Gaudapada:
Agamasastra (=Gaudapadakarika, Gaudapadiyakarika)
[verse commentary on the Mandukya-Upanisad]

Based on the edition by Vinayaka Ganesha Apate.
Pune 1921 (Anandasrama Sanskrit Series ; 10)

Compared with the following editions:

[S:] Ishadi-dashopanishadah : Ten Principal Upanishads
with Shankarabhashya, Delhi 1964 (pp. 424-497)

[B:] The Agamasastra of Gaudapada, ed. Vidhushekhara Bhattacharya,
Calcutta 1943 (reprint: Delhi 1989)

[K:] Gaudapada-Karika : edited with a complete translation into English ...,
[ed.] Raghujnath Damodar Karmarkar. Poona 1963 (reprint: 1973).



Input by Peter Schreiner



ANALYTIC VERSION according to BHELA conventions



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -



atha gauḍapādīya-kārikāḥ

(bahiṣ-[S:]bahiḥ-)prajño vibhur viśvo hy $ antaḥ-prajñas tu taijasaḥ &
ghana-prajñas tathā prājña % eka eva tridhā (smṛtaḥ [B:]sthitaḥ) // 1.1 //
dakṣiṇā1kṣi-mukhe viśvo $ manasy antas tu taijasaḥ &
ākāśe ca hṛdi prājñas % tridhā dehe vyavasthitaḥ // 1.2 //
viśvo hi sthūla-bhuṅ nityaṃ $ taijasaḥ pravivikta-bhuk &
ānanda-bhuk tathā prājñas % tridhā bhogaṃ nibodhata // 1.3 //
sthūlaṃ tarpayate viśvaṃ $ praviviktaṃ tu taijasam &
ānandaś ca tathā prājñaṃ % tridhā tṛptiṃ nibodhata // 1.4 //
triṣu dhāmasu yad bhojyaṃ $ bhoktā yaś ca prakīrtitaḥ &
vedai7tad ubhayaṃ yas tu % sa bhuñjāno na lipyate // 1.5 //
prabhavaḥ sarva-(bhāvānāṃ [B:]bhūtānāṃ) $ satām iti viniścayaḥ &
sarvaṃ janayati prāṇaś % ceto-aṃśūn puruṣaḥ pṛthak // 1.6 //
vibhūtiṃ prasavaṃ tv anye $ manyante sṛṣṭi-cintakāḥ &
svapna-māyā-(sa-[B:]sva-)rūpe9ti % sṛṣṭir anyair vikalpitā // 1.7 //
icchā-mātraṃ prabhoḥ sṛṣṭir $ iti sṛṣṭau viniścitāḥ &
kālāt prasūtiṃ bhūtānāṃ % manyante kāla-cintakāḥ // 1.8 //
bhogā1rthaṃ sṛṣtir ity anye $ krīḍā2rtham iti cā7pare &
devasyai7ṣa sva-bhāvo 'yam % āpta-kāmasya kā spṛhā // 1.9 //
nivṛtteḥ sarva-duḥkhānām $ īśānaḥ prabhur a-vyayaḥ &
a-dvaitaḥ sarva-bhāvānāṃ % devas turyo vibhuḥ smṛtaḥ // 1.10 //
kārya-kāraṇa-baddhau tāv $ iṣyete viśva-taijasau &
prājñaḥ kāraṇa-baddhas tu % (dvau tau [B:]dve tu) turye na sidhyataḥ // 1.11 //
nā8tmānaṃ na (parāṃś [S:]paraṃ) cai7va $ na satyaṃ nā7pi cā7n-ṛtam &
prājñaḥ kiṃ-cana saṃvetti % (turyaṃ tat [B:]turīyaḥ) sarva-dṛk sadā // 1.12 //
dvaitasyā7-grahaṇaṃ tulyam $ ubhayoḥ prājña-turyayoḥ &
bīja-nidrā4yutaḥ prājñaḥ % sā ca turye na vidyate // 1.13 //
svapna-nidrā4yutāv ādyau $ prājñas tv a-svapna-nidrayā &
na nidrāṃ nai7va ca svapnaṃ % turye paśyanti niścitāḥ // 1.14 //
anyathā gṛhṇataḥ svapno $ nidrā tattvam a-jānataḥ &
viparyāse tayoḥ kṣīṇe % turīyaṃ padam aśnute // 1.15 //
an-ādi-māyayā supto $ yadā jīvaḥ prabudhyate &
a-jam a-nidram a-svapnam % a-dvaitaṃ budhyate tadā // 1.16 //
prapañco yadi vidyeta $ nivarteta na saṃśayaḥ &
māyā-mātram idaṃ dvaitam % a-dvaitaṃ paramā1rthataḥ // 1.17 //
vikalpo vinivarteta $ kalpito yadi kena-cit &
upadeśād ayaṃ vādo % jñāte dvaitaṃ na vidyate // 1.18 //
viśvasyā7tva-vivakṣāyām $ ādi-sāmānyam utkaṭam &
mātrā-saṃpratipattau syād % āpti-sāmānyam eva ca // 1.19 //
taijasasyo7tva-vijñāne $ utkarṣo dṛśyate sphuṭam &
mātrā-saṃpratipattau syād % ubhayatvaṃ tathā-vidham // 1.20 //
ma-kāra-bhāve prājñasya $ māna-sāmānyam utkaṭam &
mātrā-saṃpratipattau tu % laya-sāmānyam eva ca // 1.21 //
triṣu dhāmasu (yat [B:]yas) tulyaṃ $ sāmānyaṃ vetti niścitaḥ &
sa pūjyaḥ sarva-bhūtānāṃ % vandyaś cai7va mahā-muniḥ // 1.22 //
a-kāro nayate viśvam $ u-kāraś cā7pi taijasam &
ma-kāraś ca punaḥ prājñaṃ % nā7-mātre vidyate gatiḥ // 1.23 //
oṃ-kāraṃ pādaśo vidyāt $ pādā mātrā na saṃśayaḥ &
oṃ-kāraṃ pādaśo jñātvā % na kiṃ-cid api cintayet // 1.24 //
yuñjīta praṇave cetaḥ $ praṇavo brahma nir-bhayam &
praṇave nitya-yuktasya % na bhayaṃ vidyate kva-cit // 1.25 //
praṇavo hy aparaṃ brahma $ praṇavaś ca (paraḥ [B:,S:]paraṃ) smṛtaḥ &
a-pūrvo 'n-antaro '-bāhyo % an-aparaḥ praṇavo '-vyayaḥ // 1.26 //
sarvasya praṇavo hy ādir $ madhyam antas tathai9va ca &
evaṃ hi praṇavaṃ jñātvā % vyaśnute tad an-antaram // 1.27 //
praṇavaṃ hī8śvaraṃ vidyāt $ sarvasya hṛdi saṃsthitam &
sarva-vyāpinam oṃ-kāraṃ % matvā dhīro na śocati // 1.28 //
a-mātro 'n-anta-mātraś ca $ dvaitasyo7paśamaḥ śivaḥ &
oṃ-kāro vidito yena % sa munir ne7taro janaḥ // 1.29 //

[col: iti (māṇḍūkyo1paniṣad-arthā3viṣ-karaṇa-parāyāṃ gauḍapādīya-kārikāyāṃ prathamam āgama-
prakaraṇam [B:]gauda-pādīye āgama-śāstre āgamā3khyaṃ prathamaṃ prakaraṇaṃ samāptam) :col]


(atha gauḍapādīya-kārikāyāṃ vaitathyā3khyaṃ dvitīyaṃ prakaraṇam [K:]dvitīyaṃ prakaraṇam
[S:]vaitathya-prakaraṇam)

vaitathyaṃ sarva-bhāvānāṃ $ svapne āhur manīṣiṇaḥ &
antaḥ-sthānāt tu bhāvānāṃ % saṃvṛtatvena hetunā // 2.1 //
a-dīrghatvāc ca kālasya $ gatvā deśān na paśyati &
pratibuddhaś ca vai sarvas % tasmin deśe na vidyate // 2.2 //
a-bhāvaś ca rathā3dīnāṃ $ śrūyate nyāya-pūrvakam &
vaitathyaṃ tena vai prāptaṃ % svapne āhuḥ prakāśitam // 2.3 //
antaḥ-sthānāt tu bhedānāṃ $ (tasmāj [B:]tathā) jāgarite smṛtam &
yathā tatra tathā svapne % (saṃvṛtatvena [B:]saṃvṛtatvaṃ na) bhidyate // 2.4 //
(svapna-jāgarita-sthāne [B,S:]svapna-jāgarite sthāne) hy $ ekam āhur manīṣiṇaḥ &
bhedānāṃ hi samatvena % prasiddhenai7va hetunā // 2.5 //
ādāv ante ca yan nā7sti $ vartamāne 'pi tat tathā &
vi-tathaiḥ sa-dṛśāḥ santo % a-vi-tathā iva lakṣitāḥ // 2.6 //
sa-prayojanatā teṣāṃ $ svapne (vipratipadyate [B:]api pratipadyate) &
tasmād ādy-antavattvena % mithyai9va khalu te smṛtāḥ // 2.7 //
(a-pūrvaṃ [B:]a-pūrvāḥ) sthāni-(dharmo [B:]dharmā) hi $ yathā svarga-nivāsinām &
tān ayaṃ prekṣate gatvā % yathai9ve7ha su-śikṣitaḥ // 2.8 //
svapna-vṛttāv api tv antaś $ cetasā kalpitaṃ tv a-sat &
bahiś ceto-gṛhītaṃ sad % dṛṣṭaṃ vaitathyam etayoḥ // 2.9 //
jāgrad-vṛttāv api tv antaś $ cetasā kalpitaṃ tv a-sat &
bahiś ceto-gṛhītaṃ sad % yuktaṃ vaitathyam etayoḥ // 2.10 //
ubhayor api vaitathyaṃ $ bhedānāṃ sthānayor yadi &
ka etān budhyate bhedān % ko vai teṣāṃ vikalpakaḥ // 2.11 //
kalpayaty ātmanā0tmānam $ ātmā devaḥ sva-māyayā &
sa eva budhyate bhedān % iti vedā1nta-niścayaḥ // 2.12 //
vikaroty aparān bhāvān $ antaś citte (vyavasthitān [B:]a-vyavasthitān) &
niyatāṃś ca bahiś citte % evaṃ kalpayate prabhuḥ // 2.13 //
citta-(kālā hi [B:]kālāś ca) ye 'ntas tu $ dvaya-kālāś ca ye bahiḥ &
kalpitā eva te sarve % viśeṣo nā7nya-hetukaḥ // 2.14 //
a-vyaktā eva ye 'ntas tu $ sphuṭā eva ca ye bahiḥ &
kalpitā eva te sarve % viśeṣas tv indriyā1ntare // 2.15 //
jīvaṃ kalpayate pūrvaṃ $ tato bhāvān pṛthag-vidhān &
bāhyān ādhyātmikāṃś cai7va % yathā-vidyas tathā-smṛtiḥ // 2.16 //
a-niścitā yathā rajjur $ andha-kāre vikalpitā &
sarpa-dhārā4dibhir bhāvais % tadvad ātmā vikalpitaḥ // 2.17 //
niścitāyāṃ yathā rajjvāṃ $ vikalpo vinivartate &
rajjur eve7ti cā7-dvaitaṃ % tadvad ātma-viniścayaḥ // 2.18 //
prāṇā3dibhir (an-antaiś ca [B,S:]an-antais tu) $ bhāvair etair vikalpitaḥ &
māyai9ṣā tasya devasya % (yayā saṃmohitaḥ [B,S:]yayā9yaṃ mohitaḥ) svayam // 2.19 //
(prāṇa [B:]prāṇā) iti prāṇa-vido $ bhūtānī7ti ca tad-vidaḥ &
guṇā iti guṇa-vidas % tattvānī7ti ca tad-vidaḥ // 2.20 //
pādā iti pāda-vido $ viṣayā iti tad-vidaḥ &
lokā iti loka-vido % devā iti ca tad-vidaḥ // 2.21 //
vedā iti veda-vido $ yajñā iti ca tad-vidaḥ &
bhokte9ti ca bhoktṛ-vido % bhojyam iti ca tad-vidaḥ // 2.22 //
sūkṣma iti sūkṣma-vidaḥ $ sthūla iti ca tad-vidaḥ &
mūrta iti mūrta-vido % a-mūrta iti ca tad-vidaḥ // 2.23 //
kāla iti kāla-vido $ diśa iti ca tad-vidaḥ &
vādā iti vāda-vido % bhuvanānī7ti tad-vidaḥ // 2.24 //
mana iti mano-vido $ buddhir iti ca tad-vidaḥ &
cittam iti citta-vido % dharmā1-dharmau ca tad-vidaḥ // 2.25 //
pañca-viṃśaka ity eke $ ṣaḍ-viṃśa iti cā7pare &
eka-triṃśaka ity āhur % an-anta iti cā7pare // 2.26 //
lokāṃl loka-vidaḥ prāhur $ āśramā iti tad-vidaḥ &
strī-puṃ-na-puṃsakaṃ laiṅgāḥ % parā1param athā7pare // 2.27 //
sṛṣṭir iti sṛṣṭi-vido $ laya iti ca tad-vidaḥ &
sthitir iti sthiti-vidaḥ % (sarve [B:]sarvaṃ) ce7ha tu sarvadā // 2.28 //
yaṃ bhāvaṃ darśayed yasya $ taṃ bhāvaṃ sa tu paśyati &
taṃ cā7vati sa bhūtvā9sau % tad-grahaḥ samupaiti tam // 2.29 //
etair eṣo a-pṛthag-bhāvaiḥ $ pṛthag eve7ti lakṣitaḥ &
evaṃ yo veda tattvena % kalpayet so '-viśaṅkitaḥ // 2.30 //
svapna-māye yathā dṛṣṭe $ gandharva-nagaraṃ yathā &
tathā viśvam idaṃ dṛṣṭaṃ % vedā1nteṣu vicakṣaṇaiḥ // 2.31 //
na nirodho na co7tpattir $ na baddho na ca sādhakaḥ &
na mumukṣur na vai mukta % ity eṣā paramā1rthatā // 2.32 //
bhāvair a-sadbhir evā7yam $ a-dvayena ca kalpitaḥ &
bhāvā apy a-dvayenai7va % tasmād a-dvayatā śivā // 2.33 //
(nā8tma-[B:]nā7nya-)bhāvena nāne9daṃ $ na svenā7pi kathaṃ-cana &
na pṛthaṅ nā7-pṛthak kiṃ-cid % iti tattva-vido viduḥ // 2.34 //
vīta-rāga-bhaya-krodhair $ munibhir veda-pāra-gaiḥ &
nir-vikalpo hy ayaṃ dṛṣṭaḥ % prapañco1paśamo '-dvayaḥ // 2.35 //
tasmād evaṃ viditvai9nam $ a-dvaite yojayet smṛtim &
a-dvaitaṃ samanuprāpya % jaḍaval lokam ācaret // 2.36 //
niḥ-stutir nir-namas-kāro $ niḥ-svadhā-kāra eva ca &
calācala-niketaś ca % yatir yādṛcchiko bhavet // 2.37 //
tattvam ādhyātmikaṃ dṛṣṭvā $ tattvaṃ dṛṣṭvā tu bāhyataḥ &
tattvī-bhūtas tad-ārāmas % tattvād a-pracyuto bhavet // 2.38 //

[col: iti (gauḍapādīya-kārikāyāṃ [B:]gauḍapādīye āgama-śāstre [S:]gauḍapādīya-
kārikāsu)vaitathyā3khyaṃ dvitīyaṃ (prakaraṇam [B:]prakaraṇaṃ samāptam) :col]


atha gauḍapādīya-kārikāsv a-dvaitā3khyaṃ tṛtīyaṃ prakaraṇam | oṃ

upāsanā4śrito dharmo $ jāte brahmaṇi vartate &
prāg utpatter a-jaṃ sarvaṃ % tenā7sau kṛpaṇaḥ smṛtaḥ // 3.1 //
ato vakṣyāmy a-kārpaṇyam $ a-jāti samatāṃ gatam &
yathā na jāyate kiṃ-cij % jāyamānaṃ sam-antataḥ // 3.2 //
ātmā hy ākāśavaj jīvair $ ghaṭā3kāśair ivo7ditaḥ &
ghaṭā3divac ca saṃghātair % jātāv etan nidarśanam // 3.3 //
ghaṭā3diṣu pralīneṣu $ ghaṭā3kāśā3dayo yathā &
ākāśe saṃpralīyante % tadvaj jīvā ihā8tmani // 3.4 //
yathai9kasmin ghaṭā3kāśe $ rajo-dhūmā3dibhir yute &
na sarve saṃprayujyante % tadvaj jīvāḥ sukhā3dibhiḥ // 3.5 //
rūpa-kārya-samākhyāś ca $ bhidyante tatra tatra vai &
ākāśasya na bhedo 'sti % tadvaj jīveṣu nirṇayaḥ // 3.6 //
nā8kāśasya ghaṭā3kāśo $ vikārā1vayavau yathā &
nai7vā8tmanaḥ sadā jīvo % vikārā1vayavau tathā // 3.7 //
yathā bhavati bālānāṃ $ gaganaṃ malinaṃ malaiḥ &
tathā bhavaty a-buddhānām % ātmā9pi malino malaiḥ // 3.8 //
maraṇe saṃbhave cai7va $ gaty-āgamanayor api &
(sthitau [B:]sthitaḥ) sarva-śarīreṣu % (ākāśenā7-[K,S:]cā8kāśenā7-)vilakṣaṇaḥ [CHECK!] // 3.9 //
saṃghātāḥ svapnavat (sarve [K: ,S:]sarve) $ ātma-māyā-visarjitāḥ [CHECK!] &
ādhikye sarva-sāmye vā % no7papattir hi vidyate // 3.10 //
rasā3dayo hi ye kośā $ vyākhyātās taittirīyake &
teṣāṃ ātmā paro jīvaḥ % (khaṃ yathā [B:]sa-yathā) saṃprakāśitaḥ // 3.11 //
dvayor dvayor madhu-jñāne $ paraṃ brahma prakāśitam &
pṛthivyām udare cai7va % yathā0kāśaḥ prakāśitaḥ // 3.12 //
jīvā3tmanor an-anyatvam $ a-bhedena praśasyate &
nānātvaṃ nindyate yac ca % tad evaṃ hi samañjasam // 3.13 //
jīvā3tmanoḥ pṛthaktvaṃ yat $ prāg utpatteḥ prakīrtitam &
bhaviṣyad-vṛttyā gauṇaṃ tan % mukhyatvaṃ (hi na [B:]na hi) yujyate // 3.14 //
mṛl-loha-visphuliṅgā3dyaiḥ $ sṛṣṭir yā coditā9nyathā &
upāyaḥ so 'vatārāya % nā7sti bhedaḥ kathaṃ-cana // 3.15 //
āśramās tri-vidhā hīna- $ madhyamo1tkṛṣṭa-dṛṣṭayaḥ &
upāsano9padiṣṭe9yaṃ % tad-artham anukampayā // 3.16 //
sva-siddhā1nta-vyavasthāsu $ dvaitino niścitā dṛḍham &
paras-paraṃ virudhyante % tair ayaṃ na virudhyate // 3.17 //
a-dvaitaṃ paramā1rtho hi $ dvaitaṃ tad-bheda ucyate &
teṣām ubhayathā dvaitaṃ % tenā7yaṃ na virudhyate // 3.18 //
māyayā bhidyate hy etan $ nā7nyathā9-jaṃ kathaṃ-cana &
tattvato bhidyamāne hi % martyatām a-mṛtaṃ vrajet // 3.19 //
a-jātasyai7va bhāvasya $ jātim icchanti vādinaḥ &
a-jāto hy a-mṛto bhāvo % martyatāṃ katham eṣyati // 3.20 //
na bhavaty a-mṛtaṃ martyaṃ $ na martyam a-mṛtaṃ tathā &
prakṛter anyathā-bhāvo % na kathaṃ-cid bhaviṣyati // 3.21 //
sva-bhāvenā7-mṛto yasya $ bhāvo gacchati martyatām &
kṛtakenā7-mṛtas tasya % kathaṃ sthāsyati niś-calaḥ // 3.22 //
bhūtato '-bhūtato vā9pi $ sṛjyamāne samā śrutiḥ &
niścitaṃ yukti-yuktaṃ ca % yat tad bhavati ne7tarat // 3.23 //
ne7ha nāne9ti cā8mnāyād $ indro māyābhir ity api &
a-jāyamāno bahudhā % māyayā jāyate tu saḥ // 3.24 //
saṃbhūter apavādāc ca $ saṃbhavaḥ pratiṣidhyate &
ko (nv [K,B,S:]tv) enaṃ janayed iti % kāraṇaṃ pratiṣidhyate [CHECK!] // 3.25 //
sa eṣa ne7ti ne7tī7ti $ vyākhyātaṃ nihnute yataḥ &
sarvam a-grāhya-bhāvena % hetunā9-jaṃ prakāśate // 3.26 //
sato hi māyayā janma $ yujyate na tu tattvataḥ &
tattvato jāyate yasya % jātaṃ tasya hi jāyate // 3.27 //
a-sato māyayā janma $ tattvato nai7va yujyate &
vandhyā-putro na tattvena % māyayā vā9pi jāyate // 3.28 //
yathā svapne dvayā3bhāsaṃ $ spandate māyayā manaḥ &
tathā jāgrad-dvayā3bhāsaṃ % spandate māyayā manaḥ // 3.29 //
a-dvayaṃ ca dvayā3bhāsaṃ $ manaḥ svapne na saṃśayaḥ &
a-dvayaṃ ca dvayā3bhāsaṃ % tathā jāgran na saṃśayaḥ // 3.30 //
mano-dṛśyam idaṃ dvaitaṃ $ yat kiṃ-cit sa-carā1-caram &
manaso hy a-manī-bhāve % dvaitaṃ nai7vo7palabhyate // 3.31 //
ātma-satyā1nubodhena $ na saṃkalpayate yadā &
a-manastāṃ tadā yāti % grāhyā1-bhāve (tad a-graham [B:]tad-a-grahāt) // 3.32 //
a-kalpakam a-jaṃ jñānaṃ $ jñeyā1-bhinnaṃ pracakṣate &
brahma jñeyam a-jaṃ nityam % a-jenā7jaṃ vibudhyate // 3.33 //
nigṛhītasya manaso $ nir-vikalpasya dhīmataḥ &
pracāraḥ sa tu vijñeyaḥ % su-ṣupte 'nyo na tat-samaḥ // 3.34 //
līyate hi su-ṣupte tan $ nigṛhītaṃ na līyate &
tad eva nir-bhayaṃ brahma % jñānā3lokaṃ sam-antataḥ // 3.35 //
a-jam a-nidram a-svapnam $ a-nāmakam a-rūpakam &
sakṛd-vibhātaṃ sarva-jñaṃ % no7pacāraḥ kathaṃ-cana // 3.36 //
sarvā1bhilāpa-vigataḥ $ sarva-cintā-samutthitaḥ &
su-praśāntaḥ sakṛj-jyotiḥ % samādhir a-calo '-bhayaḥ // 3.37 //
graho na tatra no7tsargaś $ cintā yatra na vidyate &
ātma-saṃsthaṃ tadā jñānam % a-jāti samatāṃ gatam // 3.38 //
a-sparśa-yogo (vai nāma [B:]nāmai7ṣa) $ dur-darśaḥ sarva-yogibhiḥ &
yogino bibhyati hy asmād % a-bhaye bhaya-darśinaḥ // 3.39 //
manaso nigrahā3yattam $ a-bhayaṃ sarva-yogiṇām &
duḥkha-kṣayaḥ prabodhaś cā7py % a-kṣayā śāntir eva ca // 3.40 //
utseka uda-dher yadvat $ kuśā1greṇai7ka-bindunā &
manaso nigrahas tadvad % bhaved a-parikhedataḥ // 3.41 //
upāyena nigṛhṇīyād $ vikṣiptaṃ kāma-bhogayoḥ &
su-prasannaṃ laye cai7va % yathā kāmo layas tathā // 3.42 //
duḥkhaṃ sarvam anusmṛtya $ (kāma-[S:]kāya-)bhogān nivartayet &
a-jaṃ sarvam anusmṛtya % jātaṃ nai7va tu paśyati // 3.43 //
laye saṃbodhayec cittaṃ $ vikṣiptaṃ śamayet punaḥ &
sakaṣāyaṃ (vijānīyāt % sama- [B:]vijānīyāc chama-)prāptaṃ na cālayet // 3.44 //
nā8svādayet sukhaṃ tatra $ niḥ-saṅgaḥ prajñayā bhavet &
niś-calaṃ niścarat cittam % ekī-kuryāt prayatnataḥ // 3.45 //
yadā na līyate cittaṃ $ na ca vikṣipyate punaḥ &
an-iṅganam an-ābhāsaṃ % niṣpannaṃ brahma tat tadā // 3.46 //
sva-sthaṃ śāntaṃ sa-nirvāṇam $ a-kathyaṃ sukham uttamam &
a-jam a-jena jñeyena % sarva-jñaṃ paricakṣate // 3.47 //
na kaś-cij jāyate jīvaḥ $ saṃbhavo 'sya na vidyate &
etat tad uttamaṃ satyaṃ % yatra kiṃ-cin na jāyate // 3.48 //

[col: iti (gauḍapādīya-kārikāyām a-dvaitā3khyaṃ [B:]gauḍapādīye āgama-śāstre '-dvaitā3khyaṃ)
tṛtīyaṃ (prakaraṇam || oṃ tat sat || [B:]prakaraṇaṃ samāptam) :col]


athā7lāta-śānty-ākhyaṃ caturtha-prakaraṇam

jñānenā8kāśa-kalpena $ dharmān yo gagano1pamān &
jñeyā1bhinnena saṃbuddhas % taṃ vande dvi-padāṃ varam // 4.1 //
a-sparśa-yogo vai nāma $ sarva-sattva-sukho hitaḥ &
a-vivādo a-viruddhaś ca % deśitas taṃ namāmy aham // 4.2 //
bhūtasya jātim icchanti $ vādinaḥ ke-cid eva hi &
a-bhūtasyā7pare dhīrā % vivadantaḥ paras-param // 4.3 //
bhūtaṃ na jāyate kiṃ-cid $ a-bhūtaṃ nai7va jāyate &
vivadanto (dvayā [B:]a-dvayā) hy evam % a-jātiṃ khyāpayanti te // 4.4 //
khyāpyamānām a-jātiṃ tair $ anumodāmahe vayam &
vivadāmo na taiḥ sā1rdham % a-vivādaṃ nibodhata // 4.5 //
a-jātasyai7va dharmasya $ jātim icchanti vādinaḥ &
a-jāto hy a-mṛto dharmo % martyatāṃ katham eṣyati // 4.6 //
na bhavaty a-mṛtaṃ martyaṃ $ na martyam a-mṛtaṃ tathā &
prakṛter anyathā-bhāvo % na kathaṃ-cid bhaviṣyati // 4.7 //
sva-bhāvenā7-mṛto yasya $ dharmo gacchati martyatām &
kṛtakenā7-mṛtas tasya % kathaṃ sthāsyati niś-calaḥ // 4.8 //
sāṃsiddhikī svābhāvikī $ (saha-jā [B:]saha-jā9py) a-kṛtā ca yā &
prakṛtiḥ se9ti vijñeyā % sva-bhāvaṃ na jahāti yā // 4.9 //
jarā-maraṇa-nirmuktāḥ $ sarve dharmāḥ sva-bhāvataḥ &
jarā-maraṇam icchantaś % cyavante tan-manīṣayā // 4.10 //
kāraṇaṃ yasya vai kāryaṃ $ kāraṇaṃ tasya jāyate &
jāyamānaṃ katham a-jaṃ % bhinnaṃ nityaṃ kathaṃ ca tat // 4.11 //
kāraṇād (yady [B:]yad) an-anyatvam $ ataḥ kāryam a-jaṃ (tava [B:]yadi) &
jāyamānād dhi vai kāryāt % kāraṇaṃ te kathaṃ dhruvam // 4.12 //
a-jād vai jāyate yasya $ dṛṣṭā1ntas tasya nā7sti vai &
jātāc ca jāyamānasya % (na vyavasthā [B:]na-vyavasthā) prasajyate // 4.13 //
hetor ādiḥ phalaṃ yeṣām $ ādir hetuḥ phalasya ca &
hetoḥ phalasya cā7n-ādiḥ % kathaṃ tair upavarṇyate // 4.14 //
hetor ādiḥ phalaṃ yeṣām $ ādir hetuḥ phalasya ca &
tathā janma bhavet teṣāṃ % putrāj janma pitur yathā // 4.15 //
saṃbhave hetu-phalayor $ eṣitavyaḥ kramas tvayā &
yuga-pat saṃbhave yasmād % a-saṃbandho viṣāṇavat // 4.16 //
phalād utpadyamānaḥ san $ na te hetuḥ prasidhyati &
a-prasiddhaḥ kathaṃ hetuḥ % phalam utpādayiṣyati // 4.17 //
yadi hetoḥ phalāt siddhiḥ $ phala-siddhiś ca hetutaḥ &
katarat (pūrva-niṣpannaṃ [B:]pūrvam utpannaṃ) % yasya siddhir apekṣayā // 4.18 //
a-śaktir a-parijñānaṃ $ krama-kopo 'tha vā punaḥ &
evaṃ hi sarvathā buddhair % a-jātiḥ paridīpitā // 4.19 //
bījā1ṅkurā3khyo dṛṣṭā1ntaḥ $ sadā sādhya-samo hi (saḥ [B:]naḥ) &
na (hi [B:]ca) sādhya-samo hetuḥ % siddhau sādhyasya yujyate // 4.20 //
pūrvā1parā1-parijñānam $ a-jāteḥ paridīpakam &
jāyamānād dhi vai dharmāt % kathaṃ pūrvaṃ na gṛhyate // 4.21 //
svato vā parato vā9pi $ na kiṃ-cid vastu jāyate &
sad a-sat sad-a-sad vā9pi % na kiṃ-cid vastu jāyate // 4.22 //
hetur na jāyate (an-ādeḥ [B:]an-ādiḥ) $ phalaṃ (cā7pi [B:]vā9pi) sva-bhāvataḥ &
ādir na vidyate yasya % tasya (hy ādir [B:]jātir) na vidyate // 4.23 //
prajñapteḥ sa-nimittatvam $ anyathā dvaya-nāśataḥ &
saṃkleśasyo7palabdheś ca % para-tantrā1stitā matā // 4.24 //
prajñapteḥ sa-nimittatvam $ iṣyate yukti-darśanāt &
nimittasyā7-nimittatvam % iṣyate bhūta-darśanāt // 4.25 //
cittaṃ na saṃspṛśaty arthaṃ $ nā7rthā3bhāsaṃ tathai9va ca &
a-bhūto hi yataś cā7rtho % nā7rthā3bhāsas tataḥ pṛthak // 4.26 //
nimittaṃ na sadā cittaṃ $ saṃspṛśaty adhvasu triṣu &
a-nimitto viparyāsaḥ % kathaṃ tasya bhaviṣyati // 4.27 //
tasmān na jāyate cittaṃ $ citta-dṛśyaṃ na jāyate &
tasya paśyanti ye jātiṃ % khe vai paśyanti te padam // 4.28 //
a-jātaṃ jāyate yasmād $ a-jātiḥ prakṛtis tataḥ &
prakṛter anyathā-bhāvo % na kathaṃ-cid bhaviṣyati // 4.29 //
an-āder antavattvaṃ ca $ saṃsārasya na setsyate &
an-antatā cā8dimato % mokṣasya na bhaviṣyati // 4.30 //
ādāv ante ca yan nā7sti $ vartamāne 'pi tat tathā &
vi-tathaiḥ sa-dṛśāḥ santo % a-vi-tathā iva lakṣitāḥ // 4.31 //
sa-prayojanatā teṣāṃ $ svapne (vipratipadyate [B:]api pratipadyate) &
tasmād ādy-antavattvena % mithyai9va khalu te smṛtāḥ // 4.32 //
sarve dharmā mṛṣā svapne $ kāyasyā7ntar-nidarśanāt &
saṃvṛte 'smin pradeśe vai % bhūtānāṃ darśanaṃ kutaḥ // 4.33 //
na yuktaṃ darśanaṃ gatvā $ kālasyā7-niyamād gatau &
pratibuddhaś ca vai sarvas % tasmin deśe na vidyate // 4.34 //
mitrā3dyaiḥ saha saṃmantrya $ (saṃbuddho [B:]prabuddho) na prapadyate &
gṛhītaṃ cā7pi yat kiṃ-cit % pratibuddho na paśyati // 4.35 //
svapne cā7-vastukaḥ kāyaḥ $ pṛthag anyasya darśanāt &
yathā kāyas tathā sarvaṃ % citta-dṛśyam a-vastukam // 4.36 //
grahaṇāj jāgaritavat $ tad-dhetuḥ svapne iṣyate &
tad-(dhetutvāt tu [B:]dhetutvāc ca) tasyai7va % saj jāgaritam iṣyate // 4.37 //
utpādasyā7-prasiddhatvād $ a-jaṃ sarvam udāhṛtam &
na ca bhūtād a-bhūtasya % saṃbhavo 'sti kathaṃ-cana // 4.38 | B: 4.40 //
a-saj jāgarite dṛṣṭvā $ svapne paśyati tanmayaḥ &
a-sat svapne 'pi dṛṣṭvā ca % pratibuddho na paśyati // 4.39 | B: 4.38 //
nā7sty a-sad-dhetukam a-sat $ sad a-sad-dhetukaṃ tathā &
sac ca sad-dhetukaṃ nā7sti % sad-dhetukam a-sat kutaḥ // 4.40 | B: 4.41 //
viparyāsād yathā jāgrad $ a-cintyān bhūtavat spṛśet &
tathā svapne viparyāsād % dharmāṃs tatrai7va paśyati // 4.41 | B: 4.39 //
upalambhāt samācārād $ asti-vastutva-vādinām &
jātis tu deśitā buddhair % a-jātes trasatāṃ sadā // 4.42 //
a-jātes trasatāṃ teṣām $ upalaṃbhād viyanti ye &
jāti-doṣā na setsyanti % doṣo 'py alpo bhaviṣyati // 4.43 //
upalambhāt samācārān $ māyā-hastī yatho9cyate &
upalambhāt samācārād % asti vastu tatho9cyate // 4.44 //
jāty-ābhāsaṃ calā3bhāsaṃ $ vastv-ābhāsaṃ tathai9va ca &
a-jā1-calam a-vastutvaṃ % vijñānaṃ śāntam a-dvayam // 4.45 //
evaṃ na jāyate cittam $ evaṃ dharmā a-jāḥ smṛtāḥ &
evam eva vijānanto % na patanti viparyaye // 4.46 //
ṛju-vakrā3dikā3bhāsam $ (alāta-spanditaṃ [B:]alātaṃ spanditaṃ) yathā &
grahaṇa-grāhakā3bhāsaṃ % (vijñāna-spanditaṃ [B:]vijñānaṃ spanditaṃ) tathā // 4.47 //
a-spandamānam (alātam [B:]ālātam) $ an-ābhāsam a-jaṃ yathā &
a-spandamānaṃ vijñānam % an-ābhāsam a-jaṃ tathā // 4.48 //
alāte spandamāne vai $ nā8bhāsā anyato-bhuvaḥ &
na tato 'nyatra nispandān % nā7lātaṃ praviśanti te // 4.49 //
na nirgatā alātāt te $ dravyatvā1-bhāva-yogataḥ &
vijñāne 'pi tathai9va syur % ābhāsasyā7-viśeṣataḥ // 4.50 //
vijñāne spandamāne vai $ nā8bhāsā anyato-bhuvaḥ &
na tato 'nyatra nispandān % na vijñānaṃ viśanti te // 4.51 //
na nirgatās te vijñānād $ dravyatvā1-bhāva-yogataḥ &
kārya-kāraṇatā2-bhāvād % yato '-cintyāḥ sadai9va te // 4.52 //
dravyaṃ dravyasya hetuḥ syād $ anyad anyasya cai7va hi &
dravyatvam anya-bhāvo vā % dharmāṇāṃ no7papadyate // 4.53 //
evaṃ na citta-jā dharmāś $ cittaṃ vā9pi na dharma-jam &
evaṃ hetu-phalā1-jātiṃ % praviśanti manīṣiṇaḥ // 4.54 //
yāvad dhetu-phalā3veśas $ tāvad dhetu-phalo1dbhavaḥ &
kṣīṇe hetu-phalā3veśe % nā7sti hetu-phalo1dbhavaḥ // 4.55 //
yāvad dhetu-phalā3veśaḥ $ saṃsāras tāvad āyataḥ &
kṣīṇe hetu-phalā3veśe % (saṃsāraṃ na prapadyate [B:]saṃsāro no7papadyate) // 4.56 //
saṃvṛtyā jāyate sarvaṃ $ śāśvataṃ (nā7sti tena [B:]tena nā7sti) vai &
(sad-[B:]sva-)bhāvena hy a-jaṃ sarvam % ucchedas tena nā7sti vai // 4.57 //
dharmā ye iti jāyante $ (jāyante [B:]saṃvṛtyā) te na tattvataḥ &
janma māyo2pamaṃ teṣāṃ % sā ca māyā na vidyate // 4.58 //
yathā māyāmayād bījāj $ jāyate tanmayo 'ṅkuraḥ &
nā7sau nityo na co7cchedī % tadvad dharmeṣu yojanā // 4.59 //
nā7-jeṣu sarva-dharmeṣu $ śāśvatā1-śāśvatā1bhidhā &
yatra varṇā na vartante % vivekas tatra no7cyate // 4.60 //
yathā svapne dvayā3bhāsaṃ $ cittaṃ calati māyayā &
tathā jāgrad dvayā3bhāsaṃ % cittaṃ calati māyayā // 4.61 //
a-dvayaṃ ca dvayā3bhāsaṃ $ cittaṃ svapne na saṃśayaḥ &
a-dvayaṃ ca dvayā3bhāsaṃ % (tathā [B:]cittaṃ) jāgran na saṃśayaḥ // 4.62 //
svapna-dṛk pracaran svapne $ dikṣu vai daśasu sthitān &
aṇḍa-jān sveda-jān vā9pi % jīvān paśyati yān sadā // 4.63 //
svapna-dṛk-citta-dṛśyās te $ na vidyante tataḥ pṛthak &
tathā tad-dṛśyam eve7daṃ % svapna-dṛk-cittam iṣyate // 4.64 //
carañ jāgarite jāgrad $ dikṣu vai daśasu sthitān &
aṇḍa-jān sveda-jān vā9pi % jīvān paśyati yān sadā // 4.65 //
jāgrac-citte3kṣaṇīyās te $ na vidyante tataḥ pṛthak &
tathā tad-dṛśyam eve7daṃ % jāgrataś cittam iṣyate // 4.66 //
ubhe hy anyo-anya-dṛśye te $ kiṃ tad astī7ti co7cyate &
lakṣaṇā-śūnyam ubhayaṃ % tan-matenai7va gṛhyate // 4.67 //
yathā svapnamayo jīvo $ jāyate mriyate 'pi ca &
tathā jīvā amī sarve % bhavanti na bhavanti ca // 4.68 //
yathā māyāmayo jīvo $ jāyate mriyate 'pi ca &
tathā jīvā amī sarve % bhavanti na bhavanti ca // 4.69 //
yathā nirmitako jīvo $ jāyate mriyate 'pi ca &
tathā jīvā amī sarve % bhavanti na bhavanti ca // 4.70 //
na kaś-cij jāyate jīvaḥ $ saṃbhavo 'sya na vidyate &
etat tad uttamaṃ satyaṃ % yatra kiṃ-cin na jāyate // 4.71 //
citta-spanditam eve7daṃ $ grāhya-grāhakavad dvayam &
cittaṃ nir-viṣayaṃ nityam % a-saṅgaṃ tena kīrtitam // 4.72 //
yo 'sti kalpita-saṃvṛtyā $ paramā1rthena nā7sty asau &
(para-tantrā1bhisaṃvṛtyā [B:]para-tantro 'bhisaṃvṛtyā) % syān nā7sti paramā1rthataḥ // 4.73 //
a-jaḥ kalpita-saṃvṛtyā $ paramā1rthena nā7py a-jaḥ &
(para-tantrā1bhiniṣpattyā [B:]para-tantro 'bhiniṣpattyā) % saṃvṛtyā jāyate tu saḥ // 4.74 //
a-bhūtā1bhiniveśo 'sti $ dvayaṃ tatra na vidyate &
dvayā1-bhāvaṃ sa buddhvai9va % nir-nimitto na jāyate // 4.75 //
yadā na labhate hetūn $ uttamā1dhama-madhyamān &
tadā na jāyate cittaṃ % hetv-a-bhāve phalaṃ kutaḥ // 4.76 //
a-nimittasya cittasya $ yā9n-utpattiḥ samā9-dvayā &
a-jātasyai7va sarvasya % citta-dṛśyaṃ hi tad yataḥ // 4.77 //
buddhvā9-nimittatāṃ satyāṃ $ hetuṃ pṛthag an-(āpnuvan [B:]āpnuvat) &
vīta-śokaṃ (tathā9-[B:]tadā9-)kāmam % a-bhayaṃ padam aśnute // 4.78 //
a-bhūtā1bhiniveśād dhi $ sa-dṛśe tat pravartate &
vastv-a-bhāvaṃ sa buddhvai9va % niḥ-saṅgaṃ vinivartate // 4.79 //
nivṛttasyā7-pravṛttasya $ niś-calā hi tadā sthitiḥ &
viṣayaḥ sa hi buddhānāṃ % tat sāmyam a-jam a-dvayam // 4.80 //
a-jam a-nidram a-svapnaṃ $ prabhātaṃ bhavati svayam &
sa-kṛd-vibhāto hy evai7ṣa % dharmo (dhātu-sva-bhāvataḥ [B:]dhātuḥ sva-bhāvataḥ) // 4.81 //
sukham āvriyate nityaṃ $ duḥkhaṃ vivriyate sadā &
yasya kasya ca dharmasya % graheṇa bhagavān asau // 4.82 //
asti nā7sty asti nā7stī7ti $ nā7sti nā7stī7ti vā punaḥ &
cala-sthiro1bhayā1-bhāvair % āvṛṇoty eva bāliśaḥ // 4.83 //
koṭyaś catasra etās tu $ grahair yāsāṃ (sadā0vṛtaḥ [K:]sahā8vṛtaḥ) &
bhagavān ābhir a-spṛṣṭo % yena dṛṣṭaḥ sa sarva-dṛk // 4.84 //
prāpya sarva-jñatāṃ kṛtsnāṃ $ brāhmaṇyaṃ padam a-dvayam &
an-āpannā3di-madhyā1ntaṃ % kim ataḥ param īhate // 4.85 //
viprāṇāṃ vinayo hy eṣa $ śamaḥ prākṛta ucyate &
damaḥ prakṛti-dāntatvād % evaṃ vidvāñ śamaṃ vrajet // 4.86 //
sa-vastu so1palambhaṃ ca $ dvayaṃ laukikam iṣyate &
a-vastu so1palambhaṃ ca % śuddhaṃ laukikam iṣyate // 4.87 //
a-vastv an-upalambhaṃ ca $ loko1ttaram iti smṛtam &
jñānaṃ jñeyaṃ ca vijñeyaṃ % sadā buddhaiḥ prakīrtitam // 4.88 //
jñāne ca tri-vidhe jñeye $ krameṇa vidite svayam &
sarva-jñatā hi sarvatra % bhavatī7ha mahā-dhiyaḥ // 4.89 //
heya-jñeyā3pya-pākyāni $ vijñeyāny agra-(yāṇataḥ [B:]yānataḥ) &
teṣām anyatra vijñeyād % upalambhas triṣu smṛtaḥ // 4.90 //
prakṛtyā0kāśavaj jñeyāḥ $ sarve dharmā an-ādayaḥ &
vidyate na hi nānātvaṃ % teṣāṃ kva-cana kiṃ-cana // 4.91 //
ādi-buddhāḥ prakṛtyai9va $ sarve dharmāḥ su-niścitāḥ &
yasyai7vaṃ bhavati kṣāntiḥ % so '-mṛtatvāya kalpate // 4.92 //
ādi-śāntā hy an-utpannāḥ $ prakṛtyai9va su-nirvṛtāḥ &
sarve dharmāḥ samā1-bhinnā % a-jaṃ sāmyaṃ viśāradam // 4.93 //
vaiśāradyaṃ tu vai nā7sti $ bhede vicaratāṃ sadā &
bheda-nimnāḥ pṛthag-vādās % tasmāt te kṛpaṇāḥ smṛtāḥ // 4.94 //
a-je sāmye tu ye ke-cid $ bhaviṣyanti su-niścitāḥ &
te hi loke mahā-jñānās % tac ca loko na gāhate // 4.95 //
a-jeṣv a-jam a-saṃkrāntaṃ $ dharmeṣu jñānam iṣyate &
yato na kramate jñānam % a-saṅgaṃ tena kīrtitam // 4.96 //
aṇu-mātre 'pi vaidharmye $ jāyamāne '-vipaś-citaḥ &
a-saṅgatā sadā nā7sti % kim utā8varaṇa-cyutiḥ // 4.97 //
a-labdhā3varaṇāḥ sarve $ dharmāḥ prakṛti-nir-malāḥ &
ādau buddhās tathā muktā % budhyante iti nāyakāḥ // 4.98 //
kramate na hi buddhasya $ jñānaṃ dharmeṣu (tāpinaḥ ([B,K:]tāyinaḥ) &
(sarve dharmās [B:]sarva-dharmās) tathā jñānaṃ % nai7tad buddhena bhāṣitam // 4.99 //
dur-darśam ati-gambhīram $ a-jaṃ sāmyaṃ viśāradam &
buddhvā padam a-nānātvaṃ % namas kurmo yathā-balam // 4.100 //
[col: iti (gauḍa-pādā3cārya-kṛtā māṇḍūkyo1paniṣad-kārikāḥ saṃpūrṇāḥ [B:]gauḍapādīye āgama-śāstre
'lāta-śānty-ākhyaṃ caturthaṃ prakaraṇaṃ samāptam) :col]