Gaudapada:
Agamasastra (=Gaudapadakarika, Gaudapadiyakarika)
[verse commentary on the Mandukya-Upanisad]

Input by Peter Schreiner

PLAIN TEXT VERSION


Based on the edition by Vinayaka Ganesha Apate.
Pune 1921 (Anandasrama Sanskrit Series ; 10)

Compared with the following editions:

[S:] Ishadi-dashopanishadah : Ten Principal Upanishads
with Shankarabhashya, Delhi 1964 (pp. 424-497)

[B:] The Agamasastra of Gaudapada, ed. Vidhushekhara Bhattacharya,
Calcutta 1943 (reprint: Delhi 1989)

[K:] Gaudapada-Karika : edited with a complete translation into English ...,
[ed.] Raghujnath Damodar Karmarkar. Poona 1963 (reprint: 1973).




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






atha gauḍapādīyakārikāḥ

(bahiṣ[S:]bahiḥ)prajño vibhur viśvo hy antaḥprajñas tu taijasaḥ /
ghanaprajñas tathā prājña eka eva tridhā (smṛtaḥ [B:]sthitaḥ) // 1.1 //
dakṣiṇākṣimukhe viśvo manasy antas tu taijasaḥ /
ākāśe ca hṛdi prājñas tridhā dehe vyavasthitaḥ // 1.2 //
viśvo hi sthūlabhuṅ nityaṃ taijasaḥ praviviktabhuk /
ānandabhuk tathā prājñas tridhā bhogaṃ nibodhata // 1.3 //
sthūlaṃ tarpayate viśvaṃ praviviktaṃ tu taijasam /
ānandaś ca tathā prājñaṃ tridhā tṛptiṃ nibodhata // 1.4 //
triṣu dhāmasu yad bhojyaṃ bhoktā yaś ca prakīrtitaḥ /
vedaitad ubhayaṃ yas tu sa bhuñjāno na lipyate // 1.5 //
prabhavaḥ sarva(bhāvānāṃ [B:]bhūtānāṃ) satām iti viniścayaḥ /
sarvaṃ janayati prāṇaś cetoaṃśūn puruṣaḥ pṛthak // 1.6 //
vibhūtiṃ prasavaṃ tv anye manyante sṛṣṭicintakāḥ /
svapnamāyā(sa[B:]sva)rūpeti sṛṣṭir anyair vikalpitā // 1.7 //
icchāmātraṃ prabhoḥ sṛṣṭir iti sṛṣṭau viniścitāḥ /
kālāt prasūtiṃ bhūtānāṃ manyante kālacintakāḥ // 1.8 //
bhogārthaṃ sṛṣtir ity anye krīḍārtham iti cāpare /
devasyaiṣa svabhāvo 'yam āptakāmasya kā spṛhā // 1.9 //
nivṛtteḥ sarvaduḥkhānām īśānaḥ prabhur avyayaḥ /
advaitaḥ sarvabhāvānāṃ devas turyo vibhuḥ smṛtaḥ // 1.10 //
kāryakāraṇabaddhau tāv iṣyete viśvataijasau /
prājñaḥ kāraṇabaddhas tu (dvau tau [B:]dve tu) turye na sidhyataḥ // 1.11 //
nātmānaṃ na (parāṃś [S:]paraṃ) caiva na satyaṃ nāpi cānṛtam /
prājñaḥ kiṃcana saṃvetti (turyaṃ tat [B:]turīyaḥ) sarvadṛk sadā // 1.12 //
dvaitasyāgrahaṇaṃ tulyam ubhayoḥ prājñaturyayoḥ /
bījanidrāyutaḥ prājñaḥ sā ca turye na vidyate // 1.13 //
svapnanidrāyutāv ādyau prājñas tv asvapnanidrayā /
na nidrāṃ naiva ca svapnaṃ turye paśyanti niścitāḥ // 1.14 //
anyathā gṛhṇataḥ svapno nidrā tattvam ajānataḥ /
viparyāse tayoḥ kṣīṇe turīyaṃ padam aśnute // 1.15 //
anādimāyayā supto yadā jīvaḥ prabudhyate /
ajam anidram asvapnam advaitaṃ budhyate tadā // 1.16 //
prapañco yadi vidyeta nivarteta na saṃśayaḥ /
māyāmātram idaṃ dvaitam advaitaṃ paramārthataḥ // 1.17 //
vikalpo vinivarteta kalpito yadi kenacit /
upadeśād ayaṃ vādo jñāte dvaitaṃ na vidyate // 1.18 //
viśvasyātvavivakṣāyām ādisāmānyam utkaṭam /
mātrāsaṃpratipattau syād āptisāmānyam eva ca // 1.19 //
taijasasyotvavijñāne utkarṣo dṛśyate sphuṭam /
mātrāsaṃpratipattau syād ubhayatvaṃ tathāvidham // 1.20 //
makārabhāve prājñasya mānasāmānyam utkaṭam /
mātrāsaṃpratipattau tu layasāmānyam eva ca // 1.21 //
triṣu dhāmasu (yat [B:]yas) tulyaṃ sāmānyaṃ vetti niścitaḥ /
sa pūjyaḥ sarvabhūtānāṃ vandyaś caiva mahāmuniḥ // 1.22 //
akāro nayate viśvam ukāraś cāpi taijasam /
makāraś ca punaḥ prājñaṃ nāmātre vidyate gatiḥ // 1.23 //
oṃkāraṃ pādaśo vidyāt pādā mātrā na saṃśayaḥ /
oṃkāraṃ pādaśo jñātvā na kiṃcid api cintayet // 1.24 //
yuñjīta praṇave cetaḥ praṇavo brahma nirbhayam /
praṇave nityayuktasya na bhayaṃ vidyate kvacit // 1.25 //
praṇavo hy aparaṃ brahma praṇavaś ca (paraḥ [B:,S:]paraṃ) smṛtaḥ /
apūrvo 'nantaro 'bāhyo anaparaḥ praṇavo 'vyayaḥ // 1.26 //
sarvasya praṇavo hy ādir madhyam antas tathaiva ca /
evaṃ hi praṇavaṃ jñātvā vyaśnute tad anantaram // 1.27 //
praṇavaṃ hīśvaraṃ vidyāt sarvasya hṛdi saṃsthitam /
sarvavyāpinam oṃkāraṃ matvā dhīro na śocati // 1.28 //
amātro 'nantamātraś ca dvaitasyopaśamaḥ śivaḥ /
oṃkāro vidito yena sa munir netaro janaḥ // 1.29 //

[col: iti (māṇḍūkyopaniṣadarthāviṣkaraṇaparāyāṃ gauḍapādīyakārikāyāṃ prathamam āgamaprakaraṇam
[B:]gaudapādīye āgamaśāstre āgamākhyaṃ prathamaṃ prakaraṇaṃ samāptam) :col]


(atha gauḍapādīyakārikāyāṃ vaitathyākhyaṃ dvitīyaṃ prakaraṇam [K:]dvitīyaṃ prakaraṇam
[S:]vaitathyaprakaraṇam)

vaitathyaṃ sarvabhāvānāṃ svapne āhur manīṣiṇaḥ /
antaḥsthānāt tu bhāvānāṃ saṃvṛtatvena hetunā // 2.1 //
adīrghatvāc ca kālasya gatvā deśān na paśyati /
pratibuddhaś ca vai sarvas tasmin deśe na vidyate // 2.2 //
abhāvaś ca rathādīnāṃ śrūyate nyāyapūrvakam /
vaitathyaṃ tena vai prāptaṃ svapne āhuḥ prakāśitam // 2.3 //
antaḥsthānāt tu bhedānāṃ (tasmāj [B:]tathā) jāgarite smṛtam /
yathā tatra tathā svapne (saṃvṛtatvena [B:]saṃvṛtatvaṃ na) bhidyate // 2.4 //
(svapnajāgaritasthāne [B,S:]svapnajāgarite sthāne) hy ekam āhur manīṣiṇaḥ /
bhedānāṃ hi samatvena prasiddhenaiva hetunā // 2.5 //
ādāv ante ca yan nāsti vartamāne 'pi tat tathā /
vitathaiḥ sadṛśāḥ santo avitathā iva lakṣitāḥ // 2.6 //
saprayojanatā teṣāṃ svapne (vipratipadyate [B:]api pratipadyate) /
tasmād ādyantavattvena mithyaiva khalu te smṛtāḥ // 2.7 //
(apūrvaṃ [B:]apūrvāḥ) sthāni(dharmo [B:]dharmā) hi yathā svarganivāsinām /
tān ayaṃ prekṣate gatvā yathaiveha suśikṣitaḥ // 2.8 //
svapnavṛttāv api tv antaś cetasā kalpitaṃ tv asat /
bahiś cetogṛhītaṃ sad dṛṣṭaṃ vaitathyam etayoḥ // 2.9 //
jāgradvṛttāv api tv antaś cetasā kalpitaṃ tv asat /
bahiś cetogṛhītaṃ sad yuktaṃ vaitathyam etayoḥ // 2.10 //
ubhayor api vaitathyaṃ bhedānāṃ sthānayor yadi /
ka etān budhyate bhedān ko vai teṣāṃ vikalpakaḥ // 2.11 //
kalpayaty ātmanātmānam ātmā devaḥ svamāyayā /
sa eva budhyate bhedān iti vedāntaniścayaḥ // 2.12 //
vikaroty aparān bhāvān antaś citte (vyavasthitān [B:]avyavasthitān) /
niyatāṃś ca bahiś citte evaṃ kalpayate prabhuḥ // 2.13 //
citta(kālā hi [B:]kālāś ca) ye 'ntas tu dvayakālāś ca ye bahiḥ /
kalpitā eva te sarve viśeṣo nānyahetukaḥ // 2.14 //
avyaktā eva ye 'ntas tu sphuṭā eva ca ye bahiḥ /
kalpitā eva te sarve viśeṣas tv indriyāntare // 2.15 //
jīvaṃ kalpayate pūrvaṃ tato bhāvān pṛthagvidhān /
bāhyān ādhyātmikāṃś caiva yathāvidyas tathāsmṛtiḥ // 2.16 //
aniścitā yathā rajjur andhakāre vikalpitā /
sarpadhārādibhir bhāvais tadvad ātmā vikalpitaḥ // 2.17 //
niścitāyāṃ yathā rajjvāṃ vikalpo vinivartate /
rajjur eveti cādvaitaṃ tadvad ātmaviniścayaḥ // 2.18 //
prāṇādibhir (anantaiś ca [B,S:]anantais tu) $ bhāvair etair vikalpitaḥ /
māyaiṣā tasya devasya (yayā saṃmohitaḥ [B,S:]yayāyaṃ mohitaḥ) svayam // 2.19 //
(prāṇa [B:]prāṇā) iti prāṇavido bhūtānīti ca tadvidaḥ /
guṇā iti guṇavidas tattvānīti ca tadvidaḥ // 2.20 //
pādā iti pādavido viṣayā iti tadvidaḥ /
lokā iti lokavido devā iti ca tadvidaḥ // 2.21 //
vedā iti vedavido yajñā iti ca tadvidaḥ /
bhokteti ca bhoktṛvido bhojyam iti ca tadvidaḥ // 2.22 //
sūkṣma iti sūkṣmavidaḥ sthūla iti ca tadvidaḥ /
mūrta iti mūrtavido amūrta iti ca tadvidaḥ // 2.23 //
kāla iti kālavido diśa iti ca tadvidaḥ /
vādā iti vādavido bhuvanānīti tadvidaḥ // 2.24 //
mana iti manovido buddhir iti ca tadvidaḥ /
cittam iti cittavido dharmādharmau ca tadvidaḥ // 2.25 //
pañcaviṃśaka ity eke ṣaḍviṃśa iti cāpare /
ekatriṃśaka ity āhur ananta iti cāpare // 2.26 //
lokāṃl lokavidaḥ prāhur āśramā iti tadvidaḥ /
strīpuṃnapuṃsakaṃ laiṅgāḥ parāparam athāpare // 2.27 //
sṛṣṭir iti sṛṣṭivido laya iti ca tadvidaḥ /
sthitir iti sthitividaḥ (sarve [B:]sarvaṃ) ceha tu sarvadā // 2.28 //
yaṃ bhāvaṃ darśayed yasya taṃ bhāvaṃ sa tu paśyati /
taṃ cāvati sa bhūtvāsau tadgrahaḥ samupaiti tam // 2.29 //
etair eṣo apṛthagbhāvaiḥ pṛthag eveti lakṣitaḥ /
evaṃ yo veda tattvena kalpayet so 'viśaṅkitaḥ // 2.30 //
svapnamāye yathā dṛṣṭe gandharvanagaraṃ yathā /
tathā viśvam idaṃ dṛṣṭaṃ vedānteṣu vicakṣaṇaiḥ // 2.31 //
na nirodho na cotpattir na baddho na ca sādhakaḥ /
na mumukṣur na vai mukta ity eṣā paramārthatā // 2.32 //
bhāvair asadbhir evāyam advayena ca kalpitaḥ /
bhāvā apy advayenaiva tasmād advayatā śivā // 2.33 //
(nātma[B:]nānya)bhāvena nānedaṃ na svenāpi kathaṃcana /
na pṛthaṅ nāpṛthak kiṃcid iti tattvavido viduḥ // 2.34 //
vītarāgabhayakrodhair munibhir vedapāragaiḥ /
nirvikalpo hy ayaṃ dṛṣṭaḥ prapañcopaśamo 'dvayaḥ // 2.35 //
tasmād evaṃ viditvainam advaite yojayet smṛtim /
advaitaṃ samanuprāpya jaḍaval lokam ācaret // 2.36 //
niḥstutir nirnamaskāro niḥsvadhākāra eva ca /
calācalaniketaś ca yatir yādṛcchiko bhavet // 2.37 //
tattvam ādhyātmikaṃ dṛṣṭvā tattvaṃ dṛṣṭvā tu bāhyataḥ /
tattvībhūtas tadārāmas tattvād apracyuto bhavet // 2.38 //

[col: iti (gauḍapādīyakārikāyāṃ [B:]gauḍapādīye āgamaśāstre [S:]gauḍapādīyakārikāsu)vaitathyākhyaṃ
dvitīyaṃ (prakaraṇam [B:]prakaraṇaṃ samāptam) :col]


atha gauḍapādīyakārikāsv advaitākhyaṃ tṛtīyaṃ prakaraṇam | oṃ

upāsanāśrito dharmo jāte brahmaṇi vartate /
prāg utpatter ajaṃ sarvaṃ tenāsau kṛpaṇaḥ smṛtaḥ // 3.1 //
ato vakṣyāmy akārpaṇyam ajāti samatāṃ gatam /
yathā na jāyate kiṃcij jāyamānaṃ samantataḥ // 3.2 //
ātmā hy ākāśavaj jīvair ghaṭākāśair ivoditaḥ /
ghaṭādivac ca saṃghātair jātāv etan nidarśanam // 3.3 //
ghaṭādiṣu pralīneṣu ghaṭākāśādayo yathā /
ākāśe saṃpralīyante tadvaj jīvā ihātmani // 3.4 //
yathaikasmin ghaṭākāśe rajodhūmādibhir yute /
na sarve saṃprayujyante tadvaj jīvāḥ sukhādibhiḥ // 3.5 //
rūpakāryasamākhyāś ca bhidyante tatra tatra vai /
ākāśasya na bhedo 'sti tadvaj jīveṣu nirṇayaḥ // 3.6 //
nākāśasya ghaṭākāśo vikārāvayavau yathā /
naivātmanaḥ sadā jīvo vikārāvayavau tathā // 3.7 //
yathā bhavati bālānāṃ gaganaṃ malinaṃ malaiḥ /
tathā bhavaty abuddhānām ātmāpi malino malaiḥ // 3.8 //
maraṇe saṃbhave caiva gatyāgamanayor api /
(sthitau [B:]sthitaḥ) sarvaśarīreṣu (ākāśenā[K,S:]cākāśenā)vilakṣaṇaḥ [CHECK!] // 3.9 //
saṃghātāḥ svapnavat (sarve [K: ,S:]sarve) ātmamāyāvisarjitāḥ [CHECK!] /
ādhikye sarvasāmye vā nopapattir hi vidyate // 3.10 //
rasādayo hi ye kośā vyākhyātās taittirīyake /
teṣāṃ ātmā paro jīvaḥ (khaṃ yathā [B:]sayathā) saṃprakāśitaḥ // 3.11 //
dvayor dvayor madhujñāne paraṃ brahma prakāśitam /
pṛthivyām udare caiva yathākāśaḥ prakāśitaḥ // 3.12 //
jīvātmanor ananyatvam abhedena praśasyate /
nānātvaṃ nindyate yac ca tad evaṃ hi samañjasam // 3.13 //
jīvātmanoḥ pṛthaktvaṃ yat prāg utpatteḥ prakīrtitam /
bhaviṣyadvṛttyā gauṇaṃ tan mukhyatvaṃ (hi na [B:]na hi) yujyate // 3.14 //
mṛllohavisphuliṅgādyaiḥ sṛṣṭir yā coditānyathā /
upāyaḥ so 'vatārāya nāsti bhedaḥ kathaṃcana // 3.15 //
āśramās trividhā hīna $ madhyamotkṛṣṭadṛṣṭayaḥ /
upāsanopadiṣṭeyaṃ tadartham anukampayā // 3.16 //
svasiddhāntavyavasthāsu dvaitino niścitā dṛḍham /
parasparaṃ virudhyante tair ayaṃ na virudhyate // 3.17 //
advaitaṃ paramārtho hi dvaitaṃ tadbheda ucyate /
teṣām ubhayathā dvaitaṃ tenāyaṃ na virudhyate // 3.18 //
māyayā bhidyate hy etan nānyathājaṃ kathaṃcana /
tattvato bhidyamāne hi martyatām amṛtaṃ vrajet // 3.19 //
ajātasyaiva bhāvasya jātim icchanti vādinaḥ /
ajāto hy amṛto bhāvo martyatāṃ katham eṣyati // 3.20 //
na bhavaty amṛtaṃ martyaṃ na martyam amṛtaṃ tathā /
prakṛter anyathābhāvo na kathaṃcid bhaviṣyati // 3.21 //
svabhāvenāmṛto yasya bhāvo gacchati martyatām /
kṛtakenāmṛtas tasya kathaṃ sthāsyati niścalaḥ // 3.22 //
bhūtato 'bhūtato vāpi sṛjyamāne samā śrutiḥ /
niścitaṃ yuktiyuktaṃ ca yat tad bhavati netarat // 3.23 //
neha nāneti cāmnāyād indro māyābhir ity api /
ajāyamāno bahudhā māyayā jāyate tu saḥ // 3.24 //
saṃbhūter apavādāc ca saṃbhavaḥ pratiṣidhyate /
ko (nv [K,B,S:]tv) enaṃ janayed iti kāraṇaṃ pratiṣidhyate [CHECK!] // 3.25 //
sa eṣa neti netīti vyākhyātaṃ nihnute yataḥ /
sarvam agrāhyabhāvena hetunājaṃ prakāśate // 3.26 //
sato hi māyayā janma yujyate na tu tattvataḥ /
tattvato jāyate yasya jātaṃ tasya hi jāyate // 3.27 //
asato māyayā janma tattvato naiva yujyate /
vandhyāputro na tattvena māyayā vāpi jāyate // 3.28 //
yathā svapne dvayābhāsaṃ spandate māyayā manaḥ /
tathā jāgraddvayābhāsaṃ spandate māyayā manaḥ // 3.29 //
advayaṃ ca dvayābhāsaṃ manaḥ svapne na saṃśayaḥ /
advayaṃ ca dvayābhāsaṃ tathā jāgran na saṃśayaḥ // 3.30 //
manodṛśyam idaṃ dvaitaṃ yat kiṃcit sacarācaram /
manaso hy amanībhāve dvaitaṃ naivopalabhyate // 3.31 //
ātmasatyānubodhena na saṃkalpayate yadā /
amanastāṃ tadā yāti grāhyābhāve (tad agraham [B:]tadagrahāt) // 3.32 //
akalpakam ajaṃ jñānaṃ jñeyābhinnaṃ pracakṣate /
brahma jñeyam ajaṃ nityam ajenājaṃ vibudhyate // 3.33 //
nigṛhītasya manaso nirvikalpasya dhīmataḥ /
pracāraḥ sa tu vijñeyaḥ suṣupte 'nyo na tatsamaḥ // 3.34 //
līyate hi suṣupte tan nigṛhītaṃ na līyate /
tad eva nirbhayaṃ brahma jñānālokaṃ samantataḥ // 3.35 //
ajam anidram asvapnam anāmakam arūpakam /
sakṛdvibhātaṃ sarvajñaṃ nopacāraḥ kathaṃcana // 3.36 //
sarvābhilāpavigataḥ $ sarvacintāsamutthitaḥ /
supraśāntaḥ sakṛjjyotiḥ samādhir acalo 'bhayaḥ // 3.37 //
graho na tatra notsargaś cintā yatra na vidyate /
ātmasaṃsthaṃ tadā jñānam ajāti samatāṃ gatam // 3.38 //
asparśayogo (vai nāma [B:]nāmaiṣa) durdarśaḥ sarvayogibhiḥ /
yogino bibhyati hy asmād abhaye bhayadarśinaḥ // 3.39 //
manaso nigrahāyattam abhayaṃ sarvayogiṇām /
duḥkhakṣayaḥ prabodhaś cāpy akṣayā śāntir eva ca // 3.40 //
utseka udadher yadvat $ kuśāgreṇaikabindunā /
manaso nigrahas tadvad bhaved aparikhedataḥ // 3.41 //
upāyena nigṛhṇīyād vikṣiptaṃ kāmabhogayoḥ /
suprasannaṃ laye caiva yathā kāmo layas tathā // 3.42 //
duḥkhaṃ sarvam anusmṛtya (kāma[S:]kāya)bhogān nivartayet /
ajaṃ sarvam anusmṛtya jātaṃ naiva tu paśyati // 3.43 //
laye saṃbodhayec cittaṃ vikṣiptaṃ śamayet punaḥ /
sakaṣāyaṃ (vijānīyāt sama [B:]vijānīyāc chama)prāptaṃ na cālayet // 3.44 //
nāsvādayet sukhaṃ tatra niḥsaṅgaḥ prajñayā bhavet /
niścalaṃ niścarat cittam ekīkuryāt prayatnataḥ // 3.45 //
yadā na līyate cittaṃ na ca vikṣipyate punaḥ /
aniṅganam anābhāsaṃ niṣpannaṃ brahma tat tadā // 3.46 //
svasthaṃ śāntaṃ sanirvāṇam akathyaṃ sukham uttamam /
ajam ajena jñeyena sarvajñaṃ paricakṣate // 3.47 //
na kaścij jāyate jīvaḥ saṃbhavo 'sya na vidyate /
etat tad uttamaṃ satyaṃ yatra kiṃcin na jāyate // 3.48 //

[col: iti (gauḍapādīyakārikāyām advaitākhyaṃ [B:]gauḍapādīye āgamaśāstre 'dvaitākhyaṃ) tṛtīyaṃ
(prakaraṇam || oṃ tat sat || [B:]prakaraṇaṃ samāptam) :col]


athālātaśāntyākhyaṃ caturthaprakaraṇam

jñānenākāśakalpena dharmān yo gaganopamān /
jñeyābhinnena saṃbuddhas taṃ vande dvipadāṃ varam // 4.1 //
asparśayogo vai nāma sarvasattvasukho hitaḥ /
avivādo aviruddhaś ca deśitas taṃ namāmy aham // 4.2 //
bhūtasya jātim icchanti vādinaḥ kecid eva hi /
abhūtasyāpare dhīrā vivadantaḥ parasparam // 4.3 //
bhūtaṃ na jāyate kiṃcid abhūtaṃ naiva jāyate /
vivadanto (dvayā [B:]advayā) hy evam ajātiṃ khyāpayanti te // 4.4 //
khyāpyamānām ajātiṃ tair anumodāmahe vayam /
vivadāmo na taiḥ sārdham avivādaṃ nibodhata // 4.5 //
ajātasyaiva dharmasya jātim icchanti vādinaḥ /
ajāto hy amṛto dharmo martyatāṃ katham eṣyati // 4.6 //
na bhavaty amṛtaṃ martyaṃ na martyam amṛtaṃ tathā /
prakṛter anyathābhāvo na kathaṃcid bhaviṣyati // 4.7 //
svabhāvenāmṛto yasya dharmo gacchati martyatām /
kṛtakenāmṛtas tasya kathaṃ sthāsyati niścalaḥ // 4.8 //
sāṃsiddhikī svābhāvikī (sahajā [B:]sahajāpy) akṛtā ca yā /
prakṛtiḥ seti vijñeyā svabhāvaṃ na jahāti yā // 4.9 //
jarāmaraṇanirmuktāḥ sarve dharmāḥ svabhāvataḥ /
jarāmaraṇam icchantaś cyavante tanmanīṣayā // 4.10 //
kāraṇaṃ yasya vai kāryaṃ kāraṇaṃ tasya jāyate /
jāyamānaṃ katham ajaṃ bhinnaṃ nityaṃ kathaṃ ca tat // 4.11 //
kāraṇād (yady [B:]yad) ananyatvam ataḥ kāryam ajaṃ (tava [B:]yadi) /
jāyamānād dhi vai kāryāt kāraṇaṃ te kathaṃ dhruvam // 4.12 //
ajād vai jāyate yasya dṛṣṭāntas tasya nāsti vai /
jātāc ca jāyamānasya (na vyavasthā [B:]navyavasthā) prasajyate // 4.13 //
hetor ādiḥ phalaṃ yeṣām ādir hetuḥ phalasya ca /
hetoḥ phalasya cānādiḥ kathaṃ tair upavarṇyate // 4.14 //
hetor ādiḥ phalaṃ yeṣām ādir hetuḥ phalasya ca /
tathā janma bhavet teṣāṃ putrāj janma pitur yathā // 4.15 //
saṃbhave hetuphalayor eṣitavyaḥ kramas tvayā /
yugapat saṃbhave yasmād asaṃbandho viṣāṇavat // 4.16 //
phalād utpadyamānaḥ san na te hetuḥ prasidhyati /
aprasiddhaḥ kathaṃ hetuḥ phalam utpādayiṣyati // 4.17 //
yadi hetoḥ phalāt siddhiḥ phalasiddhiś ca hetutaḥ /
katarat (pūrvaniṣpannaṃ [B:]pūrvam utpannaṃ) yasya siddhir apekṣayā // 4.18 //
aśaktir aparijñānaṃ kramakopo 'tha vā punaḥ /
evaṃ hi sarvathā buddhair ajātiḥ paridīpitā // 4.19 //
bījāṅkurākhyo dṛṣṭāntaḥ sadā sādhyasamo hi (saḥ [B:]naḥ) /
na (hi [B:]ca) sādhyasamo hetuḥ siddhau sādhyasya yujyate // 4.20 //
pūrvāparāparijñānam ajāteḥ paridīpakam /
jāyamānād dhi vai dharmāt kathaṃ pūrvaṃ na gṛhyate // 4.21 //
svato vā parato vāpi na kiṃcid vastu jāyate /
sad asat sadasad vāpi na kiṃcid vastu jāyate // 4.22 //
hetur na jāyate (anādeḥ [B:]anādiḥ) phalaṃ (cāpi [B:]vāpi) svabhāvataḥ /
ādir na vidyate yasya tasya (hy ādir [B:]jātir) na vidyate // 4.23 //
prajñapteḥ sanimittatvam anyathā dvayanāśataḥ /
saṃkleśasyopalabdheś ca paratantrāstitā matā // 4.24 //
prajñapteḥ sanimittatvam iṣyate yuktidarśanāt /
nimittasyānimittatvam iṣyate bhūtadarśanāt // 4.25 //
cittaṃ na saṃspṛśaty arthaṃ nārthābhāsaṃ tathaiva ca /
abhūto hi yataś cārtho nārthābhāsas tataḥ pṛthak // 4.26 //
nimittaṃ na sadā cittaṃ saṃspṛśaty adhvasu triṣu /
animitto viparyāsaḥ kathaṃ tasya bhaviṣyati // 4.27 //
tasmān na jāyate cittaṃ cittadṛśyaṃ na jāyate /
tasya paśyanti ye jātiṃ khe vai paśyanti te padam // 4.28 //
ajātaṃ jāyate yasmād ajātiḥ prakṛtis tataḥ /
prakṛter anyathābhāvo na kathaṃcid bhaviṣyati // 4.29 //
anāder antavattvaṃ ca saṃsārasya na setsyate /
anantatā cādimato mokṣasya na bhaviṣyati // 4.30 //
ādāv ante ca yan nāsti vartamāne 'pi tat tathā /
vitathaiḥ sadṛśāḥ santo avitathā iva lakṣitāḥ // 4.31 //
saprayojanatā teṣāṃ svapne (vipratipadyate [B:]api pratipadyate) /
tasmād ādyantavattvena mithyaiva khalu te smṛtāḥ // 4.32 //
sarve dharmā mṛṣā svapne kāyasyāntarnidarśanāt /
saṃvṛte 'smin pradeśe vai bhūtānāṃ darśanaṃ kutaḥ // 4.33 //
na yuktaṃ darśanaṃ gatvā kālasyāniyamād gatau /
pratibuddhaś ca vai sarvas tasmin deśe na vidyate // 4.34 //
mitrādyaiḥ saha saṃmantrya (saṃbuddho [B:]prabuddho) na prapadyate /
gṛhītaṃ cāpi yat kiṃcit pratibuddho na paśyati // 4.35 //
svapne cāvastukaḥ kāyaḥ pṛthag anyasya darśanāt /
yathā kāyas tathā sarvaṃ cittadṛśyam avastukam // 4.36 //
grahaṇāj jāgaritavat taddhetuḥ svapne iṣyate /
tad(dhetutvāt tu [B:]dhetutvāc ca) tasyaiva saj jāgaritam iṣyate // 4.37 //
utpādasyāprasiddhatvād ajaṃ sarvam udāhṛtam /
na ca bhūtād abhūtasya saṃbhavo 'sti kathaṃcana // 4.38 | B: 4.40 //
asaj jāgarite dṛṣṭvā svapne paśyati tanmayaḥ /
asat svapne 'pi dṛṣṭvā ca pratibuddho na paśyati // 4.39 | B: 4.38 //
nāsty asaddhetukam asat sad asaddhetukaṃ tathā /
sac ca saddhetukaṃ nāsti saddhetukam asat kutaḥ // 4.40 | B: 4.41 //
viparyāsād yathā jāgrad acintyān bhūtavat spṛśet /
tathā svapne viparyāsād dharmāṃs tatraiva paśyati // 4.41 | B: 4.39 //
upalambhāt samācārād astivastutvavādinām /
jātis tu deśitā buddhair ajātes trasatāṃ sadā // 4.42 //
ajātes trasatāṃ teṣām upalaṃbhād viyanti ye /
jātidoṣā na setsyanti doṣo 'py alpo bhaviṣyati // 4.43 //
upalambhāt samācārān māyāhastī yathocyate /
upalambhāt samācārād asti vastu tathocyate // 4.44 //
jātyābhāsaṃ calābhāsaṃ vastvābhāsaṃ tathaiva ca /
ajācalam avastutvaṃ vijñānaṃ śāntam advayam // 4.45 //
evaṃ na jāyate cittam evaṃ dharmā ajāḥ smṛtāḥ /
evam eva vijānanto na patanti viparyaye // 4.46 //
ṛjuvakrādikābhāsam (alātaspanditaṃ [B:]alātaṃ spanditaṃ) yathā /
grahaṇagrāhakābhāsaṃ (vijñānaspanditaṃ [B:]vijñānaṃ spanditaṃ) tathā // 4.47 //
aspandamānam (alātam [B:]ālātam) anābhāsam ajaṃ yathā /
aspandamānaṃ vijñānam anābhāsam ajaṃ tathā // 4.48 //
alāte spandamāne vai nābhāsā anyatobhuvaḥ /
na tato 'nyatra nispandān nālātaṃ praviśanti te // 4.49 //
na nirgatā alātāt te dravyatvābhāvayogataḥ /
vijñāne 'pi tathaiva syur ābhāsasyāviśeṣataḥ // 4.50 //
vijñāne spandamāne vai nābhāsā anyatobhuvaḥ /
na tato 'nyatra nispandān na vijñānaṃ viśanti te // 4.51 //
na nirgatās te vijñānād dravyatvābhāvayogataḥ /
kāryakāraṇatābhāvād yato 'cintyāḥ sadaiva te // 4.52 //
dravyaṃ dravyasya hetuḥ syād anyad anyasya caiva hi /
dravyatvam anyabhāvo vā dharmāṇāṃ nopapadyate // 4.53 //
evaṃ na cittajā dharmāś cittaṃ vāpi na dharmajam /
evaṃ hetuphalājātiṃ praviśanti manīṣiṇaḥ // 4.54 //
yāvad dhetuphalāveśas tāvad dhetuphalodbhavaḥ /
kṣīṇe hetuphalāveśe nāsti hetuphalodbhavaḥ // 4.55 //
yāvad dhetuphalāveśaḥ saṃsāras tāvad āyataḥ /
kṣīṇe hetuphalāveśe (saṃsāraṃ na prapadyate [B:]saṃsāro nopapadyate) // 4.56 //
saṃvṛtyā jāyate sarvaṃ śāśvataṃ (nāsti tena [B:]tena nāsti) vai /
(sad[B:]sva)bhāvena hy ajaṃ sarvam ucchedas tena nāsti vai // 4.57 //
dharmā ye iti jāyante (jāyante [B:]saṃvṛtyā) te na tattvataḥ /
janma māyopamaṃ teṣāṃ sā ca māyā na vidyate // 4.58 //
yathā māyāmayād bījāj jāyate tanmayo 'ṅkuraḥ /
nāsau nityo na cocchedī tadvad dharmeṣu yojanā // 4.59 //
nājeṣu sarvadharmeṣu śāśvatāśāśvatābhidhā /
yatra varṇā na vartante vivekas tatra nocyate // 4.60 //
yathā svapne dvayābhāsaṃ cittaṃ calati māyayā /
tathā jāgrad dvayābhāsaṃ cittaṃ calati māyayā // 4.61 //
advayaṃ ca dvayābhāsaṃ cittaṃ svapne na saṃśayaḥ /
advayaṃ ca dvayābhāsaṃ (tathā [B:]cittaṃ) jāgran na saṃśayaḥ // 4.62 //
svapnadṛk pracaran svapne dikṣu vai daśasu sthitān /
aṇḍajān svedajān vāpi jīvān paśyati yān sadā // 4.63 //
svapnadṛkcittadṛśyās te na vidyante tataḥ pṛthak /
tathā taddṛśyam evedaṃ svapnadṛkcittam iṣyate // 4.64 //
carañ jāgarite jāgrad dikṣu vai daśasu sthitān /
aṇḍajān svedajān vāpi jīvān paśyati yān sadā // 4.65 //
jāgraccittekṣaṇīyās te na vidyante tataḥ pṛthak /
tathā taddṛśyam evedaṃ jāgrataś cittam iṣyate // 4.66 //
ubhe hy anyoanyadṛśye te kiṃ tad astīti cocyate /
lakṣaṇāśūnyam ubhayaṃ tanmatenaiva gṛhyate // 4.67 //
yathā svapnamayo jīvo jāyate mriyate 'pi ca /
tathā jīvā amī sarve bhavanti na bhavanti ca // 4.68 //
yathā māyāmayo jīvo jāyate mriyate 'pi ca /
tathā jīvā amī sarve bhavanti na bhavanti ca // 4.69 //
yathā nirmitako jīvo jāyate mriyate 'pi ca /
tathā jīvā amī sarve bhavanti na bhavanti ca // 4.70 //
na kaścij jāyate jīvaḥ saṃbhavo 'sya na vidyate /
etat tad uttamaṃ satyaṃ yatra kiṃcin na jāyate // 4.71 //
cittaspanditam evedaṃ grāhyagrāhakavad dvayam /
cittaṃ nirviṣayaṃ nityam asaṅgaṃ tena kīrtitam // 4.72 //
yo 'sti kalpitasaṃvṛtyā paramārthena nāsty asau /
(paratantrābhisaṃvṛtyā [B:]paratantro 'bhisaṃvṛtyā) syān nāsti paramārthataḥ // 4.73 //
ajaḥ kalpitasaṃvṛtyā paramārthena nāpy ajaḥ /
(paratantrābhiniṣpattyā [B:]paratantro 'bhiniṣpattyā) saṃvṛtyā jāyate tu saḥ // 4.74 //
abhūtābhiniveśo 'sti dvayaṃ tatra na vidyate /
dvayābhāvaṃ sa buddhvaiva nirnimitto na jāyate // 4.75 //
yadā na labhate hetūn uttamādhamamadhyamān /
tadā na jāyate cittaṃ hetvabhāve phalaṃ kutaḥ // 4.76 //
animittasya cittasya yānutpattiḥ samādvayā /
ajātasyaiva sarvasya cittadṛśyaṃ hi tad yataḥ // 4.77 //
buddhvānimittatāṃ satyāṃ hetuṃ pṛthag an(āpnuvan [B:]āpnuvat) /
vītaśokaṃ (tathā[B:]tadā)kāmam abhayaṃ padam aśnute // 4.78 //
abhūtābhiniveśād dhi sadṛśe tat pravartate /
vastvabhāvaṃ sa buddhvaiva niḥsaṅgaṃ vinivartate // 4.79 //
nivṛttasyāpravṛttasya niścalā hi tadā sthitiḥ /
viṣayaḥ sa hi buddhānāṃ tat sāmyam ajam advayam // 4.80 //
ajam anidram asvapnaṃ prabhātaṃ bhavati svayam /
sakṛdvibhāto hy evaiṣa dharmo (dhātusvabhāvataḥ [B:]dhātuḥ svabhāvataḥ) // 4.81 //
sukham āvriyate nityaṃ duḥkhaṃ vivriyate sadā /
yasya kasya ca dharmasya graheṇa bhagavān asau // 4.82 //
asti nāsty asti nāstīti nāsti nāstīti vā punaḥ /
calasthirobhayābhāvair āvṛṇoty eva bāliśaḥ // 4.83 //
koṭyaś catasra etās tu grahair yāsāṃ (sadāvṛtaḥ [K:]sahāvṛtaḥ) /
bhagavān ābhir aspṛṣṭo yena dṛṣṭaḥ sa sarvadṛk // 4.84 //
prāpya sarvajñatāṃ kṛtsnāṃ brāhmaṇyaṃ padam advayam /
anāpannādimadhyāntaṃ kim ataḥ param īhate // 4.85 //
viprāṇāṃ vinayo hy eṣa śamaḥ prākṛta ucyate /
damaḥ prakṛtidāntatvād evaṃ vidvāñ śamaṃ vrajet // 4.86 //
savastu sopalambhaṃ ca dvayaṃ laukikam iṣyate /
avastu sopalambhaṃ ca śuddhaṃ laukikam iṣyate // 4.87 //
avastv anupalambhaṃ ca lokottaram iti smṛtam /
jñānaṃ jñeyaṃ ca vijñeyaṃ sadā buddhaiḥ prakīrtitam // 4.88 //
jñāne ca trividhe jñeye krameṇa vidite svayam /
sarvajñatā hi sarvatra bhavatīha mahādhiyaḥ // 4.89 //
heyajñeyāpyapākyāni vijñeyāny agra(yāṇataḥ [B:]yānataḥ) /
teṣām anyatra vijñeyād upalambhas triṣu smṛtaḥ // 4.90 //
prakṛtyākāśavaj jñeyāḥ sarve dharmā anādayaḥ /
vidyate na hi nānātvaṃ teṣāṃ kvacana kiṃcana // 4.91 //
ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ /
yasyaivaṃ bhavati kṣāntiḥ so 'mṛtatvāya kalpate // 4.92 //
ādiśāntā hy anutpannāḥ prakṛtyaiva sunirvṛtāḥ /
sarve dharmāḥ samābhinnā ajaṃ sāmyaṃ viśāradam // 4.93 //
vaiśāradyaṃ tu vai nāsti bhede vicaratāṃ sadā /
bhedanimnāḥ pṛthagvādās tasmāt te kṛpaṇāḥ smṛtāḥ // 4.94 //
aje sāmye tu ye kecid bhaviṣyanti suniścitāḥ /
te hi loke mahājñānās tac ca loko na gāhate // 4.95 //
ajeṣv ajam asaṃkrāntaṃ dharmeṣu jñānam iṣyate /
yato na kramate jñānam asaṅgaṃ tena kīrtitam // 4.96 //
aṇumātre 'pi vaidharmye jāyamāne 'vipaścitaḥ /
asaṅgatā sadā nāsti kim utāvaraṇacyutiḥ // 4.97 //
alabdhāvaraṇāḥ sarve dharmāḥ prakṛtinirmalāḥ /
ādau buddhās tathā muktā budhyante iti nāyakāḥ // 4.98 //
kramate na hi buddhasya jñānaṃ dharmeṣu (tāpinaḥ ([B,K:]tāyinaḥ) /
(sarve dharmās [B:]sarvadharmās) tathā jñānaṃ naitad buddhena bhāṣitam // 4.99 //
durdarśam atigambhīram ajaṃ sāmyaṃ viśāradam /
buddhvā padam anānātvaṃ namas kurmo yathābalam // 4.100 //

[col: iti (gauḍapādācāryakṛtā māṇḍūkyopaniṣadkārikāḥ saṃpūrṇāḥ [B:]gauḍapādīye āgamaśāstre
'lātaśāntyākhyaṃ caturthaṃ prakaraṇaṃ samāptam) :col]