Gaudapada: Agamasastra (=Gaudapadakarika, Gaudapadiyakarika) [verse commentary on the Mandukya-Upanisad] Input by Peter Schreiner PADA INDEX (without variant readings) ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ अकथ्यं सुखम् उत्तमम् GK_3.47b अकल्पकम् अजं ज्ञानं GK_3.33a अकारो नयते विश्वम् GK_1.23a अक्षया शान्तिर् एव च GK_3.40d अचिन्त्यान् भूतवत् स्पृशेत् GK_4.41b अजम् अजेन ज्ञेयेन GK_3.47c अजम् अनिद्रम् अस्वप्नम् GK_1.16c अजम् अनिद्रम् अस्वप्नम् GK_3.36a अजम् अनिद्रम् अस्वप्नं GK_4.81a अजं सर्वम् अनुस्मृत्य GK_3.43c अजं सर्वम् उदाहृतम् GK_4.38b अजं साम्यं विशारदम् GK_4.93d अजं साम्यं विशारदम् GK_4.100b अजः कल्पितसंवृत्या GK_4.74a अजाचलम् अवस्तुत्वं GK_4.45c अजातस्यैव धर्मस्य GK_4.6a अजातस्यैव भावस्य GK_3.20a अजातस्यैव सर्वस्य GK_4.77c अजातं जायते यस्माद् GK_4.29a अजाति समतां गतम् GK_3.2b अजाति समतां गतम् GK_3.38d अजातिं ख्यापयन्ति ते GK_4.4d अजातिः परिदीपिता GK_4.19d अजातिः प्रकृतिस् ततः GK_4.29b अजातेस् त्रसतां तेषाम् GK_4.43a अजातेस् त्रसतां सदा GK_4.42d अजातेः परिदीपकम् GK_4.21b अजातो ह्य् अमृतो धर्मो GK_4.6c अजातो ह्य् अमृतो भावो GK_3.20c अजाद् वै जायते यस्य GK_4.13a अजायमानो बहुधा GK_3.24c अजेनाजं विबुध्यते GK_3.33d अजेष्व् अजम् असंक्रान्तं GK_4.96a अजे साम्ये तु ये केचिद् GK_4.95a अणुमात्रे ऽपि वैधर्म्ये GK_4.97a अण्डजान् स्वेदजान् वापि GK_4.63c अण्डजान् स्वेदजान् वापि GK_4.65c अतः कार्यम् अजं तव GK_4.12b अतो वक्ष्याम्य् अकार्पण्यम् GK_3.2a अदीर्घत्वाच् च कालस्य GK_2.2a अद्वयं च द्वयाभासं GK_3.30a अद्वयं च द्वयाभासं GK_3.30c अद्वयं च द्वयाभासं GK_4.62a अद्वयं च द्वयाभासं GK_4.62c अद्वयेन च कल्पितः GK_2.33b अद्वैतं परमार्थतः GK_1.17d अद्वैतं परमार्थो हि GK_3.18a अद्वैतं बुध्यते तदा GK_1.16d अद्वैतं समनुप्राप्य GK_2.36c अद्वैतः सर्वभावानां GK_1.10c अद्वैते योजयेत् स्मृतिम् GK_2.36b अनन्त इति चापरे GK_2.26d अनन्तता चादिमतो GK_4.30c अनपरः प्रणवो ऽव्ययः GK_1.26d अनादिमायया सुप्तो GK_1.16a अनादेर् अन्तवत्त्वं च GK_4.30a अनापन्नादिमध्यान्तं GK_4.85c अनाभासम् अजं तथा GK_4.48d अनाभासम् अजं यथा GK_4.48b अनामकम् अरूपकम् GK_3.36b अनिङ्गनम् अनाभासं GK_3.46c अनिमित्तस्य चित्तस्य GK_4.77a अनिमित्तो विपर्यासः GK_4.27c अनिश्चिता यथा रज्जुर् GK_2.17a अनुमोदामहे वयम् GK_4.5b अन्तश् चित्ते व्यवस्थितान् GK_2.13b अन्तःप्रज्ञस् तु तैजसः GK_1.1b अन्तःस्थानात् तु भावानां GK_2.1c अन्तःस्थानात् तु भेदानां GK_2.4a अन्धकारे विकल्पिता GK_2.17b अन्यथा गृह्णतः स्वप्नो GK_1.15a अन्यथा द्वयनाशतः GK_4.24b अन्यद् अन्यस्य चैव हि GK_4.53b अपूर्वं स्थानिधर्मो हि GK_2.8a अपूर्वो ऽनन्तरो ऽबाह्यो GK_1.26c अप्रसिद्धः कथं हेतुः GK_4.17c अभयं पदम् अश्नुते GK_4.78d अभयं सर्वयोगिणाम् GK_3.40b अभये भयदर्शिनः GK_3.39d अभावश् च रथादीनां GK_2.3a अभूतस्यापरे धीरा GK_4.3c अभूतं नैव जायते GK_4.4b अभूताभिनिवेशाद् धि GK_4.79a अभूताभिनिवेशो ऽस्ति GK_4.75a अभूतो हि यतश् चार्थो GK_4.26c अभेदेन प्रशस्यते GK_3.13b अमनस्तां तदा याति GK_3.32c अमात्रो ऽनन्तमात्रश् च GK_1.29a अमूर्त इति च तद्विदः GK_2.23d अलब्धावरणाः सर्वे GK_4.98a अलातस्पन्दितं यथा GK_4.47b अलाते स्पन्दमाने वै GK_4.49a अवस्तु सोपलम्भं च GK_4.87c अवस्त्व् अनुपलम्भं च GK_4.88a अवितथा इव लक्षिताः GK_2.6d अवितथा इव लक्षिताः GK_4.31d अविवादं निबोधत GK_4.5d अविवादो अविरुद्धश् च GK_4.2c अव्यक्ता एव ये ऽन्तस् तु GK_2.15a अशक्तिर् अपरिज्ञानं GK_4.19a असङ्गता सदा नास्ति GK_4.97c असङ्गं तेन कीर्तितम् GK_4.72d असङ्गं तेन कीर्तितम् GK_4.96d असज् जागरिते दृष्ट्वा GK_4.39a असतो मायया जन्म GK_3.28a असत् स्वप्ने ऽपि दृष्ट्वा च GK_4.39c असंबन्धो विषाणवत् GK_4.16d अस्ति नास्त्य् अस्ति नास्तीति GK_4.83a अस्ति वस्तु तथोच्यते GK_4.44d अस्तिवस्तुत्ववादिनाम् GK_4.42b अस्पन्दमानम् अलातम् GK_4.48a अस्पन्दमानं विज्ञानम् GK_4.48c अस्पर्शयोगो वै नाम GK_3.39a अस्पर्शयोगो वै नाम GK_4.2a आकाशस्य न भेदो ऽस्ति GK_3.6c आकाशे च हृदि प्राज्ञस् GK_1.2c आकाशेनाविलक्षणः GK_3.9d आकाशे संप्रलीयन्ते GK_3.4c आत्ममायाविसर्जिताः GK_3.10b आत्मसत्यानुबोधेन GK_3.32a आत्मसंस्थं तदा ज्ञानम् GK_3.38c आत्मापि मलिनो मलैः GK_3.8d आत्मा देवः स्वमायया GK_2.12b आत्मा ह्य् आकाशवज् जीवैर् GK_3.3a आदाव् अन्ते च यन् नास्ति GK_2.6a आदाव् अन्ते च यन् नास्ति GK_4.31a आदिबुद्धाः प्रकृत्यैव GK_4.92a आदिर् न विद्यते यस्य GK_4.23c आदिर् हेतुः फलस्य च GK_4.14b आदिर् हेतुः फलस्य च GK_4.15b आदिशान्ता ह्य् अनुत्पन्नाः GK_4.93a आदिसामान्यम् उत्कटम् GK_1.19b आदौ बुद्धास् तथा मुक्ता GK_4.98c आधिक्ये सर्वसाम्ये वा GK_3.10c आनन्दभुक् तथा प्राज्ञस् GK_1.3c आनन्दश् च तथा प्राज्ञं GK_1.4c आप्तकामस्य का स्पृहा GK_1.9d आप्तिसामान्यम् एव च GK_1.19d आभासस्याविशेषतः GK_4.50d आवृणोत्य् एव बालिशः GK_4.83d आश्रमा इति तद्विदः GK_2.27b आश्रमास् त्रिविधा हीन- GK_3.16a इच्छामात्रं प्रभोः सृष्टिर् GK_1.8a इति तत्त्वविदो विदुः GK_2.34d इति वेदान्तनिश्चयः GK_2.12d इति सृष्टौ विनिश्चिताः GK_1.8b इत्य् एषा परमार्थता GK_2.32d इन्द्रो मायाभिर् इत्य् अपि GK_3.24b इष्यते भूतदर्शनात् GK_4.25d इष्यते युक्तिदर्शनात् GK_4.25b इष्येते विश्वतैजसौ GK_1.11b ईशानः प्रभुर् अव्ययः GK_1.10b उकारश् चापि तैजसम् GK_1.23b उच्छेदस् तेन नास्ति वै GK_4.57d उत्कर्षो दृश्यते स्फुटम् GK_1.20b उत्तमाधममध्यमान् GK_4.76b उत्पादस्याप्रसिद्धत्वाद् GK_4.38a उत्सेक उदधेर् यद्वत् GK_3.41a उपदेशाद् अयं वादो GK_1.18c उपलम्भस् त्रिषु स्मृतः GK_4.90d उपलम्भात् समाचाराद् GK_4.42a उपलम्भात् समाचाराद् GK_4.44c उपलम्भात् समाचारान् GK_4.44a उपलंभाद् वियन्ति ये GK_4.43b उपायः सो ऽवताराय GK_3.15c उपायेन निगृह्णीयाद् GK_3.42a उपासनाश्रितो धर्मो GK_3.1a उपासनोपदिष्टेयं GK_3.16c उभयत्वं तथाविधम् GK_1.20d उभयोर् अपि वैतथ्यं GK_2.11a उभयोः प्राज्ञतुर्ययोः GK_1.13b उभे ह्य् अन्योअन्यदृश्ये ते GK_4.67a ऋजुवक्रादिकाभासम् GK_4.47a एक एव त्रिधा स्मृतः GK_1.1d एकत्रिंशक इत्य् आहुर् GK_2.26c एकम् आहुर् मनीषिणः GK_2.5b एकीकुर्यात् प्रयत्नतः GK_3.45d एतत् तद् उत्तमं सत्यं GK_3.48c एतत् तद् उत्तमं सत्यं GK_4.71c एतैर् एषो अपृथग्भावैः GK_2.30a एवम् एव विजानन्तो GK_4.46c एवं कल्पयते प्रभुः GK_2.13d एवं धर्मा अजाः स्मृताः GK_4.46b एवं न चित्तजा धर्माश् GK_4.54a एवं न जायते चित्तम् GK_4.46a एवं यो वेद तत्त्वेन GK_2.30c एवं विद्व्ठशमं व्रजेत् GK_4.86d एवं हि प्रणवं ज्ञात्वा GK_1.27c एवं हि सर्वथा बुद्धैर् GK_4.19c एवं हेतुफलाजातिं GK_4.54c एषितव्यः क्रमस् त्वया GK_4.16b ओंकारं पादशो ज्ञात्वा GK_1.24c ओंकारं पादशो विद्यात् GK_1.24a ओंकारो विदितो येन GK_1.29c क एतान् बुध्यते भेदान् GK_2.11c कतरत् पूर्वनिष्पन्नं GK_4.18c कथं तस्य भविष्यति GK_4.27d कथं तैर् उपवर्ण्यते GK_4.14d कथं पूर्वं न गृह्यते GK_4.21d कथं स्थास्यति निश्चलः GK_3.22d कथं स्थास्यति निश्चलः GK_4.8d कल्पयत्य् आत्मनात्मानम् GK_2.12a कल्पयेत् सो ऽविशङ्कितः GK_2.30d कल्पिता एव ते सर्वे GK_2.14c कल्पिता एव ते सर्वे GK_2.15c कल्पितो यदि केनचित् GK_1.18b कामभोगान् निवर्तयेत् GK_3.43b कायस्यान्तर्निदर्शनात् GK_4.33b कारणं तस्य जायते GK_4.11b कारणं ते कथं ध्रुवम् GK_4.12d कारणं प्रतिषिध्यते GK_3.25d कारणं यस्य वै कार्यं GK_4.11a कारणाद् यद्य् अनन्यत्वम् GK_4.12a कार्यकारणताभावाद् GK_4.52c कार्यकारणबद्धौ ताव् GK_1.11a काल इति कालविदो GK_2.24a कालस्यानियमाद् गतौ GK_4.34b कालात् प्रसूतिं भूतानां GK_1.8c किम् अतः परम् ईहते GK_4.85d किम् उतावरणच्युतिः GK_4.97d किं तद् अस्तीति चोच्यते GK_4.67b कुशाग्रेणैकबिन्दुना GK_3.41b कृतकेनामृतस् तस्य GK_3.22c कृतकेनामृतस् तस्य GK_4.8c कोट्यश् चतस्र एतास् तु GK_4.84a को न्व् एनं जनयेद् इति GK_3.25c को वै तेषां विकल्पकः GK_2.11d क्रमकोपो ऽथ वा पुनः GK_4.19b क्रमते न हि बुद्धस्य GK_4.99a क्रमेण विदिते स्वयम् GK_4.89b क्रीडार्थम् इति चापरे GK_1.9b क्षीणे हेतुफलावेशे GK_4.55c क्षीणे हेतुफलावेशे GK_4.56c खं यथा संप्रकाशितः GK_3.11d खे वै पश्यन्ति ते पदम् GK_4.28d ख्याप्यमानाम् अजातिं तैर् GK_4.5a गगनं मलिनं मलैः GK_3.8b गत्यागमनयोर् अपि GK_3.9b गत्वा देशान् न पश्यति GK_2.2b गन्धर्वनगरं यथा GK_2.31b गुणा इति गुणविदस् GK_2.20c गृहीतं चापि यत् किंचित् GK_4.35c ग्रहणग्राहकाभासं GK_4.47c ग्रहणाज् जागरितवत् GK_4.37a ग्रहेण भगवान् असौ GK_4.82d ग्रहैर् यासां सदावृतः GK_4.84b ग्रहो न तत्र नोत्सर्गश् GK_3.38a ग्राह्यग्राहकवद् द्वयम् GK_4.72b ग्राह्याभावे तद् अग्रहम् GK_3.32d घटाकाशादयो यथा GK_3.4b घटाकाशैर् इवोदितः GK_3.3b घटादिवच् च संघातैर् GK_3.3c घटादिषु प्रलीनेषु GK_3.4a घनप्रज्ञस् तथा प्राज्ञ GK_1.1c चरञ् जागरिते जाग्रद् GK_4.65a चलस्थिरोभयाभावैर् GK_4.83c चलाचलनिकेतश् च GK_2.37c चित्तकाला हि ये ऽन्तस् तु GK_2.14a चित्तदृश्यम् अवस्तुकम् GK_4.36d चित्तदृश्यं न जायते GK_4.28b चित्तदृश्यं हि तद् यतः GK_4.77d चित्तम् इति चित्तविदो GK_2.25c चित्तस्पन्दितम् एवेदं GK_4.72a चित्तं चलति मायया GK_4.61b चित्तं चलति मायया GK_4.61d चित्तं न संस्पृशत्य् अर्थं GK_4.26a चित्तं निर्विषयं नित्यम् GK_4.72c चित्तं वापि न धर्मजम् GK_4.54b चित्तं स्वप्ने न संशयः GK_4.62b चिन्ता यत्र न विद्यते GK_3.38b चेतसा कल्पितं त्व् असत् GK_2.9b चेतसा कल्पितं त्व् असत् GK_2.10b चेतोअंशून् पुरुषः पृथक् GK_1.6d च्यवन्ते तन्मनीषया GK_4.10d जडवल् लोकम् आचरेत् GK_2.36d जन्म मायोपमं तेषां GK_4.58c जरामरणनिर्मुक्ताः GK_4.10a जरामरणम् इच्छन्तश् GK_4.10c जाग्रच्चित्तेक्षणीयास् ते GK_4.66a जाग्रतश् चित्तम् इष्यते GK_4.66d जाग्रद्वृत्ताव् अपि त्व् अन्तश् GK_2.10a जातं तस्य हि जायते GK_3.27d जातं नैव तु पश्यति GK_3.43d जाताच् च जायमानस्य GK_4.13c जाताव् एतन् निदर्शनम् GK_3.3d जातिदोषा न सेत्स्यन्ति GK_4.43c जातिम् इच्छन्ति वादिनः GK_3.20b जातिम् इच्छन्ति वादिनः GK_4.6b जातिस् तु देशिता बुद्धैर् GK_4.42c जाते ब्रह्मणि वर्तते GK_3.1b जात्याभासं चलाभासं GK_4.45a जायते तन्मयो ऽङ्कुरः GK_4.59b जायते म्रियते ऽपि च GK_4.68b जायते म्रियते ऽपि च GK_4.69b जायते म्रियते ऽपि च GK_4.70b जायन्ते ते न तत्त्वतः GK_4.58b जायमानं कथम् अजं GK_4.11c जायमानं समन्ततः GK_3.2d जायमानाद् धि वै कार्यात् GK_4.12c जायमानाद् धि वै धर्मात् GK_4.21c जायमाने ऽविपश्चितः GK_4.97b जीवं कल्पयते पूर्वं GK_2.16a जीवात्मनोर् अनन्यत्वम् GK_3.13a जीवात्मनोः पृथक्त्वं यत् GK_3.14a जीवान् पश्यति यान् सदा GK_4.63d जीवान् पश्यति यान् सदा GK_4.65d ज्ञाते द्वैतं न विद्यते GK_1.18d ज्ञानं ज्ञेयं च विज्ञेयं GK_4.88c ज्ञानं धर्मेषु तापिनः GK_4.99b ज्ञानालोकं समन्ततः GK_3.35d ज्ञाने च त्रिविधे ज्ञेये GK_4.89a ज्ञानेनाकाशकल्पेन GK_4.1a ज्ञेयाभिन्नं प्रचक्षते GK_3.33b ज्ञेयाभिन्नेन संबुद्धस् GK_4.1c तच् च लोको न गाहते GK_4.95d ततो भावान् पृथग्विधान् GK_2.16b तत्त्वतो जायते यस्य GK_3.27c तत्त्वतो नैव युज्यते GK_3.28b तत्त्वतो भिद्यमाने हि GK_3.19c तत्त्वम् आध्यात्मिकं दृष्ट्वा GK_2.38a तत्त्वं दृष्ट्वा तु बाह्यतः GK_2.38b तत्त्वाद् अप्रच्युतो भवेत् GK_2.38d तत्त्वानीति च तद्विदः GK_2.20d तत्त्वीभूतस् तदारामस् GK_2.38c तत् साम्यम् अजम् अद्वयम् GK_4.80d तथा जन्म भवेत् तेषां GK_4.15c तथा जाग्रद्द्वयाभासं GK_3.29c तथा जाग्रद् द्वयाभासं GK_4.61c तथा जाग्रन् न संशयः GK_3.30d तथा जाग्रन् न संशयः GK_4.62d तथा जीवा अमी सर्वे GK_4.68c तथा जीवा अमी सर्वे GK_4.69c तथा जीवा अमी सर्वे GK_4.70c तथा तद्दृश्यम् एवेदं GK_4.64c तथा तद्दृश्यम् एवेदं GK_4.66c तथा भवत्य् अबुद्धानाम् GK_3.8c तथा विश्वम् इदं दृष्टं GK_2.31c तथा स्वप्ने विपर्यासाद् GK_4.41c तदर्थम् अनुकम्पया GK_3.16d तदा न जायते चित्तं GK_4.76c तद् एव निर्भयं ब्रह्म GK_3.35c तद् एवं हि समञ्जसम् GK_3.13d तद्ग्रहः समुपैति तम् GK_2.29d तद्धेतुत्वात् तु तस्यैव GK_4.37c तद्धेतुः स्वप्ने इष्यते GK_4.37b तद्वज् जीवा इहात्मनि GK_3.4d तद्वज् जीवाः सुखादिभिः GK_3.5d तद्वज् जीवेषु निर्णयः GK_3.6d तद्वद् आत्मविनिश्चयः GK_2.18d तद्वद् आत्मा विकल्पितः GK_2.17d तद्वद् धर्मेषु योजना GK_4.59d तन्मतेनैव गृह्यते GK_4.67d तस्माज् जागरिते स्मृतम् GK_2.4b तस्मात् ते कृपणाः स्मृताः GK_4.94d तस्माद् अद्वयता शिवा GK_2.33d तस्माद् आद्यन्तवत्त्वेन GK_2.7c तस्माद् आद्यन्तवत्त्वेन GK_4.32c तस्माद् एवं विदित्वैनम् GK_2.36a तस्मान् न जायते चित्तं GK_4.28a तस्मिन् देशे न विद्यते GK_2.2d तस्मिन् देशे न विद्यते GK_4.34d तस्य पश्यन्ति ये जातिं GK_4.28c तस्य ह्य् आदिर् न विद्यते GK_4.23d तं चावति स भूत्वासौ GK_2.29c तं भावं स तु पश्यति GK_2.29b तं वन्दे द्विपदां वरम् GK_4.1d तान् अयं प्रेक्षते गत्वा GK_2.8c तावद् धेतुफलोद्भवः GK_4.55b तुरीयं पदम् अश्नुते GK_1.15d तुर्यं तत् सर्वदृक् सदा GK_1.12d तुर्ये पश्यन्ति निश्चिताः GK_1.14d तेनायं न विरुध्यते GK_3.18d तेनासौ कृपणः स्मृतः GK_3.1d तेषाम् अन्यत्र विज्ञेयाद् GK_4.90c तेषाम् उभयथा द्वैतं GK_3.18c तेषां आत्मा परो जीवः GK_3.11c तेषां क्वचन किंचन GK_4.91d ते हि लोके महाज्ञानास् GK_4.95c तैजसस्योत्वविज्ञाने GK_1.20a तैजसः प्रविविक्तभुक् GK_1.3b तैर् अयं न विरुध्यते GK_3.17d त्रिधा तृप्तिं निबोधत GK_1.4d त्रिधा देहे व्यवस्थितः GK_1.2d त्रिधा भोगं निबोधत GK_1.3d त्रिषु धामसु यत् तुल्यं GK_1.22a त्रिषु धामसु यद् भोज्यं GK_1.5a दक्षिणाक्षिमुखे विश्वो GK_1.2a दमः प्रकृतिदान्तत्वाद् GK_4.86c दिक्षु वै दशसु स्थितान् GK_4.63b दिक्षु वै दशसु स्थितान् GK_4.65b दिश इति च तद्विदः GK_2.24b दुर्दर्शम् अतिगम्भीरम् GK_4.100a दुर्दर्शः सर्वयोगिभिः GK_3.39b दुःखक्षयः प्रबोधश् चाप्य् GK_3.40c दुःखं विव्रियते सदा GK_4.82b दुःखं सर्वम् अनुस्मृत्य GK_3.43a दृष्टं वैतथ्यम् एतयोः GK_2.9d दृष्टान्तस् तस्य नास्ति वै GK_4.13b देवस् तुर्यो विभुः स्मृतः GK_1.10d देवस्यैष स्वभावो ऽयम् GK_1.9c देवा इति च तद्विदः GK_2.21d देशितस् तं नमाम्य् अहम् GK_4.2d दोषो ऽप्य् अल्पो भविष्यति GK_4.43d द्रव्यत्वम् अन्यभावो वा GK_4.53c द्रव्यत्वाभावयोगतः GK_4.50b द्रव्यत्वाभावयोगतः GK_4.52b द्रव्यं द्रव्यस्य हेतुः स्याद् GK_4.53a द्वयकालाश् च ये बहिः GK_2.14b द्वयं तत्र न विद्यते GK_4.75b द्वयं लौकिकम् इष्यते GK_4.87b द्वयाभावं स बुद्ध्वैव GK_4.75c द्वयोर् द्वयोर् मधुज्ञाने GK_3.12a द्वैतस्याग्रहणं तुल्यम् GK_1.13a द्वैतस्योपशमः शिवः GK_1.29b द्वैतं तद्भेद उच्यते GK_3.18b द्वैतं नैवोपलभ्यते GK_3.31d द्वैतिनो निश्चिता दृढम् GK_3.17b द्वौ तौ तुर्ये न सिध्यतः GK_1.11d धर्माणां नोपपद्यते GK_4.53d धर्माधर्मौ च तद्विदः GK_2.25d धर्मान् यो गगनोपमान् GK_4.1b धर्मा ये इति जायन्ते GK_4.58a धर्मांस् तत्रैव पश्यति GK_4.41d धर्माः प्रकृतिनिर्मलाः GK_4.98b धर्मेषु ज्ञानम् इष्यते GK_4.96b धर्मो गच्छति मर्त्यताम् GK_4.8b धर्मो धातुस्वभावतः GK_4.81d न कथंचिद् भविष्यति GK_3.21d न कथंचिद् भविष्यति GK_4.7d न कथंचिद् भविष्यति GK_4.29d न कश्चिज् जायते जीवः GK_3.48a न कश्चिज् जायते जीवः GK_4.71a न किंचिद् अपि चिन्तयेत् GK_1.24d न किंचिद् वस्तु जायते GK_4.22b न किंचिद् वस्तु जायते GK_4.22d न च भूताद् अभूतस्य GK_4.38c न च विक्षिप्यते पुनः GK_3.46b न ततो ऽन्यत्र निस्पन्दान् GK_4.49c न ततो ऽन्यत्र निस्पन्दान् GK_4.51c न ते हेतुः प्रसिध्यति GK_4.17b न निद्रां नैव च स्वप्नं GK_1.14c न निरोधो न चोत्पत्तिर् GK_2.32a न निर्गता अलातात् ते GK_4.50a न निर्गतास् ते विज्ञानाद् GK_4.52a न पतन्ति विपर्यये GK_4.46d न पृथङ् नापृथक् किंचिद् GK_2.34c न बद्धो न च साधकः GK_2.32b न भयं विद्यते क्वचित् GK_1.25d न भवत्य् अमृतं मर्त्यं GK_3.21a न भवत्य् अमृतं मर्त्यं GK_4.7a न मर्त्यम् अमृतं तथा GK_3.21b न मर्त्यम् अमृतं तथा GK_4.7b नमस् कुर्मो यथाबलम् GK_4.100d न मुमुक्षुर् न वै मुक्त GK_2.32c न युक्तं दर्शनं गत्वा GK_4.34a न विज्ञानं विशन्ति ते GK_4.51d न विद्यन्ते ततः पृथक् GK_4.64b न विद्यन्ते ततः पृथक् GK_4.66b न व्यवस्था प्रसज्यते GK_4.13d न सत्यं नापि चानृतम् GK_1.12b न सर्वे संप्रयुज्यन्ते GK_3.5c न संकल्पयते यदा GK_3.32b न स्वेनापि कथंचन GK_2.34b न हि साध्यसमो हेतुः GK_4.20c नाकाशस्य घटाकाशो GK_3.7a नाजेषु सर्वधर्मेषु GK_4.60a नात्मभावेन नानेदं GK_2.34a नात्मानं न परांश् चैव GK_1.12a नानात्वं निन्द्यते यच् च GK_3.13c नान्यथाजं कथंचन GK_3.19b नाभासा अन्यतोभुवः GK_4.49b नाभासा अन्यतोभुवः GK_4.51b नामात्रे विद्यते गतिः GK_1.23d नार्थाभासस् ततः पृथक् GK_4.26d नार्थाभासं तथैव च GK_4.26b नालातं प्रविशन्ति ते GK_4.49d नासौ नित्यो न चोच्छेदी GK_4.59c नास्ति नास्तीति वा पुनः GK_4.83b नास्ति भेदः कथंचन GK_3.15d नास्ति हेतुफलोद्भवः GK_4.55d नास्त्य् असद्धेतुकम् असत् GK_4.40a नास्वादयेत् सुखं तत्र GK_3.45a निगृहीतस्य मनसो GK_3.34a निगृहीतं न लीयते GK_3.35b निद्रा तत्त्वम् अजानतः GK_1.15b निमित्तस्यानिमित्तत्वम् GK_4.25c निमित्तं न सदा चित्तं GK_4.27a नियतांश् च बहिश् चित्ते GK_2.13c निर्निमित्तो न जायते GK_4.75d निर्विकल्पस्य धीमतः GK_3.34b निर्विकल्पो ह्य् अयं दृष्टः GK_2.35c निवर्तेत न संशयः GK_1.17b निवृत्तस्याप्रवृत्तस्य GK_4.80a निवृत्तेः सर्वदुःखानाम् GK_1.10a निश्चलं निश्चरत् चित्तम् GK_3.45c निश्चला हि तदा स्थितिः GK_4.80b निश्चितं युक्तियुक्तं च GK_3.23c निश्चितायां यथा रज्ज्वां GK_2.18a निष्पन्नं ब्रह्म तत् तदा GK_3.46d निःसङ्गं विनिवर्तते GK_4.79d निःसङ्गः प्रज्ञया भवेत् GK_3.45b निःस्तुतिर् निर्नमस्कारो GK_2.37a निःस्वधाकार एव च GK_2.37b नेह नानेति चाम्नायाद् GK_3.24a नैतद् बुद्धेन भाषितम् GK_4.99d नैवात्मनः सदा जीवो GK_3.7c नोपचारः कथंचन GK_3.36d नोपपत्तिर् हि विद्यते GK_3.10d पञ्चविंशक इत्य् एके GK_2.26a परतन्त्राभिनिष्पत्त्या GK_4.74c परतन्त्राभिसंवृत्या GK_4.73c परतन्त्रास्तिता मता GK_4.24d परमार्थेन नाप्य् अजः GK_4.74b परमार्थेन नास्त्य् असौ GK_4.73b परस्परं विरुध्यन्ते GK_3.17c परं ब्रह्म प्रकाशितम् GK_3.12b परापरम् अथापरे GK_2.27d पादा इति पादविदो GK_2.21a पादा मात्रा न संशयः GK_1.24b पुत्राज् जन्म पितुर् यथा GK_4.15d पूर्वापरापरिज्ञानम् GK_4.21a पृथग् अन्यस्य दर्शनात् GK_4.36b पृथग् एवेति लक्षितः GK_2.30b पृथिव्याम् उदरे चैव GK_3.12c प्रकृतिः सेति विज्ञेया GK_4.9c प्रकृतेर् अन्यथाभावो GK_3.21c प्रकृतेर् अन्यथाभावो GK_4.7c प्रकृतेर् अन्यथाभावो GK_4.29c प्रकृत्याकाशवज् ज्ञेयाः GK_4.91a प्रकृत्यैव सुनिर्वृताः GK_4.93b प्रचारः स तु विज्ञेयः GK_3.34c प्रज्ञप्तेः सनिमित्तत्वम् GK_4.24a प्रज्ञप्तेः सनिमित्तत्वम् GK_4.25a प्रणवश् च परः स्मृतः GK_1.26b प्रणवं हीश्वरं विद्यात् GK_1.28a प्रणवे नित्ययुक्तस्य GK_1.25c प्रणवो ब्रह्म निर्भयम् GK_1.25b प्रणवो ह्य् अपरं ब्रह्म GK_1.26a प्रतिबुद्धश् च वै सर्वस् GK_2.2c प्रतिबुद्धश् च वै सर्वस् GK_4.34c प्रतिबुद्धो न पश्यति GK_4.35d प्रतिबुद्धो न पश्यति GK_4.39d प्रपञ्चोपशमो ऽद्वयः GK_2.35d प्रपञ्चो यदि विद्येत GK_1.17a प्रभवः सर्वभावानां GK_1.6a प्रभातं भवति स्वयम् GK_4.81b प्रविविक्तं तु तैजसम् GK_1.4b प्रविशन्ति मनीषिणः GK_4.54d प्रसिद्धेनैव हेतुना GK_2.5d प्राग् उत्पत्तेर् अजं सर्वं GK_3.1c प्राग् उत्पत्तेः प्रकीर्तितम् GK_3.14b प्राज्ञस् त्व् अस्वप्ननिद्रया GK_1.14b प्राज्ञः कारणबद्धस् तु GK_1.11c प्राज्ञः किंचन संवेत्ति GK_1.12c प्राण इति प्राणविदो GK_2.20a प्राणादिभिर् अनन्तैश् च GK_2.19a प्राप्य सर्वज्ञतां कृत्स्नां GK_4.85a फलम् उत्पादयिष्यति GK_4.17d फलसिद्धिश् च हेतुतः GK_4.18b फलं चापि स्वभावतः GK_4.23b फलाद् उत्पद्यमानः सन् GK_4.17a बहिश् चेतोगृहीतं सद् GK_2.9c बहिश् चेतोगृहीतं सद् GK_2.10c बहिष्प्रज्ञो विभुर् विश्वो ह्य् GK_1.1a बाह्यान् आध्यात्मिकांश् चैव GK_2.16c बीजनिद्रायुतः प्राज्ञः GK_1.13c बीजाङ्कुराख्यो दृष्टान्तः GK_4.20a बुद्धिर् इति च तद्विदः GK_2.25b बुद्ध्वानिमित्ततां सत्यां GK_4.78a बुद्ध्वा पदम् अनानात्वं GK_4.100c बुध्यन्ते इति नायकाः GK_4.98d ब्रह्म ज्ञेयम् अजं नित्यम् GK_3.33c ब्राह्मण्यं पदम् अद्वयम् GK_4.85b भगवान् आभिर् अस्पृष्टो GK_4.84c भवतीह महाधियः GK_4.89d भवन्ति न भवन्ति च GK_4.68d भवन्ति न भवन्ति च GK_4.69d भवन्ति न भवन्ति च GK_4.70d भविष्यद्वृत्त्या गौणं तन् GK_3.14c भविष्यन्ति सुनिश्चिताः GK_4.95b भवेद् अपरिखेदतः GK_3.41d भावा अप्य् अद्वयेनैव GK_2.33c भावैर् असद्भिर् एवायम् GK_2.33a भावैर् एतैर् विकल्पितः GK_2.19b भावो गच्छति मर्त्यताम् GK_3.22b भिद्यन्ते तत्र तत्र वै GK_3.6b भिन्नं नित्यं कथं च तत् GK_4.11d भुवनानीति तद्विदः GK_2.24d भूततो ऽभूततो वापि GK_3.23a भूतस्य जातिम् इच्छन्ति GK_4.3a भूतं न जायते किंचिद् GK_4.4a भूतानां दर्शनं कुतः GK_4.33d भूतानीति च तद्विदः GK_2.20b भेदनिम्नाः पृथग्वादास् GK_4.94c भेदानां स्थानयोर् यदि GK_2.11b भेदानां हि समत्वेन GK_2.5c भेदे विचरतां सदा GK_4.94b भोक्ता यश् च प्रकीर्तितः GK_1.5b भोक्तेति च भोक्तृविदो GK_2.22c भोगार्थं सृष्तिर् इत्य् अन्ये GK_1.9a भोज्यम् इति च तद्विदः GK_2.22d मकारभावे प्राज्ञस्य GK_1.21a मकारश् च पुनः प्राज्ञं GK_1.23c मत्वा धीरो न शोचति GK_1.28d मध्यम् अन्तस् तथैव च GK_1.27b मध्यमोत्कृष्टदृष्टयः GK_3.16b मन इति मनोविदो GK_2.25a मनसो निग्रहस् तद्वद् GK_3.41c मनसो निग्रहायत्तम् GK_3.40a मनसो ह्य् अमनीभावे GK_3.31c मनस्य् अन्तस् तु तैजसः GK_1.2b मनः स्वप्ने न संशयः GK_3.30b मनोदृश्यम् इदं द्वैतं GK_3.31a मन्यन्ते कालचिन्तकाः GK_1.8d मन्यन्ते सृष्टिचिन्तकाः GK_1.7b मरणे संभवे चैव GK_3.9a मर्त्यताम् अमृतं व्रजेत् GK_3.19d मर्त्यतां कथम् एष्यति GK_3.20d मर्त्यतां कथम् एष्यति GK_4.6d मात्रासंप्रतिपत्तौ तु GK_1.21c मात्रासंप्रतिपत्तौ स्याद् GK_1.19c मात्रासंप्रतिपत्तौ स्याद् GK_1.20c मानसामान्यम् उत्कटम् GK_1.21b मायया जायते तु सः GK_3.24d मायया भिद्यते ह्य् एतन् GK_3.19a मायया वापि जायते GK_3.28d मायामात्रम् इदं द्वैतम् GK_1.17c मायाहस्ती यथोच्यते GK_4.44b मायैषा तस्य देवस्य GK_2.19c मित्राद्यैः सह संमन्त्र्य GK_4.35a मिथ्यैव खलु ते स्मृताः GK_2.7d मिथ्यैव खलु ते स्मृताः GK_4.32d मुख्यत्वं हि न युज्यते GK_3.14d मुनिभिर् वेदपारगैः GK_2.35b मूर्त इति मूर्तविदो GK_2.23c मृल्लोहविस्फुलिङ्गाद्यैः GK_3.15a मोक्षस्य न भविष्यति GK_4.30d यज्ञा इति च तद्विदः GK_2.22b यतिर् यादृच्छिको भवेत् GK_2.37d यतो ऽचिन्त्याः सदैव ते GK_4.52d यतो न क्रमते ज्ञानम् GK_4.96c यत् किंचित् सचराचरम् GK_3.31b यत् तद् भवति नेतरत् GK_3.23d यत्र किंचिन् न जायते GK_3.48d यत्र किंचिन् न जायते GK_4.71d यत्र वर्णा न वर्तन्ते GK_4.60c यथा कामो लयस् तथा GK_3.42d यथा कायस् तथा सर्वं GK_4.36c यथाकाशः प्रकाशितः GK_3.12d यथा तत्र तथा स्वप्ने GK_2.4c यथा न जायते किंचिज् GK_3.2c यथा निर्मितको जीवो GK_4.70a यथा भवति बालानां GK_3.8a यथा मायामयाद् बीजाज् GK_4.59a यथा मायामयो जीवो GK_4.69a यथाविद्यस् तथास्मृतिः GK_2.16d यथा स्वप्नमयो जीवो GK_4.68a यथा स्वप्ने द्वयाभासं GK_3.29a यथा स्वप्ने द्वयाभासं GK_4.61a यथा स्वर्गनिवासिनाम् GK_2.8b यथैकस्मिन् घटाकाशे GK_3.5a यथैवेह सुशिक्षितः GK_2.8d यदा जीवः प्रबुध्यते GK_1.16b यदा न लभते हेतून् GK_4.76a यदा न लीयते चित्तं GK_3.46a यदि हेतोः फलात् सिद्धिः GK_4.18a यया संमोहितः स्वयम् GK_2.19d यस्य कस्य च धर्मस्य GK_4.82c यस्य सिद्धिर् अपेक्षया GK_4.18d यस्यैवं भवति क्षान्तिः GK_4.92c यं भावं दर्शयेद् यस्य GK_2.29a यानुत्पत्तिः समाद्वया GK_4.77b यावद् धेतुफलावेशस् GK_4.55a यावद् धेतुफलावेशः GK_4.56a युक्तं वैतथ्यम् एतयोः GK_2.10d युगपत् संभवे यस्माद् GK_4.16c युज्यते न तु तत्त्वतः GK_3.27b युञ्जीत प्रणवे चेतः GK_1.25a येन दृष्टः स सर्वदृक् GK_4.84d योगिनो बिभ्यति ह्य् अस्माद् GK_3.39c यो ऽस्ति कल्पितसंवृत्या GK_4.73a रजोधूमादिभिर् युते GK_3.5b रज्जुर् एवेति चाद्वैतं GK_2.18c रसादयो हि ये कोशा GK_3.11a रूपकार्यसमाख्याश् च GK_3.6a लक्षणाशून्यम् उभयं GK_4.67c लय इति च तद्विदः GK_2.28b लयसामान्यम् एव च GK_1.21d लये संबोधयेच् चित्तं GK_3.44a लीयते हि सुषुप्ते तन् GK_3.35a लोका इति लोकविदो GK_2.21c लोकांल् लोकविदः प्राहुर् GK_2.27a लोकोत्तरम् इति स्मृतम् GK_4.88b वन्द्यश् चैव महामुनिः GK_1.22d वन्ध्यापुत्रो न तत्त्वेन GK_3.28c वर्तमाने ऽपि तत् तथा GK_2.6b वर्तमाने ऽपि तत् तथा GK_4.31b वस्त्वभावं स बुद्ध्वैव GK_4.79c वस्त्वाभासं तथैव च GK_4.45b वादा इति वादविदो GK_2.24c वादिनः केचिद् एव हि GK_4.3b विकरोत्य् अपरान् भावान् GK_2.13a विकल्पो विनिवर्तते GK_2.18b विकल्पो विनिवर्तेत GK_1.18a विकारावयवौ तथा GK_3.7d विकारावयवौ यथा GK_3.7b विक्षिप्तं कामभोगयोः GK_3.42b विक्षिप्तं शमयेत् पुनः GK_3.44b विज्ञानस्पन्दितं तथा GK_4.47d विज्ञानं शान्तम् अद्वयम् GK_4.45d विज्ञाने ऽपि तथैव स्युर् GK_4.50c विज्ञाने स्पन्दमाने वै GK_4.51a विज्ञेयान्य् अग्रयाणतः GK_4.90b वितथैः सदृशाः सन्तो GK_2.6c वितथैः सदृशाः सन्तो GK_4.31c विद्यते न हि नानात्वं GK_4.91c विपर्यासाद् यथा जाग्रद् GK_4.41a विपर्यासे तयोः क्षीणे GK_1.15c विप्राणां विनयो ह्य् एष GK_4.86a विभूतिं प्रसवं त्व् अन्ये GK_1.7a विवदन्तः परस्परम् GK_4.3d विवदन्तो द्वया ह्य् एवम् GK_4.4c विवदामो न तैः सार्धम् GK_4.5c विवेकस् तत्र नोच्यते GK_4.60d विशेषस् त्व् इन्द्रियान्तरे GK_2.15d विशेषो नान्यहेतुकः GK_2.14d विश्वस्यात्वविवक्षायाम् GK_1.19a विश्वो हि स्थूलभुङ् नित्यं GK_1.3a विषयः स हि बुद्धानां GK_4.80c विषया इति तद्विदः GK_2.21b वीतरागभयक्रोधैर् GK_2.35a वीतशोकं तथाकामम् GK_4.78c वेदा इति वेदविदो GK_2.22a वेदान्तेषु विचक्षणैः GK_2.31d वेदैतद् उभयं यस् तु GK_1.5c वैतथ्यं तेन वै प्राप्तं GK_2.3c वैतथ्यं सर्वभावानां GK_2.1a वैशारद्यं तु वै नास्ति GK_4.94a व्यश्नुते तद् अनन्तरम् GK_1.27d व्याख्यातं निह्नुते यतः GK_3.26b व्याख्यातास् तैत्तिरीयके GK_3.11b शमः प्राकृत उच्यते GK_4.86b शाश्वतं नास्ति तेन वै GK_4.57b शाश्वताशाश्वताभिधा GK_4.60b शुद्धं लौकिकम् इष्यते GK_4.87d श्रूयते न्यायपूर्वकम् GK_2.3b षड्विंश इति चापरे GK_2.26b स एव बुध्यते भेदान् GK_2.12c स एष नेति नेतीति GK_3.26a सकषायं विजानीयात् GK_3.44c सकृद्विभातं सर्वज्ञं GK_3.36c सकृद्विभातो ह्य् एवैष GK_4.81c सच् च सद्धेतुकं नास्ति GK_4.40c सज् जागरितम् इष्यते GK_4.37d सताम् इति विनिश्चयः GK_1.6b सतो हि मायया जन्म GK_3.27a सद् असत् सदसद् वापि GK_4.22c सद् असद्धेतुकं तथा GK_4.40b सदा बुद्धैः प्रकीर्तितम् GK_4.88d सदा साध्यसमो हि सः GK_4.20b सदृशे तत् प्रवर्तते GK_4.79b सद्धेतुकम् असत् कुतः GK_4.40d सद्भावेन ह्य् अजं सर्वम् GK_4.57c स पूज्यः सर्वभूतानां GK_1.22c सप्रयोजनता तेषां GK_2.7a सप्रयोजनता तेषां GK_4.32a स भुञ्जानो न लिप्यते GK_1.5d समप्राप्तं न चालयेत् GK_3.44d समाधिर् अचलो ऽभयः GK_3.37d स मुनिर् नेतरो जनः GK_1.29d सर्पधारादिभिर् भावैस् GK_2.17c सर्वचिन्तासमुत्थितः GK_3.37b सर्वज्ञता हि सर्वत्र GK_4.89c सर्वज्ञं परिचक्षते GK_3.47d सर्वम् अग्राह्यभावेन GK_3.26c सर्वव्यापिनम् ओंकारं GK_1.28c सर्वसत्त्वसुखो हितः GK_4.2b सर्वस्य प्रणवो ह्य् आदिर् GK_1.27a सर्वस्य हृदि संस्थितम् GK_1.28b सर्वं जनयति प्राणश् GK_1.6c सर्वाभिलापविगतः GK_3.37a सर्वे चेह तु सर्वदा GK_2.28d सर्वे धर्मा अनादयः GK_4.91b सर्वे धर्मा मृषा स्वप्ने GK_4.33a सर्वे धर्मास् तथा ज्ञानं GK_4.99c सर्वे धर्माः समाभिन्ना GK_4.93c सर्वे धर्माः सुनिश्चिताः GK_4.92b सर्वे धर्माः स्वभावतः GK_4.10b सवस्तु सोपलम्भं च GK_4.87a सहजा अकृता च या GK_4.9b संक्लेशस्योपलब्धेश् च GK_4.24c संघाताः स्वप्नवत् सर्वे GK_3.10a संबुद्धो न प्रपद्यते GK_4.35b संभवः प्रतिषिध्यते GK_3.25b संभवे हेतुफलयोर् GK_4.16a संभवो ऽस्ति कथंचन GK_4.38d संभवो ऽस्य न विद्यते GK_3.48b संभवो ऽस्य न विद्यते GK_4.71b संभूतेर् अपवादाच् च GK_3.25a संवृतत्वेन भिद्यते GK_2.4d संवृतत्वेन हेतुना GK_2.1d संवृते ऽस्मिन् प्रदेशे वै GK_4.33c संवृत्या जायते तु सः GK_4.74d संवृत्या जायते सर्वं GK_4.57a संसारस् तावद् आयतः GK_4.56b संसारस्य न सेत्स्यते GK_4.30b संसारं न प्रपद्यते GK_4.56d संस्पृशत्य् अध्वसु त्रिषु GK_4.27b सा च तुर्ये न विद्यते GK_1.13d सा च माया न विद्यते GK_4.58d सामान्यं वेत्ति निश्चितः GK_1.22b सांसिद्धिकी स्वाभाविकी GK_4.9a सिद्धौ साध्यस्य युज्यते GK_4.20d सुखम् आव्रियते नित्यं GK_4.82a सुप्रशान्तः सकृज्ज्योतिः GK_3.37c सुप्रसन्नं लये चैव GK_3.42c सुषुप्ते ऽन्यो न तत्समः GK_3.34d सूक्ष्म इति सूक्ष्मविदः GK_2.23a सृज्यमाने समा श्रुतिः GK_3.23b सृष्टिर् अन्यैर् विकल्पिता GK_1.7d सृष्टिर् इति सृष्टिविदो GK_2.28a सृष्टिर् या चोदितान्यथा GK_3.15b सो ऽमृतत्वाय कल्पते GK_4.92d स्त्रीपुंनपुंसकं लैङ्गाः GK_2.27c स्थितिर् इति स्थितिविदः GK_2.28c स्थितौ सर्वशरीरेषु GK_3.9c स्थूल इति च तद्विदः GK_2.23b स्थूलं तर्पयते विश्वं GK_1.4a स्पन्दते मायया मनः GK_3.29b स्पन्दते मायया मनः GK_3.29d स्फुटा एव च ये बहिः GK_2.15b स्यान् नास्ति परमार्थतः GK_4.73d स्वतो वा परतो वापि GK_4.22a स्वप्ने आहुर् मनीषिणः GK_2.1b स्वप्ने आहुः प्रकाशितम् GK_2.3d स्वप्नजागरितस्थाने ह्य् GK_2.5a स्वप्नदृक्चित्तदृश्यास् ते GK_4.64a स्वप्नदृक्चित्तम् इष्यते GK_4.64d स्वप्नदृक् प्रचरन् स्वप्ने GK_4.63a स्वप्ननिद्रायुताव् आद्यौ GK_1.14a स्वप्नमायासरूपेति GK_1.7c स्वप्नमाये यथा दृष्टे GK_2.31a स्वप्नवृत्ताव् अपि त्व् अन्तश् GK_2.9a स्वप्ने चावस्तुकः कायः GK_4.36a स्वप्ने पश्यति तन्मयः GK_4.39b स्वप्ने विप्रतिपद्यते GK_2.7b स्वप्ने विप्रतिपद्यते GK_4.32b स्वभावं न जहाति या GK_4.9d स्वभावेनामृतो यस्य GK_3.22a स्वभावेनामृतो यस्य GK_4.8a स्वसिद्धान्तव्यवस्थासु GK_3.17a स्वस्थं शान्तं सनिर्वाणम् GK_3.47a हेतुनाजं प्रकाशते GK_3.26d हेतुर् न जायते अनादेः GK_4.23a हेतुं पृथग् अनाप्नुवन् GK_4.78b हेतोर् आदिः फलं येषाम् GK_4.14a हेतोर् आदिः फलं येषाम् GK_4.15a हेतोः फलस्य चानादिः GK_4.14c हेत्वभावे फलं कुतः GK_4.76d हेयज्ञेयाप्यपाक्यानि GK_4.90a