Gaudapada: Agamasastra (=Gaudapadakarika, Gaudapadiyakarika) [verse commentary on the Mandukya-Upanisad] Input by Peter Schreiner PLAIN TEXT VERSION Based on the edition by Vinayaka Ganesha Apate. Pune 1921 (Anandasrama Sanskrit Series ; 10) Compared with the following editions: [S:] Ishadi-dashopanishadah : Ten Principal Upanishads with Shankarabhashya, Delhi 1964 (pp. 424-497) [B:] The Agamasastra of Gaudapada, ed. Vidhushekhara Bhattacharya, Calcutta 1943 (reprint: Delhi 1989) [K:] Gaudapada-Karika : edited with a complete translation into English ..., [ed.] Raghujnath Damodar Karmarkar. Poona 1963 (reprint: 1973). atha गौडपादीयकारिकाः (बहिष्[S:]बहिः)प्रज्ञो विभुर् विश्वो ह्य् अन्तःप्रज्ञस् तु तैजसः । घनप्रज्ञस् तथा प्राज्ञ एक एव त्रिधा (स्मृतः [B:]स्थितः) ॥ 1.1 ॥ दक्षिणाक्षिमुखे विश्वो मनस्य् अन्तस् तु तैजसः । आकाशे च हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः ॥ 1.2 ॥ विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक् तथा प्राज्ञस् त्रिधा भोगं निबोधत ॥ 1.3 ॥ स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश् च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ 1.4 ॥ त्रिषु धामसु यद् भोज्यं भोक्ता यश् च प्रकीर्तितः । वेदैतद् उभयं यस् तु स भुञ्जानो न लिप्यते ॥ 1.5 ॥ प्रभवः सर्व(भावानां [B:]भूतानां) सताम् इति विनिश्चयः । सर्वं जनयति प्राणश् चेतोअंशून् पुरुषः पृथक् ॥ 1.6 ॥ विभूतिं प्रसवं त्व् अन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमाया(स[B:]स्व)रूपेति सृष्टिर् अन्यैर् विकल्पिता ॥ 1.7 ॥ इच्छामात्रं प्रभोः सृष्टिर् इति सृष्टौ विनिश्चिताः । कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ 1.8 ॥ भोगार्थं सृष्तिर् इत्य् अन्ये krŬÃrtham इति चापरे । देवस्यैष स्वभावो ऽयम् आप्तकामस्य का स्पृहा ॥ 1.9 ॥ निवृत्तेः सर्वदुःखानाम् ईशानः प्रभुर् अव्ययः । अद्वैतः सर्वभावानां देवस् तुर्यो विभुः स्मृतः ॥ 1.10 ॥ कार्यकारणबद्धौ ताव् इष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस् तु (द्वौ तौ [B:]द्वे तु) तुर्ये न सिध्यतः ॥ 1.11 ॥ नात्मानं न (परांश् [S:]परं) चैव न सत्यं नापि चानृतम् । प्राज्ञः किंचन संवेत्ति (तुर्यं तत् [B:]तुरीयः) सर्वदृक् सदा ॥ 1.12 ॥ द्वैतस्याग्रहणं तुल्यम् उभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ 1.13 ॥ स्वप्ननिद्रायुताव् आद्यौ प्राज्ञस् त्व् अस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ 1.14 ॥ अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वम् अजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदम् अश्नुते ॥ 1.15 ॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजम् अनिद्रम् अस्वप्नम् अद्वैतं बुध्यते तदा ॥ 1.16 ॥ प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः ॥ 1.17 ॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते ॥ 1.18 ॥ विश्वस्यात्वविवक्षायाम् आदिसामान्यम् उत्कटम् । मात्रासंप्रतिपत्तौ स्याद् आप्तिसामान्यम् एव च ॥ 1.19 ॥ तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम् । मात्रासंप्रतिपत्तौ स्याद् उभयत्वं तथाविधम् ॥ 1.20 ॥ मकारभावे प्राज्ञस्य मानसामान्यम् उत्कटम् । मात्रासंप्रतिपत्तौ तु लयसामान्यम् एव च ॥ 1.21 ॥ त्रिषु धामसु (यत् [B:]यस्) तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्द्यश् चैव महामुनिः ॥ 1.22 ॥ अकारो नयते विश्वम् उकारश् चापि तैजसम् । मकारश् च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ 1.23 ॥ ओंकारं पादशो विद्यात् पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किंचिद् अपि चिन्तयेत् ॥ 1.24 ॥ युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ 1.25 ॥ प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च (परः [B:,S:]परं) स्मृतः । अपूर्वो ऽनन्तरो ऽबाह्यो अनपरः प्रणवो ऽव्ययः ॥ 1.26 ॥ सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद् अनन्तरम् ॥ 1.27 ॥ प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् । सर्वव्यापिनम् ओंकारं मत्वा धीरो न शोचति ॥ 1.28 ॥ अमात्रो ऽनन्तमात्रश् च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर् नेतरो जनः ॥ 1.29 ॥ [चोल्: इति (माण्डूक्योपनिषदर्थाविष्करणपरायां गौडपादीयकारिकायां प्रथमम् आगमप्रकरणम् [B:]गौदपादीये आगमशास्त्रे आगमाख्यं प्रथमं प्रकरणं समाप्तम्) :चोल्] (अथ गौडपादीयकारिकायां वैतथ्याख्यं द्वितीयं प्रकरणम् [K:]द्वितीयं प्रकरणम् [S:]वैतथ्यप्रकरणम्) वैतथ्यं सर्वभावानां स्वप्ने आहुर् मनीषिणः । अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना ॥ 2.1 ॥ अदीर्घत्वाच् च कालस्य गत्वा देशान् न पश्यति । प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते ॥ 2.2 ॥ अभावश् च रथादीनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्तं स्वप्ने आहुः प्रकाशितम् ॥ 2.3 ॥ अन्तःस्थानात् तु भेदानां (तस्माज् [B:]तथा) जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने (संवृतत्वेन [B:]संवृतत्वं न) भिद्यते ॥ 2.4 ॥ (स्वप्नजागरितस्थाने [B,S:]स्वप्नजागरिते स्थाने) ह्य् एकम् आहुर् मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ 2.5 ॥ आदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा । वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः ॥ 2.6 ॥ सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [B:]अपि प्रतिपद्यते) / तस्माद् आद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ 2.7 ॥ (अपूर्वं [B:]अपूर्वाः) स्थानि(धर्मो [B:]धर्मा) हि यथा स्वर्गनिवासिनाम् । तान् अयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ 2.8 ॥ स्वप्नवृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् । बहिश् चेतोगृहीतं सद् दृष्टं वैतथ्यम् एतयोः ॥ 2.9 ॥ जाग्रद्वृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् । बहिश् चेतोगृहीतं सद् युक्तं वैतथ्यम् एतयोः ॥ 2.10 ॥ उभयोर् अपि वैतथ्यं भेदानां स्थानयोर् यदि । क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः ॥ 2.11 ॥ कल्पयत्य् आत्मनात्मानम् आत्मा देवः स्वमायया । स एव बुध्यते भेदान् इति वेदान्तनिश्चयः ॥ 2.12 ॥ विकरोत्य् अपरान् भावान् अन्तश् चित्ते (व्यवस्थितान् [B:]अव्यवस्थितान्) / नियतांश् च बहिश् चित्ते एवं कल्पयते प्रभुः ॥ 2.13 ॥ चित्त(काला हि [B:]कालाश् च) ये ऽन्तस् तु द्वयकालाश् च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ 2.14 ॥ अव्यक्ता एव ये ऽन्तस् तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस् त्व् इन्द्रियान्तरे ॥ 2.15 ॥ जीवं कल्पयते पूर्वं ततो भावान् पृथग्विधान् । बाह्यान् आध्यात्मिकांश् चैव यथाविद्यस् तथास्मृतिः ॥ 2.16 ॥ अनिश्चिता यथा रज्जुर् अन्धकारे विकल्पिता । सर्पधारादिभिर् भावैस् तद्वद् आत्मा विकल्पितः ॥ 2.17 ॥ निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते । रज्जुर् एवेति चाद्वैतं तद्वद् आत्मविनिश्चयः ॥ 2.18 ॥ प्राणादिभिर् (अनन्तैश् च [B,S:]अनन्तैस् तु) $ भावैर् एतैर् विकल्पितः । मायैषा तस्य देवस्य (यया संमोहितः [B,S:]ययायं मोहितः) स्वयम् ॥ 2.19 ॥ (प्राण [B:]प्राणा) इति प्राणविदो भूतानीति च तद्विदः । गुणा इति गुणविदस् तत्त्वानीति च तद्विदः ॥ 2.20 ॥ पादा इति पादविदो विषया इति तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः ॥ 2.21 ॥ वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यम् इति च तद्विदः ॥ 2.22 ॥ सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदो अमूर्त इति च तद्विदः ॥ 2.23 ॥ काल इति कालविदो दिश इति च तद्विदः । वादा इति वादविदो भुवनानीति तद्विदः ॥ 2.24 ॥ मन इति मनोविदो बुद्धिर् इति च तद्विदः । चित्तम् इति चित्तविदो धर्माधर्मौ च तद्विदः ॥ 2.25 ॥ पञ्चविंशक इत्य् एके षड्विंश इति चापरे । एकत्रिंशक इत्य् आहुर् अनन्त इति चापरे ॥ 2.26 ॥ लोकांल् लोकविदः प्राहुर् आश्रमा इति तद्विदः । स्त्रीपुंनपुंसकं लैङ्गाः परापरम् अथापरे ॥ 2.27 ॥ सृष्टिर् इति सृष्टिविदो लय इति च तद्विदः । स्थितिर् इति स्थितिविदः (सर्वे [B:]सर्वं) चेह तु सर्वदा ॥ 2.28 ॥ यं भावं दर्शयेद् यस्य तं भावं स तु पश्यति । तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ 2.29 ॥ एतैर् एषो अपृथग्भावैः पृथग् एवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत् सो ऽविशङ्कितः ॥ 2.30 ॥ स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वम् इदं दृष्टं वेदान्तेषु विचक्षणैः ॥ 2.31 ॥ न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः । न मुमुक्षुर् न वै मुक्त इत्य् एषा परमार्थता ॥ 2.32 ॥ भावैर् असद्भिर् एवायम् अद्वयेन च कल्पितः । भावा अप्य् अद्वयेनैव तस्माद् अद्वयता शिवा ॥ 2.33 ॥ (नात्म[B:]नान्य)भावेन नानेदं न स्वेनापि कथंचन । न पृथङ् नापृथक् किंचिद् इति तत्त्वविदो विदुः ॥ 2.34 ॥ वीतरागभयक्रोधैर् मुनिभिर् वेदपारगैः । निर्विकल्पो ह्य् अयं दृष्टः प्रपञ्चोपशमो ऽद्वयः ॥ 2.35 ॥ तस्माद् एवं विदित्वैनम् अद्वैते योजयेत् स्मृतिम् । अद्वैतं समनुप्राप्य जडवल् लोकम् आचरेत् ॥ 2.36 ॥ निःस्तुतिर् निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश् च यतिर् यादृच्छिको भवेत् ॥ 2.37 ॥ तत्त्वम् आध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस् तदारामस् तत्त्वाद् अप्रच्युतो भवेत् ॥ 2.38 ॥ [चोल्: इति (गौडपादीयकारिकायां [B:]गौडपादीये आगमशास्त्रे [S:]गौडपादीयकारिकासु)वैतथ्याख्यं द्वितीयं (प्रकरणम् [B:]प्रकरणं समाप्तम्) :चोल्] अथ गौडपादीयकारिकास्व् अद्वैताख्यं तृतीयं प्रकरणम् । ओं उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते । प्राग् उत्पत्तेर् अजं सर्वं तेनासौ कृपणः स्मृतः ॥ 3.1 ॥ अतो वक्ष्याम्य् अकार्पण्यम् अजाति समतां गतम् । यथा न जायते किंचिज् जायमानं समन्ततः ॥ 3.2 ॥ आत्मा ह्य् आकाशवज् जीवैर् घटाकाशैर् इवोदितः । घटादिवच् च संघातैर् जाताव् एतन् निदर्शनम् ॥ 3.3 ॥ घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे संप्रलीयन्ते तद्वज् जीवा इहात्मनि ॥ 3.4 ॥ यथैकस्मिन् घटाकाशे रजोधूमादिभिर् युते । न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः ॥ 3.5 ॥ रूपकार्यसमाख्याश् च भिद्यन्ते तत्र तत्र वै । आकाशस्य न भेदो ऽस्ति तद्वज् जीवेषु निर्णयः ॥ 3.6 ॥ नाकाशस्य घटाकाशो विकारावयवौ यथा । नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ 3.7 ॥ यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्य् अबुद्धानाम् आत्मापि मलिनो मलैः ॥ 3.8 ॥ मरणे संभवे चैव गत्यागमनयोर् अपि । (स्थितौ [B:]स्थितः) सर्वशरीरेषु (आकाशेना[K,S:]चाकाशेना)विलक्षणः [CHECK!] ॥ 3.9 // संघाताः स्वप्नवत् (सर्वे [K: ,S:]सर्वे) आत्ममायाविसर्जिताः [CHECK!] / आधिक्ये सर्वसाम्ये वा नोपपत्तिर् हि विद्यते ॥ 3.10 ॥ रसादयो हि ये कोशा व्याख्यातास् तैत्तिरीयके । तेषां आत्मा परो जीवः (खं यथा [B:]सयथा) संप्रकाशितः ॥ 3.11 ॥ द्वयोर् द्वयोर् मधुज्ञाने परं ब्रह्म प्रकाशितम् । पृथिव्याम् उदरे चैव यथाकाशः प्रकाशितः ॥ 3.12 ॥ जीवात्मनोर् अनन्यत्वम् अभेदेन प्रशस्यते । नानात्वं निन्द्यते यच् च तद् एवं हि समञ्जसम् ॥ 3.13 ॥ जीवात्मनोः पृथक्त्वं यत् प्राग् उत्पत्तेः प्रकीर्तितम् । भविष्यद्वृत्त्या गौणं तन् मुख्यत्वं (हि न [B:]न हि) युज्यते ॥ 3.14 ॥ मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर् या चोदितान्यथा । उपायः सो ऽवताराय नास्ति भेदः कथंचन ॥ 3.15 ॥ आश्रमास् त्रिविधा हीन $ मध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थम् अनुकम्पया ॥ 3.16 ॥ स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैर् अयं न विरुध्यते ॥ 3.17 ॥ अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषाम् उभयथा द्वैतं तेनायं न विरुध्यते ॥ 3.18 ॥ मायया भिद्यते ह्य् एतन् नान्यथाजं कथंचन । तत्त्वतो भिद्यमाने हि मर्त्यताम् अमृतं व्रजेत् ॥ 3.19 ॥ अजातस्यैव भावस्य जातिम् इच्छन्ति वादिनः । अजातो ह्य् अमृतो भावो मर्त्यतां कथम् एष्यति ॥ 3.20 ॥ न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा । प्रकृतेर् अन्यथाभावो न कथंचिद् भविष्यति ॥ 3.21 ॥ स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् । कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः ॥ 3.22 ॥ भूततो ऽभूततो वापि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तं च यत् तद् भवति नेतरत् ॥ 3.23 ॥ नेह नानेति चाम्नायाद् इन्द्रो मायाभिर् इत्य् अपि । अजायमानो बहुधा मायया जायते तु सः ॥ 3.24 ॥ संभूतेर् अपवादाच् च संभवः प्रतिषिध्यते । को (न्व् [K,B,S:]त्व्) एनं जनयेद् इति कारणं प्रतिषिध्यते [CHECK!] ॥ 3.25 // स एष नेति नेतीति व्याख्यातं निह्नुते यतः । सर्वम् अग्राह्यभावेन हेतुनाजं प्रकाशते ॥ 3.26 ॥ सतो हि मायया जन्म युज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ 3.27 ॥ असतो मायया जन्म तत्त्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ 3.28 ॥ यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ 3.29 ॥ अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः ॥ 3.30 ॥ मनोदृश्यम् इदं द्वैतं यत् किंचित् सचराचरम् । मनसो ह्य् अमनीभावे द्वैतं नैवोपलभ्यते ॥ 3.31 ॥ आत्मसत्यानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे (तद् अग्रहम् [B:]तदग्रहात्) ॥ 3.32 ॥ अकल्पकम् अजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्म ज्ञेयम् अजं नित्यम् अजेनाजं विबुध्यते ॥ 3.33 ॥ निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्ते ऽन्यो न तत्समः ॥ 3.34 ॥ लीयते हि सुषुप्ते तन् निगृहीतं न लीयते । तद् एव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ 3.35 ॥ अजम् अनिद्रम् अस्वप्नम् अनामकम् अरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथंचन ॥ 3.36 ॥ सर्वाभिलापविगतः $ सर्वचिन्तासमुत्थितः । सुप्रशान्तः सकृज्ज्योतिः समाधिर् अचलो ऽभयः ॥ 3.37 ॥ ग्रहो न तत्र नोत्सर्गश् चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानम् अजाति समतां गतम् ॥ 3.38 ॥ अस्पर्शयोगो (वै नाम [B:]नामैष) दुर्दर्शः सर्वयोगिभिः । योगिनो बिभ्यति ह्य् अस्माद् अभये भयदर्शिनः ॥ 3.39 ॥ मनसो निग्रहायत्तम् अभयं सर्वयोगिणाम् । दुःखक्षयः प्रबोधश् चाप्य् अक्षया शान्तिर् एव च ॥ 3.40 ॥ उत्सेक उदधेर् यद्वत् $ कुशाग्रेणैकबिन्दुना । मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः ॥ 3.41 ॥ उपायेन निगृह्णीयाद् विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस् तथा ॥ 3.42 ॥ दुःखं सर्वम् अनुस्मृत्य (काम[S:]काय)भोगान् निवर्तयेत् । अजं सर्वम् अनुस्मृत्य जातं नैव तु पश्यति ॥ 3.43 ॥ लये संबोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः । सकषायं (विजानीयात् सम [B:]विजानीयाच् छम)प्राप्तं न चालयेत् ॥ 3.44 ॥ नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरत् चित्तम् एकीकुर्यात् प्रयत्नतः ॥ 3.45 ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा ॥ 3.46 ॥ स्वस्थं शान्तं सनिर्वाणम् अकथ्यं सुखम् उत्तमम् । अजम् अजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ 3.47 ॥ न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते । एतत् तद् उत्तमं सत्यं यत्र किंचिन् न जायते ॥ 3.48 ॥ [चोल्: इति (गौडपादीयकारिकायाम् अद्वैताख्यं [B:]गौडपादीये आगमशास्त्रे ऽद्वैताख्यं) तृतीयं (प्रकरणम् ॥ ओं तत् सत् ॥ [B:]प्रकरणं समाप्तम्) :चोल्] अथालातशान्त्याख्यं चतुर्थप्रकरणम् ज्ञानेनाकाशकल्पेन धर्मान् यो गगनोपमान् । ज्ञेयाभिन्नेन संबुद्धस् तं वन्दे द्विपदां वरम् ॥ 4.1 ॥ अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः । अविवादो अविरुद्धश् च देशितस् तं नमाम्य् अहम् ॥ 4.2 ॥ भूतस्य जातिम् इच्छन्ति वादिनः केचिद् एव हि । अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ 4.3 ॥ भूतं न जायते किंचिद् अभूतं नैव जायते । विवदन्तो (द्वया [B:]अद्वया) ह्य् एवम् अजातिं ख्यापयन्ति ते ॥ 4.4 ॥ ख्याप्यमानाम् अजातिं तैर् अनुमोदामहे वयम् । विवदामो न तैः सार्धम् अविवादं निबोधत ॥ 4.5 ॥ अजातस्यैव धर्मस्य जातिम् इच्छन्ति वादिनः । अजातो ह्य् अमृतो धर्मो मर्त्यतां कथम् एष्यति ॥ 4.6 ॥ न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा । प्रकृतेर् अन्यथाभावो न कथंचिद् भविष्यति ॥ 4.7 ॥ स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् । कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः ॥ 4.8 ॥ सांसिद्धिकी स्वाभाविकी (सहजा [B:]सहजाप्य्) अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ 4.9 ॥ जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणम् इच्छन्तश् च्यवन्ते तन्मनीषया ॥ 4.10 ॥ कारणं यस्य वै कार्यं कारणं तस्य जायते । जायमानं कथम् अजं भिन्नं नित्यं कथं च तत् ॥ 4.11 ॥ कारणाद् (यद्य् [B:]यद्) अनन्यत्वम् अतः कार्यम् अजं (तव [B:]यदि) / जायमानाद् धि वै कार्यात् कारणं ते कथं ध्रुवम् ॥ 4.12 ॥ अजाद् वै जायते यस्य दृष्टान्तस् तस्य नास्ति वै । जाताच् च जायमानस्य (न व्यवस्था [B:]नव्यवस्था) प्रसज्यते ॥ 4.13 ॥ हेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैर् उपवर्ण्यते ॥ 4.14 ॥ हेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च । तथा जन्म भवेत् तेषां पुत्राज् जन्म पितुर् यथा ॥ 4.15 ॥ संभवे हेतुफलयोर् एषितव्यः क्रमस् त्वया । युगपत् संभवे यस्माद् असंबन्धो विषाणवत् ॥ 4.16 ॥ फलाद् उत्पद्यमानः सन् न ते हेतुः प्रसिध्यति । अप्रसिद्धः कथं हेतुः फलम् उत्पादयिष्यति ॥ 4.17 ॥ यदि हेतोः फलात् सिद्धिः फलसिद्धिश् च हेतुतः । कतरत् (पूर्वनिष्पन्नं [B:]पूर्वम् उत्पन्नं) यस्य सिद्धिर् अपेक्षया ॥ 4.18 ॥ अशक्तिर् अपरिज्ञानं क्रमकोपो ऽथ वा पुनः । एवं हि सर्वथा बुद्धैर् अजातिः परिदीपिता ॥ 4.19 ॥ बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि (सः [B:]नः) / न (हि [B:]च) साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ 4.20 ॥ पूर्वापरापरिज्ञानम् अजातेः परिदीपकम् । जायमानाद् धि वै धर्मात् कथं पूर्वं न गृह्यते ॥ 4.21 ॥ स्वतो वा परतो वापि न किंचिद् वस्तु जायते । सद् असत् सदसद् वापि न किंचिद् वस्तु जायते ॥ 4.22 ॥ हेतुर् न जायते (अनादेः [B:]अनादिः) फलं (चापि [B:]वापि) स्वभावतः । आदिर् न विद्यते यस्य तस्य (ह्य् आदिर् [B:]जातिर्) न विद्यते ॥ 4.23 ॥ प्रज्ञप्तेः सनिमित्तत्वम् अन्यथा द्वयनाशतः । संक्लेशस्योपलब्धेश् च परतन्त्रास्तिता मता ॥ 4.24 ॥ प्रज्ञप्तेः सनिमित्तत्वम् इष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्वम् इष्यते भूतदर्शनात् ॥ 4.25 ॥ चित्तं न संस्पृशत्य् अर्थं नार्थाभासं तथैव च । अभूतो हि यतश् चार्थो नार्थाभासस् ततः पृथक् ॥ 4.26 ॥ निमित्तं न सदा चित्तं संस्पृशत्य् अध्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ 4.27 ॥ तस्मान् न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ 4.28 ॥ अजातं जायते यस्माद् अजातिः प्रकृतिस् ततः । प्रकृतेर् अन्यथाभावो न कथंचिद् भविष्यति ॥ 4.29 ॥ अनादेर् अन्तवत्त्वं च संसारस्य न सेत्स्यते । अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ 4.30 ॥ आदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा । वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः ॥ 4.31 ॥ सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [B:]अपि प्रतिपद्यते) / तस्माद् आद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ 4.32 ॥ सर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात् । संवृते ऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः ॥ 4.33 ॥ न युक्तं दर्शनं गत्वा कालस्यानियमाद् गतौ । प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते ॥ 4.34 ॥ मित्राद्यैः सह संमन्त्र्य (संबुद्धो [B:]प्रबुद्धो) न प्रपद्यते । गृहीतं चापि यत् किंचित् प्रतिबुद्धो न पश्यति ॥ 4.35 ॥ स्वप्ने चावस्तुकः कायः पृथग् अन्यस्य दर्शनात् । यथा कायस् तथा सर्वं चित्तदृश्यम् अवस्तुकम् ॥ 4.36 ॥ ग्रहणाज् जागरितवत् तद्धेतुः स्वप्ने इष्यते । तद्(धेतुत्वात् तु [B:]धेतुत्वाच् च) तस्यैव सज् जागरितम् इष्यते ॥ 4.37 ॥ उत्पादस्याप्रसिद्धत्वाद् अजं सर्वम् उदाहृतम् । न च भूताद् अभूतस्य संभवो ऽस्ति कथंचन ॥ 4.38 | B: 4.40 // असज् जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः । असत् स्वप्ने ऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ 4.39 | B: 4.38 // नास्त्य् असद्धेतुकम् असत् सद् असद्धेतुकं तथा । सच् च सद्धेतुकं नास्ति सद्धेतुकम् असत् कुतः ॥ 4.40 | B: 4.41 // विपर्यासाद् यथा जाग्रद् अचिन्त्यान् भूतवत् स्पृशेत् । तथा स्वप्ने विपर्यासाद् धर्मांस् तत्रैव पश्यति ॥ 4.41 | B: 4.39 // उपलम्भात् समाचाराद् अस्तिवस्तुत्ववादिनाम् । जातिस् तु देशिता बुद्धैर् अजातेस् त्रसतां सदा ॥ 4.42 ॥ अजातेस् त्रसतां तेषाम् उपलंभाद् वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषो ऽप्य् अल्पो भविष्यति ॥ 4.43 ॥ उपलम्भात् समाचारान् मायाहस्ती यथोच्यते । उपलम्भात् समाचाराद् अस्ति वस्तु तथोच्यते ॥ 4.44 ॥ जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजाचलम् अवस्तुत्वं विज्ञानं शान्तम् अद्वयम् ॥ 4.45 ॥ एवं न जायते चित्तम् एवं धर्मा अजाः स्मृताः । एवम् एव विजानन्तो न पतन्ति विपर्यये ॥ 4.46 ॥ ऋजुवक्रादिकाभासम् (अलातस्पन्दितं [B:]अलातं स्पन्दितं) यथा । ग्रहणग्राहकाभासं (विज्ञानस्पन्दितं [B:]विज्ञानं स्पन्दितं) तथा ॥ 4.47 ॥ अस्पन्दमानम् (अलातम् [B:]आलातम्) अनाभासम् अजं यथा । अस्पन्दमानं विज्ञानम् अनाभासम् अजं तथा ॥ 4.48 ॥ अलाते स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततो ऽन्यत्र निस्पन्दान् नालातं प्रविशन्ति ते ॥ 4.49 ॥ न निर्गता अलातात् ते द्रव्यत्वाभावयोगतः । विज्ञाने ऽपि तथैव स्युर् आभासस्याविशेषतः ॥ 4.50 ॥ विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततो ऽन्यत्र निस्पन्दान् न विज्ञानं विशन्ति ते ॥ 4.51 ॥ न निर्गतास् ते विज्ञानाद् द्रव्यत्वाभावयोगतः । कार्यकारणताभावाद् यतो ऽचिन्त्याः सदैव ते ॥ 4.52 ॥ द्रव्यं द्रव्यस्य हेतुः स्याद् अन्यद् अन्यस्य चैव हि । द्रव्यत्वम् अन्यभावो वा धर्माणां नोपपद्यते ॥ 4.53 ॥ एवं न चित्तजा धर्माश् चित्तं वापि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ 4.54 ॥ यावद् धेतुफलावेशस् तावद् धेतुफलोद्भवः । क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ 4.55 ॥ यावद् धेतुफलावेशः संसारस् तावद् आयतः । क्षीणे हेतुफलावेशे (संसारं न प्रपद्यते [B:]संसारो नोपपद्यते) ॥ 4.56 ॥ संवृत्या जायते सर्वं शाश्वतं (नास्ति तेन [B:]तेन नास्ति) वै । (सद्[B:]स्व)भावेन ह्य् अजं सर्वम् उच्छेदस् तेन नास्ति वै ॥ 4.57 ॥ धर्मा ये इति जायन्ते (जायन्ते [B:]संवृत्या) ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥ 4.58 ॥ यथा मायामयाद् बीजाज् जायते तन्मयो ऽङ्कुरः । नासौ नित्यो न चोच्छेदी तद्वद् धर्मेषु योजना ॥ 4.59 ॥ नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा । यत्र वर्णा न वर्तन्ते विवेकस् तत्र नोच्यते ॥ 4.60 ॥ यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद् द्वयाभासं चित्तं चलति मायया ॥ 4.61 ॥ अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः । अद्वयं च द्वयाभासं (तथा [B:]चित्तं) जाग्रन् न संशयः ॥ 4.62 ॥ स्वप्नदृक् प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् । अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ 4.63 ॥ स्वप्नदृक्चित्तदृश्यास् ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यम् एवेदं स्वप्नदृक्चित्तम् इष्यते ॥ 4.64 ॥ चरञ् जागरिते जाग्रद् दिक्षु वै दशसु स्थितान् । अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ 4.65 ॥ जाग्रच्चित्तेक्षणीयास् ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यम् एवेदं जाग्रतश् चित्तम् इष्यते ॥ 4.66 ॥ उभे ह्य् अन्योअन्यदृश्ये ते किं तद् अस्तीति चोच्यते । लक्षणाशून्यम् उभयं तन्मतेनैव गृह्यते ॥ 4.67 ॥ यथा स्वप्नमयो जीवो जायते म्रियते ऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ 4.68 ॥ यथा मायामयो जीवो जायते म्रियते ऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ 4.69 ॥ यथा निर्मितको जीवो जायते म्रियते ऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ 4.70 ॥ न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते । एतत् तद् उत्तमं सत्यं यत्र किंचिन् न जायते ॥ 4.71 ॥ चित्तस्पन्दितम् एवेदं ग्राह्यग्राहकवद् द्वयम् । चित्तं निर्विषयं नित्यम् असङ्गं तेन कीर्तितम् ॥ 4.72 ॥ यो ऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्य् असौ । (परतन्त्राभिसंवृत्या [B:]परतन्त्रो ऽभिसंवृत्या) स्यान् नास्ति परमार्थतः ॥ 4.73 ॥ अजः कल्पितसंवृत्या परमार्थेन नाप्य् अजः । (परतन्त्राभिनिष्पत्त्या [B:]परतन्त्रो ऽभिनिष्पत्त्या) संवृत्या जायते तु सः ॥ 4.74 ॥ अभूताभिनिवेशो ऽस्ति द्वयं तत्र न विद्यते । द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ 4.75 ॥ यदा न लभते हेतून् उत्तमाधममध्यमान् । तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ 4.76 ॥ अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद् यतः ॥ 4.77 ॥ बुद्ध्वानिमित्ततां सत्यां हेतुं पृथग् अन्(आप्नुवन् [B:]आप्नुवत्) / वीतशोकं (तथा[B:]तदा)कामम् अभयं पदम् अश्नुते ॥ 4.78 ॥ अभूताभिनिवेशाद् धि सदृशे तत् प्रवर्तते । वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥ 4.79 ॥ निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः । विषयः स हि बुद्धानां तत् साम्यम् अजम् अद्वयम् ॥ 4.80 ॥ अजम् अनिद्रम् अस्वप्नं प्रभातं भवति स्वयम् । सकृद्विभातो ह्य् एवैष धर्मो (धातुस्वभावतः [B:]धातुः स्वभावतः) ॥ 4.81 ॥ सुखम् आव्रियते नित्यं दुःखं विव्रियते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवान् असौ ॥ 4.82 ॥ अस्ति नास्त्य् अस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैर् आवृणोत्य् एव बालिशः ॥ 4.83 ॥ कोट्यश् चतस्र एतास् तु ग्रहैर् यासां (सदावृतः [K:]सहावृतः) / भगवान् आभिर् अस्पृष्टो येन दृष्टः स सर्वदृक् ॥ 4.84 ॥ प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदम् अद्वयम् । अनापन्नादिमध्यान्तं किम् अतः परम् ईहते ॥ 4.85 ॥ विप्राणां विनयो ह्य् एष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वाद् एवं vidvä शमं व्रजेत् ॥ 4.86 ॥ सवस्तु सोपलम्भं च द्वयं लौकिकम् इष्यते । अवस्तु सोपलम्भं च शुद्धं लौकिकम् इष्यते ॥ 4.87 ॥ अवस्त्व् अनुपलम्भं च लोकोत्तरम् इति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ 4.88 ॥ ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ 4.89 ॥ हेयज्ञेयाप्यपाक्यानि विज्ञेयान्य् अग्र(याणतः [B:]यानतः) / तेषाम् अन्यत्र विज्ञेयाद् उपलम्भस् त्रिषु स्मृतः ॥ 4.90 ॥ प्रकृत्याकाशवज् ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन किंचन ॥ 4.91 ॥ आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः । यस्यैवं भवति क्षान्तिः सो ऽमृतत्वाय कल्पते ॥ 4.92 ॥ आदिशान्ता ह्य् अनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः । सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ 4.93 ॥ वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्नाः पृथग्वादास् तस्मात् ते कृपणाः स्मृताः ॥ 4.94 ॥ अजे साम्ये तु ये केचिद् भविष्यन्ति सुनिश्चिताः । ते हि लोके महाज्ञानास् तच् च लोको न गाहते ॥ 4.95 ॥ अजेष्व् अजम् असंक्रान्तं धर्मेषु ज्ञानम् इष्यते । यतो न क्रमते ज्ञानम् असङ्गं तेन कीर्तितम् ॥ 4.96 ॥ अणुमात्रे ऽपि वैधर्म्ये जायमाने ऽविपश्चितः । असङ्गता सदा नास्ति किम् उतावरणच्युतिः ॥ 4.97 ॥ अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः । आदौ बुद्धास् तथा मुक्ता बुध्यन्ते इति नायकाः ॥ 4.98 ॥ क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु (तापिनः ([B,K:]तायिनः) / (सर्वे धर्मास् [B:]सर्वधर्मास्) तथा ज्ञानं नैतद् बुद्धेन bhëitam ॥ 4.99 // दुर्दर्शम् अतिगम्भीरम् अजं साम्यं विशारदम् । बुद्ध्वा पदम् अनानात्वं नमस् कुर्मो यथाबलम् ॥ 4.100 ॥ [चोल्: इति (गौडपादाचार्यकृता माण्डूक्योपनिषद्कारिकाः संपूर्णाः [B:]गौडपादीये आगमशास्त्रे ऽलातशान्त्याख्यं चतुर्थं प्रकरणं समाप्तम्) :col]