Gaudapada: Agamasastra (=Gaudapadakarika, Gaudapadiyakarika) [verse commentary on the Mandukya-Upanisad] Based on the edition by Vinayaka Ganesha Apate. Pune 1921 (Anandasrama Sanskrit Series ; 10) Compared with the following editions: [S:] Ishadi-dashopanishadah : Ten Principal Upanishads with Shankarabhashya, Delhi 1964 (pp. 424-497) [B:] The Agamasastra of Gaudapada, ed. Vidhushekhara Bhattacharya, Calcutta 1943 (reprint: Delhi 1989) [K:] Gaudapada-Karika : edited with a complete translation into English ..., [ed.] Raghujnath Damodar Karmarkar. Poona 1963 (reprint: 1973). Input by Peter Schreiner ANALYTIC VERSION according to BHELA conventions: ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // atha गौडपादीय-कारिकाः (बहिष्-[S:]बहिः-)प्रज्ञो विभुर् विश्वो ह्य् $ अन्तः-प्रज्ञस् तु तैजसः & घन-प्रज्ञस् तथा प्राज्ञ % एक एव त्रिधा (स्मृतः [B:]स्थितः) ॥ 1.1 ॥ दक्षिणा1क्षि-मुखे विश्वो $ मनस्य् अन्तस् तु तैजसः & आकाशे च हृदि प्राज्ञस् % त्रिधा देहे व्यवस्थितः ॥ 1.2 ॥ विश्वो हि स्थूल-भुङ् नित्यं $ तैजसः प्रविविक्त-भुक् & आनन्द-भुक् तथा प्राज्ञस् % त्रिधा भोगं निबोधत ॥ 1.3 ॥ स्थूलं तर्पयते विश्वं $ प्रविविक्तं तु तैजसम् & आनन्दश् च तथा प्राज्ञं % त्रिधा तृप्तिं निबोधत ॥ 1.4 ॥ त्रिषु धामसु यद् भोज्यं $ भोक्ता यश् च प्रकीर्तितः & वेदै7तद् उभयं यस् तु % स भुञ्जानो न लिप्यते ॥ 1.5 ॥ प्रभवः सर्व-(भावानां [B:]भूतानां) $ सताम् इति विनिश्चयः & सर्वं जनयति प्राणश् % चेतो-अंशून् पुरुषः पृथक् ॥ 1.6 ॥ विभूतिं प्रसवं त्व् अन्ये $ मन्यन्ते सृष्टि-चिन्तकाः & स्वप्न-माया-(स-[B:]स्व-)रूपे9ति % सृष्टिर् अन्यैर् विकल्पिता ॥ 1.7 ॥ इच्छा-मात्रं प्रभोः सृष्टिर् $ इति सृष्टौ विनिश्चिताः & कालात् प्रसूतिं भूतानां % मन्यन्ते काल-चिन्तकाः ॥ 1.8 ॥ भोगा1र्थं सृष्तिर् इत्य् अन्ये $ krŬÃ2र्थम् इति cÃ7परे & देवस्यै7ष स्व-भावो ऽयम् % आप्त-कामस्य का स्पृहा ॥ 1.9 ॥ निवृत्तेः सर्व-दुःखानाम् $ ईशानः प्रभुर् a-व्ययः & a-द्वैतः सर्व-भावानां % देवस् तुर्यो विभुः स्मृतः ॥ 1.10 ॥ कार्य-कारण-बद्धौ ताव् $ इष्येते विश्व-तैजसौ & प्राज्ञः कारण-बद्धस् तु % (द्वौ तौ [B:]द्वे तु) तुर्ये न सिध्यतः ॥ 1.11 ॥ nÃ8त्मानं न (परांश् [S:]परं) cai7व $ न सत्यं nÃ7पि cÃ7n-ऋतम् & प्राज्ञः किं-चन संवेत्ति % (तुर्यं तत् [B:]तुरीयः) सर्व-दृक् सदा ॥ 1.12 ॥ द्वैतस्या7-ग्रहणं तुल्यम् $ उभयोः प्राज्ञ-तुर्ययोः & बीज-निद्रा4युतः प्राज्ञः % सा च तुर्ये न विद्यते ॥ 1.13 ॥ स्वप्न-निद्रा4युताव् आद्यौ $ प्राज्ञस् त्व् a-स्वप्न-निद्रया & न निद्रां nai7व च स्वप्नं % तुर्ये पश्यन्ति निश्चिताः ॥ 1.14 ॥ अन्यथा गृह्णतः स्वप्नो $ निद्रा तत्त्वम् a-जानतः & विपर्यासे तयोः क्षीणे % तुरीयं पदम् अश्नुते ॥ 1.15 ॥ अन्-आदि-मायया सुप्तो $ यदा जीवः प्रबुध्यते & a-जम् a-निद्रम् a-स्वप्नम् % a-द्वैतं बुध्यते तदा ॥ 1.16 ॥ प्रपञ्चो यदि विद्येत $ निवर्तेत न संशयः & माया-मात्रम् इदं द्वैतम् % a-द्वैतं परमा1र्थतः ॥ 1.17 ॥ विकल्पो विनिवर्तेत $ कल्पितो यदि केन-चित् & उपदेशाद् अयं वादो % ज्ञाते द्वैतं न विद्यते ॥ 1.18 ॥ विश्वस्या7त्व-विवक्षायाम् $ आदि-सामान्यम् उत्कटम् & मात्रा-संप्रतिपत्तौ स्याद् % आप्ति-सामान्यम् एव च ॥ 1.19 ॥ तैजसस्यो7त्व-विज्ञाने $ उत्कर्षो दृश्यते स्फुटम् & मात्रा-संप्रतिपत्तौ स्याद् % उभयत्वं तथा-विधम् ॥ 1.20 ॥ म-कार-भावे प्राज्ञस्य $ मान-सामान्यम् उत्कटम् & मात्रा-संप्रतिपत्तौ तु % लय-सामान्यम् एव च ॥ 1.21 ॥ त्रिषु धामसु (यत् [B:]यस्) तुल्यं $ सामान्यं वेत्ति निश्चितः & स पूज्यः सर्व-भूतानां % वन्द्यश् cai7व महा-मुनिः ॥ 1.22 ॥ a-कारो नयते विश्वम् $ u-कारश् cÃ7पि तैजसम् & म-कारश् च पुनः प्राज्ञं % nÃ7-मात्रे विद्यते गतिः ॥ 1.23 ॥ ओं-कारं पादशो विद्यात् $ पादा मात्रा न संशयः & ओं-कारं पादशो ज्ञात्वा % न किं-चिद् अपि चिन्तयेत् ॥ 1.24 ॥ युञ्जीत प्रणवे चेतः $ प्रणवो ब्रह्म निर्-भयम् & प्रणवे नित्य-युक्तस्य % न भयं विद्यते क्व-चित् ॥ 1.25 ॥ प्रणवो ह्य् अपरं ब्रह्म $ प्रणवश् च (परः [B:,S:]परं) स्मृतः & a-पूर्वो ऽन्-अन्तरो '-बाह्यो % अन्-अपरः प्रणवो '-व्ययः ॥ 1.26 ॥ सर्वस्य प्रणवो ह्य् आदिर् $ मध्यम् अन्तस् तथै9व च & एवं हि प्रणवं ज्ञात्वा % व्यश्नुते तद् अन्-अन्तरम् ॥ 1.27 ॥ प्रणवं hÅ8श्वरं विद्यात् $ सर्वस्य हृदि संस्थितम् & सर्व-व्यापिनम् ओं-कारं % मत्वा धीरो न शोचति ॥ 1.28 ॥ a-मात्रो ऽन्-अन्त-मात्रश् च $ द्वैतस्यो7पशमः शिवः & ओं-कारो विदितो येन % स मुनिर् ne7तरो जनः ॥ 1.29 ॥ [चोल्: इति (माण्डूक्यो1पनिषद्-अर्था3विष्-करण-परायां गौडपादीय-कारिकायां प्रथमम् आगम- प्रकरणम् [B:]गौद-पादीये आगम-शास्त्रे आगमा3ख्यं प्रथमं प्रकरणं समाप्तम्) :चोल्] (अथ गौडपादीय-कारिकायां वैतथ्या3ख्यं द्वितीयं प्रकरणम् [K:]द्वितीयं प्रकरणम् [S:]वैतथ्य-प्रकरणम्) वैतथ्यं सर्व-भावानां $ स्वप्ने आहुर् मनीषिणः & अन्तः-स्थानात् तु भावानां % संवृतत्वेन हेतुना ॥ 2.1 ॥ a-दीर्घत्वाच् च कालस्य $ गत्वा देशान् न पश्यति & प्रतिबुद्धश् च वै सर्वस् % तस्मिन् देशे न विद्यते ॥ 2.2 ॥ a-भावश् च रथा3दीनां $ श्रूयते न्याय-पूर्वकम् & वैतथ्यं तेन वै प्राप्तं % स्वप्ने आहुः प्रकाशितम् ॥ 2.3 ॥ अन्तः-स्थानात् तु भेदानां $ (तस्माज् [B:]तथा) जागरिते स्मृतम् & यथा तत्र तथा स्वप्ने % (संवृतत्वेन [B:]संवृतत्वं न) भिद्यते ॥ 2.4 ॥ (स्वप्न-जागरित-स्थाने [B,S:]स्वप्न-जागरिते स्थाने) ह्य् $ एकम् आहुर् मनीषिणः & भेदानां हि समत्वेन % प्रसिद्धेनै7व हेतुना ॥ 2.5 ॥ आदाव् अन्ते च यन् nÃ7स्ति $ वर्तमाने ऽपि तत् तथा & वि-तथैः स-दृशाः सन्तो % a-वि-तथा इव लक्षिताः ॥ 2.6 ॥ स-प्रयोजनता तेषां $ स्वप्ने (विप्रतिपद्यते [B:]अपि प्रतिपद्यते) & तस्माद् आद्य्-अन्तवत्त्वेन % मिथ्यै9व खलु ते स्मृताः ॥ 2.7 ॥ (a-पूर्वं [B:]a-पूर्वाः) स्थानि-(धर्मो [B:]धर्मा) हि $ यथा स्वर्ग-निवासिनाम् & तान् अयं प्रेक्षते गत्वा % यथै9ve7ह सु-शिक्षितः ॥ 2.8 ॥ स्वप्न-वृत्ताव् अपि त्व् अन्तश् $ चेतसा कल्पितं त्व् a-सत् & बहिश् चेतो-गृहीतं सद् % दृष्टं वैतथ्यम् एतयोः ॥ 2.9 ॥ जाग्रद्-वृत्ताव् अपि त्व् अन्तश् $ चेतसा कल्पितं त्व् a-सत् & बहिश् चेतो-गृहीतं सद् % युक्तं वैतथ्यम् एतयोः ॥ 2.10 ॥ उभयोर् अपि वैतथ्यं $ भेदानां स्थानयोर् यदि & क एतान् बुध्यते भेदान् % को वै तेषां विकल्पकः ॥ 2.11 ॥ कल्पयत्य् आत्मना0त्मानम् $ आत्मा देवः स्व-मायया & स एव बुध्यते भेदान् % इति वेदा1न्त-निश्चयः ॥ 2.12 ॥ विकरोत्य् अपरान् भावान् $ अन्तश् चित्ते (व्यवस्थितान् [B:]a-व्यवस्थितान्) & नियतांश् च बहिश् चित्ते % एवं कल्पयते प्रभुः ॥ 2.13 ॥ चित्त-(काला हि [B:]कालाश् च) ये ऽन्तस् तु $ द्वय-कालाश् च ये बहिः & कल्पिता एव ते सर्वे % विशेषो nÃ7न्य-हेतुकः ॥ 2.14 ॥ a-व्यक्ता एव ये ऽन्तस् तु $ स्फुटा एव च ये बहिः & कल्पिता एव ते सर्वे % विशेषस् त्व् इन्द्रिया1न्तरे ॥ 2.15 ॥ जीवं कल्पयते पूर्वं $ ततो भावान् पृथग्-विधान् & बाह्यान् आध्यात्मिकांश् cai7व % यथा-विद्यस् तथा-स्मृतिः ॥ 2.16 ॥ a-निश्चिता यथा रज्जुर् $ अन्ध-कारे विकल्पिता & सर्प-धारा4दिभिर् भावैस् % तद्वद् आत्मा विकल्पितः ॥ 2.17 ॥ निश्चितायां यथा रज्ज्वां $ विकल्पो विनिवर्तते & रज्जुर् eve7ति cÃ7-द्वैतं % तद्वद् आत्म-विनिश्चयः ॥ 2.18 ॥ प्राणा3दिभिर् (अन्-अन्तैश् च [B,S:]अन्-अन्तैस् तु) $ भावैर् एतैर् विकल्पितः & मायै9षा तस्य देवस्य % (यया संमोहितः [B,S:]यया9यं मोहितः) स्वयम् ॥ 2.19 ॥ (प्राण [B:]प्राणा) इति प्राण-विदो $ भूतानी7ति च तद्-विदः & गुणा इति गुण-विदस् % तत्त्वानी7ति च तद्-विदः ॥ 2.20 ॥ पादा इति पाद-विदो $ विषया इति तद्-विदः & लोका इति लोक-विदो % देवा इति च तद्-विदः ॥ 2.21 ॥ वेदा इति वेद-विदो $ यज्ञा इति च तद्-विदः & भोक्ते9ति च भोक्तृ-विदो % भोज्यम् इति च तद्-विदः ॥ 2.22 ॥ सूक्ष्म इति सूक्ष्म-विदः $ स्थूल इति च तद्-विदः & मूर्त इति मूर्त-विदो % a-मूर्त इति च तद्-विदः ॥ 2.23 ॥ काल इति काल-विदो $ दिश इति च तद्-विदः & वादा इति वाद-विदो % भुवनानी7ति तद्-विदः ॥ 2.24 ॥ मन इति मनो-विदो $ बुद्धिर् इति च तद्-विदः & चित्तम् इति चित्त-विदो % धर्मा1-धर्मौ च तद्-विदः ॥ 2.25 ॥ पञ्च-विंशक इत्य् एके $ षड्-विंश इति cÃ7परे & एक-त्रिंशक इत्य् आहुर् % अन्-अन्त इति cÃ7परे ॥ 2.26 ॥ लोकांल् लोक-विदः प्राहुर् $ आश्रमा इति तद्-विदः & स्त्री-पुं-न-पुंसकं लैङ्गाः % परा1परम् अथा7परे ॥ 2.27 ॥ सृष्टिर् इति सृष्टि-विदो $ लय इति च तद्-विदः & स्थितिर् इति स्थिति-विदः % (सर्वे [B:]सर्वं) ce7ह तु सर्वदा ॥ 2.28 ॥ यं भावं दर्शयेद् यस्य $ तं भावं स तु पश्यति & तं cÃ7वति स भूत्वा9सौ % तद्-ग्रहः समुपैति तम् ॥ 2.29 ॥ एतैर् एषो a-पृथग्-भावैः $ पृथग् eve7ति लक्षितः & एवं यो वेद तत्त्वेन % कल्पयेत् सो '-विशङ्कितः ॥ 2.30 ॥ स्वप्न-माये यथा दृष्टे $ गन्धर्व-नगरं यथा & तथा विश्वम् इदं दृष्टं % वेदा1न्तेषु विचक्षणैः ॥ 2.31 ॥ न निरोधो न co7त्पत्तिर् $ न बद्धो न च साधकः & न मुमुक्षुर् न वै मुक्त % इत्य् एषा परमा1र्थता ॥ 2.32 ॥ भावैर् a-सद्भिर् evÃ7यम् $ a-द्वयेन च कल्पितः & भावा अप्य् a-द्वयेनै7व % तस्माद् a-द्वयता शिवा ॥ 2.33 ॥ (nÃ8त्म-[B:]nÃ7न्य-)भावेन नाने9दं $ न स्वेना7पि कथं-चन & न पृथङ् nÃ7-पृथक् किं-चिद् % इति तत्त्व-विदो विदुः ॥ 2.34 ॥ वीत-राग-भय-क्रोधैर् $ मुनिभिर् वेद-पार-गैः & निर्-विकल्पो ह्य् अयं दृष्टः % प्रपञ्चो1पशमो '-द्वयः ॥ 2.35 ॥ तस्माद् एवं विदित्वै9नम् $ a-द्वैते योजयेत् स्मृतिम् & a-द्वैतं समनुप्राप्य % जडवल् लोकम् आचरेत् ॥ 2.36 ॥ निः-स्तुतिर् निर्-नमस्-कारो $ निः-स्वधा-कार एव च & चलाचल-निकेतश् च % यतिर् यादृच्छिको भवेत् ॥ 2.37 ॥ तत्त्वम् आध्यात्मिकं दृष्ट्वा $ तत्त्वं दृष्ट्वा तु बाह्यतः & तत्त्वी-भूतस् तद्-आरामस् % तत्त्वाद् a-प्रच्युतो भवेत् ॥ 2.38 ॥ [चोल्: इति (गौडपादीय-कारिकायां [B:]गौडपादीये आगम-शास्त्रे [S:]गौडपादीय- कारिकासु)वैतथ्या3ख्यं द्वितीयं (प्रकरणम् [B:]प्रकरणं समाप्तम्) :चोल्] अथ गौडपादीय-कारिकास्व् a-द्वैता3ख्यं तृतीयं प्रकरणम् । ओं उपासना4श्रितो धर्मो $ जाते ब्रह्मणि वर्तते & प्राग् उत्पत्तेर् a-जं सर्वं % तेना7सौ कृपणः स्मृतः ॥ 3.1 ॥ अतो वक्ष्याम्य् a-कार्पण्यम् $ a-जाति समतां गतम् & यथा न जायते किं-चिज् % जायमानं सम्-अन्ततः ॥ 3.2 ॥ आत्मा ह्य् आकाशवज् जीवैर् $ घटा3काशैर् ivo7दितः & घटा3दिवच् च संघातैर् % जाताव् एतन् निदर्शनम् ॥ 3.3 ॥ घटा3दिषु प्रलीनेषु $ घटा3काशा3दयो यथा & आकाशे संप्रलीयन्ते % तद्वज् जीवा ihÃ8त्मनि ॥ 3.4 ॥ यथै9कस्मिन् घटा3काशे $ रजो-धूमा3दिभिर् युते & न सर्वे संप्रयुज्यन्ते % तद्वज् जीवाः सुखा3दिभिः ॥ 3.5 ॥ रूप-कार्य-समाख्याश् च $ भिद्यन्ते तत्र तत्र वै & आकाशस्य न भेदो ऽस्ति % तद्वज् जीवेषु निर्णयः ॥ 3.6 ॥ nÃ8काशस्य घटा3काशो $ विकारा1वयवौ यथा & nai7vÃ8त्मनः सदा जीवो % विकारा1वयवौ तथा ॥ 3.7 ॥ यथा भवति बालानां $ गगनं मलिनं मलैः & तथा भवत्य् a-बुद्धानाम् % आत्मापि मलिनो मलैः ॥ 3.8 ॥ मरणे संभवे cai7व $ गत्य्-आगमनयोर् अपि & (स्थितौ [B:]स्थितः) सर्व-शरीरेषु % (आकाशेना7-[K,S:]cÃ8काशेना7-)विलक्षणः [CHECK!] ॥ 3.9 // संघाताः स्वप्नवत् (सर्वे [K: ,S:]सर्वे) $ आत्म-माया-विसर्जिताः [CHECK!] & आधिक्ये सर्व-साम्ये वा % no7पपत्तिर् हि विद्यते ॥ 3.10 ॥ रसा3दयो हि ये कोशा $ व्याख्यातास् तैत्तिरीयके & तेषां आत्मा परो जीवः % (खं यथा [B:]स-यथा) संप्रकाशितः ॥ 3.11 ॥ द्वयोर् द्वयोर् मधु-ज्ञाने $ परं ब्रह्म प्रकाशितम् & पृथिव्याम् उदरे cai7व % यथा0काशः प्रकाशितः ॥ 3.12 ॥ जीवा3त्मनोर् अन्-अन्यत्वम् $ a-भेदेन प्रशस्यते & नानात्वं निन्द्यते यच् च % तद् एवं हि समञ्जसम् ॥ 3.13 ॥ जीवा3त्मनोः पृथक्त्वं यत् $ प्राग् उत्पत्तेः प्रकीर्तितम् & भविष्यद्-वृत्त्या गौणं तन् % मुख्यत्वं (हि न [B:]न हि) युज्यते ॥ 3.14 ॥ मृल्-लोह-विस्फुलिङ्गा3द्यैः $ सृष्टिर् या चोदिता9न्यथा & उपायः सो ऽवताराय % nÃ7स्ति भेदः कथं-चन ॥ 3.15 ॥ आश्रमास् त्रि-विधा हीन- $ मध्यमो1त्कृष्ट-दृष्टयः & उपासनो9पदिष्टे9यं % तद्-अर्थम् अनुकम्पया ॥ 3.16 ॥ स्व-सिद्धा1न्त-व्यवस्थासु $ द्वैतिनो निश्चिता दृढम् & परस्-परं विरुध्यन्ते % तैर् अयं न विरुध्यते ॥ 3.17 ॥ a-द्वैतं परमा1र्थो हि $ द्वैतं तद्-भेद उच्यते & तेषाम् उभयथा द्वैतं % तेना7यं न विरुध्यते ॥ 3.18 ॥ मायया भिद्यते ह्य् एतन् $ nÃ7न्यथा9-जं कथं-चन & तत्त्वतो भिद्यमाने हि % मर्त्यताम् a-मृतं व्रजेत् ॥ 3.19 ॥ a-जातस्यै7व भावस्य $ जातिम् इच्छन्ति वादिनः & a-जातो ह्य् a-मृतो भावो % मर्त्यतां कथम् एष्यति ॥ 3.20 ॥ न भवत्य् a-मृतं मर्त्यं $ न मर्त्यम् a-मृतं तथा & प्रकृतेर् अन्यथा-भावो % न कथं-चिद् भविष्यति ॥ 3.21 ॥ स्व-भावेना7-मृतो यस्य $ भावो गच्छति मर्त्यताम् & कृतकेना7-मृतस् तस्य % कथं स्थास्यति निश्-चलः ॥ 3.22 ॥ भूततो '-भूततो vÃ9पि $ सृज्यमाने समा श्रुतिः & निश्चितं युक्ति-युक्तं च % यत् तद् भवति ne7तरत् ॥ 3.23 ॥ ne7ह नाने9ति cÃ8म्नायाद् $ इन्द्रो मायाभिर् इत्य् अपि & a-जायमानो बहुधा % मायया जायते तु सः ॥ 3.24 ॥ संभूतेर् अपवादाच् च $ संभवः प्रतिषिध्यते & को (न्व् [K,B,S:]त्व्) एनं जनयेद् इति % कारणं प्रतिषिध्यते [CHECK!] ॥ 3.25 // स एष ne7ति ne7tÅ7ति $ व्याख्यातं निह्नुते यतः & सर्वम् a-ग्राह्य-भावेन % हेतुना9-जं प्रकाशते ॥ 3.26 ॥ सतो हि मायया जन्म $ युज्यते न तु तत्त्वतः & तत्त्वतो जायते यस्य % जातं तस्य हि जायते ॥ 3.27 ॥ a-सतो मायया जन्म $ तत्त्वतो nai7व युज्यते & वन्ध्या-पुत्रो न तत्त्वेन % मायया vÃ9पि जायते ॥ 3.28 ॥ यथा स्वप्ने द्वया3भासं $ स्पन्दते मायया मनः & तथा जाग्रद्-द्वया3भासं % स्पन्दते मायया मनः ॥ 3.29 ॥ a-द्वयं च द्वया3भासं $ मनः स्वप्ने न संशयः & a-द्वयं च द्वया3भासं % तथा जाग्रन् न संशयः ॥ 3.30 ॥ मनो-दृश्यम् इदं द्वैतं $ यत् किं-चित् स-चरा1-चरम् & मनसो ह्य् a-मनी-भावे % द्वैतं nai7vo7पलभ्यते ॥ 3.31 ॥ आत्म-सत्या1नुबोधेन $ न संकल्पयते यदा & a-मनस्तां तदा याति % ग्राह्या1-भावे (तद् a-ग्रहम् [B:]तद्-a-ग्रहात्) ॥ 3.32 ॥ a-कल्पकम् a-जं ज्ञानं $ ज्ञेया1-भिन्नं प्रचक्षते & ब्रह्म ज्ञेयम् a-जं नित्यम् % a-जेना7जं विबुध्यते ॥ 3.33 ॥ निगृहीतस्य मनसो $ निर्-विकल्पस्य धीमतः & प्रचारः स तु विज्ञेयः % सु-षुप्ते ऽन्यो न तत्-समः ॥ 3.34 ॥ लीयते हि सु-षुप्ते तन् $ निगृहीतं न लीयते & तद् एव निर्-भयं ब्रह्म % ज्ञाना3लोकं सम्-अन्ततः ॥ 3.35 ॥ a-जम् a-निद्रम् a-स्वप्नम् $ a-नामकम् a-रूपकम् & सकृद्-विभातं सर्व-ज्ञं % no7पचारः कथं-चन ॥ 3.36 ॥ सर्वा1भिलाप-विगतः $ सर्व-चिन्ता-समुत्थितः & सु-प्रशान्तः सकृज्-ज्योतिः % समाधिर् a-चलो '-भयः ॥ 3.37 ॥ ग्रहो न तत्र no7त्सर्गश् $ चिन्ता यत्र न विद्यते & आत्म-संस्थं तदा ज्ञानम् % a-जाति समतां गतम् ॥ 3.38 ॥ a-स्पर्श-योगो (वै नाम [B:]नामै7ष) $ दुर्-दर्शः सर्व-योगिभिः & योगिनो बिभ्यति ह्य् अस्माद् % a-भये भय-दर्शिनः ॥ 3.39 ॥ मनसो निग्रहा3यत्तम् $ a-भयं सर्व-योगिणाम् & दुःख-क्षयः प्रबोधश् cÃ7प्य् % a-क्षया शान्तिर् एव च ॥ 3.40 ॥ उत्सेक उद-धेर् यद्वत् $ कुशा1ग्रेणै7क-बिन्दुना & मनसो निग्रहस् तद्वद् % भवेद् a-परिखेदतः ॥ 3.41 ॥ उपायेन निगृह्णीयाद् $ विक्षिप्तं काम-भोगयोः & सु-प्रसन्नं लये cai7व % यथा कामो लयस् तथा ॥ 3.42 ॥ दुःखं सर्वम् अनुस्मृत्य $ (काम-[S:]काय-)भोगान् निवर्तयेत् & a-जं सर्वम् अनुस्मृत्य % जातं nai7व तु पश्यति ॥ 3.43 ॥ लये संबोधयेच् चित्तं $ विक्षिप्तं शमयेत् पुनः & सकषायं (विजानीयात् % सम- [B:]विजानीयाच् % छम-)प्राप्तं न चालयेत् ॥ 3.44 ॥ nÃ8स्वादयेत् सुखं तत्र $ निः-सङ्गः प्रज्ञया भवेत् & निश्-चलं निश्चरत् चित्तम् % एकी-कुर्यात् प्रयत्नतः ॥ 3.45 ॥ यदा न लीयते चित्तं $ न च विक्षिप्यते पुनः & अन्-इङ्गनम् अन्-आभासं % निष्पन्नं ब्रह्म तत् तदा ॥ 3.46 ॥ स्व-स्थं शान्तं स-निर्वाणम् $ a-कथ्यं सुखम् उत्तमम् & a-जम् a-जेन ज्ञेयेन % सर्व-ज्ञं परिचक्षते ॥ 3.47 ॥ न कश्-चिज् जायते जीवः $ संभवो ऽस्य न विद्यते & एतत् तद् उत्तमं सत्यं % यत्र किं-चिन् न जायते ॥ 3.48 ॥ [चोल्: इति (गौडपादीय-कारिकायाम् a-द्वैता3ख्यं [B:]गौडपादीये आगम-शास्त्रे '-द्वैता3ख्यं) तृतीयं (प्रकरणम् ॥ ओं तत् सत् ॥ [B:]प्रकरणं समाप्तम्) :चोल्] अथा7लात-शान्त्य्-आख्यं चतुर्थ-प्रकरणम् ज्ञानेना8काश-कल्पेन $ धर्मान् यो गगनो1पमान् & ज्ञेया1भिन्नेन संबुद्धस् % तं वन्दे द्वि-पदां वरम् ॥ 4.1 ॥ a-स्पर्श-योगो वै नाम $ सर्व-सत्त्व-सुखो हितः & a-विवादो a-विरुद्धश् च % देशितस् तं नमाम्य् अहम् ॥ 4.2 ॥ भूतस्य जातिम् इच्छन्ति $ वादिनः के-चिद् एव हि & a-भूतस्या7परे धीरा % विवदन्तः परस्-परम् ॥ 4.3 ॥ भूतं न जायते किं-चिद् $ a-भूतं nai7व जायते & विवदन्तो (द्वया [B:]a-द्वया) ह्य् एवम् % a-जातिं ख्यापयन्ति ते ॥ 4.4 ॥ ख्याप्यमानाम् a-जातिं तैर् $ अनुमोदामहे वयम् & विवदामो न तैः sÃ1र्धम् % a-विवादं निबोधत ॥ 4.5 ॥ a-जातस्यै7व धर्मस्य $ जातिम् इच्छन्ति वादिनः & a-जातो ह्य् a-मृतो धर्मो % मर्त्यतां कथम् एष्यति ॥ 4.6 ॥ न भवत्य् a-मृतं मर्त्यं $ न मर्त्यम् a-मृतं तथा & प्रकृतेर् अन्यथा-भावो % न कथं-चिद् भविष्यति ॥ 4.7 ॥ स्व-भावेना7-मृतो यस्य $ धर्मो गच्छति मर्त्यताम् & कृतकेना7-मृतस् तस्य % कथं स्थास्यति निश्-चलः ॥ 4.8 ॥ सांसिद्धिकी स्वाभाविकी $ (सह-जा [B:]सह-jÃ9प्य्) a-कृता च या & प्रकृतिः se9ति विज्ञेया % स्व-भावं न जहाति या ॥ 4.9 ॥ जरा-मरण-निर्मुक्ताः $ सर्वे धर्माः स्व-भावतः & जरा-मरणम् इच्छन्तश् % च्यवन्ते तन्-मनीषया ॥ 4.10 ॥ कारणं यस्य वै कार्यं $ कारणं तस्य जायते & जायमानं कथम् a-जं % भिन्नं नित्यं कथं च तत् ॥ 4.11 ॥ कारणाद् (यद्य् [B:]यद्) अन्-अन्यत्वम् $ अतः कार्यम् a-जं (तव [B:]यदि) & जायमानाद् धि वै कार्यात् % कारणं ते कथं ध्रुवम् ॥ 4.12 ॥ a-जाद् वै जायते यस्य $ दृष्टा1न्तस् तस्य nÃ7स्ति वै & जाताच् च जायमानस्य % (न व्यवस्था [B:]न-व्यवस्था) प्रसज्यते ॥ 4.13 ॥ हेतोर् आदिः फलं येषाम् $ आदिर् हेतुः फलस्य च & हेतोः फलस्य cÃ7n-आदिः % कथं तैर् उपवर्ण्यते ॥ 4.14 ॥ हेतोर् आदिः फलं येषाम् $ आदिर् हेतुः फलस्य च & तथा जन्म भवेत् तेषां % पुत्राज् जन्म पितुर् यथा ॥ 4.15 ॥ संभवे हेतु-फलयोर् $ एषितव्यः क्रमस् त्वया & युग-पत् संभवे यस्माद् % a-संबन्धो विषाणवत् ॥ 4.16 ॥ फलाद् उत्पद्यमानः सन् $ न ते हेतुः प्रसिध्यति & a-प्रसिद्धः कथं हेतुः % फलम् उत्पादयिष्यति ॥ 4.17 ॥ यदि हेतोः फलात् सिद्धिः $ फल-सिद्धिश् च हेतुतः & कतरत् (पूर्व-निष्पन्नं [B:]पूर्वम् उत्पन्नं) % यस्य सिद्धिर् अपेक्षया ॥ 4.18 ॥ a-शक्तिर् a-परिज्ञानं $ क्रम-कोपो ऽथ वा पुनः & एवं हि सर्वथा बुद्धैर् % a-जातिः परिदीपिता ॥ 4.19 ॥ बीजा1ङ्कुरा3ख्यो दृष्टा1न्तः $ सदा साध्य-समो हि (सः [B:]नः) & न (हि [B:]च) साध्य-समो हेतुः % सिद्धौ साध्यस्य युज्यते ॥ 4.20 ॥ पूर्वा1परा1-परिज्ञानम् $ a-जातेः परिदीपकम् & जायमानाद् धि वै धर्मात् % कथं पूर्वं न गृह्यते ॥ 4.21 ॥ स्वतो वा परतो vÃ9पि $ न किं-चिद् वस्तु जायते & सद् a-सत् सद्-a-सद् vÃ9पि % न किं-चिद् वस्तु जायते ॥ 4.22 ॥ हेतुर् न जायते (अन्-आदेः [B:]अन्-आदिः) $ फलं (cÃ7पि [B:]vÃ9पि) स्व-भावतः & आदिर् न विद्यते यस्य % तस्य (ह्य् आदिर् [B:]जातिर्) न विद्यते ॥ 4.23 ॥ प्रज्ञप्तेः स-निमित्तत्वम् $ अन्यथा द्वय-नाशतः & संक्लेशस्यो7पलब्धेश् च % पर-तन्त्रा1स्तिता मता ॥ 4.24 ॥ प्रज्ञप्तेः स-निमित्तत्वम् $ इष्यते युक्ति-दर्शनात् & निमित्तस्या7-निमित्तत्वम् % इष्यते भूत-दर्शनात् ॥ 4.25 ॥ चित्तं न संस्पृशत्य् अर्थं $ nÃ7र्था3भासं तथै9व च & a-भूतो हि यतश् cÃ7र्थो % nÃ7र्था3भासस् ततः पृथक् ॥ 4.26 ॥ निमित्तं न सदा चित्तं $ संस्पृशत्य् अध्वसु त्रिषु & a-निमित्तो विपर्यासः % कथं तस्य भविष्यति ॥ 4.27 ॥ तस्मान् न जायते चित्तं $ चित्त-दृश्यं न जायते & तस्य पश्यन्ति ये जातिं % खे वै पश्यन्ति ते पदम् ॥ 4.28 ॥ a-जातं जायते यस्माद् $ a-जातिः प्रकृतिस् ततः & प्रकृतेर् अन्यथा-भावो % न कथं-चिद् भविष्यति ॥ 4.29 ॥ अन्-आदेर् अन्तवत्त्वं च $ संसारस्य न सेत्स्यते & अन्-अन्तता cÃ8दिमतो % मोक्षस्य न भविष्यति ॥ 4.30 ॥ आदाव् अन्ते च यन् nÃ7स्ति $ वर्तमाने ऽपि तत् तथा & वि-तथैः स-दृशाः सन्तो % a-वि-तथा इव लक्षिताः ॥ 4.31 ॥ स-प्रयोजनता तेषां $ स्वप्ने (विप्रतिपद्यते [B:]अपि प्रतिपद्यते) & तस्माद् आद्य्-अन्तवत्त्वेन % मिथ्यै9व खलु ते स्मृताः ॥ 4.32 ॥ सर्वे धर्मा मृषा स्वप्ने $ कायस्या7न्तर्-निदर्शनात् & संवृते ऽस्मिन् प्रदेशे वै % भूतानां दर्शनं कुतः ॥ 4.33 ॥ न युक्तं दर्शनं गत्वा $ कालस्या7-नियमाद् गतौ & प्रतिबुद्धश् च वै सर्वस् % तस्मिन् देशे न विद्यते ॥ 4.34 ॥ मित्रा3द्यैः सह संमन्त्र्य $ (संबुद्धो [B:]प्रबुद्धो) न प्रपद्यते & गृहीतं cÃ7पि यत् किं-चित् % प्रतिबुद्धो न पश्यति ॥ 4.35 ॥ स्वप्ने cÃ7-वस्तुकः कायः $ पृथग् अन्यस्य दर्शनात् & यथा कायस् तथा सर्वं % चित्त-दृश्यम् a-वस्तुकम् ॥ 4.36 ॥ ग्रहणाज् जागरितवत् $ तद्-धेतुः स्वप्ने इष्यते & तद्-(धेतुत्वात् तु [B:]धेतुत्वाच् च) तस्यै7व % सज् जागरितम् इष्यते ॥ 4.37 ॥ उत्पादस्या7-प्रसिद्धत्वाद् $ a-जं सर्वम् उदाहृतम् & न च भूताद् a-भूतस्य % संभवो ऽस्ति कथं-चन ॥ 4.38 | B: 4.40 // a-सज् जागरिते दृष्ट्वा $ स्वप्ने पश्यति तन्मयः & a-सत् स्वप्ने ऽपि दृष्ट्वा च % प्रतिबुद्धो न पश्यति ॥ 4.39 | B: 4.38 // nÃ7स्त्य् a-सद्-धेतुकम् a-सत् $ सद् a-सद्-धेतुकं तथा & सच् च सद्-धेतुकं nÃ7स्ति % सद्-धेतुकम् a-सत् कुतः ॥ 4.40 | B: 4.41 // विपर्यासाद् यथा जाग्रद् $ a-चिन्त्यान् भूतवत् स्पृशेत् & तथा स्वप्ने विपर्यासाद् % धर्मांस् तत्रै7व पश्यति ॥ 4.41 | B: 4.39 // उपलम्भात् समाचाराद् $ अस्ति-वस्तुत्व-वादिनाम् & जातिस् तु देशिता बुद्धैर् % a-जातेस् त्रसतां सदा ॥ 4.42 ॥ a-जातेस् त्रसतां तेषाम् $ उपलंभाद् वियन्ति ये & जाति-दोषा न सेत्स्यन्ति % दोषो ऽप्य् अल्पो भविष्यति ॥ 4.43 ॥ उपलम्भात् समाचारान् $ माया-हस्ती यथो9च्यते & उपलम्भात् समाचाराद् % अस्ति वस्तु तथो9च्यते ॥ 4.44 ॥ जात्य्-आभासं चला3भासं $ वस्त्व्-आभासं तथै9व च & a-jÃ1-चलम् a-वस्तुत्वं % विज्ञानं शान्तम् a-द्वयम् ॥ 4.45 ॥ एवं न जायते चित्तम् $ एवं धर्मा a-जाः स्मृताः & एवम् एव विजानन्तो % न पतन्ति विपर्यये ॥ 4.46 ॥ ऋजु-वक्रा3दिका3भासम् $ (अलात-स्पन्दितं [B:]अलातं स्पन्दितं) यथा & ग्रहण-ग्राहका3भासं % (विज्ञान-स्पन्दितं [B:]विज्ञानं स्पन्दितं) तथा ॥ 4.47 ॥ a-स्पन्दमानम् (अलातम् [B:]आलातम्) $ अन्-आभासम् a-जं यथा & a-स्पन्दमानं विज्ञानम् % अन्-आभासम् a-जं तथा ॥ 4.48 ॥ अलाते स्पन्दमाने वै $ nÃ8भासा अन्यतो-भुवः & न ततो ऽन्यत्र निस्पन्दान् % nÃ7लातं प्रविशन्ति ते ॥ 4.49 ॥ न निर्गता अलातात् ते $ द्रव्यत्वा1-भाव-योगतः & विज्ञाने ऽपि तथै9व स्युर् % आभासस्या7-विशेषतः ॥ 4.50 ॥ विज्ञाने स्पन्दमाने वै $ nÃ8भासा अन्यतो-भुवः & न ततो ऽन्यत्र निस्पन्दान् % न विज्ञानं विशन्ति ते ॥ 4.51 ॥ न निर्गतास् ते विज्ञानाद् $ द्रव्यत्वा1-भाव-योगतः & कार्य-कारणता2-भावाद् % यतो '-चिन्त्याः सदै9व ते ॥ 4.52 ॥ द्रव्यं द्रव्यस्य हेतुः स्याद् $ अन्यद् अन्यस्य cai7व हि & द्रव्यत्वम् अन्य-भावो वा % धर्माणां no7पपद्यते ॥ 4.53 ॥ एवं न चित्त-जा धर्माश् $ चित्तं vÃ9पि न धर्म-जम् & एवं हेतु-फला1-जातिं % प्रविशन्ति मनीषिणः ॥ 4.54 ॥ यावद् धेतु-फला3वेशस् $ तावद् धेतु-फलो1द्भवः & क्षीणे हेतु-फला3वेशे % nÃ7स्ति हेतु-फलो1द्भवः ॥ 4.55 ॥ यावद् धेतु-फला3वेशः $ संसारस् तावद् आयतः & क्षीणे हेतु-फला3वेशे % (संसारं न प्रपद्यते [B:]संसारो no7पपद्यते) ॥ 4.56 ॥ संवृत्या जायते सर्वं $ शाश्वतं (nÃ7स्ति तेन [B:]तेन nÃ7स्ति) वै & (सद्-[B:]स्व-)भावेन ह्य् a-जं सर्वम् % उच्छेदस् तेन nÃ7स्ति वै ॥ 4.57 ॥ धर्मा ये इति जायन्ते $ (जायन्ते [B:]संवृत्या) ते न तत्त्वतः & जन्म मायो2पमं तेषां % सा च माया न विद्यते ॥ 4.58 ॥ यथा मायामयाद् बीजाज् $ जायते तन्मयो ऽङ्कुरः & nÃ7सौ नित्यो न co7च्छेदी % तद्वद् धर्मेषु योजना ॥ 4.59 ॥ nÃ7-जेषु सर्व-धर्मेषु $ शाश्वता1-शाश्वता1भिधा & यत्र वर्णा न वर्तन्ते % विवेकस् तत्र no7च्यते ॥ 4.60 ॥ यथा स्वप्ने द्वया3भासं $ चित्तं चलति मायया & तथा जाग्रद् द्वया3भासं % चित्तं चलति मायया ॥ 4.61 ॥ a-द्वयं च द्वया3भासं $ चित्तं स्वप्ने न संशयः & a-द्वयं च द्वया3भासं % (तथा [B:]चित्तं) जाग्रन् न संशयः ॥ 4.62 ॥ स्वप्न-दृक् प्रचरन् स्वप्ने $ दिक्षु वै दशसु स्थितान् & अण्ड-जान् स्वेद-जान् vÃ9पि % जीवान् पश्यति यान् सदा ॥ 4.63 ॥ स्वप्न-दृक्-चित्त-दृश्यास् ते $ न विद्यन्ते ततः पृथक् & तथा तद्-दृश्यम् eve7दं % स्वप्न-दृक्-चित्तम् इष्यते ॥ 4.64 ॥ चरञ् जागरिते जाग्रद् $ दिक्षु वै दशसु स्थितान् & अण्ड-जान् स्वेद-जान् vÃ9पि % जीवान् पश्यति यान् सदा ॥ 4.65 ॥ जाग्रच्-चित्ते3क्षणीयास् ते $ न विद्यन्ते ततः पृथक् & तथा तद्-दृश्यम् eve7दं % जाग्रतश् चित्तम् इष्यते ॥ 4.66 ॥ उभे ह्य् अन्यो-अन्य-दृश्ये ते $ किं तद् अस्ती7ति co7च्यते & लक्षणा-शून्यम् उभयं % तन्-मतेनै7व गृह्यते ॥ 4.67 ॥ यथा स्वप्नमयो जीवो $ जायते म्रियते ऽपि च & तथा जीवा अमी सर्वे % भवन्ति न भवन्ति च ॥ 4.68 ॥ यथा मायामयो जीवो $ जायते म्रियते ऽपि च & तथा जीवा अमी सर्वे % भवन्ति न भवन्ति च ॥ 4.69 ॥ यथा निर्मितको जीवो $ जायते म्रियते ऽपि च & तथा जीवा अमी सर्वे % भवन्ति न भवन्ति च ॥ 4.70 ॥ न कश्-चिज् जायते जीवः $ संभवो ऽस्य न विद्यते & एतत् तद् उत्तमं सत्यं % यत्र किं-चिन् न जायते ॥ 4.71 ॥ चित्त-स्पन्दितम् eve7दं $ ग्राह्य-ग्राहकवद् द्वयम् & चित्तं निर्-विषयं नित्यम् % a-सङ्गं तेन कीर्तितम् ॥ 4.72 ॥ यो ऽस्ति कल्पित-संवृत्या $ परमा1र्थेन nÃ7स्त्य् असौ & (पर-तन्त्रा1भिसंवृत्या [B:]पर-तन्त्रो ऽभिसंवृत्या) % स्यान् nÃ7स्ति परमा1र्थतः ॥ 4.73 ॥ a-जः कल्पित-संवृत्या $ परमा1र्थेन nÃ7प्य् a-जः & (पर-तन्त्रा1भिनिष्पत्त्या [B:]पर-तन्त्रो ऽभिनिष्पत्त्या) % संवृत्या जायते तु सः ॥ 4.74 ॥ a-भूता1भिनिवेशो ऽस्ति $ द्वयं तत्र न विद्यते & द्वया1-भावं स बुद्ध्वै9व % निर्-निमित्तो न जायते ॥ 4.75 ॥ यदा न लभते हेतून् $ उत्तमा1धम-मध्यमान् & तदा न जायते चित्तं % हेत्व्-a-भावे फलं कुतः ॥ 4.76 ॥ a-निमित्तस्य चित्तस्य $ yÃ9n-उत्पत्तिः समा9-द्वया & a-जातस्यै7व सर्वस्य % चित्त-दृश्यं हि तद् यतः ॥ 4.77 ॥ बुद्ध्वा9-निमित्ततां सत्यां $ हेतुं पृथग् अन्-(आप्नुवन् [B:]आप्नुवत्) & वीत-शोकं (तथा9-[B:]तदा9-)कामम् % a-भयं पदम् अश्नुते ॥ 4.78 ॥ a-भूता1भिनिवेशाद् धि $ स-दृशे तत् प्रवर्तते & वस्त्व्-a-भावं स बुद्ध्वै9व % निः-सङ्गं विनिवर्तते ॥ 4.79 ॥ निवृत्तस्या7-प्रवृत्तस्य $ निश्-चला हि तदा स्थितिः & विषयः स हि बुद्धानां % तत् साम्यम् a-जम् a-द्वयम् ॥ 4.80 ॥ a-जम् a-निद्रम् a-स्वप्नं $ प्रभातं भवति स्वयम् & स-कृद्-विभातो ह्य् एवै7ष % धर्मो (धातु-स्व-भावतः [B:]धातुः स्व-भावतः) ॥ 4.81 ॥ सुखम् आव्रियते नित्यं $ दुःखं विव्रियते सदा & यस्य कस्य च धर्मस्य % ग्रहेण भगवान् असौ ॥ 4.82 ॥ अस्ति nÃ7स्त्य् अस्ति nÃ7stÅ7ति $ nÃ7स्ति nÃ7stÅ7ति वा पुनः & चल-स्थिरो1भया1-भावैर् % आवृणोत्य् एव बालिशः ॥ 4.83 ॥ कोट्यश् चतस्र एतास् तु $ ग्रहैर् यासां (सदा0वृतः [K:]सहा8वृतः) & भगवान् आभिर् a-स्पृष्टो % येन दृष्टः स सर्व-दृक् ॥ 4.84 ॥ प्राप्य सर्व-ज्ञतां कृत्स्नां $ ब्राह्मण्यं पदम् a-द्वयम् & अन्-आपन्ना3दि-मध्या1न्तं % किम् अतः परम् ईहते ॥ 4.85 ॥ विप्राणां विनयो ह्य् एष $ शमः प्राकृत उच्यते & दमः प्रकृति-दान्तत्वाद् % एवं vidvä शमं व्रजेत् ॥ 4.86 ॥ स-वस्तु so1पलम्भं च $ द्वयं लौकिकम् इष्यते & a-वस्तु so1पलम्भं च % शुद्धं लौकिकम् इष्यते ॥ 4.87 ॥ a-वस्त्व् अन्-उपलम्भं च $ लोको1त्तरम् इति स्मृतम् & ज्ञानं ज्ञेयं च विज्ञेयं % सदा बुद्धैः प्रकीर्तितम् ॥ 4.88 ॥ ज्ञाने च त्रि-विधे ज्ञेये $ क्रमेण विदिते स्वयम् & सर्व-ज्ञता हि सर्वत्र % भवती7ह महा-धियः ॥ 4.89 ॥ हेय-ज्ञेया3प्य-पाक्यानि $ विज्ञेयान्य् अग्र-(याणतः [B:]यानतः) & तेषाम् अन्यत्र विज्ञेयाद् % उपलम्भस् त्रिषु स्मृतः ॥ 4.90 ॥ प्रकृत्या0काशवज् ज्ञेयाः $ सर्वे धर्मा अन्-आदयः & विद्यते न हि नानात्वं % तेषां क्व-चन किं-चन ॥ 4.91 ॥ आदि-बुद्धाः प्रकृत्यै9व $ सर्वे धर्माः सु-निश्चिताः & यस्यै7वं भवति क्षान्तिः % सो '-मृतत्वाय कल्पते ॥ 4.92 ॥ आदि-शान्ता ह्य् अन्-उत्पन्नाः $ प्रकृत्यै9व सु-निर्वृताः & सर्वे धर्माः समा1-भिन्ना % a-जं साम्यं विशारदम् ॥ 4.93 ॥ वैशारद्यं तु वै nÃ7स्ति $ भेदे विचरतां सदा & भेद-निम्नाः पृथग्-वादास् % तस्मात् ते कृपणाः स्मृताः ॥ 4.94 ॥ a-जे साम्ये तु ये के-चिद् $ भविष्यन्ति सु-निश्चिताः & ते हि लोके महा-ज्ञानास् % तच् च लोको न गाहते ॥ 4.95 ॥ a-जेष्व् a-जम् a-संक्रान्तं $ धर्मेषु ज्ञानम् इष्यते & यतो न क्रमते ज्ञानम् % a-सङ्गं तेन कीर्तितम् ॥ 4.96 ॥ अणु-मात्रे ऽपि वैधर्म्ये $ जायमाने '-विपश्-चितः & a-सङ्गता सदा nÃ7स्ति % किम् utÃ8वरण-च्युतिः ॥ 4.97 ॥ a-लब्धा3वरणाः सर्वे $ धर्माः प्रकृति-निर्-मलाः & आदौ बुद्धास् तथा मुक्ता % बुध्यन्ते इति नायकाः ॥ 4.98 ॥ क्रमते न हि बुद्धस्य $ ज्ञानं धर्मेषु (तापिनः ([B,K:]तायिनः) & (सर्वे धर्मास् [B:]सर्व-धर्मास्) तथा ज्ञानं % nai7तद् बुद्धेन bhëitam ॥ 4.99 // दुर्-दर्शम् अति-गम्भीरम् $ a-जं साम्यं विशारदम् & बुद्ध्वा पदम् a-नानात्वं % नमस् कुर्मो यथा-बलम् ॥ 4.100 ॥ [चोल्: इति (गौड-पादा3चार्य-कृता माण्डूक्यो1पनिषद्-कारिकाः संपूर्णाः [B:]गौडपादीये आगम- शास्त्रे ऽलात-शान्त्य्-आख्यं चतुर्थं प्रकरणं समाप्तम्) :col]