Badarayana: Brahmasutra, Adhyaya 3
with Vacaspati's Bhamati (a subcommentary on Samkara's Brahmasutrabhasya)


Input by members of the Sansknet Project


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.
The text is not proof-read!


REFERENCE SYSTEM (added):
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsVBh_n,n.n.n = Brahmasutra-Vacaspatimisra-Bhamati_Adhyaya,Pada.Adhikarana.Sutra



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








atha tṛtīyo 'dhyāyaḥ /

____________________________________________________________________________________________


START BsVBh_3,1.1.1

tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | BBs_3,1.1 |
dvitīyatṛtīyādhyāyayorhetumadbhāvalakṣaṇaṃ saṃbandhaṃ darśayan sukhāvabodhārthamarthasaṃkṣepamāha-dvitīye 'dhyāya iti /
smṛtinyāyaśrutivirodhaparihāreṇa hi anadhyavasāyalakṣaṇamaprāmāṇyaṃ parihṛtaṃ tathāca prāmāṇye niścalīkṛte tārtīyo vicāro bhavatyanyathā tu nirbījatayā na sidhyediti /
avāntarasaṃgatiṃ darśayituntatra ca jīvavyatiriktāni tattvāni jīvopakaraṇānicetyuktam /
adhyāyārthasaṃkṣepamuktvā pādārthasaṃkṣepamāha-tatra prathame tāvatpāda iti /
tasya prayojanamāha-vairāgya iti /
pūrvāparapariśodhanāya bhūmikāmāracayati-jīvo mukhyaprāṇasaciva iti /
karaṇopādānavadbhūtopādānasyāśrutatvāditi /

atra ca karaṇopādānaśrutyaiva bhautikatvāt karaṇānāṃ bhūtopādānasiddherindriyopādānātiriktabhūtavivakṣayādhikaraṇārambhaḥ /
yadi bhūtānyādāyāgamiṣyattadā tadapi karaṇopādānavadevaśroṣyat /
naca śrūyate tasmānna bhūtapariṣvakto raṃhatyapi tu karaṇamātrapariṣvaktaḥ /
nahyāgamaikagamyer'the tadabhāvaḥ prameyābhāvaṃ na paricchettumarhati /
naca dehāntarārambhānyathānupapattyā bhūtapariṣvaktasya raṃhaṇakalpaneti yuktamityāha-sulabhāśca sarvatra bhūtamātrā iti /
dyuparjanya iti /

iha hi kāyārambhaṇāmagnihotrāpūrvapariṇāmalakṣaṇaṃ śraddhāditvena pañcadhā pravibhajya dyuprabhṛtiṣvagniṣu hotavyatvenopāsanamuttaramārgapratipattisādhanaṃ vivakṣantyāha śrutiḥ-'asau vāva loko gautamāgniḥ'ityādi /
atra sāyaṃprātaragnihotrāhuto, hute payaḥādisādhane śraddhāpūrvamāhavanīyāgnisamiddhūmārciraṅgāravisphuliṅgabhāvite kartrādikārakabhāvite cāntarikṣaṃ krameṇotkrāmya dyulokaṃ praviśantyau sūkṣmabhūte dravadravyapayaḥprabhṛtyapsaṃbandhādapśabdavācye, śraddhāhetukatvācca śraddhāśabdavācye /
tayorāhutyoradhikaraṇamagniranye ca samiddhūmārciraṅgāravisphuliṅgā rūpakatvena nirdiśyante /
asau vāva dyuloko gautamāgniḥ /
yathāgnihotrādhikaraṇamāhavanīya evaṃ śraddhāśabdavācyāgnihotrāhutipariṇāmāvasthārūpāḥ sūkṣmā yā āpaḥ śraddhābhāvitāstadadhikaraṇaṃ dyulokaḥ /
asyāditya eva samit /
tena hīddho 'sau dyuloko dīpyate 'taḥ samindhanātsamit tasyādityasya raśmayo dhūmā indhanādivādityādraśmīnāṃ samutthānāt /
ahararthiḥ /
prakāśasāmānyādādityakāryatvācca /
candramā aṅgāraḥ /
arciṣaḥ praśame 'bhivyakteḥ /
nakṣatrāpyasya visphuliṅgaḥ candramaso 'ṅgārasyāvayavā iva viprakīrṇatāsāmānyādvisphuliṅgaḥ /
tadetasminnagnau devā yajamānaprāṇā agnyādirūpā adhidevam /
śraddhāṃ juhvati śraddhā coktā /
parjanyo vāva gautamāgniḥ parjanyo nāma vṛṣṭyupakaraṇābhimānī devatāviśeṣaḥ /
tasya vāyureva samit /
vāyunā hi parjanyo 'gniḥ samidhyate, purovātādiprābalye vṛṣṭidarśanāt /
abhraṃ dhūmaḥ /
dhūkāryatvāt dhūmasādṛśyācca /
vidyudarciḥ /
prakāśasāmānyāt /
aśaniraṅgārāḥ kāṭhinyādvidyutsaṃbandhācca /
garjitaṃ moghānāṃ visphuliṅgāḥ viprakīrṇatāsāmānyāt /
tasmindevā yajamānaprāṇā agnirūpāḥ somaṃ rājānaṃ juhvati tasya somasyāhutervarṣaṃ bhavati /
etaduktaṃ bhavati-śraddhākhyā āpo dyulokamāhutitvena praviśya candrākāreṇa pariṇatāḥ satyo dvitīye paryāye parjanyāgnau hutā vṛṣṭitvena pariṇamanta iti /
'pṛthivī vāva gautamāgniḥ'tasya pṛthivyākhyasyāgnaiḥ saṃvatsara eva samit /
saṃvatsareṇa kālena hi samiddhā bhūmirvrīhyādiniṣpattaye kalpate /
ākāśo dhūmaḥ pṛthivyagnerutthita ivākāśo dṛśyate /
rātrirarciḥ pṛthivyā śyāmāyā anurūpā śyāmatayā rātriragnerivānurupamarciḥ /
diśoṅgārāḥ prage rātrirūpārciḥśamane upaśāntānāṃ prasannānāṃ diśāṃ darśanāt /
avāntaradiśo visphuliṅgāḥ kṣudratvasāmyāt /
tasminnagnau śraddhāsomapariṇāmakrameṇāgatā apo vṛṣṭirūpeṇa pariṇatā devā juhvati tasyā āhuterannaṃ vrīhiyavādi bhavati /
puruṣo vāva gautamāgnistasya vāgeva samit /
vācā khalvayaṃ tālvādyaṣṭasthānasthitayā varṇapadavākyābhivyaktikrameṇārthajātaṃ prakāśayan samidhyate /
prāṇo dhūmaḥ /
dhūmavanmukhānnirgamanāt /
jihvārciḥ lohitatvasāmyāt /
cakṣuraṅgārāḥ prabhāśrayatvāt /
śrotraṃ visphuliṅgāḥ viprakīrṇatvāt /
tā evāpaḥ śraddhādipariṇāmakrameṇāgatāḥ vrīhyādirūpeḥ pariṇatā satyaḥ puruṣe 'gnau hutāstāsāṃ pariṇāmo retaḥ saṃbhavati /
yoṣā vāva gautamāgniḥ tasyā upastha eva samit /
tena hi sā putrādyutpādanāya samidhyate yadupamantrayate sa dhūmaḥ /
strīsaṃbhavādupamantraṇasya lomāni vā dhūmaḥ yonirarciḥ lohitatvāt /
yadantaḥ karoti maithunaṃ te 'ṅgārāḥ /
abhinandāḥ sukhalavā visphuliṅgāḥ, kṣudratvāt /
tasminnetasminnagnau devā reto juhvati tasyā āhutergarbhaḥ saṃbhavati /
evaṃ śraddhāsomavarṣānnaretohavanakrameṇa yoṣāgniṃ prāpyāpo garbhākhyā bhavanti /
tatrāpsamavāyitvādāpaḥ puruṣavacaso bhavanti pañcamyāmāhutāviti /
yataḥ pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti tasmādadbhiḥ pariveṣṭito jīvo rahatīti gamyate /
etaduktaṃ bhavati-śraddhāśabdavācyā āpa ityagre vakṣyati tāsāṃ trivṛtkatatayā tejo 'nnāvinābhāvenābgrahaṇena tejonnayorapi saṃgraha ityetadapi vakṣyate /
yadyapyetāvatāpi bhūtaveṣṭitasya jīvasya raṃhaṇaṃ nāvagamyate tejovannānāṃ pañcamyāmāhutau puruṣavacastvamātraśravaṇāt, tathāpīṣṭādikāriṇāṃ dhūmādinā pitṛyāṇena pathā candralokaprāptikathanaparayā 'ākāśāccandramasameṣa somo rāṭ'iti śrutyā saha 'śraddhāṃ juhvati tasyā āhuteḥ somo rājā saṃbhavati'ityasyāḥ śruteḥ mānatvādgamyate bhūtapariṣvakto raṃhatīti /
tathāhi-yā evāpo hutā dvitīyasyāmāhutau somabhāvaṃ gatāstābhireṣa pariṣvakto jīva iṣṭādikārī candrabhūyaṃ gataścandralokaṃ prāpta iti /
nanu svatantrā āpaḥ śraddhādikrameṇa somabhāvamāpnuvantu tābhirapariṣvakta eva tu jīvaḥ sendriyamātro gatvā somabhāvamanubhavatu /
ko doṣaḥ /
ayaṃ doṣaḥ /
yataḥ śrutisāmānyātikrama iti /
evaṃ hi śrutisāmānyaṃ kalpeta yadi yena rūpeṇa yena ca krameṇāpāṃ somabhāvastenaiva jīvasyāpi somabhāvo bhavet /
anyathā tu na śrutisāmānyaṃ syāt /
tasmātpariṣvaktāpariṣvaktaraṃhaṇaviśaye śrutisāmānyānurodhena pariṣvaktaraṃhaṇaṃ niścīyate /
ato dadhipayaḥprabhṛtayo dravabhūyastvādāpo hutāḥ sūkṣmībhūtā iṣṭādikāriṇamāśritā nendhanena vidhinā dehe hūyamāne hutāḥ satya āhutimayya iṣṭādikāriṇaṃ pariveṣṭya svargaṃ lokaṃ nayantīti /
codayati-nanvanyā śrutiriti /
ayamarthaḥ-evaṃ hi sūkṣmadehapariṣvakto raṃhet yadyasya sthūlaṃ śarīraṃ raṃhato na bhavet /
asti tvasya vartamānasthūlaśarīrayoga ādehāntaraprāptestṛṇajalāyukānidarśanena, tasmānnidarśanaśrutivirodhānna sūkṣmadehapariṣvakto raṃhatīti /
pariharati-tatrāpīti /
na tāvatparamātmanaḥ saṃsaraṇasaṃbhavaḥ, tasya nityaśuddhabuddhamuktasvabhāvatvāt /
kintu jīvānām /
paramātmaiva copādhikalpitāvacchedo jīva ityākhyāyate, tasya ca dehendriyāderupādheḥ prādeśikatvānna tatra san dehāntaraṃ gantumarhati /
tasmātsūkṣmadehapariṣvakto raṃhatikarmopasthāpitaḥ pratipattavyaḥ prāptavyo yo dehastadviṣayāyā bhāvanāyā utpādanāyā dīrghībhāvamātraṃ jalūkayopamīyate /
sāṃkhyānāṃ kalpanāmāha-vyāpināṃ karaṇānāmiti /

āhaṅkārikatvātkaraṇānāmahaṅkārasya ca jaganmaṇḍalavyāpitvātkaraṇānāmapi vyāpitetyarthaḥ /
bauddhānāṃ kalpanāmāha-kevalasyaivātmana iti /
ālayavijñānasaṃtāna ātmā tasya vṛttiḥ ṣaṭ pravṛttivijñānāni /
pañcendriyāṇi tu cakṣurādīni abhinavāni jāyante /
kaṇabhukklpanāmāha-mana eva ceti /
bhogasthānaṃ bhogāyatanaṃ śarīramabhinavamiti yāvat /
digambarakalpanāmāha-jīva evotplutyeti /
ādigrahaṇena lokāyatikānāṃ kalpanāṃ saṃgṛhṇāti /
te hi śarīrātmavādino bhasmībhāvamātmana āhurna kasyacidgamanamiti //1//



____________________________________________________________________________________________


START BsVBh_3,1.1.2

codayati-
nanūdāhṛtābhyāmiti /
atra sūtreṇottaramāha-

tryātmakatvāttu bhūyastvāt | BBs_3,1.2 |

tejasaḥ kāryamaśitapītāhāraparipākaḥ /
apāṃ kāryaṃ snehasvedādi /
pṛthivyāḥ kāryaṃ gandhādi /
yastu gandhasvedapākaprāṇāvakāśadānadarśanāddehasya pāñcabhautikatvaṃ paśyaṃstejobannātmakatvena tryātmakatve na parituṣyati, taṃ pratyāha-punaśca tryātmaka iti /
vātapittaśleṣmabhistribhirdhātubhiḥ śarīradhāraṇātmakaistridhātutvāt /
ato na sa deho bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṃ śakyate /
abgrahaṇaniyamastarhi kasmādityata āha-tasmādbhūyastvāpekṣa iti /
pṛthivīdhātuvarjamitaratejaḥādyapekṣayā kāryasya śarīrasya lohitādidravabhūyastvāttatkaraṇayoścopādānanimittayordravabhūyastvādapāṃ puruṣavacastvoktirna punarbhūtāntaranirāsārthā //2//



____________________________________________________________________________________________


START BsVBh_3,1.1.3

prāṇagateśca | BBs_3,1.3 |
prāṇānāṃ jīvaddehe sāśrayatvamavagataṃ gacchati jīvaddehe tadanuvidhāyinaḥ prāṇā api gacchantīti dṛṣṭam /
ataḥ ṣāṭkauśikā dehādutkrāmantaḥ kasmiṃścidutkrāmatyutkrāmanti /
sa caiṣāmanuvidheyaḥ sūkṣmo deho bhūtendriyamaya iti gamyate /
nahīndriyamātrāśrayatvameṣāṃ dṛṣṭaṃ yatastanmātrāśrayāṇāṃ gatirupapadyeteti //3//



____________________________________________________________________________________________


START BsVBh_3,1.1.4

agnyādigatiśruteriti cenna bhāktatvāt | BBs_3,1.4 |
śrāvite 'pi spaṣṭe jīvasya prāṇaiḥ saha gamane 'gnyādigatiśaṅkā śrutivirodhotthāpanārthā /
atra hi lomakeśayoroṣadhivanaspatigamanaṃ dṛṣṭavirodhādbhāktaṃ tāvadabhyupeyam /
evaṃ ca tanmadhyapatitatvena teṣāmapi śrutivirodhādbhāktatvamevocitamiti /
bhaktiścopakāranivṛttiruktā //4//



____________________________________________________________________________________________


START BsVBh_3,1.1.5

prathame 'śravaṇāditi cenna tā eva hyupapatteḥ | BBs_3,1.5 |
pañcamyāmāhutāvapāṃ puruṣavacastvaprakāre pṛṣṭe prathamāyāmāhutau anapāṃ śraddhāyā hotavyatābhidhānasaṃbhaddhamanupapannaṃ ca /
nahi yathā paśvādibhyo hṛdayādayo 'vayavā avadāya niṣkṛṣya hūyante, evaṃ śraddhā buddhiprasādalakṣaṇā niṣkraṣṭuṃ vā hotuṃ vā śakyate /
na cāpyevamautsargikī kāraṇānurūpatā kāryasya yujyate /
tasmādbhaktyāyāmapsu śraddhāśabdaḥ prayukta iti /
ataḥeva śrutiḥ 'āpo hātmai'iti //5//



____________________________________________________________________________________________


START BsVBh_3,1.1.6

aśrutatvāditi cenneṣṭādikāriṇāṃ pratīteḥ | BBs_3,1.6 |
asyārthaḥ pūrvamevoktaḥ /
agnihotre ṣaṭsūtkrāntigatipratiṣṭhātṛptipunarāvṛttilokapratyutthāyiṣvagnisamiddhūmārc iraṅgāravisphuliṅgeṣu praśnāḥ ṣaṭ, teṣāṃ yaḥ samāhāraḥ ṣaṇṇāṃ sā ṣaṭpraśnī, tasyā nirūpaṇaṃ prativacanam //6//



____________________________________________________________________________________________


START BsVBh_3,1.1.7

sūtrāntaramavatārayituṃ śaṅkate-kathaṃ punariti /
somaṃ rājānamāpyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayantīti /

kriyāsamabhihāreṇāpyāyanāpakṣayau yathā somasya tathā bhakṣayanti somamayāṃllokānityarthaḥ /
ata uttaraṃ paṭhati-

bhāktaṃ vānātmavisttvāttathāhi darśayati | BBs_3,1.7 |

karmajanitaphalopabhogakartā hyadhikārī na punarupabhogyastasmāccandrasālokyamupagatānāṃ devādibhakṣyatve 'svargakāmo yajeta'iti yāgabhāvanāyaḥ kartrapekṣitopāyatārūpavidhiśrutivirodhādannaśabdo bhoktṛṇāmeva satāṃ devopajīvitāmātreṇa bhākto gamayitavyo na tu carvaṇanigaraṇābhyāṃ mukhya iti /
atraivārthe śrutyantaraṃ saṃgacchata ityāha-tathāhi darśayati /
śrutiranātmavigāmanātmavittvādeva paśuvaddevopabhogyatāṃ na tu carvaṇīyatayā /
yathā hi balīvardādayo bhuñjānā api svaphalaṃ svāmino halādivahanenopakurvāṇā bhogyāḥ, evaṃ paramatattvamavidvāṃsa iṣṭādikāriṇa iha dadhipayaḥpuroḍāśādināmuṣmiṃśca loke paricārakatayā devānāmupabhogyā iti śrutyarthaḥ /
athavāanātmavittvāttathāhi darśayatiityasyānyā vyākhyā /
ātmavit pañcāgnividyāvit na ātmavit anātmavit /
yo hi pañcāgnividyāṃ na veda taṃ devā bhakṣayantīti nindyate pañcāgnividyāṃ stotuṃ tasyā eva prakṛtatvāt /
tadanenopacārasya prayojanamuktam /
upacāranimittamanupapattimāha-tathāhi darśayati /
śrutirbhoktṛtvam /
sa somaloke vibhūtimanubhūyeti /
śeṣamatirohitārtham //7//



____________________________________________________________________________________________


START BsVBh_3,1.2.8

kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | BBs_3,1.8 |
yāvatsaṃpātamuṣitveti /

yāvadupabandhāt /
yatkiñceha karotyayamiti /
ca yatkiñceha karma kṛtaṃ tasyāntaṃ prāpyeti śravaṇāt, prāyaṇasya caikapraghaṭṭakena sakalakarmābhivyañjakatvāt /
na khalvabhivyaktinimittasya sādhāraṇye 'bhivyaktiniyamo yuktaḥ /
phaladānābhimukhīkaraṇaṃ cābhivyaktistasmātsamastameva karma phalamupabhojitavat /
svaphalavirodhi ca karma /
tasmācchruterupapatteścaṃ niranuśayānāmeva caraṇādācārādavaroho na karmaṇaḥ /
ācārakarmaṇī ca śruteḥ prasiddhabhede /
yathākārī yathācārī tathā bhavatīti /
tathāca ramaṇīyacaraṇāḥ kapūyacaraṇā ityācārameva yoninimittamupadiśati na tu karma /
stāṃ vā karmaśīle dve apyaviśeṣeṇānuśayastathāpi yadyapyayamiṣṭāpūrtakārī svayaṃ niranuśayo bhuktabhogatvāttathāpi pitrādigatānuśayavaśāttadvipākān jātyāyurbhogāṃścandralokādavaruhyānubhaviṣyati /
smaryate hyanyasya sukṛtaduṣkṛtābhyāmanyasya tatsaṃbandhinastatphalabhāgitā-'patatyardhaśarīreṇa yasya bhāryā surāṃ pibet'ityādi /
tathā śrāddhavaiśvānarīyeṣṭyādeḥ pitāputrādigāmiphalaśrutiḥ /
tasmādyāvatsaṃpātamityupakramānurodhāt 'yat kiñceha karoti'iti ca śrutyantarānusārādramaṇīyacaraṇatvaṃ saṃbandhyantaragatamiṣṭāpūrtakāriṇi bhāktaṃ gamayitavyam /
tathāca niranuśayānāmeva bhuktabhogānāmavaroha iti prāpta ucyate-yena karmakalāpena phalamupabhojitaṃ tasminnatīte 'pi sānuśayā eva candramaṇḍalādavarohanti /
kutaḥ-dṛṣṭasmṛtibhyām /
pratyakṣadṛṣṭā śrutirdṛṣṭaśabdavācyā /
smṛtiścopanyastā /
athavā dṛṣṭaśabdenoccāvacarūpo bhoga ucyate /
ayamabhisaṃdhiḥ-kapūyacaraṇā ramaṇīyacaraṇā ityavarohitāmetadviśeṣaṇam /
naca sati mukhyārthasaṃbhave saṃbandhimātreṇopacaritārthatvaṃ nyāyyam /
na copakramavirodhācchrutyantaravirodhācca mukhyārthasaṃbhava iti sāṃpratam /
dattaphaleṣṭāpūrtakarmāpekṣayāpi yāvatpadasya yatkiñcetipadasya copapatteḥ /
nahi 'yāvajjīvamagnihotraṃ juhuyāt'iti yāvajjīvamāhāravihārādisamaye 'pi homaṃ vidhatte nāpi madhyāhnādāvapi tu sāyaṃprātaḥkālāpekṣayā /
sāyaṃprātaḥkālavidhānasāmarthyāt, kālasya cānupādeyatayānaṅgasyāpi nimittānupraveśāttatraivamiti cet /
na /
ihāpi ramaṇīyacaraṇā ityādermukhyārthatvānurodhāttadupapatteḥ /
tatkimidānīmupasaṃhārānurodhenopakramaḥ saṃkocayitavyaḥ /
netyucyate /
nahyasāvupasaṃhārānurodhe 'pyasaṃkucadvṛttirupapattumarhati /
nahi yāvantaḥ saṃpātā yāvatāṃ vā puṃsāṃ saṃpātāste sarve tatreṣṭādikāriṇā bhogena kṣayaṃ nīyante /
puruṣāntarāśrayāṇāṃ karmāśayānāṃ tadbhogena kṣaye 'tiprasaṅgāt /
ciropabhuktānāṃ ca karmāśayānāmasatāṃ candramaṇḍalopabhogenāpanayanāt /
tathāca svayaṃ saṃkucantī yāvacchrutirupasaṃhārānurodhaprāptamapi saṃkocanamanumanyate /
etena 'yatkiñceha karoti'ityapi vyākhyātam /
api ceṣṭāpūrtakārīha janmani kevalaṃ na tanmātramakārṣīdapi tu godohanenāpaḥ praṇayan paśuphalamapyapūrvaṃ samacaiṣīt /
evamaharniśaṃ ca vāṅmanaḥ śarīraceṣṭābhiḥ puṇyāpuṇyamihāmutropabhogyaṃ saṃcitavato na martyalokādibhogyaṃ candraloke bhogyaṃ bhavitumarhati /
naca svaphalavirodhino 'nuśayasya ṛte prāyaścittādātmajñānādvādattaphalasya dhvaṃsaḥ saṃbhavati /
tasmāttenānuśayenāyamanuśayavān parāvartata iti śliṣṭam /
na caikabhavikaḥ karmāśaya ityagre bhāṣyakṛdvakṣyati /
anye tu sakalakarmakṣaye parāvṛttiśaṅkā nirbījeti manyamānā anyathādhikaraṇaṃ varṇayāñcakrurityāha-kecittāvadāhuriti /
anuśayo 'tra dattaphalasya karmaṇaḥ śeṣa ucyate /
tatredamiha vicāryate-kiṃ dattaphalānāmiṣṭāpūrtakarmaṇāmavaśeṣādihāvartante uta tānyupabhogena niravaśeṣaṃ kṣapayitvānupabhuktakarmaśādihāvartanta iti /
tatreṣṭādīnāṃ bhogena samūlakāṣaṃ kaṣitatvānniranuśayā evānupabhuktakarmavaśādāvartanta iti prāpta ucyate-sānuśayā evāvartanta iti /
kutaḥ-dṛṣṭānusārāt /
yathā bhāṇḍasthe madhuni sarpiṣi vā kṣālite 'pi bhāṇḍalepakaṃ taccheṣaṃ madhu vā sarpirvā na kṣālayituṃ śakyamiti dṛṣṭamevaṃ tadanusārādetadapi pratipattavyam /
na cāvaśeṣamātrāccandramaṇḍale tiṣṭhāsannapi sthātuṃ pārayati /
yathā sevako hāstikāśvīyapadātivrātaparivṛto mahārājaṃ sevamānaḥ kālavaśācchatrapādukāvaśeṣo na sevitumarhatīti dṛṣṭaṃ tanmūlā ca laukikī smṛtiriti dṛṣṭasmṛtibhyāṃ sānuśayā evāvartanta iti /
tadedaddūṣayati-na caitaditi /
evakāre prayoktavye ivakāro guḍajihvikayā prayuktaḥ /
śabdaikagamyer'the na sāmānyatodṛṣṭānumānāvasara ityarthaḥ /
śeṣamatirohitārtham /
pūrvapakṣahetumanubhāṣate-yadapyuktaṃ prāyaṇamiti /
dūṣayati-tadapyanuśayasadbhāveti /
ramaṇīyacaraṇā kapūyacaraṇā ityādikayānuśayapratipādanaparayā śrutyā viruddhamityarthaḥ /
apicetyādi /
iha janmani hi paryāyeṇa sukhaduḥkhe bhujyamāne dṛśyete /
yugapaccedekapraghaṭṭakena prāyaṇena sukhaduḥkhaphalāni karmāṇi vyajyeran /
yugapadeva tatphalāni bhujyeran /
tasmādupabhogaparyāyadarśanādbalīyasā durbalasyābhibhavaḥ kalpanīyaḥ /
evaṃ viruddhajātinimittopabhogaphaleṣvapi karmasu draṣṭavyam /
na cābhivyaktaṃ ca karma phalaṃ na datta iti ca saṃbhavati /
phalopajanābhimukhyaṃ hi karmaṇāmabhivyaktiḥ /
apica prāṇasyābhivyañjakatve svarganarakatatiryagyonigatānāṃ jantūnāṃ tasmiñjanmani karmasvanadhikārānnāpūrvakarmopajanaḥ pūrvakṛtasya kramāśyasya prāyaṇābhivyaktatayā phalopabhogena prakṣayānnāsti teṣāṃ karmāśya iti na te saṃsareyuḥ /
naca mucyerannātmajñānābhāvāditi kaṣṭāṃ batāliṣṭā daśām /
kiñca svasamavetameva prāyaṇenābhivyajyate 'pūrvaṃ na parasamavetaṃ, yena pitrādigatena karmaṇā varteranniti /
śeṣaṃ sugamam //8//



____________________________________________________________________________________________


START BsVBh_3,1.2.9

caraṇāditi cennopalakṣaṇārtheti kārṣṇājiniḥ | BBs_3,1.9 |
anena niranuśayā evāvarohantīti pūrvapakṣabījaṃ nigūḍhamuddhāṭya nirasyati /
yadyapi 'akrodhaḥ sarvabhūteṣu karmaṇā manasā girā /
anugrahaśca jñānaṃ ca śīlametādvidurbudhāḥ //
'iti smṛteḥ śīlamācāro 'nuśayādbhinnastathāpyānuśayāṅgatayānuśayopalakṣaṇatvaṃ kārṣṇājinirācāryo mene /
tathāca ramaṇīyacaraṇāḥ kapūyacaraṇā ityanenānuśayopalakṣaṇātsiddhaṃ sānuśayānāmevāvarohaṇamiti //9//



____________________________________________________________________________________________


START BsVBh_3,1.2.10

ānarthakyamiti cenna tadapekṣatvāt | BBs_3,1.10 |
'ācārahīnaṃ na punanti vedāḥ'iti hi smṛtyā vedapadena vedārthamupalakṣayantyā vedārthānuṣṭhānaśeṣatvamācārasyoktaṃ na tu svatantra ācāraḥ phalasya sādhanaṃ, tena vedārthānuṣṭhānopakārakatayācārasya nānarthakyaṃ kratvarthasya /
tadanena samidādivadācārasya kratvarthatvamuktam /
saṃprati snānādivatpuruṣārthatve puruṣasaṃskāratve 'pyadoṣa ityāha-puruṣārthatve 'pyācārasyeti /
tadevaṃ caraṇaśabdenācāravācinā sarvo 'nuśayo lakṣita ityuktam //10//



____________________________________________________________________________________________


START BsVBh_3,1.2.11

bādaristu mukhya eva caraṇaśabdaḥ karmaṇītyāha-

sukṛtaduṣkṛte eveti tu bādariḥ | BBs_3,1.11 |

brahmaṇaparivrājakanyāyo gobalīvardanyāyaḥ /
śeṣamatirohitārtham //11//



____________________________________________________________________________________________


START BsVBh_3,1.3.12

aniṣṭādikāriṇāmapi ca śrutam | BBs_3,1.12 |
'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti'iti kauṣītakināṃ samāmnānāt, dehārambhasya ca candralokagamanamantareṇānupapatteḥ pañcamyāmāhutāvityāhitisaṃkhyāniyamāt /
tathāhi-dyusomavṛṣṭyannaretaḥpariṇāmakrameṇa tā evāpo yoṣidagnau hutāḥ puruṣavacaso bhavantītyaviśeṣeṇa śrutam /
na caitanmanuṣyābhiprāyaṃ, kapūyacaraṇāḥ svayonimityamanuṣyasyāpi śravaṇāt /
gamanāgamanāya ca devayānapitṛyāṇayoreva mārgayorāmnānāt, pathyantarasyāśruteḥ, 'jāyasva mriyasveti tṛtīyaṃ sthānam'iti ca sthānatvamātreṇāvagamātpathitvenāpratīteścandralokādavatīrṇānāmapi ca tatsthānatvasaṃbhavādasaṃpūraṇena prativacanopapatteḥ, ananyamārgatayā ca tadbhogavirahiṇāmapi grāmaṃ gacchan vṛkṣamūlānyupasarpatītivatsaṃyamanādiṣu yamavaśyatāyai candralokagamanopapatteḥ, 'na katareṇacana'ityasyāsaṃpūraṇapratipādanaparatayā mārgadvayaniṣedhaparatvābhāvāt, aniṣṭādikāriṇāmapi candralokagamane prāpte 'bhidhīyate-satyaṃ sthānatayāvagatasya na mārgatvaṃ tathāpi vettha yathāsau mārgo na saṃpūryate ityasya prativacanāvasare mārgadvayaniṣedhapūrvaṃ tṛtīyaṃ sthānamabhivadannasaṃpūraṇāya tatpratipakṣamācakṣīta /
yadi punastenaiva mārgeṇāgatya janmamaraṇaprabandhavat sthānamadhyāsīta naitattṛtīyaṃ sthānaṃ bhavet /
nahīṣṭādikāriṇaścandramaṇḍalādavaruhya ramaṇīyāṃ ninditāṃ vā yoniṃ pratipadyamānāstṛtīyaṃ sthānaṃ pratipadyante /
tatkasya hetoḥ /
pitṛyāṇena pathāvarohāt /
tadyadi kṣudrajantavo 'pyanenaiva pathāvaroheyuḥ, naitadeṣāṃ janmamaraṇaprabandhavattṛtīyaṃ sthānaṃ bhavet /
tato 'vagacchāmaḥ saṃyamanaṃ sapta ca yātanābhūmīryamavaśatayā pratipadyamānā aniṣṭādikāriṇo na candramaṇḍalādavarohantīti /
tasmāt 'ye vai ke ca'itīṣṭādikāriviṣayaṃ na sarvaviṣayam /
pañcamyāmāhutāviti ca svārthavidhānaparaṃ na punarapañcamyāhutipratiṣedhaparamapi, vākyabhedaprasaṅgāt /
saṃyamane tvanubhūyeti sūtreṇāvarohāpādānatayā saṃyamanasyopādānāccandramaṇḍalāpādānaniṣedha āñjasaḥ /
tathāca siddhāntasūtrameva /
pūrvapakṣasūtratve tu śaṅkāntarādhyāhāreṇa kathañcidgamayitavyam /
jīvajañjarāyujam /
saṃśokajaṃsaṃsvedajam //12//



____________________________________________________________________________________________


START BsVBh_3,1.3.13

saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | BBs_3,1.13 |
// 13 //


____________________________________________________________________________________________


START BsVBh_3,1.3.14

smaranti ca | BBs_3,1.14 |
// 14 //


____________________________________________________________________________________________


START BsVBh_3,1.3.15

api ca sapta | BBs_3,1.15 |
// 15 //


____________________________________________________________________________________________


START BsVBh_3,1.3.16

tatrāpi ca tadvyāpārādavirodhaḥ | BBs_3,1.16 |
// 16 //


____________________________________________________________________________________________


START BsVBh_3,1.3.17

vidyākarmaṇor iti tu prakṛtatvāt | BBs_3,1.17 |
// 17 //


____________________________________________________________________________________________


START BsVBh_3,1.3.18

na tṛtīye tathopalabdheḥ | BBs_3,1.18 |
// 18 //


____________________________________________________________________________________________


START BsVBh_3,1.3.19

smaryate 'pi ca loke | BBs_3,1.19 |
// 19 //


____________________________________________________________________________________________


START BsVBh_3,1.3.20

darśanāc ca | BBs_3,1.20 |
// 20 //


____________________________________________________________________________________________


START BsVBh_3,1.3.21

tṛtīyaśabdāvarodhaḥ saṃśokajasya | BBs_3,1.21 |
// 21 //


____________________________________________________________________________________________


START BsVBh_3,1.4.22

sābhāvyāpattirupapatteḥ | BBs_3,1.22 |
yadyapi yathetamākāśamākāśādvāyumityato na tādātmyaṃ sphuṭamavagamyate tathāpi vāyurbhūtvetyādeḥ sphuṭataraṃ tādātmyāvagamādyathetamākāśamityetadapi tādātmya evāvatiṣṭhate /
na cānyasyānyabhāvānupapattiḥ /
manuṣyaśarīrasya nandikeśvarasya devadeharūpapariṇāmasmaraṇāddevadehasya ca nahuṣasya tiryaktvasmaraṇāt /
tasmānmukhyārthaparityāgena na gauṇī vṛttirāśrayaṇīyā /
gauṇyāṃ ca vṛttau lakṣaṇāśabdaḥ prayukto guṇe lakṣaṇāyāḥ saṃbhavāt /
yathāhuḥ-'lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatā'iti /
evaṃ prāpte brūmaḥ-sābhāvyāpattiḥ /
samāno bhāvo rūpaṃ yeṣāṃ te sabhāvāsteṣāṃ bhāvaḥ sābhāvyaṃ sārūpyaṃ sādṛśyamiti yāvat /
kutaḥ-upapatteḥ /
etadeva vyatirekamukhena vyācaṣṭe-nahyanyasyānyabhāvo mukhya upapadyate /
yuktametadyaddevaśarīramajagarabhāvena pariṇamate, devadehasamaye 'jagaraśarīrasyābhāvāt /
yadi tu devājagaśarīre samasamaye syātāṃ na devaśarīramajagaraśarīraṃ śilpiśatenāpi kriyate /
nahi dadhipayasī samasamaye parasparātmanī śakye saṃpādayituṃ, tathehāpi sūkṣmaśarīrākāśayoryugapadbhāvānna parasparātmatvaṃ bhavitumarhati /
evaṃ vāyvādiṣvapi yojyam /
tathāca tadbhāvastatsādṛśyenaupacāriko vyākhyeyaḥ /
nanvākāśabhāvena saṃyogamātraṃ lakṣyatāṃ kiṃ sādṛśyenetyata āha-vibhutvāccākāśeneti //22//



____________________________________________________________________________________________
START BsVBh_3,1.5.23

nāticireṇa viśeṣāt | BBs_3,1.23 |
'durniṣprapataram'iti duḥkhena niḥsaraṇaṃ brūte na tu vilambeneti manyate pūrvapakṣī /
vinā sthūlaśarīraṃ na sūkṣmaśarīre duḥkhabhāgīti durniṣprapataraṃ vilambaṃ lakṣayatīti rāddhāntaḥ //23//



____________________________________________________________________________________________


START BsVBh_3,1.6.24

anyādhiṣṭhiteṣu pūrvavadabhilāpāt | BBs_3,1.24 |
ākāśasārūpyaṃ vāyudhūmādisaṃparko 'nuśayināmukta ihedānīṃ vrīhiyavā oṣādhivanaspatayastilabhāṣā iti jāyanta iti śrūyate /
tatra saṃśayaḥ-kimanuśayināṃ bhogādhiṣṭhānaṃ vrīhiyavādayaḥ sthāvarā bhavanti, āhosvit kṣetrajñāntarādhiṣṭhiteṣveṣu saṃsargamātramanubhavantīti /
tatra manuṣyo jāyate devo jāyata ityādau prayoge janeḥ śarīraparigrahe prasiddhatvādatrāpi vrīhyādiśarīraparigraha eva janirmukhyārtha iti vrīhyādiśarīrā evānuśayina iti yuktam /
naca ramaṇīyacaraṇāḥ kapūyacaraṇā itivat karmaviśeṣāsaṃkīrtanāmāttadabhāve vrīhyādīnāṃ śarīrabhāvābhāvātkṣetrajñānantarādhiṣṭhitānāmeva yatsaṃparkamātramiti sāṃpratam /
iṣṭādikāriṇāmiṣṭādikarmasaṃkīrtanādiṣṭādeśca hiṃsādoṣadūṣitātvena sāvadyaphalatayā candralokabhogānāntaraṃ sthāvaraśarīrabhogyaduḥkhaphalatvasyāpyupapatteḥ /
naca 'na hiṃsyātsarvā bhūtāni'iti sāmānyaśāstrasyāgnīṣomīyapaśuhiṃsāviṣayaviśeṣaśāstreṇa bādhanaṃ, sāmānyaśāstrasya hiṃsāmānyadvāreṇa viśeṣopasarpaṇaṃ vilambeneti sākṣādviśeṣaspṛśaḥ śāstracchīghratarapravṛttāddurbalatvāditi sāṃpratam /
nahi balavadityeva durbalaṃ bādhate kintu sati virodhe /
na cehāsti virodhaḥ, bhinnagocaracāritvāt /
'agnīṣomīyaṃ paśumālabhet 'iti hi kratuprakaraṇe samāmnātaṃ kratvarthatāmasya gamayati na tvapanayati niṣedhāpāditāmasya puruṣaṃ pratyanarthahetutām /
tenāstu niṣedhādasya puruṣaṃ pratyanarthahetutā vidheścha kratvarthatā ko virodhaḥ /
yathāhuḥ-'yo nāma kratumadhyasthaḥ kalañjādīni bhakṣayet /
na kratostatra vaiguṇyaṃ yathā coditasiddhitaḥ'iti /
tasmājjanermukhyārthatvādvrīhyādiśarīrā anuśayino jāyanta iti prāpte 'bhidhīyate-bhavedetadevaṃ yadi ramaṇīyacaraṇāḥ kapūyacaraṇā itivadvrīhyādiṣvanuśayavatāṃ karmaviśeṣaḥ kīrtyeta na caitadasti /
na ceṣṭādeḥ karmaṇaḥ sthāvaraśarīropabhogyaduḥkhaphalaprasavahetubhāvaḥ saṃbhavati, tasya dharmatvena sukhaikahetutvāt /
naca tadgatāyāḥ paśuhiṃsāyā 'na hiṃsyāt'iti niṣedhātkratvarthāyā api duḥkhaphalavatsaṃbhavaḥ /

puruṣārthāyā eva na hiṃsyāditi pratiṣedhāt /
tathāhi-na hiṃsyāditi niṣedhasya niṣedhyādhīnanirūpaṇatayā yadarthaṃ niṣedhyaṃ tadartha eva niṣedho vijñāyate /
na caitat 'nānṛtaṃ vadet' 'na tau paśau karoti'itivatkasyacitprakaraṇe samāmnātaṃ yenānṛtatavadanavadasya niṣedhasya kratvarthate niṣedho 'pi kratvarthaḥ syāt /
paśau niṣiddhayorājyabhāgayoḥ kratvarthatvena niṣedhasyāpi kratvarthatvaṃ bhavet /
evaṃ hi satyājyabhāgarahitairapyaṅgāntarairājyabhāgasādhyaḥ kratūpakāro vijñāyate /
tasmādanārabhyādhītena na hiṃsyādityanenābhihitasya vidhyupahitasya puruṣavyāpārasya vidhivibhaktivirodhātprakṛtyarthahiṃsākarmabhāvyatparityāgena puruṣārtha eva bhāvyo 'vatiṣṭhate /
ākhyātānabhihitasyāpi puruṣasya kartṛvyāpārābhidhānadvāreṇopasthāpitatvāt /
kevalaṃ tasya rāgataḥ prāptatvāttadanuvādena nañarthaṃ vidhirupasaṃkrāmati, tena puruṣārtho niṣedhya iti tadadhīnanirūpaṇo niṣedho 'pi puruṣārtho bhavati /
tathā cāyamarthaḥ saṃpadyate-yatpuruṣārthaṃ hananaṃ tanna kuryāditi /
kratvarthasyāpi ca niṣedhe hiṃsāyāḥ kratūpakārakatvamapi kalpyate /
naca dṛṣṭe puruṣokārakatve pratyarthini sati tatkalpanāspadam /
naca svātantryapāratantrye sati saṃyogapṛthaktve khādiratādivadekatra saṃbhavataḥ /
tasmātpuruṣārthapratiṣedho na kratvarthamapyāskandatīti śuddhasukhaphalatvameveṣṭādīnāṃ na sthāvaraśarīropabhogyaduḥkhaphalatvamapīti /
ākāśādiṣviva karmavyāpāramantareṇābhilāpāt /
anuśayināṃ vrīhyādisaṃyogamātraṃ na tu dehatvamiti /
ayamevārtha utsargāpavādakathanenopalakṣitaḥ /
apica mukhye 'nuśayināṃ vrīhyādijanmanīti /
vrīhyādibhāvamāpannāḥ khalvanuśayinaḥ puruṣairupabhuktā retaḥ sigbhāvamanubhavantī śrūyate /
tadetadvrīhyādidehatve 'nuśayināṃ nopapadyate /
vrīhyādidehatve hi vrīhyādiṣu lūneṣvavahantinā phalīkṛteṣu ca vrīhyādidehavināśādanuśayinaḥ pravaseyuriti kathamanuśayināṃ retaḥsigbhāvaḥ saṃsargamātre tu saṃsargiṣu vrīhyādiṣu naṣṭeṣvapi na saṃsargiṇo 'nuśayinaḥ pravaseyuriti retaḥsigbhāva upapadyate /
śeṣamuktam //24//



____________________________________________________________________________________________


START BsVBh_3,1.6.25

aśuddham iti cen na śabdāt | BBs_3,1.25 |
// 25 //


____________________________________________________________________________________________


START BsVBh_3,1.6.26

retaḥsigyogo 'tha | BBs_3,1.26 |
sadyo jāto hi bālo na retaḥ sigbhavatyapi tu cirajātaḥ prauḍhayauvanaḥ, tasmādapi saṃsargamātramiti gamyate //26//



____________________________________________________________________________________________


START BsVBh_3,1.6.27

tatkimidānīṃ sarvatraivānuśayināṃ saṃsargamātraṃ tathāca ramaṇīyacaraṇā ityādiṣu tathābhāva āpadyeteti netyāha-
yoneḥ śarīram | BBs_3,1.27 |
sugamam //27//



iti śrīvācaspatimiśraviracite śārīrakamīmāṃsābhāṣyavibhāge bhāmatyāṃ tṛtīyasyādhyāyasya prathamaḥ pādaḥ //


// iti tṛtīyādhyāyasya gatyāgaticintayā vairāgyanirūpaṇākhyaḥ prathamaḥ pādaḥ //




____________________________________________________________________________________________
____________________________________________________________________________________________



tṛtīyādhyāye dvitīyaḥ pādaḥ //



____________________________________________________________________________________________


START BsVBh_3,2.1.1

saṃdhye sṛṣṭirāha hi | BBs_3,2.1 |

idānīṃ tu tasyaiva jīvasyāvasthābhedaḥ svayañjyotiṣṭvasiddhyartha prapañcayate-kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti /
yadyapi brahmaṇo 'nyasyānirvācyatayā jāgratsvapnāvasthāgatayorubhayorapi sargayormāyamayatvaṃ tathāpi yathā jāgratsṛṣṭirbrahmātmabhāvasākṣātkārātprāganuvartate /
brahmātmabhāvasākṣātkārāttu nivartate /
evaṃ kiṃ svapnasṛṣṭirāhosvit pratidinameva nivartata iti vimarśārthaḥ //
dvayoḥ
ihalokaparalokasthānayoḥ /
saṃdhau bhavaṃ saṃdhyam /
aihalaukikacakṣurādyavyāpārādrūpādisākṣātkāropajananādanaihalaukikaṃ pāralaukikendriyādivyāpārasya ca bhaviṣyato 'pratyutpannatvena na pāralaukikam /
naca na rūpādisākṣātkāro 'sti svapnadṛśaḥ /

tasmādubhayorlokayorasyāntarālatvamiti brahmātmabhāvasākṣātkārātprāk tathyarūpaiva sṛṣṭirbhavitumarhati /
ayamabhisaṃdhiḥ-iha hi sarvāṇyeva mithyājñānānyudāharaṇaṃ teṣāṃ satyatvaṃ pratijñāyate /
prakṛtopayogitayā tu svapnajñānamudāhṛtam /
jñānaṃ yamarthamavabodhayati sa tathaiveti yuktam /
tathābhāvasya jñānārohāt /
atathātvasya tvapratīyamānasya tathābhāvaprameyavirodhena kalpanāspadatvāt bādhakapratyayādatathātvamiti cet /
na /
tasya bādhakatvāsiddheḥ /
samānagocare hi viruddhārthopasaṃhāriṇī jñāne virudhyate /
balavadabalavattvāniścayācca bādhyabādhakabhāvaṃ pratipadyete /
na ceha samānaviṣayatvaṃ, kālabhedena vyavasthopapatteḥ /
yathāhi kṣīraṃ dṛṣṭaṃ kālāntare dadhi bhavati, evaṃ rajataṃ dṛṣṭaṃ kālāntare śuktirbhavet /
nānārūpaṃ vā tadvastu /
yadyasya tīvrātapaklāntisahitaṃ cakṣuḥ sa tasya rajatarūpatāṃ gṛhṇāti /
yasya tu kevalamālokamātropakṛtaṃ, sa tasyaiva śuktirūpatāṃ gṛhṇāti /
evamutpalamapi nīlalohitaṃ divā saurībhirbhābhirabhivyaktaṃ nīlatayā gṛhyate /
pradīpābhivyaktaṃ tu naktaṃ lohitatayā /
evamasatyāṃ nidrāyāṃ sato 'pi rathādīnna gṛhṇāti nidrāṇastu gṛhṇātīti sāmagrībhedādvā kālabhedādvā virodhābhāvaḥ /
nāpi pūrvottarayorbalavadabalavattvanirṇayaḥ /
dvayorapi svagocaracāritayā samānatvena vinigamanāhetorabhāvāt /
tasmādapyavaśyamavirodho vyavasthāpanīyaḥ /
tatsiddhametat /
vivādāspadaṃ pratyayāḥ, samyañcaḥ, pratyayatvāt, jāgratstambhādipratyayavaditi /
imamarthaṃ śrutirapi darśayati-'atha rathān rathayogān pathaḥ sṛjate'iti /
naca 'na tatra rathā na rathayogā na panthāno bhavanti'iti virodhādupacaritārthāṃ sṛjata iti śrutirvyākhyeyā /
sṛjata iti hi śruterbahuśrutisaṃvādātpramāṇāntarasaṃvādācca balīyastvena tadanuguṇatayā na tatra rathā ityasyā bhāktatvena vyākhyānāt /
jāgradavasthādarśanayogyā na santi na tu rathā na santīti /
ata eva kartṛśrutiḥ śākhāntaraśrutirudāhṛtā /
prājñakartṛkatvāccāsya pāramārthikatvaṃ viyadādisargavat /
naca jīvakartṛkatvānna prājñakartṛkatvamiti sāṃpratam /
'anyatra dharmādanyatrādharmāt'iti prājñasyaiva prakṛtatvāt /
jīvakartṛkatve 'pi ca prājñadabhedena jīvasya prājñatvāt /
apica jāgratpratyayasaṃvādavanto 'pi svapnapratyayāḥ keciddṛśyante /
tadyathā svapne śuklāmbaradharaḥ śuklamālyānulepano brāhmaṇāyanaḥ priyavrataṃ pratyāha-priyavrata, pañcame 'hani prātarevorvarāprāyabhūmidānena narapatistvāṃ mānayiṣyatīti /
sa ca jāgrattathātmano mānamanubhūya svapnapratyayaṃ satyamabhimanyate /
tasmātsaṃdhye pāramārthikī sṛṣṭiḥ //1//


____________________________________________________________________________________________


START BsVBh_3,2.1.2

nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 |
// 2 //


____________________________________________________________________________________________


START BsVBh_3,2.1.3

iti prāpte ucyate-

māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 |

idamatrākūtam /
na tāvat kṣīrasyeva dadhi rajatasya pariṇāmaḥ śuktiḥ saṃbhavati /
nahi jātvīśvaragṛhe cirasthitānyapi rajatabhājanāni śuktibhāvamanubhavanti dṛśyante /
na cetarasya rajatānubhavasamaye 'nyo 'nākulendriyo na tasya śuktibhāvamanubhavati pratyeti ca /
na cobhayarūpaṃ vastu /
sāmagrībhedāttu kadācidasya toyabhāvo 'nubhūyate kadācinmarīciteti sāṃpratam /
pāramārthike hyāsya toyabhāve tatsādhyāmudānyopaśamalakṣaṇārthakriyāṃ kuryānmarīcisādhyāmapi rūpaprakāśalakṣaṇām /
na marīcibhiḥ kasyacittṛṣṇaja udanyopaśāmyati /
naca toyameva dvividhamudanyopaśamanamatadupaśamanamiti yuktam /
tadarthakriyākāritvavyāptaṃ toyatvaṃ mātrayāpi tāmakurvattoyameva na syāt /
apica toyapratyayasamīcīnatvāyāsya dvaividhyamabhyupeyate taccābhyupagame 'pi na seddhumarhati /
tathāhi-asamarthavidhāpāti toyametaditi manvāno na tṛṣṇayāpi marīcitoyamabhidhāvet yathā marīcīnanubhavan /
athāśaktamabhimanyamāno 'bhidhāvati /
kimaparāddhaṃ marīciṣu toyaviparyāsena sarvajanīnena yattamatilaṅghya viparyāsāntaraṃ kalpyate /
naca kṣīradadhipratyayavadācāryamātulabrāhmaṇapratyayavadvā toyamarīcivijñāne samuccitāvagāhinī svānubhavātparasparaviruddhayorbādhyabādhakabhāvāvabhāsanāt /
tatrāpi rajatajñānaṃ pūrvamutpannaṃ bādhyamuttaraṃ tu bādhakaṃ śuktijñānaṃ prāptipūrvakatvātpratiṣedhasya /
rajatajñānātprākprāpakābhāvena śukteraprāptāyāḥ pratiṣedhasaṃbhavātpūrvajñānaprāptaṃ tu rajataṃ śuktijñānamapabādhitumarhati /
tadapabādhātmakaṃ ca svānubhavādavasīyate /
yathāhuḥ-'āgāmitvādabādhitvā paraṃ pūrvaṃ hi jāyate /
pūrvaṃ punarabādhitvā paraṃ notpadyate kvacit' /
naca vartamānarajatāvabhāsi jñānaṃ bhaviṣyattāmasyāgocarayanna bhaviṣyatā svasamayavartinīṃ śuktiṃ gocarayatā pratyayena bādhyate, kālabhedena virodhābhāvāditi yuktam /
mā nāmāsya jñāsītpratyakṣaṃ bhaviṣyattāṃ tatpṛṣṭhabhāvi tvanumānamupakārabhāvahetumivāsati vināśapratyayopanipāte sthemānamākalayati /
asati vināśapratyayopanipāte rajatamidaṃ sthiraṃ rajatatvādanubhūtapratyabhijñātarajatavat /
tathāca rajatagocaraṃ pratyakṣaṃ vastutaḥ sthirameva rajataṃ gocarayet /
tathāca bhaviṣyacchuktikājñānakālaṃ, rajataṃ vyāpnuyāditi virodhācchuktijñānena bādhyate /
yathāhuḥ-'rajataṃ gṛhyamāṇaṃ hi cirasthāyīti gṛhyate /
bhaviṣyacchuktikājñānakālaṃ vyāpnoti tena tat' //
iti /
pratyakṣeṇa cirasthāyīti gṛhyata iti kecidvyācakṣate /
tadayuktam /
yadi cirasthāyitvaṃ yogyatā na sā pratyakṣagocaraḥ śakteratīndriyatvāt /
atha kālāntaravyāpitvaṃ, tadapyayuktaṃ, kālāntareṇa bhaviṣyatendriyasya saṃyogāyogāttadupahitasīmno vyāpitvasyātīndriyatvāt /
naca pratyabhijñāpratyayavadatrāsti saṃskāraḥ sahakārī yenāvartamānamapyākalayet /
tasmādatyantābhyāsavaśena pratyakṣānantaraṃ śīghratarotpannavinaśyadavasthānumānasahitapratyakṣābhiprāyameva cirasthāyīti gṛhyata iti mantavyam /
ata evaitatsūkṣmataraṃ kālavyavadhānamavivecayantaḥ saugatāḥ prāhuḥ, dvividho hi viṣayaḥ pratyakṣasya grāhyaścādhyavaseyaśca /
grāhyakṣaṇa ekaḥ svalakṣaṇo 'dhyavaseyaśca /
saṃtāna iti /
etena svapnapratyayo mithyātvena vyākhyātaḥ /
yattu satyaṃ svapnadarśanamuktaṃ tatrāpyākhyātrā brāhmaṇāyanenākhyāte saṃvādābhāvāt /
priyavratasyākhyātasaṃvādastu kākatālīyo na svapnajñānaṃ pramāṇayitumarhati /
tādṛśasyaiva bahulaṃ visaṃvādadarśanāt /
darśitaśca visaṃvādo bhāṣyakṛtā kārtsnyenānabhivyaktiṃ vivṛṇvatā /
rajanyāṃ supta iti /
rajanīsamaye 'pi hi bhāratādvarṣāntare ketumālādau vāsaro bhavatīti bhārate varṣa ityuktam //3//



____________________________________________________________________________________________


START BsVBh_3,2.1.4

sūcakaśca hi śruterācakṣate ca tadvidaḥ | BBs_3,2.4 |
darśanaṃ sūcakaṃ tacca svarūpeṇa sat /
asattu dṛśyam /
ata eva strīdarśanasvarūpasādhyāścaramadhātuvisargādayo jāgradavasthāyāmanuvartante /
strīsādhyāstu mālyavilepanadantakṣatādayo nānuvartante /
na cāsmābhiḥ svapne 'pi prājñavyāpāra iti /
prājñavyāpāratvena pāramārthikatvānumānaṃ pratyakṣeṇa bādhakapratyayena virudhyamānaṃ nātmānaṃ labhata iti bhāvaḥ /
bandhamokṣayorāntarālikaṃ tṛtīyamaiśvaryamiti //4//


____________________________________________________________________________________________


START BsVBh_3,2.1.5

parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | BBs_3,2.5 |
dehayogādvā so 'pi
iti sūtradvayaṃ kṛtopapādanamasmābhiḥ prathamasūtre /
nigadavyākhyātaṃ caitayorbhāṣyamiti //5//



____________________________________________________________________________________________


START BsVBh_3,2.1.6

dehayogād vā so 'pi | BBs_3,2.6 |
// 6 //


____________________________________________________________________________________________


START BsVBh_3,2.2.7

tadabhāvo nāḍīṣu tacchruterātmani ca | BBs_3,2.7 |
iha hi nāḍīpuritatparamātmāno jīvasya suṣuptāvasthāyāṃ sthānatvena śrūyante /
tatra kimeṣāṃ sthānānāṃ vikalpa āhosvitsamuccayaḥ /
kimato yadyevam /
etadato bhavati /
yadā nāḍyo vā purītadvā suṣuptasthānaṃ tadā viparītagrahaṇanivṛttāvapi na jīvasya paramātmabhāva iti /
avidyānivṛttāvapi jīvasya paramātmabhāvāya kāraṇāntaramapekṣitavyaṃ tacca karmaiva na tu tattajñānaṃ viparītajñānanivṛttimātreṇa tasyopayogāt, viparītajñānanivṛtteśca vināpi tattvajñānaṃ suṣuptāvapi saṃbhavāt /
tataśca karmaṇaivāpavargo na jñānena /
yathāhuḥ-'karmaṇaiva tu saṃsiddhimāsthitā janakādayaḥ'iti /
ata tu paramātmaiva nāḍīpurītasmṛtidvārā suṣuptisthānaṃ tato viparītajñānanivṛtterasti mātrayā paramātmabhāva upayogaḥ /
tayā hi tāvadeṣa jīvastadavasthāno bhavati kevalam /
tattvajñānābhāvena samūlakāṣamavidyāyā akāṣājjāgratsvapnalakṣaṇaṃ jīvasya vyutthānaṃ bhavati /
tasmātprayojanavatyeṣā vicāraṇeti /
kiṃ tāvaprāptaṃ, nāḍīpurītatparamātmasu sthāneṣu suṣuptasya jīvasya nilayaṃ prati vikalpaḥ /
yathā bahuṣu prāsādeṣveko narendraḥ kadācitkvacinnilīyate kadācitkvacidevameko jīvaḥ kadācinnāḍīṣu kadācitpurītati kadācidbrahmaṇīti /
yathā nirapekṣā vrīhiyavāḥ kratusādhanībhūtapuroḍāśaprakṛtitayā śrutā ekārthā vikalpyante, evaṃ saptamīśrutyā vāyatanaśrutyā vekanilayanārthāḥ parasparānapekṣā nāḍyadayo 'pi vikalpamarhanti /
yatrāpi nāḍībhiḥ pratyavasṛpya purītati śeta iti nāḍīpurītatoḥ samuccayaśravaṇam 'tathā tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyati /
athāsmin prāṇa evaikadhā bhavati'iti nāḍībrahmaṇorādhārayoḥ samuccayaśravaṇam /
prāṇaśabdaṃ ca brahma 'athāsmin prāṇe brahmaṇi sa jīva ekadhā bhavati'nnirapekṣayoravedhāratvam /
iyāṃstu viśeṣaḥ /
kadācinnāḍya evādhāraḥ kadācinnāḍībhiḥ saṃcaramāṇasya purītadeva /
evaṃ tābhireva saṃcaramāṇasya kadācidbrahmaivādhāra iti siddhamādhāratve nāḍīpurītatparamātmanāmanapekṣatvam /
tathāca vikalpo vrīhiyavavadbṛhadrathantaravadveti prāptam /
prāpte 'bhidhīyate-jīvaḥ samuccayenaivaitāni nāḍyādīni svāpāyopaiti na vikalpena /
ayamabhisaṃdhiḥ-nityavadāmnātānāṃ yatpākṣikatvaṃ nāma tadgatyantarābhāve kalpyate /
yathāhuḥ-'evameṣo 'ṣṭadoṣo 'pi yadvrīhiyavavākyayoḥ /
vikalpa āśritastatra gatiranyā na vidyate'iti /
prakṛtakratusādhanībhūtapuroḍāśadravyaprakṛtitayā hi parasparānapekṣau vrīhiyavau vihitauśakrutaścaitau pratyekaṃ puroḍāśamabhinirvartayitum /
tatra yadi miśrābhyāṃ puroḍāśo 'bhinirvartyeta parasparānapekṣavrīhiyavavidhātṛṇī ubhe api śāstre bādhyeyātām /
na caitau prayogavacanaḥ samuccatumarhati /
sa hi yathā vihitānyaṅgānyabhisamīkṣya pravartamāno naitānyanyathayitaṃ śaknoti /
miśraṇe cānyathātvameteṣām /
na cāṅgānurodhena pradhānābhyāso 'gosave ubhe kuryāt'itivadyuktaḥ /
aśruto hyatra pradhānābhyāso 'ṅgānurodhena ca so 'nyāyyaḥ /
na cāṅgabhūtaindravāyavādigrahānurodhena yathā pradhānasya somayāgasyāvṛttirevamatrāpīti yuktam /
'somenayajeta'iti hi tatrāpūrvayāgavidhiḥ /
tatra ca daśamuṣṭiparimitasya somadravyasya 'somamabhiṣuṇoti', 'somamabhiplāvayati'iti ca vākyāntarānulocanayā rasadvāreṇa yāgasādhanībhūtasyendravāyvādyuddeśena prādeśamātreṣūrdhvapātreṣu grahaṇāni pṛthakprakalpanāni saṃskārā vidhīyante, natu somayāgoddeśenendravāyvādayo devatāścodyante, yena tāsāṃ yāganiṣpattilakṣaṇaikārthatvena vikalpaḥ syāt /
naca prādeśamātramekaikamūrdhvapātraṃ daśamuṣṭiparimitasomarasagrahaṇāya kalpate, yena tulyārthatayā grahaṇāni vikalperan /
naca yāvanmātramekamūrdhvapātraṃ vyāpnoti tāvanmātraṃ gṛhītvā pariśiṣṭaṃ tyajyeteti yujyate /
daśamuṣṭiparimitopādānasyādṛṣṭārthatvaprasaṅgāt /
evaṃ taddṛṣṭārthaṃ bhavedyadi tatsarvaṃ yāga upayujyeta /
naca dṛṣṭe saṃbhavatyadṛṣṭakalpanā nyāyyā /
tasmātsakalasya somarasasya yāgaśeṣatvena saṃskārārhatvādekaikena ca grahaṇena sakalasya saṃskartumaśakyatvāttadavayavasyaikena saṃskāre 'vayavāntarasya grahaṇāntareṇa saṃskāra iti kāryabhedādgrahaṇāni samuccīyeran /
ata eva samuccayadarśanaṃ 'daśautānadhvaryuḥ prātaḥ savane grahan gṛhṇāti'iti /
samuccaye ca sati kramo 'pyupapadyate /
'āśvino daśamo gṛhyate tṛtīyo hūyate' /
tathaiva 'aindravāyavāgrāngrahāngṛhṇāti'iti /
teṣāṃ ca samuccaye sati yāvadyaduddeśena gṛhītaṃ tāvattasyai devatāyai tyaktavyamityarthādyāgasyāvṛttyā bhavitavyam /
yadi punaḥ pṛthakkṛtānyapyekīkṛtya kāñcana devatāmuddiśya tyajeran, pṛthakkaraṇāni ca devatoddeśāścādṛṣṭārthā bhaveyuḥ /
naca dṛṣṭe saṃbhavatyadṛṣṭakalpanā nyāyyetyuktam /
tasmāttatra samuccayasyāvaśyaṃbhāvityādguṇānurodhenāpi pradhānābhyāsa āsthīyate /
iha tvabhyāsakalpanāpramāṇābhāvātpuroḍāśadravyasya cāniyamena prakṛtidravye yasminkasmiṃścitprāpte ekaikā parasparānapekṣā vrīhiśrutiryavaśrutiśca niyāmikaikārtatayā vikalpamarhataḥ /
na tu nāḍīpurītatparamātmanāmanyonyānapekṣaṇāmekanilayanārthasaṃbhavo yena vikalpo bhavet /
nahyekavibhaktinirdeśamātreṇaikārthatā bhavati samuccitānāmapyekavibhaktinirdeśadarśanāt /
paryaṅke śete prasāde śeta iti /
tasmādekavibhaktinirdeśasyānaikāntikatvādanyato vinigamanā vaktavyā /
sā coktā bhāṣyakṛtā-yatrāpi nirapekṣā iva nāḍīḥ suptisthānatvena śrāvayatītyādinā /
sāpekṣaśrutyanurodhena nirapekṣaśrutirnetavyetyarthaḥ /
śeṣamatirohitārtham /
nanu yadi brahmaiva nilayanasthānaṃ tāvanmātramucyatāṃ kṛtaṃ nāḍyupanyāsenetyata āha-apicātreti /
apiceti /
samuccaye na vikalpe /
etadupapattisahitā pūrvopapattirarthasādhinīti /
mārgopadeśopayuktānāṃ nāḍīnāṃ stutyarthamatra nāḍīsaṃkīrtanamityarthaḥ /
pittenābhivyāptakaraṇo na bāhyānviṣayānvedeti taddvārā sukhaduḥkhābhāvena tatkāraṇapāpmāsparśena nāḍīstutiḥ /
yadā tu tejo brahma tadā sugamam /
apica nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavatīti /
ayamarthaḥ-abhyupetya jīvasyādheyatvamidamuktam /
paramārthatastu na jīvasyādheyatvamasti /
tathāhi-nāḍyaḥ purītadvā jīvasyopādhīnāṃ karaṇānāmāśrayo jīvastu brāhmāvyatirekātsvamahipratiṣṭhaḥ /
na cāpi brahma jīvasyādhāraḥ, tādātmyāt /
vikalpa tu vyatirekaṃ brahmaṇa ādhāratvamucyate jīvaṃ prati /
tathāca suṣuptāvasthāyāmupādhīnāmasamudācārājjīvasya brahmātmatvameva brahmādhāratvaṃ na tu nāḍīpurītādhāratvam /
tadupādhikaraṇamātrādhāratayā tu suṣuptadaśārambhāya jīvasya nāḍīpurītadādhāratvamityatulyārthatayā na vikalpa iti /
apica na kadācijjīvasyeti /
autsagikaṃ brahmasvarūpatvaṃ jīvasyāsati jāgratsvapnadaśārūpe 'pavāde suṣuptavasthāyāṃ nānyathayituṃ śakyamityarthaḥ /
apica ye 'pi sthānavikalpamāsthiṣacata tairapi viśeṣavijñānopaśamalakṣaṇā suṣuptyavasthāṅgīkartavyā /
na ceyamātmatādātmyaṃ vinā nāḍyādiṣu paramātmavyatirikteṣu sthāneṣūpapadyate /
tatra hi sthito 'yaṃ jīva ātmavyatirekābhimānī sannavaśyaṃ viśeṣajñānavān bhavet /
tathāhi śrutiḥ-'yatra vā anyadiva syāttatrānyo 'nyatpaśyet'iti /
ātmasthānatve tvadoṣaḥ /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyedvijānīyāt'iti śruteḥ /
tasmādapyātmasthānatvasya dvāraṃ nāḍyādītyāha-apica sthānavikalpābhyupagame 'pīti /
atra codayati-nanu bhedaviṣayasyāpīti /
bhidyata iti bhedaḥ /
bhidyamānasyāpi viṣayasyetyarthaḥ /
pariharati-bāḍhamevaṃ syāditi /
na tāvajjīvasyāsti svataḥparicchedastasya brahmātmatvena vibhutvāt /
aupādhike tu paricchede yatropādhisaṃnihitastanmātraṃ na jānīyānna tu sarvam /
nahyasaṃnidhānātsumerumavidvān devadattaḥ saṃnihitamapi na veda /
tasmātsarvaviśeṣavijñānapratyastamayīṃ suṣuptiṃ prasādayata tadāsya sarvopādhyupasaṃhāro vaktavyaḥ /
athāca siddhamasya tathā brahmātmatvamityarthaḥ /
guṇapradhānabhāvena samuccayo na samapradhānatayāgneyādivaditi vadanvikalpamapyapākaroti-naca vayamiheti /
svādhyāyādhyayanavidhyāpāditapuruṣārthatvasya vedarāśerekenāpi varṇena nāpuruṣārthena bhavituṃ yuktam /
naca suṣuptāvasthāyāṃ jīvasya svarūpeṇa nāḍyādisthānatvapratipādane kiñcitprayojanaṃ brahmabhūyapratipādane tvasti /
tasmānna samapradhānabhāvena samuccayo nāpi vikalpa iti bhāvaḥ /
nītārthamanyat //7//



____________________________________________________________________________________________


START BsVBh_3,2.2.8

ataḥ prabodho 'smāt | BBs_3,2.8 |
// 8 //


____________________________________________________________________________________________


START BsVBh_3,2.3.9

sa eva tu karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 |
yadyapīśvarādabhinno jīvastathāpyupādhyavacchedena bhedaṃ vivakṣitvādhikaraṇāntarārambhaḥ /
sa eveti duḥsaṃpādamiti /
sa vānyo veti īśvaro veti saṃbhavamātreṇopanyāsaḥ /
nahi tasya śuddhamuktasvabhāvasyāvidyākṛtavyutthānasaṃbhavaḥ /
ata eva

vimarśāvasare 'syānupanyāsaḥ /
yaddhi dvyahādinirvartanīyamekasya puṃsaścoditaṃ karma tasya pūrvedyuranuṣṭhitasyāsti smṛtiriti vaktavye 'nuḥ pratyabhijñānasūcanārthaḥ /
ata eva so 'hamasmītyuktam /
punaḥ pratinyāyaṃ pratiyonyādravatīti /
ayanaṃ āyaḥ niyamena gamanaṃ nyāyaḥ /
jīvaḥ pratinyāyaṃ saṃprasāde suṣuptāvasthāyāṃ vṛddhāntāyādravati āgacchati pratiyoni /
yohi vyāghrayoniḥ suṣupto buddhāntamāgacchan sa vyāghra eva bhavati na jātyantaram /
tadidamuktam-ta iha vyāghro vā siṃho veti /
atha tatra supta utiṣṭhediti /
yo hi jīvaḥ suptaḥ sa śarīrāntara uttiṣṭhati śarīrāntaragatastu suptajīvasaṃbandhini śarīra uttiṣṭhati, tataśca na śarīrāntare vyavahāralopa ityarthaḥ /
apica na jīvo nāma kaścitparasmādanya iti /
yathā ghaṭākāśo nāma na paramākāśādanyaḥ /
atha cānya iva yāvadghaṭamanuvartate /
na cāsau durvivecastadupādherghaṭasya viviktatvāt /
evamanādyanirvacanīyāvidyopadhānabhedopādhikalpito jīvo na vastutaḥ paramātmano bhidyate tadupādyudbhavābhibhavābhyāṃ codbhūta ityabhibhūta iva pratīyate /
tataśca suṣuptādāvapi abhibhūta iva

jāgradavasthādiṣūdbhūta iva /
tasya cāvidyātadvāsanopādheranāditayā kāryakāraṇabhāvena pravahataḥ suvivecatayā tadupahito jīvaḥ suviveca iti //9//



____________________________________________________________________________________________


START BsVBh_3,2.4.10

mugdhe 'rdhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 |
viśeṣavijñānābhāvānmūrcchā jāgarasvapnāvasthābhyāṃ bhidyate punarutthānācca maraṇāvasthāyāḥ /
ataḥ suṣuptireva mūrcchā viśeṣajñānābhāvāviśeṣāt /
cirānucchvāsavepathuprabhṛtayastu supteravāntaraprabhedāḥ /
tadyathā kaścitsuptotthitaḥ prāha sukhamahamasvāpsaṃ laghūni me gātrāṇi prasannaṃ me mana iti, kaścitpunarduḥkhamasvāpsaṃ gurūṇi me gātrāṇi bhramatyanavasthitaṃ me mana iti /
na caitāvatā suṣuptirbhidyate /
tathā vikārāntare 'pi mūrcchā na suṣupterbhidyate /
tasmāllokaprasiddhyabhāvānneyaṃ pañcamyavastheti prāptam /
evaṃ prāpta ucyate-
yadyapi viśeṣavijñānopaśamena mohasuṣuptayoḥ sāmyaṃ tathāpi naikyam /
nahi viśeṣavijñānasadbhāvasāmyamātreṇa svapnajāgarayorabhedaḥ /
bāhyendriyavyāpārabhāvābhāvābhyāṃ tu bhede tayoḥ suṣuptamohayorapi prayojanabhedātkāraṇabhedāllakṣaṇabhedācca bhedaḥ /
śramāpanuttyarthā hi brahmaṇā saṃpattiḥ suṣaptam /
śarīratyāgārthā tu brahmaṇā saṃpattirmohaḥ /
yadyapi satyapi mohe na maraṇaṃ tathāpyasati mohe na maraṇamiti maraṇārtho mohaḥ /

musalasaṃpātādinimittatvānmohasya śramādinimittatvācca suṣuptasya mukhanetrādivikāralakṣaṇatvānmohasya prasannavadanatvādilakṣaṇabhedācca suṣuptasyāsuṣuptasya tvavāntarabhede 'pi nimittaprayojanalakṣaṇābhedādekatvam /
tasmāt suṣuptamohāvasthayorbrahmaṇā saṃpattāvapi suṣupte yādṛśī saṃpattirna tādṛśī moha ityardhasaṃpattiruktā /
sāmyavaiṣamyābhyāmardhatvam /
yadā naitadavasthāntaraṃ tadā bhedāttatpravilayāya yatnāntaramāstheyam /
abhede tu na yatnāntaramiti cintāprayojanam //10//



____________________________________________________________________________________________


START BsVBh_3,2.5.11

na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 |
avāntarasaṃgatimāha-yena brahmaṇā suṣuptādiṣviti /
yadyapi 'tadananyatvamārambhaṇaśabdādibhyaḥ'ityatra niṣprapañcameva brahmopapāditaṃ tathāpi prapañcaliṅgānāṃ bahvīnāṃ śrutīnāṃ darśanādbhavati punarvicikitsā atastannivāraṇāyārambhaḥ /
tasya ca tattvajñānamapavargopayogīti prayojanavān vicāraḥ /
tatrobhayaliṅgaśravaṇādubhayarūpatvaṃ brahmaṇaḥ prāptam /

tatrāpi saviśeṣatvanirviśeṣatvayorvirodhātsvābhāvikatvānupapatterekaṃ svato 'paraṃ tu parataḥ /
naca yatparatastadpāramārthikam /
nahi cakṣurādīnāṃ svataḥpramāṇabhūtānāṃ doṣato 'prāmāṇyamapāramārthikam /
viparyayajñānalakṣaṇakāryānutpādaprasaṅgāt /
tasmādubhayaliṅgakaśāstraprāmāṇyādubhayarūpatā brahmaṇaḥ pāramārthikīti prāpta ucyate-na sthānata upādhito 'pi parasya brahmaṇa ubhayacihnatvasaṃbhavaḥ /
ekaṃ hi pāramārthikamanyadadhyāropitam /
pāramārthikatve hyupādhijanitasya rūpasya brahmaṇaḥ pariṇāmo bhavet /
sa ca prākpratiṣiddhaḥ /
tatpāriśeṣyātsphaṭikamaṇeriva svabhāvasvacchadhavalasya lākṣārasāvasekopādhirarūṇimā sarvagandhatvādiraupādhiko brahmaṇyadhyasta iti paśyāmo nirviśeṣatāpratipādanārthatvācchrutīnām /
saviśeṣatāyāmapi 'yaścāyamasyāṃ pṛthivyāṃ tejomayaḥ'ityādīnāṃ śrutīnāṃ brahmaikatvapratipādanaparatvādekatvanānātvayoścaikasminnasaṃbhavādekatvāṅgatvenaiva nānātvapratipādanaparyavasānāt, nānātvasya pramāṇāntarasiddhatayānuvādyatvādekatvasya cānadhigatervidheyatvopapatterbhedadarśananindayā ca sākṣādbhūyasībhiḥ

śrutibhirabhedapratipānādākāravadbrahmaviṣayāṇāṃ ca kāsāṃcicchrutīnāmupāsanāparatvamasati bādhake 'nyaparādvacanātpratīyamānamapi gṛhyate /
yathā devatānāṃ vigrahavattvam /
santi cātra sākṣādvaitāpavādenādvaitapratipādanaparāḥ śataśaḥ śrutayaḥ /
kāsāṃcicca dvaitābhidhāyinīnāṃ tatpravilayaparatvam /
tasmānnirviśeṣamekarūpaṃ caitanyaikarasaṃ sadbrahma paramārthataḥ, viśeṣāśca sarvagandhatvavāmanītvādaya upādhivaśādadhyastā iti siddham /
śeṣamatirohitārtham //11//

____________________________________________________________________________________________


START BsVBh_3,2.5.12

na bhedād iti cen na pratyekam atadvacanāt | BBs_3,2.12 |
// 12 //


____________________________________________________________________________________________


START BsVBh_3,2.5.13

api caivam eke | BBs_3,2.13 |
// 13 //



____________________________________________________________________________________________


START BsVBh_3,2.5.14
arūpavad eva hi tatpradhānatvāt | BBs_3,2.14 |
// 14 //


____________________________________________________________________________________________


START BsVBh_3,2.5.15

prakāśavac cāvaiyarthyāt | BBs_3,2.15 |
// 15 //


____________________________________________________________________________________________


START BsVBh_3,2.5.16

āha ca tanmātram | BBs_3,2.16 |
// 16 //


____________________________________________________________________________________________


START BsVBh_3,2.5.17

darśayati cātho api smaryate | BBs_3,2.17 |
// 17 //


____________________________________________________________________________________________


START BsVBh_3,2.5.18

ata eva copamā sūryakādivat | BBs_3,2.18 |
// 18 //


____________________________________________________________________________________________


START BsVBh_3,2.5.19

ambuvadagrahaṇāt tu na tathātvam | BBs_3,2.19 |
// 19 //


____________________________________________________________________________________________


START BsVBh_3,2.5.20

vṛddhihrāsabhāktvam antarbhāvād ubhayasāmañjasyād evam | BBs_3,2.20 |
// 20 //


____________________________________________________________________________________________


START BsVBh_3,2.5.21

darśanāc ca | BBs_3,2.21 |

atra keciddve adhikaraṇe kalpayantīti /
kiṃ sāllakṣaṇaṃ ca prakāśalakṣaṇaṃ ca brahma kiṃ sallakṣaṇameva brahmota prakāśalakṣaṇameveti tatra pūrvapakṣaṃ gṛhṇāti-prakāśavaccāvaiyarthyāt /
cakārātsacca /
avaiyarthyāt /
brahmaṇi sacchruteḥ siddhāntayati-āha ca tanmātram /
prakāśamātram /
nahi sattvaṃ nāma prakāśarūpādanyat, yathā sarvagandhatvādayo 'pi tu prakāśarūpameva saditi nobhayarūpatvaṃ brahmaṇa ityarthaḥ /
tadetadanenopanyasya dūṣitam /
sattāprakāśayorekatve nobhayalakṣaṇatvam /
bhede na sthānato 'pīti nirākṛtamiti nādhikaraṇāntaraṃ prayojayati /
paramārthatastvabheda eva prakarṣaprakāśavaditi /
sarveṣāṃ ca sādhāraṇe pravilayārthatve sati ' arūpavadeva hi tatpradhānatvāt' iti vinigamanakāraṇavacanamanavakāśaṃ syāt /
evaṃ hi tasyāvakāśaḥ syādyāda kāścidupāsanāparatayā rūpamācakṣīran kāścinnīrūpabrahmapratipādanaparā bhaveyuḥ /
sarvāsāṃ tu pravilayārthatvena nīrūpabrahmapratipādanārthatve ukto

vinigamanaheturna syādityarthaḥ /
ekaniyogapratīteḥ prayājadarśapūrṇamāsavākyavadityadhikārābhiprāyam,anubandhabhedāttu bhinno 'nayorapi niyoga iti /
ko 'yaṃ prapañcapravilaya iti /
vāstavasya vā prapañcasya pravilayaḥ sarpiṣa ivāgnisaṃyogāt /
samāropitasya vā rajjvāṃ sarpabhāvasyeva rajjutattvaparijñānāt /
na tāvadvāstavaḥ sarvasādhāraṇaḥ pṛthivyādiprapañcaḥ puruṣamātreṇa śakyaḥ samucchettum /
apica prahlādaśukādibhiḥ puruṣadhaureyaiḥ samūlamunmūlitaḥ prapañca iti śūnyaṃ jagadbhavet /
naca vāstavaṃ tattvajñānena śakyaṃ samucchettum /
āropitarūpavirodhitvātattvajñānasyetyuktam /
samāropitarūpastu prapañco brahmatattvajñāpanaparaireva vākyairbrahmatattvamavabodhayadbhiḥ śakyaḥ samucchettumiti kṛtamatra vidhinā /
nahi vidhiśatenāpi vinā tattvāvabodhanaṃ pravartasvātmajñāna iti vā kuru prapañcapravilayaṃ veti pravartitaḥ śaknoti prapañcapravilayaṃ kartum /
na cāsyātmajñānavidhiṃ vinā vedāntārthabrahmatattvāvabodho na bhavati /
maulikasya svādhyāyādhyayanavidhereva vivakṣitārthatayā sakalasya vedarāśeḥ phalavadarthāvabodhanaparatāmāpādayato vidyamānatvāt /
anyathā karmavidhivākyānyapi vidhyantaramapekṣeranniti /
naca cintāsākṣātkārayorvidhiriti tattvasamīkṣāyāmasmābhirūpapāditam /
vistareṇa cāyamarthastatraiva prapañcitaḥ /
tasmāt 'jartilayavāgvā juhuyāt'itivadvidhisarūpā ete 'ātmā vā are draṣṭavya'ityādayo na tu vidhaya iti /
tadidamuktam-draṣṭavyādiśabdā api tattvābhimudhīkaraṇapradhānā na tattvāvabodhavidhipradhānā iti /
apica brahmatattvaṃ niṣprapañcamuktaṃ na tatra niyojyaḥ kaścitsaṃbhavati /
jīvo hi niyojyo bhavet, sa cetprapañcapakṣe vartate ko niyojyastasyocchinnatvāt /
atha brahmapakṣe tathāpyaniyojyaḥ, brahmaṇo 'niyojyatvāt /
atha brahmaṇo 'nanyo 'pyavidyayānya iveti niyojyaḥ /
tadayuktam /
brahmabhāvaṃ pāramārthikamavagamayatāgamenāvidyāyā nirastatvāt /
tasmānniyojyābhāvādapi na niyogaḥ /
tadidamuktam-jīvo nāma prapañcapakṣasyaiveti /
apica jñānavidhiparatve tanmātrāttu jñānasyānutpattestattvapratipādanaparatvamabhyupagamanīyam /
tatra varaṃ tattvapratipādanaparatvamevāstu tasyāvaśyābhyupagantavyatvenobhayavādisiddhatvāt /
evaṃ ca kṛtaṃ tattvajñānavidhinetyāha-jñeyābhimukhasyāpīti /
naca jñānādāne pramāṇānapekṣasyāsti kaścidupayogo vidheḥ /
evaṃ hi tadubhayogo bhavedyadyanyathākāraṃ jñānamanyathādadhīta /
naca tacchakyaṃ vāpi yuktamityāha-naca

pramāṇāntareṇeti /
kiñcānyanniyoganiṣṭhatayaiva ca paryavasyatyāmnāye yadabhyupagataṃ
bhavadbhiḥ śāstraparyālocanayāniyojyabrahmātmatvaṃ jīvasyeti tadetacchāstrāvirodhādapramāṇakam /
athaitacchāstramaniyojyabrahmātmatvaṃ ca jīvasya pratipādayati jīvaṃ ca niyuktaṃ tato dvyarthaṃ ca viruddhārthaṃ ca syādityāha-atheti /
darśapaurṇamāsādivākyeṣu jīvasyāniyojyasyāpi vastuto 'dhyastaniyojyabhāvasya niyojyatā yuktā /
nahi tadvākyaṃ tasya niyojyatāmāhāpi tu laukikapramāṇasiddhāṃ niyojyatāmāśritya darśapūrṇamāsau vidhatte /
idaṃ tu niyojyatāmapanayati ca niyuṅkte ceti durghaṭamiti bhāvaḥ /
niyogaparatāyāṃ ceti /
paurvāparyālocanayā vedāntānāṃ tattvaniṣṭhatā śrutā na śrutā niyoganiṣṭhatetyarthaḥ /
apica

niyoganiṣṭhatve vākyasya darśapaurṇāmāsakarmaṇa ivāpūrvāvāntaravyāpārādātmajñānakarmaṇo 'pyapūrvāvāntaravyāpārādeva svargādiphalavanmokṣasyānandarūpaphalasya siddhiḥ /
tathā cānityatvaṃ sātiśayatvaṃ

svargavadbhavedityāha-karmaphalavaditi /
apica brahmavākyeṣviti /
saprapañcaniṣprapañcopadeśeṣu hi sādhyānubandhabhedādekaniyogatvamasiddham /
darśapaurṇamāsaprayājavākyeṣu tu yadyapyanubandhabhedastathāpyadhikārāṃśasya sādhyasya bhedābhāvādabheda iti //21//



____________________________________________________________________________________________


START BsVBh_3,2.6.22

prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | BBs_3,2.22 |

adhikaraṇaviṣayamāha-dve vāva brahmaṇo rūpe iti /
dve eva brahmaṇo rūpe brahmaṇaḥ paramārthato 'rūpasyādhyāropite dve eva rūpe tābhyāṃ hi tadrūpyate /
te darśayati-mūrtaṃ caivāmūrtaṃ ca /
samuccīyamānāvadhāraṇam /
atra pṛthivyaptejāṃsi trīṇi bhūtāni brahmaṇo rūpaṃ mūrtaṃ mūrcchitāvayavamitaretarānupraviṣṭāvayavaṃ kaṭhinamiti yāvat /
tasyaiva viśeṣaṇāntarāṇi-martyaṃ maraṇadharmakam /
sthitamavyāpi /
avacchinnamiti yāvat /
sat anyebhyo viśiṣyamāṇamasādhāraṇadharmavaditi yāvat /
gandhasnehoṣṇatāścānyonyavyavacchedahetavo 'sādhāraṇā dharmāḥ /
tasyaitasya brahmarūpasya tejo 'bannasya caturviśeṣaṇasyaiṣa rasaḥ sāro ya eṣa savitā tapati /
athāmūrtaṃ vāyuścāntarikṣaṃ ca taddhi na kaṭhinamityamūrtametadamṛtamamaraṇadharmakam /
mūrtaṃ hi mūrtāntareṇābhihanyamānamavayavaviśleṣāddhvaṃsate natu tathābhāvaḥ saṃbhavatyamūrtasya /
etadyadeti gacchati vyāpnotīti /
etattyaṃ nityaparokṣamityarthaḥ /
tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin savitṛmaṇḍale puruṣaḥ /
karaṇātmako hiraṇyagarbhaprāṇāhvayastyasya hyeṣa rasaḥ sāro nityaparokṣatā ca sāmyamityadhidaivatam /
athādhyātmamidameva mūrtaṃ yadanyatprāṇāntarākāśābhyāṃ bhūtatrayaṃ śarīrārambhakametanmartyametatsthitametatsattasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ sato hyoṣa rasa iti /
athāmūrtaṃ prāṇaśca yaścāyamantarātmannākāśa etadamṛtametadyadetattyaṃ tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇekṣan puruṣastyasya hyeṣa rasaḥ /
liṅgasya hi karaṇātmakasya hiraṇyagarbhasya dakṣiṇamakṣyadhiṣṭhānaṃ śruteradhigatam /
tadevaṃ brahmaṇa aupādhikayormūrtāmūrtayorādhyātmikādhidaivikayoḥ kāryakāraṇabhāvena vibhāgo vyākhyātaḥ sattyacchabdavācyayoḥ /
athedānīṃ tasya karaṇātmanaḥ puruṣasya liṅgasya rūpaṃ vaktavyam /
mūrtāmūrtavāsanāvijñānamayaṃ vicitraṃ māyāmahendrajālopamaṃ tadvicitrairdṛṣṭāntairādarśayati-'tadyathā māhārajanaṃ'ityādināṃ /
etaduktaṃ bhati-mūrtāmūrtavāsanāvijñānamayasya vicitraṃ rūpaṃ liṅgasyeti /
tadevaṃ

niravaśeṣaṃ savāsanaṃ satyarūpamuktvā yattatsatyasya satyamuktaṃ brahma tatsvarūpāvadhāraṇārthamidamārabhyate /
yataḥ satyasya rūpaṃ niḥśeṣamuktamato 'vaśiṣṭaṃ satyasya yatsatyaṃ tasyānantaraṃ taduktihetukaṃ svarūpaṃ vaktavyamityāha-athāta ādeśaḥkathanaṃ satyasatyasya paramātmanastamāha-neti netīti /
etadarthakathanārthamidamadhikaraṇam /
nanu kimetāvadevādeśyamutetaḥ paramanyatapyastītyata āha-nahyetasmādbrahmaṇa iti /
netyādiṣṭādanyatparamasti yadādeśyaṃ bhavet /
tasmādetāvadevādeśyaṃ nāparamastītyarthaḥ /
atraivamarthenetinā yatsaṃnihitaṃ parāmṛṣṭaṃ tanniṣidhyate nañā saṃnihitaṃ ca mūrtāmūrtaṃ savāsanaṃ rūpadvayam /
tadavacchedakatvena ca brahma /
tatredaṃ vicāryate-kiṃ rūpadvayaṃ savāsanaṃ brahma ca sarvameva ca pratiṣidhyate, uta brahmaivātha savāsanaṃ rūpadvayaṃ brahma tu pariśiṣyata iti /
yadyapi teṣu teṣu vedāntapradeśeṣu brahmasvarūpaṃ pratipāditaṃ tadasadbhāvajñānaṃ ca ninditam /
'astītyevopalabdhavyaḥ'iti cāsya sattvamavadhāritaṃ tathāpi sadbodharūpaṃ tadbrahma savāsanamūrtāmūrtarūpasādhāraṇatayā ca sāmānyaṃ tasya caite viśeṣā mūrtāmūrtādayaḥ /
naca tattadviśeṣaniṣedhe sāmānyamavasthātumarhati nirviśeṣasya

sāmānyasyāyogāt /
yathāhuḥ-'nirviśeṣaṃ na sāmānyaṃ bhavecchaśaviṣāṇavat'iti /
tasmāttadviśeṣaniṣedhe 'pi tatsāmānyasya brahmaṇo 'navasthānātsarvasyaivāyaṃ niṣedhaḥ /
ata eva nahyetasmāditi netyanyatparamastīti niṣedhāt paraṃ nāstīti sarvaniṣedhameva tattvamāha śrutiḥ /
'astītyevopalabdhavyaḥ'iti copāsanāvidhānavanneyaṃ, na tvastitvamevāsya tattvam /
tatpraśaṃsārtha cāsadbhāvajñānanindā /
yaccānyatra brahmasvarūpapratipādanaṃ tadapi mūrtāmūrtarūpapratipādanavanniṣedhārtham /
asaṃnihito 'pi ca tatra niṣedho yogyatvātsaṃbhansyate /
yathāhuḥ-'yena yasyābhisaṃbandho dūrasthasyāpi tena saḥ'iti /
tasmātsarvasyaivāviśeṣeṇa niṣedha iti prathamaḥ pakṣaḥ /
athavā pṛthivyādiprapañcasya samastasya pratyakṣādipramāṇasiddhatvāt, brahmaṇastu vāṅmanasāgocaratayā sakalapramāṇavirahāt, katarasyāstu niṣedha iti viśaye prapañcapratiṣedhe samastapratyakṣādivyākopaprasaṅgāt, brahmapratiṣedhe tvavyākopādbrahmaiva pratiṣedhena saṃbadhyate yogyatvānna prapañcastadvaiparītyāt, vīpsā tu tadatyantābhāvasūcanāyeti madhyamaḥ pakṣaḥ /
tatra prathamaṃ pakṣaṃ nirākaroti-na tāvadubhayapratiṣedha upapadyate śūnyavādaprasaṅgāditi /
ayamabhisaṃdhiḥ-upādhayo hyamī pṛthivyādayo 'vidyākalpitā na tu śoṇakarkādaya iva viśeṣā aśvatvasya /
na copādhivigame upahitasyābhāvo 'pratītirvā /
nahyupādīnāṃ darpaṇamaṇikṛpāṇādīnāmapagame mukhasyābhāvo 'pratitirvā /
tasmādupādhiniṣedhe 'pi nopahitasya śaśaviṣāṇāyamānatāpratyayo vā /
na cetīti saṃnidhānāviśeṣātsarvasya pratiṣedhyatvamiti yuktam /
nahi bhāvamanupāśritya pratiṣedha upapadyate /
kiñciddhi kvacinniṣidhyate /
nahyanāśrayaḥ pratiṣedhaḥ śakyaḥ pratipattum /
tadidamuktam-apariśiṣyamāṇe cānyasminya itaraḥ pratiṣeddhumārabhyate tasya pratiṣedbhumaśakyatvāttasyaiva paramārthatvāpatteḥ pratiṣedhānupapattiḥ /
madhyamaṃ pakṣaṃ pratikṣipati-nāpi brahmapratiṣedha upapadyate /
yuktaṃ yannaisargikāvidyāprāptaḥ prapañcaḥ pratiṣidhyate prāptipūrvakatvātpratiṣedhasya /
brahma tu nāvidyāsiddhaṃ, nāpi pramāṇāntarāt /
tasmācchabdena prāptaṃ pratiṣedhanīyam /
tathāca yastasya śabdaḥ prāpakaḥ sa tatpara iti sa brahmaṇi pramāṇamiti kathamasya niṣedho 'pi pramāṇavān /
naca paryudāsādhikaraṇapūrvapakṣanyāyena vikalpaḥ vastuni siddhasvabhāve tadanupapatteḥ /
na cāvāṅmanasagocaro buddhāvalekhituṃ śakyaḥ /
aśakyaśca kathaṃ niṣidhyate /
prapañcastvanādyavidyāsiddho 'nūdya brahmaṇi pratiṣidyata iti yuktam /
tadimāmanupapattimabhipretyoktam-'nāpi brahmapratiṣedha upapadyate'iti /
hetvantaramāha-brahma te bravāṇīti /
upakramavirodhāditi /
upakramaparāmarśopasaṃhāraparyālocanayā hi vedāntānāṃ sarveṣāmeva brahmaparatvamupapāditaṃ prathame 'dhyāye /
na cāsatyāmākāṅkṣāyāṃ dūratarasthena pratiṣedhenaiṣāṃ saṃbandhaḥ saṃbhavati /
yacca vāṅmanasātītatayā brahmaṇastatpratiṣedhasya na pramāṇāntaravirodha iti tatrāha-vāṅmanasātītatvamapīti /
pratipādayanti vedāntā mahatā prayatnena brahma /
naca niṣedhāya tatpratipādanam, anupapatterityuktamadhastāt /
idānīṃ tu niṣprayojanamityuktaṃ 'prakṣālanāddhi paṅkasya'iti nyāyāt /
tasmādvedāntavācā manasi saṃnidhānādbrahmaṇo vāṅmanasātītatvaṃ nāñjasamapi tu pratipādanaprakriyopakrama eṣaḥ /
yathā gavādayo viṣayāḥ sākṣācchṛṅgagrāhikayā pratipādyante pratiyante ca naivaṃ brahma /
yathāhuḥ-'bhedaprapañcavilayadvāreṇa ca nirūpaṇam'iti /
nanu prakṛtapratiṣedhe brahmaṇo 'pi kasmānna pratiṣedha ityata āha-taddhi prakṛtaṃ prapañcitaṃ ceti /
pradhānaṃ prakṛtaṃ prapañcaśca pradhānaṃ na brahma tasya ṣaṣṭhyantatayā prapañcāvacchedakatvenāpradhānatvādityarthaḥ /
tato 'nyadbravītīti neti netīti pratiṣedhādanyadbhūyo bravītīti tannirvacanam /
nahyetasmādityasya yadā nahyetasmāditi neti netyādiṣṭādbrahmaṇo 'nyatparamastīti vyākhyānaṃ tadā prapañcapratiṣedhādanyadbrahmaiva bravītīti vyākhyeyam /
yadā tu nahyetasmāditi sarvanāmnā pratiṣedho brahmaṇa ādeśaḥ parāmṛśyate tadāpi prapañcapratiṣedhamātraṃ na pratipattavyamapi tu tena pratiṣedhena bhāvarūpaṃ brahmopalakṣyate /
kasmādityata āha-tato bravīti ca bhūya iti /
yasmātpratiṣedhasya parastādapi bravīti /
atha brahmaṇo nāmadheyaṃ nāma satyasya satyamiti tadvyācaṣṭe śrutiḥ-'prāṇā vai satyam'iti /
mahārajanādyupamitaṃ liṅgamupalaṅayati /
tat khalu satyamitarāpekṣayā tasyāpi paraṃ satyaṃ brahma /
tadevaṃ yataḥ pratiṣedhasya parastādbravīti tasmānna prapañcapratiṣedhamātraṃ brahmāpi tu bhāvarūpamiti /
tadevaṃ pūrvasmin vyākhyāne nirvacanaṃ bravītīti vyākhyātam /
asmistuṃ satyasya satyamiti bravītīti vyākhyeyam /
śeṣamatirohitārtham //23//



____________________________________________________________________________________________


START BsVBh_3,2.6.24
api ca saṃrādhane pratyakṣānumānābhyām | BBs_3,2.24 |
// 24 //


____________________________________________________________________________________________


START BsVBh_3,2.6.25

prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | BBs_3,2.25 |
// 25 //


____________________________________________________________________________________________


START BsVBh_3,2.5.26

ato 'nantena tathā hi liṅgam | BBs_3,2.26 |
// 26 //


____________________________________________________________________________________________


START BsVBh_3,2.6.27

ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.27 |

anenāhirūpeṇābhedaḥ /
kuṇḍalādirūpeṇa tu bheda ityuktaṃ tena viṣayabhedādbhedābhedayoravirodha ityekaviṣayatvena vā sarvadopalabdheravirodhaḥ /
viruddhamiti hi naḥ kva saṃpratyayo na yatpramāṇenopalabhyate /
āgamataśca pramāṇādekagocarāvapi bhedābhedau pratīyamānau na virodhamāvahataḥ savitṛprakāśayoriva pratyakṣātpramāṇādbhedābhedāviti //27//



____________________________________________________________________________________________


START BsVBh_3,2.6.28

prakāśāśrayavadvā tejastvāt | BBs_3,2.28 |

prakārāntareṇa bhedābhedayoravirodhamāha-prakāśāśrayavadvā tejastvāt //28//



____________________________________________________________________________________________


START BsVBh_3,2.6.29

tadevaṃ paramatamupanyasya svamatamāha-

pūrvavad vā | BBs_3,2.29 |

ayamabhisaṃdhiḥ-yasya mataṃ vastuno 'hitvenābhedaḥ /
kuṇḍalatvena bheda iti, sa evaṃ bruvāṇaḥ praṣṭavyo jāyate, kimahitvakuṇḍalatve vastuno bhinne utābhinne iti /
yadi bhinne, ahitvakuṇḍalatve bhinne iti vaktavyaṃ na tu vastunastābhyāṃ bhedābhedau /
nahyanyabhedābhedābhyāmanyadbhinnamabhinnaṃ vā bhavitumarhati /
atiprasaṅgāt /
atha vastuno na bhidyete ahitvakuṇḍalatve tathā sati ko bhedābhedayorviṣayabhedastayorvastuno 'nanyatvenābhedāt /
na caikaviṣayatve 'pi sadānubhūyamānatvādbhedābhedayoravirodhaḥ svarūpaviruddhayorapyavirodhe kva nāma virodho vyavatiṣṭheta /
naca sadānubhūyamānaṃ vicārāsahaṃ bhāvikaṃ bhavitumarhati /
dehātmabhāvasyāpi sarvadānubhūyamānasya bhāvikatvaprasaṅgāt /
prapañcitaṃ caitadasmābhiḥ prathamasūtra iti neha prapañcitam /
tasmādanādyavidyāvikrīḍitamevaikasyātmano jīvabhāvabhedo na bhāvikaḥ /
tathāca tattvajñānadavidyānivṛttāvapavargasiddhiḥ /
tāttvikatve tvasya na jñānānnivṛttisaṃbhavaḥ /
naca tattvajñānādanyadapavargasādhanamasti /
yathāha śrutiḥ-'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya'iti /
śeṣamatirohitārtham //29//



____________________________________________________________________________________________


START BsVBh_3,2.6.30

pratiṣedhāc ca | BBs_3,2.30 |
// 30 //


____________________________________________________________________________________________


START BsVBh_3,2.7.31

paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.31 |

yadyapi śrutiprācuryādbrahmavyatiriktaṃ tattvaṃ nāstītyavadhāritaṃ tathāpi setvādiśrutīnāmāpātatastadvirodhadarśanāttatpratisamādhānārthamayamārambhaḥ /
jāṅgalaṃsthalam /
prakāśavadanantavajjyotiṣmadāyatanavaditi pādā brahmaṇaścatvārasteṣāṃ pādānāmardhānyaṣṭau śaphāḥ /
te 'ṣṭāvasya brahmaṇa ityaṣṭaśaphaṃ brahma /
ṣoḍaśa kalā asyeti ṣośakalam /
tadyathā prācī pratīcī dakṣiṇodīcīti catasraḥ kalā avayavā iva kalāḥ sa prakāśavānnāma prathamaḥ pādaḥ /
etadupāsanāyāṃ prakāśavān mukhyo bhavatīti prakāśavān pādaḥ /
athāparāḥ pṛthivyantarikṣaṃ dyauḥ samudra iti catasraḥ kalā eṣa dvitīyaḥ pādo 'nantavānnāma /
so 'yamanantavattvena guṇenopāsyamāno 'nantatvamupāsakasyāvahatīti anantavān pādaḥ /
athāgniḥ sūryaścandramā vidyuditi catasraḥ kalāḥ sa jyotiṣmānnāma pādastṛtīyastadupāsanājjyotiṣmān bhavatīti jyotiṣmān pādaḥ /
atha ghrāṇaścakṣuḥ śrotraṃ vāgiti catasraḥ kalāścaturthaḥ pāda āyatanavānnāma /
ete ghrāṇādayo hi gandhādiviṣayā mana āyatanamāśritya bhogasādhanaṃ bhavantītyāyatanavānnāma pādaḥ /
tadevaṃ catuṣpādbrahmāṣṭaśaphaṃ ṣoḍaṣakalamunmiṣitaṃ śrutyā /
atastato brahmaṇaḥ paramanyadasti /
syādetat /
asti cet parisaṃkhyāyocyatāmetāvaditi /
ata āha-amitamastīti /
pramāṇasiddham /
na tvetāvadityarthaḥ /
bhedavyapadeśaśca triprakāraḥ-ādhārataścātideśataścāvadhitaśca //31//



____________________________________________________________________________________________


START BsVBh_3,2.7.32

sāmānyāt tu | BBs_3,2.32 |

jagatastanmaryādānāṃ ca vidhārakatvaṃ ca setusāmānyam /
yathā hi tantavaḥ paṭaṃ vidhārayanti tadupādānatvādevaṃ brahmāpi jagadvidhārayati tadupapādakatvāt /
tanmaryādānāṃ ca vidhārakaṃ brahma /
itarathāticapalasthūlabalavatkallolamālākalilo jalanidhirilāparimaṇḍalamavagilet /
vaḍavānalo vā visphurjitajvālājaṭilo jagadbhasmasādbhāvayet /
pavanaḥ pracaṇḍo vākāṇḍameva brahmāṇḍaṃ vighaṭayediti /
tathāca śrutiḥ-'bhīṣāsmādvātaḥ pavate'ityādikā //32//



____________________________________________________________________________________________


START BsVBh_3,2.7.33

buddhyarthaḥ pādavat | BBs_3,2.33 |

manaso brahmapratīkasya samāropitabrahmabhāvasya vāgghrāṇaścakṣuḥ śrotramiti catvāraḥ pādāḥ /

mano hi vaktavyaghrātavyadraṣṭavyaśrotavyān gocarān vāgādibhiḥ saṃcaratīti saṃcaraṇasādhāraṇatayā manasaḥ pādastadidamadhyātman /
ākāśasya brahmapratīkasyāgnirvāyurādityo diśa iti catvāraḥ pādāḥ /
te hi vyāpino nabhasa udara iva goḥ pādā vilagnā upalakṣyanta iti pādāstadidamadhidaivatam /
tadanena pādavaditi vaidikaṃ nidarśanaṃ vyākhyāya laukikaṃ cedaṃ nidarśanamityāha-athavā pādavaditi /
tadvaditi /
ihāpi mandabuddhīnāmādhyānavyavahārāyetyarthaḥ //33//



____________________________________________________________________________________________


START BsVBh_3,2.7.34

sthānaviśeṣātprakāśādivat | BBs_3,2.34 |
buddhyādyupādhisthānaviśeṣayogādudbhūtasya jāgratsvapnayorviśeṣavijñānasyopādhyupaśame 'bhibhave suṣuptāvasthānamiti /
tathā bhedavyapadeśo 'pi trividho brahmaṇa upādhibhedāpekṣayeti /
yathā saudhajālamārganiveśinyaḥ savitṛbhāso jālamārgopādhibhedādbhinnā

bhāsante tadvigame tu gabhastimaṇḍalenaikībhavantyatastena saṃbadhyanta evamihāpīti //34//



____________________________________________________________________________________________


START BsVBh_3,2.7.35

syādetat /
ekībhāvaḥ kasmādiha saṃbandhaḥ kathañcidvyākhyāyate na mukhya evetyetatsūtreṇa pariharati-

upapatteś ca | BBs_3,2.35 |

svamapīta iti hi svarūpasaṃbandhaṃ brūte /
svabhāvaścedanena saṃbandhatvena spṛṣṭastataḥ svābhāvikastādātmyānnātiricyata iti tarkapāda upapāditamityarthaḥ /
tathā bhedo 'pi trividho vānyādṛśaḥ svābhāvika ityarthaḥ //35//



____________________________________________________________________________________________


START BsVBh_3,2.7.36

tathānyapratiṣedhāt | BBs_3,2.36 |

sugamena bhāṣyeṇa vyākhyātam //36//



____________________________________________________________________________________________


START BsVBh_3,2.7.37

anena sarvagatatvamāyāmaśabdādibhyaḥ | BBs_3,2.37 |

brahmādvaitasiddhāvapi na sarvagatatvaṃ sarvavyāpitā sarvasya brahmaṇā svarūpeṇa rūpavattvaṃ sidhyatītyata āha-anena setvādinirākaraṇenaparahetunirākaraṇenānyapratiṣedhasamāśrayaṇena ca svasādhanopanyāsena ca sarvagatatvamapyātmanaḥ siddhaṃ bhavati /
advaite siddhe sarvo 'yamanirvacanīyaḥ prapañcāvabhāso brahmādhiṣṭhāna iti sarvasya brahmasaṃbandhādbrahma sarvagatamiti siddham //37//



____________________________________________________________________________________________


START BsVBh_3,2.8.38

phalamata upapatteḥ | BBs_3,2.38 |

siddhāntopakramamidamadhikaraṇam /
syādetat /
nityaśuddhabuddhamuktasvabhāvasya brahmaṇaḥ kuta īśvaratvaṃ kutaśca phalahetutvamapītyata āha-tasyaiva brahmaṇo vyāvahārikyāmiti /
nāsya pāramārthikaṃ rūpamāśrityaitaccintyate kintu sāṃvyavahārikam /
etacca 'tapasā cīyate brahma'iti vyācakṣāṇerasmābhirūpapāditam /
iṣṭaṃphalaṃ svargaḥ /
yathāhuḥ-'yanna duḥkhana saṃbhinnaṃ naca grastamanantaram /
abhilāṣopanītaṃ ca sukhaṃ svargapadāspadam'iti /
aniṣṭamavīcyādisthānabhogyaṃ,vyāmiśraṃmanuṣyabhogyam /
tatra tāvatpratipādyate-phalamata īśvarātkarmabhirārādhitādbhavitumarhati /
atha karmaṇa eva phalaṃ kasmānna bhavatītyata āha-karmaṇastvanukṣaṇavināśinaḥpratyakṣavināśina iti /
codayati-sayādetatkarma vinaśyaditi /
upāttamapi phalaṃ bhoktumayogyatvādvā karmāntarapratibandhādvā na

bhujyata ityarthaḥ /
pariharati-tadapi na pariśudhyatīti /
nahi svarga ātmānaṃ labhatāmityadhikāriṇaḥ kāmayante kintu bhogyo 'smākaṃbhavatviti /
tena yādṛśamebhiḥ kāmyate tādṛśasya phalatvamiti bhogyameva satphalamiti /
naca tādṛśaṃ karmānantaramiti kathaṃ phalaṃ, tadapi svarūpeṇa /
apica svarganarakau tīvratame sukhaduḥkhe iti tadviṣayeṇānubhavena bhogāparanāmnāvaśyaṃ bhavitavyam /
tasmādanubhavayogye ananubhūyamāne śaśaśṛṅgavanna sta iti niścīyate /
codayati-athocyeta mā bhūtkarmānantaraṃ phalotpādaḥ karmākāryādapūrvātphalamutpatsyata iti /
pariharati-tadapi neti /
yadyadacetanaṃ tattatsarvaṃ cetanādhiṣṭhitaṃ pravartata iti pratyakṣāgamābhyāmavadhāritam /
tasmādapūrvoṇāpyacetanena cetanādhiṣṭhitenaiva pravartitavyaṃ nānyathetyarthaḥ /
na cāpūrvaṃ prāmāṇikamapītyāha-tadastitve iti //38//



____________________________________________________________________________________________


START BsVBh_3,2.8.39
śrutatvāc ca | BBs_3,2.39 |

annādaḥ annapradaḥ //39//


____________________________________________________________________________________________


START BsVBh_3,2.8.40

siddhāntenopakramya pūrvapakṣaṃ gṛhṇāti-

dharmaṃ jaiminirata eva | BBs_3,2.40 |

śrutimāha-śrūyate tāvaditi /
nanu 'svargakāmo yajeta'ityādayaḥ śrutayaḥ phalaṃ prati na sādhanatayā yāgaṃ vidadhati /
tathāhi-yadi yāgādaya eva kriyā na tadatiriktā bhāvanā tathāpi ta eva svapadebhyaḥ pūrvāparībhūtāḥ sādhyasvabhāvā avagamyanta iti na sādhyāntaramapekṣanta iti na svargeṇa sādhyāntareṇa saṃbaddhumarhanti /
athāpi tadatirekiṇī bhāvānāsti tathāpyasau bhāvyāpekṣāpi svapadopāttaṃ pūrvāvagataṃ na bhāvyaṃ dhātvarthamapahāya na bhinnapadopāttaṃ puruṣaviśeṣaṇaṃ ca svargādi bhāvyatayā svīkartumarhati /
na caikasmin vākye sādhyadvayasaṃbandhasaṃbhavaḥ, vākyabhedaprasaṅgāt /
na kevalaṃ śabdato vastutaśca puruṣaprayatnasya bhāvanāyāḥ sākṣāddhātvartha eva sādhyo na tu svargādistasya tadavyāpyatvāt /
svargādestu nāmapadābhidheyatayā siddharūpasyākhyātavācyaṃ sādhyaṃ dhātvarthaṃ prati 'bhūtaṃ bhavyāyopadiśyate'iti nyāyātsādhanatayā guṇatvenābhisaṃbandhaḥ /
tathāca pāramarṣaṃ sūtram-'dravyāṇāṃ karmasaṃyoge guṇatvenābhisaṃbandhaḥ'iti /
tathāca karmaṇo yāgāderduḥkhatvena puruṣeṇāsamīhitatvāt, samīhitasya ca svargāderasādhyatvānna yāgādayaḥ puruṣasyopakurvantyanupakāriṇāṃ caiṣāṃ na puruṣa īṣṭe anīśānaśca na teṣu saṃbhavatyadhikārītyadhikārābhāvapratipāditānarthakyaparihārāya kṛtsnasyaivāmnāyasya nirmṛṣṭanikhiladuḥkhānuṣaṅganityasukhamayabrahmajñānaparatvaṃ bhedaprapañcavilayanadvāreṇa tathāhi-sarvatraivāmnāye kvacitkasyacidbhedasya pravilayo gamyate-yathā 'svargakāmo yajeta'iti śarīrātmabhāvapraliyaḥ /
iha khalvāpātato dehātirikta āmuṣmikaphalopabhogasamartho 'dhikārī gamyate /
tatrādhikārasyoktena krameṇa nirākaraṇādasato 'pi pratīyamānasya vicārāsahasyopāyatāmātreṇāvasthānādanena vākyena dehātmabhāvapravilayastatpareṇa kriyate /
'godohanena paśukāmasya praṇayet'ityatrāpyāpātato 'dhikṛtādhikārāvagamādadhikāribhedapravilayaḥ /
niṣedhavākyāni ca sākṣādeva pravṛttiniṣedhena vidhivākyāni cānyāni 'sāṃgrahaṇyā yajeta grāmakāmaḥ'ityādīni na sāṃgrahaṇyādipravṛttiparāṇyapi tūpāyāntaropadeśena sevādidṛṣṭopāyapratiṣedhārthāni /
yathā viṣaṃ bhuṅkṣava māsya gṛhe bhuṅkṣveti /
tathāca rāgādyakṣiptapravṛttipratiṣedhena śāstrasya śāstratvamapyupapadyate /
rāganibandhanāṃ tūpāyopadeśadvāreṇa pravṛttimanujānato rāgasaṃvardhanādaśāstratvaprasaṅgaḥ /
tanniṣedhena tu brahmaṇi praṇidhānamādadhacchāstraṃ śāstraṃ bhavet /
tasmātkarmaphalasaṃbandhasyāprāmāṇikatvādanādivicitrāvidyāsahakāriṇa īśvarādeva

karmānapekṣādvicitraphalotpattiriti /
kathaṃ tarhi vidhiḥ kimatra kathaṃ pravartanāmātratvādvidhestasya cādhikāramantareṇāpyupapatteḥ /
nahi yo yaḥ pravartayati sa sarvo 'dhikṛtamapekṣate /
pavanādeḥ pravartakasya tadanapekṣatvāditiśaṅkāmapācikīrṣurāha-tatra ca vidhiśruterviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti gamyate /
anyathā hyananuṣṭhātṛko yāga āpadyeta /
ayamabhisaṃdhiḥ-upadeśo hi vidhiḥ /
yathoktam-'tasya jñānamupadeśaḥ'iti /
upadeśaśca niyojyaprayojane karmaṇi lokaśāstrayoḥ prasiddhaḥ /
tadyathārogyakāmo jīrṇe bhuñjīta /
eṣa supanthā gacchatu bhavānaneneti /
na tvajñānādiriva niyoktṛprayojanastatrābhiprāyasya pravartakatvāt, tasya cāpauruṣeye 'saṃbhavāt /
asya copadeśasya niyojyaprayojanavyāpāraviṣayatvamanuṣṭhātrapekṣitānukūlavyāpāragocaratvamasmābhirupapāditaṃ nyāyakaṇikāyām /
tathāca 'svargakāmo yajeta'ityādiṣu svargakāmādeḥ samīhitopāyā gamyante yāgādayaḥ /
itarathā tu na sādhayitāramanugaccheyuḥ /
taduktamṛṣiṇā-'asādhakaṃ tu tādarthyāt'iti /
anuṣṭhātrapekṣitopāyatārahitapravartanāmātrārthatve yajetetyādīnāmasādhakaṃ karma yāgādi syāt /

sādhayitāraṃ nādhigacchedityarthaḥ /
na caite sākṣādbhāvanābhāvyā api kartrapekṣitasādhanatāvidhyupahitamaryādā bhāvanoddeśyā bhavitumarhanti, yena puṃsāmanupakārakāḥ santo nādhikārabhājo bhaveyuḥ /
duḥkhatvena karmaṇāṃ cetanasamīhānāspadatvāt /
svargādīnāṃ tu bhāvanāpūrvarūpakāmanopadhānācca /
prītyātmakatvācca /
nāmapadābhidheyānāmapi puruṣaviśeṣaṇānāmapi bhāvanoddeśyatālakṣaṇabhāvyatvapratīteḥ /
phalārthapravṛttabhāvanābhāvyatvalakṣaṇena ca yāgādisādhyatvena phalārthapravṛttabhāvanābhāvyatvarūpasya phalasādhyatvasya samapradhānatvābhāvenaikavākyasamavāyasaṃbhavāt, bhāvanābhāvyatvamātrasya ca yāgādisādhyatvasya karaṇe 'pyavirodhāt /
anyathā sarvatra taducchedāt /
paraśvāderapi chidādiṣu tathābhāvāt /
phalasya sākṣādbhāvanāvyāpyatvavirahiṇo 'pi taduddeśyatayā sarvatra vyāpitayā vyavasthānātsvargasādhane yāgādau svargakāmāderadhikāra iti siddham /
na cāprāptārthaviṣayāḥ sāṃgrahaṇyādiyāgavidhayaḥ parisaṃkhyāyakā niyāmakā vā bhavitumarhanti /
na cādhikārābhāve

dehātmapravilayo vādhikāribhedapravilayo vā śakya upapādayitum /
āpātataḥ pratibhāne cāsya tatparatvameva nārthāyātaparatvam /
svarasataḥ pratīyamāner'the vākyasya tādarthye saṃbhavati na saṃpātāyātaparatvamucitam /
na caitāvatā śāstratvavyāghātaḥ /
tasya svargādyupāyaśāsane 'pi śāstratvopapatteḥ /
puruṣaśreyo 'bhidhāyakatvaṃ hi śāstratvam /
sarāgavītarāgapuruṣaśreyo 'bhidhāyakatvena sarvapāriṣadatayā na tattvavyāghātaḥ /
tasmādvidhiviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti siddham /
karmaṇo vā kācidavastheti /
karmaṇo 'vāntaravyāpāraḥ /
etaduktaṃ bhavati-karmaṇo hi phalaṃ prati yatsādhanatvaṃ śrutaṃ, tannirvāhayituṃ tasyaivāvāntaravyāpāro bhavati /
naca vyāpāravati satyeva vyāpāro nāsatīti yuktam /
asatsvapyāgneyādiṣu tadutpattyapūrvāṇāṃ paramāpūrve janayitavye tadavāntaravyāpāratvāt /
asatyapi ca tailapānakarmaṇi tena puṣṭau kartavyāyāmantarā tailapariṇāmabhedānāṃ tadavāntaravyāpāratvāt /
tasmātkarmakāryamapūrvaṃ karmaṇā phale kartavye tadavāntaravyāpāra iti yuktam /
yadā punaḥ phalopajananānyathānupapattyā kiñcitkalpyate tadāphalasya vā pūrvāvasthā /
avicitrasya kāraṇasyeti /
yadīśvarādeva kevalāditi śeṣaḥ /
karmabhirvā śubhāśubhaiḥ kāryadvaidhotpāde rāgādimattvaprasaṅga ityāśayaḥ //40//



____________________________________________________________________________________________


START BsVBh_3,2.8.41

pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.41 |

dṛṣṭānusāriṇī hi kalpanā yuktā nānyathā /
nahi jātu mṛtpiṇḍadaṇḍādayaḥ kumbhakārādyanadhiṣṭhitāḥ kumbhādyārambhāya vibhavavanto dṛṣṭāḥ /
naca vidyutpavanādibhiraprayatnapūrvairvyabhicāraḥ, teṣāmapi kalpanāspadatayā vyabhicāranidarśanatvānupapatteḥ /
tasmādacetanaṃ karma vāpūrvaṃ vā na cetanānadhiṣṭhitaṃ svatantraṃ svakāryaṃ pravartitumutsahate naca caitanyamātraṃ karmasvarūpasāmānyaviniyogādiviśeṣavijñānaśūnyamupayujyate, yena tadrahitakṣetrajñamātrādhiṣṭhānena siddhasādhyatvamudbhāvyeta /
tasmāttattatprāsādāṭṭālagopuratoraṇādyupajananidarśanasahasraiḥ supariniścitaṃ yathā cetanādhiṣṭhānādacetanānāṃ kāryārambhakatvamiti tathā caitanyaṃ devatāyā asati bādhake śrutismṛtītihāsapurāṇaprasiddhaṃ na śakyaṃ pratiṣedhdhumityapi spaṣṭaṃ niraṭaṅki devatādhikaraṇe /
laukikaśceśvaro dānaparicaraṇapraṇāmāñjalikaraṇastutimayībhiratiśraddhāgarbhābhirbhakti bhirārādhitaḥ prasannaḥ svānurūpamārādhakāya phalaṃ prayacchati virodhataścāpakriyābhirvirodhakāyāhitāmityapi suprasiddham /
tadiha kevalaṃ karma vāpūrvaṃ vā cetanānadhiṣṭhitamacetanaṃ phalaṃ prasūta iti dṛṣṭaviruddham /
yathā vinaṣṭaṃ

karma na phalaṃ prasūta iti kalpyate dṛṣṭavirodhādevamihāpīti /
tathā devapūjātmako yāgo devatāṃ naprasādayan phalaṃ prasūta ityapi dṛṣṭaviruddham /
nahi rājapūjātmakamārādhanaṃ rājānamaprasādya phalāya kalpate /
tasmāddṛṣṭānuguṇyāya yāgādibhirapi devatāprasattirutpādyate /
tathāca devatāprasādādeva sthāyinaḥ phalotpatterupapatteḥ kṛtamapūrveṇa /
evamaśubhenāpi karmaṇā devatāvirodhanaṃ śrutismṛtiprasiddham /
tataḥ sthāyino 'niṣṭaphalaprasavaḥ /
naca śubhāśubhakāriṇāṃ tadanurūpaṃ phalaṃ prasuvānā devatā dveṣapakṣapātavatīti yujyate /
nahi rājā sādhukāriṇamanugṛhṇannigṛhṇan vā pāpakāriṇaṃ bhavati dviṣṭo rakto vā tadvadalaukiko 'pīśvaraḥ /
yathā ca paramāpūrve kartavye utpattyapūrvāṇāmaṅgāpūrvāṇāṃ copayogaḥ /
evaṃ pradhānārādhane 'ṅgārādhanānāmutpattyārādhanānāṃ copayogaḥ /
svāmyārādhana iva tadamātyatatpraṇayijanārādhanānāmiti sarvaṃ samānamanyatrābhiniveśāt /
tasmāddṛṣṭāvirodhena devatārādhanāt phalaṃ na tvapūrvātkarmaṇo vā kevalādvirodhato hetuvyapadeśaśca śrautaḥ smārtaśca vyākhyātaḥ /
ye punarantaryāmivyāpārāyā phalotpādanāyā nityatvaṃ sarvasādhāraṇatvamiti manyamānā bhāṣyakārīyamadhikaraṇaṃ dūṣayāṃbabhūvustebhyo vyāvahārikhyāmīśitrīśitavyavibhāgāvasthāyāmiti bhāṣyaṃ vyācakṣīta //41//

iti śrīvācaspatimiśraviracite bhāṣyavibhāge bhāmatyāṃ tṛtīyasyādhyāyasya dvitīyaḥ pādaḥ //2//



// iti tṛtīyādhyāyasya tattvampadārthapariśodhanākhyo dvitīyaḥ pādaḥ //




____________________________________________________________________________________________
____________________________________________________________________________________________




tṛtīyādhyāye tṛtīyaḥ pādaḥ /

____________________________________________________________________________________________


START BsVBh_3,3.1.1

sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 |
pūrveṇa saṃgatimāha-
vyākhyātaṃ vijñeyasya brahmaṇa iti /
nirūpādhibrahmatattvagocaraṃ vijñānaṃ manvāna ākṣipati-
nanu vijñeyaṃ brahmeti /
sāvayavasya hyavayavānāṃ bhedāttadavayavaviśiṣṭabrahmagocarāṇi vijñānāni gocarabhedādbhidyerannityavayavā brahmaṇo nirākṛtāḥ pūrvāparādītyanena /
naca nānāsvabhāvaṃ brahma yataḥ svabhāvabhedādbhinnāni jñānānītyuktam-
ekarasamiti /
dhanaṅ
kaṭhinam /
nanvekamapyanekarūpaṃ loke dṛṣṭaṃ, yathā somaśarmaiko 'pyācāryo māyulapitā putro bhrātā bhartā jāmātā dvijottama ityanekarūpa ityata uktam-
ekarūpatvācca /
ekasmin gocare saṃbhavanti bahūni vijñānāni na tvanekākāraṇītyuktam-
anekarūpāṇi /
rūpamākāraḥ /
samādhatte-
ucyate-saguṇeti /
tattadguṇopādhānabrahmaviṣayā upāsanāḥ prāṇādiviṣayāśca dṛṣṭādṛṣṭakramuktiphalā viṣayabhedādbhidyanta ityarthaḥ /
tata upapanno vimarśa ityāha-
teṣveṣā cintā /
pūrvapakṣaṃ gṛhṇāti-
tatreti /
nāmnastāvaditi /

asti 'athaiṣa jyotiḥ-etena sahasradakṣiṇena yajeta'iti /
tatra saṃśayaḥ-kiṃ yajeteti saṃnihitajyotiṣṭomānuvādena sahasradakṣiṇālakṣaṇaguṇavidhānam, utaitadguṇaviśiṣṭakarmāntaravidhānamiti /
kiṃ tāvat prāptam, jyotiṣṭomasya prakrāntatvādyajeteti tadanuvādājjyotiriti prātipadikamātraṃ paṭhitvā etenetyanukṛṣya karmasāmānādhikaraṇyena

karmanāmavyavasthāpanāt, karmaṇaścānuvādyatvena tattantrasya nāmno 'pi tathaiva vyavasthāpanāt, jyotiḥśabdasya 'vasante vasante jyotiṣā'iti ca jyotiṣṭome yogadarśanāt nāmaikadeśena ca nāmopalakṣaṇasya lokasiddhatvādbhīmasenopalakṣaṇabhīmapadavat, athaśabdasya cānantaryārthasyāsaṃbandhitve 'nupapatteḥ, guṇaviśiṣṭakarmāntaravidheśca guṇamātravidhānasya lāghavāt, dvādaśaśatadakṣiṇāyāścotpattyaśiṣṭatayā samaśiṣṭatayā sahasradakṣiṇayā saha vikalpopapatteḥ, prakṛtasyaiva jyotiṣṭomasya sahasradakṣiṇālakṣaṇaguṇavidhānārthamayamanuvādo na tu karmāntaramiti prāptam /
evaṃ prāpta ucyate-bhavetpūrvasmin guṇavidhiryadi tadeva prakaraṇaṃ syāt /
vicchinnaṃ tu tat /
tathāhi saṃnidhāvapi pūrvāsaṃbaddhārthaṃ saṃjñāntaraṃ pratīyamānam 'anyāyaścānekārthatvam'iti nyāyādutsargator'thāntarārthatvātpūrvabuddhiṃ vyavacchinattyapūrvabuddhiṃ ca prasūta iti lokasiddham /
na jātu dehi devadattāya gāmatha devāya vājinamiti devaśabdāddevadattaṃ vājibhājamavasyanti laukikāḥ /
tathā copariṣṭāt 'yajeta'iti śrūyamāṇamasaṃbaddhārthapadavyavāyāttatkarmabuddhimanādadhat tatra guṇavidhānamātrāsamarthaṃ karmāntarameva vidhatte /
na caikatrānupapattyā lakṣaṇayā jyotiḥśabdo jyotiṣṭome pravṛtta ityasatyāmanupapattau lākṣaṇiko yuktaḥ /
nahi gāṅgāyāṃ ghoṣa ityatra gāṅgāpadaṃ lākṣaṇikamiti mīno gāṅgāyāmityatrāpi lākṣaṇikaṃ bhavati /
bhede 'pi ca prathamaṃ saṃjñāntareṇollikhite yajiśabdasāmānādhikaraṇyaṃ karmanāmadheyatāmātratāmāvahati natu saṃjñāntaropajanitāṃ bhedadhiyamapanetumutsahate /
tathā cāthaśabdo 'dhikārārthaḥ prakaraṇāntaratāmavadyotayati /
eṣaśabdaścādhikriyamāṇaparāmarśaka iti so 'yaṃ saṃjñāntarādbheda iti /
bhavatu saṃjñāntarātkarmabhedaḥ prastute tu kimāyātamityata āha-
asti cātra vedāntāntaravihiteṣviti /
yathaiva kāṭhakādisamākhyā granthe prayujyanta evaṃ jñāne 'pi laukikāḥ /
na cāsti viśeṣo yato granthe mukhyāvijñāne gauṇī bhavet /

praṇayanaṃ ca granthajñānayorabhinnaṃ pravṛttinimittam /
tasmājjñānasyāpi vācikā samākhyā /
tathāca yadā jyotiṣṭomasaṃnidhau śrūyamāṇaṃ samākhyāntaraṃ tatpratīkamapi karmaṇo bhedakaṃ tadā kaiva kathā śākhāntarīye viprakṛṣṭatame 'tatpratīkabhūtasamākhyāntarābhidheye jñāta iti /
tathā rūpabhedo 'pi karmabhedasya pratipādakaḥ prasiddho yathā 'vaiśvadevyāmikṣā vājibhyo vājinam'ityevamādiṣu /
idamāmnayate-'tapte payasi dadhyānayati sā vaiśvadevyāmikṣā'iti /
atra hi dravyadevatāsaṃbandhānumito yāgo vidhīyate /
tadanantaraṃ cedamāmnāyate-'vājibhyo vājinam'iti /
atredaṃ saṃdihyate-kiṃ pūrvasminneva karmaṇi vājinaṃ guṇo vidhīyate uta karmāntaraṃ dravyadevatāntaraviśiṣṭamapūrvaṃ vidhīyata iti /
kiṃ tāvat prāptam, dravyadevatāntaraviśiṣṭakarmāntaravidhau vidhigauravaprasaṅgāt karmāntarāpūrvāntarakalpanāgauravaprasaṅgācca na karmāntaravidhānamapi tu pūrvasminneva karmaṇi vājinadravyavidhiḥ /
na cotpattiśiṣṭamikṣāguṇāvarodhāttatra vājinamalabdhāvakāśaṃ karmāntaraṃ gocarayatīti yuktam /
ubhayorapi vākyayoḥ samasamayapravṛtterāmikṣāvājinayorutpattau samaṃ śiṣyamāṇatvena nāmikṣāyāḥ śiṣṭatvam /
tatkathamanayāvaruddhaṃ karma na vājinaṃ niviśet /
na ca vaiśvadevītyatra śrauta āmikṣāsaṃbandho viśveṣāṃ devānāṃ yena vājinasaṃbandhādvākyagamyādbalavānbhavedubhayorapi padāntarāpekṣapratītitayā vākyagamyatvāviśeṣāt /
no khalu vaiśvadevītyukte āmikṣāpadānapekṣāmāmikṣāmadhyavasyāmaḥ /
astu vā śrautatvaṃ tathāpi vājibhya iti padaṃ vājamannamāmikṣā tadeṣāmastīti vyutpattyā tatsaṃbandhino viśvāndevānupalakṣayati /
yadyapi viśvadevaśabdādvājipadaṃ bhinnaṃ, yena ca śabdena codanā tenaivoddeśe

devatātvaṃ na śabdāntareṇānyathārthaikatvena sūryādityapadayoḥ sūryādityacarvorekadaivatyaprasaṅgāt, tathāpi vājinnitīneḥ sarvanāmārthe smaraṇāt saṃnihitasya ca sarvanāmārthatvāt, viśveṣāṃ devānāṃ ca viśvadevapadena saṃnidhāpanāttatpadapuraḥsarā evaite vājipadenopasthāpyā na tu sūryādityapadavatsvatantrāḥ /
tathāca tadupalakṣaṇārthaṃ vājipadaṃ viśvadevopahitāmeva devatāmupalakṣayatīti na śabdāntaroddevatābhedaḥ /
tataścāmikṣāsaṃbandhopajīvanena viśvebhyo vājinaṃ vidhīyamānaṃ nāmikṣayā bādhyate kintu tayā saha samuccīyata iti na karmāntaramapi tu vākyābhyāṃ dravyayuktamekaṃ karma vidhīyata iti prāpta ucyate-syādetadevaṃ yadi vaiśvadevīti taddhitaśrutyāmikṣā nocyeta /
taddhitasya tvasyeti sarvanāmārthe smaraṇāt saṃnihitasya ca viśeṣyasya sarvanāmārthatvāttatraiva taddhitasyāpi vṛttirnatu viśveṣu deveṣaṣu /
na tatsaṃbandhe, nāpi tatsaṃbandhimātre /
nanvevaṃ sati kasmādvaiśvadevīśabdamātrādeva nāmikṣāṃ pratīmaḥ kimiti cāmikṣāpadamapekṣāmahe /
taddhitāntasya padasyābhidhānāparyavasānānna pratīmastatparyavasānāya cāpekṣāmahe /
avasitābhidhānaṃ hi padaṃ samarthamarthadhiyamādhātum /
idaṃ tu saṃnihitaviśeṣābhidhāyi tatsaṃnidhimapekṣamāṇaṃ saṃnidhāpakamāmikṣāpadamapekṣata iti kuta āmikṣāpadānapekṣa āmikṣāpratyayaprasaṅgaḥ /
kuto vā tatrānapekṣā /
ataśca satyāmapi padāntarāpekṣāyāṃ yatpadaṃ padāntarāpekṣamabhidhatte tatpramāṇabhūtaprathamabhāvipadāvagamyatvācchrautaṃ balīyaśca /
yattu paryavasitābhidhānapadābhihitapadārthavagamagamyaṃ tattaccaramapratītivākyagamyaṃ durbalaṃ ceti taddhitaśrutyavagatāmikṣālakṣaṇaguṇāvarodhātpūrvakarmāsaṃyogi vājinadravyaṃ sasaṃbandhi pūrvasmādbhinatti /
evañca sati nityavadavagadhānapekṣasādhanabhāvāmikṣā na vācinadravyeṇa saha vikalpasamuccayau prāpsyati /
nacāśvatve nirīḍhatvādanapekṣavṛtti vājipadaṃ kathañcidyaugikaṃ sāpekṣāvṛtti viśvadevaśabdāṃ devatāṃ vaiśvadevīpadādāmikṣādravyaṃ pratyupasarjanībhūtāmavagatāmupalakṣayiṣyati /
prakṛtaṃ hi sarvanāmapadagocaraḥ /

pradhānaṃ ca prakṛtamucyate nopasarjanam /
prāmāṇike ca vidhikalpanāgaurave abhyupetavye eva pramāṇasya tattvaviṣayatvāt /
tasmādyatheha pūrvakarmāsaṃbhavino guṇātkarmabheda evamihāpi pañcāgnividyāyāḥ ṣaḍagnividyā bhinnā, evaṃ prāṇasaṃvādeṣūnādhikabhāvena vidyābheda iti /
tathā dharmaviśeṣo 'pi karmabhedasya pratipādaka iti /
tathāhi-kārīrivākyānyadhīyānāstaittirīyā bhūmau bhojanamācaranti nācarantyanye /
tathāgnimadhīyānāḥ kecidupādhyāyasyodakumbhamāharanti nāharantyanye /
tathāśvamedhamadhīyānāḥ kecidaśvasya ghāsamānayanti nānayantyanye /
kecittvācarantyanyameva dharmam /
naca tānyeva karmāṇi bhūmibhojanādijanitamupakāramākāṅkṣanti nākāṅkṣanti ceti yujyate /
ato 'vagamyate bhinnāni tāsu śākhāsu karmāṇīti /
astu prastute kimāyātamityata āha-
asti cātreti /
anyeṣāṃ śākhināṃ nāstīti śeṣaḥ /
evaṃ punaruktyādayo 'pīti /
'samidho yajati'ityādiṣu pañcakṛtvo 'bhyasto yajatiśabdaḥ /
tatra kimekā karmabhāvanā kiṃvā pañcaiveti /
kiṃ tāvatprāptaṃ, dhātvarthānubandhabhedena śabdāntarādhikaraṇe bhāvanābhedābhidhānāddhātvarthasya ca dhātubhedamantareṇa bhedānupapatteḥ 'samidho yajati'iti prathamabhāvinā vākyena vihitā karmabhāvanā viparīvartamānoparitanairvākyairanūdyate /
naca prayojanābhāvādananuvādaḥ pramāṇasiddhasyāprayojanasyānanuyojyatvāt /
karmabhāvanābhede cānekāpūrvakalpanāprasaṅgādekāpūrvavāntaravyāpāramekaṃ karmeti prāptam /
evaṃ prāpta ucyate-parasparānapekṣāṇi hi samidādivākyānīti /
sarvāṇyeva prāthamyārhaṇyapi yugapadadhyayanānupapatteḥ krameṇādhītānīti /
na tvayameṣāṃ prayojakaḥ kramaḥ /
parasparāpekṣāṇāmekavākyatve hi prayojakaḥ syāt /

tena prāthamyābhāvāt prāptamityeva nāstīti kasya ko 'nuvādaḥ /
kathañcidviparivṛttimātrasyautsargikāpravṛttapravartanālakṣaṇavidhitvāpavādasāmarthyābhāvāt /
guṇaśravaṇe hi guṇaviśiṣṭakarmavidhāne vidhigauravabhiyā guṇamātravidhānalāghavāya karmānuvādāpekṣāyāṃ viparivṛtterupakāraḥ /
yathā 'dadhnā juhoti'iti dadhividhipare vākye viparivṛttyapekṣāyām 'agnihotraṃ juheti'iti vihitasya homasya

viparīvartamānasyānuvādaḥ /
na cātra guṇādbhedaḥ, samidādipadānāṃ karmanāmadheyānāṃ guṇavacanatvābhāvāt /
agṛhyamāṇaviśeṣatayā ca kiṃvacanavihitakiṅkarmānuvādena kasya guṇavidhitvamiti na vinigamyate /
na cāpūrvā nāma jyotirādivadvidhānasaṃbandhaṃ prathamamavagataṃ, yataḥ pūrvabuddhivicchedena vidhīyamānaṃ karma pūrvasmātsaṃjñāto vyavacchindyāt /
kintu prathamata eva karmasāmānādhikaraṇyenāvagatāḥ samidādayastadvaśātkarmanāmadheyatāṃ pratipadyamānā ākhyātasyānuvādatve 'nuvādā vidhitve vidhayo na tu svātantryeṇa kasyacidīśate /
tasmāt svarasasiddhāprāptakarmavidhiparatvātkarmaṇyayamabhyāso bhāvanānubandhabhūtāni bhindāno bhāvanāṃ bhinatti yathā tathā śākhāntaravihitā api vidyāḥ śākhāntaravihitābhyo vidyābhyo 'bhyāso bhetsyatīti /
aśakteśca /
nahyekaḥ puruṣaḥ sarvavedāntapratyayātmikāmupāsanāmupasaṃhartuṃ śaknoti sarvavedāntādhyayanāsāmarthyādanadhītārthopasaṃhāre 'dhyayanavidhānavaiyathryaprasaṅgāt /
pratiśākhaṃ bhede tūpāsanānāṃ nāyaṃ doṣaḥ /
samāptibhedācca /
keṣāñcit śākhināmoṅkārasārvātmyakathane samāptiḥ /
keṣāñcidanyatra /
tasmādapyupāsanābhedaḥ /
anyārthadarśanādapi bhedaḥ /
tathāhi-'naitadacīrṇavrato 'dhīte'iti acīrṇavratasyādhyayanābhāvadarśanādupāsanābhāvaḥ /
kvacidacīrṇavratasyādhyayanadarśanādupāsanāvagamyate /
tasmādupāsanābheda iti /
atra siddhāntamāha-
sarvavedāntapratyayaṃ codanādyaviśeṣāt /

tadvyācaṣṭe-
sarvavedāntapratyayāni sarvavedāntapramāṇānivijñānāni tasmiṃstasmin vedānte tāni tānyeva bhavitumarhanti /
yānyekasmin vedānte tānyeva vedāntāntareṣvapītyarthaḥ /
codanādyaviśeṣāt /
ādiśabdena saṃyogarūpākhyāḥ saṃgṛhyante /
atra ca codyata iti codanā puruṣaprayatnaḥ /
sa hi puruṣasya vyāpāraḥ /
tatra khalvayaṃ homādidhātvarthāvacchinne pravartate /
tasya devatoddeśena tyāgasyāsecanādikasyāvacchedyaḥ puruṣaprayatnaḥ sa eva śākhāntare yathaivamihāpi prāṇajyeṣṭhatvaśreṣṭhatvavedanaviṣayaḥ puruṣaprayatnaḥ sa eva śākhāntareṣvapīti /
evaṃ phalasaṃyogo 'pi jyeṣṭhaśreṣṭhabhavanalakṣaṇaḥ sa eva /
rūpamapi tadeva /
yathā yāgasya yadekasyāṃ śākhāyāṃ dravyadevatārūpaṃ tadeva śākhāntareṣvapīti /
evaṃ vedanasyāpi yadekatra prāṇajyeṣṭhatvaśreṣṭhatvarūpaṃ viṣayastacchākhāntareṣvapīti //1//



____________________________________________________________________________________________


START BsVBh_3,3.1.2

kañcidviśeṣamiti /
yuktaṃ yadagnīṣomīyasyotpannasya paścādekādaśakapālatvādisaṃbandhe 'pyabheda iti /
yathotpannasya tasya sarvatra pratyabhijñāyamānatvādiha tvagniṣūtvapattigata eva guṇabheda iti kathaṃ vaiśvadevīvanna bhedaka iti viśeṣaḥ /
tamimaṃ viśeṣamabhipretyāśaṅkate sūtrakāraḥ-
bhedānneti cediti | BBs_3,3.2a |
parihāraḥ sūtrāvayavaḥ-
na ekasyāmapīti | BBs_3,3.2b |
pañcaiva sāṃpādikā agnayo vājasaneyināmapi chāndogyānāmiva vidhīyante /
ṣaṣṭhastvagniḥ saṃpadvyatirekāyānūdyate na tu vidhīyate /
vaiśvadevyāṃ tūtpattau guṇo vidhīyata iti bhavatu bhedaḥ /
athavā chāndogyānāmapi ṣaṣṭho 'gniḥ paṭhyata eva /
athavā bhavatu

vājasaneyināṃ ṣaṣṭhāgnividhānaṃ mā ca bhūcchāndogyānāṃ tathāpi pañcatvasaṃkhyāyā avidhānānnotpattiśiṣṭatvaṃ saṃkhyāyāḥ kintūtpanneṣvagniṣu pracayaśiṣṭā saṃkhyānūdyate sāṃpādikānagnīnavacchetuṃ, tena yeṣāmutpattisteṣāṃ pratyabhijñānāt /
apratyabhijñāyamānāyāśca saṃkhyāyā anuvādyatvenānutpattervidhīyamānasya cādhikasya ṣoḍaśigrahaṇavadvikalpasaṃbhavānna śākhāntare jñānabhedaḥ /
utpattiśiṣṭatve 'siddhe prāṇasaṃvādādayo 'pi bhavanti pratyabhijñānādabhinnāstāsu tāsu śākhāsviti //2//



____________________________________________________________________________________________


START BsVBh_3,3.1.3

svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | BBs_3,3.3 |
yairātharvaṇikagranthopāyā vidyā veditavyāṃ teṣāmeva śirovratapūrvādhyayanaprāptagranthabodhitā phalaṃ prayacchati nānyathā /
anyeṣāṃ tu chāndogyādīnāṃ saiva vidyā cīrṇaśirovratānāṃ phaladetyātharvaṇagranthādhyayanasaṃbandhādavagamyate /
tatsaṃbandhaśca vedavrateneti 'naitadacīrṇavrato 'dhīte'iti samāmnānādavagamyate /
'teṣāmevaitāṃ brahmavidyāṃ vadeta'iti vidyāsaṃyoge 'pyetāmiti prakṛtaparāmarśinā sarvanāmnādhyayanasaṃbandhāvirodhādātharvavihitaiva vidyocyata iti /
savā homāḥ sapta sauryādayaḥ śataudanāntā atharvaṇikānāṃ ta ekasminnevārtharvaṇike 'gnau kriyante na tretāyām //3//



____________________________________________________________________________________________


START BsVBh_3,3.1.4

vidyaikatvaṃ

darśayati ca | BBs_3,3.4 |

bhūyobhūyo vidyaikatvasya vedadarśanādyatrāpi saguṇabrahmavidyānāṃ na sākṣādveda

ekatvamāha tāsāmapi tatprāyapaṭhitānāṃ tadvidhānāṃ prāyadarśanādekatvameva /
tathāhyagryaprāye likhitaṃ dṛṣṭvā bhavedayamagrya iti buddhiriti /
yacca kāṭhakādisamākhyayopāsanābheda iti tadayuktam /
etā hi pauruṣeyyaḥ samākhyāḥ kāṭhakādipravacanayogāttāsāṃ śākhānāṃ na tūpāsanānām /
nahyetāḥ kaṭhādibhiḥ proktā naca kaṭhādyanuṣṭhānamāsāmitarānuṣṭhānebhyo viśeṣyate /
naca kaṭhaproktānimittamātreṇa granthe pravṛttau tadyogācca kathañcillakṣaṇayopāsanāsu pravṛttau saṃbhavantyāmupāsanābhidhānāmapyāsāṃ śakyaṃ kalpayitum /
naca tadbhedābhedau jñānabhedābhedaprayojakau, mā bhūdyathāsvamāsāmabhedājjñānānāmekaśākhāgatānāmaikyam /
kaṭhādipuruṣapravacananimittāścaitāḥ samākhyāḥ kaṭhādibhyaḥ prāk nāsanniti tannibandhano jñānabhedo nāsīdidānīṃ cāstīti durghaṭamāpadyeta /
tasmānna samākhyāto bhedaḥ /
abhyāso 'pi nātra bhedakaḥ /
yuktaṃ yadekaśākhāgato yajatyabhyāsaḥ samidādīnāṃ bhedaka iti /
tatra hi vidhitvamautsargikamajñātajñāpanamapravṛttapravartanaṃ ca kupyeyātām 'śākhāntare tvadhyetṛpuruṣabhedādekatve 'pi nautsargikavidhitvavyākopa iti /
aśaktirapi na bhedahetuḥ svādhyāyo 'dhyetavya iti svaśākhāyāmadhyayananiyamaḥ /
tataśca śākhāntaraparīyānarthānanyebhyastadvidyebhyo 'dhigamyopasaṃhariṣyati /
samāptiścaikasminnapi tatsaṃbandhini samāpte tasya vyapadiśyate /
yathādhvaryave karmaṇi jyotiṣṭomasya samāpti vyapadiśanti-'jyotiṣṭomaḥ samāptaḥ'iti tasmātsamāptibhedo 'pi na sādhanamupāsanābhedasya /
tadevamasati bādhake codanādyaviśeṣātsarvavedāntapratyayāni karmāṇi tāni tānyeveti siddham //4//



____________________________________________________________________________________________


START BsVBh_3,3.2.5


kañcidviśeṣamāśaṅkya pūrvatantraprasādhitam /
vakṣyamāṇārthasiddhyarthamarthamāha sma sūtrakṛt //
cintāprayojanapradarśanārthaṃ sūtram-

upasaṃhāro 'rthābhedād vidhiśeṣavatsamāne ca | BBs_3,3.5 |

atraidamāśaṅkate-bhavatu

sarvaśākhāpratyayamekaṃ vijñānaṃ tathāpi śākhāntaroktānāṃ tadaṅgāntarāṇāṃ na śākhāntarokte tasminnupasaṃhāro bhavitumarhati /
tasyaikasya karmaṇo yāvanmātramaṅgajātamekasyāṃ śākhāyāṃ vihitaṃ tāvānmātreṇaivopakārasiddheradhikānapekṣaṇāt /
apekṣaṇe cādhikamapi tatra vidhīyate /
naca vihitam /
tasmādyathā naimittikaṃ karma sakalāṅgavadvihitamapi aśaktau yāvacchakyamaṅgamanuṣṭhātuṃ tāvanmātrajanyenopakāreṇaupakṛtaṃ bhavatyevamihāpyaṅgāntarāvidhānādeva bhaviṣyatīti /
evaṃ prāpta ucyate-sarvatraikatve karmaṇaḥ sthite gṛhamedhīyanyāyena nopakārāvacchedo yujyate /
nahi tadeva karma sattadaṅgamapekṣate nāpekṣate ceti yujyate /
naimittike tu nimittānurodhādavaśyakartavye sarvāṅgopasaṃhārasya sadātanatvāsaṃbhavādupakārāvacchedaḥ kalpyate /
prākṛtopakārapiṇḍe codakaprāpte ājyabhāgavidhānādgṛhamedhīye 'pyupakārāvacchedaḥ syāt /
iha tu śākhāntare katipayāṅgavidhānaṃ tāni vidhatte netarāṇi parisaṃcaṣṭe /
naca tadupakārapiṇḍe codakaprāpte ājyabhāgavattanmātravidhānam /
tasmāttattvena karmaṇāṃ sarvāṅgasaṅgama autsargiko 'sati balavati bādhake nāpavadituṃ yukta iti //5//



____________________________________________________________________________________________


START BsVBh_3,3.3.6

anyathātvaṃ śabdād iti cen nāviśeṣāt | BBs_3,3.6 |
dvayā dviprakārāḥ prājāpatyā devāścāsurāśca /
tataḥ kānīyasā eva devā jyāyasā asurāḥ /
śāstrajanyayā sāttvikyā buddhyā saṃpannā devāḥ /
te hi dīvyanta iti devāḥ /
śāstrayuktyaparikalpitamatayastāmasavṛttipradhānā asurā asubhiḥ prāṇairanindriyairagṛhītaisteṣu teṣu viṣayeṣu ramanta ityasurā ata eva te jyāyāṃsaḥ /
yato 'mī tattvajñānavantaḥ kānīyasāstu devāḥ /
ajñānapūrvakatvāttattvajñānasya /
prāṇasya prajāpateḥ sāttvikavṛttyudbhavastāmasavṛttyabhibhavaḥ kadācit /
kadācittāmasavṛttyudbhavo 'bhibhavaśca sāttvikyā vṛttaiḥ /
seyaṃ spardhā /
te ha devā ūcuḥ, hanta asurān yajña udgīthenātyayāma asurān

jayāmāsminnābhicārike yajña udgīthalakṣaṇasāmabhaktyupalakṣitenodgātreṇa karmaṇeti /
te ha vācamūcurityādinā saṃdarbheṇa vākprāṇacakṣuḥśrotramanasāmāsurapāpmaviddhatayā ninditvā atha hemamāsanyamāsye bhavamāsanyaṃ mukhāntarbilasthaṃ mukhyaṃ prāṇaṃ prāṇābhimānavatīṃ devatāmūcustvaṃ na udgāyeti /
tathetyabhyupagamya tebhya eva prāṇa udagāyat te 'surā viduranena prāṇenodgātrā no 'smān devā atyeṣyantīti /
tamabhidrutya pāpmanāvidhyannasurā yathāśmānamṛtvā prāpya mṛttvālloṣṭo vā vidhvaṃsata evaṃ vidhvaṃsamānā viṣvañco 'surā vineśuḥ /
tadetat saṃkṣipyāha-
vājasaneyaka iti /
tathā chāndogye 'pyetaduktamityāha-
tathā chāndogye 'pīti /
viṣayaṃ darśayitvā vimṛśati-
tatra saṃśaya iti /
pūrvapakṣaṃ

gṛhṇāti-
vidyaikatvamiti /
pūrvapakṣamākṣipati-
nanu na yuktamiti /
ekatrodgātṛtvenocyate prāṇa ekatra codgānatvena kriyākartrośca sphuṭo bheda ityarthaḥ /
samādhatte-
naiṣa doṣa iti /
bahutararūpapratyabhijñā nādapratyabhijñāyamānaṃ kiñcillakṣaṇayā netavyam /
na kevalaṃ śākhāntare, ekasyāmapi śākhāyāṃ dṛṣṭametanna ca tatra vidyābheda ityāha-
vājasanetyake 'pi ceti /
bahutararūpapratyabhijñānānugrahāya comityanenāpi udgīthāvayavena udgītha eva lakṣaṇīya iti pūrvapakṣaḥ //6//



____________________________________________________________________________________________


START BsVBh_3,3.3.7

na vā prakaraṇabhedāt parovarīyastvādivat | BBs_3,3.7 |
bahutarapratyabhijñāne 'pi upakramabhedāttanurodhena copasaṃhāravarṇanādekasminvākye tasyaiva codgīthasya punaḥpunaḥ saṃkīrtanāllakṣaṇāyāṃ ca chāndogye

vājasaneyake pramāṇābhāvādvidyābheda iti rāddhāntaḥ /
oṅkārasyopāsyatvaṃ prastutya rasatamādiguṇopavyākhyānamoṅkārasya /
tathāhi-bhūtapṛthivyoṣadhipuruṣavāgṛksāmnāṃ pūrvasyottaramuttaraṃ rasatayā sāratayoktam /
teṣāṃ sarveṣāṃ rasatama oṅkāra uktaśchāndogye /
naca vivakṣitārthabheda iti /
ekatrodgīthodgātārāvupāsyatvena vivakṣitāvekatra tadavayava oṅkāra iti /
tathā hyabhyudayavākye iti /
evaṃ hi śrūyate-'vivā etaṃ prajayā paśubhirardhayati vardhayatyasya bhrātṛvyaṃ yasya havirniruptaṃ purastāccandramā abhyudeti sa tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ nirvapedye sthaviṣṭhāstānindrāya pradātre dadhaṃścaruṃ ye kṣodiṣṭhāstān viṣṇave śipiviṣṭāya śṛte carum'iti /
tatra saṃdehaḥ-kiṃ kālāparādhe yāgāntaramidaṃ codyata uta teṣveva karmasu prakṛteṣu kālāparādhe nimitte devatāpanaya iti /
eṣa tāvadatra viṣayaḥ-amāvāsyāyāmeva darśakarmārthaṃ vedikriyāgnipraṇayanakriyā vratādiśca yajamānasaṃskāraḥ /
dadhyarthaśca dohaḥ /
pratipadi ca darśakarmapravṛttirityanuṣṭhānakramastāttvikaḥ /
yasya tu yajamānasya kutaścidbhramanibandhanāccaturdaśyāmevāmāvāsyābuddhau pravṛttaprayogasya candramā abhyudīyate tatredaṃ śrūyate-'yasya havirniruptam'iti /
tena yajamānenābhyuditenāmāvāsyāyāmeva nimittādhikāraṃ parisamāpya purastadahareva vedyuddharaṇādikarma kṛtvā pratipadi darśaḥ pravartayitavyaḥ /
tatrābhyudaye kiṃ naimittikamidaṃ karmāntaraṃ darśāccodyata uta tasminneva darśakarmaṇi pūrvadevatāpanayanena devatāntaraṃ vidhīyata iti /
tatra havirbhāgamātraśravaṇāccaruvidhānasāmarthyācca karmāntaram /
yadi hi pūrvadevatābhyo havīṃṣi vibhajediti śrūyate tatastānyeva havīṃṣi devatāntareṇa yujyamānāni na karmāntaraṃ gamayitumarhanti kintu prakṛtameva karma taddhaviṣkamapanītapūrtadevatākaṃ devatāntarayuktaṃ syāt /
atra punastredhā taṇḍulān vibhajediti haviṣa eva madhyamādikrameṇa vibhāgaśravaṇādanapanītā haviṣi pūrvadevatā iti pūrvadavatāvaruddhe haviṣi devatāntaramalabdhāvakāśaṃ śrūyamāṇaṃ karmāntarameva gocarayet /
apica prāpte

pūrvasmin karmaṇi dadhnastaṇḍulānāṃ payasastaṇḍulānāṃ cendrādidevatā saṃbandhaśca vidhātavyaḥ /
carutvaṃ cātra vihitaṃ nāstīti tadapiva vidhātavyam /
tathā prāpte karmaṇyanekaguṇavidhānādvākyaṃ bhidyeta /
karmāntaraṃ tvapūrvaṃ śakyamekenaiva prayatnenānekaguṇaviśiṣṭaṃ vidhātumiti nimitte karmāntarameva vidhīyate /
darśastu lupyate kālāparādhāditi prāpta ucyate-na karmāntaram /
pūrvadavatāto haviṣo vibhāgapūrvaṃ nimitte devatāntaravidhānāt /
carvarthasya cārthaprāpteḥ /
bhavedetadevaṃ yadā tredhā taṇḍulān vibhajediti taṇḍulānāṃ tredhā vibhāgavidhānaparametadvākyaṃ syādapi tu vākyāntaraprāptaṃ taṇḍulānāṃ tredhātvamanūdya vibhajedityetāvadvidhatte tatra vākyāntarālocanayā pūrvadevatābhya iti gamyate taṇḍulāniti tvavivakṣitaṃ havirubhayatvāvat /
tathā ca ye madhyamā ityādīni vākyānyapanīte pūrvavat devatāsaṃbandhe haviṣastasminneva karmaṇyapratyūhaṃ devatāntarasaṃbandhaṃ vidhātuṃ śaknuvanti /
tathāca dravyamukhena prakṛtamukhapratyabhijñānāt devatāntarasaṃbandhe 'pi na karmāntarakalpanābhavitumarhati /
tataśca samāpte 'pi naimittikādhikārasiddhyarthaṃ tānyeva punaḥ karmāṇyanuṣṭheyāni /
naca dadhani carumiti carusaptamyarthayorvidhānaṃ tayorapyarthaprāptatvāt /
prakṛte hi karmaṇi taṇḍulapeṣaṇaprathanaṃ puroḍāśapākādi dadhipayasī ca prāptāni tatrābhyudayanimitte dadhiyuktānāṃ payoyuktānāṃ ca taṇḍulānāṃ vibhajediti vākyena pūrvadevatāpanayaṃ kṛtvā ye madhyamā ityādibhirvākyairdevatāntarasaṃbandhaḥ kṛtaḥ /
naca prabhūtadhipayaḥ saṃsaktairalpaistaṇḍulaiḥ puroḍāśakriyā saṃbhavati /
iti puroḍāśanivṛttau tadarthasya prathanasyāpi nivṛttiranivṛttastu pāko 'pavādābhāvāttathā cārthaprāptaścodyate /
bhavatu vā anekavākyakalpanam /

prakṛtādhikārāvagamabalādasyāpi nyāyyatvāditi /
tasmāttadevedaṃ karma na tu karmāntaramiti siddham /
paśukāmavākye

tvapūrvakarmavidhirabhyudayavākyasārūpye 'pi /
'yaḥ paśukāmaḥ syātso 'māvāsyāmiṣṭvā vatsānapākuryādye sthaviṣṭhāstānagnaye sanimate 'ṣṭhākapālaṃ nirvapedye madhyamāstān viṣṇave śipiviṣṭāya śṛte caruṃ ye kṣodiṣṭhāstanindrāya pradātre dadhaṃścarum'iti /
atra hi amāvāsyāmiṣṭveti samāpte yāge paśukāmeṣṭividhānaṃ nātra pūrvasya karmaṇo 'nanuvṛtteryāgāntaravidhiriti yuktam /
parovarīyastvādivat /
yathodgīthopāsanāsāmye 'pi ādityagatahiraṇyaśmakṣutvādiguṇaviśiṣṭodgīthopāsanātaḥ parovarīyastvaguṇaviśiṣṭodgīthopāsanā bhinnā tadvadidamapīti /
parasmāt paro varācca varīyāniti parovarīyānudgīthaḥ paramātmarūpaḥ saṃpannaḥ /
ata eva anantaḥ /
paramātmadṛṣṭimudgīthe bhavayitum 'ākāśo hyevaibhyo bhūtebhyo jyāyān'ityākāśaśabdena paramātmānaṃ nirdiśati //7//



____________________________________________________________________________________________


START BsVBh_3,3.3.8
saṃjñātaś cet tad uktam asti tu tad api | BBs_3,3.8 |
sphuṭatare bhedāvagame saṃjñaikatvaṃ nābhedasādhanamatiprasaṅgapātāt /
apica śrutyakṣarālocanayāṃ bhedapratyayo 'ntaraṅgaścānapekṣaśca /
saṃjñaikatvaṃ tu śrutibāhyatayā bahiraṅgaṃ ca pauruṣeyatayā sāpekṣaṃ ca /
tasmādurbalaṃ nāmedasādhanāyālamiti //8//



____________________________________________________________________________________________


START BsVBh_3,3.4.9

vyāpteś ca samañjasam | BBs_3,3.9 |
adhyāso nāmeti /

gauṇī buddhiradhyāsaḥ /
yathā māṇavake 'nivṛttāyāmeva māṇavakabuddhivyapadeśavṛttau siṃhabuddhivyapadeśavṛttiḥ siṃho māṇavaka iti, evaṃ pratimāyāṃ vāsudevabuddhirnāmni ca brahmabuddhistathoṅkāra udgīthabuddhivyapadeśāviti /
apavādaikatvaviśeṣaṇāni

coktāni /
ekārthe 'pi ca śabdadvayaprayogo dṛśyate /
yathā vaiśvadevyāmikṣā vijñānamānandam /
vyākhyāyāṃ ca paryāyāṇamapi sahaprayogo yathā sindhuraḥ karī pikaḥ kokila iti /
vimṛśyānadhyavasāyalakṣaṇaṃ pakṣaṃ gṛhṇāti-
tatrānyatama iti /
siddhāntamāha-idamucyate-
vyāpteśca /
pratyanuvākaṃ pratyṛcamupakrame ca samāptau cokāraḥ sardavedavyāpīti kiṅgato 'yamoṅkārastattadāpyādiguṇaviśiṣṭastasmai tasmai kāmāvāptyādiphalāyopāsyatvenādhikriyata ityapekṣāyāmudgīthapadeneti viśiṣyate /
udgīthapadenokārādyavayavaghaṭitasāmabhaktibhedābhidhāyinā samudāyasyāvayavabhāvānupapattestatsaṃbandhavayava oṅkāro lakṣyate, na punaroṅkāreṇāvayavina udgīthasya lakṣaṇā /
oṅkārasyaivopariṣṭāttu tattadguṇaviśiṣṭasya tattatphalaviśiṣṭasya copavyākhyāsyamānatvāt /
dṛṣṭaśca samudāyaśabdo 'vayave lakṣaṇayā yathā grāmo dagdhaḥ paṭo dagdha iti tadekadeśadāhe /
adhyāse tu lakṣaṇā phalakalpanā ca /
tathāhi āptyādiguṇakapraṇavopāsanādidamudgīthatopāsanaṃ praṇavasyānyat /
nacātrāpyādi upāsaneṣviva phalaṃ śrūyate /
tasmāt kalpanīyam /
udgīthasaṃbandhipraṇavopāsanādhikārapare vākye nāyaṃ doṣaḥ /
apica gauṇyā vṛtterlakṣaṇāvṛttirbalīyasī lāghavāt /
lakṣaṇāyā hi lakṣaṇīyaparatvaṃ padasya tasyaiva vākyārthāntarbhāvāt /
yathā gāṅgāyāṃ ghoṣa iti lakṣyamāṇasya tīrasya vākyārthe 'ntarbhāvo 'dhikaraṇatayā /
gaurvāhīka ityatra tu gosaṃbandhitīṣṭhanmūtrapurīṣādilakṣaṇayā na tatparatvaṃ gośabdasya /
apitu tatkakṣādhyavasitatadguṇayuktavāhīkaparatvamiti gauṇyā vṛtterdurbalatvaṃ tadidamuktaṃ-lakṣaṇāyāmapi tviti /
gauṇyapi vṛttirlakṣaṇāvayavatvāllakṣaṇoktā /
yadyapi

vaiśvadevīpadamāmikṣāyāṃ pravartate tathāpyarthamedaḥ sphuṭataraḥ /
āmikṣāpadaṃ hi rūpeṇāmikṣāyāṃ pravartate /
vaiśvadevīpadaṃ tu tasyāmeva viśvadevaviśiṣṭāyām /
evaṃ hi vijñānāndayorapi sphuṭataraḥ pravṛttinimittabhedaḥ satyapi brahmaṇyaikārthye /
naca vyākhyānamubhayorapi prasiddhārthatvādbhinnārthatvācca /
śeṣamatirohitārtham //9//



____________________________________________________________________________________________


START BsVBh_3,3.5.10

sarvābhedādanyatreme | BBs_3,3.10 |

sarvābhedādanyatreti /
evaṃśabdasya sannihitaprakārabhedaparāmarśārthatvātsākṣācchabdopasthāpitasya ca saṃnidhānācchākhāntaragatasya cānukramatayā(?) saṃnidhānābhāvānna kauṣītakiprāṇasaṃvādavākye prāṇasya vasiṣṭhatvādibhirguṇairupāsyatvamapi tu jyeṣṭhatreṣṭhatvamātreṇeti pūrvaḥ pakṣaḥ /
siddhāntastu-satyaṃ saṃnihitaṃ parāmṛśati evaṅkāro na tu śabdopāttamātraṃ saṃnihitam /
kintu yacchabdābhihitārthanāntarīyakatayā prāptaṃ tadapi hi buddhau saṃnihitaṃ saṃnihitameva /
yathā 'yasya parṇamayī juhūrbhavati'ityavyabhicāritakratusamanvayayā juhvopasthāpitaḥ kratuḥ /
tasmādupāsyaphalapratyabhijñānāttadavyabhicāriṇaḥ prakārabhedasyehānuktasyāpi buddhau saṃnidhānātprakṛtaparāmarśinaivaṅkāreṇa

parāmarśo yukta iti siddhaṃ kauṣītakibrāhmaṇagatena tāvadevaṅkāreṇa śakyate parāmraṣṭum /
tathāpyabhyupetyāpi brūma ityāśayavatā bhāṣyakṛtoktam-
tathāpi tasminneva vijñāne vājasaneyibrāhmaṇagateneti /
śrutahāniriti /

kevalasya śrutasya hāniritarasahitasya cākṣutasya kalpanā na cetyarthaḥ /
atirohitamanyat //10//



____________________________________________________________________________________________


START BsVBh_3,3.6.11

ānandādayaḥ pradhānasya | BBs_3,3.11 |
guṇavadupāsanāvidhānasya

vāstavaguṇavyākhyānādvivekārthamidamadhikaraṇam /
yathaikasya brahmaṇaḥ /
saṃyadvāmatvādayaḥ satyakāmādayaśca guṇā na saṃkīryeran /
evāmānandavijñānatvādayo vibhutvanityatvādibhirguṇaiḥ pradeśāntaroktairna saṃkīryeran /
tatsaṃkare vā saṃyadvāmatvādayo 'pi satyakāmādibhiḥ saṃkīryeran /
nahi brahmaṇo dharmiṇaḥ sattve kaścidviśeṣa iti pūrvaḥ pakṣaḥ /
rāddhāntastu vāstavavidheyayorvastudharmatayā cānuṣṭheyatayā cāvyavasthāvyavasthe vyavatiṣṭhete /
vastudharmo hi yāvadvastu vyavatiṣṭhate /
nāsāvekatrokto 'nyatrānukto nāstīti śakyaṃ vaktum /
vidheyastu puruṣaprayatnatantraḥ puruṣaprayatnaśca yatra yāvadguṇaviśiṣṭe brahmaṇi coditaḥ sa tāvatyevāvatiṣṭhate nāvihitamapi guṇaṃ cotarīkartumarhati /
tasya vidhitantratvādvidheśca vyavasthānāt /
tasmādānandavijñānādayo brahmatattvātmatayoktā yatra yatra brahma śrūyate tatra tatrānuktā api labhyante /
saṃyadvāmādayaścopāsanāprayatnavidhiviṣayā yathāvidhyavatiṣṭhante na tu yathāvastviti siddham /
priyaśirastvādīnāṃ tūpāsyatvamāropya nyāyo darśitaḥ /
tasya (?)tu saṃyadvāmādiruktaḥ /
modanamātraṃ modaḥ /
pramodaḥ prakṛṣṭo modastāvimau parasparāpekṣāvupacayāpacayau //11//



____________________________________________________________________________________________


START BsVBh_3,3.6.12

priyaśirastvādyaprāptirupacayāpacayau hi bhede | BBs_3,3.12 |
// 12 //


____________________________________________________________________________________________


START BsVBh_3,3.6.13

itare tvarthasāmānyāt | BBs_3,3.13 |
// 13 //


____________________________________________________________________________________________


START BsVBh_3,3.7.14

ādhyānāya prayojanābhāvāt | BBs_3,3.14 |

indriyebhyaḥ parā hyarthā iti /

kimatra sarveṣāmevārthādīnāṃ paratvaṃ pratipipādayiṣitam, āho puruṣasyaiva tatpratipādanārthaṃ cetareṣāṃ paratvapratipādanam /
tatra pratyekamarthādiparatvapratipādanaśruteḥ śrūyamāṇatattatparatve ca saṃbhavati na tattadatikarme sarveṣāmekaparatvādhyavasānaṃ nyāyyam /
na ca prayojanābhāvādasaṃbhavaḥ /
sarveṣāmeva pratyekaṃ paratvābhidhānasyādhyānaprayojanatvāt /
tattadādhyānānāṃ ca prayojanavattvasmṛteḥ /
tathāhi smṛtiḥ- 'daśa manvantarāṇīha tiṣṭhantīndriyacintakāḥ /
bhautikāstu śataṃ pūrṇaṃ sahasraṃ tvābhimānikāḥ //
bauddhā daśa sahasrāṇi tiṣṭhanti vigatajvarāḥ /
pūrṇaṃ śatasahasraṃ tu tiṣṭhantyavyaktacintakāḥ /
puruṣaṃ nirguṇaṃ prāpya kālasaṃkhyā na vidyate /
'iti /
prāmāṇikasya vākyabhedasyābhyupeyatvāt pratyekaṃ teṣāmarthādīnāṃ paratvaparāṇyetāni vākyānīti prāptaya ucyate-indriyebhyaḥ parā hyarthā ityeṣa tāvatsaṃdarbho vastutattvapratipādanaparaḥ pratīyate nādhyānavidhiparaḥ /
tadaśruteḥ /
tadatra yatpratyasya sākṣātprayojanavattvaṃ dṛśyate tatpratyayaparatvaṃ sarveṣām /
dṛṣṭaṃ ca viṣṇoḥ paramapadajñānasya nikhilānarthasaṃsārakāraṇāvidyopaśamaḥ /
tattvajñānodayasya viparyāsopaśamalakṣaṇatveta tatra tatra darśanāt /
arthādiparatvapratyayasya tu na dṛṣṭamasti prayojanam /
naca dṛṣṭe saṃbhavati adṛṣṭakalpanā nyāyyā /
naca paramapuruṣārthahetuparatve saṃbhavati avāntarapuruṣārthatocitā /
tasmāddṛṣṭaprayojanavattvāt, puruṣaparatvapratipādanārtho 'yaṃ saṃdarbha iti gamyate /
kiñcādarādapyayamevāsyārtha ityāha-
apica parapratiṣedheneti /
nanvatrādhyānavidhirnāsti tatkathamucyate ādhyānāyetyata āha-
ādhyānāyeti //14//



____________________________________________________________________________________________


START BsVBh_3,3.7.15

ātmaśabdāc ca | BBs_3,3.15 |

anadhigatārthapratipādanasvabhāvatvāpramāṇānāṃ viśeṣataścāgamasya, puruṣaśabdavācyasya cātmanaḥ svayaṃ śrutyaiva duradhigamatvāvadhāraṇādvastutaśca duradhigamatvādarthādīnāṃ ca

sugamatvāttatparatvamevārthādiparatvābhidhānasyetyarthaḥ /
śruterāśayātiśaya ivāśayātiśayaḥ /
tattātparyateti yāvat /
kiñca śrutyantarāpekṣitābhidhānādapyevameva /
arthādiparatve tu svarūpeṇa vivakṣite nāpekṣitaṃ śrutirācaṣṭe ityāha-
apica so 'dhvanaḥ pāramāpnotīti //15//


____________________________________________________________________________________________


START BsVBh_3,3.8.16

ātmagṛhītir itaravad uttarāt | BBs_3,3.16 |
śrutismṛtyorhi lokasṛṣṭiḥ parameśvarādhiṣṭhitā parameśvarahiraṇyagarbhakartṛkopalabdhā seyamiha mahābhūtasargamanabhidhāya prāthamikī lokasṛṣṭirupalabhyamānāvāntareśvarakāryā prāgutpatterātmaikatvāvadhāraṇaṃ cāvāntareśvarasaṃbandhitayā gamayati /
pārameśvarasargasya mahābhūtākāśāditvādasya ca tadvaiparītyāt /
asti hi tasyaivaikasya vikārāntarāpekṣayāgnatvamasti cekṣaṇam /
api caitasminnaitareyake pūrvasminprakaraṇe prajāpatikartṛkaiva lokasṛṣṭiruktā /
tadanusārādapyetadeva vijñāyate /
apica tābhyo gāmānayadityādayaśca vyavahāraḥ śrutyoktā viśeṣavatsvātmaparamātmasu prasiddhāḥ /
tato 'pyavāntareśvara eva vijñāyate /
ātmaśabdaprayogaścātrāpi dṛṣṭastasmādaparātmābhilāpo 'yamiti prāpta ucyati-paramātmano gṛhītiriha yathā itareṣu sṛṣṭiśravaṇeṣu 'etasmādātmana ākāśaḥ saṃbhūtaḥ'ityādiṣu /
tasmāduttarātsa aikṣatetīkṣaṇapūrvakasraṣṭṛtvaśravaṇādātmetyavadhāraṇācca /
etadabhisaṃhitam-mukhyaṃ tāvat sargātprākkevalatvamātmapadatvaṃ sraṣṭṛtvaṃ ca parameśvarasyātra bhavataḥ /
tadasatyāmanupapattau nānyatra vyākhyātumucitam /
naca mahābhūtasṛṣṭyanabhidhānena lokasṛṣṭyabhidhānamanupapattibījam /

ākāśapūrvikāyāṃ vastuto brahmaṇaḥ sṛṣṭau yathā kvacittejaḥpūrvakasṛṣṭyabhidhānaṃ na virudhyate 'etasmādātmana ākāśaḥ saṃbhūtaḥ'iti darśanāt /
ākāśaṃ vāyuṃ sṛṣṭveti hi tatra pūrayitavyamevahāpi mahābhūtāni sṛṣṭveti kalpanīyam /
sarvaśākhāpratyayatvena jñānasya śrutisiddhyarthamaśrutopalabdhau yatnavatā bhavitavyaṃ na punaḥ śrute mahābhūtāditve sargasya śaithilyamādaraṇīyam /
apica svādhyāyavidhyadhīnagrahaṇo vedarāśiradhyayanavidhyāpāditaprayojanavadarthamabhidadhāno yathā yathā prayojanādhikyamāpnoti tathā tathānumanyatetarām /
yathā cāsya brahmagocaratve paramapuruṣārthaupayikatvaṃ naivamanyagocaratve /
tadidamuktam-
yo 'pyayaṃ vyāpāraviśeṣānugama iti /
naca lokasargo 'pi hiraṇyagarbhavyāpāro 'pi tu tadanupraviṣṭasya paramātmana ityatraivoktam /
tasmādātmaivāgna ityupakramāttadvyāpāreṇa cekṣaṇena madhye parāmarśādupariṣṭācca bhedajātaṃ mahābhūtaiḥ sahānukamya brahmapratiṣṭhatvena brahmaṇa upasaṃhārādbrahmābhilāpatvamevāsyeti niścīyate /
yatra tu puruṣavidhādiśravaṇaṃ tasya bhavettvanyaparatvaṃ gatyantarābhāvāditi sarvamavadātam /
aparaḥ kalpaḥ /
sadupakramasya saṃdarbhasyātmopakramasya ca kimaikārthyamāhosvidarthabhedaḥ /
tatra sacchabdasyāviśeṣeṇātmani cānātmani ca pravṛtternātmārthatvaṃ kintu samastavastvanugatasattāsāmānyārthatvaṃ tathā copakramabhedādbhinnārthatvam /
sa ātmā tattvamasīti copasaṃhāra upakramānurodhena saṃpattyarthatayā vyākhyeyaḥ /
taddhi satsāmānyaṃ paramātmatayā saṃpādanīyam /
tadvijñānena ca sarvavijñānaṃ mahāsāmānyasya sattāyāḥ samastavastuvistāravyāpitvādityevaṃ prāpta ucyate-ātmagṛhītirvājasaneyināmiva chāndogyānāmapyuttarātsa ātmā tattvamasīti tādātmyopadeśāt /
astu tāvadātmavyātiriktasya prapañcasya sadasattvābhyāmanirvācyatayā na sattvaṃ sattvaṃ tvātmadhātoreva tattvena nirvācyatvāttasmādātmaiva sanniti /
abhyupetyāha /
sacchabdasya sattāsāmānyābhidhāyitvātprativyakti ca tasya pravṛtterātmani

cānyatra ca sacchabdapravṛtteḥ saṃśaye satyupasaṃhārānurodhena sadevetyātmanyevāvasthāpyate /
nītārthopakramānurodhena hyupasaṃhāravarṇanā na punaḥ saṃdigdhārthenopakrameṇopasaṃhāro varṇanīyaḥ /
apica saṃpattau phalaṃ kalpanīyam /
naca sāmānyamātre jñāte viśeṣajñānasaṃbhavaḥ /
na khalvākārādvṛkṣe jñāte śiṃśapādayastadviśeṣā jñātā bhavanti /
tadevamavadhāraṇādi sarvamanātmārthatve syādanupapannamiti chāndogyasyātmārthatvameveti siddham /
atra ca pūrvasmin pūrvapakṣe hiraṇyagarbhopāsanā siddhānte tu brahmabhāvaneti //16//



____________________________________________________________________________________________


START BsVBh_3,3.8.17

anvayād iti cet syād avadhāraṇāt | BBs_3,3.17 |
// 17 //


____________________________________________________________________________________________


START BsVBh_3,3.9.18

kāryākhyānādapūrvam | BBs_3,3.18 |
viṣayamāha-
chandogā vājasaneyinaśceti /
ananaṃ prāṇanaṃ anaḥ prāṇaḥ taṃ prāṇamanagnaṃ kurvantaḥ /
anagnatācintanamiti /
manyanta iti mananaṃ jñānaṃ tadvyānaparyantamiti cintanamuktam /
saṃśayamāha-
tatkimiti /
khuraravamātreṇāpātata ubhayavidhānapakṣaṃ gṛhītvā madhyamaṃ pakṣamālambate pūrvapakṣī-
athavācamanameveti /
yadyevamanagnatāsaṃkīrtanasya kiṃ prayojanamityata āha-
tasyaiva tu stutyarthamiti /
ayamabhisandhiḥ-yadyapi smārtaṃ prāyatyārthamācamanamasti tathāpi prāṇopāsanaprakaraṇe 'vidhānāttadaṅgatvenāprāptamiti vidhānamarthavadbhavati, anṛtavadanapratiṣedha iva smārte jyotiṣṭomaprakaraṇe samāmnāto nānṛtaṃ vadediti pratiṣedho jyotiṣṭomāṅgatayārthavāniti /
rāddhāntamāha-
evaṃ prāpta iti /
codayati-
nanviyaṃ śrutiriti /
pariharati-
neti /
tulyārthayormūlamūlibhāvo nātulyārthayorityarthaḥ /
abhiprāyasthaṃ pūrvapakṣabījaṃ nirākaroti-
na ceyaṃ śrutiriti /
kratvarthapuruṣārthayoranṛtavadanapratiṣedhayoryuktamapaunaruktam /
iha tu smārtavācamanaṃ sakalakarmāṅgatayā vihitaṃ prāṇopāsanāṅgamapīti vyāpakena smārtenācamanavidhinā punaruktatvādanarthakam /
naca smārtasyānena paunaruktyaṃ tasya ca vyāpakatvādetasya ca pratiniyataviṣayatvāditi /
madhyamaṃ pakṣamapākṛtya prathamapakṣamapākaroti-
ata eva ca nobhayavidhānam /
yuktyantaramāha-
ubhayavidhāne ceti /
upasaṃharati-
tasmātprāptameveti /
na cāyamanagnatāvāda iti /

stotavyābhāve stutirnopapadyata ityarthaḥ /
apica mānāntaraprāptenāprāptaṃ vidheyaṃ stūyeta /
na cānagnatāsaṃkalpo 'nyataḥ prāpto yataḥ stāvako bhavet /
na cācamanamanyato 'prāptaṃ yena vidheyaṃ satstūyetetyāha-
svayaṃ cānagnatāsaṃkalpasyeti /
api caikasya karmaṇa ekārthataivetyucitaṃ tasya balavatpramāṇavaśādananyagatitve satyanekārthatā kalpyate /
saṃkalpe tu karmāntare vidhīyamāne nāyaṃ doṣa ityāha-
na caivaṃ satyekasyācamanasyeti /
apica dṛṣṭicodanāsāhacaryāddṛṣṭicodanaiva nyāyyā na cācamanacodanetyāha-
apica yadidaṃ kiñceti /
yathā hi śvādimaryādasyānnasyāttumaśakyatvādannadṛṣṭiścodyate evamihāpyapāṃ paridhānāsaṃbhavāddṛṣṭireva codyata ityannadṛṣṭividhisāhacaryādgamyate /
aśabdatvaṃ ca yadyapi dṛṣṭyabhyavahārayostulyaṃ tathāpi dṛṣṭiḥ śābdadṛśyanāntarīyakatayā sākṣācchabdena kriyamāṇopalabhyate /
abhyavahārastvadhyāharaṇīyaḥ kathañcidyogyatāmātreṇeti viśeṣaḥ /
kiñca chāndogyānāṃ vājasaneyināṃ cācamane prāyeṇācāmantīti vartamānāpadeśaḥ evaṃ yatrāpi vidhivibhaktistatrāpi jartilayavāgvavā vā juhuyāditivadvidhitvamavivakṣitam /
manyanta iti tvatprāptārthatvātsamidho

yajatītyādivadvidhirevetyāha-apicācāmantīti /
śeṣamatirohitārtham //18//



____________________________________________________________________________________________


START BsVBh_3,3.10.19

samāna evaṃ cābhedāt | BBs_3,3.19 |
ihābhyāsādhikaraṇanyāyena pūrvaḥ pakṣaḥ /
dvayorvidyāvidhyorekaśākhāgatayoragṛhmamāṇaviśeṣatayā kasya ko 'nuvāda iti viniścayābhāvādajñātajñāpanāpravṛttapravartanārūpasya ca vidhitvasya svarasasiddherubhayatropāsanābhedaḥ /
naca guṇāntaravidhānāyaikatrānuvāda ubhayatrāpi guṇāntaravidhānopalabdhervinigamanāhetvabhāvātsamānaguṇānabhidhānaprasaṅgācca /
tasmātsamidho yajatītyādivadabhyāsādupāsanābheda iti prāpta ucyate-aikakarmyamekatvena pratyabhijñānāt /
na cāgṛhyamāṇaviśeṣatā /
yatra bhūyāṃso guṇā yasya karmaṇo vidhīyante tatra tasya pradhānasya vidhiritaratra tu tadanuvādena katipayaguṇavidhiḥ /
yathā yatra chatracāmarapatākāhāstikāścīyaśaktikayāṣṭīkadhānuṣkakārpāṇikaprāsikapadātipracayastatrāsti rājeti gamyate na tu katipayagajavājipadātibhāji tadamātye, tathehāpi /
na caikatra vihitānāṃ guṇānāmitaratroktiranarthikā pratyabhijñānadārḍhyārthatvāt /
astu vāsminnityānuvādo nahyanuvādānāmavaśyaṃ sarvatra prayojanavattvam /
anuvādamātrasyāpi tatra tatropalabdheḥ /
tasmāttadeva bṛhadāraṇyake 'pyupāsanaṃ tadguṇenopasaṃhārāditi siddham //19//


____________________________________________________________________________________________


START BsVBh_3,3.11.20

saṃbandhād evam anyatrāpi | BBs_3,3.20 |
yadyekasyāmapi śākhāyāṃ tattvena pratyabhijñānādupāsanasya tatra vihitānāṃ dharmāṇāṃ saṃkaraḥ /
tathā sati satyasyaikasasyābhedānmaṇḍaladvayavartina upaniṣadorapi saṃkaraprasaṅgāt /
tasyeti ca prakṛtaparāmarśitvādbhedaḥ /
satyasya ca pradhānasya prakṛtatvādadhidaivamityasya viśeṣaṇatayopasarjanatvenāprastutvātprastutasya ca satyasyābhedātpūrvavadguṇasaṃkaraḥ //20//


____________________________________________________________________________________________


START BsVBh_3,3.11.21

iti prāpta ucyate-
na vā viśeṣāt | BBs_3,3.21 |
satyaṃ yatra svarūpamātrasaṃbandho dharmāṇāṃ śrūyate tatraivaṃ svarūpasya sarvatra pratyabhijñāyamānatvāttanmātrasaṃbandhitvācca dharmāṇām /
yatra tu saviśeṣaṇaṃ pradhānamavagamyate tatra saviśeṣaṇasyaiva tasya dharmābhisaṃbandho na nirviśeṣaṇasya nāpyanyaviśeṣaṇasahitasya /
nahi daṇḍinaṃ puruṣamānayetyukte daṇḍarahitaḥ

kamaṇḍalumānānīyate /
tasmādadhidaivaṃ satyasyopaniṣaduktā na tasyaivādhyātmaṃ bhavitumarhati /
yathā cācāryasya gacchato 'nugamanaṃ vihitaṃ na tiṣṭhato bhavati, tasmānnopaniṣadoḥ saṃkaraḥ kintu vyavasthitiḥ /
tadidamuktaṃ-svarūpānapāyāditi //21//



____________________________________________________________________________________________


START BsVBh_3,3.11.22

darśayati ca | BBs_3,3.22 |
atideśādapyevameva tattve hi nātideśaḥ syāditi //22//



____________________________________________________________________________________________


START BsVBh_3,3.12.23

saṃbhṛtidyuvyāptyapi cātaḥ | BBs_3,3.23 |
'brahmajyeṣṭhā vīryā saṃbhṛtāni brahmāgre jyeṣṭhaṃ divamātatāna /
brahma bhūtānāṃ prathamaṃ tu jajñe tenārhati brahmaṇā spardhituṃ kaḥ /
'brahma jyeṣṭhaṃ yeṣāṃ tāni brahmajyeṣṭhā jajñe āsa /
yadyapi tāsu tāsu śāṇḍilyādividyāsvāyatanabhedaparigraheṇādhyātmikāyatanatvaṃ saṃbhṛtyādīnāṃ guṇānāmādhidaikatvamityāyatanabhedaḥ pratibhāti, tathāpi jyāyān diva ityādinā saṃdarbheṇādhidaivikavibhūtipratyabhijñānātṣoḍaśakalādyāsu ca vidyāsvāyatanāśravaṇādantato brahmāśrayatayā sāmyena pratyabhijñāsaṃbhavāt saṃbṛtyādīnāṃ guṇānāṃ śāṇḍilyādividyāsu ṣoḍaśakalādividyāsu copasaṃhāra iti pūrvaḥ pakṣaḥ /
rāddhāntastu-mithaḥ samānaguṇaśravaṇaṃ pratyabhijñāya yadvidyā apūrvānapi tatrāśrutānguṇānupasaṃhārayati na tviha saṃbhṛtyādiguṇakabrahmavidyāyāṃ śāṇḍilyādividyāgataguṇaśravaṇamasti /
yā tu kācidādhidaivikī vibhūtiḥ śāṇḍilyādividyāyāṃ śrūyate tasyāstatprakaraṇādhīnatvāttāvanmātraṃ grahīṣyate naitāvanmātreṇa saṃbhṛtyādīnanukraṣṭumarhati /
tatraitatpratyabhijñānābhāvādityuktam /
brahmā śrayatvena tu pratyabhijñānasamarthanamatiprasaktam /
bhūyasīnāmaikyaprasaṅgāt /
tadidamuktaṃ-
saṃbhṛtyādayastu śāṇḍilyādivākyagocarāśceti /
tasmātsaṃbhṛtiśca dyuvyāptiśca tadidaṃ saṃbhṛtidyuvyāptyapi cātaḥ pratyabhijñānābhāvānna śāṇḍilyādividyāsūpasaṃhriyata iti siddham //23//


____________________________________________________________________________________________


START BsVBh_3,3.13.24

puruṣavidyāyāmiva cetareṣām anāmnānāt | BBs_3,3.24 |

puruṣayajñatvamubhayatrāpyaviśiṣṭam /
naca viduṣo yajñasyeti na sāmānādhikaraṇyasaṃbhavaḥ /
yajñasyātmetyātmaśabdasya svarūpavacanatvāt /
yajñasya svarūpaṃ yajamānastasya ca cetanatvādviduṣa iti sāmānādhikaraṇyasaṃbhavaḥ /
tasmātpuruṣayajñatvāviśeṣānmaraṇāvabhṛthatvādisāmānyāccaikavidyādhyavasāne ubhayatra ubhayadharmopasaṃhāra iti prāptam /
evaṃ prāpta ucyate yādṛśaṃ tāṇḍināṃ paiṅgināṃ ca puruṣayajñasaṃpādanaṃ tadāyuṣaśca tredhā

vyavasthitasya savanatrayasaṃpādanam /
aśiśiṣādīnāṃ ca dīkṣādibhāvasaṃpādanaṃ naivaṃ taittirīyāṇām /
teṣāṃ na tāvat puruṣe yajñasaṃpattiḥ /
nahyātmā yajamāna ityatrāyamātmaśabdaḥ svarūpavacanaḥ /
nahi yajñasvarūpaṃ yajamāno bhavati /
kartṛkarmaṇorabhedābhāvāt /
cetanācetanayoścaikyānupapatteḥ yajñakarmaṇoścācetanatvāt /
yajamānasya cetanatvāt /
ātmanastu cetanasya yajamānatvaṃ ca vidvattvaṃ copapadyate /
tathā cāyamarthaḥ-evaṃ viduṣaḥ puruṣasya yaḥ saṃbandhī yajñaḥ tasya saṃbandhitayā yajamāna ātmā tathā cātmano yajamānatvaṃ ca vidvatsaṃbandhitā ca yajñasya mukhye syātāmitarathātmaśabdasya svarūpavācitve viduṣo yajñasyeti ca yajamāno yajñasvarūpamiti ca gauṇe syātām /
naca satyāṃ gatau tadyuktam /
tasmātpuruṣayajñatā taittirīye nāstīti tayā tāvanna sāmyam /
naca patnīyajamānavedavidyādisaṃpādanaṃ taittirīyāṇāmiva tāṇḍināṃ paiṅgināṃ vā vidyate savanasaṃpattirapyeṣāṃ vilakṣaṇaiva /
tasmādbhūyo vailakṣaṇye sati na kiñcinmātrasālakṣaṇyādvidyaikatvamucitamatiprasaṅgāt /
apica tasyaivaṃ viduṣa ityanuvādaśrutau satyāmanekārthavidhāne vākyabhedadoṣaprasaktirityarthaḥ /
api ceyaṃ paiṅgināṃ tāṇḍināṃ ca puruṣayajñavidyāphalāntarayuktā svatantrā pratīyate /
taittirīyāṇāṃ tu evaṃviduṣa iti śravaṇātpūrvoktaparāmarśāttatphalatvaśruteśca pāratantryam /
naca svatantraparantrayoraikyamucitamityāha-apica sasaṃnyāsāmātmavidyāmiti /
upasaṃharati-tasmāditi //24//



____________________________________________________________________________________________


START BsVBh_3,3.14.25

vedhādyarthabhedāt | BBs_3,3.25 |

vicāraviṣayaṃ darśayati-
ātharvaṇikānāmiti /
ātharvaṇikādyupaniṣadārambhe te te mantrāstāni tāni ca pravargyādīni karmāṇi samamnātīni /
saṃśayamāha-
kimima iti /
pūrvapakṣaṃ gṛhṇāti-
upasaṃhāra evaiṣāṃ vidyāsviti /
saphalā hi sarvā vidyā āmnātāstatsannidhau mantrāḥ /
karmāṇi ca samāmnātāni 'phalavatsannidhāphalaṃ tadaṅgam'iti nyāyādvidyāṅgābhāvena vijñāyante /
codayati-
nanveṣāmiti /
nahyatra śrutiliṅgavākyaprakaraṇasthānasamākhyānāni santi viniyojakāni pramāṇāni, nahi yathā darśapūrṇamāsāvārabhya samidādayaḥ samāmnātāstathā kāñcidvidyāmārabhya mantrā vā karmāṇi vā samāmnātāni /
na cāsati sāmānyasaṃbandhe saṃbandhisaṃnidhānamātrāttādarthyasaṃbhavaḥ /
naca śrutasvāṅgaparipūrṇā vidyā etānākāṅkṣitumarhati yena prakaraṇāpaditasāmānyasaṃbandhānāṃ saṃnidhirviśeṣasaṃbandhāyā bhavedityarthaḥ /
samādhatte-
bāḍhamanupalabhamānā apīti /
mā nāma bhūtphalavatīnāṃ vidyānāṃ paripūrṇāṅgānāmākāṅkṣā //
mantrāṇāṃ tu svādhyāyavidhyāpāditapuruṣārthabhāvānāṃ karmaṇāṃ ca pravargyādīnāṃ svavidhyāpāditapuruṣārthabhāvānāṃ puruṣābhilaṣitamākāṅkṣatāṃ saṃnidhānādanyatārākāṅkṣānibandho raktapaṭanyāyena saṃbandhaḥ /
tatrāpi ca vidyānāṃ phalavattvāttādarthyamaphalānāṃ mantrāṇāṃ karmaṇāṃ ca /
naca pravargyādīnāṃ piṇḍapitṛyajñavatsvargaḥ kalpanāspadaṃ, phalavatsaṃnidhānena tadavarohāt /
anumānasyāmahe saṃnidhisāmārthyāditi /
idaṃ khalu nivṛttākāṅkṣāyā vidyāyāḥ saṃnidhāne śrutamanākāṅkṣāyā sākāṅkṣasyāpi saṃbaddhumasāmarthyāttasyā apyākāṅkṣāmutthāpayati /
utthāpya caikavākyatāmupaiti /
asamarthasya copakārakatvānupapatteḥ prakaraṇinaṃ prati upakārasāmarthyamātmanaḥ kalpayati /
naca satyapi sāmarthye tatra śrutyā aviniyuktaṃ sadaṅgatāmupagantumarhatītyanayā paramparayā saṃnidhiḥ śrutimarthāpattyā kalpayati /
ākṣipati-
nanu naiṣāṃ mantrāṇāmiti /
prayogasamavetārthaprakāśanena hi mantrāṇāmupayogo varṇitaḥ 'aviśiṣṭastu vākyārthaḥ'

ityatra /
naca vidyāsaṃbaddhaṃ kañcanārthaṃ mantreṣu pratīmaḥ /
yadyapi ca pravargyo na kiñcidārabhya śrūyate tathāpi vākyasaṃyogena kratusaṃyogena kratusaṃbandhaṃ pratipadyate /
'purastādupasadāṃ pravargyeṇa pracaranti'iti /
upasadāṃ juhūvadavyabhicāritakratusaṃbandhatvāt /
yadyapi jyotiṣṭomavikṛtāvapi santyupasadastathāpi tatrānumānikyo jyotiṣṭome tu pratyakṣavihitāstena śīghrapravṛttitayā jyotiṣṭomāṅgataiva vākyenāvagamyate /
apica prakṛtau vihitasya pravargyasya codakenopasadvattadvikṛtāvapi prāptiḥ /
prakṛtau vā adviruktatvāditi nyāyājjyotiṣṭome

eva vidhānamupasadā saha yuktaṃ, tadetadāha-
kathaṃ ca pravargyādīnīti /
saṃnidhānādarthaviprakarṣeṇa vākyaṃ balīya iti bhāvaḥ /
samādhatte-
naiṣa doṣaḥ /
sāmarthyaṃ tāvaditi /

yathā 'agnaye tvā juṣṭaṃ nirvapāmi'iti mantre agnaye nirvapāmiti pade karmasamavetārthaprakāśake /
śiṣṭānāṃ tu padānāṃ tadekavākyatayā yathākathañcidvyākhyānamevamihāpi hṛdayapadasyopāsanāyāṃ samavetārthatvāttadanusāreṇa tadekavākyatāpannāni padāntarāṇi gauṇyā lakṣaṇayā ca vṛttyā kathañcinneyānīti nāsamavetārthatā mantrāṇām /
naca mantraviniyogo nopāsaneṣu dṛṣṭo yenātyantādṛṣṭaṃ kalpyata ityāha-
dṛṣṭaścopāsaneṣviti /
yadyapi vākyena balīyasā saṃnidhirdurbalo bādhyate tathāpi virodhe sati /
na cohāsti virodhaḥ /
vākyena viniyuktasyāpi jyotiṣṭome pravargyasya saṃnidhinā vidyāyāmapi viniyogasaṃbhavāt /
yathā 'brahmavarcasakāmo bṛhaspatisavena yajeta'iti brahmavarcasaphalo 'pi bṛhaspatisavo vājapeyāṅgatvena codyate-vājapeyeneṣṭvā bṛhaspatisavena yajeteti /
atra hi ktvaḥ samānakartṛkatvamavagamyate dhātusaṃbandhe pratyayavidhānāt /
dhātvarthāntarasaṃbandhaśca kathaṃ ca samānaḥ kartā syāt /
yadyakaḥ prayogo bhavet /
prayogāviṣṭaṃ hi kartṛtvam /
tacca prayogabhede kathamekam /
tasmātsamānakartṛkatvādekaprayogatvaṃ vājapeyabṛhaspatisavayordhātvarthāntarasaṃbandhācca /
naca

guṇapradhānabhāvamantareṇaikaprayogatā saṃbandhaśca tatrāpi vājapeyasya prakaraṇe samāmnānādvājapeyaḥ pradhānam /
aṅgaṃ bṛhaspatisavaḥ /
naca 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta'ityatrāṅgapradhānabhāvaprasaṅgaḥ /
nahyetadvacanaṃ kasyaciddarśapūrṇamāsasya somasya vā prakaraṇe samāmnātam /
tathāca dvayoḥ sādhikāratayā agṛhyamāṇaviśeṣatayā guṇapradhānabhāvaṃ prati vinigamanābhāvenādhiṣṭhānamātravivakṣayā lākṣaṇikaṃ samānakartṛkatvamityadoṣaḥ /
yadi tu kasyāñcicchākhāyāmārabhyādhītaṃ darśapūrṇamāsābhyāmiṣṭveti /
tathāpyanārabhyādhītasyaivārabhyādhīte pratyabhijñānamiti yuktam /
tathā sati dvayorapi pṛthagadhikāratayā pratītaṃ samapradhānatvamatyaktaṃ bhaveditarathā tu guṇapradhānabhāvena tattyāgo bhavet /
tasmātkālārtho 'yaṃ saṃyoga iti siddham /
siddhāntamupakramate-
evaṃ prāpta iti /
hṛdayaṃ pravidhyetyayaṃ mantraḥ svarasatastāvadābhicārikakarmasamavetaṃ sakalaireva padairarthamabhidadhadupalabhyate tadasyābhidhānasāmarthyalakṣaṇaṃ liṅgaṃ vākyaprakaraṇābhyāṃ kramādbalīyobhyāmapi balavatkimaṅga punaḥ kramāt, tasmālliṅgena saṃnidhimapodyābhicārikakarmaśeṣatvamevāpādyate /
yadyapi copāsanāsu hṛdayapadamātrasya samavetārthatvam /
tathāpi taditareṣāṃ sarveṣāmeva padānāmasamavetārthatvam /
ābhicārike tu karmaṇi

sarveṣāmarthasamavāya iti kimekapadasamavetārthatā kariṣyati /
naca saṃnidhyupagṛhīyāsūpāsanāsu mantramavasthāpayatīti yuktam /
hṛdayapadasyābhicāre 'pi samavetārthasyetarapadaikavākyatāpannasya vākyapramāṇasahitasyābhicārikātkarmaṇaḥ saṃnidhinācālayitumaśakyatvādevaṃ 'deva savitaḥ prasuva yajñam'ityāderapi yajñaprasavaliṅgasya yajñaṅgatve siddhe jaghanyo vidyāsaṃnidhiḥ kiṃ kariṣyati /

evamanyeṣāmapi śvetāśva ityevamādīnāṃ keṣāñcilliṅgena keṣāñcicchutyā keṣāñcitpramāṇāntareṇa prakaraṇeneti /
kasmātpunaḥ saṃnidhirliṅgādibhirbādhyate ityata āha-
durbalo hi saṃnidhiriti /
prathamatantragator'thaḥ smāryate /
tatra tu śrutiliṅgayoḥ samavāye samānaviṣayatvalakṣaṇe virodhe kiṃ balīya iti cintā /
atrodāharaṇam-astyaindrī ṛk 'kadācanastarīrasi nendra'ityādikā śrutirviniyokī 'aindryā gārhapatyamupatiṣṭhate'iti /
atra hi sāmarthyalakṣaṇālliṅgādindre viniyogaḥ pratibhāti /
śruteśca gārhapatyamiti dvitīyāto gārhapatyasya śeṣitvaṃ aindryeti catṛtīyāśruteraindryā ṛcaḥ śeṣatvamavagamyate /
yadyapi gārhapatyamiti dvitīyāśruterāgneyīmṛcaṃ prati gārhapatyasya śeṣitvenopapatteḥ /
yadyapi caindryeti ca tṛtīyāśruteraindryā indraṃ prati śeṣatvanopapatteravirodhaḥ /
padāntarasaṃbandhe tu vākyasyaiva liṅgena virodho na tu śruteḥ /
tatra ca viparītaṃ balābalam /
tathāpi śrutivākyayo rūpato vyāpārabhedādadoṣaḥ /
dvitīyātṛtīyāśrutī hi kārakavibhaktitayā kriyāṃ prati prakṛtyarthasya karmakaraṇabhāvamavagamayata iti viniyojike /
kriyāṃ prati hi karmaṇaḥ śeṣitvaṃ karaṇasya ca śeṣatvamiti hi viniyogaḥ /
padāntarānapekṣe ca kriyāṃ prati śeṣaśeṣitve śrutimātrātpratiyete iti śraute /
so 'yaṃ śrutitaḥ sāmānyāvagato viniyogaḥ padāntaravaśādviśeṣe 'vasthāpyate /
so 'yaṃ viśeṣaṇaviśeṣyabhāvalakṣaṇaḥ saṃbandho vākyagocaraḥ, śeṣaśeṣibhāvastu śrautaḥ, tasmādvākyalabhyaṃ viśeṣamapekṣya śrautaḥ śeṣaśeṣibhāvo liṅgena virudhyata iti śrutiliṅgavirodhe kiṃ liṅgānuguṇena gārhapatyamiti dvitīyāśrutiḥ saptamyarthe vyākhyāyatāṃ gārhapatyasamīpe aindryendra upastheya iti /
āho śrutyanuguṇatayā liṅgaṃ vyākhyāyatām /
prabhavati hi svocitāyāṃ kriyāyāṃ gārhapatya itīndra indrateraiśvaryavacanatvāditi /
kiṃ tāvatprāptaṃ śruterliṅgaṃ balīya iti /
no khalu yatrāsamarthaṃ tacchrutisahasreṇāpi tatra viniyoktuṃ śakyate /
yathā agninā siñcet pāthasā dahediti /
tasmātsāmarthyaṃ purodhāya śrutyā viniyoktavyam /
taccāsyā ṛcaḥ

pramāṇāntarataḥ śabdataśca indre pratīyate /
tathāhi-viditapadatadarthaḥ kadācanetyṛcaḥ spaṣṭamindramavagacchati, śabdāccaindryetyataḥ /
tasmāddārudahanasyeva dahanasya saliladahane viniyogo gārhapatye viniyoga aindryāḥ /
naca śrutyanurodhājjaghanyāmāsthāyā vṛttiṃ sāmarthyakalpaneti sāmpratam /
sāmarthyasya pūrvabhāvitayā tadanurodhenaiva śrutivyavasthāpanāt /
tasmādaindryendra eva gārhapatyasamīpa upasthātavya iti prāpte 'bhidhīyate-'liṅgajñānaṃ purodhāya na śrutervinayoktṛtā /
śrutijñānaṃ purodhāya liṅgaṃ tu viniyojakam' /
yadi hi sāmarthyamavagamya śruterviniyogamavadhārayetpramātā tataḥ śruterviniyogaṃ prati liṅgajñānāpekṣatvāddurbalatvaṃ bhavet /
na tvetadasti /
śrutirviniyogāya sāmarthyamapekṣate nāpekṣate sāmarthyavijñānam /
avagate tu tato viniyoge nāsamarthasya sa iti tannirvāhāya sāmarthyaṃ kalpyate /
tacchrutiviniyogātpūrvamasti sāmarthyam /
na tu pūrvamagamyate /
viniyoge tu siddhe tadanyathānupapattyā paścātpratīyata iti śrutiviniyogātparācīnā sāmarthyapratītistadanurodhenāvasthāpanīyā /
liṅgaṃ tu na svato viniyojakamapi tu viniyokīṃ kalpayitvā śrutim /
tathāhi-na svarasato liṅgādanenendra upasthātavya iti pratīyate, kintvīdṛgindra iti tasya tu prakaraṇāmnānasāmarthyāt sāmānyataḥ prakaraṇāpatitaidamarthyasya tadanyathānupapattyā viniyogakalpanāyāmapi śrautādviniyogātkalpanīyasya viniyogasyārthaviprakarṣācchrutireva kalpayitumucitā na tu tadartho viniyogaḥ /
nahi śrutamanupapannaṃ śākyamarthenopapādayitum /
nahi trayo 'tra brahmaṇāḥ kaṭhakauṇḍinyāviti vākyaṃ pramāṇāntaropasthāpitena māṭhareṇopapādayanti, upapādayato vā nopahasanti /
śābdāḥ /
māṭharaśceti tu śrāvayantamanumanyante /

tasmācchrutārthasamutthānānupapattiḥ śrutenaivārthāntareṇopapādanīyā, nārthāntaramātreṇa pramāṇāntaropanīteneti lokasiddham /
naca lokasiddhasya niyogānuyogau yujyete śabdārthajñānopāyabhūtalokavirodhāt /
tasmādviniyojikā śrutiḥ kalpanīyā /
tathāca yāvalliṅgādviniyojikāṃ śrutiṃ kalpayituṃ prakrāntavyāpārastāvatpratyakṣayā śrutyā gārhapatye viniyogaḥ siddha iti nivṛttākāṅkṣaṃ prakaraṇamiti kasyānupapattyā liṅgaṃ viniyokīṃ śrutimupakalpayet /
mantrasamāmnānasya pratyakṣayaiva viniyogaśrutyopapāditatvāt /
yathāhuḥ-'yāvadajñātasaṃdigdhaṃ jñeyaṃ tāvatpramitsyate /
pramite tu pramātṛṇāṃ pramautsukyaṃ vihanyate'iti /

tasmātpratītaśrautaviniyogopapattyai mantrasya sāmarthyaṃ tadanuguṇatvena nīyamānaṃ prathamāṃ vṛttimajahajjaghanyayāpi neyamiti siddham /
liṅgavākyayoriha virodho yathā-'syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmi /
tasminsīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamānaḥ'iti /
kimayaṃ kṛtsna eva mantraḥ sadanakaraṇe puroḍāśāsādane ca prayoktavya uta kalpayāmyanta upastaraṇe tasmintsīdetyevamādistu puroḍāśāsādana iti /
yadi vākyaṃ balīyaḥ kṛtsno mantra ubhayatra, suśevaṃ kalpayāmītyetadapekṣo hi tasminsīdetyādiḥ pūrveṇaikavākyatāmupaiti yatkalpayāmi tasmintsīdeti /
atha liṅgaṃ balīyastataḥ kalpyāmyantaḥ sadanakaraṇe tatprakāśane hi tatsamartham /
tasmintsīdeti puroḍāśāsādane tatra hi tatsamarthamiti /
kiṃ tāvatprāptam /
liṅgādvākyaṃ balīya ityubhayatra kṛtsnasya viniyoga iti /
iha hi yattatpadasamabhivyāhāreṇa vibhajyamānasākāṅkṣatvādekavākyatāyāṃ siddhāyāṃ tadanurodhena paścāttadabhidhānasāmārthyaṃ kalpanīyam /
yathā devasyatvetimantre 'gnye nirvapāmīti padayoḥ samavetārthatvena tadekavākyatayā padāntarāṇāṃ tatparatvena tatra sāmarthyakalpanā /
tadevaṃ pratītaikavākyatānirvāhāya tadanuguṇatayā sāmarthyaṃ kḷptaṃ sanna tadvyāpādayitumarhati, api tu

viniyojikāṃ śrutiṃ kalpayattadanuguṇameva kalpayet /
tathā ca vākyasya liṅgato balīyastvātsadanakaraṇe ca puroḍāśāsādhane ca kṛtsna eva mantraḥ prayoktavya iti prāptam /
evaṃ prāpte ucyate-bhavedetadevaṃ yadyekavākyatāvagamapūrvaṃ sāmarthyāvadhāraṇamapi tu avadhṛtasāmarthyānāṃ padānāṃ praśliṣṭapaṭhitānāṃ sāmarthyavaśena prayojanaikatvenekavākyatvāvadhāraṇam /
yāvanti padāni pradhānamekamarthamavagamayituṃ samarthāni vibhāge sākāṅkṣāṇi tānyekaṃ vākyam /
anuṣṭheyaścārtho mantreṣu prakāśyamānaḥ pradhānam /
sadanakaraṇapuroḍāśāsādane cānuṣṭheyatayā pradhāne /
tayośca sadanakaraṇaṃ kalpayāmyanto mantraḥ samarthaḥ prakāśayituṃ puroḍāśāsādanaṃ ca tasminsīdetyādiḥ /
tataśca yāvadekavākyatāvaśena sāmarthyamanumīyate tāvatpratītaṃ sāmarthyamekaikasya bhāgasyaikaikasminnarthe viniyojikāṃ śrutiṃ kalpayati /
tathāca śrutyaivaikaikasya bhāgasyaikatra viniyoge sati prakaraṇapāṭhopapattau na vākyakalpitaṃ liṅgaṃ viniyojikāṃ śrutimaparāṃ kalpayitumarhatītyekavākyatābuddhirutpannāpyābhāsībhavati liṅgena bādhanāt /
yatra tu virodhakaṃ liṅgaṃ nāsti tatra samavetārthaikadvitripadaikavākyatā padāntarāṇāmapi sāmarthyaṃ kalpayatīti bhavati vākyasya viniyojakatvam /
yathātraiva syonaṃ ta ityādīnām /
tasmādvākyālliṅgaṃ balīya iti siddham //
vākyaprakaraṇayorvirodhodāharaṇam /
atra ca padānāṃ parasparāpekṣāvaśātkasmiṃścidviśiṣṭa ekasminnarthe paryavasitānāṃ vākyatvaṃ, labdhavākyabhāvanāṃ ca punaḥ kāryāntarāpekṣāvaśena vākyāntareṇa saṃbandhaḥ prakaraṇam /
kartavyāyāḥ khalu phalabhāvanāyā labdhadhātvarthakaraṇāyā itikartavyatākāṅkṣāyā vacanaṃ

prakaraṇamācakṣate vṛddhāḥ /
yathā 'darśapūrṇamāsābhyāṃ svargakāmo yajeta'iti /
etaddhi vacanaṃ prakaraṇam /
tadetasmin svapadagaṇena kiyatyapyarthe paryavasite karaṇopakāralakṣaṇakāryāntarāpekṣāyāṃ 'samidho yajati'ityādivākyāntarasaṃbandhaḥ /
samidādibhāvanā hi svavidhyupahitāḥ puruṣe hitaṃ bhāvyamapekṣamāṇā viśvajitryāyena vānuṣaṅgato vārthavādato vā phalāntarāpratilambhena darśapūrṇamāsabhāvanāṃ nirvārayitumīśate /
tasmāttadākāṅkṣāyāmupanipatitānyetāni vākyāni svakāryāpekṣāṇi tadapekṣitakaraṇopakāralakṣaṇaṃ kāryamāsādya nirvaṇvanti ca nirvārayanti ca pradhānam /
so 'yamanayornaṣṭāśvadagdharathavatsaṃyogaḥ /
tadevaṃ lakṣaṇayorvākyaprakaraṇayorvirodhodāharaṇaṃ sūktavākanigadaḥ /
tatra hi paurṇamāsīdevatā amāvasyādevatāḥ samāmnātāḥ /
tāśca na mitha ekavākyatāṃ gantumarhantīti liṅgena paurṇamāsīyāgādindrāgnīśabda utkraṣṭavyaḥ amāvāsyāyāṃ ca samavetārthatvātprayoktavyaḥ /
athedānīṃ saṃdihyate-kiṃ yadindrāgnipadaikavākyatayā pratīyate 'avivṛdhethāṃ maho jyāyo 'kātām'iti tannotkraṣṭavyamutendrāgniśabdābhyāṃ sahotkraṣṭavyamiti /
tatra yadi prakaraṇaṃ balīyastato 'panītadevatāko 'pi śeṣaḥ prayoktavyo 'tha vākyaṃ tato yatra devatāśabdastatraiva prayoktavyaḥ /
kiṃ tāvatprāptamapanītadevatāko 'pi śeṣaḥ prayoktavyaḥ prakaraṇasyaivāṅgasaṃbandhapratipādakatvāt /
phalavatī hi bhāvanā pradhānetikartavyatātvamāpādayati /
tadupajīvanena śrutyādīnāṃ viśeṣasaṃbandhāpādakatvāt /
ataḥ pradhānabhāvanāvacanalakṣaṇaprakaraṇavirodhe tadupajīvivākyaṃ bādhyata iti prāptam /
evaṃ prāpta ucyate-bhavedetadevaṃ yadi viniyojyasvarūpasāmarthyamanapekṣya prakaraṇaṃ viniyojayet /
api tu viniyogāya tadapekṣate 'nyathā pūṣādyanumantraṇamantrasya dvādaśopasattāyāśca notkarṣaḥ syāt /
tadrūpālocanāyāṃ ca yadyadeva śīghraṃ pratīyate

tattadbalavadviprakṛṣṭaṃ tu durbalam /
tatra yadi tadrūpaṃ śrutyā liṅgena vākyena vānyatra viniyuktaṃ tataḥ

prakaraṇaṃ bhaṅktvotkṛṣyate, pariśiṣṭaistu prakaraṇasyetikartavyatāpekṣā pūryate /
atha svasya śīghrapravṛttaṃ śrutyādi nāsti tataḥ prakaraṇaṃ viniyojakam /
yathā samidādeḥ /
tadiha prakaraṇādvākyasya śīghrapravṛttatvamucyate /
prakaraṇe hi svārthapūrṇānāṃ vākyānāmupakāryopakārakākāṅkṣāmātraṃ dṛśyate /
vākye tu padānāṃ pratyakṣasaṃbandhaḥ /
tataśca saha prasthitayorvākyaprakaraṇayoryāvatprakaraṇenaikavākyatā kalpyate tāvadvākyenābhidhānasāmarthyaṃ, yāvaditaratra vākyena sāmarthyaṃ tāvaditaratra sāmarthyena śrutiryāvaditaratra sāmarthyena śrutistāvadiha śrutyā viniyogastāvatā ca vicchinnāyāmākāṅkṣāyāṃ śrutyanumāne vihate prakaraṇenāntarā kalpitaṃ vilīyanta iti vākyabalīyastvāttaddevatāśeṣaṇāmapakarṣa eveti siddham //
kramaprakaraṇavirodhodāharaṇam /
rājasūyaprakaraṇe pradhānasyaivābhiṣecanīyasya saṃnidhau śaunaḥśepopākhyānādyāmnātaṃ, tatkiṃ samastasya rājasūyasyāṅgamutabhiṣecanīyasya /
yadi prakaraṇaṃ balīyastataḥ samastasya rājasūyasya, atha kramastato 'bhiṣecanīyasyaiveti, kiṃ tāvatprāptam /
nākāṅkṣāmātraṃ hi saṃbandhahetuḥ /
gāmānaya prāsādaṃ paśyeti gāmityasya kriyāmātrāpekṣiṇaḥ paśyetyanenāpi saṃbandhasaṃbhavādvinigamanābhāvaprasaṅgāt /
tasmātsaṃnidhānaṃ saṃbandhakāraṇam /
tathā cānayetyananaiva gāmityasya saṃbandho vinigamyate /
naca saṃnidhānamapi saṃbandhakāraṇam /
ayameti putro rājñaḥ puruṣo 'pasāryatāmityatra rājña ityasya putrapuruṣapadasaṃnidhānāviśeṣānmā bhūdavinigamanā /
tasmādākāṅkṣā niścayaheturvaktavyā /
atra putraśabdasya saṃbandhivacanatayā samutthitākāṅkṣasyāntike yadupanipatitaṃ saṃbandhyantarākāṅkṣaṃ padaṃ tasya tenaivākāṅkṣāparipūrteḥ puruṣapadena

puruṣarūpamātrābhidhāyinā svatantreṇaiva na saṃbandhaḥ kintu pareṇāpasāryatāmityanenāpasaraṇīyāpekṣeṇeti /
satyapi saṃnidhāne ākāṅkṣābhāvādasaṃbandhaḥ /
tathā cābhāṇakaḥ-'taptaṃ taptena saṃbadhyate'iti /
tathā cākāṅkṣitamapi na yāvatsaṃnidhāpyate tāvanna saṃbadhyate /
tathā saṃnihitamapi yāvannākāṅkṣyate na tāvatsaṃbadhyata iti dvayoḥ saṃbandhaṃ prati samānabalatvātkramaprakaraṇayoḥ samuccayāsaṃbhavācca vikalpena rājasūyābhiṣecanīyayorviniyogaḥ śaunaḥśepopākhyānādīnāmiti prāptam /
evaṃ prāpta ucyate-rājasūyake kathaṃbhāvāpekṣā hi pavitrādārabhya kṣatrasya dhṛtiṃ yāvadanuvartate /
yathāca-'avicchinne kathaṃbhāve yatpradhānasya paṭhyate /
anirjñātaphalaṃ karma tasya prakaraṇāṅgatā 'iti nyāyādrājasūyāṅgatā śaunaḥśepopākhyānādīnām /
abhiṣecanīyasya tu svavākyopāttapadārthanirākāṅkṣasya saṃnidhipāṭhenākāṅkṣotthāpanīyā yāvattāvatsiddhākāṅkṣeṇa rājasūyenaikavākyatā kalpyate /
yāvaccābhiṣecanīyākāṅkṣyā tadekavākyatā kalpyate tāvatkḷptayā rājasūyaikavākyatā tadupakāratayā sāmarthyalakṣaṇaṃ liṅgaṃ yāvaccābhiṣecanīyaikavākyatayā liṅgaṃ kalpyate tāvatkḷptaliṅgaṃ viniyokrīṃ śrutiṃ kalpyati yāvadvākyakalpitena liṅgena śrutiritaratra kalpyate tāvatkḷptayā śrutyā viniyoge sati prakaraṇapāṭhopapattau saṃnidhānaparikalpitamantarā vilīyate /
pramāṇābhāve 'pratipatvāt /
prakaraṇinaśca rājasūyasya sarvadā buddhisāṃnidhyena tatsaṃnidherakalpanīyatvāt /
tasmātprakaraṇavirodhe kramasya bādha eva naca vikalpo durbalatvāditi siddham //
kramasamākhyayorvirodhodāharaṇam-pauroḍāśika iti samākhyāte kāṇḍe sānnāyyakrame ca śundhadhvaṃ daivyāya karmaṇa iti śundhanārtho mantraḥ samāmnātaḥ, tatra saṃdihyate kiṃ samākhyānasya balīyastvātpuroḍāśapātrāṇāṃ śundhane viniyoktavyaḥ, āho sānnāyyapātrāṇāṃ śundhane kramo balīyāniti /
kintāvatprāptam /
samākhyānāṃ balīya iti pauroḍāśikaśabdena hi puroḍāśasaṃbandhīnītyucyante tānyadhikṛtya pravṛttaṃ kāṇḍaṃ pauroḍāśikam /
tataśca

yāvatkrameṇa prakaraṇādyanumānaparamparayā saṃbandhaḥ pratipādanīyaḥ yāvatsamākhyayā śrutyaiva sākṣādeva sa pratipādita iti arthaviprakarṣeṇa kramātsamākhyaiva balīyasīti puroḍāśapātraśundhane mantraḥ prayoktavyaḥ na sānnāyyapātraśundhana iti prāptam /
evaṃ prāpte 'bhidhīyate-samākhyānātkramo balavānarthaviprakarṣāditi /
tathāhi-samākhyā na tāvatsaṃbandhasya vācikā kintu pauroḍāśaviśiṣṭaṃ kāṇḍamāha /
tadviśiṣṭatvānyathānupapattyā tu saṃbandhaḥ kāṇḍasyānumīyate na tu sākṣānmantrabedasya /
taddhāreṇa ca tanmadhyapātino mantrabhedasyāpi tadanumānam /
na cāsau saṃbandho 'pi śrutyaiva śeṣaśeṣibhāvaḥ pratīyate /
api tu saṃbandhamātram /
tasmācchrutisādṛśyamasya dūrāpetamiti krameṇa nāsya spardhocitā /
tatrāpi ca sāmānyato darśapūrṇamāsaprakaraṇāpāditaidamarthyasya śaunaḥśepopākhyānādivaccārādupakārakatayā prakṛtamātrasaṃbandhānupapattiḥ /
mantrasya prayogasamavetārthasmāraṇena sāmavāyikāṅgatvāt /
tathāca yaṃ

kañcitprakṛtaprayogagatamarthaṃ prakāśayato 'sya prakaraṇāṅgatvamaviruddhamiti viśeṣāpekṣāyāṃ sānnāyyakramaḥ sānnāyyaṃ prati prakaraṇādyanumānadvāreṇa viniyogaṃ kalpayitumutsahate na tu samākhyānam /
tasya durbalatvāt /
tathāhi-samākhyā saṃbandhanibandhanā sati tatsidhyarthaṃ saṃnidhimupakalpayati yāvattādvaidikena pratyakṣadṛṣṭena saṃnidhānenākāṅkṣā kalpyate /
yāvacca kḷptena saṃnidhānenākāṅkṣā kalpyate tāvaditaratra kḷptayākāṅkṣayaikavākyatā yāvacca kḷptayākāṅkṣaikavākyatā tāvaditaratraikavākyatayā kḷptayopakārasāmarthyam /
yāvaccātraikavākyatayopakārasāmarthyaṃ tāvaditaratra liṅgena viniyojikā śrutiḥ /
yāvadatra liṅgena viniyojikā śrutistāvaditaratra kḷptayā śrutyā viniyoga iti tāvataiva

prakaraṇapāṭhopapatteḥ sarvaṃ samākhyānakalpitaṃ vicchinnamūlatvāllūyamānaśasyamiva nirbījaṃ bhavati /
puroḍāśābhidhāyakamantrābāhulyātkāṇḍasya pauroḍāśikasamākhyeti mantavyam /
'ekadvitricatuṣpañcavastvantarayakāritam /
śrutyarthaṃ prati vaiṣamyaṃ liṅgādīnāṃ pratīyate //
'ityarthaviprakarṣa uktaḥ /
tatrāpi ca 'bādhikaiva śrutirnityaṃ samākhyā bādhyate sadā /
madhyamānāṃ tu bādhyatvaṃ bādhakatvamapekṣayā //
'iti viśeṣa ukto vṛddhaiḥ /
tadvayaṃ vistarādbibhyato 'pi prathamatantrānabhijñānukampayā nighnā vistare patitāḥ sma ityuparamyate /
tasmādyathānujñāpanānujñayoḥ prajñātakramayorupahūta upahūyasvetyevaṃ mantrāvāmnātau deśasāmānyāttathaivāṅgatayā prāpnutaḥ /
upahūta iti liṅgato 'nujñāmantro nānujñāpane upahūyasveti ca liṅgato 'nujñāpano ca mantro nānujñāyām /
tadiha liṅgena kramaṃ bādhitvā viparītaṃ śeṣatvamāpādyate /
yāvaddhi sthānena prakaraṇamutpādyaikavākyatvaṃ kalpyate tāvalliṅgena śrutiṃ kalpayitvā sādhito viniyoga iti akalpitaliṅgaśruteḥ kramasya bādhaḥ /
tadvadihāpi viniyoge pratyekāntaritena liṅgena caturantaritasya vidyākramasya bādha iti /
yadyapi prathamatantra evāyamartha upapāditastathāpi virodhe tadupapādanamiha tvavirodhaḥ /
nahi liṅgenābhicārikakarmasaṃbandhaḥ vidyāsaṃbandhena kramakṛtena virudhyate /
naca viniyuktaviniyogalakṣaṇo 'tra virodho bṛhaspatisave 'pi tatprasaṅgāt /
athaiva pratītivirodho naca vastuvirodhaḥ sa vidyāyāṃ viniyoge 'pi tulyaḥ /
tasmādavirodhādvedhādimantrasyopāsanāṅgatvamityastyabhyadhikā śaṅkā /
tatrocyate-'nahi liṅgavirodhena kramabādho 'bhidhīyate /
kintu liṅgaparicchinne na kramaḥ kalpanākṣamaḥ' /
prakaraṇapāṭhopapattyā hi śrutiliṅgatvākyaprakaraṇairaviniyuktaḥ krameṇa prakaraṇavākyaliṅgaśrutikalpanāprāṇālikayā viniyujyate /
tadā viniyuktasya prakaraṇapāṭhānarthakyaprasaṅgāt /
upapādite tu śrutyādibhi prakaraṇapāṭhe kṣīṇatvādarthāpatteḥ kramo na

svocitāṃ pramāmutpādayitumarhati pramitsābhāvāditi /
bṛhaspatisavasya tu ktvāśrutireva dhātusaṃbandhādhikārakātsamānakartṛkatāyāṃ vihitā saṃyogapṛthaktvena viniyuktamapi viniyojayantī na śakyā śrutyantareṇa niroddhuṃ svapramāmiti vaiṣamyam /
tadidamuktam-
vājapeye tu bṛhaspatisavasya spaṣṭaṃ viniyogāntaramiti /
api caiko 'yaṃ pravargya iti /

tulyabalatayā bṛhaspatisavasya tulyatāśaṅkāpākaraṇadvāreṇa samuccayo na tu pṛthaguktitayā parasparāpekṣatvāditi /
saṃnidhipāṭhamupapādayati-
araṇyādivacanavāditi //25//



____________________________________________________________________________________________


START BsVBh_3,3.15.26

hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam | BBs_3,3.26 |
yatra hānopāyane śrūyete tatrāvivādaḥ saṃnipāte yatrāpyupāyanamātraśravaṇaṃ tatrāpi nāntarīyakatayā hānamākṣiptamityasti saṃnipātaḥ /
yatra tu hānamātraṃ sakṛtaduṣkṛtayoḥ śrutaṃ na śrūyate upāyanaṃ, tatra kimupāyanamupādānaṃ saṃnipatenna veti saṃśayaḥ /
atra pūrvapakṣaṃ gṛhṇāti-
asaṃnipāta iti /
syādetat /
yathā śrūyamāṇamekatra śākhāyāmupāsanāṅgaṃ tasminnevopāsane śākhāntare 'śrūyamāṇamupasaṃhriyate /
evaṃ śākhāntaraśrutamupāyanamupasaṃhariṣyata ityata āha-
vidyāntaragocaratvācceti /
ekatve hyupāsanakarmaṇāmanyatra śrutānāmapyanyatra samavāyo ghaṭate /
na tvihopāsanānāmekatvaṃ, saguṇanirguṇatvena bhedādityarthaḥ /
nanu yathopāyanaṃ śrutaṃ hānamupasthāpayatyevaṃ hānamapi upāyanamityata āha-
api cātmakartṛkamiti /
grahaṇaṃ hi na svāmino 'pagamamantareṇa bhavatīti grahaṇādapagamasiddhiravaśyaṃbhāvinī /

apagamastvasatyapyanyena grahaṇe dṛṣṭo yathā prāyaścittenāpagatirenasa iti /
kartṛbhedakathanaṃ tvetadupodbalānārthaṃ na punaravaśyaṃbhāvasya prayojakamupāyanenānaikāntyāditi /
siddhāntamupakramate-
asyāṃ prāptāviti /
ayamasyārthaḥ-karmāntare vihitaṃ hi na karmāntara upasaṃhriyate pramāṇābhāvāt /
yatpunarna vidhīyate kintu stutyarthaṃ siddhatayā saṃkīrtyate tadasati bādhake devatādhikaraṇanyāyena śabdataḥ pratīyamānaṃ parityaktumaśakyam /
tathāca vidhūtayoḥ sakṛtaduṣkṛtayornirguṇāyāṃ

vidyāyāmaśvaromādivatkiṃ bhavatvityākāṅkṣāyāṃ na tāvatprāyaścitteneva tadvilayasaṃbhavastathā satyaśvaromarāhudṛṣṭāntānupapatteḥ /
na jātvaśvaromarāhumukhayorvilayanamasti /
api tvaśvacandrābhyāṃ vibhāgaḥ /
naca naṣṭe

vidhūnanapramocanārthasaṃbhavaḥ /
tasmādarthavādasyāpekṣāyāṃ śabdasaṃnidhikṛto 'pi viśeṣa upāyanaṃ buddhau saṃnidhāpayituṃ śaknotyapekṣāṃ pūrayitumiti /
nirguṇāpi vidyā hānopāyanābhyāṃ stotavyā /
stutiprakarṣastu prayojanaṃ na pramāṇam /
aprakarṣe 'pi stutyupapatteḥ /
na cārthavādāntarāpekṣārthavādāntarāṇāṃ na dṛṣṭā /
naca tairna pūraṇamityāha-
prasiddhā ceti /
vidyāstutyarthatvāccāsyopāyanavādasyeti /

yadyapyanyadīye api sukṛtaduṣkṛte anyasya phalaṃ prayacchataḥ, yathā putrasya śrāddhakarma pitustṛptiṃ yathā ca piturvaiśvānarīyeṣṭiḥ putrasya /
nāryāśca surāpānaṃ bharturnarakam /
tathāpyanyadīye api sukṛtaduṣkṛte sākṣādanyasminna saṃbhavata ityāśayena śaṅkā /
phalataḥ prāptyā stutiriti parihāraḥ /
guṇopasaṃhāravivakṣāyām ityapi na svarūpataḥ sukṛtaduṣkṛtasaṃcārābhiprāyam /
nanu vidyāguṇopasaṃhārādhikāre ko 'yamakāṇḍe stutyarthavicāra itiśaṅkāmupasaṃhārannapākaroti-
tasmādguṇopasaṃhāravicāraprasaṅgenet i /
vidyāguṇopasaṃhāraprasaṅgataḥ stutiguṇopasaṃhāro vicāritaḥ /
prayojanaṃ copāsake sauhārdamācaritavyaṃ na tvasauhārdamiti chanda evācchanda ācchādanādācchando bhavati /
yathaiva cāviśeṣeṇopagānamiti /
ṛtvija

upagāyantītyaviśeṣeṇopagānamṛtvijām /
bhāllavinastu viśeṣeṇa nādhvaryupagāyatīti /
tadetasmādbhāllavināṃ vākyamṛtvija upagāyantītyetaccheṣaṃ vijñāyate /
etaduktaṃ bhavati-adhvaryuvarjitā ṛtvija upagāyantīti /
kasmātpunarevaṃ vyākhyāyate /
nanu svatantrāṇyeva santu vākyānītyata āha-
śrutyantarakṛtamiti /
aṣṭadoṣaduṣṭavikalpaprasaṅgabhayena vākyāntarasya vākyāntaraśeṣatvamatrabhavato jaiminerapi saṃmatamityāha-
taduktaṃ dvādaśalakṣaṇyām /
'api tu vākyaśeṣaḥ syādanyāyyatvādvikalpasya vidhīnāmekadeśaḥ syāt'ityetadeva sūtramarthadvāreṇa paṭhati-
api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syātsa cānyāyya iti śeṣaḥ /
evaṃ kila śrūyate-'eṣa vai saptadaśaḥ prajāpatiryajñe yajñe 'nvāyatta'iti /
tato nānuyājeṣu yeyajāmahaṃ karotīti /
tadatrānārabhya kañcidyajñaṃ yajñeṣu yeyajāmahakaraṇamupadiṣṭam /
tadupadiśya cāmnātaṃ nānuyājeṣviti /
tatra saṃśayaḥ-kiṃ vidhipratiṣedhayorvikalpa uta paryudāso 'nuyājavarjiteṣu yeyajāmahaḥ kartavya iti /
mā bhūdarthaprāptasya śāstrīyeṇa niṣedhe vikalpaḥ /
dṛṣṭaṃ hi tādātvikīmasya sundaratāṃ gamayati nāyatau doṣavattāṃ niṣedhati /
tasya tatraudāsīnyāt /
niṣedhaśāstraṃ tu tādātvikaṃ saundaryamabādhamānameva pravṛttyunmukhaṃ naraṃ nivārayadāyatyāmasya duḥkhaphalatvamavagamayati /
yathāha-'akartavyo duḥkhaphalaḥ'iti /
tato rāgataḥ pravṛttamapyāyatyāṃ duḥkhato bibhyataṃ puruṣaṃ śaknoti nivārayitumiti balīyān śāstrīyaḥ pratiṣedho gārataḥ pravṛtteriti na tayā vikalpamarhati /
śāstrīyau tu vidhiniṣedhau tulyabalatayā ṣoḍaśigrahaṇavadvikalpyete /
tatra hi vidhidarśanātpradhānasyopakārabhūyastvaṃ kalpyate /
niṣedhadarśanācca vaiguṇye 'pi

phalasiddhiravagamyate /
tathāha-'arthaprāptavaditi cenna tulyatvādubhayaṃ śabdalakṣaṇaṃ'iti /
naca vācyaṃ yāvadyajatiṣu yeyajāmahakaraṇaṃ yāvadyajatisāmānyadvāreṇānuyājaṃ yajativiśeṣamupasarpati tāvadanuyājagatena niṣedhena tanniṣiddhamiti śīghrapravṛtteḥ sāmānyaśāstrādviśeṣaniṣedho balavāniti /
yato bhavatvevaṃvidhiṣu brāhmaṇebhyo dadhi dīyatāṃ takraṃ kauṇḍinyāyeti /
tatra takravidhirna dadhividhimapekṣate pravartitumiha tu prāptipūrvakatvāpratiṣedhasya yeyajāmahasya cānyato 'prāptestanniṣedhena niṣedhaprāptyai tadvidhirapekṣaṇīyaḥ /
naca sāpekṣatayā niṣedhādvidhireva balīyānityatulyaśiṣṭatayā na vikalpaḥ kintu niṣedhasyaiva bādhanamiti sāṃprataṃ, tathā sati niṣedhaśāstraṃ pramattagītaṃ syāt /
naca tadyuktaṃ tulyaṃ hi sāṃpradāyikam /
naca na tau paśau karotītivadarthavādatā /
asamavetārthatvāt /
paśau hi nājyabhāgau sta ityupapadyate /
na cātra tathā yeyajāmahābhāvaḥ, yajatiṣu yeyajāmahavidhānāt /
anuyājānāṃ ca tadbhāvāt /
naca paryudāsastadānanuyājeṣviti, kātyāyanamatena niyamaprasakteḥ /
tasmādvihitapratiṣiddhatayā vikalpa iti prāptam /
evaṃ prāpta ucyate-uktaṃ ṣoḍaśigrahaṇayorvikalpa iti /
nahi tatrānyā gatirasti /
tenāṣṭādoṣaduṣṭo 'pi vikalpa āsthīyate pakṣe 'pi prāmāṇyānmā bhūtpramatagītateti /
iha tu paryudāsenāpyupapattau saṃbhavantyāmanyāyyaṃ vikalpāśrayaṇamayuktam /
evaṃ hi tadā nañaḥ saṃbandho 'nanuyājeṣu yajatiṣvanuyājavartiteṣu yeyajāmahaḥ kartavya iti /
kimato yadyavam /
etadato bhavati-nānuyājeṣvityetadvākyamaparipūrṇaṃ sākāṅkṣaṃ pūrvavākyaikadeśena saṃbhantsyate yadetadyeyajāmahaṅkarotītyetannānuyājeṣu yāvaduktaṃ syādanuyājavarjiteṣviti tāvaduktaṃ

bhavati nānuyājeṣviti /
tathāca yajitiviśeṣaṇārthatvādananuyājavidhirevāyamiti pratiṣedhābhāvānna vikalpaḥ /
na cābhiyuktatarapāṇinivirodhe kātyāyanasyāsadvāditvaṃ nityasamāsavādinaḥ saṃbhavati /
sa hi vibhāṣādhikāre samāsaṃ śāsti /
tasmādanuyājavarjiteṣu yeyajāmahavidhānamiti siddham /

varṇakāntaramāha-
athavaitāsviti /
yathā hi sukṛtaduṣkṛtayoramūrtayoḥ kalpanaṃ nāñjasaṃ mūrtyanuvidhāyitvātkampasya /
tathānyadīyayoranyatra saṃcāro 'pyanupapanno 'mūrtatvādeva /
tasmādyatra vidhūnanamātraṃ śrutaṃ tatra kampanena varaṃ svakāryārambhāccālanamātrameva lakṣyatāṃ na tu tato 'pagatyānyatra saṃcāraḥ kalpanāgauravaprasaṅgāt /
tasmātsvakāryārambhāccālanaṃ vidhūnanamiti prāpte 'bhidhīyate-yatra tāvadupāyanaśrutistatrāvaśyaṃ tyāgo vidhūnanaṃ vaktavyam /
kvacidapi cedvidhūnanaṃ tyāge vartate tathā satyanyatrāpi tatraiva vartitumarhati /
evaṃ hi na varteta yadi vidhūnanamiha mukhyaṃ labhyeta /
na caitadasti /
tatrāpi svakāryāccālanasya lakṣyamāṇatvāt /
naca prāmāṇikaṃ kalpanāgauravaṃ lohagandhitāmācarati /
apicānekārthatvāddhātūnāṃ tyāge 'pi vidhūyate mukhyameva bhaviṣyati /
prācuryeṇa tyāge 'pi loke prayogadarśanāt /
vinigamanahetorabhāvāt /
gaṇakārasya copalakṣaṇatvenāpyarthanirdeśasya tatra darśanāt /
tasmāddhānārtha evātreti yuktam //26//



____________________________________________________________________________________________


START BsVBh_3,3.16.27

sāṃparāye tartavyābhāvāt tathā hy anye | BBs_3,3.27 |
nanu pāṭhakramādardhapathe sukṛtaduṣkṛtataraṇe pratīyete /
vidyāsāmarthyācca prāgevāvagamyete /
tathā śāṭhyāyanināṃ tāṇḍināṃ ca śruteḥ /
śrutyarthau ca pāṭhakramādbalīyāṃsau, 'agnihotraṃ juhoti yavāgūṃ pacati'ityatra yathā /
tasmātpūrvapakṣābhāvādanārabhyametat /
atrocyate /
naitatpāṭhakramamātramapi tu śrutistatsukṛtaduṣkṛte vidhūnuta iti /
taditi hi sarvanāma tasmādarthe sannihitaparāmarśakaṃ tasya hetubhāvamāha /
sannihitaṃ ca yadanantaraṃ

śrutam /
taccārdhapathavarti virajānadīmano 'bhigamanamityardhapatha eva sukṛtaduṣkṛtatyāgaḥ /
naca śrutyantaravirodhaḥ /
ardhapathe 'pi pāpavidhūnane brahmalokasaṃbhavātprākkālatopapatteḥ /
evaṃ śāṭhyāyanināmapyavirodhaḥ /
nahi tatra jīvanniti vā jīvata iti vā śrutam /
tathā cārdhapatha eva sukṛtaduṣkṛtavimokaḥ /
evañca na paryaṅkavidyātastatprakṣaya iti pūrvaḥ pakṣaḥ /
rāddhāntastu vidyāsāmarthyavidhūtakalmaṣasya jñānavata uttareṇa pathā gacchato brahmaprāptirna cāprakṣīṇakalmaṣasyottaramārgagamanaṃ saṃbhavati /
yathā yavāgūpākātprāgnāgnihotram /
yamaniyamādyanuṣṭhānasahitāyā vidyāyā uttareṇa mārgeṇa paryaṅkasthabrahmaprāptyupāyatvaśravaṇāt /
aprakṣīṇapāpmanaśca tadanupapatteḥ /
vidyaiva tādṛśī kalmaṣaṃ kṣapayati kṣapitakalmaṣaṃ cottaramārgaṃ prāpayatīti kathamardhapathe kalmaṣayaḥ /
tasmātpāṭhakramabādhenārthakramo 'nusartavyaḥ /
nanu na pāṭhakramamātramatra, taditi sarvanāmaśrutyā saṃnihitaparāmarśādityuktam /
tadayuktaṃ, buddhisaṃnidhānamātramatropayujyate nānyat, taccānantarasyeva vidyāprakaraṇādvidyāyā apīti samānā śrutirubhayatrāpīti /
arthapāṭhau pariśiṣyete tatra cārtho balīyāniti /
naca tāṇḍyādiśrutyavirodhaḥ pūrvapakṣe /
aśva iva romāṇi vidhūyeti hi svatantrasya puruṣasya vyāpāraṃ brūte, naca paretasyāsti svātantryam, tasmāttadvirodhaḥ //27//



____________________________________________________________________________________________


START BsVBh_3,3.16.28

chandata ubhayāvirodhāt | BBs_3,3.28 |
kebhyaścitpadebhya idaṃ sūtram /
nanu yathā paretasyottareṇa pathā brahmaprāptirbhavatīti vidyāphalamevaṃ tasyaivārdhapathe sukṛtaduṣkṛtahānirapi bhaviṣyatīti śaṅkāpadāni tebhya uttaramidaṃ sūtram /
tadvyācaṣṭe-
yadi ca dehādapasṛptasyeti /
vidyāphalamapi brahmaprāptirnāparetasya bhavitumarhati śaṅkāpadebhyaḥ /
yathāhuḥ-nājanitvā tatra gacchantīti /
sukṛtaduṣkṛtaprakṣayastu satyapi naraśarīre saṃbhavatīti samarthasya hetoryamaniyamādisahitāyā vidyāyāḥ karyakṣayāyogādyukto jīvata eva sukṛtaduṣkṛtakṣaya iti siddham /
chandataḥ svacchandataḥ svecchayeti yāvat /
svecchayānuṣṭhānaṃ yamaniyamādisahitāyā vidyāyāḥ /
tasya jīvataḥ puruṣasya syānna mṛtasya /
tatpūrvakaṃ casukṛtaduṣkṛtahānaṃ syājjīvata eva /
samarthasya kṣepāyogāt /
evaṃ kāraṇānantaraṃ kāryotpāde sati nimittanaimittakayostadbhāvasyopapattistāṇḍiśāṭhyāyaniśrutyośca saṃgatiritarathā svātantryābhāvenāsaṃgatiruktā syāt /
tadanenobhayāvirodho vyākhyātaḥ /
ye tu parasya viduṣaḥ sukṛtaduṣkṛte kathaṃ paratra saṃkrāmata iti śaṅkottaratayā sūtraṃ vyācakhyuḥ /
chandataḥ saṃkalpata iti śrutismṛtyoravirodhādeva /
na tvatrāgamagamyer'the svātantryeṇa yuktirniveśanīyete /
teṣāmadhikaraṇaśarīrānupraveśe saṃbhavatyarthāntaropavarṇanamasaṅgatameveti //28//



____________________________________________________________________________________________


START BsVBh_3,3.17.29.-30
gater arthavattvam ubhayathānyathā hi virodhaḥ | BBs_3,3.29 |
yathā hānisaṃnidhāvupāyanamanyatra śrutamiti, yatrāpi kevalā hāniḥ śrūyate tatrāpi upāyanamupasthāpayatyevaṃ tatsannidhāveva devayānaḥ panthāḥ śruta iti yatrāpi sukṛtaduṣkṛtahāniḥ kevalā śrutā tatrāpi devayānaṃ panthānamupasthāpayitumarhati /
naca nirañjanaḥ paramaṃ sāmyamupaitītyanena virodhaḥ /
devayānena pathā brahmalokaprāptau nirañjanasya paramasāmyopapatteḥ /
tasmāddhānimātre devayānaḥ panthāḥ saṃbadhyata iti prāptam /
evaṃ prāpta ucyate-vidvān puṇyapāpe vidhūyanirañjanaḥ paramaṃ sāmyamupaitīti hi viduṣo vidhūtapuṇyapāpasya vidyayā kṣemaprāptimāha /
bhramanibandhano 'kṣemo yāthātmyajñānalakṣaṇayā vidyayā vinivartanīyaḥ /
nāsau deśaviśeṣamapekṣate /
nahi jātu rajjau sarpabhramanivṛttaye samutpannaṃ rajjutattvajñānaṃ deśaviśeṣamapekṣate /
vidyotpādasyaiva svavirodhyavidyānivṛttirūpatvāt /
naca vidyotpādāyā brahmalokaprāptirapekṣaṇīyā /
yamaniyamādiviśuddhasattvasyehaiva śravaṇādibhirvidyotpādāt /
yadi paramārabdhakāryakarmakṣapaṇāya śarīrapātāvadhyapekṣeti na devayānenāstīhārtha iti śrutidṛṣṭavirodhānnāpekṣitavya iti /
asti tu paryaṅkavidyāyāṃ tasyārtha ityuktaṃ dvitīyena sūtreṇeti /
ye tu yadi puṇyamapi nivartate kimarthā tarhi gatarityāśaṅkya sūtramavatārayanti /
gaterarthavattvamubhayathā duṣkṛtanivṛttyā sukṛtanivṛttyā ca /
yadi punaḥ puṇyamanuvarteta brahmalokagatasyāpīha puṇyaphalopabhogāyavṛttiḥ syāt /
tathā caitena pratipādyamānāgatyanāvṛttiśrutivirodhaḥ /
tasmādduṣkṛtasyeva sukṛtasyāpi prakṣaya iti taiḥ punaranāśaṅkanīyamevāśaṅkitam /
vidyākṣiptāyāṃ hi gatau keyamāśaṅkā yadi kṣīṇasukṛtaḥ kimarthamayaṃ yātīti /
nahyeṣā sukṛtanibandhanā gatirapi tu vidyānibandhanā /
tasmādvṛddhoktamevopavarṇanaṃ sādhviti //29//


____________________________________________________________________________________________


START BsVBh_3,3.17.31

aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām | BBs_3,3.31 |
prakaraṇaṃ hi dharmāṇāṃ niyāmakam /
yadi tu tannādriyate tato darśapūrṇamāsajyotiṣṭomādidharmāḥ saṃkīryeran /
naca teṣāṃ vikṛtiṣu sauryādiṣu dvādaśāhādiṣu codakataḥ prāptiḥ /
sarvatraupadeśikatvāt /
naca darvihomasyāprakṛtivikārasyādharmakatvam /
naca sarvadharmayuktaṃ karma kiñcidapi śakyamanuṣṭhātum /
na caivaṃ sati śrutyādayo 'pi viniyojakāsteṣāmapi hi prakaraṇena sāmānyasaṃbandhe sati viniyojakatvāt /
yatrāpi vināprakaraṇaṃ śrutyādibhyo viniyogo 'vagamyate tatrāpi tannirvāhāya prakaraṇasyāvaśyaṃ kalpanīyatvāt /
tasmātprakaraṇaṃ viniyogāya

tanniyamāya cāvaśyābhyupetavyamanyathā śrutyadīnāmaprāmāṇyaprasakteḥ /
tasmādyāsvevopāsanāsu devayānaḥ pitṛyāṇo vā panthā āmnātastāsveva na tūpāsanāntareṣu tadanāmnānāt /
naca 'ye ceme 'raṇye śraddhātapa ityupāsate'iti sāmānyavacanātsarvavidyāsu tatpathaprāptiḥ /
śraddhātapaḥparāyaṇānāmeva tatra tatpathaprāptiḥ śrūyate, na tu vidyāparāyaṇānām /
apicaivaṃ satyekasyāṃ vidyāyāṃ mārgopadeśaḥ sarvāsu vidyāsvityekatraiva mārgopadeśaḥ kartavyo na vidyāntare /
vidyāntare ca śrūyate /
tasmānna sarvopāsanāsu pathiprāptiriti prāptam /
evaṃ prāpte ucyate-'ye ceme 'raṇye śraddhātapa ityupāsate'iti na śraddhātapomātrasya pathiprāptimāhāpi tu vidyayā tadārohantītyatra nāvidvāṃsastapasvina iti kevalasya tapasaḥ śraddhāyāśca tatprāptipratiṣedhādvidyāsahite śraddhātapasī tatprāpyupāyatayā vadan vidyāntarīlānāmapi pañcāgnividyāvidbhiḥ samānamārgatāṃ darśayati /
tathānyatrāpi pañcāgnividyādhikāre 'bhidhīyate-'ya evametādvidurye cāmī araṇye śraddhāṃ satyamupāsate'iti /
satyaśabdasya brahmaṇyevānapekṣapravṛttitvāt /
tadeva hi satyamanyasya mithyātvena kathañcidāpekṣikasatyatvāt /
pañcāgnividāṃ cetthaṃvittayaivopāttatvāt /
vidyāsāhacaryācca vidyāntaraparāyaṇānāmevedamupādānaṃ nyāyyam /
mārgadvayabhraṣṭānāṃ cādhogatiśravaṇāt /
tatrāpi ca yogyatayā devayānasyaivehādhvano 'bhisaṃbandhaḥ /
etaduktaṃ bhavati-bhavetprakaraṇaṃ niyāmakaṃ yadyaniyamapratipādakaṃ vākyaṃ śrautaṃ smārtaṃ vā na syādasti tu tattasya ca prakaraṇādbalīyastvam /
tasmādaniyamo vidyāntareṣvapi saguṇeṣu devayānaḥ panthā asakṛnmārgopadeśasya ca prayojanaṃ varṇitaṃ bhāṣyakṛteti //31//



____________________________________________________________________________________________


START BsVBh_3,3.19.32

yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.32 |
saguṇāyāṃ vidyāyāṃ cintāṃ kṛtvā nirguṇāyāṃ cintayati /
nirguṇāyāṃ vidyāyāṃ nāpavargaḥ palaṃ bhavitumarhati /
śrutismṛtītihāsapurāṇeṣu viduṣāmapyapāntaratamaḥprabhṛtīnāṃ tattaddehaparigrahaparityāgau śrūyete /
tadapavargaphalatve nopapadyate /
apavṛktasya tadanupapatteḥ /
upapattau vā tallakṣaṇāyogāt /
apunarāvṛttirhi tallakṣaṇam /
tena satyāmapi vidyāyāṃ tadanupapatterna mokṣaḥ /
phalaṃ, vidyāyāṃ vibhūtayastu tāstāstasyāḥ phalam /
apunarāvṛttiśrutiḥ punastatpraśaṃsārtheti manyate /
naca 'tāvadevāsya ciraṃ yāvanna vimokṣye 'tha saṃpatsye'iti śruterviduṣo dehapātāvadhipratīkṣāvadvasiṣṭhādīnāmapi prārabdhakarmaphalopabhogapratīkṣeti sāṃpratam /
yena hi karmaṇā vasiṣṭhādīnāmārabdhaṃ śarīraṃ tatpratīkṣā syāt /
tathāca na śarīrāntaraṃ te gṛhṇīyuḥ /
naca tāvadeva ciramityetadapyārjavena ghaṭate /
samarthahetusaṃnidhau kṣepāyogāt /
tasmādetadapi vidyāstutyaiva gamayitavyam /
tasmānnāpavargo vidyāphalam /
tathā cāpavargākṣepeṇa pūrvaḥ pakṣaḥ /
atra ca pākṣikaṃ mokṣahetutvamityāpātataḥ, ahetutvaṃ veti tu pūrvapakṣatattvam /
rāddhāntastu-vidyākarmasvanuṣṭhānatoṣiteśvaracoditam /
adhikāraṃ samāpyaite pratiśanti paraṃ padam //
nirguṇāyāṃ vidyāyāmapavargalakṣaṇaṃ śrūyamāṇaṃ na stutimātratayā vyākhyāyamucitam /
paurvāparyaparyālocane bhūyasīnāṃ śrutīnāmatraiva tātparyāvadhāraṇāt /
naca yatra tātparyaṃ tadanyathayituṃ yuktam /
uktaṃ hi 'na vidhau paraḥ śabdārtha'iti /
naca viduṣāmapāntaratamaḥprabhṛtīnāṃ tattaddehasaṃtārātsatyāmapi brahmavidyāyāmanirmokṣānna brahmavidyā mokṣasya heturiti sāmpratam /
hetorapi sati pratibandhe kāryānupajano na hetubhāvamapakāroti /
nahi vṛntaphalasaṃyogapratibaddhaṃ gurutvaṃ na patanamajījanaditi pratibandhāpagame tatkurvanna taddhetuḥ /
naca na setupratibandhānāmapāṃ nimnadeśānabhisarpaṇamiti setubhede na nimnamabhisarpanti /
tadvadihāpi vidyākarmārādhanāvarjiteśvaravihitādhikārapadapratibaddhā brahmavidyā yadyapi na muktiṃ dattavatī tathāpi tatparisamāptau pratibandhavigame dāsyati /
yathā hi prārabdhavipākasya karmaṇaḥ prakṣayaṃ pratīkṣamāṇaścaramadehasamutpannabrahmasākṣātkāro 'pi dhriyate 'tha tatprakṣayānmokṣaṃ prāpnoti /
evaṃ prārabdhādhikāralakṣaṇaphalavidyākarmā puruṣo vasiṣṭhādirvidvānapi tatkṣayaṃ pratīkṣamāṇo yugupatkrameṇa vā tattaddehaparigrahaparityāgau kurvanmukto 'pyanābhogātmikayā prakhyayā sāṃsārika ava viharati /
tadidamuktam-
sakṛtpravṛttameva hi te karmāśayamadhikāraphaladānāyeti /
prārabdhavipākāni tu karmāṇi varjayitvā vyapagatānijñānenaivātivāhitāni /
na caite jātismarā iti /

yo hi paravaśo dehaṃ parityājyate dehāntaraṃ ca nītaḥ pūrvajanmānubhūtasya smarati sa janmavāñjātismaraśca /
gṛhādiva gṛhāntare svecchayā kāyāntaraṃ saṃcaramāṇo na jātismara ākhyāyate /
vyudya vivādaṃ kṛtvā /
vyatirekamāha-
yadi hyupayukte sakṛtpravṛtte prārabdhavipāke karmaṇi karmāntaramaprārabdhavipākamiti /
syedetat /
vidyayāvidyādikleśanivṛttau nāvaśyaṃ niḥśeṣasya karmāśayasya nivṛttinaranādibhavaparamparāhitasyāniyatavipākakālasyāsaṅkhyeyatvātkārmaśayasyetyata āha-
na cāvidyādikleśadāhe satīte /
nahisamāne vināśahetau kasyacidvināśo nāparasyeti śakyaṃ vaditum /
tatkimidānīṃ pravṛttaphalamapi karma vinaśyet /
tathāca na viduṣo vasiṣṭhāderdehadhāraṇetyata āha-
pravṛttaphalasya tu karmaṇa iti /
tasya tāvadeva ciramiti śrutiprāmāṇyādanāgataphalameva karma kṣīyate na pravṛttaphalamityavagamyate /
apica nādhikāravatāṃ sarveṣāmṛṣīṇāmātmatattvajñānaṃ tenāvyāpako 'pyayaṃ parvapakṣa ityāha-
jñānāntareṣu ceti /
tatkinteṣāmanirmokṣa eva, netyāha-
te paścādaiśvaryakṣaya iti /
nirviṇṇā
viraktāḥ /
pratisaṃcaraḥ pralayaḥ /
apica svargādāvanubhavapathamanārohati śabdaikasamadhigamye vicikitsā syādapi mandadhiyāmāmuṣmikaphalatvaṃ prati /
yathā cārthavādaḥ-'ko hi tadveda yadamuṣmiṃlloke 'sti vā na veti' /
advaitajñānaphalatve mokṣasyānubhavasiddhe vicikitsāgandho 'pi nāstītyāha-
pratyakṣaphalatvācceti /
advaitatattvasākṣātkāro hi avidyāsamāropitaṃ prapañcaṃ samūlaghātaṃ nighnanghoraṃ saṃsārāṅgāraparitāpamupaśamayati puruṣasyetyanubhavādapi sphuṭamupapatidraḍhimnaśca śrutirdarśitā /
taccānubhavādvāmadevādīnāṃ siddham /
nanu tattvamasi vartasa iti vākyaṃ kathamanubhavameva dyotayatītyata āha-
nahi tattvamasītyasyeti /
vartamānāpadeśasya bhaviṣyadarthatā mṛtaśabdādhyāhāraścāśakya ityarthaḥ //32//


____________________________________________________________________________________________


START BsVBh_3,3.20.33

akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 |

akṣagaviṣayāṇāṃ pratiṣedhadhiyāṃ sarvavedavartinīnāmavarodha upasaṃhāraḥ pratiṣedhasāmānyādakṣarasya tadbhāvapratyabhijñānāt /
ānandādayaḥ pradhānasyetyatrāyamartho yadyapi bhāvarūpeṣu viśeṣaṇeṣu siddhastantryāyatayā ca niṣedharūpeṣviti siddha eva /
tathāpi tasyaivaiṣa prapañco 'vagantavyaḥ /
nidarśanam /
jāmadagnye 'hīna iti /

yadyapi śābare dattottaramatrodāharaṇāntaraṃ tathāpi

tulyanyāyatayaidapi śakyamudāhartumityudāharaṇāntaraṃ darśitam /
tatra śābaramudāharaṇamastyādhānaṃ yajurvedavihitam-'ya evaṃ vidvānagnimādhatta'iti /
tadaṅgatvena yajurveda eva 'ya evaṃ vidvānvāravantīyaṃ gāyati ya evaṃ vidvānyajñāyajñīyaṃ gāyati ya evaṃ vidvānvāmadevyaṃ gāyati'iti vihitam /
etāni ca

sāmāni sāmavedeṣūtpannāni /
tatredaṃ saṃdihyate-kimetāni yatrotpadyante tatratyainevoccaiṣṭvena svareṇādhāne prayoktavyānyatha yatra viniyujyante tatratyenopāṃśutvena svareṇa 'uccaiḥ sāmnopāṃśu yajuṣā iti śruteḥ /
kiṃ tāvatprāptam /
utpattividhinaivāpekṣitopāyatvātmanā vihitatvādaṅganāṃ tasyaiva prāthamyāttannibandhana evoccaiḥsvare prāpta ucyate-
guṇamukhyavyatikrame tadarthatvānmukhyena vedasaṃyogaḥ /
ayamarthaḥ-utpattividhirguṇo viniyogavidhistu pradhānaṃ, tadanayorvyātikrame virodhe utpattividhyālocanenoccaiṣṭvaṃ viniyogavidhyālocanena copāṃśutvaṃ so 'yaṃ virodho vyatikramastasminvayatikrame mukhyena pradhānena niyujyamānatvarūpeṇa tasya vāravantīyādervedasaṃyogo grāhyo notpadyamānatvena guṇena /
kutaḥ, viniyujyamānatvasya mukhyatvenotpadyamānatvasya guṇatvena tadarthatvādviniyujyamānārthatvādutpadyamānatvasya /
etaduktaṃ bhavati-yadyapyutpattividhāvapi cātūrūpyamasti vidhitvasyāviśeṣāt /
tanmātranāntarīyakatvācca cātūrūpyasya /
tathāpi vākyānāmaidaṃparyaṃ bhidyate /
ekasyaiva vidherutpattiviniyogādhikāraprayogarūpeṣu caturṣu madhye kiñcideva rūpaṃ kenacidvākyenollikhyate yadanyato 'prāptam /
tatra yadyapi sāmavede sāmāni vihitāni tathāpi tadvākyānāṃ tadutpattimātraparatā viniyogasya yājurvaidikaireva vākyai prāptatvāt /
tathācotpattivākyebhyaḥ samīhitārthāpratilambhādviniyogavākyebhyaśca tadavagatestadarthānyevotpattivākyāni bhavantīti tatra yena vākyena viniyujyante tasyaiva svarasya sādhanatvaṃsaṃsparśino grahaṇaṃ na tu rūpamātrasparśina iti /
bhāṣyakārīyamapyudāharaṇamevameva yojayitavyam /
udrātṛvedotpannānāṃ mantraṇāmudgātrā prayoge prāpte

adhvaryupradānake 'pi puroḍāśe viniyuktatvātpradhānānurodhenādhvaryuṇaiva teṣāṃ prayogo nodgātreti dārṣṭāntike yojayati-
evamihāpīti //33//


____________________________________________________________________________________________


START BsVBh_3,3.20.34

iyadāmananāt | BBs_3,3.34 |
'guhāṃ praviṣṭāvātmānau'ityatra siddho 'pyarthaḥ prapañcyate /
ekatra bhoktrabhoktrorvedyatā, anyatra bhoktroreveti vedyabhedādvidyābheda iti /
naca sṛṣṭirupadadhātītivatpibadapiballakṣaṇāparaṃ pibantāviti netumucitam /
sati mukhyārthasaṃbhave tadāśrayaṇāyogāt /
naca vākyaśeṣānurodhāttadāśrayaṇam /
saṃdehe hi vākyaśeṣānnirṇayo naca mukhyalākṣaṇikagrahaṇaviṣayo viṣayaḥ saṃbhavati, tulyabalatvābhāvāt /
prakaraṇasya ca tato balīyasā vākyena bādhanāt /
tasmādvedyabhedādvidyābheda iti prāpta ucyate-dvāsuparṇetyatra ṛtaṃ pibantāvityatra ca dvitvasaṃkhyotpattau pratīyate tena samānatautsargikī /
pibantāviti dvayoḥ pibantā yā sā bādhanīyā, sā copakramopasaṃhārānurodhena na dvayorapi tu chatrinyāyena lākṣāṇikī vyākhyeyā /
yena hyupakramyate yena copasaṃsthiyate tadanurodhena madhyaṃ jñeyam /
yathā jāmitvadoṣasaṃkīrtanopakrame tatpratisamādhānopasaṃhāre ca saṃdarbhe madhyapātino viṣṇurūpāṃśu yaṣṭavyo 'jāmitvāyetyādayaḥ pṛthagvidhitvamalabhamānā vidhitvamavivakṣitvārthavādatayā nītāstatkasya hetorekavākyatā hi sādhīyasī vākyabhedāditi /
tathehāpi tadanurodhena pibadapibatsamūhaparaṃ lakṣaṇīyaṃ pibantāvityanena /
tathāca vedyābhedādvidyābheda iti /
apica triṣvapyeteṣu vedānteṣu prakaraṇatraye 'pi paurvāparyaparyālocanayā paramātmavidyaivāvagamyate /
yadyevaṃ kathaṃ tarhi jīvopādānamastvityata āha-
tādātmyavivakṣayeti /
nāsyāṃ jīvaḥ pratipādyate kintu paramātmano 'bhedaṃ jīvasya darśayitumasāvanūdyate /
paramātmavidyāyāścābhedaviṣayatvānna bhedābhedavicārāvatāraḥ /
tasmādaikavidyamatra siddham //34//



____________________________________________________________________________________________


START BsVBh_3,3.22.35

antarā bhūtagrāmavatsvātmanaḥ | BBs_3,3.35 |
kauṣītakeyakaholacākrāyaṇoṣastapraśnopakramayorvidyornairantaryeṇāmnātayoḥ kimasti bhedo na veti viśaye bheda eveti bhrūmaḥ /
kutaḥ-yadyapyubhayatra praśnottarayorabhedaḥ pratīyate, tathāpi tatsyaivaikasya punaḥ śruteraviśeṣādānarthakyaprasaṅgādyajatyabhyāsavadbhedaḥ prāptaḥ /
na caikasyaiva tāṇḍināṃ navakṛtva upadeśe 'pi yathā bhedo na bhavati 'sa ātmā tattvamasi śvetaketo'ityatra tathehāpyabheda iti yuktam /
bhūya eva mā bhagavān vijñāpayatu, iti hi tatra śrūyate tenābhedo yujyate /
na ceha tathāsti /
tena yadyapīha vedyābhedo 'vagamyate

tathāpyekatra tasyaivāśanāyādimātrātyayopādherupāsanādekatra ca kāryakaraṇavirahopādherupāsanādvidyābheda eveti prāpte pratyucyate /
naitadupāsanāvidhānaparamapi tu vastusvarūpapratipādanaparaṃ praśnaprativacanālocanenopalabhyate /
kimato yadyevam /
etadato bhavati-vidheraprāptaprāpaṇārthatvātprāptāvanupapattiḥ /
vastusvarūpaṃ tu punaḥpunarucyamānamapi na doṣamāvahati śatakṛtvo 'pi hi pathyaṃ vadantyāptāḥ /
viśeṣatastu vedaḥ pitṛbhyāmapyabhyarhitaḥ /
naca sarvathā paunaruktyam /
ekatrāśanāyādyatyayādanyatra ca kāryakāraṇapravilayāt /
tasmādekā vidyā pratyabhijñānāt /
ubhābhyāmapi vidyābhyāṃ bhinna ātmā pratipādyate iti yo manyate pūrvapakṣaikadeśī taṃ prati sarvāntaratvavirodho darśitaḥ //35//



____________________________________________________________________________________________


START BsVBh_3,3.22.36

anyathā bhedānupapattir iti cen nopadeśāntaravat | BBs_3,3.36 |
asya tu pūrvapakṣatattvābhiprāyo darśitaḥ /
sugamamanyat //36//



____________________________________________________________________________________________


START BsVBh_3,3.23.37

vyatihāro viśiṃṣanti hītaravat | BBs_3,3.37 |
utkṛṣṭasya nikṛṣṭarūpāpatternobhayatrobhayarūpānucintanam /
api tu nikṛṣṭe jīva utkṛṣṭarūpābhedacintanam /
evaṃ hi nikṛṣṭa utkṛṣṭo bhavatīti prāptam /
evaṃ prāpta ucyate-itaretarānuvādenetaretararūpavidhānādubhayatrābhayacintanaṃ vidhīyate /
itarathā tu yo 'haṃ so 'sāvityetāvadevocyeta /
jīvātmānamanūdyeśvaratvamasya vidhīyeta /
na tvīśvarasya jīvātmatvaṃ yo 'sau so 'hamiti /
yathā tattvamasītyatra /
tasmādubhayarūpamubhayatrādhyānāyopadiśyate /
nanvevamutkṛṣṭasya nikṛṣṭatvaprasaṅga ityuktaṃ tatkimidānīṃ saguṇe brahmaṇyupāsyamāne 'sya vastuto nirguṇasya nikṛṣṭatā bhavati /
kasmaicitphalāya tathā dhyānamātraṃ vidhīyate na tvasya nikṛṣṭatāmāpādayatīti cedihāpi vyatihārānucintanamātramupadiśyate phalāya na tu nikṛṣṭatā bhavatyutkṛṣṭasya /
anvācayaśiṣṭaṃ tu tādātmyadārḍhyaṃ bhavannopekṣāmahe /
satyakāmādiguṇopadeśaiva tadguṇeśvarasiddhiriti siddhamubhayatrobhayātmatvādhyānamiti //37//



____________________________________________________________________________________________


START BsVBh_3,3.24.38

saiva hi satyādayaḥ | BBs_3,3.38 |
tadvai tadetadeva tadāsa satyameva sa yo haitanmahadyakṣaṃ prathamajaṃ vedaṃ satyaṃ brahmeti jayatīmāṃllokāñjita ityasāvasadya evametanmahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti satyaṃ hyeva brahma /
pūrvoktasya hṛdayākhyasya brahmaṇaḥ satyamityupāsanamanena saṃdarbheṇa vidhīyate /
taditi hṛdayākhyaṃ brahmaikena tadā parāmṛśati /
etadeveti vakṣyamāṇaṃ prakārāntaramasya parāmṛśati /
tattādāgre āsa babhūva /

kiṃ tadityata āha-satyameva /
sacca mūrtaṃ tyaccāmūrtaṃ ca sattyam /
tadupāsakasya phalamāha-sa yo haitamiti /
yaḥ prathamajaṃ yakṣaṃ pūjyaṃ veda /
kathaṃ vedetyata āha-satyaṃ brahmetīti /
sa jayatīmān lokān /
kiñca jito vaśīkṛta inuśabda itthaṃśabdasyārthe vartate /
vijetavyatvena buddhisaṃnihitaṃ śatruṃ parāmṛśati-asāviti /
asadbhavennaśyet /
uktamarthaṃ nigamayati-ya evametaditi /
evaṃ vidvānkasmājjayatītyata āha-satyameva yasmādbrahmeti /
atastadupāsanāt phalotpādo 'pi satya ityarthaḥ /
tadyattatsatyaṃ kimasau /
atrāpi tatpadābhyāṃ rūpaprakārau parāmṛṣṭau /
kasmiṃnnālambane tadupāsanīyamityata uttaram-sa ādityo ya eṣa ityādinā tasyopaniṣadaharahamiti /
hanti pāpmānaṃ jahāti ca ya evaṃ vedetyantena /
upaniṣat rahasyaṃ nāma /
tasya nirvacanaṃ-hanti pāpmānaṃ jahāti ceti /
hanterjahātervā rūpametat /
tathāca nirvacanaṃ kurvanphalaṃ pāpahānimāheti /
tamimaṃ viṣayamāha bhāṣyakāraḥ-
yo vai haitamiti /
sanāmākṣaropāsanāmiti /

tathāca śrutiḥ-'tadetadakṣaraṃ satyamiti sa ityekamakṣaraṃ tītyekamakṣaraṃ yamityekamakṣaraṃ prathamottame akṣare satyaṃ madhyato 'nṛtaṃ tadetadanṛmubhayataḥ satyena parigṛhītaṃ satyabhūyameva bhavati naivaṃvidvāṃsamanṛtaṃ hinasti'iti /
tītīkārānubandha uccāraṇārthaḥ /
niranubandhastakāro draṣṭavyaḥ /
atra hi prathamottame akṣare satyaṃ mṛtyurūpābhāvāt /
madhyato madhye 'nṛtamanṛtaṃ hi mṛtyuḥ /
mṛtyvanṛtayostakārasāmyāt /
tadetadanṛtaṃ mṛtyurūpamubhayataḥ satyena parigṛhītam /
antarbhāvitaṃ satyarūpābhyām /
ato 'kiñcitkaraṃ tatsatyabhūyameva satyabāhulyameva bhavati /
śeṣamatirohitārtham /
seyaṃ satyavidyāyāḥ sanāmākṣaropāsanatā /
yadyapi tadyatsatyamiti

prakṛtānukarṣeṇābhedaḥ pratīyate tathāpi phalabhedena bhedaḥ sādhyabhedeneva nityakāmyaviṣayordarśapūrṇamāsābhyāṃ svargakāmo yajeta yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeteti śāstrayoḥ

satyapyanubandhābhede bheda iti prāpte pratyucyate-ekaiveyaṃ vidyā tatsatyamiti prakṛtaparāmarśādabhedena pratyabhijñānāt /
naca phalabhedaḥ /
tasyopaniṣadaharahamiti tasyaiva yadaṅgāntaraṃ rahasyanāmnopāsanaṃ tatpraśaṃsārthor'thavādo 'yaṃ na phalavidhiḥ /
yadi punarvidyāvidhāvadhikāraśravaṇābhāvāttatkalpanāyāmārthavādikaṃ phalaṃ kalpyeta tato jāteṣṭāvivāgṛhyamāṇaviśeṣatayā

saṃvalitādhikārakalpanā tataśca samastārthavādikaphalayuktamekamevopāsanamiti siddham /
parakīyaṃ vyākhyānamupanyasyati-
kecitpunariti /
vājasaneyakamapyakṣyādityaviṣayaṃ chāndogyamapītyupāsyābhedādabhedaḥ /
tataśca vājasaneyoktānāṃ satyādīnāmupasaṃhāra ityatrārthe saiva hi satyādaya iti sūtraṃ vyākhyātaṃ tadetaddūṣayati-
tanna sādhviti /
jyotiṣṭomakarmasaṃbandhanīyamudgīthavyapāśrayeti /

anubandhābhede 'pi sādhyabhedādbheda iti vidyābhedādanupasaṃhāra iti //38//


____________________________________________________________________________________________


START BsVBh_3,3.25.39

kāmādītaratra tatra cāyatanādibhyaḥ | BBs_3,3.39 |
chāndogyavājasaneyavidyayoryadyapi saguṇanirguṇatvena bhedaḥ /
tathāhi chāndogye-'atha ya ihātmānamanuvidya vrajanti etāṃśca satyānkāmān'ityātmavatkāmānāmapi vedyatvaṃ śrūyate /
vājasaneye tu nirguṇameva paraṃ brahmopadiśyate 'vimokṣāya brūhi'iti tathāpi tayoḥ parasparaguṇopasaṃhāraḥ /
nirguṇāyāṃ tāvadvidyāyāṃ brahmastutyarthameva saguṇavidyāsaṃbandhiguṇopasaṃhāraḥ saṃbhavī /
saguṇāyāṃ ca yadyapyādhyānāya na vaśitvādiguṇopasaṃhārasaṃbhavaḥ /
nahi nirguṇāyāṃ

vidyāyāmādhyātavyatvenaite coditā yenātrādhyeyatvena saṃbadhyerannapi tu satyakāmādiguṇanāntarīyakatvenaiteṣāṃ prāptirityupasaṃhāra ucyate /
evaṃ vyavasthita eṣa saṃkṣepo 'dhikaraṇārthasya-sāmyabāhulye 'pyekatrākāśādhāratvasyāparatra cākāśatādātmyasya śravaṇādbhede vidyayorna parasparaguṇopasaṃhāra iti pūrvapakṣaḥ /
rāddhāntastu sarvasāmyamevobhayatrāpyātmopadeśādākāśaśabdenaikatrātmokto 'nyatra ca daharākāśādhāraḥ sa evokta iti sarvasāmyādbrahmaṇyubhayatrāpi sarvaguṇopasaṃhāraḥ /
saguṇanirguṇatvena tu vidyābhede 'pi guṇopasaṃhāravyavasthā darśitā /
tasmātsarvamavadātam //39//



____________________________________________________________________________________________


START BsVBh_3,3.26.40

ādarādalopaḥ | BBs_3,3.40 |
asti vaiśvānaravidyāyāṃ tadupāsakasyātithibhyaḥ pūrvabhojanam /
tena yadyapīyamupāsanāgocarā na cintā sākṣāttathāpi tatsaṃbaddhaprathamabhojanasaṃbandhādasti saṃgatiḥ /
vicāragocaraṃ darśayati-
chāndogye vaiśvānaravidyāṃ prakṛtyeti /
vicāraprayojakaṃ saṃdehamāha--
kiṃ bhojanalopa iti /
atra pūrvapakṣābhāvena saṃśayamākṣipati-
tadyadbhaktamiti bhaktāgamanasaṃyogaśravaṇāditi /
uktaṃ khalvetatprathama eva tantre 'padakarmāprayojakaṃ nayanasya parārthatvāt'ityanena /
yathā somakrayārthānīyamānaikahāyanīsaptamapadapāṃśugrahaṇamaprayojakaṃ na punarekahāyanyā nayanaṃ prayojayati /
tatkasya hetoḥ /
somakrayeṇa tannayanasya prayuktatvāttadupajīvitvātsaptamapadapāṃśugrahaṇasyeti /
tathehāpi bhojanārthabhaktāgamanasaṃyogātprāṇāhuterbhojanābhāve bhaktaṃ pratyaprayojakatvamiti nāsti pūrvapakṣa

ityapūrvapakṣamidamadhikaraṇamityarthaḥ /
pūrvapakṣamākṣipya samādhatte-
evaṃ prāpte, na lupyeteti tāvadāha /
tāvacchabdaḥ siddhāntaśaṅkānirākaraṇārthaḥ /
pṛcchati-
kasmāt /
uttaram-ādarāt /

tadeva sphorayati-
tathāhīti /
jābālā hi śrāvayanti-'pūrvo 'tithibhyo 'śnīyāt'iti /
aśnīyāditi ca prāṇāgnihotrapradhānaṃ vacaḥ /
'yathā hi śrudhitā bālā mātaraṃ paryupāsate /
evaṃ sarvāṇi bhūtānyagnihotramupāsate'iti vacanādagnihotrasyātithīnbhūtāni pratyupajīvyatvena śravaṇāttadekavākyatayehāpi pūrvo 'tithibhyo 'śnīyāditi prāṇāhutipradhānaṃ lakṣyate /
tadevaṃ sati 'yathāha vai svayamahutvāgnihotraṃ parasya juhuyādityevaṃ tat'ityatithibhojanasya prāthamyaṃ ninditvāsvāmibhojanaṃ svāminaḥ prāṇāgnihotraṃ prathamaṃ prāpayantī prāṇāgnihotrādaraṃ karoti /
nanvāthriyatāmeṣā śrutiḥ prāṇahutiṃ kintu svāmibhojanapakṣa eva nābhojane 'pītyata āha-
yā hi na prāthamyalopaṃ sahate natarāṃ sā prāthamyavato 'gnihotrasya lopaṃ saheteti manyate /
īdṛśaḥ khalvayamādaraḥ prāṇāgnihotrasya yadatithitibhojanottarakālavihitaṃ svāmibhojanaṃ samayādapakṛṣyātithibhojanasya purastādvihitam /
tadyadāgnihotrasya dharmiṇaḥ prāthamyadharmalopamapi na sahate śrutistadāsyāḥ kaiva kathā dharmilopaṃ sahata ityarthaḥ /
pūrvapakṣākṣepamanubhāṣya dūṣayati-
nanu bhojanārthā iti /
yathā hi kauṇḍapāyināmayanagate agnihotre prakaraṇāntarānnaiyamikāgnihotrādbhinne dravyadevatārūpadharmāntararahitatayā tadākāṅkṣe sādhyasādṛśyena naiyamikāgnihotrasamānanāmatayā taddharmātideśena rūpadharmāntaraprāptirevaṃ prāṇāgnihotre 'pi

naiyamikāgnihotragatapayaḥprabhṛtiprāptau bhojanāgatabhaktadravyatā vidhīyate /
na caitāvatā bhojanasya prayojakatvam /
uktametadyathā bhojanakālātikramātprāṇāgnihotrasya na bhojanaprayuktatvamiti /
na caikadeśadravyatayottarārdhātsviṣṭakṛte samavadyatītivadaprayojakatvamekadeśadravyasādhanasyāpi

prayojakatvāt /
yathā jāghanyā patnīḥ saṃyājayantīti patnīsaṃyājānāṃ jāghanyekadeśadravyajuṣāṃ jāghanīprayojakatvam /
sa hi nāmāprayojako bhavati yasya prayojakagrahaṇamantareṇārtho na jñāyate /
yathā na prayojakapuroḍāśagrahaṇamantareṇottarārdhaṃ jñātuṃ śakyam /
śakyaṃ tu jāghanīvadbhaktaṃ jñātum /
tasmādyathā jāghanyantareṇāpi paśūpādānaṃ paraprayuktaśūpajīvanaṃ vā khaṇḍaśo māṃsavikrayiṇo muṇḍādivadākṛtirūpādīyate /
evaṃ bhaktamapi śakyamupādātum /
tasmānna bhojanasya lope prāṇāgnihotralopa iti manyate pūrvapakṣī /
adbhiriti tu pratinidhyupādānamāvaśyakatvāsūcanārthaṃ bhāṣyakārasya //40//



____________________________________________________________________________________________


START BsVBh_3,3.26.41

upasthite 'tastadvacanāt | BBs_3,3.41 |
taddhomīyamiti hi vacana kimapi saṃnihitadravyaṃ home viniyuṅkte tadaḥ sarvanāmnaḥ saṃnihitāvagamamantareṇābhidhānāparyavasānāttadanena svābhidhānaparyavasānāya tadyadbhaktaṃ prathamamāgacchediti saṃnihitamapekṣya nirvartitavyam /
tacca saṃnihitaṃ bhaktaṃ bhojanārthamityuttarārdhātsviṣṭakṛte samavadyatītivanna bhaktaṃ vāpo vā dravyāntaraṃ vā prayoktumarhati /
jāghanyāstvavayavabhedasya nāgnīṣomīyapaśvadhīnaṃ nirūpaṇaṃ svatantrasyāpi tasya sūnāsthasya darśanāttasmādastyetasya jāghanīto viśeṣaḥ /
yaccoktaṃ codakaprāptadravyabādhayā bhaktadravyavidhānamiti /
tadayuktam /
vidhyuddeśagatasyāgnihotranāmnastathābhāvādārthavādikasya tu siddhaṃ kiñcitsādṛśyamupādāya stāvakatvenopapatterna tadbhāvaṃ vidhātumarhatītyāha-
na cātra prākṛtāgnihotradharmaprāptiriti /
api

cāgnihotrasya codakato dharmaprāptāvabhyupagamyamānāyāṃ bahutaraṃ prāptaṃ bādhyate /
naca saṃbhave bādhanicayo nyāyyaḥ /
kṛṣṇalacarau khalvagatyā prāptabādho 'bhyupeyata ityāha-taddharmaprāptau cābhyupagamyamānāyāmiti /
codakābhāvamupodbalayati-
ata eva cehāpīti /
yata evoktena krameṇātideśābhāvo 'ta eva sāṃpādikatvamagnihotrāṅgānām /
tatprāptau tu sāṃpādikatvaṃ nopapadyeta /
kāminyāṃ kila kucavadanādyasatā cakravākanalinādirūpeṇa saṃpādyate /
na tu nadyāṃ cakravākādaya eva cakravākādinā saṃpādyante /
ato 'pyavagacchāmo na codakaprāptiriti /
yattvādaradarśanamiti tadbhojanapakṣe prāthamyavidhānārtham /
yasminpakṣe dharmānavalopastasmindharmiṇo 'pi na tvetāvatā dharminityatā sidhyatīti bhāvaḥ /
nanvatithibhojanottarakālatā svāmibhojanasya vihiteti kathamasau bādhyata ityata āha-
nāsti vacanasyātibhāraḥ /
sāmānyaśāstrabādhāyāṃ viśeṣaśāstrasyātibhāro nāstītyarthaḥ //41//



____________________________________________________________________________________________


START BsVBh_3,3.27.42

tannirdhāraṇāniyamas taddṛṣṭeḥ pṛthagdhyapratibandhaḥ phalam | BBs_3,3.42 |
yathaiva 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti'ityetadanārabhyādhītamavyabhicāritakratusaṃbandhaṃ juhūdvārā kratuprayogavacanagṛhītaṃ kratvarthaṃ satphalānapekṣaṃ siddhavartamānāpradeśapratītaṃ na rātrisatravatphalatayā svīkarotīti /
evamavyabhicāritakarmasaṃbandhodgīthagatamupāsanaṃ karmaprayogavacanagṛhītaṃ na siddhavartamānāpadeśāvagatasamastakāmavāpakatvalakṣaṇaphalakalpanāyālam /
parārthatvāt /
tathāca pāramarṣaṃ sūtram-'dravyasaṃskārakarmasu parārthatvātphalaśrutirarthavādaḥ syāt'iti /
evañca sati kratau parṇatāniyamavadupāsanāniyama iti prāpte ucyate-yuktaṃ parṇatāyāṃ phalaśruterarthavādamātratvam /
nahi parṇatānāśrayā yāgādivatphalasaṃbandhamanubhavitumarhati /
avyāpārarūpatvāt /
vyāpārasyaiva ca phalavattvāt /
yathāhuḥ-'utpattimataḥphaladarśanāt'iti /
nāpi khādiratāyāmiva prakṛtakratusaṃbaddho yūpa

āśrayastadāśrayaḥ prakṛto 'sti anārabhyādhītatvātparṇatāyāḥ /
tasmādvākyenaiva juhūsaṃbandhadvāreṇa parṇatāyāḥ kraturāśrayo jñāpanīyaḥ /
na cātatparaṃ vākyaṃ jñāpayitumarhatīti tatra vākyatātparyamavaśyāśrayaṇīyam /
tathāca tatparaṃ sanna parṇatāyāḥ phalasaṃbandhamapi gamayitumarhati /
vākyabhedaprasaṅgāt /
upāsanānāṃ tu vyāpārātmatvena svata eva phalasaṃbandhopapatteḥ udgīthādyāśrayaṇaṃ phale vidhānaṃ na virudhyate viśiṣṭavidhānāt /
phalāya khalūdgīthasādhanakamupāsanaṃ vidhīyamānaṃ na vākyabhedamāvahati /
nanu karmāṅgodgīthasaṃskāra upāsanaṃ prokṣaṇādivadvitīyāśruterudgīthamiti /
tathā cāñjanādiṣviva saṃskāreṣu phalaśruterarthavādatvam /
maivam /
nahyatrodgīthasyopāsanaṃ kintu tadavayavasyoṅkārasyetyuktamadhastāt /
na coṅkāraḥ karmāṅgamapi tu karmāṅgodgīthāvayavaḥ /
na cānupayogamīpsitam /
tasmātsaktūn

juhotītivadviniyogabhaṅgenoṅkārasādhānādupāsanātphalamiti saṃbandhaḥ /
tasmādyathā kratvāśrayāṇyapi godohanādīni phalasaṃyogādanityāni evamudgīthādyupāsanānīti draṣṭavyam /
śeṣamuktaṃ bhāṣye /
na cedaṃ phalaśravaṇamarthavādamātramiti /
arthavādamātratve 'tyantaparokṣā vṛttiryathā na tathā phalaparatve /
na tu vartamānāpadeśātsākṣātphalapratītiḥ /
ata eva prayājādiṣu nārthavādādvartamānāpadeśātphalakalpanā /
phalaparatve tvasya

na śakyaṃ prayājādīnāṃ pārārthyenāphalatvaṃ vaktumiti //42//



____________________________________________________________________________________________


START BsVBh_3,3.28.43

pradānavad eva tad uktam | BBs_3,3.43 |
tattacchrutyarthālocanayā vāyuprāṇayoḥ svarūpābhede siddhe tadadhīnanirūpaṇatayā tadviṣayopāsanāpyabhinnā na cādhyātmādhidaivaguṇabhedādbhedaḥ /
nahi guṇabhede guṇavato bhedaḥ /
nahyagnihotraṃ juhotītyutpannasyāgnihotrasya taṇḍulādiguṇabhedādbhedo bhavati /
utpadyamānakarmasaṃyukto hi guṇabhedaḥ karmaṇo bhedakaḥ /
yathāmikṣāvājinasaṃyuktayoḥ karmaṇoḥ /
notpannakarmasaṃyuktaḥ /
adhyātmādhidaivopadeśeṣu cotpannopāsanāsaṃyogaḥ /
tathopakramopasaṃhārālocanayā vidyaikatvaviniścayādekaiva sakṛtpravṛttiriti pūrvapakṣaḥ /
rāddhāntastu-satyaṃ vidyaikatvaṃ tathāpi guṇabhedātpravṛttibhedaḥ /
sāyaṃprātaḥkālaguṇabhedādyathaikasminnapyagnihotre pravṛttibhedaḥ evamihāpyadhyātmādhidaivaguṇabhedādupāsanasyaikasyāpi pravṛttibheda iti siddham /
ādhyānārtho hyayamadhyātmādhidaivavibhāgopadeśa iti /
agnihotrasyevādhyānasya kṛte tadhitaṇḍulādivadayaṃ pṛthagupadeśaḥ /
etena vratopadeśa iti /
etena tattvābhedena /
evakāraśca vāgādivratanirākaraṇārthaḥ /
nanvetasyai devatāyai iti devatāmātraṃ śrūyate na tu vāyustatkathaṃ vāyuprāptimāhetyata āha-
devatetyatra vāyuriti /
vāyuḥ khalvagnyādīnsaṃvṛṇuta ityagnyādīnapekṣyānavacchinno 'gnyādayastutenaivāvacchinnā iti saṃvarṇaguṇatayā vāyuranavacchinnā devatā /
sarveṣāmabhigamayanniti /
militānāṃ śravaṇāviśeṣādindrasya devatāyā abhedātrayāṇāmapi puroḍāśānāṃ sahapradānāśaṅkāyāmutpattivākya eva rājādhirājasvarājaguṇabhedādyājyānuvākyāvyatyāsavidhānācca yathānyāsameva devatāpṛthaktvātpradānapṛthaktvaṃ bhavati /
sahapradāne hi vyatyāsavidhānamanupapannam /
kramavati pradāne vyatyāsavidhirarthavān /
tathāvidhasyaiva kramasya vivakṣitatvāt /
sugamamanyat //43//


____________________________________________________________________________________________


START BsVBh_3,3.29.44

liṅgabhūyastvāt tad dhi balīyas tad api | BBs_3,3.44 |

iha siddhāntenopakramya pūrvapakṣayitvā siddhāntayati /
tatra

yadyapi bhūyāṃsi santi liṅgāni manaścidādīnāṃ svātantryasūcakāni tathāpi na tāni svātantryeṇa svātantryaṃ prati prāpakāṇi /
pramāṇaprāpitaṃ tu svātantryamupodbalayanti /
na cātrāsti svātantryaprāpakaṃ pramāṇam /
na cedaṃ sāmarthyalakṣaṇaṃ liṅgaṃ yenāsya svātantryeṇa prāpakaṃ bhavet /
taddhi sāmarthyamābhidhānasya vārthasya vā syāt /
tathā pūṣādyanumantraṇamantrasya pūṣānumantraṇe, yathā vā 'paśunā yajeta'ityekatvasaṃkhyāyā arthasya saṃkhyeyāvacchetasāmarthyam /
na cedamanyasyārthadarśanalakṣaṇaṃ liṅgaṃ tathā /
stutyarthatvenāsya vidhyuddeśenaikavākyatayā vidhiparatvāt /
tasmādasati sāmarthyalakṣaṇe viroddhari prakaraṇapratyūhaṃ manaścidādīnāṃ kriyāśeṣatāmavagamayati /
naca te haite vidyācita evetyavadhāraṇaśrutiḥ kriyānupraveśaṃ vārayati /
yena śrutivirodhe sati na prakaraṇaṃ bhavet, bāhyasādhanatāpākaraṇārthatvādavadhāraṇasya /
naca vidyayā haivaita evaṃvidaścitā bhavantīti puruṣasaṃbandhamāpādayadvākyaṃ prakaraṇamapabādhitumarhati /
anyārthadarśanaṃ khalvetadapi /
naca tatsvātantryeṇa prāpakamityuktam /
tasmāttadapi na prakaraṇavirodhāyālamiti sāṃpādikā apyete agnayaḥ prakaraṇātkriyānupraveśina eva mānasavat /
dvādaśāhe tu śrūyate-'anayā tvā pātreṇa samudraṃ rasayā prājāpatyaṃ manograhaṃ gṛhṇāmi'iti /
tatra saṃśayaḥ-kiṃ mānasaṃ dvādaśāhā daharantaramuta tanmadhyapātino daśamasyāhnāṅgamiti /
tatra vāgvai dvādaśāho mano mānasamiti mānasasya dvādaśāhādbhedena vyapadeśādvāṅmanasabhedavadbhedaḥ /
nirdhūtāni dvādaśāhasya gatarasāni chandāṃsi tāni mānasenaivāpyāyantīti ca dvādaśāhasya mānasena stūyamānatvādbhede ca sati

stutistutyabhāvasyopapatterdvādaśāhādaharantaraṃ na tadaṅgaṃ, patnīsaṃyājāntatvāccāhnāṃ patnīḥ saṃyājya mānasāya prasarpantīti ca mānasasya patnīsaṃyājasya parastācchruteḥ /
trayodaśāhe 'pyavayujya dvādaśasaṃkhyāsamavāyātkathañcijjaghanyayāpi vṛttyā dvādaśāhasaṃjñāvirodhābhāvāditi prāpte 'bhidhīyate-pramāṇāntareṇa hi

trayodaśatve 'hnāṃ siddhe dvādaśāha iti jaghanyayā vṛttyonnīyeta /
na tvasti tādṛśaṃ pramāṇāntaram /
naca vyapadeśabhedo 'harantaratvaṃ kalpayitumarhati /
aṅgāṅgibhedenāpi tadupapatteḥ /
ata eva ca stutyastāvakabhāvasyāpyupapattiḥ /
devadattasyeva dīrghaiḥ keśaiḥ /
patnīsaṃyājāntatā tu yadyapyautsargikī tathāpi daśamasyāhno viśeṣavacanānmānasāni grahaṇāsādanahavanādīni patnīsaṃyājātparāñci bhaviṣyanti /
kimiva hi na kuryādvacanamiti /
eṣa vai daśamasyāhno visargo yanmānasamiti vacanāddaśamāharaṅgatā gamyate /
visarge 'nto 'ntavato dharmo na svatantra iti daśame 'hani mānasāya pramarpantīti daśamasyāhna ādhāratvanirdeśācca tadaṅgaṃ mānasaṃ nāharantaramiti siddham /
tadiha dvādaśāhasaṃbandhino daśamasyāhno 'ṅgaṃ mānasamitiṃ dharmamīmāṃsāsūtrakṛtoktam /
daśarātragasyāpi daśamasyāhno 'ṅgamiti bhagavanbhāṣyakāraḥ /
śrutyantarabalenāha-
yathā daśarātrasya daśame 'hanyavivākya iti /
avivākya iti daśamasyāhno nāma //44//



____________________________________________________________________________________________
START BsVBh_3,3.29.45

pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.45 |
// 45 //


____________________________________________________________________________________________


START BsVBh_3,3.29.46

atideśāc ca | BBs_3,3.46 |

nahi sāṃpādikānāmagnīnāmiṣṭakāsu citenāgninā kiñcidasti sādṛśyamanyatra kriyānupraveśāt /
tasmādapi na svatantra iti prāpte 'bhidhīyate //46//


____________________________________________________________________________________________


START BsVBh_3,3.29.47

vidyaiva tu nirdhāraṇāt | BBs_3,3.47 |
mā bhūdanyeṣāṃ śrutavidhyuddeśānāmanyārthadarśanānāmaprāptaprāpakatvameteṣu tvaśrutavidhyuddeśeṣu 'vacanāni tvapūrvatvāt'iti nyāyādvidhirunnetavyaḥ /
tathā caitebhyo yādṛśor'thaḥ pratīyate tadanurūpa eva sa bhavati /
pratīyate caitebhyo manaścidādīnāṃ sāntatyaṃ cāvadhāraṇaṃ ca phalabhedasamanvayaśca puruṣasaṃbandhaśca /
na cāsya godohanādivatkratvarthāśritatvaṃ yena puruṣārthasya karmapāratantryaṃ bhavet /
naca vidyācita evetyavadhāraṇaṃ bāhyasādhanāpākaraṇārtham /
svabhāvata eva vidyāyā bāhyānupekṣatvasiddheḥ /
tasmātpariśeṣānmānasagrahavatkriyānupraveśaśaṅkāpākaraṇārthamavadhāraṇam /
na caivamarthatve saṃbhavati /
dyotakatvamātreṇa nipātaśrutiḥ pīḍanīyā /
tasmācchrutiliṅgavākyāni prakaraṇamapodya svātantryaṃ manaścidādīnāmavagamayantīti siddham /
anubandhātideśaśrutyādibhya evameva vijñeyam /
te ca bhāṣya eva sphuṭāḥ /
yaduktaṃ pūrvapakṣiṇā kratvaṅgatve pūrveṇeṣṭakācitena manaścidādīnāṃ vikalpa iti /
tadutalyakāryatvena dūṣayati-naca satyeva kriyāsaṃbandha iti /
apica pūrvāparayorbhāgayorvidyāprādhānyadarśanāttanmadhyapātino 'pi tatsāmānyādvidyāpradhānatvameva lakṣyate na karmāṅgatvamityāha sūtreṇa-
pareṇa ca śabdasya tādvidhyaṃ bhūyastvāttvanubandhaḥ /
sphuṭamasya bhāṣyam /
asti rājasūyaḥ 'rājā svārājyakāmo rājasūyena yajeta'iti /
taṃ prakṛtyāmananti aveṣṭiṃ nāmeṣṭim /
āgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇetyevamādi tāṃ prakṛtyādhīyate /
yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutiṃ hutvābhidhārayedyadi vaiśyo vaiśvadevaṃ yadi rājanya aindramiti /
tatra saṃdihyate-
kiṃ brāhmaṇādīnāṃ prāptānāṃ nimittārthena śravaṇamuta brāhmaṇādīnāmayaṃ yāgo vidhīyata iti /
tatra yadi prajāpālanakaṇṭakoddharaṇādi karma rājyaṃ tasya kartā rājeti rājaśabdasyārthastato rājā rājasūyena yajeteti rājyasya kartū rājasūye 'dhikāraḥ /
tasmātsaṃbhavantyaviśiṣeṇa brāhmaṇakṣatriyavaiśyā rājyasya kartāra iti siddhaṃ sarvaṃ evaite rājasūye prāptā iti 'yadi brāhmaṇo yajeta'ityevamādayo nimittārthāḥ śrutayaḥ /
atha tu rājñaḥ karma rājyamiti rājakartṛyogāttatkarma rājyaṃ tataḥ ko rājetyapekṣāyāmāryeṣu tatprasiddherabhāvātpikanematāmarasādiśabdārthāvadhāraṇāya mlecchaprasiddhirivāndhrāṇāṃ kṣatriyajātau rājaśabdaprasiddhistadavadhāraṇakāraṇamiti kṣatriya eva rājeti na brāhmaṇavaiśyayoḥ prāptiriti rājasūyaprakaraṇaṃ bhittvā brāhmaṇādikartṛkāṇi pṛthageva karmāṇi prāpyanta iti na naimittikāni /
tatra kiṃ tāvatprāptaṃ, naimittikānīti /
rājyasya kartā rājetyāryāṇāmāndhrāṇāṃ cāvivādaḥ /
tathāhi-brāhmaṇādiṣu prajāpālanakartṛṣu kanakadaṇḍātapatraśvetacāmarādilāñchaneṣu rājapadamāndhrāścāryāścāvivādaṃ prayuñjānā dṛśyante /
tenāvipratipattervipratipattāvapyāryāndhraprayogayoryavavarāhavadāyarprasiddherāndhraprasiddhito balīyasītvāt /
balavadāryaprasiddhivirodhe tvatanmūlāyāḥ pāṇinīyaprasiddheḥ 'virodhe tvanapekṣaṃ syāt'iti nyāyena bādhanāttadanuguṇatayā vā kathañcinnakhanakulādivadanvākhyānāmātraparatayā nīyamānatvādrajyasya kartā rājeti siddhe nimittārthāḥ śrutayaḥ /
tathāca yadiśabdo 'pyāñjasaḥ syāditi prāptam /
evaṃ prāpta ucyate-'rūpato na viśeṣo 'sti hyāryamlecchaprayogayoḥ /
vaidikādvākyaśeṣāttu viśeṣastatra darśitaḥ' //
tadiha rājaśabdasya karmayogādvā kartari prayogaḥ kartṛprayogādvā karmaṇīti viśaye vaidikavākyaśeṣavadabhiyuktatarasyātrabhavataḥ pāṇineḥ smṛternirṇīyate prasiddhirāndhraṇāmanādirādimatī cāryāṇāṃ prasiddhirgogāvyādiśabdavat /
naca saṃbhāvitādimadbhāvā prasiddhiḥ pāṇinimsṛtimapodyānādiprasiddhimādimatīṃ kartumutsahate /

gāvyādiśabdaprasiddheranāditvena gavādipadaprasiddherapyādimattvāpatteḥ /
tasmātpāṇinīyasmṛtyanumatāndhraprasiddhibalīyastvena kṣatriyatvajātau rājaśabde mukhye tatkartaryatajjātau rājaśabdo gauṇa iti kṣatriyasyaivākārādrājasūye tatprakaraṇamapodyāveṣṭerutkarṣaḥ /
anvayānurodhī yadiśabdo na tvapūrvavidhau sati tamanyathayitumarhati /
ata evāhuḥ-'yadi śabdaparityāgo rucyadhyahārakalpanā'iti /
iyaṃ ca rājasūyādadhikārāntarametayānnādyakāmaṃ yājayediti nāstītikṛtvā cintā /
etasmiṃstvadhikāre 'nnādyakāmasya traivarṇikya saṃbhavātprāpternimittārthatā brāhmaṇādiśravaṇasya durvāraiveti //47//


____________________________________________________________________________________________


START BsVBh_3,3.29.48

darśanāc ca | BBs_3,3.48 |
// 48 //


____________________________________________________________________________________________


START BsVBh_3,3.29.49

śrutyādibalīyastvāc ca na bādhaḥ | BBs_3,3.49 |
// 49 //


____________________________________________________________________________________________


START BsVBh_3,3.29.50

anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | BBs_3,3.50 |
// 50 /


____________________________________________________________________________________________


START BsVBh_3,3.29.51

na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | BBs_3,3.51 |
// 51 //


____________________________________________________________________________________________


START BsVBh_3,3.29.52

pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.52 |
// 52 //


____________________________________________________________________________________________


START BsVBh_3,3.30.53

eka ātmanaḥ śarīre bhāvāt | BBs_3,3.53 |
adhikāraṇatātparyamāha-
iheti /
samarthanaprayojanamāha-
bandhamokṣeti /
asamarthane bandhamokṣādhikārābhāvamāha-
na hyasatīti /
adhastanatantroktena paunaruktyaṃ codayati-
nanviti /
pariharati-
uktaṃ bhāṣyakṛteti /
nasūtrakāreṇa tatroktaṃ yena punaruktaṃ bhavedapi tu bhāṣyakṛtetyatratyasyaivārthasyāpakarṣaḥ pramāṇalakṣaṇopayogitayā tatra kṛta iti /
yata iha sūtrakṛdvakṣyatyata eva bhagavatopavarṣeṇoddhāro 'pakarṣasya kṛtaḥ /
vicārasyāsya pūrvottaratantraśeṣatvamāha-
iha ceti /
pūrvādhikaraṇasaṃgatimāha-
apiceti /
nanvātmāstitvopapattaya evātrocyantāṃ kiṃ tadākṣepeṇetyata āha-ākṣepapūrvikā hīti /
ākṣepamāha-
atraike dehamātrātmadarśina iti /
yadyapi samastavyasteṣu pṛthivyaptejovāyuṣu na caitanyaṃ dṛṣṭaṃ tathāpi kāyākārapariṇateṣu bhaviṣyati /
nahi kiṇvādayaḥ samastavyastā na madanā dṛṣṭā iti madirākārapariṇatā na madayanti /
ahamiti cānubhave deha eva gaurādyakāraḥ prathate /
na tu tadatiriktaḥ tadadhiṣṭhānaḥ kuṇḍa eva dadhīti /
ata evāhaṃ sthūlo gacchāmītyādisāmānādhikaraṇyopapattirahamaḥ sthūlādibhiḥ /
na jātu dadhisamānādhikaraṇāni madhurādīni kuṇḍasyaikādhikaraṇyamanubhavanti sitaṃ madhuraṃ kuṇḍamiti /
na cāpratyakṣamātmatattvamanumānādibhiḥ śakyamunnetum /
na khalvapratyakṣaṃ pramāṇamasti /
uktaṃ hi-'deśakālādirūpāṇāṃ bhedādbhinnāsu śaktiṣu /
bhavānāmanumānena prasiddhiratidurlabhā'iti /
yadā ca upalabdhisādhyanāntarīyakabhāvasya liṅgasyeyaṃ gatistadā kaiva kathā dṛṣṭavyabhicārasya śabdasyārthāpatteścātyantaparokṣārthagocarāyā upamānasya ca sarvaikadeśasādṛśyavikalpitasya /
sarvasārūpye tattvāt /
ekadeśasārūpye cātiprasaṅgātsarvasya sarveṇopamānāt /
sautrastu heturbhāṣyakṛtā

vyākhyātaḥ /
ceṣṭā hitāhitaprāptiparihārārtho vyāpāraḥ /
sa ca śarīrādhīnatayā dṛśyamānaḥ śarīradharma evaṃ prāṇaḥ śvāsapraśvāsādirūpaḥ śarīradharma eva /
icchāprayatnādayaśca yadyapyāntarāḥ tathāpi śarīrātiriktasya tadāśrayānupalabdheḥ sati śarīre bhāvāt antaḥ śarīrāśrayā eva, anyathā dṛṣṭahānādṛṣṭakalpanāprasaṅgāt /
śarīrātirikta ātmani

pramāṇābhāvāccharīre ca saṃbhavāccharīramevecchādimadātmeti prāpta ucyate- //53//



____________________________________________________________________________________________


START BsVBh_3,3.30.54

vyatirekas tadbhāvabhāvitvān na tūpalabdhivat | BBs_3,3.54 |
nāpratyakṣaṃ pramāṇamiti bruvāṇaḥ praṣṭavyo jāyate kuto bhavānanumānādīnāmaprāmāṇyamavadhāritavāniti /
pratyakṣaṃ hi liṅgādirūpamātragrāhi nāprāmāṇyameṣāṃ viniścetumarhati /
nahi dhūmajñānamivaiṣāmindriyārthasannikarṣādaprāmāṇyajñānamudetumarhati /
kintu deśakālāvasthārūpabhedena vyabhācirotprekṣayā /
na caitāvānpratyakṣasya vyāpāraḥ saṃbhavati /
yathāhuḥ-nahīdamiyato vyāpārānkartuṃ samarthaṃ saṃnihitaviṣayabalenotpatteravicārakatvāditi /
tasmādasminnanicchatāpi pramāṇāntaramabhyupeyam /
apica pratipannaṃ pumāṃsamapahāyāpratipannasaṃdigdhāḥ prekṣāvadbhiḥ pratipādyante /
na caiṣāmitthaṃbhāvo bhavatpratyakṣagocaraḥ /
na khalvete gauratvādivatpratyakṣagocarāḥ kintu vacanaceṣṭādiliṅgānumeyāḥ /
naca liṅgaṃ pramāṇaṃ yata ete sidhyanti /
na puṃsāmitthaṃbhāvamavijñāya yaṃ kañcana puruṣaṃ pratipipātayiṣato 'navadheyavacanasya prekṣāvattā nāma /
apica paśavo 'pi hitāhitaprāptiparihārārthinaḥ komalaśaṣpaśyāmalāyāṃ bhuvi pravartante /
pariharanti cāśyānatṛṇakaṇṭakākīrṇām /
nāstikastu paśorapi paśuriṣṭaniṣṭasādhanamavidvān /
na khalvasminnumānagocara-pravṛttinivṛttigocare pratyakṣaṃ prabhavati /
naca parapratyāyanāya śabdaṃ prayuñjīta śābdasyārthasyāpratyakṣatvāt /
tadeva mā nāma bhūnnāstikasya janmāntaramasminneva janmanyupasthito 'sya mūkatvapravṛttinivṛttiviraharūpo mahānnarakaḥ /
parākrāntaṃ cātra sūribhiḥ /
atyantaparokṣagocarāpyanyathānupapadyamānārthaprabhavārthāpattiḥ /
bhūyaḥsāmānyayogena copamānamupapāditaṃ pramāṇalakṣaṇe /
tadatrāstu tāvatpramāṇāntaraṃ pratyakṣamevāhaṃpratyayaḥ śarīrātiriktamālambata ityanvayatirekābhyāmavadhāryate /
yogavyāghravatsvapnadaśāyāṃ ca śarīrāntaraparigrahābhimāne 'pyahaṅkārāspadasya pratyabhijñāyamānatvamityuktam /
sūtrayojanā tu na tvavyatiriktaḥ kintu vyatirikta ātmā dehāt /
kutastadbhāvābhāvitvāt /
caitanyādiryadi śarīraguṇaḥ tato 'nena viśeṣaguṇena bhavitavyam /
na tu saṃkhyāparimāṇasaṃyogādivatsāmānyaguṇena /
tathāca ye bhūtaviśeṣaguṇāste yāvadbhūtabhāvino dṛṣṭā yathā rūpādayaḥ /
nahyasti saṃbhavaḥ bhūtaṃ ca rūpādirahitaṃ ceti /
tasmādbhūtaviśeṣaguṇarūpādivaidharmyānna caitanyaṃ śarīraguṇaḥ /
etenecchādīnāṃ śarīraviśeṣaguṇatvaṃ pratyuktam /
prāṇaceṣṭādayo yadyapi dehadharmā eva tathāpi na dehamātraprabhavāḥ /
mṛtāvasthāyāmapi prasaṅgāt /
tasmādyasyaite adhiṣṭhānāddehadharmā bhavanti sa dehātirikta ātmā /
adṛṣṭakāraṇatve 'bhyupagamyamāne tasyāpi dehāśrayatvānupapatterātmaivābhyupetavya iti /
vaidharmyāntaramāha-
dehadharmāśceti /
svaparapratyakṣā hi dehadharmā dṛṣṭā yathā rūpādayaḥ /
icchādayastu svapratyakṣā eveti dehadharmavaidharmyam /
tasmādapi dehātiriktadharmā iti /
tatra yadyapi caitanyamapi bhūtaviśeṣaguṇastathāpi yāvadbhūtamanuvarteta /
naca madaśaktyā vyabhicāraḥ /
sāmarthyasya sāmānyaguṇatvāt /
apica madaśaktiḥ pratimadirāvayavaṃ mātrayāvatiṣṭhate tadvaddehe 'pi caitanyaṃ tadavayaveṣvapi mātrayā bhavet /
tathā caikasmindehe bahavaścetayeran /
naca bahūnāṃ cetanānāmanyonyābhiprāyānuvidhānasaṃbhava iti ekapāśanibaddhā iva bahavo vihaṅgamāḥ viruddhādikriyābhimukhāḥ samarthā api na hastamātramapi deśamatipatitumutsahante /
evaṃ śarīramapi na kiñcitkartumutsahate /
api ca nānvayamātrāttaddharmadharmibhāvaḥ /
śakyo viniścetuṃ, mā bhūdākāśasya sarvo dharmaḥ sarveṣvanvayāt /
api tvanvayavyatirekābhyām /
saṃdigdhaścātra vyatirekaḥ /
tathāca sādhakatvamanvayamātrasyetyāha-
apica sati hi tāvaditi /
dūṣaṇāntaraṃ vivakṣurākṣipati-
kimātmakaṃ ceti /
sa evaikagranthenāḥ-
nahīti /
nāstika āha-
yadanubhavanamiti /
yathā hi bhūtapariṇāmabhedo rūpādirna tu bhūtacatuṣṭayādarthāntaramevaṃ bhūtapariṇāmabheda eva caitanyaṃ na tu bhūtebhyor'thāntaraṃ, yena 'pṛthivyāpastejo vāyuriti tattvāni'iti pratijñāvyāghātaḥ syādityarthaḥ /
etaduktaṃ bhavati-caturṇāmeva bhūtānāṃ samastaṃ jagatpariṇāmo na tvasti tattvāntaraṃ yasya pariṇāmo rūpādayo 'nyadvā pariṇāmāntaramiti /
atroktābhistāvadupapattibhirdehadharmatvaṃ nirastaṃ tathāpyupapattyantarābhidhitsayāha-
cettarhīti /
bhūtadharmā rūpādayo jaḍatvādviṣayā eva dṛṣṭā na tu viṣayiṇaḥ /
naca keṣāñcidviṣayāṇāmapi viṣayitvaṃ bhaviṣyatīti vācyam /
svātmani vṛttivirodhāt /
na copalabdhāveva prasaṅgastasyā ajaḍāyāḥ svayaṃprakāśatvābhyupagamāt /
kṛtopapādanaṃ caitatpurastāt /
upalabdhivaditi sūtrāvayavaṃ yojayati-
yathaivāsyā iti /
upalabdhigrāhiṇa eva pramāṇāccharīvyatireko 'pyavagamyate /
tasyāstataḥ svayaṃprakāśapratyayena bhūtadharmebhyo jaḍebhyo vailakṣaṇyena vyatirekaniścayāt /
astu tarhi vyatirekādupalabdhirbhūtebhyaḥ svatantrā tathāpyātmani pramāṇābhāva ityata āha-
upalabdhisvarūpa eva ca na ātmeti /
ājānatastāvadupalabdhibhedo nānubhūyata iti viṣayabhedādabhyupeyaḥ /
na copalabdhivyatirekiṇāṃ viṣayāṇāṃ prathā saṃbhavatītyupapādatam /
naca viṣayabhedagrāhi pramāṇamastīti copapāditaṃ brahmatattvasamīkṣāyāmasmābhiḥ /
evaṃ ca sati viṣayarūpatadbhedādeva sudurlabhāviti dūranirastā viṣayabhedādupalabdhibhedasaṃkathā /
tenopalabdherupalabdhṛtvamapi na tāttvikam /
kintvavidyākalpitam /
tatrāvidyādaśāyāmapyupalabdherabheda ityāha-
ahamidamadrākṣamiti ceti /
na kevalaṃ tāttvikābhedānnityatvamatāttvikādapi nityatvameveti tasyārthaḥ /
smṛtyādyupapatteśca /
nānātve hi nānyenopalabdhe 'nyasya puruṣasya smṛtirupapadyata ityarthaḥ /
nirākṛtamapyarthaṃ nirākaraṇāntarāyānubhāṣate-
yattūktamiti /
yo hi dehavyāpārādupalabdhirutpadyate tena dehadharma iti manyate taṃ pratīdaṃ dūṣaṇam-
na cātyantaṃ dehasyeti /
prakṛtamupasaṃharati-
tasmādanavadyamiti //54//



____________________________________________________________________________________________


START BsVBh_3,3.31.55

aṅgāvabaddhāstu na śākhāsu hi prativedam | BBs_3,3.55 |
svarādibhedātprativedamudgīthādayo bhidyante /
tadanubaddhāstu pratyayāḥ pratiśākhaṃ vihitā bhedena /
tatra saṃśayaḥ-kiṃ yasminvede yadudgīthādayo vihitāsteṣāmeva tadvedavihitāḥ pratyayā utānyavedavihitānāmapyudgīthādīnāṃ te pratyayā iti /
kiṃ tāvatprāptam /
'omityakṣaramudgīthamupāsti'ityudgīthaśravaṇenodgīthasāmānyamavagamyate /
nirviśeṣasya ca tasyānupapatterviśeṣakāṅkṣāyāṃ svaśākhāvihitasya viśeṣasya saṃnidhānāttenaivākāṅkṣāvinivṛtterna śākhāntarīyamudgīthāntaramapekṣate /
na caivaṃ saṃnidhānena śrutipīḍā, yadi hi śrutisamarpitamarthamapabādhena tataḥ śrutiṃ pīḍayenna caitadasti /
nahyudgīthaśrutyabhihitalakṣitau sāmānyaviśeṣau bādhitau svaśākhāgatayoḥ svīkaraṇācchākhāntarīyāsvīkāre 'pi /
yathāhuḥ-'jātivyaktī gṛhītveha vayaṃ tu śrutalakṣite /
kṛṣṇādi yadi muñcāmaḥ kā śrutistatra pīḍyate' //
evaṃ prāptam /
evaṃ prāpta ucyate-udgīthāṅgavabaddhāstu pratyayā nānāśākhāsu prativedamanuvarteranna pratiśākhaṃ vyavatiṣṭheran /
udgīthamityādisāmānyaśruteraviśeṣāt etaduktaṃ bhavati-yuktaṃ śuklaṃ paṭamānayetyādau paṭaśrutimaviśeṣapravṛttāmapi saṃnidhānācchuklaśrutirbādhata iti /
viśiṣṭārthapratyāyanapratyuktatvātpadānāṃ samabhivyāhārasya /
anyathā tadanupapatteḥ /
naca svārthamasmārayitvā viśiṣṭārthapratyāyanaṃ padānāmiti viśiṣṭārthaprayuktaṃ svārthasmāraṇaṃ na svaprayojakamapavādhitumutsahate /
mā ca vādhiprayojakābhāvena svārthasmāraṇamapīti yuktamaviśeṣapravṛttāyā api śruterekasminneva viśeṣe avasthāpanam /
iha tūdgīthaśruteraviśeṣeṇa viśiṣṭārthapratyāyakatvāt /
saṃkoce pramāṇaṃ kiñcinnāsti /
naca saṃnidhimātramapabādhitumarhati /
śrutisāmānyadvāreṇa ca sarvaviśeṣagāminyāḥ śruterekasminnavasthānaṃ pīḍaiva /
tasmātsarvodgīthaviṣayāḥ pratyayā iti //55//



____________________________________________________________________________________________


START BsVBh_3,3.31.56

mantrādivadvāvirodhaḥ | BBs_3,3.56 |
viruddhamiti naḥ saṃpratyayo yatpramāṇena nopalabhyate /
upalabdhaṃ ca mantrādiṣu śākhāntarīyeṣi śākhāntarīyakarmasaṃbandhitvam /
tadvadihāpīti darśanādavirodhaḥ /
etacca darśitaṃ bhāṣyeṇa sugameneti //56//



____________________________________________________________________________________________


START BsVBh_3,3.32.57

bhūmnaḥ kratuvajjyāyas tvaṃ tathā hi darśayati | BBs_3,3.57 |

vaiśvānaravidyāyāṃ chāndogye kiṃ vyastopāsanaṃ samastopāsanaṃ ca utā samastopāsanameveti /
tatra divameva bhagavo rājanniti hovāceti pratyakamupāsanaśruteḥ pratyekaṃ ca phalavattvāmnānātsamastopāsane ca phalavattvaśruterubhayathāpyupāsanam /
naca yathā vaiśvānarīyeṣṭau yadaṣṭākapālo bhavatītyādīnāmavayujyavādānāṃ pratyekaṃ phalaśravaṇe 'pyarthavādamātratvaṃ vaiśvānaraṃ dvādaśakapālaṃ nirvapedityasyaiva tu phalavattvamevamatrāpi bhavitumarhati /
tatra hi dvādaśakapālaṃ nirvapediti /
vidhibhaktiśrutiryadaṣṭākapālo bhavatītyādiṣu vartamānāpadeśaḥ /
naca vacanāni tvapūrvatvāditi vidhikalpanā /
avayujyavādena stutyāpyupapatteḥ /
iha tu samaste vyaste ca vartamānāpadeśasyāviśeṣādagṛhyamāṇaviśeṣatayā ubhayatrāpi vidhikalpanāyāḥ phalakalpanāyāśca bhedāt /
nindāyāśca samastopāsanārambhe vyastopāsane 'pyupapatteḥ /
śyāmo vāśvāhutimabhyavaharatītivadubhayavidhamupāsanamiti

prāpta ucyate-samastopāsanasyaiva jyāyastvaṃ na vyastopāsanasya /
yadyapi vartamānāpadeśatvamubhayatrāpyaviśiṣṭaṃ tathāpi paurvāparyālocanayā samastopāsanaparatvasyāvagamaḥ /
yatparaṃ hi vākyaṃ tadasyārthaḥ /
tathāhi-prācīnaśālaprabhṛtayo vaiśvānaravidyānirṇayāyāśvapatiṃ kaikeyamājagmuḥ /
te ca tattadekadeśopāsanamupanyastavantaḥ /
tatra kaikeyastattadupāsananindāpūrvaṃ tannivāraṇena samastopāsanamupasaṃjahāra /
tathā caikavākyatālābhāya vākyabhedaparihārāya ca samastopāsanaparataiva saṃdarbhasya lakṣyate /
tasmādbahuphalasaṃkīrtanaṃ /
pradhānastavanāya /
samastopāsanasyaiva tu phalavattvamiti siddham /
ekadeśivyākhyānamupanyasya dūṣayati-
kecittvatreti /
saṃbhavatyekavākyatve vākyabhedasyānyāyyatvāt nedṛśaṃ sūtravyākhyānaṃ samañjasamityarthaḥ //57//



____________________________________________________________________________________________


START BsVBh_3,3.33.58

nānāśabdādibhedāt | BBs_3,3.58 |
siddhaṃ kṛtvā vidyābhedamadhastanaṃ vicārajātamabhinirvartitam /
saṃprati tu sarvāsāmīśvaragocarāṇāṃ vidyānāṃ kimabhedo bhedo vā, evaṃ prāṇādigocarāsviti vicārayitavyam /
nanu yathā pratyayābhidheyāyā apūrvabhāvanāyā ājānato bhedabhāve 'pi dhātvarthena nirūpyamāṇatvāttasya ca yāgāderbhedātprakṛtyarthayāgādidhātvarthānubandhabhedādbhedaḥ /
tadanuraktāyā eva tasyāḥ pratīyamānatvāt /
evaṃ vidyānāmapi rūpato vedyasyeśvarasyābhede 'pi tattatsatyasaṃkalpatvādiguṇopadhānabhedādvidyābheda iti nāstyabhedāśaṅkā /
ucyate-yuktamanubandhabhedātkāryarūpāṇāmapūrvabhāvanānāṃ bheda iti /
iha brahmaṇaḥ siddharūpatvādguṇānāmapi satyasaṃkalpatvādīnāṃ tadāśrayāṇāṃ siddhatayā sarvatrābhedo vidyāsu /
nahi viśālavakṣāścakorekṣaṇaḥ kṣatriyayuvā duścayavanadharmeti ekatropadiṣṭo 'nyatra siṃhāsyo vṛṣaskandhaḥ sa evopadiśyamānaścakorekṣaṇatvādyapajahāti na khalu pratyupadeśaṃ vastu bhidyate /
tasya sarvatra tādavasthyāt /
atādavasthye vā tadeva na bhavet /
nahi vastu vikalpyata iti /
tasmādvedyābhedādvidyānāṃ bheda iti prāptam /
evaṃ prāpta ucyate-bhavedetadevaṃ yadi vastuniṣṭhānyupāsanavākyāni kintu tadviṣayāmupāsanābhāvanāṃ vidadhati /
sā ca kāryarūpā /
yadyapi copāsanābhāvanā upāsanādhīnanirūpaṇopāsanaṃ copāsyādhīnanirūpaṇamupāsyaṃ ceśvarādi vyavasthitarūpam, tathāpyupāsanaviṣayībhāvo 'sya kadācitkasyacitkenacidrūpeṇetyapariniṣṭhita eva /
yathaikaḥ strīkāyaḥ kenacidbhakṣyatayā kenacidupagantavyatayā kenacidapatyatayā kenacinmātṛtayā kenacidupekṣaṇīyatayā viṣayīkriyamāṇaḥ puruṣecchātantraḥ /
evamihāpi upāsanāni puruṣecchātantratayā vidheyatāṃ nātikrāmanti /

naca tattadguṇatayopāsanāni guṇabhedānna bhidyante /
na cāgnihotramivopasanāṃ vidhāya dadhitaṇḍulādiguṇavadiha satyasaṃkalpatvādiguṇavidhiryenaikaśāstratvaṃ syāt /
api tūtpattāvevopāsanānāṃ tattadguṇaviśiṣṭānāmavagamāt /
tatrāgṛhyamāṇaviśeṣatayā sarvāsāṃ bhedastulyaḥ /
naca samastaśākhāvihitasarvaguṇopasaṃhāraḥ śakyānuṣṭhānastasmādbhedaḥ /
na cāsminpakṣe sāmānā santaḥ satyakāmādayaiti /
kecitkhalu guṇāḥ kāsucidvidyāsu samānāstenaikavidyātve āvartayitavyāḥ /
ekatroktatvāt /
vidyābhede tu na paunaruktyamekasyāṃ vidyāyāmuktā vidyāntare noktā iti vidyāntarasyāpi tadguṇatvāya vaktavyā anuktānāmaprāpteriti //58//



____________________________________________________________________________________________


START BsVBh_3,3.34.59

vikalpo 'viśiṣṭaphalatvāt | BBs_3,3.59 |

agnihotradarśapūrṇamāsādiṣu pṛthagadhikārāṇāmapi samuccayo dṛṣṭo niyamavāṃsteṣāṃ nityatvādupāsanāstu kāmyatayā na nityāstasmānnāsāṃ samuccayaniyamaḥ /
tena samānaphalānāṃ darśapūrṇamāsajyotiṣṭomādīnāmiva na niyamavānvikalpaḥ phalabhūmārthinaḥ samuccayasyāpi saṃbhavāditi pūrvaḥ pakṣaḥ /
upāsanānāmamūṣāmupāsyasākṣātkaraṇasādhyatvātphalabhedasyaikenopāsanenopāsyasākṣātkaraṇe tata eva phalapratilābhe tu kṛtamupāsanāntareṇa /
naca sākṣātkaraṇasyātiśayasaṃbhavasyopāyasahasrairapi tādavasthyāttanmātrasādhyatvācca phalāvāpteḥ /
upāsanāntarābhyāse ca cittaikāgratāvyāghātena kasya cidupāsanāniṣpatteriha vikalpa eva niyamavāniti rāddhāntaḥ //59//



____________________________________________________________________________________________


START BsVBh_3,3.35.60

kāmyās tu yathākāmaṃ samuccīyeran na vā pūrvahetvabhāvāt | BBs_3,3.60 |

yāsūpāsanāsu vinopāsyasākṣātkāraṇamadṛṣṭenaiva kāmyasādhanaṃ tāsāṃ kāmyadarśapaurṇamāsādivatpuruṣecchāvaśena

vikalpasamuccayāviti sāmpratam //60//



____________________________________________________________________________________________


START BsVBh_3,3.36.61

aṅgeṣu yathāśrayabhāvaḥ | BBs_3,3.61 |
tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagdhyapratibandhaḥ phalamityatropasanāsu phalaśruteḥ parṇamayīnyāyenārthavādatayopāsanānāṃ kratvarthatvena samuccayaniyamamāśaṅkya puruṣārthatayaikaprayogavacanagrahaṇābhāve samuccayaniyamo nirastaḥ /
iha tu satyapi puruṣārthatve kasmānnaikaprayogavacanagrahaṇaṃ bhavatīti pūrvoktamarthamākṣipan pratyavatiṣṭhate /
yadyapi hi kāmyā etā upāsanāstathāpi na svatantrā bhavitumarhanti /
tathā sati hi kratvarthānāśritatayā kratuprayogādbahirapyamūṣāṃ prayogaḥ prasajyate /
naca prayujyante tatkasya hotoḥ /
kratvarthāśritānāmeva tāsāṃ tattatphaloddeśena vidhānāditi /
evaṃ cāśrayatantratvādāśritānāṃ prayogavacanenāśrayāṇāṃ samuccayaniyamenāśritānāmapi samuccayaniyamo yukta itarathā tadāśritatvānupapatteḥ /
sa ca prayogavacana upāsanāḥ samuccinvaṃstattatphalakāmanānāmavaśyaṃbhāvamākṣipati tadabhāve tāsāṃ samuccayaniyamābhāvāditi manvānasya pūrvaḥ pakṣaḥ /
rāddhāntastu yathāvihitoddiṣṭapadārthanurodhī prayogavacano na padārthasvabhāvānanyathayitumarhati /
kintu tadavirodhenāvatiṣṭhate /
tatra kratvarthānāṃ nityavadāmnānāttathābhāvasya ca saṃbhavānniyamenaitāntsamuccinotu /
kāmāvabaddhāstūpāsanāḥ kāmānāmanityatvānna samuccayena niyantumarhati /
nahi kāmā vidhīyante yena samuccīyerannapi tūddiśyante /
mānāntarānusārī coddeśo na tadvirodhenoddeśyamanyathayatī /
tathā satyuddeśānupapatteḥ /

tasmātkāmānāmanityatvāttadavabaddhānāmupāsanānāmapyanityatvam /
nityānityasaṃyogavirodhāt satyapi tadāśrayāṇāṃ nityatve idameva cāśrayatantratvamāśritānāṃ yadāśraye satyeva vṛttirnāsatīti /
na tu tatra vṛttireva nāvṛttiriti tadidamuktam-āśrayatantrāṇyapi hīti //61//



____________________________________________________________________________________________


START BsVBh_3,3.36.62

śiṣṭeś ca | BBs_3,3.62 |
// 62 //


____________________________________________________________________________________________


START BsVBh_3,3.36.63

samāhārāt | BBs_3,3.63 |

hotṛṣadanāddhaivāpi durudgīthamanusamāharatīti /
apirbhinnakamo dirudgīthamapīti /
vedāntarohitapraṇavodgīthaikatvapratyayasāmarthyāddhotṛkarmaṇaḥ śaṃsanādudgātā pratisamādadhāti kiṃ tadityata āha durudgīthamapi vedāntarodite caudgātre karmaṇi utpannaṃ kṣatam /
evaṃ bruvanvedāntaroditasya pratyasyetyādi yojanīyam //63//



____________________________________________________________________________________________


START BsVBh_3,3.36.64

guṇasādhāraṇyaśruteś ca | BBs_3,3.64 |

asya sūtrasyānvayamukhena vyatirekamukhena ca vyākhyā /
śeṣamatirohitārtham //64//



____________________________________________________________________________________________


START BsVBh_3,3.36.65

na vā tatsahabhāvāśruteḥ | BBs_3,3.65 |

//65//


____________________________________________________________________________________________


START BsVBh_3,3.36.66

darśanāc ca | BBs_3,3.66 |
//66//


iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //3//



____________________________________________________________________________________________
____________________________________________________________________________________________



tṛtīyādhyāye caturthaḥ pādaḥ /


____________________________________________________________________________________________


START BsVBh_3,4.1.1

puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 |
sthitaṃ kṛtvopaniṣadāmapavargākhyapuruṣārthasādhanātmajñānaparatvamupāsanānāṃ ca tattatpuruṣārthasādhanatvamadhastanaṃ vicārajātamabhinirvartitam /
samprati tu kimaupaniṣadātmatattvajñānamapavargasādhanatayā puruṣārthamāho kratuprayogāpekṣitakartṛpratipādakatayā kratvarthamiti mīmāṃsāmahe /
yadā ca kratvarthaṃ tadā yāvanmātraṃ kratuprayogavidhināpekṣitaṃ kartṛtvamāmuṣmikaphalopabhoktṛtvaṃ ca na caitadanityatve ghaṭate kṛtavipraṇāśākṛtābhyāgamaprasaṅgādato nityatvamapi, tāvanmātramupaniṣatsu vivakṣitam /
ito 'nyadanapekṣitaṃ viparītaṃ ca nopaniṣadarthaḥ syāt /
yathā śuddhatvādi /
yadyapi jīvānuvādena tasya brahmatvapratipādanaparatvamupaniṣadāmiti mahatā prabandhena tatra tatra pratipāditaṃ tathāpyatra keṣāñcitpūrvapakṣaśaṅkābījānāṃ nirākaraṇe tadeva sthūṇānikhanananyāyena niścalīkriyata ityapyasti vicāraprayojanam /
tatra yadyapi prokṣaṇādivadātmajñānaṃ na kañcitkratumārabhyādhītam, yadyapi ca kartṛmātraṃ nāvyabhicāritakratusaṃbandhaṃ kartṛmātrasya laukikeṣvapi karmasu darśanādyena parṇatādivadanārabhyādhītamapyavyabhicaritakratusaṃbandhajuhūdvāreṇa vākyenaiva kratvarthamāpadyate tathāpi yādṛśa ātmā kartāmuṣmikasvargādiphalabhogabhāgīdehādyatirikto vedāntaiḥ pratipādyate na tādṛśasyāsti laukikeṣu karmasūpayogaḥ /
teṣāmaihikaphalānāṃ śarīrānatiriktenāpi yādṛśatādṛśena kartropapatteḥ /
āmuṣmikaphalānāṃ tu vaidikānāṃ karmaṇāṃ tamantareṇāsaṃbhavāttatsaṃbandha evāyamaupaniṣadaḥ karteti tadavyabhicārāttānyanusmārayajjuhvādivadvākyenaiva tajjñānaṃ parṇatāvatkratvaidamarthyamāpadyata iti phalaśrutirarthavādaḥ /
taduktam-'dravyasaṃskārakarmasu parārthatvātphalaśrutirarthavādaḥ syāt'iti aupaniṣadātmajñānasaṃskṛto hi kartā pāralaukikaphalopabhogayogyo 'smīti vidyāvācchraddhāvānkratuprayogāṅgaṃ nānyathā prokṣitā iva vrīhayaḥ kratvaṅgamiti /
priyādisūcitasya ca saṃsāriṇa evātmano draṣṭavyatvena pratijñāpanādapahatapāpmatvādi tu tadviśeṣaṇaṃ tasyaiva stutyartham /
na tu tatparatvamupaniṣadām /
tasmātkratvarthamevātmajñānaṃ kartṛsaṃskāradvārā na punaḥ puruṣārthamiti /
etadupodbalanārthaṃ ca brahmavidāmācārādiḥ śrutyavagata upanyastaḥ /
na kevalaṃ vākyādātmajñānasya kratvarthatvam /
tṛtīyāśruteśca /
na tvetatprakṛtodgīthavidyāviṣayaṃ yadeva vidyayeti sarvanāmāvadhāraṇābhyāṃ vyāpteradhigamat /
yathā ya eva dhūmavāndeśaḥ sa vahnimāniti /
samanvārambhavacanaṃ ca phalārambhe vidyākarmaṇoḥ sāhityaṃ darśayati /
tacca yadyapyāpneyādiyāgaṣaṭkavatsamapradhānatvenāpi bhavati tathāpyuktayā yuktyā vidyāyāḥ karma pratyaṅgabhāvenaiva netavyam /
vedārthajñānavataḥ karmavidhānādupaniṣado 'pi vedārtha iti tajjñānamapi karmāṅgamiti //1//


____________________________________________________________________________________________



START BsVBh_3,4.1.2

śeṣatvāt puruṣārthavādo yathānyeṣv iti jaiminiḥ | BBs_3,4.2 |
// 2 //


____________________________________________________________________________________________


START BsVBh_3,4.1.3

ācāradarśanāt | BBs_3,4.3 |
// 3 //


____________________________________________________________________________________________


START BsVBh_3,4.1.4

tacchruteḥ | BBs_3,4.4 |
// 4 //


____________________________________________________________________________________________


START BsVBh_3,4.1.5

samanvārambhaṇāt | BBs_3,4.5 |
// 5 //


____________________________________________________________________________________________


START BsVBh_3,4.1.6

tadvato vidhānāt | BBs_3,4.6 |
// 6 //


____________________________________________________________________________________________


START BsVBh_3,4.1.7

niyamāc ca | BBs_3,4.7 |
sugamam //7//



____________________________________________________________________________________________


START BsVBh_3,4.1.8

siddhāntayati-
adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | BBs_3,4.8 |
yadi śarīrādyatiriktaḥ kartā bhoktātmetyetanmatra upaniṣadaḥ paryavasitāḥ syustataḥ syādevaṃ, na tvetadasti /
tāstvevaṃbhūtajīvānuvādena tasya śuddhabuddhodāsīnabrahmarūpatāpratipādanaparā iti tatra tatrāsakṛdāveditam /
anadhigatārthabodhanasvarasatā hi śabdasya pramāṇāntarasiddhānuvādena /
tathā caupaniṣadātmajñānasya kratvanuṣṭhānavirodhinaḥ kratusaṃbandha eva nāsti /
kimaṅga punaḥ tadavyabhicārastataśca kratuśeṣatā /
tathāca nāpavargaphalaśruterarthavādamātratvamapi tu phalaparatvameva /
ata eva priyādisūcitena saṃsāriṇātmanopakramya tasyaivātmano 'dhikopadidīkṣāyāṃ paramātmanātyantābheda upadiśyate /
yathā samāropitasya bhujagasya rajjurūpādatyantābhedaḥ pratipādyate yo 'yaṃ sarpaḥ sā rajjuriti /
yathā vidyāyāḥ karmāṅgatve darśanamupanyastamevakarmāṅgatve darśanamuktam /
tatra karmāṅgatvadarśanānāmanyathāsiddhiruktā kevalavidyādarśanānāṃ tu nānyathāsiddhiḥ //8//



____________________________________________________________________________________________


START BsVBh_3,4.1.9

tulyaṃ tu darśanam | BBs_3,4.9 |
// 9 //


____________________________________________________________________________________________


START BsVBh_3,4.1.10

asārvatrikī | BBs_3,4.10 |
vyāptirapyudgīthavidyāpekṣayā tasyā eva prakṛtatvānna tvaśeṣāpekṣayā /
yatha sarve brāhmaṇā bhojyantāmiti nimantritāpekṣayā teṣāmeva prakṛtatvāt //10//



____________________________________________________________________________________________


START BsVBh_3,4.1.11

vibhāgaḥ śatavat | BBs_3,4.11 |
sugamam /
avibhāge 'pi na doṣa ityāha-na cedaṃ samanvārambhavacanamiti /
saṃsāriviṣayā vidyāvihitāyathodgīthavidyā /
pratiṣiddhā ca yathāsacchāstrādhigamanalakṣaṇā //11//



____________________________________________________________________________________________


START BsVBh_3,4.1.12

adhyayanamātravataḥ | BBs_3,4.12 |
adhyayanamātravata eva karmavidhirnatūpaniṣadadhyayanavataḥ /
etaduktaṃ bhavati-yadadhyayanamarthāvabodhaparyantaṃ karmasūpayujyate yathā karmavidhivākyānāṃ tanmātravata evādhikāraḥ karmasu nopaniṣadadhyanavataḥ tadadhyayanasya karmasvanupayogāditi /
adhyayanamātravata eveti mātragrahaṇenārthajñānaṃ vā vyavacchinnamiti manvāno bhrāntaścodayati-nanvevaṃ satīti /
svābhiprāyamudghāṭayansamādhatte-na vayamiti /
upaniṣadadhyayanāpekṣaṃ mātragrahaṇaṃ nārthabodhāpekṣamityarthaḥ //12//



____________________________________________________________________________________________


START BsVBh_3,4.1.13

nāviśeṣāt | BBs_3,4.13 |
kurvanneveha karmāṇītyavidyāvadviṣayamityarthaḥ //13//



____________________________________________________________________________________________


START BsVBh_3,4.1.14

vidyāvadviṣayatve 'pyavirodho vidyāstutyarthatvādityāha-
stutaye 'numatir vā | BBs_3,4.14 |
//14//



____________________________________________________________________________________________


START BsVBh_3,4.1.15

kāmakāreṇa caike | BBs_3,4.15 |
apica vidyāphalaṃ pratyakṣaṃ darśayantī śrutiḥ kālāntarabhāviphalakarmāṅgatvaṃ vidyāyā nirākarotītyāha-kāmakāreṇa caike /
kāmakāra icchā //15//


____________________________________________________________________________________________



START BsVBh_3,4.1.16

upamardaṃ ca | BBs_3,4.16 |
adhikopadeśādityanenātmana eva śuddhabuddhodāsīnatvādaya uktāḥ /
iha tu samastakriyākārakaphalavibhāgopamardaṃ ceti //16//



____________________________________________________________________________________________


START BsVBh_3,4.1.17

ūrdhvaretaḥsu ca śabde hi | BBs_3,4.17 |
subodham //17//



____________________________________________________________________________________________


START BsVBh_3,4.2.18

parāmarśaṃ jaiminiracodanā cāpavadati hi | BBs_3,4.18 |
siddha ūrdhvaretasāmāśramitve tadvidyānāmakarmāṅgatayāpavargārthaṃ syāt /
āśramitvaṃ tveṣāmanyārthaparāmarśamātrānna sidhyati /

vidhyabhāvāt /
smṛtyācāraprasiddhiśca teṣāṃ pratyakṣaśrutivirodhādapramāṇam /
nindati hi pratyakṣā śrutirāśramāntaraṃ 'vīrahā vā eṣa devānām'ityādikā /
pratyakṣaśrutivirodhe ca smṛtyācārayoraprāmāṇyamuktaṃ 'virodhe tvanapekṣaṃ syādasati hyanumānam'iti /
tadetatsarvamāha-trayo dharmaskandhā ityādinā /
anadhikṛtaviṣayā veti /

andhapaṅgvādayo hi ye naimittikakarmānadhikṛtāstānpratyāśramāntaravidhiriti /
apicāpavaditi hi /
na kevalamanyaparatayā parāmarśasyāśramāntaraṃ na labhyate api tvāśramāntaranindādvāreṇāpavādādapītyarthaḥ /
syādetat /
bhavatveṣa parāmarśo 'nyārthaḥ /
ye ceme 'raṇya ityādibhyastvāśramāntaraṃ setasyatītyata āha-ye ceme 'raṇya iti /
asyāpi devapathopadeśaparatvānnaitatparatvamityarthaḥ /
na cānyaparādapi sphuṭatarāśramāntarapratyata ityāha-saṃdigdhaṃ ceti /
nahi tapa eva dvitīya ityatrāśramāntarābhidhāyī kaścidasti śabda iti /
nanvetameva pravrājina iti vacanādāśramāntaraṃ setsyatītyata āha-tathaitameveti /
etadapi lokasaṃstanavanaparamiti /
adhikaraṇārambhamākṣipya nāsti pratyakṣavacanamitikṛtvā cinteyamiti samādhatte-nanu brahmacaryādeveti //18//



____________________________________________________________________________________________


START BsVBh_3,4.2.19

anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ | BBs_3,4.19 |
bhavatvanyārthaḥ parāmarśastathāpyetasmādāśramāntarāṇi pratīyamānāni ca nāpākaraṇamarhanti /
evaṃ tānyapākriyeranyadyasmānna pratīyeran /
pratīyamānāni vā śrutyā bādhyeran /
na tāvanna pratīyante /
tathāhi-trayo dharmaskandhā iti skandhatritvaṃ pratijñātam /
tatra skandhaśabdo yadyāśramaparo na syādapi tu samūhavacanastato dharmāṇāṃ yajñādīnāṃ prātisvikotpattīnāṃ kimapekṣya tritvasaṅkhyā suvyavasthāpyeta /
ekaikāśramopasaṃgṛhītāstvāśramāṇāṃ tritvācchakyāstritve vyavasthāpayitumityāśramatritvapratijñopapattiḥ /
tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho brahmacārīti dvitīyastapa iti ca, tapaḥpradhānāttu vānaprasthāśramānnānyaḥ, brahmasaṃstha iti ca pāriśeṣyātparivrāḍiti vakṣyati /
tasmādanyaparādapi parāmarśādaśramāntarāṇi pratīyamānāni devatādhikaraṇanyāyena na śakyante 'pākartum /
naca pratyakṣaśrutivirodho vīrahā vetyādeḥ pratipannagārhasthyaṃ pramādādajñānādvāgnimudvāsayituṃ pravṛttaṃ pratyupapatteḥ /
evañca avirodhe siddhavatparāmarśādaśramāntarāṇāṃ śāstrāntarasiddhiṃ vā kalpayiṣyāmo yathopavītavidhipare vākye 'upavyayate devalakṣmameva tatkurute'ityatra nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitṛṇāmiti śāstrāntarasiddhayornivītaprācīnāvītayoḥ parāmarśa iti //19//



____________________________________________________________________________________________


START BsVBh_3,4.2.20

vidhir vā dhāraṇavat | BBs_3,4.20 |
yadyapi brahmasaṃsthatvastutiparatayāsya saṃdarbhasyaikavākyatā gamyate /
saṃbhavāntyāṃ caikavākyatāyāṃ vākyabhedo 'nyāyyaḥ /
tathāpyāśramāntarāṇāṃ pūrvasiddherabhāvātparāmarśānupapatteḥ, aparāmarśe ca stuterasaṃbhavena kiṃparatayā ekavākyatāstvitī tāṃ bhaṅktvā dhāraṇavadvaramapūrvatvādvidhirevāstu /
yathā 'adhastātsamidhaṃ dhārayannanudravedupari hi devebhyo dhārayati'ityatra satyāmapyadhodhāraṇenaikavākyatāpratītau vidhīyata evoparidhāraṇamapūrvatvāt /
tathoktam 'vidhistu dhāraṇe 'pūrvatvāt'iti /
tathehāpyāśramāntaraparāmarśaśrutirvidhareveti kalpyte /
saṃprati parāmarśe 'pītareṣāmāśramāṇāṃ brahmasaṃsthatā saṃstavasāmarthyādeva vidhātavyā /
na khalvavidheyaṃ saṃstūyate tadarthatvātsaṃstavasyetyāha-yadāpīti /
atrāvāntaravicāramārabhate-sā ca kiṃ caturṣviti /

vicāraprayojanamāha-yadi ceti /
nanu anāśramyeva brahmasaṃstho bhaviṣyatītyata āha-anāśrayamitveti /
tatra pūrvapakṣamāha-tatra tapaḥśabdeneti /
ayamabhisaṃdhiḥ /
yadi tāvadbrahmasaṃstha iti padaṃ pratyastamitāvayavārthaṃ parivrājake 'śvakarṇādipadavadrūḍhaṃ tadāśramaprāptimātreṇaivāmṛtībhāva iti na tadbhāvāyā brahmajñānamapekṣeta /
tathāca nānyaḥ panthā vidyate 'yanāyeti virodhaḥ /
naca saṃbhatyavayavārthe samudāyaśaktikalpanā /
tasmādbrahmaṇi saṃsthāsyeti /
brahmasaṃsthaḥ /
evañca caturṣvāśrameṣu yasyaiva brahmaṇi niṣṭhatvamāśramiṇaḥ sa brahmasaṃstho 'mṛtatvametīti yuktam /
tatra tāvadbrahmacārigṛhasthau svaśabdābhihitau tapaḥpadena ca tapaḥpradhānatayā bhikṣuvānaprasthāvupasthāpitau /
bhikṣurapi hi samādhikaśaucāṣṭagrāsībhojananiyamādbhavati vānaprasthavattapaḥpradhānaḥ /
naca gṛhasthādeḥ karmiṇo brahmaniṣṭhatvāsaṃbhavaḥ /
yadi tāvatkarmayogaḥ karmitā sā bhikṣorapi kāyavāṅmanobhirasti /
atha ye na brahmārpaṇena karma kurvanti kintu kāmārthitayā te karmiṇaḥ /
tathā sati gṛhasthādayo 'pi brahmārpaṇena karma kurvāṇā na karmiṇaḥ /
tasmādbrahmaṇi tātparyaṃ brahmaniṣṭhatā na tu karmatyāgaḥ /
pramāṇavirodhāt /
tapasā ca dvayorāśramayorekīkaraṇena traya iti tritvamupapadyate /
evañca trayo 'pyāśramā abrahmasaṃsthāḥ santaḥ puṇyalokabhājo bhavanti yaḥ punareteṣu brahmasaṃsthaḥ so 'mṛtatvabhāgiti /
naca yeṣāṃ puṇyalokabhāktvaṃ teṣāmevāmṛtatvamiti virodhaḥ /
yathā devadattayajñadattau mandaprajñāvabhūtāṃ saṃprati tayoryajñādattastu śāstrābhyāsātpaṭuprajño vartate iti tathehāpi ya evābrahmasaṃsthāḥ /
puṇyalokabhājasta eva brahmasaṃsthā amṛtatvabhāja ityavasthābhedādavirodhaḥ /
tathāca brahmasaṃstha iti yaugikaṃ padaṃ prakṛtaviṣayaṃ bhaviṣyati /
yathā āgneyyāgnīdhramupatiṣṭhata ityatra viniyuktāpi prakṛtaivāgneyī gṛhyate /
naca viniyuktaviniyogavirodhaḥ /
yadi hyatrāgnotyupadiśyeta tato yathā pratītā tathoddiśyeta /
viniyuktā ca pratītirbhavediti viniyuktaviniyogavirodhaḥ /
iha tu āgnīdhropasthāne sā vidheyatvena viniyujyate /
na tūddiśyate /
vidheyatvena ca viniyoge āgneyīpadārthāpekṣaṇātprakṛtātikrame pramāṇābhāvāt /
tāvatā ca śāstropapatternāprakṛtānāmapi grahaṇasaṃbhavaḥ /
naca yātayāmatayā na viniyogaḥ /
vācastome sarveṣāmeva mantrāṇāṃ viniyogādanyatrāpyaviniyogaprasaṅgāt /
tathehāpi prakṛtā evāśramā buddhiviparivartinaḥ parāmṛśyante nānuktaḥ parivrāḍeveti pūrvaḥ pakṣaḥ /
rāddhāntamupakramate-tadayuktam /
nahi satyāṃ gatau vānaprasthaviśeṣaṇeneti /

yathopakrāntaṃ tathaiva parisamāpanamucitam /
yatsaṃkhyākāśca ye prasiddhāste tatsaṃkhyākā eva kīrtyante iti cocitam /
na tu satyāṃ gatāvutsargasyāpavādo yujyate /
aśādhāraṇenaikaikena lakṣaṇenaikeka āśramo vaktumupakrānta iti tathaiva samāpanamucitam /
na tu sādhāraṇāsādhāraṇābhyāmupakramasamāptī śliṣyete /
naca tapo nāma nāsādhāraṇaṃ vānaprasthānāmityata āha-tapaścāsādhāraṇa iti /
na khalu parākādibhiḥ kāyakleśapradhāno yathā vānaprasthastathā bhikṣuḥ satyapyaṣṭagrāsādiniyame /
naca śaucasantoṣaśamadamādayastapaḥ pakṣe vartante tatra vṛddhānāṃ tapaḥprasiddherasiddheḥ /
ata eva vṛddhāstapaso bhedena śaucādīnācakṣate-'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ'iti /
siddhasaṃkhyābhedeṣu ca saṃkhyāntarābhidhānamāśliṣṭamityāha-catuṣṭvena ceti /
apica bhedavyapadeśo 'treti /

traya eta iti kiṃ bhikṣurapi parāmṛśyate kintvā bhikṣuvarjaṃ traya eva /
na tāvantraya iti bhikṣusaṃgrahe tadvarjanamete traya ityatra vartuṃ śakyam /
eta iti prakṛtānāṃ sākalyena parāmarśādbhikṣusaṃgrahe ca na tasya puṇyalokatvamabrahmasaṃsthātvābhāvādbhikṣoḥ /
tena tasya brahmasaṃsthasya sadā puṇyalokatvamamṛtatvaṃ ceti virodhaḥ /
triṣu ca brahmasaṃsthapade yadeti saṃbandhanīyam /
bhikṣau ca sadeti vaiṣamyam /
tadidamuktam-pṛthaktve ceti /
pūrvapakṣābhāsaṃ smārayati-kathaṃ punarbrahmasaṃsthaśabdo yogāditi /
tannirākaroti-atrocyata iti /
ayamabhisaṃdhiḥ /
satyaṃ yaugikaḥ śabdaḥ sati prakṛtasaṃbhave na tadatipattyāprakṛte vartitumarhati /
asati tu saṃbhave mā bhūtpramādapāṭha ityaprakṛte vartayitavyaḥ, darśitaścātrāsaṃbhave 'dhastāditi /
eṣa hi brahmasaṃsthatālakṣaṇo dharmo bhikṣorasādhāraṇa āśramāntarāṇi tatsaṃsthānyatatsaṃsthāni ca bhikṣustatsaṃstha ityeva /
tatsaṃsthatā hi svābhāvaṃ vyavacchindantī virodhādyastatsaṃstha eva tatrāñjasī nānyatra /
śamadamādistu tadīya iti /
svāṅgamavyavadhāyakamityarthaḥ /
brahmasaṃsthatvamasādhāraṇaṃ parivrājakadharmaṃ śrutirādarśayatītyāha-tathāca nyāsa iti brahmeti /
sarvasaṅgaparityāgo hi nyāsaḥ sa brahmā kuta ityata āha-brahmā hi paraḥ /
ataḥ paro nyāso brahmeti /
kimapekṣya paraḥ saṃnyāsa ityata āha-tāni vā etānyavarāṇi tapāṃsi nyāsa evātyarecayaditi /
etaduktaṃ bhavati-brahmaparatayā sarveṣaṇāparityāgalakṣaṇo nyāso brahmeti /
tathā cedṛśaṃ nyāsalakṣaṇaṃ brahmasaṃsthatvaṃ bhikṣorevāsādhāraṇaṃ netareṣāmāśramiṇām /
brahmajñānasya śabdajanitasya yaḥ paripākaḥ sākṣātkāro 'pavargasādhanaṃ tadaṅgatayā pārivrājyaṃ vihitam /
na tvanadhikṛtaṃ pratītyarthaḥ //20//



____________________________________________________________________________________________


START BsVBh_3,4.3.21

stutimātram upādānād iti cen nāpūrvatvāt | BBs_3,4.21 |
yadyatra saṃnidhāna upāsanāvidhirnāsti tataḥ pradeśāntarasthito 'pi vidhivyabhicāritatadvidhisaṃbandhenodgīthenopasthāpitaḥ sa eṣa rasānāṃ rasatama ityādinā padasaṃdarbheṇaikavākyabhāvamupagataḥ stūyate /
nahi samabhivyāhṛtairevaikavākyatā bhavatīti kaścinniyamaheturasti /
anuṣaṅgātideśalabdhairapi vidhyasamabhivyāhṛtairarthavādairekavākyatābhyupagamāt /
yadi tūdgīthamupāsīta sāmopāsītetyādividhisamabhivyāhāraḥ śrutastathāpi tasyaiva vidheḥ stutirna tūpāsanāviṣayasamarpaṇapara omityetadakṣaramudgīthamityanenaivopāsanāviṣayasamarpaṇāditi prāpte 'bhidhīyate-na tāvaddūrasthena karmavidhivākyenaikavākyatāsaṃbhavaḥ /
pratītasamabhivyāhṛtānāṃ vidhinaikavākyatayā stutyarthatvamarthavādānāṃ raktapaṭanyāyena bhavati /
na tu stutyā vinā kācidanupapattirvidheḥ /
yathāhuḥ-'asti tu tadityatireke parihāraḥ'iti /
ata eva vidherapekṣābhāvātpravartanātmakasyānuṣaṅgatideśādibhirarthavādaprāptyabh idhānamasamañjasam /
nahi kartrapekṣitopāyāmavagatāyāṃ prāśastyapratyayasyāsti kaścidupayogaḥ /
tasmāddūrasthasya karmavidheḥ stutāvānarthakyam /
tenaikavākyatānupapatteḥ saṃnihitasya tūpāsanāvidheḥ kiṃ viṣayasamarpaṇenopayujyatāmuta stutyeti viśaye viṣayasamarpaṇena yathārthavattvaṃ naivaṃ stutyā bahiraṅgatvāt /
agatyā hi sā /
tasmādupāsanārthā iti siddham /
'kuryātkriyeta kartavyaṃ bhavetsyāditi pañcamam /
etatsyātsarvavedeṣu niyataṃ vidhilakṣaṇam //
'bhāvanāyāḥ khalu kartṛsamīhitānukūlatvaṃ vidhirniṣedhaśca karturahitānukūlatvam /
yathāhuḥ-'kartavyaśca sukhaphalo 'kartavyo duḥkhaphalaḥ'iti /
etaccāsmābhirupapāditaṃ nyāyakaṇikāyām /
kriyā ca bhāvanā tadvacanāśca karotyādayaḥ /
yathāhuḥ-kṛbhvastayaḥ kriyāsāmānyavacanā iti /
ata eva kṛbhvastīnudāhṛtavān /
sāmānyoktau tadviśeṣāḥ pacedityādayo 'pi gamyanta iti tatra kuryādityākṣiptakartṛkā bhāvanā /
kriyeteti ākṣiptakarmikā bhāvanā /
kartavyamiti tu karmabhūtadravyopasarjanabhāvanā /
evaṃ daṇḍī bhaveddaṇḍinā bhavitavyaṃ daṇḍinā bhūyetetyekadhātvarthaviṣayā vidhyupahitā bhāvanā udāhāryāḥ /
bhavatiścaiṣa janmani /
yathā kulālavyāpārādghaṭo bhavati bījādaṅkuro bhavatīti prayuñjate /
naca bījādaṅkuro 'stīti prayuñjate /
tasmādasti sattāyāṃ na janmanīti //21//



____________________________________________________________________________________________


START BsVBh_3,4.3.22

bhāvaśabdāc ca | BBs_3,4.22 |
// 22 //


____________________________________________________________________________________________


START BsVBh_3,4.4.23

pāriplavārthā iti cen na viśeṣitatvāt | BBs_3,4.23 |
yadyapi upaniṣadākhyānāni vidyāsaṃnidhau śrutāni tathāpi 'sarvāṇyākhyānāni pāriplave'iti sarvaśrutyā niḥśeṣārthatayā durbalasya saṃnidherbādhitatvātpāriplavārthānyevākhyānāni /
naca sarvā dāśatayīranubrūyāditi viniyoge 'pi dāśatayīnāṃ prātisvikaviniyogāttatra tatra karmaṇi yathā viniyogo na virudhyate tathehāpi satyapi pāriplave viniyege saṃnidhānādvidyāṅgatvamapi bhaviṣyatīti vācyam /
dāśatayīṣu prātisvikānāṃ viniyogānāṃ samudāyaviniyogasya ca tulyabalatvādiha tu saṃnidhānāt śruterbalīyastvāt /
tasmātpāriplavārthānyevākhyānānīti prāpta ucyate-naiṣāmākhyānānāṃ pāriplave viniyogaḥ /
kintu pāriplavamācakṣītetyupakramya yānyāmnātāni manurvaivasvato rājetyādīni teṣāmeva tatra viniyogaḥ, tānyeva hi pāriplavena viśeṣitāni /
itarathā pāriplave sarvāṇyākhyānānityetāvataiva gatatvātpāriplavamācakṣītetyanarthakaṃ syāt /
ākhyānaviśeṣaṇatve tvarthavat /
tasmādviśeṣāṇānurodhātsarvaśabdastadapekṣo na tvaśeṣavacanaḥ /
yathā sarve brāhmaṇā bhojayitavyā ityatra nimantritāpekṣaḥ sarvaśabdaḥ /
tathā copaniṣadākhyānānāṃ vidyāsaṃnidhirapratidvandīṃ vidyaikavākyatāṃ so 'rodīdityādīnāmiva vidyekavākyatvaṃ gamayatīti siddham /
pratipattisaukaryāccetyupākhyānena hi bālā apyavadhīyante yathā tantropākhyāyikayeti //23//


____________________________________________________________________________________________



START BsVBh_3,4.4.24

tathā caikavākyatopabandhāt | BBs_3,4.24 |
// 24 //


____________________________________________________________________________________________


START BsVBh_3,4.5.25

ata eva cāgnīndhanādyanapekṣā | BBs_3,4.25 |
vidyāyāḥ kratvarthatve sati tathā kratūpakaraṇāya svakāryāya kraturapekṣitaḥ /
tadabhāve kasyopakāro vidyayeti /
yadā tu puruṣārthā tadā nānayā kraturapekṣitaḥ svakārye nirapekṣāyā eva tasyāḥ sāmarthyāt /
agnīndhānādinā cāśramakarmāṇyupalakṣyante tadāha-agnīndhanādīnyāśramakarmāṇi vidyayā svārthasiddhau nāpekṣitavyānīti /
svārthasiddhau nāpekṣitavyāni na tu svasiddhāviti /
etaccādhikamupariṣṭādvakṣyate /
tadvivakṣayā caitatprayojanaṃ pūrvatanasyādhikaraṇasyoktam //25//



____________________________________________________________________________________________


START BsVBh_3,4.5.26

adhikavivakṣyeti yaduktaṃ tadadhikamāha-
sarvāpekṣā ca yajñādiśruter aśvavat | BBs_3,4.26 |
yathā svārthasiddhau nāpekṣyante āśramakarmāṇi evamutpattāvapi nāpekṣyeranniti śaṅkā syāt /
naca vividiṣanti yajñenetyādivirodhaḥ /
nahyeṣa vidhirapi tu vartamānāpadeśaḥ /
sa ca stutyāpyupapadyate /
apica catasraḥ pratipattayo brahmaṇi /
prathamā tāvadupaniṣadvākyaśravaṇamātrādbhavati yāṃ kilācakṣate śravaṇamiti /
dvitīyā mīmāṃsāsahitā tasmādevopaniṣadvākyādyāmācakṣate /
mananamiti /
tṛtīyā cintā /
santatimayī yāmācakṣate nididhyāsanamiti /
caturthī sākṣātkāravatī vṛttirūpā nāntarīyakaṃ hi tasyāḥ kaivalyamiti /
tatrādye tāvatpratipatti viditapadatadarthasya viditavākyagatigocaranyāyasya ca puṃsa upapadyete eveti na tatra karmāpekṣā /
te eva ca cintāmayīṃ tṛtīyāṃ pratipattiṃ prasuvāte iti na tatrāpi karmāpekṣā /
sā cādaranairantaryadīrghakālasevitā sākṣātkāravatīmādhatta eva pratipattiṃ caturthīmiti na tatrāpyasti karmāpekṣā /
tannāntarīyakaṃ ca kaivalyamiti na tasyāpi karmāpekṣā /
tadevaṃ pramāṇataśca prameyata utpattau ca kārye ca na jñānasya karmāpekṣeti bījaṃ śaṅkāyām /
evaṃ prāpta ucyate-utpattau jñānasya karmāpekṣā vidyate vividiṣotpādadvārā 'vividiṣanti yajñena'iti śruteḥ /
na cedaṃ vartamānāpadeśatvātstutimātramapūrvatvādarthasya /
yathā yasya parṇamayī juhūrbhavatīti parṇamayatāvidhirapūrvatvānna tvayaṃ vartamānāpadeśaḥ, anuvādānupapatteḥ /
tasmādutpattau vidyayā śamādivat karmāṇyapekṣyante /
tatrāpyevaṃviditi vidyāsvarūpasaṃyogādantaraṅgāṇi vidyotpāde śamādīni, bahiraṅgāṇi karmāṇi vividiṣāsaṃyogāt /

tathāhi-āśramavihitanityakarmānuṣṭhānāddharmasamutpādastataḥ pāpmā vilīyate /
sa hi tattvato 'nityāśuciduḥkhānātmani saṃsāre sati nityaśucimukhātmalakṣaṇena vibhrameṇa malinayati cittasattvamadharmanibandhanatvādvibhramāṇām /
ataḥ pāpmanaḥ prakṣaye pratyakṣopapattidvārāpāvaraṇe sati pratyakṣopapattibhyāṃ saṃsārasya tāttvikīmanityāśuciduḥkharūpatāmapratyūhaṃ viniścineti /
tato 'sminnanabhiratisaṃjñaṃ vairāgyamupajāyate /
tatastajjihāsāsyopāvartate /
tato hānopāyaṃ paryeṣate paryeṣamāṇaścātmatattvajñānamasyopāya iti śāstrādācāryavacanāccopaśrutya tajjijñāsata iti vividiṣopahāramukhenātmajñānotpattāvasti karmāṇāmupayogaḥ /
vividiṣuḥ khalu yukta ekāgratayā śravaṇamanane kartumutsahate /
tato 'sya 'tattvamasi'itivākyannirvicikitsaṃ jñānamutpadyate /
naca nirvicikitsaṃ tattvamasīti vākyārthamavadhārayataḥ karmaṇyadhikāro 'sti /
yena bhāvanāyāṃ vā bhāvanākārye vā sākṣātkāre karmaṇāmupayogaḥ /
etena vṛttirūrapasākṣātkārakārye 'pavarge karmaṇāmupayogo dūranirasto veditavyaḥ /
tasmādyathaiva śamadamādayo yāvajjīvamanuvartante evamāśramakarmāpītyasamīkṣitābhidhānam /

viduṣastatrānadhikārādityuktam /
dṛṣṭārtheṣu tu karmasu pratiṣiddhavarjanamanadhikāre 'pyasaktasya svārasikī pravṛttirupapadyata eva /
nahi tatrānvayavyatirekasamadhigamanīyaphale 'sti vidhyapekṣā /
ataśca 'bhrāntyā cellaukikaṃ karma vaidikaṃ ca tathāstu te'iti pralāpaḥ /
śamadamādīnāṃ tu vidyotpādāyopāttānāmupariṣṭādavasthāsvābhāvyādanapekṣitānāmapyanuvṛttiḥ /
upapāditaṃ caitadasmābhiḥ prathamasūtra ite neha punaḥ pratyāpyate /
tasmādvividiṣotpādadvārāśramakarmaṇāṃ vidyotpattāvupayogo na vidyākārya iti siddham /
śeṣamatirohitārtham //26//


____________________________________________________________________________________________



START BsVBh_3,4.6.27

śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | BBs_3,4.27 |
// 27 //


____________________________________________________________________________________________


START BsVBh_3,4.7.28

sarvān nānumatiś ca prāṇātyaye taddarśanāt | BBs_3,4.28 |
prāṇasaṃvāde sarvendriyāṇāṃ śrūyate /
eṣa kila vicāraviṣayaḥ-sarvāṇi khalu vāgādīnyavajitya prāṇo mukhya uvācaitāni kiṃ me 'nnaṃ bhaviṣyatīti, tāni hocuḥ /
yadidaṃ loke 'nnamā ca śvabhya ā ca śakunibhyaḥ sarvaprāṇināṃ yadannaṃ tattavānnamiti /
tadanena saṃdarbheṇa prāṇasya sarvamannamityanucintanaṃ vidhāyāha śrutiḥ-'na ha vā evaṃvidi kiñcanānannaṃ bhavati'iti /
sarvaṃ prāṇasyānnamityevaṃvidi na kiñcinānannaṃ bhavatīti /
tatra saṃśayaḥ-kimetatsarvānnābhyanujñānaṃ śamādivadetadvidyāṅgatayā vidhīyata uta stutyarthaṃ saṃkīrtyata iti /
tatra yadyapi bhavatīti vartamānāpadeśānna vidhiḥ pratīyate /
tathāpi yathā yasya parṇamayī juhūrbhavatīti vartamānāpadeśādapi palāśamayītvavidhipratipattiḥ pañcamalakārāpattyā tathehāpi pravṛttiviśeṣakaratālābhe vidhipratipattiḥ /
stutau hi arthavādamātraṃ na tathārthavadyathā vidhau /
bhakṣyābhakṣyaśāstraṃ ca sāmānyataḥ pravṛttamanena viśeṣaśāstreṇa bādhyate /
gamyāgamyavivekaśāstramiva sāmānyataḥ pravṛttaṃ vāmadevavidyāṅgabhūtasamastastryaparihāraśāstreṇa viśeṣaviṣayeṇeti prāpta ucyate-aśakteḥ kalpanīyatvācchāstrāntaravirodhataḥ /
prāṇasyānnamidaṃ sarvamiti cintanasaṃstavaḥ //
na tāvatkauleyakamaryādamannaṃ manuṣyajātinā yugapatparyāyeṇa vā śakyamattum /
ibhakarabhakādīnāmannasya śamīkarīrakaṇṭakavaṭakāṣṭhāderekasyāpi aśakyādanatvāt /
na cātra liṅga iva sphuṭatarā vidhipratipattirasti /
naca kalpanīyo vidhirapūrvatvābhāvāt /
stutyāpi ca tadupapatteḥ /
naca satyāṃ gatau sāmānyataḥ pravṛttasya śāstrasya viṣayasaṃkoco yuktaḥ /
tasmātsarvaṃ prāṇasyānnamityanucintanavidhānastutiriti sāmpratam /
śakyatve ca pravṛttiviśeṣakaratopayujyate nāśakyavidhānatve /
prāṇātyaya iti cāvadhāraṇaparaṃ prāṇātyaya eva sarvānnatvam /
tatropākhyānācca sphuṭataravidhismṛteśca surāvarjaṃ vidvāṃsamavidvāṃsaṃ prati vidhānāt /
na tvanyatreti /
ibhyenahastipakenasāmisvāditānardhabhakṣitān /
sa hi cākrāyaṇo hastipakocchiṣṭānkulmāṣānbhuñjāno hastipakenoktaḥ /
kulmāṣāniva maducchiṣṭamudakaṃ kasmānnānupibasīti /
evamuktastadudakamucchiṣṭadoṣātpratyācacakṣe /
kāraṇaṃ cātrovāca /
na vājīviṣyaṃ na jīviṣyāmītīmānkulmāṣānakhādam /
kāmo ma udakapānamiti svātantryaṃ me udakapāne nadīkūpataḍāgaprāpādiṣu yathākāmaṃ prāpnomīti nocchiṣṭodakābhāve prāṇātyaya iti tatrocchiṣṭabhakṣaṇadoṣa iti maṭacīhateṣu kuruṣu glāyannaśanāyayā munirnirapatrapa ibhyena sāmijagdhānkhādayāmāsa //28//



____________________________________________________________________________________________


START BsVBh_3,4.7.29

abādhāc ca | BBs_3,4.29 |
// 29 //


____________________________________________________________________________________________


START BsVBh_3,4.7.30

api ca smaryate | BBs_3,4.30 |
// 30 //


____________________________________________________________________________________________


START BsVBh_3,4.7.31

śabdaś cāto 'kāmakāre | BBs_3,4.31 |
// 31 //


____________________________________________________________________________________________


START BsVBh_3,4.8.32

vihitatvāc cāśramakarmāpi | BBs_3,4.32 |
nityāni hyāśramakarmāṇi yāvajjīvaśruternityehitopāyatayāvaśyaṃ kartavyāni /
vividiṣantīti ca vidyāsaṃyogādvidyāyāścāvaśyaṃbhāvaniyamābhāvādanityatā prāpnoti /
nityānityasaṃyogaścaikasya na saṃbhavati, avaśyānavaśyaṃbhāvayorekatra virodhāt /
naca vākyabhedādvāstavo virodhaḥ śakyo 'panetum /
tasmādanadhyavasāya evātreti prāptam /
etena 'ekasya tūbhayatve saṃyogapṛthaktvam'ityākṣiptam /
evaṃ prāpte 'bhidhīyate-siddhe hi syādvirodho 'yaṃ na tu sādhye kathañcana /
vidhyadhīnātmalābhe 'smin yathāvidhi matā sthitiḥ //
siddhaṃ hi vastu viruddhadharmayogena bādhyate /
na tu sādhyarūpaṃ yathā ṣoḍaśina ekasya grahaṇāgrahaṇe /
te hi vidhyadhīnatvādvikalpete eva /
na punaḥ siddhe vikalpasaṃbhavaḥ /
tadihaikamevāgnihotrākhyaṃ karma yāvajjīvaśruternimittena yujyamānaṃ nityehitopāttaduritaprakṣayaprayojanamavaśyakartavyaṃ, vidyāṅgatayā ca vidyāyāḥ kādācitkatayānavaśyaṃ bhāve 'pi 'kāmyo vā naimittiko vā nityamarthaṃ vikṛtya niviśate'iti nyāyādanityādhikāreṇa niviśamānamapi na nityamanityayati, tenāpi tatsiddheriti saṃyogapṛthaktvānna nityānityasaṃyogavirodha ekasya kāryasyeti siddham /
sahakāritvaṃ ca karmaṇāṃ na kārye vidyāyāḥ kiṃ tūtpattau /
kor'tho vidyāsahakārīṇi karmāṇīti /
ayamarthaḥ-satsu karmasu vidyaiva svakārye vyāpriyate /
yathā 'sahaiva daśabhiḥ pūtrairbhāraṃ vahati gardabhī'iti sātsveva daśaputreṣu saiva bhārasya vāhiketi /
avidhilakṣaṇatvāditi /
vihitaṃ hi darśapaurṇamāsādyaṅgairyujyate na tvavihitam /
grāhakagrahaṇapūrvakatvādaṅgabhāvasya vidhaiśca grāhakatvāt /
avihite ca tadanupapatteḥ /
catasṛṇāmapi ca pratipattīnāṃ brahmaṇi vidhānānupapatterityuktaṃ prathamasūtre /
draṣṭavyo nididhyāsitavya iti ca vidhisarūpaṃ na vidhirityapyuktam /
utpattiṃ prati hetubhāvastu sattvaśuddhyā vividiṣopajanadvāretyadhastādupapāditam /
asādhyatvācca vidyāphalasyāpavargasya svarūpāvasthānalakṣaṇo hi saḥ /
naca svaṃ rūpaṃ brahmaṇaḥ sādhyaṃ nityatvāt /
śeṣamatirohitārtham //32//



____________________________________________________________________________________________


START BsVBh_3,4.8.33

sahakāritvena ca | BBs_3,4.33 |
// 33 //


____________________________________________________________________________________________


START BsVBh_3,4.8.34

sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 |
yathā māsamagnihotraṃ juhvatīti prakaraṇāntarātkarmabheda evamihāpi 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena'itikratuprakaraṇamatikramyaśravaṇātprakaraṇāntarāttadbuddh ivyavacchede sati karmāntaramiti prāpta ucyate-satyapi prakaraṇāntare tadeva karma, śruteḥ smṛteśca saṃyogabhedaḥ paraṃ yathā 'agnihotraṃ juhuyātsvargakāmaḥ' 'yāvajjīvamagnihotraṃ juhuyāt'iti tadevāgnihotramubhayasaṃyuktam /
nahi prakaraṇāntaraṃ sākṣādbhedakam /
kintu ajñātajñāpanasvaraso vidhiḥ prakaraṇaikye sphuṭatarapratyabhijñābalena svarasaṃ jahyāt /
prakaraṇāntareṇa tu vighaṭutapratyabhijñānaḥ svarasamajahatkarma bhinatti /
iha tu siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṃ viniyuñjāno na juhvatītyādivadapūrvameṣāṃ rūpamutpādayitumarhati /
naca tatrāpi naiyamikāgnihotre māsavidhirnāpūrvāgnihotrotpattiriti sāṃpratam /
homa eva sākṣādvidhiśruteḥ /
kālasya cānupādeyasyāvidheyatvāt /
kāle hi karma vidhīyate na karmaṇi kāla ityutsargaḥ /
iha tu vividiṣāyāṃ vidhiśrutiḥ na yajñādau /
tāni tu siddhānyevānūdyanta ityaikakarmyātsaṃyogapṛthaktvaṃ siddham /
smṛtimuktvā liṅgadarśanamuktam //34//



____________________________________________________________________________________________


START BsVBh_3,4.8.35

anabhibhavaṃ ca darśayati | BBs_3,4.35 |
// 35 //


____________________________________________________________________________________________


START BsVBh_3,4.9.36

antarā cāpi tu taddṛṣṭeḥ | BBs_3,4.36 |
yadi vidyāsahakārīṇyāśramakarmāṇi hanta bho vidhurādīnāmanāśramiṇāmanadhikāro vidyāyām, abhāvātsahakāriṇāmāśramakarmaṇāmiti prāpta ucyate-nātyantamakarmāṇo raikvavidhuravācakravīprabhṛtayaḥ /
santi hi teṣāmanāśramitve 'pi japopavāsadevatārādhanādīni karmāṇi /
karmaṇāṃ ca sahakāritvamuktamāśramakarmaṇāmupalakṣaṇatvāditi na teṣāmanadhikāro vidyāsu /

janmāntarānuṣṭhiterapi ceti /
na khalu vidyākārye karmaṇāmapekṣā /
apitu utpāde /
utpādayanti ca vividiṣopahāreṇa karmāṇi vidyām /
utpannavividiṣāṇāṃ puruṣadhaureyāṇāṃ vidhurasaṃvartaprabhṛtīnāṃ kṛtaṃ karmabhiḥ /
yadyapi ceha janmani karmāṇyananuṣṭhitāni tathāpi vividiṣātiśayadarśanātprāci bhave 'nuṣṭhitāni tairiti gamyata iti /
nanu yathādhītaveda eva dharmajijñāsāyāmadhikriyate nānadhītaveda iha janmani /
tatheha janmanyāśramakarmotpāditavividiṣa eva vidyāyāmadhikṛto netara ityanāśramiṇāmanadhikāro vidhuraprabhṛtīnāmityata āha-dṛṣṭārthā ceti /
avidyānivṛttirvidyāyā dṛṣṭor'thaḥ /
sa cānvavyatirekasiddho na niyamamapekṣata ityarthaḥ /
pratiṣedho vidhātastasyābhāva ityarthaḥ //36//



____________________________________________________________________________________________


START BsVBh_3,4.9.37

api ca smaryate | BBs_3,4.37 |
// 37 //


____________________________________________________________________________________________


START BsVBh_3,4.9.38

viśeṣānugrahaś ca | BBs_3,4.38 |
// 38 //

____________________________________________________________________________________________



START BsVBh_3,4.10.39

atas tv itarajjyāyo liṅgāc ca | BBs_3,4.39 |
yadyanāśramiṇāmapyadhikāro vidyāyāṃ kṛtaṃ tarhyāśramairatibahulāyāsairityāśaṅkyāha-atastvitarajjyāyo liṅgācca /
svasthenāśramitvamāstheyam /
daivātpunaḥ patnyādiviyogātaḥ satyanāśramitve bhavedadhikāro vidyāyāmiti śrutismṛtisaṃdarbheṇa vividiṣanti yajñenetyādinā jyāyastvāvagateḥ śrutiliṅgātsmṛtiliṅgāccāvagamyate /
tenaiti puṇyakṛditi śrutiliṅgam, anāśramī na tiṣṭhetetyādi ca smṛtiliṅgam //39//



____________________________________________________________________________________________


START BsVBh_3,4.10.40

tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | BBs_3,4.40 |
ārohavatpratyavaroho 'pi kadācidūrdhvaretasāṃ syāditi mandāśaṅkānivāraṇārthamidamadhikaraṇam /
pūrvadharmeṣu yāgahomādiṣu /
rāgato vā gṛhastho 'haṃ patnyādiparivṛtaḥ syāmiti /
niyamaṃ vyācaṣṭe-tathāhi-atyantamātmānamiti /
atadrūpatāmārohatulyatābhāvaṃ vyācaṣṭe-yathāca brahmacaryaṃ samāpyeti /
abhāvaṃ śiṣṭācārābhāvaṃ vibhajate-na caivamācārāḥ śiṣṭā iti /
atirohitārthamanyat //40//


____________________________________________________________________________________________


START BsVBh_3,4.11.41

na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 |
prāyaścittaṃ na paśyāmīti naiṣṭhikaṃ prati prāyaścittābhāvasmaraṇānnairṛtagardabhālambhaḥ prāyaścittamupakurvāṇakaṃ prati /
tasmācchinnaśirasa iva puṃsaḥ pratikriyābhāva iti pūrvaḥ pakṣaḥ /
sūtrayojanā tu-na cādhikārikamadhikāralakṣaṇe prathamakāṇḍe nirṇītam 'avakīrṇipaśuśca tadvadādhānasyāprāptakālatvāt'ityanena yatprāyaścittaṃ tanna naiṣṭhike bhavitumarhati /
kutaḥ-ārūḍho naiṣṭhikamiti smṛtyā patanaśrutyanumānāttatprāyaścittāyogāt //41//



____________________________________________________________________________________________


START BsVBh_3,4.11.42

upapūrvam api tv eke bhāvamaśanavat tad uktam | BBs_3,4.42 |
śrutistāvatsarasato 'saṅkucadvṛttirbrahmacārimātrasya naiṣṭhikasyopakurvāṇasya cāviśeṣeṇa prāyaścittamupadiśati sākṣāt /
prāyaścittaṃ na paśyāmīti tu smṛtiḥ /
tasyāmapi ca sākṣātprāyaścittaṃ na kartavyamiti prāyaścittaniṣedho na gamyate, na paśyāmīti tu darśanābhāvena so 'numātavyaḥ /
tathā ca smṛtirniṣedhārtheti anumāya tadarthā śrutiranumātavyā /
śrutistu sāmānyaviṣayā viśeṣamupasarpantī śīghrapravṛttiriti /
smārtaṃ prāyaścittādarśanaṃ tu yatnagauravārtham /
etaduktaṃ bhavati-kṛtanirṇejanairapi etairna saṃkhyānaṃ kartavyamiti /
sūtrārthastu-upapūrvamapi pātakaṃ naiṣṭhikasyāvakīrṇitvaṃ na mahāpātakamapirevakārārthe ata eke prāyaścittabhāvamicchantīti /
ācāryāṇāṃ vipratipattau viśeṣābhāvātsāmyaṃ bhavet /
śāstrasthā yā vā prasiddhiḥ sā grāhyā śāstramūlatvāt /
upapāditaṃ ca prāyaścittabhāvaprasiddheḥ śāstramūlatvamiti /
sugamamitaram //42//



____________________________________________________________________________________________


START BsVBh_3,4.12.43

bahis tūbhayathāpi smṛter ācārāc ca | BBs_3,4.43 |
yadi naiṣṭhikādīnāmasti prāyaścittaṃ tatkimetaiḥ kṛtanirṇejanaiḥ saṃvyavahartavyamuta neti /
tatra doṣakṛtatvādasaṃvyavahārasya prāyaścittena tannibarhaṇādanibarhaṇo vā tatkaraṇavaiyarthyātsaṃvyavahāryā eveti prāpta ucyate-bahistūbhayathāpi smṛterācārācca /
niṣiddhakarmānuṣṭhānajanyameno lokadvaye 'pyaśuddhimāpādayati dvaidham kasyacidenaso lokadvaye 'pyaśuddhirapanīyate prāyaścittairenonibarhaṇaṃ kurvāṇaiḥ /
kasyācittu paralokāśuddhimātramapanīyate prāyaścittairenonibarhaṇaṃ kurvāṇairihalokāśuddhistvenasāpāditā na śakyāpanetum /
yathā strībālādighātinām /
yathāhuḥ-'viśuddhānapi dharmato na saṃpibet'iti /
tathā ca 'prāyaścittairapaityeno yadajñānakṛtaṃ bhavet'kāmataḥ kṛtamapi /
bālaghnādistu kṛtanirṇejano 'pi vacanādavyavahārya iha loke jāyata iti /
vacanaṃ ca bālaghnāṃścetyādi /
tasmātsarvamavadātam //43//



____________________________________________________________________________________________


START BsVBh_3,4.13.44

svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 |
prathame kāṇḍe śeṣalakṣaṇe tathākāma ityatrartviksaṃbandhe karmaṇaḥ siddhe kiṃ kāmo yājamāna utārtvijya iti saṃśayyārtvijye 'pi karmaṇi yājamāna eva kāmo guṇaphaleṣviti nirṇītamiha tvevañjātīyakāni cāṅgasaṃbaddhāni upāsanāni kiṃ yājamānanyevotārtvijyānīti vicāryata iti na punaruktam /
tatropāsakānāṃ phalaśravaṇādanadhikāriṇastadanupapatteryajamānasya ca karmajanitaphalopabhogabhājo 'dhikārādṛtvijāṃ ca tadanupapattervacanācca rājājñāsthānīyātkvacidṛtvijāṃ phalaśruterasati vacane yajamānasya phalavadupāsanaṃ tasya phalaśruteḥ taṃ ha bako dālbhyo vidāñcakāretyāderupāsanasya ca siddhaviṣayatayānyāyāpavādasāmarthyabhāvādyājamānamevopāsanākarmeti prāpta ucyate- //44//



____________________________________________________________________________________________


START BsVBh_3,4.13.45

ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 |
upākhyānāttāvadupāsanamaudgātramavagamyate /
tadbalavati sati bādhake 'nyathopapādanīyam /
na cartvikkartṛka upāsane yajamānagāmitā phalasyāsaṃbhavinī tena hi sa parikrītastadgāmino phalāya ghaṭate /
tasmānna vyasanitāmātreṇopākhyānamanyathayituṃ yuktamiti rāddhāntaḥ //45//



____________________________________________________________________________________________


START BsVBh_3,4.13.46

śruteśca | BBs_3,4.46 |
// 46 //


____________________________________________________________________________________________


START BsVBh_3,4.14.47

sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.47 |
tasmādbrāhmaṇaḥ pāṇḍityaṃ nirvidya niścayena /
labdhvā bālyena tiṣṭhāsedbālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇa iti /
yatra hi vidhivibhaktiḥ śrūyate sa vidheyaḥ /
bālyena tiṣṭhāsedityatra ca sā śrūyate na śrūyate tu maune /
tasmādyathātha brahmaṇa ityetadaśrūyamāṇavidhikamavidheyamevaṃ maunamapi /
na cāpūrvatvādvidheyaṃ, tasmādbrāhṇaḥ pāṇḍityaṃ nirvidyeti pāṇḍityavidhānādeva maunasiddheḥ pāṇḍityameva maunamiti /
athavā bhikṣuvacano 'yaṃ muniśabdastatra darśanāt 'gārhasthyamācāryakulaṃ maunaṃ vānaprastham'ityatra /
tasyānyato vihitasyāyamanuvādaḥ /
tasmādbālyamevātra vidhīyate maunaṃ tu prāptaṃ praśaṃsārthamanūdyata iti yuktam /
bhavedevaṃ yadi paṇḍitaparyāyo muniśabdo bhavet /
api tu jñānamātraṃ pāṇḍityaṃ jñānātiśayasaṃpattistu maunaṃ tatraiva tatprasiddheḥ /
āśramabhede tu tatpravṛttirgārhasthyādipadasaṃnidhānāt /
tasmādapūrvatvānmaunasya bālyapāṇḍityāpekṣayā tṛtīyamidaṃ maunaṃ jñānātiśayarūpaṃ vidhīyate /
evaṃ ca nirvedanīyatvamapi vidhāna āñjasaṃ syādityāha-nirvedanīyatvanirdeśāditi /
kasyedaṃ maunaṃ vidhīyate vidyāsahakāritayetyata āha-tadvato vidyāvataḥ saṃnyāsinobhikṣoḥ /
pṛcchati-kathamiti /
vidyāvattā pratīyate na saṃnyāsitetyarthaḥ /
uttarantadadhikārātbhikṣostadadhikārāt /
taddarśayati-ātmānaṃ viditveti /
sūtrāvayavaṃ yojayituṃ śaṅkate-nanviti /
pariharati-ata āha-pakṣeṇeti /
vidyāvāniti na vidyātiśayo vivakṣitaḥ /
api tu vidyodayāyābhyāso pravṛtto na punarutpannavidyātiśayaḥ /
tathācāsya pakṣe kadācidbhedadarśanātsaṃbhava ityarthaḥ /
vidhyādirvidhimukhyaḥ pradhānamiti yāvat /
ata eva samidādirvidhyantaḥ sa hi vidhiḥ pradhānavidheḥ paścāditi /
tatrāśrūyamāṇavidhitve 'pūrvatvādvidhirāstheya ityarthaḥ //47//



____________________________________________________________________________________________


START BsVBh_3,4.14.48

nanu yadyayamāśramo bālyapradhānaḥ kasmātpunargārhasthyenopasaṃharatīti codayati-evaṃ bālyādiviśiṣṭeti /

uttaraṃ paṭhati-
kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | BBs_3,4.48 |
chāndogye bahulāyāsasādhyakarmabahulatvādgārhasthyasya cāśramāntaradharmāṇāṃ ca keṣāñcidahiṃsādīnāṃ samavāyāttenopasaṃhāro na punastena samāpanādityarthaḥ //48//



____________________________________________________________________________________________


START BsVBh_3,4.14.49

evaṃ tadāśramadvayopanyāsena kvacitkadāciditarābhāvaśaṅkā mandabuddheḥ syāditi tadapākaraṇārthaṃ sūtram-
maunavad itareṣām apy upadeśāt | BBs_3,4.49 |
vṛttirvānaprasthānāmanekavidhairevaṃ brahmācāriṇo 'pīti vṛttibhedo 'nuṣṭhātāro vā puruṣā bhidyante, tasmāddvitve 'pi bahuvacanamaviruddham //49//



____________________________________________________________________________________________


START BsVBh_3,4.15.50

anāviṣkurvann anvayāt | BBs_3,4.50 |
bālyeneti yāvadbālacaritaśruteḥ kāmacāravādabhakṣatāyāśacātyantabālyena prasiddheḥ śaucādiniyamavidhāyinaśca sāmānyaśāstrasyānena viśeṣaśāstreṇa bādhanātsakalabālacaritavidhānamiti prāpte 'bhidhīyate-vidyāṅgatvena bālyavidhānātsamastabālacaryāyāṃ ca pradhānavirodhaprasaṅgādyattadanuguṇamaprauḍhendriyatvādi bhāvaśuddhirūpaṃ tadeva vidhīyate /
evaṃ ca śāstrāntarābādhenāpyupapattau na śāstrāntarabādhanamanyāyyaṃ bhaviṣyatīti //50//



____________________________________________________________________________________________


START BsVBh_3,4.16.51

aihikam apy aprastutapratibandhe taddarśanāt | BBs_3,4.51 |
saṃgatimāha-sarvāpekṣā ceti /
kiṃ śravaṇādibhirihaiva vā janmani vidyā sādhyate utāniyama iha vāmutra veti /
yadyapi karmāṇi yajñādīnyaniyataphalāni teṣāṃ ca vidyotpādasādhanatvena vidyotpādasyāniyamaḥ pratibhāti /
tathāca garbhasthasya vāmadevasyātmapratibodhaśravaṇāt 'anekajanmasaṃsiddhastato yāti parāṃ gatim'iti ca smaraṇādāmuṣmikatvamapyavagamyate /
tathāpi yajñādīnāṃ prameyāṇāmapramāṇatvācchravaṇādeśca pramāṇatvātteṣāmeva sākṣādvidyāsādhanatvam /
yajñādīnāṃ sattvaśuddhyādhānena vā vidyotpādakaśravaṇādilakṣaṇapramāṇapravṛttivighnopaśamena vā vidyāsādhanatvām /
śravaṇādīnāṃ tvanapekṣāṇāmeva vidyotpādakatvam /
naca pramāṇeṣu pravartamānāḥ pramātāra aihikamapi cirabhāvinaṃ pramotpādaṃ kāmayante kintu tādātvikameva prāgeva tu pāralaukikam /
nahi kumbhalādidṛkṣuścakṣuṣī samunmīlayati kālāntarīyāya kumbhadarśanāya kintu tādātvikāya /
tasmādaihika eva vidyotpādo nāniyatakālaḥ /
śrutismṛtī ca pāralaukikaṃ vidyotpādaṃ stutyā brūtaḥ /
itthaṃbhūtāni nāma śravaṇādīnyāvaśyakaphalāni yatkālāntare 'pi vidyāmutpādayantīti /
evaṃ prāpta ucyate-yata evātra vidyotpāde śravaṇādibhiḥ kartavye yajñādīnāṃ sattvaśuddhidvāreṇa vā vighnopaśamadvārā vopayogo 'ta eva teṣāṃ yajñādīnāṃ karmāntarapratibandhāpratibandhābhyāmaniyataphalatvena tadapekṣāṇāṃ śravaṇādīnāmapyaniyataphalatvaṃ nyāyyamanapahatavighnānāṃ śravaṇādīnāmanutpādakatvādaviśuddhasattvādvā puṃsaḥ pratyanutpādakatvāt /
tathāca teṣāṃ yajñādyapekṣāṇāṃ teṣāṃ cāniyataphalatvena śravaṇādīnāmapyaniyataphalatvaṃ yuktamevaṃ śrutismṛtipratibandho na stutimātratvena vyākhyeyo bhaviṣyati /
puruṣāśca vidyārthinaḥ sādhanasāmarthyānusāreṇa tadanurūpameva kāmayiṣyante tadidamuktam-abhisaṃdherniraṅkuśatvāditi //51//



____________________________________________________________________________________________


START BsVBh_3,4.17.52

evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.52 |
yajñādyupakṛtavidyāsādhanaśravaṇādivīryaviśeṣātkila tatphale vidyāyāmaihikāmuṣmikatvalakṣaṇa utkarṣo darśitaḥ /
tathā ca yathā sādhanotkarṣanikarṣābhyāṃ tatphalasya vidyāyā utkarṣanikarṣāvevaṃ vidyāphalasyāpi mukterutkarṣanikarṣau saṃbhāvyete /
naca muktāvaihikāmuṣmikatvalakṣaṇo viśeṣa upapadyate brahmopāsanāparipākalabdhajanmani vidyāyāṃ jīvato mukteravaśyaṃbhāvaniyamātsatyapyārabdhavipākakarmāprakṣaye /
tasmānmuktāveva rūpato nikarṣotkarṣau syātām /

apica saguṇānāṃ vidyānāmutkarṣanikarṣābhyāṃ tatphalānāmutkarṣanikarṣau dṛṣṭāviti mukterapi vidyāphalatvādrūpataścotkarṣanikarṣau syātāmiti prāpata ucyate-na muktestatra tatraikarūpyaśruterupapatteśca /
sādhyaṃ hi sādhanaviśeśaṣādviśeṣavadbhavati /
naca muktirbrahmaṇo nityasvarūpāvasthānalakṣaṇā nityā satī sādhyā bhavitumarhati /
naca savāsananiḥśeṣakleśakarmāśayaprakṣayo vidyājanma {FN 1-virodhikāryodaya eva pūrvapradhvasaṃ iti matamāśritya kleśādikṣayo vidyājanmeti sāmānādhikaraṇyam /}
viśeṣavān, yena tadviśeṣānmokṣo viśeṣavānbhavet /
naca sāvaśeṣaḥ kleśādiprakṣayo mokṣāya kalpate /
naca cirācirotpādānutpādāvantareṇa vidyāyāmapi rūpato bhedaḥ kaścidupalakṣyate tasyā apyekarūpatvena śruteḥ /
saguṇāyāstu vidyāyāstattadguṇāvāpoddhāmābhyāṃ tatkāryasya phalasyotkarṣanikarṣau yujyete /
na cātra vidyātvaṃ sāmānyato dṛṣṭaṃ bhavati /
āgamatatprabhavayuktibādhitatvena kālātyayāpadiṣṭatvāt /
tasmāttasyā muktyavasthāyā aikarūpyāvadhṛtermuktilakṣaṇasya phalasyāviśeṣo yukta iti //52//



iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ tṛtīyādhyāyasya caturthaḥ pādaḥ //


// iti tṛtīyādhyāyasya nirguṇavidyāyā antaraṅgasādhanavicārākhyaścaturthaḥ pādaḥ //