Gaudapada:
Agamasastra (=Gaudapadakarika, Gaudapadiyakarika)
[verse commentary on the Mandukya-Upanisad]

Input by Peter Schreiner


PADA INDEX (without variant readings)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






akathyaṃ sukham uttamam GK_3.47b
akalpakam ajaṃ jñānaṃ GK_3.33a
akāro nayate viśvam GK_1.23a
akṣayā śāntir eva ca GK_3.40d
acintyān bhūtavat spṛśet GK_4.41b
ajam ajena jñeyena GK_3.47c
ajam anidram asvapnam GK_1.16c
ajam anidram asvapnam GK_3.36a
ajam anidram asvapnaṃ GK_4.81a
ajaṃ sarvam anusmṛtya GK_3.43c
ajaṃ sarvam udāhṛtam GK_4.38b
ajaṃ sāmyaṃ viśāradam GK_4.93d
ajaṃ sāmyaṃ viśāradam GK_4.100b
ajaḥ kalpitasaṃvṛtyā GK_4.74a
ajācalam avastutvaṃ GK_4.45c
ajātasyaiva dharmasya GK_4.6a
ajātasyaiva bhāvasya GK_3.20a
ajātasyaiva sarvasya GK_4.77c
ajātaṃ jāyate yasmād GK_4.29a
ajāti samatāṃ gatam GK_3.2b
ajāti samatāṃ gatam GK_3.38d
ajātiṃ khyāpayanti te GK_4.4d
ajātiḥ paridīpitā GK_4.19d
ajātiḥ prakṛtis tataḥ GK_4.29b
ajātes trasatāṃ teṣām GK_4.43a
ajātes trasatāṃ sadā GK_4.42d
ajāteḥ paridīpakam GK_4.21b
ajāto hy amṛto dharmo GK_4.6c
ajāto hy amṛto bhāvo GK_3.20c
ajād vai jāyate yasya GK_4.13a
ajāyamāno bahudhā GK_3.24c
ajenājaṃ vibudhyate GK_3.33d
ajeṣv ajam asaṃkrāntaṃ GK_4.96a
aje sāmye tu ye kecid GK_4.95a
aṇumātre 'pi vaidharmye GK_4.97a
aṇḍajān svedajān vāpi GK_4.63c
aṇḍajān svedajān vāpi GK_4.65c
ataḥ kāryam ajaṃ tava GK_4.12b
ato vakṣyāmy akārpaṇyam GK_3.2a
adīrghatvāc ca kālasya GK_2.2a
advayaṃ ca dvayābhāsaṃ GK_3.30a
advayaṃ ca dvayābhāsaṃ GK_3.30c
advayaṃ ca dvayābhāsaṃ GK_4.62a
advayaṃ ca dvayābhāsaṃ GK_4.62c
advayena ca kalpitaḥ GK_2.33b
advaitaṃ paramārthataḥ GK_1.17d
advaitaṃ paramārtho hi GK_3.18a
advaitaṃ budhyate tadā GK_1.16d
advaitaṃ samanuprāpya GK_2.36c
advaitaḥ sarvabhāvānāṃ GK_1.10c
advaite yojayet smṛtim GK_2.36b
ananta iti cāpare GK_2.26d
anantatā cādimato GK_4.30c
anaparaḥ praṇavo 'vyayaḥ GK_1.26d
anādimāyayā supto GK_1.16a
anāder antavattvaṃ ca GK_4.30a
anāpannādimadhyāntaṃ GK_4.85c
anābhāsam ajaṃ tathā GK_4.48d
anābhāsam ajaṃ yathā GK_4.48b
anāmakam arūpakam GK_3.36b
aniṅganam anābhāsaṃ GK_3.46c
animittasya cittasya GK_4.77a
animitto viparyāsaḥ GK_4.27c
aniścitā yathā rajjur GK_2.17a
anumodāmahe vayam GK_4.5b
antaś citte vyavasthitān GK_2.13b
antaḥprajñas tu taijasaḥ GK_1.1b
antaḥsthānāt tu bhāvānāṃ GK_2.1c
antaḥsthānāt tu bhedānāṃ GK_2.4a
andhakāre vikalpitā GK_2.17b
anyathā gṛhṇataḥ svapno GK_1.15a
anyathā dvayanāśataḥ GK_4.24b
anyad anyasya caiva hi GK_4.53b
apūrvaṃ sthānidharmo hi GK_2.8a
apūrvo 'nantaro 'bāhyo GK_1.26c
aprasiddhaḥ kathaṃ hetuḥ GK_4.17c
abhayaṃ padam aśnute GK_4.78d
abhayaṃ sarvayogiṇām GK_3.40b
abhaye bhayadarśinaḥ GK_3.39d
abhāvaś ca rathādīnāṃ GK_2.3a
abhūtasyāpare dhīrā GK_4.3c
abhūtaṃ naiva jāyate GK_4.4b
abhūtābhiniveśād dhi GK_4.79a
abhūtābhiniveśo 'sti GK_4.75a
abhūto hi yataś cārtho GK_4.26c
abhedena praśasyate GK_3.13b
amanastāṃ tadā yāti GK_3.32c
amātro 'nantamātraś ca GK_1.29a
amūrta iti ca tadvidaḥ GK_2.23d
alabdhāvaraṇāḥ sarve GK_4.98a
alātaspanditaṃ yathā GK_4.47b
alāte spandamāne vai GK_4.49a
avastu sopalambhaṃ ca GK_4.87c
avastv anupalambhaṃ ca GK_4.88a
avitathā iva lakṣitāḥ GK_2.6d
avitathā iva lakṣitāḥ GK_4.31d
avivādaṃ nibodhata GK_4.5d
avivādo aviruddhaś ca GK_4.2c
avyaktā eva ye 'ntas tu GK_2.15a
aśaktir aparijñānaṃ GK_4.19a
asaṅgatā sadā nāsti GK_4.97c
asaṅgaṃ tena kīrtitam GK_4.72d
asaṅgaṃ tena kīrtitam GK_4.96d
asaj jāgarite dṛṣṭvā GK_4.39a
asato māyayā janma GK_3.28a
asat svapne 'pi dṛṣṭvā ca GK_4.39c
asaṃbandho viṣāṇavat GK_4.16d
asti nāsty asti nāstīti GK_4.83a
asti vastu tathocyate GK_4.44d
astivastutvavādinām GK_4.42b
aspandamānam alātam GK_4.48a
aspandamānaṃ vijñānam GK_4.48c
asparśayogo vai nāma GK_3.39a
asparśayogo vai nāma GK_4.2a
ākāśasya na bhedo 'sti GK_3.6c
ākāśe ca hṛdi prājñas GK_1.2c
ākāśenāvilakṣaṇaḥ GK_3.9d
ākāśe saṃpralīyante GK_3.4c
ātmamāyāvisarjitāḥ GK_3.10b
ātmasatyānubodhena GK_3.32a
ātmasaṃsthaṃ tadā jñānam GK_3.38c
ātmāpi malino malaiḥ GK_3.8d
ātmā devaḥ svamāyayā GK_2.12b
ātmā hy ākāśavaj jīvair GK_3.3a
ādāv ante ca yan nāsti GK_2.6a
ādāv ante ca yan nāsti GK_4.31a
ādibuddhāḥ prakṛtyaiva GK_4.92a
ādir na vidyate yasya GK_4.23c
ādir hetuḥ phalasya ca GK_4.14b
ādir hetuḥ phalasya ca GK_4.15b
ādiśāntā hy anutpannāḥ GK_4.93a
ādisāmānyam utkaṭam GK_1.19b
ādau buddhās tathā muktā GK_4.98c
ādhikye sarvasāmye vā GK_3.10c
ānandabhuk tathā prājñas GK_1.3c
ānandaś ca tathā prājñaṃ GK_1.4c
āptakāmasya kā spṛhā GK_1.9d
āptisāmānyam eva ca GK_1.19d
ābhāsasyāviśeṣataḥ GK_4.50d
āvṛṇoty eva bāliśaḥ GK_4.83d
āśramā iti tadvidaḥ GK_2.27b
āśramās trividhā hīna- GK_3.16a
icchāmātraṃ prabhoḥ sṛṣṭir GK_1.8a
iti tattvavido viduḥ GK_2.34d
iti vedāntaniścayaḥ GK_2.12d
iti sṛṣṭau viniścitāḥ GK_1.8b
ity eṣā paramārthatā GK_2.32d
indro māyābhir ity api GK_3.24b
iṣyate bhūtadarśanāt GK_4.25d
iṣyate yuktidarśanāt GK_4.25b
iṣyete viśvataijasau GK_1.11b
īśānaḥ prabhur avyayaḥ GK_1.10b
ukāraś cāpi taijasam GK_1.23b
ucchedas tena nāsti vai GK_4.57d
utkarṣo dṛśyate sphuṭam GK_1.20b
uttamādhamamadhyamān GK_4.76b
utpādasyāprasiddhatvād GK_4.38a
utseka udadher yadvat GK_3.41a
upadeśād ayaṃ vādo GK_1.18c
upalambhas triṣu smṛtaḥ GK_4.90d
upalambhāt samācārād GK_4.42a
upalambhāt samācārād GK_4.44c
upalambhāt samācārān GK_4.44a
upalaṃbhād viyanti ye GK_4.43b
upāyaḥ so 'vatārāya GK_3.15c
upāyena nigṛhṇīyād GK_3.42a
upāsanāśrito dharmo GK_3.1a
upāsanopadiṣṭeyaṃ GK_3.16c
ubhayatvaṃ tathāvidham GK_1.20d
ubhayor api vaitathyaṃ GK_2.11a
ubhayoḥ prājñaturyayoḥ GK_1.13b
ubhe hy anyoanyadṛśye te GK_4.67a
ṛjuvakrādikābhāsam GK_4.47a
eka eva tridhā smṛtaḥ GK_1.1d
ekatriṃśaka ity āhur GK_2.26c
ekam āhur manīṣiṇaḥ GK_2.5b
ekīkuryāt prayatnataḥ GK_3.45d
etat tad uttamaṃ satyaṃ GK_3.48c
etat tad uttamaṃ satyaṃ GK_4.71c
etair eṣo apṛthagbhāvaiḥ GK_2.30a
evam eva vijānanto GK_4.46c
evaṃ kalpayate prabhuḥ GK_2.13d
evaṃ dharmā ajāḥ smṛtāḥ GK_4.46b
evaṃ na cittajā dharmāś GK_4.54a
evaṃ na jāyate cittam GK_4.46a
evaṃ yo veda tattvena GK_2.30c
evaṃ vidvāñ śamaṃ vrajet GK_4.86d
evaṃ hi praṇavaṃ jñātvā GK_1.27c
evaṃ hi sarvathā buddhair GK_4.19c
evaṃ hetuphalājātiṃ GK_4.54c
eṣitavyaḥ kramas tvayā GK_4.16b
oṃkāraṃ pādaśo jñātvā GK_1.24c
oṃkāraṃ pādaśo vidyāt GK_1.24a
oṃkāro vidito yena GK_1.29c
ka etān budhyate bhedān GK_2.11c
katarat pūrvaniṣpannaṃ GK_4.18c
kathaṃ tasya bhaviṣyati GK_4.27d
kathaṃ tair upavarṇyate GK_4.14d
kathaṃ pūrvaṃ na gṛhyate GK_4.21d
kathaṃ sthāsyati niścalaḥ GK_3.22d
kathaṃ sthāsyati niścalaḥ GK_4.8d
kalpayaty ātmanātmānam GK_2.12a
kalpayet so 'viśaṅkitaḥ GK_2.30d
kalpitā eva te sarve GK_2.14c
kalpitā eva te sarve GK_2.15c
kalpito yadi kenacit GK_1.18b
kāmabhogān nivartayet GK_3.43b
kāyasyāntarnidarśanāt GK_4.33b
kāraṇaṃ tasya jāyate GK_4.11b
kāraṇaṃ te kathaṃ dhruvam GK_4.12d
kāraṇaṃ pratiṣidhyate GK_3.25d
kāraṇaṃ yasya vai kāryaṃ GK_4.11a
kāraṇād yady ananyatvam GK_4.12a
kāryakāraṇatābhāvād GK_4.52c
kāryakāraṇabaddhau tāv GK_1.11a
kāla iti kālavido GK_2.24a
kālasyāniyamād gatau GK_4.34b
kālāt prasūtiṃ bhūtānāṃ GK_1.8c
kim ataḥ param īhate GK_4.85d
kim utāvaraṇacyutiḥ GK_4.97d
kiṃ tad astīti cocyate GK_4.67b
kuśāgreṇaikabindunā GK_3.41b
kṛtakenāmṛtas tasya GK_3.22c
kṛtakenāmṛtas tasya GK_4.8c
koṭyaś catasra etās tu GK_4.84a
ko nv enaṃ janayed iti GK_3.25c
ko vai teṣāṃ vikalpakaḥ GK_2.11d
kramakopo 'tha vā punaḥ GK_4.19b
kramate na hi buddhasya GK_4.99a
krameṇa vidite svayam GK_4.89b
krīḍārtham iti cāpare GK_1.9b
kṣīṇe hetuphalāveśe GK_4.55c
kṣīṇe hetuphalāveśe GK_4.56c
khaṃ yathā saṃprakāśitaḥ GK_3.11d
khe vai paśyanti te padam GK_4.28d
khyāpyamānām ajātiṃ tair GK_4.5a
gaganaṃ malinaṃ malaiḥ GK_3.8b
gatyāgamanayor api GK_3.9b
gatvā deśān na paśyati GK_2.2b
gandharvanagaraṃ yathā GK_2.31b
guṇā iti guṇavidas GK_2.20c
gṛhītaṃ cāpi yat kiṃcit GK_4.35c
grahaṇagrāhakābhāsaṃ GK_4.47c
grahaṇāj jāgaritavat GK_4.37a
graheṇa bhagavān asau GK_4.82d
grahair yāsāṃ sadāvṛtaḥ GK_4.84b
graho na tatra notsargaś GK_3.38a
grāhyagrāhakavad dvayam GK_4.72b
grāhyābhāve tad agraham GK_3.32d
ghaṭākāśādayo yathā GK_3.4b
ghaṭākāśair ivoditaḥ GK_3.3b
ghaṭādivac ca saṃghātair GK_3.3c
ghaṭādiṣu pralīneṣu GK_3.4a
ghanaprajñas tathā prājña GK_1.1c
carañ jāgarite jāgrad GK_4.65a
calasthirobhayābhāvair GK_4.83c
calācalaniketaś ca GK_2.37c
cittakālā hi ye 'ntas tu GK_2.14a
cittadṛśyam avastukam GK_4.36d
cittadṛśyaṃ na jāyate GK_4.28b
cittadṛśyaṃ hi tad yataḥ GK_4.77d
cittam iti cittavido GK_2.25c
cittaspanditam evedaṃ GK_4.72a
cittaṃ calati māyayā GK_4.61b
cittaṃ calati māyayā GK_4.61d
cittaṃ na saṃspṛśaty arthaṃ GK_4.26a
cittaṃ nirviṣayaṃ nityam GK_4.72c
cittaṃ vāpi na dharmajam GK_4.54b
cittaṃ svapne na saṃśayaḥ GK_4.62b
cintā yatra na vidyate GK_3.38b
cetasā kalpitaṃ tv asat GK_2.9b
cetasā kalpitaṃ tv asat GK_2.10b
cetoaṃśūn puruṣaḥ pṛthak GK_1.6d
cyavante tanmanīṣayā GK_4.10d
jaḍaval lokam ācaret GK_2.36d
janma māyopamaṃ teṣāṃ GK_4.58c
jarāmaraṇanirmuktāḥ GK_4.10a
jarāmaraṇam icchantaś GK_4.10c
jāgraccittekṣaṇīyās te GK_4.66a
jāgrataś cittam iṣyate GK_4.66d
jāgradvṛttāv api tv antaś GK_2.10a
jātaṃ tasya hi jāyate GK_3.27d
jātaṃ naiva tu paśyati GK_3.43d
jātāc ca jāyamānasya GK_4.13c
jātāv etan nidarśanam GK_3.3d
jātidoṣā na setsyanti GK_4.43c
jātim icchanti vādinaḥ GK_3.20b
jātim icchanti vādinaḥ GK_4.6b
jātis tu deśitā buddhair GK_4.42c
jāte brahmaṇi vartate GK_3.1b
jātyābhāsaṃ calābhāsaṃ GK_4.45a
jāyate tanmayo 'ṅkuraḥ GK_4.59b
jāyate mriyate 'pi ca GK_4.68b
jāyate mriyate 'pi ca GK_4.69b
jāyate mriyate 'pi ca GK_4.70b
jāyante te na tattvataḥ GK_4.58b
jāyamānaṃ katham ajaṃ GK_4.11c
jāyamānaṃ samantataḥ GK_3.2d
jāyamānād dhi vai kāryāt GK_4.12c
jāyamānād dhi vai dharmāt GK_4.21c
jāyamāne 'vipaścitaḥ GK_4.97b
jīvaṃ kalpayate pūrvaṃ GK_2.16a
jīvātmanor ananyatvam GK_3.13a
jīvātmanoḥ pṛthaktvaṃ yat GK_3.14a
jīvān paśyati yān sadā GK_4.63d
jīvān paśyati yān sadā GK_4.65d
jñāte dvaitaṃ na vidyate GK_1.18d
jñānaṃ jñeyaṃ ca vijñeyaṃ GK_4.88c
jñānaṃ dharmeṣu tāpinaḥ GK_4.99b
jñānālokaṃ samantataḥ GK_3.35d
jñāne ca trividhe jñeye GK_4.89a
jñānenākāśakalpena GK_4.1a
jñeyābhinnaṃ pracakṣate GK_3.33b
jñeyābhinnena saṃbuddhas GK_4.1c
tac ca loko na gāhate GK_4.95d
tato bhāvān pṛthagvidhān GK_2.16b
tattvato jāyate yasya GK_3.27c
tattvato naiva yujyate GK_3.28b
tattvato bhidyamāne hi GK_3.19c
tattvam ādhyātmikaṃ dṛṣṭvā GK_2.38a
tattvaṃ dṛṣṭvā tu bāhyataḥ GK_2.38b
tattvād apracyuto bhavet GK_2.38d
tattvānīti ca tadvidaḥ GK_2.20d
tattvībhūtas tadārāmas GK_2.38c
tat sāmyam ajam advayam GK_4.80d
tathā janma bhavet teṣāṃ GK_4.15c
tathā jāgraddvayābhāsaṃ GK_3.29c
tathā jāgrad dvayābhāsaṃ GK_4.61c
tathā jāgran na saṃśayaḥ GK_3.30d
tathā jāgran na saṃśayaḥ GK_4.62d
tathā jīvā amī sarve GK_4.68c
tathā jīvā amī sarve GK_4.69c
tathā jīvā amī sarve GK_4.70c
tathā taddṛśyam evedaṃ GK_4.64c
tathā taddṛśyam evedaṃ GK_4.66c
tathā bhavaty abuddhānām GK_3.8c
tathā viśvam idaṃ dṛṣṭaṃ GK_2.31c
tathā svapne viparyāsād GK_4.41c
tadartham anukampayā GK_3.16d
tadā na jāyate cittaṃ GK_4.76c
tad eva nirbhayaṃ brahma GK_3.35c
tad evaṃ hi samañjasam GK_3.13d
tadgrahaḥ samupaiti tam GK_2.29d
taddhetutvāt tu tasyaiva GK_4.37c
taddhetuḥ svapne iṣyate GK_4.37b
tadvaj jīvā ihātmani GK_3.4d
tadvaj jīvāḥ sukhādibhiḥ GK_3.5d
tadvaj jīveṣu nirṇayaḥ GK_3.6d
tadvad ātmaviniścayaḥ GK_2.18d
tadvad ātmā vikalpitaḥ GK_2.17d
tadvad dharmeṣu yojanā GK_4.59d
tanmatenaiva gṛhyate GK_4.67d
tasmāj jāgarite smṛtam GK_2.4b
tasmāt te kṛpaṇāḥ smṛtāḥ GK_4.94d
tasmād advayatā śivā GK_2.33d
tasmād ādyantavattvena GK_2.7c
tasmād ādyantavattvena GK_4.32c
tasmād evaṃ viditvainam GK_2.36a
tasmān na jāyate cittaṃ GK_4.28a
tasmin deśe na vidyate GK_2.2d
tasmin deśe na vidyate GK_4.34d
tasya paśyanti ye jātiṃ GK_4.28c
tasya hy ādir na vidyate GK_4.23d
taṃ cāvati sa bhūtvāsau GK_2.29c
taṃ bhāvaṃ sa tu paśyati GK_2.29b
taṃ vande dvipadāṃ varam GK_4.1d
tān ayaṃ prekṣate gatvā GK_2.8c
tāvad dhetuphalodbhavaḥ GK_4.55b
turīyaṃ padam aśnute GK_1.15d
turyaṃ tat sarvadṛk sadā GK_1.12d
turye paśyanti niścitāḥ GK_1.14d
tenāyaṃ na virudhyate GK_3.18d
tenāsau kṛpaṇaḥ smṛtaḥ GK_3.1d
teṣām anyatra vijñeyād GK_4.90c
teṣām ubhayathā dvaitaṃ GK_3.18c
teṣāṃ ātmā paro jīvaḥ GK_3.11c
teṣāṃ kvacana kiṃcana GK_4.91d
te hi loke mahājñānās GK_4.95c
taijasasyotvavijñāne GK_1.20a
taijasaḥ praviviktabhuk GK_1.3b
tair ayaṃ na virudhyate GK_3.17d
tridhā tṛptiṃ nibodhata GK_1.4d
tridhā dehe vyavasthitaḥ GK_1.2d
tridhā bhogaṃ nibodhata GK_1.3d
triṣu dhāmasu yat tulyaṃ GK_1.22a
triṣu dhāmasu yad bhojyaṃ GK_1.5a
dakṣiṇākṣimukhe viśvo GK_1.2a
damaḥ prakṛtidāntatvād GK_4.86c
dikṣu vai daśasu sthitān GK_4.63b
dikṣu vai daśasu sthitān GK_4.65b
diśa iti ca tadvidaḥ GK_2.24b
durdarśam atigambhīram GK_4.100a
durdarśaḥ sarvayogibhiḥ GK_3.39b
duḥkhakṣayaḥ prabodhaś cāpy GK_3.40c
duḥkhaṃ vivriyate sadā GK_4.82b
duḥkhaṃ sarvam anusmṛtya GK_3.43a
dṛṣṭaṃ vaitathyam etayoḥ GK_2.9d
dṛṣṭāntas tasya nāsti vai GK_4.13b
devas turyo vibhuḥ smṛtaḥ GK_1.10d
devasyaiṣa svabhāvo 'yam GK_1.9c
devā iti ca tadvidaḥ GK_2.21d
deśitas taṃ namāmy aham GK_4.2d
doṣo 'py alpo bhaviṣyati GK_4.43d
dravyatvam anyabhāvo vā GK_4.53c
dravyatvābhāvayogataḥ GK_4.50b
dravyatvābhāvayogataḥ GK_4.52b
dravyaṃ dravyasya hetuḥ syād GK_4.53a
dvayakālāś ca ye bahiḥ GK_2.14b
dvayaṃ tatra na vidyate GK_4.75b
dvayaṃ laukikam iṣyate GK_4.87b
dvayābhāvaṃ sa buddhvaiva GK_4.75c
dvayor dvayor madhujñāne GK_3.12a
dvaitasyāgrahaṇaṃ tulyam GK_1.13a
dvaitasyopaśamaḥ śivaḥ GK_1.29b
dvaitaṃ tadbheda ucyate GK_3.18b
dvaitaṃ naivopalabhyate GK_3.31d
dvaitino niścitā dṛḍham GK_3.17b
dvau tau turye na sidhyataḥ GK_1.11d
dharmāṇāṃ nopapadyate GK_4.53d
dharmādharmau ca tadvidaḥ GK_2.25d
dharmān yo gaganopamān GK_4.1b
dharmā ye iti jāyante GK_4.58a
dharmāṃs tatraiva paśyati GK_4.41d
dharmāḥ prakṛtinirmalāḥ GK_4.98b
dharmeṣu jñānam iṣyate GK_4.96b
dharmo gacchati martyatām GK_4.8b
dharmo dhātusvabhāvataḥ GK_4.81d
na kathaṃcid bhaviṣyati GK_3.21d
na kathaṃcid bhaviṣyati GK_4.7d
na kathaṃcid bhaviṣyati GK_4.29d
na kaścij jāyate jīvaḥ GK_3.48a
na kaścij jāyate jīvaḥ GK_4.71a
na kiṃcid api cintayet GK_1.24d
na kiṃcid vastu jāyate GK_4.22b
na kiṃcid vastu jāyate GK_4.22d
na ca bhūtād abhūtasya GK_4.38c
na ca vikṣipyate punaḥ GK_3.46b
na tato 'nyatra nispandān GK_4.49c
na tato 'nyatra nispandān GK_4.51c
na te hetuḥ prasidhyati GK_4.17b
na nidrāṃ naiva ca svapnaṃ GK_1.14c
na nirodho na cotpattir GK_2.32a
na nirgatā alātāt te GK_4.50a
na nirgatās te vijñānād GK_4.52a
na patanti viparyaye GK_4.46d
na pṛthaṅ nāpṛthak kiṃcid GK_2.34c
na baddho na ca sādhakaḥ GK_2.32b
na bhayaṃ vidyate kvacit GK_1.25d
na bhavaty amṛtaṃ martyaṃ GK_3.21a
na bhavaty amṛtaṃ martyaṃ GK_4.7a
na martyam amṛtaṃ tathā GK_3.21b
na martyam amṛtaṃ tathā GK_4.7b
namas kurmo yathābalam GK_4.100d
na mumukṣur na vai mukta GK_2.32c
na yuktaṃ darśanaṃ gatvā GK_4.34a
na vijñānaṃ viśanti te GK_4.51d
na vidyante tataḥ pṛthak GK_4.64b
na vidyante tataḥ pṛthak GK_4.66b
na vyavasthā prasajyate GK_4.13d
na satyaṃ nāpi cānṛtam GK_1.12b
na sarve saṃprayujyante GK_3.5c
na saṃkalpayate yadā GK_3.32b
na svenāpi kathaṃcana GK_2.34b
na hi sādhyasamo hetuḥ GK_4.20c
nākāśasya ghaṭākāśo GK_3.7a
nājeṣu sarvadharmeṣu GK_4.60a
nātmabhāvena nānedaṃ GK_2.34a
nātmānaṃ na parāṃś caiva GK_1.12a
nānātvaṃ nindyate yac ca GK_3.13c
nānyathājaṃ kathaṃcana GK_3.19b
nābhāsā anyatobhuvaḥ GK_4.49b
nābhāsā anyatobhuvaḥ GK_4.51b
nāmātre vidyate gatiḥ GK_1.23d
nārthābhāsas tataḥ pṛthak GK_4.26d
nārthābhāsaṃ tathaiva ca GK_4.26b
nālātaṃ praviśanti te GK_4.49d
nāsau nityo na cocchedī GK_4.59c
nāsti nāstīti vā punaḥ GK_4.83b
nāsti bhedaḥ kathaṃcana GK_3.15d
nāsti hetuphalodbhavaḥ GK_4.55d
nāsty asaddhetukam asat GK_4.40a
nāsvādayet sukhaṃ tatra GK_3.45a
nigṛhītasya manaso GK_3.34a
nigṛhītaṃ na līyate GK_3.35b
nidrā tattvam ajānataḥ GK_1.15b
nimittasyānimittatvam GK_4.25c
nimittaṃ na sadā cittaṃ GK_4.27a
niyatāṃś ca bahiś citte GK_2.13c
nirnimitto na jāyate GK_4.75d
nirvikalpasya dhīmataḥ GK_3.34b
nirvikalpo hy ayaṃ dṛṣṭaḥ GK_2.35c
nivarteta na saṃśayaḥ GK_1.17b
nivṛttasyāpravṛttasya GK_4.80a
nivṛtteḥ sarvaduḥkhānām GK_1.10a
niścalaṃ niścarat cittam GK_3.45c
niścalā hi tadā sthitiḥ GK_4.80b
niścitaṃ yuktiyuktaṃ ca GK_3.23c
niścitāyāṃ yathā rajjvāṃ GK_2.18a
niṣpannaṃ brahma tat tadā GK_3.46d
niḥsaṅgaṃ vinivartate GK_4.79d
niḥsaṅgaḥ prajñayā bhavet GK_3.45b
niḥstutir nirnamaskāro GK_2.37a
niḥsvadhākāra eva ca GK_2.37b
neha nāneti cāmnāyād GK_3.24a
naitad buddhena bhāṣitam GK_4.99d
naivātmanaḥ sadā jīvo GK_3.7c
nopacāraḥ kathaṃcana GK_3.36d
nopapattir hi vidyate GK_3.10d
pañcaviṃśaka ity eke GK_2.26a
paratantrābhiniṣpattyā GK_4.74c
paratantrābhisaṃvṛtyā GK_4.73c
paratantrāstitā matā GK_4.24d
paramārthena nāpy ajaḥ GK_4.74b
paramārthena nāsty asau GK_4.73b
parasparaṃ virudhyante GK_3.17c
paraṃ brahma prakāśitam GK_3.12b
parāparam athāpare GK_2.27d
pādā iti pādavido GK_2.21a
pādā mātrā na saṃśayaḥ GK_1.24b
putrāj janma pitur yathā GK_4.15d
pūrvāparāparijñānam GK_4.21a
pṛthag anyasya darśanāt GK_4.36b
pṛthag eveti lakṣitaḥ GK_2.30b
pṛthivyām udare caiva GK_3.12c
prakṛtiḥ seti vijñeyā GK_4.9c
prakṛter anyathābhāvo GK_3.21c
prakṛter anyathābhāvo GK_4.7c
prakṛter anyathābhāvo GK_4.29c
prakṛtyākāśavaj jñeyāḥ GK_4.91a
prakṛtyaiva sunirvṛtāḥ GK_4.93b
pracāraḥ sa tu vijñeyaḥ GK_3.34c
prajñapteḥ sanimittatvam GK_4.24a
prajñapteḥ sanimittatvam GK_4.25a
praṇavaś ca paraḥ smṛtaḥ GK_1.26b
praṇavaṃ hīśvaraṃ vidyāt GK_1.28a
praṇave nityayuktasya GK_1.25c
praṇavo brahma nirbhayam GK_1.25b
praṇavo hy aparaṃ brahma GK_1.26a
pratibuddhaś ca vai sarvas GK_2.2c
pratibuddhaś ca vai sarvas GK_4.34c
pratibuddho na paśyati GK_4.35d
pratibuddho na paśyati GK_4.39d
prapañcopaśamo 'dvayaḥ GK_2.35d
prapañco yadi vidyeta GK_1.17a
prabhavaḥ sarvabhāvānāṃ GK_1.6a
prabhātaṃ bhavati svayam GK_4.81b
praviviktaṃ tu taijasam GK_1.4b
praviśanti manīṣiṇaḥ GK_4.54d
prasiddhenaiva hetunā GK_2.5d
prāg utpatter ajaṃ sarvaṃ GK_3.1c
prāg utpatteḥ prakīrtitam GK_3.14b
prājñas tv asvapnanidrayā GK_1.14b
prājñaḥ kāraṇabaddhas tu GK_1.11c
prājñaḥ kiṃcana saṃvetti GK_1.12c
prāṇa iti prāṇavido GK_2.20a
prāṇādibhir anantaiś ca GK_2.19a
prāpya sarvajñatāṃ kṛtsnāṃ GK_4.85a
phalam utpādayiṣyati GK_4.17d
phalasiddhiś ca hetutaḥ GK_4.18b
phalaṃ cāpi svabhāvataḥ GK_4.23b
phalād utpadyamānaḥ san GK_4.17a
bahiś cetogṛhītaṃ sad GK_2.9c
bahiś cetogṛhītaṃ sad GK_2.10c
bahiṣprajño vibhur viśvo hy GK_1.1a
bāhyān ādhyātmikāṃś caiva GK_2.16c
bījanidrāyutaḥ prājñaḥ GK_1.13c
bījāṅkurākhyo dṛṣṭāntaḥ GK_4.20a
buddhir iti ca tadvidaḥ GK_2.25b
buddhvānimittatāṃ satyāṃ GK_4.78a
buddhvā padam anānātvaṃ GK_4.100c
budhyante iti nāyakāḥ GK_4.98d
brahma jñeyam ajaṃ nityam GK_3.33c
brāhmaṇyaṃ padam advayam GK_4.85b
bhagavān ābhir aspṛṣṭo GK_4.84c
bhavatīha mahādhiyaḥ GK_4.89d
bhavanti na bhavanti ca GK_4.68d
bhavanti na bhavanti ca GK_4.69d
bhavanti na bhavanti ca GK_4.70d
bhaviṣyadvṛttyā gauṇaṃ tan GK_3.14c
bhaviṣyanti suniścitāḥ GK_4.95b
bhaved aparikhedataḥ GK_3.41d
bhāvā apy advayenaiva GK_2.33c
bhāvair asadbhir evāyam GK_2.33a
bhāvair etair vikalpitaḥ GK_2.19b
bhāvo gacchati martyatām GK_3.22b
bhidyante tatra tatra vai GK_3.6b
bhinnaṃ nityaṃ kathaṃ ca tat GK_4.11d
bhuvanānīti tadvidaḥ GK_2.24d
bhūtato 'bhūtato vāpi GK_3.23a
bhūtasya jātim icchanti GK_4.3a
bhūtaṃ na jāyate kiṃcid GK_4.4a
bhūtānāṃ darśanaṃ kutaḥ GK_4.33d
bhūtānīti ca tadvidaḥ GK_2.20b
bhedanimnāḥ pṛthagvādās GK_4.94c
bhedānāṃ sthānayor yadi GK_2.11b
bhedānāṃ hi samatvena GK_2.5c
bhede vicaratāṃ sadā GK_4.94b
bhoktā yaś ca prakīrtitaḥ GK_1.5b
bhokteti ca bhoktṛvido GK_2.22c
bhogārthaṃ sṛṣtir ity anye GK_1.9a
bhojyam iti ca tadvidaḥ GK_2.22d
makārabhāve prājñasya GK_1.21a
makāraś ca punaḥ prājñaṃ GK_1.23c
matvā dhīro na śocati GK_1.28d
madhyam antas tathaiva ca GK_1.27b
madhyamotkṛṣṭadṛṣṭayaḥ GK_3.16b
mana iti manovido GK_2.25a
manaso nigrahas tadvad GK_3.41c
manaso nigrahāyattam GK_3.40a
manaso hy amanībhāve GK_3.31c
manasy antas tu taijasaḥ GK_1.2b
manaḥ svapne na saṃśayaḥ GK_3.30b
manodṛśyam idaṃ dvaitaṃ GK_3.31a
manyante kālacintakāḥ GK_1.8d
manyante sṛṣṭicintakāḥ GK_1.7b
maraṇe saṃbhave caiva GK_3.9a
martyatām amṛtaṃ vrajet GK_3.19d
martyatāṃ katham eṣyati GK_3.20d
martyatāṃ katham eṣyati GK_4.6d
mātrāsaṃpratipattau tu GK_1.21c
mātrāsaṃpratipattau syād GK_1.19c
mātrāsaṃpratipattau syād GK_1.20c
mānasāmānyam utkaṭam GK_1.21b
māyayā jāyate tu saḥ GK_3.24d
māyayā bhidyate hy etan GK_3.19a
māyayā vāpi jāyate GK_3.28d
māyāmātram idaṃ dvaitam GK_1.17c
māyāhastī yathocyate GK_4.44b
māyaiṣā tasya devasya GK_2.19c
mitrādyaiḥ saha saṃmantrya GK_4.35a
mithyaiva khalu te smṛtāḥ GK_2.7d
mithyaiva khalu te smṛtāḥ GK_4.32d
mukhyatvaṃ hi na yujyate GK_3.14d
munibhir vedapāragaiḥ GK_2.35b
mūrta iti mūrtavido GK_2.23c
mṛllohavisphuliṅgādyaiḥ GK_3.15a
mokṣasya na bhaviṣyati GK_4.30d
yajñā iti ca tadvidaḥ GK_2.22b
yatir yādṛcchiko bhavet GK_2.37d
yato 'cintyāḥ sadaiva te GK_4.52d
yato na kramate jñānam GK_4.96c
yat kiṃcit sacarācaram GK_3.31b
yat tad bhavati netarat GK_3.23d
yatra kiṃcin na jāyate GK_3.48d
yatra kiṃcin na jāyate GK_4.71d
yatra varṇā na vartante GK_4.60c
yathā kāmo layas tathā GK_3.42d
yathā kāyas tathā sarvaṃ GK_4.36c
yathākāśaḥ prakāśitaḥ GK_3.12d
yathā tatra tathā svapne GK_2.4c
yathā na jāyate kiṃcij GK_3.2c
yathā nirmitako jīvo GK_4.70a
yathā bhavati bālānāṃ GK_3.8a
yathā māyāmayād bījāj GK_4.59a
yathā māyāmayo jīvo GK_4.69a
yathāvidyas tathāsmṛtiḥ GK_2.16d
yathā svapnamayo jīvo GK_4.68a
yathā svapne dvayābhāsaṃ GK_3.29a
yathā svapne dvayābhāsaṃ GK_4.61a
yathā svarganivāsinām GK_2.8b
yathaikasmin ghaṭākāśe GK_3.5a
yathaiveha suśikṣitaḥ GK_2.8d
yadā jīvaḥ prabudhyate GK_1.16b
yadā na labhate hetūn GK_4.76a
yadā na līyate cittaṃ GK_3.46a
yadi hetoḥ phalāt siddhiḥ GK_4.18a
yayā saṃmohitaḥ svayam GK_2.19d
yasya kasya ca dharmasya GK_4.82c
yasya siddhir apekṣayā GK_4.18d
yasyaivaṃ bhavati kṣāntiḥ GK_4.92c
yaṃ bhāvaṃ darśayed yasya GK_2.29a
yānutpattiḥ samādvayā GK_4.77b
yāvad dhetuphalāveśas GK_4.55a
yāvad dhetuphalāveśaḥ GK_4.56a
yuktaṃ vaitathyam etayoḥ GK_2.10d
yugapat saṃbhave yasmād GK_4.16c
yujyate na tu tattvataḥ GK_3.27b
yuñjīta praṇave cetaḥ GK_1.25a
yena dṛṣṭaḥ sa sarvadṛk GK_4.84d
yogino bibhyati hy asmād GK_3.39c
yo 'sti kalpitasaṃvṛtyā GK_4.73a
rajodhūmādibhir yute GK_3.5b
rajjur eveti cādvaitaṃ GK_2.18c
rasādayo hi ye kośā GK_3.11a
rūpakāryasamākhyāś ca GK_3.6a
lakṣaṇāśūnyam ubhayaṃ GK_4.67c
laya iti ca tadvidaḥ GK_2.28b
layasāmānyam eva ca GK_1.21d
laye saṃbodhayec cittaṃ GK_3.44a
līyate hi suṣupte tan GK_3.35a
lokā iti lokavido GK_2.21c
lokāṃl lokavidaḥ prāhur GK_2.27a
lokottaram iti smṛtam GK_4.88b
vandyaś caiva mahāmuniḥ GK_1.22d
vandhyāputro na tattvena GK_3.28c
vartamāne 'pi tat tathā GK_2.6b
vartamāne 'pi tat tathā GK_4.31b
vastvabhāvaṃ sa buddhvaiva GK_4.79c
vastvābhāsaṃ tathaiva ca GK_4.45b
vādā iti vādavido GK_2.24c
vādinaḥ kecid eva hi GK_4.3b
vikaroty aparān bhāvān GK_2.13a
vikalpo vinivartate GK_2.18b
vikalpo vinivarteta GK_1.18a
vikārāvayavau tathā GK_3.7d
vikārāvayavau yathā GK_3.7b
vikṣiptaṃ kāmabhogayoḥ GK_3.42b
vikṣiptaṃ śamayet punaḥ GK_3.44b
vijñānaspanditaṃ tathā GK_4.47d
vijñānaṃ śāntam advayam GK_4.45d
vijñāne 'pi tathaiva syur GK_4.50c
vijñāne spandamāne vai GK_4.51a
vijñeyāny agrayāṇataḥ GK_4.90b
vitathaiḥ sadṛśāḥ santo GK_2.6c
vitathaiḥ sadṛśāḥ santo GK_4.31c
vidyate na hi nānātvaṃ GK_4.91c
viparyāsād yathā jāgrad GK_4.41a
viparyāse tayoḥ kṣīṇe GK_1.15c
viprāṇāṃ vinayo hy eṣa GK_4.86a
vibhūtiṃ prasavaṃ tv anye GK_1.7a
vivadantaḥ parasparam GK_4.3d
vivadanto dvayā hy evam GK_4.4c
vivadāmo na taiḥ sārdham GK_4.5c
vivekas tatra nocyate GK_4.60d
viśeṣas tv indriyāntare GK_2.15d
viśeṣo nānyahetukaḥ GK_2.14d
viśvasyātvavivakṣāyām GK_1.19a
viśvo hi sthūlabhuṅ nityaṃ GK_1.3a
viṣayaḥ sa hi buddhānāṃ GK_4.80c
viṣayā iti tadvidaḥ GK_2.21b
vītarāgabhayakrodhair GK_2.35a
vītaśokaṃ tathākāmam GK_4.78c
vedā iti vedavido GK_2.22a
vedānteṣu vicakṣaṇaiḥ GK_2.31d
vedaitad ubhayaṃ yas tu GK_1.5c
vaitathyaṃ tena vai prāptaṃ GK_2.3c
vaitathyaṃ sarvabhāvānāṃ GK_2.1a
vaiśāradyaṃ tu vai nāsti GK_4.94a
vyaśnute tad anantaram GK_1.27d
vyākhyātaṃ nihnute yataḥ GK_3.26b
vyākhyātās taittirīyake GK_3.11b
śamaḥ prākṛta ucyate GK_4.86b
śāśvataṃ nāsti tena vai GK_4.57b
śāśvatāśāśvatābhidhā GK_4.60b
śuddhaṃ laukikam iṣyate GK_4.87d
śrūyate nyāyapūrvakam GK_2.3b
ṣaḍviṃśa iti cāpare GK_2.26b
sa eva budhyate bhedān GK_2.12c
sa eṣa neti netīti GK_3.26a
sakaṣāyaṃ vijānīyāt GK_3.44c
sakṛdvibhātaṃ sarvajñaṃ GK_3.36c
sakṛdvibhāto hy evaiṣa GK_4.81c
sac ca saddhetukaṃ nāsti GK_4.40c
saj jāgaritam iṣyate GK_4.37d
satām iti viniścayaḥ GK_1.6b
sato hi māyayā janma GK_3.27a
sad asat sadasad vāpi GK_4.22c
sad asaddhetukaṃ tathā GK_4.40b
sadā buddhaiḥ prakīrtitam GK_4.88d
sadā sādhyasamo hi saḥ GK_4.20b
sadṛśe tat pravartate GK_4.79b
saddhetukam asat kutaḥ GK_4.40d
sadbhāvena hy ajaṃ sarvam GK_4.57c
sa pūjyaḥ sarvabhūtānāṃ GK_1.22c
saprayojanatā teṣāṃ GK_2.7a
saprayojanatā teṣāṃ GK_4.32a
sa bhuñjāno na lipyate GK_1.5d
samaprāptaṃ na cālayet GK_3.44d
samādhir acalo 'bhayaḥ GK_3.37d
sa munir netaro janaḥ GK_1.29d
sarpadhārādibhir bhāvais GK_2.17c
sarvacintāsamutthitaḥ GK_3.37b
sarvajñatā hi sarvatra GK_4.89c
sarvajñaṃ paricakṣate GK_3.47d
sarvam agrāhyabhāvena GK_3.26c
sarvavyāpinam oṃkāraṃ GK_1.28c
sarvasattvasukho hitaḥ GK_4.2b
sarvasya praṇavo hy ādir GK_1.27a
sarvasya hṛdi saṃsthitam GK_1.28b
sarvaṃ janayati prāṇaś GK_1.6c
sarvābhilāpavigataḥ GK_3.37a
sarve ceha tu sarvadā GK_2.28d
sarve dharmā anādayaḥ GK_4.91b
sarve dharmā mṛṣā svapne GK_4.33a
sarve dharmās tathā jñānaṃ GK_4.99c
sarve dharmāḥ samābhinnā GK_4.93c
sarve dharmāḥ suniścitāḥ GK_4.92b
sarve dharmāḥ svabhāvataḥ GK_4.10b
savastu sopalambhaṃ ca GK_4.87a
sahajā akṛtā ca yā GK_4.9b
saṃkleśasyopalabdheś ca GK_4.24c
saṃghātāḥ svapnavat sarve GK_3.10a
saṃbuddho na prapadyate GK_4.35b
saṃbhavaḥ pratiṣidhyate GK_3.25b
saṃbhave hetuphalayor GK_4.16a
saṃbhavo 'sti kathaṃcana GK_4.38d
saṃbhavo 'sya na vidyate GK_3.48b
saṃbhavo 'sya na vidyate GK_4.71b
saṃbhūter apavādāc ca GK_3.25a
saṃvṛtatvena bhidyate GK_2.4d
saṃvṛtatvena hetunā GK_2.1d
saṃvṛte 'smin pradeśe vai GK_4.33c
saṃvṛtyā jāyate tu saḥ GK_4.74d
saṃvṛtyā jāyate sarvaṃ GK_4.57a
saṃsāras tāvad āyataḥ GK_4.56b
saṃsārasya na setsyate GK_4.30b
saṃsāraṃ na prapadyate GK_4.56d
saṃspṛśaty adhvasu triṣu GK_4.27b
sā ca turye na vidyate GK_1.13d
sā ca māyā na vidyate GK_4.58d
sāmānyaṃ vetti niścitaḥ GK_1.22b
sāṃsiddhikī svābhāvikī GK_4.9a
siddhau sādhyasya yujyate GK_4.20d
sukham āvriyate nityaṃ GK_4.82a
supraśāntaḥ sakṛjjyotiḥ GK_3.37c
suprasannaṃ laye caiva GK_3.42c
suṣupte 'nyo na tatsamaḥ GK_3.34d
sūkṣma iti sūkṣmavidaḥ GK_2.23a
sṛjyamāne samā śrutiḥ GK_3.23b
sṛṣṭir anyair vikalpitā GK_1.7d
sṛṣṭir iti sṛṣṭivido GK_2.28a
sṛṣṭir yā coditānyathā GK_3.15b
so 'mṛtatvāya kalpate GK_4.92d
strīpuṃnapuṃsakaṃ laiṅgāḥ GK_2.27c
sthitir iti sthitividaḥ GK_2.28c
sthitau sarvaśarīreṣu GK_3.9c
sthūla iti ca tadvidaḥ GK_2.23b
sthūlaṃ tarpayate viśvaṃ GK_1.4a
spandate māyayā manaḥ GK_3.29b
spandate māyayā manaḥ GK_3.29d
sphuṭā eva ca ye bahiḥ GK_2.15b
syān nāsti paramārthataḥ GK_4.73d
svato vā parato vāpi GK_4.22a
svapne āhur manīṣiṇaḥ GK_2.1b
svapne āhuḥ prakāśitam GK_2.3d
svapnajāgaritasthāne hy GK_2.5a
svapnadṛkcittadṛśyās te GK_4.64a
svapnadṛkcittam iṣyate GK_4.64d
svapnadṛk pracaran svapne GK_4.63a
svapnanidrāyutāv ādyau GK_1.14a
svapnamāyāsarūpeti GK_1.7c
svapnamāye yathā dṛṣṭe GK_2.31a
svapnavṛttāv api tv antaś GK_2.9a
svapne cāvastukaḥ kāyaḥ GK_4.36a
svapne paśyati tanmayaḥ GK_4.39b
svapne vipratipadyate GK_2.7b
svapne vipratipadyate GK_4.32b
svabhāvaṃ na jahāti yā GK_4.9d
svabhāvenāmṛto yasya GK_3.22a
svabhāvenāmṛto yasya GK_4.8a
svasiddhāntavyavasthāsu GK_3.17a
svasthaṃ śāntaṃ sanirvāṇam GK_3.47a
hetunājaṃ prakāśate GK_3.26d
hetur na jāyate anādeḥ GK_4.23a
hetuṃ pṛthag anāpnuvan GK_4.78b
hetor ādiḥ phalaṃ yeṣām GK_4.14a
hetor ādiḥ phalaṃ yeṣām GK_4.15a
hetoḥ phalasya cānādiḥ GK_4.14c
hetvabhāve phalaṃ kutaḥ GK_4.76d
heyajñeyāpyapākyāni GK_4.90a