थको भवेत् । clxxxvi.अरिं भविष्ययावनं दहत्वयं तवेश्वर । 17.127 | तथाऽस्त्विति प्रभाषितं स्ववाक्यमेव केशवः । ऋतं विधातुमभ्ययात् स यौवनाण्स्वजान्तिकम् । 17.128 | ससञ्ज्ञकोऽथ यावनो धरातल् . आत् समुत्थितः । निपात्य यान्तमीश्वरं स पृष्ठतोऽन्वयात् क्रुधा । 17.129 | हरिर्गुहां नृपस्य तु प्रविश्य सं व्यवस्थितः । स यावनः पदाऽहनन्नृपं स तं ददर्श ह । 17.130 | स तस्य दृष्टिमात्रतो बभूव भस्मसात् क्षणात् । स एव विष्णुरव्ययो ददाह तं हि वह्निवत् । 17.131 | वराच्छिवस्य दैवतैरवध्यदानवान् पुरा । हरेर्वरान्निहत्य स प्रपेद आण्स्विमं वरम् । 17.132 | सुदीर्घसुप्तिमात्मनः प्रसुप्तिभङ्गकृत्क्षयम् । स्वदृष्टिमात्रतस्ततो हतः स यावनस्तदा । 17.133 | अतश्च पुण्यमाप्तवान् सुरप्रसादतोऽक्षयम् । स यौवनाण्स्वजो नृपो न देवतोषणं वृथा । 17.134 | ततो हरिं निरीक्ष्य स स्तुतिं विधाय चोत्तमाम् । हरेरनुज्ञया तपश्चचार मुक्तिमाप च । 17.135 | ततो गुहामुखाद्धरिर्विनिस्सृतो जरासुतम् । समस्तभूपसं वृतं जिगाय बाहुनेश्वरः । 17.136 | तल् . एन मुष्टिभिस्तथा महीरुहैश्च चूर्णित् आः । निपेतुरस्य सैनिकाः स्वयं च मूर्च्छितोऽपतत् । 17.137 | ससाल्वपौण्ड्रचेदिपान् निपात्य सर्वभूभुजः । स पुप्लुवे जनार्दनः क्षणेन तां कुशस्थलीम् । 17.138 | clxxxvii.ससञ्ज्ञकाः समुत्थितास्ततो नृपाः पुनर्ययुः । जिगीषवोऽथ रुग्मिणीं विधाय चेदिपे हरिम् । 17.139 | समस्तराजमण्डले विनिश्चयादुपागते । सभीष्मके च रुग्मिणि प्रदातुमुद्यते मुदा । 17.140 | समस्तलोकयोषित् आं वरा विदर्भनन्दना । द्विजोत्तमं हरेः पदोः सकाण्समाण्स्वयातयत् । 17.141 | निशम्य तद्वचो हरिः क्षणाद् विदर्भकानगात् । तमन्वयाद्धलायुधः समस्तयादवैः सह । 17.142 | समस्तराजमण्डलं प्रयान्तमीक्ष्य केशवम् । सुयत्तमात्तकार्मुकं बभूव कन्यकावने । 17.143 | पुरा प्रदानतः सुरेक्षणच्छलाद् बहिर्गताम् । रथे न्यवेशयद्धरिः प्रपश्यतां च भूभृत् आम् । 17.144 | जरासुतादयो रुषा तमभ्ययुः शरोत्तमैः । विधाय तान् निरायुधान् जगाम केशवः शनैः । 17.145 | पुनर्गृहीतकार्मुकान् हरिं प्रयातुमुद्यतान् । न्यवारयद्धलायुधो बलाद् बलोर्जिताग्रणीः । 17.146 | तदा सितः शिरोरुहो हरेर्हलायुधस्थितः । प्रकाण्समाविशद् बलं विजेतुमत्र मागधम् । 17.147 | स तस्य मागधो रणे गदानिपातचूर्णितः । पपात भूतल् . ए बलो विजित्य तं ययौ पुरीम् । 17.148 | वरोरुवेषसं वृतोऽथ चेदिराट्समभ्ययात् । तमाससार सात्यकिर्नदन् मृगाधिपो यथा । 17.149 | चिरं प्रयुद्ध्य तावुभौ वरास्त्रशस्त्रवर्षिणौ । क्रुधा निरीक्ष्य तस्थतुः परस्परं स्फुरत्तनू । 17.150 | clxxxviii.समानभावमक्षमी शिनेः सुतात्मजः शरम् । अथोद्बबर्ह तत्क्षणाद् बलान्मुमोच वक्षसि । 17.151 | स तेन ताडितोऽपतद् विसञ्ज्ञको नृपात्मजः । विजित्य तं स सात्यकिर्ययौ प्रहृष्टमानसः । 17.152 | अथापरे च यादवा विजित्य तद्बलं ययुः । पुरैव रुग्मिपूर्वकाः प्रजग्मुरच्युतं प्रति । 17.153 | सहैकलव्यपूर्वकैः समेत्य भीष्मकात्मजः । हरिं ववर्ष सायकैः स सिं हवन्न्यवर्तत । 17.154 | अक्षोहिणीत्रयं हरिस्तदा निहत्य सायकैः । अवाहनायुधं व्यधान्निषादपं शरैः क्षणात् । 17.155 | शरं शरीरनाण्सकं समाददानमीश्वरम् । स एकलव्य आण्सु तं विहाय दुद्रुवे भयात् । 17.156 | धनुर्भृत् आं वरे गते रणं विहाय भूभृतः । करूण्सराजपूर्वकाः क्षणात् प्रदुद्रुवुर्भयात् । 17.157 | अथाऽससाद केशवं रुषा स भीष्मकात्मजः । शराम्बुधार आण्सु तं विवाहनं व्यधाद्धरिः । 17.158 | चकर्त कार्मुकं पुनः स खड्गचर्मभृद्धरेः । रथं समारुहच्छरैश्चकर्त खड्गमीश्वरः । 17.159 | शरैर्वितस्तिमात्रकैर्विधाय तं निरायुधम् । प्रियावचः प्रपालयन् जघान नैनमच्युतः । 17.160 | निबद्ध्य पञ्चचूल् . इनं विधाय तं व्यसर्जयत् । जगज्जनित्रयोरिदं विडम्बनं रमेशयोः । 17.161 | सदैकमानसावपि स्वधर्मशासकौ नृणाम् । clxxxix.रमा हरिश्च तत्र तौ विजह्रतुर्हि रुग्मिणा । 17.162 | अथाऽससाद सौभराढरिं शराम्बुवर्षणः । हरिः शरं यमोपमं मुमोच तस्य वक्षसि । 17.163 | शरेण तेन पीडितः पपात मन्दचेष्टितः । चिरात्तसञ्ज्ञकोऽगमत् त्रिनेत्रतोषणेच्छया । 17.164 | समस्तराजसन्निधावयादवीं महीमहम् । करिष्य इत्युदीर्य स व्यधात् तपोऽतिदुश्चरम् । 17.165 | अथो विवेश केशवः पुरीं कुशस्थलीं विभुः । प्रियायुतोऽब्जजादिभिः समीडितः सुरेश्वरैः । 17.166 | पुरा ततो हलायुधः प्रियां निजां पुराऽपि हि । स वारुणीसमाह्वयामवाप रैवतीं विभुः । 17.167 | पतिं यथाऽनुरूपिणं तदीयमेव पूर्वकम् । पिता तदीय ऐच्छत प्रवेत्तुमब्जसम्भवात् । 17.168 | स तत्सदो गतो वरात् तदीयतः प्रगीतिकाम् । निशम्य नाविदद् गतं युगोरुकालपर्ययम् । 17.169 | नरानयोग्यगीतिका विमोहयेत् ततो नृपः । सुमूढबुद्धिरन्ततोऽल्पकाल इत्यमन्यत । 17.170 | स मूर्च्छितः प्रबोधितोऽब्जजेन तं त्वपृच्छत । सुतापतिं बलं च सोऽब्रवीद् युगात्यये बहौ । 17.171 | स रैवतो बलाय तां प्रदाय गन्धमादनम् । गतोऽत्र चीर्णसत्तपा अवाप केशवान्तिकम् । 17.172 | बलोऽपि तां पुरातनप्रमाणसम्मितां विभुः । हलेन चाऽज्ञया समां चकार सत्यवाञ्छितः । 17.173 | cxc.तया रतः सुतावुभौ शठोल्मुकाभिधावधात् । पुराऽर्यमां शकौ सुरावुदारचेष्टितो बलः । 17.174 | जनार्दनश्च रुग्मिणीकरं शुभे दिनेऽग्रहीत् । महोत्सवस्तदाऽभवत् कुशस्थलीनिवासिनाम् । 17.175 | चतुर्मुखेशपूर्वकाः सुरा वियत्यवस्थिताः । प्रतुष्टुवुर्जनार्दनं रमासमेतमव्ययम् । 17.176 | मुनीन्द्रदेवगायनादयोऽपि यादवैः सह । विचेरुरुत्तमोत्सवे रमारमेशयोगिनि । 17.177 | सुरां शकाण्स्च ये नृपाः समाहुता महोत्सवे । सपाण्डवाः समाययुर्हरिं रमासमायुतम् । 17.178 | समस्तलोकसुन्दरौ युतौ रमारमेश्वरौ । समीक्ष्य मोदमाययुः समस्तलोकसज्जनाः । 17.179 | तया रमन् जनार्दनो वियोगशून्यया सदा । अधत्त पुत्रमुत्तमं मनोभवं पुरातनम् । 17.180 | चतुस्तनोर्हरेः प्रभोस्तृतीयरूपसं युतः । ततस्तदाह्वयोऽभवत् स रुग्मिणीसुतो बली । 17.181 | पुरैव मृत्यवेऽवदत् तमेव शम्बरस्य ह । प्रजातमब्जजाङ्कजस्तवान्तकोऽयमित्यपि । 17.182 | स मायया हरेः सुतं प्रगृह्य सूतिकागृहात् । अवाक्षिपन्महोदधावुपेक्षितोऽरिपाणिना । 17.183 | तमग्रसज्जलेचरः स दाण्सहस्तमागतः । कुमारमस्य तूदरे निरीक्ष्य शम्बरे ददुः । 17.184 | विपाट्य मत्स्यकोदरं स शम्बरः कुमारकम् । न्यवेदयन्मनोभवप्रियाकरे सुरूपिणम् । 17.185 | cxci.अनङ्गतामुपागते पुरा हरेण साऽङ्गजे । वशं विरिञ्चशापतो जगाम शम्बरस्य हि । 17.186 | पुरा हिपञ्चभर्तृकां निशम्य कञ्जजोदिताम् । जहास पार्षतात्मजां शशाप तां ततस्त्वजः । 17.187 | भवासुरेण दूषितेति सा ततो हि मायया । पिधाय तां निजां तनुं जगाम चान्ययाऽसुरम् । 17.188 | गृहेऽपि साऽसुरे स्थिता निजस्वरूपतोऽसुरम् । न गच्छति स्म सा पतिं निजं समीक्ष्य हर्षित् आ । 17.189 | रसायनैः कुमारकं व्यवर्द्धयद् रतिः पतिम् । स पूर्णयौवनोऽभवच्चतुर्भिरेव वत्सरैः । 17.190 | पतिं सुपूर्णयौवनं निरीक्ष्य तां विषज्जतीम् । उवाच कार्ष्णिरम्ब ते कुचेष्टितं कथं न्विति । 17.191 | जगाद साऽखिलं पतौ तदस्य जन्म चाऽगतिम् । ततोऽग्रहीत् स तां प्रियां रतिं रमापतेः सुतः । 17.192 | ददौ च मन्त्रमुत्तमं समस्तमायिनाण्सकम् । भृगूत्थरामदैवतं रतिर्हरेः सुताय सा । 17.193 | ततः स्वदारधर्षकं समाह्वयद् युधेऽङ्गजः । स शम्बरं स चैत्य तं युयोध शक्तितो बली । 17.194 | स चर्मखड्गधारिणं वरास्त्रशस्त्रपादपैः । यदा न योद्धुमाण्सकद्धरेः सुतं न दृश्यते । 17.195 | सहस्रमायमुल्बणं त्वदृश्यमम्बराद् गिरीन् । सृजन्तमेत्य विद्यया जघान कृष्णनन्दनः । 17.196 | स विद्यया विनाण्सितोरुमाय आण्सु शम्बरः । cxcii.निकृत्तकन्धरोऽपतद् वरासिनाऽमुना क्षणात् । 17.197 | निहत्य तं हरेः सुतस्तयैव विद्ययाऽम्बरम् । समास्थितः स्वभार्यया समं कुशस्थलीं ययौ । 17.198 | समस्तवेदिनोर्मुनिर्नरान् विडम्बमानयोः । रमारमेशयोः सुतं जगाद तं स्म नारदः । 17.199 | स रुग्मिणीजनार्दनादिभिः सरामयादवैः । पितामहेन चाऽदरात् सुलाल् . इतोऽवसत् सुखम् । 17.200 | ततः पुरा स्यमन्तकं ह्यवाप सूर्यमण्डले । स्थिताद्धरेः स सत्रजित् सदाऽत्र केशवार्चकः । 17.201 | सदाऽस्य विष्णुभाविनोऽप्यतीव लोभमान्तरम् । प्रकाण्सयन् रमापतिर्ययाच ईश्वरो मणिम् । 17.202 | स तं न दत्तवां स्ततोऽनुजो निबद्ध्य तं मणिम् । वनं गतः प्रसेनको मृगाधिपेन पातितः । 17.203 | तदा स सत्रजिद्धरिं शशं स सोदरान्तकम् । उपां शु वर्त्मना ततो हरिः सयादवो ययौ । 17.204 | वने स सिं हसूदितं पदैः प्रदर्श्य वृष्णिनाम् । प्रसेनमृक्षपातितं स सिं हमप्यदर्शयत् । 17.205 | ततो निधाय तान् बिलं स जाम्बवत्परिग्रहम् । विवेश तत्र सं युगं बभूव तेन चेशितुः । 17.206 | युयोध मन्दमेव स प्रभुः स्वभक्त इत्यजः । चकार चोग्रमन्ततः प्रकाण्सयन् स्वमस्य हि । 17.207 | स मुष्टिपिष्टविग्रहो नितान्तमापदं गतः । जगाम चेतसा रघूत्तमं निजं पतिं गतिम् । 17.208 | cxciii.स्मृतिं गते तु राघवे तदाकृतिं यदूत्तमे । समस्तभेदवर्जितां समीक्ष्य सोऽयमित्यवेत् । 17.209 | ततः क्षमापयन् सुतां प्रदाय रोहिणीं शुभाम् । मणिं च तं नुनाव स प्रपन्न आण्सु पादयोः । 17.210 | विधाय चक्रदारितं सुजीर्णदेहमस्य सः । युवानमाण्सु केशवश्चकार वेदनां विना । 17.211 | विधाय भक्तवाञ्छितं प्रियासहाय ईश्वरः । प्रगृह्य तं महामणिं विनिर्ययौ गुहामुखात् । 17.212 | गुहाप्रविष्टमीश्वरं बहून्यहान्यनिर्गतम् । प्रतीक्ष्य यादवास्तु ये गता गृहं तदाऽहृषुः । 17.213 | समस्तवृष्णिसन्निधौ यदूत्तमः स्यमन्तकम् । ददौ च सत्रजित्करे स विच्छविर्बभूव ह । 17.214 | स दुर्यशो रमापतावनूच्य मिथ्यया तपन् । स्वपापहानकाङ्क्षया ददौ सुतां जनार्दने । 17.215 | मणिं च तं प्रदाय तं ननाम ह क्षमापयन् । मणिं पुनर्ददौ हरिर्मुमोद सत्यभामया । 17.216 | रमैव सा हिभूरिति द्वितीयमूर्तिरुत्तमा । बभूव सत्रजित्सुता समस्तलोकसुन्दरी । 17.217 | ततो हि सा च रुग्मिणी प्रिये प्रियासु तेऽधिकम् । जनार्दनस्य ते हरेः सदाऽवियोगिनी यतः । 17.218 | अथाऽप साम्बनामकं सुतं च रोहिणी हरेः । चतुर्मुखां शसं युतं कुमारमेव षण्मुखम् । 17.219 | इति प्रशासति प्रभौ जगज्जनार्दनेऽखिलम् । अगण्यसद्गुणार्णवे कदाचिदाययौ द्विजः । 17.220 | cxciv.जनार्दनः स नामतो रमेशपादसं श्रयः । स मानितश्च विष्णुना प्रणम्य वाक्यमब्रवीत् । 17.221 | क्षमस्व मे वचः प्रभो ब्रवीम्यतीव पापकम् । यतः सुपापदूतकस्ततो हि तादृशं वचः । 17.222 | न तेऽस्त्यगोचरं क्वचित् तथाऽपि चाऽज्ञया वदे । वदेति चोदितोऽमुना द्विजो जगाद माधवम् । 17.223 | सुतौ हि साल्वभूपतेर्बभूवतुः शिवाण्स्रयौ । शिवप्रसादसम्भवौ पितुस्तपोबलेन तौ । 17.224 | अजेयवध्यतां च तौ शिवाद् वरं समापतुः । जरासुतस्य शिष्यकौ तपोबलेन केवलम् । 17.225 | महोदरं च कुण्डधारिणं च भूतकावुभौ । तथाऽजिताववध्यकौ दिदेश शङ्करस्तयोः । 17.226 | तयोः सहाय एव तौ वराच्छिवस्य भूतकौ । अजेयतामवापतुर्नचान्यथाऽमरावपि । 17.227 | अजेयतामवध्यतामवाप्य तावुभौ शिवात् । पितुस्तु राजसूयितां समिच्छतो मदोद्धतौ । 17.228 | जरासुतो गुरुत्वतो विरोद्धुमत्र नेच्छति । नृपां स्तु देवपक्षिणो विजित्य कर्तुमिच्छतः । 17.229 | स्वयं हि राजसूयितां जरासुतो न मन्यते । यतो हि वैष्णवं क्रतुं तमाहुरीश वैदिकाः । 17.230 | इमौ पितुर्यशोऽर्थिनौ पराभवाय ते तथा । समिच्छतोऽद्य तं क्रतुं भवन्तमूचतुश्च तौ । 17.231 | समुद्रसं श्रयो भवान् बहून् प्रगृह्य लावणान् । cxcv.सुभारकानुपैहि नाविति क्षमस्व मे वचः । 17.232 | इतीर्य तं ननाम स प्र चाहसन् स्म यादवाः । हरिस्तु सात्यकिं वचो जगाद मेघनिस्वनः । 17.233 | प्रयाहि सात्यके वचो ब्रवीहि मे नृपाधमौ । समेत्य वां वरायुधैः करं ददान्यसं शयम् । 17.234 | उपैतमाण्सु सं युगार्थिनौ च पुष्करं प्रति । इतीरितः शिनेः सुतो जगाम विप्रसं युतः । 17.235 | उपेत्य तौ हरेर्वचो जगाद सात्यकिर्बली । विधाय तौ तृणोपमौ गिरा जगाम केशवम् । 17.236 | ततः पुरैव तावुभौ द्विजं हरस्वरूपिणम् । सुदुःखवासनामकं प्रचक्रतुस्तृणोपमम् । 17.237 | दशत्रिकैः शतैर्वृतो यतीश्वरैः स सर्ववित् । विपाटित् आत्मकौपिनादिसर्वमात्रकोऽभवत् । 17.238 | वरात् स्वसम्भवादसौ न शापशक्तिमानभूत् । ततः समस्तभञ्जनोरुशक्तिमाप केशवम् । 17.239 | स तान् समर्च्य माधवः प्रदाय चोरुमात्रकाः । ययौ च तैः समन्वितो वधाय साल्वपुत्रयोः । 17.240 | तमत्रिजं हरात्मकं यतो हि वेद मागधः । ततोऽत्यजत् स्वशिष्यकौ निशम्य तत्प्रतीपकौ । 17.241 | हरौ तु पुष्करं गते मुनीश्वरैः समर्चिते । समीयतुश्च तावुभावथात्र हं सडीभकौ । 17.242 | स ब्रह्मदत्तनामकोऽत्र तत्पिताऽप्युपाययौ । समागतौ च भूतकौ शिवस्य यौ पुरस्सरौ । 17.243 | cxcvi.विचक्रनामकोऽसुरः पुरा विरिञ्चतो वरम् । अवध्यतामजेयतामवाप्य बाधते सुरान् । 17.244 | स चाभवत् तयोः सखा सहायकाम्ययाऽगमत् । हिडिम्बराक्षसोऽपि यः पुराऽप शङ्कराद् वरम् । 17.245 | न जीयसे न वध्यसे कुतश्चनेति तोषित् आत् । स चैतयोः सखाऽभवत् समाजगाम तत्र च । 17.246 | अक्षोहिणीदशात्मकं बलं तयोर्बभूव ह । विचक्रगं षडात्मकं तथैकमेव राक्षसम् । 17.247 | द्विरष्टसेनया युतौ सहैकयैव तौ नृपौ । समीयतुर्युधे हरिं हरिश्च तौ ससार ह । 17.248 | अथ द्वयोर्द्वयोरभूद् रणो भयानको महान् । हरिर्विचक्रमेयिवान् बलश्च हं समुद्धतम् । 17.249 | तदाऽस्य चानुजं ययौ शिनिप्रवीर आयुधी । गदश्च नामतोऽनुजो हरेः स रोहिणीसुतः । 17.250 | पुरा स चण्डको गणो हरेर्निवेदिताण्सनः । समाह्वयद् रणाय वै तयोः स तातमेव हि । 17.251 | अक्षोहिणीत्रयान्विताः समस्तयादवास्तदा । त्रिलोचनानुगौ च तौ न्यवारयन् सराक्षसौ । 17.252 | हरिर्विचक्रमोजसा महास्त्रशस्त्रवर्षिणम् । विवाहनं निरायुधं क्षणाच्चकार सायकैः । 17.253 | पुनश्च पादपान् गिरीन् प्रमुञ्चतोऽरिणाऽरिहा । शिरो जहार देवता विनेदुरत्र हर्षित् आः । 17.254 | प्रसूनवर्षिभिः स्तुतश्चतुर्मुखादिभिः प्रभुः । ससार तौ हरानुगौ प्रभक्षकौ स सात्त्वताम् । 17.255 | cxcvii.समस्तयादवान् रणे विधूय तौ जनार्दनम् । उपेत्य चां सगौ हरेरदं शतां सुकर्णकौ । 17.256 | स तौ भुजप्रवेगतो विधूय शङ्करालये । न्यपातयद् बलार्णवोऽमितस्य किं तदुच्यते । 17.257 | प्रभक्षयन्तमोजसा हिडिम्बमुद्धतं बलम् । सहोग्रसेनको ययौ पिता हरेः शरान् क्षिपन् । 17.258 | तयो रथौ सहायुधौ प्रभक्ष्य राक्षसो बली । प्रगृह्य तावभाषत प्रयातमाण्सु मे मुखम् । 17.259 | तदा गदावरायुधः सहैव हं सभूभृत् आ । प्रयुद्ध्यमान आययौ विहाय तं हलायुधः । 17.260 | तमागतं समीक्ष्य तौ विहाय राक्षसाधिपः । उपेत्य मुष्टिनाऽहनद् बलं स वक्षसि क्रुधा । 17.261 | उभौ हि बाहुषाल् . इनावयुद्ध्यतां च मुष्टिभिः । चिरं प्रयुद्ध्य तं बलोऽग्रहीत् स जङ्घयोर्विभुः । 17.262 | अथैनमुद्धृतं बलाद् बलः स दूरमाक्षिपत् । पपात पादयोजने स नाऽजगाम तं पुनः । 17.263 | विहाय सैनिकां श्च तौ नृपौ ययौ वनाय सः । निहत्य तस्य राक्षसान् हलायुधो ननाद ह । 17.264 | गदस्तु साल्वभूभृत् आ वयोगतेन योधयन् । विवाहनं निरायुधं चकार सोऽप्यपाद्रवत् । 17.265 | सुतेन तस्य कन्यसा युयोध सात्यकी रथी । वरास्त्रशस्त्रयोधिनौ विजह्रतुश्च तावुभौ । 17.266 | चिरं प्रयुद्ध्य सात्यकिः स हं सकन्यसा बली । cxcviii.शतं सपञ्चकं रणे चकर्त तस्य धन्वनाम् । 17.267 | स खड्गचर्मभृद् रणेऽभ्ययात् सुतात्मजं शिनेः । स चैनमभ्ययात् तथा वरासिचर्मभृद् विभीः । 17.268 | द्विषोडण्सप्रभेदकं वरासियुद्धमश्रमौ । प्रदर्श्य निर्विशेषकावुभौ व्यवस्थितौ चिरम् । 17.269 | परस्परान्तरैषिणौ नचान्तरं व्यपश्यताम् । ततो विहाय सङ्गरं गतौ निरर्थकं त्विति । 17.270 | ततः स हं ससं युतो जगाम योद्धुमच्युतम् । क्षणेन तौ निरायुधौ चकार केशवः शरैः । 17.271 | हतं च सैन्यमेतयोश्चतुर्थभागशेषितम् । क्षणेन केशवेन तद्भयादपेयतुश्च तौ । 17.272 | स पुष्करेक्षणस्तदा सुरैर्नुतोऽथ पुष्करे । उवास तां निशां प्रभुः सयादवोऽमितप्रभः । 17.273 | परे दिने जनार्दनो नृपात्मजौ प्रविद्रुतौ । यमस्वसुस्तटे प्रभुः समाससाद पृष्ठतः । 17.274 | स रौहिणेयसं युतः समन्वितश्च सेनया । स्वशिष्टसेनया वृतौ पलायिनाववारयत् । 17.275 | निवृत्य तौ स्वसेनया ण्सरोत्तमैर्ववर्षतुः । सुकोपितौ समस्तशो यदूनवार्यपौरुषौ । 17.276 | अथाऽससाद हं सको हलायुधं महाधनुः । अनन्तरोऽस्य सात्यकिं गदं च सर्वसैनिकान् । 17.277 | स सात्यकिं निरायुधं विवाहनं विवर्मकम् । व्यधाद् गदं च तौ रणं विहाय हापजग्मतुः । 17.278 | cxcix.विधूय सैनिकां श्च स प्रगृह्य चापमाततम् । हरिं जगाम चोन्नदन् महास्त्रशस्त्रवर्षणः । 17.279 | तमाण्सु केशवोऽरिहा समस्तसाधनोज्झितम् । क्षणाच्चकार सोऽप्यगाद् विसृज्य तं हलायुधम् । 17.280 | हलायुधो निरायुधं विधाय हं समोजसा । विकृष्टचाप आगतं ददर्श तस्य चानुजम् । 17.281 | स हं स आण्सु कार्मुकं पुनः प्रगृह्य तं बलम् । यदाऽससाद केशवो न्यवारयत् तमोजसा । 17.282 | शिनेः सुतात्मजोऽप्यसौ विहाय हं सकानुजम् । रथान्तरं समास्थितो जगाम तातमस्य च । 17.283 | वयोगतः पिता तयोर्युयोध तेन वृष्णिना । शरं च कण्ठकूबरे व्यसर्जयत् स सात्यकेः । 17.284 | स सात्यकिर्दृढाहतो जगाम मोहमाण्सु च । सुलब्धसञ्ज्ञ उत्थितः समाददेऽर्द्धचन्द्रकम् । 17.285 | स तेन तच्छिरो बली चकर्त शुक्लमूर्द्धजम् । यदम्बयाऽभिकामितं पुरा पपात तत् क्षितौ । 17.286 | नदं श्च सात्यकिर्हरेर्जगाम पार्श्वमुद्धतः । बलोऽपि हं सकानुजं युयोध सेनया युतम् । 17.287 | हरिस्तु हं समुल्बणैः शरैः समर्दयन् बलम् । जघान तस्य सर्वशो न कश्चिदत्र शेषितः । 17.288 | स एक एव केशवं महास्त्रमुक् ससार ह । निवार्य तानि सर्वशो हरिर्निजास्त्रमाददे । 17.289 | स वैष्णवास्त्रमुद्यतं निरीक्ष्य यानतो महीम् । गतः पराद्रवद् भयात् पपात यामुनोदके । 17.290 | च्च्.वरास्त्रपाणिरीश्वरः पदाऽहनच्छिरस्यमुम् । स मूर्छितो मुखेऽपतन्महाभुजङ्गमस्य ह । 17.291 | स धार्तराष्ट्रकोदरे यथा तमोऽन्धमेयिवान् । तथा सुदुःखसं युतो वसन् मनोः परं म्रियेत् । 17.292 | ततोऽन्धमेव तत् तमो हरेर्द्विडेति निश्चयात् । तदाऽस्य चानुजोऽग्रजं विमार्गयन् जलेऽपतत् । 17.293 | विहाय रोहिणीसुतं जले निमज्ज्य मार्गयन् । अपश्यमान आत्मनो व्यपाटयच्च काकुदम् । 17.294 | विहाय देहमुल्बणं तमोऽवतार्य चाग्रजम् । प्रतीक्षमाण उल्बणं समत्ति तत् सुखेतरम् । 17.295 | ततो हरिर्बलैर्युतो बलान्वितो मुनीश्वरैः । समं कुशस्थलीं ययौ स्तुतः कशङ्करादिभिः । 17.296 | स्वकीयपादपल्लवाण्स्रयं जनं प्रहर्षयन् । उवास नित्यसत्सुखार्णवो रमापतिर्गृहे । 17.297 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये हं सडिभकवधो नाम सप्तदशोऽध्यायः च्चि.(भीमार्जुनदिग्विजयः ) अथ अष्टादशोऽध्यायः ओं । यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे । द्रोणात् कुमारास्तेष्वासीत् सर्वेष्वप्यधिकोऽर्जुनः । 18.1 | निजप्रतिभया जानन् सर्वास्त्राणि ततोऽधिकम् । नास्त्रयुद्धं क्वचिद् भीमो मन्यते धर्ममञ्जसा । 18.2 | नहि भागवतो धर्मो देवताभ्युपयाचनम् । j ञानभक्ती हरेस्तृप्तिं विना विष्णोरपि क्वचित् । 18.3 | नाऽकाङ्क्ष्यं किमुतान्येभ्यो ह्यस्त्रं काम्यफलप्रदम् । शुद्धे भागवते धर्मे निरतो यद् वृकोदरः । 18.4 | न काम्यकर्मकृत् तस्मान्नायाचद् देवमानुषान् । न हरिश्चार्थितस्तेन कदाचित् कामलिप्सया । 18.5 | भिक्षामटं श्च हुङ्कारात् करवद् वैश्यतोऽग्रहीत् । नान्यदेवा नतास्तेन वासुदेवान्न पूजिताः । 18.6 | न प्रतीपं हरेः क्वापि स करोति कथञ्चन । अनुपस्करिणो युद्धे नाभियाति ह्युपस्करी । नापयाति युधः क्वापि न क्वचिच्छद्म चाऽचरेत् । 18.7 | नैवोर्ध्वदैहिकानुज्ञामवैष्णवकृतेऽकरोत् । न करोति स्वयं नैषां प्रियमप्याचरेत् क्वचित् । 18.8 | सख्यं नावैष्णवैश्चक्रे प्रतीपं वैष्णवे नच । परोक्षेऽपि हरेर्निन्दाकृतो जिह्वां छिनत्ति च । 18.9 | प्रतीपकारिणो हन्ति विष्णोर्वैनानजीघनत् । न सं शयं कदाऽप्येष धर्मे ज्ञानेऽपि वाऽकरोत् । 18.10 | विद्योपजीवनं नैष चकाराऽपद्यपि क्वचित् । ccii.अतो न धर्मनहुषौ प्रत्युवाच कथञ्चन । 18.11 | आज्ञयैव हरेर्द्रौणेरस्त्राण्यस्त्रैरशातयत् । अदृश्योऽलम्बुसो भग्नो नान्यत्र तु कथञ्चन । 18.12 | नह्यस्त्रयुद्धे सदृशो द्रौणेरस्त्यर्जुनादृते । सर्ववित्त्वं ततो भीमे प्रदर्शयितुमीश्वरः । अदादाज्ञामस्त्रयुद्धे तथैवालम्बुसं प्रति । 18.13 | प्रत्यक्षीभूतदेवेषु बन्धुज्येष्ठेषु वा नतिम् । मर्यादास्थितयेऽशासद् भगवान् पुरुषोत्तमः । 18.14 | तत्रापि विष्णुमेवासौ नमेन्नान्यं कथञ्चन । आज्ञयैवास्त्रदेवां श्च प्रेरयामास नार्थनात् । 18.15 | अन्वेनमेव तद्धर्मे कृष्णैका सं स्थिता सदा । धृतराष्ट्रादपि वरं ततो नाऽत्मार्थमग्रहीत् । 18.16 | नाण्सपद् धार्तराष्ट्रां श्च महापद्यपि सा ततः । न वाचा मनसा वाऽपि प्रतीपं केशवेऽचरत् । 18.17 | अन्ये भागवतत्वेऽपि खिन्नधर्माः क्वचित्क्वचित् । स्यमन्तकार्थे रामोऽपि कृष्णस्य विमनाऽभवत् । 18.18 | अवमेनेऽर्जुनः कृष्णं विप्रस्य शिशुरक्षणे । प्रद्युम्न उद्धवः साम्बोऽनिरुद्धाद्याण्स्च सर्वशः । 18.19 | हरेरिष्टं सुभद्रायाः फल्गुने दानमञ्जसा । j ञात्वाऽपि रुरुधुः सम्यक् सात्यकिः कृष्णसम्मितम् । 18.20 | कदाचिन्मन्यते पार्थं धर्मजोऽपि नरं हरिम् । मत्वाऽबिभेज्जरासन्धवधे कृष्णमुदीरितुम् । 18.21 | बन्धनं शङ्कमानो हि कृष्णस्य विदुरोऽपितु । कौरवेयसभामध्ये नावतारमरोचयत् । 18.22 | cciii.नकुलः करदानाय प्रेषयामास केशवे । अवमेने हरेर्बुद्धिं सहदेवः कुलक्षयात् । 18.23 | देवकीवसुदेवाद्या मेनिरे मानुषं हरिम् । भीष्मस्तु भार्गवं राममवमेने युयोध च । 18.24 | द्रोणकर्णद्रौणिकृपाः कृष्णाभावे मनो दधुः । देवाः शिवाद्या अपितु विरोधं चक्रिरे क्वचित् । 18.25 | ऋषिमानुषगन्धर्वा वक्तव्याः किमतः परम् । जन्मजन्मान्तरेऽज्ञानादवजानन्ति यत् सदा । 18.26 | तस्मादेको वायुरेव धर्मे भागवते स्थिरः । लक्ष्मीः सरस्वती चेति परशुक्लत्रयं श्रुतम् । 18.27 | सर्वमेतच्च कथितं तत्रतत्रामितात्मना । व्यासेनैव पुराणेषु भारते च स्वसं विदा । 18.28 | यदा ते सर्वशस्त्रास्त्रवेदिनो राजपुत्रकाः । बभूवू रङ्गमध्ये तान् भारद्वाजोऽप्यदर्शयत् । 18.29 | रक्तचन्दनसत्पुष्पवस्त्रशस्त्रगुल् . ओदनैः । सम्पूज्य भार्गवं राममनुजज्ञे कुमारकान् । 18.30 | ते भीष्मद्रोणविदुरगान्धारीधृतराष्ट्रकान् । सराजमण्डलान् नत्वा कुन्तीं चादर्शयञ्छ्रमम् । 18.31 | सर्वैः प्रदर्शितेऽस्त्रे तु द्रोणादात्तमहास्त्रवित् । द्रौणिरस्त्राण्यमेयानि दर्शयामास चाधिकम् । 18.32 | ततोऽप्यतितरां पार्थो दिव्यास्त्राणि व्यदर्शयत् । अविध्यन्माण्सके पादे पक्षिणः पक्ष्म एव च । एवमादीनि चित्राणि बहून्येष व्यदर्शयत् । 18.33 | च्चिव्.तदैव कर्ण आगत्य रामोपात्तास्त्रसम्पदम् । दर्शयन्नधिकः पार्थादभूद् राजन्यसं सदि । 18.34 | कुन्ती निजं सुतं j ञात्वा लज्जया नावदच्च तम् । पार्थोऽसहं स्तं युद्धायैवाऽह्वयामास सं सदि । 18.35 | रणायाक्षत्रियाह्वानं j आनन् धर्मप्रतीपकम् । भीमो निवार्य बीभत्सुं कर्णायादात् प्रतोदकम् । 18.36 | अक्षत्रसं स्कारयुतो जातोऽपि क्षत्रिये कुले । न क्षत्रियो हि भवति यथा व्रात्यो द्विजोत्तमः । 18.37 | निरुत्तरे कृते कर्णे भीमेनैव सुयोधनः । अभ्यषेचयदङ्गेषु राजानं पित्रनुज्ञया । धृतराष्ट्रः पक्षपातात् पुत्रस्यानुवशोऽभवत् । 18.38 | अभिषिक्ते तदा कर्णे प्रायादधिरथः पिता । सर्वराजसदोमध्ये ववन्दे तं वृषा तदा । तुतुषुः कर्मणा तस्य सन्तः सर्वे समागताः । 18.39 | भीमदुर्योधनौ तत्र शिक्षासन्दर्शनच्छलात् । समादाय गदे गुर्वी सं रम्भादभ्युदीयतुः । 18.40 | देवासुरमनुष्यादि जगदेतच्चराचरम् । सर्वं तदा द्विधा भूतं भीमदुर्योधनाण्स्रयात् । 18.41 | देवा देवानुकूलाण्स्च भीममेव समाण्स्रिताः । असुरा आसुराण्स्चैव दुर्योधनसमाण्स्रयाः । द्विधाभूता मानुषाण्स्च देवासुरविभेदतः । 18.42 | जय भीम महाबाहो जय दुर्योधनेति च । हुङ्कारां श्चैव भिट्कारां श्चक्रुर्देवासुरा अपि । 18.43 | दृष्ट्वा जगत् सुसं रब्धं द्रोणोऽथ द्विजसत्तमः । नेदं जगद् विनश्येत भीमदुर्योधनाण्स्रयात् । च्च्व्.इति पुत्रेण तौ वीरौ न्यवारयदरिन्दमौ । 18.44 | स्वकीयायां स्वकीयायां योग्यतायां नतु क्वचित् । युवयोः सम इत्युक्त्वा द्रौणिरेतौ न्यवारयत् । द्रोणाज्ञया वारितौ तौ ययतुः स्वं स्वमालयम् । 18.45 | सुरासुरान् सुसं रब्धान् कालेन द्रक्ष्यथेति च । ब्रह्मा निवार्य ससुरो ययौ सेशः स्वमालयम् । 18.46 | कर्णं हस्ते प्रगृह्यैव धार्तराष्ट्रो गृहं ययौ । पार्थं हस्ते प्रगृह्यैव भीमः प्रायात् स्वमालयम् । 18.47 | पार्थेन कर्णो हन्तव्य इत्यासीद् भीमनिश्चयः । वैपरीत्येन तस्याऽसीद् दुर्योधनविनिश्चयः । तदर्थं नीतिमतुलां चक्रतुस्तावुभावपि । 18.48 | तथोत्कर्षे फल्गुनस्य यशसो विजयस्य च । उद्योग आसीद् भीमस्य धार्तराष्ट्रस्य चान्यथा । 18.49 | भीमार्थं केशवोऽन्ये च देवाः फल्गुनपक्षिणः । आसन् यथैव रामाद्याः सङ्ग्रहेण हनूमतः । सुराः सुग्रीवपक्षस्थाः पूर्वमासं स्तथैव हि । 18.50 | तदर्थमेव भीमस्य ह्यनुजत्वं सुरेश्वरः । आप पूर्वानुतापेन तेन भीमस्तथाऽकरोत् । 18.51 | दुर्योधनार्थं कर्णस्य पक्षिणो दैत्यदानवाः । आसुः सर्वे ग्लहावेतावासतुः कर्णफल्गुनौ । 18.52 | अथ पृष्टो दक्षिणार्थं द्रोण आह कुमारकान् । बद्ध्वा पाञ्चालराजानं दत्तेत्यूचुस्तथेति ते । 18.53 | ते धार्तराष्ट्राः कर्णेन सहिताः पाण्डवा अपि । ययुर्द्रोणेन सहिताः पाञ्चालनगरं प्रति । 18.54 | च्च्वि.अथाऽह भीमः सामर्थ्यविवेकाभीप्सया गुरुम् । गर्व एष कुमाराणामनिवार्यो द्विजोत्तम । गच्छन्त्वेतेऽग्रतो नैषां वशगो द्रुपदो भवेत् । 18.55 | निवृत्तेष्वकृत् आर्थेषु वयं बद्ध्वा रिपुं तव । आनयाम न सन्देह इति तस्थौ ससोदरः । 18.56 | सद्रोणकेषु पार्थेषु स्थितेष्वन्ये ससूतजाः । ययुरात्तप्रहरणाः पाञ्चालान्तः पुरं द्रुतम् । 18.57 | कुमारान् ग्रहणेप्सूं स्तानुपयातानुदीक्ष्य सः । अक्षोहिणीत्रितययु' n निस्सृतो द्रुपदो गृहात् । 18.58 | ते शरैरभिवर्षन्तः परिवार्य कुमारकान् । अर्दयामासुरुद्द्वृत्त् आन् स्त्रियो बालाण्स्च सर्वशः । 18.59 | हर्म्यसं स्थाः स्त्रियो बाला ग्रावभिर्मुसलैरपि । अत्यर्थमर्दयामासुः कुमारान् सुसुखेधितान् । 18.60 | द्रुपदस्य वरो ह्यस्ति सूर्यदत्तस्तपोबलात् । आ योजनात् पुरमुप न त्वा जेष्यति कश्चन । 18.61 | इति तेन वरेणैव सुखसं वर्द्धिताण्स्च ते । भग्नाः कुमारा आवृत्य दुद्रुवुर्यत्र पाण्डवाः । 18.62 | स्त्रीबालवृद्धसहितैः पाञ्चालैरप्यनुद्रुताः । भीमार्जुनेति वाण्सन्तो ययुर्यत्र स्म पाण्डवाः । 18.63 | t आन् प्रभग्नान् समालोक्य भीमः प्रहरतां वरः । आरुरोह रथं वीरः पुर आत्तशरासनः । 18.64 | तमन्वयादिन्द्रसुतो यमौ तस्यैव चक्रयोः । युधिष्ठिरस्तु द्रोणेन सह तस्थौ निरीक्षकः । 18.65 | आयान्तमग्रतो दृष्ट्वा भीममात्तशरासनम् । ccvii.दुद्रुवुः सर्वपाञ्चालाः विविशुः पुरमेव च । 18.66 | द्रुपदस्त्वभ्ययाद् भीमं सपुत्रः सारसेनया । चक्ररक्षौ तु तस्याऽस्तां युधामन्यूत्तमौजसौ । 18.67 | धात्रर्यमावेशयुतौ विश्वावसुपरावसू । सुतौ तस्य महावीर्यौ सत्यजित् पृष्ठतोऽभवत् । स मित्रां शयुतो वीरश्चित्रसेनो महारथः । 18.68 | अग्रतस्तु शिखण्ड्यागाद् रथोदारः शरान् क्षिपन् । जनमेजयस्तमन्वेव पूर्वं चित्ररथो हि यः । त्वष्टुरावेशसं युक्तः स शरानभ्यवर्षत । 18.69 | t आवुभौ विरथौ कृत्वा विचापौ च विवर्मकौ । भीमो जघान तां सेनां सवाजिरथकुञ्जराम् । 18.70 | अथैनं शरवर्षेण युधामन्यूत्तमौजसौ । अभीयतुस्तौ विरथौ चक्रे भीमो निरायुधौ । 18.71 | हस्तप्राप्तं च पाञ्चालं नाग्रहीत् स वृकोदरः । गुर्वर्थामर्जुनस्योर्वी प्रतिज्ञां कर्तुमप्यृत् आम् । मानभङ्गाय कर्णस्य पार्थमेव न्ययोजयत् । 18.72 | स शरान् क्षिपतस्तस्य पाञ्चालस्यार्जुनो द्रुतम् । पुप्लुवे स्यन्दने चापं छित्वा तं चाग्रहीत् क्षणात् । सिं हो मृगमिवाऽदाय स्वरथे चाभिपेतिवान् । 18.73 | अथ प्रकुपितं सैन्यं फल्गुनं पर्यवारयत् । जघान भीमस्तरसा तत् सैन्यं शरवृष्टिभिः । 18.74 | अथ सत्यजिदभ्यागात् पार्थं मुञ्चञ्छरान् बहून् । तमर्जुनः क्षणेनैव चक्रे विरथकार्मुकम् । 18.75 | घ्नन्तं भीमं पुनः सैन्यमर्जुनः प्राह मा भवान् । सेनामर्हति राज्ञोऽस्य वीर हन्तुमशेषतः । 18.76 | ccviii.सम्बन्धयोग्यस्तातस्य सखाऽयं न सुधार्मिकः । नेष्याम एनमेवातो गुरोर्वचनगौरवात् । 18.77 | स्नेहपाण्सं ततश्चक्रे बीभत्सौ द्रुपदोऽधिकम् । ततः सेनां विहायैव भीमो बीभत्सुमन्वयात् । 18.78 | मुक्ता कथञ्चिद् भीमास्यात् सा सेना दुद्रुवे भयात् । द्रुपदं स्थापयामासाथार्जुनो द्रोणसन्निधौ । 18.79 | पप्रच्छैनं तदा द्रोणसख्यमस्त्युत नेति ह । अस्तीदानीमिति प्राह द्रुपदोऽङ्गिरसां वरम् । 18.80 | अथाऽह द्रुपदं द्रोणः सख्यमिच्छेऽक्षयं तव । नह्यराज्ञा भवेत् सख्यं तवेतीदं कृतं मया । 18.81 | न विप्रधर्मो यद् युद्धमतस्त्वं न मया धृतः । शिष्यैरेतत् कारितं मे तव सख्यमभीप्सता । 18.82 | अतः सख्यार्थमेवाद्य त्वद्राज्यार्द्धो हृतो मया । गङ्गाया दक्षिणे कूले त्वं राजैवोत्तरे त्वहम् । नह्यराजत्व एकस्य सख्यं स्यादावयोः सखे । 18.83 | इत्युक्त्वोन्मुच्य तं द्रोणो राज्यार्द्धं गृह्य चामुतः । ययौ शिष्यैर्नागपुरं न्यवसत् सुखमत्र च । ब्राह्मण्यत्यागभीरुः स न गृह्णन् धनुरप्यसौ । 18.84 | धार्तराष्ट्रैस्तु भीमस्य भयात् पादौ प्रणम्य च । शरणार्थं याचितत्वात् सपुत्रो युयुधे परैः । एवं हरीच्छयैवासौ क्षात्रं धर्ममुपेयिवान् । 18.85 | द्रुपदस्तु दिवारात्रं तप्यमानः पराभवात् । भीमार्जुनबलं दृष्ट्वा चेच्छन् पाण्डवसं श्रयम् । 18.86 | सम्बन्धीत्यर्जुनवचश्चिकीर्षुः सत्यमेव च । ccix.मार्दवं चार्जुने दृष्ट्वा सुतामैच्छत् तदर्थतः । पुत्रं च द्रोणहन्तारमिच्छन् विप्रवरौ ययौ । 18.87 | याजोपयाजावानीयाथार्बुदेन गवां नृपः । चकारेष्टिं तु तद्भार्या द्विजाभ्यामत्र चाऽहुता । द्रुपदात् सुतलब्ध्यर्थं साऽहङ्काराद् व्यल् . अम्बयत् । 18.88 | किमेतयेत्यवज्ञाय तावुभौ विप्रसत्तमौ । अजुह्वतां तत् पुत्रार्थं पत्न्याः प्राण्स्यं हविस्तदा । 18.89 | हुते हविषि मन्त्राभ्यां वैष्णवाभ्यां तदैव हि । दीप्ताङ्गारनिभो वह्निः कुण्डमद्ध्यात् समुत्थितः । 18.90 | किरीटी कुण्डली दीप्तौ हेममाली वरासिमान् । रथेनाऽदित्यवर्णेन नदन् द्रुपदमाद्रवत् । 18.91 | धृष्टत्वाद् द्योतनत्वाच्च धृष्टद्युम्न इतीरितः । मुनिभिर्द्रुपदेनापि सर्ववेदार्थतत्त्ववित् । 18.92 | अन्वेनं भारती साक्षाद् वेदिमद्ध्यात् समुत्थिता । प्राणो हि भरतो नाम सर्वस्य भरणाच्छ्रुतः । 18.93 | तद्भार्या भारती नाम वेदरूपा सरस्वती । शं रूपमाण्स्रिता वायुं श्रीरित्येव च कीर्तिता । 18.94 | आवेशयुक्ता ण्सच्याण्स्च श्यामल् . आयास्तथोषसः । t आण्स्चेन्द्रधर्मनासत्यसं श्रयाच्छ्रिय ईरिताः । 18.95 | सा कृष्णा नामतश्चाऽसीदुत्कृष्टत्वाद्धि योषित् आम् । कृष्णा सा वर्णतश्चाऽसीदुत्कृष्टानन्दिनी चसा । 18.96 | उत्पत्तितश्च सर्वज्ञा सर्वाभरणभूषित् आ । सम्प्राप्तयौवनैवाऽसीदजरा लोकसुन्दरी । उमां शयुक्ताऽतितरां सर्वलक्षणसं युता । 18.97 | ccx.पूर्वं ह्युमा च देव्यस्ताः कदाचिद् भर्तृभिर्युताः । विलासं दर्शयामासुर्ब्रह्मणः पश्यतोऽधिकम् । 18.98 | शशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ । तत्रान्यगाण्स्च भवतेत्येवं शप्ताः सुराङ्गनाः । 18.99 | विचार्य भारतीमेत्य सर्वमस्यै निवेद्य च । सहस्रवत्सरं चैनां शुश्रूषित्वा बभाषिरे । 18.100 | देवि नो मानुषं प्राप्यमन्यगात्वं च सर्वथा । तथाऽपि मारुतादन्यं न स्पृशेम कथञ्चन । 18.101 | ब्रह्मणैव च शप्ताः स्म पूर्वं चान्यत्र लीलया । एकदेहत्वमाप्यैनं यदा वञ्चयितुं गताः । 18.102 | एकदेहा मानुषत्वमाप्स्यथ त्रिश उद्धताः । त्रिशो मद्वञ्चनायेता इति तेनोदिता वयम् । 18.103 | अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु । चतुर्ष्वपि यतोऽस्माकं शापद्वयनिमित्ततः । चतुर्जन्म भवेद् भूमौ त्वां नान्यो मारुताद् व्रजेत् । 18.104 | नियमोऽयं हरेर्यस्मादनादिर्नित्य एव च । अतस्त्वयैकदेहान्नो नान्य आप्नोतिः मारुतात् । 18.105 | इतीरिते तथेत्युक्त्वा पार्वत्यादियुतैव सा । विप्रकन्याऽभवत् तत्र चतस्रः पार्वतीयुताः । एकदेहस्थिताण्स्चक्रुर्गिरीशाय तपो महत् । 18.106 | तद्देहस्था भारती तु रुद्रदेहस्थितं हरिम् । तोषयामास तपसा कर्मैक्यार्थं धृतव्रता । 18.107 | तस्यै स रुद्रदेहस्थो हरिः प्रादाद् वरं प्रभुः । अनन्ततोषणं विष्णोः स्वभर्त्रा सह जन्मसु । 18.108 | ccxi.सर्वेष्वपीति चान्यासां ददौ शङ्कर एव च । वरं स्वभर्तृसं योगं मानुषेष्वपि जन्मसु । 18.109 | ततस्तदैव देहं t आ विसृज्य नल् . अनन्दिनी । बभूवुरिन्द्रसेनेति देहैक्येन सुसङ्गताः । 18.110 | तदाऽसीन्मुद्गलो नाम मुनिस्तपसि सं स्थितः । चकमे पुत्रिकां ब्रह्मेत्यशृणोत् स कथान्तरे । 18.111 | अपाहसत् सोऽब्जयोनिं शशापैनं चतुर्मुखः । भारत्याद्याः पञ्च देवीर्गच्छ मानिन्नभूतये । 18.112 | इतीरितस्तं तपसा तोषयामास मुद्गलः । शापानुग्रहमस्याथ चक्रे कञ्जसमुद्भवः । 18.113 | न त्वं यास्यसि ता देवी मारुतस्त्वच्छरीरगः । यास्यति त्वं सदा मूर्छां गतो नैव विबुद्ध्यसे । 18.114 | नच पापं ततस्ते स्यादित्युक्ते चैनमाविशत् । मारुतोऽथेन्द्रसेनां च गृहीत्वाऽथाभवद् गृही । 18.115 | रेमे चे स तया सार्द्धं दीर्घकालं जगत्प्रभुः । ततो मुद्गलमुद्बोध्य ययौ च स्वं निकेतनम् । 18.116 | ततो देशान्तरं गत्वा तपश्चक्रे स मुद्गलः । सेन्द्रसेना वियुक्ताथ भर्त्रा चक्रे महत् तपः । 18.117 | तद्देहगा भारती तुकेशवं शङ्करे स्थितम् । तोषयामास तपसा कर्मैक्यार्थं हि पूर्ववत् । उमाद्या रौद्रमेवात्र तपश्चक्रुर्यथा पुरा । 18.118 | प्रत्यक्षे चशिवे जाते तद्देहस्थे च केशवे । पृथक्पृथक् स्वभर्त्राप्त्यै ताः पञ्चाप्येकदेहगाः । प्रार्थयामासुरभवत् पञ्चकृत्वो वचो हि तत् । 18.119 | ccxii.शिवदेहस्थितो विष्णुर्भारत्यै तु ददौ पतिम् । अन्यासां शिव एवाथ प्रददौ चतुरः पतीन् । 18.120 | देव्यश्चतस्रस्तु तदा दत्तमात्रे वरेऽमुना । देवानामवतारार्थं पञ्च देव्यः स्म इत्यथ । नाजानन्नेकदेहत्वाच्चिद्योगात् क्षीरनीरवत् । 18.121 | t आः श्रुत्वा स्वपतिं देवि नचिरात् प्रप्स्यसीति च । विष्णूक्तं शङ्करोक्तं च चत्वारः पतयः पृथक् । 18.122 | भविष्यन्तीत्यथैकस्या मेनिरे पञ्चभर्तृत् आम् । रुरुदुश्चैकदेहस्था एकैवाहमिति स्थिताः । 18.123 | अथाभ्यागान्महेन्द्रोऽत्र सोऽब्रवीत् तां वरस्त्रियम् । किमर्थं रोदिषीत्येव साऽब्रवीद् वटुरूपिणम् । 18.124 | शङ्करं दर्शयित्वैव पञ्चभर्तृत्वमेष मे। वरार्थमर्थितः प्रादादिति तं शिव इत्यथ । 18.125 | अजानन् शक्र आहोच्चैः किमेतद् भुवनत्रये । मत्पालिते योषितं त्वं वृथा ण्सपसि दुर्मते । 18.126 | इतीरिते शिवः प्राह पत मानुष्यमाप्नुहि । अस्याण्स्च भर्ता भवसि त्वामेवैषा वरिष्यति । 18.127 | पश्यात्र मदवज्ञानात् पतितां स्त्वादृशान् सुरान् । गिरेरधस्तादस्यैवेत्युक्तोऽसौ पाकशासनः । 18.128 | उद्बबर्ह गिरिं तं तु ददर्शात्र च तान् सुरान् । पूर्वेन्द्रान् मारुतवृषनासत्यां श्चतुरः स्थितान् । मानुषेष्ववताराय मन्त्रं रहसि कुर्वतः । 18.129 | ततो वरेण्यं वरदं विष्णुं प्राप्य स वासवः । तत्प्रसादान्नरां शेन युक्तो भूमावजायत । 18.130 | ccxiii.मदवज्ञानिमित्तेन पतिता इति तान् सुरान् । मारुतादीन् मृषाऽवादीरिति ब्रह्मा ण्सिवं तदा । 18.131 | शशाप मानुषेषु त्वं क्षिप्रं j आतः पराभवम् । शक्रान्नरतनोर्यासि यस्मै त्वं तु मृषाऽवदः । 18.132 | मच्छप्तानां च देवीनामविचार्य मया यतः । पतियोगवरं प्रादा नावाप्स्यसि ततः प्रियाम् । 18.133 | मानुषेषु ततः पश्चाद् भारतीदेहनिर्गताम् । स्वलोके प्राप्स्यसि स्वार्थे वरोऽयं ते मृषा भवेत् । 18.134 | एषा सा द्रौपदी नाम पञ्चदेवीतनुर्भवेत् । मृषा वाग् येषु ते प्रोक्ता मारुताद्यास्तु तेऽखिलाः । 18.135 | t आसां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती । सं युक्ता व्यवहारेषु प्रवर्तेत नचान्यथा । 18.136 | एते हि मारुताद्यास्ते देवकार्यार्थगौरवात् । j आता इति श्रुतिस्तत्र नावज्ञा तेऽत्र कारणम् । दीर्घकालं मनुष्येषु ततस्त्वं स्थितिमाप्स्यसि । 18.137 | इत्युक्त्वा प्रययौ ब्रह्मा सोऽश्वत्थामा ण्सिवोऽभवत् । पञ्चदेवीतनुस्त्वेषा द्रौपदी नाम चाभवत् । 18.138 | वेदेषु सपुराणेषु भारते चावगम्यते । उक्तोऽर्थः सर्व एवायं तथा पूर्वोदिताण्स्च ये । 18.139 | मुमुदुः सर्वपाञ्चाला जातयोः सुतयोस्तयोः । मानुषान्नोपभोगेन सं सर्गान्मानुषेषु च। 18.140 | मनुष्यपुत्रतायाण्स्च भावो मानुष एतयोः । अभून्नातितरामासीत् तदयोनित्वहेतुतः । 18.141 | याजोपयाजौ तावेव दयिता द्रुपदस्य सा । ccxiv.मातृस्नेहार्थमनयोर्ययाचे ददतुश्च तौ । 18.142 | j आतमात्मनिहन्तारं भारद्वाजो निशम्य तम् । यशोर्थमस्त्राणि ददावग्रहीत् सोऽपि लोभतः । रामास्त्राणां दुर्लभत्वात् त्रिदशेष्वपि वीर्यवान् । 18.143 | भीमार्जुनाभ्यां बद्धं तं श्रुत्वा पाञ्चालभूपतिम् । प्राहिणोत् कृतवर्माणं पाण्डवानां जनार्दनः । पाण्डवेष्वतुलां प्रीतिं लोके ख्यापयितुं प्रभुः । 18.144 | स मान्य पाण्डवान् सोऽपि शूरानुजसुतासुतः । तैर्मानितः कृष्णभक्त्या भ्रातृत्वाच्च हरिं ययौ । 18.145 | ततः प्रभृति सन्त्यज्य देवपक्षा जरासुतम् । पाण्डवानाण्स्रिता भूपा ज्ञात्वा भैमार्जुनं बलम् । 18.146 | विशेषतश्च कृष्णस्य विज्ञाय स्नेहमेषु हि। पराजिताण्स्च बहुशः कृष्णेनाचिन्त्यकर्मणा । 18.147 | प्रतापाद्ध्येव ते पूर्वं जरासन्धवशं गताः । न स्नेहात् तद् बलं j ञात्वा पार्थानां केशवस्य च । 18.148 | जन्मान्तराभ्यासवशात् स्निग्धाः कृष्णे चपाण्डुषु । जरासन्धभयं त्यक्त्वा तानेव च समाण्स्रिताः । 18.149 | अपि तं बहुशः कृष्णविजितं नैव तत्यजुः । आसुराः पूर्वसं स्कारात् सं स्कारो बलवान् यतः । 18.150 | देवा हि कारणादन्यानाण्स्रयन्तोऽपि नाऽन्तरम् । स्नेहं त्यजन्ति दैवेषु तथाऽन्येऽन्येष्वपि स्फुटम् । 18.151 | धृतराष्ट्रो बलं j ञात्वा बहुशो भीमपार्थयोः । दैवत्वाच्च स्वभावेन ज्येष्ठत्वाद् धर्मजस्य च । सुप्रीत एव तं चक्रे यौवराज्याभिषेकिणम् । 18.152 | ccxv.भीमार्जुनावथो जित्वा सर्वदिक्षु चभूपतीन् । चक्रतुः करदान् सर्वान् धृतराष्ट्रस्य दुर्जयौ । 18.153 | तयोः प्रीतोऽभवत् सोऽपि पौरजानपदास्तथा । भीष्मद्रोणमुखाः सर्वेऽप्यतिमानुषकर्मणा । 18.154 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये भीमार्जुनदिग्विजयो नाम अष्टादशोऽध्यायः ccxvi.(पाण्डवराज्यलाभः ) अथ एकोनविं शोऽध्यायः ओं । एवं शुभोच्चगुणवत्सु जनार्दनेन युक्तेषु पाण्डुषु चरत्स्वधिकं शुभानि । नास्तिक्यनीतिमखिलां गुरुदेवतादिसत्स्वञ्जसैव जगृहुर्धृतराष्ट्रपुत्राः । 19.1 | नाम्ना कणि ङ्क इति चासुरको द्विजोऽभूच्छिष्यः सुरेतरगुरोः शकुनेर्गुरुः सः । नीतिं स कुत्सिततमां धृतराष्ट्रपुत्रेष्वाधाद् रहो वचनतः शकुनेः समस्ताम् । 19.2 | छद्मैव यत्र परमं न सुराण्स्च पूज्याः स्वार्थेन वञ्चनकृते जगतोऽखिलं च । धर्मादि कार्यमपि यस्य महोपाधिः स्याच्छ्रेष्ठः स एव निखिलासुरदैत्यसङ्घात् । 19.3 | इत्यादि कुत्सिततमां जगृहुः स्म विद्यामज्ञात एव धृतराष्ट्रमुखैः समस्तैः । तेषां स्वभावबलतो रुचिता च सैव विस्तारिता च निजबुद्धिबलादतोऽपि । 19.4 | सम्पूर्णदुर्मतिरथो धृतराष्ट्रसूनुस्तातप्यमानहृदयो निखिलान्यहानि । दृष्ट्वा ण्स्रियं परमिकां विजयं च पार्थेष्वाहेदमेत्य पितरं सह सौबलेन । 19.5 | ज्येष्ठस्य तेऽपि हि वयं हृदयप्रजाता नार्हत्वमेव गमिता भवतैव राज्ये । भ्रातुः कनीयस उतापि हि दारजाता अन्यैश्च राज्यपदवीं भवतैव नीत् आः । 19.6 | राज्यं महच्च समवाप्स्यति धर्मसूनुस्त्वत्तोऽथवाऽनुजबलात् प्रसभं वयं तु । दासा भवेम निजतन्तुभिरेव साकं कुन्तीसुतस्य परतोऽपि तदन्वयस्य । 19.7 | नाऽत्मार्थमस्ति मम दुःखमथातिशुद्धलोकप्रसिद्धयशसस्तव कीर्तिनाण्सः । अस्मन्निमित्त इति दुःखमतो हि सर्वेऽपीच्छाम मर्तुमथ नः कुरु चाप्यनुज्ञाम् । 19.8 | एवं स्वपुत्रवचनं स निशम्य राजा प्रोवाच नानुगुणमेतदहो मनस्ते । को नाम पाण्डुतनयेषु गुणोत्तमेषु प्रीतिं न याति निजवीर्यभवोच्चयेषु । 19.9 | ते हि स्वबाहुबलतोऽखिलभूपभूतिं मय्याकृषन्ति नच वः प्रतिषेधकास्ते । तस्माच्छमं व्रज शुभाय कुलस्य तात क्षेमाय नो भवति वो बलवद्विरोधः । 19.10 | एवं ब्रुवत्यपि नृपे पुनराह पाप आण्स्रित्य सौबलमतं यदि नैव पार्थान् । अन्यत्र यापयसि नागपुरात् परेतान् दृष्ट्वाऽखिलानपि हि नो मुदमेहि पार्थैः । 19.11 | ccxvii.एवं निशम्य गदितं सुतहार्दपाण्सइराकृष्यताऽशु स नृपोऽरिधरेच्छयैव । प्रोवाच पुत्रमपि ते बलिनो न पार्थाः शक्याः पुरात् तनय यापयितुं कथञ्चित् । 19.12 | इत्युक्त आह पितरं शकुनिं निरीक्ष्य सृष्टो मया विधिरिहाद्य शृणुष्व तं च । आसं स्त्रयोदश समा नगरं प्रविष्टेष्वेतेषु तावदयमेव विधिर्मयेष्टः । 19.13 | द्रौणेर्हि नास्ति सदृशो बलवान् प्रतापी सोऽयं मया बहुविधैः परमैरुपायैः । नीतो वशं वशगतोऽस्य च मातुलेन साकं पिता तमनु चैष नदीप्रसूतः । 19.14 | एवं हि सैनिकगणा अपि दानमानैः प्रायो वशं मम गता अपि चैष कर्णः । अस्त्रे बलेऽप्यधिक एव सुरेन्द्रसूनोर्जेष्ये च मन्त्रबलतस्त्वहमेव भीमम् । 19.15 | त्रिं शच्छतं परमकाः सुरदुर्लभाण्स्च दुर्वाससो हि मनवोऽद्य मया गृहीत् आः । अन्यत्र ते प्रविहिता नहि वीर्यवन्तः स्युर्भीम इत्यहममून् न नियोजयामि । 19.16 | ते वीर्यदा विजयदा अपि वह्निवारिस्तम्भादिदाः सकलदेवनिकायरोधाः । वृष्ट्याद्यभीप्सितसमस्तकरा अमूभिर्जेष्यामि भीमममुमेकमयातयामैः । 19.17 | सौहार्दमेषु यदिवाऽतितरां करोषि तत्रापि नैव हि मया क्रियते विरोधः । वत्स्यन्तु वारणवते भवतु स्म राष्ट्रं तेषां तदेव मम नागपुरं त्वदर्थे । 19.18 | एवं स्वपुत्रपरिपालनतो यशस्ते भूयाद् विनश्यति परप्रसवातिपुष्टौ । j आते बले तव विरोधकृतश्च ते स्युः स्वार्थं हि तावदनुयान्त्यपि केवलं त्वाम् । 19.19 | क्षत्तैक एव सततं परिपोषकोऽलं तेषां मम द्विडथ मन्त्रबलादमुष्य । पौराण्स्च जानपदकाः सततं द्विषन्ति मां तेष्वतीव दृढसौहृदचेतसश्च । 19.20 | ते तेषु दूरगमितेषु निराण्स्रयत्वान्मामेव दुर्बलतया परितः श्रयन्ते । भीष्मादयश्च नहि तन्निकटे विरोधं कुर्युर्विनश्यति गतेषु हि सौहृदं तत् । 19.21 | भेदः कुलस्य भविता कुलनाण्सहेतुरस्माभिरेषु सहितेषु पुरे वसत्सु । तस्मादुपायबलतः प्रतियातनीयास्ते वारणावतमितो विहितोऽप्युपायः । 19.22 | विष्णुर्जयन्त इति शम्भुसहाय आस्ते देवोत्सवश्च सुमहान् भविताऽत्र सुष्ठु । ccxviii.भक्ताण्स्च ते हि नितरामरिशङ्खपाणौ त्वच्चोदिताः समुपयान्ति तमुत्सवं द्राक् । 19.23 | अज्ञाप्य मत्पुरुषतां पुरुषैर्मदीयैर्मध्यस्थवद् बहुगुणा उदिताण्स्च तत्र । तेषां पुरोऽत्र गमनाभिरुचिश्च जाता द्रष्टुं पुरं बहुगुणं ननु पाण्डवानाम् । 19.24 | इत्युक्तवत्यथ सुते स तथेत्युवाच प्राप्तेषु पाण्डुतनयेषु तथैव चोचे । j ञात्वैव तेऽपि नृपतेर्हृदयं समस्तं जग्मुः पितेति पृथया सह नीतिहेतोः । 19.25 | भीमस्तदा ह भविताऽत्र हि भैक्षचार इत्येव सम्यगनुविद्य निजं न कर्म । त्याज्यं त्विति प्रतिजगाद निजाग्रजाय यामो वयं नतु गृहात् स हि नः स्वधर्मः । 19.26 | निष्काल् . अयन्ति यदि नो निजधर्मसं स्थान् योत्स्यामहेऽत्र नहि दस्युवधोऽप्यधर्मः । इत्यूचिवां सममुमाह च धर्मसूनुः कीर्तिर्विनश्यति हि नो गुरुभिर्विरोधे । 19.27 | इत्युक्तवाक्यममुमग्रजमन्वगात् स भीमः प्रदर्श्य निजधर्ममथानुवृत्त्यै । दोषो भवेदुभयतो यत एव तेन वाच्यः स्वधर्म उत न स्थितिरत्र कार्या । 19.28 | कीर्त्यर्थमेव निजधर्मपरिप्रहाणे प्राप्तेऽग्रजस्य वचनात् प्रविहातुमेव । भीमस्य दोषमुभयं प्रतिहन्तुमीशो ज्येष्ठं चकार हरिरत्र सुतं वृषस्य । 19.29 | हन्तव्यतामुपगतेषु सुयोधनादिष्वन्योपधान्नहि भवेन्निजधर्म एव । पूर्वं वधे नहि समस्तश एव दोषास्तेषां प्रयान्ति विवृतिं च तदर्थतोऽपि । 19.30 | क्षत्ताऽथ चाऽह सुवचोऽन्त्यजभाषयैव धर्मात्मजं विषहुताण्सभयात् प्रतीत् आः । आध्वं त्विति स्म स तथेति वचोऽप्युदीर्य प्रायाच्च वारणवतं पृथयाऽनुजैश्च । 19.31 | t आन् हन्तुमेव च तदा धृतराष्ट्रसूनुर्लाक्षागृहं सपदि काञ्चनरत्नगूढम् । कृत्वाऽभ्ययातयदमुत्र हि विष्णुपद्या स्वामात्यमेव च पुरोचननामधेयम् । 19.32 | पूर्वं प्रहस्त इति यस्त्वभवत् सुपापः सोऽभ्येत्य पाण्डुतनयानभवच्च मन्त्री । दुर्योधनं प्रतिविहाय भवत्सकाण्समायात इत्यवददेषु सकूटवाक्यम् । 19.33 | दिव्यं गृहं च भवतां हि मयोपनीतं प्रीत्यैव पापमनुयातुमहं न शक्तः । युष्मासु धर्मधृतिमत्सु सदा निवत्स्य इत्यूचिवां सममुमाहुरहो सुभद्रम् । 19.34 | ccxix.दृष्ट्वैव जातुषगृहं वसया समेतं तद्गन्धतो वृषसुतः पवमानजातम् । तं चातिपापमवदत् सुमुखैष पापो हन्तुं न इच्छति सदा भव च प्रतीतः । 19.35 | क्षत्ताऽथ नीतिबलतोऽखिललोकवृत्तं j आनन् स्वचारमुखतः खनकाय चोचे । उक्त्वैव धर्मतनयाय मदीयवाक्यं पूर्वोक्तमाण्सु कुरु तत्र बिलं सुदूरम् । 19.36 | चक्रे स चैवमथ वर्त्म वृतिच्छलेन द्वारं च तस्य स पिधाय ययौ गृहं स्वम् । भीमः पुरोचन उभावपि तौ वधाय च्छिद्रार्थिनौ मिथ उतोषतुरब्दकार्द्धम् । 19.37 | तस्याग्रजा च सहिता सुतपञ्चकेन तत्राऽगमत् तदनु मारुतिरेष कालः । इत्थं विचिन्त्य स निशाम्य च तान् प्रसुप्तान् bhràtîçü श्च मातरमथाऽशु बिले न्यधात् प्राक् । 19.38 | तं भागिनेयसहितं भगिनीं च तस्य पापां ददाह सगृहां पवमानसूनुः । साऽप्यागता हि गरल् . एन निहन्तुमेतान् भीमस्य पूर्वभुजितो न शशाक चैतत् । 19.39 | तप्तं तया ससुतया च तपो नितान्तं स्यां सूनुभिः सह बलाददितिस्तथाऽब्दात् । तस्या अदाच्च गिरिशो यदि पुत्रकैस्त्वं युक्ता न यासि मृतिमेष वरस्तवेति । 19.40 | j आनन्निदं सकलमेव स भीमसेनो हत्वा सुतैः सह कुबुद्धिमिमां हि तं च । bhràtîçü श्च मातरमुदूह्य ययौ बिलात् स निर्गत्य भीतिवशतोऽबलतां प्रयातान् । 19.41 | j ञात्वा पुरोचनवधं यदि भीष्ममुख्यैर्वैचित्रवीर्यतनया अभियोधयेयुः । किं नो भवेदिति भयं समुहद् विवेश भीमं त्वृते च तनयान् सकलान् पृथायाः । 19.42 | भीमोऽभयोऽपि गुरुभिः स्वमुखेन युद्धमप्रीयमाण उत धर्मजवाक्यहेतोः । ऊह्यैव तानपि ययौ द्युनदीं च तीर्त्वा क्षत्त्राऽतिसृष्टमधिरुह्य जलप्रयाणम् । 19.43 | विश्वासिता विदुरपूर्ववचोभिरेव दाण्सोदिताभिरधिरुह्य च भीमपृष्ठम् । सर्वे ययुर्वनमथाभ्युदिते च सूर्ये दृष्ट्वैव सप्त मृतकानरुदं श्च पौराः । 19.44 | हा पाण्डवानदहदेष हि धार्तराष्ट्रो धर्मस्थितान् कुमतिरेव पुरोचनेन । सोऽप्येष दग्ध इह दैववशात् सुपापः को नाम सत्सु विषमः प्रभवेत् सुखाय । 19.45 | पौरेभ्य एव निखिलेन च भीष्ममुख्या वैचित्रवीर्यसहितास्तु निशम्य हेति । ऊचुः सुदुःखितधियोऽथ सुयोधनाद्याः क्षत्ता मृषैव रुरुदुर्युयुजुश्च कर्म । 19.46 | ccxx.भीमोऽप्युदूह्य वनमाप हिडिम्बकस्य bhràtîçn पृथां च तृषितैरभियाचितश्च । पानीयमुत्तरपटेऽम्बुजपत्रनद्धं दूरादुदूह्य ददृशे स्वपतोऽथ तां श्च । 19.47 | रक्षार्थमेव परिजाग्रति भीमसेने रक्षः स्वसारमभियापयते हिडिम्बीम् । सा रूपमेत्य शुभमेव ददर्श भीमं साक्षात् समस्तशुभलक्षणसारभूतम् । 19.48 | सा राक्षसीतनुमवाप सुरेन्द्रलोकश्रीरेव शक्रदयिता त्वपरैव शच्याः । शापात् स्पृधा पतिमवाप्य च मारुतं सा प्राप्तुं निजां तनुमयाचत भीमसेनम् । 19.49 | t आं भीम आह कमनीयतनुं न पूर्वं ज्येष्ठादुपैमि वनितां नहि धर्म एषः । सा चाऽह कामवशगा पुनरेतदेव स्वावेशयुग्धि मरुदग्र्यपरिग्रहस्य । 19.50 | सा भारती वरमिमं प्रददावमुष्यै स्वावेशमात्मदयितस्य च सङ्गमेन । शापाद् विमुक्तिमतितीव्रतपः प्रसन्ना तेनाऽह सा निजतनुं पवमानसूनोः । 19.51 | j ञानं च नैजमभिदर्शयितुं पुनश्च प्राहेश्वरोऽखिलजगद्गुरुरिन्दिरेशः । व्यासस्वरूप इह चेत्य परश्व एव मां ते प्रदास्यति तदा प्रकरोषि मेऽर्थ्यम् । 19.52 | काले तदैव कुपितः प्रययौ हिडिम्बो भीमं निहन्तुमपि तां च निजस्वसारम् । भक्षार्थमेव हि पुरा स तुतां न्ययुङ्क्त नेतुं च तानथ समासददाण्सु भीमम् । 19.53 | सा भीममेव शरणं प्रजगाम तां च bhràtîçü श्च मातरमथावितुमभ्ययात् तम् । भीमः सुदूरमपकृष्य सहोदराणां निद्राप्रभङ्गभयतो युयुधेऽमुना च। 19.54 | तौ मुष्टिभिस्तरुभिरश्मभिरद्रिभिश्च युद्ध्वा नितान्तरवतः प्रतिबोधितां स्तान् । सञ्चक्रतुस्तदनु सोदरसम्भ्रमं तं दृष्ट्वैव मारुतिरहन्नुरसि स्म रक्षः । 19.55 | तद् भीमबाहुबलताडितमीशवाक्यात् सर्वैरजेयमपि भूमितल् . ए पपात । वक्त्रस्रवद्बहुलशोणितमाप मृत्युं प्रायात् तमोऽन्धमपि नित्यमथ क्रमेण । 19.56 | हत्वैव शर्वररक्षितराक्षसं तं सर्वैरवध्यमपि सोदरमातृयुक्तः । भीमो ययौ तमनु सा प्रययौ हिडिम्बी कुन्तीं युधिष्ठिरमथास्य कृते ययाचे । 19.57 | t आभ्यामनूक्तमपि यन्न करोति भीमः प्रादुर्बभूव निखिलोरुगुणाभिपूर्णः । ccxxi.व्यासात्मको हरिरनन्तसुखाम्बुराण्सिर्विद्यामरीचिविततः सकलोत्तमोऽलम् । 19.58 | दृष्ट्वैव तं परममोदिन आण्सु पार्था मात्रा सहैव परिपूज्य गुरुं विरिञ्चेः । उल्लाल् . इत् आण्स्च हरिणा परमातिहार्दप्रोत्फुल्लपद्मनयनेन तदोपविष्टाः । 19.59 | t आन् भक्तिनम्रशिरसः समुदीक्ष्य कृष्णो भीमं जगाद नत आण्सु हिडिम्बया च। एतां गृहाण युवतीं सुरसद्मशोभां j आते सुते सहसुता प्रतियातु चैषा । 19.60 | एवं ब्रुवत्यगणितोरुगुणे रमेश ओं इत्युदीर्य कृतवां श्च तथैव भीमः । स्कन्धेन चोह्य विबुधाचरितप्रदेशान् भीमं प्रयात्युदय एव रवेर्हिडिम्बी । 19.61 | सा नन्दनादिषु वनेषु विहृत्य तेन सायं प्रयाति पृथया सहितां श्च पार्थान् । एवं ययावपि तयोरिह वत्सरार्द्धो जातश्च सूनुरतिवीर्यबलोपपन्नः । 19.62 | देवोऽपि राक्षसतनुर्निरृतिः पुरा यआवेशयुक् च गिरिशस्य घटोत्कचाख्यः । पूर्वं घटोपमममुष्य शिरो बभूव केशा निमेषत उदासुरतो हि नाम । 19.63 | j आते सुते समयतो भगवत्कृत् आत् स भीमो जगाद ससुतां गमनाय तां च । स्मृत्याऽभियान उभयोरपि सा प्रतिज्ञां तेषां विधाय च ययौ सुरलोकमेव । 19.64 | व्यासोऽपि पाण्डुतनयैः सहितो बकस्य रौद्राद् वराज्जयवधापगतस्य नित्यम् । यातो वधाय परमागणितोरुधामा पूर्णाक्षयोरुसुख आण्सु तदैकचक्राम् । 19.65 | t आन् ब्राह्मणस्य च गृहे प्रणिधाय कृष्णः शिष्या ममैत इति विप्रकुमाररूपान् । आयामि काल इति ताननुशास्य चायात् ते तत्र वासमथ चक्रुरनूच्य वेदान् । 19.66 | भिक्षामटत्सु सततं प्रतिहुङ्कृतेन भीमे विशां सदन एव गृहप्रमाणम् । भाण्डं कुलालविहितं प्रतिगृह्य गच्छत्याण्सङ्कयाऽवगमनस्य तमाह धार्मः । 19.67 | स्थूलं हि सद्म पृथिवीसहितं त्वरक्ष उद्धृत्य वह्निमुखतस्तदु चैकदोष्णा । भाण्डं तदर्थमुरु कुम्भकरेण दत्तं भिक्षां च तेन चरसि प्रतिहुङ्कृतेन । 19.68 | धर्मस्य ते सुनियतेर्बलतश्च बोधो भूयात् सुयोधनजनस्य ततो भयं मे । मात्रा सहैव वस फल्गुनपूर्वकैस्त्वमानीतमेव परिभुङ्क्ष्व नतु व्रजेथाः । 19.69 | ccxxii.इत्युक्त आण्सु स चकार तथैव भीमस्तेऽपि स्वधर्मपरिरक्षणहेतुमौनाः । भिक्षां चरन्त्यथ चतुर्ष्वपि तेषु यातेष्वेकत्र मातृसहितः स कदाचिदास्ते । 19.70 | तत्काल एव रुदितं निजवासहेतोर्विप्रस्य दारसहितस्य निशम्य भीमः । स्त्रीबालसं युतगृहे शिशुलाल् . अनादौ लज्जेदिति स्म जननीमवदन्नचागात् । 19.71 | j आनीहि विप्ररुदितं कुत इत्यतश्च योग्यं विधास्य इति सा प्रययौ च शीघ्रम् । सा सं वृतैव सकलं वचनं गृहेऽस्य शुश्राव विप्रवर आह तदा प्रियां सः । 19.72 | दातव्य एव हि करोऽद्य च रक्षसोऽस्य साक्षाद् बकस्य गिरिसन्निभभक्ष्यभोज्यः । पुं साऽनसा च सहितानडुहा पुमां स्तु नैवास्ति नोऽप्रददतां च समस्तनाण्सः । 19.73 | अन्यत्र याम इति पूर्वमुदाहृतं मे नैतत् प्रिये तव मनोगतमास तेन । यास्यामि राक्षसमुखं स्वयमेव मर्तुं भार्यैनमाह न भवानहमत्र यामि । 19.74 | अर्थे तवाद्य तनुसन्त्यजनादहं स्यां लोके सतीप्रचरिते तदृते त्वधश्च । कन्याऽह चैनमहमेव न कन्ययाऽर्थ इत्युक्त आह धिगिति स्म स विप्रवर्यः । 19.75 | कन्योदिता बत कुलद्वयतारिणीति जाया सखेति वचनं श्रुतिगं सुतश्च । आत्मैव तेन नतु जीवनहेतुतोऽहं धीपूर्वकं नृशनके प्रतिपादयामि । 19.76 | एवं रुदत्सु सहितेषु कुमारकोऽस्य प्राह स्वहस्तगतृणं प्रतिदर्श्य चैषाम् । एतेन राक्षसमहं निहनिष्य एवेत्युक्ते सुवाक्यमनु सा प्रविवेश कुन्ती । 19.77 | पृष्टस्तयाऽह स तु विप्रवरो बकस्य वीर्यं बलं च दितिजारिभिरप्यसह्यम् । सं वत्सरत्रययुते दशके करं च प्रातिस्विकं दशमुखस्य च मातुलस्य । 19.78 | श्रुत्वा तमुग्रबलमत्युरुवीर्यमेव रामायणे रघुवरोरुशरातिभीतम् । विष्टं बिलेष्वथ नृपान् वशमाण्सु कृत्वा भीत्यैव तैस्तदनु दत्तकरं ननन्द । 19.79 | एवं बलाढ्यममुमाण्सु निहत्य भीमः कीर्तिं च धर्ममधिकं प्रतियास्यतीह । सर्वे वयं च तमनु प्रगृहीतधर्मा यास्याम इत्यवददाण्सु धरासुरं तम् । 19.80 | सन्ति स्म विप्रवर पञ्च सुता ममाद्य तेष्वेक एव नरवैरिमुखाय यातु । इत्युक्त आह स न ते सुतवध्ययाऽहं पापो भवानि तव हन्त मनोऽतिधीरम् । 19.81 | ccxxiii.उक्तैवमाह च पृथा तनये मदीये विद्याऽस्ति दिक्पतिभिरप्यविषह्यरूपा । उक्तोऽपि नो गुरुभिरेष नियुङ्क्त एतां वध्यस्तथाऽपि न सुरासुरपालकैश्च । 19.82 | उक्त्वैवमेत्य निखिलं च जगाद भीम उद्धर्ष आस स निशम्य महास्वधर्मम् । प्राप्तं विलोक्य तमतीव विघूर्णनेत्रं दृष्ट्वा जगाद यमसूनुरुपेत्य चान्यैः । 19.83 | मातः किमेष मुदितोऽतितरामिति स्म तस्मै च सा निखिलमाह स चाब्रवीत् ताम् । कष्टं त्वया कृतमहो बलमेव यस्य सर्वे श्रिता वयममुं च निहं सि भीमम् । 19.84 | यद्बाहुवीर्यपरमाण्स्रयतो हि राज्यमिच्छाम एव निखिलारिवधं स्वधर्मम् । सोऽयं त्वयाऽद्य निशिचारिमुखाय मातः प्रस्थाप्यते वद ममाऽशु कयैव बुद्ध्या । 19.85 | इत्युक्तवन्तममुमाह सुधीरबुद्धिः कुन्ती न पुत्रक निहन्तुमयं हि शक्यः । सर्वैः सुरैरसुरयोगिभिरप्यनेन चूर्णीकृतो हि शतशृङ्गगिरिः प्रसूत्याम् । 19.86 | एष स्वयं हि मरुदेव नरात्मकोऽभूत् को नाम हन्तुमिममाप्तबलो जगत्सु । इत्येवमस्त्विति स तामवदत् परेद्युर्भीमो जगाम शकटेन कृतोरुभोगः । 19.87 | गत्वा त्वरन् बकवनस्य सकाण्स आण्सु भीमः स पायससुभक्ष्यपयोघटाद्यैः । युक्तं च शैलनिभमुत्तममाद्यराण्सिं स्पर्शात् पुरैव नरभक्षितुरत्तुमैच्छत् । 19.88 | तेनैव चान्नसमितौ परिभुज्यमान उत्पाट्य वृक्षममुमाद्रवदाण्सु रक्षः । वामेन मारुतिरपोह्य तदा प्रहारान् हस्तेन भोज्यमखिलं सहभक्ष्यमादत् । 19.89 | पीत्वा पयो त्वरित एनमवीक्षमाण आचम्य तेन युयुधे गुरुवृक्षण्सैलैः । तेनाऽहतोऽथ बहुभिर्गिरिभिर्बलेन जग्राह चैनमथ भूमितल् . ए पिपेष । 19.90 | आक्रम्य पादमपि पादतल् . एन तस्य दोर्भ्यां प्रगृह्य च परं विददार भीमः । मृत्वा स चोरु तम एव जगाम पापो विष्णुद्विडेव हि शनैरनिवृत्ति चोग्रम् । 19.91 | हत्वा तमक्षतबलो जगदन्तकं स यो राक्षसो न वश आस जरासुतस्य । भौमस्य पूर्वमपि नो भरतस्य राज्ञो भीमो न्यधापयदमुष्य शरीरमग्रे । 19.92 | द्वार्येव तत् प्रतिनिधाय पुनः स भीमः स्नात्वा जगाम निजसोदरपार्श्वमेव । ccxxiv.श्रुत्वाऽस्य कर्म परमं तुतुषुः समेता मात्रा च ते तदनुवव्रुरतः पुरस्थाः । 19.93 | दृष्ट्वैव राक्षसशरीरमुरु प्रभीत् आ ज्ञात्वैव हेतुभिरथ क्रमशो मृतं च । विप्रस्य तस्य वचनादपि भीमसेनभग्नं निशम्य परमं तुतुषुण्स्च तस्मै । 19.94 | अन्नात्मकं करममुष्य च सम्प्रचक्रुः सोऽप्येतमाण्सु नरसिं हवपुर्धरस्य । चक्रे हरेस्तदनु सत्यवतीसुतस्य विष्णोर्हि वाक्प्रचुदिताः प्रययुस्ततश्च । 19.95 | उत्पत्तिपूर्वककथां द्रुपदात्मजाया व्यासो ह्यनूच्य जगतां गुरुरीश्वरेशः । यातेत्यचोदयदथाप्यपरे द्विजाग्र्यास्तान् ब्राह्मणा इति भुजिर्भवतीति चोचुः । 19.96 | पूर्वं हि पार्षत इमान् जतुगेहदग्धान् श्रुत्वाऽतिदुःखितमनाः पुनरेव मन्त्रः । याजोपयाजमुखनिस्सृत एवमेष नासत्यतार्ह इति जीवनमेषु मेने । 19.97 | यत्रक्वचित् प्रतिवसन्ति निलीनरूपाः पार्था इति स्म स तु फल्गुनकारणेन । चक्रे स्वयम्बरविघोषणमाण्सु राजस्वन्यैरधार्यधनुरीशवराच्च चक्रे । 19.98 | तत्काल एव वसुदेवसुतोऽपि कृष्णः सम्पूर्णनैजपरिबोधत एव सर्वम् । j आनन्नपि स्म हलिना सहितो जगाम पार्थान् निशम्य च मृत् आनथ कुल्यहेतोः । 19.99 | स प्राप्य हस्तिनपुरं धृतराष्ट्रपुत्रान् सं वञ्चयं स्तदनुसारिकथाण्स्च कृत्वा । भीष्मादिभिः परिगतोऽप्रियवज्जगाम द्वारावतीमुदितपूर्णसुनित्यसौख्यः । 19.100 | तस्यान्तरे हृदिकसूनुरनन्तरं स्वं श्वाफल्किबुद्धिबलमाण्स्रित इत्युवाच । सत्राजिदेष हि पुरा प्रतिजज्ञ एनामस्मत्कृते स्वतनयां मणिना सहैव । 19.101 | सर्वां श्च नः पुनरसाववमत्य कृष्णायादात् सुतां जहि च तं निशि पापबुद्धिम् । आदाय रत्नमुपयाहि च नौ विरोधे कृष्णस्य दानपतिना सह साह्यमेमि । 19.102 | इत्युक्त आण्सु कुमतिः स हि पूर्वदेहे दैत्यो यतस्तदकरोदथ सत्यभामा । आनन्दसं विदपि लोकविडम्बनाय तद् देहमस्य तिलजे पतिमभ्युपागात् । 19.103 | श्रुत्वा तदीयवचनं भगवान् पुरीं स्वामायात एव तु निशम्य महोत्सवं तम् । पाञ्चालराजपुरुषोदितमाण्सु वृष्णिवर्यैरगान्मुसलिना सह तत्पुरीं च । 19.104 | ccxxv.भीमोऽपि रुद्रवररक्षितराक्षसं तं हत्वा तृणोपमतया हरिभक्तवन्द्यः । उष्याथ तत्र कतिचिद्दिनमच्युतस्य व्यासात्मनो वचनतः प्रययौ निजैश्च । 19.105 | मङ्गल्यमेतदतुलं प्रतियात शीघ्रं पाञ्चालकान् परमभोजनमत्र सिद्ध्येत् । विप्रैरितस्तत इतीरितवाक्यमेते शृण्वन्त एव परिचक्रमुरुत्तराण्साम् । 19.106 | षण्णां च मध्यगमुदीर्णभुजं विशालवक्षस्थलं बहल् . अपौरुषलक्षणं च । दृष्ट्वैव मारुतिमसावुपलप्स्यतीह कृष्णामिति स्म च वचः प्रवदन्ति विप्राः । 19.107 | रात्रौ दिवा च सततं पथि गच्छमानाः प्रापुः कदाचिदथ विष्णुपदीं निशायाम् । सर्वस्य रक्षितुमगादिह पृष्ठतस्तु भीमोऽग्र एव शतमन्युसुतोऽन्तराऽन्ये । 19.108 | प्राप्ते तदोल्मुकधरेऽर्जुन एव गङ्गां गन्धर्वराज इह चित्ररथोऽर्द्धरात्रे । दृष्ट्वैव विप्ररहितानुदकान्तरस्थः क्षत्रात्मजा इति ह धर्षयितुं स चाऽगात् । 19.109 | हन्ताऽस्मि वो ह्युपगतानुदकान्तमस्या नद्याण्स्च मर्त्यचरणाय निषिद्धकाले । इत्थं वदन्तममुमाह सुरेन्द्रसूनुर्गन्धर्व नास्त्रविदुषां भयमस्ति तेऽद्य । 19.110 | सर्वं हि फेनवदिदं बहुलं बलं ते नार्थप्रदं भवति चास्त्रविदि प्रयुक्तम् । इत्युक्तवन्तममुमुत्तमयानसं स्थो बाणान् क्षिपन्नभिससार सुरेशभृत्यः । 19.111 | आग्नेयमस्त्रमभिमन्त्र्य तदोल्मुके स चिक्षेप शक्रतनयोऽस्य रथश्च दग्धः । तं चाग्निना परिगृहीतमभिप्रगृह्य केशेषु सञ्चकर्षाऽशु सुरेन्द्रसूनुः । 19.112 | पार्थेन सन्धर्षितः शरणं जगाम धर्मात्मजं तमपि सोऽथ निजास्त्रमुग्रम् । सञ्जह्र एव तत आस च नामतोऽसावङ्गारवर्ण इति वर्णविपर्ययेण । 19.113 | गन्धर्व उल्बणसुरक्ततनुः स भूत्वा स्वर्णावदात उत पूर्वमुपेत्य सख्यम् । पार्थेन दुर्लभमहास्त्रमिदं ययाचे जानन्नपि स्म नहि तादृशमेष वेद । 19.114 | विद्या सुशिक्षिततमा हि सुरेशसूनौ तामस्य चावददसावपि कालतोऽस्मै । गन्धर्वगामवददन्वगदृश्यविद्यां पश्चादिति स्म पुरुहूतसुतस्य वाक्यात् । 19.115 | आधिक्यतः स्वगतसं विद एव साम्ये नैवेच्छति स्म निमयं स धनञ्जयोऽत्र । धर्मार्थमेव स तु तां परिदाय तस्मै कालेन सं विदममुष्य च धर्मतोऽयात् । 19.116 | ccxxvi.पार्थेन सोऽपि बहुलाण्स्च कथाः कथित्वा धौम्यस्य सङ्ग्रहणमाह पुरोहितत्वे । दास्यामि दिव्यतुरगानिति सोऽर्जुनाय वाचं निगद्य दिवमारुहदप्यगुस्ते । 19.117 | ते धौम्यमाप्य च पुरोधसमुत्तमज्ञं विप्रात्मजोपमतया विविशुः पुरं च । पाञ्चालकस्य निखिलां ददृशुश्च तत्र मूर्धावसिक्तसमितिं समलङ्कृत् आं च । 19.118 | राजन्यमण्डलमुदीक्ष्य सुपूर्णमत्र कृष्णां प्रगृह्य सहजः प्रगृहीतमालाम् । तेषां च मध्यमगमत् कुलवीर्यसम्पद्युक्तां विभूतिमथ चाऽह समस्तराज्ञाम् । 19.119 | t आं श्च प्रदर्श्य सकलान् स हुताण्सनां शश्चापं च तत् प्रतिनिधाय सपञ्चबाणम् । आहाभिभाष्य सकलान् नृपतीनथोच्चैर्दीप्यद्धुताण्सनवपुर्घनतुल्यघोषः । 19.120 | एतेन कार्मुकवरेण तरूपरिस्थं मत्स्यावभासमुदके प्रतिवीक्ष्य येन । एतैः शरैः प्रतिहतो भवतीह मत्स्यः कृष्णाऽनुयास्यति तमद्य नरेन्द्रवीराः । 19.121 | इत्यस्य वाक्यमनु सर्वनरेन्द्रपुत्रा उत्तस्थुरुद्धतमदाण्स्चलकुण्डलास्याः । अस्त्रं बलं च बहु नैजमभीक्षमाणाः स्पर्धन्त एव च मिथः समलङ्कृत् आङ्गाः । 19.122 | केचिन्निरीक्ष्य धनुरेत्य न मे सुशक्यमित्येव चापययुरन्य उत प्रचाल्य । तत्राऽससाद शिशुपाल उरुप्रतापः सङ्गृह्य तत् समनुरोपणयत्न आसीत् । 19.123 | माषान्तराय स चकर्ष यदैव कोट्या उन्नम्य तत् प्रतिजघान तमेव चाऽशु । अन्यत्र फल्गुनत एतदशक्यमेवेत्यञ्जो गिरीशवरतः स ययौ च भग्नः । 19.124 | मद्रेश एत्य चकृषे स्थविरोऽपि वीर्याच्चेदीशतोऽप्यधिकमेव स मुद्गमात्रे । शिष्टेऽमुना प्रतिहतः स ययावशक्यं मत्वाऽत्मनस्तदनु भूपतयो विषण्णाः । 19.125 | सन्नेषु भूपतिषु मागध आससाद सोऽवज्ञयैव बलवीर्यमदेन दृप्तः । चापं चकर्ष चलपादतल् . ओ बलेन शिष्टे स सर्षपमितेऽभिहतोऽमुनैव । 19.126 | j आनुन्यमुष्य धरणीं ययतुस्तदैव दर्पेण चास्थिरपदः स्थितिमात्रहेतोः । रौद्राद् वरात् स जल् . अतां गमितोऽथ राजा राज्ञां मुखान्यनभिवीक्ष्य ययौ स्वराष्ट्रम् । 19.127 | प्रायो गतास्तमनु भूपतयोऽथ कर्णो दुर्योधनार्थमनुगृह्य धनुश्चकर्ष । ccxxvii.रामादुपात्तशुभशिक्षितमात्रतोऽसौ रोमावशिष्टमकरोद् धनुषोऽन्तमाण्सु । 19.128 | तस्मिं श्च तेन विहते प्रतिसन्निवृत्ते भीमार्जुनौ द्विजसदस्युपसन्निविष्टौ । उत्तस्थतू रविशशिप्रतिमानरूपौ विप्रेषु तत्र च भिया विनिवारयत्सु । 19.129 | विप्राण्स्च केचिदतियुक्तमिमौ हि वीरौ देवोपमाविति वचो जगदुस्ततस्तौ । दृष्ट्वैव कृष्णमुखपङ्कजमाण्सु चापसान्निध्यमाययतुरुत्तमवीर्यसारौ । 19.130 | तत्रार्जुनः पवनजात् प्रियतोऽप्यनुज्ञामादाय केशवमजं मनसा प्रणम्य । कृत्वा गुणान्वितमदो धनुरश्रमेण यन्त्रान्तरेण सशरैरधुनोच्च लक्षम् । 19.131 | कृष्णा तदाऽस्य विदधे नवकञ्जमालां मध्ये च तां प्रतिविधाय नरेन्द्रपुत्रौ । भीमार्जुनौ ययतुरच्युतमाभिनम्य क्षुब्धं तदा नृपवराब्धिरिमावधावत् । 19.132 | द्रष्टुं हि केवलगतिर्नतु कन्यकाया अर्थे न चापमिह वृष्णिवराः स्पृशन्तु । इत्याज्ञयैव वरचक्रधरस्य लिप्सामप्यत्र चक्रुरिह नैव यदुप्रवीराः । 19.133 | भीमस्तु राजसमितिं प्रतिसम्प्रयातां दृष्ट्वैव योजनदशोच्छ्रयमाण्सु वृक्षम् । आरुज्य सर्वनृपतीनभितोऽप्यतिष्ठद् दृष्ट्वा पलायनपराण्स्च बभूवुरेते । 19.134 | भीमोऽयमेष पुरुहूतसुतोऽन्य एते पार्था इति स्म हलिने हरिरभ्यवोचत् । दृष्ट्वैव सोऽपि मुदमाप शिनेश्च पौत्रः खड्गं प्रगृह्य हर्षात् परिपुप्लुवेऽत्र । 19.135 | प्रीतेषु सर्वयदुषु प्रपलायितेषु दुर्योधनादिनृपतिष्वखिलेषु भीमात् । कर्णोऽभ्ययाद्धरिहयात्मजमाण्सु मद्रराजो जगाम पवनात्मजमेव वीरः । 19.136 | विप्रेषु दण्डपटदर्भमहाजिनानि कोपात् क्षिपत्सु न विनाण्सनमत्र भूयात् । क्षत्रस्य वैरत इति द्रुपदे च कृष्णं विप्रां श्च याचति स मारुतिरार शल्यम् । 19.137 | वृक्षं त्वसौ प्रतिनिधाय च मद्रराजं दोर्भ्यां प्रगृह्य जवतो गगने निधाय । बन्धुत्वतो भुवि शनैरदधात् स तस्य विज्ञाय वीर्यमगमन्निजराजधानीम् । 19.138 | पार्थोऽपि तेन धनुषा युयुधे स्म कर्णं सोऽप्यस्त्रबाहुबलमाविरमुत्र चक्रे । तौ धन्विनामनुपमौ चिरमस्यतां च सूर्यात्मजोऽत्र वचनं व्यथितो बभाषे । 19.139 | ccxxviii.त्वं फल्गुनो हरिहयो द्विजसत्तपो वा मूर्तं न मे प्रमुखतः स्थितिमन्य ईष्टे । यो वाऽस्मि कोऽपि यदि ते क्षममद्य बाणान् मुञ्चान्यथेहि रणतस्त्विति पार्थ आह । 19.140 | कार्यं न मे द्विजवरैः प्रतियोधनेनेत्युक्त्वा ययौ रविसुतः स सुयोधनाद्यैः । नागाह्वयं पुरमथ द्रुपदात्मजां t आमादाय चार्जुनयुतः प्रययौ स भीमः । 19.141 | अग्रेऽश्विपुत्रसहितः स तु धर्मसूनुः प्रायात् कुलालगृहमन्वपि भीमपार्थौ । भिक्षेति तैरभिहिते प्रजगाद कुन्ती भुङ्ग्ध्वं समस्तश इति प्रददर्श कन्याम् । 19.142 | प्रामादिकं च वचनं न मृषा तयोक्तं प्रायो हि तेन कथमेतदिति स्म चिन्ता । तेषां बभूव वसुदेवसुतो हरिश्च तत्राऽजगाम परमेण हि सौहृदेन । 19.143 | सम्भाष्य तैः स भगवानमितात्मशक्तिः प्रायान्निजां पुरममा यदुभिः समस्तैः । j ञातुं च तान् निशि स तु द्रुपदः स्वपुत्रं प्रास्थापयत् स च विलीनं इमानपश्यत् । 19.144 | भिक्षान्नभोजिन उतो भगिनीं निजां च तत्रातितृप्तहृदयामथ युद्धवार्ताम् । तेषां निशम्य नदतां धनवद् गभीरां क्षत्रोत्तमा इति मतिं स चकार वीरः । 19.145 | प्रातस्तु तस्य जनितुर्वचसा पुरोधास्तान् प्राप्य मन्त्रविधिना मरुदात्मजेन । सम्पूजितोऽतिविदुषा प्रतिगृह्य तां श्च प्रावेशयन्नृपतिगेहममैव मात्रा । 19.146 | t आनागतान् समभिपूज्य निजात्मजां च विप्रादियोग्यपृथगुक्तपदार्थजातैः । पूर्णान् गृहां श्चतुर एव दिदेश राजा तत्राऽयुधादिपरिपूर्णगृहं च तेऽगुः । 19.147 | चेष्टास्वराकृतिविवक्षितवीर्यशौर्यप्रागल्भ्यपूर्वकगुणैः क्षितिभर्तृपुत्रान् । विज्ञाय तान् द्रुपद एत्य च धर्मसूनुं पप्रच्छ कोऽसि नरवर्य वदस्व सत्यम् । 19.148 | स प्राह मन्दहसितः किमिहाद्य राजन् पूर्वं हि वर्णविषये न विशेष उक्तः । पुत्रीकृते तव सुतेन तु लक्षवेध उक्तो नरेन्द्रसमितौ स कृतोऽप्यनेन । 19.149 | एवं ब्रुवाणमथ तं पृथया सहैव राजा वदेति पुनरेव ययाच एषः । सर्वं पृथाऽप्यवदतां स च तेन तुष्टो वाचं जगाद कृतकृत्य इहाऽसमद्य । 19.150 | पार्थार्थमेव हि मयैष कृतः प्रयत्नस्त्वं फल्गुनोऽन्य उतवाऽद्य करं सुतायाः । गृह्णात्वितीरित इमं स तु धर्मसूनुराह स्म सर्व इति मे मनसि प्ररूढम् । 19.151 | ccxxix.नात्र प्रमा मम हृदि प्रतिभात्यथापि धर्माचला मम मतिर्हि तदेव मानम् । इत्युक्तवत्यपि सहैव सुतेन राजा नैवैच्छदत्र भगवानगमच्च कृष्णः । 19.152 | व्यासं तमीक्ष्य भगवन्तमगण्यपूर्णनित्याव्ययात्मगुणमाण्सु समस्त एव । नत्वाऽभिपूज्य वरपीठगतस्य चाऽज्ञामादाय चोपविविशुः सहितास्तदन्ते । 19.153 | कृष्णस्तदाऽह नृपतिं प्रति देहि कन्यां सर्वेभ्य एव वृषवायुपुरन्दरा हि। नासत्यदस्रसहिता इम एव इन्द्राः पूर्वे च सम्प्रतितनश्च हरेर्हि पश्चात् । 19.154 | एषां श्रियश्च निखिला अपिचैकदेहाः पुत्री तवैव न ततोऽत्र विरुद्धता हि। इत्युक्तवत्यपि यदा द्रुपदश्चकार सं वादिनीं न धियमेनमथाऽह कृष्णः । 19.155 | दिव्यं हि दर्शनमिदं तव दत्तमद्य पश्याऽशु पाण्डुतनयान् दिवि सं स्थितां स्त्वम् । एतां च ते दुहितरं सह तैः पृथक्स्थां तल्लक्षणैः सह ततः कुरु ते यथेष्टम् । 19.156 | इत्युक्तवाक्यमनु तान् स ददर्श राजा कृष्णप्रसादबलतो दिवि तादृशां श्च । एतान् निशाम्य चरणौ जगदीशितुश्च भीतो जगाम शरणं तदनादरेण । 19.157 | दत्वाऽभयं स भगवान् द्रुपदस्य कार्ये तेनोमिति स्म कथिते स्वयमेव सर्वाम् । वैवाहिकीं कृतिमथ व्यदधाच्च धौम्ययुक्तः क्रमेण जगृहुर्निखिलाण्स्च पाणिम् । 19.158 | पाञ्चालकेषु च महोत्सव आस राजा तुष्टोऽभवत् सह सुतैः स्वजनैश्च सर्वैः । पौरैश्च जानपदिकैश्च यथैव रामे दत्वा सुतां जनक आप मुदं ततोऽनु । 19.159 | उद्बाह्य तत्र निवसत्सु च पाण्डवेषु ण्स्रुत्वैव रामसहितः सह यादवैश्च । आदाय पारिबर्हं बहुलं स कृष्ण आयान्मुदैव पृथया सहितां श्च पार्थान् । 19.160 | दृष्ट्वैव तं मुमुदुराण्सु कुरुप्रवीरा आण्स्लिष्य कृष्णमथ नेमुरसौ च कृष्णाम् । दृष्ट्वा प्रदाय गृहयोग्यसमस्तभाण्डं सौवर्णमेभ्य उरु भूषणमच्युतोऽदात् । 19.161 | देवाङ्गयोग्यशुभकुण्डलहारमौलिकेयूरवस्त्रसहितान्युरुभूषणानि । षण्णां पृथक्पृथगदात् पृथगेव योग्यान्यन्यद् ददावथ पितृष्वसुरात्मयोग्यम् । 19.162 | रत्नानि गा गजतुरङ्गरथान् सुवर्णभारान् बहूनपि ददावथ चाऽशिषोऽग्र्याः । ccxxx.व्यासोऽप्यदादिह परत्र च पार्षतोऽपि भूषारथाण्स्वगजरत्नसुकाञ्चनानि । 19.163 | दासीश्च दाससहिताः शुभरूपवेषाः सहस्रशो ददतुरत्र हरिर्नृपश्च । t आसां विचित्रवसनान्युरुरत्नमालाः प्रत्येकशो ददतुरप्युरुभूषणानाम् । 19.164 | मासान् बहूनपि विहृत्य सहैव पार्थैः कृष्णो ययौ यदुपुरीं सहितोऽग्रजेन । अन्तर्हिते भगवति प्रततोरुशक्तौ व्यासे च वत्सरमिहोषुरिमे तु पार्थाः । 19.165 | वैचित्रवीर्यतनयाः सह सौबलेन कर्णेन सिन्धुपतिना रथहस्तियौधैः । भूरिश्रवः प्रभृतिभिश्च सहैव हन्तुं पाञ्चालराजमगुरेत्य पुरीं पुनस्ते । 19.166 | तैरर्दिते स्वपुर आण्सु स सोमकानां राजा सुतैः सह ससैनिक उद्गतोऽभूत् । तेषां च तस्य च बभूव महान् विमर्दः पुत्रौ च तस्य निहतौ विधुताण्स्च सेनाः । 19.167 | चित्रे हते समर आण्सु सचित्रकेतौ धावत्सु सैनिकवरेषु च पार्षतस्य । पार्था रथैरभिययुर्धृतचापबाणा वैचित्रवीर्यतनयान् रविसूनुयुक्तान् । 19.168 | तैस्तेषु पञ्चसु समं प्रतियोधयत्सु भूरिश्रवाः सरविजो विरथं चकार । शक्रात्मजं तदनु पर्वतसन्निकाण्सं दोर्भ्यां तु मारुतिरुरुं तरुमुद्बबर्ह । 19.169 | आयान्तमीक्ष्य तरुहस्तमिमं समीरसूनुं सुयोधनमुखा निखिलाः सकर्णाः । भूरिश्रवाः शकुनिभूरिजयद्रथाण्स्च सर्वेऽपि दुद्रुवुरथो विविशुः पुरं स्वम् । 19.170 | j ञात्वा समस्तमपि तद् विदुरोऽग्रजं स्वं वर्द्धन्त एव तनया भवतो नरेन्द्र । इत्याह सोऽपि मुदितः स्वसुतेन कृष्णा प्राप्तेति भूषणवराण्यदिशच्च वासः । 19.171 | पार्था इति स्म विदुरोऽवददाण्सु सोऽपि स्वाकारगूहनपरो यदि तर्ह्यतीव । भद्रं मृत् आ नहि पृथासहिताः स्म पार्थास्तेषां प्रवृत्तिमपि मे वद सर्वशस्त्वम् । 19.172 | इत्युक्त आह विदुरः स हिडिम्बवध्यापूर्वां प्रवृत्तिमखिलामपि लक्षवेधम् । उद्बाहमप्यथ नदीजमुखाण्स्च सर्वे तुष्टा बभूवुरपि वत्सरमूषुरेवम् । 19.173 | श्रुत्वाऽथ कृष्णमुपयातमुरु प्रदाय रत्नं च पाण्डुतनयेषु गतं पुनश्च । t आतप्यमानहृदयास्तु सुयोधनाद्या मन्त्रं प्रचक्रुरथ कर्णमुखा ययुश्च । 19.174 | ccxxxi.युद्धाय तेषु पुनरेव रथैः प्रयातेष्वाहाग्रजं स विदुरोऽपि नदीजमुख्यान् । एते हि पापतमचेतस एत्य पार्थान् युद्धाय मृत्युमुपयान्ति न सं शयोऽत्र । 19.175 | भीमार्जुनौ विषहितुं नहि कश्चनास्ति सामर्थ्ययुक् सुरवरेष्वपि वर्द्धितास्ते । j ञात्वैव वत्सरत एव महानधर्मस्तेषामुपेक्षणकृतस्तदलं नियुङ्क्ष्व । 19.176 | आनीतये च विनियुज्य सुसान्त्वपूर्वमानीय योजय नृपैषु तथाऽर्द्धराज्यम् । एवं कृतं तव भवेत् कुलवृद्धये हि धर्माय चोभयविनाण्सकरोऽन्यथा स्याः । 19.177 | इत्युक्तवत्यनु तथेत्यवदन्नदीजो द्रोणः कृपश्च विदुरं स नृपोऽप्युवाच । याह्यानयेति स च वेगवता रथेन तत्रागमत् तदनु तैरभिपूजितश्च । 19.178 | तत्काल एव वसुदेवसुतश्च कृष्णो व्यासश्च तानुपसमेत्य दुरन्तशक्ती । आदाय कुन्तिसहितान् विदुरेण युक्तौ नागाह्वयं पुरमितां सह भार्ययैव । 19.179 | तेष्वागतेषु सुमहानभवत् प्रहर्षः पौरस्य जानपदिकस्य जनस्य चोच्चैः । भीष्मादिकाण्स्च मुदिताः प्रतिपूज्य गेहमावेशयन् सह नृपेण महोत्सवेन । 19.180 | कृष्णामपूजयदतीव च सौबली सा दुर्योधनस्य दयितासहिताऽत्र तेऽपि । ऊषुस्ततश्च निजपुत्रकदुर्विनीत्या कृष्णानिमित्तमुरुभीतित आह भीमात् । 19.181 | कुन्ति प्रयाहि सहिता स्नुषया गृहं स्वं भीमाद् बिभेमि निजपुत्रकदुर्विनीत्या । कृष्णा त्रिलोकवनिताधिकरूपसारा यस्मादिति स्म ससुता प्रययौ गृहं सा । 19.182 | ऊषुस्तथैव परिवत्सरपञ्चकं ते पाण्डोर्गृहे सुसुखिनोऽखिलभोगयुक्ताः । कृष्णा च तेषु पृथगेव चतुः स्वरूपा रेमे तथैकतनुरप्यभिमानिभेदात् । 19.183 | कन्यैव साऽभवदतः प्रतिवासरं च जन्माभवद्ध्यभिमतेः पृथगेव नाण्सात् । प्रायो हि नाभिमतिनाण्समवाप वाणी तस्मान्मरुच्च सकलेष्वभिविष्ट आसीत् । 19.184 | धर्मात्मजादिषु मरुत् प्रतिविष्ट एषां बुद्धिं विमोह्य रमते सततं तया यत् । शुद्धैव सा हि तत एव दिनेदिने च सम्मोहतो मरणवद् भवतीह कन्या । 19.185 | नो सुप्तिवत् त्विदमतोऽन्यवशत्वतो हि देहस्य सं स्मृतित एव हरेर्न मोहः । नाऽवेशवच्च तत एव मृतेः स्वरूपमेतत् त्वतः प्रतिदिनं जननाद्धि कन्या । 19.186 | ccxxxii.एवं स वायुरनुविष्टयुधिष्ठिरादिभीमात्मनैव रमते सततं तयैकः । अन्यादृशा हि सुरभुक्तिरतोऽन्यरूपा मानुष्यभुक्तिरिति नात्र विचार्यमस्ति । 19.187 | वासिष्ठयादववृषावपि केशवौ तौ तत्रोषतुः परमसौहृदतो हि तेषु । t आभ्यामनन्तगुणपूर्णसुखात्मकाभ्यां पार्थाण्स्च ते मुमुदिरे युतसत्कथाभिः । 19.188 | पूर्वं हि तेषु वनगेषु बभूव काण्सिराजः सुताकृत उरुक्षितिपालयोगः । तत्र स्वयम्बरगतां धृतराष्ट्रपुत्रः कन्यां बलाज्जगृह आत्मबलातिदृप्तः । 19.189 | पूर्वं हि राजगणने मगधाधिराजः सङ्ख्यात इत्यतिरुषा प्रगृहीतकन्ये । दुर्योधने नृपतयो युयुधुः स्म तेन भग्नाण्स्च कर्णसहितेन सहानुजेन । 19.190 | भग्नेषु तेषु पुनरात्तशरासनेषु कर्णो जगाद धृतराष्ट्रसुतं प्रयाहि । युक्तः सहोदरजनैर्गुरुभीष्ममुख्ययुक्तस्य ते न पुरमेत्य हि घर्षणेण्साः । 19.191 | एकान्ततो जयमवीक्ष्य च नानुयाति बार्हद्रथः पुरगतस्य जये न निष्ठा । द्रौणिं च रुद्रतनुमेष सदा विजानन् नो तेन युद्धमभिवाञ्छति रुद्रभक्तः । 19.192 | एकोऽहमेव नृपतीन् प्रतियोधयिष्य एतैर्मयि प्रतिजितेऽपि न तेऽस्त्यकीर्तिः । एकं च तेऽनुजमिमे यदि पौरुषेण गृह्णीयुरत्र तव कीर्तिरुपैति नाण्सम् । 19.193 | भीष्मादयोऽपि नहि योधयितुं समर्था राज्ञा ह्यनेन तत एव हि बाह्लिकोऽस्य । भृत्यो बभूव नतु भीष्ममयं युधेऽगाद् राजा नहीति नच तेन विरोध आसीत् । 19.194 | इत्युक्त आण्सु स विमृश्य ययौ पुरं स्वं कर्णोऽपि तैः प्रतियुयोध जिगाय चैनान् । कर्णस्य वीर्यमगणय्य जरासुतोऽपि ह्येकैकमेव नृपतिं स दिदेश योद्धुम् । 19.195 | सर्वेषु तेषु विजितेष्वभिजग्मिवान् स योद्धुं बृहद्रथसुतोऽप्यमुना रथेन । तं चैव रामवरतो विरथं विशस्त्रं चक्रे स चैनमथ मुष्टिभिरभ्युपेतौ । 19.196 | सन्धौ यदैव जरया प्रतिसन्धितस्य कर्णो जघान न परत्र तुतोष राजा । न ज्ञातमेतदपि हो हलिना तदेतज्ज्ञातं त्वया भव ततो मम भृत्य एव । 19.197 | एवं विधं सुकुशलं बहुयुद्धशौण्डं न त्वां हनिष्य उत ते पितुरेव पूर्वम् । ccxxxiii.बाह्वोर्बलादभिहृतं हि मयाऽङ्गराज्यं तत् त्वं गृहाण युधि कर्मकरश्च मे स्याः । 19.198 | इत्युक्त आण्सु स तथैव चकार कर्णः पूर्वं हि तस्य निजराज्यपदैकदेशः । दुर्योधनेन विहितो मगधाधिराजं जित्वा वृकोदरहृतः पितुरेव दत्तः । 19.199 | अङ्गाधिराज्यमुपलभ्य जरासुतस्य स्नेहं च सूर्यसुत आण्सु कुरून् जगाम । दृष्ट्वैव तं मुमुदिरे धृतराष्ट्रपुत्रा नानेन तुल्यमधिजग्मुरतो हरिं च । 19.200 | उद्वाह्य काण्सितनयां गिरिजाधिविष्टां साक्षान्नरेषु जनितां प्रथमामलक्ष्मीम् । तस्यां सुतं त्वजनयत् पुर आस योऽक्षः कन्यां पुरा प्रियतमां च षडाननस्य । 19.201 | पुत्रो बभूव स तु लक्षणनामधेयः सा लक्षणेत्यधिकरूपगुणाऽस कन्या । तस्यानुजाण्स्च निजयोग्यगुणा अवापुर्भार्याः पुनश्च स सुयोधन आप भार्याः । 19.202 | पूर्वं सुरान्तक इति प्रथितः सुतोऽभूद् दुः शासनस्य तदनु प्रतितप्यमानाः । दृष्ट्वैव पार्थबलवीर्यगुणान् समृद्धिं t आं चैव ते प्रतिययुः स्म कलिङ्गदेशम् । 19.203 | आसीत् स्वयम्बर उतात्र कलिङ्गराजपुत्र्याः सुवज्र इति यं प्रवदन्ति भूपाः । रौद्राद् वरादविजितस्य च तस्य कन्यां दृप्तो बलात् स जगृहे धृतराष्ट्रसूनुः । 19.204 | तत्राथ रुद्रवरतः स जरासुतेन युक्तो बबन्ध च सुयोधनमाण्सु जित्वा । कर्णः पराद्रवदिह स्म सुतेषु पाण्डोर्यस्मात् स्पृधाऽगमदतः स पराजितोऽभूत् । 19.205 | दुर्योधनेऽनुजजनैः सह तैर्गृहीते भीष्माम्बिकेयविदुराग्रजवाक्यनुन्नः । भीमो विजित्य नृपतीन् सजरासुतां स्तान् हत्वा सुवज्रममुचद् धृतराष्ट्रपुत्रान् । 19.206 | तेऽपि स्म कर्णसहिता मृतकप्रतीका 71 नागाह्वयं पुरमथाऽययुरप्यमीषाम् । दृष्ट्वा विरोधमवदन्नृपतिश्च धर्मपुत्रं पुरन्दरकृतस्थलमाण्सु याहि । 19.207 | तत्रार्द्धराज्यमनुभुङ्क्ष्व सहानुजैस्त्वं कोशार्द्धमेव च गृहाण पुरा हिशक्रः । तत्राभिषिक्त उत कञ्जभवादिदेवैस्तत्रस्थ एव स चकार चिरं च राज्यम् । 19.208 | त्वं वीर शक्रसम एव ततस्तवैव योग्यं पुरं तदत आण्स्वभिषेचयामि । 71 प्राचीनकोशे "मृतकप्रतीपाः " इति पठ्यते । अर्थस्तु न स्फुटः । यतः प्रतीपशब्दः सादृश्यवाची न प्रसिद्धः - बन्नन्जे गोविन्दाचार्यः ccxxxiv.इत्युक्त आह स युधिष्ठिर ओं इति स्म चक्रेऽभिषेकमपि तस्य स आम्बिकेयः । 19.209 | तस्याभिषेकमकरोत् प्रथमं हि कृष्णो वासिष्ठनन्दन उरुर्भव चक्रवर्ती । यष्टाऽश्वमेधनिखिलात्मकराजसूयपूर्वैर्मखैः सततमेव च धर्मशीलः । 19.210 | इत्येव पार्षतसुतासहितेऽभिषिक्ते कृष्णोऽपि वृष्णिवृषभः स तथाऽभ्यषि ञ्चत् । एवं च मारुतिशिरस्यभिषेकमेतौ सञ्चक्रतुः स्म युवराजपदे सभार्यम् । 19.211 | भीमे च पार्षतसुतासहितेऽभिषिक्ते ताभ्यामनन्तसुखशक्तिचिदात्मकाभ्याम् । अन्यैश्च विप्रवृषभैः सुकृतेऽभिषेके धर्मात्मजानु मुमुदुर्निखिलाण्स्च सन्तः । 19.212 | तस्मिन् महोत्सववरे दिनसप्तकानुवृत्ते वसिष्ठवृषभेण चवृष्णिपेन । कृष्णेन ते ययुरमा पृथया तया चपाञ्चालराजसुतया स्थलमिन्द्रवासम् । 19.213 | कोशस्य चार्द्धसहितास्तु यदैव पार्था गच्छन्ति ताननुययुर्निखिलाण्स्च पौराः । ऊचुश्च हा बत सुयोधन एष पापो दूरे चकार ननु पाण्डुसुतान् गुणाढ्यान् । 19.214 | भीमप्रतापमवलम्ब्य कलिङ्गबन्धान्मुक्तः सुतामपि हि तस्य पुरं निनाय । द्वेष्ट्येवमप्यतिबलान् हि सदैव पार्थान् यामो वयं गुणिभिरद्य सहैव पार्थैः । 19.215 | आज्ञापयत्यपि स भेरिरवेण पार्थान् नैवानुगच्छत यदि व्रजथानु वोऽद्य । वित्तं हरिष्य इह सर्वमपीति तच्च पापः करोतु न वयं विजहाम पार्थान् । 19.216 | सद्भिर्हि सङ्गतिरिहैव सुखस्य हेतुर्मोक्षैकहेतुरथ तद्विपरीतमन्यत् । तस्माद् व्रजेम सह पाण्डुसुतैर्हि शक्रप्रस्थं त्विति स्म धृतचेतस आह धार्मः । 19.217 | प्रीतिर्यदि स्म भवतां मयि सानुजेऽस्ति तिष्ठध्वमत्र पितुरेव हि शासने मे । कीर्तिर्हि वोऽनुगमनात् पितुरत्ययेन नश्येन्न इत्यनुसरध्वमिहाऽम्बिकेयम् । 19.218 | इत्येव तैः पुरजना निखिलैर्निषिद्धाः कृच्छ्रेण तस्थुरपि तान् मनसाऽन्वगच्छन् । प्राप्याथ शक्रपुरमस्मरतां च कृष्णौ देवेशवर्धकिमथाऽगमदत्र सोऽपि । 19.219 | वासिष्ठपेन यदुपेन च पाण्डवानां रत्नोत्करं कुरु पुरं पुरुहूतपुर्याः । सादृश्यतस्त्विति नियुक्त उभौ प्रणम्य सर्वेश्वरौ स कृतवां श्च पुरं तथैव । 19.220 | ccxxxv.देशं च नातिजनसं वृतमन्यदेशसं स्थैर्जनैरभिपुपूरिर आण्सु पार्थाः । तेषां गुणैर्हरिपदानतिहेतुतश्च राष्ट्रान्तरा इह शुभा वसतिं स्म चक्रुः । 19.221 | प्रस्थाप्य दूरमनुजस्य सुतान् स राजा चक्रेऽभिषेकमपि तत्र सुयोधनस्य । दुः शासनं च युवराजमसौ विधाय मेने कृत् आर्थमिव च स्वमशान्तकामः । 19.222 | पार्थाण्स्च ते मुमुदुरत्र वसिष्ठवृष्णिवर्योदितानखिलतत्त्वविनिर्णयां स्तु । शृण्वन्त एव हि सदा पृथिवीं च धर्माद् भुञ्जन्त आण्स्रितरमापतिपादयुग्माः । 19.223 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये pîaõóavaràjyalàbho नाम एकोनविं शोऽध्यायः ccxxxvi.(खाण्डवदाहः ) अथ विं शोऽध्यायः ओं । यज्ञोरुदाननरदेववन्द्यताप्रश्नर्षिपूजासु युधिष्ठिरोऽभूत् । धर्मानुशास्तिहरितत्त्वशं सनस्वराष्ट्ररक्षादिषु भीम आसीत् । 20.1 | स्त्रीधर्मसं शासनभृत्यकोशरक्षाव्ययादौ गुणदोषचिन्तने । अन्तः पुरस्थस्य जनस्य कृष्णा त्वासीद्धरेर्धर्मनिदर्शनी च। 20.2 | बीभत्सुरासीत् परराष्ट्रमर्द्दने तेनानियम्यां स्तु जरासुतादीन् । स कीचकादीं श्च ममर्द्द भीमस्तस्यैव ते बलतो नित्यभीत् आः । 20.3 | राष्ट्रेषु भीमेन विमर्द्दितेषु जिताण्स्च युद्धेषु निरुद्यमास्ते । बभूवुरासीद्धरिधर्मनिष्ठः प्रायेण लोकश्च तदीयशासनात् । 20.4 | आजीविनां वेतनदस्तदाऽसीन्माद्रीसुतः प्रथमोऽथ द्वितीयः । सन्धानभेदादिषु धर्मराजपश्चाच्च खड्गी स बभूव रक्षन् । 20.5 | धृष्टद्युम्नस्तत्र सेनाप्रणेता ण्सक्रप्रस्थे नित्यमास्तेऽतिहार्दात् । विशेषतो भीमसखा सआसीद् राष्ट्रं चैषां सर्वकामैः सुपूर्णम् । 20.6 | नावैष्णवो न दरिद्रो बभूव न धर्महानिश्च बभूव कस्यचित् । तेषां राष्ट्रे शासति भीमसेने न व्याधितो नापि विपर्ययान्मृतिः । 20.7 | युधिष्ठिरं यान्ति हि दर्शनोत्सुकाः प्रतिग्रहायाप्यथ याजनाय । कार्यार्थतो नैव वृकोदरेण कार्याणि सिद्धानि यतोऽखिलानि । 20.8 | गन्धर्वविद्याधरचारणाण्स्च सेवन्त एतान्त्सततं समस्ताः । यथा सुरेन्द्रं मुनयश्च सर्व आयान्ति देवा अपि कृष्णमर्चितुम् । 20.9 | तेषां राष्ट्रे कार्तयुगा हि धर्माः प्रवर्तिता एव ततोऽधिकाण्स्च । ऋद्धिश्च तस्मादधिका सुवर्णरत्नाम्बरादेरपि सस्यसम्पदाम् । 20.10 | अथोपयेमे शिशुपालपुत्रीं युधिष्ठिरो देवकीं नाम पूर्वम् । स्वीयां भार्यां यत्सहजो धृष्टकेतुरनुह्लादः सवितुश्चां शयुक्तः । 20.11 | ccxxxvii.तस्यां सुहोत्रो नामतः पुत्र आसीद् यश्चित्रगुप्तो नाम पूर्वं सुलेखः । कृष्णा सैवाऽप्यन्यरूपेण जाता काण्सीशपुत्री यां प्रवदन्ति काल् . ईम् । 20.12 | सा केवला भारती नान्यदेव्यस्तत्राऽविष्टास्तत्कृते काण्सिराजः । स्वयम्बरार्थं नृपतीनाजुहाव सर्वां स्तेऽपि ह्यत्र हर्षात् समेताः । 20.13 | तेषां मध्ये भीमसेनां स एषा मालामाधात् तत्र जरासुताद्याः । क्रुद्धा विष्णोराण्स्रितानाक्षिपन्त आसेदुरुच्चैः शिवमास्तुवन्तः । 20.14 | पूर्वं वाक्यैर्वैदिकैस्तान्स भीमो जिग्ये तर्कैः साधुभिः सम्प्रयुक्तैः । वेदा ह्यदोषा इति पूर्वमेव सं साधयित्वैव सदागमैश्च । 20.15 | वेदाधिक्यं शैवशास्त्राणि चाऽहुर्वेदोज्झितानां बहुलां च निन्दाम् । तथा ण्साक्तेयस्कान्दसौरादिकानां तत्रैवोक्तं छन्दसां वैष्णवत्वम् । 20.16 | विष्णोराधिक्यं t आनि शास्त्राणि चाऽहुः शिवादिभ्यः कुत्रचिन्नैव वेदे । विष्णूत्कृष्टः कथितो बौद्धपूर्वाण्स्चाऽहुर्विष्णुं परमं सर्वतोऽपि । 20.17 | लोकायताण्स्च क्वचिदाहुरग्र्यं विष्णुं गुरुं सर्ववरं बृहस्पतेः । सर्वागमेषु प्रथितोऽत एव विष्णुः समस्ताधिक एव मुक्तिदः । 20.18 | तेष्वागमेष्वेव परस्परं च विरुद्धता ह्यन्यपक्षेषु भूपाः । प्रत्यक्षतश्चात्र पश्यध्वमाण्सु बलं बाह्वोर्मे विष्णुपदाण्स्रयस्य । 20.19 | पुर्वं हि गङ्गा मम विष्णुपूजाविघ्नार्थमायाद् वामकरेण सा मे। नुन्ना परस्ताद् बहुयोजनं गता पुरे कुरूणां शिव आगतस्तदा । 20.20 | स व्याघ्ररूपी कपिलात्मकामुमां परीक्षयन् मां हन्तुमिवाऽद्रवद् द्रुतम् । स मे युद्धे विजितो मूर्च्छितश्च गदाप्रहारादास लिङ्गान्तरस्थः । 20.21 | व्याघ्रेश्वरं नाम लिङ्गं पृथिव्यां ख्यातं तदास्ते तद्वदन्यत्र युद्धे । तीरे गोमत्या हैमवते गिरौ हि जितस्तत्राप्यास शार्दूललिङ्गम् । 20.22 | एवं प्रत्यक्षे विष्णुपदाण्स्रयस्य बलाधिक्ये किमु वक्तव्यमत्र । ccxxxviii.विष्णोराधिक्ये क्षत्रियाणां प्रमाणं बलं विप्रे ज्ञानमेवेति चाऽहुः । 20.23 | मया केदारे विप्ररूपी जितश्च रुद्रोऽविशल्लिङ्गमेवाऽशु भीतः । ततः परं वेदविदामगम्यताण्सापं प्रादाच्छङ्करो ब्रील् . इतोऽत्र । 20.24 | एवं प्रत्यक्षे विष्णुबले प्रतीपं मनो यस्य ह्युत्तरं स ब्रवीतु । क्रोधोऽधिकश्चेत् क्षिप्रमायातु योद्धुमित्युक्तास्तेऽभ्याययुरात्तशस्त्राः । 20.25 | विद्राप्य तान् बाणसङ्घैः समस्तान् जरासुतं गदया योधयित्वा । बाहुभ्यां चैनं परिगृह्याऽशु विष्णोः पादोत्थायां प्राक्षिपद् देवनद्याम् । 20.26 | स ब्रील् . इतः प्रययौ मागधां श्च भूपैः समेतो भीमसेनो रथं स्वम् । आरुह्य काण्सीश्वरपूजितश्च ययौ काल् . या ण्सक्रसनामकं पुरम् । 20.27 | तस्यां त्रिलोकाधिकरूपसद्गुणैरासम्मतायां रममाणः सुतं च । शर्वत्रातं नामाजनयत् पुरा यः समानवायुर्बलवीर्ययुक्तः । 20.28 | कृष्णोऽपि गत्वा द्वारवतीं सरामः सत्यापितुर्वधकर्तारमेव । शतधन्वानं हन्तुमैच्छत् स चैव ययाचेऽक्रूरं कृतवर्मानुयुक्तम् । 20.29 | t आवब्रूतां सर्वलोकैककर्तुर्नाऽवां विरोधं मनसाऽपि कुर्वः । कृष्णस्य सर्वेशितुरित्यनूक्त आरुह्य चाण्स्वीं भयतः पराद्रवत् । 20.30 | अन्वेव तं कृष्णरामौ रथेन यातौ शतं योजनानां दिनेन । गत्वा मृत् आयां बडबायां पदैव स प्राद्रवत् कृष्ण एनं पदाऽगात् । 20.31 | छित्वा ण्सिरस्तस्य चक्रेण कृष्णो जानन्नक्रूरे मणिमेनेन दत्तम् । अप्यज्ञवल्लोकविडम्बनाय परीक्ष्य वासोऽत्र नेत्याह रामम् । 20.32 | अविश्वासात् सतु सक्रोध एव ययौ विदेहानवसत् पञ्च चाब्दान् । j आनन् पार्थेभ्योऽहार्यतां केशवस्य वशीकर्तुं धार्तराष्ट्रो बलं गात् । 20.33 | बभूव शिष्योऽस्य तथा गदायामसन्निधानं केशवस्य प्रतीक्षन् । तदा ययाचे भगिनीं च तस्य स च प्रतिज्ञामकरोत् प्रदाने । 20.34 | ccxxxix.ज्येष्ठं ह्येनं केशवो नातिवर्तेदित्येव मेने धार्तराष्ट्रः स तस्मात् । जग्राह हस्तं दक्षिणं सत्यहेतोर्ददौ च रामः करमस्मै हलाङ्कम् । 20.35 | रूपेण तस्या मोहितो धार्तराष्ट्रो विशेषतः कृष्णरामौ भगिन्याः । स्नेहाद् वशं यास्यत इत्यगृह्णाद्धस्तं हलाङ्कं हलिनो रिपुघ्नम् । 20.36 | j आता देवक्यां सा सुभद्रेति नाम्ना भद्रा रूपेणाऽनकदुन्दुभेस्ताम् । कृत्वा पुत्रीं रोहिणी स्वामरक्षत् पूर्वं तु याऽसीत् त्रिजटैव नाम्ना । 20.37 | सीत् आयाः प्राङ् नित्यशुश्रूषणात् सा बभूव विष्णोर्भगिनी प्रिया च। उमावेशाद् रूपगुणोपपन्ना पद्मेक्षणा चम्पकदामगौरी । 20.38 | एतत् कृत्वा धृतराष्ट्रात्मजः स ययौ कुरून् निवसत्यत्र रामे । कृष्णोऽक्रूरं विवसन्तं भयेन सहार्दिक्यं चाऽनयित्वा जगाद । 20.39 | आनीय रामं च समस्तसात्त्वतां यदाऽवादीत् केशवः सन्निधाने । मणिस्त्वय्यास्ते दर्शयेत्येव भीतस्तदाऽक्रूरोऽदर्शयद् रत्नमस्मै । 20.40 | अव्याजतामात्मनो दर्शयित्वा हलायुधे केशवस्तस्य जानन् । रत्नाकाङ्क्षामुग्रसेनस्य चैव मातुश्च साम्बस्य पुनर्बभाषे । 20.41 | आस्तामक्रूरे मणिरन्यैरधार्यः सदा यज्ञाद् दानपतेः स धार्यः । न सत्या कृष्णावाञ्छितं किञ्चिदिच्छेत् तथाऽपि तस्या योग्य इत्याह कृष्णः । 20.42 | लब्ध्वा रत्नं दानपतिः सदैव सन्दीक्षितोऽभूद् यज्ञकर्मण्यतन्द्रः । प्रदर्श्य कृष्णो हलिने रत्नमेतच्छक्रप्रस्थं पाण्डवस्नेहतोऽगात् । 20.43 | वसन्नजस्तत्र बहूं श्च मासान् सफल्गुनोऽयान्मृगयां कदाचित् । हत्वा मृगान् यमुनातीरसं स्थः सोऽन्यां काल् . इन्दीं ददृशे तत्स्वसारम् । 20.44 | सा सूर्यपुत्री यमुनानुजाता तपश्चरन्ती कृष्णपत्नीत्वकामा । पृष्टाऽर्जुनेनाऽह समस्तमेतत् पत्नीं च तां जगृहे वासुदेवः । 20.45 | ततो गत्वा नग्नजितो गृहं च स्वयम्बरे सप्त वृषानगृह्णात् । सर्वैरग्राह्यानसुरान् वरेण ण्सिवस्य यैर्निर्जिता भूमिपालाः । 20.46 | ccxl.ततो नील् आं तस्य सुतां च लेभे पूर्वं नील् आ गोपकन्याऽपि याऽसीत् । सा देहेऽस्याः प्राविशत् पूर्वमेषा यस्मादेका द्विविधा सम्प्रजाता । 20.47 | पितृष्वसुर्मित्रविन्दा सुता चकृष्णे मालामासजद् राजमध्ये । विन्दानुविन्दौ भ्रातरावेव तस्या न्यषेधतां धार्तराष्ट्रार्थमुग्रौ । 20.48 | जित्वाऽवन्त्यौ तौ नृपतीं श्चैव सर्वानादाय तां प्रययौ वासुदेवः । पितृष्वसुस्तनयां च द्वितीयां भद्रां दत्तामग्रहीद् भ्रातृभिः सः । 20.49 | विश्वेषां देवानामवतारा हिपञ्च ते कैकेया भ्रातरोऽस्या हरेश्च । भक्ता नित्यं पाण्डवानां च तातोऽप्येषां वशे शैव्यनामर्भुरग्रे । 20.50 | स्वयम्बरो लक्षणायास्तथाऽसीद् यथा द्रौपद्या लक्षवेधात्मकः सः । मद्रेषु तस्याण्स्च पिता पिनाकं स्वयम्बरार्थं जगृहे गिरीशात् । 20.51 | लक्षं च तत् सर्वतश्छन्नमेव द्वारं शरस्याप्युपरि स्म लक्षात् । छिन्नेषुणा पातनीयं ह तद्धि द्रौपद्यर्थात् तदशक्यं ततोऽलम् । 20.52 | तत्राऽजग्मुर्मागधाद्याण्स्च सर्वे पार्था अपि द्रष्टुमिहाभ्युपाययुः । दुर्योधनाद्याण्स्च ससूतपुत्रा सज्यीकर्तुं धनुरप्युत्सहन्ते । 20.53 | केचिन्निपेतुर्धनुषैव ताडित् आ न वै केचिच्चालयितुं च शेकुः । दुर्योधनो मागधः सूतपुत्रः सज्यं कृत्वा लक्षवीक्षां न शेकुः । 20.54 | धनञ्जयः स्वात्मबलं प्रकाण्सयन् सज्यं कृत्वा धनुरैक्षच्च लक्षम् । नैवाऽददे बाणमनिच्छयैव तत् प्राप्यां j आनन् केशवेनैव तां च । 20.55 | भीमश्चापं लक्षमप्येतदत्र द्रष्टुं च नैवैच्छदरीन्द्रधारिणः । योग्ये कर्मण्यायतं श्चापराधी स्यादित्यजः पश्यमानो महात्मा । 20.56 | कृष्णस्ततश्चापमधिज्यमाण्सु कृत्वाऽचिन्त्यश्छिन्नबाणेन लक्षम् । अपातयद् दुन्दुभयश्च दिव्या नेदुः प्रसूनं ववृषुः सुराण्स्च । 20.57 | कृष्णे ब्रह्माद्यैः स्तूयमाने नरेन्द्रकन्या मालां केशवां से निधाय । ccxli.तस्थावुपास्याथ सर्वे नरेन्द्रा युद्धायागुः केशवं स्वात्तशस्त्राः । 20.58 | विद्राप्य तन् मागधादीन् स कृष्णो भीमार्जुनाभ्यां सहितः पुरीं स्वाम् । ययावेता अष्ट महामहिष्यः कृष्णस्य दिव्या लोकसुन्दर्य इष्टाः । 20.59 | भैष्मी सत्या चैकतनुर्द्विधैव जाता भूमौ प्रकृतिर्मूलभूता । तयैवान्याः सर्वदाऽनुप्रविष्टास्तासां मध्ये जाम्बवती प्रधाना । 20.60 | रामेण तुल्या जाम्बवती प्रियत्वे कृष्णस्यान्याः किञ्चिदूनाण्स्च तस्याः । यदाऽवेशो बहुलः स्याद् रमायास्तदा तासु प्रीयते केशवोऽलम् । 20.61 | यदाऽवेशो ह्रासमुपैति तत्र प्रद्युम्नतो विं शगुणाधिकाः स्युः । अनादितस्ताः केशवान्नान्यसं स्था रेमे ताभिः केशवो द्वारवत्याम् । 20.62 | एवं कृष्णे द्वारकामध्यसं स्थे गिरिं भूपा रैवतकं समाययुः । दुर्योधनाद्याः पाण्डवाण्स्चैव सर्वे नानादेश्या येचभूपालसङ्घाः । 20.63 | आत्मानं t आन् द्रष्टुमभ्यागतान् स कृष्णो गिरौ रैवतके ददर्श । नमस्कृते सर्वनरेन्द्रमुख्यैः कृष्णे वैदर्भ्या सह दिव्यासनस्थे । 20.64 | एत्याऽकाण्सान्नारदः कृष्णमाह सर्वोत्तमस्त्वं त्वादृशो नास्ति कश्चित् । इत्याण्स्चर्यो धन्य इत्येव शब्दद्वये तूक्ते वासुदेवस्तमाह । 20.65 | दक्षिणाभिः साकमित्येव कृष्णं पप्रच्छुरेतत् किमिति स्म भूपाः । नारायणो मुनिमूचे वदेति शृणुध्वमित्याह स नारदोऽपि । 20.66 | कूर्मो दृष्टो विष्णुपद्यां मयोक्तस्त्वमुत्तमो नास्ति समस्तवेति । ऊचे गङ्गामुत्तमां सा जलेशमुमामूचे पृथिवीनामिकां सः । 20.67 | या मादृशा देवताः सर्वशस्ता धृत् आस्तया प्रथितत्वात् पृथिव्या । शिवं शेषं गरुडं चाऽह साऽपि परवानात् पर्वतनामधेयान् । 20.68 | तैरेवाहं मत्समाण्स्चैव देव्यो ध्रियन्त इत्येव त ऊचिरेऽथ । ब्रह्माणमेवोत्तममाह सोऽपि वेदात्मिकां प्रकृतिं विष्णुपत्नीम् । 20.69 | ccxlii.सैका देवी बहुरूपा बभाषे युक्ता यदाऽहं j ञेन नारायणेन । यज्ञक्रियामानिनी यज्ञनाम्नी तदोत्तमा तत्प्रवेशात् तदाख्या । 20.70 | विष्ण्वाविष्टा यज्ञनाम्नी तदङ्कस्थिता सोचे केशवो ह्युत्तमोऽलम् । न तत्समश्चाधिकोऽतः कुतः स्यादृषे सत्यं नान्यथेति स्म भूयः । 20.71 | तयोक्तोऽहं नावतारेषु कश्चिद् विशेष इत्येव यदुप्रवीरम् । सर्वोत्तमोऽसीत्यवदं स चाऽह न केवलं मेऽङ्कगायाः श्रियोऽहम् । 20.72 | सदोत्तमः किन्तु यदा तु सा मे वामार्द्धरूपा दक्षिणानामधेया । यस्मात् तस्या दक्षिणतः स्थितोऽहं तस्मान्नाम्ना दक्षिणेत्येव सा स्यात् । 20.73 | सा दक्षिणामानिनी देवता चसा च स्थिता बहुरूपा मदर्द्धा । वामार्द्धो मे तत्प्रविष्टो यतो हि ततोऽहं स्यामर्द्धनारायणाख्यः । 20.74 | तदाऽप्यस्या उत्तमोऽहं सुपूर्णो नमादृशः कश्चिदस्त्युत्तमो वा । इत्येवावादीद् दक्षिणाभिः सहेति सर्वोत्तमत्वं दक्षिणानां स्मरन्त्सः । 20.75 | t आभिश्चैताभिर्दक्षिणाभिः समेताद् वरिष्ठोऽहं जगतः सर्वदैव । मत्सामर्थ्यान्नैव चानन्तभागो दक्षिणानां विद्यते नारदेति । 20.76 | उक्तं कृष्णेनाप्रतिमेन भूपा अन्योत्तमत्वं दक्षिणानां च शश्वत् । सेयं भैष्मी दक्षिणा केशवोऽयं तस्याः श्रेष्ठः पश्यत राजसङ्घाः । 20.77 | प्रत्यक्षं वो वीर्यमस्यापि कुन्त्या युधेऽर्थितः केशवो वीर्यमस्यै । अदर्शयत् पाण्डवान् धार्तराष्ट्रान् भीष्मद्रोणद्रौणिकृपान् सकर्णान् । निरायुधां श्चक्र एकः क्षणेन लोकश्रेष्ठान् दैवतैरप्यजेयान् । 20.78 | व्रतं भीमस्यास्ति नैवाभि कृष्णमियामिति स्माऽज्ञया तस्य विष्णोः । चक्रं रथस्याग्रहीत् स प्रणम्य कृष्णं स तं केशवोऽपाहरच्च । 20.79 | एवं क्रीडन्तोऽप्यात्मशक्त्या प्रयत्नं कुर्वन्तस्ते विजिताः केशवेन । ततः सर्वे नेमुरस्मै पृथा च सविस्मया वासुदेवं ननाम । 20.80 | एवं विधान्यद्भुतानीह कृष्णे दृष्टानि वः शतसाहस्रशश्च । ccxliii.तस्मादेष ह्यद्भुतोऽत्युत्तमश्चेत्युक्ता नेमुस्तेऽखिला वासुदेवम् । 20.81 | वाय्वाज्ञया वायुशिष्यः स सत्यमित्याद्युक्त्वा नारदो रुग्मिणीं च । स्तुत्वा पुष्पं पारिजातस्य दत्वा ययौ लोकं क्षिप्रमब्जोद्भवस्य । 20.82 | साक्षात् सत्या रुग्मिणीत्येकसं विद् द्विधाभूता नात्र भेदोऽस्ति कश्चित् । तथाऽपि सा प्रमदानां स्वभावप्रकाण्सनार्थं कुपितेवाऽस सत्या । 20.83 | साकं रुग्मिण्या राजमध्ये प्रवेशात् स्तवादृषेः पुष्पदानाच्च देवीम् । कोपाननं दर्शयन्तीमुवाच विडम्बार्थं कामिजनस्य कृष्णः । 20.84 | दातास्म्यहं पारिजातं तरुं त इत्येव तत्राथाऽगमद् वासवोऽपि । सर्वैर्देवैर्भौमजितोऽप्यदित्यास्तेनैवाथो कुण्डलाभ्यां हृत् आभ्याम् । 20.85 | तदैवाऽगुर्मुनयस्तेन तुन्ना बदर्यास्ते सर्व एवाऽशु कृष्णम् । ययाचिरे भौमवधाय नत्वा स्तुत्वा स्तोत्रैर्वैदिकैस्तान्त्रिकैश्च । 20.86 | इन्द्रेण देवैः सहितेन याचितो विप्रैश्च सस्मार विहङ्गराजम् । आगम्य नत्वा पुरतः स्थितं तमारुह्य सत्यासहितो ययौ हरिः । 20.87 | नित्यैव या प्रकृतिः स्वेच्छयैव जगच्छिक्षार्थं द्वादशीं भीमसञ्ज्ञाम् । उपोष्य बभ्रे कोटिधाराजलस्य विष्णोः प्रीत्यर्थं सैव हि सत्यभामा । 20.88 | तया युक्तो गरुडस्कन्धसं स्थो दूरानुयातो वज्रभृत् आऽप्यनुज्ञाम् । दत्वाऽमुष्मै प्रययौ वायुजुष्टामाण्सां कृष्णो भौमवधे धृत् आत्मा । 20.89 | भौमो ह्यासीद् ब्रह्मवरादवध्यो न शस्त्रभृज्जीयस इत्यमुष्मै । दत्तो वरो ब्रह्मणा तद्वदेव तस्यामात्यानां तद्वदवध्यता च। 20.90 | भौमेन जय्यत्वमपि ह्यमीषां दत्तं भौमाय ब्रह्मणा क्रोडरूपात् । विष्णोर्जातायास्य दुर्गं च दत्तं प्राग्ज्योतिषं नाम पुरं समस्तैः । 20.91 | आसीद् बाह्ये गिरिदुर्गं तदन्तः पानीयदुर्गं मौरवं पाण्सदुर्गम् । तस्याप्यन्तः क्षुरधारोपमं तत् पाण्साण्स्च ते षट्सहस्राण्स्च घोराः । अभेद्यत्वमरिभिरतार्यता च दत्ता दुर्गाणां ब्रह्मणाऽराधितेन । 20.92 | ccxliv.तस्यामात्याः पीठमुरौ निसुम्भहयग्रीवौ पञ्चजनश्च शूराः । सङ्कल्प्य तान् लोकपालानहं च ब्रह्मेत्यद्धा भाषमाणः स आस्ते । 20.93 | हन्तुं कृष्णो नरकं तत्र गत्वा गिरिदुर्गं गदया निर्बिभेद । वायव्यास्त्रेणोदकं शोषयित्वा चकर्त खड्गेन मुरस्य पाण्सान् । 20.94 | अथाभिपेतुर्मुरपीठौ निसुम्भहयग्रीवौ पञ्चजनश्च दैत्याः । t आञ्छैलशस्त्रास्त्रशिलाभिवर्षिणण्स्चक्रे व्यसूं श्चक्रनिकृत्तकन्धरान् । 20.95 | तेषां सुताः सप्तसप्तोरुवीर्या वरादवध्या गिरिशस्याभिपेतुः । t आनस्त्रशस्त्राभिमुचः शरोत्तमैः समर्पयामास स मृत्यवेऽच्युतः । 20.96 | हत्वा पञ्चत्रिं शतो मन्त्रिपुत्रान् जगाम भौमस्य सकाण्समाण्सु । श्रुत्वा भौमः कृष्णमायातमारादक्षोहिणीत्रिं शकेनाभ्ययात् तम् । 20.97 | जघ्ने सेनां गरुडः पक्षपातैः पादं शेषां केशवः सायकौघैः । अथाऽससादाऽशु भौमोऽच्युतं तं मुञ्चञ्छरानस्त्रसम्मन्त्रितान् द्राक् । विव्याध तं केशवः सायकौघैर्भौमः शतघ्नीं ब्रह्मदत्ताममुञ्चत् । 20.98 | अच्छेद्योऽभेद्यो नित्यसं वित्सुखात्मा नित्याव्ययः पूर्णण्सक्तिः स कृष्णः । निगीर्य तां देववरः शतघ्नीं नित्याण्स्रान्तोऽदर्शयच्छ्रान्तवच्च । 20.99 | बहून् वरान् ब्रह्मणोऽन्येष्वमोघान् मोघीकृत् आन् वीक्ष्य परात्परेशः । भवेत् कथञ्चिद् बहुमानेन युक्त इत्येव कृष्णोऽदर्शयच्छ्रान्तवत् स्वम् । 20.100 | तदा दृप्तं नरकं वीक्ष्य देवी सत्याऽददे कार्मुकं शार्ङ्गसञ्ज्ञम् । चकार तं यतमानं च भौमं निरायुधं विरथं च क्षणेन । 20.101 | आलिङ्ग्य कृष्णः सत्यभामां पुनश्च रथान्तरे सं स्थितं भौममुग्रम् । सृजन्तमस्त्राण्यरिणा निकृत्तकन्धं मृत्योरर्पयामास शीघ्रम् । 20.102 | स मन्त्रिभिर्मन्त्रिपुत्रैः समेतो जगाम कृष्णावज्ञयाऽन्धं तमश्च । तदाविष्टो वायुरगाच्च कृष्णमन्तः पुरं प्राविशत् सत्ययेशः । 20.103 | ccxlv.तदा भूमिः पञ्चभूतावरा या यस्यां जज्ञे नरकः श्रीवराहात् । मूलप्रकृत्यैव भूम्या नितान्तमाविष्टा या साऽगमत् कृष्णपादौ । 20.104 | साऽदित्यास्ते कुण्डले पादयोश्च निधाय पौत्रं भगदत्तसञ्ज्ञम् । समर्पयामास तस्याभिषेकं प्राग्ज्योतिषे कारयामास कृष्णः । 20.105 | सं स्थाप्य तं सर्वकिरातराज्ये भौमाहृतं वैश्रवणाद् बलेन । शिवेन दत्तं धनदायातिसत्त्वं भगदत्ते न्यदधात् सुप्रतीकम् । 20.106 | करीन्द्रमेकं तं निधायैव तस्मिन् कृत्वा प्रसादं च वसुन्धरायाः । चतुर्दन्तान् षट्सहस्रान् करीन्द्रान् पयोब्धिजान् प्राहिणोद् द्वारवत्यै । 20.107 | नराधिपान् देवगन्धर्वनागान् जित्वाऽनीतं हेमरत्नोच्चराण्सिम् । शतद्वयं योजनानां समृद्धं समन्ततः प्राहिणोत् स्वां पुरीं सः । 20.108 | महावीर्यैर्नैरृतै राक्षसेन्द्रैर्भौमानीतैर्निरृतिं योधयित्वा । स प्राहिणोत् सर्वरत्नोच्चराण्सिं गजां श्च नारायण आदिदेवः । 20.109 | तत्रापश्यत् कन्यका भूमिपानां भौमानीत् आः समरे तान् विजित्य । द्व्यष्टौ सहस्राणि शतं च रूपशीलोदारा अक्षताः सद्व्रतस्थाः । 20.110 | काण्स्चित् तत्राऽसन् देवगन्धर्वकन्यास्तासां प्रधाना त्वष्टृपुत्री कशेरुः । पुत्रा अग्नेः पूर्वमासं श्च तेऽथ स्त्रीत्वप्राप्त्यै चक्रुरुग्रं तपश्च । 20.111 | भार्यात्वार्थे वासुदेवस्य योषित्तनुं t आसामिच्छतीनां समीरः । अदाद् वरं तपसाऽराधितः सन् स्त्रीभूतास्ते बदरीं स प्रजग्मुः । 20.112 | नारायणं तत्र शुश्रूषमाणाः प्राप्याप्सरस्त्वं राजकुलेषु जाताः । काण्स्चित् स्वर्गे ता निशाम्यैव कृष्णं वव्रुः पतिं सर्वगुणाभिरामम् । 20.113 | आजानदेवैः सर्वगुणैः समास्ताः स्वभावतोऽथेन्दिरावेशतोऽतः । गुणाधिकास्ताः शिबिकासु कृष्ण आरोपयित्वा प्राहिणोद् द्वारवत्यै । 20.114 | समन्ततो योजनानां शते द्वे प्रवृद्धमिन्द्रस्य स रत्नपर्वतम् । नित्यामृतस्रावि जलेश्वरस्य च्छत्रं च दोर्भ्यां गरुडे न्यधाद्धरिः । 20.115 | ccxlvi.स्वयं च सत्यासहितः समारुहत् स चाण्स्रमेणैव ययौ त्रिविष्टपम् । अभिप्रयातोऽखिललोकपालैर्जनार्दनः शक्रगृहं विवेश । 20.116 | सम्पूजितः सत्यभामासहायः शक्रेण ण्सच्या सहितेन सादरम् । ददावदित्या अपि कुण्डले शुभे समस्तदेवैर्मुनिभिश्च वन्दितः । 20.117 | तमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू । निर्दोषसौख्यैकतनू ण्सुभाण्सिषस्ताभ्यां ददौ साऽदितिरात्मपुत्रवत् । 20.118 | अथो सदानन्दचिदात्मदेहः न नन्दनोद्यानमजोऽनुरूपया । अनन्तशक्तिः सह सत्यभामया विवेश रन्तुं प्रिययाऽखिलेश्वरः । 20.119 | तयाऽच्युतोऽसौ कनकावदातया सुकुङ्कुमादिग्धपिशङ्गवाससा । पूर्णेन्दुकोट्योघजयन्मुखाब्जया रेमेऽमितात्मा जगदेकसुन्दरः । 20.120 | सर्वर्तुनित्योदितसर्ववैभवे सुरत्नचामीकरवृक्षसद्वने । सदैव पूर्णेन्दुविराजिते हरिश्चचार देव्या पवनानुसेविते । 20.121 | विदोषसं वित्तनुरत्र सत्तरुं ददर्श सत्याऽमृतमन्थनोद्भवम् । सा पारिजातं मणिकाञ्चनात्मकं समस्तकामप्रदमार्तिहारिणम् । 20.122 | दृष्ट्वैव तं सुस्मितचन्द्रिकास्फुरन्मुखारविन्दाऽसितलोललोचना । कपोलनिर्भातचलत्सुकुण्डला जगाद देवाधिपतिं पतिं सती । 20.123 | तरुर्जगज्जीवद मे गृहाङ्गणे सं स्थापनीयोऽयमचिन्त्यपौरुष । इतीरितस्तां कलशोपमस्तनीमालिङ्ग्य देवस्तरुमुद्बबर्ह । 20.124 | स तेन वृक्षेण सहैव केशवस्तया चदेव्याऽरुहदग्र्यपौरुषम् । खगेश्वरं तच्च निशम्य शच्या प्रचोदितो वासव आगमत् सुरैः । 20.125 | t आनासुरावेशयुतान् हरेश्च बलप्रकाण्साय समुद्यतान् सुरान् । न्यवारयच्छार्ङ्गशरासनच्युतैर्हरिप्रिया बाणवरैः समस्तशः । 20.126 | निरायुधं वैश्रवणं चकार चिक्षेप चाब्धौ गरुडो जलेश्वरम् । ccxlvii.प्रधानवायोस्तनयं तु वायुं कोणाधिपं वह्नियमादिकानपि । 20.127 | विबोध्य शार्ङ्गोत्थरवैः स्वकां तनुमावेशितानामसुरैरगाद्धरिः । ते बोधितास्तेन रणं विसृज्य ययुर्विदित्वा तमनादिपूरुषम् । 20.128 | शिवं च शक्रार्थमुपागतं हरिर्व्यद्रावयच्छार्ङ्गविनिः सृतैः शरैः । सवाहनो दूरतरे निपातितो गुरुत्मता ण्सम्भुरगाच्छराहतः । 20.129 | विद्राविते बाणगणैश्च शौरिणा हरे हरौ वज्रमवासृजद् द्रुतम् । शक्रोऽग्रहीत् तं प्रहसन् जनार्दनः करेण वामेन च चापजग्मिवान् । 20.130 | अपाहसत् तं जगदेकसुन्दरी हरिप्रियाऽथो जगदेकमातरम् । उवाच शक्रो जगतां जनित्रे प्रदर्शयामो वयमात्मशैशवम् । 20.131 | जगाम चाथो शरणं जनार्दनं सुरैर्वृतो देवपतिः क्षमापयन् । शृङ्गं च दत्वा मणिपर्वतस्य प्रणम्य देव्या सहितं जगद्गुरुम् । 20.132 | ययाच एनं परिरक्षणाय शचीपतिः केशवमर्जुनस्य । जगाद कृष्णोऽपि धरातल् . अस्थिते न मय्यमुं कश्चन जेष्यतीति । 20.133 | तमर्जुनार्थं वरमाप्य वासवः पुनः पुनश्चक्रधरं प्रणम्य । प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितो ययौ महाभागवतः स्वमालयम् । 20.134 | कृष्णोऽप्यनुज्ञाप्य पुरन्दरं पुरीं निजां व्रजन्नभ्यधिकं व्यरोचत । किरीटधारी वरकुण्डलोल्लसन्मुखाम्बुजः पीतपटः सुकौस्तुभः । 20.135 | विरोचमानस्य सदा जगत्प्रभोर्नवै विशेषः क्वचिदच्युतस्य । तथाऽपि तत् स्मारयितुं वचो भवेदपेक्ष्य चाल्पज्ञमतिं पुराणगम् । 20.136 | प्रविश्य चेशः स्वपुरीं स यादवैः सुपूजितोऽन्तः पुरमेत्य चाङ्गणे । तरुं प्रियाया न्यदधाद् गृहस्य सहैव शृङ्गेण च रत्नसद्गिरेः । 20.137 | प्रदाय रत्नानि च सर्वसात्त्वतां यथेष्टतस्ता अपि कन्यकाः प्रभुः । उद्वाह्य रेमे पृथगेव रत्नप्रासादसं स्थाभिरनन्तरूपः । 20.138 | ccxlviii.पृथक्पृथक् तासु दशैव पुत्रकानधत्त कन्यामपि सर्वशः प्रभुः । प्रद्युम्नसाम्बावपि भानुचारुदेष्णौ च तेषां नितरां गुणाधिकाः । 20.139 | विवस्वतो योऽवरजोऽदितेः सुतः ख्यातश्च नाम्ना सवितेति कृष्णात् । j आतः स सत्याजठरेऽत्र नाम्ना भानुस्तु भैष्म्या अपि चारुदेष्णः । 20.140 | स चारुदेष्णोऽपि हि विघ्नराजो येऽन्ये च कृष्णस्य सुताः समस्ताः । ते चैव गीर्वाणगणास्तथाऽन्ये ये द्वारकायां निवसन्ति सर्वे । 20.141 | तस्यां समस्तैरभिपूज्यमाने देवे स्वपुर्यां निवसत्यनन्ते । ययौ कदाचित् स तु रउग्मिणेयः साम्बेन सार्धं भुजगेन्द्रलोकम् । 20.142 | अज्ञानतस्तैरभियोधितः स जिगाय सर्वानपि वासुकिं च । विद्राप्य बाणैरथ रत्नसञ्चयान् समाददे नेमुरमुं ततस्ते । 20.143 | तैः पूजितः साम्बसहाय आण्सु मयं च मायाविनमस्त्रवर्षैः । विजित्य रुन्धानमनेन पूजितो ययौ रथेनाम्बरगेन नाकम् । 20.144 | तत्रैव कृष्णेन तु पारिजाते हृते जयन्तं प्रजिगाय चाऽजौ । सं स्पर्धयाऽयातममुष्य चानुजं साम्बोऽजयद् वृषभं नाम शस्त्रैः । 20.145 | अस्त्राणि तावस्त्रवरैर्निहत्य तयोश्च ताभ्यां प्रतिदग्धयानौ । विद्राप्य तौ बाणवरैः सुरेन्द्रसम्पूजितौ ययतुर्विद्यया खे । 20.146 | स विद्यया साम्बमुदूह्य रत्या प्रदत्तया रुग्मिणिनन्दनः पुरीम् । ययौ ततो नारद आगमद् द्रुतं j ञातुं हरेर्बहुभार्यासु वृत्तिम् । 20.147 | तं द्व्यष्टसाहस्रगृहेषु दृष्ट्वा तावत्स्वरूपैर्विहरन्तमेकम् । सुविस्मितः प्रययौ तं प्रणम्य शक्रप्रस्थं पूजितश्चात्र पार्थैः । 20.148 | स आज्ञया ब्रह्मण आह कृष्णां क्रमात् कर्तुं भीम एवैकसं स्थाम् । अन्या देवीः स्वापयित्वा ण्सरीरे तस्या भारत्याः पूर्णभोगार्थमेव । 20.149 | सुन्दोपसुन्दौ भ्रातरौ ब्रह्मवाक्यात् परस्परादन्यतो नैव वध्यौ । तिलोत्तमार्थे निहतौ परस्परं तयोर्वधार्थे सृष्टया तेन दैत्यौ । 20.150 | ccxlix.अतः पृथग् वत्सरतो भवत्सु क्रमात् कृष्णा तिष्ठतां योऽन्ययुक्ताम् । पश्येद् वोऽसौ वत्सरं तीर्थयात्रां कुर्यादिति स्माथ चक्रुस्तथा ते। 20.151 | ततः कदाचिद् धर्मराजेन युक्तां शस्त्रागारे विप्रगोरक्षणार्थम् । शस्त्रादित्सुः फल्गुनोऽद्राक् स शस्त्रैर्दस्यून् हत्वा तीर्थयात्रोन्मुखोऽभूत् । 20.152 | युधिष्ठिराद्यैः सौहृदाद् वारितोऽपि ययौ सत्यार्थं स कदाचिद् द्युनद्याम् । कुर्वन् स्नानं मायया नागवध्वा हृतो लोकं भुजगानां क्षणेन । 20.153 | तस्याः पिता गरुडेनाऽत्तपत्युः पुत्राकाङ्क्षी चोदयामास पार्थम् । सं वत्सरब्रह्मचर्ये तु पार्थैः कृष्णाहेतोः समये साधु बद्धम् । 20.154 | पुनः पुनर्याच्यमानः स पार्थः पुत्रार्थमस्या भुजगेन तस्याम् । उत्पादयामास सुतं कुजां शं नाम्नैरावन्तं वरुणावेशयुक्तम् । 20.155 | गुणाः पितुर्मातृज् आतिः सुतानां यस्मात् सतां प्रायशस्तेन नागः । बली च पार्थप्रथमोद्भवत्वान्मायाविदस्त्री च सुधार्मिकश्च । 20.156 | ततो ययावर्जुनस्तीर्थयात्राक्रमेण पाण्ड्यां स्तनयोऽस्य मात्रा । सह त्यक्तो भुजगैर्देवलोके सम्पूजितो न्यवसद् दैवतैश्च । 20.157 | सत्यात्ययान्नैव दोषोऽर्जुनस्य तेजीयसश्चिन्तनीयः कथञ्चित् । श्रेष्ठापराधान्नान्यदोषस्य लेपस्तेजीयसां निर्णयोऽयं हि शास्त्रे । 20.158 | अतिस्नेहाच्चाग्रजाभ्यां तदस्य क्षान्तं सुता पाण्ड्यराजेन दत्ता । सं वत्सरान्ते फल्गुनस्याभिरूपा चित्राङ्गदा वीरसेनेन तोषात् । 20.159 | स वीरसेनस्त्वष्टुरं शो यमस्याप्यावेशयुक् सा च कन्या ण्सची हि। t आरादेहे सूर्यजस्याङ्गसङ्गात् स्वर्गं नागादन्तरिक्षादिहाऽसीत् । 20.160 | तेनैव हेतोर्नातिसामीप्यमासीत् तस्याः पार्थे पुत्रिकापुत्रधर्मा । तस्यां j आतो बभ्रुवाहोऽर्जुनेन पूर्वं जयन्तः कामदेवां शयुक्तः । 20.161 | पुत्रं वीरं जनयित्वाऽर्जुनोऽतो गच्छन् प्रभासं शापतो ग्राहदेहाः । च्च्ल्.अमूमुचच्चाप्सरसः स पञ्च ताभिर्गृहीतः प्रविकृष्य तीरम् । 20.162 | एवं हि तासां शापमोक्षः प्रदत्तो यदाऽखिला वो युगपत् सम्प्रकर्षेत् । एकस्तदा निजरूपाप्तिरेवेत्यलं तुष्टेन ब्राह्मणेनाऽनतानाम् । 20.163 | विप्रापहासात् कुत्सितयोनितस्ताः कन्यातीर्थे पाण्डवः सम्प्रमुच्य । प्राप्तः प्रभासं वासुदेवानुजातां शुश्राव रामेण सुयोधनोद्यताम् । 20.164 | विचिन्त्य कार्यं यतिरूपं गृहीत्वा कुशस्थलीं प्रययौ तं समीपे । प्राप्तं कृष्णः प्राहसत् सं विजानन् सत्यासहायः शयनीयाधिरूढः । 20.165 | सर्वज्ञा सा लीलया हासहेतुमपृच्छत् तं सोऽपि तस्यै बभाषे । लील् आभाजौ दर्शनार्थं पुनस्तावगच्छतां रैवतं शैलराजम् । 20.166 | आक्रीडोऽसौ वृष्णिभोजान्धकानां तत्रापश्यत् केशवः फल्गुनं तम् । स्वसुर्दाने स प्रतिज्ञां रहोऽस्मै चक्रे कृष्णोऽथाऽसदत् सर्ववृष्णीन् । 20.167 | दृष्ट्वा गिरौ रौहिणेयो यतीन्द्रवेषं पार्थं j ञातियुक्तः प्रणम्य । चक्रे पूजां फल्गुनोऽपि प्रणामं गुणज्येष्ठोऽसीति चक्रे बलाय । 20.168 | सर्वज्ञं तं वाग्मिनं वीक्ष्य रामः कन्यागारे वर्षकाले निवासम् । सत्कारपूर्वं कारयेत्याह कृष्णं नैवेत्यूचे केशवो दोषवादी । 20.169 | युवा बली दर्शनीयोऽतिवाग्मी नायं योग्यः कन्यकागारवासम् । इत्युक्तवन्तं राम आहाऽप्तविद्ये नास्मिञ्छङ्केत्येव लोकाधिनाथम् । 20.170 | नास्मन्मते रोचते त्वन्मतं तु सर्वेषां नः पूज्यमेवास्तु तेन । इत्युक्त्वा तं केशवः सोदरायै शुश्रूषस्वेत्याह सन्तं यतीन्द्रम् । 20.171 | नित्याप्रमत्ता साधु सन्तोषयेति प्रोक्ता तथा साऽकरोत् सोऽपि तत्र । चक्रे मासान् वार्षिकान् सत्कथाभिर्वासं वाक्यं श्रद्दधानो हरेस्तत् । 20.172 | सं याचितः फल्गुनेनाऽह वाक्यं यद् वासुदेवस्तन्न जानाति कश्चित् । ऋते पित्रोर्विपृथोः सात्यकेर्वा सुभद्रां ते प्रददानीति सत्यम् । 20.173 | च्च्लि.अस्त्रे शस्त्रे तत्त्वविद्यासु चैव शिष्यः शैनेयो वासुदेवेन्द्रसून्वोः । तस्मादस्मै कथयामास कृष्णः स्वशिष्यत्वाद् विपृथोश्चापि सर्वम् । 20.174 | अन्ये सर्वे वासुदेवस्य पार्थान् प्रियान् नित्यं j आनमाना अपि स्म । रामेणाऽदिष्टा उद्धवोऽथाऽहुकाद्या हार्दिक्याद्या नैव दित्सन्ति जिष्णोः । 20.175 | दुर्योधने दातुमिच्छन्ति सर्वे रामप्रियार्थं j आनमाना हरेस्तत् । अप्यप्रियं राक्षसावेशयुक्तास्तस्मात् सर्वान् वञ्चयामास कृष्णः । 20.176 | प्रद्युम्नसाम्बप्रमुखाण्स्च वञ्चिता ययुस्तीर्थार्थं रामयुक्ताः समग्राः । पिण्डोद्धारं तत्र महोत्सवेष्वावर्तत्सु क्वचिदूचे सुभद्रा । 20.177 | यते तीर्थानाचरन् बान्धवां स्त्वमद्राक्षीर्नः कच्चिदिष्टान् स्म पार्थान् । कुन्तीं कृष्णां चेत्याह पृष्टः स पार्थ ओं इत्येतेषामाह चानामयं सः । 20.178 | भूयः साऽवादीद् भगवन्निन्द्रसूनुर्गतस्तीर्थार्थं ब्राह्मणेभ्यः श्रुतो मे । कच्चिद् दृष्टो भवतेत्योमिति स्म पार्थोऽप्यूचे क्वेति साऽपृच्छदेनम् । 20.179 | अत्रैवेति स्मयमानं च पार्थं पुनः पुनः पर्यपृच्छच्छुभाङ्गी । सोऽप्याहोन्मत्ते सोऽस्मि हीति स्मयं स्तां फुल्लाक्षी तं सा ददर्शातिहृष्टा । 20.180 | ततो हर्षाल्लज्जया चोत्पलाक्षी किञ्चिन्नोचे पार्थ एनामुवाच । कामाविष्टो मुख्यकालो ह्ययं नावुद्वाहार्थोक्तस्त्विति सा चैनमाह । 20.181 | नातिक्रमो वासुदेवस्य युक्तस्तस्मात् तेन स्वपितृभ्यां च दत्ताम् । युक्तो निजैर्बन्धुभिश्चोत्सवे मां समुद्वहेत्यथ कृष्णं स दध्यौ । 20.182 | मातापितृभ्यां सहितोऽथ कृष्णस्तत्रैवाऽयाद् वासवश्चाथ शच्या । समं मुनीन्द्रैः फल्गुनेन स्मृतः सं स्तत्रैवाऽगात् प्रीतियुक्तो निशायाम् । 20.183 | कृष्णस्ततः पुरुहूतेन साकं तयोर्विवाहं कारायामास सम्यक् । मातापितृभ्यां सत्यकिनाऽपि युक्तो महोत्सवेऽन्याविदितो मुनीन्द्रैः । 20.184 | ततः कृष्णः स्यन्दनं फल्गुनार्थे निधाय स्वं प्रययौ तद्रजन्याम् । गते च शक्रे रथमारुरोह प्रातः पार्थः सहितो भार्ययैव । 20.185 | cclii.सर्वायुधैर्युक्तरथं समास्थिते गृहीतचापे फल्गुने द्वारवत्याम् । आसीद् रावः किङ्किमेतत् त्रिदण्डी कन्यां हरत्येष कोदण्डपाणिः । 20.186 | ततस्तु तं सतनुत्रं महेन्द्रदत्ते दिव्ये कुण्डले वाससी च। दिव्यानि रत्नानि च भूषणानि दृष्ट्वा बिभ्राणं रक्षिणोऽवारयन् स्म । 20.187 | ततः स आबद्धतल् . आङ्गुलित्रः सतूणीरश्चापमायम्य बाणैः । चक्रेऽन्तरिक्षं प्रदिशो दिशश्च निरन्तरं शिक्षया विद्यया च। 20.188 | चक्रे सारथ्यं केशवेनैतदर्थे सुशिक्षित् आ तस्य सम्यक् सुभद्रा । तया पार्थो वारितो नैव कञ्चित् भिन्नत्वचं कृतवान् क्रीडमानः । 20.189 | स शिक्षया त्वद्भुतया ण्सरौघैर्विद्राप्य तान् भीषयित्वैव सर्वान् । निर्गत्य पुर्या विपृथुं ददर्श रामेण पुर्या रक्षणे सन्नियुक्तम् । 20.190 | प्रियं कुर्वन्निव रामस्य सोऽपि व्याजेन पार्थं सेनयैवाऽवृणोत् तम् । कृष्णादेशान्नैव पार्थस्य चक्रे सम्यग्रोधं युयुधे च च्छलेन । 20.191 | एको ह्यसौ मरुतां सौम्यनामा ण्सुश्रूषार्थं वासुदेवस्य जातः । तं यादवं शरवर्षैर्ववर्ष यथा क्षतं न भवेत् सव्यसाची । 20.192 | निरायुधं विरथं चैव चक्रे पार्थः सेनां तस्य नैवाहनच्च । दृष्ट्वा ण्सरां स्तस्य तीक्ष्णां स्त्वचोऽपि नच्छेदकान् विपृथुः सन्तुतोष । 20.193 | शिक्षां पार्थस्याधिकं मानयान उपेत्य पार्थं च शशं स सर्वम् । आज्ञां विष्णोः सन्नियुद्ध्यन्निवास्मै कृत्त् आयुधः फल्गुनेनैव पूर्वम् । 20.194 | ततः पराजितवच्छीघ्रमेत्य शशं स सर्वं हलिनेऽथ सोऽपि । प्रद्युम्नसाम्बादियुतोऽथ कोपादायात् पुरीं हन्तुकामोऽर्जुनं च । 20.195 | कृष्णोऽपि सर्वं विपृथोर्निशम्य प्राप्तः सुधर्मां विमना इवाऽसीत् । अवाङ्मुखस्तत्र यदुप्रवीराः प्रद्युम्नाद्या आहुरुच्चैर्नदन्तः । 20.196 | मायाव्रतं तं विनिहत्य शीघ्रं वयं सुभद्रामानयामः क्षणेन । ccliii.इत्युक्तवाक्यानवदद् बलस्तान् कृष्णाज्ञया यान्तु न स्वेच्छयैव । 20.197 | j ञातव्यमेतस्य मतं पुरस्ताद्धरेर्विरोधे न जयो भवेद् वः । इत्युक्तवाक्ये हलिनि स्म सर्वे पप्रच्छुरानम्य जनार्दनं तम् । 20.198 | अथाब्रवीद् वासुदेवोऽमितौजाः शृण्वन्तु सर्वे वचनं मदीयम् । पुरैवोक्तं तन्मया कन्यकाया मायाव्रतो नार्हति सन्निधिस्थितिम् । 20.199 | t आं मे वाचं नाग्रहीदग्रजोऽयं बहून् दोषान् व्याहरतोऽप्यतो मया । अनुल्लङ्घ्यत्वादग्रजोऽनुप्रवृत्तः कन्यागृहे वासने कूटबुद्धेः । 20.200 | अतीतश्चायं कार्ययोगोऽसमक्षं हृत् आ कन्याऽतो नोऽत्र का मानहानिः । भूयस्तरां मानिनस्तस्य सा स्याज्ज्ञाता च वो विपृथोः पार्थताऽस्य । 20.201 | देया च कन्या नास्ति पार्थेन तुल्यो वरोऽस्माकं कौरवेयश्च पार्थः । पौत्रश्च कृष्णस्य सुपूर्णण्सक्तेः पैतृष्वसेयो वीरतमो गुणाढ्यः । 20.202 | अर्थ्योऽस्माभिः स्वयमेवाहरत् स शक्रात्मजो नात्र नः कार्यहानिः । अनुद्रुत्यैनं यदि च स्यात् पराजयो हानिर्दृढं यशसो वो भवेत । 20.203 | जित्वा यद्येनं कन्यका चाऽहृत् आ चेत् परामृष्टां नैव कश्चिद्धि लिप्सेत् । अतो न मे रोचते वोऽनुयानमित्यूचिवानास तूष्णीं परेशः । 20.204 | श्रुत्वा हली कृष्णवाक्यं बभाषे मा यात चित्तं विदितं ममास्य । अस्यानुवृत्तिर्विजयाय नः स्याच्छुभाय शान्त्यै परतश्च मुक्त्यै । 20.205 | ततोऽर्जुनो यत्र तिष्ठन् न कश्चित् पराजयं याति कृष्णाज्ञयैव । रथेन तेनैव ययौ सभार्यः शक्रप्रस्थं चाविशद् भ्रातृगुप्तम् । 20.206 | सम्भावितो भ्रातृभिश्चातितुष्टैरूचेऽथ सर्वं तेषु यच्चाऽत्मवृत्तम् । शान्तेषु वाक्यादात्मनो यादवेषु कृष्णो युक्तो हलिनाऽगाच्च पार्थान् । 20.207 | सार्द्धं ययौ शकटै रत्नपूर्णैः शक्रप्रस्थं पूजितस्तत्र पार्थैः । ददौ तेषां t आनि रामेण युक्तस्तथा कृष्णायै भूषणानि स्वसुश्च । 20.208 | ccliv.मासानुषित्वा कतिचिद् रौहिणेयो ययौ पुरीं स्वां केशवोऽत्रावसच्च । बहून् वर्षान् पाण्डवैः पूज्यमानः प्रीतिं तेषामादधानोऽधिकां च । 20.209 | आसन् कृष्णायाः पञ्च सुता गुणाढ्या विश्वेदेवाः पञ्चगन्धर्वमुख्यैः । आविष्टास्ते चित्ररथाभिताम्रकिशोरगोपालबलैः क्रमेण । 20.210 | प्रतिविन्ध्यः सुतसोमः श्रुताख्यकीर्तिः शतानीक उत श्रुतक्रियः । युधिष्ठिराद्यैः क्रमशः प्रजातास्तेषां द्वयोश्चावरजोऽभिमन्युः । 20.211 | चन्द्रां शयुक्तोऽतितरां बुधोऽसौ जातः सुभद्राजठरेऽर्जुनेन । धर्मेरशक्रां शयुतोऽश्विनोश्च तथैव कृष्णस्य स सन्निधानयुक् । 20.212 | सर्वेऽपि ते वीर्यवन्तः सुरूपा भक्ता विष्णोः सर्वशास्त्रेष्वभिज्ञाः । मोदं ययुः पाण्डवास्तैः सुतैश्च विशेषतः सात्त्वतीनन्दनेन । 20.213 | ततः कदाचित् खाण्डवं कृष्णपार्थौ चिक्रीडिषू सत्यभामासुभद्रे । आदाय यातौ परिचारकैश्च रथेन गन्धर्वरानुगीतौ । 20.214 | स्वैरं तयोस्तत्र विक्रीडतोश्च स्त्रीरत्नाभ्यां मन्दवातानुजुष्टे । वने प्रसूनस्तबकोरुराजिते जले च तिग्मद्युतिकन्यकायाः । 20.215 | भूत्वा विप्रस्तौ ययाचेऽन्नमेत्य कुशानुरूचे च मते रमेशितुः । पार्थः कीदृक् तेऽन्नमिष्टं वदेति स चावादीद् वह्निरहं वनार्थी । 20.216 | प्रयाजान् देवाननुयाजां श्च शुल्कं हविर्दाने देवतानामयाचिषम् । बलह्रासस्तव भूयादिति स्म शप्त्वैव ते तां श्च ददुः पुरा मम । 20.217 | पुनः पूर्तिः केन मे स्याद् बलस्येत्यब्जोद्भवं पृष्टवानस्मि नत्वा । यदा वनं खाण्डवं हि त्वमत्सि तदा बलं ते भवतीति सोऽब्रवीत् । 20.218 | शक्रस्येदं खाण्डवं तेन विघ्नं करोत्यसौ तेन वां प्रार्थयामि । इत्युक्ते तं पार्थ ऊचे यदि स्याद् रथो धनुश्चाथ शक्रं निरोत्स्ये । 20.219 | नरावेशादन्नदानप्रतिश्रवात् स्वस्यापि शक्रस्य विरोधमैच्छत् । पार्थः कृष्णस्य प्रेरणाच्चैव वह्निः पार्थं ययाचे शक्रविरोधशान्त्यै । 20.220 | च्च्ल्व्.नहि स्वदत्तस्य पुनः स वैरं शक्रः कुर्यात् स्वयमिन्द्रो हि पार्थः । नाप्रेरितो विष्णुना तस्य रोधं पार्थः कुर्यादिति कृष्णं ययाचे । 20.221 | नचायुक्तः केशवेनैष ण्सक्त इति कृष्णादाप भूयोऽप्यनुज्ञाम् । ययौ समीपं च हरेर्बदर्यामादाय चक्रं चामुतः केशवेऽदात् । 20.222 | चक्रं गोमन्ते कृष्णमापापि पूर्वं भक्त्या वह्निः केशवेऽदात् पुनस्तत् । चक्रं च विष्णोर्बहुधा व्यवस्थितं तदग्निदत्तं प्राक्तनं चैकधाऽसीत् । 20.223 | धनुश्च गाण्डीवमथाब्जजस्य करोति येनाखिलसं हृतिं सः । अं शेन दत्तं तदुमापतेश्च शक्रस्य सोमस्य जलेशितुश्च । 20.224 | तेनैव ते जिग्युरथो जगत्त्रयं प्रसादतस्ते क्रमशोऽब्जयोनेः । अनन्यधार्यं विजयावहं च भारेण लक्षस्य समं शुभावहम् । 20.225 | रथं च शुभ्राण्स्वयुतं जयावहं t ऊणौ तथाचाक्षयसायकौ शुभौ । ध्वजं च रामस्य हनूमदङ्कमादाय सर्वं वरुणादर्जुनेऽदात् । 20.226 | विशेषतो ध्वजसं स्थे हनूमत्यजेयता स्याज्जयरूपो यतोऽसौ । सर्वं च तद् दिव्यमभेद्यमेव विद्युत्प्रभा ज्या चगाण्डीवसं स्था । 20.227 | गाण्डीवमप्यास कृष्णप्रसादाच्छक्यं धर्तुं पाण्डवस्याप्यधार्यम् । देवैश्च तैर्ब्रह्मवराद् धृतं तद् ब्रह्मैव साक्षात् प्रभुरस्य धारणे । 20.228 | इन्द्रस्य दत्तश्च वरः स्वयम्भुवा तेनापि पार्थस्य बभूव धार्यम् । इन्द्रो ह्यसौ फल्गुनत्वेन जातस्ततः सोऽस्त्रैः शरशालां चकार । 20.229 | स योजनद्वादशकाभिविस्तृतं पुरं चकाराऽशु पुरन्दरात्मजः । हुताण्सनोऽप्याण्सु वनं प्रगृह्य प्रभक्षयामास समुद्धतार्चिः । 20.230 | प्रभक्ष्यमाणं निजकक्षमीक्ष्य सन्धुक्षयामास तदाऽशुशुक्षणिम् । अक्षोपमाभिर्बहुलेक्षणोऽम्भसां धाराभिराक्षुब्धमनाः क्षयाय । 20.231 | अस्त्रैस्तु वृष्टिं विनिवार्य कृष्णः पार्थश्च शक्रं सुरपूगयुक्तम् । च्च्ल्वि.अयुद्ध्यतां सोऽपि पराजितोऽभूत् प्रीतश्च दृष्ट्वा बलमात्मनस्तत् । 20.232 | स्नेहं च कृष्णस्य तदर्जुने धृतं विलोक्य पार्थस्य बलं च तादृशम् । निवर्त्य मेघानतितुष्टचित्तः प्रणम्य कृष्णं तनयं समाण्स्लिषत् । 20.233 | विष्णुण्स्च शक्रेण सहेत्य केशवं समाण्स्लिषन्निर्विशेषोऽप्यनन्तम् । स केवलं क्रीडमानः सशक्रः स्थितो हि पूर्वं युयुधे न किञ्चित् । 20.234 | ब्रह्मा चशर्वश्च समेत्य कृष्णं प्रणम्य पार्थस्य च कृष्णनाम । सञ्चक्रतुश्चापि शिक्षाप्रकर्षाच्चक्रुश्च सर्वे स्वास्त्रदाने प्रतिज्ञाम् । 20.235 | अनुज्ञातास्ते प्रययुः केशवेन क्रीडार्थमिन्द्रो युयुधे हि तत्र । प्रीत्या कीर्तिं दातुमप्यर्जुनस्य ततस्तुष्टः सह देवैस्तयोः सः । 20.236 | दैत्याण्स्च नागाण्स्च पिशाचयक्षा हताः सर्वे तद्वनस्था हिताभ्याम् । ऋते चतुष्पक्षिणण्स्चाण्स्वसेनं मयं च नान्यत् किञ्चिदासात्र मुक्तम् । 20.237 | अयमग्ने जरितेत्यादिमन्त्रैः स्तुत्वा वह्निं पक्षिणो नोपदग्धाः । अण्स्वसेनः पुत्रकस्तक्षकस्य मात्रा ग्रस्तः प्रातिलोम्येन कण्ठे । 20.238 | छिन्नेऽर्जुनेनान्तरिक्षे पतन्त्यास्तस्याः शक्रेणावितश्छिन्नपुच्छः । वधान्मातुः पुच्छभङ्गाच्च रोषाद्धन्तुं पार्थं कर्णतूणीरगोऽभूत् । 20.239 | मयः कृष्णेनाऽत्तचक्रेण दृष्टो ययौ पार्थं शरणं जीवनार्थी । पार्थार्थमेनं न जघान कृष्णः स्वभक्तश्चेत्यतिमायं परेशः । 20.240 | देवारिरित्येव मयि प्रकोपः कृष्णस्य तेनाहमिमं पुरन्दरम् । पार्थात्मकं शरणं यामि तेन कृष्णप्रियः स्यामिति तस्य बुद्धिः । 20.241 | प्राणोपकृत् प्रत्युपकारमाण्सु किं ते करोमीति स पार्थमाह । कृष्णप्रसादाद्धि भवान् विमुक्तस्तस्मै करोत्वित्यवदत् स पार्थः । 20.242 | कृष्णोऽपि राज्ञोऽतिविचित्ररूपसभाकृत् आवदिशत् तां स चक्रे । अनिर्गमं प्राणिनामर्थितौ तौ हुताण्सनेनाथ विधाय जग्मतुः । 20.243 | cclvii.दृष्ट्वा च तौ पाण्डवाः सर्व एव महामुदं प्रापुरेतन्निशम्य । कृष्णोऽपि पार्थैर्मुमुदेऽनन्तशक्तिसुखज्ञानप्राभवौदार्यवीर्यः । 20.244 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये खाण्डवदाहो नाम विं शोऽध्यायः cclviii.(पाण्डववनप्रवेशः ) अथ एकविं शोऽध्यायः ओं । जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम् । सभां विधाय भूभृते ददौ गदां वृकोदरे । 21.1 | स वायुधारितां गदां हि यौवनाण्स्वभूभृत् आ । प्रसादतोऽस्य लम्भितामवाप्य मोदमाप ह । 21.2 | पुनश्च वत्सरद्वयं समुष्य केशवो ययौ । समर्चितश्च पाण्डवैर्वियोजनेऽस्य चाक्षमैः । 21.3 | ततो वसन् स्वपुर्यजः क्वचिद् रविग्रहे हरिः । सदारपुत्रबान्धवः समन्तपञ्चकं ययौ । 21.4 | पृथासुताण्स्च सर्वशः सदारपुत्रमातृकाः । क्षितीश्वराण्स्च सर्वशः प्रियाप्रिया हरेश्च ये । 21.5 | तथैव नन्दगोपकः सदारगोपगोपिकः । मुनीश्वराण्स्च सर्वतः समीयुरत्र च प्रजाः । 21.6 | प्रियाण्स्च ये रमेशितुर्हरिं त्रिरूपमेत्य ते । वसिष्ठवृष्णिनन्दनं भृगूत्तमं तथाऽर्चयन् । 21.7 | कृत् आर्थतां च ते ययू रमेशपाददर्शनात् । रविग्रहे समाप्लुता भृगूद्वहोत्थतीर्थके । 21.8 | अनुग्रहं विधाय स स्वकेषु केशवस्त्रिवृत् । अयाजयच्च शूरजं मखैः समाप्तदक्षिणैः । 21.9 | समस्तलोकसं स्थितात्मभक्तिमज्जनस्य सः । सुकालदर्शनात् परं व्यधादनुग्रहं हरिः । 21.10 | ततो ययौ स्वकां पुरीं पृथासुतैः सहाच्युतः । चकार तत्र चाऽह्निकं क्रतुं महाण्स्वमेधकम् । 21.11 | cclix.हयं सभीमफल्गुना हरे रथं समास्थिताः । व्यचारयन् हरेः सुता दिनस्य पादमात्रतः । 21.12 | जिताः समस्तभूभृतो जरासुतादयः क्षणात् । वृकोदरादिभिस्तु तैर्हयश्च दिव्य आययौ । 21.13 | हयः स कृष्णनिर्मितो दिनेन लक्षयोजनम् । क्षमो हि गन्तुमञ्जसा दिनाण्स्वमेधसिद्धये । 21.14 | पराण्सरात्मजो हरिर्हरिं यदा त्वदीक्षयत् । तदाऽससाद ह द्विजस्तृणावहो रुराव च । 21.15 | ब्रजन्ति जन्मनोऽनु मे सदा सुता अदृश्यताम् । इतीरितेऽर्जुनोऽब्रवीदहं हि पामि ते सुतान् । 21.16 | न कृष्णरामकार्ष्णिभिः सुता नु मेऽत्र पालिताः । क्व तेऽत्र शक्तिरित्यमुं जगाद सोऽर्जुनं द्विजः । 21.17 | तदा जगाद फल्गुनोऽसुरैर्विदूषित् आत्मना । न विप्र तादृशोऽस्म्यहं यथैव केशवादयः । 21.18 | मया जिता हिखाण्डवे सुरास्तथाऽसुरानहम् । निवातवर्मनामकान् विजेष्य उत्तरत्र हि । 21.19 | उदीर्य चेति केशवं स ऊचिवान् व्रजाम्यहम् । इतीरितोऽवदद्धरिस्तवात्र शक्यते नु किम् । 21.20 | विलज्जमानमीक्ष्य तं जगाद केशवोऽरिहा । व्रजेति स प्रतिश्रवं चकार हाप्यरक्षणे । 21.21 | वह्निं प्रवेक्ष्येऽशक्तश्चेदित्युक्त्वा सर्वयादवैः । ययौ न रामप्रद्युम्नावनिरुद्धं च केशवः । न्ययोजयत् तत्सहाये यशस्तेष्वभिरक्षितुम् । 21.22 | cclx.प्रियो हि नितरां रामः कृष्णस्यानु च तं सुतः । अनिरुद्धः कार्ष्णिमनु प्रद्युम्नाद् योऽजनिष्ट हि। रुग्मिपुत्र्यां रुग्मवत्यामाहृत् आयां स्वयम्बरे । 21.23 | रतिरेव हि या तस्यां j आतोऽसौ कामनन्दनः । पूर्वमप्यनिरुद्धाख्यो विष्णोस्तन्नाम्न एव च । आवेशयुक्तो बलवान् रूपवान् सर्वशास्त्रवित् । 21.24 | तस्मात् तां स्त्रीनृते कृष्णः पार्थसाहाय्यकारणात् । न्ययोजयत् सूतिकाले ब्राह्मण्याः स च फल्गुनः । 21.25 | अस्त्रैश्चकार दिग्बन्धं कुमारोऽथापितु क्षणात् । अदर्शनं ययौ पार्थो विषण्णः सह यादवैः । अधिक्षिप्तो ब्राह्मणेन ययौ यत्र श्रियः पतिः । 21.26 | वह्निं विविक्षन्तममुं निवार्य ययौ सविप्रः सहफल्गुनो हरिः । आण्सामुदीचीं बृहता रथेन क्षणेन तीर्त्वैव च सप्तवारिधीन् । 21.27 | ददुश्च मार्गं गिरयोऽब्धयस्तथा विदार्य चक्रेण तमोऽन्धमीशः । घनोदकं चाप्यतितीर्य तत्र ददर्श धाम स्वमनन्तवीर्यः । 21.28 | सं स्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ । समस्तरत्नोज्ज्वलदिव्यभूषणे विवेश नित्योरुगुणार्णवे प्रभुः । 21.29 | सहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ । रमासहाये तटिदुज्ज्वलाम्बरे मुक्तैर्विरिञ्चादिभिरर्चिते सदा । 21.30 | स्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान् प्रगृह्य । सुनन्दनन्दादय एव पार्षदास्ते वैष्णवा भूमितल् . ए प्रजाताः । 21.31 | दर्पं निहन्तुं हरिरर्जुनस्य समानयद् विप्रसुतान् परेशः । प्रीतिर्महत्येव यतोऽर्जुने हरेः सं शिक्षयामास ततः स एनम् । 21.32 | अप्राकृत् आत् सदनाद् वासुदेवो विस्सृत्य सूर्याधिकलक्षदीधितेः । रथं समारुह्य सपार्थविप्र आगात् सुतां श्चैव ददौ द्विजाय । 21.33 | cclxi.लोकशिक्षार्थमेवासौ प्रायश्चित्तं च चालने । चक्रे सार्द्धमुहूर्तेन समागम्य पुनर्मखम् । 21.34 | ब्रह्मादीनागतां श्चैव सदा स्वपरिचारकान् । पूजयित्वाऽभ्यनुज्ञाय ब्राह्मणानप्यपूजयत् । 21.35 | सस्नाववभृथं कृष्णः सदारः ससुहृज्जनः । आयान्तं द्वारकां कृष्णं दन्तवक्रो रुरोध ह । 21.36 | जघान गदया कृष्णस्तं क्षणात् सविडूरथम् । विडूरथस्तमोऽगच्छद् दन्तवक्रे च योऽसुरः । 21.37 | हरेः पार्षदः क्षिप्रं हरिमेव समाण्स्रितः । कृष्णे प्राप्ते स्वलोकं च निस्सृत्यास्मात् स्वरूपतः । एकीभावं स्वरूपेण द्वारपेण गमिष्यति । 21.38 | ततः कृष्णः पुरीमेत्य बोधयामास फल्गुनम् । किमेतद् दृष्टमित्येव तेन पृष्टो रमापतिः । 21.39 | अयं द्वीपः सागरश्च लक्षयोजनविस्तृतौ । तदन्ये तु क्रमेणैव द्विगुणेनोत्तरोत्तराः । 21.40 | अन्त्याध्यर्द्धस्थलं हैमं बाह्यतो वाज्रलेपिकम् । एतत् सर्वं लोकनाम ह्येतस्माद् द्विगुणं तमः । अन्धं यत्र पतन्त्युग्रा मिथ्याज्ञानपरायणाः । 21.41 | घनोदकं तद्द्विगुणं तदन्ते धाम मामकम् । यत्तद् दृष्टं त्वया पार्थ तत्र मुक्तैरजादिभिः । सेव्यमानः स्थितो नित्यं सर्वैः परमपूरुषः । 21.42 | लोकालोकप्रदेशस्तु पञ्चाण्सल्लक्षविस्तृतः । सपञ्चाण्सत्सहस्रश्च तस्यापि गणनं तथा । 21.43 | योजनानां पञ्चविं शत्कोटयो मेरुपर्वतात् । cclxii.चतसृष्वपि दिक्षूर्ध्वमधश्चाण्डं प्रकीर्तितम् । 21.44 | अबग्नीरनभोह' न्कृन्महत्तत्त्वगुणत्रयैः । क्रमाद् दशोत्तरैरेतदावृतं परतस्ततः । 21.45 | व्याप्तोऽहं सर्वगोऽनन्तोऽनन्तरूपो निरन्तरः । अनन्तशीर्षोऽनन्ताक्षोऽनन्तपादकरोरुकः । अनन्तगुणमाहात्म्यश्चिदानन्दशरीरकः । 21.46 | मद्वशा एव सर्वेऽपि त्वं चान्ये च धनञ्जय । मत्प्रसादाद् बलं चैव विजयश्चाखिला गुणाः । तस्मान्न विस्मयः कार्यो न दर्पश्च त्वयाऽनघ । 21.47 | "मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे" 72 | इत्युक्तः प्रणिपत्यैनं क्षमस्वेत्याह फल्गुनः । 21.48 | उषित्वा कतिचिन्मासान् ययुः सर्वेऽपि पाण्डवाः । अनुज्ञाताः केशवेन भक्तिनम्रधियोऽच्युते । सम्भाविताः केशवेन सौहार्देनाधिकेन च । 21.49 | ततः कदाचित् प्रवरे सभातल् . ए धर्मात्मजो राजभिर्भ्रातृभिश्च । वृतो निशम्यैव सभाः सुराणां यथा स्थिता नारदमन्वपृच्छत् । 21.50 | अन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितम् । अर्द्धकोट्युच्छ्रितः स्वर्गो विमानावलिसङ्कुलः । 21.51 | भुवः स्वर्गश्च कोट्यैव योजनानां प्रविस्तृतौ । महर्जनस्तपश्चैव क्रमादध्यर्द्धयोजनाः । पञ्चाण्सत्कोटिविस्तारा योजनानां समस्तशः । 21.52 | यावन्त एते मिल् . इत् आस्तत्प्रमाण उदीरितः । सत्याख्यो ब्रह्मलोकस्तु यत्र ब्रह्मा विराजते । 21.53 | 72 भ. गी. 18.65 cclxiii.ततश्च द्विगुणः प्रोक्तो विष्णुलोकः सनातनः । उत्तरोत्तरतः सर्वे सुखे शतगुणोत्तराः । 21.54 | अनन्तजनसम्पूर्णा अपि ते हीच्छया हरेः । अवकाण्सवन्तो दिव्यत्वात् पूर्यन्ते न कदाचन । सर्वकामसुखैः पूर्णा दिव्यस्त्रीपुरुषोज्ज्वलाः । 21.55 | दिव्यरत्नसमाकीर्णं तथा पाताल् . असप्तकम् । अधस्ताच्छेषदेवेन बलिना समधिष्ठितम् । 21.56 | कामभोगसमायुक्ता बहुवर्षसहस्रिणः । सप्तद्वीपेषु पुरुषा नार्यश्चोक्ताः सुरूपिणः । 21.57 | एषां च सर्वलोकानां धाता नारायणः परः । विष्णुलोकस्थितो मुक्तैः सदा सर्वैरुपास्यते । 21.58 | सेवका ब्रह्मणण्स्चैव देवा वेदाण्स्च सर्वशः । शक्रश्च मुनयः सर्वे हरिश्चन्द्रश्च भूमिपः । 21.59 | अखिला अपि राजानः पाण्डुण्स्चास्मत्पिता मुने । यमस्यैवानुगाः प्रोक्ता राजभिस्तैर्यमेन च । 21.60 | उपास्यमानो भगवान् रामो यमसभातल् . ए । उक्त इन्द्रेण चोपास्यो वामनात्मा जनार्दनः । 21.61 | प्रादुर्भावाण्स्च निखिला ब्रह्मणोपासिताः सदा । वरुणस्यानुगा नागास्तत्र मत्स्याकृतिर्हरिः । गन्धर्वा धनदस्यापि तत्र कल्की हरिः प्रभुः । 21.62 | रुद्रस्योग्राणि भूतानि नृसिं हात्मा ण्सिवेन च । उपास्यते सदा विष्णुरित्याद्युक्तं त्वयाऽनघ । सर्वरत्नस्थलान् दिव्यान् देवलोकान् प्रभाषता । 21.63 | तत्र मे सं शयो भूयान् हरिश्चन्द्रः कथं नृपः । cclxiv.ऐन्द्रं सभातल् . अं प्राप्तः पाण्डुर्नास्मत्पिता मुने । 21.64 | इत्युक्तो नारदः प्राह राजसूयकृतोन्नतिम् । हरिश्चन्द्रस्य तां दृष्ट्वा पिता यमसभातल् . ए । स्थितस्त्वामवदत् पाण्डू रामद्वयसुदैवते । 21.65 | करोतु राजसूयं मे पुत्रोऽजेयानुजार्चितः । पालितो वासुदेवेन किं तस्यासाध्यमत्र हि । 21.66 | एतच्छ्रुत्वा धर्मसुतो भ्रातृभिः सहितो वशी । अवाप्तिं राजसूयस्य मन्त्रयामास धर्मवित् । 21.67 | सुकार्यमेतदित्यलं निशम्य सोदरोदितम् । अयातयत् स्वसारथिं स केशवाय भूपतिः । 21.68 | तदैव केशवस्य याः स्त्रियस्तदीयतातकैः । सहोदरैश्च यापितः सुदूत आप माधवम् । 21.69 | प्रणम्य केशवं वचः स आह मागधेन ते । विवाहबान्धवा रणे विजित्य रोधिता गिरौ । 21.70 | नृपायुतद्वयेन सोऽष्टविं शकैः शतैरपि । यियक्षुरुग्ररूपिणं त्रिलोचनं त्वयि स्थिते । 21.71 | विमोचयस्व तान् प्रभो निहत्य मागधेश्वरम् । अवैदिकं मुखं च तं विलुम्प धर्मगुप्तये । 21.72 | इतीरितोऽथ सारथिं निशाम्य धर्मजस्य च । निशम्य तद् वचस्तदा जगाम पाण्डवालयम् । 21.73 | स पाण्डवैः समर्चितो मखाय धर्मजेन च । प्रपृष्ट आह माधवो वचो जगत्सुखावहम् । 21.74 | क्रतुर्यथाविधानतः कृतो हि पारमेष्ठ्यकम् । पदं नयेत तत्पदे सुयोग्यमेष नान्यथा । 21.75 | cclxv.अयोग्यकान्महापदे विधातुरेष हि क्रतुः । समानयोग्यतागणात् करोति मुक्तिगं वरम् । 21.76 | पुरा तु मुक्तितोऽधिकं स्वजातितः करोति च । अतस्त्रिशङ्कुपुत्रको नृपानतीत्य वर्तते । 21.77 | सुरां शकोऽपि ते पिता विना हिराजसूयतः । न शक्ष्यति त्रिशङ्कुजाद् वरत्वमाप्तुमद्य तु । 21.78 | तपश्चरन् समागते शचीपतौ पिता तव । मरुद्गणोत्तमः पुरा नतूत्थितः शशाप सः । 21.79 | व्रजस्व मानुषीं तनुं ततो मृतः पुनर्दिवम् । गतोऽपि नः स्वकां तनुं प्रवेष्टुमत्र नेशसे । 21.80 | तदाऽधिकस्त्रिशङ्कुजो भविष्यतु त्वदित्यथ । क्षमापितश्च वासवो जगाद राजसूयतः । त्रिशङ्कुजाधिको भवानवाप्स्यति स्वकां तनुम् । 21.81 | अतः सुकार्य एव ते युधिष्ठिर क्रतूत्तमः । भवद्भिरप्यवाप्यते स्वयोग्यताऽमुनाऽखिला । 21.82 | उदीर्य चैवमीश्वरः क्रतोरमुष्य योग्यता । वृकोदरे यतोऽखिला चतुर्मुखत्वयोग्यता । 21.83 | ततः सुपूर्णमस्य तत् फलं विधातुमञ्जसा । जगाद वायुवाहनो वचो युधिष्ठिरं त्विदम् । 21.84 | क्व राजसूयमद्य ते जरासुते तु जीवति । जयेत् क एव तं युधा मृतो न योऽपि सीरिणा । 21.85 | विरिञ्चशर्ववाक्यतः समस्तलोकजायिनि । स्थिते तु ते जरासुते न सेत्स्यति क्रतूत्तमः । 21.86 | cclxvi.इतीरिते रथाङ्गिना जगाद धर्मनन्दनः । निवर्तितं मनः क्रतोरलं ममामुना प्रभो । 21.87 | बभूवुरेव भूभृतो नचाऽधिराज्यमापिरे । यदा च चक्रवर्तिनस्तदेदृशा नशत्रवः । 21.88 | इतीरितेऽमुनाऽवदत् प्रधानमारुतात्मजः । पदं चतुर्मुखस्य वा सुसाध्यमेव यत्नतः । 21.89 | निजानुभाववर्जिता हरेरनुग्रहोज्झिताः । महाप्रयत्नवर्जिता जना न जग्मुरुन्नतिम् । 21.90 | स्थिरोऽनुभाव एव मे महाननुग्रहो हरेः । प्रयत्नमेकमग्रतो निधाय भूतिमाप्नुमः । 21.91 | इतीरितेऽमुना हरिः समुद्यमात् प्रधानतः । स्थिते हि यज्ञकारणे वृकोदरे जगाद ह । 21.92 | स एक एव पूरुषो जरासुतोऽद्य वर्तते । समस्तसद्विरोधिनां बलं कलेरनन्तरः । 21.93 | तथा सतां समाण्स्रयो यदुद्भवाः सतां गुणाः । स एक एव तादृशस्त्वया विचिन्त्य यात्यताम् । 21.94 | यदि स्म तेन मागधो निहन्यते सतां जयः । विपर्ययेण चासतामिति स्म विद्धि नान्यथा । 21.95 | स पारमेष्ठ्यसत्पदं प्रयात्यसं शयं युधि । य एव हन्ति मागधं स वेदधर्मपालकः । 21.96 | निहन्ति मागधेश्वरं य एष वैष्णवं जगत् । करोति शर्वपालितो यतः स बार्हद्रथः । 21.97 | निहन्ति शैवनायकं य एष वैष्णवाग्रणीः । इति स्म भावसं युते वदत्यजेऽबिभेन्नृपः । 21.98 | cclxvii.युधिष्ठिरे ब्रुवत्यजं मखेन मे त्वलं त्विति । तमाह मारुतात्मजो निहन्मि मागधं रणे । 21.99 | इतीरितेऽवदद्धरिर्व्रजामहे वयं त्रयः । अहं च भीमफल्गुनौ निहन्तुमेव मागधम् । 21.100 | वृकोदरेण हन्यते यदि स्म मागधाधिपः । मखश्च सेत्स्यते ध्रुवं जगच्च ते वशे भवेत् । 21.101 | इतीरिते तु शौरिणा जगाद धर्मनन्दनः । स शूरसेनमण्डलप्रहाणतो हरेस्त्रसन् । 21.102 | भयाद्धि यस्य माधुरं विहाय मण्डलं गताः । भवन्त एव सागरं ततो बिभेम्यहं रिपोः । 21.103 | इमौ हि भीमफल्गुनौ ममाक्षिणी सदा प्रभो । मनोनिभो भवान् सदा न वो विनाऽस्म्यतः पुमान् । 21.104 | अतो न जीवितात् प्रियानहं रिपोर्बलीयसः । सकाण्समात्महेतुतः प्रयातयामि वो विभो । 21.105 | इतीरितेऽवदत् पुनर्वृकोदरोऽरिकक्षभुक् । यदीयनेतृका रमाविरिञ्चशर्वपूर्वकाः । 21.106 | वशे च यस्य तद् बलं सुरासुरोरगादिनाम् । स एष केशवः प्रभुः क्व चास्य बार्हद्रथः । 21.107 | अधृष्यमस्ति मे बलं हरिः प्रणायकोऽस्य च । समस्तलोकनेतरि प्रभौ हि सर्वशक्तिता । 21.108 | अजेयता तथाऽर्जुने हरेर्वरोद्भवाऽस्ति हि । अतो वयं त्रयोऽद्य तं प्रयाम मागधं रिपुम् । 21.109 | हनिष्य एव मागधं हरेः पुरो न सं शयः । cclxviii.इतीरितेऽमुना हरिर्जगाद धर्मनन्दनम् । 21.110 | वयं त्रयः समेत्य तं प्रयातयाम मृत्यवे । हनिष्यति स्फुटं रणे वृकोदरो जरासुतम् । 21.111 | भयं न कार्यमेव ते मया हतः स नेति ह । मया हिनीतिहेतुतः स्वयं न हन्यते रिपुः । 21.112 | स शर्वसं श्रयाग्रणीर्मदाण्स्रयोत्तमेन तु । निहन्यते यदा तदा प्रकाण्सितं हि मे बलम् । 21.113 | अतो न शङ्कितं मनः कुरुष्व भूपते क्वचित् । प्रदर्शयामि तेऽनुजौ निहत्य मागधेश्वरम् । 21.114 | इतीरितः स विष्णुना विचार्य तद्गुणान् परान् । तथेति चाऽह ते त्रयः प्रतस्थुराण्सु मागधान् । 21.115 | समेत्य मागधां स्तु ते शिवोरुलिङ्गमित्यलम् । सुमाल्यवस्त्रभूषणैः समर्चितं गिरिं ययुः । 21.116 | स्वशीर्षतोऽपि चाऽदृतं जरासुतेन ते गिरिम् । न्यपातयन्त बाहुभिस्तमस्य चोत्तमाङ्गवत् । 21.117 | अद्वारतस्ते नगरं प्रविश्य माषस्य नाल् . एन कृत् आस्त्रिभेरीः । पुष्टिप्रदा बिभिदुस्तस्य कीर्तिशास्त्रोपमा न्यक्कृतमागधेशाः । 21.118 | तथाऽपणेभ्यो बहुमाल्यगन्धान् प्रसह्य सङ्गृह्य शुभां श्च दध्रुः । अद्वारतस्तस्य गृहं च सस्रुर्भोशब्दतस्तं च नृपः प्रसस्रुः । 21.119 | t आन् विप्रवेषान् स निशाम्य राजा महाभुजान् स्नातकवेषयुक्तान् । द्वितीयवर्णान् प्रविचिन्त्य बाहून् ज्याकर्कशान् वीक्ष्य बभाष एतान् । 21.120 | के ष्ठाथ किं हेतुत आगताण्स्च कृतश्च मे पर्वतलिङ्गभेदनम् । कृतं भवद्भिः कुत एव दुर्नयाः कृत् आस्तथाऽन्ये द्विजवर्यवेषैः । 21.121 | cclxix.इति ब्रुवाणं भगवानुवाच कार्यं हि शत्रोरखिलं प्रतीपम् । इत्युक्त ऊचे नहि विप्रशत्रुरहं कुतो वो मम शत्रुता भवेत् । 21.122 | इत्युक्तवाक्यं नृपतिं जगाद जनार्दनो नैव हि तादृशा द्विजाः । वयं रिपुस्तेऽस्मि हि वासुदेव इमौ च भीमार्जुननामधेयौ । 21.123 | यद् बान्धवान् नः पिशिताण्सिधर्मतो रौद्रे मखे कल्पयितुं पशुत्वे । इच्छस्यरे वेदपथं विहाय तं त्वां बलाच्छास्तुमिहाऽगता वयम् । 21.124 | विमोक्षयामः स्वजनान् यदि त्वं न मोचयस्यद्य निगृह्य च त्वाम् । मुञ्चाथवा तानभियाहि वाऽस्मान् रणाय मर्तुं कृतनिश्चयोऽत्र । 21.125 | इतीरितोऽसौ मगधाधिपो रुषा जगाद नाहं शिव यागयुक्तान् । मोक्ष्ये पशून् युगपद् वा क्रमेण योत्स्ये च वोऽथापि चमूसहायान् । 21.126 | निरायुधः सायुधो वा युष्मदिष्टायुधेन वा । एकोऽपि सकलैर्योत्स्ये ससेनो वा ससैनिकान् । 21.127 | इत्युक्तवन्तमवददजितोरुबलो हरिः । एह्येकमेको वाऽस्मासु ससैन्यो वा रणे नृप । 21.128 | येन कामयसे योद्धुं तं न आसादय द्रुतम् । निरायुधः सायुधो वा त्वदभीष्टायुधेन वा । इत्याऽह भगवाञ्छत्रुं यशो भीमे विवर्द्धयन् । 21.129 | घातयित्वा स्वशत्रुं च भीमसेनानुग्रहं परम् । भीमस्य कर्तुमिच्छं श्च भक्तिज्ञानादिवर्द्धनम् । 21.130 | तृणीकर्तुं रिपुं चैव निरायुधतयाऽगमन् । कृष्णभीमार्जुनास्तेन विप्रवेषाण्स्च तेऽभवन् । 21.131 | निरायुधः क्षत्रवेषो नैव योग्यः कथञ्चन । ततो जग्मुर्विप्रवेषास्तृणीकर्तुं हि मागधम् । 21.132 | मागधस्य ससैन्यस्य स्वगृहे सं स्थितस्य च । cclxx.निरायुधेन भीमेन समाह्वाने कृतेऽमितम् । धर्मं यशश्च भीमस्य वर्द्धयामास केशवः । 21.133 | तृतीयमर्जुनं चैव समादाय ययौ रिपुम् । हरिस्तस्माच्च भीमस्य महाधिक्यं प्रकाण्सयन् । मुखेन मागधस्यैव वृण्वेकं न इति ब्रुवन् । 21.134 | वृण्वेकमस्मास्विति स प्रोक्त आह जरासुतः । कुर्यां नैवार्जुनेनाहमबलेनैव सङ्गरम् । 21.135 | पञ्चपञ्चाण्सदब्दोऽद्य ह्ययमेवं च बालवत् । अबलत्वाद् युवाऽप्येष बाल एव मतो मम । 21.136 | इत्युक्तोऽप्यर्जुनो नाऽह कुरु तर्हि परीक्षणम् । बाहुभ्यां धनुषा वेति शङ्कमानः पराजयम् । 21.137 | अतो भीमे बलाधिक्यं सुप्रसिद्धमभून्महत् । एतदर्थं हि कृष्णेन सहाऽनीतः स फल्गुनः । 21.138 | j आनन् कृष्णे बलं घोरमविषह्यं स मागधः । कुत्सयन् गोप इति तं भयान्नैवाऽह्वयत् प्रभुम् । 21.139 | आह्वयामास भीमं तु स्याद् वा मे जीवनं त्विति । हनिष्यत्येव मां कृष्ण इत्यासीन्नृपतेर्भयम् । तस्मात् तं नाह्वयामास वासुदेवं स मागधः । 21.140 | अर्जुने तु जिते कृष्णभीमौ मां निहनिष्यतः । त्रयाणां दुर्बलाह्वानान्नश्येत् कीर्तिश्च मे ध्रुवा । 21.141 | इति मत्वाऽह्वयामास भीमसेनं स मागधः । कथञ्चिज्जीवितं वा स्यान्नतु नश्यति मे यशः । 21.142 | इति स्म भीमं प्रतियोधनाय सङ्गृह्य राजा स जरासुतो बली । राज्ये निजं चाऽत्मजमभ्यषि ञ्चत् पुरा ख्यातं पत्रतापाख्यरुद्रम् । 21.143 | cclxxi.बलं भीमे मन्यमानोऽधिकं तु गदाण्सिक्षामात्मनि चाधिकां नृपः । भीतो नियुद्धेऽस्य ददौ गदां स भीमाय चान्यां स्वयमग्रहीद् बली । 21.144 | तदर्थमेवाऽशु गदां प्रगृह्य भीमो ययौ मागधसं युतो बहिः । पुरात् सकृष्णार्जुन एव तत्र त्वयुद्ध्यतां केशवपार्थयोः पुरः । 21.145 | वाचाऽजयत् तं प्रथमं वृकोदरः शिवाण्स्रयं विष्णुगुणप्रकाण्सया । ततो गदाभ्यामभिपेततुस्तौ विचित्रमार्गानपि दर्शयन्तौ । 21.146 | तयोर्गदे तेऽशनिसन्निकाण्से चूर्णिकृते देहमहादृढिम्ना । अन्योन्ययोर्वक्षसि पातिते रुषा यथाऽश्मनोः पां सुपिण्डौ सुमुक्तौ । 21.147 | सञ्चूर्णितगदौ वीरौ जघ्नुतुर्मुष्टिभिर्मिथः । ब्रह्मण्डस्फोटसङ्काण्सैर्यथा केशवकैटभौ । 21.148 | चचाल पृथ्वी गिरयश्च चूर्णित् आः कुलाचलाण्स्चेलुरलं विचक्षुभुः । समस्तवाराम्पतयः सुरासुरा विरिञ्चशर्वादय आसदन्नभः । 21.149 | सुरास्तु भीमस्य जयाभिकाङ्क्षिणस्तथाऽसुराद्या मगधाधिपस्य । पश्यन्ति सर्वे क्रमशो बलं स्वं समाददे मारुतनन्दनोऽपि । 21.150 | मानयित्वा वरं धातुर्दिवसान् दश पञ्च च । वासुदेवाज्ञया भीमः शत्रुं हन्तुं नओ दधे । 21.151 | स प्रणम्य हृषीकेशं हर्षादाण्स्लिष्य फल्गुनम् । रिपुं जग्राह मकुटे वारणं मृगराडिव । 21.152 | पृष्ठेऽस्य जानुमाधाय कूर्मदेशं बभञ्ज ह । मृतिकाले पुनर्देहं विददार यथा पुरा । 21.153 | मर्मण्येव न हन्तव्यो मयाऽयमिति मारुतिः । स्वपुरुषप्रकाण्साय बभञ्जैनममर्मणि । 21.154 | भज्यमाने शरीरेऽस्य ब्रह्माण्डस्फोटसन्निभः । बभूव रावो येनैव त्रस्तमेतज्जगत्त्रयम् । 21.155 | cclxxii.निहत्य कृष्णस्य रिपुं स भीमः समर्पयामास तदर्चनं हरेः । कृत् आं हि भीमेन समर्चनां t आं समक्षमादातुमिहाऽगतो ह्यजः । 21.156 | स्वीकृत्य पूजां च वृकोदरस्य दृढं समाण्स्लिष्य च तं जनार्दनः । प्रीतो नितान्तं पुनरेव कृष्णं ननाम भीमः प्रणतोऽर्जुनेन । 21.157 | जग्मुः सुराण्स्चातितरां प्रहृष्टा ब्रह्मादयो दीनतराण्स्च दैत्याः । बलादुमेशस्य वरे प्रभग्ने वृकोदरेणाच्युतसं श्रयेण । 21.158 | सुतो ययौ शरणं t आन् रमेशभीमार्जुनान् सहदेवोऽस्य धीमान् । रथं स्वसारं च ददौ स मारुतेर्ननाम कृष्णं परया च भक्त्या । 21.159 | रथो ह्यसौ वसुना वासुदेवाच्छक्रान्तराऽप्तो वसुवं शजत्वात् । जरासुतस्याऽस वृकोदरस्तं हरे रथं प्रार्पयामास तस्मै । 21.160 | कृष्णोऽस्मरद् गरुडं स ध्वजेऽभूद् रथं कृष्णोऽथाऽरुहत् पाण्डवाभ्याम् । भीमः कन्यां सहदेवस्य हेतोः समग्रहीदनुजस्याऽत्मनः सः । 21.161 | नकुलस्याऽदान्मद्रराजो हि पूर्वं स्वीयां कन्यां सा तथैषाऽप्युषा हि। एका पूर्वं ते अश्विनोश्चैव भार्या यमौ रेमाते यदुषा अश्विभार्या । ततः कृष्णायामग्रजभ्रातृभार्यावृत्तिं हि तौ चक्रतुर्माद्रिपुत्रौ । 21.162 | जरासुतस्याऽत्मजः केशवादीन् रत्नैः समभ्यर्च्य ययावनुज्ञया । तदाज्ञया पितृकार्याणि कृत्वा तदाज्ञयैवामुचत् तान् नृपां श्च । तैः सं स्तुतः केशवो भीमपार्थयुक्तो ययौ भक्तिनम्रैर्यथावत् । 21.163 | सम्भावितास्ते सहदेवेन सम्यक् प्रशस्य कृष्णं भीमसेनं च सर्वे । ययुर्गृहान् स्वानपतत् केशवद्विड्जरासुतोऽन्धे तमसि क्रमेण । 21.164 | कृष्णण्स्च पार्थौ च तथैकयानं समास्थिता धर्मजमभ्यगच्छन् । तेषां शङ्खध्वनिसम्बोधितात्मा राजा प्रीतश्चातितरां बभूव । 21.165 | द्वैपायनोऽथ भगवानभिगम्य पार्थानाज्ञापयत् सकलसम्भृतिसाधनाय । तं राजसूयसहितं परमाण्स्वमेधयज्ञं समादिशदनन्यकृतं विरिञ्चात् । 21.166 | cclxxiii.कर्ता हि तस्य् अपरमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः । भीमे मखस्य फलमत्यधिकं निधातुं व्यासः क्रतुं तमदिशद् गुरुरब्जजस्य । 21.167 | असाधारणहेतुर्यः कर्मणो यस्य चेतनः । स एव तत्फलं पूर्णं भुङ्क्तेऽन्योऽल्पमिति स्थितिः । विना विष्णुं निर्णयोऽयं स हि कर्मफलोज्झितः । 21.168 | हेतवोऽपि हि पापस्य न प्रायः फलभागिनः । देवाः पुण्यस्य दैत्याण्स्च मानुषास्तद्विभागिनः । 21.169 | असाधारणहेतुश्च भीम एव प्रकीर्तितः । यज्ञस्यास्य जरासन्धवधात् कर्णजयादपि । 21.170 | जयाच्च कीचाकादीनामन्यैर्जेतुमशक्यतः । द्वितीयः फल्गुनश्चैव तृतीयस्तु युधिष्ठिरः । 21.171 | तस्माद् ब्रह्मपदावाप्त्यै व्यासो भीमस्य तं क्रतुम् । अनन्यकृतमादिश्य दिशां विजयमादिशत् । 21.172 | अथाब्रवीद् धनञ्जयो धनुर्ध्वजो रथो वरः । ममास्ति तद् दिशां जयो ममैव वाञ्छितः प्रभो । 21.173 | इतीरितोऽखिलप्रभुर्जगाद सत्यमस्ति ते । समस्तसाधनोन्नतिर्महच्च वीर्यमस्ति ते । 21.174 | तथाऽपि कीचकादयो वृकोदरादृते वशम् । न यान्ति नापि ते वशं प्रयाति कर्ण एव च । 21.175 | बलाधिकोऽसि कर्णतस्तथाऽपि नामृतः करम् । ददाति ते ह्यतिस्पृधा न वध्य एष तेऽद्य च । 21.176 | सवर्मकुण्डलत्वतो न वध्य एष यत् त्वया । ततो वृकोदरो दिशं प्रयातु ते पितुः प्रियाम् । 21.177 | cclxxiv.जीवग्राहभयात् कर्णो ददाति करमञ्जसा । भीमाय नात्र सन्देहो जितोऽनेन च सं युगे । 21.178 | अजेयौ शर्ववचनाद् रणे कीचकपौण्ड्रकौ । वशं प्रयातो भीमस्य तथाऽवध्योऽपि चेदिपः । 21.179 | जीवग्राहभयं ह्येषां भीमान्मागधपातनात् । तस्मात् करं प्रयच्छन्ति जिता वा पूर्वमेव वा । 21.180 | प्रयाहि च त्वं धनदप्रपालितां दिशं द्वीपान् सप्त चाण्सेषदिक्षु । नागां श्च दैत्यां श्च तथाऽधरस्थान् विजित्य शीघ्रं पुनरेहि चात्र । 21.181 | रथो हि दिव्योऽम्बरगस्तवास्ति दिव्यानि चास्त्राणि धनुश्च दिव्यम् । येऽन्ये च बाणप्रमुखा अजेयाः शर्वाण्स्रयास्तानपि भीम एतु । 21.182 | तथा सुराण्स्चापि समस्तशोऽस्य बलिं प्रयच्छन्ति मदज्ञयेतरे । दिशं प्रतीचीमथ दक्षिणां च यातां यमौ क्रमशो ह्यध्वरार्थे । 21.183 | यशश्च धर्मश्च तयोरपि स्यादिति स्यदिति स्म कृष्णेन सुतेन काल् . याः । उक्ते ययुस्ते तमभिप्रणम्य दिशो यथोक्ताः परमोरुसद्गुणाः । 21.184 | वृकोदरोऽजयन्नृपान् विराटमाससाद ह । जितेऽत्र कीचके रणे समाददे करं ततः । 21.185 | ततः क्रमान्नृपान् जित्वा चेदीनां विषयं गतः । मातृवाक्याद् भयाच्चैव शिशुपालेन पूजितः । 21.186 | मातृष्वसुर्गृहे चोष्य दिवसान् कतिचित् सुखम् । करं सुमहदादाय ततः पूर्वां दिशं ययौ । 21.187 | क्रमेण सर्वान् निर्जित्य पौण्ड्रकं च महाबलम् । विरथीकृत्य कर्णं च करमादाय सर्वतः । 21.188 | हिमवच्छिखरे देवान् जित्वा ण्सक्रपुरोगमान् । क्रीडार्थं युद्ध्यतस्तेभ्यस्तुष्टेभ्यो रत्नसञ्चयम् । 21.189 | cclxxv.बाहुयुद्धेन शेषं च गरुडं च महाबलम् । क्रीडमानौ विनिर्जित्य भूषणान्याप तोषतः । t आभ्यां च दृढमाण्स्लिष्टः स्नेहविक्लिन्नया धिया । 21.190 | पोप्लूयमानः स ततोऽम्बुधौ बली जगाम बाणस्य पुरं हरं च । रणेऽजयद् वारणरूपमास्थितं क्रीडन्तमेतेन च तोषितो हरः । 21.191 | पृष्टण्स्च गिरिशेनासौ विस्तरं दिग्जयस्य च । सिं हव्याघ्रादिरूपाण्स्च आत्मना विजिता यथा । गरुत्मच्छेषण्सक्राद्या देवाः सर्वे तदब्रवीत् । 21.192 | निशम्य शङ्करोऽखिलं मखस्य च प्रसाधकम् । हरिं ततो बलेः सुताद् ददौ च रत्नसञ्चयम् । 21.193 | स बाणदैत्यतो महच्छिवेन दत्तमुत्तमम् । प्रगृह्य रत्नसञ्चयं स्वकं पुरं समाययौ । 21.194 | स विप्रयादवेश्वरं द्विधास्थितं जनार्दनम् । पुरो निधाय तद् वसु प्रभूतमानमत् तदा । 21.195 | सोऽभिवाद्याग्रजं चैव यथावृत्तं न्यवेदयत् । आत्मनः कृष्णयोः सर्वं धर्मराजाग्रतो मुदा । 21.196 | यथा जिताः कीचकाद्या एकलव्यसहायवान् । यथा जितः पौण्ड्रकश्च कर्णाद्याण्स्च तथाऽपरे । 21.197 | यथा सिं हादितनवः शेषवीन्द्रेन्द्रपूर्वकाः । यथा गजतनुः शर्वस्तच्च सर्वमवर्णयत् । 21.198 | सम्भावितश्च कृष्णाभ्यां राज्ञा च सुमहाबलः । आज्ञया व्यासदेवस्य यज्ञाङ्गानि समार्जयत् । 21.199 | ऊचे तं भगवान् व्यासो जितं सर्वं त्वयाऽरिहन् । जये सर्वस्य यज्ञोऽयं पूर्णो भवति नान्यथा । 21.200 | cclxxvi.विरिञ्चः सर्वजित् पूर्वं द्वितीयस्त्वमिहाभवः । इत्युक्त्वैनं समाण्स्लिष्य यज्ञाङ्गानि समादिशत् । 21.201 | तदैवान्ये दिशो जित्वा समीयुस्तस्य येऽनुजाः । सहदेवो दक्षिणाण्सां जित्वा रत्नान्युपाहरत् । 21.202 | तत्र रुग्मी न युयुधे सहदेवेन वीर्यवान् । जितः कृष्णेन पूर्वं यः शर्वादाप धनुर्वरम् । 21.203 | तपसा तोषित् आत् कृष्णादन्यानेवामुनाऽखिलान् । विजेष्यसि यदा कृष्णविरोधस्ते तदा धनुः । मामेष्यतीति तेनोक्तो न व्यरुद्ध्यत केशवे । 21.204 | स्वसुः स्नेहाच्च कृष्णस्य यज्ञकारयितृत्वतः । भीमार्जुनबलाच्चैव माद्रेयाय ददौ करम् । जिग्ये बलेनान्यनृपान् सहदेवः प्रतापवान् । 21.205 | तथा स्मृतं समागतं घटोत्कचं विभीषणे । समादिशद् ययौ च सोऽपि सोऽददान्महाकरम् । 21.206 | पुरा हिराघवोदितं तदस्य सोऽखिलं तदा । विचार्य केशवं च तं बलं च भीमपार्थयोः । दिवौकसश्च पाण्डवानवेत्य सोऽददात् करम् । 21.207 | महौघरत्नसञ्चयं स आप्य भीमसेनजः । ययौ च माद्रिनन्दनं स चाऽययौ स्वकं पुरम् । 21.208 | नकुलः पश्चिमाण्सायां विजिग्येऽखिलभूभृतः । करमाप च वीरोऽसौ सौहार्दादेव मातुलात् । आययौ च महारत्नसञ्चयेन स्वकं पुरम् । 21.209 | अर्जुनः कपिवरोच्छ्रितध्वजं स्यन्दनं समधिरुह्य गाण्डिवी । यात एव दिशमुत्तरां यदा पार्वतीयकनृपाः समाययुः । 21.210 | cclxxvii.त्रैगर्ताः पार्वतेयाण्स्च सहिताः पाण्डुनन्दनम् । अभ्येत्य योधयामासुर्जानन्तस्तच्चिकीर्षितम् । 21.211 | t आन् विजित्य युगपत् स पाण्डवः सञ्जयन् क्रमश एव तां दिशम् । प्राव्रजच्च भगदत्तमूर्जितं तेन चास्य समभून्महारणः । 21.212 | सोऽभियुद्ध्य सगजो दिनाष्टकं श्रान्त आह पुरुहूतनन्दनम् । ब्रूहि ते समरकारणं त्विति प्राह देहि करमित्यथार्जुनः । 21.213 | सोऽप्यदात् करममुष्य वासवो मद्गुरुस्तव पितेति सादरम् । नैव जेतुमिह शक्ष्यसि त्वमित्यावदद्धरिवरास्त्रतेजसा । 21.214 | स्नेहपूर्वं प्रदत्ते तु करे नैवाऽह चोत्तरम् । अर्जुनो व्यर्थकलहमनिच्छन् स्नेहयन्त्रितः । 21.215 | पार्थो जित्वाऽष्टवर्षाणि षड्द्वीपानपरानपि । अजयच्चतुर्दिशमपि सर्वशः शस्त्रतेजसा । 21.216 | पाताल् . असप्तकं गत्वा जित्वा दैतेयदानवान् । बलेश्च विष्णुवचनात् करं जग्राह सामतः । 21.217 | जित्वा चवासुकिं भूरि रत्नमादाय सत्वरः । आजगाम पुरं स्वीयं वीरो वत्सरमात्रतः । 21.218 | सुवर्णरत्नगिरयश्चतुर्भिस्तैः समार्जिताः । चत्वारो योजनानां हि दश त्रिं शच्छतं तथा । 21.219 | चतुः शतं च क्रमश उच्छ्रिता दिग्जयार्जिताः । प्रतीच्याद्यपसव्येन क्रमाद् दिग्भ्यः समार्जिताः । 21.220 | विश्वकर्मकृतत्वात्तु पुरस्याल्पेऽपि च स्थल् . ए । अन्तर्गतास्ते गिरयस्तदद्भुतमिवाभवत् । 21.221 | ततो यज्ञः प्रववृते कृष्णद्वैपायनेरितः । ऋत्विजो मुनयोऽत्रासन् सर्वविद्यासु निष्ठिताः । cclxxviii.द्वैपायनोक्तविधिना दीक्षयाञ्चक्रिरे नृपम् । 21.222 | ज्येष्ठत्वाद् याजमानं तु प्रणिधाय युधिष्ठिरे । भीमार्जुनादयः सर्वे सह तेन समासिरे । 21.223 | ब्रह्माणीपदयोग्यत्वात् कृष्णैका यज्ञपत्न्यभूत् । पदायोग्यतया नान्याः पत्न्यस्तेषां सहाऽसिरे । 21.224 | आज्ञयैव जगद्धातुर्व्यासस्यानन्ततेजसः । स्थलमप्यत्र सर्वं हि रत्नहेममयं त्वभूत् । किमु पात्रादिकं सर्वं शिबिराणि च सर्वशः । 21.225 | आहूतं दिग्जये पार्थैस्तदा लोकद्विसप्तकम् । सर्वमत्राऽगमद् ब्रह्मशर्वशक्रादिपूर्वकम् । 21.226 | भीष्मो द्रोणण्स्च विदुरो धृतराष्ट्रः सहात्मजः । सस्त्रीका आययुस्तत्र बाह्लीकश्च सहात्मजः । 21.227 | तथैव यादवाः सर्वे बलभद्रपुरोगमाः । रुग्मिणीसत्यभामाद्या महिष्यः केशवस्य च । 21.228 | तत्र सर्वजगदेकसङ्गमे तत्त्वनिर्णयकथा बभूविरे । प्राण्स्निकोऽत्र परिपूर्णचिद्धनो व्यास एव भगवान् बभूव ह । 21.229 | तत्त्वनिर्णयकथासु निर्णयो वासुदेवगुणविस्तरोऽभवत् । नास्ति तत्सदृश उत्तमः कुतः पार एष न ततोऽन्य इत्यपि । 21.230 | बादरायणभृगूत्थरामयोः शृण्वतोः परमनिर्णये कृते । मोदमानजनतासमागमेऽपृच्छदत्र नृपतिर्यतव्रतम् । 21.231 | j आनमानोऽपि नृपतिः सर्वपूज्यतमं हरिम् । सं शयं भूभृत् आं भेत्तुं भीष्मं पप्रच्छ धर्मवित् । 21.232 | नास्ति नारायणसममिति वादेन निर्णये । कृते ब्रह्मादिभिरपि कृष्णं मर्त्यं हि मेनिरे । 21.233 | cclxxix.नृपास्तस्मादयं कृष्णो नारायण इति स्म ह । सम्यग् ज्ञापयितुं धर्मसूनुर्भीष्ममपृच्छत । 21.234 | ब्रह्मादयः सुरा यस्माद् दृश्यन्ते मर्त्यवन्नृभिः । नचैवातितराभ्यासो नृणामस्ति मुनिष्वपि । 21.235 | सर्वशास्त्रविदं भीष्मं j आनन्त्येते नृपा अपि । तस्माद् भीष्ममपृच्छत् स कुलवृद्धत्वतस्तथा । 21.236 | पितामहाग्र्यपूजार्हः कोऽत्र लोकसमागमे । ब्रह्मशर्वादयश्चात्र सन्ति राजान एव च । इति पृष्टोऽब्रवीद् भीष्मः कृष्णं पूज्यतमं प्रभुम् । 21.237 | यद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु । प्रादुर्भूतस्तथाऽप्येते नृपा हिव्यासरामयोः । 21.238 | विप्रत्वान्न विरुद्ध्यन्ते तत एव च युक्तताम् । मन्यन्ते न विरोधश्च तेषां तत्र हि तादृशः । 21.239 | अविवादे प्रसिद्धिश्च नैवास्य भविता क्वचित् । तस्मात् कृष्णाय दातव्यमिति भीष्मेण चिन्तितम् । 21.240 | कृष्णाय दत्ते राजानो विवादं कुर्युरञ्जसा । विवादेन च कीर्तिः स्याद् वासुदेवस्य विस्तृत् आ । ततः कृष्णायाग्रपूजा दत्ता पार्थैर्जगत्पुरः । 21.241 | व्यासभार्गवयोः साक्षात् तदैक्यात् तदनन्तरम् । अग्र्यां पूजां दुदुश्चान्यान् यथायोग्यमपूजयन् । 21.242 | अग्र्योपहारमुपयापित एव कृष्णे कोपादनिन्ददमुमाण्सु च चेदिराजः । श्रुत्वैव तत् पवनजोऽभिययौ नृपं तं हन्तुं जगद्गुरुविनिन्दकमृद्धमन्युः । 21.243 | दूरेऽपि केशवविनिन्दनकारिजिह्वां मुच्छेत्स्य इत्युरुतराऽस्य सदा प्रतिज्ञा । भीमस्य तं तु जगृहे सरिदात्मजोऽथ सम्प्रोच्य केशववचो निजयोर्वधाय । 21.244 | cclxxx.मयैव वध्याविति तावाह यत् केशवः पुरा । तच्छ्रुत्वा भीमसेनोऽपि स्थितो भीष्मकरग्रहात् । 21.245 | j आनन्नपि हरेरिष्टं स्वकर्तव्यतयोत्थितः । भीम एतावदुचितमिति मत्वा स्थितः पुनः । 21.246 | देवसङ्घभविनां महानभूदीक्ष्य तोष इह केशवेऽधिकाम् । अर्चनां य इह मानुषो जनो मध्य एव स तु सं स्थितोऽभवत् । 21.247 | आसुरा इह सुयोधनादयस्तत्र ते विमनसो बभूविरे । दुर्वचोभिरधिकं च चेदिपः कृष्णमार्च्छदुरुसद्गुणार्णवम् । 21.248 | समाह्वयच्च केशवं युधे तमाण्सु केशवः । निवार्य तस्य सायकाञ्जघान चारिणा प्रभुः । 21.249 | निकृत्यमानकन्धरः स भक्तिमानभूद्धरौ । तमाण्स्रितश्च योऽसुरो महातमः प्रपेदिवान् । 21.250 | जयः प्रविश्य केशवं पुनश्च पार्षदोऽभवत् । असौ च पाण्डवक्रतुः प्रवर्तितो यथोदितः । 21.251 | सुवर्णरत्नभारकान् बहून् नृपा उपानयन् । उपायनं सुयोधनं नृपोऽदिशद् ग्रहेऽस्य च । 21.252 | अभोजयं स्तथा द्विजान् यथेष्टभक्ष्यबोज्यकैः । सुवर्णरत्नभारकान् बहूं श्च दक्षिणा ददुः । 21.253 | यदिष्टमास यस्य च प्रदत्तमेव पाण्डवैः । समस्तमत्र सर्वशोऽथ सस्नुरुद्भृत् आ मुदा । 21.254 | नदत्सुरोरुदुन्दुभिप्रगीतदेवगायकाः । प्रनृत्तदिव्ययोषितः सुरापगां व्यगाहयन् । 21.255 | समस्तराजसं युता विगाह्य जाह्नवीजले । cclxxxi.पुरं ययुः पुनश्च ते सुसद्म चागमन् सुराः । 21.256 | गतेषु सर्वराजसु स्वकां पुरं स्वकेषु च। सभीष्मकेषु सर्वशः सहाऽम्बिकेयकेषु च। 21.257 | विचित्ररत्ननिर्मिते रविप्रभे सभातल् . ए । सकेशवो वरासने विवेश धर्मनन्दनः । 21.258 | तथैव रुग्मिणीमुखाः परिग्रहा रमेशितुः । तथैव भीमफल्गुनावुपाविशन् हरेरुप । 21.259 | सहैव वायुसूनुना तथैव पार्षतात्मजा । उपैव रुग्मिणीं शुभा तथैव सत्यभामिनीम् । 21.260 | यमौ च पार्षतादयो धनञ्जयान्तिकेऽविशन् । तथैव रामसात्यकी समीप एव भूभृतः । 21.261 | समासतां तु सा सभा व्यरोचताधिकं तदा । यथा सभा स्वयम्भुवः समास्थिता च विष्णुना । 21.262 | विचित्रहेममालिनः शुभाम्बराण्स्च तेऽधिकम् । स्फुरत्किरीटकुण्डला विरेजुरत्र ते नृपाः । 21.263 | विशेषतो जनार्दनः सभार्यको जगत्प्रभुः । यथा दिवौकसां सदस्यनन्तसद्गुणार्णवः । 21.264 | उपासिरे च तान् नृपाः समस्तशः सुहृद्गणाः । तदाऽजगाम खड्गभृत् सहानुजः सुयोधनः । 21.265 | द्वारं सभाया हरिनीलरश्मिव्यूढं न जानन् स विहाय भित्तिम् । अभ्यन्तराणां दृशि नो विघातिनीं सं स्फाटिकामाण्सु दृढं चुचुम्बे । 21.266 | प्रवेशयेतां च यमौ तमाण्सु सभां भुजौ गृह्य नृपोपदिष्टौ । तत्रोपविश्य क्षणमन्यतोऽगादमृष्यमाणः श्रियमेषु दिव्याम् । 21.267 | cclxxxii.तत्रेन्द्रनीलभुवि रत्नमयानि दृष्ट्वा पद्मानि नीरमनसा जगृहे स्ववस्त्रम् । रत्नोरुदीधितिनिगूढजलं स्थलं च मत्वा पपात सहितोऽवरजैर्जलौघे । 21.268 | तं प्राहसद् भगवता क्षितिभारनाण्सहेतोः सुसूचित उरुस्वरतोऽत्र भीमः । पाञ्चालराजसुतया च समं तथाऽन्यैः स्वीयैस्तथाऽनु जहसुर्भगवन्महिष्यः । 21.269 | मन्दस्मितेन विलसद्वदनेन्दुबिम्बो नारायणस्तु मुखमीक्ष्य मरुत्सुतस्य । नोवाच किञ्चिदथ धर्मसुतो निवार्य प्रास्थापयद् वसनमाल्यविलेपनानि । 21.270 | कृष्णावृकोदरगतं बहल् . अं निधाय क्रोधं ययौ सशकुनिर्धृतराष्ट्रपुत्रः । सम्ब्रील् . इतो नृपतिं दत्तवराम्बरादीन् न्यक्कृत्य मार्गगत आह स मातुलं स्वम् । 21.271 | यौ मामहसतां कृष्णाभीमौ कृष्णस्य सन्निधौ । तयोरकृत्वा सन्तापं नाहं जीवितुमुत्सहे । 21.272 | यदि मे शक्तिरत्र स्याद् घातयेयं वृकोदरम् । अग्रपूजां च कृष्णस्य विलुम्पेयं न सं शयः । 21.273 | ईदृशं पाण्डवैश्वर्यं दृष्ट्वा कोनाम जीवितम् । इच्छेत करदा येषां वैश्यवत् सर्वभूमिपाः । 21.274 | इत्युक्तः शकुनिर्वैरं दृढीकर्तुं वचोऽब्रवीत् । किं ते वैरेण राजेन्द्र बलिभिर्भ्रातृभिः पुनः । 21.275 | अनुजीवस्व तान् वीरान् गुणज्येष्ठान् बलाधिकान् । इतीरितोऽतिसं वृद्धकोप आह सुयोधनः । 21.276 | यदि तेषां तदैश्वर्यं न मां गच्छेदशेषतः । सर्वथा नैव जीवेयमिति सत्यं ब्रवीमि ते । 21.277 | नच बाहुबलाच्छक्ष्य आदातुं t आं श्रियं क्वचित् । नेन्द्रोऽपि समरे शक्तस्तान् जेतुं किमु मानुषाः । 21.278 | इतीरितः पापतम आह गान्धारको नृपः । पापानामखिलानां च प्रधानं चक्रवर्तिनम् । 21.279 | cclxxxiii.यान्तां श्रियं प्रदीप्तां त्वं पाण्डवेषु प्रपश्यसि । t आमक्लेशत आदास्ये क्रीडन्नक्षैस्त्वदन्तिके । 21.280 | इतीरितः प्रसन्नधीः सुयोधनो बभूव ह । प्रजग्मतुश्च तावुभौ विचित्रवीर्यजं नृपम् । 21.281 | धृतराष्ट्रमथोवाच द्वापरां शोऽतिपापकृत् । नास्तिक्यरूपः शकुनिर्विवर्णं हरिणं कृशम् । 21.282 | दुर्योधनं तु तच्छ्रुत्वा कुत इत्याह दुर्मनाः । अब्रूतां तौ नृपायाऽशु द्वाभ्यां यन्मन्त्रितं पथि । 21.283 | श्रुत्वैव तन्नेत्यवदत् स भूपतिर्विरोधि धर्मस्य विनाण्सकारणम् । कुमन्त्रितं वो न ममैतदिष्टं स्वबाहुवीर्याप्तमहाण्स्रियो हि ते । 21.284 | त्वयाऽपि निर्जित्य दिशो मखाग्र्याः कार्याः स्पृधो मा गुणवत्तमैस्तैः । विशेषतो भ्रातृभिरग्र्यपौरुषैरित्युक्त आहाऽशु सुयोधनस्तम् । 21.285 | यदि श्रियं पाण्डवानां नाक्षैराच्छेत्तुमिच्छसि । मृतमेवाद्य मां विद्धि पाण्डवैस्त्वं सुखी भव । 21.286 | यदि मज्जीवितार्थी त्वमानयाऽश्विह पाण्डवान् । सभार्यान् देवनायैव नचाधर्मोऽत्र कश्चन । 21.287 | वेदानुजीविनो विप्राः क्षत्रियाः शस्त्रजीविनः । त्रुट्यते येन शत्रुश्च तच्छस्त्रं नैव चेतरत् । 21.288 | अतः स्वधर्म एवायं तवापि स्यात् फलं महत् । इत्युक्तो मा फलं मेऽस्तु तवैवास्त्विति सोऽब्रवीत् । 21.289 | एवं ब्रुवन्नपि नृप आविष्टः कलिना स्वयम् । पुत्रस्नेहाच्च विदुरमादिशत् पाण्डवान् प्रति । 21.290 | आविवेश कलिस्तं हि यदा पुत्रत्वसिद्धये । cclxxxiv.अं शेन तत आरभ्य नैवास्मादपजग्मिवान् । 21.291 | यावत् पुरं परित्यज्य वनमेव विवेश ह । तदन्तरा ततस्तस्य पापयुक्तं मनोऽभवत् । 21.292 | न्यवारयत् तं विदुरो महत् ते पापं कुलस्यापि विनाण्सकोऽयम् । समुद्यमो नात्र विचार्यमस्ति कृथा न तस्मादयशश्च ते स्यात् । 21.293 | इति ब्रुवाणं कलहोऽत्र न स्यान्निवारयामो वयमेव यस्मात् । द्रष्टुं सुतान् क्रीडत एकसं स्थानिच्छामि पार्थां श्च सुयोधनादीन् । 21.294 | अतः क्षिप्रमुपानेयाः पार्था इति बलोदितः । ययौ स विदुरः पार्थान् द्वारकां केशवे गते । 21.295 | गते हि पार्थसन्निधेः सुयोधने तु नारदः । शशं स धर्मसूनुना प्रचोदितोऽरिमागतम् । 21.296 | क उद्यमी नृपेष्विति प्रपृष्ट आह नारदः । स सौभराड्वरं शिवादवाप वृष्णिनिर्जयम् । 21.297 | पां सुमुष्टिं सकृद्ग्रासी बहूनब्दां स्तपश्चरन् । आजगाम हरादाप्य वरं कृष्णजये पुनः । 21.298 | स श्रुत्वा मागधवधं दिशां विजयमेव च । राजसूयं क्रतुं चैव शिशुपालवधं तथा । 21.299 | यदून् प्रत्युद्यमं t ऊर्णं करोतीति निशम्य तत् । समैक्षद् धर्मजः कृष्णमुखशीत् आं शुमण्डलम् । 21.300 | अस्त्वित्युक्त्वा स गोविन्दः प्रेषयामास यादवान् । प्रद्युम्नादीन् दिनैः कैश्चित् स्वयं चागात् सहाग्रजः । 21.301 | विदुरस्तु ततो गत्वा धर्मराजमथाऽह्वयत् । भ्रातृभिर्वार्यमाणोऽपि कृष्णया च स धर्मराट्। सार्द्धं मात्रा भ्रातृभिश्च कृष्णया च ययौ द्रुतम् । 21.302 | cclxxxv.ज्येष्ठाज्ञयैव विदुर आह्वयन्नपि धर्मजम् । नाऽगन्तव्यमिति प्राह दोषानुक्त्वाऽक्षजान् बहून् । 21.303 | इतीह दोषसञ्चयस्तथाच ते पितुर्वचः । समीक्ष्य तद् द्वयं स्वयं कुरुष्व कार्यमात्मनः । 21.304 | इतीरितोऽपि पाण्डवो ययौ कलिप्रवेशितः । विचित्रवीर्यजं च तं समासदत् ससैनिकः । 21.305 | कल्यावेशान्नृपतिः प्रतिजज्ञे पूर्वमेव धर्मात्मा । आहूतो द्यूतरणान्निवर्तेयं नैव वारितोऽपीति । 21.306 | तेनाऽयात् स्वसुहृद्भिर्निवार्यमाणोऽपि नागपुरमाण्सु । नहि धर्मो द्यूतकृतो विशेषतः क्षत्रियस्य लोकगुरोः । 21.307 | वैचित्रवीर्यतनयेन तु पाण्डुपुत्राः सम्भावितास्तमुप च न्यविशन् निशां t आम् । प्रातश्च भीष्ममुखराः सकलाण्स्च भूपा आसेदुराण्सु च सभां सह पाण्डुपुत्रैः । 21.308 | वैचित्रवीर्यनृपतिर्विदुरान्वितोऽस्य गान्धारराजसहितास्तनयाः सकर्णाः । प्राप्ताः सभातल् . अमथाऽह्वयदत्र धर्मराजं सुतः सुबलकस्य स देवनाय । 21.309 | सर्वां श्च तत्र कलिराविशदेव भीमपूर्वान् विनैव चतुरः सपृथां च कृष्णाम् । क्षत्तारमेव च ततो नहि भीष्ममुख्यैस्ते वारिताः कुलविनाण्सनकर्मवृत्त् आः । 21.310 | भीमादिभिः स विदुरेण चवार्यमाणो द्यूते निधाय पणमप्यखिलं स्ववित्तम् । गान्धारकेण विदिताक्षहृदा जितो द्राक् पाण्डोः सुतोऽथ नकुलं न्यदधात् पणाय । 21.311 | तस्मिन् जितेऽथ सहदेवमथार्जुनं च भीमं च सोमकसुतां स्वमपि क्रमेण । राजा निधाय विजितोऽथ सुयोधनः स्वं सूतं दिदेश पृषतात्मजपुत्रिकायाः । 21.312 | सूतो गत्वा तदन्तं समकथयदिमां द्यूतमध्ये जिताऽसि क्षिप्रं चाऽयाहि राज्ञां समितिमुरुतरामित्यथो साऽप्यवादीत् । नाहं यास्ये गुरूणां समितिमिति ययौ सोऽप्यमुं भीमभीतं j ञात्वा दुः शासनं सोऽप्यदिशदथ नृपो धार्तराष्ट्रोऽनुजं स्वम् । 21.313 | cclxxxvi.स पापपूरुषोत्तमः प्रगृह्य केशपक्षके । पुरः स्वमातुरानयत् सभामयुग्मवाससीम् । 21.314 | समाहृत् आ रजस्वला जगाद भीष्मपूर्वकान् । अधर्म एष वार्यते न धर्मिभिर्भवद्विधैः । 21.315 | कथं छलात्मके द्यूते जिते धर्मजयो भवेत् । नहि द्यूतं धर्म्यमाहुर्विशेषेण तुभूभुजाम् । 21.316 | ये धर्मं न वदन्तीह न ते वृद्धा इतीरिताः । अवृद्धमण्डित् आं नैव सभेत्याहुर्मनीषिणः । 21.317 | कथं द्यूते जिता चाहमजिते स्वपतौ स्थिते । समानधर्मिणीमाहुर्भार्यां यस्माद् विपश्चितः । 21.318 | सहैव कर्म कर्तव्यं पतौ दासे हि भार्यया । दासीत्वं न पृथङ् मेस्याज्जितेऽपि हि पतौ ततः । 21.319 | इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः । पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूविरे । 21.320 | दुर्योधनप्रतीपं हि न कश्चिदशकत् तदा । उवाच विदुरस्तत्र न धर्मोऽयमिति स्फुटम् । 21.321 | न तस्य वाचं जग्राह धृतराष्ट्रः सहात्मजः । ऊर्ध्वबाहुः स चुक्रोश देवानां ख्यापयं स्तदा । 21.322 | स्वाण्सक्तिं द्रौपदीं चाऽह जिता नैवासि धर्मतः । अधर्मो हि महानेतां सभामाक्रम्य तिष्ठति । 21.323 | एवं तु विदुरेणोक्ते विकर्णः पापकोऽपि सन् । आह डम्भार्थमेवात्र धर्मवित्त्वं प्रकाण्सयन् । अधर्म एवायमिति कर्णोऽथैनमभर्त्सयत् । 21.324 | cclxxxvii.दृष्ट्वा भीमः क्लिश्यमानां तु कृष्णां धर्मात्ययं धर्मराजे च दृष्ट्वा । राजा ण्सास्यो युवराजेन धर्माच्चलन् यस्माद् वाक्यमिदं बभाषे । 21.325 | इमां न्यस्तवतो द्यूते धक्षणीयौ हि ते भुजौ । नैवमित्यर्जुनोऽवादीत् तमाहाथ वृकोदरः । 21.326 | वक्तव्यं नतु कर्तव्यं तस्मान्नहि मया कृतम् । उत्तमे वचसा ण्सिक्षा मध्यमेऽर्थापहारणम् । अधमे देहदण्डण्स्च तस्माद् वाच्यो युधिष्ठिरः । 21.327 | अथ कर्णोऽब्रवीत् कृष्णामपतिर्ह्यसि शोभने । धार्तराष्ट्रगृहं याहीत्यथ दुर्योधनोऽवदत् । परस्परविरोधार्थं पाण्डवानामिदं वचः । 21.328 | युधिष्ठिरो दुःखहेतुस्तवैको यद्येनमन्ये न गुरुर्न एषः । इति ब्रूयुरथवा भीमपार्थावेकोऽपिवा भीम इहोत्सृजे त्वाम् । 21.329 | इत्युक्त ऊचे पवमानसूनुः पूज्योऽस्माकं धर्मजोऽसं शयेन । गुरुश्चाहं वोऽखिलानां यतो हि बलज्येष्ठं क्षत्रमाहुर्महान्तः । 21.330 | बलज्यैष्ठ्ये यदि वः सं शयः स्यादुत्तिष्ठध्वं सर्व एवाद्य वीराः । मृद्गामि वः पादतल् . एन सर्वान् सहानुबन्धान् यश्च मां योद्धुकामः । 21.331 | इति ब्रुवन् समुत्थितो नदन् वृकोदरो यदा । विघूर्णित् आ सभाऽखिला भयान्नचाऽह किञ्चन । 21.332 | भीष्मो द्रोणो विदुराद्याः क्षमस्व सर्वं त्वयोक्तं सत्यमित्येव हस्तौ । गृहीत्वैनं स्थापयामासुरस्मिन् स्थिते शान्तिं चाऽपिरे धार्तराष्ट्राः । 21.333 | निवारितो धर्मजेन गुरुभिश्चापरैस्तदा । माननार्थं गुरूणां तु न भीमस्तान् जघान ह । 21.334 | नचात्यवर्तत ज्येष्ठं धर्मात्मानं युधिष्ठिरम् । तेषां पापाभिवृद्ध्यर्थं ज्येष्ठवृत्तिं च दर्शयन् । 21.335 | cclxxxviii.अथ दुर्योधनः पापो भीमसेनस्य पश्यतः । ऊरुं सन्दर्शयामास कृष्णायै भीम आह तम् । 21.336 | तवोरुमेनं गदयोरुवेगया बिभेत्स्य इत्येव पुनः सुयोधनः । ऊचे नान्यद् भवतामस्ति वित्तं द्यूते कृष्णं स्थापयध्वं पणाय । 21.337 | अथाब्रवीद् वृकोदरः कृतेऽवमानने हरेः । निपात्य भूतल् . ए हितेशिरो मृदिष्य इत्यलम् । 21.338 | स वध्य एव मे सदा परोक्षतोऽपि यो हरिम् । विनिन्दयेदिति ध्रुवं प्रतिश्रुतं हि मारुतेः । 21.339 | पुनश्च पापवृद्धये तदैव नो जघान तम् । विकर्तनात्मजः पुनर्जगाद सोमकात्मजाम् । 21.340 | प्रयाहि भूभृतो हि नो गृहं न सन्ति पाण्डवाः । इतीरिते समुत्थितौ वृकोदरोऽनु चार्जुनः । 21.341 | उभौ च तौ युधिष्ठिरो न्यवारयत् तथाऽपरे । ततो विषण्णयोस्तयोः सुयोधनो वचोऽब्रवीत् । 21.342 | दुः शासनैषां वासां सि दासानां नो व्यपाकुरु । इत्युक्तोऽभ्यगमत् पार्थान् स्ववासां स्यथ ते ददुः । 21.343 | ते चर्मवसना भूत्वातानशिष्टान् प्रकाण्स्य च । निषेदुश्च क्षमायान्ते क्षमामालम्ब्य विस्तृत् आम् । 21.344 | पुनर्दुर्योधनेनोक्तः पार्थानामथ पश्यताम् । चकर्ष वासो द्रौपद्यास्तदाऽवादीद् वृकोदरः । 21.345 | पापेषु पूर्वस्य तथाऽधमस्य वं शे कुरूणामुरुधर्मशीलिनाम् । दुः शासनस्यास्य विदार्य वक्षः पिबामि रक्तं जगतः समक्षम् । 21.346 | विकृष्यमाणे वसने तु कृष्णा सस्मार कृष्णं सुविशेषतोऽपि । तदाऽन्यदासीद् वसनं च तस्या दिव्यं सुसूक्ष्मं कनकावदातम् । 21.347 | cclxxxix.पुनः पुनश्चैव विकर्षमाणे दुः शासनेऽन्यानि च तादृशानि । बभूवुरन्तं न जगाम पापः श्रान्तो न्यषीदत् स्विन्नगात्रः सभायाम् । 21.348 | वस्त्रोच्चये शैलनिभे प्रजाते दुर्योधनः प्राह सञ्जातकोपः । प्रवेशयेमां गृहमेव शीघ्रं किं नश्चिरेणेति सुमन्दबुद्धिः । 21.349 | तच्छ्रुत्वा वचनं कृष्णा प्रतिज्ञामकरोत् तदा । भीमो दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः । शकुनिं त्वक्षकितवं सहदेवो वधिष्यति । 21.350 | इत्युक्ते तत् तथेत्याह भीमसेनः सभातल् . ए । प्रतिज्ञामाददे पार्थस्तां माद्रीनन्दनस्तथा । नकुलः प्रतिजज्ञेऽथ शाकुनेयवधं प्रति । 21.351 | ततः सुयोधनानुजश्चकर्ष पार्षतात्मजाम् । गृहाय तन्निशाम्य तु क्रुधाऽह मारुतात्मजः । 21.352 | अर्जुनार्जुन नैवात्र क्षमा मे तात रोचते । पतितस्यास्य देहस्य काष्ठविष्ठासमस्य च । फलानि त्रीणि शिष्यन्ते विद्या कर्म सुता इति । 21.353 | इति वेदोदितं वाक्यं न सुतो दारदूषणे । दुष्टदारो नचाऽप्नोति लोकानर्द्धो हि दूषितः । अरक्षणाद् दूषित् आया न त्यागाच्च शुभं भवेत् । 21.354 | अतोऽद्य सानुबन्धकान् निहन्मि धार्तराष्ट्रकान् । इति ब्रुवन् व्यलोकयद् रिपून् दहन्निवौजसा । 21.355 | ददर्श च महाघोरमादातुं परिघं रुषा । कर्तुं व्यवसितो बुद्ध्या निश्शेषान् धृतराष्ट्रज् आन् । 21.356 | तदा ण्सिवा ववाण्सिरे सुयोधनाग्निगेहतः । तथैव तत्पितुर्गृहेऽप्यभूद् भयानकं बहु । 21.357 | ccxc.निमित्तान्यतिघोराणि कुपिते मारुतात्मजे । दृष्ट्वाऽम्बिकेयो विदुरं पप्रच्छैषां फलं द्रुतम् । 21.358 | आह तं विदुरो ज्येष्ठं क्षणेऽस्मिं स्तव पुत्रकाः । सानुबन्धा नशिष्यन्ति वृकोदरबलाहताः । 21.359 | क्रीडसेऽर्भकवत् त्वं हि किं जितं किं जितं त्विति । अधर्मेण जितानत्र जितान् पश्यसि पाण्डवान् । 21.360 | स्त्रीषु द्यूतेषु वा दत्तं मदान्धेन नरेण वा । न दत्तमाहुर्विद्वां सस्तस्य बन्धुभिरेव च । 21.361 | आहार्यं पुनराहुश्च तथाऽपि नतु पाण्डवैः । तत् कृतं तव पुत्राणां ख्यापयद्भिरशिष्टताम् । 21.362 | इत्युक्त आहाऽम्बिकेयो निमित्तानां फलं कथम् । न भवेदिति स प्राह द्रुतं कृष्णा विमुच्यताम् । 21.363 | तोषयस्व वरैश्चैनामन्यथा ते सुतान् मृत् आन् । विद्धि भीमेन निष्पिष्टान् माऽत्र ते सं शयो भवेत् । 21.364 | कृष्णा च पाण्डवाण्स्चैव तपोवृद्धिमभीप्सवः । तपसा नैव दक्ष्यन्ति तेन जीवन्ति ते सुताः । 21.365 | तथाऽपि यदि कृष्णां त्वं न मोचयसि ते सुतान् । हनिष्यति न सन्देहो बलेनैव वृकोदरः । 21.366 | इतीरितो विनिर्भर्त्स्य पुत्रं दुः शासनं नृपः । अमोचयद् वरैश्चैनां छन्दयामास पार्षतीम् । 21.367 | छन्दिता सा वरैस्तेन धर्मे भागवते स्थिता । नैवाऽत्मनो वरान् वव्रे वव्रे तेषां विमोक्षणम् । 21.368 | युधिष्ठिरस्य सभ्रातुः सराष्ट्रस्य विमोक्षणम् । ददौ नृपोऽस्या न पुनश्छन्द्यमानाऽपि साऽवृणोत् । 21.369 | ccxci.भर्तुर्विष्णोण्स्च नान्यस्माद् वरस्वीकार इष्यते । एवं हि भगवद्धर्मस्तस्मात् सा नावृणोत् परम् । 21.370 | अधर्मतो हृतत्वात्तु तद् दानं न वरो भवेत् । इति मत्वा पाण्डवानां वव्रे कृष्णा विमोक्षणम् । 21.371 | श्वशुरादैहिकवराः क्षत्रियायास्त्रयो यतः । उक्ताः शतं च विप्राया धर्मे भागवते ततः । हेतुनाऽनेन वव्रे सा नान्यत् किञ्चिदतः परम् । 21.372 | ततो विमुक्ताः प्रययुश्च पार्था गुरून् प्रणम्य स्वपुरं सकृष्णाः । दुर्योधनानन्तरजो जगाद तातं निजं पापकृत् आं प्रधानः । 21.373 | समस्तपाण्डवश्रियं समागतामहो पुनः । व्यमोचयो वृकोदराद् वधश्च नो ध्रुवो भवेत् । 21.374 | अतः पुनश्च पाण्डवान् समाह्वयस्व नः कृते । पुनश्च देवनं भवेज्जितो वनं प्रयातु च । 21.375 | तेनोक्तः स तदा राजा पाण्डवान् पुनराह्वयत् । पुनः पित्रा समाहूतो देवनाय युधिष्ठिरः । भ्रातृभिर्वार्यमाणोऽपि कृष्णया चाऽगमत् सभाम् । 21.376 | द्वादशाब्दं वने वासमज्ञातत्वेन वत्सरम् । वासं प्रसिद्धनृपतेः पुरे नैवातिदूरतः । 21.377 | कृष्णायाः पाण्डवानां वा दर्शनेऽज्ञातवासिनाम् । एकस्यापि समस्तानां द्वादशाब्दं पुनर्वनम् । 21.378 | वत्सराज्ञातवासं च त्यागेऽप्युक्तविधेस्तथा । दुर्योधनः पणं चक्रे बुद्ध्या दुः शासनोक्तया । 21.379 | गान्धारेण पुनश्चाक्षहृदयज्ञेन धर्मजः । पराजितो वनं यातुमैच्छत् सभ्रातृको यदा । 21.380 | ccxcii.तदा ननर्त पापकृत् सुयोधनानुजो हसन् । वदं श्च मारुतात्मजं पुनः पुनश्च गौरिति । 21.381 | उवाच च पुनः कृष्णां नृत्यन्नेव सभातल् . ए । अपतिर्ह्यसि कल्याणि गच्छ दुर्योधनालयम् । 21.382 | एतेऽखिलाः षण्ढतिलास्तमोऽन्धमाप्ता नचैषां पुनरुत्थितिः स्यात् । इति ब्रुवाणोऽनुचकार भीमं तदाऽहसन् धार्तराष्ट्राण्स्च सर्वे । 21.383 | तदाऽकरोद् भीमसेनः प्रतिज्ञां हन्ताऽस्मि वो निखिलान् सङ्गरेऽहम् । इतीरिते शरणं द्रोणमेव जग्मुः समस्ता धृतराष्ट्रपुत्राः । 21.384 | यत्र द्रोणस्तत्र पुत्रस्तत्र भीष्मः कृपस्तथा । नचात्येति गुरून् भीम इति तं शरणं ययुः । 21.385 | अब्रवीद् धार्तराष्ट्रां श्च द्रोणो विप्रोऽपि सन्नहम् । सपुत्रः सकृपः शस्त्रं ग्रहीष्ये भवतां कृते । 21.386 | रक्षणे भवतां चैव कुर्यां यत्नं स्वशक्तितः । नतु भीमाद् रक्षितुं वः शक्तः सत्यं ब्रवीम्यहम् । 21.387 | ततो ययुः पाण्डवास्ते सभाया वनाय कृष्णासहिताः सुशूराः । गत्याऽनुचक्रे युवसिं हखेलगतिं भीमं धार्तराष्ट्रोऽपहस्य । 21.388 | दृष्ट्वा सभाया अर्द्धनिष्क्रान्तदेहो व्यावृत्य भीमः प्राह सं रक्तनेत्रः । ऊरुं तवान्यं च रणे विभेत्स्य इत्युक्त्वाऽसौ निर्गतोऽसत्सभायाः । 21.389 | प्रयाताननु तान् कुन्ती प्रययौ पुत्रगृद्धिनी । रोरुद्यमानां विदुरः स्थापयामास तां गृहे । प्रणम्य तां ययुः पार्थाः सकृष्णाः शीघ्रगामिनः । 21.390 | युधिष्ठिरोऽवाग्वदनो ययौ न क्रोधचक्षुषा । दहेयं कौरवान् सर्वानिति कारुणिको नृपः । 21.391 | ccxciii.उद्धृत्य बाहू प्रययौ बाहुषाल् . ई वृकोदरः । आभ्यामेवाखिलाञ्छत्रूञ्छक्तो हन्तुमहं त्विति । 21.392 | अबद्धकेशा प्रययौ द्रौपदी सा सभातल् . आत् । मुक्तकेशा भविष्यन्ति धार्तराष्ट्रस्त्रियस्त्विति । 21.393 | वर्षन् पां सून् ययौ पार्थ इत्थं शत्रुषु सायकान् । वर्षयानीत्यभिप्रायः परमास्त्रविदां वरः । 21.394 | यमाववाङ्मुखौ यातौ नावयोः शत्रवो मुखम् । पश्यन्त्वस्यामवस्थायामित्येव धृतचेतसौ । 21.395 | प्रेतसं स्कारसूक्तानि पठन् धौम्योऽग्रतो ययौ । हतेषु धार्तराष्ट्रेषु मया कार्याः क्रिया इति । 21.396 | t आनथानुययुः सूता रथैः परिचतुर्दशैः । सूदाः पौरोगवाण्स्चैव भृत्या ये त्वाप्तकारिणः । 21.397 | ततस्ते जाह्नवीतीरे वने वटमुपाण्स्रिताः । न्यषीदन्नागतान् दृष्ट्वा समस्तान् पुरवासिनः । 21.398 | ततस्तु ते सर्वजगन्निवासं नारायणं नित्यसमस्तसद्गुणम् । स्वयम्भुशर्वादिभिरर्चितं सदा भक्त्याऽस्मरन् भक्तभवापहं प्रभुम् । 21.399 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये pîaõóavavanaprave÷o नाम एकविं शोऽध्यायः ccxciv.(अरणीप्राप्तिः ) अथ द्वाविं शोऽध्यायः ओं । आगन्तुकामान् पुरवासिनस्ते सं स्थाप्य कृच्छ्रेण कुरुप्रवीराः । रात्रौ प्रविष्टा गहनं वनं च किर्मीरमासेदुरथो नराण्सम् । 22.1 | बकानुजोऽसौ निखिलैरजेयो वराद् गिरीशस्य निहन्तुकामः । सदारसोदर्यमभिप्रसस्रे भीमं महावृक्षगिरीन् प्रमुञ्चन् । 22.2 | स सम्प्रहारं सह तेन कृत्वा भीमो निपात्याऽशु धरातल् . ए तम् । चक्रे मखे सङ्गरनामधेये प्रसं ह्य नारायणदैवते पशुम् । 22.3 | निहत्य रक्षो वनमध्यसं स्थास्तदा यतीनामयुतैः समेताः । अण्सीतिसाहस्रमुनिप्रवीरैर्दशां शयुक्तैः सहिता व्यचिन्तयन् । 22.4 | विचिन्त्य तेषां भरणाय धर्मजः सम्पूज्य सूर्यस्थितमच्युतं प्रभुम् । दिनेऽक्षयान्नं पिठरं तदाप रत्नादिदं कामवरान्नदं च । 22.5 | बभार तेनैव युधिष्ठिरस्तान् प्रत्येकशस्त्रिं शतदासिदासकान् । सुवर्णपात्रेषु हि भुञ्जते ये गृहे तदीये बहुकोटिदासिके । 22.6 | सत्सङ्गमाकाङ्क्षिण एव तेऽवसन् पार्थैः सहान्ये च मुनीन्द्रवृन्दाः । शृण्वन्त एभ्यः परमार्थसाराः कथा वदन्तश्च पुरातनास्तथा । 22.7 | एवं गजानां बहुकोटिवृन्दां स्तथा रथानां च हयां श्च वृन्दशः । विसृज्य रत्नानि नरां श्च वृन्दशो वने विजह्रुर्दिवि देववत् सुखम् । 22.8 | गवां च लक्षं प्रददाति नित्यशः सुवर्णभारां श्च शतं युधिष्ठिरः । सभ्रातृकोऽसौ वनमाप्य शक्रवन्मुमोद विप्रैः सहितो यथासुखम् । 22.9 | पार्थेषु यातेषु किमत्र कार्यमिति स्म पृष्टो विदुरोऽग्रजेन । आहूय राज्यं प्रतिपादयेति प्राहैनमाहाथ रुषाऽम्बिकेयः । 22.10 | j ञातं प्रतीपोऽसि ममाऽत्मजानां न मे त्वया कार्यमिहास्ति किञ्चित् । यथेष्टस्तिष्ठ वा गच्छ वेति प्रोक्तो ययौ विदुरः पाण्डुपुत्रान् । 22.11 | ccxcv.तस्मिन् गते भ्रातृवियोगकर्शितः पपात भूमौ सहसैव राजा । सञ्ज्ञामवाप्याऽदिशदाण्सु सञ्जयं जीवामि चेदाण्सु ममाऽनयानुजम् । 22.12 | इतीरितः सञ्जयः पाण्डवेयान् प्राप्याऽनयद् विदुरं शीघ्रमेव । सोऽप्यागतः क्षिप्रमपास्तदोषो ज्येष्ठं ववन्देऽथ स चैनमाण्स्लिषत् । 22.13 | अङ्कं समारोप्य स मूर्ध्नि चैनमाघ्राय लेभे परमां मुदं तदा । क्षत्तारमायान्तमुदीक्ष्य सर्वे ससौबला धार्तराष्ट्रा अमर्षात् । सम्मन्त्र्य हन्तुं पाण्डवानामुतैकं छन्नोपधेनैव ससूतजा ययुः । 22.14 | विज्ञाय तेषां गमनं समस्तलोकान्तरात्मा परमेश्वरेश्वरः । व्यासोऽभिगम्यावददाम्बिकेयं निवारयाऽश्वेव सुतं तवेति । 22.15 | अवाप्य पार्थानयमद्य मृत्युं सहानुबन्धो गमिता ह्यसं शयम् । इतीरिते तेन निवारयेति प्रोक्तो हरिः प्राह न सं वदे तैः । 22.16 | मैत्रेय आयास्यति सोऽपि वाचं शिक्षार्थमेतेष्वभिधास्यतीह । t आं चेत् करोत्येष सुतस्तवास्य भद्रं तदा स्याच्छप्स्यति त्वन्यथा सः । 22.17 | उक्त्वेति राजानमनन्तशक्तिर्व्यासो ययौ तत्र गतेषु तेषु । सुयोधनाद्येषु हतेषु पार्थैर्भूभारहानिर्न भवेदिति प्रभुः । 22.18 | सर्वाण्स्च चेष्टा भगवन्नियुक्ताः सदा समस्तस्य चितोऽचितश्च । तथाऽपि विष्णुर्विनिवारयेत् क्वचिद् वाचा विधत्ते च जनान् विडम्बयन् । 22.19 | मैत्रेय आगादथ भूपतिश्च पुत्रान् समाहूय सकर्णसौबलान् । सम्पूजयामास मुनिं स चाऽह दातुं राज्यं पाण्डवान् सम्प्रशं सन् । 22.20 | विशेषतो भीमबलं शशं स किर्मीरनाण्सादि वदन् मुनीन्द्रः । श्रुत्वाऽसहं स्तद् धृतराष्ट्रपुत्र आस्फालयामास निजोरुमुग्रः । 22.21 | शशाप चैनं मुनिरुग्रतेजास्तवोरुभेदाय भवेत् सुयुद्धम् । इत्यूचिवान् धृतराष्ट्रानतोऽपि ययौ न चेद् राज्यदस्त्वं तथेति । श्रुत्वा तु किर्मीरवधं स्वपित्रा पृष्टक्षत्रोक्तं सोऽत्रसद् धार्तराष्ट्रः । 22.22 | ccxcvi.वने वसन्तोऽथ पृथासुतास्ते वार्तां स्वकीयां प्रापयामासुराण्सु । कृष्णे सोऽपि द्रुतमायात् ससत्यः सम्बन्धिनो ये च पाञ्चालमुख्याः । 22.23 | क्रुद्धं कृष्णं धार्तराष्ट्राय पार्थाः क्षमापयामासुरुच्चैर्गृणन्तः । गुणां स्तदीयानमितान् प्रणम्य तदा रुदन्ती द्रौपदी चाऽप पादौ । सा पादयोः पतिता वासुदेवमस्तौत् समस्तप्रभुमात्मतन्त्रम् । 22.24 | अचिन्त्य नित्याव्यय पूर्णसद्गुणार्णवैकदेहाखिलदोषदूर । रमाब्जजेशेरसुरेन्द्रपूर्ववृन्दारकाणां सतताभिवन्द्य । समस्तचेष्टाप्रद सर्वजीवप्रभो विमुक्ताण्स्रय सर्वसार । 22.25 | इति ब्रुवन्ती सकलानुभूतं जगाद सर्वेशितुरच्युतस्य । यस्याधिकानुग्रहपात्रभूता स्वयं हि शेषेण्सविपादिकेभ्यः । 22.26 | श्रुत्वा समस्तं भगवान् प्रतिज्ञां चकार तेषामखिलाण्स्च योषाः । पतीन् समालिङ्ग्य विमुक्तकेश्यान् भीमाहतान् दर्शये नान्यथेति । t आं सान्त्वयित्वा मधुरैः सुवाक्यैर्नारायणो वाचमिमां जगाद । 22.27 | यदीहाहं स्थितो नैवं भविताऽहं त्वयोधयम् । साल्वराजं दुरात्मानं हतश्चासौ सुपापकृत् । 22.28 | सन्निधानेऽथ दूरे वा कालव्यवहितेऽपि वा । स्वभावाद् वा व्यवहिते वस्तुव्यवहितेऽपि वा । नाण्सक्तिर्विद्यते विष्णोर्नित्याव्यवहितत्वतः । 22.29 | तथाऽपि नरलोकस्य करोत्यनुकृतिं प्रभुः । दुष्टानां दोषवृद्ध्यर्थं भीमादीनां गुणोन्नतेः । 22.30 | युधिष्ठिरेऽतिवृद्धं तु राजसूयादिसम्भवम् । धर्मं च सङ्क्रामयितुं कृष्णायामनुजेषु च। 22.31 | योग्यताक्रमतो विष्णुरिच्छयेत्थमचीक्लृपत् । एधमानद्विल् . इत्येव विष्णोर्नाम हि वैदिकम् । 22.32 | ccxcvii.स्वयोग्यताया अधिकधर्मज्ञानादिजं फलम् । भीष्मद्रोणाम्बिकेयादेः पार्थेष्वेव निधापितुम् । 22.33 | पुनश्च पापवृद्ध्यर्थमजो दुर्योधनादिषु । व्यासोऽम्बिकासुतं प्राह पार्था मेऽभ्यधिकं प्रियाः । तेषां प्रवासनं चैव प्रियं न मम सर्वथा । 22.34 | इति दुर्योधनादीनां पापवृद्ध्यर्थमेव सः । प्रिया इत्येव कथनात् पाण्डवानां शुभोन्नतेः । 22.35 | गुरुत्वाद् भीमसेनस्य क्षमा द्यूतेऽर्जुनादिनाम् । नातिधर्मस्वरूपोऽत्र धर्मो भीमे निरौपधः । 22.36 | द्रौपद्या अप्यतिक्लेशात् क्षमा धर्मो महानभूत् । सा हिभीममनो वेद न कार्यः शाप इत्यलम् । 22.37 | तस्माद् यथायोग्यतया हरिणा धर्मवर्द्धनम् । कृतं तत्रासन्निधानकारणं केशवोऽब्रवीत् । 22.38 | साल्वं श्रुत्वा समायातं रउग्मिणेयादयो मया । प्रस्थापिता हि भवतां सकाण्सात् ते ययुः पुरीम् । तदा साल्वोऽपि सौभेन द्वारकामर्दयद् भृशम् । 22.39 | प्रद्युम्न आण्सु निरगादथ सर्वसैन्यैरन्यैश्च यादवगणैः सहितोऽनुजैश्च । साल्वोऽवगम्य तनयं मम तद्विमानात् पापोऽवरुह्य रथमारुहदत्र योद्धुम् । 22.40 | कृत्वा सुयुद्धममुना मम पुत्रकोऽसावस्त्राणि तस्य विनिवार्य महास्त्रजालैः । दत्तं मया ण्सरममोघमथाऽददे तं हन्तुं नृपं कृतमतिस्त्वशृणोद् वचः खे । 22.41 | नारायणेन हि पुरा मनसाऽभिक्लृप्तं कृष्णावतारमुपगम्य निहन्मि साल्वम् । इत्येव तेन हरिणाऽपि स भार्गवेण विद्रावितो न निहतः स्वमनोनुसारात् । 22.42 | वध्यस्त्वया नहि ततोऽयमयं च बाणण्स्चक्रायुधस्य दयितो नितराममोघः । मा मुञ्च तेन तमिमं विनिवर्तयेऽहं साल्वं हृदि स्थित इतीरितमीरणेन । 22.43 | ccxcviii.श्रुत्वा वचः स पवनस्य शरं त्वमोघं सञ्जह्र आण्सु स च साल्वपतिः स्वसौभम् । आरुह्य बालकलहेन किमत्र कार्यं कृष्णेन सङ्गर इति प्रययौ स्वदेशम् । 22.44 | प्रद्युम्नसाम्बगदसारणचारुदेष्णाः सेनां निहत्य सह मन्त्रिगणैस्तदीयाम् । आह्लादिनः स्वपुरमाययुरप्यहं च तत्रागमं सपदि तैः श्रुतवानशेषम् । 22.45 | यस्मिञ्छरे करगते विजयो ध्रुवः स्यान्मत्तेजसा तदनुसङ्ग्रहणात् सुतान्मे । यातं निशम्य रिपुमात्मपुरीं च भग्नां दृष्ट्वैव तेन तदनुब्रजनं कृतं मे । 22.46 | तं सागरोपरिगसौभगतं निशाम्य मुक्ते च तेन मयि शस्त्रमहास्त्रवर्षे । तं सन्निवार्य तु मया ण्सरपूगविद्धो माया युयोज मयि पापतमः स साल्वः । 22.47 | t आः क्रीडया क्षणमहं समरे निशाम्य ज्ञानास्त्रतः प्रतिविधूय बहूं श्च दैत्यान् । हत्वाऽशु तं च गिरिवर्षिणमाण्सु सौभं वार्धौ न्यपातयमरीन्द्रविभिन्नबन्धम् । 22.48 | तं स्यन्दनस्थितमथो विभुजं विधाय बाणेन तद्रथवरं गदया विभिद्य । चक्रेण तस्य च शिरो विनिकृत्य धातृशर्वादिभिः प्रतिनुतः स्वपुरीमगां च । 22.49 | तस्मादिदं व्यसनमास हि विप्रकर्षान्मे कार्यतस्त्विति निगद्य पुनश्च पार्थान् । कृष्णां च सान्त्वयितुमत्र दिनान्युवास सत्या च सोमकसुतामनुसान्त्वयन्ती । 22.50 | पाण्डवानां च या भार्याः पुत्रा अपि हि सर्वशः । अन्वेव पाण्डवान् याता वनमत्रैव च स्थिताः । 22.51 | धृष्टद्युम्नस्ततः कृष्णां सान्त्वयित्वैव केशवम् । प्रणम्य समनुज्ञातो भागिनेयैः पुरं ययौ । 22.52 | धृष्टकेतुश्च भागिनीं काण्सिराजः सुतामपि । पुरं ययतुरादाय कुन्त्यैवान्याः सह स्थिताः । 22.53 | पार्वती नकुलस्याऽसीद् भार्या पूर्वं तिलोत्तमा । पूर्वोक्ते चैव यमयोर्भार्ये कुन्त्या हिवारिताः । 22.54 | सुभद्रामभिमन्युं च रथमारोप्य केशवः । पाण्डवानभ्यनुज्ञाय सभार्यः स्वपुरीं ययौ । 22.55 | ccxcix.कञ्चित् कालं द्रौपदेया उष्य पाञ्चालके पुरे । ययुर्द्वारवतीमेव तत्रोषुः कृष्णलाल् . इत् आः । 22.56 | ततः परं धर्मराजो निर्विण्णः स्वकृतेन ह । भ्रातृभार्यापदे कृष्णां स्थापयामास सर्वदा । 22.57 | ऊषुर्वने च ते पार्था मुनिशेषान्नभोजिनः । भुक्तवत्स्वेवानुजेषु भुङ्क्ते राजा युधिष्ठिरः । 22.58 | अलङ्घ्यत्वात् तदाज्ञाया अनुजाः पूर्वभोजिनः । तस्यानन्तरमेवैका भुङ्क्ते सा पार्षतात्मजा । 22.59 | एवं सदा विष्णुपरायणानां तत्प्रापणान्नैकभुजां प्रयातः । सं वत्सरस्तत्र जगाद कृष्णा भीमाज्ञया धर्मराजं सुवेत्त्री । 22.60 | अतिमार्दवयुक्तत्वाद् धर्मराजश्चतुर्दशे । अपि वर्षे गुरुभयाद् राज्यं नेच्छेदिति प्रभुः । मारुतिः प्रेषयामास कृष्णां प्रस्तावहेतवे । 22.61 | क्षमा सर्वत्र धर्मो न पापहेतुश्च दुर्जने । राज्ञां सामर्थ्ययुक्तानामिति सं स्थाप्य शास्त्रतः । 22.62 | हत्वा चतुर्दशे वर्षे धार्तराष्ट्रानराज्यदान् । कर्तुं राज्यं पुरो गन्ता भवानीत्यग्रजेन ह । 22.63 | कारयन् सत्यशपथं विवादस्य क्रमेच्छया । आदिशत् प्रथमं कृष्णां भीमः सा नृपमब्रवीत् । 22.64 | नैव क्षमा कुजनतासु नृपस्य धर्मस्तां त्वं वृथैव धृतवानसि सर्वकालम् । इत्युक्त आह नृपतिः परमा क्षमैव सर्वत्र तद्विधृतमेव जगत् समस्तम् । 22.65 | कर्ता च सर्वजगतः सुखदुःखयोर्हि नारायणस्तदनुदत्तमिहास्य सर्वम् । तस्मान्न कोपविषयोऽस्ति कुतश्च कश्चित् तस्मात् क्षमैव सकलेषु परोऽस्य धर्मः । 22.66 | च्च्च्.इत्युक्तवन्तं नृपमाह पार्षती यदि क्षमा सर्वनरेषु धर्मः । राज्ञा नकृत्यं नच लोकयात्रा भवेज्जगत् कापुरुषैर्विनश्येत् । 22.67 | सत्यं च विष्णुः सकलप्रवर्तको रमाविरिञ्चेशपुरस्सराण्स्च । काष्ठादिवत् तद्वशगाः समस्तास्तथाऽपि न व्यर्थता पौरुषस्य । 22.68 | तदाज्ञया पुरुषण्स्चेष्टमानश्चेष्टानुसारेण ण्सुभाण्सुभस्य । भोक्ता न तच्चेष्टितमन्यथा भवेत् कर्ता तस्मात् पुरुषोऽप्यस्य वश्यः । 22.69 | वृथा यदि स्यात् पौरुषं कस्य हेतोर्विधिर्निषेधश्च समस्तवेदगः । विधेर्निषेधस्य च नैव गोचरः पुमान् यदि स्याद् भवतो हि तौ हरेः । 22.70 | तेनैव लेपश्च भवेदमुष्य पुण्येन पापेन च नैव चासौ । लिप्येत ताभ्यां परमस्वतन्त्रः कर्ता ततः पुरुषोऽप्यस्य वश्यः । 22.71 | इतीरितो धर्मजः कृष्णयैव निरुत्तरत्वं गमितस्त्वभर्त्सयत् । कुतर्कमाण्स्रित्य हरेरपि त्वमस्वातन्त्र्यं साधयसीति चोक्त्वा । 22.72 | छलेन तेन प्रतिभर्त्सिता सा क्षमापयामास नृपं यतः स्त्री । वाचाल् . अता नातितरां हि शोभते स्त्रीणां ततः प्राह वृकोदरस्तम् । 22.73 | राजन् विष्णुः सर्वकर्ता नचान्यस्तत्तन्त्रमेवान्यदसौ स्वतन्त्रः । तथाऽपि पुं सा विहितं स्वकर्म कार्यं त्याज्यं चान्यदत्यन्तयत्नात् । 22.74 | प्रत्यक्षमेतत् पुरुषस्य कर्म तेनानुमेया प्रेरणा केशवस्य । स्वकर्म कृत्वा विहितं हि विष्णुना तत्प्रेरणेत्येव बुधोऽनुमन्यते । 22.75 | तेनैति सम्यग्गतिमस्य विष्णोर्जनोऽशुभो दैवमित्येव मत्वा । हित्वा स्वकं कर्म गतिं च तामसीं प्रयाति तस्मात् कार्यमेव स्वकर्म । 22.76 | j ञातव्यं चैवास्य विष्णोर्वशत्वं कर्तव्यं चैवाऽत्मनः कार्यकर्म । प्रत्यक्षैषा कर्तृत् आ जीवसं स्था तथाऽगमादनुमानाच्च सर्वम् । 22.77 | विष्णोर्वशे तन्न हेयं द्वयं च जानन् विद्वान् कुरुते कार्यकर्म । तत्प्रेरकं विष्णुमेवाभिजानन् भवेत् प्रमाणत्रितयानुगामी । 22.78 | च्च्चि.पूर्णं प्रमाणं तत्त्रयं चाविरोधेनैकत्रस्थं तत्त्रयं चाविरोधि । पृथङ् मध्यं चाप्रमाणं विरोधि स्यात् तत् तस्मात् त्रयमेकत्र कार्यम् । 22.79 | अज्ञः प्रत्यक्षं त्वपहायैव दैवं मत्वा कर्तृस्वात्मकर्म प्रजह्यात् । विद्वान् जीवं विष्णुवशं विदित्वा करोति कर्तव्यमजस्रमेव । 22.80 | स्वभावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या । सा कारणं तत् प्रथमं तु द्वितीयमनादि कर्मैव तथा तृतीयः । जीवप्रयत्नः पौरुषाख्यस्तदेतत् त्रयं विष्णोर्वशगं सर्वदैव । 22.81 | स कस्यचिन्न वशे वासुदेवः परात् परः परमोऽसौ स्वतन्त्रः । हठश्चासौ तारतम्यस्थितो हि ब्रह्माणमारभ्य कलिश्च यावत् । हठाच्च कर्माणि भवन्ति कर्मजो यत्नो यत्नो हठकर्मप्रयोक्ता । 22.82 | विना यत्नं न हठो नापि कर्म फलप्रदौ वासुदेवोऽखिलस्य । स्वातन्त्र्यशक्तेर्विनियामको हि तथाऽप्येतान् सोऽप्यपेक्ष्यैव युञ्जेत् । 22.83 | एतानपेक्ष्यैव फलं ददानीत्यस्यैव सङ्कल्प इति स्वतन्त्रता । नास्यापगच्छेत् स हि सर्वशक्तिर्नाण्सक्तता क्वचिदस्य प्रभुत्वात् । 22.84 | तस्मात् कार्यं तेन क्लृप्तं स्वकर्म तत्पूजार्थं तेन तत्प्राप्तिरेव । अतोऽन्यथा निरयः सर्वथा स्यात् स्वकर्म विप्रस्य जपोपदेशौ । विष्णोर्मुखाद् विप्रजातिः प्रवृत्त् आ मुखोत्थितं कर्म तेनास्य सोऽदात् । 22.85 | बाह्वोर्जातः क्षत्रियस्तेन बाह्वोः कर्मास्य पापप्रतिवारणं हि । प्रवर्तनं साधुधर्मस्य चैव मुखस्य बाह्वोश्चातिसामीप्यतोऽस्य । जपोपदेशौ क्षत्रियस्यापि विष्णुण्स्चक्रे धर्मौ यज्ञकर्मापि विप्रे । 22.86 | वैश्यो यस्मादूरुजस्तेन तस्य प्रजावृद्धिस्तज्जकर्मैव धर्मः । तत्सादृश्यात् स्थावराणां च वृद्धिः करोरूर्वोः सन्निकृष्टत्वहेतोः । वार्तात्मकं कर्म धर्मं चकार विष्णुस्तस्यैवाङ्घ्रिजः शूद्र उक्तः । 22.87 | गतिप्रधानं कर्म शुश्रूषणाख्यं सादृश्यतो हस्तपदोस्तथैव । हस्तोद्भवं कर्म तस्यापि धर्मः सन्तानवृद्धिश्च समीपगत्वात् । 22.88 | cccii.भुजावुरो हृदयं यद् बलस्य ज्ञानस्य च स्थानमतो नृपाणाम् । बलं j ञानं चोभयं धर्म उक्तः पाणौ कृतीनां कौशलं केवलं हि । तस्मात् पाण्योरूरुपदोरुपस्थितेर्विट्छूद्रकौ कर्मणां कौशलेतौ । 22.89 | प्राधान्यतो धर्मविशेष एष सामान्यतः सर्वमेवाखिलानाम् । वयं हि देवास्तेन सर्वं हि कर्म प्रायेण नो धर्मतामेति शश्वत् । 22.90 | एतैर्धर्मैर्विष्णुना पूर्वक्लृप्तैः सर्वैर्वर्णैर्विष्णुरेवाभिपूज्यः । तद्भक्तिरेवाखिलानां च धर्मो यथायोग्यं j ञानमस्यापि पूजा । 22.91 | पिता गुरुः परमं दैवतं च विष्णुः सर्वेषां तेन पूज्यः स एव । तद्भक्तत्वाद् देवताण्स्चाभिपूज्या विशेषतस्तेषु येऽत्यन्तभक्ताः । 22.92 | सम्पूजितो वासुदेवः स मुक्तिं दद्यादेवापूजितो दुःखमेव । स्वतन्त्रत्वात् सुखदुःखप्रदोऽसौ नान्यः स्वतस्तद्वशा यत् समस्ताः । 22.93 | स्वतन्त्रत्वात् सुखसज्ज्ञानशक्तिपूर्वैर्गुणैः पूर्ण एषोऽखिलैश्च । स्वतन्त्रत्वात् सर्वदोषोज्झितश्च निस्सीमशक्तिर्हि यतः स्वतन्त्रः । 22.94 | दोषास्पृष्टौ गुणपूर्तौ च शक्तिर्निस्सीमत्वाद् विद्यते तस्य यस्मात् । एवं गुणैरखिलैश्चापि पूर्णो नारायणः पूज्यतमः स्वधर्मैः । अस्माकं यत् तेन नातिक्षमैव धर्मो दुष्टानां वारणं ह्येव कार्यम् । 22.95 | हन्याद् दुष्टान् यः क्षत्रियः क्षत्रियां श्च विशेषतो युद्धगतान् स्मरन् हरिम् । स्वबाहुवीर्येण च तस्य बाहू चैतन्यमात्रौ भवतः सदेहौ । 22.96 | पापाधिकां श्चैव बलाधिकां श्च हत्वा मुक्तावधिकानन्दवृद्धिः । प्रीतिश्च विष्णोः परमैव तत्र तस्माद्धन्तव्याः पापिनः सर्वथैव । 22.97 | ये त्वक्षधूर्ता ग्रहणं गता वा पापास्तेऽन्यैर्घातनीयाः स्वदोर्भ्याम् । राजानं वा राजपुत्रं तथैव राजानुजं वाऽभियातं निहन्यात् । 22.98 | राज्ञः पुत्रोऽप्यकृतोद्वाहको यः स घातनीयो न स्वयं वध्य एव । क्रूरं चान्यद् धर्मयुक्तं परैस्तत् प्रसाधनीयं क्षत्रियैर्न स्वकार्यम् । ccciii.एवं धर्मो विहितो वेद एव वाक्यं विष्णोः पञ्चरात्रेषु तादृक् । 22.99 | अक्षद्यूतं निकृतिः पापमेव कृतं त्वया गर्हितं सौबलेन । न कुत्रचिद् विधिरस्यास्ति तेन न तद् दत्तं द्यूतहृतं वदन्ति । 22.100 | भीतेन दत्तं द्यूतदत्तं तथैव दत्तं कामिन्यै पुनराहार्यमेव । एवं धर्मः शाण्स्वतो वैदिको हि द्यूते स्त्रियां नाल्पमाहार्यमाहुः । 22.101 | यद्येषां वै भोग्यमल्पं तदीयं भोगेन तद्बन्धुभिस्तच्च हार्यम् । निवारणे पुरुषस्य त्वशक्तैस्तद् राज्यं न पुनराहार्यमेव । 22.102 | त्वं धर्मनित्यश्चाग्रजश्चेति राजन् ऋतेऽनुज्ञां न मया तत् कृतं च । दातास्यनुज्ञां यदि तान् निहत्य त्वय्येव राज्यं स्थापयाम्यद्य सम्यक् । 22.103 | सत्यं पापेष्वपि कर्तुं यदीच्छा तथाऽपि मासा द्वादशः नः प्रयाताः । वेदप्रामाण्याद् वत्सरास्ते हि मासैः सहस्राब्दं सत्रमुक्तं नराणाम् । अज्ञातमेकं मासमुष्याऽथ शत्रून् निहत्य राज्यं प्रतिपालयामः । 22.104 | मा मित्राणां t आपकस्त्वं भवेथास्तथाऽमित्राणां नन्दकश्चैव राजन् । ज्वलस्वारीणां मूर्ध्नि मित्राणि नित्यमाह्लादयन् वासुदेवं भजस्व । 22.105 | स्वतन्त्रत्वं वासुदेवस्य सम्यक् प्रत्यक्षतो दृश्यते ह्यद्य राजन् । यस्मात् कृष्णो व्यजयच्छङ्करादीन् जरासुतादीन् कादिवरैरजेयान् । 22.106 | ब्रह्मादीनां प्रकृतेस्तद्वशत्वं दृष्टं हि नो बहुशो व्यासदेहे । पाराण्सर्यो दिव्यदृष्टिं प्रदाय स्वातन्त्र्यं नोऽदर्शयत् सर्वलोके । 22.107 | तस्माद् राजन्नभिनिर्याहि शत्रून् हन्तुं सर्वान् भोक्तुमेवाधिराज्यम् । एवञ्च ते कीर्तिधर्मौ महान्तौ प्राप्यौ राजन् वासुदेवप्रसादात् । 22.108 | एवमुक्तोऽब्रवीद् भीमं धर्मपुत्रो युधिष्ठिरः । त्रयोदशाब्दस्यान्तेऽहं कुर्यामेव त्वदीरितम् । 22.109 | सत्यमेतन्न सन्देहः सत्येनाऽत्मानमालभे । लोकापवादभीरुं मां नातोऽन्यद् वक्तुमर्हसि । 22.110 | च्च्चिव्.तुदसे चातिवाचा मां यद्येवं भीम मां वदेः । तदैव मेऽत्ययः कार्यो हन्तव्याण्स्चैव शत्रवः । नैतादृशैरिदानीं तु वाक्यैर्बाधितुमर्हसि । 22.111 | भीष्मद्रोणादयोऽस्त्रज्ञा निवार्याण्स्च कथं युधि । पूज्यास्ते बाहुयुद्धेन न निवार्याः कथञ्चन । 22.112 | अस्त्राणि जानन्नपि हि न प्रयोजयसि क्वचित् । तस्माद् तदैव गन्तव्यं विज्ञातास्त्रे धनञ्जये । 22.113 | इत्युक्तो भीमसेनस्तु स्नेहभङ्गभयात् ततः । नोवाच किञ्चिद् वचनं स्वाभिप्रेतमवाप्य च । 22.114 | अभिप्रायो हि भीमस्य निश्चयेन त्रयोदशे । युधिष्ठिरस्य राज्यार्थं गमनार्थे प्रतिश्रवः । अन्यथाऽतिमृदुत्वात् स न गच्छेद् भिन्नधीः परैः । 22.115 | कृतकृत्ये तथा भीमे स्थिते धर्मात्मजो हि सः । भीष्मद्रोणादिविजयः कथं स्यादित्यचिन्तयत् । 22.116 | निवारणं गुरूणां हि भीम इच्छति न क्वचित् । तस्मात् ते ह्यर्जुनेनैव निवार्या इत्यचिन्तयत् । 22.117 | आपद्येव हि भीमस्तान् निवारयति नान्यथा । एवं चिन्तासमाविष्टं विज्ञायैव युधिष्ठिरम् । 22.118 | सर्वज्ञः सर्वशक्तिश्च कृष्णद्वैपायनोऽगमत् । नृपतिं बोधयामास चिन्ताव्याकुलमानसम् । 22.119 | इमं मन्त्रं वदिष्यामि येन जेष्यति फल्गुनः । भीष्मद्रोणादिकान् सर्वान् तं त्वं वद धनञ्जये । 22.120 | इत्युक्त्वैवावदन्मन्त्रं सर्वदैवतदृष्टिदम् । न स्वयं ह्यवदत् पार्थे फलाधिक्यं यतो भवेत् । 22.121 | च्च्च्व्.भीष्मद्रोणादिविजय एतावद् वीर्यमेव हि । अलं नातोऽधिकं कार्यमेतावद् योग्यमस्य च । फल्गुनस्येति भगवान् न स्वयं ह्यवदन्मनुम् । 22.122 | गते व्यासे भगवति सर्वज्ञे सर्वकर्तरि । धर्मराजोऽदिशन्मन्त्रं फल्गुनाय रहस्यमुम् । 22.123 | तमाप्य फल्गुनो मन्त्रं ययौ ज्येष्ठौ प्रणम्य च । यमजौ च समाण्स्लिष्य गिरिमेवेन्द्रकीलकम् । तपश्चचार तत्रस्थः शङ्करस्थं हरिं स्मरन् । 22.124 | षण्मासेऽतिगतेऽपश्यन्मूकं नामासुरं गिरौ । वराहरूपमायातं वधार्थं फल्गुनस्य च । 22.125 | तं j ञात्वा फल्गुनो वीरः सज्यं कृत्वा तुगाण्डिवम् । चिक्षेप वज्रसमितां स्तत्काये सायकान् बहून् । 22.126 | किरातरूपस्तमनु सभार्यश्च त्रियम्बकः । स ममार हतस्ताभ्यां दानवः पापचेतनः । 22.127 | तेनोक्तोऽसौ मयैवायं वराहोऽनुगतोऽद्य हि । तमविध्यो यतस्त्वं हि तद् युद्ध्यस्व मया सह । 22.128 | इत्युक्तः फल्गुनः प्राह तिष्ठ तिष्ठ न मोक्ष्यसे । इत्युक्त्वा तावुभौ युद्धं चक्रतुः पुरुषर्षभौ । 22.129 | तत्राखिलानि चास्त्राणि फल्गुनस्याग्रसच्छिवः । ततोऽर्जुनस्तु गाण्डीवं समादायाभ्यताडयत् । 22.130 | तदप्यग्रसदेवासौ प्रहसन् गिरिशस्तदा । बाहुयुद्धं ततस्त्वासीत् तयोः पुरुषसिं हयोः । 22.131 | पिण्डीकृत्य ततो रुद्रश्चिक्षेपाथ धनञ्जयम् । मूर्च्छामवाप महतीं फल्गुनो रुद्रपीडितः । 22.132 | च्च्च्वि.पूर्वं सम्प्रार्थयामास शङ्करो गरुडध्वजम् । अवराणां वरं मत्तो येषां त्वं सम्प्रयच्छसि । अजेयत्वं प्रसादात् ते विजेयाः स्युर्मयाऽपि ते । 22.133 | इत्युक्तः प्रददौ विष्णुरुमाधीशाय तं वरम् । तेनाजयच्छ्वेतवाहं गिरिशो रणमध्यगम् । 22.134 | केवलान् वैष्णवान् मन्त्रान् व्यासः पार्थाय नो ददौ । एतावताऽलं भीष्मादेर्जयार्थमिति चिद्धनः । 22.135 | केवलैर्वैष्णवैर्मन्त्रैः स्वदत्तैर्विजयावहैः । अतिवृद्धस्य पार्थस्य दर्पः स्यादित्यचिन्तयत् । 22.136 | पार्थः सञ्ज्ञामवाप्याथ जयार्थ्याराधयच्छिवम् । व्यासोदितेन मन्त्रेण तानि पुष्पाणि तच्छिरः । 22.137 | आरुहन् स तु तं j ञात्वा रुद्र इत्येव फल्गुनः । नमश्चक्रे ततः प्रादादस्त्रं पाण्सुपतं शिवः । 22.138 | अस्त्रं तद् विष्णुदैवत्यं साधितं शङ्करेण यत् । तस्मात् पाण्सुपतं नाम स्वान्यस्त्राण्यपरे सुराः । ददुस्तदैव पार्थाय सर्वे प्रत्यक्षगोचराः । 22.139 | इन्द्रोऽर्जुनं समागम्य प्राह प्रीतोऽस्मि तेऽनघ । रुद्रदेहस्थितं ब्रह्म विष्ण्वाख्यं तोषितं त्वया । तेन लोकं ममाऽगच्छ प्रेषयामि रथं तव । 22.140 | इत्युक्त्वा प्रययाविन्द्रस्तद्रथेन च मातलिः । आयात् पार्थस्तमारुं ह्य ययौ तातनिवेशनम् । 22.141 | पूजितो दैवतैः सर्वैरिन्द्रेणैव निवेशितः । तेन सार्द्धमुपासीदत् तस्मिन्नैन्द्रे वरासने । 22.142 | प्रीत्या समाण्स्लिष्य कुरुप्रवीरं शक्रो द्वितीयां तनुमात्मनः सः । cccvii.ईक्षन् मुखं तस्य मुमोद सोऽपि ह्युवास तस्मिन् वत्सरान् पञ्च लोके । 22.143 | अस्त्राणि तस्मा अदिशत् स वासवो महान्ति दिव्यानि तदोर्वशी तम् । सम्प्राप्य भावेन तु मानुषेण माता कुलस्येति निराकृत् आऽभूत् । 22.144 | षण्ढो भवेत्येव तयाऽभिशप्ते पार्थे शक्रोऽनुग्रहं तस्य चादात् । सं वत्सरं षण्ढरूपी चरस्व न षण्ढता ते भवतीति धृष्णुः । 22.145 | ततोऽवसत् पाण्डवेयो गान्धर्वं वेदमभ्यसन् । गन्धर्वाच्चित्रसेनात्तु तथाऽस्त्राणि सुरेश्वरात् । 22.146 | सुभद्रयाऽभिमन्युना सह स्वकां पुरं गतः । जनार्दनोऽत्र सं वसन् कदाचिदित्थमैक्षत । 22.147 | मया वरो हि शम्भवे प्रदत्त आस पूर्वतः । वरं ग्रहीष्य एव ते सकाण्सतो विमोहयन् । 22.148 | "त्वामाराध्य तथा ण्सम्भो ग्रहीष्यामि वरं सदा । द्वापरादौ युगे भूत्वा कलया मानुषादिषु" 73 | 22.149 | इति वाक्यमृतं कर्तुमभिप्रायं विजज्ञुषी । प्रीत्यर्थं वासुदेवस्य रुग्मिणी वाक्यमब्रवीत् । 22.150 | "जातेऽपि पुत्रे पुत्रार्थं सा हि वेद मनोगतम् । पुत्रो मे बलवान् देव स्यात् सर्वास्त्रविदुत्तमः " | 22.151 | इत्युक्तो भगवान् देव्या सम्मोहाय सुरद्विषाम् । ययौ सुपर्णमारुह्य स्वीयं बदरिकाण्स्रमम् । 22.152 | "एष मोहं सृज् आम्याण्सु यो जनान् मोहयिष्यति । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । 22.153 | अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज । 73 पद्म पु. 6.71.106 cccviii.प्रकाण्सं कुरु चाऽत्मानमप्रकाण्सं च मां कुरु । 22.154 | अहं त्वां पूजयिष्यामि लोकसम्मोहनोत्सुकः । तमोऽसुरा नान्यथा हियान्तीत्येतन्मतं मम" | 22.155 | इत्युक्तवचनं पूर्वं केशवेन शिवाय यत् । तत् सत्यं कर्तुमायातं कृष्णं बदरिकाण्स्रमम् । सर्वज्ञा मुनयः सर्वे पूजयाञ्चक्रिरे प्रभुम् । 22.156 | रात्रौ कृष्णे मुनिमध्ये निविष्टे घण्टाकर्णः कर्णनामा पिशाचौ । समायातां गिरिशेन प्रदिष्टौ कृष्णं द्रष्टुं द्वारकां गन्तुकामौ । 22.157 | तौ दृष्ट्वा मुनिमध्यस्थं केशवं तदबोधतः । कृत्वा स्वजातिचेष्टाण्स्च ध्यानेनैनमपश्यताम् । 22.158 | दृष्ट्वा हृदि स्थितं तं तु कौतूहलसमन्वितौ । स्तुत्वा भक्त्या प्रणामं च बहुशश्चक्रतुः शुभौ । 22.159 | तयोः प्रसन्नो भगवान् स्पृष्ट्वा गन्धर्वसत्तमौ । चकार क्षणमात्रेण दिव्यरूपस्वरान्वितौ । 22.160 | t आभ्यां पुनर्नृत्तगीतसं स्तवैः पूजितः प्रभुः । ययौ कैलासमद्रीशं चकारेव तपोऽत्र च । 22.161 | स्वीयानेव गुणान् विष्णुर्भुञ्जन् (युञ्जन्) नित्येन शोचिषा । शार्वं तपः करोतीव मोहयामास दुर्जनान् । 22.162 | 74 पूर्वं तेनोदितं यत्तल्लोकान् मोहयताऽञ्जसा । शर्वं प्रति तवाहं तु कुर्यां द्वादशवत्सरम् । 22.163 | तपोऽसुराणां मोहाय सुराः सन्तु गतज्वराः । 74 गुणान्विष्णोर्युञ्जन्नित्यत्र नित्येन शोचिषा प्रकाण्सरूपा साक्षिणा युञ्जन् मनसा ध्यायन् । भुञ्जन्निति पाठे ऽभुजि pîalanàbhyavahàràyoþ ' इति धातोः मनसा पालयन् ध्यात्वा स्थिरीकुर्वन्, इति भावः । -भा.प्र. cccix.इति तस्मात् तदा कृष्ण एकाहेन बृहस्पतिम् । 22.164 | आज्ञया चारयामास क्षिप्रं द्वादशराण्सिषु । द्वादशाब्दमभूत् तेन तदहः केशवेच्छया । 22.165 | एकस्मिन्नह्नि भगवान् राण्सिं राण्सिं च वत्सरम् । कल्पयित्वोपवासादीन् मनसा नियमानपि । 22.166 | मासब्रतं सार्द्धशतश्वासकालैरकल्पयत् । मनसैव स्वभक्तानां द्वादशाब्दव्रताप्तये । 22.167 | तत्रास्य गरुडाद्याण्स्च परिचर्यां स्वपार्षदाः । चक्रुर्होमादिकाण्स्चैव क्रियाण्स्चक्रे जनार्दनः । स्वात्मानं प्रति पापानां शिवायेति प्रकाण्सयन् । 22.168 | एवं स्थितं तमरविन्ददलायताक्षं ब्रह्मेन्द्रपूर्वसुरयोगिवरप्रजेशाः । अभ्याययुः पितृमुनीन्द्रगणैः समेता गन्धर्वसिद्धवरयक्षविहङ्गमाद्याः । 22.169 | शर्वोऽपि सर्वसुरदैवतमात्मदैवमायातमात्मगृहसन्निधिमाण्स्ववेत्य । अभ्याययौ निजगणैः सहितः सभार्यो भक्त्याऽतिसम्भ्रमगृहीतसमर्हणाग्र्यः । 22.170 | अभ्येत्य पादयुगल् . अं जगदेकभर्तुः कृष्णस्य भक्तिभरितः शिरसा ननाम । चक्रे स्तुतिं च परमां परमस्य पूर्णषाड्गुण्यविग्रहविदोषमहाविभूतेः । 22.171 | कृष्णोऽप्ययोग्यजनमोहनमेव वाञ्छं स्तुष्टाव रुद्रहृदिगं निजमेव रूपम् । रुद्रो निशम्य तदुवाच सुरान् समस्तान् सत्यं वदामि शृणुताद्य वचो मदीयम् । विष्णुः समस्तसुजनैः परमो ह्युपेयस्तत्प्राप्तयेऽहमनिलोऽथ रमाऽभ्युपायाः । 22.172 | एष ह्यशेषनिगमार्थविनिर्णयोत्थो यद् विष्णुरेव परमो मम चाब्जयोनेः । अव्यक्ततः सकलजीवगणाच्च नित्य इत्येव निश्चय उतैतदनुस्मरध्वम् । इत्युक्तवत्यखिलदेवगणा गिरीशे कृष्णं प्रणेमुरतिवृद्धरमेशभक्त्या । 22.173 | उक्तैरन्यैश्च गिरिशवाक्यैस्तत्त्वविनिर्णयैः । कृष्णस्यैव गुणाख्यानैः पुनरिन्द्रादिदेवताः । j ञानाभिवृद्धिमगमन् पुराऽपि ज्ञानिनोऽधिकम् । 22.174 | cccx.सर्वदेवोत्तमं तं हि जानन्त्येव सुराः सदा । तथाऽपि तत्प्रमाणानां बहुत्वाद् येऽत्र सं शयाः । युक्तिमात्रे तेऽपि रुद्रवाक्यादपगतास्तदा । 22.175 | ततः कृष्णः सुतवरं त्वत्त आदास्य इत्यजः । यदुक्तवाञ्छिवं पूर्वं सत्यं कर्तुं तदब्रवीत् । 22.176 | पुत्रं देहीति सोऽप्याह पूर्वमेव सुतस्तव । j आतः प्रद्युम्ननामा यः स मद्दत्तः प्रवादतः । 22.177 | पुरा दग्धो मया कामस्तदाऽयाचत मां रतिः । देहि कान्तं ममेत्येव तदा तामहमब्रुवम् । 22.178 | उत्पत्स्यते वासुदेवाद् यदा तं पतिमाप्स्यसि । इत्यतोऽसौ मया दत्त इव देव त्वदाज्ञया । 22.179 | दासोऽस्मि तव देवेश पाहि मां शरणागतम् । इत्युक्त्वाऽभिप्रणम्यैनं पुनराह सुरान् हरः । 22.180 | यदर्थमेष आयातः केशवः शृणुतामराः । योऽसुरो वक्रनामाऽसीदवध्यो ब्रह्मणो वरात् । तदाजाताद् वासुदेवपुत्रात् कामादृते क्वचित् । 22.181 | तं हन्तुमेव पुत्रं स्वं प्रद्युम्नमुदरेऽर्प्य च । आयात इह तं चापि ददाह स्वोदरात् सुतम् । निस्सारयित्वा कक्षं च दग्धं पश्यत देवताः । 22.182 | ज्वालामालाकराल् . एन स्वतेजोवर्द्धितेन च । प्रद्युम्नेनैव तं दैत्यं दग्ध्वा वनसमन्वितम् । पुनश्च स्वोदरे पुत्रं स्थापयामास केशवः । 22.183 | सद्योगर्भं पुनस्तं च रुग्मिण्यां जनयिष्यति । पूर्ववत् क्षणमात्रेण युवा च स भविष्यति । 22.184 | cccxi.दृष्टमेतन्नारदाद्यैर्मुनिभिः सर्वमेव च । एवं क्रीडत्ययं देवः पूर्णैश्वर्येण केवलम् । इत्युक्ते केशवं नेमुर्देवाः शक्रपुरोगमाः । 22.185 | ततो हरिर्ब्रह्मसुरेन्द्रमुख्यैः सुरैः स्तुतो गरुडस्कन्धसं स्थः । पुनः पुनः प्रणतः शङ्करेण स्तुतस्तृतीयेऽह्नि निजां पुरीमगात् । 22.186 | कृष्णे प्रयाते निलयं पुरद्विषो रात्रौ पौण्ड्रौ वासुदेवः समागात् । सहैकलव्येन निजेन मातुः पित्रा तथाऽक्षोहिणिकत्रयेण । 22.187 | पुरीं प्रभञ्जन्तममुं विदित्वा सरामशैनेययदुप्रवीराः । सं योधयामासुरथाभ्यवर्षच्छरैर्निषादाधिप एकलव्यः । 22.188 | तदस्त्रशस्त्रैः सहसा विषण्णा यदुप्रवीरा विहतप्रदीपाः । सहैव रामेण ण्सिनेश्च नप्त्रा समाविशन् स्वां पुरमेव सर्वे । 22.189 | पुनः समादाय तथोरुदीपिका अग्रे समाधाय च रौहिणेयम् । विनिस्सृत् आ आत्तशस्त्राः स्वपुर्याः सिं हा यथा धर्षित् आः सद्गुहायाः । 22.190 | "अथाऽससादैकलव्यं रथेन रामः शैनेयः पौण्ड्रकं वासुदेवम् । अयुद्ध्यतां तौ सात्यकिः पौण्ड्रकश्च तथाऽन्योन्यं विरथं चक्रतुश्च" 75 | 22.191 | ततो गदायुद्धमभूत् तयोर्द्वयोस्तथा रामश्चैकलव्यश्च वीरौ । कृत्वाऽन्योन्यं विरथं गदाभ्यामयुद्ध्यतां j आतदर्पौ बलाग्र्यौ । 22.192 | तस्मिन् काले केशवो वैनतेयमारुं ह्याऽयाद् यत्र ते युद्दसं स्थाः । दृष्ट्वा कृष्णं हर्षसम्पूरितात्मा रामो हन्तुं चैकलव्यं समैच्छत् । 22.193 | उद्यम्य दोर्भ्यां स गदां जवेनैवाभ्यापतद् रौहिणेयो निषादम् । बलं कोपं चास्य दृष्ट्वैकलव्यः पराद्रवज्जीवितेच्छुः सुदूरम् । 22.194 | विद्रावयन् रौहिणेयोऽन्वयात् तं भीतोऽपतच्चैकलव्योऽम्बुधौ सः । वेलान्तं तं द्रावयित्वाऽत्र तस्थौ रामो गदापाणिरदीनसत्त्वः । 22.195 | 75 हरिवं शे भविष्यत्पर्वणि A. 102 cccxii.सुपापोऽसावेकलव्यः सुभीतो रामं मत्वैवानुयातं पुनश्च । समुद्रेऽशीतिं योजनानामतीत्य पश्चादैक्षद् द्वीपमेवाधिरुं ह्य । 22.196 | रामो विजित्यातिबलं रणे रिपुं मुदैव दामोदरमाससाद । पौण्ड्रस्त्ववज्ञाय शिनिप्रवीरं निवार्यमाणोऽपि ययौ जनार्दनम् । 22.197 | तं केशवो विरथं व्यायुधं च क्षणेन चक्रे स ययौ निजां पुरीम् । प्रस्थापयामास पुनश्च दूतं कृष्णायैको वासुदेवोऽहमस्मि । 22.198 | मदीयलि' न्गानि विसृज्य चाऽशु समागच्छेथाः शरणं मामनन्तम् । तद्दूतोक्तं वाक्यमेतन्निशम्य यदुप्रवीरा उच्चकैः प्राहसन् स्म । 22.199 | कृष्णः प्रहस्याऽह तवाऽयुधानि दास्याम्यहं लि ङ्गभूतानि चाऽजौ । इत्युक्तोऽसौ दूत एत्याऽह तस्मै स चाभ्यागाद् योद्धुकामो हरिश्च । 22.200 | तं शातकौम्भे गरुडे रथस्थे स्थितं चक्रादीन् कृत्रिमान् सन्दधानम् । श्रीवत्सार्थे दग्धवक्षस्थलं च दृष्ट्वा कृष्णः प्राहसत् पापबुद्धिम् । 22.201 | ततोऽस्त्रशस्त्राण्यभिवर्षमाणं विजित्य तं वासुदेवोऽरिणैव । चकर्त तत्कन्धरं तस्य चानु मातामहस्याच्छिनत् सायकेन । 22.202 | अपातयच्चाऽशु शिरः स तेन काण्सीश्वरस्येश्वरो वारणास्याम् । स च ब्रह्माहं वासुदेवोऽस्मि नित्यमिति ज्ञानादगमत् तत् तमोऽन्धम् । 22.203 | साहाय्यकृच्चास्य च काण्सिराजो यथैव किर्मीरहिडिम्बसाल्वाः । अन्ये च दैत्या अपतं स्तमोऽन्धे तथैव सोऽप्यपतत् पापबुद्धिः । 22.204 | निहत्य तौ केशवो रउग्मिणेयं पुनर्वैदर्भ्यां जनयामास सद्यः । स चैकलव्यो रामजितः शिवाय चक्रे तपोऽजेयतां चाऽप तस्मात् । 22.205 | स शर्वदत्तेन वरेण दृप्तः पुनर्योद्धुं कृष्णमेवाऽससाद । तस्यास्त्रशस्त्राणि निवार्य केशवश्चक्रेण चक्रे तमपास्तकन्धरम् । स चाऽप पापस्तम एव घोरं कृष्णद्वेषान्नित्यदुःखात्मकं तत् । 22.206 | cccxiii.एवं यदूनामृषभेण सूदिते पौण्ड्रे तथा काण्सिनृपे च पापे । काण्सीशपुत्रस्तु सुदक्षिणाख्यस्तपोऽचरच्छङ्करायोरुभक्त्या । 22.207 | प्रत्यक्षगं तं शिवं पापबुद्धिः कृष्णाभावं याचते दुष्टचेताः । कृत्यामस्मै दक्षिणाग्नौ शिवोऽपि दैत्यावेशादददादावृत् आत्मा । 22.208| स दक्षिणाग्निश्चासुरावेशयुक्तः सम्पूजितः काण्सिराजात्मजेन । वरादुमेशस्य विवृद्धशक्तिर्ययौ कृष्णो यत्र सम्पूर्णण्सक्तिः । 22.209 | कृष्णस्तस्य प्रतिघातार्थमुग्रं समादिशच्चक्रमनन्तवीर्यः । j आज्वल्यमानं तदमोघवीर्यं व्यद्रावयद् वह्निमिमं सुदूरम् । 22.210 | कृत्यात्मको वह्निरसौ प्रधानवह्नेः पुत्रश्चक्रविद्रावितोऽथ । सहानुबन्धं च सुदक्षिणं तं भस्मीचकाराऽशु सपुत्रभार्याम् । 22.211 | दग्ध्वा पुरीं वारणसीं सुदर्शनः पुनः पार्श्वं वासुदेवस्य चाऽगात् । सुदक्षिणोऽसौ तम एव जग्मिवान् कृष्णद्वेषात् सानुबन्धः सुपापः । 22.212 | कृष्णः क्रीडन् द्वारवत्यां सुपूर्णनित्यानन्दः क्वचिदाह स्म भैष्मीम् । विडम्बयन् गृहिणामेव चेष्टा नित्याविरोधोऽपि तया विदोषया । 22.213 | त्वया नकार्यं मम किञ्च भद्रे मयाऽरीणां मानभङ्गार्थमेव । समाहृत् आऽसीति सा चावियोगं सदा कृष्णेनाऽत्मनोऽप्येव वेत्त्री । 22.214 | स्त्रिया भेतव्यं भर्तुरित्येव धर्मं विज्ञापयन्ती दुःखितेवाऽस देवी । t आं सान्त्वयामास गृहस्थधर्मं विज्ञापयन् देवदेवोऽप्यदुःखाम् । 22.215 | एवं क्रीडत्यब्जनाभे रमायां कृष्णादिष्टो गोकुलं रौहिणेयः । प्रायाद् दृष्ट्वा तत्र नन्दं यशोदां तत्पूजितः कृष्णवार्तां च पृष्टः । 22.216 | मासौ तत्र न्यवसद् गोपिकाभी रेमे क्षीबो यमुनामाह्वयच्च । मत्तोऽयमित्येव नदीमनागतां चकर्ष रामो लाङ्गलेनाग्र्यवीर्यः । 22.217 | पुनस्तया प्रणतः सं स्तुतश्च व्यसर्जयत् तामथ नन्दगोपम् । आपृच्छ्य जगाद द्वारकां केशवाय न्यवेदयन्नन्दगोपादिभक्तिम् । 22.218 | cccxiv.तदैव मैन्दो विविदश्च भौमे हते सखायौ दानवावेशयुक्तौ । आनर्तराष्ट्रं वासुदेवप्रतीपौ व्यनाण्सयेतां वासुदेवोऽथ चोचे । 22.219 | रामाय सोऽदाद् वरमब्जनाभो वध्यावेतौ भवतां तेऽप्यवध्यौ । वराद् विरिञ्चस्य तथाऽमृत् आण्सनादुभौ च मैन्दो विविदो व्रजेति । 22.220 | गत्वा स मैन्दं प्रथमं जघान क्रोधात् युद्धायाऽगतं रैवताग्रे । दिने परस्मिन् विविदं जघान शिला वर्षन्तं मुसलेनाग्र्यकर्मा । तयोराविष्टौ तावसुरौ तमोऽन्धं प्राप्तौ च तावश्विनौ स्वं च लोकम् । 22.221 | दुर्योधनस्याऽस पुत्री रतिर्या पूर्वं नाम्ना लक्षणा कान्तरूपा । स्वयम्बरस्थां t आं बलादेव साम्बो जग्राह सा चैनमासानुरक्ता । 22.222 | बलाद् गृहीत् आं वीक्ष्य तां कर्णमुख्या दुर्योधनाद्या युयुधुः क्रोधदीप्ताः । कृच्छ्रेण तं विरथीकृत्य चैकं सर्वे समेता जगृहुर्धार्तराष्ट्राः । कर्णेन भूरिश्रवसा चसार्द्धं बाह्वोर्बलादेव दुर्योधनस्य । 22.223 | श्रुत्वैव तद् वृष्णयः सर्व एव समुद्यमं चक्रिरे कौरवेषु । निवार्य तान् बलभद्रः स्वयं ययौ सहोद्धवः कौरवेयाञ्छमार्थी । 22.224 | पुरस्य बाह्योपवने स्थितः स प्रास्थापयच्चोद्धवं कौरवार्थे । आगत्य सर्वे कुरवोऽस्य पूजां चक्रुः स चाऽहोग्रसेनस्य चाऽज्ञाम् । 22.225 | आज्ञापयद् वो नृपतिः स्म यन्नः कुमारकः प्रगृहीतो भवद्भिः । एकः समेतैर्बहुभिर्बान्धवार्थं क्षान्तं तन्नो मुञ्चताऽश्वेव साम्बम् । 22.226 | आज्ञापयामास व उग्रसेन इत्युक्तमेव तु निशम्य कुरुप्रवीराः । सं श्राव्य दुष्टवचनानि बलं पुरं स्वं क्रोधात् समाविविशुरत्र चुकोप रामः । 22.227 | स लाङ्गलेन तत् पुरं विकृष्य जाह्नवीजले । निपातयन् निवारितः प्रणम्य सर्वकौरवैः । 22.228 | सभार्यमाण्सु पुत्रकं सुयोधनाभिपूजितम् । सपारिबर्हमाप्य च प्रजग्मिवान् स्वकां पुरम् । 22.229 | cccxv.इत्यादिकर्माणि महान्ति रामस्याऽसञ्छेषस्याच्युतावेशिनोऽलम् । यस्याच्युतावेशविशेषकालं j ञात्वा भीमोऽप्यस्य नोदेति युद्धे । 22.230 | क्रीडायुद्धे बहुशो रौहिणेये व्यक्तिं विष्णोर्भीमसेनो विदित्वा । t आत्कालिकीं क्रीडमानोऽपि तेन नैवोद्यमं कुरुते विष्णुभक्त्या । 22.231 | तदा जयी प्रभवत्येष रामो नातिव्यक्तस्तत्र यदा जनार्दनः । तदा भीमो विजयी स्यात् सदैव विष्णोः केशावेशवान् यत् स रामः । 22.232 | एतादृशेनैव रामेण युक्ते कृष्णे द्वार्वत्यां निवसत्यब्जनाभे । स्वप्नेऽनिरुद्धेन रता कदाचिद् बाणात्मजोषा चित्रलेखामुवाच । 22.233 | तमानयेत्यथ सा चित्रवस्त्रे प्रदर्श्य लोकान् समदर्शयत् तम् । पौत्रं विदित्वा वचनाच्च तस्याः कृष्णस्य तं चाऽनयत् तत्र रात्रौ । 22.234 | अनिरुद्धं गुणोदारमानीतं चित्रलेखया । प्राप्य रेमे बाणसुता दिवसान् सुबहूनपि । 22.235 | गूढं कन्यागृहे तं तु ज्ञात्वा कन्याभिरक्षिणः । ऊचुर्बाणायादिशच्च किङ्करान् ग्रहणेऽस्य सः । 22.236 | आगताननिरुद्धस्तान् परिघेण महाबलः । निहत्य द्रावयामास स्वयमायात् ततोऽसुरः । स तु युद्ध्वाऽतिकृच्छ्रेण नागास्त्रेण बबन्ध तम् । 22.237 | अथ कृष्णः समारुह्य गरुडं रामसं युतः । प्रद्युम्नेन च तत्रागात् प्रथमं तत्र वह्निभिः । 22.238 | युद्ध्वैवाङ्गिरसा चैव क्षणाद् विद्राप्य तान् हरिः । विद्राप्य सर्वप्रमथानाससाद ज्वरं ततः । 22.239 | तेन भस्मप्रहारेण ज्वरितं रोहिणीसुतम् । आण्स्लिष्य विज्वरं चक्रे वासुदेवो जगत्प्रभुः । 22.240 | cccxvi.स्वयं विक्रीड्य तेनाथ कञ्चित् कालं जनार्दनः । निष्पिष्य मुष्टिभिश्चान्यं ससर्ज ज्वरमच्युतः । 22.241 | स्वयं जित्वाऽपि गिरिशभृत्यं नालमिति प्रभुः । स्वभृत्येनैव जेतव्य इत्यन्यं ससृजे तदा । 22.242 | ज्वरेण वैष्णवेनासौ सुभृशं पीडितस्तदा । ग्रासार्थमुपनीतश्च जगाम शरणं हरिम् । तेन स्तुतः स भगवान् मोचयामास तं विभुः । 22.243 | क्रीडार्थमत्यल्पजनेष्वपि प्रभुः कथञ्चिदेव व्यजयद् व्यथां विना । इत्यादि मोहाय स दर्शयत्यजो नित्यस्वतन्त्रस्य कुतो व्यथादयः । 22.244 | यदा ज्वराद्या अखिलाः प्रविद्रुतास्तदा स्वयं प्राप हरिं गिरीशः । तयोरभूद् युद्धमथैनमच्युतो विजृम्भयामास ह जृम्भणास्त्रतः । 22.245 | विजृम्भिते शङ्करे निष्प्रयत्ने स्थाणूपमे सं स्थिते कञ्जजातः । दैत्यावेशाद् वासुदेवानभिज्ञं सम्बोधयामास सदुक्तिभिर्विभुः । 22.246 | प्रगृह्य शर्वं च विवेश विष्णोः स तूदरं दर्शयामास तत्र । शिवस्य रूपं स्तम्भितं बिल्वनाम्नि वने गिरीशेन च यत् तपः कृतम् । 22.247 | शैवं पदं प्राप्तुमेवाच्युताच्च तच्चावदत् कञ्जजः शङ्करस्य । अपेतमोहोऽथ वृषध्वजो हरिं तुष्टाव बाणोऽभिससार केशवम् । तस्याच्युतो बाहुसहस्रमच्छिनत् पुनश्चारिं जगृहे तच्छिरोऽर्थे । 22.248 | तदा ण्सिवेन प्रणतो बाणरक्षणकाम्यया । कृत्वा स्वभक्तं बाणं तं ररक्ष द्विभुजीकृतम् । मोचयित्वाऽनिरुद्धं च ययौ बाणेन पूजितः । 22.249 | एवमग्नीन' न्गिरसं ज्वरं स्कन्दमुमापतिम् । बाणं चायत्नतो जित्वा प्रायाद् द्वारवतीं पुनः । 22.250 | येनायत्नेन विजितः सर्वलोकहरो हरः । किं ज्वरादिजयो विष्णोस्तस्यानन्तस्य कथ्यते । 22.251 | cccxvii.ईदृशानन्तसङ्ख्यानां शिवानां ब्रह्मणामपि । रमाया अपि यद्वीक्षां विना न चलितुं बलम् । 22.252 | नच ज्ञानादयो भावा नचास्तित्वमपि क्वचित् । अनन्तशक्तेः कृष्णस्य न चित्रः शूलिनो जयः । 22.253 | चित्रलेखासमेतोषान्वितपौत्रसमन्वितः । सरामः ससुतो वीन्द्रमारुह्य द्वारकां गतः । रेमे तत्र चिरं कृष्णो नित्यानन्दो निजेच्छया । 22.254 | एवं विधान्यगणित् आनि यदूत्तमस्य कर्माण्यगण्यमहिमस्य महोत्सवस्य । नित्यं रमाकमलजन्मगिरीशशक्रसूर्यादिभिः परिनुतानि विमुक्तिदानि । 22.255 | एवं वसत्यमितपौरुषवीर्यसारे नारायणे स्वपुरि शक्रधनञ्जयोक्तः । सम्प्राप्य लोमशमुनिः सकलानि तीर्थान्याप्तुं स पाण्डुतनयेषु सहाय आसीत् । 22.256 | पृथ्वीं प्रदक्षिणत एत्य समस्ततीर्थस्नानं यथाक्रमत एव विधाय पार्थाः । सम्पूज्य तेषु निखिलेषु हरिं सुभक्त्या कृष्णे समर्पयितुमापुरथ प्रभासम् । सम्भावनाय सकलैर्यदुभिः समेतस्तेषां च रामसहितो हरिराजगाम । 22.257 | पार्थैः सम्पूजितस्तत्र कृष्णो यदुगणैः सह । पार्थान् सम्पूजयामासुर्वृष्णयश्चाऽज्ञया हरेः । 22.258 | तत्र भीमं तपोवेषं दृष्ट्वाऽतिस्नेहकारणात् । दुर्योधनं निन्दयति रामे सात्यकिरब्रवीत् । 22.259 | सर्वे वयं निहत्याद्य सकर्णान् धृतराष्ट्रज् आन् । अभिमन्युं स्थापयामो राज्ये यावत् त्रयोदशम् । 22.260 | सं वत्सरं समाप्यैव पुरं यास्यन्ति पाण्डवाः । ततो युधिष्ठिरो राजा राज्यं शासतु पूर्ववत् । 22.261 | एवं वदत्येव शिनिप्रवीरे जनार्दनः पार्थमुखान्युदीक्ष्य । उवाच शैनेय न पाण्डुपुत्राः परेण सं साधितराज्यकामाः । 22.262 | cccxviii.स्वबाहुवीर्येण निहत्य शत्रूनाप्स्यन्ति राज्यं त इतीरितेऽमुना । तथेति पार्था अवदं स्ततस्ते कृष्णं पुरस्कृत्य ययुर्दशार्हाः । 22.263 | क्रमेण पार्था अपि शैशिरं गिरिं समासदं स्तत्र कृष्णां सुदुर्गे । विषज्जन्तीमीक्ष्य तैः सम्स्मृतोऽथ हैडिम्ब आयात् सहितो निशाचरैः । 22.264 | उवाह कृष्णां स तु तस्य भृत्या ऊहुः पार्थां स्ते बदर्याण्स्रमं च । प्राप्यात्र नारायणपूजया कृतस्वकीयकार्या ययुरुत्तरां दिशम् । 22.265 | अतीत्य शर्वश्वशुरं गिरिं ते सुवर्णकूटं निषधं गिरिं च । मेरोः प्राच्यां गन्धमादे गिरौ च प्रापुर्बदर्याण्स्रममुत्तमं भुवि । 22.266 | तस्मिन् मुनीन्द्रैरभिपूज्यमाना नारायणं पूजयन्तः सदैव । चक्रुस्तपो ज्ञानसमाधियुक्तं सत्तत्त्वविद्यां प्रतिपादयन्तः । 22.267 | एवं बदर्यां विहरत्सु तेषु क्वचिद् रहः कृष्णया वायुसूनौ । स्थिते गरुत्मानुरगं जहार महाह्रदाद् वासुदेवासनाग्र्यः । 22.268 | तत्पक्षवातेन विचालिते तु तस्मिन् गिरौ कमलं हैममग्र्यम् । पपात कृष्णाभीमयोः सन्निधाने उद्यद्भानोर्मण्डलाभं सुगन्धम् । 22.269 | दृष्ट्वाऽतिगन्धं वरहेमकञ्जं कुतूहलाद् द्रौपदी भीमसेनम् । बहून्ययाचत् तादृशान्यानुभावमविषह्यं j आनती देवदैत्यैः । 22.270 | तयाऽर्थितः सगदस्तुङ्गमेनं गिरिं वेगादारुहद् वायुसूनुः । प्रशस्यमानः सुरसिद्धसङ्घैः मृत्नन् दैत्यान् सिं हशार्दूलरूपान् । 22.271 | आसेदिवां स्तत्र हनूमदाख्यं निजं रूपं प्रोद्यदादित्यभासम् । j आनन्नप्येनं स्वीयरूपं स भीमश्चिक्रीड एतेन यथा परेण । 22.272 | धर्मो देवानां परमो मानुषत्वे स्वीये रूपेऽप्यन्यवदेव वृत्तिः । अनादानं दिव्यशक्तेर्विशेषान्नरस्वभावे सर्वदा चैव वृत्तिः । तस्माद् भीमो हनुमां श्चैक एव ज्यायः कनीयोवृत्तिमत्राभिपेदे । 22.273 | cccxix.सर्वे गुणा आवृत् आ मानुषत्वे युगानुसारान्मूलरूपानुसारात् । क्रमात् सुराणां भागतोऽव्यक्तरूपा आदानतो व्यक्तिमायान्त्युरूणाम् । 22.274 | नैवाव्यक्तिः काचिदस्तीह विष्णोः प्रादुर्भावेऽप्यतिसुव्यक्तशक्तेः । इच्छाव्यक्तिः प्रायशो मारुतस्य तदन्येषां व्यक्तता कारणेन । 22.275 | तस्माद् भीमो धर्मवृद्ध्यर्थमेव स्वीये रूपेऽप्यन्यवद् वृत्तिमेव । प्रदर्शयामास तथाऽसुराणां मोहायैवाण्सक्तवच्छक्तिरूपः । 22.276 | तद्रूपवृद्धिं भीमसेनोऽथ दृष्ट्वा ण्स्रुत्वा हनूमन्मुखतः कथाण्स्च । रामस्य तच्चातुरात्म्यं च दिव्यं चातुर्युगं धर्ममप्यग्र्यमेव । 22.277 | ध्वजाद् बीभत्सोर्गर्जनेनैव शत्रुपराभवे तेन दत्तेऽर्जुनस्य । ययौ प्रणम्यैनमाण्स्वेव भीमः सौगन्धिकं वनमत्यग्र्यरूपम् । 22.278 | नरागम्यां नल् . इनीमेत्य तत्र दृष्ट्वा पद्मान्यद्भुताकारवन्ति । हैमानि दिव्यान्यतिगन्धवन्ति सामासदद् वार्यमाणो नराण्सैः । 22.279 | ते भीममात्तायुधमुग्ररूपं महाबलं रूपनवावतारम् । न्यवारयन् क्रोधवशा समेताः शतं सहस्राण्यजितानि सङ्खे । 22.280 | वराच्छिवस्यैव परैरजेयाः शस्त्रास्त्रवृष्टिं मुमुचुः सुभीमाम् । भीमेऽखिलज्ञे तपसां निधाने बलोदधौ शैवशास्त्रं वदन्तः । 22.281 | t आन् वैष्णवैरेव शास्त्रैः स भीमो विजित्य पूर्वं वाङ्मये सङ्गरे तु । शास्त्रास्त्रवर्षस्य कुर्वन् प्रतीपं जघ्नेऽखिलान् गदया तेषु वीरान् । 22.282 | वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहन्ता । सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः । 22.283 | तत्रापरां श्चैव बहूनसत्यं निरीश्वरं चाप्रतिष्ठं च लोकम् । सिद्धोऽहमीशोऽहमिति ब्रुवाणान् गुणान् विष्णोः ख्यापयन् वादतोऽजइत् । 22.284 | भिन्नं विष्णुमधिकं सर्वतश्च ब्रुवन् प्रवीरान् लक्षमेषां निजघ्ने । ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव । cccxx.अण्सक्नुवन्तः सहिताः समस्ता हतप्रवीराः सहसा निवृत्त् आः । 22.285 | विक्रम्य तान् गदयाऽसौ निहत्य विद्राप्य सर्वान् नल् . इनीं प्रविश्य । पीत्वाऽमृत् आम्भश्च ततोऽम्बुजानि दिव्यानि जग्राह कुरुप्रवीरः । 22.286 | अथो कलहशं सीनि निमित्तानि युधिष्ठिरः । दृष्ट्वा कृष्णामपृच्छच्च क्व भीम इति दीनधीः । 22.287 | सौगन्धिकार्थं यातं तं श्रुत्वा कृष्णामुखान्नृपः । आरुह्य राक्षसश्रेष्ठान् कृष्णया भ्रातृभिः सह । 22.288 | ययौ वृकोदरो यत्र दृष्ट्वा चैनमवस्थितम् । उवाच मैवमित्येनं भीतो गिरिशकोपतः । 22.289 | देवेभ्यो मरणाद् भीत् आ राक्षसा वित्तपाज्ञया । तदीयां नल् . इनीं ते हि रक्षन्त्यस्याऽश्रयो हरः । j आनन् वित्तेश्वरो भीममाहात्म्यं न चुकोप ह । 22.290 | वसत्सु तत्र पार्थेषु पुनः कतिपयैर्दिनैः । उवाच भीमसेनस्य यशोधर्मादिभिवृद्धये । 22.291 | पञ्चवर्णानि पुष्पानि कृष्णा वीक्ष्याऽहृत् आनि तु । मारुतेन कुबेरस्य गृहान्नृभिरगम्यतः । 22.292 | अगम्योऽयं गिरिः सर्वैः कुबेरेणाभिपालितः । अद्य त्वयैव गन्तव्यो विधूयाखिलराक्षसान् । 22.293 | इत्युक्त आण्सु सगदः सधनुः सबाणो भीमो गिरीन्द्रमजितोरुबलो विगाहे । प्राप्तं निशाम्य बलदैवतसूनुमत्र पद्मत्रयं न्यरुणदुद्धतराक्षसानाम् । 22.294 | अग्रे निधाय मणिमन्तमजेयमुग्रं शम्भोर्वराद् विविधशस्त्रमहाभिवृष्ट्या । t आन् सर्वराक्षसगणान् मणिमत्समेतान् भीमो जघान सपदि प्रवरैः शरौघैः । 22.295 | अवध्यां स्तान् क्षणेनैव हत्वा भीमो महाबलः । रणे क्रोधवशान् सर्वानतिष्ठद् गिरिमूर्द्धनि । 22.296 | cccxxi.ते हता भीमसेनेन प्रापुरन्धन्धन्तमोऽखिलाः । हताः सौगन्धिकवने मणिमां श्च पुनः कलौ । j आतो मिथ्यामतिं सम्यगास्तीर्याऽपुस्तमोऽधिकम् । 22.297 | ततो वैश्रवणो राजा महापद्मत्रये हते । राक्षसानामवध्यानां सखाये मणिमत्यपि । आरुरोह रथं दिव्यं योद्धुकामो वृकोदरम् । 22.298 | असुरावेशतस्तस्य भीमे क्रोधो महानभूत् । स आजगाम भीमेन योद्धुं वित्तपतिः स्वयम् । 22.299 | तस्मिन् काले भीमसेनस्य घोषं श्रुत्वा राजाऽपृच्छदाण्सु स्म कृष्णाम् । क्व भीम इत्येव तयोदितं च श्रुत्वा jagàma'÷u रक्षोऽं ससं स्थः । 22.300 | सभ्रातृके मुनिभिः कृष्णया च गते राजन्यत्र भीमं कुबेरः । दृष्ट्वाऽसुरावेशतो धर्मजं च किञ्चिन्मुक्तः स्नेहयुक्तस्तथाऽस । 22.301 | धृत् आयुधं भीममीक्ष्यापि किञ्चिद् दैत्यावेशाद् बहु मेने न भीमम् । अगस्त्यशापं चावदत् स्वस्य पूर्वं सखायनाण्से कारणं राजराजः । 22.302 | दैत्यावेशादुज्झितः शान्तभावो ददौ निजं स्थानमेषां सुतुष्टः । आवासार्थं तेऽवसं स्तत्र पार्थास्तथाऽन्येषां दैवतानां गृहेषु । 22.303 | तत्रैव तेषां वसतां महात्मनामानन्दिनामब्दचतुष्टये गते । पञ्चाब्दमध्याप्य महान्ति चास्त्राणीन्द्रो गुर्वर्थं फल्गुनेनार्थितोऽभूत् । 22.304 | वधं वव्रे स्वशत्रूणामिन्द्रः पार्थात् स्वरूपतः । निवातकवचाख्यानां येषां ब्रह्मा ददौ वरम् । अवध्यत्वं सुरैर्दैत्यैर्गन्धर्वैः पक्षिराक्षसैः । 22.305 | पुनरिन्द्रेणार्थितोऽदाज्जहीमान् नरदेहवान् । इति तेनार्जुनं शक्रः स्वात्मानं नरदेहगम् । जगाद तान् जहीत्येव किरीटं स्वं निबद्ध्य च । 22.306 | cccxxii.ऐन्द्रं स्यन्दनमारुह्य पार्थो मातलिसं युतः । गाण्डीवं धनुरादाय ययौ हन्तुं महासुरान् । 22.307 | शङ्खं ददुस्तस्य देवा देवदत्तः स शङ्खराट्। नादयन् शङ्खघोषेण धनुर्विष्फरयन् महत् । 22.308 | दधानः कुण्डले दिव्ये शक्रदत्ते सुभास्वरे । आससाद पुरं दिव्यं दैत्यानामिन्द्रनन्दनः । 22.309 | तस्य शङ्खध्वनिं श्रुत्वा गाण्डीवस्य च निस्स्वनम् । अभिसस्रुर्महावीर्या निवातकवचासुराः । 22.310 | तिस्रः कोट्यो दानवानां स्वयम्भुवरगर्विताः । नानायुधै रणे पार्थमभ्यवर्षन् सुसं हताः । 22.311 | तेषां स शस्त्राणि किरीटमाली निवार्य गाण्डीवधनुः प्रमुक्तैः । शरैः शिरां सि प्रचकर्त वीरो महास्त्रशिक्षाबलसम्प्रयुक्तैः । 22.312 | सर्वे हतास्तेन महारथेन ते दानवाः सोऽपि ययौ तथाऽन्यान् । पौलोमकालेयगणाभिधानान् षष्टिं सहस्राणि महारथानाम् । 22.313 | t आनस्त्रशस्त्राण्यभिवर्षमाणान् धनञ्जयः पाण्सुपतास्त्रतो द्राक् । दग्ध्वा ययौ पुनरेवेन्द्रसद्म तं सस्वजे प्रीतियुक्तश्च शक्रः । 22.314 | ययुरन्धं तमस्तेऽपि सर्वदेवद्विषोऽसुराः । अथानुज्ञाप्य पितरं रथेनैन्द्रेण भास्वता । सोदर्याणां सकाण्सं स ययौ वज्रधरात्मजः । 22.315 | आयान्तमीक्ष्य बीभत्सुं मुमुदुर्भ्रातरोऽधिकम् । ऊषुण्स्च चतुरोऽब्दां स्ते पुनर्मेरौ प्रमोदिनः । 22.316 | कथाभिर्वासुदेवस्य ध्यानेनाभ्यर्चनेन च । ययौ कालः सुखेनैव तेषां विष्णुरतात्मनाम् । 22.317 | नैव शत्रूननुत्साद्य नानादाय महद् यशः । cccxxiii.नाकृत्वा वासुदेवाज्ञां राज्ञां मुख्यगतिर्भवेत् । 22.318 | तदन्येषां तु वर्णानां क्षमा बाह्येषु ण्सत्रुषु । प्रायो धर्म इति प्रोक्तो हरेराज्ञाऽखिलस्य च । 22.319 | इति भीमवचः श्रुत्वा ससोदर्यो युधिष्ठिरः । राक्षसस्कन्धमारूढः कृष्णया चाऽययौ पुनः । 22.320 | पादेषु तेषु निवसत्सु हिमाचलस्य याम्याण्स्रितेषु पवमानसुतः कदाचित् । धन्वी मृगाननुचरन् सहसाऽससाद हाऽयोः सुतं नहुषमाजगरोरुरूपम् । 22.321 | पूर्वं हि वृत्रवधतोऽम्बुजनाल् . अतन्तुसं स्थे शचीप्रणयिनि प्रविचिन्त्य देवाः । चक्रुस्त्रिलोकपतिमायुसुतं वरं च दत्वाऽक्षिगोचरतपोऽस्य बलं च सर्वम् । 22.322 | स सर्वसुरविप्रेन्द्रतपश्च बलमक्षयम् । अवाप्य ववृधे नित्यं दर्पादैच्छच्छचीमपि । 22.323 | स इन्द्रवचनाच्छच्या महर्षिगणवाहने । नियुक्तो वञ्चनायैव वाहयामास तानृषीन् । 22.324 | स शचीप्रतिषेधार्थमगस्त्येन महात्मना । वेदप्रामाण्यविषये पृष्टो नेत्याह मूढधीः । प्रमाणमिति तेनोक्तः शिरस्येनं पदाऽहनत् । 22.325 | तदा भृगुं तस्य जटासु लीनं कदाऽपि तस्याक्षिपथं न यातम् । आविश्य कञ्जप्रभवः शशाप व्रजाऽशु पापाजगरत्वमेव । 22.326 | षष्ठे काले यस्त्वयाऽसादितः स्यात् स ते वशं यातु बलाधिकोऽपि । यदा गृहीतं पुरुषं निहन्तुं न शक्ष्यसे यदि स त्वद्गृहीतः । शक्तोऽपि नाऽत्मानमभिप्रमोचयेत् तदाऽस्य स्यात् त्वत्तपोऽग्र्यं बलं च । 22.327 | सर्वदेवमुनीनां यत् तपस्त्वां समुपाण्स्रितम् । तच्च सर्वं तमेवैति नात्र कार्या विचारणा । 22.328 | यदा प्रश्नां स्त्वदीयां श्च कश्चित् परिहरिष्यति । cccxxiv.तदा गन्ताऽसि च दिवं विसृज्याऽजगरं तनुम् । स्मृतिश्च मत्प्रसादेन सर्वदा ते भविष्यति । 22.329 | भृगुदेहगतेनैवं शप्तः कमलयोनिना । पपाताजगरो भूत्वा नहुषः क्षणमात्रतः । 22.330 | इन्द्रोऽप्यवाप स्वं स्थानमिष्ट्वा विष्णुं विपापकः । धर्मवृद्ध्यर्थमेवैतत् पापमासीच्छचीपतेः । 22.331 | नहि लोकावनं पापं त्रैलोक्येशस्य वज्रिणः । वृत्रं हत्वा महानासेत्यादि वेदपदं च यत् । 22.332 | क्वचित् पापं च पुण्यानां वृद्धये भवति स्फुटम् । वृत्रहत्या यथेन्द्रस्य जाता धर्मस्य वृद्धये । 22.333 | देवानां वा मुनीनां वा भवेदेवं नवै नृणाम् । पापं यत् पुण्यमेवैतदसुराणां विलोमतः । एवं स्कान्दे हि वचनं न पापं तच्छचीपतेः । 22.334 | नान्यस्य पदमाप्स्यन्ति तद् देवानां व्रतं परम् । तस्मात् ते नहुषं शक्रपदे निदधुरीश्वराः । 22.335 | तस्मिन्नेवं निपतिते ब्रह्मणः शापकारणात् । अष्टाविं शतिमे प्राप युगे भीमस्तमुल्बणम् । j आनन्नेव तदीयं तत् तप आदातुमीप्सया । 22.336 | यत्तत् सुराणां सर्वेषां मुनीनां च तपः स्थितम् । तद् गृहीतुं वशगवदिच्छयैवाऽस मारुतिः । 22.337 | देवानां हि नृज् आतानामल्पं व्यक्तं भवेद् बलम् । इच्छया व्यक्ततां याति वायोरन्येषु तच्च न । 22.338 | नित्यव्यक्ता गुणा विष्णोरिति शास्त्रस्य निर्णयः । एवमन्येऽपि हि गुणा मानुषादिषु जन्मसु । 22.339 | cccxxv.देवानां मानुषादौ तु शक्येऽप्यव्यक्तताकृतेः । धर्मवृद्धिर्भवेत् तेषां प्रीतो भवति केशवः । 22.340 | तन्मानुषे बले तस्य वराद् वारितवत् स्थिते । दैवं बलं न शक्तोऽपि व्यक्तं चक्रे न मारुतिः । 22.341 | आत्ममोक्षाय न प्रश्नान् व्याजहार स चाभिभूः । विद्योपजीवनं धर्मो विप्राणामपि नो यतः । 22.342 | किमुत क्षत्रियस्येति जानन्नपि वृकोदरः । तत्प्रश्नपरिहारेण नाऽत्ममोक्षं समैच्छत । 22.343 | अयतन्तमपि ह्येनं चालनायापि नाण्सकत् । पूर्णोऽपि सर्वलोकानां बलेन नहुषस्तदा । वेष्टयित्वैव तं भीमं स्थितोऽसौ नाण्सकत् परम् । 22.344 | भ्रातृमात्रादिषु स्नेहात् क्षिप्रमात्मविमोक्षणम् । इच्छन्नपि न मोक्षाय यत्नं चक्रे वृकोदरः । सर्वदेवमुनीन्द्राणां तप आदातुमत्रगम् । 22.345 | भ्रात्रादिषु स्नेहवशान्न स्थातव्यमिहेत्यपि । मन्वानः कालतो भङ्गं स्वयमेवैष यास्यति । आज्ञया वासुदेवस्य दार्ढ्याद् देहस्य मे तथा । 22.346 | स्रस्ताङ्गे पतिते सर्पे यास्यामीति विचिन्तयन् । तस्थौ भीमो हरिं ध्यायन् स्वभावान्न तदिच्छया । 22.347 | तदैव ब्रह्मवचनात् पूर्वोक्तात् केशवाज्ञया । बलं तपश्च सर्वस्य तत्स्थमायाद् वृकोदरम् । 22.348 | पूरिते नहुषस्थेन तपसा च बलेन च । भीमे स नहुषोऽथाऽसीत् स्रस्तभोगः शनैः शनैः । 22.349 | गते भीमे निमित्तानि दृष्ट्वा राजा युधिष्ठिरः । पप्रच्छ क्व गतो भीम इति कृष्णां चलन्मनाः । 22.350 | cccxxvi.यातं मृगार्थं स निशम्य तस्यास्तदूरुवेगात् पतितान् नगेन्द्रान् । दृष्ट्वा पथा तेन ययौ स तत्र दृष्ट्वा च सर्पावृतमन्वपृच्छत् । 22.351 | स कारणं नहुषात् सर्वमेव शुश्राव तत्प्रश्नमशेषतश्च । भ्रातृस्नेहाद् व्याकरोद् धर्मसूनुस्तदैव सोऽप्यारुहत् स्वर्गलोकम् । 22.352 | दिव्याम्बरे कुण्डलिनि स्वपूर्वे गते विमानेन स धर्मराजः । भीमश्चाऽयात् स्वाण्स्रमायैव सर्वं युधिष्ठिरः कथयामास तत्र । 22.353 | श्रुत्वा कृष्णा भ्रातरश्चास्य सर्वे सर्वे मुनीन्द्रा भीमसेनेऽतिभक्ताः । व्रील् . आं ययुर्भीमसेनग्रहेण तथाऽब्रुवन् स्नेहतो भीमसेनम् । 22.354 | नैतादृशं साहसं तेऽनुरूपं शक्तोऽपि यत् स्वात्मनो मोक्षणाय । नैवाऽचरो यत्नमतो निजानां महद् दुःखं हृदये प्रार्पयस्त्वम् । 22.355 | मैवं पुनः कार्यमिति ब्रुवन्तः समाण्स्लिषन् सर्व एवैत्य भीमम् । ततोऽहोभिः कैश्चिदापुः कुरूणां राष्ट्रं पार्था मुनिमुख्यैः समेताः । 22.356 | ततोऽमितौजाभगवानुपागमन्नारायणः सत्यभामासहायः । सम्पूजितः पाण्डवैस्तैः समेतश्चक्रेऽथ सौहार्दनिमित्तसत्कथाः । 22.357 | कृष्णा च सत्या च परस्परं मुदा सम्भाषणं चक्रतुर्योषिदग्र्ये । परीक्षन्त्या सत्यया सर्ववेत्त्र्या निर्दोषया चोदिता प्राह कृष्णा । 22.358 | स्त्रीधर्मानखिलां स्तत्र सत्यां निर्दोषसं विदम् । j ञात्वाऽपि कृष्णा प्रोवाच लोकशिक्षार्थमेव तु । 22.359 | क्रीडार्थमेव वचनं j ञात्वा सत्यासमीरितम् । तस्यानुसारवाक्यानि तत्प्रीत्या एव साऽब्रवीत् । 22.360 | ततः कतिपयाहानि निरुष्यात्र जनार्दनः । ययौ सभार्यः स्वपुरीं पाण्डवाननुमान्य च । 22.361 | cccxxvii.ततः कदाचिन्मृगयां गतेषु पार्थेषु राजा सैन्धव आससाद । सकोटिकाण्स्यः सबलश्च तेषां वराण्स्रमं सोऽत्र ददर्श कृष्णाम् । 22.362 | ब्रजन् विवाहार्थमसौ निशाम्य कृष्णां कोटिं प्रेषयित्वैव काण्स्यम् । आयाहि मामित्यवदत् सुपापस्तया निरस्तो जगृहे करे च । 22.363 | तया धुतो निपपाताऽशु भूमौ पुनश्च सज्जोऽभ्यपतद् विलज्जः । ततोऽसहायत्वत एव कृष्णा धौम्यायोक्त्वा साग्निरन्वेहि मेति । समारुहत् सैन्धवस्यैव यानं सुखं न यासीति तमीरयित्वा । 22.364 | तदा निमित्तानि निशाम्य पार्थाः समाययुस्त्वरयैवाऽश्रमाय । श्रुत्वा दासीवचनात् सर्वमेव चक्रुः क्षिप्रं सैन्धवस्यानुयानम् । 22.365 | आक्रोशमानं भीमसेनेति धौम्यं दृष्ट्वा तस्याग्रे सैन्धवं चातिपापम् । चक्रुर्नादान् सिं हवत् पाण्डुपुत्रा दृष्ट्वा कृष्णा चावतरद् रथात् तदा । धौम्येन सार्द्धं सा ययौ चाऽश्रमाय सैन्यं पार्थास्तत्र निजघ्नुरोजसा । 22.366 | अग्रे कृष्णां योऽवदत् सिन्धुराजं याहीति तं कोटिकाण्स्यं सुपापम् । छित्वा ण्सिरो मृत्यवे भीमसेनो निवेदयामास तमः स चागात् । 22.367 | हत्वा सेनामखिलां सैन्धवस्य भीमार्जुनौ सयमं धर्मराजम् । विसृज्य धावन्तमथानुजग्मतुर्जयद्रथं विरथं फल्गुनोऽकः । 22.368 | पद्भ्यां धावन्तं भीमसेनो निगृह्य दत्वा प्रहारां श्च भृशं तमार्तम् । आदायाधाद् द्रौपदीपादयोश्च तं मोचयामास च धर्मसूनुः । 22.369 | दासो द्रौपद्या अहमित्येव वाक्ये तेनैवोक्ते भीमसेनोऽप्यमुञ्चत् । स ब्रील् . इतोऽवाग्वदनो ययौ वनं पार्थाण्स्च तत्रोषुरतिप्रमोदिनः । 22.370 | मार्कण्डेयस्तदाऽगत्य तेषामकथयत् कथाः । बह्व्यश्चैव विचित्राण्स्च भाषात्रयसमन्विताः । 22.371 | लोकदर्शनमाण्स्रित्य देवाण्स्च मुनयस्तथा । ब्रूयुः कथास्तत्र शिक्षा ग्राह्या नार्थाः कथञ्चन । 22.372 | cccxxviii.अर्थः समाधिभाषासु ग्राह्यः सर्वोऽप्यसं शयम् । परदर्शनभाषासु ज्ञेयं तद्दर्शनं तथा । 22.373 | ग्राह्यो नार्थो वैदिकं तु दर्शनं ग्राह्यमेव च । अन्यार्थो गुह्यभाषासु ग्राह्य एवं विनिर्णयः । 22.374 | जयद्रथस्तु भीमेन तदा पञ्चशिखीकृतः । तपसा ण्सिवमारध्य वव्रे पाण्डवरोधनम् । ऋतेऽर्जुनादर्जुनस्य तुष्टो हि तपसा ण्सिवः । 22.375 | वने वसत्स्वेव च पाण्डवेषु चक्रे यज्ञं पौण्डरीकाख्यमेव । सं स्पर्धया राजसूयस्य राजा दुर्योधनो नाप्यसौ तत्कलार्हः । 22.376 | दुर्योधनस्याऽज्ञया पाण्डवानां दुः शासनः प्रेषयामास तत्रः । आगच्छतेत्यवमानाय तं तु भीमोऽवादीद् रणयज्ञं स्वगम्यम् । 22.377 | ततो दिनैः कैश्चन धार्तराष्ट्राः सकर्णगान्धारनृपाः कुमन्त्रतः । सभार्यकाः पाण्डवान् द्रौपदीं च महैश्वर्यं दर्शयित्वाऽवमन्तुम् । 22.378 | ते स्यन्दनैः काञ्चनरत्नचित्रैर्महागजैस्तुरगैः पत्तिभिश्च । स्वलङ्कृत् आण्स्चित्रमाल्याम्बराण्स्च विनिर्ययुर्द्वैतवनाय शीघ्रम् । 22.379 | गवां दृष्टिच्छद्मना निर्गतां स्तान् ज्ञात्वा ण्सक्रस्तेजसो भङ्गकामः । तत्सामर्थ्यं वरमस्मै प्रदाय तद्बन्धनायादिशच्चित्रसेनम् । 22.380 | स षष्टिसाहस्रककोटियूथपैर्गन्धर्वमुख्यैः सं वृतोऽगात् सरस्तत् । यस्मिन् स्नातुं वाञ्छति धार्तराष्ट्रस्तदाज्ञया पुरुषास्तानथोचुः । 22.381 | स्नातुं समायास्यति धार्तराष्ट्रो r आजेश्वरो निस्सरध्वं तदस्मात् । तीर्थादाज्ञां धारयन्तश्च तस्येत्युक्ता गन्धर्वा जहसुस्तानथोच्चैः । 22.382 | ऊचुर्वयं मानयामस्तदाज्ञां त्रिलोकानां यः पतिः शक्रदेवः । न मानुषाणामपि चक्रवर्तिनां किम्वल्पसारस्य सुयोधनस्य । 22.383 | इतीरिते कुपितो धार्तराष्ट्रो जघान गन्धर्ववराञ्छरौघैः । cccxxix.जघ्नुः सकर्णा अपि तस्य सोदरा जघ्नुश्च ते धार्तराष्ट्रस्य सेनाम् । 22.384 | मुहूर्तमासीत् सममेव युद्धं तेषां तदा धार्तराष्ट्रस्य चैव । पुरां भिन्दोर्वरतो मायया च गन्धर्ववीरा ववृधुस्ततः स्म । 22.385 | तेजोभङ्गं तत्र सुयोधनस्य पार्थार्थमत्र प्रविधातुमेव च । बलं ददावब्जजः केशवश्च गन्धर्वाणां तेऽभ्ययुर्धार्तराष्ट्रान् । 22.386 | स चित्रसेनः प्रथमं कर्णमेव युयोध पार्थस्पर्धया तेन युद्ध्यन् । कर्णो नाण्सक्नोद् वचनाद् भार्गवस्य रामस्य नित्यामितषड्गुणस्य । 22.387 | स भग्नयानश्च विकर्णयानमास्थाय तस्यैव नियम्य वाजिनः । पराद्रवत् तेन सहैव शीघ्रं दुर्योधनश्चित्रसेनं युयोध । 22.388 | मुहूर्तमेनेन समं स युद्ध्यन्नन्यैर्गन्धर्वैर्बहुभिर्माययैव । भग्ने रथे भूमितल् . ए स्थितः सन् गृहीत आसीच्चित्रसेनेन सङ्खे । 22.389 | महाबलो धार्तराष्ट्रोऽपि शक्रवराद् विष्णोराज्ञया चाभिवृद्धे । स चित्रसेनेन धृतस्तदाऽसीद् बद्धः पाण्सैर्वैद्युतैरिन्द्रदत्तैः । 22.390 | तस्यानुजाः शकुनी राजभार्याः सर्वे बद्धाः शक्रभृत्यैः प्रणीत् आः । आदाय तानम्बरं सम्प्रयातेष्वरूरुवन् पाण्डवान् मन्त्रिणोऽस्य । 22.391 | समीपमागत्य पृथासुतानां परिभूतं वः कुलं शक्रभृत्यैः । धृतः सभार्यः सानुजो धार्तराष्ट्रस्तं मोचयध्वं भ्रातरं भारताग्र्याः । 22.392 | इत्युक्त ऊचे भीमसेनोऽग्रजं स्वं j आने राजन् यादृशोऽयं विमर्दः । ऐश्वर्यं स्वं दर्शयन् न समागाद् दुर्योधनस्तेजसो भङ्गमिच्छन् । 22.393 | विज्ञाय तेषां मन्त्रितं वज्रबाहुरेतच्चक्रे नात्र नः कार्यहानिः । दिव्यं j ञानं स्वात्मनो दर्शयन् स एतावदुक्त्वा विरराम भीमः । 22.394 | एकाहयज्ञे दीक्षितेनैव राज्ञा सम्प्रेषितो भीमसेनोऽर्जुनश्च । समाद्रेयो चित्रसेनं रणे तौ विजित्य दुर्योधनमाण्स्वमुञ्चताम् । 22.395 | cccxxx.स चित्रसेनो वासवोक्तं च सर्वं कुमन्त्रितं धार्तराष्ट्रस्य चाऽह । पार्थस्य भीमस्य च तन्निशम्य सुब्रील् . इतो धृतराष्ट्रात्मजोऽभूत् । 22.396 | समाप्य यज्ञं च ततोऽभियातं सर्वे प्रापुर्धर्मराजं स चाऽशु । सम्पूज्य तूत्सृज्य च चित्रसेनमूचे गान्धारे न पुनः कार्यमीदृक् । 22.397 | स पाण्डवैर्मोचितः सानुजश्च सभार्यकः किञ्चिदतोऽपगम्य । सम्मेल् . अनायोपविष्टण्स्च तत्र सुब्रील् . इतः सूतपुत्रं ददर्श । 22.398 | स चाऽह दिष्ट्या जयसि राजन्निति सुयोधनम् । ब्रील् . इतो नेति तं चोक्त्वा यथावृत्तं सुयोधनः । उक्त्वा प्रायोपवेशं च चक्रे तत्र सुदुःखितः । 22.399 | कर्णदुः शासनाभ्यां च सौबलेन च देविना । अन्यैश्च याच्यमानोऽपि नैवोत्तस्थौ सुयोधनः । 22.400 | ततो निशायां प्राप्तायां स्वपक्षे प्रविषीदति । मन्त्रयित्वाऽसुरैः कृत्या निर्मिता होमकर्मणा । 22.401 | शुक्रेणोत्पादिता कृत्या सा प्रसुप्तेषु मन्त्रिषु । धार्तराष्ट्रं समादाय ययौ पाताल् . अमाण्सु च । अथ सम्बोधयामासुर्दैत्या दुर्योधनं नृपम् । 22.402 | त्वं दिव्यः पुरुषो वीरः सृष्टोऽस्माभिः प्रतोषित् आत् । तपसा ण्सङ्कराद् वज्रकायोऽवध्यश्च सर्वदा । अस्माकं पक्षभूतस्त्वं देवानां चैव पाण्डवाः । 22.403 | इदानीं सर्वदेवानां वरात् त्वं विजितो रणे । वयं तथा करिष्यामो यथा जेष्यसि पाण्डवान् । 22.404 | कृष्णेन निहतश्चैव नरकः कर्ण आस्थितः । स च कृष्णार्जुनाभावं करिष्यति न सं शयः । 22.405 | भीष्मादीं श्च वयं सर्वानाविशाम जयाय ते । तपसा वर्द्धयिष्यामस्त्वां कर्णादीं श्च सर्वशः । 22.406 | cccxxxi.तस्माद् गत्वा पालयस्व राज्यं राजन्नपेतभीः । इदं कस्यापि नाऽख्येयं सुगुप्तं भूतिवर्द्धनम् । 22.407 | इत्युक्त्वा कृत्यया भूयः स्वस्थाने स्थापितो नृपः । उमया निर्मितात्मार्द्धमुत्तरं हरनिर्मितम् । j ञात्वैवावध्यतां चैव राज्ये बुद्धिं चकार सः । 22.408 | नोवाच कस्यचित् तेषु स्वानुभूतं सुयोधनः । प्रभातायां तु शर्वर्यां पुनः कर्णो वचोऽब्रवीत् । 22.409 | भृत्यैस्तवैव पार्थैर्यन्मोचितोऽसि परन्तप । तेन मान्योऽधिकं लोके यद् भृत्या एव तादृशाः । किमु त्वं राजशार्दूल तदुत्तिष्ठ स्थिरो भव । 22.410 | या च तेऽर्जुनमाहात्म्ये शङ्का सा व्यैतु मे शृणु । यावन्नैवार्जुनं हन्यां पादौ प्रक्षाल् . अये स्वयम् । 22.411 | इत्युक्तोऽवरजैश्चैव सर्वैः शकुनिना तथा । याचितो रथमारुह्य ययौ नागपुरं द्रुतम् । 22.412 | सकुण्डलं सकवचमवध्यं सूर्यनन्दनम् । j ञात्वेन्द्र उभयं तस्मादैच्छदादातुमुत्तमम् । 22.413 | तद् विज्ञाय रविः कर्णं स्वप्न उक्त्वा न्यवारयत् । सर्वथा दास्य इत्युक्ते प्राहाऽदेयं वरायुधम् । 22.414 | ददौ चोत्कृत्य कवचं कुण्डले च शचीपतेः । अमोघां शक्तिमादाय ज्ञात्वैव द्विजरूपिणम् । 22.415 | ऋतेऽर्जुनादेकमेव वधिष्यस्यनयेति सः । दत्वा ण्सक्तिं ययौ शक्रः सार्द्धं कवचकुण्डलैः । 22.416 | पार्था विमुच्यैव सुयोधनं तं वने वसन्तो मुदिताः सदैव । सहारणीभाण्डमथो मृगेण हृतं द्विजस्याऽशु निशम्य चान्वयुः । 22.417 | cccxxxii.तस्मिन्नदृश्ये तृषित् आ एकैक उदकार्थिनः । ययुर्युधिष्ठिरमृते सुप्तास्ते धर्ममायया । 22.418 | अदृश्येनैव धर्मेण वारिता वारिपायिनः । क्षत्रधर्मस्य रक्षार्थं न तत्प्रश्नान् विदां वराः । व्याचक्रुः शक्तिमन्तोऽपि पानीयार्थमरिन्दमाः । 22.419 | न विप्राणां च धर्मोऽयं विद्याया उपजीवनम् । क्षत्रियाणां तु किमुत प्रसभं तेन ते पपुः । 22.420 | देवा अपि मनुष्येषु जाताः सुबलिनोऽपि हि । मानुषेणैव भावेन युक्ताः स्युः केशवादृते । कार्येष्वेषां क्रमेणैव व्यक्तिमायान्ति सद्गुणाः । 22.421 | अतो भीमार्जुनौ धर्मादत्युत्तमबलावपि । देवमायां समाण्स्रित्य धर्मेण स्वापितौ क्षणात् । 22.422 | मुहूर्तमेव सा माया तयोराच्छादनक्षमा । ततः प्रबुद्धयोर्धर्मो नैव शक्तिशतां शभाक् । 22.423 | उक्तं पाद्मपुराणे च तदेतत् सर्वमञ्जसा । तस्मान्नाण्सक्तिरनयोः सम्भाव्या भीमपार्थयोः । 22.424 | धर्मात्मजोऽथाऽजगामोदकान्तं दृष्ट्वा bhràtîçü स्तत्र दुःखाभितप्तः । इच्छन् पातुं वारि सं वारितश्च पित्रा बकाकारमितेन नापात् । 22.425 | अर्थे bhràtîçõàmaicchadasau तदीयप्रश्नप्रतिव्याहरणं दयाल् . उः । ततो धर्मो यक्षतनुः स भूत्वा प्रश्नां श्चक्रे व्याकरोत् तान् स पार्थः । 22.426 | ततस्तुष्टो वरमस्मै ददौ स एकोत्थानं भ्रातृमध्ये स वव्रे । यद्येकः स्यान्नकुलोऽस्त्वित्यथाऽह तुष्टो धर्मः कथमेतत् कृतं ते । अतिप्रीतिर्भीमसेने तवास्ति बली चासौ राज्यहेतुस्तव स्यात् । 22.427 | इत्युक्त ऊचे माद्रिपुत्रं विहाय कुन्तीपुत्रो न मयोत्थापनीयः । cccxxxiii.स एवमुक्तो नितरां प्रीयमाण उत्थापयामास च तान् समस्तान् । 22.428 | यथेष्टरूपप्राप्तिमेषां पुनश्च स्वकामतोनिजरूपाप्तिमादात् । अज्ञातवासेऽज्ञाततां सर्वदैव ददौ तेषां प्रीत इवाऽनृशं स्यात् । एवं क्रीडन् पुत्र इत्यात्मनैव यशोधर्मावात्मनो वर्द्धयन् सः । 22.429 | युधिष्ठिरात्मनस्तस्य यशोधर्मविवृद्धये । कृत्वाऽरण्यपहारादि पुनर्दत्वा च तत् स्वयम् । दातुं विप्राय तद्धस्ते ययौ धर्मो दिवं पुनः । 22.430 | ततो राजा भीमसेनार्जुनौ च सार्द्धं यमाभ्यामरणीं प्रदाय । मुदा युताः कृष्णया सार्द्धमेव सन्तुष्टुवुः कृष्णमनन्तमच्युतम् । 22.431 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये अरणीप्राप्तिर्नाम द्वाविं शोऽध्यायः cccxxxiv.(अज् ¤îatavàsasamàptiþ ) अथ त्रयोविं शोऽध्यायः ओं । नारायणानुग्रहतो यथावन्निस्तीर्य तान् द्वादशाब्दान् वने ते । विसृज्य च ब्राह्मणादीन् सधौम्यानज्ञातवासाय ततो मनो दधुः । 23.1 | गत्वा विराटस्य पुरीं निधाय हेतीः शम्यां छन्नरूपा बभूवुः । यतिः सूदः षण्ढवेषोऽश्वसूतवेषो गोपो गन्धकर्त्री चजाताः । 23.2 | सर्वे विराटं ययुरत्र देववत् सम्भावितास्तेन शुभोरुलक्षणाः । युधिष्ठिरस्यैव शुश्रूषणं ते चक्रुर्हृदा वासुदेवस्य नान्यत् । 23.3 | परपाको गृहस्थस्य क्षत्रियस्य विशेषतः । न योग्य इति सूदस्य बभ्रे वेषं वृकोदरः । 23.4 | वैदिकव्यवहारेषु ज्ञानाधिक्यप्रसिद्धितः । j आनीयुर्भीम इत्येव शूद्रवेषस्ततोऽभवत् । 23.5 | स्वीयं वेदविदां सर्वं देवेशानां च किं पुनः । अतस्तेऽन्याण्स्रयं नैव चक्रुः स्वबलसं श्रयात् । 23.6 | शापादेवार्जुनः षण्ढवेषोऽभून्नकुलस्तथा । क्षत्रियानन्तरत्वात्तु सूतजातेस्तथाऽभवत् । 23.7 | सूतस्यानन्तरत्वात्तु वैश्यजातेस्तथाऽभवत् । सहदेवो वैश्यजातिर्गोपालस्तेषु चोत्तमः । ततो गोपालतामाप यतिः पूज्योऽखिलैर्यतः । 23.8 | यतिरासीद् धर्मजोऽतः सोऽभ्यासार्थं सदैव च । अक्षासक्तोऽभवत् पश्चाद् दर्शयिष्यन् स्वशिष्टताम् । 23.9 | भीमसेनसधर्मार्थं शूद्रा सैरन्ध्रिकाऽभवत् । द्रौपदी भर्तृसाधर्म्यं स्त्रीणां धर्मो यतः सदा । 23.10 | अथाऽजगाम मल्लकः समस्तभूमिमण्डले । cccxxxv.वरेण योऽजितो जयी शिवस्य सञ्जगर्ज च । 23.11 | तमीक्ष्य सर्वमल्लका विराटराजसं श्रयाः । प्रदुद्रुवुर्भयार्दितास्तदाऽवदद् युधिष्ठिरः । 23.12 | य एष सूद आण्सु तं निहत्य मल्लमोजसा । यशस्तवाभिवर्द्धयेत् समाह्वयाद्य तं नृप । 23.13 | इतीरिते समाहुतो जगाद मारुतिर्वचः । प्रसादतो हरेरहं निसूदयेऽद्य मल्लकम् । 23.14 | समस्तदेववृन्दतो महान् य एव केशवः । समस्तदेवनामवां स्तदीयभक्तितो बलम् । 23.15 | य एव देवनामधा इति श्रुतिर्जगाद हि । महां श्च देव एष तत् स मे जयं विधास्यति । 23.16 | युधिष्ठिराभिधश्च यो युधिष्ठिरे स्थितः सदा । त्वयि स्थितस्त्वमित्यसौ सदाऽभिधीयते हरिः । 23.17 | इति ब्रुवाणो मल्लं तमभियातो वृकोदरः । अनयन्मृत्युलोकाय बलाढ्यैरपि दुर्जयम् । 23.18 | एवं निवसतां तत्र पाण्डवानां महात्मनाम् । सं वत्सरे द्विमासोने विजित्य दिश आगतः । कीचको मत्स्यनृपतेः स्यालो बलवतां वरः । 23.19 | स द्रौपदीमीक्ष्य मनोभवार्तः सम्प्रार्थयामास तया निरस्तः । मासे गते भगिनीं स्वां सुदेष्णां सम्प्रार्थयामास तदर्थमेव । 23.20 | तया निषिद्धोऽपि पुनः पुनस्तां यदा ययाचेऽथ च साऽह कृष्णाम् । समानयाऽश्वेव सुरां मदर्थमितीरिता नेति भीत् आऽवदत् सा । 23.21 | बलात् तया प्रेषित् आ तद्गृहाय यदाऽगमत् तेन हस्ते गृहीत् आ । विधूय तं प्राद्रवत् सा सभायै स्मृत्वाऽदित्यस्थं वासुदेवं परेशम् । 23.22 | cccxxxvi.अनुद्रुत्यैतां पातयित्वा पदा स सन्ताडयामास तदा रविस्थितः । नारायणो हेतिनामैव रक्षो न्ययोजयत् तददृश्यं समागात् । 23.23 | वायुस्तमाविश्य तु कीचकं तं न्यपातयत् तां समीक्ष्यैव भीमः । चुकोप वृक्षं च समीक्षमाणं तं वारयामास युधिष्ठिरोऽग्रजः । 23.24 | कृष्णा रात्रौ भीमसकाण्समेत्य हन्तुं पापं कीचकं प्रैरयत् तम् । भीमस्य बुद्ध्या निशि सा कीचकं च जगाद गन्तुं शून्यगृहं स चागात् । 23.25 | तत्रैनमासाद्य तु भीमसेनो विजित्य तं बाहुयुद्धे निहत्य । शिरो गुदे पाणिपादौ च तस्य प्रवेशयामास विमृद्य वीरः । 23.26 | अवध्यं तं निहतं वीक्ष्य तस्य पञ्चोत्तरं शतमेवानुजानाम् । सर्वं वराच्छङ्करस्य ह्यवध्यं सहैव कृष्णां तेन दग्धुं बबन्ध । 23.27 | सा नीयमाना कीचकैः सं रुराव श्रुत्वैव तं भीमसेनो महान्तम् । उद्धृत्य वृक्षं तेन जघान सर्वानादाय कृष्णां पुनरागात् पुरं च । 23.28 | एवं यत्नात् तपसा तैरवाप्तो वरः शिवादजयत्वं रणेषु । अवध्यता चैव षडुत्तरास्ते शतं हता भीमसेनेन सङ्खे । 23.29 | गन्धर्व इत्येव निहत्य सर्वान् मुमोद भीमो द्रौपदी चाऽथ कृष्णाम् । याहीत्यूचे तां सुदेष्णा भयेन त्रयोदशाहं पालयेत्याह तां सा । अस्त्वित्येनामाह भयात् सुदेष्णा तथाऽवसन् पूर्णमब्दं च तेऽत्र । 23.30 | तदा पार्थान् प्रविचिन्त्याखिलायां पृथ्व्यां छन्नान् धार्तराष्ट्रस्य दूताः । अविज्ञाय प्रययुर्धार्तराष्ट्रमूचुर्हतं कीचकं योषिदर्थे । 23.31 | तेनावदद् द्रौपदीकारणेन दुर्योधनो निहतं कीचकं तम् । भीमेनागुस्तत्र दुर्योधनाद्या भीष्मादिभिः सह कर्णेन चैव । 23.32 | अग्रे ययौ तत्र योद्धुं सुशर्मा सगा विराटस्य समाजहार । श्रुत्वा विराटोऽनुययौ ससेनस्तं पाण्डवाण्स्चानुययुर्विनाऽर्जुनम् । 23.33 | cccxxxvii.विजित्य सङ्खे जगृहे विराटं तदा सुशर्मा तमयाद् वृकोदरः । स तस्य सेनां विनिहत्य मात्स्यं विमोच्य जग्राह सुशर्मराजम् । युधिष्ठिरो मोचयामास तं च ततो रात्रौ न्यवसन् बाह्यतस्ते । 23.34 | ततोऽपरदिने सर्वे भीष्मद्रोणपुरस्सराः । रहितं कीचकैर्मात्स्यं शक्यं मत्वाऽभिनिर्ययुः । 23.35 | कीचकस्य हिडिम्बस्य बककिर्मीरयोरपि । जरासन्धस्य नृपतेः कं सादीनां च सर्वशः । 23.36 | न बाधनाय भीष्माद्या अपि शेकुः कथञ्चन । तस्मात् ते कीचकं शान्तं श्रुत्वा मात्स्यं ययुर्युधे । 23.37 | यतिष्ये रक्षितुं भीमाद् धार्तराष्ट्रानिति स्वकाम् । सत्यां कर्तुं प्रतिज्ञां तु ययौ द्रोणः सपुत्रकः । 23.38 | यदि युद्धाय निर्यान्ति ज्ञाताः स्युः पाण्डवास्तदा । न चेद् विराटमनतं नमयिष्यामहे वयम् । इति मत्वा विराटस्य जगृहुर्गाः समन्ततः । 23.39 | तदोत्तरः सारथित्वे प्रकल्प्य पार्थं ययौ तान् निशाम्यैव भीतः । ततोऽर्जुनः सारथिं तं विधाय कृच्छ्रेण सं स्थाप्य च तं ययौ कुरून् । 23.40 | आदाय गाण्डीवमथ ध्वजं च हनूमदङ्कं सदरोऽग्रतो गाः । निवर्त्य युद्धाय ययौ कुरूं स्तान् जिग्ये सर्वान् द्वैरथेनैव सक्तान् । 23.41 | एकीभूतान् पुनरेवानुयातान् सम्मोहनास्त्रेण विमोहयित्वा । जग्राह तेषामुत्तरीयाण्यृते तु भीष्मस्य वेदास्त्रघातं स एव । 23.42 | विधाय भीष्मं विरथं जगाम तदा ण्स्रुत्वा मत्स्यपतिर्जितान् कुरून् । मुमोद पुत्रेण जिता इति स्म तदाऽह षण्ढेन जितान् युधिष्ठिरः । 23.43 | तदा क्रुद्धः प्राहरत् तं विराटः सोऽक्षेण तद् भीमधनञ्जयाभ्याम् । श्रुतं तदा कुपितौ तौ निशाम्य न्यवारयत् तावपि धर्मसूनुः । 23.44 | cccxxxviii.निजस्वरूपेण समास्थितान् नो यदि स्म नासौ प्रणिपातपूर्वकम् । क्षमापयेद् वध्य इत्यात्मरूपं समास्थितास्तस्थुरथापरे दिने । 23.45 | तदा विराटासनमास्थितं नृपं युधिष्ठिरं वीक्ष्य विराट आह । किमेतदित्यूचिवानुत्तरोऽस्मै तान् पाण्डवान् गोग्रहणे चवृत्तम् । 23.46 | ततो विराटो भयकम्पिताङ्गः प्रणम्य पार्थाञ्छरणं जगाम । ददौ च कन्यामुत्तरां फल्गुनाय पुत्रार्थमेव प्रतिजग्राह सोऽपि । 23.47 | एवं विराटं मोचयित्वैव गाण्स्च तमस्यन्धे कीचकान् पातयित्वा । प्राप्तो धर्मः सुमहान् वायुजेन तस्यानु पार्थेन च गोविमोक्षणात् । 23.48 | अयातयन् केशवायाथ दूतान् सहाभिमन्युः सोऽपि रामेण सार्द्धम् । आगादनन्तानन्दचिद् वासुदेवो विवाहयामासुरथाभिमन्युम् । 23.49 | आसीन्महानुत्सवस्तत्र तेषां दशार्हवीरैः सह पाण्डवानाम् । स पाञ्चालानां वासुदेवेन सार्द्धमज्ञातवासं समतीत्य मोदताम् । 23.50 | दुर्योधनाद्याः सूतपुत्रेण सार्द्धं ससौबलेया युधि पार्थपीडित् आः । भीष्मादिभिः सार्द्धमुपेत्य नागपुरं मन्त्रं मन्त्रयामासुरत्र । 23.51 | अज्ञातवासे फल्गुनो नोऽद्य दृष्टस्तस्मात् पुनर्यान्तु पार्था वनाय । इति ब्रुवाणानाह भीष्मोऽभ्यतीतमज्ञातवासं द्रोण आहैवमेव । 23.52 | तयोर्वाक्यं ते त्वनादृत्य पापा वनं पार्थाः पुनरेव प्रयान्तु । इति दूतं प्रेषयामासुरत्र जानन्ति विप्रा इति धर्मजोऽवदत् । 23.53 | सौरमासानुसारेण धार्तराष्ट्रा अपूर्णताम् । आहुश्चान्द्रेण मासेन पूर्णः कालोऽखिलोऽप्यसौ । 23.54 | दिनानामधिपः सूर्यः पक्षमासाब्दपः शशी । तस्मात् सौम्याब्दमेवात्र मुख्यमाहुर्मनीषिणः । सौम्यं कालं ततो यज्ञे गृह्णन्ति नतु सूर्यजम् । 23.55 | तदेतदविचार्यैव लोभाच्च धृतराष्ट्रजैः । cccxxxix.राज्यं न दत्तं पार्थेभ्यः पार्थाः कालस्य पूर्णताम् । ख्यापयन्तो विप्रवरैरुपप्लाव्यमुपाययुः । 23.56 | सुवासुदेवा अखिलैश्च यादवैः पाञ्चालमत्स्यैश्च युताः सभार्याः । उपप्लाव्ये ते कतिचिद् दिनानि वासं चक्रुः कृष्णसं शिक्षित् आर्थाः । 23.57 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये aj¤îatavàsasamàptirnàma त्रयोविं शोऽध्यायः cccxl.(युद्धोद्योगः ) अथ चतुर्विं शोऽध्यायः ओं । ततः सम्मन्त्र्यानुमते कृष्णस्य स्वपुरोहितम् । द्रुपदः प्रेषयामास धृतराष्ट्राय शान्तये । 24.1 | स गत्वा धृतराष्ट्रं तं भीष्मद्रोणादिभिर्युतम् । उवाच न विरोधस्त उत्पाद्यो धर्मसूनुना । यस्य भीमार्जुनौ यौधौ नेता यस्य जनार्दनः । 24.2 | श्रुतास्ते भीमनिहता जरासन्धादयोऽखिलाः । यथा च रुद्रवचनादवध्या राक्षसाधिपाः । 24.3 | तीर्थविघ्नकराः सर्वतीर्थान्याच्छाद्य सं स्थिताः । तिस्रः कोट्यो महावीर्या भीमेनैव निसूदिताः । 24.4 | bhràtîçõàü ब्राह्मणानां च लोकानां च हितैषिणा । ततो हि सर्वतीर्थानि गम्यान्यासन् नृणां क्षितौ । 24.5 | यथा जटासुरः पापः शर्वाणीवरसं श्रयात् । अवध्यो विप्ररूपेण वञ्चयन्नेव पाण्डवान् । 24.6 | j ञात्वाऽपि भीमसेनेन विप्ररूपस्य नो वधः । योग्य इत्यहतो भीमे मृगयार्थं गते क्वचित् । 24.7 | यमौ युधिष्ठिरं कृष्णां चाऽदायैव पराद्रवत् । दृष्टो भीमेन तां स्त्यक्त्वा सं सक्तस्तेन सङ्गरे । 24.8 | निपात्य भूमौ पादेन सञ्चूर्णितशिरास्तमः । जगाम किमु ते पुत्राः शक्या हन्तुमिति स्म ह । 24.9 | निवातकवचाण्स्चैव हताः पार्थेन ते श्रुताः । j आनासि च हरेर्वीर्यं यस्येदमखिलं वशे । सब्रह्मरुद्रशक्राद्यं चेतनाचेतनात्मकम् । 24.10 | cccxli.तस्मादेतैः पालितस्य धर्मजस्य स्वकं वसु । दीयतामिति तेनोक्तो धृतराष्ट्रो नचाकरोत् । 24.11 | ततः सहैव यदुभिः कृष्णं द्वारवतीं गतम् । युद्धसाहाय्यमिच्छन्तौ धार्तराष्ट्रधनञ्जयौ । 24.12 | युगपद् ययतुस्तत्र वेगेनाजयदर्जुनम् । दुर्योधनः शिरस्थान आसीनोऽभूद्धरेस्तदा । 24.13 | दर्पान्नाहं राजराज उपास्ये पादयोरिति । तयोरागमनं पूर्वं j ञात्वैव हि हरिः प्रभुः । 24.14 | असुप्तः सुप्तवच्छिश्ये तत्रातिष्ठद् धनञ्जयः । प्रणम्य पादयोः प्रह्वो भक्त्युद्रेकात् कृत् आञ्जलिः । 24.15 | तमैक्षत् प्रथमं देवो जानन्नपि सुयोधनम् । स्वागतं फल्गुनेत्युक्ते पूर्वमागामहं त्विति । आह दुर्योधनस्तं च स्वागतेनाभ्यपूजयत् । 24.16 | तयोरागमने हेतुं श्रुत्वा प्राह जनार्दनः । एकः पूर्वागतोऽत्रान्यः पूर्वदृष्टो मया यतः । 24.17 | समं करिष्ये युवयोरेकत्राहं निरायुधः । अन्यत्र दशलक्षं मे पुत्राः शूराः पदातयः । 24.18 | इत्युक्ते फल्गुनः कृष्णं वव्रे तद्भक्तिमान् यतः । अन्यस्तत्राभक्तिमत्त्वाद् वव्रे गोपान् प्रयुद्ध्यतः । 24.19 | पार्थानामेव साहाय्यं करिष्यन्नपि केशवः । तस्याभक्तिं दर्शयितुं चक्रे समवदीश्वरः । 24.20 | ततः पार्थेन सहितः पाण्डवान् केशवो ययौ । दुर्योधनो ययौ रामं स भयात् केशवस्य च । न साहाय्यं करोमीति प्राह तत्स्नेहवानपि । 24.21 | cccxlii.उपप्लाव्ये सभायां हि तत्पक्षीयं वचो ब्रुवन् । निराकृतः सात्यकिना समक्षं केशवस्य च । 24.22 | ततो दुर्योधनं नायात् स च हार्दिक्यसं युतः । जगाम हस्तिनपुरमक्षोहिण्यो दशाभवन् । एका च धार्तराष्ट्रस्य नानादेश्यैर्नृपैर्युताः । 24.23 | सप्त पाण्डुसुतानां च मात्स्यद्रुपदकेकयैः । धृष्टकेतुजरासन्धसुतकाण्सीनृपैर्युताः । 24.24 | पुरुजित् कुन्तिभोजश्च चेकितानश्च सात्यकिः । पाण्डवान् सेनया युक्ताः समीयुर्देवपक्षिणः । 24.25 | विन्दानुविन्दावावन्त्यौ जयत्सेनोऽन्यकेकयाः । क्षेमधूर्तिर्दण्डधारः कलिङ्गोऽम्बष्ठ एव च । 24.26 | श्रुतायुरच्युतायुश्च बृहद्बलसुदक्षिणौ । श्रुतायुधः सैन्धवश्च राक्षसोऽलम्बुसस्तथा । 24.27 | अलायुधोऽलम्बलश्च दैत्या दुर्योधनं ययुः । गत्वा दुर्योधनाहूतो भगदत्तोऽपि तं ययौ । 24.28 | सपुत्रपौत्रो बाह्लीको भीष्मद्रोणकृपा अपि । प्रीत्यर्थं धृतराष्ट्रस्य बभूवुस्तत्सुतानुगाः । 24.29 | पाण्ड्यश्च वीरसेनाख्यः पाण्डवानेव सं श्रितः । शल्यं च पाण्डवानेव यान्तं j ञात्वा सुयोधनः । सुसभाः कारयामास सर्वभोगसमन्विताः । 24.30 | t आ युधिष्ठिरक्लृप्ताः स मत्वा ण्सल्योऽब्रवीदिदम् । य एताः कारयामास तदभीष्टं करोम्यहम् । 24.31 | लीनः श्रुत्वा धार्तराष्ट्रः सत्यं कुर्वित्यभाषत । देहि मे युद्धसाहाय्यमिति सोऽपि यशोऽर्थयन् । रक्षार्थमात्मवाक्यस्य तथेत्येवाभ्यभाषत । 24.32 | cccxliii.स पाण्डवां स्ततो गत्वा तैरनुज्ञात एव च । तेजोवधार्थं कर्णस्य धनञ्जयकृतेऽर्थितः । तथेत्युक्त्वा ययौ धर्मनन्दनं कौरवान् प्रति । 24.33 | सञ्जयं प्रेषयामास धृतराष्ट्रोऽथ शान्तये । पाण्डवान् प्रत्यधर्मं च युद्धं स प्रत्यपादयत् । 24.34 | हठवादेऽवदद् भीमो यं धर्मं द्रौपदी तथा । तमेवोक्त्वा धर्मजस्तु चकार च निरुत्तरम् । कृष्णोऽपि तस्य धर्मस्य प्रामाण्यं प्रत्यपादयत् । 24.35 | ततो निरुत्तरः कृष्णं पाण्डवां श्च प्रणम्य सः । धृतराष्ट्रं ययौ तं च विनिन्द्य प्रययौ गृहम् । 24.36 | निन्दितः सञ्जयेनासावाहूय विदुरं निशि । पप्रच्छ सोऽवदद् धर्मं पार्थानां राज्यदापनम् । 24.37 | ऐहिकस्य सुखस्यापि कारणं तदनिन्दितम् । अन्यथा सर्वपुत्राणां नाण्सं धर्मातिलङ्घनम् । 24.38 | तत्र भावमकृत्वा स ज्ञानादिच्छन्नघक्षयम् । विष्णोः स्वरूपं पप्रच्छ सोऽस्मरच्च सनातनम् । 24.39 | स आगत्यावदत् तत्त्वं विष्णोर्मायाविनः शुभा । न गतिश्चेत्यथ प्रातः सञ्जयः पाण्डवोदितम् । अवदद् धृतराष्ट्राय सभायां कुरुसन्निधौ । 24.40 | तच्छ्रुत्वा सतुभीतोऽपि पुत्रस्नेहानुगो नृपः । राज्यं नादात् पाण्डवानां ततो धर्मसुतो नृपः । 24.41 | यदुक्तवान् सञ्जयाय यदि दित्सतिः नः पिता । राज्यं तदा त्वमागच्छ विदुरो वा न चेन्नच । t आवथानागतौ ज्ञात्वा मन्त्रयामास शौरिणा । 24.42 | cccxliv.सोऽप्याहाहं गमिष्यामि सभायामृषिसन्निधौ । वक्ष्ये पथ्यानि युक्तानि यदि नासौ ग्रहीष्यति । वध्यः सर्वस्य लोकस्य स भवेत् सर्वधर्महा । 24.43 | इत्युक्ते वैरमात्मोत्थं लोकमध्ये प्रहापयन् । लोकसङ्ग्रहणार्थाय भीमसेनोऽब्रवीद् वचः । 24.44 | नास्मन्निमित्तनाण्सः स्यात् कुलस्यापि वयं कुलम् । रक्षितुं धार्तराष्ट्रस्य भवेमाधश्चरा इति । 24.45 | इच्छताऽप्यखिलान् हन्तुं धार्तराष्ट्रान् दृढात्मना । भीमेनोक्तो वासुदेवो लोकसङ्ग्रहणेच्छया । 24.46 | वधं तेषां धर्ममेव लोके ज्ञापयितुं हरिः । आक्षिपन्निव भीमं तं युद्धाय प्रेरयद् दृढम् । 24.47 | अभिप्रायं केशवस्य जानन् भीमो निजं बलम् । राज्ञां मध्येऽवदत् तच्च कृष्णोऽभ्यधिकमेव हि । 24.48 | शशं स सत्यैः सद्वाक्यै राज्ञां मध्ये प्रकाण्सयन् । वधं कुरूणां सद्धर्मं गुणान् भीमस्य चामितान् । 24.49 | नित्यमेकमनस्कौ तावपि केशवमारुती । एवं लोकस्य सं वादहेतोः सं वादमक्रताम् । 24.50 | ततः कृष्णोऽर्जुनं चैव कृपालुं सन्धिकामुकम् । हेतुमद्भिः शुभैर्वाक्यैरनुनीय जगत्पतिः । उक्तो मानुषया बुद्ध्या नकुलेन सुनीतिवत् । 24.51 | शौर्यप्रकाण्सनायैव युद्धं योजयतां भवान् । इत्युक्तः सहदेवेन युयुधानेन चाच्युतः । 24.52 | दस्यूनां निग्रहो धर्मः क्षत्रियाणां यतः परः । अतो न धार्तराष्ट्रैर्नः सन्धिः स्यादिति पार्षती । जगाद कृष्णं सोऽप्येनां ओं इत्युक्त्वा विनिर्ययौ । 24.53 | cccxlv.ससात्यकिः स्यन्दनवर्यसं स्थितः पृथातनूजैरखिलैः स भूमिपैः । अन्वागतो दूरतरं गिरा तान् सं स्थाप्य विप्रप्रवरैः कुरून् ययौ । 24.54 | एकोऽपि विष्णुः स तु भार्गवात्मा व्यासः सशिष्यस्तदनन्यदृश्यः । ययौ तदुक्तेर्हि गुणान् प्रवेत्तुं नान्यो हि शक्तस्तमृते यतः प्रभुम् । 24.55 | स वन्द्यमानोऽखिलराष्ट्रवासिभिः प्रसूनवर्षैरभिवर्षितः सुरैः । सं स्तूयमानः प्रणतोऽब्जजादिभिर्गजाह्वयं प्राप परोऽप्रमेयः । 24.56 | स भीष्ममुख्यैः सरसाभियातः सहैव तैः प्रययौ राजमार्गे । दिदृक्षवस्तं जगदेकसुन्दरं गुणार्णवं प्राययुरत्र सर्वे । 24.57 | सभाजितस्तैः परमादरेण विवेश गेहं नृपतेरनन्तः । स भीष्ममुख्यान् पुरतो निधाय वैचित्रवीर्येण समर्चितोऽजः । रउग्मे निषण्णः परमासने प्रभुर्बभौ स्वभासा ककुभोऽवभासयन् । 24.58 | यथोचितं तेषु विधाय केशवो दौर्योधनं प्राप्य गृहं च पूजितः । पूजां तदीयां गुणवद्द्विडित्यसौ जग्राह नो विदुरं चाऽजगाम । 24.59 | स भीष्मपूर्वैरभियाचितोऽपि जगाम नैषां गृहमादिदेवः । उपेक्षित् आ द्रौपदीयप्रमेयो जगाम गेहं विदुरस्य शीघ्रम् । 24.60 | स तेन भक्त्याऽभिगतः प्रसन्नः प्रविश्य चान्तर्गृहमीश्वरोऽजः । भक्त्याऽभिपूर्णेन ससम्भ्रमेण सम्पूजितः सर्वसमर्पणेन । 24.61 | परे दिनेऽसौ धृतराष्ट्रसूनुना समानीतः सं सदि कौरवाणाम् । विवेश दिव्ये मणिकाञ्चनासने सार्द्धं मुनीन्द्रैः परमार्थवेदिभिः । 24.62 | सम्पूजितो भीष्ममुख्यैः समस्तै रराज राजीवसमाननेत्रः । यथोचितास्तत्र विधाय वार्ता जगाद काले कलिकल्मषापहः । 24.63 | वैचित्रवीर्य स्वकुलस्य वृद्ध्यै प्रदेहि राज्यं तव सत्सुताय । यशश्च धर्मं परमं प्रसादं मम त्वमाप्नोषि तदैव राजन् । अतोऽन्यथा यशसो धर्मतश्च हीनः प्रतीपत्वमुपैषि मेऽतः । 24.64 | cccxlvi.इतीरितः प्राह ममातिवर्तिनः सुतं स्वयं मे प्रतिबोधयेति । स वासुदेवेन विबोधितोऽपि पापाभिसन्धिर्धृतराष्ट्रसूनुः । उत्थाय तस्मादनुजैरमात्यैर्नियन्तुमीशं कुमतिर्व्यधान्मतिम् । 24.65 | येये तदा केशवसं यमाय न्यमन्त्रयं स्ते विबुधप्रतीपाः । अतो विकर्णप्रमुखा अपि स्म वध्यत्वमायन्नशुभां गतिं च । 24.66 | कर्णः सुराग्र्योऽपि सुयोधनार्थे न्यमन्त्रयद् भावतो नैव दुष्टः । अतो गतिश्चास्य सुशोभनाऽभूद् येऽत्रानुकूलाः परमस्य ते शुभाः । 24.67 | ऋषिभिर्जामदग्न्येन व्यासेनाप्यमितौजसा । वासुदेवात्मना चैव त्रिरूपेणैव विष्णुना । 24.68 | मातापितृभ्यां भीष्माद्यैरनुशिष्टोऽपि दुर्मतिः । दुर्योधनो मन्त्रयते मुकुन्दस्याऽशु बन्धनम् । 24.69 | सात्यकिः कृतवर्मा च तच्छुश्रुवतुरञ्जसा । सं स्थाप्य कृतवर्माणं रहः सात्यकिरत्र च । अभ्येत्य केशवं प्राह दुर्योधनविनिश्चयम् । 24.70 | j आनन्नप्यखिलं कृष्णस्तच्छ्रुत्वा सात्यकेर्मुखात् । वैचित्रवीर्यमवदत् पश्य मामिति सर्वगम् । 24.71 | अथ तेनाऽहुते पुत्रे सामात्ये पुरुषोत्तमः । स्वं रूपं दर्शयामास सर्वगं पूर्णसद्गुणम् । 24.72 | तत् कालसूर्यामितदीप्ति सर्वजगद्भरं शाण्स्वतमप्रमेयम् । दृष्ट्वैव चक्षूं षि सुयोधनाद्या न्यमीलयन् दीधितिवारितानि । 24.73 | पिधाय रूपं पुनरेव तद्धरिर्वैचित्रवीर्येण समर्थितः पुनः । कृत्वाऽन्धमेव प्रययौ सुयोधनं सहानुगं पापतमं प्रकाण्स्य । 24.74 | अनन्तशक्तिः पुरुषोत्तमोऽसौ शक्तोऽपि दुर्योधनचित्तनिग्रहे । नैव व्यधादेनमथोक्तकारिणं निपातयन्नन्धतमस्यनन्तः । 24.75 | cccxlvii.पुनश्च कुन्तीगृहमेत्य कृष्णस्तयोद्योगं धर्मसुतस्य शिष्टम् । श्रुत्वा ययौ सूर्यजमात्मयाने निधाय तस्यावददात्मजन्म । 24.76 | आयाहि पाण्डूनिति तद्वचः स नैवाकरोन्मानितो धार्तराष्ट्रैः । सं स्थाप्य तं भगवान् द्रौणये च रहोऽवदन्मित्रभावं पृथाजैः । 24.77 | यावत् पितुर्मरणं सोऽपि मैत्रीं वव्रे पार्थैस्तं च विसृज्य कृष्णः । ययौ कुरून् पूर्वमेवोद्विसृज्य पृथासुतानां स सकाण्समीशः । 24.78 | सम्प्रार्थितः पृथया चैव कर्णः पार्थैर्योगं याहि सूनुर्ममासि । तेनाप्युक्ता वासविना विनाऽहं हन्यां सुतां स्ते न कथञ्चनेति । 24.79 | ततो ययुः कौरवाः पाण्डवाण्स्च कुरुक्षेत्रं योद्धुकामाः सकृष्णाः । चक्रुश्च ते शिबिराण्यत्र सर्वे शुभे देशे पाण्डवाः कृष्णबुद्ध्या । 24.80 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये युद्धोद्योगो नाम चतुर्विं शोऽध्यायः cccxlviii.(भीष्मपातः ) अथ पञ्चविं शोऽध्यायः ओं । ते सेने समरारम्भे समेते सागरोपमे । भीमभीष्ममुखे वीक्ष्य प्राह वासविरच्युतम् । 25.1 | "सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत" 77 | इत्युक्तः स तथा चक्रे पार्थः पश्यं श्च बान्धवान् । विससर्ज धनुः पापाण्सङ्की तत्राऽह माधवः । 25.2 | स्वधर्मो दुष्टदमनं धर्मज्ञानानुपालनम् । क्षत्रियस्य तमुत्सृज्य निन्दितो यात्यधो ध्रुवम् । 25.3 | "यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः " 78 | 25.4 | नच शोकस्त्वया कार्यो बन्धूनां निधनेक्षया । देहस्य सर्वथा नाण्सादनाण्साच्चेतनस्य च । 25.5 | सृष्टिस्थित्यप्ययाज्ञानबन्धमोक्षप्रवृत्तयः । प्रकाण्सनियमौ चैव ब्रह्मेशादिक्षरस्य च । अक्षरप्रकृतेः सन्तो मत्त एव नचान्यतः । 25.6 | न मे कुतश्चित् सर्गाद्याः स्वातन्त्र्याद् गुणपूर्तितः । अतः समाधिकाभावान्मम मद्वशमेव च । 25.7 | j ञात्वैषां निधनाद्यं च जीवादेरस्वतन्त्रताम् । अस्वातन्त्र्यान्निवृत्तौ च मामनुस्मर युद्ध्य च । 25.8 | "ये तु सर्वाणि कर्माणि मयि सं न्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते । 25.9 | तेषामहं समुद्धर्ता मृत्युसं सारसागरात् । 77 भ. गी. 1.21 78 भ. गी. 18.46 cccxlix.भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्" 79 | 25.10 | "मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः " 80 | 25.11 | सुपूर्णसत्सर्वगुणदेहोऽहं सर्वदा प्रभुः । अस्पृष्टाखिलदोषैकनित्यसत्तनुरव्ययः । इत्युक्तो वासविः प्राह व्याप्तं ते दर्शयेश मे । 25.12 | अथ दिव्यदृशं तस्य दत्वा व्याप्तं निजं वपुः । देशतः कालतश्चैव पूर्णं सर्वगुणैः सदा । दर्शयामास भगवान् यावत्यर्जुनयोग्यता । 25.13 | तत्प्रार्थितः पुनः कृष्णस्तद् रूपं लोकमानतः । पूर्ववद् दर्शयामास पुनश्चैनमशिक्षयत् । 25.14 | j ञानज्ञेयप्रकृत्यादि ज्ञापयन् पुरुषोत्तमः । तेनानुशिष्टः पार्थस्तु सशरं धनुराददे । 25.15 | अथ व्यूढेष्वनीकेषु नदन् वायुसुतोऽभ्ययात् । समितिं धार्तराष्ट्राणां ते तं सर्वेऽभ्यवारयन् । ससृजुः शरवृष्टिं च भीमसेनस्य मूर्द्धनि । 25.16 | क्षिप्रं नैव प्रहर्तव्यं j ञातिषु प्रहरत्स्वपि । इत्येवाप्रहरत्यस्मिन् शत्रुभिः शरविक्षते । 25.17 | अमुचन् धार्तराष्ट्रेषु ण्सस्त्रवृष्टिं दुरासदाम् । सौभद्रप्रमुखा वीराः सर्वे पाण्डुसुतात्मजाः । 25.18 | अपीडयं स्ताञ्छस्त्रौघैर्धार्तराष्ट्राः समन्ततः । ररक्ष तान् वायुसुतो विसृजञ्छरसञ्चयान् । 25.19 | तत्र भीमशरैर्नुन्ना धार्तराष्ट्राः समन्ततः । 79 भ. गी. 12.6-7 80 भ. गी. 9.4 च्च्च्ल्.भग्नास्तानथ गाङ्गेयो दिव्यास्त्रविदधारयत् । 25.20 | अथ द्वन्द्वानि युद्धानि बभूवुर्विजिगीषताम् । द्रोणपार्षतयोश्चैव शैनेयकृतवर्मणोः । 25.21 | दुः शासनेन वीरस्य माद्रेयस्य यवीयसः । नकुलस्य विकर्णस्य कार्ष्णेयैर्दुर्मुखादिनाम् । 25.22 | वृत्ते द्वन्द्वमहायुद्धे तत्र धर्मजपक्षगाः । जिता विनैव शैनेयं सोऽजयद्धृदिकात्मजम् । 25.23 | अथ भीष्मद्रोणमुखैर्भगदत्तादिभिस्तथा । विद्राप्यमाणं स्वबलं स्थापयामास मारुतिः । 25.24 | द्रोणं च भगदत्तं च कृपं दुर्योधनं तथा । केवलं बाहुवीर्येण व्यजयद् भीमविक्रमः । हत्वोत्तरं मद्रराजो व्यद्रावयदनीकिनीम् । 25.25 | अथ भीष्ममुदीर्णास्त्रं द्रावयन्तं वरूथिनीम् । ससौमदत्तिं सौभद्रसहायोऽर्जुन आसदत् । 25.26 | सौभद्रं तत्र विक्रान्तमतीत्य द्युसरित्सुतः । द्रावयामास पाञ्चालान् पश्यतः सव्यसाचिनः । 25.27 | तस्य विक्रममालक्ष्य पार्थं तद्गौरवानुगम् । दृष्ट्वा युधिष्ठिरो राजा क्रुद्धः सेनामपाहरत् । 25.28 | रात्रौ युधिष्ठिरश्चिन्तामाप्य पार्थं व्यगर्हयत् । स कृष्णाद्यैः सान्त्वितश्च पुनर्युद्धाय निर्ययौ । 25.29 | एवं भीष्मो दशाहानि सेनापत्यं चकार ह । कृत्वाऽपि पाण्डवैर्युद्धं तत् कर्तुमकृतोपमम् । 25.30 | कर्णोऽर्द्धरथ इत्युक्त्वा तावद् युद्धात् प्रयापितः । यावत् त्वं योत्स्यसे तावन्न योत्स्यामीति निर्गते । 25.31 | च्च्च्लि.कर्णेऽयुतरथानां स नित्यशो वधमाहवे । प्रतिजज्ञेऽकरोत् तच्च पुनश्चास्त्रविदां वरः । 25.32 | सुसमर्थावपि वधे तस्य भीमधनञ्जयौ । स्नेहेन यन्त्रितौ तस्य गौरवाच्चान्ववर्तताम् । 25.33 | बभूवुस्तत्र युद्धानि चित्राणि सुबहूनि च । t आन्यम्बरे विमानस्था ब्रह्मरुद्रपुरस्सराः । अपश्यन् देवताः सर्वा गन्धर्वाप्सरसोऽसुराः । 25.34 | धृष्टद्युम्नो महेष्वासः प्रतिव्यूह्याऽपगासुतम् । चक्रे युद्धानि सुबहून्यजेयः शत्रुभी रणे । 25.35 | तत्रोद्दधार कृष्णोऽपि फल्गुनं मृदुयोधिनम् । दृष्ट्वा चक्रं तथोद्यम्य बाहुं भीष्माय जग्मिवान् । 25.36 | तेन स्तुतो गृहीतश्च फल्गुनेन प्रणम्य च । प्रार्थितो रथमारूढः पुनः शङ्खमपूरयत् । 25.37 | ततो भीष्मोऽर्जुनश्चैव शस्त्रास्त्रैरभ्यवर्षताम् । अयत्नेन जितश्चैव फल्गुनेनाऽपगासुतः । 25.38 | अयुतानि बहून्याजौ रथानां निजघान च । जिताः सेनापहारं च चक्रुर्भीष्ममुखास्ततः । 25.39 | कदाचिदग्रगो भीमो भीष्मद्रोणौ विसारथी । कृत्वा विद्राप्य तानश्वान् भित्वा व्यूहं विवेश ह । 25.40 | पुनः सं स्थापितरथौ विजित्यायत्नतो बली । यतमानौ महेष्वासौ धार्तराष्ट्रान् जघान ह । पञ्चविं शद्धतास्तत्र धार्तराष्ट्रा महाबलाः । 25.41 | भगदत्तद्रौणिकृपशल्यदुर्योधनादयः । सर्वे जिता द्राविताण्स्च सेना च बहुला हता । 25.42 | ccclii.विरथो व्यायुधश्चैव दृढवेधविमूर्च्छितः । कृतो दुर्योधनः सर्वराज्ञां भीमेन पश्यताम् । 25.43 | ततोऽपहारं सैन्यस्य जिताण्स्चक्रुश्च कौरवाः । दुर्योधनो निशायां च ययौ यत्र नदीसुतः । पीडितो भीमबाणैश्च क्षरद्गात्रो ननाम तम् । 25.44 | उवाच हेतुना केन वयं क्षीयाम सर्वदा । पाण्डवाण्स्च जयं नित्यं लब्ध्वा हर्षमवाप्नुवन् । 25.45 | तमाह भीष्मस्तेऽजेया देवास्ते धरणीं गताः । विशेषतः केशवेन पालितास्तत्प्रियाः सदा । 25.46 | मानसोत्तरशैले हि पुरा ब्रह्मपुरस्सराः । स्थिता देवास्तदाऽपश्यद् ब्रह्मैको हरिमम्बरे । 25.47 | स्तुत्वा सम्पूज्य भूमेः स भारावतरणाय तम् । प्रार्थयामास तेनोक्तं देवानामवदद् विभुः । 25.48 | अयं नारायणो देवः पुर्णानन्तगुणार्णवः । आज्ञापयति वः सर्वान् प्रादुर्भावाय भूतल् . ए । स्वयं च देवकीपुत्रो भविष्यति जगत्पतिः । 25.49 | एवं तेन समादिष्टा धर्मवाय्वादयोऽखिलाः । अभवन् पाण्डवाद्यास्ते सेन्द्राः सहमरुद्गणाः । 25.50 | स च नारायणो देवो देवकीनन्दनोऽभवत् । तेनैते पालिताः पार्था अजेया देवसर्गिणः । तस्मात् तैः सन्धिमन्विच्छ यदीच्छस्यपराभवम् । 25.51 | इत्युक्तो डम्भबुद्ध्यैव नत्वा विष्णुं ततो ययौ । प्रातर्निर्यातयामास सेनां युद्धाय दुर्मतिः । 25.52 | दिव्यौषधेन भीष्मस्य भूत्वा च निरुजस्ततः । cccliii.भीष्ममग्रे निधायैव ययौ युद्धाय दं सितः । 25.53 | तत्राऽसीद् युद्धमतुलं भीमभीष्मानुयायिनाम् । पाण्डवानां कुरूणां च शूराणामनिवर्तिनाम् । 25.54 | धृष्टद्युम्नस्तत्र भीमानुयायी दुर्योधनस्यावरजैः प्रयुद्ध्यन् । सम्मोहनास्त्रेण विमोहयित्वा विकर्णपूर्वानहनच्च सेनाम् । 25.55 | ततो द्रोणस्तान् समुत्थाप्य सर्वान् विज्ञानास्त्रेणाऽसदत् पार्षतं च । तं भीमसेनः सूतहीनं विधाय व्यद्रावयच्छत्रुगणाञ्छरौघैः । 25.56 | अथाऽसदत् कृतवर्मा रथेन धृष्टद्युम्नं सोऽभ्ययात् तावुभौ च । ववर्षतुः शरवर्षैरथोग्रैस्तत्राकरोद् विरथं द्रौपदिस्तम् । 25.57 | तस्मिन् जिते रथवीरे स्वयं तं दुर्योधनः पार्षतमाससाद । तं भीमसेनो विरथायुधं च कृत्वा बाणेनाहनज्जत्रुदेशे । 25.58 | विमूर्च्छितं तं रुधिरौघमुच्चैर्वमन्तमाण्सु स्वरथे निधाय । कृपो ययौ मारुतिर्धार्तराष्ट्रीं व्यद्रावयत् पृतनां बाणपूगैः । 25.59 | अथेन्द्रसूनुः केशवप्रेरितेन रथेन शत्रून् विधमञ्छरौघैः । रथान् रणे पञ्चविं शत्सहस्रान् निनाय वैवस्वतसादनाय । 25.60 | तमन्वयाद् युयुधानः सुधन्वा विद्रावयन् धार्तराष्ट्रस्य सेनाम् । तमभ्ययात् सौमदत्तिस्तयोश्च सुयुद्धमासीदतिभैरवास्त्रम् । 25.61 | पुत्रान् दशास्याऽशु निहत्य वीरः स सात्यकेः सौमदत्तिः सकाण्से । समर्पयामास शरीरदारणैः शरैरुभौ तौ विरथौ च चक्रतुः । 25.62 | अथासिपाणिं युयुधानमाण्सु महासिहस्तेन च सौमदत्तिना । आसादितं वीक्ष्य रथं स्वकीयमारोपयामास सुतोऽनिलस्य । 25.63 | सुयोधनः सौमदत्तिं स्वकीयरथे व्यवस्थाप्य च भीमसेनात् । अपाद्रवद् वासविर्भीष्ममाजौ समाससादाऽशु महेन्द्रकल्पः । 25.64 | cccliv.ubhau ca तावस्त्रविदां प्रबर्हौ शरैर्महाण्सीविषसन्निकाण्सैः । ततक्षतुर्नाकसदां समक्षं महाबलौ सं यति जातदर्पौ । 25.65 | स्वबाहुवीर्येण जितः स भीष्मः किरीटिना लोकमहारथेन । सेनामपाहृत्य ययौ निशायामासादितायामथ पाण्डवाण्स्च । 25.66 | ततः परेद्युः पुनरेव भीमभीष्मौ पुरस्कृत्य समीयतुस्ते । सेने तदा सारथिहीनमाण्सु भीष्मं कृत्वा मारुतिरभ्यगात् परान् । निपातितास्तेन रथेभवाजिनः प्रदुद्रुवुश्चावशिष्टाः समस्ताः । 25.67 | दुर्योधनाद्येषु पराजितेषु भीष्मद्रोणद्रौणिपुरस्सरेषु । महागजस्थो भगदत्त आगादायन् बाणं भीमसेनेऽमुचच्च । 25.68 | तेनातिविद्धे भीमसेनेऽस्य पुत्र उद्यच्छमानं पितरं निवार्य । घटोत्कचोऽभ्यद्रवदाण्सु वीरः स्वमायया हस्तिचतुष्टयस्थः । 25.69 | स वैष्णवास्त्रं भगदत्तसं स्थं विज्ञाय विष्णोर्वरतो विशेषतः । अमोघमन्यत्र हरेर्मरुत्सुतः पुत्रे याते न स्वयमभ्यधावत् । 25.70 | अनुग्रहादभ्यधिकादवध्यं j आनन्नपि स्वं वासुदेवस्य नित्यम् । तद्भक्तिवैशेष्यत एव तस्य सत्यं वाक्यं कर्तुमरिं नचायात् । यदा स्वपुत्रेण जितो भवेत् स किम्वात्मनेत्येव तदा प्रवेत्तुम् । 25.71 | स विस्मृत् आस्त्रस्तु यदा भवेत् तदा भीमो भगदत्तं प्रयाति । ऋते भीमं वाऽर्जुनं नास्त्रमेष प्रमुञ्चतीत्येव हि वेद भीमः । 25.72 | चतुर्गजात्मोपरिगात्मकश्च घटोत्कचः सुप्रतीकं च तं च । नानाप्रहारैर्वितुदं श्चकार सन्दिग्धजीवौ जगतां समक्षम् । 25.73 | गजार्तनादं तु निशम्य भीष्ममुखाः समापेतुरमुं च दृष्ट्वा । महाकायं भीमममुष्य पृष्ठगोपं च वाय्वात्मजमत्रसन् भृशम् । ते भीतभीत् आः पृतनापहारं कृत्वाऽपजग्मुः शिबिराय शीघ्रम् । 25.74 | दिने परे चैव पुनः समेताः परस्परं पाण्डवकौरवास्ते । तत्राऽसदन्नागसुतासमुद्भवः पार्थात्मजः शाकुनेयान् षल् . एकः । 25.75 | च्च्च्ल्व्.तैः प्रासहस्तैः क्षतकायोऽतिरूढकोपः स खड्गेन चकर्त तेषाम् । शिरां सि वीरो बलवानिरावान् भयं दधद् धार्तराष्ट्रेषु चोग्रम् । 25.76 | दृष्ट्वा तमुग्रं धृतराष्ट्रपुत्रो दिदेश रक्षोऽलम्बुसनामधेयम् । जह्यार्जुनिं क्षिप्रमिति स्म तच्च समासदन्नागसुतातनूजम् । 25.77 | तयोरभूद् युद्धमतीव दारुणं मायायुजोर्वीर्यवतोर्महाद्भुतम् । ससादिनोऽश्वान् स तु राक्षसोऽसृजत् ते पार्थपुत्रस्य च सादिनोऽहनन् । ततस्त्वनन्ताकृतिमाप्तमार्जुनिं सुपर्णरूपोऽहनदाण्सु राक्षसः । 25.78 | हतं निशम्याऽर्जुनिमुग्रपौरुषो ननाद कोपेन वृकोदरात्मजः । चचाल भूर्नानदतोऽस्य रावतः ससागरागेन्द्रनगा भृशं तदा । 25.79 | अलम्बुसस्तं प्रसमीक्ष्य मारुतेः सुतं बलाढ्यं भयतः पराद्रवत् । पराद्रवन् धार्तराष्ट्रस्य सेनाः सर्वास्तमाराथ सुयोधनो नृपः । 25.80 | स भीमपुत्रस्य जघान मन्त्रिणो महाबलां श्चतुरोऽन्यां स्तथैव । हतावशेषेषु च विद्रवत्सु घटोत्कचोऽभ्याहनदाण्सु तं नृपम् । 25.81 | स पीड्यमानो युधि तेन रक्षसा प्रवेशयामास शरं घटोत्कचे । दृढाहतस्तेन तदा वलीयसा घटोत्कचः प्रव्यथितेन्द्रियो भृशम् । तस्थौ कथञ्चिद् भुवि पात्यमानः पुनः शरानप्यसृजत् सुयोधने । 25.82 | चिरप्रयुद्धौ नृपराक्षसाधिपौ परस्पराजेयतमौ रणाजिरे । द्रोणादयो वीक्ष्य रिरक्षिषन्तः सुयोधनं प्रापुरमित्रसाहाः । 25.83 | स द्रोणण्सल्यौ गुरुपुत्रगौतमौ भूरिश्रवः कृतवर्मादिकां श्च । ववर्ष बाणैर्गगनं समाण्स्रितो घटोत्कचः स्थूलतमै सुवेगैः । 25.84 | तमेकग्र्यै रथिभिः परिष्कृतं निरीक्ष्य भीमोऽभ्यगमत् समस्तान् । द्रोणोऽत्र भीमप्रहितैः शरोत्तमैः सुपीडितः प्राप्तमूर्च्छः पपात । 25.85 | द्रौणिं कृपाद्यान् ससुयोधनां श्च चकार भीमो विरथान् क्षणेन । निवार्यमाणां स्तु वृकोदरेण घटोत्कचस्तान् प्रववर्ष सायकैः । 25.86 | च्च्च्ल्वि.तेनाम्बरस्थेन तरुप्रमाणैरभ्यर्दिताः कुरवः सायकौघैः । भूमौ च भीमेन शरौघपीडित् आः पेतुर्नेदुः प्राद्रवं श्चातिभीत् आः । 25.87 | सर्वां श्च ताञ्छिबिरं प्रापयित्वा विना भीष्मं कौरवान् भीमसेनः । घटोत्कचश्चानदतां महास्वनौ नादेन लोकानभिपूरयन्तौ । 25.88 | दुर्योधनोऽथ स्वजनैः समेतः पुनः प्रायाद् रणभूमिं स भीष्मम् । जयोपायं भैमसेनेरपृच्छत् स्वस्यैव स प्राह न तं व्रजेति । 25.89 | प्राग्ज्योतिषं चैव घटोत्कचाय सम्प्रेषयामास सुरापगासुतः । स प्राप्य हैडिम्बमयोधयद् बली सचार्दयामास सकुञ्जरं तम् । 25.90 | तेनार्दितः प्राहिणोच्छूलमस्मै वियत्यभिप्लुत्य तदा घटोत्कचः । प्रगृह्य शूलं प्रबभञ्ज जानुमारोप्य देवा जहृषुस्तदीक्ष्य । 25.91 | तदा स तस्यैव पदानुगान् नृपो जघान तं मारुतिरभ्ययाद् रणे । स प्राहिणोद् भीमसेनाय वीरो गजं तमस्तम्भयदाण्सु सायकैः । 25.92 | सं स्तम्भिते बाणवरैस्तु नागे भीमस्याण्स्वान् सायकैरार्दयत् सः । सोऽभ्यर्दिताण्स्वोऽथ गदां प्रगृह्य हन्तुं नृपं तं सगजं समासदत् । 25.93 | स हन्तुकामेन रुषाऽभिपन्नो भीमेन राजा पुरतः पृष्ठतश्च । कृष्णेनास्त्रं वैष्णवं तद् गृहीतुं सहार्जुनेनापययौ सुभीतः । 25.94 | तस्मिन् गते भीमसेनार्जुनाभ्यां विद्राविते राजसङ्घे समस्ते । भीष्मः सेनामपहृत्यापयातो दुर्योधनस्तं निशि चोपजग्मिवान् । 25.95 | सं श्रावितः क्रूरवचः स तेन चक्रे सत्यं मृत्युभयं विहाय । शक्त्या हनिष्यामि परानिति स्म चक्रे च तत् कर्म तथा परेद्युः । 25.96 | तं शक्तितो जुगुपुर्धार्तराष्ट्रास्तेनार्दिताण्स्चेदिपाञ्चालमत्स्याः । पराद्रवन् भीष्मबाणोरुभीत् आः सिं हार्दिताः क्षुद्रमृगा इवाऽर्ताः । 25.97 | सं स्थाप्य तान् भीष्ममभिप्रयान्तमलम्बुसोऽवारयत् पार्थसूनुम् । ccclvii.विजित्य तं केशवभागिनेयो ययौ भीष्मं धार्तराष्ट्रोऽमुमार । 25.98 | तद् युद्धमासीन्नृपपार्थपुत्रयोर्विचित्रमत्यद्भुतमुग्ररूपम् । समं चिरं तत्र धनुश्चकर्त ध्वजं च राजा सहसाऽभिमन्योः । 25.99 | अथैनमुग्रैश्च शरैर्ववर्ष सूतं च तस्याऽशु जघान वीरः । तदाऽसदद् भीमसेनो नृपं तं जघान चाण्स्वान् धृतराष्ट्रजस्य । 25.100 | द्रोणो द्रौणिर्भगदत्तः कृपश्च सचित्रसेना अभ्ययुर्भीमसेनम् । सर्वां श्च तान् विमुखीकृत्य भीमः स चित्रसेनाय गदां समाददे । 25.101 | t आमुद्यतां वीक्ष्य पराद्रवं स्ते स चित्रसेनश्च रथादवप्लुतः । सञ्चूर्णितो गदया तद्रथश्च तज्जीवनेनोद्धृषित् आण्स्च कौरवाः । 25.102 | भीष्मस्तु pà¤càlakaråõsacediùvahan सहस्राणि चतुर्दशोग्रः । रथप्रबर्हानतितिग्मतेजा विद्रावयामास परानवीनिव । 25.103 | विद्राप्य सर्वामपि पाण्डुसेनां विश्राव्य लोकेषु च कीर्तिमात्मनः । सेनां समाहृत्य ययौ निशागमे सम्पूज्यमानो धृतराष्ट्रपुत्रैः । 25.104 | द्रोणो विराटस्य पुरो निहत्य शङ्खं सुतं तस्य विजित्य तं च । विद्राप्य सेनामपि पाण्डवानां ययौ नदीजेन सहैव हृष्टः । 25.105 | भीमार्जुनावपि शत्रून् निहत्य विद्राप्य सर्वां श्च युधि प्रवीरान् । युधिष्ठिरेणापहृते स्वसैन्ये भीतेन भीष्माच्छिबिरं प्रजग्मतुः । 25.106 | युधिष्ठिरो भीष्मपराक्रमेण भीतो भीष्मं स्ववधोपायमेव । प्रष्टुं ययौ निशि कृष्णोऽनुजाण्स्च तस्यान्वयुस्तं स पितामहो यत् । 25.107 | भीमार्जुनौ शक्नुवन्तावपि स्म नर्तेऽनुज्ञां हन्तुमिमं तदैच्छताम् । पूज्यो यतो भीष्म उदारकर्मा कृष्णोऽप्ययात् तेन हि पाण्डवार्थे । 25.108 | प्राप्यानुज्ञां भीष्मतस्ते वधाय शिखण्डिनं तद्वचसाऽग्रयायिनम् । कृत्वा परेद्युर्युधये विनिर्गता भिष्मं पुरस्कृत्य तथा परेऽपि । 25.109 | ccclviii.शिखण्डिनो रक्षकः फल्गुनोऽभूद् भीष्मस्य दुः शासन आस चाग्रे । अन्ये च सर्वे जुगुपुर्भीष्ममेव न्यवारयन् भीमसेनादयस्तान् । 25.110 | भीष्माय यान्तं युयुधानमाजौ न्यवारयद् राक्षसोऽलम्बुसोऽथ । तं वज्रकल्पैरतुदद् वृष्णिवीरः शरैः स मायामसृजत् तदोग्राम् । 25.111 | अस्त्रेण मायामपनुद्य वीरो व्यद्रावयद् राक्षसं सात्यकिस्तम् । तस्मिन् गते युयुधानो रथेन ययौ भीष्मं पार्थमन्वेव धन्वी । 25.112 | द्रोणो द्रौणिर्धार्तराष्ट्रश्च राजा भूरिश्रवा भगदत्तः कृपश्च । शल्यो बाह्लीकः कृतवर्मा सुशर्मा सर्वाण्स्च सेना वारिता वायुजेन । 25.113 | स तान् मुहुर्विरथीकृत्य वीरः प्राग्ज्योतिषं सगजं द्रावयित्वा । न्यवारयत् फल्गुनं रोद्धुकामं पार्थश्च देवव्रतमाससाद । 25.114 | युधिष्ठिरं भीष्ममभिप्रयान्तं माद्रीसुताभ्यां सहितं नृवीरम् । न्यवारयच्छकुनिः सादिनां च युतोऽयुतेनैव वराण्स्वगेन । 25.115 | t आन् सादिनोऽश्वां श्च निहत्य सर्वान् विजित्य तं शकुनिं पाण्डवास्ते । प्रापुर्भीष्मं द्रौपदेयाण्स्च सर्वे तथा विराटद्रुपदौ कुन्तिभोजः । 25.116 | धृष्टद्युम्नं भीष्ममभिप्रयान्तं न्यवारयत् सैन्धवस्तं स बाणैः । हताण्स्वसूतं सगणं द्रावयित्वा समासदद् भीष्ममेवाऽशु वीरः । 25.117 | गुप्तोऽथ पार्थेन रणे ण्सिखण्डी भीष्मं समासाद्य शरैरताडयत् । भीष्मः स्त्रीत्वं तस्य जानन् न तस्मै मुमोच बाणान् स तु तं तुतोद । 25.118 | शिखण्डिनं वारयामास बाणैर्दुर्मर्षणोऽमर्षणविह्वलेक्षणः । नात्येतुमेनमशकच्छिखण्डी दुः शासनः पार्थमवारयत् तदा । 25.119 | स लोकवीरोऽपि दुरात्मनाऽमुना रुद्धोऽशकन्नैनमतीत्य यातुम् । भीष्मं पार्थः सायकाण्स्चास्य तस्मिन् ससज्जिरे पर्वतेष्वप्यसक्ताः । 25.120 | अमर्षयुक्तौ चिरमेव वीरावयुद्ध्यतामर्जुनधार्तराष्ट्रौ । समं तदासीन्महदद्भुतं च दिवौकसां पश्यतां भूभृत् आं च । 25.121 | ccclix.तदा विराटद्रुपदौ कुन्तिभोजं कृष्णासुतान् केकयां श्चेकितानम् । भूरिः शलः सोमदत्तो विकर्णः सकेकया वारयामासुरुच्चैः । 25.122 | जित्वैव तां स्तेऽभिययुश्च भीष्मं ततोऽर्जुनोऽतीत्य दुः शासनं च । भीष्मं शरैरार्च्छदरिप्रमाथिभिः शिखण्डिनं धार्तराष्ट्राद् विमुच्य । 25.123 | स तैः समस्तैर्बहुशस्त्रपूगैर्भृशं मर्मस्वर्दितश्चापमुक्तैः । शरैः समस्तान् विरथां श्चकार शैनैयपाञ्चाल्ययुधिष्ठिराद्यान् । 25.124 | स चेदिपाञ्चालकरूण्समुख्यान् रथोत्तमान् पञ्चविं शत्सहस्रान् । सम्प्रेषयामास यमाय बाणैर्युगान्तकालेऽग्निरिव प्रवृद्धः । 25.125 | निरीक्ष्य तं सूर्यमिवाऽतपन्तं सञ्चोदितो वासुदेवेन पार्थः । चिच्छेद तत्कार्मुकं लोकवीरो रणेऽर्द्धचन्द्रेण सचान्यदाददे । 25.126 | चिच्छेद तच्चैवमष्टौ धनूं षि शक्तिं च चर्मासिवरं पराणि च। धनूं षि दत्तानि नृभिर्नृपस्य सर्वाणि चिच्छेद स पाकशासनिः । 25.127 | ततः शरैः सूर्यकरप्रकाण्सैर्विव्याध सर्वे च युधिष्ठिराद्याः । तैरर्दितो न्यपतद् भूतेल् . ए सप्राणान् दधारापि तथोत्तरायणात् । 25.128 | निपातितेऽस्मिन् मारुतिद्रोणमुख्यान् विद्राप्य तत्राऽगमदाण्सु तेऽपि । तदायुधानि प्रणिधाय वीराः पार्थाः परे चैनमुपासदन् स्म । 25.129 | प्रणम्यतं तद्वचनात् समीयुस्तस्मिन् दिने शिबिराण्येव सर्वे । परे दिने सर्व एवोपतस्थुर्भीष्मं यदूनाम्पतिना सहैव । 25.130 | स पूर्वदिवसे पार्थदत्तबाणोपबर्हणः । तदाऽपि तृट्परीत् आत्मा योग्यं पेयमयाचत । 25.131 | धार्तराष्ट्रैरविज्ञातं तदभिज्ञाय वासविः । वारुणास्त्रेण भित्त्वा सभूमिं वारि सुगन्धि च । ऊर्ध्वधारमदादास्ये तर्पितोऽनेन सोऽवदत् । 25.132 | ccclx.यादृश्यस्त्रज्ञता पार्थे दृष्टाऽत्र कुरुनन्दनाः । यादृग् बाह्वोर्बलं भीमे सं युगेषु पुनः पुनः । 25.133 | यादृशं चैव माहात्म्यमनन्तमजरं हरेः । विज्ञातं सर्वलोकस्य सभायां दृष्टमेव च । 25.134 | उपारमत तद् युद्धं सुखिनः सन्तु भूमिपाः । यथोचितविभक्तां च भुङ्ग्ध्वं भूपाः सदा भुवम् । इत्युक्तः प्रययौ तूष्णीं धार्तराष्ट्रः स्वकं गृहम् । 25.135 | व्यासदत्तोरुविज्ञानात् सञ्जयादखिलं पिता । श्रुत्वा तदा पर्यतप्यत् पाण्डवाः कृष्णदेवताः । मुमुदुः शिबिरं प्राप्य सर्वे कृष्णानुमोदिताः । 25.136 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये भीष्मपातो नाम पञ्चविं शोऽध्यायः ccclxi.(नारायणास्त्रोपशमनम्) अथ षड्विं शोऽध्यायः ओं । अथाखिलानां पृथिवीपतीनामाचार्यमग्र्यं रथिनां सुविद्यम् । रामस्य विश्वाधिपतेः सुशिष्यं चक्रे चमूपं धृतराष्ट्रपुत्रः । 26.1 | कर्णोऽपि भीष्मानुमतो धनुष्मान् युद्धोद्यतोऽभूत् तदसत्कृतः पुरा । तस्मिन् स्थितेऽनात्तधनुस्तदैव रथं समास्थाय गुरुं समन्वयात् । 26.2 | द्रोणो वृतो धार्तराष्ट्रेण धर्मसुतग्रहे तेन कृते प्रतिश्रवे । j ञात्वा यत्ताः पाण्डवास्तं समीयुर्युद्धाय तत्राभवदुग्रयुद्धम् । 26.3 | पतत्रिभिस्तत्र दुधाव शात्रवान् द्रोणो धनुर्मण्डलमन्त्रनिस्सृतैः । तमाससादाऽशु वृकोदरो नदं स्तमासदन् द्रौणिकृपौ च मद्रराट्। 26.4 | स तान् विधूयाभ्यपतद् रणेऽग्रणीर्द्रोणं तमन्वार्जुनिरभ्ययात् परान् । ववार तं मद्रपतिस्तयोरभूद् रणो महां स्तत्र गदां समाददे । शल्योऽथ भीमोऽभिययौ गदाधरस्तमेतयोरत्र बभूव सङ्गरः । 26.5 | उभावजेयौ गदिनामनुत्तमावतुल्यवीर्यौ प्रवरौ बलीयसाम् । विचेरतुश्चित्रतमं प्रपश्यतां मनोहरं t आवभिनर्दमानौ । गदाप्रपाताङ्कितवज्रगात्रौ ददर्श लोकोऽखिल एव तौ रणे । 26.6 | गदाभिघातेन वृकोदरस्य विचेतनः प्रापतदत्र मद्रराट्। भीमोऽपि कोपात् प्रचलत्पदः क्षितौ निधाय जानुं सहसोत्थितः क्षणात् । 26.7 | विचेतनं पतितं मद्रराजं विलोक्य भीमं च तमाह्वयन्तम् । रथं समारोप्य जनस्य पश्यतः पुरश्च भीमस्य कृपोऽपजग्मिवान् । 26.8 | विजित्य मद्राधिपमोजसाऽरिहा नदन् रथं प्राप्य निजं स मारुतिः । व्यद्रावयद् बाणगणैः परेषामनीकिनीं द्रोणसमक्षमेव । 26.9 | विद्रावयत्याण्सु कुरून् वृकोदरे विधूय सौभद्रमुखान् ससात्यकीन् । द्रोणोऽभिपेदे नृपतिं गृहीतुं तमाससादाऽशु धनञ्जयो रथी । 26.10 | ccclxii.स वासुदेवप्रयते रथे स्थितः शरैः शरीरान्तकरैः समन्ततः । निहत्य नागाण्स्वनरान् प्रवर्तयन्नदृश्यताऽश्वेव च शोणित् आपगाः । 26.11 | निहन्यमानासु किरीटिना चमूष्वारक्षिते धर्मसुते तथाऽपदः । चमूं च भीमार्जुनबाणभग्नां द्रोणोऽपहृत्यापययौ निशागमे । 26.12 | स धार्तराष्ट्रेण युधिष्ठिराग्रहात् सं श्रावितः क्रूरवचो निशायाम् । जगाद दूरं समराद् विनीयतां पार्थस्ततो धर्मसुतं ग्रहीष्ये । 26.13 | ततः सुशर्मा सहितो महारथैः सं शप्तकैर्दूरतरं प्रणेतुम् । युद्धाय भीमानुजमाण्सु क्लृप्तो दुर्योधनेनोमिति सोऽप्यवादीत् । 26.14 | समाह्वयामासुरथार्जुनं ते प्रातर्हुताण्सस्य दिशं रणाय । अयोधयत् तान् स च तत्र गत्वा भीमो गजानीकमथात्र चावधीत् । 26.15 | निहन्यमानेषु गजेषु सर्वशो विद्राप्यमाणेष्वखिलेषु राजसु । प्राग्ज्योतिषो धार्तराष्ट्रार्थितस्तं समासदत् सुप्रतीकेन धन्वी । 26.16 | विभीषित् आः सुप्रतीकेन भीमहया न तस्थुस्तदनु स्म सात्यकिः । सौभद्रमुख्याण्स्च गजं तमभ्ययुश्चिक्षेप तेषां स रथानथाम्बरे । 26.17 | शैनेयपूर्वेषु रथोज्झितेषु भूमाववप्लुत्य कथञ्चिदेव । स्थितेषु भीमे च विभीषित् आण्स्वान् सं यम्य युद्ध्यत्यपि कृष्ण ऐक्षत् । 26.18 | सङ्क्लेशितो वैष्णवास्त्रं प्रमुञ्चेत् प्राग्ज्योतिषो भीमसेने ततोऽहम् । याम्यार्जुनेनैव तदस्त्रमात्मनः स्वीकर्तुमन्येन वरादधार्यम् । 26.19 | इति स्म सञ्चिन्त्य सहार्जुनेन तत्राऽययावथ पार्थं त्रिगर्ताः । न्यवारयं स्त्वाष्ट्रमस्त्रं स तेषु व्यवासृजन्मोहनायाऽशु वीरः । 26.20 | तदस्त्रवीर्येण विमोहितास्ते परस्परं कृष्णपार्थाविति स्म । जघ्नुस्तदा वासविस्तान् विसृज्य प्राग्ज्योतिषं हन्तुमिहाभ्यगाद् द्रुतम् । 26.21 | विसृज्य भीमं स च पार्थमेव ययौ गजस्कन्धगतो गजं तम् । प्रचोदयामास रथाय तस्य चक्रेऽपसव्यं हरिरेनमाण्सु । 26.22 | ccclxiii.मनोजवेनैव रथे परेण सम्भ्राम्यमाणे नतु तं गजः सः । प्राप्तुं शशाकाथ शरैः सुतीक्ष्णैरभ्यर्द्दयामास नृपं स वासविः । 26.23 | अस्त्रैश्च शस्त्रैः सुचिरं नृवीरावयुद्ध्यतां तौ बलिनां प्रबर्हौ । अथो चकर्तास्य धनुः स पार्थः स वैष्णवास्त्रं च तदाऽङ्कुशेऽकरोत् । 26.24 | तस्मिन्नस्त्रे तेन तदा प्रमुक्ते दधार तद् वासुदेवोऽमितौजाः । तदं सदेशस्य तु वैजयन्ती बभूव मालाऽखिललोकभर्तुः । 26.25 | दृष्ट्वैव तद् धारितमच्युतेन पार्थः किमर्थं विधृतं त्वयेति । ऊचे तमाहाऽशु जगन्निवासो मयाऽखिलं धार्यते सर्वदैव । 26.26 | न मादृशोऽन्योऽस्ति कुतः परो मत् सोऽहं चतुर्धा जगतो हिताय । स्थितोऽस्मि मोक्षप्रल् . अयस्थितीनां सृष्टेण्स्च कर्ता क्रमशः स्वमूर्तिभिः । स वासुदेवादिचतुः स्वरूपः स्थितोऽनिरुद्धो हृदि चाखिलस्य । 26.27 | स एव च क्रोडतनुः पराऽहं भूमिप्रियार्थं नरकाय चादाम् । अस्त्रं मदीयं वरमस्य चादामवध्यतां यावदस्त्रं ससूनोः । 26.28 | अस्त्रस्य चान्यो नतु कश्चिदस्ति योऽवध्य एतस्य कुतश्च मत्तः । इति स्म तेनैव मया धृतं तदस्त्रं तदेनं जहि चास्त्रहीनम् । 26.29 | इत्युक्तमाकर्ण्य स केशवेन सम्मन्त्र्य बाणं हृदये मुमोच । प्राग्ज्योतिषस्यापरमुत्तमं शरं गजेन्द्रकुम्भस्थल आण्स्वमज्जयत् । 26.30 | उभौ च तौ पेततुरद्रिसन्निभौ महेन्द्रवज्राभिहताविवाऽशु । निहत्य तौ वासविरुग्रपौरुषो मुमोद साधु स्वजनाभिपूजितः । 26.31 | अथाचलं वृषकं चैव हत्वा कनीयसौ शकुनेस्तं च बाणैः । विव्याध मायामसृजत् स तां च विज्ञानास्त्रेणाऽशु नाण्साय चक्रे । 26.32 | स नष्टमायः प्राद्रवत् पापकर्मा ततः पार्थः शरपूगैश्चमूं t आम् । विद्रावयामास तदा गुरोः सुतो माहिष्मतीपतिमाजौ जघान । 26.33 | ccclxiv.तदा भीमस्तस्य निहत्य वाहान् व्यद्रावयद् धार्तराष्ट्रीं चमूं च । भीमार्जुनाभ्यां हन्यमानां चमूं t आं दृष्ट्वा द्रोणः क्षिप्रमपाजहार । 26.34 | प्राग्ज्योतिषे निहतेऽथाग्रहाच्च युधिष्ठिरस्यातिविषण्णरूपः । दुर्योधनोऽश्रावयद् दीनवाक्यान्यत्र द्रोणं सोऽपि नृपं जगाद । 26.35 | पार्थे गते श्वो नृपतिं ग्रहीष्ये निहन्मि वा तत्सदृशं तदीयम् । इति प्रतिज्ञां स विधाय भूयः प्रातर्ययौ युद्धमाकाङ्क्षमाणः । 26.36 | पद्मव्यूहं व्यूह्य परैरभेद्यं वराद् विष्णोस्तस्य मन्त्रं ह्यजप्त्वा । पार्थाण्स्च तं प्रापुरृतेऽर्जुनेन सं शप्तकैर्युयुधे सोऽपि वीरः । 26.37 | पार्था व्यूहं तु तं प्राप्य नाण्सकन् भेत्तुमुद्यताः । j आनं श्च प्रतिभायोगात् काम्यं नैवाजपन्मनुम् । 26.38 | भीमो युधिष्ठिरस्तत्र तज्ज्ञं सौभद्रमब्रवीत् । भिन्धि व्यूहमिमं t आत वयं त्वामनुयामहे । 26.39 | स एवमुक्तो रथिनां प्रबर्हो विवेश भित्त्वा द्विषतां चमूं t आम् । अन्वेव तं वायुसुतादयश्च विविक्षवः सैन्धवेनैव रुद्धाः । 26.40 | वरेण रुद्रस्य निरुद्ध्यमानो जयद्रथेनात्र वृकोदरस्तु । विष्णोरभीष्टं वधमार्जुनेस्तदा विज्ञाय शक्तोऽपि नचात्यवर्तत । 26.41 | जयद्रथस्थेन वृषध्वजेन प्रयुद्ध्यमानेषु वृकोदरादिषु । प्रविश्य वीरः स धनञ्जयात्मजो विलोल् . अयामास परोरुसेनाम् । 26.42 | स द्रोणदुर्योधनकर्णण्सल्यैर्द्रोण्यग्रणीभिः कृतवर्मयुक्तैः । रुद्धश्चचारारिबलेष्वभीतः शिरां सि कृन्तं स्तदनुब्रतानाम् । 26.43 | स लक्षणं राजसुतं प्रसह्य पितुः समीपेऽनयदाण्सु मृत्यवे । बृहद्बलं चोत्तमवीर्यकर्मा वरं रथानामयुतं च पत्रिभिः । 26.44 | द्रोणादयस्तं हरिकोपभीत् आः प्रत्यक्षतो हन्तुमशक्नुवन्तः । सम्मन्त्र्य कर्णं पुरतो निधाय चक्रुर्विचापाण्स्वरथं क्षणेन । 26.45 | ccclxv.कर्णो धनुस्तस्य कृपश्च सारथी द्रोणो हयानाण्सु विधम्य सायकैः । सचर्मखड्गं रथचक्रमस्य प्रणुद्य हस्तस्थितमेव तस्थुः । 26.46 | भीतेषु कृष्णादथ तद्वधाय तेष्वाससादाऽशु गदायुधं गदी । दौः शासनिस्तौ युगपच्च मम्रतुर्गदाभिघातेन मिथोऽतिपौरुषौ । 26.47 | तस्मिन् हते शत्रुरवं निशम्य हर्षोद्भवं मारुतिरुग्रविक्रमः । विजित्य सर्वानपि सैन्धवादीन् युधिष्ठिरस्यानुमते न्यषीदत् । 26.48 | व्यासस्तदा तानमितात्मवैभवो युधिष्ठिरादीन् ग्लपितानबोधयत् । विजित्य सं शप्तकपूगमुग्रो निशागमे वासविराप साच्युतः । 26.49 | निशम्य पुत्रस्य वधं भृशार्तः प्रतिश्रवं सोऽथ चकार वीरः । जयद्रथस्यैव वधे निशायां स्वप्नेऽनयत् तं गिरिशान्तिकं हरिः । 26.50 | स्वयमेवाखिलजगद्रक्षाद्यमितशक्तिमान् । अप्यच्युतो गुरुद्वारा प्रसादकृदहं त्विति । 26.51 | j ञापयन् फल्गुनस्यास्त्रगुरुं गिरिशमञ्जसा । प्रापयित्वैनमेवैतत्प्रसादादस्त्रमुद्बणम् । चक्रे तदर्थमेवास्य रक्षां चक्रे तदात्मिकाम् । 26.52 | सान्त्वयित्वा सुभद्रां च गत्वोपप्लाव्यमच्युतः । योजयित्वा रथं प्रातः सार्जुनो युद्धमभ्ययात् । 26.53 | श्रुत्वा प्रतिज्ञां पुरुहूतसूनोर्दुर्योधनेनार्थितः सिन्धुराजम् । त्रातास्म्यहं सर्वथेति प्रतिज्ञां कृत्वा द्रोणो व्यूहमभेद्यमातनोत् । 26.54 | स दिव्यमग्र्यं शकटाब्जचक्रं कृत्वा स्वयं व्यूहमुखे व्यवस्थितः । पृष्ठे कर्णद्रौणिकृपैः सशल्यैर्जयद्रथं गुप्तमधात् परैश्च । 26.55 | अथार्जुनो दिव्यरथोपरिस्थितः सुरक्षितः केशवेनाव्ययेन । विजित्य दुर्मर्षणमग्रतोऽभ्ययाद् द्रोणं सुधन्वा गुरुमुग्रपौरुषः । 26.56 | ccclxvi.प्रदक्षिणीकृत्य तमाण्स्वगात् ततः कालात्ययं त्वेव विशङ्कमानः । रथं मनोवेगमथानयद्धरिर्यथा ण्सराः पेतुरमुष्य पृष्ठतः । 26.57 | विजित्य हार्दिक्यमथाप्रयत्नः स इन्द्रसूनुः प्रविवेश तद् बलम् । विलोल् . अयामास च सायकोत्तमैर्यथा गजेन्द्रो नल् . इनीं बलोद्धतः । 26.58 | स उच्चकाण्सेऽतिरथो रथोत्तमे सवासुदेवो हरिणा यथेन्द्रः । चकर्त चोग्रो द्विषतां शिरां सि शरैः शरीरान्तकरैः समन्ततः । 26.59 | दृढायुमच्युतायुं च हत्वा विन्दानुविन्दकौ । शराभ्यां प्रेषयामास यमाय विजयो युधि । 26.60 | सुदक्षिणं च काम्बोजं निहत्याम्बष्ठमेव च । श्रुतायुधं नदीज् आतं वरुणादाससाद ह । यस्यादाद् वरुणो दिव्याममोघां महतीं गदाम् । 26.61 | स तु तेन शरैस्तीक्ष्णैरर्पितो विरथं क्षणात् । चकार पार्थस्य रथमारुह्यारिधराय ताम् । 26.62 | गदां चिक्षेप सा तस्य वारुणेः शिर एव तु । बिभेद शतधा ण्सीर्णमस्तिष्कः सोऽपतद् भुवि । 26.63 | अयुद्ध्यन्तं स्वगदया यदि ताडयसि स्वयम् । तया विशीर्णमस्तिष्को मरिष्यसि न सं शयः । अमोघा चान्यथा सेयं गदा तव भविष्यति । 26.64 | इत्यब्रवीत् तं वरुणः पुरा तेन स केशवे । अयुद्ध्यति गदाक्षेपात् तया õsãrõaõsirà अभूत् । 26.65 | हतेषु वीरेषु निजेषु सङ्घशो विद्रावितेष्वालुल् . इते च सैन्ये । दुर्योधनो द्रोणमुपेत्य दीनमुवाच हा पार्थ उपेक्षितस्त्वया । 26.66 | इतीरितेऽभेद्यममुष्य वर्म बद्ध्वा महामन्त्रबलात् स विप्रः । जगाद येनैव बलेन पार्थैर्विरुद्ध्यसे तेन हि याहि फल्गुनम् । 26.67 | ccclxvii.इतीरितो धार्तराष्ट्रः स चापमादाय सौवर्णरथोपरिस्थः । जगाम पार्थं तमवारयच्च शरैरनेकैरनलप्रकाण्सैः । 26.68 | विव्याध पार्थोऽपि तमुग्रवेगैः शरैर्न ते तस्य च वर्मभेदम् । चक्रुस्ततो वासविर्दिव्यमस्त्रं तद्वर्मभेदाय समाददे रुषा । 26.69 | सन्धीयमानं तु गुरोः सुतस्तच्चिच्छेद पार्थोऽथ सुयोधनाण्स्वान् । हत्वा तल् . एऽविद्ध्यदथैनमुग्रैर्द्रौणिः शरैः पार्थमवारयद् युधि । 26.70 | स द्रौणिकर्णप्रमुखैर्धनञ्जयो युयोध ते चैनमवारयञ्छरैः । बभूव युद्धं तदतुल्यमद्भुतं जयद्रथार्थेऽद्भुतवीर्यकर्मणाम् । 26.71 | पार्थे प्रविष्टे कुरुसैन्यमध्यं द्रोणोऽविशत् पाण्डवसैन्यमाण्सु । स तद्रथानीकमुदग्रवेगैः शरैर्विधूय न्यहनच्च वीरान् । 26.72 | स वीरवर्यः स्थविरोऽपि यूनां युवेव मध्ये प्रचचार धन्विनाम् । प्रपातयन् वीरशिरां सि बाणैर्युधिष्ठिरं चाऽसददुग्रवीर्यः । 26.73 | नृपग्रहेच्छुं तमवेत्य सत्यजिन्न्यवारयद् द्रौपदिराण्सु वीर्यवान् । निवारितस्तेन शिरः शरेण चकर्त पाञ्चालसुतस्य विप्रः । 26.74 | निहत्य तं वीरतमं रणोत्कटं युधिष्ठिरं बाणगणैः समार्दयत् । स शक्तिस्तेन विधाय सङ्गरं निरायुधो व्यश्वरथः कृतः क्षणात् । 26.75 | स ऊर्ध्वबाहुर्भुवि सं स्थितोऽपि गृहीतुमाजौ गुरुणाऽभिपन्नः । माद्रीसुतस्यावरजस्य यानमारुह्य वेगादपजग्मिवां स्ततः । 26.76 | द्रोणं ततः शैशुपालिः सपुत्रो जारासन्धिः काण्सिराजः सशैव्यः । समासदन् केकयाण्स्चैव पञ्च समार्दयन् बाणगणैश्च सर्वशः । 26.77 | स तान् क्रमेणैव निकृत्तकन्धराञ्छरोत्तमैरत्र विधाय विप्रः । निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः । 26.78 | विधूयमाने गुरुणोरुसैन्ये पृथासुतानां पृतनाः परेषाम् । प्रायो रणे मारुतसूनुनैव हतप्रवीरा मृदिताः पराद्रवन् । 26.79 | ccclxviii.अलम्बुसो नाम तदैव राक्षसः समासदन्मारुतिमुग्रपौरुषम् । स पीडितस्तेन शरैः सुतेजनैः क्षणाददृश्यत्वमवाप मायया । 26.80 | सोऽदृश्यरूपोऽनुचरानपीडयद् भीमस्य तद् वीक्ष्य चुकोप मारुतिः । अस्त्रज्ञतामात्मनिकेशवाज्ञया सन्दर्शयन्नागतधर्मसङ्कटः । 26.81 | त्वाष्ट्रास्त्रमादत्त स काम्यकर्महीनोऽपि भीमस्तत उत्थिताः शराः । ते बाणवर्यास्तददृश्यवेधिनो रक्षो विदार्याऽविविशुर्धरातल् . अम् । 26.82 | तद्धन्यमानं प्रविहाय भीममपाद्रवद् दूरतरं सुभीतम् । ततस्तु भीमो द्विषतां वरूथिनीं विद्रावयामास शरैः सुमुक्तैः । 26.83 | तदैव कृष्णातनयाः समेता जघ्नुः शलं सं यति सौमदत्तिम् । अलम्बुसं प्राप तदा घटोत्कचः परस्परं तौ रथिनावयुद्ध्यताम् । 26.84 | घटोत्कचस्तं विरथं विधाय खस्थं ख एवाभियुयोध सं स्थितः । ततस्तु तं भीमसुतो निगृह्य निपात्य भूमौ प्रददौ प्रहारम् । 26.85 | पदा ण्सिरस्येव स पिष्टमस्तको ममार मध्ये पृथिवीपतीनाम् । तस्मिन् हते भैमसेनिः कुरूणां व्यद्रावयद् रथवृन्दं समन्तात् । 26.86 | तदाऽसदत् कृतवर्मा रथेन सेनां पाण्डूनां शरवर्षं प्रमुञ्चन् । ददौ वरं तस्य हि पूर्वमच्युतः प्रीतः स्तुत्या सर्वजयं मुहूर्ते । 26.87 | स तेन पाञ्चालगणान् विजिग्ये यमौ च भीमस्य पुरोऽथ तं च । विव्याध बाणेन स वासुदेववरं विजानन् न तदा समभ्ययात् । 26.88 | विनैव वृष्णीन् विजये वरो यदमुष्य तेनास्य हयान् स सात्यकिः । निहत्य बाणैरतुदत् स यानमन्यत् समास्थाय ततोऽपजग्मिवान् । 26.89 | तदा हरिः पाञ्चजन्यं सुघोषमापूरयामास जयेऽभियुद्ध्यति । कर्णादिभिर्द्रौणिमुखै रिपूणां बलप्रहाणाय परः परेभ्यः । 26.90 | स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिस्सृतध्वनिः । ccclxix.जगद् विरिञ्चेशसुरेन्द्रपूर्वकं प्रकम्पयामास युगात्यये यथा । 26.91 | गाण्डीवघोषे च तदाऽभिभूते युधिष्ठिरो भीतभीतस्तदेत्य । शैनेयमूचे परसैन्यमग्ने पार्थे स्वयं युद्ध्यति केशवः स्म । 26.92 | न श्रूयते गाण्डीवस्याद्य घोषः सं श्रूयते पाञ्चजन्यस्य घोषः । तद् याहि जानीहि तमद्य पार्थं यदि स्म जीवत्यसहाय एषः । 26.93 | इतीरितः सात्यकिरत्र विप्रान् सम्पूज्य वित्तैः परमाण्सिषण्स्च । जयाय तेभ्यः प्रतिगृह्य सेनामुखं ययौ भीमसेनानुयातः । 26.94 | भीमस्तु सेनामुखमाण्सु भित्त्वा प्रावेशयद् युयुधानं चमूं t आम् । स युद्ध्यमानो गुरुणाऽभ्युपेक्षितः सूतं निहत्य द्रावयामास चाण्स्वान् । 26.95 | बलं विवृद्धं च तदाऽस्य सात्यकेर्विप्राण्सीर्भिः कृष्णवरादपि स्म । बलस्य वृद्धिर्हि पुराऽस्य दत्ता कृष्णेन तुष्टेन दिने हि तस्मिन् । 26.96 | ततो विवृद्धोरुबलात् स सात्यकिः सं स्थाप्य भीमं प्रययौ रथेन । तं बाणवर्षैः पृतनां समन्तान्निघ्नन्तमाजौ हृदिकात्मजोऽभ्ययात् । 26.97 | तयोरभूद् युद्धमतीव दारुणं तत्राकरोत् तं विरथं स सात्यकिः । विजित्य तं सात्यकिरुग्रधन्वा ययावतीत्यैव शिरां सि यूनाम् । कृन्तन् शरैस्तं जलसन्ध आगमद् रणे गजस्कन्धगतोऽभियोद्धुम् । 26.98 | निवारयन्तं तमसं ह्यविक्रमं निहत्य बाणैः समरे स सात्यकिः । विलोल् . अयामास बलं कुरूणां निघ्नन् गजस्यन्दनवाजिपत्तिनः । 26.99 | स पार्वतीयां श्च शिलाप्रवर्षिणो निहत्य विद्राप्य च सर्वसैनिकान् । समासदत् केशवफल्गुनौ च बली तमाराऽशु च यूपकेतुः । 26.100 | तयोरभूद् युद्धमतीव घोरं चिरं विचित्रं च महद् विभीषणम् । परस्परं तौ तुरगान् निहत्य निपात्य सूतौ धनुषी निकृत्य । समीयतुश्चर्ममहासिधारिणौ विचित्रमार्गान् युधि सञ्चरन्तौ । 26.101 | स सौमदत्तिर्भुवि सात्यकिं रणे निपात्य केशेषु च सम्प्रगृह्य । ccclxx.पदाऽस्य वक्षस्यधिरुह्य खड्गमुदग्रहीदाण्सु शिरोऽपहर्तुम् । 26.102 | तद् वासुदेवस्तु निरीक्ष्य विश्वतश्चक्षुर्जगादाऽशु धनञ्जयं रणे । त्रायस्व शैनेयमिति स्म सोऽपि भल्लेन चिच्छेद भुजं परस्य । 26.103 | स तेन चोत्कृत्तसखड्गबाहुर्विनिन्द्य पार्थं निषसाद भूमौ । प्रायोपविष्टः शरसं स्तरे हरिं द्ध्यायन् विनिन्दन्नसुरप्रवेशात् । 26.104 | गतेऽसुरावेश उतातिभक्त्या ध्यायत्यमुष्मिन् गरुडध्वजं तम् । शैनेय उत्थाय निवार्यमाणः कृष्णार्जुनाद्यैरहरच्छिरोऽस्य । 26.105 | तदा स्वकीयं रथमेतदर्थं क्लृप्तं ददौ सात्यकये ससूतम् । कृष्णोऽथ पार्थस्य हयास्तृषाऽर्दितास्तदाऽसृजद् वारुणास्त्रं स पार्थः । 26.106 | तेनैव तीर्थं परमं चकार तथाऽश्वशालामपि बाणरूपाम् । ततो विमुच्यात्र हयानपाययद्धरिस्तदा वासविरार्दयत् परान् । 26.107 | युयोज कृष्णस्तुरगान् रथे पुनर्गतश्रमानुद्धृतसायकान् प्रभुः । प्रचोदिते तेन रथे स्थितः पुनस्तथैव बीभत्सुररीनयोधयत् । 26.108 | शिनिप्रवीरे तु गते युधिष्ठिरः पुनश्च चिन्ताकुलितो बभूव ह । जगाद भीमं च न गाण्डिवध्वनिः सं श्रूयते पाञ्चजन्यस्य रावः । 26.109 | मया नियुक्तश्च गतः स सात्यकिर्भारं च तस्याधिकमेव मन्ये । तत् पाहि पार्थं युयुधानमेव च त्वं भीम गत्वा यदि जीवतस्तौ । 26.110 | इतीरितः प्राह वृकोदरस्तं न रक्षितं वासुदेवेन पार्थम् । ब्रह्मेशानावपि जेतुं समर्थौ किं द्रौणिकर्णादिधनुर्भृतोऽत्र । 26.111 | अतो भयं नास्ति धनञ्जयस्य न सात्यकेश्चैव हरेः प्रसादात् । रक्ष्यस्त्वमेवात्र मतो ममाद्य द्रोणो ह्ययं यतते त्वां गृहीतुम् । 26.112 | इतीरितः प्राह युधिष्ठिरस्तं न जीवमाने युधि मां घटोत्कचे । धृष्टद्युम्ने चास्त्रविदां वरिष्ठे द्रोणो वशं नेतुमिह प्रभुः क्वचित् । 26.113 | ccclxxi.यदि प्रियं कर्तुमिहेच्छसि त्वं मम प्रयाह्याण्सु च पार्थसात्यकी । रक्षस्व सञ्ज्ञामपि सिं हनादात् कुरुष्व मे पार्थशैनेयदृष्टौ । 26.114 | तथा हते चैव जयद्रथे मे कुरुष्व सञ्ज्ञामिति तेन भीमः । उक्तस्तु हैडिम्बममुष्य रक्षणे व्यधाच्च सेनापतिमेव सम्यक् । 26.115 | स चाऽह सेनापतिरत्र भीमं प्रयाहि तौ यत्र च केशवार्जुनौ । न जीवमाने मयि धर्षितुं क्षमो द्रोणो नृपं मृत्युरहं च तस्य । 26.116 | इति ब्रुवाणे प्रणिधाय भीमः पुनः पुनस्तं नृपतिं गदाधरः । ययौ परानीकमधिज्यधन्वा निरन्तरं प्रवपन् बाणपूगान् । 26.117 | न्यवारयत् तं शरवर्षधारो द्रोणो वचश्चेदमुवाच भीमम् । शिष्यस्नेहाद् वासविः सात्यकिश्च मया प्रमुक्तो भृशमानतौ मयि । 26.118 | स्वीया प्रतिज्ञाऽपि हि सैन्धवस्य गुप्तौ मया पार्थकृते विसृष्टा । दास्ये न ते मार्गमहं कथञ्चित् पश्यास्त्रवीर्यं मम दिव्यमद्भुतम् । 26.119 | इत्युक्तवाक्यः स गदां समाददे चिक्षेप तां द्रोणरथाय भीमः । उवाच चाहं पितृवन्मानये त्वां सदा मृदुस्त्वां प्रति नान्यथा क्वचित् । 26.120 | अमार्दवे पश्य च यादृशं बलं ममेति तस्याऽशु विचूर्णितो रथः । गदाभिपातेन वृकोदरस्य ससूतवाजिध्वजयन्त्रकूबरः । 26.121 | द्रोणो गदामापततीं निरीक्ष्य त्ववप्लुतो लाघवतो धरातल् . ए । तदैव दुर्योधनयापितं रथं परं समास्थाय शरान् ववर्ष ह। 26.122 | शरैस्तदीयैः परमास्त्रमन्त्रितैः प्रवृष्यमाणो जगदीरणात्मजः । शिरो निधायाऽशु पुरो वृषो यथा तमभ्ययादेव रथादवप्लुतः । 26.123 | मनोजवादेव तमाप्य भीमो रथं गृहीत्वाऽम्बर आक्षिपत् क्षणात् । शक्तोऽप्यहं त्वां न निहन्मि गौरवादित्येव सुज्ञापयितुं तदस्य । 26.124 | सुवाजिसूतः स रथः क्षितौ पतन् विचूर्णितोऽस्माद् गुरुरप्यवप्लुतः । तदा विशोकोऽस्य रथं समानयत् तमारुहद् भीम उदारविक्रमः । 26.125 | ccclxxii.द्रोणोऽपि दुर्योधनदत्तमन्यं रथं समास्थाय युधिष्ठिरं ययौ । गृहीतुकामं नृपतिं प्रयान्तं न्यवारयत् सं यति वाहिनीपतिः । 26.126 | विदारितां द्रोणण्सरैः स्वसेनां सं स्थाप्य भूयो द्रुपदात्मजः शरैः । द्रोणं निवार्यैव चमूं परेषां विद्रावयामास च तस्य पश्यतः । 26.127 | तयोरभूद् युद्धमतीव रौद्रं जयैषिणोः पाण्डवधार्तराष्ट्रयोः । अत्यद्भुतं सन्ततबाणवर्षमनारतं सुचिरं निर्विशेषम् । 26.128 | ततः प्रायाद् भीमसेनोऽमितौजा मृद्गञ्छरैः कौरवराजसेनाम् । विन्दानुविन्दप्रमुखा धार्तराष्ट्रास्तमासेदुर्द्वादश वीरमुख्याः । विद्धः शरैस्तैर्बहुभिर्वृकोदरः शिरां सि तेषां युगपच्चकर्त । 26.129 | हतेषु तेषु प्रवरेषु धन्विनां सत्यव्रतः पुरमित्रो जयश्च । वृन्दारकः पौरवश्चेत्यमात्याः समासेदुर्धार्तराष्ट्रस्य भीमम् । 26.130 | स तैः पृषत्कैरवकीर्यमाणः शितान् विपाठान् युगपत् समाददे । जहार तैरेव शिरां सि तेषां हतेषु तेष्वेव परे प्रदुद्रुवुः । 26.131 | स सिं हवत् क्षुद्रमृगान् समन्ततो विद्राप्य शत्रून् हृदिकात्मजं रणे । अभ्यागमत् तेन निवारितः शरैः क्षणेन चक्रे विरथाण्स्वसूतम् । स गाढविद्धस्तु वृकोदरेण रणं विसृज्यापययौ क्षणेन । 26.132 | विजित्य हार्दिक्यमथाऽशु भीमो विद्रावयामास वरूथिनीं t आम् । सम्प्रेषयन् सर्वनराण्स्वकुञ्जरान् यमाय यातो हरिपार्थपार्श्वम् । 26.133 | दृष्ट्वैव कृष्णविजयौ परमप्रहृष्टस्ताभ्यां निरीक्षित उत प्रतिभाषितश्च । सञ्ज्ञां नृपस्य स ददावपि सिं हनादान् श्रुत्वा परां मुदमवाप स चाग्र्यबुद्धिः । 26.134 | भीमस्य नानदत एव महास्वनेन विण्मूत्रशोणितमथो मृतिमापुरेके । भीतेषु सर्वनृपतिष्वमुमाप तूर्णं कर्णो विकर्णमुखरा अपि धार्तराष्ट्राः । 26.135 | हत्वा विकर्णमुत तत्र च चित्रसेनं सञ्चूर्णितं च विदधे रथमर्कसूनोः । घोरैः शरैः पुनरपि स्म समर्द्यमानः कर्णोऽपयानमकरोद् द्रुतमेव भीमात् । 26.136 | ccclxxiii.आण्स्वास्य चैव सुचिरं पुनरेव भीमं युद्धाय याति धृतराष्ट्रसुतैस्तथाऽन्यैः । t आं श्चैव तत्र विनिहत्य तथैव कर्णो व्यश्वायुधः कृत उतापययौ क्षणेन । 26.137 | विकर्णचित्रसेनाद्या एवं वीरतमाः सुताः । कर्णस्य पश्यतो भीमबाणकृत्तशिरोधराः । 26.138 | निपेतुर्धृतराष्ट्रस्य रथेभ्यः पृथिवीतल् . ए । त्रयोविं शतिरेवात्र कर्णसाहाय्यकाङ्क्षिणः । 26.139 | एकवीं शतिवारं च व्यश्वसूतरथध्वजः । गाढमभ्यर्द्दितस्तीक्ष्णैः शरैर्भीमेन सं युगे । 26.140 | प्राणसं शयमापन्नः सर्वलोकस्य पश्यतः । रणं त्यक्त्वा प्रदुद्राव रुदन् दुःखात् पुनः पुनः । 26.141 | द्वाविं शतिमयुद्धे तु रामदत्तं सुभास्वरम् । अभेद्यं रथमारुह्य विजयं धनुरेव च । 26.142 | तद्दत्तमेव सङ्गृह्य तूणी चाक्षयसायकौ । आससाद रणे भीमं कर्णो वैकर्तनो वृषा । 26.143 | सुघोर आसीत् स तयोर्विमर्दो भीमस्य कर्णस्य च दीर्घकालम् । आकाण्समाच्छादयतोः शरौघैः परस्परं चैव सुरक्तनेत्रयोः । 26.144 | ततो भीमो महाबाहुः सहजाभ्यां च सं युतम् । त्वां तु कुण्डलवर्मभ्यां शक्नुयां हन्तुमञ्जसा । 26.145 | इति ज्ञापयितुं तस्य कुण्डले कवचं तथा । शरैरुत्कृत्य समरे पातयामास भूतल् . ए । 26.146 | एवं t आन्यपकृष्याहं हन्यां त्वामिति वेदयन् । पुनश्च बहुभिस्तीक्ष्णैः शरैरेनं समार्दयत् । 26.147 | ततस्तु भीमस्य बभूव बुद्धिरस्पर्धिनः सर्वजयो हि दत्तः । ccclxxiv.अमुष्य रामेण नच स्पृधाऽयं कर्णो मया युद्ध्यति कृच्छ्रगो ह्ययम् । 26.148 | तथाऽपि मे भगवानत्यनुग्रहाज्जयं ददात्यात्मवचोऽपहाय । मया तुमान्यं वचनं हरेः सदा तस्माद् दास्ये विवरं त्वद्य शत्रोः । 26.149 | एवं स्मृत्वा तेन रन्ध्रे प्रदत्ते कर्णोऽस्त्रवीर्येण धनुर्न्यकृन्तत् । रश्मीन् हयानां च ततो रथं स तत्याज नैजं बलमेव वेदयन् । 26.150 | न मे रथाद्यैर्धनुषाऽपि कार्यमित्येव स ख्यापयितुं वृकोदरः । खमुत्पपातोत्तमवीर्यतेजा रथं च कर्णस्य समास्थितः क्षणात् । 26.151 | भीतस्तु कर्णो रथकूबरे तदा व्यलीयतातः स वृकोदरो रथात् । अवप्लुतो ज्ञापयितुं स्वशक्तिं निरायुधत्वेऽप्यरिनिग्रहादौ । 26.152 | नैच्छद् गृहीतुं विनिहन्तुमेव वा रथं धनुर्वाऽस्य रणेऽपहर्तुम् । द्रोणस्य यद्वत् पूर्वमतीव शक्तोऽप्यमानयद् रामवचोऽस्य भक्त्या । 26.153 | सत्यां कर्तुं वासवेश्च प्रतिज्ञां सम्मानयन् वैष्णवत्वाच्च कर्णम् । दातुं रन्ध्रं सूर्यजस्य प्रयातः शरक्षेपार्थं दुरमतिष्ठदत्र । 26.154 | ततः कर्णो दूरगतं वृकोदरं सम्मानयन्तं रामवाक्यं विजानन् । शरैरविध्यत् स च तानवारयद् गजैर्मृतैस्तां श्च चकर्त कर्णः । 26.155 | व्यसून् गजान् प्रक्षिपन्तं समेत्य सं स्पृश्य चापेन वचश्च दुष्टम् । सं श्रावयामास सुयोधनस्य प्रीत्यै प्रजानन्नपि तस्य वीर्यम् । 26.156 | सं श्रावयन्तं वचनानि रूक्षाण्यपाहनद् बाणवरैस्तदाऽर्जुनः । स वर्महीनः पार्थबाणाभितप्तो व्यपागमद् भीम आपाऽत्मयानम् । 26.157 | कर्णो भीमे वासवीं नैव शक्तिं विमोक्तुमैच्छन्नैव बीभत्सुतोऽन्यान् । हन्यामिति प्राह यतः स कुन्त्यै यद्यप्यवध्यः स तयाऽपि भीमः । 26.158 | नारायणास्त्रं शिरसि प्रपातितं न यस्य लोमाप्यदहच्चिरस्थितम् । किं तस्य शक्तिः प्रकरोति वासवी तथाऽन्यदप्यस्त्रशस्त्रं महच्च । 26.159 | ccclxxv.भीमः कर्णरथं प्राप्तः शक्तिं नाऽदातुमैच्छत । अभिप्रायं केशवस्य जानन् हैडिम्बमृत्यवे । ततः कर्णोऽन्यमास्थाय रथमर्जुनमभ्ययात् । 26.160 | दिव्यं रथं धनुश्चैव कृष्णबुद्ध्योऽर्जुनो हरेत् । इति भीतस्तु तां शक्तिमादायार्जुनमृत्यवे । युद्धायायाद् रथं चापं शक्तिं चैकत्र नाकरोत् । 26.161 | एकं हृतं चेदन्यत् स्यादिति मत्वा भयाकुलः । बिभेति सर्वदा नीतेः कृष्णस्यामिततेजसः । 26.162 | निश्चितो मरणायैव मृतिकाले तु तं रथम् । आरुह्यागाद्धि पूर्वं तु न कालं मन्यते मृतेः । 26.163 | शक्तिं तु तद्रथगतां प्रसमीक्ष्य कृष्णः सं स्थाप्य पार्थमपि सात्यकिमेव योद्धुम् । दत्त्वा स्वकीयरथमेव विरोचनस्य पुत्रेण सोऽदिशदमुष्य बलं प्रदाय । 26.164 | शिष्यं त्वशक्तमिह मे प्रतियोधनाय पार्थो ह्यदादिति स सात्यकिमीक्षमाणः । सं स्पर्धयैव युयुधे विरथं चकार तेनैव सात्यकिरमुं हरियानसं स्थः । 26.165 | न केशवरथे कश्चित् स्थितो याति पराजयम् । अतश्च सात्यकिर्नाप कर्णेनात्र पराजयम् । 26.166 | शस्त्रसङ्ग्रहकाले तु कुमाराणां व्रतं भवेत् । इत्युक्तं j आमदग्न्येन धनुर्विद्यापुराकृत् आ । 26.167 | तच्छत्रुवधरूपं च पूर्वासिद्धं च गूहितम् । अविरुद्धं च धर्मस्य कार्यं रामस्य तुष्टिदम् । 26.168 | अनुपद्रवं च लोकस्येत्यतो भीमो व्रतं त्विदम् । चकार तूबरेत्युक्ते हन्यामिति रहः प्रभुः । 26.169 | अनुपद्रवाय लोकस्य सुव्यञ्जच्श्मश्रुमण्डलः । सुश्मश्रुं मां न कश्चिद्धि तथा ब्रूयादिति स्फुटम् । तदर्जुनो विजानाति स्नेहाद् भीमोदितं रहः । 26.170 | ccclxxvi.अर्जुनस्यापि गाण्डीवं देहीत्युक्तो निहन्म्यहम् । इति तच्च विजानाति भीम एको नचापरः । गाण्डीवस्याऽगमं पूर्वं j आनात्येव हि नारदात् । 26.171 | प्रतिज्ञां भीमसेनस्य ब्रुवतः फल्गुने रहः । दुर्योधनस्तु शुश्राव तां च कर्णाय सोऽब्रवीत् । 26.172 | अतूबरोऽपि तेनासौ तस्मात् तूबर इत्यलम् । उक्तः प्रकोपनायैव तस्मादर्जुनमब्रवीत् । 26.173 | j आनासि मत्प्रतिज्ञां त्वं त्वत्प्रतिज्ञामहं तथा । तत्र हन्तव्यतां प्राप्तो मम वैकर्तनोऽत्रहि । 26.174 | प्रतिज्ञातो वधश्चास्य त्वयाऽपि मदनुज्ञया । अतस्त्वया मया वाऽयं हन्तव्यः सूतनन्दनः । 26.175 | इत्युक्तो वासविः प्राह हन्तव्योऽयं मयैव हि । त्वदीयोऽहं यतस्तेन मत्कृतं त्वत्कृतं भवेत् । 26.176 | न त्वत्कृतं मत्कृतं स्याद् गुरुर्मम यतो भवान् । अतो मयैव हन्तव्य इत्युक्त्वा कर्णमब्रवीत् । 26.177 | रूक्षा वाचः श्रावितोऽयं भीमः कृष्णस्य शृण्वतः । यच्चाभिमन्युर्युष्माभिरेकः सम्भूय पातितः । 26.178 | अतस्त्वां निहनिष्यामि त्वत्पुत्रं च तवाग्रतः । इत्युक्तोऽन्यरथं प्राप्य कर्ण आवीज्जयद्रथम् । 26.179 | द्रौणिकर्णाभिगुप्तं तं नाण्सकद्धन्तुमर्जुनः । तत्र वेगं परं चक्रे द्रौणिः पार्थनिवारणे । 26.180 | नचैनमशकत् तर्तुं यत्नवानपि फल्गुनः । तयोरासीच्चिरं युद्धं चित्रं लघु च सुष्ठु च । 26.181 | ccclxxvii.तद् दृष्ट्वा भगवान् कृष्णो लोहितायति भास्करे । अजिते द्रोणतनये त्वहते च जयद्रथे । अर्जुनस्य जयाकाङ्क्षी ससर्ज तम ऊर्जितम् । 26.182 | तमोव्याप्ते गगने सूर्यमस्तं गतं मत्वा द्रौणिपूर्वाः समस्ताः । विशश्रमुः सैन्धवश्चार्जुनस्य हतप्रतिज्ञस्य मुखं समैक्षत । 26.183 | तदा हरेराज्ञया ण्सक्रसूनुश्चकर्त बाणेन जयद्रथस्य । अग्निं विविक्षन्निव दर्शितः शिरस्तदा वचः प्राह जनार्दनस्तम् । 26.184 | नैतच्छिरः पातय भूतल् . ए त्वमितीरितः पाण्सुपतास्त्रतेजसा । दधार बाणैरनुपुङ्खपुङ्खैः पुनस्तमूचे गरुडध्वजो वचः । 26.185 | इदं पितुस्तस्य करे निपात्यतां वरोऽस्य दत्तो हि पुराऽमुनाऽयम् । शिरो निकृत्तं भुवि पातयेद् यस्तवास्य भूयाच्च शिरः सहस्रधा । 26.186 | इति स्म वध्यः स पिताऽपि तेनेत्युदीरिते तस्य सन्ध्याक्रियस्य । अङ्के व्यधात् तच्छिर आण्सु वासविः स सम्भ्रमात् तद् भुवि च न्यपातयत् । 26.187 | ततोऽभवत् तस्य शिरः सहस्रधा हरिश्च चक्रे तमसो लयं पुनः । तदैव सूर्ये सकलैश्च दृष्टे हाहेति वादः सुमहानथाऽसीत् । 26.188 | भीमस्तदा ण्सल्यसुयोधनादीन् कृपं च जित्वा व्यनदत् सुभैरवम् । कुर्वन् साहाय्यं फल्गुनस्यैव तुष्टो बभूव शैनेय उतो हते रिपौ । 26.189 | अपूरयत् पाञ्चजन्यं च कृष्णो मुदा तदा देवदत्तं च पार्थः । भीमस्य नादं सहपाञ्चजन्यघोषं श्रुत्वा निहतं सिन्धुराजम् । j ञात्वा राजा धर्मसुतो मुमोद दुर्योधनश्चाऽस सुदुःखितस्तदा । 26.190 | ततो द्रौणिमुखां सेनां सर्वां भीमोऽभ्यवर्तत । पार्थः कर्णमुखाञ्छिष्टान् ततोऽभज्यत तद् बलम् । 26.191 | शीर्णां सेनां प्रविविशुर्धृष्टद्युम्नपुरोगमाः । ततस्तं देशमापुस्ते यत्र भीमधनञ्जयौ । 26.192 | ccclxxviii.तत एकीकृत् आः सर्वे पाण्डवाः सहसोमकाः । परान् विद्रावयामासुस्ते भीत् आः प्राद्रवन् दिशः । 26.193 | विद्राप्यमाणं सैन्यं तं दृष्ट्वा दुर्योधनो नृपः । जयद्रथवधाच्चैव कुपितोऽभ्यद्रवत् परान् । 26.194 | स भीमसेनं च धनञ्जयं च युधिष्ठिरं माद्रवतीसुतौ च । धृष्टद्युम्नं सात्यकिं द्रौपदेयान् सर्वानेकः शरवर्षैर्ववर्ष । 26.195 | ते विव्यधुस्तं बहुभिः शिलीमुखैः स ताननादृत्य चकर्त बाणैः । धनूं षि चित्राणि महारथानां चकार सङ्खे विरथौ यमौ च । 26.196 | आदाय चापानि पराणि तेऽपि दुर्योधनं ववृषुः सायकौघैः । अचिन्तयित्वैव शरान्स एको न्यवारयत् तानखिलां श्च बाणैः । 26.197 | तं गाहमानं द्विषतां बहूनां मध्ये द्रोणद्रौणिकृपप्रधानाः । दृष्ट्वा सर्वे जुगुपुः स्वात्तचापा अनारतं बाणगणान् सृजन्तः । 26.198 | सुयोधनः कर्णमाह जहि भीममिमं युधि । स आह नैष ण्सक्यो हि जेतुं देवैः सवासवैः । 26.199 | दैवाज्जीवाम्यहं राजन् युद्ध्यनेनातिपीडितः । अतो घटामहे शक्त्या जयो दैवे समाहितः । 26.200 | दुर्योधनो द्रोणमाह सैन्धवस्त्वदुपेक्षया । पार्थेन निहतो भीमसात्यकिभ्यां च मे बलम् । 26.201 | प्रतिज्ञा च परित्यक्ता पाण्डवस्नेहतस्त्वया । इत्युक्तः कुपितो द्रोणः प्रतिज्ञामकरोत् ततः । 26.202 | इतः परं नैव रणाद् रात्रावहनि वा क्वचित् । गच्छेयं नच मोक्ष्यामि वर्म बद्धं कथश्चन । 26.203 | मत्पुत्रश्च त्वया वाच्यः पाञ्चालान् नैव शेषयेः । सदौहित्रानितीत्युक्त्वा विजगाहे निशागमे । 26.204 | ccclxxix.चमूं परेषामभ्यागाद् धृष्टद्युम्नस्तमाण्सु च । द्रौणिदुर्योधनौ तत्र विरथीकृत्य मारुतिः । द्रावयामास तत् सैन्यं पश्यतां सर्वभूभृत् आम् । 26.205 | अक्षोहिण्यस्तु सप्तैव सेनयोरुभयोरपि । हतास्तासां च भीमेन तिस्रो द्वे फल्गुनेन च । 26.206 | सौभद्रसात्यकिमुखैस्तन्मध्ये षोडण्सां शकः । हैडिम्बपार्षतमुखैस्त्रयाच्च दशमां शकः । 26.207 | भीष्मद्रोणद्रौणिभिश्च द्वे समं निहते तदा । तदन्यैर्मिल् . इतैः सर्वैस्तच्चतुर्थां श एव च । 26.208 | ततो रात्रौ पञ्चभिश्च पार्थाः षड्भिश्च कौरवाः । अक्षोहिणीभिः सं व्यूह्य युद्धं चक्रुः सुदारुणम् । भीमं सेनां द्रावयन्तं पुनः कर्णः समासदत् । 26.209 | स कर्णपुरतो भीमो दुष्कर्णं कर्णमेव च । दुर्योधनस्यावरजौ निष्पिपेष पदा क्षणात् । रथाण्स्वध्वजसूतैश्च सह तौ न व्यदृश्यताम् । 26.210 | निरायुधोऽहमिति मां त्वमात्थ पुरुषं वचः । निरायुधः पदैवाहं त्वां हन्तुमशकं तदा । 26.211 | इति कर्णस्य तौ भीमः सञ्ज्ञया ज्ञापयन् भुवि । पदा पिपेष कालिङ्गं मुष्टिनैव जघान ह । 26.212 | मुष्टिना त्वद्वधायाहं समर्थ इति किं वदे । तस्मान्मया रक्षितस्त्वमिति ज्ञापयितुं प्रभुः । साण्स्वसूतध्वजरथः कालिङ्गो मुष्टिचूर्णितः । 26.213 | केतुमां श्च पिता तस्य शक्रदेवः श्रुतायुधः । अक्षोहिण्या सेनया च सह भीमेन पातिताः । खड्गयुद्धे पुरा भीष्मे सेनापत्यं प्रकुर्वति । 26.214 | ccclxxx.कर्णानुजान् ध्रुवाद्यां श्च बहून् जघ्ने स वै निशि । सञ्ज्ञां भीमकृत् आं j ञात्वा ण्सक्तिं चिक्षेप चापराम् । कर्णः शक्तिर्मया दिव्या न मुक्ता तेन जीवसि । 26.215 | इति ज्ञापयितुं t आं तु ज्ञात्वा भीमः क्षणात् तदा । खमुत्पत्य गृहीत्वा च कर्णे चिक्षेप सत्वरः । 26.216 | यदि त्वया तदा मुक्ता ण्सक्तिस्त्वां सा हनिष्यति । इति ज्ञापयितुं सा च कर्णरक्षणकाङ्क्षिणा । 26.217 | मुक्ता दक्षभुजे साऽथ विदार्य धरणीं तथा । भित्त्वा विवेश कर्णस्य दर्शयन्ती निदर्शनम् । 26.218 | ततो भीमः पुनः स्वं तु रथमास्थाय चापभृत् । कर्णस्य पुरतः शत्रून् द्रावयामास सर्वतः । 26.219 | तं कर्णो वारयामास शरैः सन्नतपर्वभिः । भीमः कर्णरथायैव गदां चिक्षेप वेगतः । 26.220 | स तद्गदाविघाताय स्थूणाकर्णास्त्रमासृजत् । तेनास्त्रेण प्रतिहता सा गदा भीममाब्रजत् । 26.221 | भीमो गदां समादाय कर्णस्य रथमारुहत् । तया सञ्चूर्णयामास कर्णस्य रथकूबरम् । 26.222 | एवं त्वच्चूर्णने शक्तो मत्कामात् त्वं हि जीवसि । एवं निदर्शयित्वैव पुनः स्वं रथमाब्रजत् । 26.223 | पुनः कर्णपुरः सेनां जघान बहुशो रणे । कर्णस्तु तं परित्यज्य सहदेवमुपाद्रवत् । 26.224 | स तु तं विरथीकृत्य धनुः कण्ठेऽवसज्य च । कुत्सयामास बहुशः स तु निर्वेदमागमत् । 26.225 | ccclxxxi.न हन्तुमैच्छत् तं कर्णः पृथायै स्वं वचः स्मरन् । तं विजित्य रणे कर्णो जघ्ने पार्थवरूथिनीम् । 26.226 | ततो द्रौणिर्विविधैर्बाणसङ्घैर्जघान पार्थस्य चमूं समन्ततः । सा हन्यमाना रणकोविदेन न शं लेभे मृत्युनाऽर्ता प्रजेव । 26.227 | दृष्ट्वा सेनां द्रौणिबलाभिभूतां तमाह्वयामास घटोत्कचो युधे । द्रौणिस्तमाहाऽलमलं न वत्स पुत्रस्तातं योधयस्वाद्य मां त्वम् । 26.228 | इत्युक्त ऊचे न पिता मम त्वं सखा पितुर्यद्यपि शत्रुसं श्रयात् । अरिश्च मेऽसीति तमाह यद्यरिं मां मन्यसे तद्वदहं करोमि ते । 26.229 | इत्यूचिवाञ्छक्रधनुः प्रकाण्सं विष्फार्य चापं प्रकिरञ्छरौघान् । अभ्यागमद् राक्षसमुग्रवेगः स्वसेनया सोऽपि तमभ्यवर्तत । 26.230 | स रक्षसां लक्षसमावृतो बली नृभिश्च वीरैर्बहुभिः सुशिक्षितैः । अक्षोहिणीमात्रबलेन राक्षसः सङ्क्षोभयामास गुरोः सुतं शरैः । 26.231 | स तेन बाणैर्बहुभिः प्रपीडितो विभिन्नगात्रः क्षतजाप्लुताङ्गः । व्यावृत्य नेत्रे कुपितो महद् धनुर्विष्फार्य बाणइ रजनीं चकार । 26.232 | सोऽक्षोहिणीं t आं क्षणमात्रतः क्षरन् महाण्सरां स्तानपि राक्षसान् क्षयम् । निनाय पुत्रं च घटोत्कचस्य निष्ट्यं पुरा योऽञ्जनवर्मनामकः । 26.233 | निरीक्ष्य सेनां स्वसुतं च पातितं घटोत्कचो द्रोणसुतं शरेण । विव्याध गाढं स तु विह्वलो ध्वजं समाण्स्रितश्चाऽशु ससञ्ज्ञकोऽभवत् । 26.234 | उत्थाय बाणं यमदण्डकल्पं सन्धाय चापे प्रविकृष्य राक्षसे । मुमोच तेनाभिहतः पपात विनष्टसञ्ज्ञः स्वरथे घटोत्कचः । 26.235 | विमूर्च्छितं सारथिरस्य दूरं निनाय युद्धाज्जगतो विपश्यतः । द्रौणिश्च सेनां निशि तैः शरोत्तमैर्व्यद्रावयत् पाण्डवसोमकानाम् । 26.236 | सञ्ज्ञामवाप्याथ घटोत्कचोऽपि क्रुद्धोऽविशत् कौरवसैन्यमाण्सु । विद्रावयामास स बाणवर्षैः प्रकम्पयामास महारथां स्तथा । 26.237 | ccclxxxii.तदैव पार्थं प्रति योद्धुमागतं वैकर्तनं वीक्ष्य जगत्पतिर्हरिः । घटोत्कचं प्राहिणोच्छक्तिमुग्रां तस्मिन् मोक्तुं पार्थरक्षार्थमेव । 26.238 | स कर्णमाहूय युयोध तेन तस्यानु दुर्योधनपूर्वकाण्स्च ये । द्रोणेन चैतान् समरे स एको निवारयामास ममर्द चाधिकम् । 26.239 | ते बाध्यमाना बहुशो बलीयसा कर्णं पुरोधाय तमभ्ययोधयन् । न विव्यथे तत्र रणे स कर्णः स्ववीर्यमास्थाय महास्त्रवेत्ता । 26.240 | निवारयामास गुरोः सुतं तदा भीमस्त्रिगर्ताञ्छतमन्युनन्दनः । अलम्बलो नाम तदैव राक्षसः समागमद् भीमसुतं निहन्तुम् । 26.241 | युद्ध्वा प्रगृह्यैनमथो निपात्य घटोत्कचो भूमितल् . एऽसिनाऽस्य । उत्कृत्य शीर्षं तु सुयोधनेऽक्षिपद् विषेदुरत्राखिलभूमिपालाः । 26.242 | अलायुधोऽथाऽगमदुग्रवीर्यो नराण्सनस्तं स घटोत्कचोऽभ्ययात् । युद्ध्वा मुहूर्तं स तु तेन भूमौ निपात्य तं यज्ञपशुं चकार । 26.243 | अथास्य शिर उद्धृत्य क्रोधाद् दुर्योधनोरसि । चिक्षेप तेन सम्भ्रान्ताः सर्वे दुर्योधनादयः । 26.244 | घटोत्कचबलख्यात्यै समर्थेनापि यो रणे । न हतो भीमसेनेन हतोऽस्मिन् भैमसेनिना । 26.245 | सर्वे सञ्चोदयामासुः कर्णं शक्तिविमोक्षणे । अस्मिन् हते हतं सर्वं किं नः पार्थः करिष्यति । 26.246 | एवं सञ्चोद्यमानः स धार्तराष्ट्रैः पुनः पुनः । हैडिम्बेनार्द्यमानैस्तु स्वयं च भृशपीडितः । आदत्त शक्तिं विपुलां पाकशासनसम्मताम् । 26.247 | t आमम्बरस्थाय घटोत्कचाय शैलोपमायातुलविक्रमाय । चिक्षेप मृत्यो रसनोपमामलं प्रकाण्सयन्तीं प्रदिशो दिशश्च । 26.248 | ccclxxxiii.निर्भिण्णवक्षाः स तया पपात विचूर्णयञ्छत्रुबलं हतोऽपि । तस्मिन् हते जहृषुर्धार्तराष्ट्रा उच्चुक्रुशुर्दुधुवुश्चाम्बराणि । 26.249 | तदा ननर्त केशवः समाण्स्लिषच्च फल्गुनम् । ननाद शङ्खमाधमज्जहास चोरुनिस्वनः । 26.250 | तमपृच्छद् गुडाकेशः किमेतदिति दुर्मनाः । हते सुतेऽग्रजेऽस्माकं वीरे किं नन्दसि प्रभो । 26.251 | तमाह भगवान् कृष्णो दिष्ट्या जीवसि फल्गुन । त्वदर्थं निहिता ण्सक्तिर्विमुक्ताऽस्मिन् हि राक्षसे । 26.252 | ततो युधिष्ठिरो दुःखादमर्षाच्चाभ्यवर्तत । कर्णं प्रति तमाहाथ कृष्णद्वैपायनः प्रभुः । 26.253 | ययाऽर्जुनो निहन्तव्यस्तयाऽसौ राक्षसो हतः । तन्मा ण्सुचस्त्वं राजेन्द्र दिष्ट्या जीवति फल्गुनः । इत्युक्त्वा प्रययौ व्यासस्ततो युद्धमवर्तत । 26.254 | भीमार्जुनाभ्यामिह हन्यमाने बले कुरूणामितरैश्च पाण्डवे । प्रदीपहस्ता अथ योधकाण्स्च सर्वेऽपि निद्रावशगा बभूवुः । 26.255 | दृष्ट्वैव तानाह धनञ्जयस्तदा स्वप्स्यन्तु यावच्छशिनः प्रकाण्सः । इतीरिता आण्सिषः फल्गुनाय प्रयुज्य सर्वे सुषुपुर्यथास्थिताः । 26.256 | पुनश्च चन्द्रेऽभ्युदिते युधे ते समाययुः शस्त्रमहास्त्रवर्षाः । तत्राऽयातः सात्यकिं सोमदत्तो भूरिश्च ताभ्यां युयुधे स एकः । 26.257 | हतौ च तौ पेततुस्तेन भूमौ बाह्लीक एनं समरे त्वयोधयत् । स सात्यकिं विरथीकृत्य बाणं वधाय तस्याऽशु मुमोच वीरः । 26.258 | चिच्छेद तं भीमसेनस्त्रिधैव तस्मै शतघ्नीं प्रजहार बाह्लिकः । तया हतो विह्वलितो वृकोदरो जघान तं गदया सोऽपतच्च । 26.259 | बाह्लीकः प्रार्थयामास पूर्वं स्नेहपुरस्सरम् । ccclxxxiv.भीमं त्वयैव हन्तव्यो रणेऽहं प्रीतिमिच्छता । तदा यशश्च धर्मं च लोकं च प्राप्नुयामहम् । 26.260 | इत्युक्त आह तं भीमो नितरां व्यथितस्तदा । हन्यां नैवान्यथा युद्धे तत् ते शुश्रूषणं भवेत् । इति तेन हतस्तत्र भीमसेनेन बाह्लिकः । 26.261 | हते बाह्लीके कौरवा भीमसेनमभ्याजग्मुः कर्णदुर्योधनाद्याः । द्रौणिं पुरस्कृत्य गुरुं च पार्षतः सभ्रातृकः सात्यकिना समभ्ययात् । 26.262 | सं शप्तकैरेव पार्थो युयोध तद् युद्धमासीदति रौद्रमद्भुतम् । अक्षोहिणी तत्र भीमार्जुनाभ्यां निसूदिता रात्रियुद्धे समस्ता । 26.263 | ततः सूर्यश्चाभ्युदितस्तदाऽतिघोरं द्रोणः कर्म युद्धे चकार । स पाञ्चालानां रथवृन्दं प्रविश्य जघान हस्त्यश्वरथान् नरां श्च । 26.264 | विद्रावितास्तेन महारथाण्स्च नैवाविन्दञ्छर्म बाणान्धकारे । युवेव वृद्धोऽपि चचार युद्धे स उग्रधन्वा परमास्त्रवेत्ता । 26.265 | रथार्बुदं तेन हतं च तत्र ततः सहस्रं गुणितं नराणाम् । ततो दशां शो निहतो हयानां गजार्बुदं चैव रणोत्कटेन । 26.266 | तथा विराटद्रुपदौ शराभ्यां निनाय लोकं परमाजिमध्ये । ततो विजित्यैव गुरोः सुतादीन् धृष्टद्युम्नं भीमसेनो जुगोप । 26.267 | धृष्टद्युम्नो भीमसेनाभिगुप्तो द्रोणं हन्तुं यत्नमुच्चैश्चकार । निवारयामास गुरुः शरौघैर्धृष्टद्युम्नं सोऽपि तं सायकेन । विव्याध तेनाभिहतः स मूर्च्छामवाप विप्रो निषसाद चाऽशु । 26.268 | धृष्टद्युम्नः सत्वरं खड्गचर्मणी आदाय तस्याऽरुरुहे रथोत्तमम् । सञ्ज्ञामवाप्याथ गुरुः शरौघैः प्रादेशमात्रैर्व्यथयामास तं च । 26.269 | स तैरतिव्यथितस्तद्रथाच्च परावृत्तः स्वं रथमारुरोह । सुसं रब्धौ तौ पुनरेव युद्धं सञ्चक्रतुर्वृष्टण्सराम्बुधारौ । 26.270 | ccclxxxv.निवार्य शत्रुं स शरैर्ब्रह्मास्त्रमसृजद् द्विजः । तेन सन्दाहयामास पाञ्चालान् सुबहून् रणे । पुरुजित् कुन्तिभोजश्च तेनान्ये च हतास्तदा । 26.271 | भीमोऽर्जुनः सात्यकिश्च पर्यायेण गुरोः सुतम् । दूरतो वारयामासुर्महत्या सेनया सह । 26.272 | कर्णदुर्योधनादीं श्च शल्यं भोजं कृपं तथा । भीमार्जुनौ शरौघेण वारयामासतू रणे । 26.273 | तत्र भीमो गजानीकं जयत्सेनं च मागधम् । जघान सुबहूं श्चैव मागधानां रथव्रजान् । 26.274 | अथ माल् . अवराजस्य त्वश्वत्थामाभिधं गजम् । भीमसेनहतं दृष्ट्वा वासुदेवप्रचोदितः । अण्स्वत्थामा हत इति प्राह राजा युधिष्ठिरः । 26.275 | अण्स्वत्थामवधं श्रुत्वा नाहं योत्स्य इति स्वयम् । पुरोक्तं धर्मजायैव तेन द्रोणो युधिष्ठिरम् । 26.276 | ब्रूहि सत्यमिति प्राह सत्यमित्येव सोऽब्रवीत् । उपां शु कुञ्जरश्चेति द्रोणोऽतो व्यथितोऽभवत् । 26.277 | तस्य भीमो रथेषां च गृहीत्वा न तवेदृशम् । योग्यं गुणवतो नित्यं परधर्मोपजीवनम् । 26.278 | इत्याह खस्था मुनयश्चालमेहीति तं तदा । ऊचुस्तदखिलं j ञात्वा द्रोणः शस्त्रमवासृजत् । 26.279 | स न्यस्य कर्माणि तदाऽखिलानि योगारूढः परमं वासुदेवम् । सर्वेश्वरं नित्यनिरस्तदोषं ध्यायन् मुक्त्वा देहमगात् स्वधाम । तं केशवः पाण्डवा गौतमश्च यान्तं स्वलोकं दद्दशुर्विहायसा । 26.280 | धृष्टद्युम्नः पाण्डवैर्वार्यमाणोऽप्यगात् खड्गं चर्म चाऽदाय तत्र । छित्वाऽसिना तस्य शिरः पुनश्च रथं स्वकीयं त्वरया समास्थितः । ccclxxxvi.दृष्ट्वा कृपस्तं सुभृशं भयार्दितः सम्प्राद्रवद् वाजिनमेकमास्थितः । 26.281 | सञ्छिन्ने द्रोणण्सिरसि गर्हयामास वासविः । युधिष्ठिरं च पाञ्चाल्यं सात्यकिश्चापि कोपितः । 26.282 | धृष्टद्युम्नस्तु तावाह कथं भूरिश्रवा हतः । इति तं सात्यकिः क्रुद्धो गदापाणिः समभ्ययात् । आह्वयामास पाञ्चाल्यस्तं धृत् आसिरविस्मयः । 26.283 | तदा जग्राह शैनेयं भीमः कृष्णप्रचोदितः । शमयामास पार्थं च पाञ्चाल्यस्नेहयन्त्रितः । 26.284 | ते वासुदेवेन तदाऽनुशिक्षित् आः स्नेहं पुनः पूर्ववदापुरुत्तमम् । यत्ताण्स्च युद्धाय समुद्यताण्स्च तदाऽगमद् द्रौणिरप्यात्तधन्वा । 26.285 | आण्स्रुत्य तातं निहतं प्रतिज्ञां चकार निः शेषरिपुप्रमाथने । नारायणास्त्रं विससर्ज कोपात् तदा भीत् आ भीममृते समस्ताः । 26.286 | युधिष्ठिरः प्राह विषण्णचेतनः शैनेयपूर्वाः प्रतियान्तु सर्वे । सभ्रातृकोऽहं द्रौणिवरास्त्रमग्नो भवेयमित्यत्र जगाद केशवः । 26.287 | नमध्वमस्त्रस्य ततो विमोक्ष्यथेत्यथ प्रणेमुश्च धनञ्जयादिकाः । सर्वे न भीमस्तदमुष्य मूर्ध्नि पपात सोऽग्नाविव सं स्थितोऽग्निः । 26.288 | अदह्यमाने भीमेऽपि वह्नौ वह्निरिव स्थिते । अवेष्टयद् वारुणेन पार्थोऽत्राऽत्मप्रपत्तये । 26.289 | न देहे पतितास्त्रस्य बहिर्वेष्टनतः फलम् । तथाऽपि स्नेहवशगो वेष्टयामास फल्गुनः । 26.290 | अमोघत्वं निजास्त्रस्य भीमस्यावध्यतामपि । साधयन् सार्जुनः कृष्णो भीमस्य रथमारुहत् । 26.291 | वेष्टितं वारुणास्त्रेण प्रविष्टं बाह्यतस्तदा । सहितत्वात् केशवेन नरत्वादथ फल्गुनम् । 26.292 | ccclxxxvii.तदस्त्रं नादहत् ताभ्यां स्वरथादवरोपिते । भीम आच्छिन्नहेतौ च तदस्त्रं शान्तिमागमत् । 26.293 | शुद्धक्षत्रियधर्मेषु निरतत्वाद् वृकोदरः । वाहनादवतीर्यान्यैः प्रणतेऽपि निरायुधैः । सायुधः सरथोऽयुद्ध्यदविषह्यमपीश्वरैः । 26.294 | स्वधर्महानौ मित्राणां कर्तव्यं यन्निषेधनम् । अतः सोऽन्यानपि प्राह मा गमध्वमिति स्वयम् । 26.295 | नमस्कार्यमपि ह्यस्त्रं न नम्यं जीवनेच्छया । समरे शत्रुणा मुक्तं तस्मात् तन्न चकार सः । 26.296 | अस्त्राभिमानी वायुर्हि देवताऽस्य हरिः स्वयम् । तस्माद् भीमं स्वरूपत्वान्नादहच्चाग्निमग्निवत् । 26.297 | मनसैवाऽदरं चक्रे भीमोऽस्त्रे च हरौ तदा । क्षत्रधर्मानुसारेण न ननाम च बाह्यतः । 26.298 | वासुदेवः स्वकीयास्त्रं भीमं चामोघमेव तु । साधयित्वाऽनन्तशक्तिः पुनरश्वानचोदयत् । 26.299 | पुनः प्रयोक्तुमस्त्रं तं धार्तराष्ट्रोऽभ्यचोदयत् । द्रौणिर्न शक्यमित्युक्त्वा धृष्टद्युम्नं समभ्ययात् । 26.300 | आयान्तमीक्ष्यैव गुरोः सुतं तं धृष्टद्युम्नं सात्यकिरन्वयाद् रणे । उभौ च तौ सायकाभ्यामविध्यन्निपेततुस्तौ च विमूर्च्छितौ रणे । 26.301 | भीमस्याभ्यागतस्याण्स्वान् द्रौणिर्व्यद्रावयद् रणे । सं स्थापयति तान् भीमे ददर्श द्रौणिमर्जुनः । 26.302 | ततोऽर्जुनस्तं प्रतियोद्धुमागमद् रुक्षा वाचः श्रावयन् क्रुद्धरूपः । तत्राऽग्नेयं द्रौणिरमुञ्चदस्त्रं तेन व्याप्ता पृतना पाण्डवानाम् । 26.303 | ccclxxxviii.अक्षोहिणी निहता चात्र सेना पार्थं सयानं हरिरुज्जहार । जीवन्तमालोक्य सुरेन्द्रनन्दनं द्रौणिः कोपात् कार्मुकं चापहाय । ययौ तमागत्य जगाद कृष्णो वेदान्तकृत् पूर्णषाड्गुण्यदेहः । 26.304 | मा याहि साक्षाद् गिरिशः सुराणां कार्याय भूमौ बलवानजायथाः । महच्च कार्यं पुनरस्ति दृष्टं तवाऽशु तच्च प्रतिपादयेति । 26.305 | तथोदितः प्रातरिति ब्रुवाणो ययौ प्रणम्याखिलवेदयोनिम् । ययुस्तमन्वेव सुयोधनादयो दुःखानतास्ते शिबिराय भीत् आः । 26.306 | पार्थाण्स्च सर्वे मुदिता जनार्दनं परं स्तुवन्तः शिबिराय जग्मुः । तत्रापि रात्रावमितान् हरेर्गुणाननुस्मरन्तो मुमुदुः समेताः । 26.307 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये nîaràyaõàstropa÷amanaü nîama षड्विं शोऽध्यायः ccclxxxix.(कर्णवधः ) अथ सप्तविं शोऽध्यायः ओं । अथानुज्ञामुपादाय द्रौणेर्दुर्योधनो नृपः । कर्णं सेनापतिं चक्रे सोऽगाद् युद्धाय दं सितः । 27.1 | तत्राभवद् युद्धमतीव दारुणं पाण्डोः सुतानां धृतराष्ट्रजैर्गजे । तत्रोदयाद्रिप्रतिमे प्रदृश्यते भीमो यथोद्यन् सविताऽतिनिर्मलः । 27.2 | तं कालयन्तं नृपतीन् क्षेमधूर्तिरभ्यागमत् तस्य गजं जघान च । तं वीर्यमत्तं प्रतिलभ्य भीमो निनाय मृत्योः सदनाय शीघ्रम् । 27.3 | निहत्य तं मारुतिरभ्यकृन्तच्छिरां सि यूनां परपक्षपातिनाम् । विक्षोभयामास च शत्रुसैन्यं सिं हो यथैव श्वसृगालयूथम् । 27.4 | सङ्क्षोभ्यमाणं तदनीकमीक्ष्य द्रौणी रथेन प्रतिजग्मिवां स्तम् । तद् युद्धमासीदतिघोरमद्भुतं पुरा यथा नाऽस च कस्यचित् क्वचित् । 27.5 | दृष्ट्वैव तद् देवगन्धर्वविप्रा ऊचुर्नेदृग् दृष्टपूर्वं सुयुद्धम् । नचोत्तरं वाऽपि भविष्यतीदृक् कलां च सर्वाणि न षोडण्सीमियुः । 27.6 | नैतादृशी ज्ञानसम्पद् बलं वा द्वयं कुतो वायुमृते शिवं तथा । द्वयोः समाहार इह द्वयोरपि ज्ञानस्य बाह्वोश्च बलस्य सूर्जितः । 27.7 | इतीर्यमाणे विबुधैर्नरोत्तमौ दिशः समस्ता गगनं च पत्रिभिः । निरन्तरं चक्रतुरुत्तमोजसौ दृष्ट्वैव तद् भीतिमगुर्महारथाः । 27.8 | शरासने मारुतिना निराकृतो द्रौणिर्महास्त्राणि मुमोच तस्मिन् । t आन्यस्त्रवर्यैर्बलवानविस्मयः सं शामयामास सुतोऽनिलस्य । 27.9 | पुनः शरैरेव परस्परं t आवयुद्ध्यतां चित्रमलं च सुष्ठु । तदा तुभीमस्य शरैर्भृशार्तो द्रौणिः पपाताऽशु दृढं विचेतनः । 27.10 | भीमश्च विह्वलतनुः स तु किञ्चिदेव पूर्वं गते गुरुसुते प्रययौ क्षणेन । निर्धूतयुद्धश्रम आत्तधन्वा योद्धुं गजौघं प्रतिनादिताण्सः । 27.11 | cccxc.तस्मिन् गजान् मर्दयति धार्तराष्ट्रो युधिष्ठिरम् । अगाद् युद्धाय तौ युद्धं राजानौ चक्रतुश्चिरम् । 27.12 | तत्र तं विरथं चक्रे सहसैव युधिष्ठिरः । स गदामाददे गुर्वीं तं भीमोऽभ्यपतद् गदी । 27.13 | दृष्ट्वा कृपस्तं स्वरथमारोप्यापययौ ततः । तदैव कर्णनकुलौ भृशं बाणैरयुद्ध्यताम् । 27.14 | नकुलं विरथं कृत्वा कर्णोऽथ प्रपलायितम् । अनुद्रुत्य च वेगेन कण्ठे धनुरवासृजत् । 27.15 | उक्त्वा च पुरुषा वाचः कुन्त्या वचनगौरवात् । न जघानैव नकुलं विसृज्य च ययौ परान् । 27.16 | विन्दानुविन्दावथ कैकयौ रणे समासदत् सात्यकिरुग्रविक्रमः । तयोरमुष्याभवदुग्रवैशसं प्रवर्षतोरुत्तमसायकान् बहून् । 27.17 | t आभ्यां निरुद्धः सहसा जहार तत्रानुविन्दस्य शिरोऽथ विन्दः । युयोध शैनेयमथारथावुभौ परस्परं चक्रतुरुत्तमाहवे । 27.18 | ततश्च चर्मासिधरौ प्रचेरतुः श्येनौ यथाऽकाण्सतल् . ए कृतश्रमौ । निकृत्य चान्योन्यमुभौ च चर्मणी वरासिपाणी युगपत् समीयतुः । 27.19 | तत्रापहस्तेन शिरः सकुण्डलं जहार विन्दस्य मृधे स सात्यकिः । निहत्य तं बन्धुजनैः सुपूजितो जगाम शत्रूनपरान् प्रकम्पयन् । 27.20 | कृपमायान्तमीक्ष्यैव तपसां मां प्रपीडयेत् । इति मत्वा पार्षतस्तु भीमं शरणमेयिवान् । 27.21 | कर्णं समन्तात् प्रतिकालयन्तं वरूथिनीमिन्द्रसुतः समभ्ययात् । क्षणात् तमाजौ विरथं च चक्रे ततोऽपहारं स चकार चम्वाः । 27.22 | पराजितः सं यति सूर्यसूनुः सुतेन शक्रस्य स धार्तराष्ट्रम् । cccxci.जगाद बाहुं प्रतिगृह्य पार्थो जिगाय मामन्यमनस्कमाजौ । 27.23 | कामं रथो मे धनुरप्यभेद्यं दत्तं भृगूणामधिपेन दिव्यम् । यन्ता नतादृङ् मम यादृशो हरिः शल्यो यदि स्यात् त्वदरिं निहन्याम् । 27.24 | इतीरिते सौत्यकृते स शल्यं प्रोवाच स क्रुद्ध इवाभवत् तदा । दुर्योधनो रथिनः सारथेस्तु व्यावर्णयन्नुत्तमतामशामयत् । 27.25 | बुद्ध्या बलेन ज्ञानेन धैर्याद्यैरपि योऽधिकः । रथिनः सारथिः स स्यादर्जुनस्य यथा हरिः । यथा ण्सिवस्य ब्रह्माऽभूद् दहतस्त्रिपुरं पुरा । 27.26 | इत्यादिवाक्यैः सं शान्त इव शल्योऽस्य सारथिः । बभूव तेन सहितः सेनां व्यूह्य रवेः सुतः । 27.27 | गच्छन् युद्धाय दर्पेण प्राह यो मेऽर्जुनं पुमान् । दर्शयेत् तस्य दास्यामि प्रीतो वित्तमनर्गल् . अम् । 27.28 | इति ब्रुवन्तं बहुशः प्राह शल्यः प्रहस्य च । निवातकवचा येन हता दग्धं च खाण्डवम् । को नाम तं जयेन्मर्त्यो दृष्टो वोऽपि स गोग्रहे । 27.29 | काकगोमायुधर्मा त्वं हं ससिं होपमं रणे । मा याहि पार्थं मा याहि हतोऽनेन यमक्षयम् । 27.30 | इत्युक्ते रविजो मद्रान् नितरां पर्यकुत्सयत् । शल्योऽपि सर्वदेशेषु नीचमध्योत्तमा नराः । सन्तीत्युक्त्वाऽस्य सारथ्यं चक्रे पार्थहितेप्सया । 27.31 | कर्णोऽथ शल्यनियतेन रथेन पार्थसेनामवाप्य विदुधाव शरैः समन्तात् । सं रक्षितो युधि सुयोधनगौतमाद्यैराचार्यजेन च महास्त्रविदां वरेण । 27.32 | तं भीमपार्षतशिनिप्रवराभिगुप्ता सा पाण्डवेयपृतनाऽभिववर्ष बाणैः । t आं सूर्यसूनुरथ बाणवरैर्विदार्य सम्प्रार्दयच्छितशरैरपि धर्मसूनुम् । 27.33 | cccxcii.कृत्वा तमाण्सु विरथं धनुरस्य कण्ठे सज्यं निधाय परुषा गिर आह चोच्चैः । दृष्ट्वैव मारुतिरमुं भृशमातुतोद दुर्योधनं विरथकार्मुकमत्र कृत्वा । 27.34 | तं प्राणसं शयगतं नृपतिं निरीक्ष्य कर्णं जगाद युधि मद्रपतिः प्रदर्श्य । यस्यार्थ एव समरस्त्वमियं च सेनां तं त्वं यमस्य सदनं प्रयियासुमद्य । भीमेन पीडितममुं परिपाहि शीघ्रं किं ते युधिष्ठिरमिमं हि मुधाऽभिपीड्य । 27.35 | श्रुत्वाऽस्य वाक्यमतिहाय युधिष्ठिरं तं कर्णो ययौ नृपतिरक्षणतत्परोऽलम् । दृष्ट्वैव तं पवनसूनुरभि त्वियाय क्रोधाद् दिधक्षुरिव कर्णममेयधामा । 27.36 | राजावनाय शिनिपुङ्गवपार्षतौ च सन्दिश्य कर्णमभिगच्छत आस रूपम् । अन्ते कृत् आन्तनरसिं हतनोर्यथैव विष्णोर्हरं ग्रसत आत्तसमस्तविश्वम् । तद्वेगतः प्रतिचचाल धरा समस्ता विद्राविता च सकला प्रतिवीरसेना । 27.37 | वैकर्तनेन शरसञ्चयताडितः स बाणं च वज्रसदृशं प्रमुमोच तस्मिन् । तेनाऽहतो मृतकवत् स पपात कर्णो भीमः क्षुरं च जगृहेऽभिययौ च पद्भ्याम् । 27.38 | निन्दां हरेस्तु विदधाति परोक्षगोऽपि यस्तं प्रगृह्य करवाणि विजिं ह्वमेव । एवं हि वायुतनयस्य महाप्रतिज्ञा छेत्तुं स तेन रविजस्य ससार जिं ह्वाम् । 27.39 | आयान्तमन्तिकममुं प्रसमीक्ष्य शल्यो नेत्याह हेतुभिरहो न मृषा प्रतिज्ञा । कार्या त्वयैव पुरुहूतसुतस्य जिं ह्वां मा तेन पातय मरुत्सुत सूतसूनोः । 27.40 | इत्युक्त्वा प्रमुखात् तस्य रथेनैव तु मद्रराट्। वैकर्तनमपोवाह सर्वलोकस्य पश्यतः । 27.41 | जित्वा सूर्यसुतं भीमः कौरवाणामनीकिनीम् । सर्वां विद्रावयामास द्रौणिदुर्योधनावृत् आम् । 27.42 | अक्षोहिणीत्रयं तेन तदा विलुल् . इतं क्षणात् । तदैव गुरुपुत्रोऽयात् पाण्डवानामनीकिनीम् । 27.43 | विमृद्य सकलां सेनां कृत्वा च विरथं नृपम् । धृष्टद्युम्नं यमौ चैव सात्यकिं द्रौपदीसुतान् । क्षणेन विरथीकृत्य सर्वां श्चक्रे निरायुधान् । 27.44 | cccxciii.t आन् भग्नदर्पान् रणतोऽपयातानन्वेव बाणावृतमन्तरिक्षम् । कुर्वन् ययौ धर्मराजस्तमाह किं नः स्वधर्मे निरतान् विहं सि । 27.45 | क्षत्रियान् परधर्मस्थो मा हिं सीरिति चोदितः । प्रहस्य तान् विहायैव ययौ यत्राच्युतार्जुनौ । 27.46 | सं शप्तकैस्तत्र सं युद्ध्यमानं समाह्वयामास सुरेशसूनुम् । स बाणयुक्तं भुजगेन्द्रकल्पमुन्नम्य बाहुं युधये सुशूरम् । 27.47 | पार्थः सं शप्तकगणैः सं सृष्टः समरार्थिभिः । आहूतो द्रौणिना चैव कार्यं कृष्णमपृच्छत । चोदयामास च हयान् कृष्णो द्रौणिरथं प्रति । 27.48 | उभौ च तावस्त्रविदां प्रधानौ महाबलौ सं यति जातदर्पौ । शरैः समस्ताः प्रदिशो दिशश्च द्रोणेन्द्रसूनू तिमिराः प्रचक्रतुः । 27.49 | द्रौणिस्तदा स्यन्दनवाजिरोमस्वरोमकूपध्वजकार्मुकेभ्यः । शरानमोघान् सततं सृज् आनो बबन्ध पार्थं शरपञ्जरेण । 27.50 | तस्मिन् निबद्धे हरिरप्रमेयो विबोधयामास सुरेन्द्रसूनुम् । आलिङ्गनेनास्य ददौ बलं च स उत्थितोऽस्त्राण्यमुचन्महान्ति । 27.51 | निवार्य तान्यस्त्रवरैर्गुरोः सुतश्चिच्छेद च ज्यां युधि गाण्डिवस्य । ववर्ष पार्थं च शरैरथाऽन्या ज्याऽसीत् तया गाण्डिवं सोऽप्ययुङ्क्त । 27.52 | ततः शरेण कुपितः शितेन द्रौणिसारथेः । शिरो जहार कौन्तेयः सारथ्यं सोऽकरोत् स्वयम् । 27.53 | शरान् विसृजता तेन सारथ्यमपि कुर्वता । शरकूटेन पार्थः स पुनर्बद्धो द्विजन्मना । 27.54 | पुनरालिङ्ग्य कृष्णस्तमधाच्छत्रुविघातकम् । बलमस्मिं स्ततः पार्थः उत्तस्थौ शरचापभृत् । ववर्ष चशरान् भूयो द्रोणपुत्रेऽरिमर्दनः । 27.55 | cccxciv.पुनस्तस्य नुनोद ज्यां द्रौणिः सन्धाय तां पुनः । पार्थो द्रोणसुतस्याण्स्वरश्मीं श्चिच्छेद सायकैः । 27.56 | विरश्मयो हया द्रौणेः पुनः पार्थशराहताः । अपोहुर्दूरमेतस्मात् सोऽपि सं स्थाप्य तान् पुनः । चिन्तयामास नैतस्मादधिकं शक्यतेऽर्जुने । 27.57 | सारथित्वात् केशवस्य ध्वजस्थत्वाद्धनूमतः । गाण्डिवत्वात् कार्मुकस्य चेषुध्योरक्षयत्वतः । 27.58 | अवध्यत्वात् तथाऽश्वानामभेद्यत्वाद् रथस्य च । अतो योद्धुं समर्थोऽपि नाद्य यामि धनञ्जयम् । 27.59 | एवं स मत्वा प्रविवेश सेनां पाण्डोः सुतानामथ तं समभ्ययात् । पाण्ड्यस्तयोरास सुयुद्धमद्भुतं प्रवर्षतोः सायकपूगमुग्रम् । 27.60 | अष्टावष्टण्सतान्यूहुः शकटानि यदायुधम् । अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप तत्र ह । 27.61 | अथ तं विरथं कृत्वा छित्वा कार्मुकमाहवे । सकुण्डलं शिरो द्रौणिर्जहार मकुटोज्ज्वलम् । 27.62 | अथ विद्रावयामास पृतनां पाण्डवीं शरैः । तदा जघान पार्थोऽपि दण्डधाराख्यमागधम् । 27.63 | विद्राप्यमाणां पृतनां निरीक्ष्य गुरोः सुतेनाभ्यगमत् त्वरावान् । धृष्टद्युम्नस्तं स ऊचे सुपापं हनिष्ये त्वामद्य युद्धे गुरुघ्नम् । 27.64 | इत्युक्तो दर्शयामास पार्षतः खड्गमुत्तमम् । अयं तव पितुर्हन्ता वदिष्यति तवोत्तरम् । 27.65 | इत्युक्त्वा धनुरादाय ववर्ष चशरान् बहून् । तयोः समभवद् युद्धं तुमुलं रोमहर्षणम् । 27.66 | cccxcv.तत्र पार्षतं द्रौणिः क्षणेन विरथायुधम् । कृत्वाऽन्ताय शरां स्तीक्ष्णान् मुमोच नच तस्य ते । त्वचं च चिच्छिदुर्द्रौणिः खड्गहस्तोऽभिजग्मिवान् । 27.67 | खड्गेन सास्त्रैः शस्त्रैरप्यनिर्भिण्णत्वचं तदा । मौर्व्या ममन्थ धनुषः पातयित्वा धरातल् . ए । 27.68 | आकृष्यमाणं पार्षतं दृष्ट्वा कृष्णप्रचोदितः । पार्थो भीमश्चोभयतः शरैरभिनिजघ्नतुः । 27.69 | स ताभ्यां वज्रसदृशैः शरैरभिहतो भृशम् । विसृज्य पार्षतं स्वीयमारुरोह रथं पुनः । 27.70 | जगाम च ततोऽन्यत्र पाञ्चाल्योऽपि रथं पुनः । आरुं ह्यान्यं स्वात्तधन्वा कृतवर्माणमभ्ययात् । 27.71 | तयोरासीत् सुतुमुलं युद्धमद्भुतदर्शनम् । तत्र नातिप्रयत्नेन पाञ्चाल्यो विरथायुधम् । चकार कृतवर्माणं तमपोवाह गौतमः । 27.72 | अथ दुर्योधनो राजा माद्रेयावभ्ययाद् रथी । t आभ्यां तस्याभवद् घोरं युद्धमद्भुतदर्शनम् । तत्र नातिप्रयत्नेन तेन तौ विरथीकृतौ । 27.73 | स्वयं युधिष्ठिरो राजा तदा तं समवारयत् । व्यश्वसूतध्वजं चक्रे तं च दुर्योधनो रणे । 27.74 | अथाऽगतं सूर्यसुतं पुनश्च जगाम भीमो रभसो रथेन । दुर्योधनं चास्य समक्षमेव चकार वीरो विरथं क्षणेन । 27.75 | निवार्य कर्णं च शरैरमुष्य सूनोः सुषेणस्य शिरश्चकर्त । पपात भूमौ स पितुः समीपे यथा हतः सत्यसेनोऽमुनैव । यथैव कर्णावरजौ पुरैव निशायुद्धे कर्णपुरः प्रपातितौ । 27.76 | हतं तमीक्ष्यैव विकर्तनात्मजः क्रोधान्वितो भीमसेनं विहाय । cccxcvi.ययौ प्रमृद्यैव चमूं युधिष्ठिरं रथेऽपरे स्वश्वयुते व्यवस्थितम् । 27.77 | न्यवारयेतां शिनिपौत्रपार्षतौ कृष्णासुताः सोमकसङ्घयुक्ताः । स तान् समस्तान् विरथान् विधाय युधिष्ठिरं प्राप युतं यमाभ्याम् । 27.78 | निहत्य सोऽश्वान् युधि धर्मसूनोर्निरायुधौ तौ च यमौ चकार । t आनेकयानोपगतान् पुनश्च ममर्द बाणैश्च वचोभिरुग्रैः । 27.79 | तदैव मोक्षाय नृपस्य भीमो दुर्योधनं विरथं सं विधाय । विव्याध मर्मस्वतितीक्ष्णसायकैस्तं दर्शयामास रवेः सुताय । 27.80 | शल्यस्तदा धर्मसुतं विहाय कर्णो ययौ तत्र युधिष्ठिरोऽपि । गत्वा ण्सनैः शिबिरं तत्र शिश्ये कर्णो यदा राजगृध्नी जगाम । 27.81 | द्रौणिः कृपश्चात्र तदैव जग्मतुस्तदा भीमो द्रौणिकर्णौ जगाम । यदा भीमो द्रौणिकर्णौ जगाम कृपो नृपं रथमारोपयच्च । 27.82 | नृपं समादाय कृपेऽपयाते भीमार्दितौ द्रौणिकर्णौ शरौघैः । विहाय तं जग्मतुः सोमकानां चमूं शरौघैरभिपातयन्तौ । 27.83 | अथात्र राजानमचक्षमाणो धनञ्जयो वासुदेवप्रणुन्नः । अभ्याययौ पार्षतः स्वां तु सेनां कर्णाहतां वीक्ष्य कुरूनपीडयत् । 27.84 | न्यवारयत् समायान्तं कपिप्रवरकेतनम् । द्रौणिर्दुः शासनश्चैव धृष्टद्युम्नमवारयत् । 27.85 | उभावतिरथौ तौ तु शस्त्रास्त्रैरभ्यवर्षताम् । दुः शासनः पार्षतश्च कुर्वन्तौ बाणजं तमः । 27.86 | तत्र दुः शासनेनाऽजौ स्तम्भितो द्रुपदात्मजः । यतमानोऽपि निर्यत्नः कृतो युद्धे निरायुधः । 27.87 | तदाऽभवद् युद्धमतीव दारुणं द्रौणेस्तनूजेन तु वज्रपाणेः । तत्रापि बद्धः शरपञ्जरेण पार्थोऽपनुत्ताऽपि हि गाण्डिवज्या । 27.88 | cccxcvii.पार्थोऽथ कृष्णेधितबाहुवीर्यो निहत्य सूतं गुरुपुत्रकस्य । छित्वा चरश्मीं स्तुरगानमुष्य विद्रावयामास शरैः सुदूरम् । 27.89 | अतीत्य पुत्रं तु गुरोः समागते पार्थे कर्णो द्रावयामास सेनाम् । पाण्डोः सुतानां शरवर्षधारो दुर्योधनश्चानु ययौ तमेव । 27.90 | कर्णमायान्तमालोक्य द्रावयन्तं निजां चमूम् । धनुरन्यत् समादाय धृष्टद्युम्नो न्यवारयत् । 27.91 | तयोरासीन्महद् युद्धं चिरं सममविश्रमम् । तदैव सात्यकिर्वीरो दुर्योधनमवारयत् । 27.92 | निवारितः सात्यकिना रणे दुर्योधनो नृपः । निहत्य सात्यकेरश्वान् द्रौपदेश्चापमच्छिनत् । 27.93 | तदन्तरैव कर्णोऽपि पार्षताण्स्वानपातयत् । तयोर्विरथयोरेव भग्नं तत् पाण्डवं बलम् । 27.94 | बलं स्वकीयं बहुधा विभिन्नं समीक्ष्य भीमो मृगराजकेतुः । कृत्वा धराकम्पकमुग्रनादं रणेऽभ्ययात् कौरवराजसैन्यम् । 27.95 | नादेन बाणैश्च वृकोदरेण भग्नं तदा कौरवसैन्यमाण्सु । दिशो विदुद्राव सुयोधनोऽपि कृतो रणे तेन विवाहननायुधः । 27.96 | दृष्ट्वैव तत् पाण्डवानां च सेना समावृत्त् आ क्षिप्रमवार्यवेगा । तया पुनः कौरवाणां बलं तद् भग्नं दूराद् दूरतरं प्रदुद्रुवे । 27.97 | हन्यमानं दिशो यातं पाञ्चालैर्भीमसं श्रयात् । सुयोधनबलं दृष्ट्वा जज्वालाऽधिरथिः क्रुधा । 27.98 | सोऽमोघं रामदेवत्यमस्त्रं भार्गवसञ्ज्ञितम् । सर्वास्त्रनाण्सकं दिव्यमप्रतिद्वन्द्वमाददे । 27.99 | तच्च भीमपुरोगेषु सैन्येष्वमुचदुद्ब्लणम् । तदस्त्रं वर्जयामास भीमं रामप्रसादतः । cccxcviii.अन्ये तु दुद्रुवुः केचिच्छिष्टाः प्रापुर्यमक्षयम् । 27.100 | नह्यस्त्रं द्रवमाणां स्तद्धन्ति तेन सपार्षताः । पाञ्चाला द्रौपदेयाण्स्च शैनेयाद्याण्स्च सर्वशः । 27.101 | पलायनेनोर्वरिता अर्जुनोऽप्यस्त्रमुद्यतम् । वीक्ष्य प्रत्यस्त्रहीनं तदप्राप्यैव रवेः सुतम् । 27.102 | वासुदेवमिदं प्राह वर्जयित्वैव सूतजम् । अन्यत्र यामि नैवास्मादस्त्राज्जीवनमन्यथा । 27.103 | इत्यूचिवां सं पार्थं तं कृष्णोऽप्राप्यैव सूतजम् । अन्येनैव पथा भीमं प्रापयामास विश्वकृत् । 27.104 | तत्रार्जुनोऽवदद् भीमं याहि द्रष्टुं युधिष्ठिरम् । प्रवृत्तिं विद्धि भूपस्य मां तु सं शप्तका युधे । आह्वयन्ति हतोच्छेषास्तानहं यामि तद् युधे । 27.105 | इत्यूचिवां सं तमुवाच भीमो j आनन् स्वबाह्वोर्बलमप्रमेयम् । सं शप्तकान् सूतजं कौरवां श्च योत्स्येऽहमेकस्त्वमुपैहि भूपम् । 27.106 | त्यक्त्वा रणं नाहमितो व्रजेयं न मां वदेत् कश्चन युद्धभीतम् । इति ब्रुवाणं तमनन्तशक्तिः प्रीतः कृष्णः प्रशशं साधिकेष्टम् । 27.107 | ययौ युधिष्ठिरं द्रष्टुं शिबिरं सार्जुनो हरिः । दृष्ट्वा तौ नृपतिः कर्णं हतं मत्वा ण्सशं स ह । 27.108 | अभिवाद्य हनिष्यामीत्युक्तः पार्थेन सा क्रुधा । भृशं विनिन्द्य बीभत्सुमाह कृष्णाय गाण्डिवम् । देहि पुत्रं स राधाया हनिष्यति न सं शयः । 27.109 | अथवा भीम एवैनं निवृत्ते त्वयि पातयेत् । त्वं तु कुन्त्या वृथा सूतः क्लीबो मिथ्याप्रतिश्रुतः । 27.110 | अहं हि सूतपुत्रेण क्लिष्टो मारुतितेजसा । cccxcix.जीवामीत्यग्रजेनोक्त उद्बबर्हासिमुत्तमम् । वासुदेवस्तदाऽहेदं किमेतदिति सर्ववित् । 27.111 | तमाह गाण्डिवं दातुं यो वदेत् तद्वधो मया । प्रतिज्ञातस्ततो हन्मि नृपमित्याह तं हरिः । 27.112 | सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् । यत्सतां हितमत्यन्तं तत् सत्यमिति निश्चयः । 27.113 | धर्मस्य चरणं श्रेयो धर्मज्ञानं तु दुष्करम् । यः सतां धारको नित्यं स धर्म इति निश्चयः । 27.114 | कौशिकाख्यो ब्राह्मणो हि लीनं ग्रामजनं क्वचित् । तस्करेष्वभिधायैव निरयं प्रत्यपद्यत । 27.115 | कश्चिद् व्याधो मृगं हत्वा मातापितृनिमित्ततः । भक्षार्थमभ्यगात् स्वर्गमसुरोऽसौ मृगो यतः । उपद्रवाय लोकस्य तपश्चरति दुर्मतिः । 27.116 | तस्मात् सद्धारको धर्म इति कृत्वा विनिश्चयम् । मा नृपं जहि सत्यां त्वङ्कुरु वाचं ततः कुरु । इत्युक्तो बहुधाऽनिन्दत् क्रोधादेवार्जुनो भृशम् । 27.117 | त्वं नृशं सोऽकृतज्ञश्च निर्वीर्यः परुषं वदः । त्वत्तः सुखं नास्ति किञ्चिन्न मां गर्हितुमर्हसि । 27.118 | भीमो मां गर्हितुं योग्यो यो ह्यस्माकं सदा गतिः । यो युद्ध्यते सर्ववीरैरद्यापि त्वं तु निन्दकः । 27.119 | इत्याद्युक्त्वाऽत्मनाण्साय विकोशं चकृवानसिम् । पुनः कृष्णेन पुष्टः सन् स्वाभिप्रायमुवाच सः । तच्छ्रुत्वा गर्हयित्वैनं पुनराह जनार्दनः । 27.120 | मतिपूर्वं देहहानात् पापं महदवाप्यते । धर्मार्थकाममोक्षाणां साधनं देहतोऽस्ति यत् । 27.121 | च्द्.अतो मा त्यज देहं तु कुरु चाऽत्मप्रशं सनम् । वधो गुरूणां त्वङ्कारः स्वप्रशं सैव चात्मनः । इत्युक्तः स त्वहङ्काराच्छशं स स्वगुणानलम् । 27.122 | गुरुनिन्दाऽत्मपूजा च न धर्माय भवेत् क्वचित् । तथाऽप्यर्जुनहार्दं तत् सम्प्रकाण्स्य जनार्दनः । 27.123 | तस्य लज्जां समुत्पाद्य नाण्सयित्वा च तं मदम् । नाहं वेद परं धर्मं कृष्ण एव गतिर्मम । 27.124 | इति भावं समुत्पाद्य दोषान् नाण्सयितुं हरिः । कारयामास तत् सर्वमर्जुनेन जगत्पतिः । 27.125 | तत एवदविज्ञानात् कुपितो नृपतिर्भृशम् । आहास्तु राजा भीमस्त्वं युवा मां जहि च स्वयम् । वनं वा विफलो यामीत्युक्त्वोत्तस्थौ स्वतल्पतः । 27.126 | तं वासुदेवः प्रतिगृह्य हेतुमुक्त्वा सर्वं शमयामास नेता । पार्थश्च भूपस्य पपात पादयोः क्षमापयन् सोऽपि सुप्रीतिमाप । 27.127 | तौ भ्रातरौ वासुदेवप्रसादान्महापदो मुक्तिमाप्यातिहृष्टौ । भक्त्या समस्ताधिपतिं शशं सतुस्त्वया समः को नु हरे हितो नः । 27.128 | ततः प्रणम्य बीभत्सुरग्रजं परिरम्भितः । तेनाभिनन्दितः प्रीत्या चाऽशीर्भिः प्रययौ युधे । 27.129 | तं शङ्कितं कर्णजये स्विन्नगात्रं हरिस्तदा । सङ्कीर्त्य पूर्वकर्माणि नरावेशं विशेषतः । व्यञ्जयामास धैर्यं च तस्याऽसीत् तेन सुस्थिरम् । 27.130 | भीमस्तदा ण्सत्रुबलं समस्तं विद्रावयामास जघान चाऽजौ । वीरान् रणायाभिमुखान् स्वयन्त्रा कुर्वं श्च वार्ता रममाण एव। 27.131 | तदाऽसदत् तं शकुनिः ससैन्यो दुर्योधनस्यावरजैरुपेतः । च्दि.तं भीमसेनो विरथं निरायुधं विधाय बाणैर्भुवि च न्यपातयत् । 27.132 | न जघ्निवां स्तं सहदेवभागं प्रकल्पितं स्वेन तदाऽक्षगोष्ठ्याम् । तं मूर्च्छितं श्वासमात्रावशेषं दुर्योधनः स्वरथेनापनिन्ये । 27.133 | दुर्योधनस्यावरजा दशात्र प्रदुद्रुवुर्भीमसेनं विहाय । तदाऽर्जुनं वासुदेवं च दृष्ट्वा प्रीतः श्रुत्वा धर्मराजप्रवृत्तिम् । 27.134 | पुनश्च निघ्नन्तमरिप्रवीरान् विद्रावयन्तं च निजां वरूथिनीम् । ससार दुः शासन आत्तधन्वा भीमोऽपि तं सिं ह इवाभिपेतिवान् । 27.135 | तं रूक्षवाचो मुहुरर्पयन्तं विधाय भीमो विरथं क्षणेन । प्रगृह्य भूमौ विनिपात्य वक्षो विदारयामास गदाप्रहारतः । 27.136 | आक्रम्य कण्ठं च पदोदरेऽस्य निविश्य पश्यन् मुखमात्तरोषः । विकोशमाकाण्सनिभं विधाय महासिमस्योरसि सञ्चखान । 27.137 | कृत्वाऽस्य वक्षस्युरुसत्तटाकं पपौ निकामं तृषितोऽमृतोपमम् । तच्छोणित् आम्भो भ्रमदक्षमेनं सं स्मारयामास पुराकृत् आनि । 27.138 | वाक्सायकां श्चास्य पुरा समर्पितान् सं स्मारयामास पुनः पुनर्भृशम् । दन्तान्तरं न प्रविवेश तस्य रक्तं ह्यपेयं पुरुषस्य जानतः । 27.139 | तथाऽपि शत्रुप्रतिभीषणाय पपाविवाऽस्वाद्य पुनः पुनर्भृशम् । स्मरन् नृसिं हं भगवन्तमीश्वरं स मन्युसूक्तं च ददर्श भक्त्या । 27.140 | "यस्ते मन्यो" 81 इत्यतो नारसिं हं सोमं तस्मै चाऽर्पयच्छोणित् आख्यम् । युद्धाख्ययज्ञे सोमबुद्ध्याऽरिवक्ष इहेति साम्ना गदया विभिन्दन् । 27.141 | उवाच वाचं पुरुषप्रवीरः सत्यां प्रतिज्ञां लोकमध्ये विधाय । याः सपतयस्ता अपतयो हि जाता यासाऽपतिः सा सपतिश्च जाता । 27.142 | पश्यन्तु चित्रां परमस्य शक्तिं ये वै तिलाः षण्ढतिला बभूवुः । 81 ऋग्वेद 10.83.1 cdii.एनं गृहीतं च मया यदीह कश्चित् पुमान् मोचयतु स्ववीर्यात् । 27.143 | इति ब्रुवाणः पुनरेव रक्तं पपौ सुधां देववरो यथा दिवि । पुनश्च सप्राणममुं विसृज्य नदन् ननर्तारिबले निरायुधः । 27.144 | प्रत्यनृत्यन् येऽस्मान् पुनर्गौरिति गौरिति । t आन् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति । 27.145 | इति ब्रुवन् नृत्यमानोऽरिमध्य आस्फोटयञ्छत्रुगणानजोहवीत् । शशाक च द्रष्टुममुं न कश्चिद् वैकर्तनद्रौणिसुयोधनादिषु । 27.146 | भयाच्च कर्णस्य पपात कार्मुकं निमीलयामास तदाऽक्षिणी च। सम्बोधितो मद्रराजेन युद्धे स्थितः कथञ्चित् स तु पार्थभागः । 27.147 | द्रौणिर्विहायैनमपाजगाम दूरं तदा भीमसेनो जगाद । पीतः सोमो युद्धयज्ञे मयाऽद्य वध्यः पशुर्मे हरये सुयोधनः । 27.148 | इति ब्रुवन् मृतमुत्सृज्य शत्रुं दुर्योधनं चाऽशु रुषाऽभिदुद्रुवे । आयान्तमीक्ष्यैव तमुग्रपौरुषं दुद्राव भीतः स सुयोधनो भृशम् । 27.149 | बलद्वयं चापययौ विहाय भयाद् भीमं कृष्णपार्थौ विनैव । आयोधनं शून्यमभून्मुहूर्तं ननर्त भीमो व्याघ्रपदेन हर्षात् । 27.150 | सङ्कल्प्य शत्रून् गोवदेवाऽजिमध्ये शार्दूलवत् तच्चरितं निशाम्य । जहास कृष्णण्स्च धनञ्जयश्च शशं सतुश्चैनमतिप्रहृष्टौ । 27.151 | यदा सरङ्गः पवमानसूनुना ण्सून्यः कृतस्तत्र महूर्तमात्रात् । दुर्योधनस्यावरजाः शरौघैरवीवृषन् भीममुदारसत्त्वम् । 27.152 | t आन् मारुतिर्बाणवरैर्निकृत्तशीर्षान् यमायानयदाण्सु वीरः । तस्मिन् दिने विं शतिधार्तराष्ट्र हतास्तदन्ये समरात् प्रदुद्रुवुः । 27.153 | कर्माण्यनन्यौपयिकानि भीमे कुर्वत्येवं भीतभीतेऽरिस' न्घे । निमीलिताक्षे च भयेन कर्णे कर्णात्मजो नकुलं प्रत्यधावत् । 27.154 | cdiii.माद्रीसुतो वृषसेनं शरौघैरवारयत् तं विरथं चकार । कर्णात्मजः सोऽप्यसिचर्मपाणिस्तस्यानुगां स्त्रिसहस्रं जघान । 27.155 | कर्णात्मजस्तस्य सञ्छिद्य चर्म भीमार्जुनादीनपि बाणसङ्घैः । अवीवृषत् तस्य पार्थः शरेण ग्रीवाबाहूरून् युगपच्चकर्त । 27.156 | एकेन बाणेन सुते हते स्वे वैकर्तनो वासविमभ्यधावत् । तयोरभूद् द्वैरथयुद्धमद्भुतं सर्वास्त्रविद्वरयोरुग्ररूपम् । 27.157 | पक्षग्रहास्तत्र सुरासुरास्तयोरन्ये च जीवा गगनं समास्थिताः । महान् विवादोऽप्यभवत् तयोः कृते तदा गिरीशोऽवददब्जयोनिम् । 27.158 | सुरासुराणां भीमदुर्योधनौ द्वौ समाण्स्रयौ तत्प्रियौ कर्णपार्थौ । प्राणोपमौ तेन चैतत्कृते ते सुरासुराः कर्तुमिच्छन्ति युद्धम् । तदा विनाण्सो जगतां महान् स्यात् तेनानयोः सममेवास्तु युद्धम् । 27.159 | इतीरिते वासवः पद्मयोनिं जगाद कृष्णो यत्र जयश्च तत्र । कामो न कृष्णस्य मृषा भवेद्धि कामोऽस्य पार्थस्य जयं प्रदातुम् । 27.160 | इत्यूचिवान् वासवः फल्गुनस्य जयोऽस्तु कर्णस्य वधस्तथेति । उक्त्वाऽनमत् कञ्जभवस्तथेति प्राहासुरान् देवताण्स्चाऽबभाषे । 27.161 | न कर्णार्जुनयोरर्थे विरोधं कुरुत क्वचित् । भीमदुर्योधनार्थे वा पश्यन्त्वेव च सं युगम् । इत्युक्ते शान्तिमापन्ना ददृशुः सं युगं तयोः । 27.162 | ववर्षतुस्तौ च महास्त्रशस्त्रैर्भीमो रथस्थोऽवरजं जुगोप । शैनेयपाञ्चालमुखाण्स्च पार्थमावार्य तस्थुः प्रसभं नदन्तः । 27.163 | दुर्योधनो द्रौणिमुखाण्स्च कर्णं ररक्षुरावार्य तदाऽस युद्धम् । तत्रार्जुनं बाणवरैः स कर्णः समर्दयामास विशेषयन् रणे । 27.164 | तदा नदन् भीमसेनो जगाद गदां समादाय समात्तरोषः । अहं वैनं गदया पोथयामि त्वं वा जहीमं समुपात्तवीर्यः । कृष्णोऽपि तं बोधयामास सम्यङ् नरावेशं व्यञ्जयन् भूय एव । 27.165 | च्दिव्.समृद्धवीर्यः स तदा धनञ्जयः सुयोधनद्रौणिकृपान् सभोजान् । साकं च बाणैर्विरथां श्चकार विव्याध तानप्यरिहा सुपुङ्खैः । 27.166 | ते किञ्चिद् दूरतस्तस्थुः पश्यन्तो युद्धमुत्तमम् । अमानुषं तत् पार्थस्य दृष्ट्वा कर्म गुरोः सुतः । गृहीत्वा पाणिना पाणिं दुर्योधनमभाषत । 27.167 | दृष्टं हि भीमस्य बलं त्वयाऽद्य तथैव पार्थस्य यथा जिता वयम् । अलं विरोधेन समेत्य पाण्डवैः प्रशाधि राज्यं च मया समेतः । 27.168 | धनञ्जयस्तिष्ठति वारितो मया जनार्दनो नैव विरोधमिच्छति । वृकोदरस्तद्वचने स्थितः सदा युधिष्ठिरः शान्तमनास्तथा यमौ । 27.169 | हितार्थमेतत् तव वाक्यमीरितं गृहाण मे नैव भयादुदीरितम् । अहं ह्यवध्यो मम चैव मातुलो न शङ्कितुं मे वचनं त्वमर्हसि । 27.170 | इतीरितः प्राह सुयोधनस्तं दुः शासनस्याद्य पपौ हि शोणितम् । शार्दूलचेष्टामकरोच्च भीमो न मे कथञ्चित् तदनेन सन्धिः । 27.171 | इत्युक्तो द्रौणिरासीत् स तूष्णीं कर्णधनञ्जयौ । महास्त्रशस्त्रवर्षेण चक्रतुः खमनन्तरम् । 27.172 | आग्नेयवारुणैन्द्रादीन्येतान्यन्योन्यमृत्यवे । ब्रह्मास्त्रमप्युभौ तत्र प्रयुज्याऽनदतां रणे । अन्योन्यास्त्रप्रतीघातं कृत्वोभौ च विरेजतुः । 27.173 | क्रमेण वृद्धोरुबलेन तत्र सुरेन्द्रपुत्रेण विरोचनात्मजः । निराकृतो नागमयं शरोत्तमं ब्रह्मास्त्रयुक्तं विससर्ज वासवौ । 27.174 | तं वासुदेवो रथमानमय्य मोघं चकारार्जुनतः किरीटम् । चूर्णीकृतं तेन सुरेन्द्रसूनोर्दिव्यं ययौ बाणगतश्च नागः । 27.175 | नमिते वासुदेवेन रथे पञ्चाङ्गुलं भुवि । अपाङ्गदेशमुद्दिश्य मुक्ते नागे किरीटिनः । 27.176 | च्द्व्.भङ्क्त्वा किरीटं वियति गच्छति प्रभुणोदितः । बाणैस्तक्षकपुत्रं तं वासविः पूर्ववैरिणम् । 27.177 | हत्वा निपातयामास भूमौ कर्णस्य पश्यतः । ब्रह्मास्त्रस्यातिवेगित्वं प्राप्तं कर्णेन भार्गवात् । 27.178 | पुनश्च पार्थेन महास्त्रयुद्धं प्रकुर्वतः सूर्यसुतस्य चक्रम् । रथस्य भूमिर्ग्रसति स्म शापादस्त्राणि दिव्यानि च विस्मृतिं ययुः । 27.179 | उद्धर्तुकामो रथचक्रमेव पार्थं ययाचेऽवसरं प्रदातुम् । नेत्याह कृष्णोऽञ्जलिकं सुघोरं त्रिनेत्रदत्तं जगृहे च पार्थः । 27.180 | सत्येन धर्मेण च सन्नियोज्य मुमोच कर्णस्य वधाय बाणम् । चिच्छेद तेनैव च तस्य शीर्षं सन्धित्सतो बाणवरं सुघोरम् । 27.181 | अपराह्णेऽपराह्णस्य सूतजस्येन्द्रसूनुना । छिन्नमञ्जलिकेनाऽजौ सोत्सेधमपतच्छिरः । 27.182 | तस्मिन् हते दीनमुखः सुयोधनो ययौ समाहृत्य बलं सशल्यः । युधिष्ठिरः कर्णवधं निशम्य तदा समागत्य ददर्श तत्तनुम् । 27.183 | शशं स कृष्णं च धनञ्जयं च भीमं च येऽन्येऽपि युधि प्रवीराः । गत्वा चतेशिबिरं मोदमाना ऊषुः सकृष्णास्तदनुव्रताः सदा । 27.184 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये कर्णवधो नाम सप्तविं शोऽध्यायः च्द्वि.(पाण्डवराज्यलाभः ) अथ अष्टाविं शोऽध्यायः ओं । प्रभातायां तु शर्वर्यां गुरुपुत्रानुमोदितः । शल्यं सेनापतिं कृत्वा योद्धुं दुर्योधनोऽभ्ययात् । 28.1 | तमभ्ययुः पाण्डवाण्स्च हृष्टा युद्धाय दं सिताः । तत्राऽसीत् सुमहद् युद्धं पाण्डवानां परैः सह । 28.2 | अग्रे भीमः पाण्डवानां मध्ये राजा युधिष्ठिरः । पृष्ठे गाण्डीवधन्वाऽसीद् वासुदेवाभिरक्षितः । 28.3 | चक्ररक्षौ यमौ राज्ञो धृष्टद्युम्नश्च सात्यकिः । नृपस्य पार्श्वयोरास्तामग्रेऽन्येषां गुरोः सुतः । 28.4 | मध्ये शल्यः पृष्ठतोऽभूद् भ्रातृभिश्च सुयोधनः । चक्ररक्षौ तु शल्यस्य शकुनिस्तत्सुतस्तथा । कृपश्च कृतवर्मा चपार्श्वयोः समवस्थितौ । 28.5 | तत्रभवन्महद् युद्धं भीमस्य द्रौणिना सह । राज्ञः शल्येन च तथा घोररूपं भयानकम् । 28.6 | तत्र नातिप्रयत्नेन द्रौणिर्भीमेन सायकैः । विरथीकृतस्तथा धर्मसूनुः शल्येन तत्क्षणात् । 28.7 | आससाद तदा ण्सल्यं कपिप्रवरकेतनः । तयोरासीन्महद् युद्धमद्भुतं रोमहर्षणम् । 28.8 | रथमन्यं समास्थाय द्रौणिर्भीमं समभ्ययात् । दुर्योधनश्च भीमस्य शरैरावारयद् दिशः । 28.9 | t आवुभौ शरवर्षेण वारयामास मारुतिः । t आभ्यां तस्याभवद् युद्धं सुघोरमतिमानुषम् । 28.10 | दुर्योधनस्यावरजान् द्रौपदेया युयुत्सुना । cdvii.शिखण्ड्याद्यैर्मातुलैश्च सह सर्वान् न्यवारयन् । 28.11 | सहदेवस्तु शकुनिमुलूकं नकुलस्तदा । धृष्टद्युम्नश्च हार्दिक्यं सात्यकिः कृपमेव च । तेषां तदभवद् युद्धं चित्रं लघु च सुष्ठु य । 28.12 | शल्यस्तु शरसङ्घातैः पार्थस्यावारयद् दिशः । सोऽपि विव्याध विशिखैः शल्यमाहवशोभिनम् । तयोः सुसममेवाऽसीच्चिरं देवासुरोपमम् । 28.13 | ततः शरं वज्रनिभं मद्रराजः समाददे । तेन विव्याध बीभत्सुं हृदये स मुमोह च । 28.14 | उपलभ्य पुनः सञ्ज्ञां वासविः शत्रुतापनः । चिच्छेद कार्मुकं सङ्खे मद्रराजस्य धीमतः । 28.15 | सोऽन्यत् कार्मुकमादाय मुमोचास्त्राणि फल्गुने । सौरं याम्यं च पार्जन्यं t आन्यैन्द्रेण जघान सः । 28.16 | पुनर्न्यकृन्तत् तच्चापमिन्द्रसूनुरमर्षितः । शल्यो गदां समाविध्य चिक्षेपार्जुनवक्षसि । तदा मुमोह बीभत्सुस्तत उच्चुक्रुशुः परे । 28.17 | प्राप्य सञ्ज्ञां पुनः पार्थः शल्यं विव्याध वक्षसि । स विह्वलितसर्वाङ्गः शिश्रये ध्वजमुत्तमम् । 28.18 | समाण्स्वस्तः पुनर्बाणं यमदण्डनिभं रणे । मुमोच पार्थस्य स च निर्बिभेद स्तनान्तरम् । 28.19 | तेन विह्वलितः पार्थो ध्वजयष्टिं समाण्स्रितः । समाण्स्वस्तः प्रचिच्छेद मद्रराजस्य कार्मुकम् । छत्रं ध्वजं च तरसा सारथिं च न्यपातयत् । 28.20 | तदाऽन्यं रथमास्थाय धर्मराजः शरोत्तमैः । चतुर्भिश्चतुरो वाहाञ्छल्यस्य निजघान ह । 28.21 | cdviii.शल्योऽन्यं रथमास्थाय सर्वां स्ताञ्छरवृष्टिभिः । छादयामास राजानं विरथं च चकार ह । 28.22 | निहत्याण्स्वान् सात्यकेश्च धृष्टद्युम्नस्य चाभिभूः । चापे च्छित्त्वा च यमयोर्दध्मौ शङ्खं महास्वनम् । 28.23 | ततस्तु शल्यं समुदीर्यमाणं दृष्ट्वा रणे भीमसेनस्तरस्वी । न्यवारयद् बाणवरैरनेकैश्चकार चैनं विरथं क्षणेन । 28.24 | आस्थाय चान्यं रथमापतन्तं पुनश्च शल्यं भृशमेव मर्मसु । निर्भिद्य बाणउर्विरथं चकार पुनस्तृतीयं च रथं रुरोज । 28.25 | आत्तान्यात्तान्यायुधान्यस्य भीमः सर्वाणि चिच्छेद बिभेद चास्य । मर्माणि बाणैर्नितरां पुनश्च स मुष्टिमुद्यम्य जगाम धर्मजम् । 28.26 | तं भीमभिन्नमर्माणं विवर्माणं निरायुधम् । श्वासमात्रावशिष्टं च मरणायैव केवलम् । 28.27 | आत्मानमभिगच्छन्तं दृष्ट्वाऽन्यं रथमास्थितः । हन्तुकामो रणे वीरममोघां शक्तिमाददे । 28.28 | दिव्यास्त्रैरपि सं योज्य तां तदा धर्मनन्दनः । सत्यधर्मफलैश्चैव चिक्षेपास्य हृदि त्वरन् । 28.29 | स भिन्नहृदयो भूमौ पपाताभिमुखो नृपम् । सत्यधर्मरतः शल्य इन्द्रस्यातिथितामगात् । 28.30 | मद्रराजे हते वीरे सुशर्माऽर्जुनमभ्ययात् । सं शप्तकावशिष्टैस्तमनयन्मृत्यवेऽर्जुनः । 28.31 | दुर्योधनस्यावरजानवशिष्टान् वृकोदरः । सर्वान् जघान सेनां च निश्शेषमकरोद् रणे । 28.32 | उलूकं सहदेवोऽथ शकुनिं चातिपापिनम् । cdix.जघान द्रौणिहार्दिक्यकृपान् भीमार्जुनौ ततः । 28.33 | बहुशो विरथीकृत्य पीडयित्वा पुनः पुनः । द्रावयामासतुस्ते तु भीषित् आ विविशुर्वनम् । 28.34 | शैनेयेन गृहीतोऽथ सञ्जयोऽनन्तशक्तिना । व्यासेन मोचितोऽथैकः पार्थान् दुर्योधनोऽभ्ययात् । 28.35 | तेषामभूत् तस्य च घोररूपं युद्धं स बाणैर्बहुशोऽर्जुनं च । चकार मूर्च्छाभिगतं युधिष्ठिरं यमावयत्नाद् विरथां श्चकार । 28.36 | तं भीमसेनो विरथं चकार गजं समारुह्य पुनः समभ्ययात् । पुनश्च शैनेयशिखण्डिपार्षतान् यमौ नृपं च व्यदधान्निरायुधान् । 28.37 | गजे च भीमेन शरैर्निपातिते समारुहद् वाजिवरं सुनिर्भयः । स तेन च प्रासकरो रणेऽरिहा चचार शैनैयमताडयच्च । 28.38 | मुमोह तेनाभिहतः स सात्यकिर्यमावपि प्रासनिपीडितौ रथे । निषीदतुर्धर्मसुतं प्रयान्तं समीक्ष्य भीमोऽस्य जघान वाजिनम् । 28.39 | प्रासे निकृत्ते च वृकोदरेण विवाहनः सोऽपययौ सुयोधनः । आदाय गुर्वीं च गदां प्रयातो द्वैपायनस्योरुसरो विवेश । 28.40 | एवमक्षोहिणीषट्कं भीमेन निहतं रणे । पञ्च पार्थेन निहता अर्द्धं कालिङ्गकानृते । एकादशाक्षोहिणीभ्यः शिष्टमन्यैर्निसूदितम् । 28.41 | अक्षोहिणीचतुष्कं च पार्थानां द्रौणिना हतम् । अन्यैरन्याः समस्तैश्च द्रोणकर्णमहाब्रताः । दुर्योधनो भौमसूनुः प्रायः सेनाहनः क्रमात् । 28.42 | जयं लब्ध्वा तदत्सूच्चैः पाण्डवेषु महात्मसु । दुर्योधनो जलस्तम्भं कृत्वा मन्त्रान् जजाप ह । 28.43 | मन्त्रा दुर्वाससा दत्ता मृतसञ्जीवनप्रदाः । cdx.जले स्थित्वा जपन् सप्तदिनैः सर्वान् मृत् आनपि । उद्धरेद् धार्तराष्ट्रोऽयं स्युरवध्याण्स्च ते पुनः । 28.44 | इति विद्याबलं तस्य ज्ञात्वा पाण्डुसुतास्ततः । अन्वेषन्तः शुश्रुवुश्च व्याधेभ्यस्तं जले स्थितम् । अगच्छं श्च ततस्तत्र पुरस्कृत्य जनार्दनम् । 28.45 | तदा जलात् समुन्मज्ज्य त्रिभिर्द्रौणिपुरस्सरैः । मन्त्रयन्तं स्म ददृशुस्तान् दृष्ट्वा ते प्रदुद्रुवुः । 28.46 | दुर्योधनोऽविशत् तोयं दृष्ट्वा तं केशवाज्ञया । युधिष्ठिरः सुपुरुषैर्वाक्यैरेनमथाऽह्वयत् । 28.47 | अमर्षितोऽसौ धृतराष्ट्रपुत्रः श्वसं स्तदा दण्डहतो यथाऽहिः । उवाच शाठ्यात् तपसे वनाय यायां भवाञ्छासतु सर्वपृथ्वीम् । 28.48 | तमाह धर्मजो राजा यस्त्वं कृष्णे समागते । सूच्यग्रवेध्यां पृथिवीं दातुं नैच्छः कथं पुनः । 28.49 | घातयित्वा सर्वपृथ्वीं भीष्मद्रोणमुखानपि । दातुमिच्छसि सर्वां च पृथ्वीं नाद्य वयं पुनः । 28.50 | अहत्वा प्रतिगृह्णीं एहि युद्धे स्थिरो भव । न कुरूणां कुले जातस्त्वं यो भीतो ह्यपोऽविशः । 28.51 | इत्यादि रूक्षवचनं श्रुत्वा दुर्योधनो रुषा । जलस्तम्भात् समुत्तस्थौ श्वसन्नाण्सीविषो यथा । 28.52 | उवाच चैक एवाहमकिरीटो विवर्मकः । भवन्तो बहवो वर्मशिरस्त्राणयुता अपि । 28.53 | यद्येवमपि मे युद्धं भवद्भिर्मन्यसे समम् । सर्वैरेकेन वायुद्धं करिष्ये नच भीर्मम । 28.54 | इत्युक्त आह धर्मात्मा वर्माद्यं च ददामि ते । cdxi.वृणीष्व प्रतिवीरं च पञ्चानां यं त्वमिच्छसि । 28.55 | हत्वैकं त्वं भुङ्क्ष्व राज्यमन्ये याम वयं वनम् । हते वा त्वयि तेनैव भुञ्जीमश्चाखिलां भुवम् । आदत्स्व चाऽयुधं येन जेतुमिच्छसि शात्रवान् । 28.56 | इत्युक्त ऊचे नहि दुर्बलैरहं योत्स्ये चतुर्भिर्भवदर्जुनादिभिः । भीमेन योत्स्ये गदया सदा हि मे प्रिया गदा नान्यदथाऽयुधं स्पृशे । 28.57 | श्रुत्वाऽस्य वाक्यं रभसो वृकोदरो गदां तदाऽध्यर्द्धभराधिकां मुदा । राज्ञो गदायाः परिगृह्य वीरः समुत्थितो युद्धमनाः समुन्नदन् । 28.58 | अथाऽह नारायण आदिदेवो युधिष्ठिरं कष्टमिदं कृतं त्वया । नह्येष राजा गदया रणे चरन् शक्यो विजेतुं निखिलैः सुरासुरैः । 28.59 | स निश्चयाद् वश्चतुरो निहन्यात् सहार्जुनान् भीमसेनः कथञ्चित् । हन्तैनमाजौ नहि भीमतुल्यो बले क्वचिद् धार्तराष्ट्रः कृती च। 28.60 | ऊरू भीमेन भेत्तव्यौ प्रतिज्ञां रक्षता रिपोः । नाभेरधस्ताद्धननं जना आहुर्गदामृधे । 28.61 | अधर्म इति तत् कृष्णो लोकनिन्दानिवृत्तये । आपद्धर्मं दर्शयितुं किञ्चिद्व्याजेन सं युतः । 28.62 | भीमो हन्याद् धार्तराष्ट्रमित्यूचे यद्यपि स्फुटम् । अव्याजेनापि शक्तोऽसौ बलं निस्सीममाह च । 28.63 | आह शिक्षामप्यनूनां यत्नं दुर्योधनेऽधिकम् । नहि भीमोऽतिप्रयत्नं कुर्यादिति गुणो ह्ययम् । 28.64 | प्रतिज्ञापालनं धर्मो दुष्टेषु तु विशेषतः । इति धर्मरहस्यं तु वित्तः कृष्णवृकोदरौ । 28.65 | नान्यस्ततो लोकनिन्दां व्यपनेतुमुभावपि । अनापद्यापदिव च दर्शयेतां जनस्य तु । 28.66 | cdxii.ततो भीमः सर्वलोकस्य धर्मं प्रकाण्सयन् वाक्यमिदं जगाद । ऊरू तवाहं हि यथाप्रतिज्ञं भेत्स्यामि नैवात्र विचारणीयम् । 28.67 | इत्युक्तवन्तं प्रससार चाऽजौ दुर्योधनस्तत्र बभूव युद्धम् । भीमस्तदाऽग्र्यप्रकृतिं विधित्सुर्मन्दः स आजौ व्यचरज्जनार्थे । 28.68 | दर्शयन्तौ गदामार्गं चित्रं तौ प्रविचेरतुः । बलभद्रोऽप्याजगाम तदा तौ प्रतिवारितुम् । 28.69 | वारितावपि तेनोभौ नैव युद्धं प्रमुञ्चताम् । ततो ददर्श तद् युद्धं मानितः कृष्णपूर्वकैः । तौ शिक्षाबलसं युक्तौ मण्डलानि विचेरतुः । 28.70 | ततो भीमं वञ्चयितुं धार्तराष्ट्रः शिरः क्षितौ । न्यधादुच्छ्रितसक्थीकस्तदा कृष्णाभ्यनुज्ञया । पृष्ठमूलेऽहनद् भीमो भिन्नसक्थिश्च सोऽपतत् । 28.71 | प्रतिज्ञापालनार्थाय नोभेर्नोपर्यधस्तदा । गदायुद्धस्य मर्यादां यशश्चाप्यभिरक्षितुम् । 28.72 | नाधस्तान्मध्य एवासौ निजघ्ने तं वृकोदरः । एवं प्रतिज्ञायुग्मार्थं भग्नं सक्थियुगं रणे । 28.73 | कृष्णं द्यूते निधेहीति यदवादीत् सुयोधनः । तत्प्रतिज्ञानुसारेण भीमो मूर्द्धानमक्रमीत् । "ऋषभाम् मा समानानां " 82 82 ऋग्वेद 10.166.1) इति सूक्तं ददर्श च । 28.74 | तेषां puõyîani विद्याण्स्च समादायैव सर्वशः । तां श्चकार tamogantîçnstasya मूर्ध्नि पदाऽक्रमन् । 28.75 | स्मारयामास कर्माणि यानि तस्य कृतानि च । कृष्णबन्धे कृतो मन्त्र इति मूर्ध्नि पदाऽहनत् । 28.76 | पुनः पुनश्च तद् वीक्ष्य चुक्रोध मुसलायुधः । cdxiii.इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते चुक्रोश नैव धर्मोऽयमित्यसावूर्ध्वबाहुकः । 28.77 | पुनः क्रोधाभिताम्राक्ष îadàya मुसलं हलम् । अभिदुद्राव भीमं तं न चचाल वृकोदरः । 28.78 | अभये सं स्थिते भीमे रामं जग्राह केशवः । आह धर्मेण निहतो भीमेनायं सुयोधनः । 28.79 | न मण्डलेऽभिसारे वा नापसारे च नाभितः । अधो हन्याद् वञ्चयन्तमधो हत्वा न दुष्यति । 28.80 | कृता pratij¤îa च वृकोदरेण भेत्स्ये तवोरू इति युक्तिपूर्वम् । सं श्रावयानेन तदेष धर्मतो जघान दुर्योधनमग्र्यकर्मा । 28.81 | vîasudevavacaþ श्रुत्वा धर्मच्छलमिति ब्रुवन् । रौहिणेयो जगामाऽशु स्वपुरीमेव सानुगः । 28.82 | तस्मिन् गते वासुदेवं समपृच्छद् युधिष्ठिरः । धर्मोऽयमथवाऽधर्म इति तं प्राह केशवः । 28.83 | न साक्षाद् धर्मतो वध्या ये तुपापतमा नराः । देवैर्हि वञ्चयित्वैव हताः pîurvaü सुरारयः । अतोऽयमप्यधर्मेण हतो नात्रास्ति दूषणम् । 28.84 | भीष्मद्रोणौ च कर्णण्स्च यदैवोपधिना हताः । को नु दुर्योधने पापे हते दोषः कथञ्चन । 28.85 | pratij¤îapàlanàyàpi विभेदोरू वृकोदरः । धर्मतश्च प्रतिज्ञेयं कृता तेनानुरूपतः । 28.86 | लोकतोऽपि न धर्मस्य हानिरत्र कथञ्चन । ये bhãmasyàprabhàvaj¤îa îapaddharmaü च मन्वते । 28.87 | अवध्यत्वे शिववर् आद् गदाण्सिक्षाबलादपि । जरासन्धोपमो यस्माद् धार्तराष्ट्रः सुविश्रुतः । 28.88 | तस्मात् सद्धर्म एवायं भीमचीर्ण इति ब्रुवन् । अपि सं शयिनं चक्रे धर्मराजं जगत्पतिः । 28.89 | भूभारक्षतिजो धर्मो मच्छुश्रूषात्मकस्तु यः । भीमस्यैव भवेत् सम्यगिति बुद्ध्या परः प्रभुः । 28.90 | cdxiv.स्वेनैव बलभद्राय जनाय च पुनः पुनः । श्रुत्वाऽप्युक्तं न तत्याज सं शयं धर्मजो यतः । ततोऽप्यसं शयं कृष्णो न चकार युधिष्ठिरम् । 28.91 | मुख्यं धर्मं हि भगवान् बलायाऽह जनाय च । धर्मेणैव हतो राजा धार्तराष्ट्रः सुयोधनः । इति यद् वक्ष्यति पुनर्निश्चयार्थेऽर्जुनाय च । 28.92 | पुनः पुनर्धर्मत एव भीमो जघान राजानमिति ब्रुवन्तम् । जगाद कृष्णं स्फुरिताधरोष्ठः क्रोधात् सुपापो धृतराष्ट्रसूनुः । त्वयैव पापे निहिता हि पार्थाः pîapàdhikastvaü हि सदैक एव । 28.93 | इत्यूचिवां सं प्रजगाद कृष्णो न त्वत्समः pîapatamaþ कदाचित् । bhãùmîadihatyà'pi तवैव पापं यदन्वयुस्त्वामतिपापनिश्चयम् । pîapaü च पापानुगतं च हत्वा कथञ्चनाप्यस्ति नचैव पापम् । 28.94 | न पाण्डवेष्वस्ति ततो हि किञ्चित् पापं प्रयत्नाच्च निसर्गतोऽपि । गुणाधिकास्ते मदपाण्स्रयाच्च को नाम तेष्वण्वपि पापमाह । 28.95 | निसर्गतः pîapatamastvamanyàn धर्मस्थितान् पापपथे निधाय । स्वयं च पापे निरतः सदैव पापात् सुपापां गतिमेव यासि । 28.96 | इति ब्रुवन्तं पुनराह कृष्णं दुर्योधनः pîapakçtàü प्रधानः । स्वन्तोत्तमो नाम क एव मत्तः को नाम दोषोऽस्ति मया कृतोऽत्र । 28.97 | इष्टं च यज्ञैश्चरितं च पूर्तैः पदं रिपूणां निहितं हि मूर्ध्नि । मृत्युश्च सङ्ग्रामशिरस्यवाप्तो रणोन्मुखेनैव मया किमन्यत् । 28.98 | इष्टा भोगा मया भुक्ताः प्राप्ता च परमा गतिः । दुःखिनो दुःखमाप्स्यन्ति पार्थास्ते कूटयोधिनः । 28.99 | चन्द्रसूर्यनिभैः शूरैर्धार्मिकैः सद्भिरुज्झिता । केवल् आ रत्नहीनेयं pîaõóavairbhujyatàü मही । 28.100 | इत्युक्तवत्येव नृपे सुरेशैः प्रसूनवृष्टिर्विहिता पपात । तामेव बुद्धिं धृतराष्ट्रसूनोः कृत्वा dçóhîaü pîatayituü तमोऽन्धे । 28.101 | सम्भावयत आत्मानं vîasudevaü विनिन्दतः । तत्परां श्च कथं न स्यात् तमोऽन्ते च विशेषतः । 28.102 | यदैकैकमलं तत्र दुःखाधिक्यं समुच्चयात् । इति तत् कारयित्वेश आह मोघं तवाखिलम् । 28.103 | cdxv.नृशं सस्य कृतघ्नस्य गुणवद्द्वेषिणः सदा । यदि धर्मफलं ध्वान्तं सूर्यवत् स्यात् प्रकाण्सकम् । 28.104 | वदन् पुनः पुनरिदं धर्मतो हत इत्यपि । ख्यापयामास भगवान् जने निजजनेष्टदः । 28.105 | प्रख्यापिते वासुदेवेन धर्मे सतां सर्वेषां हृद्यमासीत् समस्तम् । हतं च धर्मेण नृपं व्यजानन् पापोऽयमित्येव च निश्चितार्थाः । 28.106 | युधिष्ठिरोऽपायदर्शी सदैव ससं शयोऽभूत् sumano'bhivçùñyîa | स्नेहाद् द्रौणिः सञ्जयो रौहिणेयो दौर्योधनात् पापमित्येव चोचुः । 28.107 | ततः कृष्णः pîaõóupà¤càlakaistairbhç÷aü नदद्भिर्हृषितैः समेतः । ययौ विरिञ्चेशसुरेन्द्रमुख्यैः सम्पूजितस्तैश्च रणाङ्गणात् स्मयन् । 28.108 | ततः श्रुत्वा सञ्जयाद् दुःखतप्तं सम्बोधयिष्यन् पितरं युयुत्सुः । कृष्णस्य राज्ञश्च मतेन यातो जगाम चान्वेव जनार्दनश्च । 28.109 | धर्मयुक्तैश्च तत्त्वार्थैर्लोकवृत्तानुदर्शकैः । vîakyai राजानमाण्स्वास्य प्रायात् पार्थान् पुनर्हरिः । 28.110 | kîalànusàrato दैवां श्चोपसं हर्तुमच्युतः । ययौ सपार्थशैनेयः कुरूणां शिबिरं निशि । 28.111 | तदैव hàrdikyakçpîanvito'yàt सुयोधनं द्रौणिरमुं शयानम् । प्रभग्नसक्थिं च sçgîalabhåtaiþ सम्भक्ष्यमाणं ददृशे श्वसन्तम् । 28.112 | स दुःखशोकाभिहतो विनिन्द्य पार्थान् मया भूप किमत्र कार्यम् । इत्याह niùpîaõóavatàü कुरुष्वेत्यमुं व्यधात् पां स्वभिषेकिणं नृपः । 28.113 | उच्छिद्य सन्ततिं pîaõóoþ कृत्वा स्वक्षेत्रसन्ततिम् । तया bhårakùaõahçdîa सोऽभिषिक्तस्तथेत्यगात् । 28.114 | स कृष्णभीमपार्थानां भयादेव पुनर्वनम् । कृपसात्वतसं युक्तो विवेश गहनं रथी । 28.115 | तस्य चिन्तयतो द्रोणवधं दुर्योधनस्य च । nîa'gànnidrà निशीथे च ध्वाक्षान् न्यग्रोधवासिनः । 28.116 | हतान् सुबहुसाहस्रानेकेनातिबलेन तु । कौशिकेन निरीक्ष्यैव प्राह तौ कृपसात्वतौ । 28.117 | cdxvi.निदर्शनेन ह्येनेन प्रेरितः परमात्मना । yîami पाण्डुसुतान् हन्तुमित्युक्त्वाऽरुरुहे रथम् । 28.118 | निवारितोऽपि ताभ्यां स प्राद्रवच्छिबिरं प्रति । अनुजग्मतुस्तावपि तं शिबिरद्वारि चैक्षत । 28.119 | उग्ररूपधरं रुद्रं स्वकीयां तन्वमेव सः । परीतं vîasudevaü च बहुकोटिस्वरूपिणा । 28.120 | दृष्ट्वैव वासुदेवं तमत्रसद् गौतमीसुतः । vîasudevàj¤ayaivàtra स्वात्मनाऽपि सदाण्सिवः । 28.121 | अयुद्ध्यदग्रसच्चाऽशु द्रौणेः सर्वायुधान्यपि । अचिन्त्या हरिशक्तिर्यद् दृश्यन्ते त्महनोऽपि हि । 28.122 | अतस्तया प्रेरितेन स्वात्मनैवाखिलेष्वपि । आयुधेषु निगीर्णेषु द्रौणिर्यज्ञं तु मानसम् । चक्रेऽत्मानं पशुं कृत्वा स्वात्मस्थायैव विष्णवे । 28.123 | यज्ञतुष्टेन हरिणा प्रेरितः शङ्करः स्वयम् । आत्मने द्रोणपुत्राय ददौ सर्वायुधानि च । 28.124 | उवाच चाहमादिष्टो विष्णुना प्रभविष्णुना । अरक्षं pîartha÷ibiramiyantaü kîalameva तु । 28.125 | तदिच्छयैव निर्दिष्टो दास्ये मार्गं तवाद्य च । आयुधानि च सर्वाणि हन्तुं सर्वानिमान् जनान् । 28.126 | इत्युदीर्य प्रदायाऽशु सर्वा हेतीर्वृषध्वजः । तत्रैवान्तर्दधे सोऽपि प्रोवाच कृपसात्वतौ । 28.127 | ये निर्यास्यन्ति शिबिराज्जहितं तां स्तु सर्वशः । इत्युक्त्वा प्रविवेशान्तर्धन्वी खड्गी कृतान्तवत् । 28.128 | pîaràvatàõsvaü स तदा ण्सयानमुपेत्य पद्भ्यां समताडयच्च । वक्षस्यसाववदद् वीतनिद्रो जाने भवन्तं हि गुरोस्तनूजम् । 28.129 | समुत्थितं mîaü जहि शस्त्रपाणिं शस्त्रेण वीरोऽसि स वीरधर्मः । लोकाण्स्च मे सन्त्वथ शस्त्रपूता इति ब्रुवाणं स रुषा जगाद । 28.130 | न सन्ति हि ब्रह्महणां सुलोका विशेषतश्चैव गुरुद्रुहां पुनः । cdxvii.न धर्मयुद्धेन वधार्हकाण्स्च ये त्वद्विधाः pîapatamàþ सुपाप । 28.131 | अवश्यभाविनं मृत्युं धृष्टद्युम्नो विचिन्त्य तम् । तूष्णीं बभूव स्वप्नेऽपि नित्यं पश्यति तां मृतिम् । 28.132 | द्रौणिं च काल् . अरात्रिं च द्रोणपातादनन्तरम् । विशसन्तं कृषन्तीं च स्वप्नेऽपश्यद्धि पार्षतः । 28.133 | समाक्षिपद् द्रोणसुतोऽस्य कण्ठे निबद्ध्य मौर्वीं धनुषोप्युरस्थः । ममन्थ कृच्छ्रेण विहाय देहं ययौ निजं स्थानमसौ च वह्निः । 28.134 | ततः शिखण्डिनं हत्वा युधामन्यूत्तमोजसौ । जनमेजयं च पाञ्चालीसुतानभिययौ ज्वलन् । 28.135 | तैरुत्थितैरस्यमानः शरैः खड्गेन जघ्निवान् । सर्वान् सव्यापसव्येन तथाऽन्यान् पाण्डवात्मजान् । ऋत एकं भैमसेनिं kîaõsiràjàtmajàtmajam | 28.136 | तं तदाऽन्तर्हितः शर्वः कैलासमनयत् क्षणात् । स शर्वत्रातनामाऽसीदतस्तत्रैव सोऽवसत् । 28.137 | पुराऽर्थितः स्वदौहित्रस्यामरत्वाय शङ्करः । kîaõsiràjena तेनासौ जुगोपैनं kçpîayutaþ । 28.138 | vîasudevamataü j¤îatvà साम्राज्याय परीक्षितः । vîarayàmàsa भूलोकं नैव याहीत्यमुं शिवः । 28.139 | सामान्यतोऽपाण्डवाय द्रौणिनाऽप्यभिसन्धितम् । तद्रूपेणैव रुद्रेण विनैनमिति चिन्तितम् । 28.140 | अस्त्रं ब्रह्मशिरश्चैनं न जघानैक्यतस्तयोः । चेकितानादिकां श्चैव जघानान्यान् स सर्वशः । 28.141 | sa cedipà¤càlakaråõsakàõsãnanyàü श्च सर्वान् विनिहत्य वीरः । शिशून् स्त्रियश्चैव निहन्तुमुग्रः प्राज्वालयत् तच्छिबिरं समन्तात् । 28.142 | जिजीविषूं स्तत्र पलायमानान् द्वारि स्थितौ गौतमः सात्वतश्च । निजघ्नतुः सर्वतः pîarùatasya सूतस्त्वेकः शेषितो दैवयोगात् । 28.143 | खड्गेन प्रहृतं dçùñvîa हार्दिक्येन पपात ह । भूमौ प्रागेव सं स्पर्शान्न j ¤îatastamasà'munà | अन्यासक्ते समुत्थाय प्राद्रवद् यत्र पार्षती । 28.144 | cdxviii.तस्या अकथयत् सर्वं सा भीमायाऽह दुःखिता । प्राद्रवद् रथमारुह्य स धन्वी गौतमीसुतम् । 28.145 | तदन्तरे द्रौणिरपि प्रयातः कृष्णासुतानां मुदितः शिरां सि । आदाय hàrdikyakçpîanuyàto दुर्योधनं सन्निकृष्टप्रयाणम् । 28.146 | dçùñvîa तदुक्तं च निशम्य पापस्तुष्टोऽत्यजत् साध्विति देहमाण्सु । भीमार्जुनाभ्यामथ केशवाच्च भीताः पृथग् द्रौणिमुखाः प्रयाताः । 28.147 | तत्रैकलं द्रोणसुतं रथेन यान्तं रथी मारुतिरन्वधावत् । तमाद्रवन्तं प्रसमीक्ष्य भीतः पराद्रवद् द्रौणिरतिद्रुताण्स्वैः । 28.148 | आद्रवन्तं punardçùñvîa भीमं द्रोणात्मजो रुषा । आवृत्य युद्ध्यन् विजितोऽस्त्रं ब्रह्मशिर आददे । 28.149 | एतस्मिन्नन्तरे कृष्णो धर्मजेनार्जुनेन च । तत्राऽगमत् तदस्त्रं च भीमं cîavyarthatàü नयन् । अवध्यो भीमसेनस्तदस्त्रं cîamoghameva यत् । 28.150 | विष्णुनैवोभयं यस्मात् क्लृप्तं भीमोऽस्त्रमेव तत् । gîayatrã तत्र मन्त्रो यद् ब्रह्मा तद्ध्यानदेवता । ध्येयो नारायणो देवो जगत्प्रसविता स्वयम् । 28.151 | ऊचे च पार्थयोः कृष्णो यत् कृतं द्रौणिना पुरा । स्वायुधानां yîacanaü cîapya÷aktena तदुद्धृतौ । 28.152 | पृष्टेनोक्तं त्वया हीनां कृत्वा दुर्योधनाय गाम् । dîatuü त्वदायुधं मेऽद्येत्येवमुक्ते त्मनोदितम् । मैवं kîarùãþ पुनरिति द्ध्यायताऽब्धेस्तटे स्वमु । 28.153 | तदस्त्रं प्रज्वलद् dçùñvîa'pàõóavatvavidhitsayà | धरायां द्रौणिना मुक्तं कृष्णेन प्रेरितोऽर्जुनः । 28.154 | स्वस्त्यस्तु द्रोणपुत्राय भूतेभ्यो मह्यमेव च । इति ब्रुवं स्तदेवास्त्रमस्त्रशान्त्यै व्यसर्जयत् । 28.155 | अनस्त्रज्ञेषु मुक्तं तद्धन्यादस्त्रमुचं यतः । गुरुभक्त्या ततो द्रौणेः स्वस्त्यस्त्वित्याह वासविः । 28.156 | तदाऽस्त्रयोस्तु सं योगे भूतानां सं हृतिर्भवेत् । भूतानां स्वस्तिरप्यत्र काङ्क्षिता करुणात्मना । 28.157 | cdxix.श्रीमहाभारततात्पर्यनिर्णये तथाऽप्यस्त्रद्वयं युक्तं भूतानां nîaõsakçd ध्रुवम् । तस्मान्निवारयन् योगं तयोर्मध्येऽभवत् क्षणात् । निस्सीमशक्तिः परमः कृष्णः सत्यवतीसुतः । 28.158 | सं स्थाप्यास्त्रद्वयं dîure तावाह पुरुषोत्तमः । सन्ति ह्यस्त्रविदः pîurvaü प्रायश्चैतन्न तैः कृतम् । लोकोपद्रवकृत् कर्म सन्तः कुर्युः कथं क्वचित् । 28.159 | इत्युक्ते फल्गुनः प्राह मया मुक्तं महापदि । शान्त्यर्थमेव च विभो क्षन्तव्यं भवता ततः । 28.160 | द्रौणिरप्येवमेवाऽह तौ वेदपतिरब्रवीत् । निवर्त्यतामस्त्रमिति शक्रसूनुस्तथाऽकरोत् । निवर्तनाप्रभुं द्रौणिं vîasudevo'bhyabhàùata | 28.161 | क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः । निवर्तने ततः शक्तो नायं द्रोणात्मजोऽपि सन् । अब्रह्मचर्यादित्युक्ते व्यासो द्रौणिमभाषत । 28.162 | निवर्तनासमर्थस्त्वं देहि नैसर्गिकं मणिम् । जितः प्रागेव भीमेन भीमायैव महाप्रभम् । अपि केवलया वाचा पार्थेभ्योऽस्त्रं निवर्तय । 28.163 | इत्युक्तो मूर्धजं रत्नं जरामरणनाण्सनम् । क्षुत्तृट्श्रमापहं दिव्यगन्धं ध्वान्तहरं शुभम् । 28.164 | उत्कृत्य भीमाय ददौ मुक्ताः पञ्चैव पाण्डवाः । अस्त्रादिति ततो वेदभर्ता वासविमब्रवीत् । 28.165 | तात मुक्तं द्रौणिनाऽपि त्वमेवास्त्रं निवर्तय । इत्युक्तस्तं प्रणम्याऽशु सञ्जहारार्जुनोऽपि तत् । 28.166 | yîadave÷o'tha गौतम्याः सुतमाहैकसन्ततेः । vîacà निवर्तयास्त्रं ते इत्युक्तो द्रौणिरब्रवीत् । 28.167 | पक्षपातादिच्छसि त्वं भागिनेयस्य सन्ततिम् । तत्रैव पातयाम्यस्त्रमुत्तरागर्भकृन्तने । 28.168 | vîasudevaþ पुनः प्राह यदि हन्तव्य एव ते । गर्भस्तथाऽपि नैवास्त्रं pîatayàsmin कथञ्चन । 28.169 | cdxx.अभिमन्योर्मृतस्यैव देहे पातय मानद । एवं त्वदस्त्रनिहतं गर्भमुज्जीवयाम्यहम् । 28.170 | pîataye गर्भ एवाहमित्यूचे गौतमीसुतः । अथाऽह वासुदेवस्तमीषत्क्रुद्ध इव प्रभुः । 28.171 | दुर्मते पश्य मे वीर्यं यत् ते शक्यं कुरुष्व तत् । उज्जीवयाम्यहं गर्भं यततः शक्तितोऽपि ते । 28.172 | सन्ततिर्वर्षसाहस्रं pîaõóavànàü भवेद् भुवि । मत्पालितां न कश्चित् तां तावद्धन्तुं क्षमः क्वचित् । 28.173 | जानामि ते मतिं दुष्टां जिघां सोः pîarthasantatim | चिकीर्षोर्धार्तराष्ट्रस्य तन्तुं भूयः सुदुष्करम् । 28.174 | मदाज्ञया सा विफला भवित्री वाञ्छा मुमुक्षा विमुखस्य विष्णोः । यथैव तेनैव नराधिरूढो गम्यस्तव स्यान्नच भूमिभागः । 28.175 | दुर्गन्धयुक्तो व्रणसञ्चिताङ्गः सदा चरः स्या विपिनेषु मन्द । yîavad भुवि स्यादिह पार्थतन्तुर्व्यासोऽपि तं प्राह तथेति देवः । 28.176 | रूपद्वयेनापि हरेस्तथोक्तो जगाद काल् . ईतनयं स कृष्णम् । त्वया सह स्यान्मम सङ्गमो विभो यथेष्टतः स्यान्नच मेऽत्र विघ्नः । 28.177 | इत्युक्त ओं इति प्राह भगवान् बादरायणः । तं प्रणम्य ययौ सोऽपि स्वप्नदृष्टमनुस्मरन् । 28.178 | स्वप्ने हि द्रौपदेयानां वधो दृष्टो त्मना निशि । अर्जुनेन pratij¤îanaü द्रौपद्यै स्ववधं प्रति । 28.179 | निबध्याऽनयनं चैव तेनैव शिबिरं प्रति । मुञ्चेति द्रौपदीवाक्यं नेति भीमवचस्तथा । कृष्णवाक्यान्मणिं हृत्वा देशान्निर्यातनं तथा । 28.180 | इत्यादि स्वप्नदृष्टं यत् प्रायः सत्यमभूदिति । चिन्तयन् प्रययौ दावं द्रौणिः शस्त्रभृतां वरः । 28.181 | स कृष्णोक्तमपि प्राप्य बादरायणण्सिष्यताम् । प्राप्योत्तरद्वापरे च वेदान् सं विभजिष्यति । 28.182 | ततः सप्तर्षिर्भूत्वा पाराण्सर्यप्रसादतः । एकीभावं स्वरूपेण यास्यत्यच्युतनिष्ठया । 28.183 | cdxxi.पाण्डवराज्यलाभो नाम अष्टाविं शोऽध्यायः कृपोऽथ पाण्डवान् प्राप्य गौरवात् पूजितश्च तैः । अभूदाचार्य एवासौ ràj¤îaü तत्तन्तुभाविनाम् । 28.184 | bîadaràyaõaõsiùyatvaü पुनः प्राप्य भजन्नमुम् । साकं स्वभागिनेयेन भाव्येको मुनिसप्तके । कृतवर्मा dvàravatî ìü ययौ कृष्णानुमोदितः । 28.185 | कृष्णायै तं मणिं दत्वा भीमस्तां पर्यसान्त्वयत् । विकोपा भीमवाक्येन राज्ञे सा च मणिं ददौ । 28.186 | राजार्हे हि मणौ दत्ते मह्यं भीमेन लौकिकाः । स्त्रीपक्षपातं राजा चशङ्केयुर्मारुतेरिति । 28.187 | मणिं राज्ञे ददौ कृष्णा भर्तृप्रियहिते रता । सोऽप्याबध्य मणिं mîurdhni रेजे राजा गवामिव । 28.188 | वेदेश्वरेणापि यदूत्तमेन कृष्णेन युक्तास्तत आण्सु पार्थाः । ययुः सभार्या निजराजधानीं हत्वैव सन्तोऽन्तररीन् स्वराज्यम् । 28.189 | युधिष्ठिरस्यानु विचित्रवीर्यसुतस्य पादावभिवन्दमानम् । आकृष्य भीमं परमेश्वरोऽयो मयाकृतिं धात् पुरतो नृपस्य । 28.190 | भीमाकृतिं तां स सुयोधनेन कारापितामभ्यसने गदायाः । आण्स्लिष्य चूर्णीकृतवानसृग् वमन् हा तात भीमेति वदन् पपात । 28.191 | तमाह कृष्णो न हतोऽद्य भीमो नच त्वयाऽन्यैरपि शक्यतेऽसौ । हन्तुं स्वबुद्धिः प्रथिता त्वयाऽद्य पापा हि ते बुद्धिरद्यापि राजन् । 28.192 | स्वबुद्धिदोषादतिपापशीलपुत्राख्यपापानि विवर्द्धयित्वा । नीतो वशं तैः फलमद्य भुञ्जन् न क्रोधितुं cîarhasi भीमसेने । 28.193 | इत्युक्ते शान्तबुद्ध्यैव ràj¤îa'håto वृकोदरः । अभ्यवन्दत तत्पादावनुजाद्याण्स्च तस्य ये । 28.194 | वज्राच्च दृढदेहत्वादविकारे वृकोदरे । न दोषो विवृतोऽस्य स्यादिति कृष्णेन वञ्चितः । सर्वानाण्स्लिष्य च प्रेम्णा युयोज नृप आण्सिषः । 28.195 | कुलनाण्सकरः pîapaþ शापयोग्यस्तव ह्यहम् । इत्युक्त्वैव प्रणमतो गान्धारी सुपदाङ्गुलीः । 28.196 | cdxxii.ददर्श धर्मराजस्य पट्टान्तेन प्रकोपिता । तस्याः क्रोधाग्निनिर्दग्धनखः स कुनखोऽभवत् । 28.197 | वन्दमानं पुनर्भीममाह सा क्रोधविह्वला । अधर्मतः कथं भीम सुतं मे त्वं निजघ्निवान् । 28.198 | इत्युक्तोऽस्याः शमयितुं क्रोधमग्रे वृकोदरः । प्राह न प्राणसन्देहे पापं स्यात् पापिनो वधे । 28.199 | इत्युक्त्वा तां पुनः प्राह pratij¤îahànimantarà | न मेऽस्ति प्राणसन्देह इति जानन् वृकोदरः । 28.200 | यथाप्रतिज्ञं भ्रातृव्यान् रणे मम निजघ्नुषः । क्वाधर्मः क्षत्रजातेस्तु तद्धानौ जीवितं नहि । 28.201 | "पापा नशुद्धधर्मेण हन्तव्या" इति च श्रुतिः । "अन्यवत् पापहननं pîapayetyàha" इति श्रुतिः । अतोऽसुरान् नैकृतिकान् निकृत्या घ्नन्ति देवताः । 28.202 | "निकृत्या निकृतिं हन्यान्निकृत्या नैव धार्मिकम्" | इति श्रुतिर्हि परमा पठ्यते पैङ्गिभिः सदा । 28.203 | इत्युक्ता तं पुनः प्राह कथं ते नरशोणितम् । पीतं नरेणैव सता नपीतमिति सोऽब्रवीत् । 28.204 | दन्तान्तरं न मे प्राप शोणितं तत् सुतस्य ते । pratij¤îapàlanàyàpi प्रतिकर्तुं च तत् कृतम् । 28.205 | भीषणाय च शत्रूणां पीतवच्च प्रदर्शितम् । वेददृष्टण्स्च धर्मोऽयमतिपापजनं प्रति । 28.206 | इत्युक्तोवाच नैवान्धद्वयस्यास्य वृकोदर । घ्नता पुत्रशतं यष्टिमात्रं चोर्वरितं त्वया । 28.207 | तामाह भीमः pîapiùñhîa वधयोग्यापराधिनः । सर्वे हता इति पुनः साऽह येनाकृतस्तव । अपराधः स एकोऽपि किं nîastãtyavadat स ताम् । 28.208 | सर्वैः समेतैः कृष्णस्य बन्धनाय विनिश्चितम् । अन्यानि च सुपापानि कृतान्यत्र पुराऽपिच । 28.209 | vîasudevaü सभासं स्थं ब्रुवाणं धर्मसं हितम् । cdxxiii.(समस्तधर्मसङ्ग्रहः ) पुनः पुनरवज् ¤îaya यान्तं दुर्योधनं बहिः । सर्वेऽन्वगच्छन्नित्यादीन्यभिप्रेत्य वृकोदरः । 28.210 | नैकोऽप्यनपराधी मे स्वयं ताननुशिक्षितुम् । असमर्था मयि क्रोधं किं करोषि निरर्थकम् । 28.211 | इत्युक्ता साऽभवत् t ऊष्णीं क्रमात् सर्वैश्च पाण्डवैः । वन्दिता व्यासवाक्याच्च किञ्चिच्छान्ताऽथ साऽभवत् । 28.212 | तस्या याण्स्च स्नुषाः सर्वास्ताभिः सह पुरस्कृताम् । कृत्वा तं धृतराष्ट्रं च विदुरादीं श्च सर्वशः । 28.213 | pîaõóavàþ प्रधनस्थानं सभार्याः पृथया सह । कृष्णाभ्यां च ययुस्तत्र गान्धार्यास्तपसो बलम् । 28.214 | जानन् पाण्डवरक्षार्थं चिकीर्षुस्तत्तपोव्ययम् । वेदेश्वरो ददौ दिव्यं चक्षुः सत्यवतीसुतः । 28.215 | तेन dçùñvîa प्रेतदेहान् सर्वां स्तत्र समाकुला । शशाप यादवेशानं त्वयाऽस्मत्कुलनाण्सनम् । यत् कृतं तत् तव कुलं गच्छत्वन्योन्यतः क्षयम् । 28.216 | इत्युक्तो भगवान् कृष्णः स्वचिकीर्षितमेव तत् । अस्त्वेवमित्याह विभुरीश्वरोऽप्यन्यथा कृतौ । 28.217 | तेन तस्यास्तपो नष्टं हीना साऽतो हि भर्तृतः । nîaõsayeddhi सदा विष्णुः स्वयोग्यादधिकान् गुणान् । 28.218 | तत आण्स्लिष्य bhartîçõàü देहान् प्ररुदतीः स्त्रियः । सर्वा दुर्योधनादीनां दर्शयामास केशवः । कृष्णायै सा च तं देवमस्तुवत् पूर्णसद्गुणम् । 28.219 | ततो देहान् प्रसिद्धानां pîarthàþ समदहन् सताम् । अन्येषां धृतराष्ट्रादीन् पुरस्कृत्यैव कां श्चन । सूतैः पञ्चभिरेव स्वैः सरस्वत्यां प्रचिक्षिपुः । 28.220 | स्नेहान्नृपो यमौ च स्वान् नाऽजौ तस्मिन् ह्ययोजयन् । शवाः प्रायो बहुत्वेन तत्रतत्रैव सं स्थिताः । 28.221 | ततो ददत्सु पानीयं गङ्गायां स्वजनस्य तु । पृथा कर्णाय दत्तेति पार्थानाहाग्रजं च तम् । 28.222 | cdxxiv.अथ एकोनत्रिं शोऽध्यायः ओं । यदैव कृष्णौ सकलाधिराज्ये युधिष्ठिरं यौवराज्ये च भीमम् । विप्रैर्युतावभिषिच्याऽशिषण्स्च युक्ता दत्वा हर्षयामासतुस्तौ । 29.1 | तदैव चार्वाक इति प्रसिद्धं रक्षस्त्रिदण्डी यतिरेव भूत्वा । युधिष्ठिरं गर्हयामास विप्रास्त्वां गर्हयन्तीति सुपापशीलम् । 29.2 | श्रुत्वैव तद् दुःखितमाण्सु धर्मजं dçùñvîa विप्राः शेपुरमुं भृशार्ताः । अगर्हितं नित्यमस्माभिरेनं यतोऽवोचो गर्हितमद्य पाप । भस्मीभवाऽश्वेव ततस्त्वितीरिते क्षणादभूत् पापतमः स भस्मसात् । 29.3 | भस्मीकृतेऽस्मिन् यतिवेषधारिणि युधिष्ठिरं दुःखितं वृष्णिसिं हः । प्रोवाच नायं यतिरुग्रकर्मा सुयोधनस्यैव सखा सुपापः । 29.4 | रक्षोऽधमोऽयं निहतोऽद्य विप्रैस्तन्मा ण्सुचः कृतकार्योऽसि राजन् । इतीरितः शान्तमनाः स विप्रान् सन्तर्पयामास धनैश्च भक्त्या । 29.5 | असान्त्वयच्च बान्धवान् स पौरसं श्रितादिकान् । ददौ यथेष्टतो धनं ररक्ष चानु पुत्रवत् । 29.6 | स भीष्मद्रोणकर्णानां वधाद् दुर्योधनस्य च । pîapàõsaïkã तप्यमानो राज्यत्यागे मनो दधे । 29.7 | सोऽनुजैः कृष्णया विप्रैरप्युक्तो धर्मशासनम् । ततो हाहेति विलपन् राजा परमदुःखितः । शशाप सर्वनारीणां गुह्यं हृदि न तिष्ठतु । 28.223 | hîa मातस्तव धृत्यैव वयं सर्वे भृशं हताः । ज्येष्ठं पितृसमं हत्वा प्रतिपत्स्याम कां गतिम् । 28.224 | एवं वदन्तं कौन्तेयं vîasudevaþ सनारदः । शमयामास सद्वाक्यैर्गुणान् कर्णस्य चाब्रवीत् । 28.225 | ततस्ते प्रेतकार्याणि चक्रुः सर्वेऽपि सर्वशः । सर्वेषामाधिराज्ये च स्थितोऽभूत् पाण्डवाग्रजः । 28.226 | cdxxv.भीमं सम्प्रार्थयित्वैव न वेत्थ्सीत्याह फल्गुनम् । 29.8 | तस्मिन् क्रुद्धे नृपं प्राहुर्विप्रास्त्वत्तोऽपि तत्त्ववित् । शक्रोऽर्जुन इति श्रुत्वाऽप्येतद्धर्मे ससं शयम् । 29.9 | मत्स्नेहादेव सर्वेऽपि धर्मोऽयमिति वादिनः । इत्येवं शङ्कमानं तमूचतुर्विप्रयादवौ । कृष्णो धर्मोऽयमित्येव शास्त्रयुक्त्या पुनः पुनः । 29.10 | nîatini÷citabuddhiü तं तदाऽपि पुरुषोत्तमौ । हतपक्षगतत्वेन तच्छङ्काया अगोचरः । यतो भीष्मस्ततो याहि तमित्यूचतुरव्ययौ । 29.11 | स ताभ्यां भ्रातृभिश्चैव मुनिभिश्च समन्वितः । भीष्मं ययौ लज्जितेऽस्मिन्स्तं bhãùmîayà'ha केशवः । 29.12 | पृच्छेत्युक्तः स भीष्मेण पप्रच्छाखिलमञ्जसा । तत्रोवाचाखिलान् धर्मान् कृष्णो भीष्मशरीरगः । 29.13 | भीष्मो ह्याह हरिं pîarthà बोधनीयास्त्वयैव हि । kîa ण्सक्तिर्मम देवेश पार्थान् बोधयितुं प्रभो । 29.14 | इत्युक्तो भगवानाह त्वत्कीर्त्यै त्वयि सं स्थितः । pravakùyîamyakhilàn धर्मान् सूक्ष्मं तत्त्वमपीति ह । 29.15 | राज्ञः प्रथमतो धर्मो भगवद्धर्मपालनम् । तदर्थं कण्टकोद्धारो धर्मा भागवत् आ अपि । मनोवाक्कर्मभिर्विष्णोरच्छिद्रत्वेन चार्चनम् । 29.16 | पूर्णाण्सेषगुणो विष्णुः स्वतन्त्रश्चैक एव तु । तद्वशं सर्वमन्यच्च सर्वदेति विनिश्चयः । 29.17 | देवत् àkramavij¤îanamapåjà'nyasya वै हरेः । पूजा भागवतत्वेन देवादीनां च सर्वशः । 29.18 | cdxxvi.वृथा कर्माकृतिः क्वापि निराण्सीस्त्वं सदैव च । विष्णोर्भागवत् आनां च प्रतीपस्याकृतिः सदा । परस्परविरोधे तु विशिष्टस्यानुकूलता । 29.19 | प्रियं विष्णोस्तदीयानामपि सर्वं समाचरेत् । धर्ममप्यप्रियं तेषां नैव किञ्चित् समाचरेत् । 29.20 | साम्ये विरोधे च बहूननुवर्तेत वैष्णवान् । एते साधारणा धर्मा ज्ञेया भागवत् आ इति । 29.21 | tattvavij¤îapanaü धर्मो विप्रस्य तु विशेषतः । शारीरदण्डसन्त्यागः पुत्रभार्यादिकानृते । तत्रापि नाङ्गहानिः स्याद् वेदना वा चिरं नतु । 29.22 | नचार्थदण्डः कर्तव्यो विप्रवैश्यादिभिः क्वचित् । शारीरदण्डविषये वैश्यादीनां च विप्रवत् । 29.23 | यथालब्धेन वर्तेत भिक्षया वा द्विजोत्तमः । शिष्ययाज्योपलब्धैर्वा क्षत्रधर्मेण वाऽपदि । 29.24 | महापदि विशां धर्मैः क्षत्रियः सुरविप्रयोः । अन्यत्र सर्ववित्तेन वर्तेतैतां श्च पालयन् । 29.25 | विरोधिनः क्षत्रियाच्च प्रसह्यैव हरेद् धनम् । सामादिक्रमतो धर्मान् वर्तयेद् दण्डतोऽन्ततः । अपलायी सदा युद्धे सतां kîaryamçte भवेत् । 29.26 | कृषिवाणिज्य गोरक्षा कुसीदं वैश्यजीवनम् । परिचर्यैव शूद्रस्य वृत्तिरन्ये स्वपूर्ववत् । वर्तेयुर्ब्राह्मणाद्याण्स्च क्रमात् पूज्या हरिप्रियाः । 29.27 | हरिभक्तावनुच्चस्तु वर्णोच्चो नातिपूज्यते । विना प्रणामं पूज्यस्तु वर्णहीनो हरिप्रियः । आदरस्तत्र कर्तव्यो यत्र भक्तिर्हरेर्वरा । 29.28 | cdxxvii.j¤îapanaü क्षत्रियाणां च धर्मो विप्राभ्यनुज्ञया । तदभावे तु वैश्यानां शूद्रस्य परमापदि । 29.29 | "वर्णेष्वज् ञेष्ववर्णस्तु न j ¤îanã स्यात् कथञ्चन" | इति श्रुतेरवर्णस्य j ¤îapanapràptireva न । 29.30 | ज्ञेयं सर्वत्रिवर्णस्थस्त्रीभिर्वेदान् विनाऽखिलम् । स्वीयपुन्नियतिः स्त्रीणां स्वदारनियतिर्नृणाम् । 29.31 | धर्मो गुणोत्तमानां तु स्मृत्यैवान्धं तमो व्रजेत् । गुणसर्वस्वहानिः स्यादुत्तरोत्तरतोऽत्र च । 29.32 | अधोऽधोऽधिकदोषः स्यात् स्त्रीणामन्यत्र मध्यतः । वेदा अप्युत्तमस्त्रीभिः कृष्णाद्याभिरिवाखिलाः । 29.33 | देव्यो मुनिस्त्रियश्चैव नरादिकुलजा अपि । उत्तमा इति विज्ञेयास्तच्छूद्रैरप्यवैदिकम् । ज्ञेयमन्यैर्हरेर्नाम निजकर्तव्यमेव च । 29.34 | सर्वथाऽन्धं तमो याति वरं सदृशमेव वा । यो विष्णोर्मन्यते किञ्चिद् गुणैः कैश्चिदपि क्वचित् । 29.35 | ब्रह्मेशानादिकमपि भेदं यो वा न मन्यते । भेददृक् तद्गुणादौ च प्रादुर्भावगतेऽपि यः । 29.36 | प्राकृतं देहमथवा duþkhàj¤îana÷ramàdikam | मन्यते तारतम्यं vîa तद्भक्तेष्वन्यथैव यः । 29.37 | मनोवाक्तनुभिर्यो वा तस्मिन्स्तद्भक्त एव वा । विरोधकृद् विष्ण्वधीनादन्यत् किञ्चिदपि स्मरन् । 29.38 | अन्याधीनत्वविच्चास्य सर्वपूर्त्यविदेव च । भक्तिहीनश्च ते सर्वे तमोऽन्धं yîantyasaü शयम् । 29.39 | तत्त्वे सं शययुक्ता ये सर्वे ते निरयोपगाः । cdxxviii.दोषेभ्यस्ते गुणाधिक्ये नैव यान्त्यधमां गतिम् । गुणदोषसाम्ये मानुष्यं सर्वदैव पुनः पुनः । 29.40 | yîavad दोषक्षयश्चोर्ध्वा गतिः क्रमश एव तु । सर्वदोषक्षये मुक्तिरात्मयोग्यानुसारतः । 29.41 | bhaktij¤îanonnatàveva स्वर्गश्च शुभकर्मणः । विष्णुवैष्णववाक्येन हानिः pîapasya कर्मणः । 29.42 | इत्यादि धर्मसर्वस्वं भीष्मस्थेनैव विष्णुना । pîarthànàü गदितं तच्च श्रुत्वा धर्मसुतोऽनुजान् । पप्रच्छ विदुरं चैव सारं धर्मादिषु त्रिषु । 29.43 | आह क्षत्ता धर्ममेव सारमर्थं च मध्यमम् । नीचं kîamaü निष्फलत्वादर्थमेवार्जुनोऽब्रवीत् । 29.44 | सारं स द्विविधो j ञेयो दैवो मानुष एव च । दैवो विद्या hiraõyîadirmànuùaþ परिकीर्तितः । 29.45 | मध्यमो धर्म एवात्र साध्यं साधनमेव च । विद्याह्वयोऽर्थो धर्मस्य विद्ययैव च मुच्यते । 29.46 | mîanuùo'rtho'pi विद्यायाः kîaraõaü सुप्रयोजितः । तुष्टोऽर्थेन गुरुर्यस्मात् कैवल्यं dîatumapyalam । 29.47 | धर्मार्थतां विनाऽप्यर्थैस्तुष्येयुर्गुरुदेवताः । यद्यनुद्देशितो धर्मोऽप्यर्थमेवानुसं व्रजेत् । 29.48 | गुरुताऽर्थगतैव स्यात् कामोऽवस्ताद्धि निष्फलः । यमावत्र विदां ÷reùñhîavarjunoktamanåcatuþ | 29.49 | अथाह भीमः प्रवरः सुतत्त्वदृशां समस्तानभिभाष्य हर्षात् । स्मयन् न कामादतिरिक्तमस्ति किञ्चिच्छुभं क्कावरतां स यायात् । 29.50 | kîamyaü हि कामाभिधमाहुरार्याः kîamyàþ पुमर्थाः सह साधनैर्यत् । cdxxix.अकाम्यतां yîatyapumartha एव पुमर्थितत्वाद्धि पुमर्थ उक्तः । 29.51 | vij¤îanabhaktyàdikamapyatãva सत्साधनं kîamabahiùkçtaü चेत् । न साधनं स्यात् परमोऽपि मोक्षो न साध्यतां yîati विना हिकामात् । 29.52 | परात् परोऽप्यादिपुमान् हरिश्च स्वस्येतरेषामपि काम्य एव । अकामितोऽवाग्गतिमेव दद्यात् कामः पुमर्थोऽखिल एव तेन । 29.53 | इच्छैव कामोऽस्तु तथाऽपि नैतामृते हि चित्त्वं घटकुड्यवत् स्यात् । सारस्ततः सैव चिदात्मकाऽपि सा चेतना गूढतनुः सदैव । 29.54 | न प्रश्नयोग्यः पृथगेव कामस्तेनैष राजन् यदि तारतम्यम् । इच्छस्ययं ते त्रिविधो हि वेद्यो धर्मार्थयुक्तः परमो मतोऽत्र । एकाविरोधी यदि मध्यमोऽसौ द्वयोर्विरोधी तु स एव नीचः । 29.55 | तस्मात् स्वबुद्धिप्रमदाभिरेव कामं रमेथा अनुरूपकामः । राजन् न कामादपरं शुभं हि परो हि कामो हरिरेव येन । 29.56 | प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः । इदं वचो व्याससमासयुक्तं सम्प्रोच्य भीमो वरराम वीरः । 29.57 | प्रशस्य भीममन्यां श्च राजा मोक्षमथास्तुवत् । स्वयुक्तेरप्रतीपत्वान्निराचक्रे न मारुतिः । 29.58 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये (समस्तधर्मसङ्ग्रहो नम) एकोनत्रिं शोऽध्यायः cdxxx.(यागसमाप्तिः ) अथ त्रिं शोऽध्यायः ओं । अथ कृष्णमनुस्मृत्य भीष्मे स्वां वसुतां गते । कृत्वा कार्याणि सर्वाणि गङ्गामाण्स्वास्य दुःखिताम् । 30.1 | आण्स्वासितश्च कृष्णाभ्यां धर्मजो दुःखितः पुनः । पराण्सरसुतेनोक्तः कृष्णेनानन्तराधसा । 30.2 | अपापे पापशङ्कित्वादश्वमेधैर्यजाच्युतम् । कुरु राज्यं च धर्मेण पालयापालकाः प्रजाः । 30.3 | इत्युक्तः स तथा चक्रे त्यक्त्वा भोगां श्च कृत्स्नशः । गोव्रतादिव्रतैर्युक्तः pîalayàmàsa मेदिनीम् । 30.4 | ददौ देयानि मुख्यानि यथाकाममखण्डितम् । नैवार्थी विमुखः कश्चिदभूद् योग्यः कदाचन । 30.5 | प्रष्टा च दाताऽखिलराजनम्यो यष्टा च धर्मात्मज एव तत्र । बभूव पाण्डोर्गृहमावसं श्च राजाधिराजो वनितानिवृत्तः । 30.6 | भीमस्तु दौर्योधनमेव सद्म प्रपेदिवानूर्जितवीर्यलब्धम् । कृष्णासहायः सुरराजयोग्यानभुङ्क्त भोगान् युवराज एव । 30.7 | कृष्णा च पार्थां श्चतुरो विहाय सुव्यक्तसारस्वतशुद्धभावा । रराज राजावरजेन नित्यमनन्ययोगेन शिखेव वह्नेः । 30.8 | प्रीत्यैव vij¤îanayujà'nyapàrthaiþ सं vîadataþ परिहृता गतभाविकाले । अपि स्वकीयं पतिमेव भीममवाप्य सा पर्यचरन्मुदैव । 30.9 | रराज राजावरजस्तया स द्विरूपया सोमककाण्सिजातया । श्रिया भुवा चैव यथाऽब्जनाभो निहत्य सर्वान् दितिजान् महाब्धौ । 30.10 | सर्वोत्तुङ्गो नामतः प्राणवायोरं शो निशायां गुरुपुत्रसूदितः । mîatà'sya देवीति च रौहिणेयी भीमप्रियाऽसीद् या पुराऽस्यैव राका । 30.11 | cdxxxi.अन्याण्स्चाऽसुर्वासुदेव्यो दिशो या îapa÷ca पूर्वं विं शतिरग्र्यरूपाः । ताभिर्युतो दैवतैरप्यलभ्यानभुङ्क्त भोगान् विबुधानुगार्चितः । 30.12 | ररक्ष धर्मानखिलान् हरेः स निधाय विप्राननुशास्य युक्तान् । सद्वैष्णवान् विदुषः पञ्चपञ्च सवेतनान् ग्राममनु स्वकीयान् । 30.13 | दधार दण्डं तदवर्तिषु स्वयं जग्राह चान्वेव मुदाऽथ तद्गतान् । तद्धृत्तमन्यैरपि विप्रवर्यैः सं शोधयन् सर्वमसौ यथा व्यधात् । 30.14 | nîavaiùõavaþ कश्चिदभूत् कुतश्चिन्नैवान्यनिष्ठो नच धर्महन्ता । न विध्यवर्ती नच दुःखितोऽभून्नापूर्णवित्तश्च तदीयराष्ट्रे । 30.15 | vîasiùñhavçùõipravarau प्रपश्यतां ताभ्यां च भीमेन मुनीश्वरैश्च । सं शिक्षितानां प्रथमाद् युगाच्च गुणाधिकः कलिरासीत् प्रजानाम् । 30.16 | शुभं महत् स्वल्पफलं कृते हि विपर्ययेणाण्सुभमेष दोषः । तद्धीनमप्युच्चशुभं कृताद् युगाच्चक्रे कलिं mîarutiracyutàõsrayàt | 30.17 | धनञ्जयः प्रोद्यतदण्ड îasãt सदाऽन्यचक्रेषु निजाग्रजेरितः । विभीषयित्वा नृपतीन् सरत्नान् पदोर्नृपस्याग्रभुवो न्यपातयत् । 30.18 | सदैव कृष्णस्य मुखारविन्दाद् विनिस्सृतं तत्त्वविनिर्णयामृतम् । पिबन् सुताद्याधिमसौ क्रमेण त्यजं श्च रेमेऽविरतातिभोगः । 30.19 | दुः शासनस्याऽवसथं सुभद्राचित्राङ्गदासहितोऽध्यावसं श्च । सचन्द्रिकाकान्तिरनूनबिम्बो नभस्थितश्चन्द्र इवात्यरोचत । 30.20 | समस्तभृत्याण्स्रितवेतनानां mîadreya आसीत् प्रथमः प्रदाता । स दुर्मुखस्याऽवसथेऽवसच्च स मद्रराजात्मजयाऽग्र्यवर्ती । 30.21 | सन्धानभेदानुगतप्रवृत्तिस्तिष्ठं श्च दुर्मर्षण्सुभ्रसद्मनि । नृप्-अङ्गरक्षः प्रगृहीतखड्गस्तस्यानुजो मागधकन्ययाऽसीत् । 30.22 | सेनापतिः कृप आसीद् युयुत्सुः ससञ्जयो विदुरश्चाऽम्बिकेयम् । cdxxxii.pîartheritàþ पर्यचरन् स्वयं च सर्वे यथा दैवतमादरेण । 30.23 | द्विरूपकृष्णप्रहितेषु पाण्डुषु क्षितिं प्रशासत्सु न कश्चनाऽतुरः । नचाक्रमान्मृत्युरभून्न नार्यो vibhartçkîa नो विधुरा नराण्स्च । 30.24 | शब्दादयश्चाऽसुरतीव हृद्या निकामवर्षी च सुरेश्वरोऽभूत् । प्रजा अनास्पृष्टसमस्ततापा अनन्यभक्त्याऽच्युतमर्चयन्ति । 30.25 | पृथ्वी च गावः ससरस्वतीका निकामदोहा अभवन् सदैव । अब्दाब्धिनद्यो गिरिवृक्षजङ्गमाः सर्वेऽपि रत्नप्रसवा बभूवुः । 30.26 | कृष्णाण्स्रयात् सर्वमिदं वशे ते विधाय सम्यक् परिपालयन्तः । दिवीव देवा मुमुदुः सदैव munãndragandharvançpîadibhirvçtàþ | 30.27 | समुज्ज्वला पाण्डवकीर्तिनारी पदं विधायासुरपक्षमूर्धसु । वराभये चैव सतां कराभ्यां कृष्णप्रसूता जगदण्डमावृणोत् । 30.28 | pîatàl . अपादां पृथिवीनितम्बामाकाण्समध्यां करसन्तताण्साम् । ग्रहर्क्षताराभरणद्युवक्षसं विरि ञ्चलोकस्थलसन्मुखाम्बुजम् । 30.29 | विकुण्ठनाथाभयहस्तमादरान्मूर्ध्ना वहन्तीं वरभारताख्याम् । निशम्य तामीक्ष्य समस्तलोकाः पवित्रिता वेदिभवामिवान्याम् । 30.30 | प्रपालयत्स्वेव धरां सकृष्णेष्वद्धैव पार्थेषु कलिर्बलिश्च । सुपापदैत्यौ क्वच राष्ट्रविप्लवं सञ्चक्रतुस्तच्छ्रुतमाण्सु पार्थैः । 30.31 | नृपेण कृष्णेन च साधु चोदितो भीमस्तदा तौ सगणौ विजित्य । बलिं प्रविद्राव्य कलिं निबद्ध्य समानयत् कृष्णनृपेन्द्रयोः पुरः । 30.32 | पप्रच्छ तं कृष्णपुरो युधिष्ठिर उदारधीः । कले किमिति मे राष्ट्रं विप्लावयसि दुर्मते । 30.33 | इत्युक्त आह कालोऽयं दुर्योधननिपातनम् । आरभ्य मम तत्र त्वं बलादाक्रम्य तिष्ठसि । ततो मया कृतो राष्ट्रविप्लवस्ते नराधिप । 30.34 | cdxxxiii.तमाह राजा ràj¤îaü हि बलाद् राज्यं प्रवर्तते । अपि कालभवं राष्ट्रं त्वदीयं mîadç÷airnçpaiþ | ह्रियते बलवद्भिर्हि राज्याण्सा ते कुतस्तदा । 30.35 | "कालो वा कारणं राज्ञो राजा वा कालकारणम् । इति ते सं शयो मा भूद् राजा कालस्य कारणम्" 83 | 30.36 | तमुवाच कलिः kîale मदीये त्वादृशः कुतः । राजानं पूर्वमाविश्य विप्रां श्च स्यामहं नृप । 30.37 | vîasudevasahàyeùu तेजो yuùmîasu मे नहि । क्व राजाऽसावृते yuùmîan यो मया नाभिभूयते । 30.38 | मदीयकाले भूपाल विप्रवेदविरोधिनि । मद्दृष्टिपाते क्व गुणाः क्व वेदाः क्व सुयुक्तयः । 30.39 | जगाद नृपतिः सत्यं कले वक्ष्यनृतोऽपि सन् । मोचये त्वर्तवचनाद् यदाऽस्मत्सन्ततेः परम् । विलुम्पस्यखिलान् धर्मान् करं तत्रापि नोऽर्पय । 30.40 | सीमाधिर्बहुवाक्यं च तुलामाने च मे करः । नैवातिक्रममेतेषां कुरु सर्वात्मना क्वचित् । 30.41 | तमाह भगवान् कृष्णो यावत् पाण्डवसन्ततिः । तावन्न ते भवेच्छक्तिः प्रवृत्तस्यापि भूतल् . ए । 30.42 | pîaõóavebhyaþ परं yîavat क्षेमकः क्रमवर्द्धिता । क्षेमकात् परतः पूर्तिं शक्तिस्ते यास्यति ध्रुवम् । 30.43 | न द्रष्टव्यं भूतल् . अं ते कुत एव स्पृशेर्भुवम् । yîavat पार्था अहं cîatra ततो भुवि पदं कुरु । 30.44 | 83 महा. 12.70.6 cdxxxiv.इत्युक्तो वासुदेवेन मोचितो धर्मजेन च । तान् प्रणम्य ययौ पारे समुद्रस्याऽश्रयद् गुहाम् । pîarthàõsca कृष्णसहिता रक्षन्तः kùmîaü मुदं ययुः । 30.45 | एवं pîarthàn pratiùñhîapya शक्रप्रस्थे तु सार्जुनः । क्रीडन् दिव्याः कथाः प्राह पुत्रशोकापनुत्तये । गीतोक्तं विस्मृतं cîasmai पुनर्विस्तरतोऽवदत् । 30.46 | vîaõã प्राणो वासुदेव इत्येतैरखिलं ततम् । सर्वोत्तमत्वमेतेषां सर्वमेतद्वशे जगत् । उत्तरोत्तरमेतेऽपि गुणोच्चास्तद्वशेऽपरे । 30.47 | इत्थं हरेर्वशे सर्वगुणपूर्णण्स्च स प्रभुः । एक एव नचान्योऽस्ति प्राणोच्चा तदधो रमा । 30.48 | स हुताण्स इति प्रोक्तो हुतमत्त्यखिलं यतः । vîakpràõamadhyago नित्यं धारयत्यखिलं जगत् । स ईशो ब्रह्मरुद्राद्या जीवा एव प्रकीर्तिताः । 30.49 | ये तस्यानादिसद्भक्ता मुक्तियोग्या हि ते स्मृताः । अनादिद्वेषिणो येऽस्मिन्स्तमोयोग्याः सुपापिनः । 30.50 | मिश्रा मध्या इति j ञेयाः सं सारपरिवर्तिनः । एवं जीवास्त्रिधा प्रोक्ता भवन्त्येते नचान्यथा । 30.51 | तारतम्यं च विज्ञेयं लि ङ्गैर्दैहिकमानसैः । विष्णोर्लि ङ्गानुसारित्वतारतम्यात् तदीक्षणम् । 30.52 | विष्णोस्तदनुगानां च प्रीतिकृद् धर्म ईरितः । अधर्मोऽन्य इयं niùñhîa प्रलापः किं करिष्यति । 30.53 | एवमाद्यनुशास्याजः pîarthaü pîarthaiþ सुसत्कृतः । कथञ्चित् तानवस्थाप्य सुदूरानुगतान् प्रभुः । सुभद्रासहितः प्रायाद् यानेन द्वारकापुरीम् । 30.54 | cdxxxv.समाधिविरतोदङ्कपरिपृष्टः पथि प्रभुः । हतं दुर्योधनं प्राह सभ्रातृसुतसैनिकम् । 30.55 | तं शिष्यवधकोपेन शप्तुमात्मानमुद्यतम् । केशवोऽशमयद् वाक्यैर्विश्वरूपं प्रदर्श्य च । 30.56 | मद्भक्तो नितरामेष मदाराधनतत्परः । mîamavaj ¤îaya निरयं mîa'nutthànaü व्रजेदिति । 30.57 | कृपया वासुदेवेन बोधितः शान्तमानसः । पश्चात्तापाभितप्तात्मा तमेव शरणं ययौ । 30.58 | तस्मै देवोऽभयं दत्त्वा प्रेषयिष्येऽमृतं तव । dîatuü शक्रमिति प्रोक्त्वा ययौ द्वारवतीं प्रभुः । 30.59 | अथाऽदिदेश देवेशं vîasudevo'mçtaü मुनेः । देहीति va¤cayiùyîamãtyàha सोऽपि क्षमापयन् । 30.60 | ओं इत्युक्तो भगवता तत्स्नेहात् स शचीपतिः । सुजुगुप्सितमातङ्गवेषो भूत्वा मुनिं ययौ । 30.61 | mîutrasrotasi सोऽधश्च निधाय कलशं वशी । mîutrayanniva तं प्राह वासुदेवः सुधामिमाम् । महर्षे प्रेषयामास तवार्थे तत् पिबेति च । 30.62 | स मूत्रमिति मत्वा तं yîahãtyevà'ha भत्सयन् । वञ्चयित्वैव तं शक्रो ययौ प्रीतः स्वमालयम् । 30.63 | असाधारणमन्नं हि देवानाममृतं सदा । अन्यपीतिस्ततस्तस्य देवानां परमाप्रिया । 30.64 | आत्मदत्तप्रसादाच्च स्वापराधात् प्रचालिते । उदङ्के वासुदेवस्तु युक्तमित्येव मन्यते । 30.65 | स्वपुरीं प्राप्य यदुभिः पूजितः शूरसूनवे । cdxxxvi.वृत्तान्तं कथयामास केशवो यदुसं सदि । 30.66 | वधमन्तरितं सूनोः सात्वतेशेन सात्वती । प्रणम्य कथयेत्यूचे तत आह जनार्दनः । 30.67 | ततः सुदुःखिताः शूरपुत्राद्या अभिमन्यवे । श्राद्धदानानि बहुशश्चक्रुः केशवसं युताः । 30.68 | निवसत्यत्र विश्वेशे धर्मपुत्रः क्रतूत्तमम् । aõsvamedhamanuùñhîatuü nîavindad वित्तमञ्जसा । 30.69 | हतशेषात् क्षत्रसङ्घात् करं नैच्छद् दयापरः । नच मध्यमकल्पेन यष्टुं तस्य मनो गतम् । 30.70 | vij¤îaya nityavij¤îatanikhilo बादरायणः । आविर्भूतो हिमवतः शृङ्गं यत्राभिसङ्गतम् । 30.71 | मेरुशृङ्गेण यत्रैव विष्णुः स्वात्मानमव्ययम् । लोकस्य सङ्ग्रहायेजे कर्मबन्धोज्झितोऽपि सन् । 30.72 | शङ्कराद्याः सुरा यत्र मरुत्तश्चेजिरे हरिम् । dîanavo वृषपर्वा च तत्रास्ति धनमक्षयम् । 30.73 | तच्छङ्करशरीरस्थं जामदग्न्यं हरिं परम् । इष्ट्वैवानुज्ञया तस्य स्वीकृत्य यज तेन च । इत्याह व्यासवाक्यानु भीमोऽप्याह नृपोत्तमम् । 30.74 | धनस्य देवता विष्णुर्जामदग्न्योऽखिलेश्वरः । स शङ्करशरीरस्थो यज्ञोच्छिष्टधनाधिपः । 30.75 | तेनैव विष्णुना दत्तमर्जुनायास्त्रमुत्तमम् । kîaryàõyanyàni चास्माकं कृतान्येतेन विष्णुना । 30.76 | स ब्रह्मरुद्रशक्रादिपददाताऽखिलप्रदः । स्वतन्त्रः परतन्त्रां स्तानावर्तयति चेच्छया । 30.77 | cdxxxvii.प्रियोऽस्माकं प्रियास्तस्य सर्वदैव वयं नृप । atastadabhyanuj¤îatadhanenaiva यजामहे । 30.78 | सोऽयं पितामहोऽस्माकं व्यासस्तन्नः प्रदास्यति । इत्युक्त्वा तं पुरस्कृत्य कृष्णद्वैपायनं ययुः । 30.79 | धनं कृष्णः समादाय समन्ताच्छतयोजनम् । ददौ तेषां तेऽपि चोहुर्हस्त्युष्ट्राण्स्वनरादिभिः । 30.80 | युधिष्ठिरमृते सर्वे भीमसेनपुरोगमाः । yaj¤îarthamåhire भूरि स्वर्णमुद्यद्रविप्रभम् । 30.81 | तदैव वासुदेवोऽपि सभार्यः सह भद्रया । आगच्छन् हस्तिनपुरं पथ्युदङ्केन पूजितः । 30.82 | तत्कामवर्षिणो मेघां स्तस्य दत्वोदकार्थिनः । सफलं स्ववरं कृत्वा जगाम गजसाह्वयम् । 30.83 | आसन्नेष्वेव पार्थेषु व्यासे च पुरुषोत्तमे । प्रविवेश पुरं कृष्णस्तदाऽसूतोत्तरा मृतम् । 30.84 | द्रौण्यस्त्रसूदितं bîalaü dçùñvîa कुन्त्यादिकाः स्त्रियः । शरण्यं शरणं जग्मुर्वासुदेवं जगत्पतिम् । 30.85 | प्रत्यक्षमात्मना गर्भे रक्षितं प्रसवे हतम् । पुनरुज्जीवयामास केशवः pîarthatantave । 30.86 | तदैव विविशुः pîarthà सकृष्णाः सधनोच्चयाः । सर्वे मुमुदिरे dçùñvîa पौत्रं केशवरक्षितम् । 30.87 | ददौ दानानि बहुशो धर्मपुत्रो युधिष्ठिरः । पौत्रजन्मनि हृष्टात्मा वासुदेवं ननाम च । 30.88 | kuntãkçùõàsubhadràbhirvairàñyîa'nyàbhireva च । cdxxxviii.pîaõóavaiþ पुरुषैश्चान्यैः सं स्तुतः प्रणतो हरिः । 30.89 | ततः kçùõàbhyanuj¤îatàþ pîaràõsaryasadasyakàþ | आरेभिरेऽश्वमेधं ते मुनिभिर्ब्रह्मवादिभिः । 30.90 | sarvayaj¤îatmakaü तेषामश्वमेधं जगत्पतिः । kîarayàmàsa भगवान् कृष्णद्वैपायनः स्वयम् । 30.91 | साधनानि तु सर्वाणि शालां चैव हिरण्मयीम् । पवमानसुतश्चक्रे कृष्णद्वैपायनेरितः । 30.92 | अथानुमन्त्रितोत्सृष्टं पुरोहितपुरस्कृतम् । तुरगं कृष्णसारङ्गमनुवव्राज वासविः । 30.93 | स जित्वा रुन्धतः सर्वान् नृपतीञ्छस्त्रतेजसा । cîarayàmàsa सर्वेषु राष्ट्रेष्वविजितोऽरिभिः । 30.94 | युधिष्ठिराज्ञया तेन न कश्चिन्निहतस्तदा । आहूताण्स्च nçpîastena yaj¤îarthaü प्रीयताऽखिलाः । 30.95 | मणलूरं क्रमात् प्राप्तस्तत्रैनं बभ्रुवाहनः । अभ्ययादर्घ्यपाद्याद्यैस्तमाह विजयः सुतम् । 30.96 | योद्धुकामोऽर्घ्यमादाय त्वयाऽद्याभिगतो ह्यहम् । न प्रीये पौरुषं धिक् ते यन्मेध्याण्स्वो न वारितः । 30.97 | तदाऽपि पितृभक्त्यैनमयुद्ध्यन्तमुल् ऊपिका । प्राह युद्ध्यस्व यत् प्रीत्यै गुरोः kîaryamasaü शयम् । प्रीणनायैव युद्ध्यस्व पित्रे सन्दर्शयन् बलम् । 30.98 | इत्युक्तो युयुधे पित्रा बलं सर्वं प्रदर्शयन् । अर्जुनस्तु सुतस्नेहान्मन्दं योधयति स्मयन् । 30.99 | स तु सर्वायुधक्षेपेऽप्यविकारं धनञ्जयम् । dçùñvîa बाल्यात् परीक्षायै मन्त्रपूतं महाण्सरम् । cdxxxix.चिक्षेप पित्रे दैवेन तेनैनं मोह आविशत् । 30.100 | mîurcchitaü तं गुरुं dçùñvîa तद्भक्त्या भृशदुःखितः । प्रायोपविष्टस्तन्माता विललापातिदुःखिता । 30.101 | विजगर्ह तदोलूपीं धिग् जगत्त्रयपूजितम् । अजीघनो मे भर्तारं पुत्रेणैवाविजानता । 30.102 | लोकवीरं पतिं हित्वा न मेकार्यं सुतेन च । पतिलोकमहं yîasye तृप्ता भव कलिप्रिये । 30.103 | इत्युक्त्वा मरणायैव तां विनिश्चितमानसाम् । धरायां विलुठन्तीं च dçùñvîa भुजगनन्दिनी । 30.104 | nîagalokàt समादाय विशल्यकरणीं क्षणात् । उत्थापयामास पतिं त्रिलोकातिरथं तया । 30.105 | प्रहस्योवाच च तदा ण्स्रुतं vîakyaü पुरा मया । सुरलोके सुरैः प्रोक्तं bhãùmîadyà नातिधर्मतः । 30.106 | यद्धतास्तेन दोषेण पार्थस्तेनातिवेदनाम् । रणे व्रजेदिति न तत् परतः स्यादिति ह्यहम् । वचनादेव देवानां युद्ध्येत्यात्मजमब्रुवम् । 30.107 | देवानामेव सङ्कल्पान्मूर्च्छितश्चार्जुनोऽभवत् । भुक्तदोषफलश्चायं पुनर्भोक्ष्यति नान्यतः । 30.108 | अन्येन पातितस्यास्य यशो नश्येत् त्रिलोकगम् । nîarjunasya यशो नश्येदिति दैवैरिदं कृतम् । 30.109 | इत्युक्तः प्रीतिमापेदे पुत्रभार्यायुतोऽर्जुनः । yaj¤îarthaü तावथाऽहूय पूजितः प्रययौ ततः । 30.110 | द्वारकायाः समीपस्थं प्रद्युम्नाद्याः सुता हरेः । प्रसह्याण्स्वमपाजह्रुराह्वयन्तोऽर्जुनं युधे । 30.111 | cdxl.सुभद्राहरणं mîarùñuü नीतेऽश्वे तैर्धनञ्जयः । गौरवाद् वासुदेवस्य मातुलस्य च केवलम् । 30.112 | mîatulàyàbravãda÷vaü हृतं पौत्रैरबन्धुवत् । स निर्भत्स्य कुमारां स्तान् मेध्यमश्वममोचयत् । 30.113 | mîatulaü स प्रणम्याथ yaj¤îarthaü तान् निमन्त्र्य च । गच्छन् गजाह्वयं दूतमग्रतोऽयापयन्नृपे । 30.114 | सकृष्णः सहसोदर्यः श्रुत्वाऽसौ प्राप्तमर्जुनम् । प्रीतो bàùpîabhipårõàkùo भ्रातृस्नेहादभाषत । 30.115 | vîasudeva न पश्यामि दुर्लक्षणमजार्जुने । केन दुर्लक्षणेनायं बहुदुःखी प्रवासगः । 30.116 | पृष्टस्तं केशवः प्राह भ्राता ते दीर्घपिण्डिकः । तेनायं दुःखबहुल इत्युक्त्वा पुनरेव च । वदन्तमेव पाञ्चाली कटाक्षेण न्यवारयत् । 30.117 | samastalakùaõàbhij¤îaþ कृष्णः सत्या वृकोदरः । कृष्णा च पञ्चमो नास्ति विद्या ण्सुद्धेयमञ्जसा । 30.118 | प्रसङ्गात् प्राप्तुमिच्छेत् तां विद्याण्सीलो युधिष्ठिरः । इति लोभात् तु पाञ्चाली वासुदेवं न्यवारयत् । 30.119 | तद्गौरवाद् वासुदेवो नोत्तरं प्रत्यभाषत । विस्मारयामास च तं प्रब्रुवाणः कथान्तरम् । 30.120 | उदरस्य किञ्चिदाधिक्यं वृषणाधिक्यमेव च । सव्यबाहोस्तथाऽधिक्यं दुर्लक्षणमतोऽर्जुने । 30.121 | नैवोक्तं vîasudevena दृश्यमानमपि स्फुटम् । j¤îanànandahràsakarà ह्येते दोषाः सदातनाः । 30.122 | cdxli.समस्तजीवराण्सौ तद् दुष्टलक्षणवर्जितौ । पूर्णचित्सुखशक्त्यादेर्योग्यौ कृष्णा चमारुतिः । 30.123 | अनादिदुःखहीनत्वे सुखाधिक्ये च लक्षणम् । रुग्मिणीसत्यभामादिरूपायाः श्रिय एव तु । 30.124 | मुख्यं ततोऽपि मुख्यं तु स्वान्तन्त्र्यादेरशेषतः । गुणराण्सेः परं लि ङ्गं नित्यं व्यासादिरूपिणः । विष्णोरेव नचान्यस्य स ह्येकः पूर्णसद्गुणः । 30.125 | साण्स्वेऽर्जुने यज्ञवाटं प्रविष्टेऽस्य सहोदराः । पूजिताः पूजयामासुर्मुदिताः सहकेशवाः । 30.126 | ततः स यज्ञो यदुवीररक्षितो व्यासोपदिष्टो मुनिभिः प्रवर्तितः । अण्सोभतालं सकलैर्नृपैश्च समागतैर्विप्रवरैश्च जुष्टः । 30.127 | स कृष्णयुग्मेन च भार्गवेण त्रिधा विभक्तेन परेण पुं सा । अधिष्ठितोऽशोभत विश्वमेतद् विश्वादिरूपेण यथैव तेन । 30.128 | यथा विरि ञ्चस्य पुराऽस यज्ञो यथैव शक्रस्य शतक्रतुत्वे । तथैव सोऽभूद् विधिशर्वशक्रपूर्वैः सुरैराविरलङ्कृतोऽधिकम् । 30.129 | न devagandharvamunisvadharmamartyàdikeùvîasa स योऽत्र नाऽस । स्वलङ्कृतैर्नाकिजनैः सकान्तैररूरुचन्नाकवदेतदोकः । 30.130 | तत्रैव तत्त्वानि ससं शयानि निस्सं शयान्यासुरलं विवादे । परस्परोत्थे हरिणा त्रिर् ऊपिणा सं स्थापितान्यग्र्यवचोभिरुच्चैः । 30.131 | प्रगीतगन्धर्ववरः प्रनृत्तसदप्सराः सन्ततवादिविप्रः । विवेचयद्देवनृपौघ एको रराज राजाऽखिलसत्क्रतूनाम् । 30.132 | समस्तदेव्यः सहवासुदेव्यः स्वलङ्कृताः फुल्लमुखारविन्दाः । विचेरुरत्रैव सहाप्सरोभिर्निषेदुरप्यच्युतसत्कथारमाः । 30.133 | न वै मुमुक्षुर्न बभूषुरत्र न वै प्रपित्सुश्च कुतो बुभुक्षुः । cdxlii.असत्यकामा अभवन् कुतश्चित् प्रदातरि प्राज्ञवरेऽनिलात्मजे । 30.134 | दिनेदिने तत्र महान्नपर्वताः सभक्षसारा रसवन्त ऊर्जिताः । नद्यः पयः सर्पिरजस्रपूर्णाः समाक्षिकाद्या अपि पायसह्रदाः । 30.135 | ह्रदा महान्तस्त्रिदशादियोग्याः सुयोगयुक्ता हरिचन्दनादेः । तथाऽञ्जनालक्तकमुख्यमण्डनद्रव्याग्र्यवाप्यो मणिकाञ्चनोद्भवाः । 30.136 | यथेष्टपानाण्सनभोगशिष्टाः सहस्रशो मारुतिना तुकारिताः । गन्धा रसाद्याण्स्च समस्तभोगा दिवीव तत्राऽसुरतीव हृद्याः । 30.137 | नैतादृशः कश्चन भूतपूर्वो मखो विना रामविरि ञ्चवज्रिणाम् । मखानिति प्रोचुरशेषलोका dçùñvîa मखं तं पुरुषोत्तमेरितम् । 30.138 | स एवमद्धा हरिदैवतः क्रतुः पञ्चाण्स्वमेधात्मक उच्चकल्पः । दिनेदिने स्वृद्धगुणो बभूव मुदावहो वत्सरपञ्चकत्रयम् । 30.139 | yaj¤îavasàne निखिलाण्स्च पाण्डवाः कृष्णा चपृथ्वीमखिलां सवित्ताम् । मङ्गल्यमात्रं दयिताण्सरीरे निधाय सर्वाभरणानि चैव । समर्पयामासुरजे वरेण्ये व्यासे विभागाय यथोक्तमृत्विजाम् । 30.140 | प्रियो विभागो यदमुष्य विष्णोरतो विभागार्थमिवाऽर्पयं स्ते । hçdîa समस्तं हरयेऽर्पितं तैः स हि द्विजस्थोऽपि समस्तकर्ता । 30.141 | देहेन्द्रियप्राणमनां सि चेतनैः सहैव तस्मा अतिसृज्य नेमुः । त्वदीयमेतन्निखिलं वयं च नास्त्यस्मदीयं क्वच किञ्चनेश । स्वतन्त्र एकोऽसि न कश्चिदन्यः सर्वत्र पूर्णोऽसि सदेति हृष्टाः । 30.142 | ततो विभक्ते मुनयोऽवदं स्ते प्रत्यर्पयामो वयमेषु राज्यम् । पूर्णा हिरण्येन वयं धरायाः प्रपालने योग्यतमा इमे हि । 30.143 | pîarthàþ सभार्या द्विजवाक्यमेतन्निशम्य कृष्णाय पुनः प्रणम्य । ऊचुस्तपो नोऽस्तु वनेऽर्पयित्वा राज्यं मखान्ते त्वयि धर्मलब्धम् । 30.144 | इतीरितः प्राह स बादरायणो मुनीश्वरैरप्यनुयाचितः प्रभुः । cdxliii.हिरण्यमेव स्वमिदं मुनीनां मदाज्ञया भुङ्ग्ध्वमशेषराज्यम् । 30.145 | समर्पितं मे फलवच्च तत् स्यात् पुनर्ग्रहो नैव च दोषकारी । पितामहोऽहं भवत् आं विशेषतो गुरुः पतिश्चैव ततो मदर्हथ । 30.146 | इतीरितास्ते प्रतिपद्य राज्यं ददुर्हिरण्यं निखिलं च तस्मै । विभज्य विप्रान् स निजं तु भागमदात् पृथायै निखिलं प्रसन्नः । 30.147 | सभार्यकाणां वररत्नभूषणान्यशेषतः पुत्रभुवां प्रदाय । पृथक्पृथग् योग्यवरानथैभ्यः प्रादात् प्रभुस्ते मुदिताः प्रणेमुः । 30.148 | तद् यज्ञपञ्चकमजस्त्रिगुणां स एभ्यः सद्दक्षिणां क्रतुपतिर्निखिलामवाप्य । चक्रेऽश्वमेधत्रयमेकमेकं तेषां हरिर्बहुसुवर्णकनामधेयम् । 30.149 | सकृष्णेष्वथ पार्थेषु सुस्नातावभृथेष्वलम् । पञ्चेन्द्रवद् विराजत्सु स्त् ऊयमानेष्वृषीश्वरैः । 30.150 | स्त् ऊयमाने च तद्यज्ञे क्रोधो नकुलतां गतः । कृत्वोग्रगर्जनं यज्ञं तां श्च यज्ञकृतोऽखिलान् । 30.151 | गर्हयन्नूचिवानित्थं भार्यापुत्रस्नुषायुतः । सक्तुप्रस्थमदाद् विप्र उञ्छवृत्तिः सुभक्तितः । 30.152 | धर्मायातिथये तस्य कलां nîarhati षोडण्सीम् । यज्ञोऽयमिति हेतुं च विप्रैः पृष्टोऽभ्यभाषत । 30.153 | अतिथेस्तस्य पादोदक्लिन्नः pîar÷vo हिरण्मयः । एको ममाभूदपरः सर्वतीर्थादिकेष्वपि । 30.154 | मज्जतोऽवभृथेष्वद्धा yaj¤îanàmatra चाऽदरात् । nîabhådityatha तत्तत्त्ववेदिभिर्मुनिपुङ्गवैः । 30.155 | कृष्णेन च तमोऽन्धं तं प्रापयद्भिः स्मिते कृते । अदर्शनं जगामाऽशु तमः प्राप च कालतः । तदर्थमेव हैरण्यः pîar÷vastasyàbhavat पुरा । 30.156 | cdxliv.कृष्णस्य पाण्डवानां च मखादेश्च गुणान् बहून् । वदन्तो bhatsayà¤cakrustanmataj¤îa मधुद्विषः । 30.157 | श्राद्धार्थं हि पयः पूर्वं जमदग्नेरदूषयत् । nîakulenaiva r ऊपेण क्रोधस्तं पितरोऽशपन् । 30.158 | भव त्वं नकुलस्तावद् यावद् धर्मादिकान् सुरान् । क्षेप्स्यसीति तमो घोरं भूयः pîapena यात्वयम् । इत्यभिप्रेत्यः तैः शप्तस्तथा कृत्वा तमोऽभ्ययात् । 30.159 | यद्यप्यल्पधनत्यक्तं वित्तं बहुफलं भवेत् । तथाऽप्यनन्तफलदाः कर्तुरेव महागुणाः । 30.160 | सतां प्रीतिश्च तत्रापि सद्वरो हरिरेव हि । pîarthebhyo'bhyadhikaþ कर्ता समो वा को गुणैर्भवेत् । 30.161 | सतां च प्रवरो विष्णुः सद्भिर्मुनिवरैर्युतः । प्रत्यक्षतः kîarayati पार्थैः प्रियतमैश्च तैः । यं मखप्रवरं तस्य समं किं शुभसाधनम् । 30.162 | पठन्ति पैङ्गिनश्चैतान् मन्त्रानन्वर्थकानिह । "अवैष्णवकृतं कर्म सर्वमन्तवदुच्यते । अनन्तं वैष्णवकृतं तत्र वर्णक्रमात् परम् । 30.163 | वैष्णवेष्वपि मर्त्यैर्यत् कृतं शतगुणं ततः । gîandharvaü कर्म तस्माच्च मुनिभिः पितृभिस्ततः । 30.164 | देवशक्रशिवब्रह्मकृतं तस्मात् क्रमेण च। शतोत्तरमिति j ञेयं nîanyad ब्रह्मकृतोपमम् । 30.165 | वैष्णवत्वं क्रमोद्वृद्धं ब्रह्मान्तं जीवराण्सिषु । फलाधिक्यं कर्मणां हि विष्णोः प्रीत्यैव नान्यथा" | 30.166 | cdxlv.इति तेन न पार्थानां कर्मणाऽन्यत् समं क्वचित् । गुणैर्ज् ¤îanàdibhirvà'pi तस्मात् क्रोधः स तामसः । विनिन्द्य तान् सुसत्त्वस्थां स्तमोऽन्धमुपजग्मिवान् । 30.167 | अथ पृष्टो वासुदेवः सुरविप्रादिसं सदि । युधिष्ठिरेण सं हृष्टो जगादाण्सेषतः प्रभुः । 30.168 | ते च श्रुत्वाऽखिलान् धर्मान् भक्त्या परमया युताः । पूजयन्तो जगन्नाथमापुश्च परमां मुदम् । 30.169 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये (यागसमाप्तिर्नाम) त्रिं शोऽध्यायः cdxlvi.(धृतराष्ट्रादिस्वर्गप्राप्तिः ) अथ एकत्रिं शोऽध्यायः ओं । यज्ञेश्वरेणाभियुतेषु युक्त्या महीं प्रशासत्सु पृथासुतेषु । यियक्षुरागान्निशि विप्रवर्यो युधिष्ठिरं वित्तमभीप्समानः । 31.1 | प्रातर्ददानीति नृपस्य वाक्यं निशम्य विप्रस्त्वरितो मखार्थे । भीमं ययाचे स नृपोक्तमाण्सु निशम्य चादान्निजहस्तभूषणम् । 31.2 | अनर्घमग्निप्रतिमं विचित्ररत्नाञ्चितं विप्रवरस्तदाप्य । ययौ कृतार्थोऽथ च नन्दिघोषमकारयद् वायुसुतस्तदैव । 31.3 | अकालजं तं तु निशम्य राजा पप्रच्छ दूतैस्तमुवाच भीमः । यन्मर्त्यदेहोऽपि विनिश्चितायुरभून्नृपस्तेन ममाऽस हर्षः । 31.4 | इतीरितोऽसौ नृपतिस्त्वरेत धर्मार्थमित्यस्य मतं प्रपूजयन् । जगाद साध्वित्यथ भूय एव धर्मे त्वरावानपि सम्बभूव । 31.5 | अथाम्बिकेयं विषयेषु सक्तं दुस्सङ्गदुष्टं कृतभूरिदोषम् । समस्तराजाप्ययहेतुभूतं निचाय्य तं mîarutiranvakampata | 31.6 | अकुर्वतस्तीक्ष्णतपः कुतश्चिन्नैवास्य लोकाप्तिरमुष्य भूयात् । रागाधिकोऽयं न तपश्च कुर्यादित्यस्य वैराग्यकराणि चक्रे । 31.7 | àj¤îaü परैरस्य निहन्ति सोदरैर्वधूजनैरप्यतिपूजितेऽस्मिन् । स निष्टनत्येवमपीतरैः स सुपूजितो नाऽस तदा विरागः । 31.8 | सर्वे हि पार्थास्तमृते सभार्या वैचित्रवीर्यं परमादरेण । पर्येव चक्रुः सततं सभार्यं कृष्णा च नस्यात् तनयार्तिमानिति । 31.9 | स प्रीयमाणो नितरां च तेषु नैवाधिकं प्रीयते भीमसेने । स्मरन् सुतां स्तेन हतान् समस्तानपि प्रभावं परमस्य जानन् । 31.10 | तस्यापनेतुं विषयेषु सक्तिं द्वेषं तथैवाऽत्मनि भीमसेनः । जगाद माद्रीसुतयोः समक्षमास्फोट्य सं शृण्वत एव तस्य । 31.11 | cdxlvii.ताविमौ मे भुजौ वृत्तौ पीनौ चन्दनरूषितौ । ययोरन्तरमासाद्य जरढस्य सुता हताः । 31.12 | यमौ तदन्वमोदेतां तत्स्नेहाद् गौरवादपि । नैव तत् कृष्णया j¤îataü पृथया च सपुत्रया । 31.13 | तच्छ्रुत्वोत्पन्ननिर्वेदं क्षत्ता ज्येष्ठस्य वर्द्धयन् । उवाच जीविताण्सा ते ननु राजन् महीयसी । भीमापवर्जितं पिण्डमादत्से गृहपालवत् । 31.14 | नचापराधो भीमस्य ब्रुवतस्त्वामिदं वचः । अग्निर्निसृष्टो दत्तश्च गरो दाराण्स्च दूषिताः । हृतं क्षेत्रं धनं यस्य किं भीमेन कृतं त्वयि । 31.15 | अलमासज्जतस्तेऽद्य निर्वेदकरमीरितम् । उपकाराय भीमेन तव द्वेषं त्यजात्र तत् । 31.16 | विमुच्य द्वेषकामौ त्वं वने तीर्थनिषेवकः । तपसाऽराधय हरिं ततः पूतो भविष्यसि । 31.17 | इत्युक्तो द्वेषमुत्सृज्य भीमे निर्वेदमागतः । anuj¤îaü तपसे प्राप्तुमुपवासपरोऽभवत् । 31.18 | अनश्नन्तं चतुर्थेऽह्नि धृतराष्ट्रं युधिष्ठिरः । j¤îatvà सम्प्रार्थयामास भोजनार्थं पुनः पुनः । 31.19 | anuj¤îaü वनवासाय त्वत्तः प्राप्यैव सर्वथा । भोक्ष्येऽन्यथा नेति वदन् धृतराष्ट्रः श्रमान्वितः । उपवासकृशो भार्यां शिश्रिये मूर्च्छितः क्षणात् । 31.20 | शन्तमेन करेणाथ धर्मजस्तं मृदु स्पृशन् । शनैः sa¤j¤îamagamayadabravãcca सुदुःखितः । 31.21 | पुरस्कृत्य युयुत्सुं त्वं कुरु राज्यमकण्टकम् । cdxlviii.वयमेव त्वदर्थाय कुर्मः सर्वे तपो वने । 31.22 | नेत्याह धृतराष्ट्रस्तं कुलधर्मो हि नो वने । अन्ते देहपरित्यागस्तन्माऽनुज् ¤îatumarhasi । 31.23 | तयोर्विवदतोरेवं कृष्णद्वैपायनः प्रभुः । सर्वज्ञः सर्वकर्तेश आविर्भूतोऽब्रवीन्नृपम् । 31.24 | तपसाऽशेषदोषाणां क्षयकाममिमं नृपम् । अनुजानीहि नैवास्य धर्मविघ्नकरो भव । 31.25 | kîale निर्वेदमापन्नस्तपसा दग्धकिल्बिषः । शुभ्रां गतिमयं yîayàdanyathà न कथञ्चन । 31.26 | इत्युक्तो धर्मराजस्तमनुजज्ञे स चाण्सितः । शिक्षयामास सद्धर्मान् नीतिं च विदुषेऽप्यलम् । केवलस्नेहतो राज्ञे शुश्राव विनयाय सः । 31.27 | anuj¤îaya गृहं प्राप्ते धर्मजे विदुरं पुनः । श्राद्धाय वित्तमाकाङ्क्षन् प्रेषयामास तद्वचः । 31.28 | श्रुत्वा युधिष्ठिरो भीममाह दातव्यमद्य नः । पुत्रपौत्राप्तबन्धूनां श्राद्धेच्छोर्वित्तमञ्जसा । 31.29 | तमाह भीमः pîapànàü विमुखानां मधुद्विषः । pîaralaukikasàhàyyaü न कार्यमितरार्थतः । दत्तेनापि हि वित्तेन पुत्रश्राद्धं करिष्यति । 31.30 | तज्ज् ¤îatvà ददतां दोषो भवेदिति विचिन्तयन् । कष्टात् कष्टतरं yîantu सर्वे दुर्योधनादयः । 31.31 | bhãùmîadãnàü वयं श्राद्धकर्तारस्तेन किं ततः । kîanãnatvàttu कर्णस्य सहास्माभिः पृथैव हि । श्राद्धकर्मण्यधिकृता किं तस्मै दीयते धनम् । 31.32 | cdxlix.इत्युक्तवन्तं नृपतिरर्जुनश्चोचतुः पुनः । यियासोर्याचमानाय निजबाहुबलार्जितम् । देहि वित्तं परमतः किं त्वामेषोऽभियाचते । 31.33 | इत्युक्तमपि नेत्येव ब्रुवाणं शुद्धधार्मिकम् । अप्रीत्या जोषमास्वेति प्रोच्योवाच युधिष्ठिरः । 31.34 | कोशतो यद् बहिर्वित्तं dîanabhogàdikàraõam | मम सन्निहितं सर्वं तत् पित्रेऽद्यार्पितं मया । 31.35 | एवमेवार्जुनोऽप्याह विदुरं पुनरूचतुः । मुख्यधर्मरते भीमे न पिता क्रोद्धुमर्हति । इत्युक्तो वित्तमादाय गत्वा क्षत्ताऽग्रजेऽब्रवीत् । 31.36 | युधिष्ठिरार्जुनौ भक्तिं नितरां त्वयि चक्रतुः । nîatihçùñastvadàj¤îayàü भीमस्तन्मा क्रुधोऽत्र च । 31.37 | शुद्धे क्षत्रियधर्मे हि नितरोऽयं वृकोदरः । nçpîarjunau धर्मरतावपि lokakçpîaparau । 31.38 | अजातकोपस्तच्छ्रुत्वा धृतराष्ट्रः प्रशान्तधीः । कृत्वा ण्स्राद्धानि सर्वेषां महादानान्यनारतम् । दशरात्रं ददौ शुद्धमनसा निरृणत्वधीः । 31.39 | सर्वं समर्प्य गोविन्दे पार्थेभ्योऽन्येभ्य एव च । स्वजनेभ्यः समादाय स्रवन्नेत्रेभ्य उच्चधीः । anuj¤îaü निर्गतः प्राह पौरजानपदान् नृपः । 31.40 | धर्मतो रक्षिता यूयमस्मत्पूर्वैर्महात्मभिः । नचाहं परमस्नेहाद् yuùmîabhiþ sukçpîalubhiþ | अरक्षितेति कथितः प्रमादादपि सज्जनाः । 31.41 | इष्टं च यज्ञैः पूर्तैश्च चरितं युष्मदाण्स्रयात् । पुत्रस्तु मम पापात्मा सर्वक्षत्रविनाण्सकः । सर्वातिशङ्की मूढश्च वृद्धानां शासनातिगः । 31.42 | च्द्ल्.सौभ्रात्रं येन सन्त्यज्य पाण्डवेषु महात्मसु । कृतं विरूपं सुमहत् कुर्याद् यन्नापरः क्वचित् । 31.43 | अप्रियाणि च कृष्णस्य सुबहून्याचरत् कुधीः । प्रायस्तेनापि मन्देन न yuùmîasva÷ivaü कृतम् । 31.44 | भ्रातरोऽस्य च सर्वेऽपि तच्छीलमनुवर्तिनः । हताण्स्च स्वेन पापेन ससुतामात्यबान्धवाः । 31.45 | सोऽहं वयोगतश्चैव पुत्राधिभिरभिप्लुतः । तत्सम्बन्धकृतं pîapaü स्वकृतं cîatyape÷alam । pîaõóaveùu सकृष्णेषु तपसा मार्ष्टुमुद्यतः । 31.46 | तत्र मामनुजानीध्वं कृपया मित्रवत्सलाः । मत्प्रियार्थमपि स्नेहः pîaõóaveùu महात्मसु । 31.47 | क्रियमाणोऽपि कर्तव्यो भूय एव सदाऽचलः । ते हि मे पुत्रकाः सन्त इहामुत्र च सौख्यदाः । 31.48 | इत्युक्तैः स्वगुणानुच्चैः कीर्तयद्भिः सुदुःखितैः । पर्यश्रुनयनैः कृच्छ्रात् पौरजानपदैश्चिरात् । anuj¤îato ययौ पार्थैरनुयातः सुदूरतः । 31.49 | सञ्जयो विदुरश्चैनं सभार्यमनुजग्मतुः । अनुवव्राज तं कुन्ती वनाय कृतनिश्चया । 31.50 | vîaryamàõà'pi तनयैः सभार्यैर्भृशदुःखितैः । सं स्थाप्य तान् सुकृच्छ्रेण ययौ साऽन्वेव तं नृपम् । 31.51 | सं न्दर्शितपथो राजा कुन्तीविदुरसञ्जयैः । gîandhàrãsahitaþ प्राप कुरुक्षेत्रे जगद्गुरोः । क्रमेणैवाऽश्रमं व्यासदेवस्य सुरपूजितम् । 31.52 | त्रिवत्सरादस्य निजस्य लोकस्याऽप्तिं सभार्यस्य जगाद तत्र । च्द्लि.ब्रह्माङ्कजस्तेन भृशं प्रतीतो व्यासोपदिष्टं व्यचरत् तपोऽग्र्यम् । 31.53 | sakùattçgîandhàripçthe ससञ्जये तपोभिराराधयति प्रभुं हरिम् । वैचित्रवीर्येऽत्र सदारबन्धुभृत्यास्तु पार्था दृशये समाययुः । 31.54 | क्षत्तैकतामत्र युधिष्ठिरेण प्राप्तोऽथ भार्यासहितं ससञ्जयम् । उपासमानेषु विचित्रवीर्यपुत्रं पृथां चैव पृथासुतेषु । 31.55 | pràdurbabhåvàmita÷aktitejoj¤îanàdbhutai÷varyasukhàdir ऊपः । व्यासो हरिस्तत्र समीक्ष्य सर्वे सम्पूजयामासुरुदग्रभक्त्या । 31.56 | तैः पूजितस्तत्र निषण्ण आह यद्यद् यदिष्टं प्रवदन्तु तत्तत् । dîasyàmi तस्याद्य तदित्यमुष्मिन् भक्त्युच्छ्रयः pîaõóusutaiþ सदारैः । वृतोऽत्र कुन्ती रविसूनुजन्ममृत्यूत्थदोषापगमं ययाचे । 31.57 | तेषां प्रदत्तेष्वभिवाञ्छितेषु वैचित्रवीर्यः सह भार्ययैव । सम्मन्त्र्य निः शेषरणेहतानां सन्दर्शनं प्रार्थितवां स्तमीशम् । 31.58 | ततस्तु ते सत्यवतीसुतस्य सर्वेश्वरस्याऽज् ञया सर्व एव । समागताः स्वर्गलोकात् क्षणेन दत्ता चदिव्या दृगमुष्य राज्ञः । 31.59 | ऊषुण्स्च रात्रिं परमाज्ञयैव सर्वे स्वभार्यासहिता यथा पुरा । तृप्तः सदारो नृपतिश्च तत्र सर्वेऽपि dçùñvîa महदद्भुतं तत् । 31.60 | अथाऽज् ञयैवास्य परस्य सर्वाः स्त्रियो निजेशैः सहिता ययुः स्वम् । विनोत्तरां तां तु कथां निशम्य पारीक्षितोऽयाचत तातदृष्टिम् । 31.61 | तं cîa'nayàmàsa तदैव कृष्णो ह्यचिन्त्यशक्तिः स विकुण्ठलोकात् । dçùñvîa सपारीक्षित आप तुष्टिं स्वतातमीशेन समाहृतं पुनः । 31.62 | सम्पूज्य तं कृष्णमपीशवन्द्यं क्षमापयामास परीक्षिदात्मजः । चक्रे च विस्रम्भमतीव भारते पुनश्च तत्रत्यजनैः समेतः । 31.63 | pîarthàþ पुनः प्राप्य पुरं स्वकीयं धर्मेण पृथ्वीं परिपालयन्तः । भोगानरागा अजुषन्त योग्यान् युक्ता जगद्धातरि वासुदेवे । 31.64 | cdlii.वर्षत्रयान्ते त्मसमाहिताग्निं त्यक्ताग्निभिस्तैर्वनमालिहद्भिः । ते शुश्रुवुर्धृतराष्ट्रं सभार्यं सहैव कुन्त्या परिदग्धदेहम् । 31.65 | व्रील् . आमुखा ध्यानपरा निशम्य स्वर्यातमात्मीयपितृव्यमाण्सु । समेत्य भर्त्रा प्रतिपूज्यमानां कुन्तीं च तप्ता विदधुः क्रियाण्स्च । 31.66 | ते विष्णुभक्त्या paripåtakarmabhirj¤îanena चान्ते तमनुस्मरन्तः । pîarthaiþ सुपुत्रैः सुकृतोर्ध्वकर्मभिर्वृद्धिं सुखस्याऽपुरनप्ययां शुभाम् । 31.67 | gîavadgaõirvyàsasakàõsametya शुश्रूषया तस्य पुनर्निजां गतिम् । प्रपेदिवान् पाण्डुसुताण्स्च कृष्णं प्रतीक्षमाणाः पृथिवीमशासन् । 31.68 | अष्टादशाब्दाः पृथिवीं समस्तां प्रशासतामेवमगुर्महात्मनाम् । अरिक्तधर्मार्थसुखोत्तमानामनुज्झितानन्तपदस्मृतीनाम् । 31.69 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये (धृतराष्ट्रादिस्वर्गप्राप्तिर्नाम) एकत्रिं शोऽध्यायः cdliii.(पाण्डवस्वर्गारोहणम्) अथ द्वात्रिं शोऽध्यायः ओं । ततः कुरुक्षेत्रमवाप्य कृष्णो दीक्षां प्रपेदे द्विषडब्दसत्रे । स एव च व्यासभृगूद्वहात्मा चक्रेऽत्र सादस्यमजोऽप्रमेयः । 32.1 | तत्रर्त्विजो दक्षभृगुप्रधानाः pîarthà यदूनां प्रवरैः समेताः । ब्रह्मेशशक्रप्रमुखाः सुराण्स्च चक्रुः सुसाचिव्यमनन्तदासाः । 32.2 | सर्वे च जीवा वसुधातल् . अस्था येऽन्येऽन्तरिक्षद्युमुखोत्तरेषु । वसन्ति नारायणपादसं श्रयास्ते चात्र सर्वे मुमुदुः सनागाः । 32.3 | सुनिर्णयस्तत्त्वविनिर्णयार्थिनां तत्त्वस्य चाभूदिह वादशीलिनाम् । मिथो विवादात् सुरभूसुराणां vîakyàddharervyàsabhçgådvahàtmanaþ | 32.4 | धर्मार्थकामानखिलानवापुस्तदर्थिनो मुक्तिमपीह कृष्णात् । यथेष्टपानाण्सनवाससो जना विचेरुरत्रामरमानवादयः । 32.5 | क्षेत्रं तदासीद्धरिलोकसम्मितं यदीयुरत्राखिलसज्जना युतिम् । nîanàptakàmàõsca ततो बभूवुर्निर्यत्नदृश्यश्च यतोऽत्र केशवः । 32.6 | द्वादशाब्दं महासत्रमेवमेतादृशं हरिः । समाप्यावभृथस्नातः पूजयित्वाऽखिलान् जनान् । 32.7 | अनुजज्ञे क्रमेणैव वत्सरेण समागतान् । स्वकुलं सञ्जिहीर्षुः स विप्रशापमजीजनत् । 32.8 | उपदिश्य परं j¤îanamuddhavàyàmumàõsramam | बदर्याख्यं प्रापयित्वा सप्तमाब्दं शतोत्तरम् । प्रतीक्षन् पालयामास पार्थैः सह भुवं प्रभुः । 32.9 | समारब्धं कलियुगं यदा दुर्योधनोऽपतत् । षट्त्रिं शाब्दं पुनः कृष्णः कृतमेवान्ववर्तयत् । 32.10 | कृतादपि विशेषोऽयं यत् पुण्यस्याधिकं phalam । cdliv.alpameva ca पापस्य कालात् कृष्णाज्ञया तथा । 32.11 | एवं सुधार्मिके लोके हरिभक्तिपरायणे । नष्टेषु कलिलि ङ्गेषु युगवृत्तिमभीप्सवः । 32.12 | ब्रह्मरुद्रादयो देवाः स्तुत्वा केशवमव्ययम् । vyaj¤îapayan स्वलोकाप्तिं ओं इत्याह स चाच्युतः । 32.13 | प्राचुर्ये सज्जनस्य स्यान्न कलेर्वृद्धिरञ्जसा । इति स्वकुलसं हृत्यै प्रभासमनयत् प्रभुः । 32.14 | पुण्यक्षेत्रेऽपि न मृतिः स्वगृहे त्वतिधर्मदा । गत्यैवाल्पमपि क्षेत्रं स्यान्महत्फलमित्यजः । 32.15 | प्रकाण्सयितुमेवैनान् प्रभासाय कुशस्थलात् । नीत्वा दानादिसद्धर्मां स्तैरकारयदच्युतः । 32.16 | ते ततः शापदोषेण कृष्णेनैव विमोहिताः । मैरेयमत्ता अन्योन्यं निपात्य स्वां तनुं गताः । तद् dçùñvîa बलदेवोऽपि योगेन स्वतनुं ययौ । 32.17 | ततः परेशोऽगणितानुभावः स्वसारथिं pîaõóavànàü सकाण्सम् । स्वलोकयानप्रतिवेदनाय स्वस्यानु चैषां त्वरयाऽभ्ययातयत् । 32.18 | अथाऽसतः पिप्पलमूल ईशितुरूरुस्थितं pîadatal . अं सुताम्रम् । dçùñvîa जरा नाम ससर्ज शल्यं भक्तोऽप्यलं रोहितं शङ्कमानः । 32.19 | अच्छेद्याभेद्यदेहस्य शल्ये पादमुपस्थिते । समीपमागतो व्याधो dçùñvîa भीतोऽपतद् भुवि । 32.20 | विप्रवाक्यं mîanayànaþ kîarayitvà'munà हरिः । pîapaü mîaü जहि देवेति याचन्तमनयद् दिवम् । 32.21 | pîadaprahàradoùeõa तं भृगुं व्याधतां गतम् । पश्चात्तापेन भक्त्या च सुप्रीतस्तच्छरीरिणम् । च्द्ल्व्.svàj¤îapràptavimànena दिवं निन्ये जनार्दनः । 32.22 | नीचा योनिर्नीचनीच कर्माऽप्तं नीचकर्मतः । अदुष्टत्वात्तु मनसो भक्तिलोपो नचाप्यभूत् । भृगोरत्राबुद्धिपूर्वं nîatidoùakçdapyabhåt | 32.23 | ततो विरि ञ्चेशपुरन्दराद्याः पुनः स्तुवन्तोऽभिययुः प्रणम्य । कृष्णं स चाऽश्वेव ययौ स्वलोकं स्वतेजसा सर्वमिदं प्रकाण्सयन् । 32.24 | गोपालमन्त्रं भजतां फलप्रद एकेन r ऊपेण स भुव्यदृश्यः । तस्थौ द्वितीयेन च सूर्यमण्डले तृतीयमासीच्छिवपूजितं वपुः । 32.25 | सम्पूजितं ब्रह्मलोके चतुर्थं कञ्जोद्भवेनाथ परं स्वधाम । समाप्नुवानं वपुरस्य पञ्चमं भक्त्याऽन्वयुर्देववराः स्वशक्त्या । 32.26 | तत्तेजसा ते प्रतिमुष्टदृष्टयः पुरुष्टुताद्या अमितोरुदीधितेः । yîavat स्वगम्यं त्वनुगम्य तस्थुर्निमीलिताक्षा विहतोर्ध्वचाराः । 32.27 | वीन्द्रेशशेषानुगतः स्वयम्भूर्धाम प्रविष्टं तमजं प्रणम्य । वीन्द्रादिकैरप्ययुतः स्वपित्राऽश्लिष्टो रहश्चाकथयत् तथाऽस्तौत् । 32.28 | स पूर्वरूपेण समाप्य चैक्यं विभज्य चेच्छानुसृतोऽथ रेमे । हरिः श्रिया ब्रह्ममुखैश्च मुक्तैः सम्पूज्यमानोऽमितसद्गुणात्मा । 32.29 | ब्रह्माऽपि शर्वादियुतः स्वलोकं प्राप्तः पुनस्तत्र गतं च कृष्णम् । रेमेऽभिपश्यन् प्रतिपूजयं स्तं सुराण्स्च सर्वे रविबिम्बसं स्थम् । 32.30 | यतो न दर्शिता भ्रान्तिः प्रादुर्भावेष्वपि क्वचित् । देहत्यागानुकारेण हरिणा तदिहाच्युतः । 32.31 | मोहयित्वाऽसुरानन्धं तमः प्रापयितुं प्रभुः । चिदानन्दैकदेहोऽपि त्यक्तं देहमिवापरम् । sçùñvîa स्वदेहोपमितं शयानं भुव्यगाद् दिवम् । 32.32 | dîarukoktyà समायातः pîarthastamadahat तदा । च्द्ल्वि.रौहिणेयादिकानां च शरीराणि प्रधानतः । dîaruko विष्णुलोकं तु पुनराप यथागतम् । 32.33 | तथैव जनमोहाय प्राप्य वह्नावदृश्यताम् । रुग्मिण्यगाद्धरेः pîar÷vaü सत्या कृत्वा तपस्तथा । 32.34 | चिदानन्दैकदेहे हि द्विरूपे इव ते यतः । एकैवातः कृष्णवत् ते दुष्टान् मोहयतस्तथा । 32.35 | अन्या महामहिष्यस्तु त्यक्त्वा देहं हुताण्सने । kîaõscit काण्स्चित्तु तपसा त्यक्तदेहा हरिं ययुः । 32.36 | रौहिणेयादिकानां च भार्या वह्निमुखे तनुम् । त्यक्त्वा svabhartîçnevà'puþ सर्वा एव पतिव्रताः । 32.37 | वसुदेवः pîarthamukhàcchrutvaitad योगमास्थितः । त्यक्त्वा देहं कश्यपत्वं प्राप कृष्णानुरागतः । 32.38 | तस्यार्जुनोऽश्वमेधाग्नावन्त्यकर्माकरोत् तदा । त्यक्तदेहास्तस्य भार्या वह्नौ प्रापुस्तमेव च । 32.39 | स्त्रियो बालां स्तथाऽदाय धनं चैव धनञ्जयः । विनिर्ययौ द्वारवत्यास्तां जग्रास च सागरः । 32.40 | स्त्रीबालसहिते पार्थ एकस्मिन् पथि गच्छति । शापात् सुपापा îabhãràþ स्त्रीजनान् जह्रुरुद्धताः । 32.41 | yîastàþ षोडण्ससाहस्रवनिताः शतसं युताः । कृष्णण्सापान्म्लेच्छवशं ययुर्दर्पनिमित्ततः । 32.42 | ह्रियमाणे धने चैव वनितासु च वासविः । युयुत्सुर्गाण्डिवं सज्यं कृच्छ्रेणैव चकार ह । 32.43 | क्षीणास्तस्य शरा दैवान्नास्त्राणि स्मृतिमाययुः । स तद् दैवकृतं j¤îatvà सं स्मरन् पुरुषोत्तमम् । cdlvii.निघ्नञ्छत्रून् गाण्डिवेन शेषं रक्षन् कुरूनगात् । 32.44 | तदा कुरुक्षेत्रगतं जगद्गुरुं supårõavij¤îanabalarddhisatsukham | तमेव वासिष्ठकुलोद्वहं हरिं निरीक्ष्य दुःखेन पपात पादयोः । 32.45 | स तेन पुं सां प्रवरेण हेतुभिः sambodhito'j¤îanatamoü शुमालिना । सं स्थाप्य चेतः पुनरेव तस्मिन् जहौ शुचः प्रायश एव धैर्यात् । 32.46 | स्त्रियो म्लेच्छहृताः कृष्णप्रेषिताद् दाल्भ्यतः पुनः । गोविन्दैकादशीं श्रुत्वा कृत्वा सारस्वते जले । निमज्ज्य वायोर्वचनात् त्यक्तदेहा दिवं ययुः । 32.47 | अर्जुनस्तु कुरुक्षेत्रे हार्दिक्ययुयुधानयोः । सुतौ सारस्वते चैव देशे राज्येऽभ्यषेचयत् । 32.48 | अनिरुद्धसुतं वज्रं प्रियं कृष्णस्य सद्गुणम् । सशूरसेनेन्द्रप्रस्थराजानमकरोद् वशी । 32.49 | स्त्रीबालां श्च धनं चैव तस्मिन् सं स्थाप्य फल्गुनः । ययौ bhràtîçna÷eùaü च वृत्तं तेषामवर्णयत् । 32.50 | ते चावियोगसमयं स्मरन्तो मुरवैरिणा । अभ्यषिञ्चन् भागवतं mîahàràjye परीक्षितम् । 32.51 | स्त्रीहारिणां च म्लेच्छानां वधायैनमयोजयन् । कृतं च तेन तत् कर्म वोढ्रा पैतामहं धुरम् । समयं परिरक्षद्भिर्न पार्थैरेव यत् कृतम् । 32.52 | vîasudevapadà स्पृष्टभूकण्टकसमुद्धृतिः । समयः pîaõóavànàü हि तस्यैवानुगतिः परम् । 32.53 | अनुव्रजद्भिर्विश्वेशं nîasmàbhirbhåstadujjhità | भोज्या rakùyîa'pi वा तेषामित्येव समयः पुरा । 32.54 | तत्र काल् . ई भीमभार्या वैष्णवं योगमास्थिता । cdlviii.कृष्णयैकत्वमापन्ना त्यक्त्वा देहं तु मानुषम् । 32.55 | सुभद्राद्यास्तु या भार्याः pîarthànàü तु तदाज्ञया । युयुत्सुश्चात्र शिक्षार्थं पौत्रस्यैवावसन् पुरे । 32.56 | सन्त्यज्य राज्यचिह्नानि वैष्णवं योगमास्थिताः । वीराध्वानं ययुः सर्वे कृष्णया सह पाण्डवाः । 32.57 | प्रागुदीचीं दिशं पूर्वं ययुस्तत्रार्जुनो धनुः । nîatyajallobhatastaü तु समुद्रमुप पावकः । dçùñvîa ययाचे राजानं तदुक्तः प्रास्यदम्बुधौ । 32.58 | प्रातिभाव्यं तु वरुणे निस्तीर्याग्निरदृश्यताम् । ययौ तेऽपि ययुः क्षिप्रं प्लवन्तः सप्तवारिधीन् । 32.59 | अहोभिः सप्तभिर्योगं samàråóhîaþ प्रदक्षिणम् । कृत्वा क्वचिदसज्जन्त आसेदुर्गन्धमादनम् । अत्र नारायणक्षेत्रे तेषां तन्वोऽपतन् क्रमात् । 32.60 | द्रौपदीसहदेवादिपञ्चानां तत्र मारुतिः । सदेहनाकानिच्छुत्वाद् देहप्रपतनं हि तत् । 32.61 | तेषामिहेति याथार्थ्यं जानन् पप्रच्छ धर्मजम् । केनकेनापतद् देहो दोषेण न इति क्रमात् । 32.62 | मृतिकाले हि यो यस्य दोषं वक्त्यृणमोचनम् । तस्मात् स्यादुक्तदोषस्येत्याह यच्छ्रुतिरेव तत् । ऋणमोक्षाय सर्वेषां भीमो दोषानवादयत् । 32.63 | सोऽपीच्छापतितान् देहानजानञ्छुद्धकर्मणाम् । अपश्यन् कारणं प्राह दोषान् स्यादेवमित्यपि । राजा सम्भावनामात्रं नहि कार्यमकारणम् । 32.64 | "स्वच्छन्दमृत्यवो योगाद् देहानुत्सृज्य पाण्डवाः । कृष्णा चाऽपुः परं स्थानं यन्न यान्त्यपि देवताः " | cdlix.इति श्रुतेर्न ते पापाद् देहां स्तत्यजुरूर्जिताः । 32.65 | "ऋणान्युन्मुच्य दोषोक्त्या स्वानां भीमः स्वकां तनुम् । तत्याज परमं ध्यायन्नाप च स्थानमुत्तमम्" | इति स्कान्दपुराणोक्तं व्यासवाक्यमृषीन् प्रति । 32.66 | भीमादृते हि चतुर्षु पक्षपातस्तु वासवौ । योग्य एवेति कृष्णाया न दोषः स्यात् कथञ्चन । 32.67 | नीतिर् ऊपे वीर्यबले महान्त्येषां यतः क्रमात् । प्राणत्वाद् भोगशक्तिश्च नहि दोषाय मारुतेः । 32.68 | "yathàsvaråpavij¤îanamàtmanyapi न दोषकृत्" | इति व्यासस्मृतेरेषामुक्तदोषोद्भवः कथम् । 32.69 | कदाचिदतिमानोऽपि त्रयाणामेषु जायते । तथाऽपि तत्फलं नैतत् तारतम्यं हि मुक्तिगम् । गुणदोषाधिकाल्पत्वादत्रस्थमपि हि श्रुतम् । 32.70 | आरब्धकर्मनाण्से हि पतेद् देहोऽप्यपापिनः । युधिष्ठिरोऽपि हि स्वर्गं बुभुजे नैव तत्तनुः । 32.71 | अतिमानादयो दोषाः कुत एव हि मारुतेः । अनादिकालतः सर्वदोषहीना गुणाधिकाः । 32.72 | सर्वजीवगणेभ्यो ये ते हि वायुत्वमाप्नुयुः । ऋजवो नाम ये देवा देवानामपि देवताः । 32.73 | अभावं ह्यतिमानादेर्भीमस्याऽह च केशवः । "यत्किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव । सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्" | 32.74 | इति तस्माद् यथा युद्धे धर्महानिममन्यत । एवमत्राप्यधर्मेण देहपातं नृपोऽब्रवीत् । 32.75 | cdlx.पूज्येभ्यः पूर्वमेवैषां देहपातमभीप्सताम् । तत्कामाद् देहपातोऽभून्न पापान्मुच्यतां यथा । 32.76 | नहि पापफलान्मुक्तौ देहपातः कथञ्चन । किन्तु कर्मक्षयादेव तथा सर्वत्र निश्चितः । 32.77 | तेषु स्वलोकान् प्राप्तेषु धर्मजश्चाऽत्मना सह । ययौ पुरो देवरथस्तदाऽस्यावततार ह । 32.78 | रथमारुहेति कथितो रथिना पुरतः शुनः । आरोहमब्रवीन्नैतद् युक्तमित्याह सोऽपि तु । 32.79 | nîa'ruheyaü विना ण्स्वानमिति तेन स्थिरोदिते । स्वरूपं दर्शयामास धर्मो ह्याप्तः श्वरूपताम् । 32.80 | आनृशं स्यपरत्वेन कीर्तिमेवाऽत्मनो वृषः । ख्यापयामास कौन्तेयरूपिणो धर्मसूक्तिभिः । 32.81 | ततः स रथमारुह्य लोकानामुत्तरोत्तरम् । अतिक्रम्याखिलान् राज्ञो जगाम श्रीपतिप्रियः । 32.82 | सर्वेषामुत्तरं लोकमैन्द्रं प्राप्येदमेव ते । स्थानमित्युदितो देवैर्दुर्योधनमवैक्षत । सभ्रातृकं ज्वलन्तं च सर्वेषामुपरि स्थितम् । 32.83 | तं dçùñvîa परमक्रुद्धो निमील्य नयने शुभे । भ्रातरो मे क्व कृष्णा च सकर्णाः क्व च बान्धवाः । धृष्टद्युम्नादयः पुत्रा हैडिम्बाद्याण्स्च सर्वशः । 32.84 | yîadava÷ceti पप्रच्छ देवां स्ते च तमब्रुवन् । किं ते तैः स्वकृतं कर्म भुज्यतेऽत्र नचापरैः । 32.85 | इत्युक्त आह पापोऽयं पृथिवीक्षयकारकः । सर्वातिशङ्की मित्रध्रुङ् नारायणपराङ्मुखः । 32.86 | cdlxi.nîastiko'ti÷añhaþ क्रूरो द्वेष्टा विष्णोण्स्च तद्भुवाम् । कथं दुर्योधनः स्थानं सर्वोत्तममवाप्तवान् । 32.87 | कथं च sarvadharmaj¤îa नारायणपरायणाः । सं स्थिताः परमे धर्मे दृश्यन्तेऽत्र न मत्प्रियाः । 32.88 | यत्र सन्तस्तु ते सन्ति तत्र स्थातव्यमेव मे । निरयेऽपि नचात्रापि नानेन सह पापिना । अस्य वीरतमस्येदं धार्तराष्ट्रस्य युज्यते । 32.89 | इत्युक्ता देवत् आ दूतं स्वानां सन्दर्शनार्थिनः । राज्ञः सम्प्रेषयामासुस्तत्सन्दर्शितवर्त्मना । 32.90 | दुर्गन्धेन सुकृच्छ्रेण तमसा प्रावृतेन च । गत्वैव कियतीं भूमिं तद्दुर्गन्धासहो नृपः । इच्छन् निवर्तनं तत्र स्वानां vîaca इवाण्सृणोत् । 32.91 | क्षणं तिष्ठ महाराज सन्निधानबलात् तव । वेदना नो न महतीत्येच्छ्रुत्वा युधिष्ठिरः । 32.92 | के यूयमिति पप्रच्छ दीनध्वनिविशङ्कितः । भीमोऽहमर्जुनः कर्ण इत्याद्युक्तमिवाण्सृणोत् । 32.93 | श्रुत्वा तत् कृपयाऽविष्टः शोकामर्षसमन्वितः । आह दूतं यथेष्टं त्वं गच्छ नाहमितो व्रजे । 32.94 | नच स्वर्गेण मे कार्यं त्यक्त्वा स्वजनमीदृशम् । इत्युक्तः प्रययौ दूतस्तस्थावेव युधिष्ठिरः । 32.95 | ततोऽत्र देवाः पुरुहूतपूर्वकाः समाययुः स्नेहवशाद् युधिष्ठिरे । teùvîagateùveva न तत्र वाचो दीना न दुर्गन्धतमोऽप्यपश्यत् । स्वर्गोत्तमं देशमपश्यदेतमभ्रान्तचेताः स युधिष्ठिरस्तदा । 32.96 | आहात्र धर्मः पुनरात्मसद्यशः प्रकाण्सयन् पाण्डुसुताभिधं स्वम् । धर्माद् विशिष्टा हि सदाऽनृशं सता दृष्टा चसा त्वय्यधिका त्रिशो मया । 32.97 | cdlxii.शक्रोऽप्युवाचैनमिदं मृषा ते प्रदर्शितं द्रोणकृते मृषागिरः । कृच्छ्रादिदं ते कथितं नचातिविस्रम्भ आसीत् तव कृष्णवाक्ये । 32.98 | नह्याज्ञया वासुदेवस्य किञ्चित् पापं भवेत् सर्वविधर्मिणोऽपि । ब्रह्मापराक्ष्येऽपि विकर्म सूचकं प्रारब्धपापस्य विषाण्सनं यथा । 32.99 | पश्यात्र भीमप्रमुखान् सुखस्थान् सम्पूज्यमानां स्त्रिदशैः सुरूपान् । कुतः परब्रह्मदृशां सुशुद्धसत्कर्मणां कृष्णपरायणानाम् । परेण योगेन विसृष्टतन्वां दुःखं भवेद् देववराधिपानाम् । 32.100 | एते हि देवप्रवराः पृथिव्यां जाता भुवो भारजिहीर्षुमीशम् । प्रतोष्य तद्भावितबुद्धिकर्मभिः पुनश्च तेनैव सहाऽपिरे दिवम् । 32.101 | न ते nçpîadyàpi हि मानुषो गतो भावस्ततो द्वेष्टि सुयोधनादीन् । निमज्ज्य तद् विष्णुपदोदकेऽत्र विसृज्य देहं भज देवभावम् । 32.102 | सुयोधनाद्या यदिमे सुपापा îarabdhakarmakùayamàpya नित्ये । निः शेषसौख्योज्झितनित्यदुःखेऽवशाः पतिष्यन्त्यपुनर्निवृत्ताः । 32.103 | देवां शजा ये तु समस्तशस्ते स्वमूलरूपं समवाप्य काले । स्वतारतम्यानुसृतां विमुक्तिं प्राप्स्यन्ति नात्रापि विचार्यमस्ति । 32.104 | इत्युक्त आण्स्वेव निमज्ज्य गङ्गां धर्मात्मजस्तं प्रविसृज्य देहम् । सद्यो बभौ दैवमवाप्य कायं विसृष्टरोषादिसमस्तदोषः । 32.105 | स तु प्रपश्यन् स्वजनं समस्तं स्वमूलरूपातिसमीपसं स्थम् । ददर्श भीमं च मरुत्समीपे मध्ये ज्वलन्तं मरुतां गणस्य । 32.106 | ददर्श कृष्णामपि तत्समीपे श्रिया ज्वलन्तीं समतीत्य चान्याः । स्प्रष्टुं च सं स्कारवशादियेष निषिध्य तं प्राह सुराधिराजः । 32.107 | एषा हि साक्षाज्जगतां प्रियस्य प्राणात्मनो जीववरेश्वरस्य । प्राणप्रिया ण्स्रीरिति नाम यस्याः शमात्मकेऽस्मिन् रमते यदेषा । 32.108 | cdlxiii.युष्मच्चतुर्देहगतस्य वायोर्वायुप्रिया भीमतनोस्तथैव । भोगाय सृष्टा पुरुषोत्तमेन युष्मत्प्रियार्थं भवत् आं च दारैः । 32.109 | प्रीतिस्ततो ह्यभ्यधिका बभूव भीमस्य चास्यास्तदनु स्म पार्थे । ततो भवत्स्वेव यथाक्रमेण गुणानुसारेण समीरणस्य । 32.110 | इदा हिसा ण्सुद्धतनुः प्रजाता ण्सच्यादियोगापगताग्र्यदेहा । यूयं च सर्वे मरुतो विशेषसं योगहीनाः स्वशरीरसं स्थाः । 32.111 | स्पर्शेऽपि नास्याः पवमानपत्न्याः सुपूतताऽलं भवत् आमिदानीम् । नचोत्तरत्रापि भवेत् कथञ्चिद् दिवौकसां mîanuùadehino यथा । 32.112 | इतीरितं तं प्रतिसन्निवृत्तं विनाण्सयन् मानुषवासनां स्वयम् । समाण्स्लिषच्छुद्धतनुः स्तनोत्थो धर्मो हरेः सोऽभवदाण्सु तत्समः । 32.113 | ततस्तु पार्था अखिलाः स्वमूलरूपैः सहैवाऽविविशुर्मुदाऽन्विताः । स्वीयानि धामानि ततोऽप्यनूनभोगाः सदा सन्न्यवसं श्च तत्र । 32.114 | तत्रापि कृष्णेन समागमोऽभूत् पुरेव तेषामतितत्पराणाम् । चिक्रीड एभिः सहितस्तथैव कृष्णोऽपि तद्वत् सरथोऽर्जुनेन । 32.115 | अन्ये च देवां शभवाः समस्ताः स्वमूलरूपैक्यमवापुराण्सु । कर्मक्षयादेव सुरेतरास्तु पुण्यक्षयं प्राप्य भुवि प्रजाताः । 32.116 | चतुः सहस्रं त्रिशतोत्तरं ते सं वत्सराणामनुभूय दिव्यान् । भोगान् नरत्वेऽपि सदेश्वरोऽहमसज्जगच्चेति धियाऽप्नुवं स्तमः । 32.117 | दुःखेऽपि तेषामिह तारतम्यं कलेः परं दुःखमिहाखिलाच्च । यथा विरि ञ्चस्य सुखं परं स्यान्मुक्तौ हरिद्वेषकृतो विशेषः । 32.118 | केचित् पिशाचासुरराक्षसत्वमवाप्य विष्णोरपि तत्पराणाम् । द्वेषात् तमोऽन्धं त्वरया समाप्नुयुर्देवाः स्वकाले निजयोग्यमुक्तिम् । 32.119 | चतुः सहस्रे त्रिशतोत्तरे गते सं वत्सराणां तु कलौ पृथिव्याम् । जातः पुनर्विप्रतनुः स भीमो दैत्यैर्निगूढं हरितत्त्वमाह । 32.120 | cdlxiv.तदैव कृष्णाऽपि भुवि प्रजाता प्रीत्यै हरेरन्धतमस्यपातयत् । महासुरान् विष्णुपरार्जुनाद्या कृते प्रजाता हरितोषणाय । पुनश्च ते स्थानमवाप्य सर्वे स्वीयं परान्ते तु विमुक्तिमाप्नुयुः । 32.121 | vîayutvamàptaþ स हनूमदं शो ब्राह्मं पदं प्राप्य वृकोदरश्च । vîagã÷varatvaü गतयैव कृष्णया सहैव मुक्तिं गमिताऽखिलोत्तमाम् । 32.122 | भुवि द्युलोके च विरि ञ्चतायां मुक्तौ च ताभ्यामधिकं समस्तात् । सन्तोष्यते पूर्णगुणो रमेशः सदैव नित्योर्जिततद्रतिभ्याम् । 32.123 | "भूषन् न योऽधि बभ्रूषु नम्नते" "बल् . इत्था तद् वपुषे धायि दर्शतम्" | "तां सु ते कीर्तिम् मघवन् महित्वा" 84 इत्यादिसूक्तानि च तत्प्रमाणम् । 32.124 | अन्यानि वाक्यानि च वैदिकानि सपञ्चरात्रोक्तिपुराणकानि । पृष्टण्स्च भीष्मोऽत्र युधिष्ठिरेणैतन्मोक्षधर्मेष्वपि किञ्चिदाह । 32.125 | एवं प्रयातेषु सुकेशवेषु स्वानेव लोकान् यदुपाण्डवेषु । परीक्षिदाद्यास्तु तदन्वयोत्था व्यासानुशिष्टाः पृथिवीमरक्षन् । 32.126 | तै क्षेमकान्तैरिह भारतादिशास्त्राणि शृण्वद्भिरशेषविद्भिः । व्यासप्रभावाच्च कलौ च धर्मो j ¤îanaü च सुत्रातमगान्न नाण्सम् । 32.127 | सं वत्सराणां तु सहस्रके गते प्राप्तेषु चद्यामखिलेषु सत्सु । दग्धा पुरा ये त्रिपुरं घ्नतैव रुद्रेण जाताः पृथिवीतल् . ए ते। 32.128 | अदर्शनं सर्वमुनीन्द्रवृन्दैः सहैव सज्ज् ¤îanamahànidàne | व्यासे प्रयातेऽपि सुतत्त्वविद्या तत्सम्प्रदायादपि तैरवाप्ता । 32.129 | उत्सादितत्वात्तु दुरागमानां तत्सम्प्रदायस्य च नाण्सितत्वात् । प्रसारितत्वाच्च सदागमानां pîapà अपि j ¤îanamavàpuretat | 32.130 | शुना पुरोडाण्समिवावलीढं वेदश्रुतिं vîa'ntyajanairavàptàm | 84 ऋग्वेद 1.140.6, 1.141.1, 10.54.1 cdlxv.अनन्तदुःखाप्तिसुयोग्यदैत्यैर्विद्यामवाप्तां तु न सेहिरे सुराः । 32.131 | nîavàggatiþ क्वापि सुवेदिनां भवेत् प्राप्यं सुखं नित्यमवश्यमेभिः । प्राप्यं तमोऽन्धं त्वसुरैर्न मुक्तिः कदाचिदाप्या तदचिन्तयन् सुराः । 32.132 | j¤îanapradànàya सतां tadanyaj¤îanapraõàõsàya च विष्णुनैते । क्लृप्तास्ततस्ते सविरि ञ्चशर्वा vij¤îapayàmàsurupetya विष्णुम् । 32.133 | क्षीरोदधेरुत्तरतीरविष्ठितैरभिष्टुतः सुष्टुतिभिः पुरुष्टुतः । प्रदाय तेषामभयं रमापतिः क्षणादभूच्चारुतमाकृतिः शिशुः । 32.134 | यस्त्रैपुराणां प्रथमोऽत्र जातः शुद्धोदनेत्येव जिनेति चोक्तः । क्षेत्रे गयाख्येऽस्य शिशुं प्रजातं सम्प्रास्य दूरेऽत्र बभूव विष्णुः । अजानमानाः स्वशिशुं गतं तं शिशुं हरिं वीक्ष्य निजं स्म मेनिरे । 32.135 | तेषां तदा वैदिककर्म वीक्ष्य सम्प्राहसत् तद्वपुषैव केशवः । तं जातमात्रं प्रहसन्तमीक्ष्य सुविस्मितैः पृष्ट उवाच विष्णुः । बुद्धोऽहमित्येव सुनित्यबोधाज्जगाद चैषामथ बुद्धदर्शनम् । 32.136 | तथाऽप्यविश्वासमवेक्ष्य तेषां सस्मार देवानखिलान् जनार्दनः । vij¤îaya ते तस्य मनोगतं निजान् प्रचिक्षिपुर्हेतिगणानमुष्मिन् । 32.137 | स जातमात्रः शिवपूर्वकाणां शूलादिहेतीरखिला निगीर्य । दैत्यातिमोहाय निजं च चक्रं स्वमुक्तमाण्स्वेव वशी समग्रहीत् । 32.138 | तदासनत्वेन विधाय तस्मिन् समास्थितं देवगणाः प्रणम्य । जग्मुः स्वधामानि वचां सि चास्य स्वीचक्रुराण्स्वेव जिनादिदैत्याः । 32.139 | ते j ¤îanadharmàvapahàya पापा विमोहिता देववरेण सर्वे । जग्मुस्तमोऽन्धं क्षणिकं समस्तं j¤îanaü नसच्चेति दृढं स्मरन्तः । 32.140 | nîaràyaõo'pyàpya सुरेन्द्रवृन्दं वृत्तं च तेषामखिलं निगद्य । पृष्टण्स्च तैराह निजं हृदिस्थं बौद्धागमार्थं सृतिबन्धमोचनम् । 32.141 | क्षणादयं क्षणिकास्तद्विशेषा यतः प्रयान्त्येव निसर्गतोऽखिलाः । cdlxvi.ततः स्थिरत्वेऽपि विशेषसं श्रयादुक्तं क्षणस्थायि मया समस्तम् । 32.142 | तद्वान् विशेषण्स्च यतो न भिन्नो सदा स्वनिर्वाहकशक्तियुक्तौ । अतः क्षणस्थायि समस्तमेतत् स्थिरात्मकं चेति हि नास्ति भेदः । 32.143 | ज्ञोऽहं सदैकः परमो मयैतत् सदाऽननीयं हि यतोऽस्वतन्त्रम् । j¤îanàtmakaü विश्वमतो मयोक्तं जडस्वरूपं च किमु स्म चेतनम् । 32.144 | शं शीलकोऽहं यत एव चोच्चः शूनामकस्तद्धि मया निधेयम् । शून्याभिधं दोषविरुद्धरूपो दोषोज्झितोऽन्यस्त्वखिलादनामा । एनैव साद्यं त्वसदेव नामतस्त्वभाव एनैव भवेद् यतस्तत् । 32.145 | इत्यादि बोद्धव्यमिदं समस्तं मयोदितं क्वापि न हेयमस्ति । इत्यादि देवान् प्रतिबोधयं श्च देवैः सहोवास स बुद्धदेवः । गत्वा स्वधामाप्यपरेण रूपेणाऽस्ते पृथक् चैकतनुर्यथेष्टम् । 32.146 | ततस्तु बुद्धोदितपक्षसं स्थो जिनोऽपि चक्रे मतमन्यदेव । बौद्धेन जैनेन मतेन चैव दैत्यां शकाः प्रीतिमगुः समस्ताः । 32.147 | प्रशान्तविद्येत्यभिधं तथाऽन्यद् बुद्धोक्तशास्त्रं त्रिदशा अवाप्य । तोषं ययुर्वेदसमस्तसारं yîamàsthitànàmacireõa मुक्तिः । 32.148 | अन्ये manuùyîa अपि भारताद्यं सत्सम्प्रदायं परिगृह्य विष्णुम् । यजन्त आपुः परमां गतिं तन्न सेहिरे क्रोधवशादिदैत्याः । 32.149 | शैवं तपस्ते विपुलं विधाय जगद्विमोहोर्जितशक्तिमस्मात् । प्राप्य प्रजाता भुवि मोहनं च चक्रुः कुतर्कैरभिदां वदन्तः । 32.150 | तेषां प्रपाताय सतां च मुक्त्यै जन्माऽस भीमस्य यदुक्तमत्र । दुर्गा पुनर्विप्रकुलेऽवतीर्णा हनिष्यति व्रातमथासुराणाम् । 32.151 | ततः कलेरन्तमवाप्य dharmaj¤îanàdikalyàõaguõaprahãne | लोके विरि ञ्चत्रिपुरघ्नशक्रपूर्वाः पयोब्धिं त्रिदशाः प्रजग्मुः । 32.152 | nîaràyaõastaiþ स्तुतिपूर्वमर्थितो भवाय लोकस्य स शम्भल् . आख्ये । cdlxvii.ग्रामे मुनेर्विष्णुयशोऽभिधस्य गृहे बभूवाऽविरचिन्त्यशक्तिः । 32.153 | कलेस्तु कात्कारत एष कल्की j¤îanaü कलं कं सुखमेव तद्वान् । कल्कीति वा तेन समस्तदस्युविनाण्सनं तेन दिनाद् व्यधायि । 32.154 | अधर्मवृत्तं विमुखं हरेश्च निहत्य निः शेषजनं तुरङ्गी । सं स्थापयामास स धर्मसेतुं j¤îanaü स्वभक्तिं च निजप्रजासु । 32.155 | इत्याद्यनन्तानि हरेरुदारकर्माणि रूपाणि च सद्गुणाण्स्च । नित्यव्यपेताखिलदोषकस्य ब्रह्मेत्यनन्तेति च नाम येन । 32.156 | आनन्दतीर्थाख्यमुनिः supårõapraj¤îabhidho ग्रन्थमिमं चकार । nîaràyaõenàbhihito बदर्यां तस्यैव शिष्यो जगदेकभर्तुः । 32.157 | यस्तत्प्रसादादखिलां श्च वेदान् सपञ्चरात्रान् सरहस्यसङ्ग्रहान् । वेदेतिहासां श्च पुराणयुक्तान् यथावदन्या अपि सर्वविद्याः । 32.158 | समस्तशास्त्रार्थविनिर्णयोऽयं विशेषतो भारतवर्त्मचारी । ग्रन्थः कृतोऽयं जगतां जनित्रं हरिं गुरुं प्रीणयताऽमुनैव । विनिर्णयो नास्त्यमुना विना यद् विप्रस्थितानामिव सर्ववाचाम् । 32.159 | तद् ब्रह्मसूत्राणि चकार कृष्णो व्याख्याऽथ तेषामयथा कृताऽन्यैः । निगूहितं यत् पुरुषोत्तमत्वं सूत्रोक्तमप्यत्र महासुरेन्द्रैः । जीवेश्वरैक्यं प्रवदद्भिरुग्रैर्व्याख्याय सूत्राणि चकार चाऽविः । 32.160 | व्यासाज्ञया भाष्यवरं विधाय पृथक्पृथक् चोपनिषत्सुभाष्यम् । कृत्वाऽखिलान्यं पुरुषोत्तमं च हरिं वदन्तीति समर्थयित्वा । 32.161 | तनुस्तृतीया पवनस्य सेयं सद्भारतार्थप्रतिदीपनाय । ग्रन्थं चकारेममुदीर्णविद्या यस्मिन् रमन्ते हरिपादभक्ताः । 32.162 | "तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः । निर्यदीं बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । cdlxviii.यदीं अनु प्रदिवो मध्व आधवे गुहासन्तं mîatari÷và मथायति"85 | 32.163 | इत्यादिवाक्योक्तमिदं समस्तं तथा पुराणेषु च पञ्चरात्रे । अत्रोदिता याण्स्च कथाः समस्ता वेदेतिहासादिविनिर्णयोक्ताः । 32.164 | तस्मादयं ग्रन्थवरोऽखिलोरुधर्मादिमोक्षान्तपुमर्थहेतुः । किं वोदितैरस्य गुणैस्ततोऽन्यैर्नारायणः प्रीतिमुपैत्यतोऽलम् । 32.165 | यस्य त्रीण्युदितानि वेदवचने r ऊपाणि दिव्यान्यलं बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । vîayo रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे । 32.166 | यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः । प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत् । 32.167 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये (पाण्डवस्वर्गारोहणं नाम) द्वात्रिं शोऽध्यायः समाप्तोऽयं ग्रन्थः 85 ऋग्वेद 1.141.2-3 cdlxix.ओं श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितम् श्री यमकभारतम् (महाभारत-तात्पर्यम्) ओं ध्यायेत् परमानन्दं यन्माता पतिमयदपरमानन्दम् । उज्झितपरमानं दम्पत्याद्याद्याण्स्रमैः सदैव परमानन्दम् । 1 | यस्य कराल् . ओल् . अं चक्रं kîal . अः परः स हि कराल् . ओल् . अम् । यस्य गदा पवमानः सन् यो व्यासोऽभवत् सदापवमानः । 2 | यस्य रमा न मनोगं जगृहे विश्वम्भराऽपि न मनोऽगम् । यस्य पुमानानन्दं भुङ्क्ते यद् धाम कपतिमानानन्दम् । 3 | परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः । mîanadhi बिभ्रत्सु मनो माऽनधिमाऽसीन्न वासुदेवो जः । 4 | सोऽजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते । अवदन् देवक्यं ते भुवनं हि सुराः सदैवदेऽव क्यन्ते । 5 | नीतो वसुदेवेन स्वततेन स गोकुल् . अं सुवसुदेऽवे न । तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् । 6 | ववृधे गोकुल् . अमध्याद्यो देवो विश्वमद्भुताकुलमध्यात् । तत्र च पूतनिकाया वधमकरोद् यन्निजाः सुपूतनिकायाः । 7 | अधुनोच्छकटं l . ओ l . ई पादाङ्गुष्ठेन वातपेशशकटं l . ओल् . ई । अतनोद् रक्षामस्य svàj¤îanàd गोपिका सदेरक्षामस्य । 8 | मुखलाल् . अनलोल् . आ तन्मुखगं जगदचष्ट साल् . अनलोल् . आतत् । nîadhyainmàyàmasya जगत्प्रभोः स्वधिकतततमायामस्य । 9 | तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् । अवदन्नामानमयं जगदादिं vîasudevanàmànamayam | 10 | तस्य सखा बलनामा ज्येष्ठो भ्राताऽथ यन्निजाबलना मा । cdlxx.यस्य च पर्यङ्कोऽयं पूर्वतनो विष्णुमजसपर्यं कोऽयम् । 11 | तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोऽवातरयः । हरमाणो वालतमं स्वात्मानं कण्ठरोधिनाऽवालतमम् । 12 | सोऽवनिमध्ये रङ्गन् अरिदरयुग् बालरूपमध्येरं गन् । अमुषन्नवनीतमदः स्वगोकुल् . ए गोपिकासु नवनीतमदः । 13 | तन्माता कोपमिता तमनुससाराऽत्मवादवाकोपमिता । जगृहे सा नमनं तं देवं तच्चिन्तयैव सानमनन्तम् । 14 | अथ साऽन्तरिताऽमानं विष्णुं विश्वोद्भवं तदाऽन्तरितामानम् । अनयद् दामोदरतां योऽरमयत् सुन्दरीं निजामोदरताम् । 15 | चक्रे सोऽर्जुननाण्सं प्राप्नोति च यत्स्मृतिः सदाऽर्जुनना ण्सम् । तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजो निजमोकः । 16 | अथ वृन्दावनवासं गोपाण्स्चक्रुर्जगत्क्षिताऽवनवासम् । तत्र बकासुरमारः शौरिरभून्नित्यसं श्रितासुरमारः । 17 | अहनद् वत्सतनूकं योऽपाल्लोकं स्वयत्नवत्सतनूकम् । सोऽपाद् वत्सानमरः सहाग्रजो गोपवत्सवत्सानमरः । 18 | स विभुः श्रीमानहिके ननर्त यस्य श्रमानमा मा न हिके। अकरोन्नद्युदकान्तं kîantaü नीत्वोरगं स नाऽद्युदकान्तम् । 19 | हत्वा धेनुकमूढं बलात् प्रलम्बं च खेट्सधेनुकमूढम् । व्रजमावीदमृताण्सः पीत्वा वह्निं चरस्थिरादमृताण्सः । 20 | गिरिणा रक्षाऽपि कृता व्रजस्य तेन स्वरक्षरक्षाऽपि कृता । शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाऽव्यं जयता । 21 | रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा । पूर्णाऽनन्दैकतनुः स विश्वरुक्पावनोऽप्यनन्दैकतनुः । 22 | cdlxxi.अथ हतयोर्गल् . इकेश्योः श्वफल्कजप्रापितः पुरीं गल् . इकेश्योः । भङ्क्त्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् । 23 | मृद्गन् गजमुग्रबलं सबलो रङ्गं विवेश सृतिमुग्रबलम् । हत्वा मल्लौ बलिनौ कं सं च विमोक्षितौ ततौ लौ बलिनौ । 24 | प्रादात् सान्दीपनये मृतपुत्रं j¤îanadãpasandãpanaye | gurvarthe'j¤îanatamaþ प्रभेदिता nityasambhçtàj¤îanatamaþ | 25 | जित्वा मागधराजं तोषितमकरोत् सदाऽत्मयोगधराजम् । अनु कुर्वन् निजसदनं चक्रे रम्यां पुरं सुबोधनुजसदनम् । 26 | प्रसभं सगजबलस्य क्षत्रस्योच्चैः समबधराजबलस्य । mîanaü शिशुपालवरं हत्वा भैष्मीमवाप शिशुपालवरम् । 27 | हं सो डिभकश्चपलावमुना सं सूदितौ यवनकश्च पला । कीर्तिर्विमला विरता प्रतता विश्वधिपावनीलाविरता । 28 | सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः । प्रद्युम्नं मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः । 29 | यत्परिवारतयेशा जाता देवा nçpîatmanà रतयेशाः । यद्भरितं विषसर्पप्रभृति ध्वान्तं न मारुतिं विषसर्प । 30 | येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः । भीमे प्रीतिममेयां व्यञ्जयता तेन शेषपाति ममे याम् । 31 | अथ कृष्णावरणे तान् प्राप्तान् राज्ञोऽशृणोत् सदावरणेतान् । द्रष्टुं yîataþ सबलस्तां cîanaiùãt पृथासुतां स्ततः सबलः । 32 | तानिन्द्रस्थल् . अवासां श्चक्रे कृष्णः परो निजस्थल् . अवासान् । स्वबलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः । 33 | vîalivadhànunayàya प्रणयी सख्यं सुसन्दधे नु नयाय । vîasavajena विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् । 34 | cdlxxii.mîatuþ परिभवहान्यै ràj¤îa द्युसदामितश्च परिभवहाऽन्यैः । अभवन्नरकमुरारिर्योऽवासीदत् समस्तनरकमुरारिः । 35 | नीतो दिवि देववरै रेमे सत्यासमन्वितोऽदेववरैः । सर्वर्तुवने शशिना निशि सत्यां vîasare वनेऽशशिना । 36 | सुरतरुमापाऽल् . इमतात् प्रकाण्सयच्छक्तिमात्मनः pîal . इमतात् । सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी । 37 | पुरमभियायारिदरी दत्वा भद्रां पृथासुतायारिदरी । शक्रपुरीमभियातः प्रादाद् वह्नेर्वनं सतामभियाऽतः । 38 | शिवभक्तप्रवराद्यं पुमान् न सेहे गिरीश विप्रवराद्यम् । तं स्वात्मेन्द्रवरेण व्यधुनोद् भीमेन धूतरुद्रवरेण । 39 | यस्याऽज् ¤îabalasàraiþ pîarthairdigbhyo हृतं धनं बलसारैः । जित्वा kùmîamavi÷eùàü प्रसह्य भूपान् समस्तकामविशेषाम् । 40 | अथ पार्थान् क्रतुराजं प्रापयदमरेट्सरुद्रशक्रतुराजम् । पूजा तेनावापि च्छिन्नश्चैद्यः सृतिं गते नावाऽपि । 41 | निहतौ सौभकरूण्सौ शीतो भातश्च येन तौ भकरूण्सौ । अजयद् रुद्रं च रणे बाणार्थेऽवनतिपतितकचन्द्रं चरणे । 42 | असृजज्ज्वरमुग्रतमः क्षयप्रदो लीलयाऽधिवरमुग्रतमः । क्रीडामात्रं विश्वं प्रकाण्सयन्नात्मनः स विहरकमात्रं विश्वम् । 43 | यस्याऽवेशोरुबलान्न्यहनत् पार्थोऽसुरान् प्रजेशोरुबलात् । वरदानादस्यैव जगत्प्रभोरीरणात् समनुगतनादस्यैव । 44 | यस्याऽवेशात् स बलः प्रचकर्ष पुरं प्रसह्य वेशात् सबलः । कुरुपतिनाम नु यमुना कृष्णा येनाऽहुरर्ह्यमतनु यमुना । 45 | यद्बलवान् क्रोधवशान्निनाय नाण्सं वृकोदरः क्रोधवशान् । cdlxxiii.लेभेऽचान्या गम्यं स्थानं puùpîaõi धाम चान्यागम्यम् । 46 | यद्बलभारवहत्वान्नाचलदुरगादिभिः सुभारवहत्वात् । धर्मादरिहाऽपि पदं भीमो येनैव साहसं लिहाऽपि पदम् । 47 | न हि नहुषोऽलं नहितुं धर्मो द्रौणिस्तथेतरेऽलं नहितुम् । नो राट्कर्णौ ब्रह्मवरी येन ध्वस्तोऽस्त्रमग्रहीत् सुब्रह्म वरी । 48 | क्षात्रं धर्मं स्ववत् आ गुरुवृत्त्यै केशवाज्ञया च मं स्ववत् आ । सर्वं सेहे मनसा भीमेनेशैकमानिना हेमनसा । 49 | यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण । पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः । 50 | यद्भक्त्याऽनुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ । ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै । 51 | यद्भक्त्याऽमितयाऽलं कृष्णा कार्ये विवेश कृष्णाकार्ये । yîamãràrddhatanutvànnà'pà'd भीमादृतेऽपि नाऽपाद् भीमात् । 52 | yîaü स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत् स्वस्थमजातशत्रुम् । शं रूपाने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः । 53 | मनसामनसाऽमनसा मनसा यमनन्तमजस्रवेदनुया । विलयं विलयं विलयं विलयन्निखिलं त्वशुभं प्रचकार च यः । 54 | सोऽगाद् दूतमुखेन प्रभुणेदं वर्तते यदूतमुखेन । pîarthàrthe बहुतनुतां यत्र प्राकाण्सयत् स्वयं सवहुतनुताम् । 55 | गुरुकर्णनदीजादीनवधीच्चक्षुर्बलेन जनदीजादी । शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयाऽपरवान् । 56 | यस्य सुनीत सहायान्न रिपून् मेनेऽर्जुनः समेतसहा यान् । अकरोच्चाऽसु परासुप्रततिं सेनासु धावनासुपरासु । 57 | cdlxxiv.येन जयद्रथमारः pîarthaþ शत्रूनवापतद्रथमारः । यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे । 58 | यद्भरितो भरताभः प्रभुरम्भाभावितोऽभिभरताभः । भीमो रभसाऽभिभवी प्रसभं भा भाभिभूर्भसा भिभवी । 59 | यदनुग्रहि पूर्णत्वाद् भीमः सर्वानरीननहिपूर्णत्वाऽत् । अदहद् बाहुबलेन क्रोधाग्नावाहितान् निजाहुबलेन । 60 | कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः । धृतराष्ट्रसुतानवधीद् भीमेन स्थापितो मनसि सुसुतानवधीत् । 61 | भीमविपाटित देहानदर्शयत् स्वानरीन् विपाटितदेहान् । कृष्णाया हितकारी सम्यग्धीरप्रियः सदाऽहितकारी । 62 | अथ हरिणा पीतबलं द्रौणेरस्त्रं महारिणाऽपीतबलम् । दधता वासोमरणं नीतं चक्रेऽभिमन्युजं सोमरणम् । 63 | तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता । pîartheùu प्रेमवता नित्यं भर्त्राऽसुतासुविप्रेमवता । 64 | j¤îanaü परमं प्रादाद् भीष्मगतः सृतिविमोक्षचरमं प्रादात् । pîaõóusutànàmadhikaü चक्रे वेदं गुणोत्तरं स्वनामधिकम् । 65 | तेनावापि सुजातैर्हरिमेधस्तुरगवर्तनेऽपि सुजातैः । pîaõóusutaiþ सवस् ऊकैराप्तैर्व्यासाऽत्मना च सुसवसूकैः । 66 | तदनु स पाण्डुतनूजइ रेमे kùmîaü pîalayan सुपाण्डुतनुजैः । अनुपमसुखरूपोऽजः परमः श्रीवल्लभः सति खरूपो जः । 67 | सुगतिं चरमामददान्निजयोग्यां j¤îanisutati परमामददात् । pîarthànàü सददूनां स pitçpreùyîadinàminàü सयदूनाम् । 68 | रेमे तत्राऽपिसुखी परमोऽनन्तो ननन्द तत्राऽपि सुखी । प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च। 69 | एवं सर्वाणि हरे r ऊपाणि श्रीपतेः सुपर्वाणिहरेः । पूर्णसुखानि सुभान्ति प्रततानि निरन्तराणि निसुभान्ति । 70 | राम राम महाबाहो माया ते सुदुरासदा । vîada सादद को लोके पादावेव तवाऽसजेत् । 71 | (जेत् सवातव वेदापाऽके लोकोदद सादवा । dîasaràdusuteyàmàhovàhà मम राम रा |) देवानां पतयो नित्यं नो मतं यस्य जानते । तस्मै देव नमस्येऽहं भवतेऽसुरमारये । 72 | समस्तदेवजनकवासुदेवपरामृत । vîasudeva परामृत j ¤îanamårte नमोऽस्तु ते । 73 | देवादे देवलोकप पूर्णानन्दमहोदधे । सर्वज्ञेश रमानाथ देवाऽदेऽदेऽव लोकप । 74 | यो निर्ममेऽशेषपुराणविद्याम् । यो निर्ममेशे षपुराणविद्याम् । योनिर्ममेशेषपुराऽणविद् याम् । योऽनिर्ममेऽशेषपुराणविद् याम् । 75 | अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार । महागुणाढ्यापरिमेयसत्त्व रमालयाण्सेषमहाऽगुणाढ्य । 76 | भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा । 77 | नैव परः केशवतः परमादस्मात् समश्च सुखकेशवतः । सोऽयं शपथवरो नः शश्वत् सन्धारितः सुशपथवरोऽनः । 78 | कृष्णकथेयं यमिता सुशतीर्थेनोदिताऽनने यं यमिता । भक्तिमता परमेशे सर्वोद्रेका सदानुताऽप रमेशे । 79 | इति नारायणनामाऽव कतीर्थे पूजितः सुरायणना मा । पूर्ण गुणैर्धिक pårõaj¤îanecchàbhaktibhiþ स्वधिकपूर्णः । 80 | इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् श्रीमद्यमकभारतं सम्पूर्णम् भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु