^ Badarayana: Brahmasutra, Adhyaya 2, with Vacaspati's Bhamati

Badarayana: Brahmasutra, Adhyaya 2
with Vacaspati's Bhamati (a subcommentary on Samkara's Brahmasutrabhasya)


Input by members of the Sansknet Project


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.
The text is not proof-read!


REFERENCE SYSTEM (added):
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsVBh_n,n.n.n = Brahmasutra-Vacaspatimisra-Bhamati_Adhyaya,Pada.Adhikarana.Sutra




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








atha dvitīyo 'dhyāyaḥ /

____________________________________________________________________________________________


START BsVBh_2,1.1.1

smṛtyanavakāśadoṣaprasaṅga iti cennānyasmṛtyanavakāśadoṣaprasaṅgāt | BBs_2,1.1 |

vṛttavartiṣyamāṇayoḥ samanvayavirodhaparihāralakṣaṇayoḥ saṃgatipradarśanāya sukhagrahaṇāya caitanyoḥ saṃkṣepatastātparyārthamāha-prathame 'dhyāya iti /
anapekṣavedāntavākyasvarasasiddhasamanvayalakṣaṇasya virodhatatparihārābhyāmākṣepasamādhānakaraṇādanena lakṣaṇenāsti viṣayaviṣayibhāvaḥ saṃbandhaḥ /
pūrvalakṣaṇārtho hi viṣayastadgocaratvādākṣepasamādhānayoreṣa ca viṣayīti /
tadevamadhyāyamavatārya tadavayavamadhikaraṇamavatārayati-tatra prathamaṃ tāvaditi /
tantryate vyutpādyate mokṣasādhanamaneneti tantraṃ, tadevākhyā yasyāḥ sā smṛtistantrākhyā paramarṣiṇā kapilenādividuṣā praṇītā /
anyāścāsuripañcaśikhādipraṇītāḥ smṛtayastadanusāriṇyaḥ /
na khalvamūṣāṃ smṛtīnāṃ manvādismṛtivadanyo 'vakāśaḥ śakyo vaditumṛte mokṣasādhanaprakāśanāt /
tadapi cennābhidadhyuranavakāśāḥ satyo 'pramāṇaṃ prasajyeran /
tasmāttadavirodhena kathañcidvedāntā vyākhyātavyāḥ /
pūrvapakṣamākṣipati-kathaṃ punarīkṣatyādibhya iti /
prasādhitaṃ khalu dharmamīmāṃsāyāṃ 'virodhe tvanapekṣaṃ syādasati hyanumānam'ityatra, yathā śrutiviruddhānāṃ smṛtīnāṃ durbalatayānapekṣaṇīyatvaṃ tasmānna durbalānurodhena balīyasīnāṃ śrutīnāṃ yuktamupavarṇanam, api tu svataḥsiddhapramāṇabhāvāḥ śrutayo durbalāḥ smṛtīrbādhanta eveti yuktam /
pūrvapakṣī samādhatte-bhavedayamiti /
prasādhito 'pyarthaḥ śraddhājaḍānprati punaḥ prasādhyata ityarthaḥ /
āpātataḥ samādhānamuktvā paramasamādhānamāha pūrvapakṣī-kapilaprabhṛtīnāṃ cārṣamiti /
ayamasyābhisaṃdhiḥ-brahma hi śāstrasya kāraṇamuktaṃ 'śāstrayonitvāt'iti, tenaiṣa vedarāśirbrahmaprabhavaḥ sannājānasiddhānāvaraṇabhūtārthamātragocaratabuddhipūrvako yathā tathā kapilādīnāmapi śrutismṛtiprathitājānasiddhabhāvānāṃ smṛtayo 'nāvaraṇasarvaviṣayatadbuddhiprabhavā iti na śrutibhyo 'mūṣāmasti kaścidviśeṣaḥ /
na caitāḥ sphuṭataraṃ pradhānādipratipādanaparāḥ śakyante 'nyathayitum /
tasmāttadanurodhena kathañcicchrutaya eva netavyāḥ /
api ca tarko 'pi kapilādismṛtiranumanyate, tasmādapyetadeva prāptam /
evaṃ prāpta āha-tasya samādhiriti /
yathā hi śrutīnāmavigānaṃ brahmaṇi gatisāmānyāt, naivaṃ smṛtīnāmavigānamasti pradhāne, tāsāṃ bhūyasīnāṃ brahmopādānatvapratipādanaparāṇāṃ tatra tatra darśanāt /
tasmādavigānācchrauta evārtha āstheyo na tu smārto vigānāditi /
tatkimidānīṃ parasparavigānātsarvā eva smṛtayo 'vaheyā ityata āha-vipratipattau ca smṛtīnāmiti /
na cātīndriyārthāniti /

arvāgdṛgabhiprāyam /
śaṅkate-śakyaṃ kapilādīnāmiti /
nirākaroti-na /
siddherapīti /

na tāvatkapilādaya īśvaravadājānasiddhāḥ, kintu viniścatavedaprāmāṇyānāṃ teṣāṃ tadanuṣṭhānavatāṃ prāci bhave 'smiñjanmani siddhiḥ, ata evājānasiddhā ucyante /
yadasmin janmani na taiḥ siddhadyupāyo 'nuṣṭhitaḥ prāgbhavīyavedārthānuṣṭhānalabdhajanmatvāttatsiddhīnām /
tathā cāvadhṛtavedaprāmāṇyānāṃ tadviruddhārthābhidhānaṃ tadapabādhitamapramāṇameva /
apramāṇena ca na vedārtho 'tiśaṅkituṃ yuktaḥ pramāṇasiddhatvāttasya /
tadevaṃ vedavirodhe siddhavacanamapramāṇamuktvā siddhānāmapi parasparavirodhe tadvacanādanāśvāsa iti pūrvoktaṃ smārayati-siddhavyapāśrayakalpanāyāmapīti /
śraddhājaḍānbodhayati-paratantraprajñasyāpīti /
nanu śrutiścetkapilādīnāmanāvaraṇabhūtārthagocarajñānātiśayaṃ bodhayati, kathaṃ teṣāṃ vacanamapramāṇaṃ, tadaprāmāṇye śruterapyaprāmāṇyaprasaṅgādityata āha-yā tu śrutiriti /
na tāvatsiddhānāṃ parasparaviruddhāni vacāṃsi pramāṇaṃ bhavitumarhanti /
naca vikalpo vastuni, siddhe tadanupapatteḥ /
anuṣṭhānamanāgatotpādyaṃ vikalpyate, na siddham /
tasya vyavasthānāt /
tasmācchutisāmānyamātreṇa bhramaḥ sāṃkhyapraṇetā kapilaḥ śrauta iti /
syādetat /
kapila eva śrauto nānye manvādayaḥ /
tataśca teṣāṃ smṛtiḥ kapilasmṛtiviruddhāvaheyetyata āha-bhavati cānyā manoriti /
tasyāścāgamāntarasaṃvādamāha-mahābhārate 'pi ceti /
na kevalaṃ manoḥ smṛtiḥ smṛtyantarasaṃvādinī, śrutisaṃvādinyapītyāha-śrutiśceti /
upasaṃharati-ata iti /
syādetat /
bhavatu vedaviruddhaṃ kāpilaṃ vacastathāpi dvayorapi puruṣabuddhiprabhavatayā ko vinigamanāyāṃ heturyato vedavirodhi kāpilaṃ vaco nādaraṇīyamityata āha-vedasya hi nirapekṣamiti /
ayamabhisaṃdhiḥ-satyaṃ śāstrayonirīśvarastathāpyasya na śāstrakriyāyāmasti svātantryaṃ kapilādīnāmiva /
sa hi bhagavān yādṛśaṃ pūrvasmin sarge cakāra śāstraṃ tadanusāreṇāsminnapi sarge praṇītavān /
evaṃ pūrvatarānusāreṇa pūrvasmin pūrvatāmanusāreṇa ca pūrvatara ityanādirayaṃ śāstreśvarayoḥ kāryakāraṇabhāvaḥ /
tatreśvarasya na śāstrārthajñānapūrvā śāstrakriyā yenāsya kapilādivatsvātantryaṃ bhavat /
śāstrārthajñānaṃ cāsya svayamāvirbhavadapi na śāstrakāraṇatāmupaiti, dvayorapyaparyāyeṇāvirbhāvāt /
śāstraṃ ca svatobodhakatayā puruṣasvātantryābhāvena nirastamastadoṣāśaṅkaṃ sadanapekṣaṃ sākṣādeva svārthe pramāṇam /
kapilādivacāṃsi tu svatantrakapilādipraṇetṛkāṇi tadarthasmṛtipūrvakāṇi, tadarthasmṛtayaśca tadarthānubhavapūrvāḥ /
tasmāttāsāmarthapratyayāṅgaprāmāṇyaviniścayāya yāvatsmṛtyanubhavau kalpete tāvatsvataḥ siddhapramāṇabhāvayānepakṣayaiva śrutyā svārtho viniścāyita iti śīghratarapravṛttayā śrutyā smṛtyartho bādhyata iti yuktam //1//



____________________________________________________________________________________________


START BsVBh_2,1.1.2

itareṣāṃ cānupalabdheḥ | BBs_2,1.2 |

pradhānasya tāvatkvacid vedapradeśe vākyābhāsānudṛśyante, tadvikārāṇāṃ tu mahadādīnāṃ tānyapi na sandhi /
naca bhūtendriyādivanmahadādayo lokasiddhāḥ /
tasmādātyantikāt pramāṇāntarāsaṃvādāt pramāṇamūlatvācca smṛtermūlābhāvādabhāvo vandhyāyā iva dauhitryasmṛteḥ /
na cārṣajñānamatra mūlamupapadyata iti yuktam /
tasmānna kāpilasmṛteḥ pradhānopādānatvaṃ jagata iti siddham //2//



____________________________________________________________________________________________


START BsVBh_2,1.2.3

etena yogaḥ pratyuktaḥ | BBs_2,1.3 |

nānena yogaśāstrasya hairaṇyagarbhapātañjalādeḥ sarvathā prāmāṇyaṃ nirākriyate, kintu jagadupādānasvatantrapradhānatadvikāramahadahaṅkārapañcatanmātragocaraṃ prāmāṇyaṃ nāstītyucyate /
na caitāvataiṣāmaprāmāṇyaṃ bhavitumarhati /
yatparāṇi hi tāni tatrāprāmāṇye 'prāmāṇyamaśruvīran /
na caitāni pradhānādisadbhāvaparāṇi /
kintu yogasvarūpatatsādhanatadavāntaraphalavibhūtitatparamaphalakaivalyavyutpādanaparāṇi /
tacca kiñcinnimittīkṛtya vyutpādyamiti pradhānaṃ savikāraṃ nimittīkṛtaṃ, purāṇeṣviva sargapratisargavaṃśamanvantaravaṃśānucaritaṃ tatpratipādanapareṣu, na tu tadvivakṣitam /
anyaparādapi cānyanimittaṃ tatpratīyamānamabhyupeyeta, yadi na mānāntareṇa virudhyeta /
asti tu vedāntaśrutibhirasya virodha ityuktam /
tasmātpramāṇabhūtādapi yogaśāstrānna pradhānādisiddhiḥ /
ata eva yogaśāstraṃ vyutpādayitāha sma bhagavān vārṣagaṇyaḥ-'guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipathamṛcchati /
yattu dṛṣṭipathaprāptaṃ tanmāyaiva sutucchakam //
'iti /
yogaṃ vyutpipādayiṣatā nimittamātreṇeha guṇā uktāḥ, na tu bhāvataḥ, teṣāmatāttvikatvādityarthaḥ /
alokasiddhānāmapi pradhānādīnāmanādipūrvapakṣanyāyābhāsotprekṣitānāmanuvādyatvamupapannam /
tadanenābhisaṃdhināha-etena sāṃkhyasmṛtipratyākhyānena yogasmṛtirapipradhānādiviṣayatayāpratyākhyātā draṣṭavyeti /
adhikaraṇāntarārambhamākṣipati-nanvevaṃ sati samānanyāyatvāditi /
samādhatte -astyatrābhyadhikāśaṅkā /
mā nāma sāṃkhyaśāstrātpradhānasattā vijñāyi /
yogaśāstrāttu pradhānādisattā vijñāpayiṣyate bahulaṃ hi yogaśāstrāṇāṃ vedena saha saṃvādo dṛśyate /
upaniṣadupāyasya ca tattvajñānasya yogāpekṣāsti /
na jātu yogaśāstravihitaṃ yamaniyamādibahiraṅgamupāyamapahāyāntaraṅgaṃ ca dhāraṇādikamantareṇaupaniṣadātmatattvasākṣātkāra udetumarhati /
tasmādaupaniṣadena tattvajñānenāpakṣaṇāt saṃvādabāhulyācca vedenāṣṭakādismṛtivadyogasmṛtiḥ pramāṇam /
tataśca pramāṇātpradhānādipratīternāśabdatvam /
naca tadapramāṇaṃ pradhānādau, pramāṇaṃ ca yamādāviti yuktam /
tatrāprāmāṇye 'nyatrāpyanāśvāsāt /
yathāhuḥ-'prasaraṃ na labhante hi yāvatkvacana markaṭāḥ /
nābhidravanti te tāvatpiśācā vā svagocare //
'iti /
seyaṃ labdhaprasarā pradhānādau yogāpramāṇatāpiśācī sarvatraiva durvārā bhavedityasyāḥ prasaraṃ niṣedhatā pradhānādyabhyupeyamiti nāśabdaṃ pradhānamiti śaṅkārthaḥ /
iyamapyadhikāśaṅkātirdeśena nivartyate /
nivṛttihetumāha-arthaikadeśasaṃpratipattāvapīti /
yadi pradhānādisattāparaṃ yogaśāstraṃ bhavet, bhavetpratyakṣavedāntaśrutivirodhenāpramāṇam /
tathā ca tadvihiteṣu yamādiṣvapyanāśvāsaḥ syāt /
tasmānna pradhānādiparaṃ tat, kintu tannimittīkṛtya yogavyutpādanaparamityuktam /
na cāviṣaye 'prāmāṇyaṃ viṣaye 'pi prāmāṇyamupahanti /
nahi cakṣū rasādāvapramāṇaṃ rūpe 'pyapramāṇaṃ bhavitumarhati /
tasmādvedāntaśrutivirodhātprādhānādirasyāviṣayo na tvaprāmāṇyamiti paramārthaḥ /
syādetat /
adhyātmaviṣayāḥ santi sahasraṃ smṛtayo bauddhārhatakāpālikādīnāṃ, tā api kasmānna nirākriyanta ityata āha-satīṣvapīti /
tāsu khalu bahulaṃ vedārthavisaṃvādinīṣu śiṣṭānādṛtāsu kaiścideva tu puruṣāpasadaiḥ paśuprāyairmlecchādibiḥ parigṛhītāsu vedamūlatvāśaṅkaiva nāstīti na nirākṛtāḥ, tadviparītāstu sāṃkhyayogasmṛtaya iti tāḥ pradhānādiparatayā vyudasyanta ityarthaḥ /
na sāṃkhyajñānena vedanirapekṣeṇeti /
pradhānādiviṣayeṇetyarthaḥ /
dvaitino hi te sāṃkhyā yogāśca /
ye pradhānādiparatayā tacchāstraṃ vyācakṣata ityarthaḥ /
saṃkhyā samyagbuddhirvaidikī tayā vartanta iti sāṃkhyāḥ /
evaṃ yogo dhyānaṃ upāyopeyayorabhedavivakṣayā /
cittavṛttinirodho hi yogastasyopāyo dhyānaṃ pratyayaikānatā /
etaccopalakṣaṇam /
anye 'pi yamaniyamādayo bāhyā āntarāśca dhāraṇādayo yogopāyā draṣṭavyāḥ /
etenābhyupagatavedaprāmāṇyānāṃ kaṇabhakṣākṣacaraṇādīnāṃ sarvāṇi tarkasmaraṇānīti yojanā /
sugamamanyat //3//



____________________________________________________________________________________________


START BsVBh_2,1.3.4

na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | BBs_2,1.4 |

avāntarasaṃgatimāha-brahmāsya jagato nimittakāraṇaṃ prakṛtiścetyasya pakṣasyeti /
codayati-kutaḥ punariti /
samānaviṣayatve hi virodho bhavet /
na cehāsti samānaviṣayatā, dharmavadbrahmaṇo 'pi mānāntarāviṣayatayātarkyatvenānapekṣāmnāyaikagocaratvādityarthaḥ /
samādhatte-bhavedayamiti /
'mānāntarasyāviṣayaḥ siddhavastvavagāhinaḥ /
dharmo 'stu kāryarūpatvādbrahma siddhaṃ tu gocaraḥ //
'tasmātsamānaviṣayatvādastyatra tarkasyāvakāśaḥ /
nanvastu virodhaḥ, tathāpi tarkādare ko heturityata āha-yathā ca śrutīnāmiti /
sāvakāśā bahvayo 'pi śrutayo 'navakāśaikaśrutivirodhe tadanuguṇatayā yathā nīyante evamanavakāśaikatarkavirodhe tadanuguṇatayā bahvayo 'pi śrutayo guṇakalpanādibhirvyākhyānamarhantītyarthaḥ /
api ca brahmasākṣātkāro virodhitayānādimavidyāṃ nivartayan dṛṣṭenaiva rūpeṇa mokṣasādhanamiṣyate /
tatra brahmasākṣātkārasya mokṣasādhanatayā pradhānasyānumānaṃ dṛṣṭasādharmyeṇādṛṣṭaviṣayaṃ viṣayato 'ntaraṅgaṃ, bahiraṅgaṃ tvatyantaparokṣagocaraṃ śābdaṃ jñānaṃ, tena pradhānapratyāsattyāpyanumānameva balīya ityāha-dṛṣṭasādharmyeṇa ceti /
api ca śrutyāpi brahmaṇi tarka ādṛta ityāha-śrutiriti /
so 'yaṃ brahmaṇo jagadupādānatvākṣepaḥ punastarkeṇa prastūyate-'prakṛtyā saha sārūpyaṃ vikārāṇāmavasthitam /
jagadbrahmasarūpaṃ ca neti no tasya vikriyā //
viśuddhaṃ cetanaṃ brahma jagajjaḍamaśuddhibhāk /
tena pradhānasārūpyātpradhānasyaiva vikriyā //
'tathāhi-eka eva strīkāyaḥ sukhaduḥkhamohātmakatayā patyuśca sapatnīnāṃ ca caitrasya ca straiṇasya tāmavindato 'paryāyaṃ sukhaduḥkhaviṣādānādhatte /
striyā ca sarve bhāvā vyākhyātāḥ /
tasmātsukhaduḥkhamohātmatayā ca svarganarakādyuccāvacaprapañcatayā ca jagadaśuddhamacetanaṃ ca, brahma tu cetanaṃ viśuddhaṃ ca, niratiśayatvāt /
tasmātpradhānasyāśuddhasyācetanasya vikāro jaganna tu brahmaṇa iti yuktam /
ye tu cetanabrahmavikāratayā jagaccaitanyamāhustānpratyāha-acetanaṃ cedaṃ jagaditi /
vyabhicāraṃ codayati-nanu cetanamapīti /
pariharati-na svāmibhṛtyayorapīti /
nanu mā nāma sākṣāccetanaścetanāntarasyopakāṣīnt, tatkāryakaraṇabuddhyādiniyogadvāreṇa tūpakariṣyatītyata āha-niratiśayā hyakartāraścetanā iti /
upajanāpāyavaddharmayogo 'tiśayaḥ, tadabhāvo niratiśayatvam /
ata eva nirvyāpāratvādakartāraḥ /
tasmātteṣāṃ buddhyādiprayoktṛtvamapi nāstītyarthaḥ /
codako 'nuśayabījamuddhāṭayati-yopīti /
abhyupetyāpātataḥ samādhānamāha-tenāpi kathañciditi /
paramasādhānaṃ tu sūtrāvayavena vaktuṃ tamevāvatārayati-na cetaradapi vilakṣaṇatvamiti /
sūtrāvayavābhisaṃdhimāha-anavagamyamānameva hīdamiti /
śabdārthāt khalu cetanaprakṛtitvāccaitanyaṃ pṛthivyādīnāmavagamyamānamupodbalitaṃ mānāntareṇa sākṣācchrūyamāṇamapyacaitanyamanyathayet /
mānāntarābhāve vārthor'thaḥ śrutyarthenāpabādhanīyaḥ, na tu tadbalena śrutyartho 'nyathayitavya ityarthaḥ //4//



____________________________________________________________________________________________


START BsVBh_2,1.3.5



sūtrāntaramavatārayituṃ codayati-nanu cetanatvamapi kvaciditi /
na pṛthivyādīnāṃ caitanyamāthameva, kintu bhūyasīnāṃ śrutīnāṃ sākṣādevārtha ityarthaḥ /
sūtramavatārayati-ata uttaraṃ paṭhati-

abhimānivyapadeśas tu viśeṣānugatibhyām | BBs_2,1.5 |

vibhajate-tuśabda iti /
naitāḥ śrutayaḥ sākṣānmṛdādīnāṃ vāgādīnāṃ ca caitanyamāhuḥ, api tu tadadhiṣṭhātrīṇāṃ devatānāṃ cidātmanāṃ, tenaitacchrutibalena na mṛdādīnāṃ vāgādīnāṃ ca caitanyamāśaṅkanīyamiti /
kasmātpunaretadevamityata āha-viśeṣānugatibhyām /
tatra viśeṣaṃ vyācaṣṭe-viśeṣo hīti /
bhoktṛṇāmupakāryatvādbhūtendriyāṇāṃ copakārakatvāt sāmye ca tadanupapatteḥ sarvajanaprasiddheśca 'vijñānaṃ cābhavat'iti śruteśca viśeṣaścetanācetanalakṣaṇaḥ prāguktaḥ sa nopapadyeta /
devatāśabdakṛto vātra viśeṣo viśeṣaśabdenocyata ityāha-api ca kauṣītakinaḥ prāṇasaṃvāda iti /
anugatiṃ vyācaṣṭe-anugatāśceti /
sarvatra bhūtendriyādiṣvanugatā devatā abhimāninīrūpadiśanti mantrādayaḥ /
api ca bhūyasyaḥ śrutayaḥ 'agnirvāg bhūtvā mukhaṃ prāviśadvāyuḥ prāṇo bhūtvā nāsike prāviśadādityaścakṣurbhūtvākṣiṇī prāviśat'ityādaya indriyaviśeṣagatā devatā darśayanti /
devatāśca kṣetrajñabhedāścetanāḥ /
tasmānnendriyādīnāṃ caitanyaṃ rūpata iti /
api ca prāṇasaṃvādavākyaśeṣe prāṇānāmasmadādiśarīrāṇāmiva kṣetrajñādhiṣṭhitānāṃ vyavahāraṃ darśayan prāṇānāṃ kṣetrajñādhiṣṭhānena caitanyaṃ draḍhayatītyāha-prāṇasaṃvādavākyaśeṣe ceti /
tatteja aikṣatetyapīti /

yadyapi prathame 'dhyāye bhāktatvena varṇitaṃ tathāpi mukhyatayāpi kathañcinnetuṃ śakyamiti draṣṭavyam /
pūrvapakṣamupasaṃharati-tasmāditi //5//



____________________________________________________________________________________________


START BsVBh_2,1.3.6
siddhāntasūtram-

dṛśyate tu | dṛśyate tu | BBs_2,1.6 |

prakṛtivikārabhāve hetuṃ sārūpyaṃ vikalpya dūṣayati-atyantasārūpye ceti /
prakṛtivikārabhāvābhāvahetuṃ vailakṣaṇyaṃ vikalpya dūṣayati-vilakṣaṇatvena ca kāraṇeneti /
sarvasvabhāvānanuvartanaṃ prakṛtivikārabhāvāvirodhi /
tadanuvartane tādātmyena prakṛtivikārabhāvābhāvāt /
madhyamastvasiddhaḥ /
tṛtīyastu nidarśanābhāvādasādhāraṇa ityarthaḥ /
atha jagadyonitayāgamādbrahmaṇo 'vagamādāgamabādhitaviṣayatvamanumānasya kasmānnodbhāvyata ityata āha-āgamavirodhastviti /
na cāsminnāgamaikasamadhigamanīye brahmaṇi pramāṇāntarasyāvakāśo 'sti, yena tadupādāyāgama ākṣipyetetyāśayavānāha-yattūktaṃ pariniṣpannatvādbrahmaṇīti /
yathā hi kāryatvāviśeṣa'pi 'ārogyakāmaḥ pathyamaśrīyāt' 'svarakāmaḥ sikatāṃ bhakṣayet'ityādīnāṃ mānāntarāpekṣatā, na tu 'darśapūrṇamāsābhyāṃ svargakāmo yajeta'ityādīnām /
tatkasya hetoḥ /
asya kāryabhedasya pramāṇāntarāgocaratvāt /
evaṃbhūtatvāviśeṣe 'pi pṛthivyādīnāṃ mānāntaragocaratvaṃ, na tu bhūtasyāpi brahmaṇaḥ, tasmāmnāyaikagocarasyātipatitasamastamānāntarasīmatayā smṛtyāgamasiddhatvādityarthaḥ /
yadi smṛtyāgamasiddhaṃ brahmaṇastarkāviṣayatvaṃ, kathaṃ tarhi śravaṇātiriktamananavidhānamityata āha-yadapi śravaṇavyatirekeṇeti /
tarko hi pramāṇaviṣayavivecakatayā taditikartavyatābhūtastadāśrayo 'sati pramāṇe 'nugrāhyasyāśrayasyābhāvācchuṣkatayā nādriyate /
yastvāgamapramāṇāśrayastadviṣayavivecakastadavirodhī sa mantavya iti vidhīyate /
śrutyanugṛhīteti /
śrutyāḥ śravaṇasya paścāditikartavyatātvena gṛhītaḥ /
anubhavāṅgatveneti /
mato hi bhāvyamāno bhāvanāyā viṣayatayānubhūto bhavatīti mananamanubhavāṅgam /
ātmano 'nanvāgatatvamiti /
svapnādyavasthābhirasaṃpṛktatvam /
udāsīnatvamityarthaḥ /
api ca cetanakāraṇavādibhiḥ kāraṇasālakṣaṇye 'pi kāryasya kathañciccaitanyāvirbhāvānāvirbhāvābhyāṃ vijñānaṃ cāvijñānaṃ cābhavaditi jagatkāraṇe yojayituṃ śakyam /
acetanapradhānakāraṇavādināṃ tu duryojametat /
nahyacetanasya jagatkāraṇasya vijñānarūpatā saṃbhavinī /
cetanasya jagatkāraṇasya suṣuptādyavyavasthāsviva sato 'pi caitanyasyānāvirbhāvatayā śakyameva kathañcidavijñānātmatvaṃ yojayitumityāha-yo 'pi cetanakāraṇaśravaṇabaleneti /
parasyaiva tvacetanapradhānakāraṇavādinaḥ sāṃkhyasya na yujyeta /
pratyuktatvāttu vailakṣaṇyasyeti /
vailakṣaṇye kāryakāraṇabhāvo nāstītyabhyupetyedamuktam /
paramārthatastu nāsmābhiretadabhyupeyata ityarthaḥ //6//


____________________________________________________________________________________________



START BsVBh_2,1.3.7

asaditi cen na pratiṣedhamātratvāt | BBs_2,1.7 |

na kāraṇātkāryamabhinnam, abhede kāryatvānupapatteḥ, kāraṇavatsvātmani vṛttivirodhāt, śuddhyaśudadhyādiviruddhadharmasaṃsargācca /
atha cidātmanaḥ kāraṇasya jagataḥ kāryādbhedaḥ, tathā cedaṃ jagatkāryaṃ sattve 'pi cidātmanaḥ kāraṇasya prāgutpatternāsti, nāsti cedasadutpadyata iti satkāryavādavyākopa ityāha-yadi cetanaṃ śuddhamiti /
pariharati-naiṣa doṣa iti /
kutaḥ,pratiṣedhamātratvāt /
vibhajate-pratiṣedhamātraṃ hīdamiti /
pratipādayiṣyati hi 'tadananyatvamārambhaṇaśabdādibhyaḥ'ityatra /
yathā kāryaṃ svarūpeṇa sadasattvābhyāṃ na nirvacanīyam /
api tu kāraṇarūpeṇa śakyaṃ sattvena nirvaktumiti /
evaṃ ca kāraṇasattaiva kāryasya sattā na tato 'nyeti kathaṃ tadutpatteḥ prāk sati kāraṇe bhavatyasat /
svarūpeṇa tūtpatteḥ prāgutpannasya dhvastasya vā sadasattvābhyāmanirvācyasya na sato 'sato votpattiriti nirviṣayaḥ satkāryavādapratiṣedha ityarthaḥ //7//



____________________________________________________________________________________________


START BsVBh_2,1.3.8

apītau tadvatprasaṅgād asamañjasam | BBs_2,1.8 |

asāmañjasyaṃ vibhajate-atrāhacodakaḥ,yadi sthaulyeti /
yathā hi yūṣādiṣu hiṅgusaindhavādīnāmavibhāgalakṣaṇo layaḥ svagatarasādibhiryūṣaṃ rūṣayatyevaṃ brahmaṇi viśuddhyādidharmiṇi jagalliyamānamavibhāgaṃ gacchadbrahma svadharmeṇa rūṣayet /
na cānyathā layo lokasiddha iti bhāvaḥ /
kalpāntareṇāsāmañjasyamāha-api ca samastasyeti /
nahi samudrasya phenormibudbudādipariṇāme vā rajjvāṃ sarpadhārādivibhrame vā niyamo dṛṣṭaḥ /
samudro hi kadācitphenormirūpeṇa pariṇamate kadācidbudbudādinā, rajjvāṃhi kaścitsarpa iti viparyasyati kaściddhāreti /
naca kramaniyamaḥ /
so 'yamatra bhogyādivibhāganiyamaḥ kramaniyamaścāsamañjasa iti /
kalpāntareṇāsāmañjasyamāha-apica bhoktṛṇāmiti /
kalpāntaraṃ śaṅkāpūrvamāha-athedamiti //8//


____________________________________________________________________________________________



START BsVBh_2,1.3.9

siddhāntasūtram-na tu dṛṣṭāntabhāvāt | BBs_2,1.9 |

nāvibhāgamātraṃ layo 'pi tu kāraṇe kāryasyāvibhāgaḥ /
tatra ca taddharmārūṣaṇe santi sahasraṃ dṛṣṭāntāḥ /
tava tu kāraṇe kāryasya laye kāryadharmarūṣaṇe na dṛṣṭāntalavo 'pyastītyarthaḥ /
syādetat yadi kāryasyāvibhāgaḥ kāraṇe, kathaṃ kāryadharmārūṣaṇaṃ kāraṇasyetyata āha-ananyatve 'pīti /
yathā rajatasyāropitasya pāramārthikaṃ rūpaṃ śuktirna ca śuktī rajatamevamidamapītyarthaḥ /
api ca sthityutpattipralayakāleṣu triṣvapi kāryasya kāraṇādabhedamabhidadhatī śrutiranatiśaṅkanīyā sarvaireva vedavādibhiḥ, tatra sthityutpattyoryaḥ parihāraḥ sa pralaye 'pi samānaḥ kāryasyāvidyāsamāropitatvaṃ nāma, tasmānnāpītimātramanuyojyamityāha-atyalpaṃ cedamucyata iti /
asti cāyamaparo dṛṣṭāntaḥ /
yathā ca svapnadṛgeka iti /

laukikaḥ puruṣaḥ /
evamavasthātrayasākṣyeka iti /
avasthātrayamutpattisthitipralayāḥ /
kalpāntareṇāsāmañjasye kalpāntareṇa dṛṣṭāntabhāvaṃ parihāramāha-yatpunaretaduktamiti /
avidyāśakterniyatatvādutpattiniyama ityarthaḥ /
eteneti /
mithyājñānavibhāgaśaktipratiniyamena muktānāṃ punarutpattiprasaṅgaḥ pratyuktaḥ, kāraṇābhāve kāryābhāvasya pratiniyamāt, tattvajñānena ca saśaktino mithyājñānasya samūlaghātaṃ nihatatvāditi //9//



____________________________________________________________________________________________


START BsVBh_2,1.3.10

svapakṣadoṣāc ca | BBs_2,1.10 |

kāryakāraṇayorvailakṣaṇyaṃ tāvatsamānamevobhayoḥ pakṣayoḥ /
prāgutpatterasatkāryavādaprasaṅgo 'pītau tadvatprasaṅgaśca pradhānopādānapakṣa eva nāsmatpakṣa iti yadyapyupariṣṭātpratipādayiṣyāmastathāpi guḍajihvikayā samānatvāpādanamidānīmiti mantavyam /

idamasya puruṣasya sukhaduḥkhopādānaṃ kleśakarmāśayādīdamasyeti /
sugamamanyat //10//



____________________________________________________________________________________________


START BsVBh_2,1.4.11

tarkāpratiṣṭhānādapi | BBs_2,1.11 |

kevalāgamagamyer'the svatantratarkāviṣaye na sāṃkhyādivat sādharmyavaidharmyamātreṇa tarkaḥ pravartanīyo yena pradhānādisiddhirbhavet /
śuṣkatarko hi sa bhavatyapratiṣṭhānāt /
taduktam-'yatnenānumito 'pyarthaḥ kuśalairanumātṛbhiḥ /
abhiyuktatarairanyairanyathaivopapādyate //
'iti /
naca mahāpuruṣaparigṛhītatvena kasyacittarkasya pratiṣṭhā, mahāpuruṣāṇāmeva tārkikāṇāṃ mitho vipratipatteriti /
sūtre śaṅkate-anyathānumeyamiti cet /
tadvibhajate-anyathā vayamanumāsyāmaha iti /
nānumānābhāsavyabhicāreṇānumānavyabhicāraḥ śaṅkanīyaḥ, pratyakṣādiṣvapi tadābhāsavyabhicāreṇa tatprasaṅgāt /
tasmāt svābhāvikapratibandhavalliṅgānusaraṇe nipuṇenānumātrā bhavitavyaṃ, tataścāpratyūhaṃ pradhānaṃ setsyatīti bhāvaḥ /
api ca yena tarkeṇa tarkāṇāmapratiṣṭhāmāha sa eva tarkaḥ pratiṣṭhito 'bhyupeyaḥ, tadapratiṣṭhāyāmitarāpratiṣṭhānābhāvādityāha-nahi pratiṣṭhitastarka eveti /
api ca tarkāpratiṣṭhāyāṃ sakalalokayātrocchedaprasaṅgaḥ /
naca śrutyarthābhāsanirākaraṇena tadarthatattvaviniścaya ityāha-sarvatarkāpratiṣṭhāyāṃ ceti /
api ca vicārātmakastarkastarkitapūrvapakṣaparityāgena tarkitaṃ rāddhāntamanujānāti /
sati caiṣa pūrvapakṣaviṣaye tarke pratiṣṭhārahite pravartate, tadabhāve vicārāpravṛtteḥ /
tadidamāha-ayameva ca tarkasyālaṅkāra iti /
tāmimāmāśaṅkāṃ sūtreṇa pariharati-evamapyavimokṣaprasaṅgaḥ /
na vayamanyatra tarkamapramāṇayāmaḥ, kintu jagatkāraṇasattve svābhāvikapratibandhavanna liṅgamasti /
yattu sādharmyavaidharmyamātraṃ, tadapratiṣṭhādoṣānna mucyata iti /
kalpāntareṇānirmokṣapadārthamāha-api ca samyagjñānānmokṣa iti /
bhūtārthagocarasya hi samyagjñānasya vyavasthitavastugocaratayā vyavasthānaṃ loke dṛṣṭaṃ, yathā pratyakṣasya /
vaidikaṃ cedaṃ cetanajagadupādānaviṣayaṃ vijñānaṃ vedotthatarketikartavyatākaṃ vedajanitaṃ vyavasthitam /
vedānapekṣeṇa tu tarkeṇa jagatkāraṇabhedamavasthāpayatāṃ tārkikāṇāmanyonyaṃ vipratipattestattvanirdhāraṇakāraṇābhāvācca na tatastattvavyavastheti na tataḥ samyagjñānam /
asamyagjñānācca na saṃsārādvimokṣa ityarthaḥ //11//



____________________________________________________________________________________________


START BsVBh_2,1.4.12

etena śiṣṭāparigrahā api vyākhyātāḥ | BBs_2,1.12 |

na kāryaṃ kāraṇādabhinnamabhede kāraṇarūpavat kāryatvānupapatteḥ, karotyarthānupapatteśca /
abhūtaprādurbhāvanaṃ hi tadarthaḥ /
na cāsya kāraṇātmatve kiñcidabhūtamasti, yadarthamayaṃ puruṣo yateta /
abhivyaktyarthamiti cet, na /
tasyā api kāraṇātmatvena sattvāt, asattve vābhivyaṅgyasyāpi tadvatprasaṅgena kāraṇātmatvavyāghātāt /
nahi tadeva tadānīmevāsti nāsti ceti yujyate /
kiṃ cedaṃ maṇimantrauṣadhamindrajālaṃ kāryeṇa śikṣitaṃ yadidamajātāniruddhātiśayamavyavadhānamavidūrasthānaṃ ca tasyaiva tadavasthendriyasya puṃsaḥ kadācitpratyakṣaṃ parokṣaṃ ca, yenāsya kadācitpratyakṣamupalambhanaṃ kadācidanumānaṃ kadācidāgamaḥ /
kāryāntaravyavadhirasya pārokṣyaheturiti cet /
na /
kāryajātasya sadātanatvāt /
athāpi syāt kāryāntarāṇi piṇḍakapālaśarkarācūrṇakaṇaprabhṛtīni kumbhaṃ vyavadadhate, tataḥ kumbhasya pārokṣyaṃ kadāciditi /
tanna /
tasya kāryajātasya kāraṇātmanaḥ sadātanatvena sarvadā vyavadhānena kumbhasyātyantānupalabdhiprasaṅgāt /
kādācitkatve vā kāryajātasya na kāraṇātmatvaṃ, nityatvānityatvalakṣaṇaviruddhadharmasaṃsargasya bhedakatvāt /
bhedābhedayośca parasparavirodhenaikatra sahāsaṃbhava ityuktam /
tasmāt kāraṇātkāryamekāntata eva bhinnam /
naca bhede gavāśvavat kāryakāraṇabhāvānupapattiriti sāṃpratam, abhede 'pi kāraṇarūpavattadanupapatteruktatvāt /
atyantabhede ca kumbhakumbhakārayornimittakabhāvasya darśanāt /
tasmādanyatvāviśeṣe 'pi samavāyabheda evopādānopādeyabhāvaniyamahetuḥ /
yasyābhūtvā bhavataḥ samavāyastadupādeyaṃ yatra ca samavāyastadupādānam /
upādānatvaṃ ca kāraṇasya kāryādalpaparimāṇasya dṛṣṭaṃ, yathā tantvādīnāṃ paṭādyupādānānāṃ paṭādibhyo nyūnaparimāṇatvam /
cidātmanastu paramahata upādānānnātyantālpaparimāṇamupādeyaṃ bhavitumarhati /
tasmādyatredamalpatāratamyaṃ viśrāmyati yato na kṣodīyaḥ saṃbhavati tajjagato mūlakāraṇaṃ paramāṇuḥ /
kṣodīyo 'ntarānantye tu merurājasarṣapayostulyaparimāṇatvaprasaṅgo 'nantāvayavatvādubhayogo /
tasmāt paramamahato brahmaṇa upādānādabhinnamupādeyaṃ jagatkāryamabhidadhatī śrutiḥ pratiṣṭhitaprāmāṇyatarkavirodhātsahasrasaṃvatsarasatragatasaṃvatsaraśrutivatkathañcijjaghanyatvavṛttyā vyākhyāyetyadhikaṃ śaṅkamānaṃ prati sāṃkhyadūṣaṇamatidiśati-eteneti sūtreṇa /
asyārthaḥ-kāraṇāt kāryasya bhedaṃ 'tadananyatvamārambhaṇaśabdādibhyaḥ'ityatra niṣetsyāmaḥ /
avidyāsamāropaṇena ca kāryasya nyūnādhikabhāvamapyaprayojakatvādupokṣiṣyāmahe /
tena vaiśeṣikādyabhimatasya tarkasya śuṣkatvenāvyavasthiteḥ sūtramidaṃ sāṃkhyadūṣaṇamatidiśati /
yatra kathañcidvedānusāriṇī manvādibhiḥ śiṣṭaiḥ parigṛhītasya sāṃkhyatarkasyaiṣā gatistatra paramāṇvādivādasyātyantavedabāhyasya manvādyupekṣitasya ca kaiva katheti /
kenacidaṃśeneti /
sṛṣṭyādayo hi vyutpādyāste ca kiñcitsadasadvā pūrvapakṣanyāyotprekṣitamapyudāhṛtya vyutpādyanta iti kenacidaṃśenetyuktam /
sugamamanyat //12//


____________________________________________________________________________________________



START BsVBh_2,1.5.13

bhoktrāpatteravibhāgaścetsyāllokavat | BBs_2,1.13 |

syādetat /
atigambhīrajagatkāraṇaviṣayatvaṃ tarkasya nāsti, kevalagamagamyametadityuktam, tatkathaṃ punastarkanimitta ākṣepa ityata āha-yadyapi śrutiḥ pramāṇamiti /
pravṛttā hi śrutiranapekṣatayā svataḥpramāṇatvena na pramāṇāntaramapekṣate /
pravartamānā punaḥ sphuṭatarapratiṣṭhitaprāmāṇyatarkavirodhena mukhyārthātpracyāvya jaghanyavṛttitāṃ nīyate, yathā mantrārthavādāvityarthaḥ /
atirohitārthaṃ bhāṣyam /
yathā tvadyatva iti /
yadyatītānāgatayoḥ sargayoreṣa vibhāgo na bhavet /
tatastadevādyatanasya vibhāgasya bādhakaṃ syāt /
svapnadarśanasyeva jāgraddarśanam /
na tvetadasti /
abādhitādyatanadarśanena tayorapi tathātvānumānādityarthaḥ /
imāṃ śaṅkāmāpātato 'vicāritalokasiddhadṛṣṭāntopadarśanamātreṇa nirākaroti sūtrakāraḥ-syāllokavat //13//



____________________________________________________________________________________________


START BsVBh_2,1.6.14

parihārarahasyamāha-

tadananyatvam ārambhaṇaśabdādibhyaḥ | BBs_2,1.14 |

pūrvasmādavirodhādasya viśeṣābhidhānopakramasya vibhāgamāha-abhyupagamya cemamiti /
syādetat /
yadikāraṇāt paramārthabhūtādananyatvamākāśādeḥ prapañcasya kāryasya kutastarhi na vaiśeṣikādyuktadoṣaprapañcāvatāra ityata āha-vyatirekeṇābhāvaḥ kāryasyāvagamyata iti /
na khalvananyatvamityabhedaṃ brūmaḥ, kintu bhedaṃ vyāsedhāmaḥ, tataśca nābhedāśrayadoṣaprasaṅgaḥ /
kintvabhedaṃ vyāsedhadbhirvaiśeṣikādibhirasmāsu sāhāyakamevācaritaṃ bhavati /
bhedaniṣedhahetuṃ vyācaṣṭe-ārambhaṇaśabdastāvaditi /
evaṃ hi brahmavijñānena sarvaṃ jagattattvato jñāyeta yadi brahmaiva tattvaṃ jagato bhavet /
yathā rajjvāṃ jñātāyāṃ bhujaṅgatattvaṃ jñātaṃ bhavati /
sā hi tasya tattvam /
tattvajñānaṃ ca jñānamato 'nyanmidhyājñānamajñānameva /
atraiva vaidiko dṛṣṭāntaḥ-yathā somyaikena mṛtpiṇḍeneti /
syādetat /
mṛdi jñātāyāṃ kathaṃ mṛnmayaṃ ghaṭādi jñātaṃ bhavati /
nahi tanmṛdātmakamityupapāditamadhastāt /
tasmāttattvato bhinnam /
na cānyasminvijñāte 'nyadvijñātaṃ bhavatītyata āha śrutiḥ-'vācārambhaṇaṃ vikāro nāmadheyam /
vācayā kevalamārabhyate vikārajātaṃ, na tu tattvato 'sti, yato nāmadheyamātrametat /
yathā puruṣasya caitanyamiti rāhoḥ śira iti vikalpamātram /
yathāhurvikalpavidaḥ-'śabdajñānānupātī vastuśūnyo vikalpaḥ'iti /
tathā cāvastutayānṛtaṃ vikārajātaṃ, mṛttiketyeva satyam /
tasmādghaṭaśarāvodañcanādīnāṃ tattvaṃ mṛdeva, tena mṛdi jñātāyāṃ yeṣāṃ sarveṣāmeva tattvaṃ jñātaṃ bhavati /
tadidamuktam-na cānyathaikavijñānena sarvavijñānaṃ saṃpadyata iti /
nidarśanāntaradvayaṃ darśayannupasaṃharati-tasmādyathā ghaṭakarakādyākāśānāmiti /
ye hi dṛṣṭanaṣṭasvarūpā na te vastusanto yathā mṛgatṛṣṇikodakādayaḥ, tathā ca sarvaṃ vikārajātaṃ tasmādavastusat /
tathāhi yadasti tadastyeva, yathā cidātmā /
nahyasau kadācit kvacit kathañcidvāsti /
kintu sarvadā sarvatra sarvathāstyeva, na nāsti /
na caivaṃ vikārajātaṃ, tasya kadācit kathañcit kutracidavasthānāt /
tathāhi-satsvabhāvaṃ cedvikārajātaṃ, kathaṃ kadācidasat /
asatsvabhāvaṃ cet, kathaṃ kathācid sat /
sadasatorekatvavirodhāt /
nahi rūpaṃ kadācit kvacit kathañcidvā gandho bhavati /
atha yasya sadasattve dharmau, te ca svakāraṇādhīnajanmatayā kadācideva bhavataḥ, tattarhi vikārajātaṃ daṇḍāyamānaṃ sadātanamiti na vikāraḥ kasyacit /
athāsattvasamaye tannāsti, kasya tarhi dharmo 'sattvam /
nahi dharmiṇyapratyutpanne taddharmo 'sattvaṃ pratyutpannamupapadyate /
athāsya na dharmaḥ kintvarthāntaramasattvam /
kimāyātaṃ bhāvasya /
nahi ghaṭe jāte paṭasya kiñcidbhavati /
asattvaṃ bhāvavirodhīti cet /
na /
akiñcitkarasya tattvānupapatteḥ /
kiñcitkaratve vā tatrāpyasattvena tadanuyogasaṃbhavāt /
athāsyāsattvaṃ nāma kiñcinna jāyate kintu sa eva na bhavati /
yathāhuḥ-'na tasya kiñcidbhavati na bhavatyeva kevalam'iti /
athaiṣa prasajyapratiṣedho nirucyatāṃ, kiṃ tatsvabhāvo bhāva uta bhāvasvabhāvaḥ sa iti /
tatra pūrvasmin kalpe bhāvānāṃ tatsvabhāvatayā tucchatayā jagacchūnyaṃ prasajyeta /
tathā ca bhāvānubhavābhāvaḥ /
uttarasmiṃstu sarvabhāvanityatayā nābhāvavyavahāraḥ syāt /
kalpanāmātranimittatve 'pi niṣedhasya bhāvanityatāpattistadavasthaiva tasmādbhinnamasti kāraṇādvikārajātaṃ na vastu sat /
ato vikārajātamanirvacanīyamanṛtam /
tadanena pramāṇena siddhamanṛtatvaṃ vikārajātasya kāraṇasya nirvācyatayā sattvaṃ 'mṛttiketyeva satyam'ityādinā prabandhena dṛṣṭāntatayānuvadati śrutiḥ /
'yatra laukikaparīkṣakāṇāṃ buddhisāmyaṃ sa dṛṣṭāntaḥ'iti cākṣapādasūtraṃ pramāṇasiddho dṛṣṭānta ityetatparaṃ, na punarlokasiddhatvamatra vivakṣitam, anyathā teṣāṃ paramāṇvādirna dṛṣṭāntaḥ syāt /
nahi paramāṇvādirnaisargikavainayikabuddhyatiśayarahitānāṃ laukikānāṃ siddha iti /
saṃpratyanekāntavādinamutthāpayati-nanvanekātmakamiti /
anekābhiḥ śaktibhiryāḥ pravṛttayo nānākāryasṛṣṭayastadyuktaṃ brahmaikaṃ nānā ceti /
kimato yadyevamityata āha-tatraikatvāṃśeneti /
yadi punarekatvameva vastusadbhavet tato nānātvābhāvādvaidikaḥ karmakāṇḍāśrayo laukikaśca vyavahāraḥ samasta evocchidyeta /
brahmagocarāśca śravaṇamananādayaḥ sarve dattajalāñjalayaḥ prasajyeran /
evaṃ cānekātmakatve brahmaṇo mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti /
tamimamanekāntavādaṃ dūṣayati-naivaṃ syāditi /
idaṃ tāvadatra vaktavyam, mṛdātmanaikatvaṃ ghaṭaśarāvādyātmanā nānātvamiti vadataḥ kāryakāraṇayoḥ parasparaṃ kimabhedo 'bhimataḥ, āho bhedaḥ, uta bhedābhedāviti /
tatrābheda aikāntike mṛdātmaneti ca ghaṭaśarāvādyātmaneti collekhadvayaṃ niyamaśca nopapadyate /
bhede collekhadvayaniyamāvupapannau, ātmaneti tvasamañjasam /
nahyanyasyānya ātmā bhavati /
na cānekāntavādaḥ /
bhedābhedakalpe tullekhadvayaṃ bhavedapi /

niyamastvayuktaḥ /
nahi dharmiṇoḥ kāryakāraṇayoḥ saṃkare taddharmāvekatvanānātve na saṃkīryete iti saṃbhavati /
tataśca mṛdātmanaikatvaṃ yāvadbhavati tāvadghaṭaśarāvādyātmanāpi syāt, evaṃ ghaṭaśarāvādyātmanā nānātvaṃ yāvadbhavati tāvanmṛdātmanā nānātvaṃ bhavet /
so 'yaṃ niyamaḥ kāryakāraṇayoraikāntikaṃ bhedamupakalpayati, anirvacanīyatāṃ vā kāryasya /
parākrāntaṃ cāsmābhiḥ prathamādhyāye tat /
āstāṃ tāvat /
tadetadyuktinirākṛtamanuvadantīṃ śrutimudāharati-mṛttiketyeva satyamiti /
syādetat /
na brahmaṇo jīvabhāvaḥ kālpanikaḥ, kintu bhāvikaḥ /
aṃśo hi saḥ, tasya karmasahitena jñānena brahmabhāva ādhīyata ityata āha-svayaṃ prasiddha hīti /
svābhāvikasyānāderiti /
yaduktaṃ nānātvāṃśena tu karmakāṇḍāśrayo laukikaśca vyavahāraḥ setsyatīti, tatrāha-bādhite ceti /
yāvadabādhaṃ hi sarvo 'yaṃ vyavahāraḥ svapnadaśāyāmiva tadupadarśitapadārthajātavyavahāraḥ /
sa ca yathā jāgradavasthāyāṃ bādhakānnivartate evaṃ tattvamasyādivākyaparibhāvanābhyāsaparipākabhuvā śārīrasya brahmātmabhāvasākṣātkāreṇa bādhakena nivartate /
syādetat /
'yatra tvasya sarvamātmaivābhūttat kena kaṃ paśyet'ityādinā mithyājñānādhīno vyavahāraḥ kriyākārakādilakṣaṇaḥ samyagjñānenāpanīyata iti na brūte, kintvavasthābhedāśrayo vyavahāro 'vasthāntaraprāptyā nivartate, yathā bālakasya kāmacāravādabhakṣatopanayanaprāptau nivartate /
naca tāvatāsau mithyājñānanibandhano bhavatyevamatrāpītyata āha-na cāyaṃ vyavahārābhāva iti /
kutaḥ,tattvamasīti brahmātmabhāvasyeti /
na khalvetadvākyamavasthāviśeṣaviniyataṃ brahmātmabhāvamāha jīvasya, api tu na bhujaṅgo rajjuriyamitivat sadātanaṃ tamabhivadati /
api ca satyānṛtābhidhānenāpyetadeva yuktamityāha-taskaradṛṣṭāntena ceti /
na cāsmindarśana iti /

nahi jātu kāṣṭhasya daṇḍakamaṇḍalukuṇḍalaśālinaḥ kuṇḍalitvajñānaṃ daṇḍavattāṃ kamaṇḍalumattāṃ bādhate /
tat kasya hetoḥ /
teṣāṃ kuṇḍalādīnāṃ tasmin bhāvikatvāt /
tadvadihāpi bhāvikagocareṇaikātmyajñānena na nānātvaṃ bhāvikamapavadanīyam /
nahi jñānena vastvapanīyate /
api tu mithyājñānenāropitamityarthaḥ /
codayati-nanvekatvaikāntābhyupagama iti /
abādhitānadhigatāsaṃdigdhavijñānasādhanaṃ pramāṇamiti pramāṇasāmānyalakṣaṇopapattyā pratyakṣādīni pramāṇatāmaśnuvate /
ekatvaikāntābhyupagame tu teṣāṃ sarveṣāṃ bhedaviṣayāṇāṃ bādhitatvādaprāmāṇyaṃ prasajyeta /
tathā vidhipratiṣedhaśāstramapi bhāvanābhāvyabhāvakakaraṇetikartavyatābhedāpekṣatvādvyāhanyeta /
tathā ca nāstikyam /
ekadeśākṣepeṇa ca sarvavedākṣepādvedāntānāmapyaprāmāṇyamityabhedaikāntābhyupagamahāniḥ /
na kevalaṃ vidhiniṣedhākṣepeṇāsya mokṣaśāstrasyākṣepaḥ svarūpeṇāsyāpi bhedāpekṣatvādityāha-mokṣaśāstrasyāpīti /
api cāsmin darśane varṇapadavākyaprakaraṇādīnāmalīkatvāttatprabhavamadvaitajñānamasīcīnaṃ bhavet, na khalvalīkāddhūmaketanajñānaṃ samīcīnamityāha-kathaṃ cānṛtena mokṣaśāstreṇeti /
pariharati-atrocyata iti /
yadyapi pratyakṣādīnāṃ tāttvikamabādhitatvaṃ nāsti, yuktyāgamābhyāṃ bādhanāt, tathāpi vyavahāre bādhanābhāvātsāṃvyavahārikamabādhanam /
nahi pratyakṣādibhirarthaṃ paricchidya pravartamāno vyavahāre visaṃbādyate sāṃsārikaḥ kaścit /
tasmādabādhanānna pramāṇalakṣaṇamatipatanti pratyakṣādaya iti /
satyatvopapatteriti /

satyatvābhimānopapatteriti /
grahaṇakavākyametat /
vibhajate-yāvaddhi na satyātmaikatvapratipattiriti /
vikārāneva tu śarīrādīnahamityātmabhāvena putrapaśvādīnmametyātmīyabhāveneti yojanā /
vaidikaśceti /
karmakāṇḍamokṣaśāstravyavahārasamarthanā /
'svapnavyavahārasyeva'iti vibhajate-yathā suptasya prākṛtasyeti /
'kathaṃ cānṛtena mokṣaśāstreṇa'iti yaduktaṃ tadanubhāṣya dūṣayati-kathaṃ tvasatyeneti /
śakyamatra vaktuṃ, śravaṇādyupāya ātmasākṣātkāraparyanto vedāntasamuttho 'pi jñānanicayo 'satyaḥ, so 'pi hi vṛttirūpaḥ kāryatayā nirodhadharmā, yastu brahmasvabhāvasākṣātkāro 'sau na kāryastatsvabhāvatvāt, tasmādacodyametat kathamasatyātsatyotpāda iti /
yatkhalu satyaṃ na tadutpadyata iti kutastasyāsatyādutpādaḥ /
yaccotpadyate tatsarvamasatyameva /
sāṃvyavahārikaṃ tu satyatvaṃ vṛttirūpasya brahmasākṣātkārasyeva śravaṇādīnāmapyabhinnam /
tasmādabhyupetya vṛttisvarūpasya brahmasākṣātkārasya paramārthasatyatāṃ vyabhicārodbhāvanamiti mantavyam /
yadyapi sāṃvvahārikasya satyādeva bhayātsatyaṃ maraṇamutpadyate tathāpi bhayaheturahistajjñānaṃ vāsatyaṃ tato bhayaṃ satyaṃ jāyata ityasatyātsatyasyotpattiruktā /
yadyapi cāhijñānamapi svarūpeṇa sattathāpi na tajjñānatvena bhayaheturapi tvanirvācyāhirūṣitatvena /
anyathā rajjujñānādapi bhayaprasaṅgājjñānatvenāviśeṣāt /
tasmādanirvācyāhirūṣitaṃ jñānamapyanirvācyamiti siddhamasatyādapi satyasyopajana iti /
na ca brūmaḥ sarvasyādasatyātsatyasyopajanaḥ, yataḥ samāropitadhūmabhāvāyā dhūmamahiṣyā vahnijñānaṃ satyaṃ syāt /
nahi cakṣuṣo rūpajñānaṃ satyamupajāyata iti rasādijñānenāpi tataḥ satyena bhavitavyam /
yato niyamo hi sa tādṛśaḥ satyānāṃ yataḥ kutaścit kiñcideva jāyata iti /
evamasatyānāmapi niyamo yataḥ kutaścidasatyātsatyaṃ kutaścidasatyaṃ, yathā dīrghatvādervarṇeṣu samāropitatvāviśeṣe 'pyajīnamityato jyānivirahamavagacchanti satyam /
ajinamityatastu samāropitadīrghabhāvājjyānivirahamavagacchanto bhavanti bhrāntāḥ /
na cobhayatra dīrghasamāropaṃ prati kaścidasti bhedaḥ /
tasmādupapannamasatyādapi satyasyodaya iti /
nidarśanāntaramāha-svapnadarśanāvasthasyeti /
yathā sāṃsāriko jāgradbhujaṅgaṃ dṛṣṭvā palāyate tataśca na daṃśavedanāmāpnoti, pipāsuḥ salilamālokya pātuṃ pravartate tatastadāsādya pāyaṃpāyamāpyāyitaḥ sukhamanubhavati, evaṃ svapnāntike 'pi tadavasthaṃ sarvamityasatyātkāryasiddhiḥ /
śaṅkate-tatkāryamapyanṛtameveti /
evamapi nāsatyātsatyasya siddhiruktetyarthaḥ /
pariharati-tatra brūmaḥ /
yadyapi svapnadarśanāvasthasyeti /

laukiko hi suptotthito 'vagamyaṃ bādhitaṃ manyate na tadavagatiṃ, tena yadyapi parikṣakā anirvācyarūṣitāmavagatimanirvācyāṃ niścinvanti tathāpi laukikābhiprāyeṇaitaduktam /
atrāntare laukāyatikānāṃ matamapākaroti-etena svapnadṛśo 'vagatyabādhaneneti /
yadākhalvayaṃ caitrastārakṣavīṃ vyāttavikaṭadaṃṣṭrākarālavadanāmuttabdhabambhramanmastakāvacumbilāṅgūlāmatiroṣāruṇastabdhaviśālavṛttalocanāṃ romāñcasaṃcayotphullamīṣaṇāṃ sphaṭikācalabhittipratibimbitāmabhyamitrīṇāṃ tanumāsthāya svapne pratibuddho mānuṣīmātmanastanuṃ paśyati tadobhayadehānugatamātmānaṃ pratisaṃdadhāno dehātiriktamātmānaṃ, niścinoti, na tu dehamātram, tanmātratve dehavatpratisaṃdhānābhāvaprasaṅgāt /
kathaṃ caitadupapadyeta yadi svapnadṛśo 'vagatirabādhitā syāt /
tadbādhe tu pratisaṃdhānābhāva iti /
asatyācca satyapratītiḥ śrutisiddhānvayavyatirekasiddhā cetyāha-tathāca śrutiriti /
tathākārādīti /

yadyapi rekhāsvarūpaṃ satyaṃ tathāpi tadyathāsaṃketamasatyam /
nahi saṃketayitāraḥ saṃketayantīdṛśena rekhābhedenāyaṃ varṇaḥ pratyetavyo 'pi tvīdṛśo rekhābhedo 'kāraṃ īdṛśaśca kakāra iti /
tathā cāsamīcīnātsaṃketātsamīcīnavarṇāvagatiriti siddham /
yaccoktamekatvāṃśena jñānamokṣavyavahāraḥ setsyati, nānātvāṃśena tu karmakāṇḍāśrayo laukikaśca vyavahāraḥ setsyatīti, tatrāha-api cāntyamidaṃ pramāṇamiti /
yadi khalvekatvānekatvanibandhanau vyavahārāvekasya puṃso 'paryāyeṇa saṃbhavatastatastadarthamubhayasadbhāvaḥ kalpyeta, na tvetadasti /
nahyekatvāvagatinibandhanaḥ kaścidasti vyavahāraḥ, tadavagateḥ sarvottaratvāt /
tathāhi-'tattvamasi'ityaikātmyāvagatiḥ samastapramāṇatatphalatādvyahārānapabādhamānaivodīyate, naitasyāḥ parastātkiñcidanukūlaṃ pratikūlaṃ cāsti, yadapekṣena, yena ceyaṃ pratikṣipyeta, tatrānukūlapratikūlanivāraṇānnātaḥ paraṃ kiñcidākāṅkṣyamiti /
na ceyamavagatirḍulakṣīraprāyetyāha-na ceyamiti /
syādetat /
antyā cediyamavagatirniṣprayojanā tarhi tathā ca na prekṣāvadbhirupādīyeta, prayojanavattve vā nāntyā syādityata āha-na ceyamavagatiranarthikākutaḥavidyānivṛttiphaladarśanāt /
nahīyamutpannā satī paścādavidyāṃ nivartayati yena nāntyā syāt, kintvavidyāvirodhisvabhāvatayā tannivṛttyātmaivodayate /
avidyānivṛttiśca na tatkāryatayā phalamapi tviṣṭatayā, iṣṭalakṣaṇatvātphalasyeti /
pratikūlaṃ parācīnaṃ nirākartumāha-bhrāntirveti /
kutaḥ,bādhaketi /
syādetat /
mā bhūdekatvanibandhano vyavahāro 'nekatvanibandhanastvasti, tadeva hi sakalāmudvahati lokayātrām, atastatsiddhyarthamanekatvasya kalpanīyaṃ tāttvikatvamityata āha-prākceti /
vyavahāro hi buddhipūrvakāriṇāṃ buddhyopapadyate, na tvasyāstāttvikatvena, bhrāntyāpi tadupapatterityāveditam /
satyaṃ ca tadavisaṃvādāt, anṛtaṃ ca vicārāsahatayānirvācyatvāt /
antyasyaikātmyajñānasyānapekṣatayā bādhakatvaṃ, anekatvajñānasya ca pratiyogigrahāpekṣayā durbalatvena bādhyatvaṃ vadan prakṛtamupasaṃharati-tasmādantyena pramāṇeneti /
syādetat /
na vayamanekatvavyavahārasiddhyarthamanekatvasya tāttvikatvaṃ kalpayāmaḥ, kintu śrautamevāsya tāttvikatvamiti codayati-nanu mṛdāditi /
pariharati-netyucyata iti /
mṛdādidṛṣṭāntena hi kathañcitpariṇāma unneyaḥ, naca śakya unnetum, 'mṛttiketyeva satyam'iti kāraṇamātrasatyatvāvadhāraṇena kāryasyānṛtatvapratipādanāt /
sākṣātkūṭasthanityatvapratipādikāstu santi sahasraśaḥ śrutaya iti na pariṇāmadharmatā brahmaṇaḥ /
atha kūṭasthasyāpi pariṇāmaḥ kasmānna bhavatītyata āha-na hyekasyeti /
śaṅkate-sthitigativaditi /
yathaikabāṇāśraye gatinivṛtti evamekasminbrahmaṇi pariṇāmaśca tadabhāvaśca kauṭasthyaṃ bhaviṣyata iti /
nirākaroti-na kūṭasthasyeti viśeṣaṇāditi /
kūṭasthanityatā hi sadātanī svabhāvādapracyutiḥ /
sā kathaṃ pracyutyā na virudhyate /
naca dharmiṇo vyatiricyate dharmo yena tadupajanāpāye 'pi dharmī kūṭasthaḥ syāt /
bheda aikāntike gavāśvavaddharmadharmibhāvābhāvāt /
bāṇādayastu pariṇāminaḥ sthityā gatyā ca pariṇamanta iti /
api ca svādhyāyādhyayanavidhyāpāditārthavattvasya vedarāśerekenāpi varṇenānarthakena na bhavitavyaṃ kiṃ punariyatā jagato brahmayonitvapratipādakena vākyasaṃdarbheṇa /
tatra phalavadbrahmadarśanasamāmnānasaṃnidhāvaphalaṃ jagadyonitvaṃ samāmnāyamānaṃ tadarthaṃ sattadupāyatayāvatiṣṭhate nārthāntarārthamityāha-naca yathā brahmaṇi iti /
ato na pariṇāmaparatvamasyetyarthaḥ /
tadananyatvamityasya sūtrasya pratijñāvirodhaṃ śrutivirodhaṃ ca codayati-kūṭasthabrahmātmavādina iti /
pariharati-na /
avidyātmaka iti /

nāma ca rūpaṃ ca te eva bījaṃ tasya vyākaraṇaṃ kāryaprapañcastadapekṣatvādaiśvaryasya /
etaduktaṃ bhavati-na tāttvikamaiśvaryaṃ sarvajñatvaṃ ca brahmaṇaḥ kintvavidyopādhikamiti tadāśrayaṃ pratijñāsūtraṃ, tattvāśrayaṃ tu tadananyatvasūtram, tenāvirodhaḥ /
sugamamanyat //14//



____________________________________________________________________________________________


START BsVBh_2,1.6.15

bhāve copalabdheḥ | BBs_2,1.15 |

kāraṇasya bhāvaḥ sattā copalambhaśca tasmin kāryasyopalabdherbhāvācca /
etaduktaṃ bhavati-viṣayapadaṃ viṣayaviṣayiparaṃ, viṣayipadamapi viṣayiviṣayaparaṃ, tena kāraṇopalambhabhāvayorupādeyopalambhabhāvāditi sūtrārthaḥ saṃpadyate /
tathā ca prabhārūpānuviruddhabodhyena cākṣuṣeṇa na vyabhicāraḥ, nāpi vahnibhāvābhāvānuvidhāyibhāvābhāvena dhūmabhedeneti siddhaṃ bhavati /
tatra yathoktahetorekadeśābhidhānenopakramate bhāṣyakāraḥ-itaśca kāraṇādananyatvaṃbhedābhāvaḥ kāryasya, yatkāraṇaṃ yasmātkāraṇātbhāva eva kāraṇasyeti /
asya vyatirekamukhena gamakatvamāha-naca niyameneti /
kākatālīyanyāyenānyabhāve 'nyadupalabhyate, na tu niyamenetyarthaḥ /
hetuviśeṣaṇāya vyabhicāraṃ codayati-nanvanyasya bhāve 'pīti /
ekadeśimatena pariharati-netyucyata iti /
śaṅkayaikadeśiparihāraṃ dūṣayitvā paramārthaparihāramāha-atheti /
tadanena hetuviśeṣaṇamuktam /
pāṭhāntareṇedameva sūtraṃ vyācaṣṭe-na kevalaṃ śabdādeveti /
paṭa iti hi pratyakṣabuddhyā tantava evātānavitānāvasthā ālambyante, na tu tadatiriktaḥ paṭaḥ pratyakṣamupalabhyate /
ekatvaṃ tu tantūnāmekaprāvaraṇalakṣaṇārthakriyāvacchedādbahūnāmapi /
yathaikadeśakālāvacchinnā dhavakhadirapalāśādayo bahavo 'pi vanamiti /
arthakriyāyāṃ ca pratyekamasamarthā apyanārabhyaivārthāntaraṃ kiñcinmilitāḥ kurvanto dṛśyante, yathā grāvāṇa ukhādhāraṇamekam, evamanārabhyaivārthāntaraṃ tantavo militāḥ prāvaraṇamekaṃ kariṣyanti /
naca samavāyādbhinnayorapi bhedānavasāyaḥ anavasāya iti sāṃpratama, anyonyāśrayatvāt /
bhede hi siddhe samavāyaḥ samavāyācca bhedaḥ /
naca bhede sādhanāntaramasti, arthakriyāvyapadeśabhedayorabhede 'pyupapatterityupāditam /
tasmādyatkiñcidetam /
anayā ca diśā mūlakāraṇaṃ brahmaiva paramārthasat, avāntarakāraṇāni ca tanvādayaḥ sarve 'nirvācyā evetyāha-tathā ca tantuṣviti //15//



____________________________________________________________________________________________


START BsVBh_2,1.6.16

sattvāc cāparasya | BBs_2,1.16 |

vibhajate-itaśceti /
na kevalaṃ śrutiḥ, upapattiścātra bhavatiyacca yadātmaneti /
nahi tailaṃ sikatātmanā sikatāyāmasti yathā ghaṭo 'sti mṛdi mṛdātmanā /
pratyutpanno hi ghaṭo mṛdātmanopalabhyate /
naivaṃ pratyutpannaṃ tailaṃ sikatātmanā /
tena yathā sikatāyāstailaṃ na jāyata evamātmano 'pi jaganna jāyeta, jāyate ca, tasmādātmātmanāsīditi gamyate /
upapattyantaramāha-yathā kāraṇaṃ brahmeti /
yathā hi ghaṭaḥ sarvadā sarvatra ghaṭa eva nā jātvasau kvacitpaṭo bhavatyevaṃ sadapi sarvatra sarvadā sadeva na tu kvacitkadācidasadbhavitumarhatītyupapāditamadhastāt /
tasmātkāryaṃ triṣvapi kāleṣu sadeva /
sattvaṃ cet kimato yadyevamityata āha-ekaṃ ca punariti /
sattvaṃ caikaṃ kāryakāraṇayoḥ /
nahi prativyakti sattvaṃ bhidyate /
tataścābhinnasattānanyatvādete api mitho na bhidyete iti /
naca tābhyāmananyatvātsattvasyaiva bheda iti yuktam /
tathā sati hi sattvasya samāropitatvaprasaṅgaḥ /
tatra bhedābhedayoranyatarasamāropakalpanāyāṃ kiṃ tāttvikābhedopādānābhedakalpanāstu, āho tāttvikabhedopādānābhedakalpaneti /
vayaṃ tu paśyāmo bhedagrahasya pratiyogigrahapekṣatvādbhedagrahamantareṇa ca pratiyogigrahasaṃbhavādanyonyasaṃśrayāpatteḥ, abhedagrahasya ca nirapekṣatayā tadanupapatterekaikāśrayatvācca bhedasyaikābhāve tadanupapatterabhedagrahopādānaiva bhedakalpaneti sarvabhavadātam //16//



____________________________________________________________________________________________

START BsVBh_2,1.6.17

asadvyapadeśānneti cenna dharmāntareṇa vākyaśeṣāt | BBs_2,1.17 |

vyākṛtatvāvyākṛtatve ca dharmāvanirvacanīyau /
sūtrametannigadavyākhyātena bhāṣyeṇa vyākhyātam //17//



____________________________________________________________________________________________

START BsVBh_2,1.6.18

yukteḥ śabdāntarācca | BBs_2,1.18 | atiśayavattvātprāgavasthāyā iti /
atiśayo hi dharmo nāsatyatiśayavati kārye bhavitumarhatīti /
nanu na kāryasyātiśayo niyamaheturapi tu kāraṇasya śaktibhedaḥ, sa cāsatyapi kārye kāraṇasya sattvātsannevetyata āha-śaktiśceti /
nānyā kāryakāraṇābhyāṃ, nāpyasatī kāryātmaneti yojanā /
apica kāryakāraṇayoriti /
yadyapi 'bhāvāccopalabdheḥ'ityatrāyamartha uktastathāpi samavāyadūṣaṇāya punaravatāritaḥ /
anabhyupagamyamāne casamavāyasya samavāyibhyāṃ saṃbandhe vicchedaprasaṅgo 'vayavāvayavidravyaguṇādīnāṃ mithaḥ /
nahyasaṃbaddhaḥ samavāyibhyāṃ samavāyaḥ samavāyinau saṃbandhayoditi /
śaṅkate-atha samavāyaḥ svayamiti /
yathā hi sattvāyogādravyaguṇakarmāṇi santi, sattvaṃ tu svabhāvata eva saditi na sattvāntarayogamapekṣate, tathā samavāyaḥ samavāyibhyāṃ saṃbaddhuṃ na saṃbandhāntarayogamapekṣate, svayaṃ saṃbandharūpatvāditi /
tadetatsiddhāntāntaravirodhāpādanena nirākaroti-saṃyogo 'pi tarhīti /
naca saṃyogasya kāryatvāt kāryasya ca samavāyikāraṇādhīnajanmatvāt asamavāye ca tadanupapatteḥ samavāyakalpanā saṃyoga iti vācyam /
ajasaṃyoge tadabhāvaprasaṅgāt /
api ca /
saṃbandhyadhīnanirūpaṇaḥ samavāyo yathā saṃbandhidvayabhede na bhidyate tannāśe ca na naśyatyapi tu nitya eka evaṃ saṃyogo 'pi bhavet /
tataḥ ko doṣaḥ /
athaitatprasaṅgabhiyā saṃyogavatsamavāyo 'pi pratisaṃbandhimithunaṃ bhidyate cānityaścetyabhyupeyate, tathā sati yathaikasmānnimittakāraṇādeva jāyata evaṃ saṃyogo 'pi nimittakāraṇādeva janiṣyata iti samānam /
tādātmyapratīteśceti /
saṃbandhāvagame hi saṃbandhakalpanābījaṃ na tādātmyāvagamaḥ, tasya nānātvaikāśrayasaṃbandhavirodhāditi /
vṛttivikalpenāvayavātiriktamavayavinaṃ dūṣayati-kathañca kāryamiti /
samasteti /

madhyaparabhāgayorarvāgbhāgavyavahitatvāt /
atha samastāvayavavyāsaṅgyapi katipayāvayavasthāno grahīṣyata ityata āha-nahi bahutvamiti /
athāvayavaśa iti /

bahutvasaṃkhyā hi svarūpeṇaiva vyāsajya saṃkhyeyeṣu vartate ityekamasaṃkhyeyāgrahaṇe 'pi na gṛhyate, samastavyāsaṅgitvāttadrūpasya /
avayavī tu na svarūpeṇāvayavānvyāpnotiṃ, api tvavayavaśaḥ /
tena yathā sūtramavayavaiḥ kusumāni vyāpnuvanna samastakusumagrahaṇamapekṣate katipayakusumasthānasyāpi tasyopalabdheḥ, evamavayavyapīti bhāvaḥ /
nirākaroti-tadāpīti /
śaṅkate-gotvādivaditi /
nirākaroti-neti /
yadyapi gotvasya sāmānyasya viśeṣā anirvācyā na paramārthasantastathā ca kvāsya pratyekaparisamāptiriti, tathāpyabhyupetyedamuditamiti mantavyam /
akartṛkā yato 'to nirātmikā syāt /
kāraṇābhāve hi kāryamanutpannaṃ kiṃnāma bhavet /
ato nirātmakatvamityarthaḥ /
yadyucyeta ghaṭaśabdastadavayaveṣu vyāpārāviṣṭatayā pūrvāparībhāvamāpanneṣu ghaṭopajanābhimukheṣu tādarthyanimittādupacārātprayujyate, teṣāṃ ca siddhatvena kartṛtvamastītyupapadyate ghaṭo bhavatīti prayoga ityata āha-ghaṭasya cotpattirucyamāneti /
utpādanā hi siddhānāṃ kapālakulālādīnāṃ vyāpāro notpattiḥ /
na cotpādanaivotpattiḥ,

prayojyaprayojakavyāpārayorbhedāt /
abhede vā ghaṭamutpādayatītivadghaṭamutpadyata ityapi prasaṅgāt /

tasmāt karotikārayatyoriva ghaṭagocarayorbhṛtyasvāmisamavetayorutpattyutpādanayoradhiṣṭhānabhedo 'bhyupetavyaḥ, tatra kapāsakulālādīnāṃ siddhānāmutpādanādhiṣṭhānānāṃ notpattyadhiṣṭhānatvamastīti pāriśeṣyādghaṭa eva sādhya utpatteradhiṣṭhānameṣitavyaḥ /
na cāsāvasannadhiṣṭhānaṃ bhavitumarhatīti sattvamasyābhyupeyam /
evañca ghaṭo bhavatīti ghaṭavyāpārasya dhātūpāttatvāttatrāsya kartṛtvamupapadyate, taṇḍulānāmiva satāṃ viklittau viklidyanti taṇḍulā iti /
śaṅkate-atha svakāraṇasattāsaṃbandha evotpattiriti /
etaduktaṃ bhavati-notpattirnāma kaścidvyāpāraḥ, yenāsiddhasya kathamatra kartṛtvamityanuyujyeta, kintu svakāraṇasamavāyaḥ, svasattāsamavāyo vā, sa cāsato 'pyaviruddha iti /
so 'pyasato 'nupapanna ityāha-kathamalabdhātmakamiti /
api ca prāgutpatterasattvaṃ kāryasyeti kāryābhāvasya bhāvena maryādākaraṇamanupapannamityāha-abhāvasya ceti /
syādetat /
atyantābhāvasya bandhyāsutasya mā bhūnmaryādanupākhyo hi saḥ, ghaṭaprāgabhāvasya tu bhaviṣyatā ghaṭenopākhyeyasyāsti maryādetyata āha-yadi vandhyāputraḥ kārakavyāpārāditi /

uktametadadhastādyathā na jātu ghaṭaḥ paṭo bhavatyevamasadapi sanna bhavatīti /
tasmānmṛtpiṇḍe ghaṭasyāsattve 'tyantāsattvameveti /
atrāsatkāryavādī codayati-nanvevaṃ satīti /
prāk prasiddhamapi kāryaṃ kadācitkāraṇena yojayituṃ vyāpāror'thavānmavedityata āha-tadananyatvācceti /
pariharati-naiṣa doṣa iti /
uktametadyathā bhujaṅgatattvaṃ na rajjorbhidyate, rajjureva hi tat, kālpanikastu bhedaḥ, evaṃ vastutaḥ kāryatattvaṃ na kāraṇādbhidyate kāraṇasvarūpameva hi tat, anirvācyaṃ tu kāryarūpaṃ bhinnamivābhinnamiva cāvabhāsata iti /
tadidamuktam-vastvavanyatvamiti /
vastutaḥ paramārthato 'nyatvaṃ na viśeṣadarśanamātrādbhavati /
sāṃvyāvahārike tu kathañcittattvānyatve bhavata evotyarthaḥ /
anayaiva hi diśaiṣa saṃdarbho yojyaḥ /
asatkāryavādinaṃ prati dūṣaṇāntaramāha-yasya punariti /
kāryasya kāraṇādabhede saviṣayatvaṃ kārakavyāpārasya syānnānyathetyarthaḥ /
mūlakāraṇaṃbrahma /
śabdāntarācceti sūtrāvayavamavatārya vyācaṣṭe-evaṃ yukteḥ kāryasyeti /
atirohitārtham //18//



____________________________________________________________________________________________


START BsVBh_2,1.6.19

paṭavacca | BBs_2,1.19 | yathā ca prāṇādi | BBs_2,1.20 |

iti ca sūtre nigadavyākhyātena bhāṣyeṇa vyākhyāte //19//



____________________________________________________________________________________________


START BsVBh_2,1.6.20

20 //


____________________________________________________________________________________________


START BsVBh_2,1.7.21

itaravyapadeśāddhitākaraṇādidoṣaprasaktiḥ | BBs_2,1.21 |

yadyapi śārīrātparamātmano bhedamāhuḥ śrutayastathāpyabhedamapi darśayanti śrutayo bahvayaḥ /
naca bhedābhedāvekatra samavetau virodhāt, naca bhedastāttvika ityuktam /
tasmāt paramātmanaḥ sarvajñānna śārīrastattvato bhidyate /
sa eva tvavidyopadhānabhedādghaṭakarakādyākāśavadbhedena prathate /
upahitaṃ cāsya rūpaṃ śārīraḥ, tena mā nāma jīvāḥ paramātmatāmātmano 'nubhūvan, paramātmā tu tānātmano 'bhinnānanubhavati /
ananubhave sārvajñyavyāghātaḥ /
tathā cāyaṃ jīvān badhnannātmānameva badhnīyāt /
tatredamuktam-nahi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśatiityādi /
tasmānna cetanakāraṇaṃ jagaditi pūrvaḥ pakṣaḥ //21//



____________________________________________________________________________________________


START BsVBh_2,1.7.22

adhikaṃ tu bhedanirdeśāt | BBs_2,1.22 |

satyamayaṃ paramātmā sarvajñatvādyathā jīvān vastuta ātmano 'bhinnān paśyati, paśyatyevaṃ na bhāvata eṣāṃ sukhaduḥkhādivedanāsaṅgostyavidyāvaśāttveṣāṃ tadvadabhimāna iti /
tathā ca teṣāṃ sukhaduḥkhādivedanāyāmapyahamudāsīna iti na teṣāṃ bandhanāgāraniveśe 'pyastikṣatiḥ kācinmameti na hitākaraṇādidoṣāpattiriti rāddhāntaḥ /
tadidamuktam-apica yadā tattvamasīti /
apiceti caḥ pūrvopapattisāhityaṃ dyotayati, nopapattyantaratām //22//



____________________________________________________________________________________________


START BsVBh_2,1.7.23

syādetat /
yadi brahmaviṣarto jagat, hanta sarvasyaiva jīvavacaitanyaprasaṅga ityata āha-

aśmādivacca tadanupapattiḥ | BBs_2,1.23 |

atirohitārthena bhāṣyeṇa vyākhyātam //23//



____________________________________________________________________________________________


START BsVBh_2,1.8.24

upasaṃhāradarśanān neti cen na kṣīravad dhi | BBs_2,1.24 |

brahma khalvekamadvitīyatayā parānapekṣaṃ krameṇotpadyamānasya jagato vividhavicitrarūpasyopādānamupeyate tadanupapannam /
nahyekarūpātkāryabhedo bhavitumarhati, tasyākasmikatvaprasaṅgāt /
kāraṇabhedo hi kāryabhedahetuḥ, kṣīrabījādibhedāddadyaṅkurādikāryabhedadarśanāt /
na cākramātkāraṇāt kāryakramo jujyato, samarthasya kṣepāyogādadvitīyatayā ca kramavattatsahakārisamavadhānāpapatteḥ /
tadidamuktam-iha hi loka iti /
ekaikaṃ mṛdādi kārakaṃ teṣāṃ tu sāmagryaṃ sādhanam, tato hi kāryaṃ sādhayatyeva, tasmānnādvitīyaṃ brahma jagadupādānamiti prāpte, ucyate-kṣīravaddhi /
idaṃ tāvadbhavān pṛṣṭo vyācaṣṭām-kiṃ tāttvikamasya rūpamapekṣyedamucyate utānādināmarūpabījasahitaṃ kālpanikaṃ sārvajñyaṃ sarvaśaktitvam /
tatra pūrvasmin kalpe kiṃ nāma tato 'dvitīyādasahāyādupajāyate /
nahi tasya śuddhabuddhamuktasvabhāvasya vastusatkāryamasti /
tathā ca śrutiḥ-'na tasya kāryaṃ karaṇaṃ ca vidyate'iti /
uttarasmiṃstu kalpe yadi kulālādivadatyantavyatiriktasahakārikāraṇābhāvādanupādānatvaṃ sādhyate, tataḥ kṣīrādibhirvyabhicāraḥ /
te 'pi hi bāhyacetanādikāraṇānapekṣā eva kālaparivaśena svata eva pariṇāmāntaramāsādayanti /
atrāntarakāraṇānapekṣatvaṃ hetuḥ kriyate, tadasiddham, anirvācyanāmarūpabījasahāyatvāt /
tathā ca śrutiḥ-'māyāṃ tu prakṛtiṃ vidyānmāyinaṃ ti maheśvaram'iti kāryakrameṇa tatparipāko 'pi kramavānunneyaḥ /
ekasmādapi ca vicitraśakteḥ kāraṇādanekakāryotpādo dṛśyate /
yathaikasmādvahnerdāhapākāvekasmādvā karmaṇaḥ saṃyogavibhāgasaṃskārāḥ /
24 //


____________________________________________________________________________________________


START BsVBh_2,1.8.25

yadi tu cetanatve satīti viśeṣaṇānna kṣīrādibhirvyabhicāraḥ, dṛṣṭā hi kulālādayo bāhyamṛdādyapekṣāḥ, cetanaṃ ca brahmeti, tatredamupatiṣṭhate-
devādivad api loke | BBs_2,1.25 |

lokyate 'neneti lokaḥ śabda eva tasmin //25//



____________________________________________________________________________________________


START BsVBh_2,1.9.26

kṛtsnaprasaktirniravayavatvaśabdakopo vā | BBs_2,1.26 |

nanu na brahmaṇastattvataḥ pariṇāmo yena kārtsnyabhāgavikalpenākṣipyeta /
avidyākalpitena tu nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmanā tattvānyatvābhyāmanirvacanīyena pariṇāmādivyavahārāspadatvaṃ brahma pratipadyate /
naca kalpitaṃ rūpaṃ vastu spṛśati /
nahi candramasi taimirikasya dvitvakalpanā candramaso dvitvamāvahati /
tadanupapattyā vā candramaso 'nupapattiḥ /
tasmādavāstavī pariṇāmakalpanānupapadyamānāpi na paramārthasato brahmaṇo 'nupapattimāvahati /
tasmātpūrvapakṣābhāvādanārabhyamidamadhikaraṇamiti, ata āha-cetanamekam /
yadyapi śrutiśatādaikāntikādvaitapratipādanaparāt pariṇāmo vastuto niṣiddhastathāpi kṣīrādidevatādṛṣṭāntena punastadvāstavatvaprasaṅgaṃ pūrvapakṣopapattyā sarvathāyaṃ pakṣo na ghaṭayituṃ śakyata ityapabādhyaśrutestu śabdāmūlatvāt ātmani caivaṃ vicitrāśca hi'iti sūtrābhyāṃ vivartadṛḍhīkaraṇenaikāntikādvayalakṣaṇaḥ śrutyarthaḥ pariśodhyata ityarthaḥ /
tasmādastyavikṛtaṃ brahmatattvataḥ /
nanu śabdenāpīti codyamavidyākalpitatvodghaṭanāya /
nahi niravayavatvasāvayavatvābhyāṃ vidhāntaramastyekaniṣedhasyetaravidhānāntarīyakatvāt /
tena prakārāntarābhāvānniravayavatvasāvayavatvayośca prakārayoranupapattergrāvaplavanādyarthavādavadapramāṇaṃ śabdaḥ syāditi codyārthaḥ /
parihāraḥ sugamaḥ //26//



____________________________________________________________________________________________


START BsVBh_2,1.9.27




____________________________________________________________________________________________


START BsVBh_2,1.9.28

ātmani caivaṃ vicitrāśca hi | BBs_2,1.28 |

anena sphuṭito māyāvādaḥ /
svapnadṛgātmā hi manasaiva svarūpānupamardena rathādīn sṛjati //28//



____________________________________________________________________________________________


START BsVBh_2,1.9.29

svapakṣadoṣāc ca | BBs_2,1.29 |

codayati-nanu naiveti /
paraharati-naivañjātīyakeneti /
yadyapi samudāyaḥ sāvayavastathāpi pratyekaṃ sattvādayo niravayavāḥ /
nahyasti saṃbhavaḥ sattvamātraṃ pariṇamate na rajastamasī iti /
sarveṣāṃ saṃbhūyapariṇāmābhyupagamāt /
pratyekaṃ cānavayavānāṃ kṛtsnapariṇāme mūlocchedaprasaṅgaḥ /
ekadeśapariṇāme vā sāvayavatvamaniṣṭaṃ prasajyeta /
tathāguṇavādino 'pīti /
vaiśeṣikāṇāṃ hyaṇubhyāṃ saṃyujya dvyaṇukamekamārabhyate, taistribhirdvyaṇukaistryaṇukamekamārabhyata iti prakriyā /
tatra dvayoraṇvoranavayavayoḥ saṃyogastāvaṇū vyāpnuyāt /
avyāpnuvanvā tatra na varteta /
nahyasti saṃbhavaḥ sa eva tadānīṃ tatra vartate na vartate ceti /
tathā coparyadhaḥpārśvasthāḥ ṣaḍapi paramāṇavaḥ samānadeśā iti prathimānupapatteraṇumātraḥ piṇḍaḥ prasajyeta /
avyāpane vā ṣaḍavayavaḥ paramāṇuḥ syādityanavayavatvavyākopaḥ /
aśakyaṃ ca sāvayavatvamupetuṃ, tathā satyanantāvayavatvena sumerurājasarṣapayoḥ samānaparimāṇatvaprasaṅgaḥ /
tasmāt samāno doṣaḥ /
āpātamātreṇa sāmyamuktam, paramārthatastu bhāvikaṃ pariṇāmaṃ vā kāryakāraṇabhāvaṃ vecchatāmeṣa durvāro doṣo na punarasmākaṃ māyāvādināmityāha-parihṛtastviti //29//


____________________________________________________________________________________________


START BsVBh_2,1.10.30

vicitraśaktitvamuktaṃ brahmaṇa, tatra śrutyupanyāsaparaṃ sūtram-sarvopetā ca taddarśanāt //30//



____________________________________________________________________________________________


START BsVBh_2,1.10.31

etadākṣepasamādhānaparaṃ sūtram-
vikaraṇatvān neti cet tad uktam | BBs_2,1.31 |

kulālādibhyastāvadbāhyakaraṇāpekṣebhyo devādīnāṃ bāhyanapekṣāṇāmāntarakaraṇāpekṣasṛṣṭhīnāṃ pramāṇena dṛṣṭo yathā viśeṣo nāpahnotuṃ śakyaḥ, yathā tu jāgratsṛṣṭerbāhyakaraṇāpekṣāyāstadanapekṣāntarakaraṇamātrasādhyā dṛṣṭā svapne rathādisṛṣṭiraśakyāpahnotum, evaṃ sarvaśakteḥ parasyā devatāyā āntarakaraṇānapekṣāyā jagatsarjanaṃ śrūyamāṇaṃ na sāmānyato dṛṣṭamātreṇāpahnavamarhatīti //31//



____________________________________________________________________________________________


START BsVBh_2,1.11.32

na prayojanavattvāt | BBs_2,1.32 |

na tāvadunmattavadasya mativibhramājjagatprakriyā, bhrāntasya sarvajñatvānupapatteḥ /
tasmāt prekṣavatānena jagat kartavyam /
prekṣāvataśca pravṛttiḥ svaparahitāhitaprāptiparihāraprayojanā satī nāprayojanālpāyāsāpi saṃbhavati, kiṃ punaraparimeyānekavidhoccāvacaprapañcajagadvibhramaviracanā mahāprayāsā /
ata eva līlāpi parāstā /
alpāyāsasādhyā hi sā /
na ceyamapyaprayojanā, tasyā api sukhaprayojanavattvāt /
tādarthyena vā prakṛttau tadabhāve kṛtārthatvānupapatteḥ /
pareṣāṃ copakāryāṇāmabhāvena tadupakārāyā api pravṛtterayogāt /
tasmāt prekṣāvatpravṛttiḥ prayojanavattayā vyāptā tadabhāve 'nupapannā brahmopādānatāṃ jagataḥ pratikṣipatīti prāptam //32//



____________________________________________________________________________________________


START BsVBh_2,1.11.33

evaṃ prāpte 'bhidhīyate-
lokavat tu līlākaivalyam | BBs_2,1.33 |

bhavedetadevaṃ yadi prekṣāvatpravṛttiḥ prayojanavattayā vyāptā bhavet /
tatastannivṛttau nivarteta, śiṃśāpātvamiva vṛkṣatānivṛttau, na tvetadasti, prekṣāvatāmananusaṃhitaprayojanānāmapi yādṛścikīṣu kriyāsu pravṛttidarśanāt /
anyathā 'na kurvīta vṛthā ceṣṭām'iti dharmasūtrakṛtāṃ pratiṣedho nirviṣayaḥ prasajyeta /
na conmattān pratyetatsūtramarthavat, teṣāṃ tadarthabodhatadanuṣṭhānānupapatteḥ /
api cādṛṣṭahetukotpattikī śvāsapraśvāsalakṣaṇā prekṣāvatāṃ kriyā prayojanānusaṃdhānamantareṇa dṛṣṭā /
na cāsyāṃ cetanasyāpi caitanyamanupayogi, saṃprasāde 'pi bhāvāditi yuktam, prājñasyāpi caitanyāpracyuteḥ /
anyathā mṛtaśarīre 'pi śvāsapraśvāsapravṛttiprasaṅgāt /
yathā ca svārthaparārthasaṃpadāsāditasamastakāmānāṃ kṛtakṛtyatayānākūlamanasāmakāmānāmeva līlāmātrātsatyapyanuniṣpādini prayojane naiva taduddeśena pravṛttirevaṃ brahmaṇo 'pi jagatsarjane pravṛttirnānupapannā /
dṛṣṭaṃ ca yadalpabalavīryabuddhināmaśakyamatiduṣkaraṃ vā tadanyeṣāmanalpabalavīryabuddhīnāṃ suśakamīṣatkaraṃ vā /
nahi vānarairmārutiprabhṛtibhirnagairna baddho nīranidhiragādho mahāsattvānām /
na caiṣa pārthena śilīmukhairna baddhaḥ /
na cāyaṃ na pītaḥ saṃkṣipya culukena helayeva kalaśayoninā mahāmuninā /
na cādyāpi na dṛśyante līlāmātravinirmitāni mahāprāsādapramadavanāni śrīmannṛganarendrāṇāmanyeṣāṃ manasāpi duṣkarāṇi nareśvarāṇam /
tasmādupapannaṃ yadṛcchayā vā svabhāvādvā līlayā vā jagatsarjanaṃ bhagavato maheśvarasyeti /
api ca neyaṃ pāramārthikī sṛṣṭiryenānuyujyeta prayojanam, api tvanādyavidyānibandhanā /
avidyā ca svabhāvata eva kāryonmukhī na prayojanamapekṣate /
nahi dvicandrālātacakragandharvanagarādivibhramāḥ samuddiṣṭaprayojanā bhavanti /
naca tatkāryā vismayabhayakampādayaḥ svotpattau prayojanamapekṣante /
sā ca caitanyacchuritā jagadutpādaheturiti cetano jagadyonirākhyāyata ityāha-na ceyaṃ paramārthaviṣayeti /
api ca na brahma jagatkāraṇamapi tattayā vivakṣantyāgamā api tu jagati brahmātmabhāvam /
tathā ca sṛṣṭeravivakṣāyāṃ tadāśrayo doṣo nirviṣaya evetyāśayenāha-brahmātmabhāveti //33//



____________________________________________________________________________________________


START BsVBh_2,1.12.34

vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | BBs_2,1.34 |

atirohito 'tra pūrvaḥ pakṣaḥ /
uttarastūcyate-uccāvacamadhyamasukhaduḥkhabhedavatprāṇabhṛtprapañcaṃ ca sukhaduḥkhakāraṇaṃ sudhāviṣādi cānekavidhaṃ viracayataḥ prāṇabhṛdbhedopāttapāpapuṇyakarmāśayasahāyasyātrabhavataḥ parameśvarasya na caiṣamyanairghaṇye prasajyete /
nahi sabhyaḥ sabhāyāṃ niyukto yuktavādinaṃ yuktavādyasīti cāyuktavādinamayuktavādyasīti bruvāṇa, sabhāpatirvā yuktavādinamanugṛhṇannayuktavādinaṃ ca nigṛhṇannanukto dviṣṭo vā bhavatyapi tu madhyastha iti vītarāgadveṣa iti cākhyāyate, tadvadīśvaraḥ puṇyakarmāṇamanugṛhṇannapuṇyakarmāṇaṃ ca nigṛhṇanmadhyastha eva nāmadhyasthaḥ /
evaṃ hyasāvamadhyasthaḥ syādyakalyāṇakāriṇamanugṛhṇīyātkalyāṇakāriṇaṃ ca nigṛhṇīyāt /
natvetadasti /
tasmānna vaiṣamyadoṣaḥ /
ata eva na nairghṛṇyamapi saṃharataḥ samastān prāṇabhṛtaḥ /
sa hi prāṇabhṛtkarmāśayānāṃ vṛttinirodhasamayaḥ, tamitalaṅghayannayamayuktakārī syāt /
naca karmāpekṣāyāmīśvarasya aiśvaryavyāghātaḥ /
nahi sevādikarmabhedāpekṣaḥ phalabhedapradaḥ prabhuraprabhurbhavati /
na ca 'eṣa hyeva sādhu karma kārayati yamebhyo lokebhya unninīṣate eṣa evāsādhu karma kārayati taṃ yamadho niniṣate'iti śruterīśvara eṣa dveṣapakṣapātābhyāṃ sādhvasādhunī karmaṇī kārayitvā svargaṃ narakaṃ vā lokaṃ nayati, tasmādvaiṣamyadoṣaprasaṅgānneśvaraḥ kāraṇamiti vācyam /
virodhāt /
yasmāt karma kārayitveśvaraḥ prāṇinaḥ sukhaduḥkhinaḥ sṛjati iti śruteravagamyate, tasmānna sṛjatīti viruddhamabhidhīyate /
naca vaiṣamyamātramatra brūmo na tvīśvarakāraṇatvaṃ vyāsedhāma iti vaktavyam /
kimato yadyevam /
tasmādīśvarasya savāsanakleśāparāmarśamabhivadantīnāṃ bhūyasīnāṃ śrutīnāmanugrahāyonninīṣate 'dho ninīṣata ityetadapi tajjātīyapūrvakarmābhyāsavaśātprāṇina ityevaṃ neyam /
yathāhuḥ-'janmajanma yadabhyastaṃ dānamamadhyayanaṃ tapaḥ /
tenaivābhyāsayogena taccaivābhyasate naraḥ //
'iti /
abhyupetya ca sṛṣṭestāttvikatvamidamuktam /
anirvācyā tu sṛṣṭiriti na prasmartavyamatrāpi /
tathā ca māyākārasyevāṅgasākalyavaikalyabhedena vicitrān prāṇino darśayato na vaiṣamyadoṣaḥ, sahasā saṃharato vā na nairdhṛṇyam, evamasyāpi bhagavato vividhavicitraprapañcamanirvācyaṃ viśvaṃ darśayataḥ saṃharataśca svabhāvādvā līlayā vā na kaściddoṣaḥ //34//



____________________________________________________________________________________________


START BsVBh_2,1.12.35

iti sthite śaṅkāparihāraparaṃ sūtram-
na karmāvibhāgād iti cen nānāditvād | BBs_2,1.35 |

śaṅkottare atirohitārthena bhāṣyagranthena vyākhyāte //35//



____________________________________________________________________________________________


START BsVBh_2,1.12.36

anāditvāditi siddhavaduktaṃ, tatsādhanārthaṃ sūtram-

upapadyate cāpy upalabhyate ca | BBs_2,1.36 |

akṛte karmaṇi puṇye pāpe vā tatphalaṃ bhoktāramadhyāgacchet, tathā ca vidhiniṣedhaśāstramanarthakaṃ bhavet pravṛttinivṛttyabhāvāditi /
mokṣaśāstrasya coktamānarthakyam /
na cāvidyā kevaleti /
layābhiprāyam /
vikṣepalakṣaṇāvidyāsaṃskārastu kāryatvātsvotpattau pūrvaṃ vikṣepamapekṣate, vikṣepaśca mithyāpratyayo mohāparanāmā puṇyāpuṇyapravṛttihetubhūtarāgadveṣanidānaṃ, sa ca rāgādibhiḥ sahitaḥ svakāryairna śarīraṃ sukhaduḥkhabhogāyatanamantareṇa saṃbhavati /
naca rāgādvaiṣāvantareṇa karma /
naca bhogasahitaṃ mohamantareṇa rāgadveṣau /
naca pūrvaśarīramantareṇa mohādiriti pūrvapūrvaśarīrāpekṣo mohādirevaṃ pūrvapūrvamohādyapekṣaṃ pūrvapūrvaśarīramityanāditaivātra bhagavatī cittamanākulayati /
tadetadāha-rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāditi /
rāgādveṣamohā rāgādayasta eva hi puruṣaṃ saṃsāraduḥkhamanubhāvya kleśayantīti kleśāsteṣāṃ vāsanāḥ karmapravṛttyanuguṇāstābhirākṣiptāni pravarttitāni karmāṇi tadapekṣā layalakṣaṇā avidyā /
syādetat /

bhaviṣyatāpi vyapadeśo dṛṣṭo yathā 'puroḍāśakapālena tuṣānupavapati'iti /
ata āha-naca dhārayiṣyatītyata iti /
tadevamanāditve siddhe 'sadeva somyedamagra āsīdekamevādvitīyam'iti prāk sṛṣṭeravibhāgāvadhāraṇaṃ samudācaradrūparāgādiniṣedhaparaṃ na punaretānprasuptānapyapākarotīti sarvamavadātam //36//



____________________________________________________________________________________________


START BsVBh_2,1.13.37

sarvadharmopapatteś ca | BBs_2,1.37 |

atrasarvajñamiti /
dṛśyate sarvasya cetanādhiṣṭhitasyaiva loke pravṛttiriti lokānusāro darśitaḥ /
sarvaśaktīti /
sarvasya jagata upādānakāraṇaṃ nimittakāraṇaṃ cetyupapāditam-mahāmāyamiti /
sarvānupapattiśaṅkā parāstā /
tasmājjagatkāraṇaṃ brahmeti siddham //37//



iti śrīvācaspatimiśraviracite bhagavatpādaśārīrikabhāṣyavibhāge bhāmatyāṃ dvitīyasyādhyāyasya prathamaḥ pādaḥ //1//



iti dvitīyādhyāyasya sāṃkhyāyogakāraṇadādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihārākhyaḥ prathamaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________



dvitīyādhyāye dvitīyaḥ pādaḥ /

____________________________________________________________________________________________


START BsVBh_2,2.1.1


racanānupapatteśca nānumānam | BBs_2,2.1 |

syādetat /
iha hi pāde svatantrā vedanirapekṣāḥ pradhānādisiddhiviṣayāḥ sāṃkhyādiyuktayo nirākariṣyante /
tadayuktamaśāstrāṅgatvāt /
nahīdaṃ śāstramucchṛṅkhalatarkaśāstravatpravṛttamapi tu vedāntavākyāni brahmaparāṇīti pūrvapakṣottarapakṣābhyāṃ viniścetum /
tatra kaḥ prasaṅgaḥ śuṣkatarkavatsvatantrayuktinirākaraṇasyetyata āha--yadyapīdaṃ vedāntavākyānāmiti /
nahi vedāntavākyāni nirṇetavyānīti nirṇīyante, kintu mokṣamāṇānāṃ tattvajñānotpādanāya /
yathā ca vedāntavākyebhyo jagadupādānaṃ brahmāvagamyate, evaṃ sāṃkhyādyanumānebhyaḥ pradhānādyacetanaṃ jagadupādānamavagamyate /
na caitadeva cetanopādānamacetanopādānaṃ ceti samuccetuṃ śakyaṃ, virodhāt /
na ca vyavasthite vastuni vikalpo yujyate /
na cāgamabādhitaviṣayatayānumānameva nodīyata iti sāṃpratam /
sarvajñapraṇītatayā sāṃkhyādyāgamasya vedāgamatulyatvāt tadbhāṣitasyānumānasya pratikṛtisiṃhatulyatayābādhyatvāt /
tasmāttadvirodhānna brahmaṇi samanvayo vedāntānāṃ sidhyatīti na tatastattvajñānaṃ seddhumarhati /
naca tattvajñānādṛte mokṣa iti svatantrāṇāmapyanumānānāmābhāsīkaraṇamiha śāstresaṃgatameveti /
yadyevaṃ tataḥ parakīyānumānanirāsa eva kasmātprathamaṃ na kṛta ityata āha--vedāntārthanirṇayasya ceti /
nanu vītarāgakathāyāṃ tattvanirṇayamātramupayujyate na punaḥparapakṣādhikṣepaḥ, sa hi sarāgatāmāvahatīti codayati--nanu mumukṣūṇāmiti /
pariharati--bāḍhamevaṃ,

tathāpīti /
tattvanirṇayāvasānā vītarāgakathā /
naca parapakṣadūṣaṇamantareṇa tattvanirṇayaḥ śakyaḥ kartumiti tatvanirṇayāya vītarāgeṇāpi parapakṣo dūṣyate na tu parapakṣatayeti na vītarāgakathātvavyāhatirityarthaḥ /
punaruktatāṃ paricodya samādhatte --nanvīkṣateriti /
tatra saṃkhyā iti /

yāni hi yena rūpeṇā sthaulyādā ca saukṣmyātsamanvīyante tāni tatkaraṇāni dṛṣṭāni, yathā ghaṭādayo rucakādayaścā sthaulyādā ca saukṣmyānmṛtsuvarṇānvitāstatkaraṇāḥ, tathā cedaṃ bāhyamādhyātmikaṃ ca bhāvajātaṃ suḥkhaduḥkhamohātmanānvitamupalabhyate, tasmāttadapi suḥkhaduḥkhamohātmasāmānyakāraṇakaṃ bhavitumarhati /
tatra jagatkāraṇasya yeyaṃ sukhātmatā tatsattvaṃ, yā duḥkhātmatā tadrajaḥ, yā ca mohātmatā tattama iti traiguṇyakāraṇasiddhiḥ /
tathāhi--pratyekaṃ bhāvāstraiguṇyavanto 'nubhūyante /
yathā maitradāreṣu padmāvatyāṃ maitrasya sukhaṃ, tat kasya hetoḥ, taṃprati satvaguṇasamudbhavāt /
tatsapatnīnāṃ ca duḥkhaṃ, tatkasya hetoḥ, tāḥ pratyasyā rajoguṇasamudbhavāt /
caitrasya tu straiṇasya tāmavindato moho viṣādaḥ, tat kasya hetoḥ, taṃ pratyasyāstamoguṇasamudbhavāt /
padmāvatyā ca sarve bhāvā vyākhyātāḥ /
tasmātsarvaṃ suḥkhaduḥkhamohānvitaṃ jagattatkāraṇaṃ gamyate /
tacca triguṇaṃ pradhānaṃ pradhīyate kriyate 'nena jagaditi, pradhīyate nidhīyate 'sminpralayasamaye jagaditi vā pradhānam /
tacca mṛtsuvarṇavadacetanaṃ cetanasya puruṣasya bhogāpavargalakṣaṇamarthaṃ sādhayituṃ svabhāvata eva pravartate, na tu kenacitpravartyate /
tathā hyāhuḥ---'puruṣārtha eva heturna kenacitkāryate karaṇam'iti /
parimāṇādibhirityādigrahaṇena 'śaktitaḥ pravṛtteśca /
kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya'ityavyaktasiddhihetavo gṛhyante /
etāṃścepariṣṭādvyākhyāya nirākariṣyata iti /
tadetatpradhānānumānaṃ dūṣayati--tatra vadāma iti /
yadi tāvadacetanaṃ pradhānamanadhiṣṭhitaṃ cetanena pravartate svabhāvata eveti sādhyate, tadayuktaṃ, samanvayāderhetoścetanānadhiṣṭhitatvaviruddhacetanādhiṣṭhitatvena mṛtsuvarṇādau dṛṣṭāntadharmiṇi

vyāpterupalabdherviruddhatvāt /
nahi mṛtsuvarṇadārvādayaḥ kulālahemakārarathakārādibhiranadhiṣṭhitāḥ kumbharucakarathādyupādadate /
tasmāt kṛtakatvamiva nityatvasādhanayā prayuktaṃ sādhyaviruddhena vyāptaṃ viruddham, evaṃ samanvayādi cetanānadhiṣṭhitatve sādhya iti racanānupapatteriti darśitam /
yaducyeta dṛṣṭāntadharmiṇyacetanaṃ tāvadupādānaṃ dṛṣṭaṃ, tatra yadyapi taccetanaprayuktamapi dṛśyate, tathāpi tatprayuktatvaṃ hetoraprayojakaṃ bahiraṅgatvāt, antaraṅgaṃ tvacaitanyamātramupādānānugataṃ hetoḥ prayojakam /
yathāhuḥ--'vyāpteśca dṛśyamānāyāḥ kaściddharmaḥ prayojakaḥ'iti /
tatrāha--naca mṛdādīti /
svabhāvapratibaddhaṃ hi vyāptaṃ vyāpakamavagamayati /
sa ca svabhāvapratibandhaḥ śaṅkitasamāropitopādhinirāse sati niścīyate /
tanniścayaścānvayavyatirekayorāyatate /
tau cānvayavyatirekau na tathopādānācaitanye yathā

cetanaprayuktatve 'tiparisphuṭau /
tadalamatrāntaraṅgatveneti bhāvaḥ /
evamapi cetanaprayuktatvaṃ nābhyupeyeta yadi pramāṇāntaravirodho bhavet, pratyuta śrutiranuguṇatarātretyāha--na caivaṃ satīti /
cakāreṇa suḥkhaduḥkhādisamanvayalakṣaṇasya hetorasiddhatvaṃ samuccinotītyāha--anvayādyanupapatteśceti /
āntarāḥ khalvamī suḥkhaduḥkhamohaviṣādā bāhyebhyaścandanādibhyo 'tivicchinnapratyayapravedanīyebhyo vyatiriktā adhyakṣamīkṣyante /
yadi punareta eva suḥkhaduḥkhādisvabhāvā bhaveyustataḥsvarūpatvādhemante 'pi candanaḥ sukhaḥ syāt /
nahi candanaḥ kadācidacandanaḥ /
tathā nidāgheṣvapi kuṅkumapaṅkaḥ sukho bhavet /
nahyasau kadācidakuṅkumapaṅka iti /
evaṃ kaṇṭakaḥ kramelakasya sukha iti manuṣyādīnāmapi prāṇabhṛtāṃ sukhaḥ

syāt /
nahyasau kāṃścitpratyeva kaṇṭaka iti /
tasmādasukhādisvabhāvā api candanakuṅkumādayo jātikālāvasthādyapekṣayā sukhaduḥkhādihetavo na tu svayaṃ sukhādisvabhāvā iti ramaṇīyam /
tasmātsukhādirūpasamanvayo bhāvānāmasiddha iti nānena tadrūpaṃ kāraṇamavyaktamunnīyata iti /
tadidamuktam--śabdādyaviśeṣe 'pi ca bhāvanāviśeṣāditi /
bhāvanā vāsanā saṃskārastadviśeṣāt /
karabhajanmasaṃvartakaṃ hi karma karabhocitāmeva bhāvanāmabhivyaniktiṃ, yathāsmai kaṇṭakā eva rocante /
evamanyatrāpi draṣṭavyam /
parimāṇāditi sāṃkhyīyaṃ hetumupanyasyati--tathā parimitānāṃ bhedānāmiti /
saṃsargapūrvakatve hi saṃsargasyaikasminnadvaye 'saṃbhavānnānātvaikārthasamavetasya nānākaraṇāni saṃsṛṣṭāni kalpanīyāni, tāni ca sattvarajastamāṃsyeveti bhāvaḥ /
tadetatparimitatvaṃ sāṃkhyīyarāddhāntālocanenānaikāntikamiti dūṣayati--sattvarajastamasāmiti /
yadi tāvatparimitatvamiyattā, sā nabhaso 'pi nāstītyavyāpako hetuḥ parimāṇāditi /
atha na yojanādimitatvaṃ parimāṇamiyattāṃ nabhaso brūmaḥ kintvavyāpitām, avyāpi ca nabhastanmātrādeḥ /
nahi kāryaṃ kāraṇavyāpi, kintu kāraṇaṃ kāryavyāpīti parimitaṃ nabhastanmātrādyavyāpitvāt /
hanta sattvarajastamāṃsyapi na parasparaṃ vyāpnuvanti, naca tattvāntarapūrvakatvameteṣāmiti vyabhicāraḥ /
nahi yathā taiḥ kāryajātamāviṣṭamevaṃ tāni parasparaṃ viśanti, mithaḥ kāryakāraṇabhāvābhāvāt /
parasparasaṃsargastvāveśaścitiśaktau nāsti /
nahi citiśaṅktiḥ kūṭasthanityā taiḥ saṃsṛjyate, tataśca tadavyāpakā guṇā iti parimitāḥ /
evaṃ citiśaktirapi guṇairasaṃsṛṣṭeti sāpi parimitetyanaikāntikatvaṃ parimitatvasya hetoriti /
tathā kāryakāraṇavibhāgo 'pi samanvayavadviruddha ityāha--kāryakāraṇabhāvastviti //1//


____________________________________________________________________________________________


START BsVBh_2,2.1.2


pravṛtteś ca | BBs_2,2.2 |
na kevalaṃ racanābhedā na cetanādhiṣṭhānamantareṇa bhavantyapi tu sāmyāvasthāyāḥ pracyutirvaiṣamyaṃ, tathā ca yadudbhūtaṃ balīyastadaṅgyabhibhūtaṃ ca

tadanuguṇatayā sthitamaṅgam, evaṃ hi guṇapradhānabhāve satyasya mahadādau kārye kā pravṛttiḥ, sāpi cetanādhiṣṭhānameva gamayati /
na hi cetanādhiṣṭhānamantareṇa mṛtpiṇḍe pradhāne 'ṅgabhāvena cakradaṇḍasalilasūtrādayo 'vatiṣṭhante /
tasmātpravṛtterapi cetanādhiṣṭhānasiddhiriti 'śaktitaḥ pravṛtteśca'ityayamapi hetuḥ sāṃkhyīyo viruddha evetyuktaṃ vakroktyā /
atra sāṃkhyaścodayati--nanu cetanasyāpi pravṛttiriti /
ayamabhiprāyaḥ--tvayā kilaupaniṣadenāsmaddhetūn dūṣayitvā kevalasya cetanasyaivānyanirapekṣasya jagadupādānatvaṃ nimittatvaṃ ca samarthanīyam /
tadayuktam /
kevalasya cetanasya pravṛtterdṛṣṭāntadharmiṇyanupalabdheriti /
aupaniṣadastu cetanahetukāṃ tāvadeṣa sāṃkhyaḥ pravṛttimabhyupagacchatu paścāt svapakṣamata eva samādhāsyāmītyabhisaṃdhimānāha--satyametat /
na kevalasya cetanasya pravṛttirdṛṣṭeti /
sāṃkhya āha--na tvacetanasaṃyuktasyeti /
tuśabda aupaniṣadapakṣaṃ vyāvartayati /
acetanāśrayaiva sarvā pravṛttirdṛśyate na tu cetanāśrayā kācidapi /
tasmānna cetanasya jagatsarjane pravṛttirityarthaḥ /
atraupaniṣado gūḍhābhisaṃdhiḥ praśnapūrvakaṃ vimṛśati--kiṃ punaratreti /
atrāntare sāṃkhyo brūte--nanu yasminniti /
na tāvaccetanaḥ pravṛtyāśrayatayā tatprayojakatayā vā pratyakṣamīkṣyate, kevalaṃ pravṛttistadāśrayaścācetano deharathādiḥ pratyakṣeṇa pratīyate, tatrācetanasya pravṛttistannimittaiva na tu cetananimittā /
sadbhāvamātraṃ tu tatra cetanasya gamyate rathādivailakṣaṇyājjīvaddehasya /
naca sadbhāvamātreṇa kāraṇatvasiddhiḥ /
mā bhūdākāśa utpattimatāṃ ghaṭādīnāṃ nimittakāraṇamasti hi sarvatreti /
tadanena dehātirikte satyapi cetane tasya na pravṛttiṃ prati nimittabhāvo 'stītyuktam /

yataścāsya na pravṛttihetubhāvo 'sti ata eva pratyakṣe dehe sati pravṛttidarśanādasati cādarśanāddehasyaiva caitanyamiti laukāyatikāḥ pratipannāḥ, tathā ca na cidātmanimittā pravṛttiriti siddham /
tasmānna racanāyāḥ pravṛttervā cidātmakāraṇatvasiddhirjagata iti aupaniṣadaḥ pariharati--tadabhidhīyate--na brūma iti /
na tāvat pratyakṣānumānāgamasiddhaḥ śārīro vā paramātmā vāsmābhiridānīṃ

sādhanīyaḥ, kevalamasya pravṛtti prati kāraṇatvaṃ vaktavyam /
tatra mṛtaśarīre vā rathādau vānadhiṣṭhite cetanena pravṛtteradarśanāt tadviparyaye ca pravṛttidarśanādanvayavyatirekābhyāṃ cetanahetukatvaṃ pravṛtterniścīyate, na tu cetanasadbhāvamātreṇa, yenātiprasaṅgo bhavet /
bhūtacaitanikānāmapi cedanādhiṣṭhānādacetanānāṃ pravṛttirityatrāvivāda ityāha--laukāyatikānāmapīti /
syādetat /
dehaḥ svayaṃ cetanaḥ karacaraṇādimān svavyāpāreṇa pravartayatīti yuktaṃ, na tu tadatiriktaḥ kūṭasthanityaścetano vyāpārarahito jñānaikasvabhāvaḥ pravṛttyabhāvāt pravartako yukta iti codayati--nanu taveti /
pariharati--na /
ayaskāntavadrūpādivacceti /
yathā ca rūpādaya iti /

sāṃkhyānāṃ hi svadeśasthā rūpādaya indriyaṃ vikurvate, tena tadindrayamarthaṃ prāptamarthākāreṇa pariṇamata iti sthitiḥ /
saṃprati codakaḥ svābhiprāyamāviṣkaroti--ekatvāditi /
yeṣāmacetanaṃ cetanaṃ cāsti teṣāmetadyujyate vaktuṃ cetanādhiṣṭhitamacetanaṃ pravartata iti /
yathā yogināmīśvaravādinām /
yeṣāṃ tu cetanātiriktaṃ nāstyadvaitavādināṃ, teṣāṃ pravartyābhāve kaṃ prati pravartakatvaṃ cetanasyetyarthaḥ /
pariharati--na avidyeti /
kāraṇabhūtayā layalakṣaṇayāvidyayā prāksargopacitena ca vikṣepasaṃskāreṇa yat pratyupasthāpitaṃ nāmarūpaṃ tadeva māyā, tadāveśenāsya codyasyāsakṛtprayuktatvāt /
etaduktaṃ bhavati--neyaṃ sṛṣṭirvastusatī yenādvaitino vastusato dvitīyasyābhāvādanuyujyeta /
kālpanikyāṃ tu sṛṣṭāvasti kālpanikaṃ dvitīyaṃ sahāyaṃ māyāmayam /
yathāhuḥ--'sahāyāstādṛśā eva yādṛśī bhavitavyatā /
'iti /
na caivaṃ

brahmopādānatvavyāghātaḥ, brahmaṇa eva māyāveśenopādānatvāttadadhiṣṭhānatvājjagadvibhramasya,rajatavibhramasyeva śuktikādhiṣṭhānasya śuktikopādānatvamiti niravadyam //2//


____________________________________________________________________________________________


START BsVBh_2,2.1.3


payombuvaccettatrāpi | BBs_2,2.3 |
yathā payombunoścetanānadhiṣṭhitayoḥ svata eva pravṛttirevaṃ pradhānasyāpīti śaṅkārthaḥ /
tatrāpi cetanādhiṣṭhitatvaṃ sādhyaṃ, na ca sādhyenaiva vyabhicāraḥ, tathā satyanumānamātrocchedaprasaṅgāt, sarvatrāsya sulabhatvāt /
na cāsādhyam /
atrāpi cetanādhiṣṭhānasyāgamasiddhatvāt /
na ca sapakṣeṇa vyabhicāra iti śaṅkānirākaraṇasyārthaḥ /
sādhyapakṣetyupalakṣaṇam /
sapakṣanikṣiptatvādityapi draṣṭavyam /
nanu 'upasaṃhāradarśanāt'ityatrānapekṣasya pravṛttirdaśitā, iha tu sarvasya cetanāpekṣā pravṛttiḥ pratipādyata iti kuto na virodha ityata āha--upasaṃhāradarśanāditi /
sthūladarśilokābhiprāyānurodhena taduktaṃ na tu paramārthata ityarthaḥ //3//


____________________________________________________________________________________________


START BsVBh_2,2.1.4


vyatirekānavasthiteścānapekṣatvāt | BBs_2,2.4 |
yadyapi sāṃkhyānāmapi vicitrakarmavāsanāvāsitaṃ pradhānaṃ sāmyāvasthāyāmapi tathāpi na karmavāsanāḥ sargasyeśate, kintu pradhānameva svakārye pravartamānamadharmapratibaddhaṃ sanna sukhamayīṃ sṛṣṭiṃ kartumutsahata iti dharmeṇādharmapratibandho 'panīyate /
evamadharmeṇa dharmapratibandho 'panīyate duḥkhamayyāṃ sṛṣṭau /
svayameva ca pradhānamanapekṣya sṛṣṭau pravartate /
yathāhuḥ-- 'nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ kṣetrikavat'iti /
tataśca pratibandakāpanayasādhane dharmādharmavāsane api saṃnihite ityāgantorapekṣaṇīyasyābhāvāt sadaiva sāmyena pariṇameta vaiṣamyeṇa vā, na tvayaṃ kādācitkaḥ pariṇāmabheda upapadyeta /
īśvarasya tu mahāmāyasya cetanasya līlayā vā yadṛcchayā vā svabhāvavaicitryādvā karmaparipākāpekṣasya pravṛttinivṛttī

upapadyete eveti //4//


____________________________________________________________________________________________


START BsVBh_2,2.1.5


anyatrābhāvācca na tṛṇādivat | BBs_2,2.5 |
dhenūpayuktaṃ hi tṛṇapallavādi yathā svabhāvata eva cetanānapekṣaṃ kṣīrabhāvena pariṇamate na tu tatra dhenūcaitanyamapekṣyate, upayogamātre tadapekṣatvāt /
evaṃ pradhānamapi svabhāvata eva pariṇaṃsyate kṛtamatra cetaneneti śaṅkārthaḥ /
dhenūpayuktasya tṛṇādeḥ kṣīrabhāve kiṃ nimittāntaramātraṃ niṣidhyate, uta cetanam /
na tāvannimittāntaraṃ, dhenudehasthasyaudaryasya vahnyādibhedasya nimittāntarasya saṃbhavāt /
buddhipūrvakārī tu tatrāpīśvara eva sarvajñaḥ saṃbhavatīti śaṅkānirākaraṇasyārthaḥ /
tadidamuktam--kiñciddaivasaṃpādyamiti //5//


____________________________________________________________________________________________


START BsVBh_2,2.1.6


abhyupagame 'pyarthābhāvāt | BBs_2,2.6 |
puruṣārthāpekṣābhāvaprasaṅgāt /
tadidamuktam--evaṃ prayojanamapi kiñcinnāpekṣiṣyata iti /
athavā puruṣārthābhāvāditi yojyam /
tadidamuktam--tathāpi pradhānapravṛtteḥ prayojanaṃ vivektavyamiti /
na kevalaṃ tāttviko bhogo 'nādheyātiśayasya kūṭasthanityasya puruṣasya na saṃbhavati, anirmokṣaprasaṅgaśca /
yena hi prayojanena pradhānaṃ pravartitaṃ tadanena kartavyaṃ, bhogena caitatpravartitamiti tameva kuryānna mokṣaṃ, tenāpravartitatvādityarthaḥ /
apavargaścetprāgapīti /

citeḥ sadā viśuddhatvānnaitasyāṃ jātu karmānubhavavāsanāḥ santi /
pradhānaṃ tu tāsāmanādīnāmādhāraḥ /
tathā ca pradhānapravṛtteḥ prāk citirmuktaiveti nāpavargārthamapi tatpravṛttiriti /
śabdādyanupalabdhiprasaṅgaśca /
tadarthamapravṛttatvātpradhānasya /
ubhayārthatābhyupagame 'pīti /

na tāvadapavargaḥ sādhyastasya pradhānāpravṛttimātreṇa siddhatvāt /
bhogārthaṃ tu pravarteta /

bhogasya ca sakṛcchabdādyupalabghimātrādeva samāptatvānna tadarthaṃ punaḥ pradhānaṃ pravartetetyayatnasādhyo mokṣaḥ syāt /
niḥśeṣaśabdādyupabhogasya cānantyena samāpteranupapatteranirmokṣaprasaṅgaḥ /
kṛtabhogamapi pradhānamāsattvapuruṣānyatākhyāteḥ kriyāsamabhihāreṇa bhojayatīti cet, atha puruṣārthāya pravṛttaṃ kimarthaṃ sattvapuruṣānyatākhyātiṃ karoti /
apavargārthamiti cet, hantāyāṃ sakṛcchabdādyupabhogena kṛtaprayojanasya pradhānasya nivṛttimātrādeva sidhyatīti kṛtaṃ sattvānyatākhyātipratīkṣaṇena /
na cāsyāḥ svarūpataḥ

puruṣārthatvam /
tasmādubhayārthamapi na pradhānasya pravṛttirupapadyata iti siddhor'thābhāvaḥ /
sugamamitarat /
śaṅkate--dṛkśaktīti /
puruṣo hi dṛkśaktiḥ /
sā ca dṛśyamantareṇānarthikā syāt /
naca svātmanyarthavatī, svātmani vṛttivirodhāt /
pradhānaṃ ca sargaśaktiḥ /
sā ca sarjanīyamantareṇānarthikā syāditi yatpradhānena śabdādi sṛjyate tadeva dṛkśakterdṛśyaṃ bhavatīti tadubhayārthavatvāya sarjanamiti śaṅkārthaḥ /
nirākaroti--sargaśaktyanucchedavaditi /
yathā hi pradhānasya sargaśaktirekaṃ puruṣaṃ prati caritārthāpi puruṣāntaraṃ prati pravartate 'nucchedāt /
evaṃ dṛkśaktirapi taṃ puruṣaṃ pratyarthavattvāyānucchedātsarvadā pravartetetyanirmokṣaprasaṅgaḥ /
sakṛddṛśyadarśanena vā caritārthatve na bhūyaḥ pravarteteti sarveṣāmekapade nirmokṣaḥ prasajyeteti sahasā saṃsāraḥ samucchidyeteti //6//


____________________________________________________________________________________________


START BsVBh_2,2.1.7


puruṣāśmavaditi cettathāpi | BBs_2,2.7 |
naiva doṣātpracyutiriti śeṣaḥ /
mā bhūtpuruṣārthasya śaktyarthavattvasya vā pravartakatvam, puruṣa eva dṛkśaktisampannaḥ paṅguriva pravṛttiśaktisaṃpannaṃ pradhānamandhamiva pravartayiṣyatīti śaṅkā /
doṣādanirmokṣamāha--abhyupetahānaṃ tāvaditi /
na kevalamabhyupetahānam, ayuktaṃ caitadbhavaddarśanālocanenetyāha-kathaṃ codāsīna iti /
niṣkriyatve sādhanam--nirguṇatvāditi /
śeṣamatirohitārtham //7//


____________________________________________________________________________________________


START BsVBh_2,2.1.8


aṅgitvānupapatteśca | BBs_2,2.8 |
yadi pradhānāvasthā kūṭasthanityā, tato na tasyāḥ prācyutiranityatvaprasaṅgāt /
yathāhuḥ--'nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati'iti /
tadidamuktam--svarūpaprāṇāśabhayāditi /
atha pariṇāminityā /
yathāhuḥ--'yasmin vikriyamāṇe 'pi yattatvaṃ na vihanyate /
tadapi nityam'iti /
tatrāha--bāhyasya ceti /
yatsāmyāvasthayā suciraṃ

paryaṇamatkathaṃ tadevāsati vilakṣaṇapratyayopanipāte vaiṣamyamupaiti /
anapekṣasya svato vāpi vaiṣamye na kadācitsāmyaṃ bhavedityarthaḥ //8//


____________________________________________________________________________________________


START BsVBh_2,2.1.9


anyathānumitau ca jñaśaktiviyogāt | BBs_2,2.9 |
evamapi pradhānasyeti /

aṅgitvānupapattilakṣaṇo doṣastāvanna bhavadbhiḥ śakyaḥ parihartumiti vakṣyāmaḥ /
abhyupagamyāpyasyādoṣatvamucyata ityarthaḥ /
saṃpratyaṅgitvānupapattimupapādayati--vaiṣamyopagamayogyā apīti //9//


____________________________________________________________________________________________


START BsVBh_2,2.1.10

vipratiṣedhāc cāsamañjasam | BBs_2,2.10 |
kvacitsaptendriyāṇīti /
tvaṅmātrameva hi buddhīndriyamanekarūpādigrahaṇasamarthamekaṃ, karmendriyāṇi pañca, saptamaṃ ca mana iti saptendriyāṇi /
kvacit trīṇyantaḥkaraṇāni /
buddhirahaṅkāro mana iti /
kvacidekaṃbuddhiriti /
śeṣamatirohitārtham /
atrāhasāṃkhyaḥ--nanvaupaniṣadānāmapīti /
tapyatāpakabhāvastāvadekasminnopapadyate /
nahi tapirastiriva kartṛsthabhāvakaḥ, kintu paciriva karmasthabhāvakaḥ /
parasamavetakriyāphalaśāli ca karma /
tathā ca tapyena karmaṇā tāpakasamavetakriyāphalaśālinā tāpakādanyena bhavitavyam /
ananyatve caitrasyeva gantuḥ svasamavetagamanakriyāphalanagaraprāptiśālino 'pyakarmatvaprasaṅgāt /
anyatve tu tapyasya tāpakāccaitrasamavetagamanakriyāphalabhājo gamyasyeva nagarasya tapyatvopapattiḥ /
tasmādabhede tapyatāpakabhāvo nopapadyata iti /
dūṣaṇāntaramāha--yadi ceti /
nahi svabhāvādbhāvo viyojituṃ śakya iti bhāvaḥ /
jaladheśca vīcitaraṅgaphenādayaḥ svabhāvāḥ santa āvirbhāvatirobhāvadharmāṇo na tu tairjaladhiḥ kadācidapi mucyate /
na kevalaṃ karmabhāvāttapyasya tāpakādanyatvamapi tvanubhavasiddhamevetyāha--prasiddhaścāyamiti /
tathāhi--artho 'pyupārjanarakṣaṇakṣayarāgavṛddhihiṃsādoṣadarśanādanarthaḥ sannarthinaṃ dunoti, tadartho tapyastāpakaścārthaḥ, tau cemau loke pratītabhedau /
abhede ca dūṣaṇānyuktāni /
tatkathamekasminnadvaye bhavitumarhata ityarthaḥ /
tadevamaupaniṣadaṃ matamasamañjasamuktvā sāṃkhyaḥ svapakṣe tapyatāpakayorbhede

mokṣamupapādayati--jātyantarabhāve tviti /
dṛgdarśanaśaktyoḥ kila saṃyogastāpanidānaṃ, tasya heturavivekadarśanasaṃskāro 'vidyā, sā ca vivekakhyātyā vidyayā virodhitvādvinivartyate, tannivṛttau tadhetukaḥ saṃyogo nivartate, tannivṛttau ca tatkāryastāpo nivartate /
taduktaṃ pañcaśikhācāryeṇa--'tatsaṃyogahetuvivarjanātsyādayamātyantiko duḥkhapratīkāraḥ'iti /
atra ca na sākṣātpuruṣasyāpariṇāmino bandhamokṣau, kintu buddhisattvasyaiva citicchāyāpattyā labdhacaitanyasya /
tathāhi--

iṣṭāniṣṭaguṇasvarūpāvadhāraṇamavibhāgāpannamasya bhogaḥ, bhoktṛsvarūpāvadhāraṇamapavargaḥ, tena hi buddhisatvamevāpavṛjyate, tathāpi yathā jayaḥ parājayo vā yodheṣu vartamānaḥ prādhānyātsvāminyapadiśyate, evaṃ bandhamokṣau buddhisatve vartamānau kathañcitpuruṣe 'padiśyete, sa hyavibhāgāpatyā tatphalasya bhokteti /
tadetadabhisaṃdhāyāha-syādapi kadācinmokṣopapattiriti /
atrocyate--na /
ekatvādeva tapyatāpakabhāvānupapatteḥ /

yata ekatve tapyatāpakabhāvo nopapadyata ekatvādeva, tasmātsāṃvyavahārikabhedāśrayastapyatāpakabhāvo 'smābhirabhyupeyaḥ /
tāpo hi sāṃvyavahārika eva na pāramārthika ityasakṛdāveditam /
bhavedeṣa doṣo yadyekātmatāyāṃ tapyatāpakāvanyonyasya viṣayaviṣayibhāvaṃ pratipadyeyātāmityasmadabhyupagama iti śeṣaḥ /
sāṃkhyo 'pi hi bhedāśrayaṃ tapyatāpakabhāvaṃ bruvāṇo na puruṣasya tapikarmatāmākhyātumarhati, tasyāpariṇāmitayā tapikriyājanitaphalaśālitvānupapatteḥ /
kevalamanena sattvaṃ tapyam, abhyupeyaṃ tāpakaṃ ca rajaḥ /

darśitaviṣayattvāttu buddhisatve tapye tadavibhāgāpatyā puruṣo 'pyanutapyata iva na tu tapyate 'pariṇāmitvādityuktaṃ, tadavibhāgāpattiścāvidyā, tathā cāvidyākṛtastapyatāpakabhāvastvayābhyupeyaḥ, so 'yamasmābhirucyamānaḥ kimiti bhavataḥ puruṣa ivābhāti /
api ca nityatvābhyupagamācca tāpakasyānirmokṣaprasaṅgaḥ /
śaṅkate--tapyatāpakaśaktyornityatve 'pīti /
sahādarśanena nimittena vartata iti sanimittaḥ saṃyogastadapekṣatvāditi /
nirākaroti--na /
adarśanasya tamasa iti /

na tāvatpuruṣasya taptirityuktam /
kevalamiyaṃ buddhisattvasya tāpakarajojanitā, tasya ca buddhisatvasya tāmasaviparyāsādātmanaḥ puruṣādbhedamapaśyataḥ puruṣastapyata ityabhimānaḥ, na tu puruṣo viparyāsatuṣeṇāpi yujyate /
tasya tu buddhisatvasya sāttvikyā vivekakhyātyā tāmasīyamavivekakhyātirnivartanīyā /
na ca tamasi mūle śakyātyantamucchettum /
tathā vicchinnāpi chinnabadarīva punastamasodbhūtena sattvamabhibhūya vivekakhyātimapodya śataśikharāvidyāvirbhāvyeteti bateyamapavargakathā tapasvino dattajalāñjaliḥ prasajyeta /
asmatpakṣe tvadoṣa ityāha--aupaniṣadasya tviti /
yathā hi mukhamavadātamapi malinādarśatalopādhikalpitapratibimbabhedaṃ malinatāmupaiti, na ca tadvastuto malinaṃ, naca bimbātpratibimbaṃ vastuto bhidyate, atha tasmin pratibimbe malinādarśopadhānānmalinatā padaṃ labhate /
tathā cātmano malinaṃ mukhaṃ paśyan devadattastapyate /
yadā tūpādhyapanayādbimbameva kalpanāvaśāt pratibimbaṃ taccāvadātamiti tattvamavagacchati tadāsya tāpaḥ praśāmyati naca malinaṃ me mukhamiti /
evamavidyopadhānakalpitāvacchedo jīvaḥ paramātmapratibimbakalpaḥ kalpitaireva śabdādibhiḥ saṃparkāttapyate natu tattvataḥ paramātmano 'sti tāpaḥ /
yadā tu 'tattvamasi'iti vākyaśravaṇamananadhyānābhyāsaparipākaprakarṣaparyantajo 'sya sākṣātkāra upajāyate tadā jīvaḥ śuddhabuddhatattvasvabhāvamātmano 'nubhavan nirmṛṣṭanikhilasavāsanakleśajālaḥ kevalaḥ svastho bhavati, na

cāsya punaḥ saṃsārabhayamasti taddhetoravāstavatvena samūlakāṣaṃ kaṣitatvāt /
sāṃkhyasya tu satastamaso 'śakyasamucchedatvāditi /
tadidamuktam--vikārabhedasya ca vācārambhaṇamātratvaśravaṇāditi //10//

pradhānakāraṇavāda iti /

yathaiva pradhānakāraṇavādo brahmakāraṇavādavirodhyevaṃ paramāṇukāraṇavādo 'pyataḥ so 'pi nirākartavyaḥ /
'etena śiṣṭāparigrahā api vyākhyātāḥ'ityasya prapañca ārabhyate--tatra vaiśeṣikā brahmakāraṇatvaṃ dūṣayāṃbabhūvuḥ /
cetanaṃ cedākāśādīnāmupādānaṃ tadārabdhamākāśādi cetanaṃ syāt /
kāraṇaguṇakrameṇa hi kārye guṇārambho dṛṣṭaḥ, yathā śuklaistantubhirārabdhaḥ paṭaḥ śuklaḥ, na jātvasau kṛṣṇo bhavati /
evaṃ cetanenārabdhamākāśādi cetanaṃ bhavenna tvacetanam /
tasmādacetanopādānameva jagat /
taccācetanaṃ paramāṇavaḥ /
sūkṣmāt khalu sthūlasyotpattirdṛśyate, yathā tantubhiḥ paṭasyaivamaṃśubhyastantūnāmevamapakarṣaparyantaṃ kāraṇadravyamatisūkṣmamanavayavamavatiṣṭhate, tacca paramāṇu /
tasya tu sāvayavatve 'bhyupagamyamāne 'nantāvayavatvena sumerurājasarṣapayoḥ samānaparimāṇatvaprasaṅga ityuktam /
tatra ca prathamaṃ tāvadadṛṣṭavatkṣetrajñasaṃyogātparamāṇau karma, tato 'sau paramāṇvantareṇa saṃyujyadvyaṇukamārabhate /
bahavastu paramāṇavaḥ saṃyuktā na sahasā sthūlamārabhante, paramāṇutve sati bahutvāt, ghaṭopagṛhītaparamāṇuvat /
yadi hi ghaṭopagṛhītāḥ paramāṇavo ghaṭamārabheran na ghaṭe pravibhajyamāne kapālaśarkarādyupalabhyeta, teṣāmanārabdhatvāt, ghaṭasyaiva tu tairārabdhatvāt /
tathā sati mudgaraprahārāt ghaṭavināśe na kiñcidupalabhyeta, teṣāmanārabdhatvāt /
tadavayavānāṃ

paramāṇūnāmatīndriyatvāt /
tasmānna bahūnāṃ paramāṇūnāṃ dravyaṃ prati samavāyikāraṇatvam, api tu dvāveva paramāṇū dyvaṇukamārabhete /
tasya cāṇutvaṃ parimāṇaṃ paramāṇuparimāṇāt pārimāṇḍalyādanyadīśvarabuddhimapekṣyotpannā

dvitvasaṃkhyārabhate /
naca dvyaṇukābhyāṃ dravyasyārambhaḥ, vaiyarthyaprasaṅgāt /
tadapi hi dvyaṇukameva bhavenna tu mahat /
kāraṇabahutvamahattvapracayaviśeṣebhyo hi mahattvasyotpattiḥ /
naca dvyaṇukasyormahattvamasti, yatastābhyāmārabdhaṃ mahadbhavet /
nāpi tayorbahutvaṃ, dvitvādeva /
naca pracayabhedastūlapiṇḍānāmiva, tadavayavānāmanavayavatvena praśithilāvayavasaṃyogabhedavirahāt /
tasmāttenāpi tatkāraṇadvyaṇukavadaṇunaiva bhavitavyaṃ, tathā ca puruṣopabhogātiśayābhāvādadṛṣṭanimittatvācca viśvanirmāṇasya bhogārtatvāttatkāraṇena ca dvyaṇukena tanniṣpatteḥ kṛtaṃ dvyaṇukāśrayeṇa dvyaṇukāntareṇetyārambhavaiyarthyāt /
ārambhārthavattvāya bahubhireva dvyaṇukaistryaṇukaṃ caturaṇuṇaṃ vā dravyaṃ mahaddīrghamārabdhavyam /
asti tatra tatra bhogabhedaḥ /
asti ca bahutvasaṃkhyeśvarabuddhimapekṣyotpannā mahattvaparimāṇayoniḥ /
tryaṇukādibhirārabdhaṃ tu kāryadravyaṃ kāraṇabahutvādvā kāraṇamahatvādvā kāraṇapracayabhedādvā mahadbhavatīti prakriyā /
tadetayaiva prakriyayā kāraṇasamavāyino guṇāḥ kāryadravye samānajātīyameva guṇāntaramārabhanta iti dūṣaṇamadūṣaṇīkriyate, vyabhicārādityāha--


____________________________________________________________________________________________


START BsVBh_2,2.1.11


mahaddīrghavad vā hrasvaparimaṇḍalābhyām | BBs_2,2.11 |
yathā mahad dravyaṃ tryaṇukādi hṛsvād dvyaṇukājjāyate, na tu mahattvaguṇopajanane dvyaṇukagataṃ mahattvamapekṣate, tasya hṛsvatvāt /
yathā vā tadeva tryaṇukādi dīrdhaṃ hṛsvād dvyaṇukājjāyate, na tu tadgataṃ dīrghatvamapekṣate, tadabhāvāt /
vāśabdaścārthe 'nuktasamuccayārthaḥ /
yathā dvyaṇukamaṇu hṛsvaparimāṇaṃ parimaṇḍalāt paramāṇoraparimaṇḍalaṃ jāyata evaṃ cetanādbrahmaṇo 'cetanaṃ jaganniṣpadyata iti sūtrayojanā /
bhāṣye paramāṇuguṇaviśeṣastviti /
pārimāṇḍalyagrahaṇamupalakṣaṇam /
na dvyaṇuke 'ṇutvamapi pāramāṇuvarti pārimāṇḍalyamārabhate, tasya hi

dvitvasaṃkhyāyonitvādityapi draṣṭavyam /
hṛsvaparimaṇḍalābhyāmiti sūtraṃ guṇiparaṃ na guṇaparam /
yadāhi dve dve dvyaṇuke iti paṭhitavye pramādādekaṃ dvepadaṃ na paṭhitam /
evaṃ caturaṇukamityādyupapadyate /
itarathā hi dvyaṇukameva tadapi syānna tu mahadityuktam /
athavā dve iti dvitve, yathā 'hyekayordvivacanaikavacane'iti /
atra hi dvitvekatvayorityarthaḥ /
anyathā hyekeṣviti syātsaṃkhyeyānāṃ bahutvāt /
tadevaṃ yojanīyam--dvyaṇukādhikaraṇe ye dvitve te yadā caturaṇukamārabhete saṃkhyeyānāṃ caturṇāṃ dvyaṇukānāmārambhakatvāttattadgate dvitvasaṃkhye api ārambhike ityarthaḥ /
evaṃ vyavasthitāyāṃ vaiśeṣikaprakriyāyāṃ taddūṣaṇasya vyabhicāra uktaḥ /
athāvyavasthitā tathāpi tadavastho vyabhicāra ityāha--yadāpi bahavaḥ paramāṇava iti /
nāṇu jāyate no hṛsvaṃ jāyate iti yojanā /
codayati--atha manyase virodhinā parimāṇāntareṇa svakāraṇadvāreṇātkrāntatvāditi /
pariharati--maivaṃ maṃsthā iti /
kāraṇagatā guṇā na kārye samānajātīyaṃ guṇāntaramārabhanta ityetāvataiveṣṭasiddhau na tadhetvanusaraṇe khedanīyaṃ mana ityarthaḥ /
api ca satparimāṇāntaramākrāmati notpatteśca prāk parimāṇāntaraṃ saditi kathamākrāmet /
naca tatkāraṇamākrāmati /
pārimāṇḍalyasyāpi samānajātīyasya kāraṇasyātkramaṇahetorbhāvena samānabalatayobhayakāryānutpādaprasaṅgādityāśayavānāha--naca parimāṇāntarātkrāntatvamiti /
naca parimāṇāntarārambhe vyāpṛtatā pārimāṇḍalyādīnām /
naca kāraṇabahutvādīnāṃ saṃnidhānamasaṃnidhānaṃ ca pārimāṇḍalyasyetyāha--naca parimāṇāntarārambhe iti /
vyabhicārāntaramāha--saṃyogācceti /
śaṅkate-dravye prakṛta iti /
nirākaroti-na /
dṛṣṭānteneti /

na cāsmākamayamaniyamaḥ, bhavatāmapītyāha--sūtrakāro 'pīti /
sūtraṃ vyācaṣṭe--yathā pratyakṣāpratyakṣayoriti /
śeṣamatirohitārtham //11//


____________________________________________________________________________________________


START BsVBh_2,2.3.12


ubhayathāpi na karmātastadabhāvaḥ | BBs_2,2.12 |
paramāṇūnāmādyasya karmaṇaḥ kāraṇābhyupagame 'nabhyupagame vā na karmātastadabhāvastasya dvyaṇukādikrameṇa sargasyābhāvaḥ /
athavā yadyaṇusamavāyyadṛṣṭamathavā kṣetrajñasamavāyi, ubhayathāpi tasyācetanasya cetanānadhiṣṭhitasyāpravṛtteḥ karmabhāvo 'tastadabhāvaḥ sargābhāvaḥ /
nimittakāraṇatāmātreṇa tvīśvarasyādhiṣṭhātṛtvamupariṣṭānnirākariṣyate /
athavā saṃyogotpattyarthaṃ vibhāgotpattyarthamubhayathāpi na karmātaḥ sargahetoḥ saṃyogasyābhāvāt pralayahetorvibhāgasyābhāvāttadabhāvaḥ /
tayoḥ sargapralayayorabhāva ityarthaḥ /
tadetatsūtraṃ tātparyato vyācaṣṭe--idānīṃ paramāṇukāraṇavādamiti /
nirākāryasvarūpamupapattisahitamāha--sa ca vāda iti /
svānugataiḥ svasaṃbaddhaiḥ /
saṃbandhaścādhāryādhārabhūta ihapratyayahetuḥ samavāyaḥ /
pañcamabhūtasyānavayavatvāttānīmāni catvāri bhūtānīti /
tatra paramāṇukāraṇavāde idamabhidhīyate sūtram /
tatra prathamāṃ vyākhyāmāha--karmavatāmiti /
abhighātādītyādigrahaṇena nodanasaṃskāragurutvadravatvāni gṛhyante /
nodanasaṃskārāvabhighātena samānayogakṣemau, gurutvadravatve ca paramāṇugate sadātane iti karmasātatyaprasaṅgaḥ /
dvitīyaṃ

vyākhyānamāśaṅkāpūrvamāha--athādṛṣṭaṃ dharmādharmau /
ādyasya karmaṇa iti /
ātmanaśca
kṣetrajñasyaanutpannacaitanyasyeti /
adṛṣṭavatā puruṣeṇeti /

saṃyuktasamavāyasaṃbandha ityarthaḥ /
saṃbandhasya sātatyāditi /
yadyapi paramāṇukṣetrajñayoḥ saṃyogaḥ paramāṇukarmajastathāpi tatpravāhasya sātatyamiti bhāvaḥ /
sarvātmanā cedupacayābhāvaḥ /
ekadeśena hi saṃyoge yāvaṇvorekadeśau nirantarau tābhyāmanye ekadeśāḥ saṃyogenāvyāptā iti prathamopapadyate /
sarvātmanā tu nairantarye paramāṇāvekasmin paramāṇvāntarāṇyapi saṃmāntīti na prathamā syādityarthaḥ /
śaṅkate--yadyapi niṣpradeśāḥ

paramāṇavastathāpi saṃyogastayoravyāpyavṛttirevaṃsvabhāvatvāt /
kaiṣā vācoryuktirniṣpradeśaṃ saṃyogo na vyāpnotīti /
eṣaiva vācoryuktiryadyathā pratīyate tattathābhyupeyata iti /
tāmimāṃ śaṅkāṃ sūddhārāmāha--paramāṇūnāṃ kalpitā iti /
nahyasti saṃbhavo niravayava ekastadaiva tenaiva saṃyuktaścāsaṃyuktaśceti, bhāvābhāvayorekasminnadvaye virodhāt /
avirodhe vā na kvacidapi virodho 'vakāśamāsādayeta /
pratītistu pradeśakalpanayāpi kalpyate /
tadidamuktam--kalpitāḥ pradeśāḥ iti /
tathā ca sūddhāreyamiti tāmuddharati--kalpitānāmavastutvāditi /
tṛtīyāṃ vyākhyāmāha--yathā cādisarga iti /
nanvabhighātanodanādayaḥ pralayārambhasamaye kasmādvibhāgārambhakakarmahetavo na saṃbhavantyata āha--nahi tatrāpi kiñcinniyatamiti /
saṃbhavantyabhighātādayaḥ kadācit kvacit /
na tvaparyāyeṇa sarvasmin /
niyamahetorabhāvādityarthaḥ /
na pralayaprasiddhyarthamiti /
yadyapi śarīrādipralayārambhe 'sti duḥkhabhogastathāpyasau pṛthivyādipralaye nāstītyabhipretyedamuditamiti mantavyam //12//


____________________________________________________________________________________________


START BsVBh_2,2.3.13


samavāyābhyupagamācca sāmyādanavasthiteḥ | BBs_2,2.13 |
vyācaṣṭe--samavāyābhyupagamācceti /
na tāvat svatantraḥ samavāyo 'tyantaṃ bhinnaḥ samavāyibhyāṃ samavāyinau ghaṭayitumarhatyatiprasaṅgāt /
tasmādanena samavāyisaṃbandhinā satā samavāyinau ghaṭanīyau, tathā ca samavāyasya saṃbandhāntareṇa samavāyisaṃbandhe 'bhyupagamyamāne 'navasthā /
athāsau saṃbandhibhyāṃ saṃbandhe na saṃbandhāntaramapekṣate saṃbandhisaṃbandhanaparamārthatvāt /
tathāhi--nāsau bhinne 'pi saṃbandhinirapekṣo nirūpyate /
na ca tasmin sati samabanghināvasaṃbanghinau bhavataḥ /
tasmāt svabhāvādeva samavāyaḥ samavāyinorna saṃbandhāntareṇeti

nānavastheti codayati--nanvihapratyayagrāhyā iti /
pariharati--netyucyate /
saṃyogo 'pyevamiti /

tathāhi--saṃyogo 'pi saṃbandhisaṃbandhanaparamārthaḥ /
naca bhinno 'pi saṃyogibhyāṃ vinā nirūpyate /
naca tasmin sati saṃyogināvasaṃyoginau bhavata iti tulyacarcaḥ /
yadyucyeta guṇaḥ saṃyogaḥ, naca dravyāsamaveto guṇo bhavati, na cāsya samavāyaṃ vinā samavetatvaṃ, tasmātsaṃyogasyāsti samavāya iti śaṅkāmapākaroti---naca guṇatvāditi /
yadyasamavāye 'syāguṇatvaṃ bhavati kāmaṃ bhavatu na naḥ kācitkṣatiḥ, tadidamuktam--guṇaparibhāṣāyāśceti /
paramārthatastu dravyāśrayītyuktam /
tacca vināpi samavāyaṃ svarūpataḥ saṃyogasyopapadyata eva /
naca kāryatvātsamavāyyasamavāyikāraṇāpekṣitayā saṃyogaḥ samavāyīti yuktam, ajasaṃyogasyātathātvaprasaṅgāt /
api ca samavāyasyāpi saṃbandhyadhīnasadbhāvasya saṃbandhinaścaikasya dvayorvā vināśitvena vināśitvātkāryatvam /
nahyasti saṃbhavo guṇo vā guṇaguṇinau vāvayavo vāvayavāvayavinau vā na sto 'pyasti ca tayoḥ saṃbandha iti /
tasmāt kāryaḥ samavāyaḥ /
tathā ca yathaiṣa nimittakāraṇamātrādhīnotpāda evaṃ saṃyogo 'pi /
atha samavāyo 'pi samavāyyasamavāyikāraṇe apekṣate tathāpi saivānavastheti /
tasmātsamavāyavat saṃyogo 'pi na saṃbandhāntaramapekṣate /
yadyucyeta saṃbandhināvasau ghaṭayati nātmānamapi saṃbandhibhyāṃ, tat kimasāvasaṃbaddha eva saṃbandhibhyām, evaṃ cedatyantabhinno 'saṃbaddhaḥ kathaṃ saṃbandhinau saṃbandhayet /
saṃbandhane vā himavadvindhyāvapi saṃbandhayet /
tasmātsaṃyogaḥ saṃyoginoḥ samavāyena saṃbaddha iti vaktavyam /
tadetatsamavāyasyāpi samavāyisaṃbandhe samānamanyatrābhiniveśāt /
tathā cānavastheti bhāvaḥ //13//


____________________________________________________________________________________________


START BsVBh_2,2.3.14


nityameva ca bhāvāt | BBs_2,2.14 |
pravṛtterapravṛtterveti śeṣaḥ /
atirohitārthamasya bhāṣyam //14//

____________________________________________________________________________________________


START BsVBh_2,2.3.15


rūpādimattvācca viparyayo darśanāt | BBs_2,2.15 |
yat kila bhūtabhautikānāṃ mūlakāraṇaṃ tadrūpādimān paramāṇurnitya iti bhavadbhirabhyupeyate, tasya cedrūpādimattvamabhyupeyeta paramāṇutvanityatvaviruddhe sthaulyānityatve prasajyeyātāṃ, so 'yaṃ prasaṅga

ekadharmābhyupagame dharmāntarasya /
niyatā prāptirhi prasaṅgalakṣaṇaṃ, tadanena prasaṅgena jagatkāraṇaprasiddhaye pravṛttaṃ sādhanaṃ rūpādimannityaparamāṇusiddheḥ pracyāvya brahmagocaratāṃ nīyate /
tadetadvaiśeṣikābhyupagamopanyāsapūrvakamāha--sāvayavānāṃ dravyāṇāmiti /
paramāṇunityatvasādhanāni ca teṣāmupanyasya dūṣayati--yacca nityatve kāraṇamiti /
saditi
prāgabhāvādvyavacchinatti /
akāraṇavaditi ghaṭādeḥ /
yadapi

nityatve dvitīyamiti /
labdharūpaṃ hi kvacit kiñcidanyatra niṣidhyate /
tenānityamiti laukikena niṣedhenānyatra nityatvasadbhāvaḥ kalpanīyaḥ, te cānye paramāṇava iti /
tanna /
ātmanyapi nityatvopapatteḥ /
vyapadeśasya ca pratītipūrvakasya tadabhāve nirmūlasyāpi darśanāt /
yatheha vaṭe yakṣa iti /
yadapi nityatve tṛtīyaṃ kāraṇamavidyeti /

yadi satāṃ paramāṇūnāṃ paridṛśyamānasthūlakāryāṇāṃ pratyakṣeṇa kāraṇāgrahaṇamavidyā tayā nityatvam, evaṃ sati dvyaṇukasyāpi nityatvam /
athādravyatve satīti viśeṣyetatathā sati na dvyaṇuke vyabhicāraḥ, tasyānekadravyatvenāvidyamānadravyatvānupapatteḥ /
tathāpyakāraṇavattvameva nityatānimittamāpadyeta,yato 'dravyatvamavidyamānakāraṇabhūtadravyatvamucyate, tathā ca punaruktamityāha--tasya ceti /
api cādravyatve sati sattvādityata eveṣṭārthasiddheravidyeti vyartham /
athāvidyāpadena dravyavināśakāraṇadvayāvidyamānatvamucyate, dvividho hi dravyanāśaheturavayavavināśo 'vayavavyatiṣaṅgavināśaśca, tadubhayaṃ paramāṇau nāsti, tasmānnityaḥ

paramāṇuḥ /
naca sukhādibhirvyabhicāraḥ, teṣāmadravyatvādityāha--athāpīti /
nirākaroti--nāvaśyamiti /
yadi hi saṃyogasacivāni bahūni dravyāṇi dravyāntaramārabheranniti prakriyā sidhyet sidhyet dravyadvayameva(?)tadvināśakāraṇamiti /
natvetadasti, dravyasvarūpāparijñānāt /
na tāvat tantvādhārastadvyatiriktaḥ paṭo nāmāsti yaḥ saṃyogasacivaistantubhirārabhyetetyuktamadhastāt /
ṣaṭpadārthāśca dūṣayannagre vakṣyati /
kintu kāraṇamevaviśeṣavadavasthāntaramāpadyamānaṃ kāryaṃ, tacca sāmānyātmakam /
tathāhi--mṛdvā suvarṇaṃ vā sarveṣu ghaṭarucakādiṣvanugataṃ sāmānyamanubhūyate /
na caite ghaṭarucakādayo mṛtsuvarṇābhyāṃ vyatiricyanta ityuktam /
agre ca vakṣyāmaḥ /
tasmānmṛtsuvarṇe eva tena tenākāreṇa pariṇamamāne ghaṭa iti ca rucaka iti ca kapālaśarkarākaṇamiti ca śakalakaṇikācūrṇamiti ca vyākhyāyete /
tatra tatropādānayormṛtsuvarṇayoḥ pratyabhijñānāt /
na tu ghaṭādayo vā kapālādiṣu kapālādayo vā ghaṭādiṣu ca rucakādayo vā śakalādiṣu śakalādayo vā rucakādiṣu pratyabhijñāyante yatra kāryakāraṇabhāvo bhavet /
na ca vinaśyantameva ghaṭakṣaṇaṃ pratītya kapālakṣaṇo 'nupādāna evotpadyate tatkimupādānapratyabhijñāneneti vaktavyam, etasyā api vaināśikaprakriyāyā upariṣṭānnirākariṣyamāṇatvāt /
tasmādupajanāpāyadharmāṇo viśeṣāvasthāḥ sāmānyasyopādeyāḥ, sāmānyātmā tūpādānam /
evaṃ vyavasthite yathā suvarṇadravyaṃ kāṭhinyāvasthāmapahāya dravāvasthayā pariṇataṃ, na ca tatrāvayavavibhāgaḥ sannapi dravatve kāraṇaṃ, paramāṇūnāṃ bhavanmate tadabhāvena dravatvānupapatteḥ, tasmādyathā paramāṇu dravyamagnisaṃyogātkāṭhinyamapahāya dravatvenā pariṇamate, naca kāṭhinyadravatve parimāṇoradhiricyete, evaṃ mṛdvā suvarṇaṃ vā sāmānyaṃ piṇḍivasthāmapahāya kulālahemakārādi vyāpārādghaṭarucakīdyavasthāmāpadyate /
na tvavayavavināśāttatsaṃyogavināśādvā vinaṣṭumarhanti ghaṭarucakādayaḥ /
nahi kapālādayo 'syopādānaṃ tatsaṃyogo vāsamavāyikāraṇamapi tu

sāmānyamupādānaṃ, tacca nityam /
naca tatsaṃyogasacivamekatvāt, saṃyogasya dviṣṭhatvenaikasminnabhāvāt /
tasmātsāmānyasya paramārthasato 'nirvācyā viśeṣāvasthāstadadhiṣṭhānā bhujaṅgādaya iva rajjvādyupādānāṃ upajanāpāyadharmāṇa iti sāṃpratam /
prakṛtamupasaṃharati-tasmāditi //15//


____________________________________________________________________________________________


START BsVBh_2,2.3.16


ubhayathā ca doṣāt | BBs_2,2.16 |

anubhūyate hi pṛthivī gandharūparasasparśātmikā sthūlā, āpo rasarūpasparśātmikāḥ sūkṣmāḥ, rūpasparśātmakaṃ tejaḥ sūkṣmataraṃ, sparśātmako vāyuḥ sūkṣmatamaḥ /
purāṇe 'pi smaryate-
'ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāviśat /
dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //1//

rūpaṃ tathaivāviśataḥ śabdasparśaguṇāvubhau /
triguṇastu tato vahniḥ sa śabdasparśavān bhavet //2//

śabdaḥ sparśaśca rūpaṃ ca rasamātraṃ samāviśat /
tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //3//

śabdaḥ sparśaśca rūpaṃ ca rasaścedgandhamāviśat /
saṃhatān gandhamātreṇa tānācaṣṭe mahīmimām //4//

tasmātpañcaguṇā bhūmiḥ sthūlā bhūteṣu dṛśyate /
śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ //5//

parasparānupraveśāddhārayanti parasparam /
'tena gandhādayaḥ parasparaṃ saṃhanyamānāḥ pṛthivyādayaḥ /
tathā ca yathāyathā saṃhanyamānānāmupacayastathātathā saṃhatasya sthaulyaṃ, yathāyathāpacayastathātathā saukṣmyatāratamyaṃ, tadevamanubhavāgamābhyāmavasthitamarthaṃ vaiśeṣikairanicchadbhirapyaśakyāpahnavamāha-gandheti /
astu tāvacchabdo vaiśeṣikaistasya pṛthivyādiguṇatvenānabhyupagamāditi catvāri bhūtāni catustridvyekaguṇānyudāhṛtavān /
anubhavāgamasiddhamarthamuktvā vikalpya dūṣayati-tadvat /
sthūlapṛthivyādivat /
paramāṇavo 'pīti /
upacitaguṇānāṃ mūrtyupacayāt


upacitasaṃhanyamānānāṃ saṃghātopacayāt /
aparamāṇutvaprasaṅgaḥ sthūlatvāditi /
yastu brūte na gandhādisaṃghātaḥ paramāṇurapi tu gandhādyāśrayo dravyaṃ, naca gandhādīnāṃ tadāśrayāṇāmupacaye 'pi dravyasyopacayo bhavitumarhatyanyatvāditi, taṃ pratyāha-na cāntareṇāpi mūrtyupacayaṃ dravyasvarūpopacayamityarthaḥ /
kutaḥ /
kāryeṣu bhūteṣu guṇopacaye mūrtyupacayadarśanāt /
natāvat paramāṇavo rūpato gṛhyante kintu kāryadvārā, kāryaṃ ca na gandhādibhyo bhinnaṃ, yadā na tadādhāratayā gṛhyate 'pi tu tadātmakatayā, tathā ca teṣāmupacaye tadupacitaṃ dṛṣṭamiti paramāṇubhirapi tatkāraṇairevaṃ bhavitavyaṃ, tathā cāparamāṇutvaṃ sthūlatvādityarthaḥ /
dvitīyaṃ vikalpaṃ dūṣayati-akalpyamāne tūpacitāpacitaguṇatva iti /
atha sarve
caturguṇā iti /
yadyapyasmin kalpe sarveṣāṃ sthaulyaprasaṅgastathāpyatisphuṭatayopekṣya dūṣayati-tato 'psvapīti /
vāyo rūpavattvena cākṣuṣatvaprasaṅga ityapi draṣṭavyam //16//


____________________________________________________________________________________________


START BsVBh_2,2.3.17


aparigrahāc cātyantam anapekṣā | BBs_2,2.17 |
nigadavyākhyātena bhāṣyeṇa vyākhyātam /
saṃpratyutsūtraṃ bhāṣyakṛdvaiśeṣikatantraṃ dūṣayati-api ca vaiśeṣikā iti /
dravyādhīnatvaṃ
dravyādhīnanirūpaṇatvam /
na hi yathā gavāśvamahiṣamātaṅgāḥ parasparānadhīnanirūpaṇāḥ svatantrā nirūpyante, vanhyādyanadhīnotpattayo vā dhūmādayo yathā vanhyādyanadhīnanirūpaṇāḥ svatantrā nirūpyante, evaṃ guṇādayo na dravyādyanadhīnanirūpaṇāḥ, api tu yadā yadā nirūpyante tadā tadā tadākāratayaiva prathante na tu prathāyāmeṣāmasti svātantryaṃ, tasmānnātiricyante dravyādapi tu dravyameva sāmānyarūpaṃ tathā tathā prathata ityarthaḥ /
dravyakāryatvamātraṃ guṇādīnāṃ dravyādhīnatvamiti manvānaścodayati--nanvagneranyasyāpīti /
pariharati-bhedapratīteriti /
na tadadhīnotpādatāṃ tadadhīnatvamācakṣmahe kintu tadākāratāṃ, tathā ca na vyabhicāra ityarthaḥ /
śaṅkate-guṇānāṃ dravyādhīnatvaṃ dravyaguṇayorayutasiddhatvāditi yadyucyeta /
yatra hi dvāvākāriṇau vibhinnābhyāmākārābhyāmavagamyete tau saṃbaddhāsaṃbaddhau vā vaiyadhikaraṇyena pratibhāsete, yatheha kuṇḍe dadhi

yathā vā gauraśva iti, na tathā guṇakarmasāmānyaviśeṣasamavāyāḥ, teṣāṃ dravyakāratayākārāntarāyogena dravyādākāriṇo 'nyatvenākāritayā vyavasthānābhāvāt seyamayutasiddhiḥ /
tathā ca sāmānādhikaraṇyena prathetyarthaḥ /
tāmimāmayutasiddhiṃ vikalpya dūṣayati--tatpunarayutasiddhatvamiti /
tatrāpṛthagdeśatvaṃ tadabhyupagamena virudhyata ityāha--apṛthagdeśatva iti /
yadi tu saṃyoginoḥ kāryayoḥ saṃbandhibhyāmanyadeśatve yutasiddhistato 'nyāyutasiddhiḥ, nityayostu saṃyoginordvayoranyatarasya vā pṛthaggatimattvaṃ yutasiddhistato 'nyāyutasiddhiḥ, tathā cākāśaparamāṇvoḥ paramāṇvośca saṃyuktayoryutasiddhiḥ siddhā bhavati /
guṇaguṇinośca śauklyapaṭayorayutasiddhiḥ siddhā bhavati /
nahi tatra śauklyapaṭābhyāṃ saṃbandhibhyāmanyadeśau śauklyapaṭau /
satyapi paṭasya tadanyatantudeśatve śauklyasya saṃbandhipaṭadeśatvāt /
tanna /
nityayorātmākāśayorajasaṃyoge ubhayasyā api yutasiddherabhāvāt /
na hi tayoḥ pṛthagāśrayāśritatvamanāśrayatvāt /
nāpi dvayoranyatarasya vā pṛthaggatimattvamūrtatvenobhayorapi niṣkriyatvāt /
na cājasaṃyogo nāsti tasyānumānasiddhatvāt /
tathāhi--ākāśamātmasaṃyogi, mūrtadravyasaṅgitvāt, ghaṭādivadityanumānam /
pṛthagāśrayāśrayitvapṛthaggatimattvalakṣaṇayutasiddheranyā tvayutasiddhiryadyapi nābhyupetavirodhamāvahati tathāpi na sāmānādhikaraṇyaprathāmupapādayitumarhati /
evaṃ lakṣaṇe 'pi hi samavāye guṇaguṇinorabhyupagamyamāne saṃbaddhe iti pratyayaḥ syānna tādātmyapratyayaḥ /
asya copapādanāya samavāya āsthīyate bhavadbhiḥ /
sa cedāsthito 'pi na pratyayamimamupapādayet kṛtaṃ tatkalpanayā /
na ca pratyakṣaḥ sāmānādhikaraṇyapratyayaḥ samavāyagocaraḥ, tadviruddhārthatvāt /
tadgocaratve

hi paṭe śukla ityevamākaraḥ syānna tu paṭaḥ śukla iti /
naca śuklapadasya guṇaviśiṣṭaguṇiparatvādevaṃ pratheti sāṃpratam /
nahi śabdavṛttyanusāri pratyakṣam /
nahyagnirmāṇavaka ityupacaritāgnibhāvo māṇavakaḥ pratyakṣeṇa dahanātmanā prathate /
na cāyamabhedavibhramaḥ samavāyanibandhano bhinnayorapīti vācyam, guṇādisadbhāve tadbhede ca pratyakṣānubhavādanyasya pramāṇasyābhāvāttasya ca bhrāntatve sarvābhāvaprasaṅgāt /
tadāśrayasya tu bhedasādhanasya tadviruddhatayotthānāsaṃbhavāt /
tadidamuktam--tasya tādātmyenaiva pratīyamānatvāditi /
api cāyutasiddhaśabdo 'pṛthagutpattau mukhyaḥ, sā ca bhavanmate na dravyaguṇayorasti, dravyasya prāksiddherguṇasya ca paścādutpatteḥ, tasmānmithyāvādo 'yamityāha--yutasiddhayoriti /
atha bhavatu kāraṇasya yutasiddhiḥ, kāryasya tvayutasiddhi kāraṇātirekeṇābhāvādityāśaṅkyānyathā dūṣayati--evamapīti /
saṃbandhidvayādhīnasadbhāvo hi saṃbandho nāsatyekasminnapi saṃbandhini bhavitumarhati /
naca samavāyo nityaḥ svatantra iti coktamadhastāt /
naca kāraṇasamavāyādananyā kāryasyotpattiriti śakyaṃ vaktum, evaṃ hi sati samavāyasya nityatvābhyupagamāt kāraṇavaiyarthyaprasaṅgaḥ /
utpattau ca samavāyasya saiva kāryasyāstu kiṃ samavāyena /
siddhayostu saṃbandhe yutasiddhiprasaṅgaḥ /
na cānyāyutasiddhiḥ saṃbhavatītyetaduktam /
tataśca yaduktaṃ vaiśeṣikairyutasiddhyabhāvāt /
kāryakāraṇayoḥ saṃyogavibhāgau na vidyate itīdaṃ duruktaṃ syāt /
yutasiddhyabhāvasyaivābhāvāt /
etenāprāptisaṃyogau yutasiddhirityapi lakṣaṇamanupapannam /
mā bhūdaprāptiḥ kāryakāraṇayoḥ, prāptistvanayoḥ saṃyoga eva kasmānna bhavati, tatrāsyā asaṃyogatvāyānyāyutasiddhirvaktavyā /
tathā ca saivocyatāṃ kimanayā parasparāśrayadoṣagrastayā /
na cānyā saṃbhavatītyuktam /
yadyucyetāprāptipūrvikā prāptiranyatarakarmajobhayakarmajā vā saṃyogaḥ, yathā sthāṇuśyenayormallayorvā /
naca tantupaṭayoḥ saṃbandhastathā, utpannamātrasyaiva paṭasya tantusaṃbandhāt /

tasmātsamavāya evāyamityata āha--yathā cotpannamātrasyeti /
saṃyogajo 'pi hi saṃyogo bhavadbhirabhyupeyate na kriyāja evetyarthaḥ /
na cāprāptipūrvikaiva prāptiḥ saṃyogaḥ, ātmākāśasaṃyoge nitye tadabhāvāt, kāryasya cotpannamātrasyaikasmin kṣaṇe kāraṇaprāptivirahācceti /
api ca saṃbandhirūpātirikte saṃbandhe siddhe tadavāntarabhedāya lakṣaṇabhedo 'nuśrīyeta sa eva tu saṃbandhyatirikto 'siddhaḥ, uktaṃ hi parastādatiriktaḥ saṃbandhibhyāṃ saṃbandho 'saṃbaddho na saṃbandhinau ghaṭayitumiṣṭe /
saṃbandhisaṃbandhe cānavasthitiḥ /
tasmādupapattyanubhavābhyāṃ na kāryasya kāraṇādanyatvam, api tu kāraṇasyaivāyamanirvācyaḥ pariṇāmabheda iti /
tasmāt kāryasya kāraṇādanatirekān kiṃ kena saṃbaddhaṃ, saṃyogasya ca saṃyogibhyāmanatirekāt kastayoḥ saṃyoga ityāha--nāpi saṃyogasyeti /
vicārāsahatvenānirvācyatāmasyāparibhāvayannāśaṅkate--saṃbandhiśabdapratyavyatirekeṇeti /
nirākaroti--na /
ekatve 'pi svarūpabāhyarūpāpekṣayeti /

tattadanirvacanīyānekaviśeṣāvasthābhedāpekṣayaikasminnapi nānābuddhivyapadeśopapattiriti /
yathaiko devadattaḥ svagataviśeṣāpekṣayā manuṣyo brāhmaṇo 'vadātaḥ, svagatāvasthābhedāpekṣayā bālo yuvā sthaviraḥ, svakriyābhedāpekṣayā śrotriyaḥ, parāpekṣayā tu pitā putraḥ pautro bhrātā jāmāteti /
nidarśanāntaramāha--yathā caikāpi satī rekheti /
dārṣṭāntike yojayati--tathā saṃbandhinoriti /
aṅgulyornairantaryaṃ saṃyogaḥ, dadhikuṇḍayorauttarādharyaṃ saṃyogaḥ /
kāryakāraṇayostu tādātmye 'pyanirvācyasya kāryasya bhedaṃ vivakṣitvāsaṃbandhinorityuktam /
nāpi saṃbandhiviṣayatve saṃbandhaśabdapratyayayoḥ

ityetadapyanirvācyabhedābhiprāyam /
apicādṛṣṭavatkṣetrasaṃyogāt paramāṇumanasoścādyaṃ karma bhavadbhiriṣyate /
'agnerūrdhvajvalanaṃ vāyostiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni'iti vacanāt /
na cāṇumanasorātmānāpradeśena saṃyogaḥ saṃbhavati /
saṃbhave cāṇumanasorātmavyāpitvāt paramamahattvenānaṇutvaprasaṅgāt /
naca pradeśavṛttiranayorātmanā saṃyogo 'pradeśatvādātmanaḥ, kalpanāyāśca vastutattvavyavasthāpanāsahatvādatiprasaṅgādityāha--tathāṇvātmamanasāmiti /
kiñcānyat dvābhyāmaṇubhyāṃ kāraṇābhyāṃ sāvayavasya kāryasyadvyaṇukasyākāśeneva saṃśleṣānupapattiḥ /
saṃśleṣaḥ saṃgraho yata ekasaṃbandhyākarṣe saṃbandhyantarākarṣo bhavati tasyānupapattiriti /
ata eva saṃyogādanyaḥkāryakāraṇadravyayorāśrayāśritabhāvo 'nyathā nopapadyata ityavaśyaṃ kalpanīyaḥ samavāya iti cet /
nirākaroti--na /
kutaḥ /
itaretarāśrayatvāt /
tadvibhajate--kāryakāraṇayorhīti /
kiñcānyat /
paramāṇūnāmiti /

ye hi paricchinnāste sāvayavāḥ, yathā ghaṭādayaḥ /
tathā ca paramāṇavaḥ, tasmātsāvayavā anityāḥ syuḥ /
aparicchinnatve cākāśādivat paramāṇutvavyāghātaḥ śaṅkate--yāṃstvamiti /
nirākaroti--na /
sthūleti /

kiṃ sūkṣmatvāt paramāṇavo na vinaśyantyatha niravayavatayā tatra pūrvasmin kalpe idamuktam--vastubhūtāpīti /
bhavanmate uttaraṃ kalpamāśaṅkya nirākaroti--vinaśyanto 'pyavayavavibhāgeneti /
yathā hi ghṛtasuvarṇādīnāmavibhajyamānāvayavānāmapīti /

yathā hi piṣṭapiṇḍo 'vinaśyadavayavasaṃyoga eva prathate, prathamānaścāśvaśaphākāratāṃ nīyamānaḥ puroḍāśatāmāpadyate, tatra piṇḍo naśyati puroḍāśaścotpadyate, nahi tatra piṇḍāvayavasaṃyogā vinaśyanti, api tu saṃyuktā eva santaḥ paraṃ prathanena nudyamānā adhikadeśavyāpakā bhavanti, evamagnisaṃyogena suvarṇadravyāvayavāḥ saṃyuktā eva santo dravībhāvamāpadyante, natu mitho vibhajyante /
tasmādyathāvayavasaṃyogavināśāvantareṇāpi suvarṇapiṇḍo vinaśyati, saṃyogāntarotpādamantareṇa ca

suvarṇe drava upajāyate, evamantareṇāpyavayavasaṃyogavināśaṃ paramāṇavo vinaṅkṣyantyanye cotpatsyanta iti sarvamavadātam //17//


____________________________________________________________________________________________


START BsVBh_2,2.4.18


samudāya ubhayahetuke 'pi tadaprāptiḥ | BBs_2,2.18 |
avāntarasaṃgatimāha--

vaiśeṣikarāddhānta iti /
vaiśeṣikāḥ khalvardhavaināśikāḥ /
te hi paramāṇvākāśādikkālātmamanasāṃ ca sāmānyaviśeṣasamavāyānāṃ ca guṇānāṃ ca keṣāñcinnityatvamabhyupetya śeṣāṇāṃ niranvayavināśamupayanti, tena ter'dhavaināśikāḥ /
tena tadupanyāso vaināśikatvasāmyena sarvavaināśikān smārayatīti tadanantaraṃ vaināśikamatanirākaraṇamiti /
ardhavaināśikānāṃ sthirabhāvavādīnāṃ samudāyārambha upapadyetāpi, kṣaṇikabhāvavādīnāṃ tvasau dūrāpeta ityupapādayiṣyāmaḥ /
tenanatarām ityuktam /
tadidaṃ dūṣaṇāya vaināśikamatamupanyasituṃ tatprakārabhedānāha--sa ca bahuprakāra iti /
vādivaicitryāt khalu, kecitsarvāstitvameva rāddhāntaṃ pratipadyante kecijjhānamātrāstitvam /
kecitsarvaśūnyatām /
atha tvatrabhavatāṃ sarvajñānāṃ tattvapratipattibhedo na saṃbhavati, tattvasyaikarūpyādityetadaparitoṣeṇāha--vineyabhedādvā /
hīnamadhyamotkṛṣṭadhiyo hi śiṣyā bhavanti /
tatra ye hīnamatayaste sarvāstitvavādena tadāśayānurodhācchūnyatāyāmavatāryante /
ye tu madhyamāste jñānamātrāstitvena śūnyatāyāmavatāryante /
ye tu prakṛṣṭamatayastebhyaḥ sākṣādeva śūnyatātattvaṃ pratipādyate /
yathoktaṃ bodhicittavivaraṇe--deśanā lokanāthānāṃ sattvāśayavaśānugāḥ /
bhidyante bahudhā loka upāyairbahubhiḥ punaḥ //1//

gambhīrottānabhedena kvaciccobhayalakṣaṇā /
bhinnāpi deśanābhinnā śūnyatādvayalakṣaṇā //2//

iti /
yadyapi vaibhāṣikasautrāntikayoravāntaramatabhedo 'sti, tathāpi

sarvāstitāyāmasti saṃpratipattirityekīkṛtyopanyāsaḥ /
tathā ca tritvamupapannamiti /
pṛthivī svarasvabhāvā, āpaḥ snehasvabhāvāḥ, agniruṣṇasvabhāvaḥ, vāyurīraṇasvabhāvaḥ /
īraṇaṃ preraṇam /
bhūtabhautikānuktvā cittacaittikānāha--tathā rūpeti /
rūpyante ebhiriti rūpyanta iti ca vyutpatyā saviṣayāṇīndriyāṇi rūpaskandhaḥ /
yadyapi rūpyamāṇāḥ pṛthivyādayo bāhyāstathāpi kāyasthatvādvā indriyasaṃbandhādvā bhavantyādhyātmikāḥ /
vijñānaskandho 'hamityākāro rūpādiviṣaya indriyādijanyo vā daṇḍāyamānaḥ /
vedanāskandho yā priyāpriyānubhayaviṣayasparśe suḥkhaduḥkhatadrahitaviśeṣāvasthā cittasya jāyate sa vedanāskandhaḥ /
saṃjñāskandhaḥ savikalpapratyayaḥ saṃjñāsaṃsargayogyapratibhāsaḥ, yathā ḍitthaḥ kuṇḍalī gauro brāhmaṇo gacchatītyevañjātīyakaḥ /
saṃskāraskandho rāgādayaḥ kleśāḥ, upakleśāśca madamānādayaḥ, dharmādharmau ceti /
tadeteṣāṃ samudāyaḥ pañcaskandhī /
tasminnubhayahetuke 'pīti /
bāhye pṛthivyā dvyaṇuhetuke bhūtabhautikasamudāye, rūpavijñānādiskandhahetuke ca samudāya ādhyātmike 'bhipreyamāṇe tadaprāptistasya samudāyasyāyuktatā /
kutaḥ /
samudāyināmacetanatvāt /

cetano hi kulālādiḥ sarvaṃ mṛddaṇḍādyupasaṃhṛtya samudāyātmakaṃ ghaṭamāracayan dṛṣṭaḥ /
nahyasati mṛddaṇḍādivyāpāriṇī viduṣi kulāle svayamacetanā mṛddaṇḍādayo vyāpṛtya jātu ghaṭamāracayanti /
na cāsati kuvinde tantuvemādayaḥ paṭaṃ vayante /
tasmāt kāryotpādastadanuguṇakāraṇasamavadhānādhīnastadabhāve na bhavati /
kāryotpādānuguṇaṃ ca kāraṇasamavadhānaṃ cetanaprekṣādhīnamasatyāṃ cetanaprekṣāyāṃ na bhavitumutsahata iti kāryotpattiścetanaprekṣādhīnatvavyāptā vyāpakaviruddhopalabdhyā cetanānadhiṣṭhitebhyaḥ kāraṇebhyo vyāvartamānā cetanādhiṣṭhitatva evāvatiṣṭhata iti pratibandhasiddhiḥ /
yadyucyeta addhā cetanādhīnaiva kāryotpattiḥ, asti tu cittaṃ cetanaṃ, taddhīndriyādiviṣayasparśe satyabhijvalat tatkāraṇacakraṃ yathāyathā kāryāya paryāptaṃ tathātathā

prakāśayadacetanāni kāraṇānyadhiṣṭhāya kāryamabhinirvartayatīti, tatrāha--cittābhijvalanasya ca samudāyasidydhadhīnatvāt /
na khalu bāhyābhyantarasamudāyasiddhimantareṇa cittābhijvalanaṃ, tatastu tāmicchan duruttaramitaretarāśrayamāviśediti /
na ca prāgbhavīyā cittābhidīptiruttarasamudāyaṃ ghaṭayati /
ghaṭanasamaye tasyāścirātītatvena sāmarthyavirahāt /
asmadrāddhāntavadanyasyacetanasya bhoktuḥ praśāsiturvā sthirasya saṃghātakarturanabhyupagamāt /
kāraṇavinyāsabhedaṃ hi vidvān kartā bhavati /
na cānvayavyatirekāvantareṇa tadvinyāsabhedaṃ veditumarhati /
naca sakṣaṇiko 'nvayavyatirekakālānavasthāyī jñātumanvayavyatirekāvutsahate /
ata uktam--sthirasyeti /
yadyucyeta asamavahitānyeva kāraṇāni kāryaṃ kariṣyanti parasparānapekṣāṇi, kṛtamatra samavadhāyayitrā cetanenetyata āha--nirapekṣapravṛttyabhyupagame ceti /
yadyucyate astyālayavijñānamahaṅkārāspadaṃ pūrvāparānusaṃdhātṛ, tadeva kāraṇānāṃ pratisaṃdhātṛ bhaviṣyatīti, tatrāha--āśayasyāpīti /
yat khalvekaṃ yadi sthiramāsthīyeta tato nāmāntareṇātmaiva /
atha kṣaṇikaṃ, tata uktadoṣāpattiḥ /
naca tatsaṃtānastasyānyatve nāmāntareṇātmābhyupagato 'nanyatve ca vijñānameva, tacca kṣaṇikamevetyuktadoṣāpattiḥ /
āśerate 'smin karmānubhavavāsanā ityāśaya ālayavijñānaṃ tasya /
api ca pravṛttiḥ

samudāyināṃ vyāpāraḥ /
naca kṣaṇikānāṃ vyāpāro yujyate /
vyāpāro hi vyāpāradāśrayastatkāraṇakaśca loke prasiddhaḥ /
tena vyāpāravatā vyāpārātpūrvaṃ vyāpārasamaye ca bhavitavyam /
anyathā kāraṇatvāśrayatvayorayogāt /
na ca samasamayayorasti kāryakāraṇabhāvaḥ /
nāpi

bhinnakālayorādhārādheyabhāvaḥ /
tathā ca kṣaṇikatvahānirityāha--kṣaṇikatvābhyupagamācceti //18//


____________________________________________________________________________________________


START BsVBh_2,2.4.19


itaretarapratyayatvād iti cen notpattimātranimittatvāt | BBs_2,2.19 |
yadyapīti /
ayamarthaḥ--saṃkṣepato hi pratītyasamutpādalakṣaṇamuktaṃ buddhena 'idaṃ pratyayaphalam'iti /
'utpādādvā tathāgatānāmanutpādādvā sthitaiṣā dharmāṇāṃ dharmatā' /
'dharmasthititā dharmaniyāmakatā pratītyasamutpādānulomatā'iti /
atha punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati hetūpanibandhataśca pratyayopanibandhataśca /
sa punardvividho--bāhya ādhyātmikaśca /
tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ--yadidaṃ bījādaṅkuro 'ṅkurātpatraṃ patrātkāṇḍaṃ kāṇḍānnālo nālādgarbho garbhācchūkaḥ śūkātpuṣpaṃ puṣpātphalamiti /
asati bīje 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati /
sati tu bīje 'ṅkuro bhavati, yāvat puṣpe sati phalamiti /
tatra bījasya naivaṃ bhavati jñānamahamaṅkuraṃ nirvartayāmīti /
aṅkurasyāpi naivaṃ bhavati jñānamahaṃ bījena nirvartita iti /
evaṃ yāvatpuṣpasya naivaṃ bhavatyahaṃ phalaṃ nirvartayāmīti /
evaṃ phalasyāpi naivaṃ bhavatyahaṃ puṣpeṇābhinirvartitamiti /
tasmādasatyapi caitanye bījādīnāmasatyapi cānyasminnadhiṣṭhātari kāryakāraṇabhāvaniyamo dṛśyate /
ukto hetūpanibandhaḥ /
pratyayopanibandhaḥ pratītyasamutpādasyocyate /
pratyayo hetūnāṃ samavāyaḥ /
hetuṃ hetuṃ pratyayante hetvantarāṇīti, teṣāmayamānānāṃ bhāvaḥ pratyayaḥ /
samavāya iti yāvat /
yathā ṣaṇṇāṃ dhātūnāṃ samavāyādbījaheturaṅkuro jāyate /
tatra ca pṛthivīdhāturbījasya saṃgrahakṛtyaṃ karoti yato 'ṅkuraḥ kaṭhino bhavati, abdhāturbījaṃ snehayati, tejodhāturbījaṃ paripācayati, vāyudhāturbījamabhinirharati yato 'ṅkuro bījānnirgacchati, ākāśadhāturbījasyānāvaraṇakṛtyaṃ karoti, ṛturapi bījasya pariṇāmaṃ karoti, tadeteṣāmavikalānāṃ dhātūnāṃ samavāye bīje rohityaṅkuro jāyate nānyathā /
tatra pṛthivīdhātornaivaṃ bhavatyahaṃ bījasya saṃgrahakṛtyaṃ karomīti, yāvadṛtornaivaṃ bhavatyahaṃ bījasya pariṇāmaṃ

karomīti /
aṅkurasyāpi naivaṃ bhavatyahamebhiḥ pratyayairnirvartita iti /
tathādhyātmikaḥ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati hetūpanibandhataḥ pratyayopanibandhataśca /
tatrāsya hetūpanibandho yadidamavidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ jarāmaraṇādīti avidyā cennābhaviṣyannaiva saṃskārā ajaniṣyanta /
evaṃ yāvajjātiḥ /
jātiścennābhaviṣyannaiva jarāmaraṇādaya utpatsyanta /
tatrāvidyāyā naivaṃ bhavatyahaṃ saṃskārānabhinirvartayāmīti /
saṃskārāṇāmapi naivaṃ bhavati vayamavidyayā nirvartitā iti /
evaṃ yāvajjātyā api naivaṃ bhavatyahaṃ jarāmaraṇādyabhinirvartayāmīti /
jarāmaraṇādīnāmapi naivaṃ bhavati vayaṃ jātyādibhirnirvartitā iti /
atha ca satsvavidyādiṣu svayamacetaneṣu cetanāntarānadhiṣṭhiteṣvapi saṃskārādīnāmutpattiḥ, bījādiṣviva satsvacetaneṣu cetanāntarānadhiṣṭhiteṣvapyaṅkurādīnām /
idaṃ pratītya prāpyedamutpadyata ityetāvanmātrasya dṛṣṭatvāccetanādhiṣṭhānasyānupalabdheḥ /
so 'yamādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ /
atha pratyayopanibandhaḥ--pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādbhavati kāyaḥ /
tatra kāyasya pṛthivīdhātuḥ kāṭhinyaṃ nirvartayati /
abdhātuḥ snehayati kāyam /
tejodhātuḥ kāyasyāśitapīte paripācayati /
vāyudhātuḥ kāyasya śvāsādi karoti /
ākāśadhātuḥ kāyasyāntaḥ suṣirabhāvaṃ karoti /
yastu nāmarūpāṅkuramabhinirvartayati pañcavijñānakāryasaṃyuktaṃ sāsravaṃ ca manovijñānaṃ, so 'yamucyate vijñānadhātuḥ /
yadā hyādhyātmikāḥ pṛthivyādidhātavo bhavantyavikalāstadā sarveṣāṃ samavāyādbhavati kāyasyotpattiḥ /
tatra pṛthivyādidhātūnāṃ naivaṃ bhavati vayaṃ kāyasya kāṭhinyādi nirvartayāma iti /
kāyasyāpi naivaṃ bhavati jñānamahamebhiḥ pratyayairabhinirvartita

iti /
atha ca pṛthivyādidhātubhyo 'cetanebhyaścetanāntarānadhiṣṭhitebhyo 'ṅkurasyevaṃ kāyasyotpattiḥ /
so 'yaṃ pratītyasamutpādo dṛṣṭatvānnānyathayitavyaḥ /
tatraiteṣveva ṣaṭsu dhātuṣu yaikasaṃjñā, piṇḍasaṃjñā, nityasaṃjñā, suḥkhasaṃjñā, sattvasaṃjñā, pudgalasaṃjñā, manuṣyasaṃjñā, mātṛduhitṛsaṃjñā, ahaṅkāramamakārasaṃjñā,seyamavidyā saṃsārānarthasaṃbhārasya mūlakāraṇaṃ, tasyāmavidyāyāṃ satyāṃsaṃskārā rāgadveṣamohā viṣayeṣu pravartante /
vastuviṣayā vijñaptirvijñānaṃ, vijñānāccatvāro rūpiṇa upādānaskandhāstannāma, tānyupādāya rūpamabhinirvartate /
tadaikadhyamabhisaṃkṣipyanāmarūpaṃnirucyate śarīrasyaiva kalalabuddudādyavasthā nāmarūpasaṃmiśritānīndriyāṇiṣaḍāyatanaṃ, nāmarūpendriyāṇāṃ trayāṇāṃ saṃnipātaḥsparśaḥ,

sparśādvedanā sukhādikā, vedanāyāṃ satyāṃ kartavyametatsukhaṃ punarmayetyadhyavasānantṛṣṇā bhavati /
tataupādānaṃ vākkāyaceṣṭā bhavati /
tato bhavo bhavatyasmājjanmeti bhavo dharmādharmau, taddhetukaḥ skandhaprādurbhāvo jātiḥjanma /
janmahetukā uttarejarāmaraṇādayaḥ /
jātānāṃ skandhānāṃ paripāko jarā /
skandhānāṃ nāśo maraṇam /
mriyamāṇasya mūḍhasya sābhiṣaṅgasya putrakalatrādāvāntardāhaḥśokaḥ /
tadutthaṃ pralapanaṃ hā mātaḥ, hā tāta, hā ca me putrakalatrādītiparidevanā /
pañcavijñānakāryasaṃyuktamasādhyanubhavananduḥkham /
mānasaṃ ca duḥkhandaurmanasyam /
evañjātīyakā
ścopāyāsta upakleśā gṛhyante /
te 'mī parasparahetukāḥ, janmādihetukā avidyādayo 'vidyādihetukāśca janmādayo ghaṭīyantravadaniśamāvartamānāḥ santīti tadetairavidyādibhirākṣiptaḥ saṃghāta iti /
tadetaddūṣayati-tanna kutaḥ,utpattimātranimittatvāditi /
ayamabhisaṃdhiḥ--yat khalu hetūpanibandhaṃ kāryaṃ tadanyānapekṣaṃ hetumātrādhīnotpādatvādutpadyatāṃ nāma /
pañcaskandhasamudāyastu pratyayopanibaddho na hetumātrādhīnotpattiḥ /
api tu nānāhetusamavadhānajanmā /
na ca cetanamantareṇānyaḥ saṃnidhāpayitāsmi kāraṇānāmityuktam /
bījādaṅkurotpatterapi

pratyayopanibaddhāyā vivādādhyāsitatvena pakṣanikṣiptatvāt, pakṣeṇa ca vyabhicārodbhāvanāyāmatiprasaṅgena sarvānumānocchedaprasaṅgāt /
syādetat /
anapekṣā evāntyakṣaṇaprāptāḥ kṣityādayo 'ṅkuramārabhante /
teṣāṃ tūpasarpaṇapratyayavaśātparasparasamavadhānam /
na caikasmādeva kāraṇātkāryasiddheḥ kimanyaiḥ kāraṇairiti vācyam /
kāraṇacakrānantaraṃ kāryotpādāt siddhamityeva nāsti /
na caiko 'pitatkāraṇasamarthaṃ ityanya udāsata iti yuktam /
nahi te prekṣāvanto yenaivamālocayeyurasmāsu samartha eko 'pi kārye iti kṛtaṃ naḥ saṃnidhineti /
kintūpasarpaṇapratyayādhīnaparasparasaṃnidhānotpādā nānutpattuṃ nāpyasaṃnidhātumīśate /
tāṃśca sarvānanapekṣān pratītya kāryamapi na notpattumarhati /
naca svamahimnā sarve kāryamutpādayanto 'pi nānākāryāṇāmīsate tatraiva teṣāṃ sāmarthyāt /
na ca kāraṇabhedāt kāryabhedaḥ, sāmagryā ekatvāt /
tadbhedasya ca kāryanānātvahetutvāttathā darśanāt /
tanna /
yadyantyakṣaṇaprāptā anapekṣāḥ svakāryopajanane, hantānena krameṇa tataḥ pūrve tataḥ pūrve sarva evānapekṣāstattatsvakāryopajanana iti kusūlasthatvāviśeṣe 'pi yena bījakṣaṇena kusūlasthena svakāryakṣaṇaparamparayāṅkurotpattisamartho bījakṣaṇo janayitavyaḥ so 'napekṣa eva bījakṣaṇaḥ svakāryopajanane evaṃ sarva eva tadanantarānantapavartino bījakṣaṇa anapekṣā iti kusūlanihitabīja eva syāt kṛtī kṛṣīvalaḥ kṛtamasya duḥkhabahulena kṛṣikarmaṇā /
yena hi bījakṣaṇena svakṣaṇaparamparayāṅkuro janayitavyastasyānapekṣāsau kṣaṇaparamparā kusūla evāṅkuraṃ kariṣyatīti /
tasmātparasparāpekṣā evāntyā vā madhyā vā pūrve vā kṣaṇāḥ kāryopajanana iti vaktavyam /
yathāhuḥ--'na kiñcidekamekasmātsāmagryāḥ sarvasaṃbhavaḥ'iti /
taccedaṃ

samavadhānaṃ kāraṇānāṃ vinyāsabhedatatprayojanābhijñaprekṣāvatpūrvakaṃ dṛṣṭamiti nācetanādbhavitumarhati /
tadidamuktam--bhavedupapannaḥ saṃghāto yadi saṃghātasya kiñcinnimittamavagamyeteti /
itaretarapratyayatve 'pīti /

itaretarahetutve 'pītyarthaḥ /
uktamabhisaṃdhimavidvān paricodayati--nanvavidyādibhirarthādākṣīpyata iti /
pariharati--atrocyate, yadi tāvaditi /
kimākṣepa utpādanam, āho jñāpanam /
tatra na tāvat kāraṇamanyathānupapadyamānaṃ kāryamutpādayati, kintu

svasāmarthyena /
tasmājjñāpanaṃ vaktavyam /
tathā ca jñāpitasyānyadutpādakaṃ vaktavyam /
tacca sthirapakṣe 'pi satyapi ca bhoktaryadhiṣṭhātāraṃ cetanamantareṇa na saṃbhavati kimaṅga, punaḥ kṣaṇikeṣu bhāveṣu /
bhokturbhogenāpi kadācidākṣipyeta saṃghātaḥ, sa tu bhoktāpi nāstīti dūrotsāritatvaṃ darśayati--bhoktṛrahiteṣviti /
api ca bahava upakāryopakārakabhāvena sthitāḥ kāryaṃ janayanti /
naca kṣaṇikapakṣa upakāryopakārakabhāvo 'sti, bhāvasyopakārānāspadatvāt /
kṣaṇasyābhedyatvādanupakṛtopakṛtatvāsaṃbhavāt /
kālabhedena vā tadupapattau kṣaṇikatvavyāghātāt /
tadidamāha--āśrayāśrayiśūnyeṣu ceti /
athāyamabhiprāya iti /

yadā hi pratyayopanibandhaḥ pratītyasamutpādo bhavettadā cetano 'dhiṣṭhātāpekṣetāpi, na tu pratyayopanibandhano 'pi tu hetūpanibandhanaḥ /
tathāca kṛtamadhiṣṭhātrā /
hetuḥ svabhāvata eva kāryasaṃghātaṃ kariṣyati kevala iti bhāvaḥ /
astu tāvadyathā kevalāddhetoḥ kāryaṃ nopajāyata iti, anyonyāśrayaprasaṅgo 'smin pakṣa ityāśayavānāha--kathaṃ tameveti /
saṃprati pratyayopanibandhanaṃ pratītyasamutpādamāstāya codayati--atha manyase saṃghātā eveti /
asthirā api hi bhāvāḥ sadā saṃhatā evodayante vyante ca /
na punaratistato 'vasthitāḥ kenacit puñjīkriyante /
tathā ca kṛtamatra saṃhantrā cetaneneti

bhāvaḥ /
anādauiti parasparāśrayaṃ nivartayati /
tadetadvikalpya dūṣayati--tathāpi saṃghātāditi /
sa

khalu saṃghātasaṃtativarti dharmādharmāhvayaḥ saṃskārasaṃtāno yathāyathaṃ sukhaduḥkhe janayannāgantukaṃ kañcanānāsādya svata eva janayet, āsādya vā /
anāsādyajanane sadaiva sukhaduḥkhe janayet, samarthasyānapekṣasyākṣepāyogāt /
āsādya janane tadāsādanakāraṇaṃ prekṣāvānabhyupeyaḥ /
tathāca na pratyayopanibandhanaḥ pratītyasamutpādaḥ /
tasmādanenāgantukānapekṣasya saṃdhātasaṃtānasyaiva sadṛśajanane visadṛśajanane vā svabhāva āstheyaḥ /
tathā ca bhāṣyoktaṃ dūṣaṇamiti /
api ca yadbhogārthaḥ saṃghātaḥ syāditi /
aprāptabhogo hi bhogārthī bhogamāptukāmastatsādhane pravartata iti pratyātmasiddham /
seyaṃ pravṛttirbhogādanyasmin sthire bhoktari bhogatatsādhanasamayavyāpini kalpyate nāsthire /
naca bhogādananyasmin /
nahi bhogo bhogāya kalpate nāpyanyo bhogāyānyasya /
evaṃ mokṣe 'pi draṣṭavyam /
tatra bubhukṣumumukṣū cet sthirāvāsthīyeyātāṃ tadābhyupetahānam, asthairyā vā pravṛttiprasaṅga ityarthaḥ /
na tu saṃghātaḥ sidhyedbhoktrabhāvāditi /
bhoktrabhāvena pravṛttyanupapatteḥ kartrabhāvaḥ /
tataḥ karmabhāvātsaṃghātāsiddhirityarthaḥ //19//


____________________________________________________________________________________________


START BsVBh_2,2.4.20


uttarotpāde ca pūrvanirodhāt | BBs_2,2.20 |
pūrvasūtreṇa saṃgatimasyāha--uktametaditi /
hetūpanibandhanaṃ pratītyasamutpadamabhyupetya pratyayopanibandhanaḥ pratītyasamutpādo dūṣitaḥ /
saṃprati hetūpanibandhanamapi taṃ dūṣayatītyarthaḥ /
dūṣaṇamāha--idamidānīmiti /
nirudhyamānasyeti /

na tāvadvaiśeṣikavannirodhakāraṇasāṃnidhyaṃ nirudhyamānatā svīkriyate vaināśikairakāraṇaṃ vināśamabhyupagacchadbhistasyāniṣṭhatvād /
tasmādvināśagrastasvamaciraniruddhatvaṃ nirudhyamānatvaṃ vaktavyam /
niruddhatvaṃ ca ciraniruddhatvaṃ vivakṣitaṃ, tathā cobhayorapyabhāvagrastatvāddhetutvānupapattiḥ /

śaṅkate--atha bhāvabhūta iti /
kāraṇasya hi kāryotpādāt prākkālasattār'thavatī na kāryakālā, tadā kāryasya siddhatvena tatsidydharthāyāḥ sattāyā anupayogāditi bhāvaḥ /
tadetallokadṛṣṭyā dūṣayati--bhāvabhūtasyeti /
bhūtvā vyāpṛtya bhāvāḥ prāyeṇa hi kāryaṃ kurvanto loke dṛśyante /
tathā ca sthiratvam, itarathā tu lokavirodha iti /
punaḥ śaṅkate--atha bhāva eveti /
yathāhuḥ--'bhūtiryeṣāṃ kriyā saiva kārakaṃ saiva cocyate 'iti /
bhavatyevaṃ vyāpāravattā tathāpi kṣaṇikasya na kāraṇatvamityāha--tathāpi naivopapadyatekṣaṇikasya kāraṇabhāvaḥ /
mṛtsuvarṇakāraṇā hi ghaṭādayaśca rūcakādayaśca mṛtsuvarṇātmāno 'nubhūyante /
yadi ca na kāryasamaye kāraṇaṃ sat kathaṃ teṣāṃ tadātmanānubhavaḥ /
naca kāraṇasādṛśyaṃ kāryasya na tu tādātmyamiti vācyam /
asati kasyacidrūpasyānugame sādṛśyasyāpyanupapatteḥ /
anugame vā tadeva kāraṇaṃ, tathā ca tasya kāryatādātmyamiti siddhimakṣaṇikatvamityarthaḥ /
sarvathā vailakṣaṇye tu hetuphalabhāvastantughaṭādāvapi prāpta ityatiprasaṅga ityāha--vinaiva veti /
naca tadbhāvabhāvo niyāmakaḥ, tasyaikasmin kṣaṇe 'śakyagrahatvāt, sāmānyasya cākāraṇatvāt /
kāraṇatve vā kṣaṇikatvahānerasmatpakṣapātaprasaṅgācceti bhāvaḥ /
api cotpādanirodhayorvikalpatraye 'pi vastunaḥ śāśvatatvaprasaṅga ityāha--api cotpādanirodhau nāmeti /
paryāyatvāpādane 'pi nityatvāpādanaṃ mantavyam /
vastūtpādanirodhābhyāmasaṃsṛṣṭamiti vastunaḥ śāśvatatvaprasaṅgaḥ /
saṃsarge 'pyasatā saṃsargānupapatteḥ /
sattvābhyupagame śāśvatatvamityapi draṣṭavyam /
śeṣaṃ nigadavyākhyātam //20//


____________________________________________________________________________________________


START BsVBh_2,2.4.21


asati pratijñoparodho yaugapadyamanyathā | BBs_2,2.21 |
nīlābhāvasya hi cittasya nīlādālambanapratyayānnīlākāratā /
samanantarapratyayātpūrvavijñānādbodharūpatā /
cakṣuṣo 'dhipatipratyayādrūpagrahaṇapratiniyamaḥ /
ālokātsahakāripratyayādhetoḥ spaṣṭārthatā /
evaṃ sukhādīnāmapi caittānāṃ cittābhinnahetujānāṃ catvāryetānyeva kāraṇāni /
seyaṃ pratijñā caturvidhān hetūn

pratītya cittacaittā utpadyanta ityabhāvakāraṇatva uparudhyeta /
athottarakṣaṇotpattiṃ yāvattāvadavatiṣṭhata iti /
utpattirutpadyamānādbhāvādabhinnā, tathā ca kṣaṇikatvahāniriti pratijñāhāniḥ //21//


____________________________________________________________________________________________


START BsVBh_2,2.4.22


pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | BBs_2,2.22 |
bhāvapratīpā saṃkhyā buddhiḥ pratisaṃkhyā, tayā nirodhaḥ pratisaṃkhyānirodhaḥ /
santamimamasantaṃ karomītyevamākāratā ca buddherbhāvapratīpatvam /
etenāpratisaṃkhyānirodho 'pi vyākhyātaḥ /
saṃtānagocaro vā nirodhaḥ, saṃtānikṣaṇagocaro vā /
na tāvatsaṃtānasya nirodhaḥ saṃbhavati /
hetuphalabhāvena hi vyavasthitāḥ saṃtānina evodayavyayadharmāṇaḥ saṃtānāḥ /
tatra yo 'sāvantyaḥ saṃtānī, yannirodhātsaṃtānocchedena bhavitavyam, sa kiṃ phalaṃ kiñcidārabhate na vā /
ārabhate cet, nāntyaḥ /
tathā ca na saṃtānocchedaḥ /
anārambhe tu bhavedantyaḥ saḥ, kintu syādasan, arthakriyākāritāyāḥ sattālakṣaṇasya virahāt /
tadasatve tajjanakamapyasajjanakatvenāsadityanena krameṇāsantaḥ sarva eva saṃtānina iti

tatsaṃtāno nitarāmasanniti kasya pratisaṃkhyayā nirodhaḥ /
naca sabhāgānāṃ saṃtānināṃ hetuphalabhāvaḥ saṃtānaḥ, tasya visabhāgotpādo nirodhaḥ, visabhāgotpādaka eva ca kṣaṇaḥ saṃtānasyāntyaḥ /
tathāsati rūpavijñānapravāhe rasādivijñānotpattau saṃtānocchedaprasaṅgaḥ /
kathañcitsārūpye vā visabhāge 'pyantataḥ sattayā tadastīti na saṃtānocchedaḥ /
tadanenābhisaṃdhināha--sarveṣvapi saṃtāneṣu saṃtānināmavicchinnenahetuphalabhāvena saṃtānavicchedasyāsaṃbhavāditi /
nāpi bhāvagocarau saṃbhavataḥ
pratisaṃkhyāpratisaṃkhyānirodhau /
atra tāvadutpannamātrāpravṛttasya bhāvasya na pratisaṃkhyānirodhaḥ saṃbhavati,

tasya puruṣaprayatnāpekṣābhāvādityastyeva dūṣaṇaṃ, tathāpi doṣāntaramubhayasminnapi nirodho brūte--na hi bhāvānāmiti /
yato niranvayo vināśo na saṃbhavatyato nirūpākhyo 'pi na saṃbhavati, tenaivānvayinā rūpeṇa bhāvasya naṣṭasyāpyupākhyeyatvāt /
niranvayavināśābhāve hetumāha--sarvāsvapyavasthāsviti /
yadyadanvayirūpaṃ tattatparamārthasadbhāvaḥ /
avasthāstu viśeṣākhyā upajanāpāyadharmāṇaḥ, tāsāṃ sarvasāmanirvacanīyatayā svato na paramārthasattvam /
anvayyeva tu rūpaṃ tāsāṃ tattvam /
tasya ca sarvatra pratyabhijñāyamānatvānna vināśa ityavasthāvato 'vināśānnāvasthānāṃ niranvayo vināśa iti /
tāsāṃ tattvasyānvayinaḥ sarvatrāvicchedāt /
syādetat /
mṛtpiṇḍamṛdghaṭamṛtkapālādiṣu sarvatra mṛttattvapratyabhijñānādbhavatvevam /
taptopalatalapatitanaṣṭasya tūdabindoḥ kimasti rūpamanvayi pratyabhijñāyamānaṃ, yenāsya na niranvayo nāśaḥ syādityata āha--aspaṣṭapratyabhijñānāsvapīti /
atrāpi tattoyaṃ tejasā mārtaṇḍamaṇḍalamambudatvāya nīyata ityanumeyaṃ, mṛdādīnāmanvayināmavicchedadarśanāt /
śakyaṃ tatra vaktum 'udabindau ca sindhau ca toyabhāvona bhidyate /
vinaṣṭe 'pi tato bindāvasti tasyānvayo 'mbudhau //
'tasmānna kaścidapi niranvayo nāśa iti siddham //22//


____________________________________________________________________________________________


START BsVBh_2,2.4.23


ubhayathā ca doṣāt | BBs_2,2.23 |
parikaraḥ sāmagrī samyagjñānasya yamaniyamādiḥ śravaṇamananādiśca /
mārgāḥ kṣaṇikanairātmyādibhāvanāḥ /
atirohitamanyat //23//


____________________________________________________________________________________________


START BsVBh_2,2.4.24


ākāśe cāviśeṣāt | BBs_2,2.24 |
etadvyācaṣṭe--yacca teṣāmiti /
vedaprāmāṇye vipratipannānapi pratiśabdaguṇānumeyatvamākāśasya vaktavyam /
tathāhi--jātimattvena sāmānyaviśeṣasamavāyebhyo vibhaktasya śabdasyāsparśatve sati bāhyaikendriyagrāhyatvena gandhādivadguṇatvamanumitam /
nāyamātmaguṇo bāhyendrigocaratvāt /
ata eva na manoguṇaḥ, tadguṇānāmapratyakṣatvāt /
na pṛthivyādiguṇaḥ, tadguṇagandhādisāhacaryānupalabdheḥ /
tasmādguṇo bhūtvā gandhādivadasādhāraṇendriyagrāhyo yadravyamanumāpayati tadākāśaṃ pañcamaṃ bhūtaṃ vastviti /
api

cāvaraṇābhāvamākāśamicchata iti /
niṣedhyaniṣedhādhikaraṇanirūpaṇādhīnanirūpaṇo niṣedho nāsatyadhikaraṇanirūpaṇe śakyo nirūpayitum /
taccāvaraṇābhāvādhikaraṇamākāśaṃ vastviti /
atirohitārthamanyat //24//


____________________________________________________________________________________________


START BsVBh_2,2.4.25


anusmṛteśca | BBs_2,2.25 |
vibhajate--api vaināśikaḥ sarvasya vastuna iti /
yastu satyapyetasminnupalabdhṛsmartroranyatve 'pi samānāyāṃ saṃtatau kāryakāraṇabhāvāt smṛtirupapatsyata iti manyamāno na parituṣyati taṃ prati pratyabhijñāsamājñātapratyakṣavirodhamāha--api ca darśanasmaraṇayoḥ kartarīti /
tato 'hamadrākṣīditi pratīyāt, ahaṃ smarāmyanyastvadrākṣīdityarthaḥ /
pratyabhijñāpratyakṣavirodhaprapañcastūttaraḥ /
ā janmanaḥ ā cottamāducchvāsāt /
āmaraṇādityarthaḥ /
naca sādṛśyanibandhanaṃ pratyabhijñānaṃ, pūrvāparakṣaṇadarśina ekasyābhāve tadupapatteḥ /
śaṅkate--tenedaṃ sadṛśamiti /
ayamarthaḥ--vikalpapratyayo 'yaṃ, vikalpaśca svākāraṃ bāhyatayādhyavasyati, na tu tattvataḥ pūrvāparau kṣaṇau tayoḥ sādṛśyaṃ vā gṛhṇāti /
tatkathamekasyānekadarśinaḥ sthirasya prasaṅga iti /
nirākaroti--na /
tenedamiti bhinnapadārthopādānāditi /

nānāpadārthasaṃbhinnavākyārthābhāsastāvadayaṃ vikalpaḥ prathate tatraite nānāpadārthā na prathanta iti bruvāṇaḥ svasaṃvedanaṃ bādheta /
na caikasya jñānasya nānākāratvaṃ saṃbhavati, ekatvavirodhāt /
naca tāvantyeva jñānānīti yuktaṃ, tathāsati pratyākāraṃ jñānānāṃ samāptesteṣāṃ ca parasparavārtājñānābhāvānnānetyeva na syāt /
tasmāt pūrvāparakṣaṇatatsādṛśyagocaratvaṃ jñānasya vaktavyam /
na caitatpūrvāparakṣaṇāvasthāyinamekaṃ jñātāraṃ vineti kṣaṇabhaṅgabhaṅgaprasaṅgaḥ /
yadyucyeta astyetasmin vikalpe tenedaṃ sadṛśamiti padadvayaprayogo na tviha

tattedantāspadau padārthau tayośca sādṛśyamiti vivakṣitam, api tvevamākāratā jñānasya kalpiteti, tatrāha--yadā hi lokaprasiddhaḥ padārtha iti /
ekādhikaraṇavipratiṣiddhadharmadvayābhyupagamo vivādaḥ /
tatraikaḥ svapakṣaṃ sādhayatyanyaśca tatsādhanaṃ dūṣayati /
na caitatsarvamasati vikalpānāṃ bāhyālambanatve 'sati ca lokaprasiddhapadārthakatve bhavitumarhati /
jñānākāratve hi vikalpapratibhāsināṃ

nityatvānityatvādīnāmekārthaviṣayatvābhāvāt jñānānāṃ ca dharmiṇāṃ bhedānna virodhaḥ /
nahyātmanityatvaṃ buddhyanityatvaṃ ca bruvāṇau vipratipadyate /
na cālaukikārthenānityaśabdenātmani vibhutvaṃ vivakṣitvānityaśabdaṃ prayuñjāno laukikārthaṃ nityaśabdamātmani prayuñjānena vipratipadyate /
tasmādanena svapakṣaṃ pratitiṣṭhāpayiṣatā parapakṣasādhanaṃ ca nirācikīrṣatā vikalpānāṃ lokasiddhapadārthakatā bāhyalambanatā ca vaktavyā /
yadyucyeta dvividho hi vikalpānāṃ viṣayo grāhyaścādhyavaseyaśca /
tatra svākāro grāhyo 'dhyavaseyastu bāhyaḥ /
tathāca pakṣapratipakṣaparigrahalakṣaṇā vipratipattiḥ prasiddhapadārthakatvaṃ copapadyata ityata āha--evamevaiṣor'tha iti niścitaṃ yattadeva vaktavyaṃ, tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ kevalaṃ prakhyāpayet /
ayamabhisaṃdhiḥ--keyamadhyavaseyatā bāhyasya /
yadi grāhyatā na dvaividhyam /
athānyā socyatāṃ, nanūktā taireva svapratibhāse 'narther'thādhyavasāyena pravṛttiriti /
atha vikalpākārasya ko 'yamadhyavasāyaḥ /
kiṃ karaṇamāho yojanamutāropa iti /
na tāvat karaṇam /
nahyanyadanyat kartuṃ śakyam /
nahi jātu sahasramapi śilpino ghaṭaṃ paṭayitumīśate /
na cāntaraṃ bāhyena yojayitum /
api ca tathāsati yukta iti pratyayaḥ syāt /
na cāsti /
āropo 'pi kiṃ gṛhyamāṇe bāhye utāgṛhyamāṇe /
yadi gṛhyamāṇe tadā kiṃ vikalpenāho tatsamayajenāvikalpakena /
na tāvadvikalpo 'bhilāpasaṃsargayogyagocaro 'śakyābhilāpasamayaṃ svalakṣaṇaṃ deśakālānanugataṃ

gocarayitumarhati /
yathāhuḥ--'aśakyasamayo hyātmā sukhādīnāmananyabhāk /
teṣāmataḥ svasaṃvittirnābhijalpānuṣaṅgiṇī //
'iti /
na ca tatsamayabhāvinā nirvikalpakena gṛhyamāṇe bāhye vikalpenāgṛhīte tatra vikalpaḥ svākāramāropayitumarhati /
na hi rajatajñānāpratibhāsini purovartini vastuni rajatajñānena śakyaṃ rajatamāropayitum /
agṛhyamāṇe tu bāhye svākāra ityeva syānna bāhya iti /
tathā ca nāropaṇam /
api cāyaṃ vikalpaḥ svasaṃvedanaṃ santaṃ vikalpaṃ kiṃ vastusantaṃ svākāraṃ gṛhītvā paścādbāhyamāropayati, atha yadā svākāraṃ gṛhṇāti tadaivāropayati /
na tāvat kṣaṇikatayā kramavirahiṇo jñānasya kramavartinī grahaṇāropaṇe kalpete /
tasmādyadaiva svākāramanarthaṃ gṛhṇāti tadaivārthamāropayatīti vaktavyam /
na caitadyujyate /
svākāro hi svasaṃvedanapratyakṣatayātiviśadaḥ /
bāhyaṃ cāropyamāṇamaviśadaṃ sattato 'nyadeva syānna tu svākāraḥ samāropitaḥ /
na ca bhedāgrahamātreṇa samāropābhidhānaṃ, vaiśadyāvaiśadyarūpatayā bhedagrahasyoktatvāt /
api cāgṛhyamāṇe cedbāhye 'bāhyātsvalakṣaṇādbhedāgrahaṇena tadabhimukhī pravṛttiḥ, hanta tarhi trailokyata evānena na bhedo gṛhīta iti yatra kvacana pravartetāviśeṣāt /
etena jñānākārasyaivālokasyāpi bāhyatvasamāropaḥ pratyuktaḥ /
tasmātsuṣṭhūktaṃ 'tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ khyāpayet'iti /
api ca sādṛśyanibandhanaḥ saṃvyavahārastenedaṃ sadṛśamityevamākārabuddhinibandhano bhavenna tu tadevedamityākārabuddhinibandhana ityāha--nacāyaṃ sādṛśyātsaṃvyavahāra iti /
nanu jvālādiṣu sādṛśyādasatyāmapi sādṛśyabuddhau tadbhāvāvagamanibandhanaḥ saṃvyahāro dṛśyate yathā tathehāpi

bhaviṣyatīti pūrvāparitoṣeṇāha--bhavedapi kadacidbāhyavastunīti /
tathāhi--vividhajanasaṃkīrṇagopureṇa puraṃ niviśamānaṃ narāntarebhya ātmanirdhāraṇāyāsādhāraṇaṃ cihnaṃ vidadhatamupahasanti pāśupataṃ pṛthagjanā iti //25//


____________________________________________________________________________________________


START BsVBh_2,2.4.26


nāsato 'dṛṣṭatvāt | BBs_2,2.26 |
itaścānupapanno vaināśikasamaya iti /

asthirāt kārayotpattimicchanto vaināśikā arthādabhāvādeva bhāvotpattimāhuḥ /
uktametadadhastāt /
nirapekṣāt kāryotpattau puruṣakarmavaiyarthyam /
sāpekṣatāyāṃ ca kṣaṇasyābhedyatvenopakṛtatvānupapatteḥ, anupakāriṇi cāpekṣābhāvādakṣaṇikatvaprasaṅgaḥ /
sāpekṣatvānapekṣatvayoścānyataraniṣedhasyānyataravidhānanāntarīyakatvena prakārāntarābhāvānnāsthirādbhāvādbhāvotpattiriti kṣaṇikapakṣer'thādabhāvādbhāvotpattiriti pariśiṣyata ityarthaḥ /
na kevalamarthādāpadyate, darśayanti ca--nānupamṛdya prādurbhāvāditi /
etadvibhajate--vinaṣṭāddhikileti /
kilakāro 'nicchāyām /
kūṭasthāccetkāraṇāt kāryamutpadyetāpi sarvaṃ sarvata utpadyeta /
ayamabhisaṃdhiḥ--kūṭastho hi kāryajananasvabhāvo vā syādatatsvabhāvo vā /
sa cetkāryajananasvabhāvastato yāvadanena kāryaṃ kartavyaṃ tāvatsahasaiva kuryāt /
samarthasya kṣepāyogāt /
atatsvabhāve tu na kadācidapi kuryāt /
yadyucyeta samartho 'pi kramavatsahakārisacivaḥ krameṇa kāryāṇi karotīti /
tadayuktam /
vikalpāsahatvāt /
kimasya sahakāriṇaḥ kañcidupakāramādadhati na vā /
anādhāne 'nupakāritayā sahakāriṇo nāpekṣeran /
ādhāne 'pi bhinnamabhinnaṃ vopakāramādadhyuḥ /
abhede tadevābhihitamiti kauṭasthyaṃ vyāhanyeta /
bhede tūpakārasya tasmin sati kāryasya bhāvādasati cābhāvātsatyapi kūṭasthe kāryānutpādādanvayavyatirekābhyāmupakāra

eva kāryakārī na bhāva iti nārthakriyākārī bhāvaḥ /
taduktam-'varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam /
carmopamaścetso 'nityaḥ svatulyaścedasatphalaḥ //
'iti /
tathā cākiñcitkarādapi cet kūṭasthātkāryaṃ jāyeta, sarvaṃ sarvasmājjāyeteti sūktam /
upasaṃharati-tasmādabhāvagrastebhya iti /

tatredamucyate /
nāsato 'dṛṣṭatvāditi /

nābhāvāt kāryotpattiḥ /
kasmāt /
adṛṣṭatvāt /
nahi śaśaviṣāṇādaṅgurādīnāṃ kāryāṇāmutpattirdṛśyate /
yadi tvabhāvādbhāvotpattiḥ syāttato 'bhāvatvāviśeṣāt śaśaviṣāṇādibhyo 'pyaṅgurotpattiḥ /
nahyabhāvo viśiṣyate /
viśeṣaṇayoge vā so 'pi bhāvaḥ syānna nirūpākhya ityarthaḥ /
viśeṣaṇayogamabhāvasyābhyupetyāha-nāpyabhāvaḥ kasyacidutpattiheturiti /
api ca yadyenānanvitaṃ na tattasya vikāraḥ, yathā ghaṭaśarāvodañcānādayo hemnānanvitā na hemavikāraḥ /
ananvitāścaite vikārā abhāvena /
tasmānnābhāvavikāraḥ /
bhāvavikārastu te, bhāvasya tenānvitatvādityāha-abhāvācca bhāvotpattāviti /
abhāvakāraṇavādino vacanamanubhāṣya dūṣayati-yattūktamiti /
sthiro 'pi bhāvaḥ kramavatsahakārisamavadhānāt krameṇa kāryāṇi karoti /
na cānupakārakāḥ sahakāriṇaḥ /
sa cāsya sahakāribhirādhīyamānā upakāro na bhinno nāpyabhinnaḥ /
kintvanirvācya eva /
anirvācyācca kāryamapyanirvācyameva jāyate /
na caitāvatā sthirasyākāraṇatvaṃ, tadupādānatvātkāryasya, rajjūpādānatvamiva bhujaṅgasyetyuktam /
tathā ca śrutiḥ-'mṛttiketyeva satyam'iti /
apica ye 'pi sarvato vilakṣaṇāni svalakṣaṇāni vastusantyāsthiṣata, teṣāmapi kimiti bījajātīyebhyo 'ṅkurajātīyānyeva jāyante kāryāṇi, natu kramelakajātīyāni /
nahi bījādbījāntarasya vā kramelakasya vātyantavailakṣaṇye kaścidviśeṣaḥ /
naca bījāṅguratve sāmānye paramārthasatī, yenaitayorbhāvikaḥ kāryakāraṇabhāvo bhavet /
tasmātkālpanikādeva svalakṣaṇopādānādbījajātīyāttathāvidhasyaivāṅgurajātīyasyotpattiniyama āstheyaḥ /
anyathā

kāryahetukānumānocchedaprasaṅgaḥ /
diṅmātrasya sūcitam /
prapañcastu brahmatatvasamīkṣānyāyakaṇikayoḥ kṛta iti neha pratanyate vistarabhayāt //26//


____________________________________________________________________________________________

START BsVBh_2,2.5.27


udāsīnānāmapi caivaṃ siddhiḥ | BBs_2,2.27 |
bhāṣyamasya sugamam //27//


____________________________________________________________________________________________


START BsVBh_2,2.5.28


nābhāva upalabdheḥ | BBs_2,2.28 |
pūrvādhikaraṇasaṃgatimāha--evamiti /
bāhyārthavādibhyo vijñānamatravādināṃ sugatābhipretatayā viśeṣamāha-keṣāñcitkileti /
atha pramātā pramāṇaṃ prameyaṃ pramitiriti hi catasṛṣu vidhāsu tatvaparisamāptirāsāmanyatamābhāve 'pi tattvasyāvyavasthānāt /
tasmādanena vijñānaskandhamātraṃ tattvaṃ vyavasthāpayatā catasro vidhā eṣitavyāḥ, tathāca na vijñānaskandhamātraṃ tattvam /
nahyasti saṃbhavo vijñānamātraṃ catasro vidhāścetyata āha--tasmiṃśca vijñānavāde buddhyārūḍhena rūpeṇeti /
yadyapyanubhavānnānyo 'nubhāvyo 'nubhavitānubhavanaṃ, tathāpi buddhyārūḍhena buddhiparikalpitenāntastha evaiṣa pramāṇaprameyaphalavyavahāraḥ pramātṛvyavahāraścetyapi draṣṭavyam /
na pāramārthika ityarthaḥ /
evaṃ ca siddhasādhanam /
na hi brahmavādino nīlādyākārāṃ vittimabhyupagacchanti, kintvanirvacanīyaṃ nīlādīti /
tathāhi-svarūpaṃ vijñānasyāsatyākārayuktaṃ prameyaṃ prameyaprakāśanaṃ pramāṇaphalaṃ, tatprakāśanaśaktiḥ pramāṇam /
bāhyavādinorapi vaibhāṣikasautrāntikayoḥ kālpanika eva pramāṇaphalavyavahāro 'bhimata ityāha--satyapi bāhyer'tha iti /
bhinnādhikaraṇatve hi pramāṇaphalayostadbhāvo na syāt /
nahi khadiragocare paraśau palāśe dvaidhībhāvo bhavati /
tasmādanayoraikādhikaraṇyaṃ vaktavyam /
kathaṃ ca tadbhavati /
yadi jñānasthe eva pramāṇaphale bhavataḥ /
na ca jñānaṃ svalakṣaṇamanaṃśamaṃśābhyāṃ vastusadbhyāṃ yujyate /
tadeva jñānamajñānavyāvṛttikalpitajñānatvāṃśaṃ phalam /
aśaktivyāvṛttiparikalpitātmānātmaprakāśanaśaktyaṃśaṃ pramāṇam /
prameyaṃ tvasya bāhyameva /
evaṃ sautrāntikasamaye 'pi /
jñānasyārthasārūpyamanīlākāravyāvṛttyā kalpitanīlākāratvaṃ pramāṇaṃ vyavasthāpanahetutvāt /
ajñānavyāvṛttikalpitaṃ ca jñānatvaṃ phalaṃ vyavasthāpyatvāt /
tathā cāhuḥ--'nahi

vittisattaiva tadvedanā yuktā, tasyāḥ sarvatrāviśeṣāt /
tāṃ tu sārūpyamāviśatsarūpayattadghaṭayet'iti /
praśnapūrvakaṃ bāhyārthābhāva upapattīrāha--kathaṃ punaravamyata iti /
sa hi vijñānālambanatvābhimato bāhyor'thaḥ paramāṇustāvanna saṃbhavati /
ekasthūlanīlābhāsaṃ hi jñānaṃ na paramasūkṣmaparamāṇvābhāsam /
na cānyābhāsamanyagocaraṃ bhavitumarhati /
atiprasaṅgena sarvagocaratayā sarvasarvajñatvaprasaṅgāt /
na ca pratibhāsadharmaḥ sthaulyamiti yuktam /
vikalpāsahatvāt /
kimayaṃ pratibhāsasya jñānasya dharma uta pratibhāsanakāler'thasya dharmaḥ /
yadi pūrvaḥ kalpaḥ, addhā, tathāsati hi svāṃśālambanameva vijñānamabhyupetaṃ bhavati /
evaṃ ca kaḥ pratikūlībhavatyanukūlamācarati /
dvitīya iti cet /
tathā hi--rūpaparimāṇava eva

nirantaramutpannā ekavijñānopārohiṇaḥ sthaulyam /
na cātra kasyacidbhrāntatā /
nahi na te rūpaparamāṇavaḥ /
naca na nirantaramutpannāḥ /
na caikavijñānānupārohiṇaḥ /
tena mā bhūnnīlatvādivatparamāṇudharmaḥ, pratyekaṃ paramāṇuṣvabhāvāt /
pratibhāsadaśāpannānāṃ tu teṣāṃ bhaviṣyati bahutvādivatsāṃvṛtaṃ sthaulyam /
yathāhuḥ--'grahe 'nekasya caikena kiñcidrūpaṃ hi gṛhyate /
sāṃvṛtaṃ pratibhāsasthaṃ tadekātmanyasaṃbhavāt //1//

naca taddarśanaṃ bhrāntaṃ nānāvastugrahādyataḥ /
sāṃvṛtaṃ grahaṇaṃ nānyanna ca vastugraho bhramaḥ //2//

'iti /
tanna /
nairantaryāvabhāsasya bhrāntatvāt /
gandharasasparśaparamāṇvantaritā hi te rūpaparamāṇavo na nirantarāḥ tasmādārātsāntareṣu vṛkṣeṣvekadhanavanapratyayavadeṣa sthūlapratyayaḥ paramāṇuṣu sāntareṣu bhrānta eveti paśyāmaḥ /
tasmāt kalpanāṣoḍhatve 'pi bhrāntatvādghaṭādipratyayasya pītaśaṅkhādijñānavanna pratyakṣatā paramāṇugocaratvābhyupagame /
tadidamuktam,na tāvatparamāṇavaḥ

stambhādipratyayaparicchedyā bhavitumarhanti /
nāpi tatsamūhā vā stambhādayo '
vayavinaḥ /
teṣāmabhede paramāṇubhyaḥ paramāṇava eva /
tatra coktaṃ dūṣaṇam /
bhede tu gavāśvasyevātyantavailakṣaṇyamiti na tādātmyam /
samavāyaśca nirākṛta iti /
evaṃ bhedābhedavikalpena jātiguṇakarmādīnapi pratyācakṣīta /
tasmādyadyatpratibhāsate tasya sarvasya vicārāsahatvāt, apratibhāsamānasadbhāve ca pramāṇābhāvānna bāhyālambanāḥ pratyayā iti /
api ca na tāvadvijñānamindriyavannilīnamarthaṃ pratyakṣayitumarhati /
nahi yathendriyamarthaviṣayaṃ jñānaṃ janayatyevaṃ vijñānamaparaṃ vijñānaṃ janayitumarhati /
tatrāpi samānatvādanuyogasyānavasthāprasaṅgāt /
na cārthādhāraṃ prākaṭyalakṣaṇaṃ phalamādhātumutsahate /
atītānāgateṣu tadasaṃbhavāt /
nahyasti saṃbhavo 'pratyutpanno dharmī dharmāścāsya pratyutpannā iti /
tasmājjñānasvarūpapratyakṣataivārthapratyakṣatābhyupeyā /
taccānākāraṃ sadājānato bhedābhāvāt kathamarthabhedaṃ vyavasthāpayediti tadbhedavyavasthāpanāyākārabhedo 'syaiṣitavyaḥ /
taduktam--'na hi vittisattaiva tadvedanā yuktā, tasyāḥ sarvatrāviśeṣāt /
tāṃ tu sārūpyamāviśatsarūpayattadghaṭayet'iti /
ekaścāyamākāro 'nubhūyate /
sa cedvijñānasya nārthasadbhāve kiñcana pramāṇamastītyāha--apicānubhavamātreṇa sādhāraṇātmano jñānasyeti /
api ca sahopalambhaniyamāditi /

yadyena saha niyatasahopalambhanaṃ tattato na bhidyate, yathaikasmāccandramaso dvitīyaścandramāḥ /
niyatasahopalambhanaścārtho jñāneneti vyāpakaviruddhopalabdhiḥ /
niṣedhyo hi bhedaḥ sahopalambhāniyamena vyāpto yathā bhinnāvaśvinau nāvaśyaṃ sahopalabhyete kadācidabhrāpidhāne 'nyatarasyaikasyopalabdheḥ /
so 'yamiha bhedavyāpakāniyamavirūddho niyama upalabhyamānastadvyāpyaṃ bhedaṃ nivartayatīti /
taduktam--'sahopalambaniyamādabhedo nīlataddhiyoḥ /
bhedaśca bhrāntivijñānairddṛśyatendāvivādvaye //
'iti /
svapnādivaccedaṃ draṣṭavyam /
yo yaḥ pratyayaḥ sa sarvo bāhyānāvambanaḥ, yathā svapnamāyādipratyayaḥ, tathā

caiṣa vivādādhyāsitaḥ pratyaya iti svabhāvahetuḥ /
bāhyānālambanatā hi pratyayatvamātrānubandhinī vṛkṣateva śiṃśapātvamātrānubandhinīti tanmātrānubandhini nirālambanatve sādhye bhavati pratyayatvaṃ svabhāvahetuḥ /
atrāntare sautrāntikaścodayati--kathaṃ punarasati bāhyer'the nīlamidaṃ pītamityādipratyayavaicitryamupapadyate /
sa hi mene ye yasmin satyapi kādācitkāste sarve tadatiriktahetusāpekṣāḥ, yathāvivakṣatyajigamiṣati mayi vacanagamanapratibhāsāḥ pratyayāścetanasaṃtānāntarasāpekṣāḥ /
tathā ca vivādādhyāsitāḥ satyapyālayavijñānasaṃtāne ṣaḍapi pravṛttipratyayā iti svabhāvahetuḥ /
yaścāsāvālayavijñānasaṃtānātiriktaḥ kādācitkapravṛttijñānabhedahetuḥ sa bāhyor'thaṃ iti /
vāsanāparipākapratyayakādācitkatvāt kadācidutpāda iti cet /
nanvekasaṃtatipatitānāmālayavijñānānāṃ tatpravṛttivijñānajananaśaktirvāsanā, tasyāśca svakāryopajanaṃ pratyābhimukhyaṃ paripākastasya ca pratyayaḥ svasaṃtānavartī pūrvakṣaṇaḥ saṃtānāntarāpekṣānabhyupagamāt, tathāca sarve 'pyālayasaṃtānapatitāḥ paripākahetavo bhaveyuḥ /
na vā kaścidapi, ālayasaṃtānapātitvāviśeṣāt /
kṣaṇabhedācchaktibhedastasya ca kādācitkatvātkāryakādācitkatvamiti cet /
nanvevamekasyaiva nīlajñānopajanasāmarthyaṃ tatprabodhasāmarthyaṃ ceti kṣaṇāntarasyaitanna syāt /
sattve vā kathaṃ kṣaṇabhedātsāmarthyabheda ityālayasaṃtānavartinaḥ sarve samarthā iti samarthahetusadbhāve kāryakṣepānupapatteḥ /
svasaṃtānamātrādhīnatve niṣedhyasya kādācitkatvasya viruddhaṃ sadātanatvaṃ tasyopalabdhyā kādācitkatvaṃ nivartamānaṃ hetvantarāpekṣatve vyavatiṣṭhata iti pratibandhasiddhiḥ /
naca jñānasaṃtānāntaranibandhanatvaṃ

sarveṣāmiṣyate pravṛttivijñānānāṃ vijñānavādibhirapi tu kasyacideva vicchinnagamanavacanapratibhāsasya pravṛttivijñānasya /
api ca

sattvāntarasaṃtānanimittatve tasyāpi sadā saṃnidhānānna kādācitkatvaṃ syāt /
na hi sattvāntarasaṃtānasya deśataḥ kālato vā viprakarṣasaṃbhavaḥ /
vijñānavāde vijñānātiriktadeśānābhyupagamādamūrtatvācca vijñānānāmadeśātmakatvātsaṃsārasyādimatvāprasaṅgenāpūrvasattvaprādurbhāvānabhyupagamācca na kālato 'pi viprakarṣasaṃbhavaḥ /
tasmādasati bāhyer'the pratyayavaicitryānupapatterastyānumāniko bāhyārtha iti sautrāntikāḥ pratipedire, tānnirākaroti--vāsanāvaicitryādityāha vijñānavādī /
idamatrākūtam--svasaṃtānamātraprabhavatve 'pi pratyayakādācitkatvopapattau saṃdigdhavipakṣavyāvṛttikatvena heturanaikāntikaḥ /
tathāhi--bāhyanimittakatve 'pi kathaṃ kadācit nīlasaṃvedanaṃ kadācit pītasaṃvedanam /
bāhyanīlapītasaṃnidhānāsaṃnidhānābhyāmiti cet /
atha pītasaṃnidhāne 'pi kimiti nīlajñānaṃ na bhavati, pītajñānaṃ bhavati /
tatra tasya sāmarthyādasāmarthyāccetarasminniti cet /
kutaḥ punarayaṃ sāmarthyāsāmarthyabhedaḥ /
hetubhedāditi cet /
evaṃ tarhi kṣaṇānāmapi svakāraṇabhedanibandhaḥ śaktibhedo bhaviṣyati /
saṃtānino hi kṣaṇāḥ kāryabhedahetavaste ca pratikāryaṃ bhidyante ca /
na ca saṃtāno nāma kaścideka utpādakaḥ kṣaṇānāṃ yadabhedāt kṣaṇā na bhidyeran /
nanūktaṃ na kṣaṇabhedābhedābhyāṃ śaktibhedābhedau, bhinnānāmapi kṣaṇānāmekasāmarthyopalabdheḥ /
anyathaika eva kṣaṇe nīlajñānajananasāmarthyaṃ iti na bhūyo nīlajñānāni jāyeran /
tatsamarthasyātītatvāt, kṣaṇāntarāṇāṃ cāsāmarthyāt /
tasmāt kṣaṇabhede 'pi na sāmarthyabhedaḥ, saṃtānabhede tu sāmarthyaṃ bhidyata iti /
tanna /
yadi bhinnānāṃ saṃtānānāṃ naikaṃ sāmarthyaṃ, hanta tarhi nīlasaṃtānānāmapi mitho bhinnānāṃ naikamasti nīlākārādhānasāmarthyamiti saṃnidhāne 'pi

nīlasaṃtānāntarasya na nīlajñānamupajāyeta /
tasmātsaṃtānāntarāṇāmiva kṣaṇāntarāṇāmapi svakāraṇabhedādhīnopajanānāṃ keṣāñcideva sāmarthyabhedaḥ keṣāñcinneti vaktavyam /
tathā caikālayajñānasaṃtānapatiteṣu kasyacideva jñānakṣaṇasya sa tādṛśaḥ sāmarthyātiśayo vāsanāparanāmā svapratyayāsāditaḥ /
yato nīlākāraṃ pravṛttivijñānaṃ jāyate na pītākāram /
kasyacittu sa tādṛśo yataḥ pītākāraṃ jñānaṃ na nīlākāramiti vāsanāvaicitryādeva svapratyayāsāditājjñānavaicitryasiddherna tadatiriktārthasadbhāve kiñcanāsti pramāṇamiti paśyāmaḥ /
ālayavijñānasaṃtānapatitamevāsaṃviditaṃ jñānaṃ vāsanā tadvaicitryānnīlādyanubhavavaicitryaṃ, pūrvanīlādyanubhavavaicitryācca vāsanāvaicitryamityanāditānayorvijñānavāsanayoḥ /
tasmānna parasparāśrayadoṣasaṃbhavo bījāṅkurasaṃtānavaditi /
anvayavyatirekābhyāmapi vāsanāvaicitryasyaiva jñānavaicitryahetutā nārthavaicitryasyetyāha--api cānvayavyatirekābhyāmiti /
evaṃ prāpte brūmaḥ /
nābhāva upalabdheriti /

na khalvabhāvo bāhyasyārthasyādhyavasātuṃ śakyate /
sa hyupalambhābhāvādvādhyavasīyeta, satyapyupalambhe tasya bāhyāviṣayatvādvā, satyapi bāhyaviṣayatve bāhyārthabādhakapramāṇasadbhāvādvā /
na tāvat sarvathopalambhābhāva iti praśnapūrvakamāha--kasmāt /
upalabdheriti /

nahi sphuṭatare sarvajanīna upalambhe sati tadabhāvaḥ śakyo vaktumityarthaḥ /
dvitīyaṃ pakṣamavalambate--nanu nāhamevaṃ bravīmīti /
nirākaroti--bāḍhamevaṃ bravīṣi /
upalabdhigrāhiṇā hi sākṣiṇopalabdhirgṛhyamāṇā bāhyaviṣayatvenaiva gṛhyate nopalabdhimātramityarthaḥ /
ataścaiti vakṣyamāṇopapattiparāmarśaḥ /
tṛtīyaṃ pakṣamālambate--nanu

bāhyasyārthasyāsaṃbhavāditi /
nirākaroti--nāyaṃ sādhuradhyavasāya iti /
idamatrākūtam--ghaṭapaṭādayo hi sthūlā bhāsante na tu paramasūkṣmāḥ /
tatredaṃ nānādigdeśavyāpitvalakṣaṇaṃ sthaulyaṃ yadyapi jñānākāratvenāvaraṇānāvaraṇalakṣaṇena viruddhadharmasaṃsargeṇa yujyate jñānopādheranāvṛtatvādeva tathāpi taddeśatvātaddeśatvakampākampatvaraktāraktatvalakṣaṇairviruddhadhamrasaṃsargairasya nānātvaṃ prasajyamānaṃ jñānākāratve 'pi na śakyaṃ

śakreṇāpi vārayitum /
vyatirekāvyatirekavṛttivikalpau ca paramāṇoraṃśavattvaṃ copapāditāni vaiśeṣikaparīkṣāyām /
tasmādbāhyārthavanna jñāne 'pi sthaulyasaṃbhavaḥ /
na ca tāvat paramāṇvābhāsamekajñānam, ekasya nānātmatvānupapatteḥ /
ākārāṇāṃ vā jñānatādātmyādekatvaprasaṅgāt /
na ca yāvanta ākārāstāvantyeva jñānāni, tāvatāṃ jñānānāṃ mitho vārtānabhijñatayā sthūlānubhavābhāvaprasaṅgāt /
na ca tatpṛṣṭhabhāvī samastajñānākārasaṃkalanātmaka ekaḥ sthūlavikalpo vijṛmbhata iti sāṃpratam /
tasyāpi sākāratayā sthaulyāyogāt /
yathāha dharmakīrtiḥ-'tasmānnārthe na ca jñāne sthūlābhāsastadātmanaḥ /
ekatra pratiṣiddhatvādbahuṣvapi na saṃbhavaḥ //
'iti /
tasmādbhavatāpi jñānākāraṃ sthaulyaṃ samarthayamānenapramāṇapravṛttyapravṛttipūrvakau saṃbhavāsaṃbhavāvāstheyau /
tathā cedantāspadamaśakyaṃ jñānādbhinnaṃ bāhyamapahnotumiti /
yacca jñānasya pratyarthaṃ vyavasthāyai viṣayasārūpyamāsthitaṃ, naitena viṣayo 'pahnotuṃ śakyaḥ,

asatyarthe tatsārūpyasya tadvyavasthāyāścānupapatterityāha-na ca jñānasya viṣayasārūpyāditi //
yaśca sahopalambhaniyama uktaḥ so 'pi vikalpaṃ na sahate /
yadi jñānārthayoḥ sāhityenopalambhastato viruddho heturnābhedaṃ sādhayitumarhati, sāhityasya tadviruddhabhedavyāptatvādabhede tadanupapatteḥ /
athaikopalambhaniyamaḥ /
na ekatvasyāvācakaḥ sahaśabdaḥ /
api ca kimekatvenopalambha āho eka upalambho jñānārthayoḥ /
na

tāvadekatvenopalambha ityāha--bahirupalabdheśca viṣayasya /
athaikopalambhaniyamaḥ, tatrāha--ata eva sahopalambhaniyamo 'pi pratyayaviṣayo 'rupāyopeyabhāvahetuko nābhedahetuka ityavagantavyam /
yathā hi sarvaṃ cākṣuṣaṃ prabhārūpānuviddhaṃ buddhibodhyaṃ niyamena manujairupalabhyate, na caitāvatā ghaṭādirūpaṃ prabhātmakaṃ bhavati, kintu prabhopāyatvānniyamaḥ, evamihāpyātmasākṣikānubhavopāyatvādarthasyaikopalambhaniyama iti /
api ca yatraikavijñānagocarau ghaṭapaṭau tatrārthabhedaṃ vijñānabhedaṃ cādyavasyanti pratipattāraḥ /
na caitadekātmye 'vakalpata ityāha--apica ghaṭajñanaṃ paṭajñānamiti /
tathārthābhede 'pi vijñānabhedadarśanānna vijñānātmakatvamarthasyetyāha-tathā ghaṭadarśanaṃ ghaṭasmaraṇamiti /
api ca svarūpamātraparyavasitaṃ jñānaṃ jñānāntaravārtānabhijñamiti yayorbhedaste dve na gṛhīte iti bhedo 'pi tadgato na gṛhīta iti /
evaṃ kṣaṇikaśūnyānātmatvādayo 'pyanekapratijñāhetudṛṣṭāntajñānabhedasādhyāḥ /
evaṃ svamasādhāraṇamanyato vyāvṛttaṃ lakṣaṇaṃ yasya tadapi yadvyāvartate yataśca vyāvartate tadanekajñānasādhyam /
evaṃ sāmānyalakṣaṇamapi vidhirūpamanyāpoharūpaṃ vānekajñānagamyam /
evaṃ vāsyavāsakabhāvo 'nekajñānasādhyaḥ /
evamavidyopaplavavaśena yatsadasaddharmatvaṃ yathā nīlamiti saddharmaḥ, naraviṣāṇamityasaddharmaḥ, amūrtamiti sadasaddharmaḥ /
śakyaṃ hi śaśaviṣāṇamamūrtaṃ vaktum /
śakyaṃ ca vijñānamamūrtaṃ vaktum /
yathoktam--'anādivāsanodbhūtavikalpapariniṣṭhitaḥ /
śabdārthastrividho dharmo bhāvābhāvobhayāśrayaḥ //
'iti /
evaṃ mokṣapratijñā ca yo mucyate yataśca mucyate yena mucyate tadanekajñānasādhyā /
evaṃ vipratipannaṃ pratipādayituṃ pratijñeti yatpratipādayati yena pratipādayati yaśca

puruṣaḥ pratipādyate yaśca pratipādayati tadanekajñānasādhyetyasatyekasminnanekārthajñānapratisaṃdhātari nopapadyate /
tatsarvaṃ vijñānasya svāṃśālambane 'nupapannamityāha--api ca dvayorvijñānayoḥ pūrvottarakālayoriti /
api ca bhedāśrayaḥ karmaphalabhāvo nābhinne jñāne bhavitumarhati /
no khalu chidā chidyate kintu dāru /
nāpi pākaḥ pacyate 'pi tu taṇḍulāḥ /
tadihāpi na jñānaṃ svāṃśena jñeyamātmani vṛttivirodhādapi tu tadatiriktor'thaḥ, pācyā iva taṇḍulāḥ pākātiriktā iti /
bhūmiracanāpūrvakamāha--kiñcānyat /
vijñānaṃ vijñānamityabhyupagaccheteti /

codayati-nanu vijñānasya svarūpavyatiriktagrāhyatva iti /
ayamarthaḥ--svarūpādatiriktamarthaṃ cedvijñānaṃ gṛhṇāti tatastadapratyakṣaṃ sannarthaṃ pratyakṣayitumarhati /
na hi cakṣuriva tannilīnamarthe kañcanātiśayamādhatte, yenārthamapratyakṣaṃ satpratyakṣayet /
apitu tatpratyakṣataivārthapratyakṣatā /
yathāhuḥ--'apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyati'iti /
taccet jñānāntareṇa pratīyeta tadapratītaṃ nārthaviṣayaṃ jñānamaparokṣayitumarhati /
evaṃ tattadityanavasthā tasmādanavasthāyā bibhyatā varaṃ svātmani vṛttirāsthitā /
apica yathā pradīpo na dīpāntaramapekṣate, evaṃ jñānamapi na jñānāntaramapekṣitumarhati samatvāditi /
tadetatpariharati--tadubhayamapyasat /
vijñānagrahaṇamātra eva vijñānasākṣiṇo grahaṇākāṅkṣānutpādādanavasthāśaṅkānupapatteḥ /

ayamarthaḥ--satyamapratyakṣasyopalambhasya nārthadṛṣṭiḥ prasidhyati, na tūpalabdhāraṃ prati tatpratyakṣatvāyopalambhāntaraṃ prārthanīyam, apitu tasminnindriyārthasaṃnikarṣādantaḥ karaṇavikārabheda utpannamātra eva prabhāturarthaścopalambhaśca pratyakṣau bhavataḥ /
artho hi nilīnasvabhāvaḥ pramātāraṃ prati svapratyakṣatvāyāntaḥkaraṇavikārabhedamanubhavamapekṣate, anubhavastu jaḍo 'pi svacchatayā caitanyabimbodgrahaṇāya nānubhavāntaramapekṣate, yenānavasthā bhavet /
nahyasti saṃbhavo 'nubhava utpannaśca, na ca pramātuḥ pratyakṣo bhavati, yathā nīlādiḥ /
tasmādyathā chettā

chidayā chedyaṃ vṛkṣādi vyāpnoti, na tu chidā chidāntareṇa, nāpi chidaiva chetrī, kintu svata eva devadattādiḥ, yathā vā paktā pākyaṃ pākena vyāpnoti nanu pākaṃ pākāntareṇa, nāpi pāka eva paktā kintu svata eva devadettādiḥ, evaṃ pramātā prameyaṃ nīlādi pramayā vyāpnoti na tu pramāṃ pramāntareṇa, nāpi pramaiva pramātrī, kintu svata eva pramāyāḥ pramātā vyāpakaḥ /
na ca pramātari kūṭasthanityacaitanye pramāpekṣāsaṃbhavo yataḥ pramātuḥ pramāyāḥ pramātrantarāpekṣāyāmanavasthā bhavet /
tasmāt suṣṭhūktaṃ 'vijñānagrahaṇamātra eva vijñānasākṣiṇaḥ pramātuḥ kūṭasthanityacaitanyasya grahaṇākāṅkṣānutpādāt'iti /
yaduktaṃ 'samatvādavabhāsyāvabhāsakabhāvānupapatteḥ'iti /
tatrāha-

sākṣipratyayayośca svabhāvavaiṣamyādupalabdhrupalabhyabhāvopapatteḥ /
mā bhūt jñānayoḥ sāmyena grāhyagrāhakabhāvaḥ /
jñātṛjñānayostu vaiṣamyādupapadyata eva /
grāhyatvaṃ ca jñānasya na grāhakakriyājanitaphalaśālitayā yathā bāhyārthasya, phale phalāntarānupapatteḥ /
yathāhuḥ--'na saṃvidaryate phalatvāt'iti /
api tu pramātāraṃ prati svataḥsiddhaprakaṭatayā /
grāhyo 'pyarthaḥ pramātāraṃ prati satyāṃ saṃvidi prakaṭaḥ saṃvidapi prakaṭā /
yathāhuranye--nāsyāḥ karmabhāvo vidyate iti /
syādetat yatprakāśate tadanyena prakāśyate yathā jñānārthau tathā ca sākṣiti nāsti pratyayasākṣiṇorvaiṣamyamityata āha--svayaṃsiddhasya ca sākṣiṇo 'pratyākhyeyatvāt /
tathāhi--asya sākṣiṇaḥ sadāsaṃdigdhāviparītasya nityasākṣātkāratānāgantukaprakāśatve ghaṭate /
tathāhi--pramātā saṃdihāno 'pyasaṃdigdho viparyasyannapyaviparītaḥ parokṣamarthamutprekṣamāṇo 'pyaparokṣaḥ smarannapyanubhavikaḥ

prāṇabhṛnmātrasya /
na caitadanyādhīnasaṃvedanatve ghaṭate /
anavasthāprasaṅgaścoktaḥ /
tasmātsvayaṃsiddhatāsyānicchatāpyapratyākhyeyā pramāṇamārgayattatvāditi /
kiñcoktena krameṇa jñānasya svayamavagantṛtvābhāvātpramāturanabhyupagame ca pradīpavadvijñānamavabhāsakāntaranirapekṣaṃ svayameva prathata iti bruvatāpramāṇagamyaṃ vijñānamanavagantṛkamityuktaṃ syāt /
śilāghanamadhyasthapradīpasahasraprathanavat /

avagantuścetkasyacidapi na prakāśate kṛtamavagamena svayaṃprakāśeneti /
vijñānamevāvagantriti manvānaḥ śaṅkate--bāḍhamevam /
anubhavarūpatvāditi /

na phalasya kartṛtvaṃ karmatvaṃ vāstīti pradīpavatkartrantarameṣitavyaṃ, tathā ca na siddhasādhanamiti pariharati--na /
anyasyāvaganturiti /

nanu sākṣisthāne 'stvasmadabhimatameva vijñānaṃ tathā ca nāmnyeva vipratipattirnārthā iti śaṅkate--sākṣiṇo 'vagantuḥ svayaṃsiddhatāmupakṣipatāabhipreyatā svayaṃ prathate vijñānamityeṣa eveti /
nirākaroti--neti /
bhavanti hi vijñānasyotpādādayo dharmā abhyupetāstathā cāsya phalatayā nāvagantṛtvaṃ, kartṛphalabhāvasyaikatra virodhāt /
kintu pradīpāditulyatetyarthaḥ //28//


____________________________________________________________________________________________


START BsVBh_2,2.5.29


vaidharmyāc ca na svapnādivat | BBs_2,2.29 |
bādhābādhau vaidharmyam /
svapnapratyayo bādhito jāgratpratyayaścābādhitaḥ /
tvayāpi cāvaśyaṃ jāgratpratyayasyābādhitatvamāstheyaṃ, tena hi svapnapratyayo bādhito mithyetyavagamyate /
jāgratpratyayasya tu bādhyatve svapnapratyayasyāsau na bādhako bhavet /
nahi bādhyameva bādhakaṃ bhavitumarhati /
tathā ca na svapnapratyayo mithyeti sādhyavikalo dṛṣṭāntaḥ syāt svapnavaditi /
tasmādbādhābādhābhyāṃ vaidharmyānna svapnapratyayadṛṣṭāntena jāgratpratyayasya śakyaṃ nirālambanatvamadhyavasātum /
nidrāglānamiti /

karaṇadoṣābhidānam /
mithyātvāya vaidharmyāntaramāha--api ca smṛtireveti /
saṃskāramātrajaṃ hi vijñānaṃ smṛtiḥ /
pratyutpannendriyasaṃprayogaliṅgaśabdasārūpyānyathānupapadyamānayogyapramāṇānutpattilakṣaṇasāmagrīprabhavaṃ tu

jñānamupalabghiḥ /
tadiha nidrāṇasyasāmagryantaravirahātsaṃskāraḥ pariśiṣyate, tena saṃskārajatvātsmṛtiḥ, sāpi ca nidrādoṣādviparītāvartamānamapi pitrādi vartamānatayā bhāsayati /
tena smṛtereva tāvadupalabdherviśeṣastasyāśca smṛtervaiparītyamiti /
ato mahadantaramityarthaḥ /
api ca svataḥprāmāṇye siddhe jāgratpratyayānāṃ yathārthatvamanubhavasiddhaṃ nānumānenānyathayituṃ śakyam, anubhavavirodhena tadanutpādāt /
abāditaviṣayatāpyanumānotpādasāmagrīgrāhyatayā pramāṇam /
na ca kāraṇābhāve kāryamutpattumarhatītyāśayavānāha-api cānubhavavirodhaprasaṅgāditi //29 //


____________________________________________________________________________________________


START BsVBh_2,2.5.30


na bhāvo 'nupalabdheḥ | BBs_2,2.30 |
yathālokadarśanaṃ cānvayavyatirekāvanuśriyamāṇāvartha evopalabdherbhavato nārthānapekṣāyāṃ vāsanāyām /
vāsanāya apyarthopalabdhyadhīnatvadarśanādityarthaḥ /
api cāśrayābhāvādapi na laukikī vāsanopapadyate /
na ca kṣaṇikamālayavijñānaṃ vāsanādhāro bhavitumarhati /
dvayoryugapadutpadyamānayoḥ savyadakṣiṇaśṛṅgavadādhārādheyabhāvābhāvāt /
prāgutpannasya cādheyotpādasamaye 'sataḥ kṣaṇikatvavyāghāta ityāśayavānāha--api ca vāsanā nāmeti /
śeṣamatirohitārtham //30//


____________________________________________________________________________________________


START BsVBh_2,2.5.31


kṣaṇikatvāc ca | BBs_2,2.31 |
syādetat /
yadi sākāraṃ vijñānaṃ saṃbhavati bāhyaścārthaḥ sthūlasūkṣmavikalpenāsaṃbhavī hantaivamarthajñāne sattvena tāvadvicāraṃ na sahete /
nāpyasattvena, asato bhāsanāyogāt /
nobhayatvena, virodhātsadasatorekatrānupapatteḥ /
nāpyanubhayatvena, ekaniṣedhasyetaravidhānanāntarīyakatvāt /
tasmādvicārāsahatvamevāstu tattvaṃ vastūnām /
yathāhuḥ--'iyaṃ vastu balāyātaṃ yadvadanti vipaścitaḥ /
yathā yathārthāścintyante vivicyante tathā tathā //
'iti //
na kvacidapi pakṣe vyavataṣṭhanta ityarthaḥ /

tadetannirācikīrṣurāha--śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nādaraḥ kriyate /
laukikāni hi pramāṇāni sadasattvagocarāṇi /
taiḥ khalu satsaditi gṛhyamāṇaṃ yathābhūtamaviparītaṃ tattvaṃ

vyavasthāpyate /
asaccāsaditi gṛhyamāṇaṃ yathābhūtamaviparītaṃ tattvaṃ vyavasthāpyate /
sadasatośca vicārāsahatvaṃ vyavasthāpayatā sarvapramāṇavipratiṣiddhaṃ vyavasthāpitaṃ bhavati /
tathā ca sarvapramāṇavipratiṣedhānneyaṃ vyavasthopapadyate /
yadyucyeta tāttvikaṃ prāmāṇyaṃ pramāṇānāmanena vicāreṇa vyudasyate na sāṃvyavahārikam /
tathāca bhinnaviṣayatvānna sarvapramāṇavipratiṣedha ityata āha--nahyeyaṃ sarvapramāṇaprasiddho lalokavyavahāro 'nyatattvamanadhigamya śakyate 'pahnotum /
pramāṇāni hi svagocare pravartamānāni tattvamidamityeva pravartante /
atāttvikatvaṃ tu tadgocarasyānyato bādhakādavagantavyam /
na punaḥ sāṃvyavahārikaṃ naḥ prāmāṇyaṃ na tu tāttvikamityeva pravartante /
bādhakaṃ cātāttvikatvameṣāṃ tadgocaraviparītatattvopadarśanena darśayet /
yathā śuktikeyaṃ na rajataṃ marīcayo na toyamekaścandro na candradvayamityādi, tadvadihāpi samastapramāṇagocaraviparītatattvāntaravyavasthāpanenātāttvikatvameṣāṃ pramāṇānāṃ bādhakena darśanīyaṃ na tvavyavasthāpitatattvāntareṇa pramāṇāni śakyāni bādhitum /
vicārāsahatvaṃ vastūnāṃ tattvaṃ vyavasthāpayadbādhakamatāttvikatvaṃ pramāṇānāṃ darśayatīti cet, kiṃ punaridaṃ vicārāsahatvaṃ vastu yattattvamabhimataṃ, kiṃ tadvastu paramārthataḥ sadādīnāmanyatamat kevalaṃ vicāraṃ na sahate, atha vicārāsahatvena nistattvameva /
tatra paramārthataḥ sadādīnāmanyatamadvicāraṃ na sahata iti vipratiṣiddham /
na sahate cenna sadādīnāmanyatamat /
anyatamaccet kathaṃ na vicāraṃ sahate /
atha nistattvaṃ cet kathamanyatamattattvamavyavasthāpya śakyamevaṃ vaktum /
na ca nistattvataiva tattvaṃ bhāvānām /
tāsati hi tattvābhāvaḥ syāt /
so 'pi ca vicāraṃ na sahata ityuktaṃ bhavadbhiḥ /
api cāropitaṃ

niṣedhanīyam /
āropaśca tattvādhiṣṭhāno dṛṣṭo yathā śuktikādiṣu rajatādeḥ /
na cet kiñcidasti tattvaṃ kasya kasminnāropaḥ /
tasmānniṣprapañcaṃ paramārthasadbrahmānirvācyaprapañcātmanāropyate, tacca tattvaṃ vyavasthāpyātāttvikatvena sāṃvyavahārikatvaṃ pramāṇānāṃ bādhakenopapadyata iti yuktamutpaśyāmaḥ //31//


____________________________________________________________________________________________


START BsVBh_2,2.5.32


sarvathānupapatteś ca | BBs_2,2.32 |
vibhajate-kiṃ bahunāuktenayathāyathāgranthator'thataścaayaṃ vaināśikasamaya iti /
granthatastāvatpaśyanātiṣṭhanāmiddhapoṣadhādyasādhupadaprayogaḥ /
arthataśca nairātmyamabhyupetyālayavijñānaṃ samastavāsanādhāramabhyupagacchannakṣaramātmānamabhyupaiti /
evaṃ kṣaṇikatvamabhyupetya 'utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā'iti nityatāmupaitītyādi bahūnnetavyamiti //32//


____________________________________________________________________________________________


START BsVBh_2,2.6.33


naikasminnasaṃbhavāt | BBs_2,2.33 |
nirasto muktakacchānāṃ sugatānāṃ samayaḥ /
vivasanānāṃ samaya idānīṃ nirasyate /
tatsamayamāha saṃkṣepavistarābhyām /
sapta caiṣāṃ padārthāḥ saṃmatā iti /
tatra saṃkṣepamāha--saṃkṣepatastu dvāveva padārthāviti /
bodhātmako jīvo jaḍavargastvajīva iti /
yathāyogaṃ tayorjīvājīvayorimamaparaṃ prapañcamācakṣate /
tamāha--pañcāstikāyā nāmeti /
sarveṣāmapyeṣāmavāntaraprabhedāniti /

jīvāstikāyastridhā--baddho mukto nityasiddhaśceti /
pudgalāstikāyāḥ ṣoḍhā-pṛthivyādīni catvāri bhūtāni sthāraṃ jaṅgamaṃ ceti dharmāstikāyaḥ pravṛttyanumeyo 'dharmāstikāyāḥ sthityanumeyaḥ /
ākāśāstikāyo dvedhā-lokākāśo 'lokākāśaśca /
tatroparyupari sthitānāṃ lokānāmantarvartī lokākāśasteṣāmupari mokṣasthānamalokākāśaḥ /
tatra hi na lokāḥ santi /
tadevaṃ jīvājīvapadārthau pañcadhā prapañcitau /
āstravasaṃvaranirjarāstrayaḥ padārthāḥ

pravṛttilakṣaṇāḥ prapañcyante /
dvidhā pravṛttiḥ samyaṅmithyā ca /
tatra mithyā pravṛttirāsravaḥ /
samyakpravṛttī tu saṃvaranirjarau /
āsrāvayati puruṣaṃ viṣayeṣvitīndriyapravṛttirāsravaḥ /
indriyadvārā hi pauruṣaṃ jyotirviṣayān spṛśadrūpādijñānarūpeṇa pariṇamata iti /
anye tu karmāṇyāsravamāhuḥ /
tāni hi kartāramabhivyāpya sravanti kartāramanugacchantītyāsravaḥ /
seyaṃ mithyāpravṛttiranarthahetutvāt /
saṃvaranirjarau ca samyakpravṛttī /
tatra śamadamādirūpā pravṛttiḥ saṃvaraḥ /
sā hyāsravasrotaso dvāraṃ saṃvṛṇotāti saṃvara ucyate /
nirjarastvanādikālapravṛttikaṣāyakaluṣapuṇyāpuṇyaprahāṇahetustaptaśilārohaṇādiḥ /
sa hi niḥśeṣaṃ puṇyāpuṇyaṃ sukhaduḥkhopabhogena jarayatīti nirjaraḥ /
bandho 'ṣṭavidhaṃ karma /
tatra ghātikarma caturvidham /
tadyathā--jñānāvaraṇīyaṃ darśanāvaraṇīyaṃ mohanīyamantarāyamiti /
tathā catvāryaghātikarmāṇi /
tadyathā--vedanīyaṃ nāmikaṃ gotrikamāyuṣkaṃ ceti /
tatra samyag jñānaṃ na mokṣasādhanaṃ, nahi jñānādvastusiddhiratiprasaṅgāditi viparyayo jñānāvaraṇīyaṃ karmocyate /
ārhatadarśanābhyāsānna mokṣa iti jñānaṃ darśanāvaraṇīyaṃ karma /
bahuṣu vipratiṣiddheṣu tīrthakarairupadarśiteṣu mokṣamārgeṣu viśeṣānavadhāraṇaṃ mohanīyaṃ karma /
mokṣamārgapravṛttānāṃ tadvighnakaraṃ vijñānamantarāyaṃ karma /
tānīmāni śreyohantṛtvāddhātikarmāṇyucyante /
aghātāni karmāṇi, tadyathā vedanīyaṃ karma śuklapudgalavipākahetuḥ, taddhi

bandho 'pi na niḥśreyasaparipanthi tattvajñānāvighātakatvāt /
śuklapudgalārambhakavedanīyakarmānuguṇaṃ nāmikaṃ karma, taddhi śuklapudgalasyādyāvasthāṃ kalalabuddhudādimārabhate /
gotrikamavyākṛtaṃ tato 'pyādyaṃ śaktirūpeṇāvasthitam /
āyuṣkaṃ tvāyuḥ kāyati kathayatyutpādanadvāretyāyuṣkam /
tānyetāni śuklapudgalādyāśrayatvādaghātīni karmāṇi /
tadetat karmāṣṭakaṃ puruṣaṃ badhnātīti bandhaḥ /
vigalitasamastakleśatadvāsanasyānāvaraṇajñānasya sukhaikatānasyātmana upari deśāvasthānaṃ mokṣa

ityeke /
anye tūrdhvagamanaśīlo hi jīvo dharmādharmāstikāyena baddhastadvimokṣādyadūrdhvaṃ gacchatyeva sa mokṣa iti /
ta ete saptapadārthā jīvādayaḥ sahāvāntaraprabhedairapanyastāḥ /
tatrasarvatra cemaṃ saptabhaṅgīnayaṃ nāma nyāyamavatārayanti, syādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, syānnāsti cāvaktavyaśca, syādasti ca nāsti cāvaktavyaśceti /
syācchabdaḥ khalvayaṃ nipātastiṅantapratirūpako 'nekāntadyotī /
yathāhuḥ--'vākyeṣvanekāntadyoti gamyaṃ prativiśeṣaṇam /
syānnipātor'thayogitvāttiṅantapratirūpakaḥ //
'iti /
yadi punarayamanekāntadyotakaḥ syācchabdo na bhavet syādastītivākye syātpadamanarthakaṃ syāt tadidamuktam--'arthayogitvāt'iti /
anaikāntadyotakatve tu syādasti kathañcidastīti syātpadātkathañcidartho 'stītyanenānuktaḥ pratīyata iti nānarthakyam /
tathā ca 'syādvādaḥ sarvathaikāntatyāgātkiṃvṛttacidvidheḥ /
saptabhaṅganayāpekṣoheyādeyaviśeṣakṛt //
'kiṃvṛtte pratyaye khalvayaṃ cinnipātavidhinā sarvathaikāntatyāgāt saptasvekānteṣu yo bhaṅgastatra yo nayastadapekṣaḥ san heyopādeyabhedāya syādvādaḥ kalpate /
tathāhi--yadi vastvastyevetyevaikāntatastat sarvathā sarvadā sarvatra sarvātmanāstyeveti na tadīpsājihāsābhyāṃ kvacit kadācit kathañcit kaścit pravarteta nivarteta vā prāptāprāpaṇīyatvāt, heyahānānupapatteśca /
anaikāntapakṣe tu kvacit kadācit kasyacit kathañcit sattve hānopādāne prekṣāvatāṃ kalpete iti /
tamenaṃ saptabhaṅgīnayaṃ dūṣayati--naikasminnasaṃbhavāt /
vibhajate--na hyekasmindharmaṇi paramārthasati paramārthasatāṃyugapatsattvādīnāṃ dharmāṇāṃ parasparaparihārasvarūpāṇāṃsamāveśaḥ saṃbhavati /
etaduktaṃ bhavati--satyaṃ yadasti

vastutastatsarvathā sarvadā sarvatra sarvātmanā nirvacanīyena rūpeṇāstyeva na nāsti, yathā pratyagātmā /
yattu kvacit kathañcit kadācit kenacidātmanāstītyucyate, yathā prapañcaḥ, tadvyavahārato na tu paramārthataḥ, tasya vicārāsahatvāt /
na ca pratyayamātraṃ vāstavatvaṃ vyavasthāpayati, śuktimarumarīcikādiṣu rajatatoyāderapi vāstavatvaprasaṅgāt /
laukikānāmabādhena tu tadvyavasthāyāṃ dehātmābhimānasyāpyabādhena tāttvikatve sati lokāyatamatāpātena nāstikatvaprasaṅgāt /
paṇḍitarūpāṇāṃ tu dehātmābhimānasya vicārato bādhanaṃ prapañcasyāpyanaikāntasya tulyamiti /
api ca sadasattvayoḥ parasparaviruddhatvena samuccayābhāve vikalpaḥ /
na ca vastuni vikalpaḥ saṃbhavati /
tasmāt sthāṇurvā puruṣo veti jñānavat saptatvapañcatvanirdhāraṇasya phalasya nirdhārayituśca pramātustatkaraṇasya pramāṇasya ca tatprameyasya ca saptatvapañcatvasya sadasattvasaṃśaye sādhu samarthitaṃ tīrthakaratvamṛṣemeṇātmanaḥ /
nirdhāraṇasya caikāntasattve sarvatra nānekāntavāda ityāha--ya ete sapta padārthā iti /
śeṣamatirohitārtham //33//


____________________________________________________________________________________________


START BsVBh_2,2.6.34


evaṃ cātmākārtsnyam | BBs_2,2.34 |
evaṃ ceti cena samuccayaṃ dyotayati /
śarīraparimāṇatve hyātmano 'kṛtsnatvaṃ paricchinnatvam /
tathā cānityatvam /
ye hi paricchinnāste sarve 'nityā yathā ghaṭādayastathā cātmeti /
tadetadāha--yathaikasmindharmiṇīti /
idaṃ cāparamakṛtsnatvena sūtritamityāha--śarīrāṇāṃ cānavasthitaparimāṇatvāditi /
manuṣyakāyaparimāṇo hi jīvo na hastikāyaṃ kṛtsnaṃ vyāptumarhatyalpatvādityātmanaḥ kṛtsnaśarīrāvyāpitvādakārtsnyam, tathā ca na śarīraparimāṇatvamiti /
tathā hastiśīraraṃ parityajya yadā puttikāśarīro bhavati tadā na tatra kṛtsnaḥ puttikāśarīre saṃmīyetetyakārtsnyamātmanaḥ /
sugamamanyat /
codayati--syādetat /
anantāvayava iti /

yathā hi pradīpo ghaṭamahāharmyodaravartī saṃkocavikāśavānevaṃ jīvo 'pi puttikāhastidehayorityarthaḥ /
tadetadvikalpya dūṣayati--teṣāṃ

punaranantānāmiti /
na tāvatpradīpo 'tra nidarśanaṃ bhavitumarhati, anityatvaprasaṅgāt /
viśarāravo hi pradīpāvayavaḥ, pradīpaścāvayavī pratikṣaṇamutpattinirodhadharmā, tasmādanityatvāttasya nāsthiro jīvastadavayavāścābhyupetavyāḥ /
tathā ca vikalpadvayoktaṃ dūṣaṇamiti /
yacca jīvāvayavānāmānantyamuditaṃ tadanupapannataramityāha--api ca śarīramātreti //34//

śaṅkāpūrvaṃ sūtrāntaramavatārayati-atha paryāyeṇeti /
tatrāpyucyate--


____________________________________________________________________________________________


START BsVBh_2,2.6.35


na ca paryāyād apy avirodho vikārādibhyaḥ | BBs_2,2.35 |

karmāṣṭaka
muktaṃ jñānāvaraṇīyādi /
kiṃ cātmano nityatvābhyupagame āgacchatāmapagacchatāṃ

cāvayavānāmiyattānirūpaṇena cātmajñānābhāvānnāpavarga iti bhāvaḥ /
ata evamādidoṣaprasaṅgāditi /
ādigrahaṇasūcitaṃ doṣaṃ brūmaḥ /
kiṃ caite jīvāvayavāḥ pratyekaṃ vā cetayeran samūho vā /
teṣāṃ pratyekaṃ caitanye bahūnāṃ cetanānāmekābhiprāyatvaniyamābhāvāt kadācidviruddhadikkriyatvena śarīramunmathyeta /
samūhacaitanye tu hastiśarīrasya puttikāśarīratve dvitrāvayavaśeṣo jīvo na cetayet /
vigalitabahusamūhitayā samūhasyābhāvātputtikāśarīre iti /
athaveti /
pūrvasūtraprasañjitāyāṃ jīvānityatāyāṃ bauddhavatsaṃtānanityatāmāśaṅkyedaṃ sūtram--'na ca paryāyādapyavirodho vikārādibhyaḥ' /
na ca paryāyāt parimāṇānavasthāne 'pi saṃtānābhyupagamenātmano nityatvādavirodho bandhamokṣayoḥ /
kutaḥ /
pariṇāmādibhyo doṣebhyaḥ /
saṃtānasya vastutve pariṇāmastataścarmavadanityatvādidoṣaprasaṅgaḥ /
avastutve cādigrahaṇasūcito nairātmyāpattidoṣaprasaṅga iti /
visico vivasanāḥ //35//


____________________________________________________________________________________________


START BsVBh_2,2.6.36


antyāvasthiteś cobhayanityatvād aviśeṣaḥ | BBs_2,2.36 |
evaṃ hi mokṣāvasthābhāvi jīvaparimāṇaṃ nityaṃ bhavet,

yadyabhūtvā na bhavet /
abhūtvā bhāvināmanityatvādghaṭādīnām /
kathaṃ cābhūtvā na bhavedyadi prāgapyāsīt /
na ca parimāṇāntarāvarodhe 'pūrvaṃ bhavitumarhati /
tasmādantyameva parimāṇaṃ pūrvamapyāsīdityabhedaḥ /
tathā caikaśarīraparimāṇataiva syānnopacitāpacitaśarīraprāptiḥ śarīraparimāṇatvābhyupagamavyāghātāditi /
atra cobhayoḥ parimāṇayornityatvaprasaṅgāditi yojanā /
ekaśarīraparimāṇataiveti ca dīpyam /
dvitīye tu vyākhyāne ubhayoravasthayoriti yojanā /
ekaśarīraparimāṇatā na dīpyā, kintvekaparimāṇatāmātramaṇurmahān veti vivekaḥ //36//


____________________________________________________________________________________________


START BsVBh_2,2.7.37


patyur asāmañjasyāt | BBs_2,2.37 |
aviśeṣeṇeśvarakāraṇavādo 'nena niṣidhyata iti bhramanivṛttyarthamāha--kevaleti /
sāṃkhyayogavyapāśrayā hiraṇyagarbhapatañjaliprabhṛtayaḥ /
pradhānamuktam /
dṛkśaktiḥpuruṣaḥpratyayānupaśyaḥ /
sa ca nānākleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ pradhānapuruṣābhyāmanyaḥ /
māheśvarāścatvāraḥ--śaivāḥ, pāśupatāḥ, kāruṇikasiddhāntinaḥ, kāpālikāśceti /
catvāro 'pyamī maheśvarapraṇītasiddhāntānuyāyitayā māheśvarāḥ /
kāraṇamīśvaraḥ /
kāryaṃ pradhānikaṃ mahadādi /
yogo 'pyoṅkārādidhyānadāraṇādiḥ /
vidhistriṣavaṇasnānādirgūḍhacaryāvasānaḥ, duḥkhānto mokṣaḥ /
paśava ātmānasteṣāṃ pāśo bandhanaṃ tadvimokṣo duḥkhāntaḥ /
eṣa teṣāmabhisaṃdhiḥ--cetanasya khalvadhiṣṭhātuḥ kumbhakārādeḥ kumbhādikārye nimittakāraṇatvamātraṃ na tūpādānatvamapi /
tasmādihāpīśvaro 'dhiṣṭhāta jagatkāraṇānāṃ nimittameva, na tūpādānamapyekasyādhiṣṭhātṛtvādhiṣṭheyatvavirodhāditi prāptam /
evaṃ prāpte 'bhidhīyate--patyurasāmañjasyāt iti /
idamatrākūtam---īśvarasyanimittakāraṇatvamātramāgamādvocyeta pramāṇāntarādvā pramāṇāntaramapyanumānamarthāpattirvā /
na tāvadāgamāt, tasya nimittopādānakāraṇatvapratipādanaparatvādityasakṛdāveditam /
tasmādanenāsminnarthe

pramāṇāntaramāstheyam /
tatrānumānaṃ tāvanna saṃbhavati /
taddhi dṛṣṭyanusāreṇa pravartate tadanusāreṇa cāsāmañjasyam /
tadāha--hīnamadhyameti /
etaduktaṃ bhavati--āgamādīśvarasiddhau na dṛṣṭamanusartavyam /
na hi svargāpūrvadevatādiṣvāgamādavagamyamāneṣu kiñcidasti dṛṣṭam /
nahyāgamo dṛṣṭasādharmyātpravartate /
tena śrutasiddyarthamadṛṣṭāni dṛṣṭaviparītasvabhāvāni subahūnyapi kalpyamānāni na lohagandhitāmāvahanti pramāṇavattvāt /
yastu tatra kathañciddṛṣṭānusāraḥ kriyate sa suhṛdbhāvamātreṇa /
āgamānapekṣitamanumānaṃ tu dṛṣṭasādharmyeṇa pravartamānaṃ dṛṣṭaviparyaye tuṣādapi bibhetitarāmiti /
prāṇikarmāpekṣitatvādadoṣa iti cet /
na /

kutaḥ /
karmeśvarayormithaḥ pravartyapravartayitṛtva itaretarāśrayatvadoṣaprasaṅgāt /
ayamarthaḥ--yadīśvaraḥ karuṇāparādhīno vītarāgastataḥ praṇinaḥ kapūye karmaṇi na pravartayet, taccotpannamapi nādhitiṣṭhet, tāvanmātreṇa prāṇināṃ duḥkhānutpādāt /
na hīśvarādhīnā janāḥ svātantryeṇa kapūyaṃ karma kartumarhanti /
tadanadhiṣṭhitaṃ vā kapūyaṃ karma phalaṃ prasotumutsahate /
tasmātsvatantro 'pīśvaraḥ karmabhiḥ pravartyata iti dṛṣṭaviparītaṃ kalpanīyam /
tathācāyamaparo gaṇḍasyopari sphoṭa itaretarāśrayaḥ prasajyeta, karmaṇeśvaraḥ pravartanīya īśvareṇa ca karmeti /
śaṅkate--nānāditvāditi cet /
pūrvakarmaṇeśvaraḥ saṃpratitane karmaṇi pravartyate teneśvareṇa saṃpratitanaṃ karma svakārye pravartyeta iti /
nirākaroti--na vartamānakālavaditi /
atha pūrvaṃ karma kathamīśvarāpravartitamīśvarapravartanalakṣaṇaṃ kāryaṃ karoti /
tatrāpi pravartitamīśvareṇa pūrvatanakarmapravartitenetyevamandhaparamparādoṣaḥ /
cakṣuṣmatā hyandho nīyate nāndhāntareṇa /
tathehāpi dvāvapi pravartyāviti kaḥ kaṃ pravartayedityarthaḥ /
apica naiyāyikānāmīśvarasya nirdeṣatvaṃ

svasamayaviruddhamityāha--apiceti /

asmākaṃ tu nāyaṃ samaya iti bhāvaḥ /
nanu kāruṇyādapi pravartamāno jano dṛśyate /
na ca kāruṇyaṃ doṣa ityata āha--svārthaprayukta eva ceti /
kāruṇye hi satyasya duḥkhaṃ bhavati tena tatprahāṇāya pravartata iti kāruṇikā api svārthaprayuktā eva pravartanta iti /
nanu svārthaprayukta eva pravartatāmevamapi ko doṣa ityata āha--svārthavatvādīśvarasyeti /
arthitvādityarthaḥ /
puruṣasya caudāsīnyābhyupagamānnavāstavī pravṛttiriti //37//

aparamapi dṛṣṭānusāreṇa dūṣaṇamāha--


____________________________________________________________________________________________


START BsVBh_2,2.7.38


saṃbandhānupapatteś ca | BBs_2,2.38 |
dṛṣṭo hi sāvayavānāmasarvagatānāṃ ca saṃyogaḥ /
aprāptipūrvikā hi prāptiḥ saṃyogo na sarvagatānāṃ saṃbhavatyaprāpterabhāvānniravayavatvācca /
avyāpyavṛttitā hi saṃyogasya svabhāvaḥ /
na ca niravayaveṣvavyāpyavṛttitā saṃyogasya saṃbhavatītyuktam /
tasmādavyāpyavṛttitāyāḥ saṃyogasya vyāpikāyā nivṛttestadvyāpyasya saṃyogasya vinivṛttiriti bhāvaḥ /
nāpi samavāyalakṣaṇaḥ /
sa hyayutasiddhānāmādhārādheyabhūtānāmihapratyayahetuḥ saṃbandha ityabhyupeyate /
na ca pradhānapuruṣeśvarāṇāṃ mitho 'styādhārādheyabhāva ityarthaḥ /
nāpi yogyatālakṣaṇaḥ kāryagamyasaṃbandha ityāha--nāpyanya iti /
nahi pradhānasya mahadahaṅkārādikāraṇatvamadyāpi siddhamiti /
śaṅkate--brahmavādina iti /
nirākaroti-na /
kutaḥ /
tasyamate 'nirvacanīyatādātmyalakṣaṇasaṃbandhopapatteḥ /
apiceti /

āgamo hi pravṛtti prati na dṛṣṭāntamapekṣata ityadṛṣṭapūrve tadviruddhe ca pravartituṃ samarthaḥ /
anumānaṃ tu dṛṣṭānusāri naivaṃvidhe pravartitumarhatīti /
śaṅkate--parasyāpīti /
pariharati-neti /
asmākaṃ tvīśvarāgamayoranāditvādīśvarayonitve 'pyāgamasya na virodha iti bhāvaḥ //38//


____________________________________________________________________________________________


START BsVBh_2,2.7.39


adhiṣṭhānānupapatteśca | BBs_2,2.39 |
yathādarśanamanumānaṃ pravartate nālaukikārthaviṣayamitīhāpi na prasmartavyam /
sugamamanyat //39//


____________________________________________________________________________________________


START BsVBh_2,2.7.40


karaṇavaccenna bhogādibhyaḥ | BBs_2,2.40 |
rūpādihīnamiti /

anudbhūtarūpamityarthaḥ /

rūpādihīnakaraṇādhiṣṭhānaṃ hi puruṣasya svabhogādāveva dṛṣṭaṃ nānyatra /
nahi bāhyaṃ kuṭhārādyaparidṛṣṭaṃ vyāpārayan kaścidupalabhyate /
tasmādrūpādihīnaṃ karaṇaṃ vyāpārayata īśvarasya bhogādiprasaktiḥ tathā cānīśvaratvamiti bhāvaḥ /
kalpāntaramāha--anyatheti /
pūrvamadhiṣṭhitiradhiṣṭhānamidānīṃ tu adhiṣṭhānaṃ bhogāyatanaṃ śarīramuktam /
tathā bhogādiprasaṅgenānīśvaratvaṃ pūrvamāpāditam /
saṃprati tu śarīritvena bhogādiprasaṅgādanīśvaratvamuktamiti viśeṣaḥ //40//


____________________________________________________________________________________________


START BsVBh_2,2.7.41


antavattvam asarvajñatā vā | BBs_2,2.41 |
api ca sarvatrānumānaṃ pramāṇayataḥ pradhānapuruṣeśvarāṇāmapi saṃkhyābhedavattvamantavattvaṃ ca dravyatvāt saṃkhyānyatve sati prameyatvādvānumātavyaṃ, tataścāntavattvamasarvajñatā vā /
asmākaṃ tvāgamagamyer'the tadbādhitaviṣayatayā nānumānaṃ prabhavatīti bhāvaḥ /
svarūpaparimāṇamapi yasya yādṛśamaṇu mahat paramamahaddīrghaṃ hrasvaṃ ceti /
atha mā bhūdeṣa doṣa ityuttaro vikalpaḥ /
yasyānto 'sti tasyāntavattvāgrahaṇamasarvajñatāmāpādayet /
yasya tvanta eva nāsti tasya tadagrahaṇaṃ nāsarvajñatāmāvahati /
nahi śaśaviṣāṇādyajñānādajño bhavatīti bhāvaḥ /
pariharati--tata iti /
āgamānapekṣasyānumānameṣāmantavattvamavagamayatītyuktam //41//


____________________________________________________________________________________________


START BsVBh_2,2.8.42


utpattyasaṃbhavāt | BBs_2,2.42 |
anyatra vedāvisaṃvādādyatrāṃśe visaṃvādaḥ sa nirasyate /
tamaṃśamāha--yatpunaridamucyate vāsudevātsaṃkarṣaṇo jīvaiti /
jīvasya kāraṇavatve satyanityatvam, anityatveparalokino 'bhāvātparalokābhāvaḥ, tataśca svarganarakāpavargābhāvāpatternāstikyamityarthaḥ /
anupapannā ca jīvasyotpattirityāha--pratiṣedhiṣyati ceti //42//


____________________________________________________________________________________________


START BsVBh_2,2.8.43


na ca kartuḥ karaṇam | BBs_2,2.43 |
yadyapyanekaśilpaparyavadātaḥ paraśuṃ kṛtvā tena palāśaṃ chinatti,
yadyapi ca prayatnenendriyārthātmamanaḥ saṃnikarṣalakṣaṇaṃ jñānakaraṇamupādāyātmārthaṃ vijānāti, tathāpi saṃkarṣaṇo 'karaṇaḥ kathaṃ pradyumnākhyaṃ manaḥ karaṇaṃ kuryāt /
akaraṇasya vā karaṇanirmāṇasāmarthye kṛtaṃ karaṇanirmāṇena /
akaraṇādeva nikhilakāryasiddheriti bhāvaḥ //43//


____________________________________________________________________________________________


START BsVBh_2,2.8.44


vijñānādibhāve vā tadapratiṣedhaḥ | BBs_2,2.44 |
vāsudevā evaite
saṃkarṣamādayo nirdeṣāavidyādidoṣarahitāḥ /
niradhiṣṭhānānirūpādānāḥ /
ata evaniravadyāanityatvādidoṣarahitāḥ /
tasmādutpattyasaṃbhavo 'nuguṇatvānna doṣa ityarthaḥ /
atrocyate--evamapīti /
mā bhūdabhyupagamena doṣaḥ, prakārāntareṇa svayameva doṣaḥ /
praśnapūrvaṃ prakārāntaramāha-katham /
yadi tāvaditi /

na tāvadete parasparaṃ bhinnā īśvarāḥ parasparavyāhatecchā bhavitumarhanti /
vyāhatakāmatve ca kāryānutpādāt /
avyāhatakāmatve vā pratyekamīśvaratve ekenaiveśanāyāḥ kṛtatvādānarthakyamitareṣām /
saṃbhūya ceśanāyāṃ pariśuddho na kaściddīśvaraḥ syāt, siddhāntahāniśca /
bhagavānevaiko vāsudevaḥ paramārthatattvamityabhyupagamāt /
tasmātkalpāntaramāstheyam /
tatra cotpattyasaṃbhavo doṣa ityāśayavān kalpāntaramupanyasyotpattyasaṃbhavenāpākaroti--athāyamabhiprāya iti /
sugamamanyat //44//



____________________________________________________________________________________________


START BsVBh_2,2.8.45


vipratiṣedhāc ca | BBs_2,2.45 |
guṇibhyaḥ khalvātmabhyo jñānādīn guṇān bhedenoktvā punarabhedaṃ brūte--ātmāna evaite bhagavanto vāsudevā iti /
ādigrahaṇena pradyumnāniruddhayormano 'haṅkāralakṣaṇatayātmano bhedamabhidhāyātmana evaita iti tadviruddhābhedābhidhānamaparaṃ saṃgṛhītam /
vedavipratiṣedho vyākhyātaḥ //45//

iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //2 //


iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥpādaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________



dvidīyādhyāye tṛtīyaḥ pādaḥ /



____________________________________________________________________________________________


START BsVBh_2,3.1.1

na viyadaśruteḥ | BBs_2,3.1 |
pūrvaṃ pramāṇāntaravirodhaḥ śruternirākṛtaḥ /
saṃprati tu śrutīnāmeva parasparavirodho nirākriyate /
tatra sṛṣṭiśrutīnāṃ parasparavirodhamāha-vedānteṣu tatra tatreti /
śrutivipratiṣedhācca parapakṣāṇāmanapekṣitatvaṃ sthāpitaṃ tadvatsvapakṣasya śrutivipratiṣedhāditi /
tadarthanirmalatvamarthābhāsavinivṛttyārthatattvapratipādanam /
tasya phalaṃ svapakṣasya jagato brahmakāraṇatvasyānapekṣatvāśaṅkānivṛttiḥ /
iha hi pūrvapakṣe śrutīnāṃ mitho virodhaḥ pratipādyate, siddhānte tvavirodhaḥ /
tatra siddhāntyekadeśinovacanaṃ 'na viyadaśruteḥ'iti /
tasyābhisaṃdhiḥ-yadyapi taittirīyake viyadutpattiśrutirasti tathāpi tasyāḥ pramāṇāntaravirodhādbahuśrutivirodhācca gauṇatvam /
tathāca viyato nityatvāttejaḥpramukha eva sargaḥ, tathāca na virodhaḥ śrutīnāmiti /
tadidamuktam-prathamaṃ tāvadākāśamāśritya cintyate kimasyākāśasyotpattirastyuta nāstīti /
yadi nāsti na śrutivirodhāśaṅkā /
athāsti tataḥ śrutivirodha iti tatparihārāya prayatnāntaramāstheyamityarthaḥ //1//



____________________________________________________________________________________________


START BsVBh_2,3.1.2

tatra pūrvapakṣasūtram-

asti tu | BBs_2,3.2 |

taittirīye hi sargaprakaraṇe kevalasyākāśasyaiva prathamaḥ sargaḥ śrūyate /
chāndogye ca kevalasya tejasaḥ prathamaḥ sargaḥ /
naca śrutyantarānurodhenāsahāyasyādhigatasyāpi sasahāyatākalpanaṃ yuktamasahāyatvāvagamavirodhāt /
śrutasiddhyarthaṃ khalvaśrutaṃ kalpyate na tu tadvighātāya, vihanyate cāsahāyatvaṃ śrutaṃ kalpitena sasahāyatvena /
naca parasparānapekṣāṇāṃ vrīhiyavavadvikalpaḥ /
anuṣṭhānaṃ hi vikalpyate na vastu /
nahi sthāṇupuruṣavikalpo vastuni pratiṣṭhāṃ labhate /
naca sargabhedena vyavasthopapadyate, sāṃpratikasargavadbhūtapūrvasyāpi tathātvāt /
na khalviha sarge kṣīrāddadhi jāyate sargāntare tu dadhnaḥ kṣīramiti bhavati /
tasmātsargaśrutayaḥ parasparavirodhinyo nāsminnarthe pramāṇaṃ bhavitumarhantīti pūrvaḥ pakṣaḥ //2//



____________________________________________________________________________________________


START BsVBh_2,3.1.3

siddhāntyekadeśī sūtreṇa svābhiprāyamāviṣkaroti-

gauṇyasaṃbhavāt | BBs_2,3.3 |

pramāṇāntaravirodhena bahuśrutyantaravirodhena cākāśotpattyasaṃbhavādgauṇyeṣākāśotpattiśrutirityavirodha ityarthaḥ /
pramāṇāntaravirodhamāha-na hyākāśasyeti /
samavāyyasamavāyinimittakāraṇebhyo hi kāryasyotpattirniyatā tadabhāve na bhavitumarhati dhūma iva dhūmadhvajābhāve /
tasmātsadakāraṇamākāśaṃ nityamiti /
apica ya utpadyante teṣāṃ prāgutpatteranubhavārthakriye nopalabhyte utpannasya ca dṛśyete, yathā tejaḥprabhṛtīnām /
na cākāśasya tādṛśo viśeṣa utpādānutpādayorasti, tasmānnotpadyata ityāha-utpattimatāṃ ceti /
prakāśanaṃ prakāśo ghaṭapaṭādigocaraḥ /
pṛthivyādivaidharmyācceti /
ādigrahaṇena dravyatve satyasparśavattvādātmavannityamākāśamiti gṛhītam /
āraṇyānākāśeṣviti /
vede 'pyekasyākāśasyaupādhikaṃ bahutvam //3//



____________________________________________________________________________________________


START BsVBh_2,3.1.4

tadevaṃ pramāṇāntaravirodhena gauṇatvamuktvā śrutyantaravirodhenāpi gauṇatvamāha-

śabdācca | BBs_2,3.4 |

sugamam //4//



____________________________________________________________________________________________


START BsVBh_2,3.1.5

syāc caikasya brahmaśabdavat | BBs_2,3.5 |

padasyānuṣaṅgo na padārthasya /
taddhi kvacinmukhyaṃ kvacidaupacārikaṃ saṃbhavāsaṃbhavābhyāmityavirodhaḥ /
codyadvayaṃ karoti-kathamiti /
prathamaṃ codyaṃ pariharati-ekameveti tāvaditi /
kulaṅ
gṛham /
amatrāṇi /
pātrāṇi ghaṭaśarāvādīni /
āpekṣikamavadhāraṇaṃ na sarvaviṣayamityarthaḥ /
upapattyantaramāha-naca nabhasāpīti /
apirabhyupagame /
yadi sarvāpekṣaṃ tathāpyadoṣa ityarthaḥ /
naca prāgutpatteḥ /
jagata iti śeṣaḥ /
dvitīyaṃ codyamapākaroti-ata eva ca brahmavijñāneneti /
lakṣaṇānyatvābhāvenākāśasya brahmaṇo 'nanyatvāditi /
api cāvyatiriktadeśakālamākāśaṃ brahmaṇā ca brahmakāryaiśca tadabhinnasvabhāvairataḥ kṣīrakumbhaprakṣiptakatipayapayobinduvadbrahmaṇi tatkārye ca vijñāte nabho viditaṃ bhavatītyāha-api ca sarvaṃ kāryamutpadyamānamiti //5//



____________________________________________________________________________________________


START BsVBh_2,3.1.6

evaṃ siddhāntaikadeśamite prāpta idamāha-

pratijñāhāniravyatirekacchabdebhyaḥ | BBs_2,3.6 |

brahmavivartātmatayājagatastadvikārasya vastuto brahmaṇābhede brahmaṇi jñāte jñānamupapadyate /
nahi jagattattvaṃ brahmaṇo 'nyat /
tasmādākāśamapi tadvivartatayā tadvikāraḥ sattajjñānena jñātaṃ bhavati nānyathā /
avikāratve tu tatastattvāntaraṃ na brahmaṇi vidite viditaṃ bhavati /
bhinnayostu lakṣaṇānyatvābhāve 'pi deśakālābhede 'pi nānyatarajñānenānyatarajñānaṃ bhavati /
nahi kṣīrasya pūrṇakumbhe kṣīre gṛhyamāṇe satsvapi pāthobinduṣu pāthastattvaṃ prati jñātatvamasti vijñāne /
tasmānna te kṣīre vidite viditā iti pratijñādṛṣṭāntapracayānuparodhāya viyata utpattirakāmenābhyupeyeti /
tadevaṃ siddhāntaikadeśini dūṣitepūrvapakṣī svapakṣe viśeṣamāha-satyaṃ darśitam /
ata evaviruddhaṃ tu taditi /
siddhāntasāramāha-naiṣa doṣaḥ /
tejaḥ-sargasya taittirīyaka iti /
śrutyoranyathopapadyamānānyathānupapadyamānayoranyathānupapadyamānā balavatī taittirīyakaśrutiḥ /
chāndogyaśrutiścānyathopapadyamānā durbalā /
nanvasahāyaṃ tejaḥ prathamamavagamyamānaṃ sasahāyatvena virudhyata ityuktamata āha-nahīyaṃ śrutistejojanipradhāneti /
sargasaṃsargaḥ śrauto bhedastvārthaḥ /
sa ca śrutyantareṇa virodhinā bādhyate, jaghanyatvāt /
naca tejaḥ pramukhasargasaṃsargavadasahāyatvamapyasya śrautaṃ, kintu vyatirekalabhyam /
naca śrutena tadapavādabādhane śrutasya tejaḥsargasyānupapattiḥ, tadidamuktam-'tejojanipradhānā'iti /
syādetat /
yadyekaṃ vākyamanekārtha na bhavatyekasya vyāpāradvayāsaṃbhavāt, hanta bhoḥ kathamekasya sraṣṭuranekavyāpāratvamaviruddhamityata āha-sraṣṭā tveko 'pīti /
vṛddaprayogādhīnāvadhāraṇaṃ śabdasāmarthyam /
nacānāvṛttasya śabdasya kramākramābhyāmanekatrārthe vyāpāro dṛṣṭaḥ /
dṛṣṭaṃ tu kramākramābhyāmekasyāpi karturanekavyāpāratvamityarthaḥ /
nacāsminnartha ekasya vākyasya vyāpāro 'pi tu bhinnānāṃ vākyānāmityāha-nacāsmābhiriti /
sugamam /
codayati-nanu śamavidhānārthamiti /
yatparaḥ śabdaḥ sa śabdārthaḥ /
na caiṣa sṛṣṭiparo 'pi tu śamapara ityarthaḥ /
paraharati-nahi tejaḥprāthamyānurodheneti /
guṇatvādārthatvācca kramasya śrutapradhānapadārthavirodhāttattyāgo 'yukta ityarthaḥ /
siṃhāvalokitanyāyena viyadanutpattivādinaṃ pratyāha-apica chāndogya iti /
yatpunaranyathā pratijñopapādanaṃ kṛtaṃ, taddūṣayati-yaccoktamiti /
dṛṣṭāntānurūpatvāddārṣṭāntikasya, tasya ca prakṛtivikārarūpatvāddārṣṭāntikasyāpi tathābhāvaḥ /
apica bhrāntimūlaṃ caitadvacanam 'ekamevādvitīyam'iti toye kṣīrabuddhivat /
aupacārikaṃ vā siṃho māṇavaka itivat /
tatra na tāvadbhrāntamityāha-kṣīrodakanyāyeneti /
bhrāntervipralambhābhiprāyasya ca puruṣadharmatvādapauruṣeye tadasaṃbhava ityarthaḥ /
nāpyaupacārikamityāha-sāvadhāraṇā ceyamiti /
kāmamupacārādastvekatvam, avadhāraṇādvitīyapade nopapadyete /
nahi māṇavake siṃhatvamupacarya na siṃhādanyo 'sti manāgapi māṇavaka iti vadanti laukikāḥ /
tasmādbrahmatvamaikāntikaṃ jagato vivakṣitaṃ śrutyā na tvaupacārikam /
abhyāse hi bhūyastvamarthasya bhavati natvalpatvamapi prāgevaupacārikamityarthaḥ /
naca svakāryāpekṣayeti /
niḥśeṣavacanaḥ svarasataḥ sarvaśabdo nāsati śrutyantaravirodhe ekadeśavaviṣayo yujyata ityarthaḥ //6//



____________________________________________________________________________________________


START BsVBh_2,3.1.7

ākāśasyotpattau pramāṇāntaravirodhamuktamanubhāṣya tasya pramāṇāntarasya pramāṇāntaravirodhenāpramāṇabhūtasya na gauṇatvāpādanasāmarthyamata āha-

yāvadvikāraṃ tu vibhāgo lokavat | BBs_2,3.7 |

so 'yaṃ prayogaḥ-ākāśadikklāmanaḥparamāṇavo vikārāḥ, ātmanyatve sati vibhaktatvāt, ghaṭaśarāvodañcanādivaditi /
sarvaṃ kāryaṃ nirātmakamiti /
nirūpādānaṃ syādityarthaḥ /
śūnyavādaśca nirākṛtaḥ svayameva śrutyopanyasya 'kathamasataḥ sajjāyeta'iti /
upapāditaṃ ca tannirākaraṇamadhastāditi /
ātmatvādevātmanaḥ pratyagātmano nirākaraṇāśaṅkānupapattiḥ /
etaduktaṃ bhavati-sopādānaṃ cetkāryaṃ tata ātmaivopānatvena śruterupādānāntarakalpanānupapatteriti /
syādetat /
astvātmopādānamasya jagataḥ, tasya tūpādānāntaramaśrūyamāṇamapyanyadbhaviṣyatītyata āha-nahyātmāgantukaḥ kasyacit upādānāntarasyopādeyaḥ /
kutaḥ /
svayaṃsiddhatvāt /
sattā vā prakāśo vāsya svayaṃsiddhī /
tatra prakāśātmikāyāḥ siddhestāvadanāgantukatvamāha-nahyātmātmana iti /
upapāditametadyathā saṃśayaviparyāsapārokṣyānāspadatvātkadāpi nātmā parādhīnaprakāśaḥ, tadadhīnaprakāśāstu pramāṇādayaḥ /
ata eva śrutiḥ-'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'iti /
nacedṛśasya nirākāraṇaṃ saṃbhavatīti /
nirākaraṇamapi hi tadadhīnātmalābhaṃ tadviruddhaṃ nodetumarhatītyarthaḥ /
sattāyā anāgantukatvamasyāha-tathāhamevedānīṃ jānāmīti /
pramāpramāṇaprameyāṇāṃ vartamānātītānāgatatve 'pi pramātuḥ sadā vartamānatvenānubhavādapracyutasvabhāvasya nāgantukaṃ sattvam /
traikālyāvacchedena hyāgantukatvaṃ vyāptaṃ, tatpramātuḥ sadāvartamānādvyāvartamānamāgantukatvaṃ svavyāpyamādāya nivartata iti /
anyathābhavatyapi jñātavya iti /
prakṛtipratyayābhyāṃ jñānajñeyayoranyathābhāvo darśitaḥ /
nanu jīvataḥ pramāturmā bhūdanyathābhāvo mṛtasya tu bhaviṣyatītyata āha-tathā bhasmībhavatyapīti /
yatkhalu satsvabhāvamanubhavasiddhaṃ tasyānirvacanīyatvamanyato bādhakādavasātavyam /
bādhakaṃ ca ghaṭādīnāṃ svabhāvādvicalanaṃ pramāṇopanītam /
yasya tu na tadasyātmano na tasya tatkalpanaṃ yuktam, abādhitānubhavasiddhasya satsvabhāvasyānirvacanīyatvakalpanāpramāṇābhāvāt /
tadidamuktam-na saṃbhāvayituṃ śakyamiti /
tadanena prabandhena pratyanumānenākāśānutpattyanumānaṃ tūṣayitvānaikāntikatvenāpi dūṣayati-yattūktaṃ samānajātīyamiti /
nāpyanekamevopādānamupādeyamārabhate /
yatra hi kṣīraṃ dadhibhāvena pariṇamate tatra nāvayavānāmanekeṣāmupādanatvamabhyupagantavyaṃ kintūpāttameva kṣīramekamupādeyadadhibhāvena pariṇamate /
yathā niravayavaparamāṇuvādināṅkṣīraparamāṇurdadhiparamāṇubhāveneti /
śeṣamatirohitārtham //7//



____________________________________________________________________________________________


START BsVBh_2,3.2.8

etena mātariśvā vyākhyātaḥ | BBs_2,3.8 |

yadyabhyāse bhūyastvamarthasya bhavati nālpatvaṃ dūrata evopacaritatvaṃ, hanta bhoḥ pavanasya nityatvaprasaṅgaḥ /
'vāyuścāntarikṣametadamṛtam'iti dvayoramṛtatvamuktvā punaḥ pavanasya viśeṣeṇāha-saiṣānastamitā devatā yadvāyuriti /
tasmādabhyāsānnāpekṣikaṃ vāyoramṛtatvamapi tvautpattikameveti prāptam /
tadidamuktaṃ bhāṣyakṛtā-astamayapratiṣedhādamṛtatvādiśravaṇācceti /
cena samuccayārthenābhyāso darśitaḥ /
evaṃ prāpta ucyate-ekavijñānena sarvavijñānapratijñānāt, pratijñāvākyārthasya prādhānyāt, tadupapādanārthatvācca vākyāntarāṇāṃ, teṣāmapi cādvaitapratipādakānāṃ mātariśvotpattikramapratipādakānāṃ bahulamupalabdheḥ, mukhyabhūyastvābhyāmamūṣāṃ śrutīnāṃ balīyastvāt, etadanurodhenāmṛtatvāstamayapratiṣedhāvāpekṣikatvena netavyāviti /
bhūyasīḥ śrutīrapekṣya dve api śrutī śabdamātramukte //8//



____________________________________________________________________________________________


START BsVBh_2,3.3.9

asaṃbhavastu sato 'nupapatteḥ | BBs_2,3.9 |

nanu 'na cāsya kaścijjanitā'ityātmanaḥ sato 'kāraṇatvaśruteḥ kathamutpattyāśaṅkā /
naca vacanamadṛṣṭvā pūrvaḥ pakṣaḥ iti yuktam, adhītavedasya brahmajijñāsādhikārādarśanānupapatterata āha-viyatpavanayoriti /
yathāhi viyatpavanayoramṛtatvānastamayatvaśrutī śrutyantaravirodhādāpekṣikatvena nīte /

evamakāraṇatvaśrutirātmano 'gnivisphuliṅgadṛṣṭāntaśrutivirodhātpramāṇāntaravirodhāccāpekṣikatvena vyākhyātavyā /
na cātmanaḥ kāraṇavattve 'navasthā lohagandhitāmāvahatyanāditvāt kāryakāraṇaparamparāyā iti bhāvaḥ /
tathā vikārebhya iti /
pramāṇāntaravirodho darśitaḥ /
evaṃ prāpta ucyate-sadekasvabhāvasyotpattyasaṃbhavaḥ /
kutaḥanupapatteḥ /
sadekasvabhāvaṃ hi brahma śrūyate tadasati bādhake nānyathayitavyam /
uktametadvikārāḥ sattvenānubhūtā api katipayakālakalātikrame vinaśyanto dṛśyanta ityanirvacanīyāstraikālyāvacchedāditi /
na cātmā tādṛśastasya śruteranubhāvādvā vartamānaikasvabhāvatvaina prasiddhestadidamāha-sanmātraṃ hi brahmeti /
etaduktaṃ bhavati-yatsvabhāvādvicalati tadanirvacanīyaṃ nirvacanīyopādānaṃ yuktaṃ, na tu viparyayaḥ /
yathā rajjūpādānaḥ sarpo na tu sarpopādānā rajjuriti /
yayostu svabhāvādapracyutistayornirvacanīyayornopādeyopādānabhāvaḥ, yathā rajjuśuktikayoriti /
naca niradhiṣṭhāno vibhrama ityāha-nāpyasata iti /
naca niradhiṣṭhānabhramaparaṃparānāditetyāha-mūlaprakṛtyanabhyupagame 'navasthāprasaṅgāditi /
pāramārthiko hi kāryakāraṇabhāvo 'nādirnānavasthayā duṣyati. samāropastu vikārasya na samāropitopādāna ityupapāditaṃ mādhyamikamataniṣedhādhikāre, tadatra na prasmartavyam /
tasmānnāsadadhiṣṭhānavibhramasamarthanānāditvenocitetyarthaḥ /
agnivisphuliṅgaśrutiścaupādikarūpāpekṣayā netavyā /
śeṣamatirohitārtham /
ye tu guṇadikkālotpattiviṣayamidamadhikaraṇaṃ varṇayāñcakrustaiḥ 'sato 'nupapatteḥ'iti kleśena vyākhyeyam /
avirodhasamarthanaprastāve cāsya saṃgatirvaktavyā /
abādivaddikkālādīnāmutpattipratipādakavākyasyānavagamāt /
tadāstāṃ tāvat //9//



____________________________________________________________________________________________


START BsVBh_2,3.4.10

tejo 'tas tathā hy āha | BBs_2,3.10 |

yadyapi 'vāyoragniḥ'ityapādānapañcamī 'kārakavibhaktirupapadavibhakterbalīyasī'iti neyamānantaryaparā yuktā, tathāpi bahuśrutivirodhena durbalāpyupapadavibhaktirevātrocitā /
tataścānantaryadarśanapareyaṃ vāyoragniriti śrutiḥ /
naca sākṣādbrahmajatvasaṃbhave tadvaṃśyatvena tajjatvaṃ paraṃparayāśrayituṃ yuktam /
vājapeyasya paśuyūpavaditi prāptam /
evaṃ prāpte ucyate-yuktaṃ paśuyāgavājapeyoraṅgāṅginornānātvāttatra sākṣādvājapeyāsaṃbandhe kleśena paraṃparāśrayaṇam /
iha tu vāyorbrahmavikārasyāpi brahmaṇo vastuto 'nanyatvādvayūpādānatve sākṣādeva brahmopādānatvopapatteḥ kārakavibhakterbalīyastvānurodhenobhayathopapadyamānāḥ śrutayaḥ kāṃsyabhojinyāyena niyamyanta iti yuktamiti rāddhāntaḥ /
'pāramparyajatve 'pi'iti bhedakalpanābhiprāyaṃ yataḥ pāramārthikābhedamāha-vāyubhāvāpannaṃ brahmeti /
yathā tasyāḥ śṛtam
iti tu dṛṣṭāntaḥ paramparāmātrasāmyena na tu sarvathāṃ sāmyeneti sarvamavadātam //10//



____________________________________________________________________________________________


START BsVBh_2,3.5.11

āpaḥ | BBs_2,3.11 |

nigadavyākhyātena bhāṣyeṇa vyākhyātam //11//



____________________________________________________________________________________________


START BsVBh_2,3.6.12

pṛthivyadhikārarūpaśabdāntarebhyaḥ | BBs_2,3.12 |

annaśabdo 'yaṃ vyutpattyā ca prasiddhyā ca vrīhiyavādau tadvikāre caudane pravartate /
śrutiśca prakaraṇādbalīyasī, sā ca vākyaśeṣeṇopodbalitā 'yatra kvacana varṣati'ityetena tasmādabhyavahāryaṃ vrīhiyavādyevātrādbhyo jāyata iti vivakṣitam /
kārṣṇyamapi hi saṃbhavati kasyacidadanīsya /
nahi pṛthivyapi kṛṣṇā, lohitādirūpāyā api darśanāt /
tataśca śrutyantareṇa 'adbhyaḥ pṛthivī pṛthivyā oṣadhayaḥ'ityādinā virodha iti pūrvaḥ pakṣaḥ /
śrutyorvirodhe vastuni vikalpānupapatteranyatarānuguṇatayānyatarā netavyā /
tatra kim 'adbhyaḥ pṛthivī'iti pṛthivīśabdo 'nnaparatayā nīyatāmuta 'annamasṛjata'ityannaśabdaḥ pṛthivīparatayeti viśaye, mahābhūtādhikārānurodhātprāyikakṛṣṇarūpānurodhācca 'tadyadapāṃ śara āsīt'iti ca punaḥ śrutyanurodhācca vākyaśeṣasya cānyathāpyupapatterannaśabdo 'nnakāraṇe pṛthivyāmiti rāddhāntaḥ //12//



____________________________________________________________________________________________


START BsVBh_2,3.7.13

tadabhidhyānādeva tu talliṅgātsaḥ | BBs_2,3.13 |

sṛṣṭikrame bhūtānāmavirodha uktaḥ /
idānīmākāśādibhūtādhiṣṭhātryo devatāḥ kiṃ svatantrā evottarottarabhūtasarge pravartanta uta parameśvarādhiṣṭhitāḥ paratantrā iti /
tatra 'ākāśādvāyurvāyuragniḥ'iti svavākye nirapekṣāṇāṃ śruteḥ svayañcetanānāṃ ca cetanāntarāpekṣāyāṃ pramāṇābhāvāt, prastāvasya ca liṅgasya ca pāramparyeṇāpi mūlākāraṇasya brahmaṇa upapatteḥ, svatantrāṇāmevākāśādīnāṃ vāyvādikāraṇatvamiti jagato brahmayonitvavyāghāta iti prāptam /
evaṃ prāpte 'bhidhīyate-ākāśādvāyuḥ'ityādaya ākāśādīnāṃ kevalamupādānabhāvamācakṣate, na punaḥ svātantryeṇādhiṣṭhātṛtvam /
naca cetanānāṃ svakāryasvātantryamityetadapyaikāntikaṃ paratantrāṇāmapi teṣāṃ bahulamupalabdherbhṛtyāntevāsyādivat /
tasmālliṅgaprastāvasāmañjasyāya sa īśvara eva tena tenākāśādibhāvenopādānabhāvenāvatiṣṭhamānaḥ svayamadhiṣṭhāya nimittakāraṇabhūtastaṃ taṃ vikāraṃ vāyvādikaṃ sṛjatīti yuktam /
itarathā liṅgaprastāvau kleśitau syātāmiti /
parameśvarāveśavaśāditi /
parameśvara evāntaryamibhāvenāviṣṭa īkṣitā, tasmātsarvasya kāryajātasya sākṣātparameśvara evādhiṣṭhātā nimittakāraṇaṃ na tvākāśādibhāvamāpannaḥ /
ākāśādibhāvamāpannastūpādānamiti siddham //13//



____________________________________________________________________________________________


START BsVBh_2,3.8.14

viparyayeṇa tu kramo 'ta upapadyate ca | BBs_2,3.14 |

utpattau mahābhūtānāṃ kramaḥ śruto nāpyaye 'pyayamātrasya śrutatvāt /
tatra niyame saṃbhavati nāniyamaḥ /
vyavasthārahito hi saḥ /
naca vyavasthāyāṃ satyāmavyavasthā yujyate /
tatra kramabhedāpekṣāyāṃ kiṃ dṛṣṭo 'pyayakramo ghaṭādīnāṃ mahābhūtāpyayakramaniyāmako 'stvāho śrauta utpattikrama iti viśaye śrautasya śrautāntaramabhyarhitaṃ samānajātīyatayā tasyaiva buddhisāṃnidhyāt /
na dṛṣṭaṃ, viruddhajātīyatvāt /
tasmācchrautenaivotpattikrameṇāpyayakramo niyamyata iti prāpta ucyate-apyayasya kramāpekṣāyāṃ khalūtpattikramo niyāmako bhavet, na tvastyapyayasya kramāpekṣā, dṛṣṭānumānopanītena kramabhedena śrutyanusāriṇo 'pyayakramasya bādhyamānatvāt /
tasmin hi satyupādānoparame 'pyupādeyamastīti syāt /
na caitadasti /
tasmāt /
tadviruddhadṛṣṭakramāvarodhādākāṅkṣaiva nāsti kramāntaraṃ pratyayogyatvāt tasya /
tadidamuktaṃ sūtrakṛtā-'upapadyate ca'iti /
bhāṣyakāro 'pyāha-na cāsāvayogyatvāpyayenākāṅkṣyata iti /
tasmādutpattikramādviparītaḥ krama ityetannyāyamūlā ca smṛtiruktā //14//



____________________________________________________________________________________________


START BsVBh_2,3.9.15

antarāvijñānamanasī krameṇa talliṅgāditi cennāviśeṣāt | BBs_2,3.15 |

tadevaṃ bhāvanopayoginau bhūtānāmutpattipralayau vicārya buddhīndriyamanasāṃ kramaṃ vicārayati /
atra ca vijñāyate 'neneti vyutpattyā vijñānaśabdenendriyāṇi ca buddhiṃ ca brūte /
tatraiteṣāṃ kramāpekṣāyāmātmānaṃ ca bhūtāni cāntarā samāmnānāttenaiva pāṭhena kramo niyamyate /
tasmāt pūrvotpattikramabhaṅgaprasaṅgaḥ /
yata ātmanaḥ karaṇāni karaṇebhyaśca bhūtānīti pratīyate, tasmādātmana ākāśa iti bhajyate /
annamayamiti ca mayaḍānandamaya itivat na vikārārtha iti prāpte 'bhidhīyate-vibhaktatvāttāvanmanaḥprabhṛtīnāṃ kāraṇāpekṣāyāmannamayaṃ mana ityādiliṅgaśravaṇādapekṣitārthakathanāya vikārārthatvameva mayaṭo yuktam, itarathā tvanapekṣitamuktaṃ bhavet /
naca tadapi ghaṭate /
nahyannamayo yajña itivadannaprācuryaṃ manasaḥ saṃbhavati /
evaṃ codbhūtavikārā mana ādayo bhūtānāṃ parastādutpadyanta iti yuktam /
prauḍhavāditayābhyupetyāha-atha tvabhautikānīti /
bhavatvātmana eva karaṇānāmutpattiḥ, na khalvetāvatā bhūtairātmano notpattavyam /
tathāca noktakramabhaṅgaprasaṅgaḥ /
viśiṣyatebhidyate /
bhajyata iti yāvat //15//



____________________________________________________________________________________________


START BsVBh_2,3.10.16

carācaravyapāśrayastu syāttadvyapadeśo bhāktastadbhāvabhāvitvāt | BBs_2,3.16 |

devadattādināmadheyaṃ tāvajjīvātmano na śarīrasya, tannāmne śarīrāya śrāddhādikaraṇānupapatteḥ /
tanmṛto devadatto jāto devadatta iti vyapadeśasya mukhyatvaṃ manvānasya pūrvaḥ pakṣaḥ, mukhyatve śāstroktāmuṣmikasvargādiphalasaṃbandhānupapatteḥ śāstravirodhāllaukikavyapadeśo bhākto vyākhyeyaḥ /
bhaktiśca śarīrasyotpādavināśau tatastatsaṃyoga iti /
jātakarmādi ca garbhabījasamudbhavajīvapāpaprakṣayārthaṃ,

na tu jīvajanmajapāpakṣayārtham /
ata eva smaranti 'evamenaḥ śamaṃ yāti bījagarbhasamudbhavam'iti /
tasmānna śarīrotpattivināśābhyāṃ jīvajanmavināśāviti siddham /
etacca laukikavyapadeśasyābhrāntimūlatvamabhyupetyādhikaraṇam /
uktā tvadhyāsabhāṣye 'sya bhrāntimūlateti //16//



____________________________________________________________________________________________


START BsVBh_2,3.11.17

mā bhūtāmasya śarīrodayavyayābhyāṃ sthūlāvutpattivināśau, ākāśāderiva tu mahāsargādau tadante cotpattivināśau jīvasya bhaviṣyata iti śaṅkāntaramapanetumidamārabhyate /

nātmāśruternityatvācca tābhyaḥ | BBs_2,3.17 |

vicāramūlasaṃśayasya bījamāha-śrutivipratipatteriti /
tāmeva darśayati-kāsucicchrutiṣviti /
pūrvapakṣaṃ gṛhṇāti-tatra prāptamiti /
paramātmanastāvadviruddhadharmasaṃsargādapahatānapahatapāpmatvādilakṣaṇājjīvānāmanyatvam /
te cenna vikārāstatastattvāntaratve bahutarādvaitaśrutivirodhaḥ /
brahmavijñānena sarvavijñānapratijñāvirodhaśca /
tasmācchutibhiranujñāyate vikāratvam /
pramāṇāntaraṃ cātroktam-vibhaktatvādākāśādivaditi /
'yathāgneḥ śrudrā visphaliṅgaḥ'iti ca śrutiḥ sākṣādeva brahmavikāratvaṃ jīvānāṃ darśayati /
'yathā sūdīptāt pāvakāt'iti ca brahmaṇo jīvānāmutpattiṃ ca tatrāpyayaṃ ca sākṣāddarśayati /
nanvakṣarādbhāvānāmutpattipralayāvavagamyete /
na jīvānāmityata āha-jīvātmanāmiti /
syādetat /
sṛṣṭiśrutiṣvākāśādyutpattiriva kasmājjīvotpattirnāmnāyate /
tasmādāmnānayogyasyānāmnānāttasyotpattyabhāvaṃ pratīma ityata āha-naca kvacidaśravaṇamiti /
evaṃ hi kasyāñcicchākhāyāmāmnātasya katipāyāṅgasahitasya karmaṇaḥ śākhāntarīyāṅgopasaṃhāro na bhavet /
tasmādbahutaraśrutivirodhādanupraveśaśrutirvikārabhāvātpattyā vyākhyeyā /
tasmādākāśavajjīvātmāna utpadyanta iti prāpta ucyate-bhavedevaṃ yadi jīvā brahmaṇo bhidyeran /
na tvetadasti /
'tat sṛṣṭvā tadevānuprāviśat' 'anena jīvena'ityādyavibhāgaśruteraupādhikatvācca bhedasya ghaṭakarakādyākāśavadviruddhadharmasaṃsargasyopapatteḥ /
upādhīnā ca manomaya ityādīnāṃ śruterbhūyasīnāṃ ca nityatvājatvādigocarāṇāṃ śrutīnāṃ darśanāt 'upādhipravilayenopahitasya'iti ca praśnottarābhyāmanekadhopapādanādavibhāgasya ca 'eko devaḥ sarvabhūteṣu gūḍhaḥ'iti śrutyaivoktatvānnityā jīvātmano na vikārā na cādvaitapratijñāvirodha iti siddham /
maitreyibrāhmaṇaṃ cādhastādvyākhyātamiti neha vyākhyātam //17//


____________________________________________________________________________________________


START BsVBh_2,3.12.18

jño 'ta eva | BBs_2,3.18 |

karmaṇā hi jānātyartho vyāptastadabhāve na bhavati dhūma iva dhūmadhvajābhāve, suṣuptyādyavasthāsu ca jñeyasyābhāvāttadvyāpyasya jñānasyābhāvaḥ /
tathāca nātmasvabhāvaścaitanyaṃ tadanuvṛttāvapi caitanyasya vyāvṛttiḥ /
tasmādindriyādibhāvābhāvānuvidhānāt jñānabhāvābhāvayorindriyādisaṃnikarṣādheyamāgantukamasya caitanyaṃ dharmo na svābhāvikaḥ /
ata evendriyādīnāmarthavattvam, itarathā vaiyarthyamindriyāṇāṃ bhavet /
nityacaitanyaśrutayaśca śaktyabhiprāyeṇa vyākhyeyāḥ /
asti hi jñānotpādanaśaktirnijā jīvānāṃ, na tu vyomna ivendriyādisaṃnikarṣe 'pyeṣā jñānaṃ na bhavatīti /
tasmājjaḍā eva jīvā iti prāpte 'bhidhīyate-yadāgantukajñānaṃ jaḍasvabhāvaṃ tatkadācit parokṣaṃ kadācit saṃdigdhaṃ kadācidviparyastaṃ, yathā ghaṭādi, na caivamātmanā /
tathāhi-anumimāno 'pyaparokṣaḥ, smarannapyānubhavikaḥ, saṃdihāno 'pyasaṃdigdhaḥ, viparyasyannapyaviparītaḥ sarvasyātmā /
tathāca tatsvabhāvaḥ /
naca tatsvabhāvasya caitanyasyābhāvaḥ, tasya nityatvāt /
tasmādvṛttayaḥ kriyārūpāḥ sakarmikāḥ karmābhāve suṣuptyādau nivartante /
tena caitanyamātmasvabhāva iti siddham /
tathāca nityacaitanyavādinyaḥ śrutayo na kathañcit kleśena vyākhyātavyā bhavanti /
gandhādiviṣayavṛttyupajane cendriyāṇāmarthavatteti sarvamavadātam //18//



____________________________________________________________________________________________


START BsVBh_2,3.13.19

utkrāntigatyāgatīnām | BBs_2,3.19 |

yadyapyavikṛtasyaiva paramātmano jīvabhāvastathā cānaṇuparimāṇatvaṃ, tathāpyutkrāntigatyāgatīnāṃ śruteśca sākṣādaṇuparimāṇaśravaṇasya cāvirodhārthamidamadhikaraṇamityākṣepasamādhānābhyāmāha-nanu ceti /
pūrvapakṣaṃ gṛhṇāti-tatra prāptaṃ tāvaditi /

vibhāgasaṃyogotpādau hi tūtkrāntyādīnāṃ phalaṃ /
naca sarvagatasya tau staḥ /
sarvatra nityaprāptasya vā sarvātmakasya vā tadasaṃbhāvāditi //19//



____________________________________________________________________________________________


START BsVBh_2,3.13.20

svātmanā cottarayoḥ | BBs_2,3.20 |

utkramaṇaṃ hi maraṇe nirūḍham /
taccācalato 'pi tatra sato dehasvāmyanivṛttyopapadyate na tu gatyāgatī /
tayoścalane nirūḍhayoḥ kartṛsthabhāvayorvyāpinyasaṃbhavāditi madhyamaṃ parimāṇaṃ mahattvaṃ śarīrasyaiva /
taccārhataparīkṣāyāṃ pratyuktam /
gatyāgatī ca paramamahati na saṃbhavato 'taḥ pāriśeṣyādaṇutvasiddhiḥ /
gatyāgatibhyāṃ ca prādeśikatvasiddhau maraṇamapi dehādapasarpaṇameva jīvasya na tu tatra sataḥ svāmyanivṛttimātramiti siddhamityāha-satyośca gatyāgatyoriti /
itaśca dehādapasarpaṇameva jīvasya maraṇamityāha-dehapradeśānāmiti /
tasmādgatyāgatyapekṣotkrāntirapi sāpādānāṇutvasādhanamityarthaḥ /
na kevalamapādānaśruteḥ, taccharīrapradeśāntavyatvaśruterapyevamevetyāha-sa etāstejomātrā iti //20//



____________________________________________________________________________________________


START BsVBh_2,3.13.21

nāṇuratacchruter iti cen netarādhikārāt | BBs_2,3.21 |

yata utkrāntyādiśrutibhirjīvānāmaṇutvaṃ prasādhitaṃ tato vyāpakātparamātmanasteṣāṃ tadvikāratayā bhedaḥ /
tathāca mahattvānantyādiśrutayaḥ paramātmaviṣayā na jīvaviṣayā ityavirodha ityarthaḥ /
yadi jīvā aṇavastato 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'iti kathaṃ śārīro mahattvasaṃbandhitvena pratinirdiśyate iti codayati-nanviti /
pariharati-śāstradṛṣṭyāpāramārthikadṛṣṭyā nirdeśo vāmadevavat /
yathā hi garbhastha eva vāmadevo jīvaḥ paramārthadṛṣṭyātmano brahmatvaṃ pratipede, evaṃ vikārāṇāṃ prakṛtervāstavādabhedāttatparimāṇatvavyapadeśa ityarthaḥ //21//



____________________________________________________________________________________________


START BsVBh_2,3.13.22

svaśabdonmānābhyāṃ ca | BBs_2,3.22 |

svaśabdaṃ vibhajate-sākṣādeveti /
unmānaṃ vibhajate-tathonmānamapīti /
uddhṛtya mānamunmānaṃ bālāgrāduddhṛtaḥ śatatamo bhāgastasmādapi śatatamāduddhṛtaḥ śatatamo bhāga iti tadidamunmānam /
ārāgrāduddhṛtaṃ mānamārāgramātramiti //22//



____________________________________________________________________________________________


START BsVBh_2,3.13.23

sūtrāntaramavatārayituṃ codayati-nanvaṇutve satīti /
aṇurātmā na śarīravyāpīti na sarvāṅgīṇaśaityopalabdhiḥ syādityarthaḥ /

avirodhaścandanavat | BBs_2,3.23 |

tvaksaṃyukto hi jīvaḥ tvakca sakalaśarīravyāpinīti tvagvyāpyātmasaṃbandhaḥ sakalaśaityopalabdhau samartha ityarthaḥ //23//



____________________________________________________________________________________________


START BsVBh_2,3.13.24

avasthitivaiśeṣyāditi cen nābhyupagamāddhṛdi hi | BBs_2,3.24 |

candanabindoḥ pratyakṣato 'lpīyastvaṃ buddhvā yuktā kalpanā bhavati, yasya tu saṃdigdhamaṇutvaṃ sarvāṅgīṇaṃ ca kāryamupalabhyate tasya vyāpitvamautsargikamapahāya neyaṃ kalpanāvakāśaṃ labhata iti śaṅkārthaḥ /
naca haricandanabindudṛṣṭāntenāṇatvānumānaṃ jīvasya, pratidṛṣṭāntasaṃbhavenānaikāntikatvādityāha-na cātrānumānamiti /
śaṅkāmimāmapākaroti-atrocyata iti /
yadyapi pūrvoktābhiḥ śrutibhiraṇutvaṃ siddhamātmanastathāpi vaibhavācchrutyantaramupanyastam //24//



____________________________________________________________________________________________


START BsVBh_2,3.13.25

guṇādvā lokavat | BBs_2,3.25 |
ye tu sāvayavatvāccandanabindoraṇusaṃcāreṇa dehavyāptirupapadyate na tvātmano 'navayavasyāṇusaṃcāraḥ saṃbhavī, tasmādvaiṣamyamiti manyante tān pratīdamucyate guṇādvā lokavaditi /
tadvibhajate-caitanya iti /
yadyapyaṇurjīvastathāpi tadguṇaścaitanyaṃ sakaladehavyāpi /
yathā pradīpasyālpatve 'pi tadguṇaḥ prabhāsakalagṛhodaravyāpinīti //25//



____________________________________________________________________________________________


START BsVBh_2,3.13.26

etadapi śaṅkādvāreṇa dṛṣayitvā dṛṣṭāntāntaramāha-

vyatireko gandhavat | BBs_2,3.26 |

akṣīyamāṇamapi taditi /
kṣayasyātisūkṣmatayānupalabhyamānakṣayamiti śaṅkate-syādetaditi /
viśliṣṭānāmalpatvādityupalakṣaṇaṃ, dravyāntaraparamāṇūnāmanupraveśādityapi draṣṭavyam /
viśleṣānupraveśābhyāṃ ca sannapi viśleṣaḥ sūkṣmatvānnopalakṣyate iti /
nirākaroti-na /
kutaḥ /
atīndriyatvāditi /
paramāṇūnāṃ paramasūkṣmatvāttadgatarūpādivadgandho 'pi nopalabhyeta /
upalabhyamāno vā sūkṣma upalabhyeta na sthūla ityarthaḥ /
śeṣamatirohitārtham //26//



____________________________________________________________________________________________


START BsVBh_2,3.13.27

tathā ca darśayati | BBs_2,3.27 |
// 27 //


____________________________________________________________________________________________


START BsVBh_2,3.13.28

pṛthagupadeśāt | BBs_2,3.28 |

nigadavyākhyātamasya bhāṣyam //28//



____________________________________________________________________________________________


START BsVBh_2,3.13.29

tadguṇasāratvāttu tadvyapadeśaḥ prājñavat | BBs_2,3.29 |

kaṇṭakatodane 'pīti /
mahadalpayoḥ saṃyogo 'lpamavaruṇaddhi na mahāntaṃ, na jātu ghaṭakarakādisaṃyogā nabhaso nabho vyaśruvate 'pitvalpāneva ghaṭakarakādīn, itarathā yatra nabhastatra sarvatra ghaṭakarakādyupalambha iti, te 'pi nabhaḥparimāṇaḥ prasajyeranniti /
na cāṇorjīvasya sakalaśarīragatā vedanopapadyate /
yadyapyantaḥkaraṇamaṇu tathāpi tasyatvacā saṃbaddhatvāttvacaśca samastaśarīravyāpitvādekadeśe 'pyadhiṣṭhitā tvagadhiṣṭhitaiveti śarīravyāpī jīvaḥ śaknoti sarvāṅgīṇaṃ śaityamanubhavituṃ tvagindriyeṇa gaṅgāyām /
aṇustu jīvo yatrāsti tasminneva śarīrapradeśe tadanubhavenna sarvāṅgīṇaṃ, tasyāsarvāṅgīṇatvāt /
kaṇṭakatodanasya tu prādeśikatayā na sarvāṅgīṇopalabdhiriti vaiṣamyam /
guṇatvameva hīti /
idameva hi guṇānāṃ guṇatvaṃ yaddravyadeśatvam /
ata eva hi hemante viṣaktāvayavāpyadravyagate 'tisāndre śītasparśe 'nubhūyamānepyanudbhūtaṃ rūpaṃ nopalabhyate yathā, tathā mṛgamadādīnāṃ gandhavāhaviprakīrṇasūkṣmāvayavānāmatisāndre gandhe 'nubhūyamāne rūpasparśau nānubhūyete tatkasya hetoḥ, anudbhūtatvāttayorgandhasya codbhūtatvāditi /
naca dravyasya prakṣayaprasaṅgaḥ, dravyāntarāvayavapūraṇāt /
ata eva kālaparivāsavaśādasya hatagandhitopalabhyate /
apica caitanyaṃ nāma na gumo jīvasya guṇānaḥ, kintu svabhāvaḥ /
naca svabhāvasya vyāpitve bhāvasyāvyāpitvaṃ, tattvapracyuterityāha-yadi ca caitanyamiti /
tadevaṃ śrutismṛtītihāsapurāṇasiddhe jīvasyāvikāritayā paramātmatve, tathā śrutyāditaḥ paramamahattve ca, yā nāmāṇutvaśrutayastāstadanurodhena buddhiguṇasāratayā vyākhyeyā ityāha-tadguṇasāratvāditi /
tadvyācaṣṭe-tasyā buddheriti /
ātmanā svasaṃbandhinyā buddherupasthāpitatvāttadā parāmarśaḥ /
nahi śuddhabuddhamuktasvabhāvasyātmanastattvaṃ saṃsāribhiranubhūyate /
apitu yo 'yaṃ mithyājñānadveṣādyanuṣaktaḥ sa eva pratyātmamanubhavagocaraḥ /
naca brahmasvabhāvasya jīvātmanaḥ kūṭasthanityasya svataḥ icchādveṣānuṣaṅgasaṃbhava iti buddhiguṇānāṃ teṣāṃ tadabhedādhyāsena taddharmatvādhyāsaḥ, udaśarāvādhyastasyeva candramaso bimbasya toyakampe kamampavattvādhyāsa ityupapāditamadhyāsabhāṣye /
tathāca buddhyādyupādhikṛtamasya jīvatvamiti buddherantaḥkaraṇasyāṇutayā so 'pyaṇuvyapadeśabhāgbhavati, nabha iva karakopahitaṃ karakaparimāṇam /
tathā cotkrāntyādīnāmupattiriti /
nigadavyākhyātamitarat /
prāyaṇe 'sattvamasaṃsāritvaṃ vā, tataśca kṛtavipraṇāśākṛtābhyāgamaprasaṅgaḥ //29//



____________________________________________________________________________________________


START BsVBh_2,3.13.30

yāvadātmabhāvitvāttu na doṣastaddarśanāt | BBs_2,3.30 |
yāvatsaṃsāryātmabhāvitvādityarthaḥ /
samānaḥ sanniti /
buddhyā samānaḥ tadguṇasāratvāditi /
apica mithyājñāneti /
na kevalaṃ yaṃvatsaṃsāryātmabhāvitvamāgamataḥ,

upapattitaścetyarthaḥ /
ādityavarṇamiti /
prakāśarūpamityarthaḥ /
tamasa iti /
avidyāyā ityarthaḥ /
tameva viditvā sākṣātkṛtya mṛtyumavidyāmatyetīti yojanā //30//



____________________________________________________________________________________________


START BsVBh_2,3.13.31

anuśayabījaṃ pūrvapakṣī prakaṭayati-nanu suṣuptapralayayoriti /
satā
paramātmanā /
anuśayabījaparihāraḥ atrocyate-

puṃstvādivat tv asya sato 'bhivyaktiyogāt | BBs_2,3.31 |

nigadavyākhyātamasya bhāṣyam //31//



____________________________________________________________________________________________

START BsVBh_2,3.13.32

nityopalabdhyanupalabdhiprasaṅgonyataraniyamo vānyathā | BBs_2,3.32 |

syādetat /
antaḥkaraṇe 'pi sati tasya nityasaṃnidhānāt kasmānnityopalabdhyanupalabdhī na prasajyete /
athādṛṣṭavipākakādācitkatvāt sāmarthyapratibandhāpratibandhābhyāmantaḥ karaṇasya nāyaṃ prasaṅgaḥ /
tāvasatyevāntaḥ karaṇe ātmano vendriyāṇāṃ vā stāṃ, tatkimantargaḍunāntaḥkaraṇeneti codayati-athavānyatarasyātmana iti /
athaveti siddhāntaṃ nivartayati /
siddhāntī brūte-na cātmana iti /
avadhānaṃ khalvanuvubhūṣā śuśrūṣā vā /
na caite ātmano dharmau, tasyāvikriyatvāt /
na condriyāṇam, ekaikendriyavyatireke 'pyandhādīnāṃ darśanāt /
naca te āntaratvenānubhūyamāne bāhye saṃbhavataḥ /
tasmādasti tadāntaraṃ kimapi /
yasya caite tadantaḥkaraṇam /
tadidamuktam-yasyāvadhāneti /
atraivārthe śrutiṃ darśayati-tathā ceti //32//



____________________________________________________________________________________________


START BsVBh_2,3.14.33

kartā śāstrārthavattvāt | BBs_2,3.33 |
nanu 'tadguṇasāratvāt'ityanenaiva jīvasya kartṛtvaṃ bhoktṛtvaṃ ca labdhameveti tadvyutpādanamanarthakamityata āha-tadguṇasāratvādhikāreṇeti /
tasyaivaiṣa prapañco ye paśyantyātmā bhoktaiva na karteti tannirākaraṇārthaḥ /
'śāstraphalaṃ prayoktari tallakṣaṇatvāt'ityāha sma bhagavān jaiminiḥ /
prayoktaryanuṣṭhātari /
kartarīti yāvat /
śāstraphalaṃ svargādi /
kutaḥ /
prayoktṛphalasādhanatālakṣaṇatvāt śāstrasya vidheḥ /
kartrapekṣitopāyatā hi vidhiḥ /
buddhiścetkartrī bhoktā cātmā tato yasyāpekṣitopāyo bhoktuna tasya kartṛtvaṃ yasya kartṛtvaṃ naca tasyāpekṣitopāyā iti kiṃ kena saṃgatamiti śāstrasyānarthakatvamavidyamānābhidheyatvaṃ tathā cāprayojanakatvaṃ syāt /
yathā ca tadguṇasāratayāsyāvastusadapi bhoktṛtvaṃ sāṃvyavahārikamevaṃ kartṛtvamapi sāṃvyavahārikaṃ na tu bhāvikam /
avidyāvadviṣayatvaṃ ca śāstrasyopapāditamadhyāsabhāṣya iti sarvamavadātam //33//



____________________________________________________________________________________________


START BsVBh_2,3.14.34

vihāropadeśāt | BBs_2,3.34 |

vihāraḥ saṃcāraḥ kriyā, tatra svātantryaṃ nākartuḥ saṃbhavati /
tasmādapi kartā jīvaḥ //34//



____________________________________________________________________________________________


START BsVBh_2,3.14.35

upādānāt | BBs_2,3.35 |
tadeteṣāṃ prāṇānāmindriyāṇāṃ vijñānena buddhyā vijñānaṃ grahaṇaśaktimādāyopādāyetyupādāne svātantryaṃ nākartuḥ saṃbhavati //35//



____________________________________________________________________________________________


START BsVBh_2,3.14.36

vyapadeśācca kriyāyāṃ cennirdeśaviparyayaḥ | BBs_2,3.36 |
abhyuccayamātrametanna samyagupapattiḥ /
vijñānaṃ kartṛ yajñaṃ tanute /
sarvatra hi buddhiḥ karaṇarūpā karaṇatvenaiva vyapadiśyate na kartṛtvena, iha tu kartṛtvena, tasyā vyapadeśe viparyayaḥ syāt /
tasmādātmaiva vijñānamiti vyapadiṣṭaḥ /
tena karteti //36//



____________________________________________________________________________________________


START BsVBh_2,3.14.37

sūtrāntaramavatārayituṃ codayati-atrāha yadīti /
prajñāvān svatantra iṣṭamovātmanaḥ saṃpādayennāniṣṭam /

aniṣṭasaṃpattirapyasyopalabhyate /
tasmānna svatantrastathā ca na kartā /
tallakṣaṇatvāttasyetyarthaḥ /
asyottaram-

upalabdhivadaniyamaḥ | BBs_2,3.37 |

karaṇādīni kārakāntarāṇi kartā prayuṅkte na tvayaṃ kārakāntaraiḥ prayujyata ityetāvanmātramasya svātantryaṃ na tu kāryakriyāyāṃ na kārakāntarāṇyapekṣata iti /
īdṛśaṃ hi svātantryaṃ neśvarasyāpyatrabhavato 'stītyutsannasaṃkathaḥ kartā syāt /
tathā cāyamadṛṣṭaparipākavaśādiṣṭamabhiprepsustatsādhanavibhrameṇāniṣṭopāyaṃ vyāpārayannaniṣṭaṃ prāpnuyādityaniyamaḥ kartṛtvaṃ ceti na virodhaḥ /
viṣayaprakalpanamātraprayojanatvāditi /
nityacaitanyasvabhāvasya khalvātmana indriyādīni karaṇāni svaviṣayamupanayanti, tena viṣayāvacchinnameva caitanyaṃ vṛttiriti vijñānamiti cākhyāyate, tatra cāsyāsti svātantryamityarthaḥ //37//



____________________________________________________________________________________________


START BsVBh_2,3.14.38

śaktiviparyayāt | BBs_2,3.38 |
pūrvaṃ kāraṇakavibhaktiviparyaya uktaḥ /
saṃprati kārakaśaktiviparyaya ityapunaruktam /
aviparyayāya tu karaṇāntarakalpanāyāṃ nāmni visaṃvāda iti //38//



____________________________________________________________________________________________


START BsVBh_2,3.14.39

samādhyabhāvācca | BBs_2,3.39 |
samādhiriti saṃyamamupalakṣayati /
dhāraṇādhyānasamādhayo hi saṃyamapadevadanīyāḥ /
yathāhuḥ-'trayamekatra saṃyamaḥ'iti /
atra śrotavyo mantavya iti dhāraṇopadeśaḥ /
nididhyāsitavya iti dhyānopadeśaḥ /
draṣṭavya iti samādherupadeśaḥ /
yathāhuḥ-'tadeva dhyānamarthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ'iti /
so 'yamiha kartātmā samādhāvupadiśyamāna ātmanaḥ kartṛtvamavaitīti sūtrārthaḥ //39//



____________________________________________________________________________________________


START BsVBh_2,3.15.40

yathā ca takṣobhayathā | BBs_2,3.40 |
avāntarasaṃgatimāha-evaṃ tāvaditi /
vimṛśati-tatpunariti /
pūrvapakṣaṃ gṛhṇāti-tatreti /
śāstrārthavattvādayo hi hetava ātmanaḥ kartṛtvamāpādayanti /
naca svābhāvike kartṛtve saṃbhavatyasatyapavāde tadaupādhikaṃ yuktam atiprasaṅgāt /
naca muktyabhāvaprasaṅgo 'syāpavādakaḥ, yathā jñānasvabhāvo jñeyābhāve 'pi nājño bhavatyevaṃ kartṛsvabhāvo 'pi kriyāveśābhāve 'pi nākartā /
tasmāt svābhāvikamevāsya kartṛtvamiti prāpte 'bhidhīyate /
nityaśuddhabuddhamuktasvabhāvaṃ hi brahma bhūyobhūyaḥ śrūyate /
tadasya buddhatvamasatyapi boddhavye yuktaṃ, vahnerivāsatyapi dāhye dagdhṛtvaṃ, tacchīlasya tasyāvagamāt /
kartṛtvaṃ tvasya kriyāveśādavagantavyam /
naca nityodāsīnasya kūṭasthasya nityasyāsakṛcchutasya saṃbhavati, tasya ca kadācidapyasaṃsarge kathaṃ tacchaktiyogo nirviṣayāyāḥ śakterasaṃbhavāt tathāca yadi tatsidhyarthaṃ tadviṣaḥ kriyāveśo 'bhyupeyate tathā sati tatsvabhāvasya svabhāvocchedābhāvādbhāvanāśaprasaṅgaḥ, naca muktasyāsti kriyāyoga iti /
kriyāyā duḥkhatvānna vigalitasakaladuḥkhaparamānandāvasthā mokṣaḥ syādityāśayavānāha-na svābhāvikaṃ kartṛtvamātmana iti /
abhiprāyamabudhvā codayati-nanu sthitāyāmapīti /
pariharati-na /
nimittānāmapīti /

śaktaśakyāśrayā śaktiḥ svasattayāvaśyaṃ śakyamākṣipati /
tathāca tayākṣiptaṃ śakyaṃ sadaiva syāditi bhāvaḥ /
codayati-nanu mokṣasādhanavidhānāditi /
pariharati-na /
sādhanāyattasyeti /

asmākaṃ tu na mokṣaḥ sādhyaḥ, apitu brahmasvarūpaṃ tacca nityamiti /
uktamabhiprāyamāviṣkaroti-apica nityaśuddha iti /
codayati-para eva tarhi saṃsārīti /
ayamarthaḥ-paraścetsaṃsārī tasyāvidyapravilaye muktau sarve mucyerannaviśeṣāt /
tataśca sarvasaṃsārocchedaprasaṅgaḥ /
parasmādanyaścetsa buddhyādisaṃghāta eveti, tasyaiva tarhi muktisaṃsārau nātmana iti /
pariharati-na /
avidyāpratyupasthāpitatvāditi /

na paramātmano muktisaṃsārau, tasya nityamuktatvāt /
nāpi buddhyādisaṃghātasya, tasyācetanatvāt /
api tvavidyopasthāpitānāṃ buddhyādisaṃghātānāṃ bhedāttattadbuddhyādisaṃghātabhedopadhāna ātmaiko 'pi bhinna iva viśuddho 'pyaviśuddha iva tataścaikabuddhyādisaṃghātāpagame tatra mukta ivetaratra baddha iva yathā maṇikṛpāṇādyupadhānabhedādekameva mukhaṃ nāneva dīrghamiva vṛttamiva śyāmamivāvadātamiva anyatamopadhānavigame tatra muktamivānyatropahitamiveti naikamuktau sarvamuktiprasaṅgaḥ /
tasmānna paramātmano makṣasaṃsārau, nāpi buddhyādisaṃghātāsya kintu buddhyādyupahitasyātmasvabhāvasya jīvabhāvamāpannasyeti paramārthaḥ /
atraivānvayavyatirekau śrutibhirādarśayati-tathāceti /
itaścaupādhikaṃ yadupādhyabhibhavodbhavābhyāmasyābhibhavodbhavau darśayati śrutirityāha-tathā svapnajāgaritayoriti /
atraivārthe sūtraṃ vyācaṣṭe-tadetadāheti /
saṃprasādaḥ suṣuptiḥ /
syādetat /
takṣṇaḥ pāṇyādayaḥ santi tairayaṃ vāsyādīn vyāpārayan bhavatu duḥkhī, paramātmā tvanavayavaḥ kena manaḥprabhṛtīni vyāpārayediti vaiṣamyaṃ takṣṇo dṛṣṭāntenetyata āha-takṣadṛṣṭāntaśceti /
yathā svaśarīreṇodāsīnastakṣā sukhī, vāsyādīni tu karaṇāni vyāpārayan duḥkhī, tathā svātmanātmodāsīnaḥ sukhī, manaḥprabhṛtīni tu karaṇādīni vyāpārayan duḥkhītyetāvatāsya sāmyaṃ na tu sarvathā /
yathātmā ca jīvo 'vayavāntarānapekṣaḥ svaśarīraṃ vyāpārayatyevaṃ manaḥprabhṛtīni tu karaṇāntarāṇi vyāpārayatīti pramāṇasiddhe niyogaparyanuyogānupapattiḥ /
pūrvapakṣahetūnanubhāṣya dūṣayati-yattūktamiti /
yatparaṃ hi śāstraṃ sa eva śāstrārthaḥ /
kartrapekṣitopāyabhāvanāparaṃ tanna kartṛsvarūpaparam /
tena yathālokasiddhaṃ kartāramapekṣya svaviṣaye pravartamānaṃ na puṃsaḥ svābhāvikaṃ kartṛtvamavagamayitutsahate, tasmāttattvamasītyādyupadeśavirodhādavidyākṛtaṃ tadavatiṣṭhate /
codayati-nanu saṃdhye sthāna iti /
aupādhikaṃ hi kartṛtvaṃ nopādhyapagame saṃbhavatīti svābhāvikameva yujyata ityarthaḥ /
apica yatrāpi karaṇamasti tatrāpi kevalasyātmanaḥ kartṛtvaśravaṇātsvābhāvikameva yuktamityāha-tathopādāne 'pīti /
tadetat pariharati-na tāvatsaṃdhya iti /
upādhyapagamo 'siddho 'ntaḥkaraṇasyopādheḥ saṃdhye 'pyavasthānādityarthaḥ /
apica svapne yādṛśaṃ jñānaṃ tādṛśo vihāro 'pītyāha-vihāro 'pi ca tatreti /
tathopādāne 'pīti /

yadyapi kartṛvibhaktiḥ kevale kartari śrūyate tathāpi karmakaraṇopadhānakṛtamasya kartṛtvaṃ na śuddhasya, nahi paraśusahāyaśchettā kevalaśchettā bhavati /
nanu yadi na kevalasya kartṛtvamapi tu karaṇādisahitasyaiva, tathā sati karaṇādiṣvapi kartṛvibhaktiḥ syāt /
na caitadastītyāha-bhavati na loka iti /
karaṇādīṣvapi kartṛvibhaktiḥ kadācidastyeva vivakṣāvaśādityarthaḥ /
api ceyamupādānaśrutiḥ karaṇavyāpāroparamamātraparā na svātantryaparā kartṛvibhaktistu bhāktī /
kūlaṃ pipatiṣatītivadabuddhipūrvakasya karaṇavyāpāroparamasya dṛṣṭatvādityāha-apicāsminnupādāna iti /
yastvayaṃ vyapadeśa
iti yattaduktamasmābhirabhyuccayamātrametamiti taditaḥ samutthitam /
sarvakārakāṇāmeveti /
viklidyanti taṇḍulā jvalanti kāṣṭhāni bibhartti sthālīti hi svavyāpāre sarveṣāṃ, kartṛtvaṃ, tatkiṃ buddhyādīnāṃ kartṛtvameva na karaṇatvamityata āha-upalabdhyapekṣaṃ tveṣāṃ karaṇatvam /
nanvevaṃ sati tasyāmevātmanaḥ svābhāvikaṃ kartṛtvamastvityata āha-naca tasyāṃ ulabdhāvapyasya svābhāvikakartṛtvamastikasmāt nityopalabdhisvarūpatvātātmanaḥ /
nahi nitye svabhāve cāsti bhāvasya vyāpāra ityarthaḥ /
tadevaṃ nāsyopalabdhau savābhāvikaṃ kartṛtvamastītyuktam /
nāpi buddhyāderupalabdhikartṛtvamātmanyadhyastaṃ yathā tadgatamadhyavasāyādikartṛtvamityāha-ahaṅkārapūrvakamapi kartṛtvaṃ nopalabdhurbhavitumarhati /
kutaḥ /
ahaṅkārasyāpyupalabhyamānatvāt /
nahi śarīrādi yasyāṃ kriyāyāṃ gamyaṃ tasyāmeva gantṛ bhavati /
etaduktaṃ bhavati-yadi buddhirupalabdhī bhavet, tatastasyā upalabdhṛtvamātmanyadhyavasyeta /
na caitadasti /
tasyā jaḍatvenopalabhyamānatayopalabdhikartṛtvānupapatteḥ /
yadā caupalabdhau buddherakartṛtvaṃ tadā yaduktaṃ buddherupalabdhṛtve karaṇāntaraṃ kalpanīyaṃ, tathāca nāmamātre visaṃvāda iti tanna bhavatītyāha-na caivaṃ sati karaṇāntarakalpanābuddherupalabdhṛtvābhāvāt /
tatkimidānīmakaraṇaṃ buddhirupalabdhāvātmā cānapalabdheta āha-buddhe karaṇatvābhyupagamāt /
ayamabhisaṃdhiḥ-caitanyamupalabdhirātmasvabhāvo nitya iti na tatrātmanaḥ kartṛtvaṃ, nāpi buddheḥ karaṇatvaṃ, kintu caitanyameva viṣayāvacchinnaṃ vṛttiriti copalabdhiriti cākhyāyate /
tasya tu tattadviṣayāvacchede vṛttau buddhyādīnāṃ karaṇatvamātmanaśca tadupadhānenāhaṅkārapūrvakaṃ kartṛtvaṃ yujyata iti //40//



____________________________________________________________________________________________


START BsVBh_2,3.16.41

parāt tu tacchruteḥ | BBs_2,3.41 |

yadetajjīvānāmaupādhikaṃ kartṛtvaṃ tatpravartanālakṣaṇeṣu rāgādiṣu satsu neśvaramaparaṃ pravartakaṃ kalpayitumarhati, atiprasaṅgāt /
naceśvaro dveṣapakṣapātarahito jīvān sādhvasādhuni karmaṇi pravartayitumarhati, yena dharmādharmāpekṣayā jagadvaicitryamāpadyeta /
sa hi svatantraḥ kāruṇiko dharma eva jantūn pravartayennādharme /
tataśca tatpreritā jantavaḥ sarve dhārmikā eveti sukhina eva syurna duḥkhinaḥ /
svatantrāstu rāgādiprayuktāḥ pravartamānā dharmādharmapracayavanto vaicitryamanubhavantīti yuktam /
evañca vidhiniṣedhayorarthavattvamitarathā tu sarvathā jīvā avastatantrā itīśvareṇaiva pravartyanta iti kṛtaṃ vidhiniṣedhābhyām /
nahi balavadanilasalilaughanudyamānaṃ pratyupadeśor'thavān /
tasmāt 'eṣa hyeva sādhu karma kārayati'ityādayaḥ śrutayaḥ samastavidhiniṣedhaśrutivirodhāllokavirodhāccaiśvaryapraśaṃsāparatayā neyā iti prāpte 'bhidhīyate /
'eṣa hyeva sādhu karma kārayati'ityādayastāvacchachrutayaḥ sarvavyāpāreṣu jantūnāmīśvaratantratāmāhuḥ, tadasati pratibandhake na praśaṃsāparatayā vyākhyātumucitam /
naca śrutisiddhasya kalpanīyatā, yena pravartakeṣu rāgādiṣu satsu tatkalpanā virudhyeta /
na ceśvaratantratve dharma eva jantūnāṃ pravṛtteḥ sukhitvameva na vaicitryamiti yuktam /
yadyapyayamīśvaro vītarāgastathāpi pūrvapūrvajantukarmāpekṣaya jantūn dharmādharmayoḥ pravartayan na dveṣapakṣapātābhyāṃ viṣamaḥ /
nāpi nirghṛṇaḥ /
naca karmapracayasyādirastyanāditvātsaṃsārasya /
na ceśvaratantrasya kṛtaṃ vidhiniṣedhābhyāmiti sāṃpratam /
nahīśvaraḥ prabalatarapavana iva jantūn pravartayatyapi tu taccaitanyamanurudhyamāno rāgādyupahāramukhena /
evaṃ ceṣṭāniṣṭaprāptiparihārārthino vidhiniṣedhāvarthavantau bhavataḥ /
tadanenābhisaṃdhinoktam-parāyatte 'pi hi kartṛtve karotyeva jīva iti /
tasmādvidhiniṣedhaśāstrāvirodhāllokasya sthūladarśitvāt 'eṣa hyeva sādhu karma kārayati'ityādiśruteḥ /
'ajño janturanīśo 'yamātmanaḥ sukhaduḥkhayoḥ /
īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā //
'iti smṛteśceśvaratantrāṇāmeva jantūnāṃ kartṛtvaṃ, na tu svatantrāṇāmiti siddham /
īśvara eva vidhiniṣedhayosthāne niyujyeta yadvidhiniṣedhayoḥ phalaṃ tadīśvareṇa tatpratipāditadharmādharmanirapekṣeṇa kṛtamiti vidhiniṣedhayorānarthakyam /
na kevalamānarthakyaṃ viparītaṃ cāpadyeta ityāha-tathā vihitakāriṇamiti /
pūrvoktaśca doṣaḥ kṛtanāśākṛtābhyāgamaḥ prasajyeta /
atirohitārthamanyat //41//



____________________________________________________________________________________________


START BsVBh_2,3.16.42

kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | BBs_2,3.42 |
// 42 //

____________________________________________________________________________________________


START BsVBh_2,3.17.43

aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | BBs_2,3.43 |
avāntarasaṃgatimāha-jīveśvarayoriti /
upakāryopakārakabhāvaḥ
prayojyaprayojakabhāvaḥ /
atrāpātato vinigamanāhetorabhāvādaniyamo niścaya ityuktaḥ /
niścayahetvābhāsadarśanena bhedapakṣamālambyāha-athaveti /
īśitavyeśitṛbhāvaścānveṣyānveṣṭṛbhāvaśca jñeyajñātṛbhāvaśca niyamyaniyantṛbhāvaścādhārādheyabhāvaśca na jīvaparamātmanorabhede 'vakalpyate /
na ca 'brahmadāśā brahmakitavāḥ'ityādyāśca śrutayo dāśā brahma kitavā brahmetyādipratipādanaparā jīvānāṃ brahmaṇo bhede 'vakalpyante /
na caitābhirbhedābhedapratipādanaparābhiḥ śrutibhiḥ sākṣādaṃśatvapratipādakācca mantravarṇāt 'pādo 'sya viśvā bhūtāni'ityādeḥ, smṛteśca 'mamaivāṃśaḥ'ityāderjīvānāmīśvarāṃśatvasiddiḥ /
niratiśayopādhisaṃpadā ca vibhūtiyogeneśvaraḥ svāṃśānāmapi nikṛṣṭopādhīnāmīṣṭa iti yujyate /
nahi tāvadanavayaveśvarasya jīvā bhavitumarhantyaṃśāḥ /
apica jīvānāṃ brahmāṃśatve tadgatā vedanā brahmaṇo bhavet /
pādādigatā iva vedanā devadattasya /
tataśca brahmabhūyaṅgatasya samastajīvagatavedanānubhavaprasaṅga iti varaṃ saṃsāra eva mukteḥ tatra hi svagatavedanāmātrāmanubhavānna bhūri duḥkhamanubhavati /
muktastu sarvajīvavedanābhāgiti prayatnena muktiranarthabahulatayā parihartavyā syāditi /
tathā bhedābhedayoḥ parasparavirodhinorekatrāsaṃbhavānnāṃśatvaṃ jīvānām /
naca brahmaiva sadasantastu jīvā iti yuktaṃ, sukhaduḥkhamuktisaṃsāravyavasthābhāvaprasaṅgādanujñāparihārābhāvaprasaṅgācca /
tasmājjīvā eva paramārthasanto na brahmaikamadvayam /
advaitaśrutayastu jātideśakālābhedanimittopacārāditi prāpte 'bhidhīyate-anadhigatārthāvabodhanāni pramāṇāni viśeṣataḥ śabdaḥ /
tatra bhedo lokasiddhatvānna śabdena pratipādyaḥ /
abhedastvanadhigatatvādadhigatabhedānuvādena pratipādanamarhati /
yena ca vākyamupakramyate madhye ca parāmṛśyate ante copasaṃhriyate tatraiva tasya tātparyam /
upaniṣadaścādvaitopakramatatparāmarśatadupasaṃhārā advaitaparā eva yujyante /
naca yatparāstadaupacārikaṃ yuktam, abhyāse hi bhūyastvamarthasya bhavati nālpatvamapi prāgevopacaritatvamityuktam /
tasmādvaite bhāvike sthite jīvabhāvastasya brahmaṇo 'nādyanirvacanīyāvidyopadhānabhedādekasyaiva bimbasya darpaṇādyupādhibhedātpratibimbabhedāḥ /
evaṃ cānujñāparihārau laukikavaidikau sukhaduḥkhamuktisaṃsāravyavasthā copapadyeta /
naca mokṣasyānarthabahulatā, yataḥ pratibimbānāmiva śyāmatāvadātatādirjīvānāmeva nānāvedanābhisaṃbandho brahmaṇastu bimbasyeva na tadabhisaṃbandhaḥ /
yathāca darpaṇāpanaye tatpratibimbaṃ bimbabhāve 'vatiṣṭhate na kṛpāṇe pratibimbitamapi /
evamavidyopadhānavigame jīve brahmabhāva iti siddhaṃ jīvo brahmāṃśa iva tattantratayā na tvaṃśa iti tātparyārthāḥ //43//



____________________________________________________________________________________________


START BsVBh_2,3.17.44

mantravarṇāc ca | BBs_2,3.44 |
// 44 //


____________________________________________________________________________________________


START BsVBh_2,3.17.45

api ca smaryate | BBs_2,3.45 |
// 45 //


____________________________________________________________________________________________


START BsVBh_2,3.17.46

prakāśādivan naivaṃ paraḥ | BBs_2,3.46 |
// 46 //


____________________________________________________________________________________________


START BsVBh_2,3.17.47

smaranti ca | BBs_2,3.47 |

saptadaśasaṃkhyāparimito rāśirgaṇaḥ saptadaśakaḥ /
tadyathā-buddhikarmendriyāṇi bāhyāni daśa buddhimanasī vṛttibhedamātreṇa bhinne apyekīkṛtyaikamantaḥkaraṇaṃ śarīraṃ pañca viṣayā iti saptadaśako rāśiḥ //47//



____________________________________________________________________________________________


START BsVBh_2,3.17.48

anujñāparihārau dehasambandhāj jyotirādivat | BBs_2,3.48 |

anujñā vidhirabhimato na tu pravṛttapravartanā /
apauruṣeye pravartayiturabhiprāyānurodhāsaṃbhavāt /
kratvarthāyāmagnīṣomīyahiṃsāyāṃ pravṛttapravartanānupapatteśca /
puruṣārthe 'pi niyamāṃśe pravṛtteḥkaḥ punardehasaṃbandha iti /
nahi kūṭasthanityasyātmanopariṇāmino 'sti dehena saṃyogaḥ samavāyo vānyo vā kaścit saṃbandhaḥ sakaladharmātigatvādityabhisaṃdhiḥ /
uttaram-dehādirayaṃ saṃghāto 'hamevetyātmani viparītapratyayotpattiḥ /
ayamarthaḥ-satyaṃ nāsti kaścidātmano dehādibhiḥ pāramārthikaḥ saṃbandhaḥ, kintu buddhyādijanitātmaviṣayā viparītā vṛttiḥ 'ahameva dehādisaṃghātaḥ'ityevaṃrūpā /
asyāṃ dehādisaṃghāta ātmatādātmyena bhāsate /
so 'yaṃ sāṃvṛttastādātmyalakṣaṇaḥ saṃbandho na pāramārthika ityarthaḥ /
gūḍhābhisaṃdhiścodayati-samyagdarśinastarhīti /
uttaraṃ-na /
tasyeti /

yadi sūkṣmasthūladehādisaṃghāto 'vidyopadarśita ekamevādvitīyaṃ brahmāsmīti samyagdarśanamabhimatam, addhā tadvantaṃ prati vidhiniṣedhayorānarthakyameva /
etadeva viśadayati-heyopādeyayoriti /
codako nigūḍhābhisaṃdhimāviṣkaroti-śarīravyatirekadarśina eva /
āmuṣmikaphaleṣu karmasu darsapūrṇamāsādiṣu niyojyatvamiti cotpariharati-na /
tatsaṃhatatvābhimānāt /

etadvibhajate-satyamiti /
yo hyātmanaḥ ṣāṭkauśikāddehādupapattyāvyatirekaṃ veda, na tu samastabuddhyādisaṃghātavyatirekaṃ,

tasyāmuṣmikaphaleṣvādhikāraḥ /
samastabuddhyādivyatirekavedinastu karmabhoktṛtvābhimānarahitasya nādhikāraḥ karmaṇi tathāca na yatheṣṭaceṣṭā, abhimānavikalasya tasyā apyabhāvāditi //48//



____________________________________________________________________________________________


START BsVBh_2,3.17.49

asantateś cāvyatikaraḥ | BBs_2,3.49 |

// 49 //


____________________________________________________________________________________________


START BsVBh_2,3.17.50

ābhāsa eva ca | BBs_2,3.50 |

yeṣāṃ tu sāṃkhyānāṃ vaiśeṣikāṇāṃ vā sukhaduḥkhavyavasthāṃ pāramārthikīmicchatāṃ bahava ātmānaḥ sarvagatāsteṣāmevaiṣa vyatikaraḥ prāpnoti /
tatra praśnapūrvakaṃ sāṃkhyān prati vyatikramaṃ tāvadāha-kathamiti /
yādṛśastādṛśo guṇasaṃbandhaḥ sarvān puruṣān pratyaviśiṣṭa iti tatkṛte sukhaduḥkhe sarvān pratyaviśiṣṭe /
naca karmanibandhanā vyavasthā, karmaṇaḥ prākṛtatvena prakṛteśca sādhāraṇatvenāvyavasthātādavasthyāt /
codayati-syādetaditi /
ayamarthaḥ-na pradhānaṃ svavibhūtīkhyāpanāya pravartate, kintu puruṣārtham /
yaṃ ca puruṣaṃ prayatnena bhogāpavargau puruṣārthau sādhitau taṃ prati samāptādhikāratayā nivartate puruṣāntaraṃ tu pratyasamāptādhikāraṃ pravartate /
evaṃ ca muktasaṃsārivyavasthopapatteḥ sukhaduḥkhavyavasthāpi bhaviṣyatīti nirākaroti-nahīti /
sarveṣāṃ puruṣāṇāṃ vibhutvāt pradhānasya ca sādhāraṇyadamuṃ puruṣaṃ pratyanenārthaḥ sādhita ityetadeva nāsti /
tasmāt prayojanavaśena vinā hetuṃ vyavasthāstheyā /
sā cāyuktā hetvabhāvādityarthaḥ /

bhavatu sāṃkhyānāmavyavasthā, pradhānasamavāyādadṛṣṭasya, pradhānasya ca sādhāraṇyāt /
kāṇādādīnāṃ tvātmasamavāpyadṛṣṭaṃ pratyātmamasādhāraṇaṃ tatkṛtaśca manasā sahātmanaḥ svasvāmibhāvalakṣaṇaḥ saṃbandho 'nādiradṛṣṭabhedānāmanāditvāt, tathā cātmanaḥsaṃyogasya sādhāraṇye 'pi svasvāmibhāvasyāsādhāraṇyādabhisaṃdhyādivyavasthopapadyata eva /
naca saṃyogo 'pi sādhāraṇaḥ /
nahi tasya manasa ātmāntarairyaḥ saṃyogaḥ sa eva svāmināpi, ātmasaṃyogasya pratisaṃyogabhedena bhedāt /
tasmādātmaikatvasyāgamasiddhatvāt, vyavasthāyāścaikatve 'pyupapatteḥ, nānekātmakalpanā, gauravādāgamavirodhācca /
antyaviśeṣavattvena ca bhedakalpanāyāmanyonyāśrayāpatteḥ /
bhede hi tatkalpanā tataśca bheda iti /
etadeva kāṇādamatadūṣaṇam /
bhāṣyakṛtā tu prauḍhavāditayā kāṇādān pratyapyadṛṣṭāniyamādityādīni sūtrāṇi yojitāni /
sāṃkhyamatadūṣaṇaparāṇyeveti tu rocayante kecittadāstāṃ tāvat //50//



____________________________________________________________________________________________


START BsVBh_2,3.17.51

adṛṣṭāniyamāt | BBs_2,3.51 |

// 51 //


____________________________________________________________________________________________


START BsVBh_2,3.17.52

abhisandhyādiṣv api caivam | BBs_2,3.52 |

// 52 //


____________________________________________________________________________________________


START BsVBh_2,3.17.53

pradeśād iti cen nāntarbhāvāt | BBs_2,3.53 |

// 53 //


iti śrīvācaspatimiśraviracite bhagavatpādaśārīrakabhāṣyavibhāge bhāmatyāṃ dvitīyādhyāyasya tṛtīyaḥ pādaḥ //3//



// iti dvitīyādhyāyasya pañcamahābhūta-jīvaśrutīnāṃ virodhaparipārākhyastṛtīyaḥ pādaḥ //




____________________________________________________________________________________________
____________________________________________________________________________________________



dvitīyādhyāye caturthaḥ pādaḥ /



____________________________________________________________________________________________


START BsVBh_2,4.1.1


tathā prāṇāḥ | BBs_2,4.1 |

yadyapi brahmavedane sarvavedanapratijñātādupapādanaśrutivirodhādbahutarādvaitaśrutivirodhācca prāṇānāṃ sargādau sadbhāvaśrutirviyadasmṛtatvādiśrutaya ivānyathā kathañcinnetumucitā, tathāpyanyathānayanaprakāramavidvānanyathānupapadyamānaikāpi śrutirbahvīranyathayediti manvānaḥ pūrvapakṣayati /
atra cātyuccatayā viyadadhikaraṇapūrvapakṣahetūn smārayati-tatra tāvaditi /
śabdaikapramāṇasamadhigamyā hi mahābhūtotpattistasyā yatra śabdo nivartate tatra tatpramāṇabhāvena tadabhāvaḥ pratīyate /
yathā caityavandanatatkarmadharmatāyā ityarthaḥ /
atrāpātataḥ śrutivipratipattyānadhyavasāyena pūrvapakṣayitvāthavetyabhihitaṃ pūrvapakṣamamavatārayati /
abhiprāyo 'sya darśitaḥ /
'pānavyāpacca tadvat'ityatrāśvapratigraheṣṭyādyadhikaraṇapūrvapakṣasūtrārthasādṛśyaṃ tadā parāmṛṣṭam /
rāddhāntastu syādetadevaṃ yadi sargādau prāṇasadbhāvaśrutirananyathāsiddhā bhavet /
anyathaiva tveṣā sidhyati /
avāntarapralaye hyagnisādhanānāṃ sṛṣṭirvaktavyeti tadartho 'sāvupakramaḥ /
tatrādhikāripuruṣaḥ prajāpatirapranaṣṭa eva trailokyamātraṃ pralīnamatastadīyān prāṇānapekṣya sā śrutirupapannārthā /
tasmādbhūyasīnāṃ śrutīnāmanugrahāya sarvavijñānapratijñopapattyarthasya cottarasya saṃdarbhasya gauṇatve tu pratijñātārthānuguṇyābhāvenānapekṣitārthatvaprasaṅgātprāṇā api nabhovadbrahmaṇo vikārā iti /
naca caityavandanādivatsarvathā prāṇānāmutpattyaśrutiḥ, kvacit khalveṣāmutpattyaśravaṇamutpattiśrutistu tatra tatra darśitā /
tasmādvaiṣamyaṃ caityavandanapoṣadhādibhiriti /


____________________________________________________________________________________________


START BsVBh_2,4.1.2

gauṇyasaṃbhavāt | BBs_2,4.2 |

kecidviyadadhikaraṇavyākhyānena gauṇyasaṃbhavāditi sūtraṃ vyācakṣate /
gauṇī prāṇānāmutpattiśrutirasaṃbhavādutpatteriti /
tadayuktam /
vikalpāsahatvāt /
tathāhi-prāṇānāṃ jīvavadvāvikṛtabrahmātmatayānupapattiḥ syāt, brahmaṇastattvāntaratayā vā /
na tāvajjīvavadeṣāmavikṛtabrahmātmatā, jaḍatvāt /
tasmāttattvāntaratayaiṣāmanutpattirāstheyā /
tathāca brahmavedanena sarvavedanapratijñāvyāhatiḥ, samastavedāntavyākopaścetyetadāha-viyadadhikaraṇe hīti //2//



____________________________________________________________________________________________

START BsVBh_2,4.1.3

tatprākśruteś ca | BBs_2,4.3 |
nigadavyākhyātamasya bhāṣyam //3//



____________________________________________________________________________________________


START BsVBh_2,4.1.4

tatpūrvakatvādvācaḥ | BBs_2,4.4 |
vāca iti vākprāṇamanasāmupalakṣaṇam /
ayamarthaḥ-yatrāpi tejaḥprabhṛtīnāṃ sṛṣṭau prāṇasṛṣṭirnokteti brūṣe, tatrāpyukteti brūmahe /
tathāhi-yasmin prakaraṇena tejobannapūrvakatvaṃ vākprāṇamanasāmāmnāyate 'annamayaṃ hi'ityādinā, tadyadi mukhyārthaṃ tatastatsāmāsarveṣāmeva prāṇānāṃ sṛṣṭiruktā /
atha gauṇaṃ tathāpi brahmakartṛkāyāṃ nāmarūpavyākriyāyāmupakramopasaṃhāraparyālocanayā śrutyantaraprasiddheśca brahmakāryatvaprapañcārthameva prāṇādīnāmāpomayatvādyabhidhānamityuktaiva tatrāpi prāṇasṛṣṭiriti siddham //4//



____________________________________________________________________________________________


START BsVBh_2,4.2.5

sapta gaterviśeṣitatvācca | BBs_2,4.5 |
avāntarasaṃgatimāha-utpattiviṣaya iti /

saṃśayakāraṇamāha-śrutivipratiṣedhāditi /
viśayaḥ
saṃśayaḥ /
kvacit sapta prāṇāḥ /
tadyathā-cakṣurghrāṇarasanavākśrotramanastvagiti /
kvacidaṣṭau prāṇāgrahatvenabandhanena guṇena saṃkīrtyante /
tadyathā-ghrāṇarasanavākcakṣuḥ-śrotramanohastatvagiti, ta ete grahāḥ, eṣāṃ tu viṣayā atigrahāstvaṣṭāveva 'prāṇo vai grahaḥ so 'pānenātigraheṇa gṛhīto 'pānena hi gandhān jighrati'ityādinā saṃdarbheṇoktāḥ /
kvacinnava /
tadyathā-sapta vai śīrṣaṇyāḥ prāṇāḥ dvāvavāñcāviti /
dve śrotre dve cakṣuṣī dve ghrāṇe ekā vāgiti sapta /
pāyūpasthau buddhimanasī vā dvāvavāñcāviti naca /
kvaciddaśa /
nava vai puruṣe prāṇāsta uktā nābhirdaśamīti /
kvacidekādaśa-' daśeme puruṣe prāṇāḥ' /
tadyathā-buddhīndriyāṇi ghrāṇādīni pañca karmendriyāṇyapi hastādīni pañca ātmaikādaśa, āpnotyadhiṣṭhānenetyātmā manaḥ sa ekādaśa iti /
kvacidvādaśa /
'sarveṣāṃ sparśānāṃ tvagekāyanam' ityatra /
tadyathā-tvagnāsikārasanacakṣuḥśrotramanohṛdayahastapādopasthapāyūvāgiti /
kvacideta eva prāṇā ahaṅkārādhikāstrayodaśa /
evaṃ vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ /
atra praśnapūrvaṃ pūrvapakṣaṃ gṛhṇāti-kiṃ tāvat prāptaṃ /
saptaiveti /
saptaiva prāṇāḥ kutaḥ-gateḥ
avagate /
śrutibhyaḥ 'sapta prāṇāḥ prabhavanti'ityādibhyaḥ /
na kevalaṃ śrutito 'vagatiḥ, viśeṣaṇādapyevamevetyāha-viśeṣitatvācca /
sapta vai śīrṣaṇyāḥ prāṇā iti /

ye sapta śīrṣaṇyāḥ śrotrādayaste prāṇā ityukte itareṣāmaśīrṣaṇyānāṃ hastādīnāmaprāṇatvaṃ gamyate /
yathā dakṣiṇenākṣṇā paśyatītyukte vāmena na paśyatīti gamyate /
etaduktaṃ bhavati-yadyapi śrutivipratiṣedo yadyapi ca pūrvasaṃkhyāsu na parāsāṃ saṃkhyānāṃ niveśastathāpyavacchedakatvena bahvīnāṃ saṃkhyānāmasaṃbhavādekasyāṃ kalpyamānāyāṃ saptatvameva yuktaṃ prāthamyāllāghavācca, vṛttibhedamātravivakṣayā tvaṣṭatvādayo gamayitavyā iti prāptam //5//



____________________________________________________________________________________________


START BsVBh_2,4.2.6

evaṃ prāpta ucyate-

hastādayastu sthite 'to naivam |
hastādayas tu sthite 'to naivam | BBs_2,4.6 |


tuśabdaḥ pakṣaṃ vyāvartayati /
na saptaiva kintu hastādayo 'pi prāṇāḥ /
pramāṇāntarādekādaśatve prāṇānāṃ sthite 'tosmin sati /
sārvavibhaktikastasiḥ /
naivam /
lāghavāt prāthamyācca saptatvamityakṣarārthaḥ /
etaduktaṃ bhavati-yadyapi śrutayaḥ svataḥpramāṇatayānapekṣāstathāpi parasparavirodhānnārthatattvaparicchedāyālam /
naca siddhe vastuni anuṣṭhāna iva vikalpaḥ saṃbhavati /
tasmāt pramāṇāntaropanītārthavaśena vyavasthāpyante /
yathā hīneti /
'sruveṇāvadyapi'iti māṃsapuroḍāśāvadānāsaṃbhavāt,

saṃbhavācca dravāvadānasya sruvāvadāne dravāṇīti vyavasthāpyate /
evamihāpi rūpādibuddhipañcakakāryavyavasthātaścakṣurādibuddhīndriyakaraṇapañcakavyavasthā /
nahyandhādayaḥ satsvapītareṣu ghrāṇādiṣu gandhādyupalabdhyānumitasadbhāveṣu rūpādīnupalabhante /
tathā vacanādilakṣaṇakāryapañcakavyavasthāto vākpāṇyādilakṣaṇakarmendriyapañcakavyavasthā /
nahi jātu mūkādayaḥ satsvapi viharaṇādyavagatasadbhāveṣu pādādiṣu buddhīndriyeṣu vā vacanādimanto bhavanti /
evaṃ karmabuddhīndriyāsaṃbhavinyā saṃkalpādikriyāvyavasthayāntaḥkaraṇavyavasthānumānam /
ekamapi cāntaḥkaraṇamanekakriyākāri bhaviṣyati, yathā pradīpa eko rūpaprakāśavartivikārasnehaśoṣaṇahetuḥ /
tasmānnāntaḥkaraṇabhedaḥ /
ekameva tvantaḥkaraṇaṃ mananānmana iti cābhimānādahaṅkāra iti cādhyavasāyādbuddhiriti cākhyāyate /
vṛttibhedāccābhinnamapi bhinnamivopacaryate trayamiti /
tattvena tvekameva bhede pramāṇābhāvāt /
tadevamekādaśānāṃ kāryāṇāṃ vyavasthānādekādaśa prāṇā iti śrutirāñjasī /
tadanuguṇatayā tvitarāḥ śrutayo netavyāḥ /
tatrāvayutyanuvādena saptāṣṭanavadaśasaṃkhyāśrutayo yathaikaṃ vṛṇīte dvau vṛṇīte iti trīn vṛṇīta ityetadānuguṇyāt /
dvādaśatrayodaśasaṃkhyāśrutī tu kathañcidvṛttibhedena bhedaṃ vivakṣitvopāsanādiparatayā netavye /
tasmādekādaśaiva prāṇā netara iti siddham /
apica śīrṣaṇyānāṃ prāṇānāṃ yatsaptatvābhidhānaṃ tadapi caturṣvevavyavasthāpanīyam, pramāṇāntaravirodhāt /
na khalu dve cakṣuṣī, rūpopalabdhilakṣaṇasya kāryasyābhedāt /
pihitaikacakṣuṣastu na tādṛśī rūpopalabdhirbhavati yādṛśī samagracakṣuṣaḥ, tasmādekameva cakṣuradhiṣṭhānabhedena tu bhinnamivopacaryate /
kāṇasyāpyekagolakagatena cakṣuravayavenopalambhaḥ /
etena ghrāṇaśrotre api vyākhyāte /
iyamaparā sūtradvayayojanā-saptaiva prāṇāḥ cakṣurghrāṇarasanavākśrotramanastvaca utkrāntimantaḥ syuḥ /
saptānāmeva gatiśruterviśeṣitatvāditi vyākhyātuṃ śaṅkate-nanu sarvaśabdo 'pyatreti /
asyottaraṃviśeṣitatvāditi /
cakṣurādayastvakparyantā utkrāntau viśeṣitāḥ /
tasmātsarvaśabdasya prakṛtāpekṣatvātsaptaiva prāṇā utkrāmanti na pāṇyādaya iti prāptam /
codayati-nanvatra vijñānamaṣṭamamiti /
'na vijānātītyāhuḥ'ityanenānukrāntam /
pariharati-naiṣa doṣa iti /
siddhāntamāha-hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥutkrāntibhājo 'vagamyante grahatvaśruterhastādīnām /
evaṃ khalveṣāṃ grahatvāmnānamupapadyeta /
yadyāmukterātmānaṃ badhnīyuritarathā ṣāṭkośikaśarīravadeṣāṃ grahatvaṃ nāmnāyeta /
ata eva ca smṛtireṣāṃ muktyavadhitāmāha-puryaṣṭakeneti /
tathātharvaṇaśrutirapyeṣāmekādaśānām utkrāntimabhivadati /
tasmācchrutyantarebhyaḥ smṛteśca sarvaśabdārthāsaṃkocācca sarveṣāmutkrameṇa sthite 'sminnaivaṃ yaduktaṃ saptaiveti, kintu pradarśanārthaṃ saptatvasaṃkhyeti siddham //6//



____________________________________________________________________________________________


START BsVBh_2,4.3.7

aṇavaś ca | BBs_2,4.7 |
atra sāṃkhyānāmāhaṅkārikatvādindriyāṇāmahaṅkārasya ca jagnāmaṇḍalavyāpitvātsarvagatāḥ prāṇāḥ /
vṛttisteṣāṃ śarīradeśatayā prādeśikī tannibandhanā ca gatyāgatiśrutiriti manyante, tānpratyāha-aṇavaśca prāṇā anudbhūtarūpaspaśartā cāṇutvaṃ duradhigamatvānna tu paramāṇutvaṃ dehavyāpikāryānutpattiprasaṅgāttāpadūnasya śiśirahradanimagnasya sarvāṅgīṇaśītasparśopalabdhirastītyuktam /
etaduktaṃ bhavati-yadi sarvagatānīndriyāṇi bhaveyustato vyavahitavipravṛṣṭavastūpalambhaprasaṅgaḥ /
sarvagatatve 'pi dehāvacchinnānāmeva karaṇatvaṃ tena na vyavahitaviprakṛṣṭavastūpalambhaprasaṅga iti cet, hanta prāptāprāptāvivekena śarīrāvacchinnānāmeva teṣāṃ karaṇatvamindriyatvamiti na vyāpināmindriyabhāvaḥ /
tathāca nāmamātre visaṃvādo nārthe 'smābhistadindriyamucyate bhavadbhistu vṛttiriti siddhamaṇavaḥ prāṇā iti //7//



____________________________________________________________________________________________


START BsVBh_2,4.4.8

śreṣṭhaśca | BBs_2,4.8 |
na kevalamitare prāṇā brahmavikārāḥ /
śreṣṭhaśca prāṇo brahmavikāraḥ /
'nāsadāsīt'ityadhikṛtya pravṛtte brahmasūkte nāsadāsīye sargātprāgānīditi prāṇavyāpāraśravaṇādasati ca vyāpārānupapatte prāṇasadbhāvājjyeṣṭhatvaśruteśca na brahmavikāraḥ prāṇa iti manvānasya bahuśrutivirodhe 'pi ca śrutyoretayorgatimapaśyataḥ pūrvapakṣaḥ /
rāddhāntastu bahuśrutivirodhādevānīditi na prāṇavyāpārapratipādinī, kintu sṛṣṭikāraṇamānīt jīvati sma āsīditi yāvat /
tena tatsadbhāvapratipādanaparā /
jyeṣṭhatvaṃ ca śrotrādyapekṣamiti gamayitavyam /

tasmādbahuśrutyanurodhānmukhyasyāpi prāṇasya brahmavikāratvamiti siddham //8//



____________________________________________________________________________________________


START BsVBh_2,4.5.9

na vāyukriye pṛthagupadeśāt | BBs_2,4.9 |
saṃprati mukhyaprāṇasvarūpaṃ nirūpyate /
atra hi 'yaḥ prāṇaḥ sa vāyuḥ'iti śrutervāyureva prāṇa iti pratibhāti /
athavā 'prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā'iti vāyorbhedena prāṇasya śravaṇādetadvirodhādvaraṃ tantrāntarīyameva prāṇasya svarūpamastu, śrutī ca viruddhārthe kathañcinneṣyete iti sāmānyakaraṇavṛttireva prāṇo 'stu /
na cātrāpi karaṇebhyaḥ pṛthakprāṇasyānukramaṇaśrutivirodho vṛttivṛttimatorbhedāditi pūrvaḥ pakṣaḥ /
siddhāntastu-na sāmānyendriyavṛttiḥ prāṇaḥ /
sa hi militānāṃ vendriyāṇāṃ vṛttirbhavet pratyekaṃ vā /
na tāvanmilitānām, ekadvitricaturindriyābhāve tadabhāvaprasabhaṅgāt /
no khalu cūrṇaharidrāsaṃyogajanmāruṇaguṇastayoranyatarābhāve bhavitumarhati /
naca bahuviṣṭisādhyaṃ śibikodvahanaṃ dvitriviṣṭisādhyaṃ bavati /
na ca tvagekasādhyaṃ, tathā sati sāmānyavṛttitvānupapatteḥ /
apica yatsaṃbhūya kārakāṇi niṣpādayanti tatpradhānavyāpārānuguṇāvāntaravyāpāreṇaiva yathā vayasāṃ prātisviko vyāpāraḥ pañjaracālanānuguṇaḥ /
na cendriyāṇāṃ prāṇe pradhānavyāpāre janayitavye 'sti tādṛśaḥ kaścidavāntaravyāpārastadanuguṇaḥ /
ye ca rūpādipratyayā na te tadanuguṇāḥ, tasmānnendriyāṇāṃ sāmānyavṛttiḥ prāṇastathā ca vṛttivṛttimatoḥ kathañcidbhedavivakṣayā na pṛthagupadeśo gamayitavyaḥ /
tasmānna kriyā, nāpi vāyumātraṃ prāṇaḥ, kintu vāyubheda evādhyātmāmāpannaḥ pañcavyūhaḥ prāṇa iti //9//



____________________________________________________________________________________________


START BsVBh_2,4.5.10

syādetat /
yathā cakṣurādīnāṃ jīvaṃ prati guṇabhūtatvājjīvasya ca śreṣṭhatvājjīvaḥ svatantra evaṃ prāṇo 'pi prādhānyāt śreṣṭhatvācca svatantraḥ prāpnoti /
naca dvayoḥ svatantrayorekasmin śarīre ekavākyatvamupapadyata ityaparyāyaṃ viruddhānekadikkriyatayā deha unmathyeta /
iti prāpte, ucyate-

cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | BBs_2,4.10 |

yadyapi cakṣurādyapekṣayā śreṣṭhatvaṃ prādhānyaṃ ca prāṇasya tathāpi saṃhatatvādacetanatvādbhautikatvāccakṣurādibhiḥ sahaśiṣṭatvāccaca puruṣārthatvāt puruṣaṃ prati pāratantryaṃ śayanāsanādivadbhavet /
tathāca yathā mantrītareṣu naiyogikeṣu pradhānamapi rājānamapekṣyāsvatantra evaṃ prāṇo 'pi cakṣurādiṣu pradhānamapi jīve 'svatantra iti //10//



____________________________________________________________________________________________


START BsVBh_2,4.5.11

syādetaccakṣurādibhiḥ saha śāsanena karaṇaṃ cet prāṇaḥ /
evaṃ sati cakṣurādiviṣayarūpādivadasyāpi viṣayāntaraṃ vaktavyam /
naca tacchakyaṃ vaktum /
ekādaśakaraṇagaṇanavyākopaśceti doṣaṃ pariharati-

akaraṇatvācca na doṣastathāhi darśayati | BBs_2,4.11 |

na prāṇaḥ paricchedadhāraṇādikaraṇamasmābhirabhyupeyate yenāsya viṣayāntaramanviṣyeta /
ekādaśatvaṃ ca karaṇānāṃ vyākupyetāpi tu prāṇāntarāsaṃbhavi dehendriyavidhāraṇakāraṇaṃ prāṇaḥ /
tacca śrutiprabandhena darśitaṃ na kevalaṃ śarīrendriyadhāraṇamasya kāryam //11//



____________________________________________________________________________________________


START BsVBh_2,4.5.12

apica-
pañcavṛttir manovad vyapadiśyate | BBs_2,4.12 |
'viparyayo mithyājñānamatadrūpapratiṣṭham'yathā marumarīcikādiṣu salilādibuddhayaḥ /
atadrūpapratiṣṭhatā ca saṃśaye 'pyasti tasyaikāpratiṣṭhānāt /
ataḥ so 'pi saṃgṛhītaḥ /
'śabdajñānānupātī vastuśūnyo vikalpaḥ' /
yadyapi mithyājñāne 'pyasti vastuśūnyatā tathāpi na tasya vyavahārahetutāsti /
asya tu paṇḍitarūpavicārāsahasyāpi śabdajñānamāhātmyādvyavahārāhetubhāvo 'styeva /
yatha puruṣasya caitanyamiti /
nahyatra ṣaṣṭhyarthaḥ saṃbandho 'sti, tasya bhedādhiṣṭhānatvāt /
caitanyasya puruṣādatyantābhedāt /
yadyapi cātrābhāvapratyayālambanā vṛttirneṣyate tathāpi vikṣepasaṃskāralakṣaṇā manovṛttirihāstyeveti sarvamavadātam //12//


____________________________________________________________________________________________


START BsVBh_2,4.6.13

aṇuśca | BBs_2,4.13 |
'samāstribhirlokaiḥ'iti vibhutvaśravaṇādvibhuḥ prāṇaḥ, 'samaḥ pluṣiṇā'ityādyāstu śrutayo vibhorapyavacchedādbhāviṣyanti /
yathā vibhuna ākāśasya kuṭakarakādyavacchedātkuṭādisāmyamiti prāpta āha-aṇuśca /
utkrāntigatyāgatiśrutibhya ādhyātmikasya prāṇasyāvacchinnatā na vibhutvam /
duradhigamatāmātreṇa ca śarīravyāpino 'pyaṇutvamupacaryate na tvaṇutvamityuktamadhastāt /
yattvasya vibhutvānmānaṃ tadādhidaivikena sūtrātmanā samaṣṭivyaṣṭirūpeṇa na tvādhyātmikena rūpeṇa /
tadāśrayāśca 'samaḥ pluṣiṇā'ityevamādyāḥ śrutayo dehasāmyameva prāṇasyāhuḥ svarūpato na tu karakākāśavatparopādhikatayā kathañcinnetavyā iti //13//



____________________________________________________________________________________________


START BsVBh_2,4.7.14

jyotirādyadhiṣṭhānaṃ tu tadāmananāt | BBs_2,4.14 |
yaddhi yatkāryaṃ kurvaddṛṣṭaṃ tatsvamahimnaiva karotityeṣa tāvadutsargaḥ parādhiṣṭhānaṃ tu tasya balavatpramāṇāntaravaśāt syādetat /
vāsyādīnāṃ takṣādyadhiṣṭhitānāmacetanānāṃ kāryakāritvadarśanādacetanatvenandriyāṇāmapyadhiṣṭhātṛdevatākalpaneti cet /
na /
jīvasyaivādhiṣṭhātuścetanasya vidyamānatvāt /
naca 'agnirvāgbhūtvā mukhaṃ prāviśat'ityādiśrutibhyo devatānāmapyadhiṣṭhātṛtvamabhyupagantuṃ yuktam /
anekādhiṣṭhānābhyupagame hi teṣāmekābhiprāyaniyamanimittābhāvānna kiñcitkāryamutpadyeta virodhāt /
apica ya indriyāṇāmadhiṣṭhātā sa eva bhokteti devatānāṃ bhoktṛtvena svāmitvaṃ śarīra iti na jīvaḥ svāmī syādbhoktā ca /
tasmādagnyādyupacāro vāgādiṣu prakāśakatvādinā kenacinnimittena gamayitatavyo natu svarūpeṇāgnyādidevatānāṃ mukhādyanupraveśa iti prāptam /
evaṃ prāpte ucyate-nānāvidhāsu tāvacchrutiṣu smṛtiṣu ca tatra tatra vāgādiṣvagnyādidevatādhiṣṭhānavagamyate /
naca tadasatyāmanupapattau kleśena vyākhyātumucitam /
naca svarūpopayogabhedajñānavirahiṇo jīvasyendriyādhiṣṭhātṛtvasaṃbhavaḥ, saṃbhavati tu devatānāmindriyādyārṣeṇa jñānena sākṣātkṛtavatīnāṃ tatsvarūpabhedatadupayogabhedavijñānam /
tasmāttāstā eva devatāstattatkaraṇādhiṣṭhātrya iti yuktaṃ na tu jīvaḥ /
bhavatu vā jīvo 'pyadhiṣṭhātā tathāpyadoṣaḥ /
anekeṣāmadhiṣṭhātaṇāmekaḥ parameśvaro 'sti niyantāntaryāmī tadvaśādvipratipitsavo 'pi na vipratipattumarhanti /
tathā caikavākyatayā na tatkāryotpattipratyūhaḥ /
na caitāvatā devatānāmatra śarīre bhoktṛtvam /
nahi yantā rathamadhitiṣṭhinnapi tatsādhyavijayāderbhoktāpi tu svāmyeva /
evaṃ devatā adhiṣṭhātryo 'pi na bhoktryastāsāṃ tāvanmātrasya śrutatvāt /
bhoktā tu jīva eva /
naca narādiśarīrocitaṃ duḥkhabahulamupabhogaṃ sukhamayyo devatā arhanti /
tasmāt prāṇānāmadhiṣṭhātryo devatā iti siddham, śeṣamatirohitārtham //14//



____________________________________________________________________________________________


BsVBh_2,4.7.15.
prāṇavatā śabdāt | BBs_2,4.15 |
// 15 //


____________________________________________________________________________________________


START BsVBh_2,4.7.16.
tasya ca nityatvāt | BBs_2,4.16 |
// 16 //

____________________________________________________________________________________________


START BsVBh_2,4.7.17

ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt | BBs_2,4.17 |
mā bhūt prāṇo vṛttirindriyāṇām /
indriyāṇyevāsya jyeṣṭhasya śreṣṭhasya ca prāṇasya vṛttayo bhaviṣyanti /
tadbhāvābhāvānuvidhāyibhāvābhāvatvamindriyāṇāṃ śrutyanubhavasiddhaṃ, tathāca prāṇaśabdasyaikasyānyāyyamanekārthatvaṃ na bhaviṣyati /
vṛttīnāṃ vṛttimatastattvāntaratvābhāvāt /
tattvāntaratve tvindriyāṇāṃ, prāṇaśabdasyānekārthatvaṃ prasajyeta /
indriyeṣu lākṣaṇikatvaṃ vā /
naca mukhyasaṃbhave lakṣaṇā yuktā jaghanyatvāt /
naca bhedena vyapadeśo bhedasādhanam 'etasmājjāyate prāṇaḥ'ityādirmanaso 'pīndriyebhyo 'sti bhedena vyapadeśa ityanindriyatvaprasaṅgaḥ /
smṛtivaśāttu tasyendriyatve indriyāṇāmapi prāṇādbhedena vyapadiṣṭānāmapyasti prāṇasvabhāvatve 'hanta asyaiva rūpamasāma'iti śrutiḥ /
tasmādupapatteḥ śruteśca prāṇasyaiva vṛttaya ekādaśendriyāṇi na tattvāntarāṇīti iti prāptam /
evaṃ prāpta ucyate-mukhyāt prāṇāttattvāntarāṇīndriyāṇi, tatra tatra bhedena vyapadeśāt /
mṛtyuprāptāprāptatvalakṣaṇaviruddhadharmasaṃsargaśruteḥ /
arthakriyābhedācca /
dehadhāraṇaṃ hi prāṇasya kriyār'thālocanamanane cendriyāṇām /
naca tadbhāvābhāvānuvidhānaṃ tadvṛttitāmāvahati /
dehena vyabhicārāt /
prāṇādayo hi dehānvayavyatirekānuvidhāyino naca dehātmanaḥ /
yāpi ca prāṇarūpatāmindriyāṇāmabhidadhāti śrutiḥ, tatrāpi paurvāparyālocanāyāṃ bheda eva pratīyata ityuktaṃ bhāṣyakṛtā /
tasmādbahuśrutivirodhāt pūrvāparavirodhācca prāṇarūpatābhidhānamindriyāṇāṃ prāṇāyattatayā bhāktaṃ gamayitavyam /
manasastvindriyatve smṛteravagate kvacidindriyebhyo bhedenopādānaṃ gobalīrvadanyāyena /
athavā indriyāṇāṃ vartamānamātraviṣayatvānmanasastu traikālyagocaratvādbhedenābhidhānam /
naca prāṇe bhedavyapadeśabāhulyaṃ tathā netuṃ yuktam /
prāṇarūpatāśruteśca gatirdarśitā /
tathā jyeṣṭhe prāṇaśabdasya mukhyatvādindriyeṣu tatastattvāntareṣu lākṣaṇikaḥ prāṇaśabda iti yuktam /
naca mukhyatvānurodhenāvagatabhedayoraikyaṃ yuktaṃ, mā bhūdgaṅgādīnāṃ tīrādibhiraikyamiti /
anye tu bhedaśabdādhyāhārabhiyā bhedaśruteśceti paunaruktyabhiyā ca tacchabdasya cānantaroktaparamārthakatvādanyathā varṇayāñcakruḥ /
kimekādaśaiva vāgādaya indriyāṇyāho prāṇo 'pīti viśaye indrasyātmano liṅgamindriyaṃ, tathāca vāgādivatprāṇasyāpīndraliṅgatāsti naca rūpādiviṣayālocanakaraṇatendriyatā, ālokasyāpīndriyatvaprasaṅgāt /
tasmādbhautikamindraliṅgamindriyamiti vāgādivatprāṇo 'pīndriyamiti prāptam /
evaṃ prāpte 'bhidhīyate-indriyāṇi vāgādini śreṣṭhāt prāṇādanyatra /
kutaḥ-tenendriyaśabdena teṣāmeva vāgādīnāṃ vyapadeśāt /
nahi mukhye prāṇā indriyaśabdo dṛṣṭacaraḥ /
indraliṅgatā tu vyutpattimātranimittaṃ yathā gacchatīti gauriti /
pravṛttinimittaṃ tu dehādhiṣṭhānatve sati rūpādyālocanakaraṇatvam /
idaṃ cāsya dehādhiṣṭhānatvaṃ yaddehānugrahopaghātābhyāṃ tadanugrahopaghātau /
tathāca nālokasyendriyatvaprasaṅgaḥ /
tasmādrūḍhervāgādaya evendriyāṇi na prāṇa iti siddham /
bhāṣyakārīyaṃ tvadhikaraṇaṃ bhedaśruterityādiṣu sūtreṣu neyam //17//


____________________________________________________________________________________________


START BsVBh_2,4.8.18.
bhedaśruteḥ | BBs_2,4.18 |
// 18 //


____________________________________________________________________________________________


START BsVBh_2,4.8.19.
vailakṣaṇyāc ca | BBs_2,4.19 |
// 19 //


____________________________________________________________________________________________


START BsVBh_2,4.9.20

saṃjñāmūrtikḷptistu trivṛtkurvata upadeśāt | BBs_2,4.20 |
satprakriyāyāṃ 'tatteja aikṣata'ityādinā saṃdarbheṇa tejo 'bannānāṃ sṛṣṭiṃ vidhāyopadiśyate-'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi'iti /
asyārthaḥ-pūrvoktaṃ bahubhavanamīkṣaṇaprayojanamadyāpi sarvathā na niṣpannamiti punarīkṣāṃ kṛtavatī bahubhavanameva prayojanamuddiśya kathaṃ hantedānīmahamimā yathoktāsteja ādyāstisro devatāḥ pūrvasṛṣṭāvubhūtena saṃprati smaraṇasaṃnidhāpitena jīvena prāṇadhāraṇakartrātmanānupraviśya buddhyādibhūtamātrāyāmadarśa iva mukhabimbaṃ toya iva candramaso bimbaṃ chāyāmātratayānupraviśya nāma ca rūpaṃ ca te vyākaravāṇi vispaṣṭaṃ karavāṇīdamasya nāmedaṃ ca rūpamiti /
tāsāṃ tisṛṇāṃ devatānāṃ trivṛtaṃ trivṛtaṃ tejo 'bannātmanā tryātmikāṃ tryātmikāmekaikāṃ devatāṃ karavāṇīti /
tatra saṃśayaḥ-kiṃ jīvakartṛkamidaṃ nāmarūpavyākaraṇamāho parameśvarakartṛkamiti /
yadi jīvakartṛkaṃ tataḥ 'ākāśo ha vai nāma nāmarūpayornirvahitā'ityādiśrutivirodhādanadhyavasāyaḥ /
atha parameśvarakartṛkaṃ, tato na virodhaḥ /
tatra ḍitthaḍavitthādināmakaraṇe ca ghaṭapaṭādirūpakaraṇe ca jīvakartṛtvadarśanādihāpi trivṛtkaraṇe nāmarūpakaraṇe cāsti saṃbhāvanā jīvasya /
tathāca yogyatvādanena jīveneti vyākaravāṇīti pradhānakriyayā saṃbadhyate, na tvānantaryādanupraviśyetyanena saṃbadhyate /
pradhānapadārthasaṃbandho hi sākṣātsarveṣāṃ guṇabhūtānāṃ padārthānāmautsargikastādarthyātteṣām /
tasya tu kvacitsākṣādasaṃbhavātparamparāśrayaṇaṃ, sākṣātsaṃbhavaśca yogyatayā darśitaḥ /
nanu seyaṃ devateti parameśvarakartṛtvaṃ śrūyate /
satyam /
prayojakatayā tu tadbhaviṣyati /
yathā loke cāreṇāhaṃ parasainyamanupraviśya saṃkalayānīti /
yadi punarasya sākṣātkartṛbhāvo bhavedanena jīvenetyanarthakaṃ syāt /
nahi jīvasyānyathā karaṇabhāvo bhavitumarhati /
prayojakakartustatsākṣātkartā karaṇaṃ bhavati pradhānakriyoddeśena prayojakena prayojyakarturvyāpanāt /
tasmādatra jīvasya kartṛtvaṃ nāmarūpavyākaraṇe 'nyatra tu parameśvarasyeti virodhādanadhyavasāya iti prāptam /
evaṃ prāpta ucyate-parameśvarasyaivehāpi nāmarūpavyākartṛtvamupadiśyate na tu jīvasya, tasya pradhānakriyāsaṃbandhaṃ pratyayogyatvāt /
nanvanyatra ḍitthaḍavitthādināmakarmaṇi ghaṭaśarāvādirūpakarmaṇi ca kartṛtvadarśanādihāpi yogyatā saṃbhāvyata iti cet /
na /
nirinadīsamudrādinirmāṇāsāmarthyenārthāpattyabhāvaparicchinnena saṃbhāvanāpabādhanāt /
tasmāt parameśvarasyaivātra sākṣātkartṛtvamupadiśyate na jīvasya /
anupraviśyetyanena tu saṃnihitenāsya saṃbandho yogyatvāt /
na cānarthakyaṃ trivṛtkaraṇasya bhoktṛjīvārthatayā tadanupraveśābhidhānasyārthavattvāt /
syādetat /
anupraviśya vyākaravāṇīti samānakartṛtve ktvaḥ smaraṇāt praveśanakarturjīvasyaiva vyākartṛtvamupadiśyate 'nyathā tu parameśvarasya vyākartṛtve jīvasya praveṣṭṛtve bhinnakartṛkatvena ktvaḥ prayogo vyāhanyetetyatrāha-naca jīvo nāmeti /
atirohitārthamanyat //20//



____________________________________________________________________________________________


START BsVBh_2,4.9.21

māṃsādi bhaumaṃ yathāśabdamitarayośca | BBs_2,4.21 |
atra bhāṣyakṛtottarasūtraśeṣatayā sūtrametadviṣayopadarśanaparatayā vyākhyātam /
śaṅkānirākaraṇārthatvamapyasya śakyaṃ vaktum /
tathāhi-yo 'nnasyāṇiṣṭho bhāgastanmanastejasastu yo 'ṇiṣṭho bhāgaḥ sa vāgityatra hi kāṇādānāṃ sāṃkhyānāṃ cāsti vipratipattiḥ /
tatra kāṇādā mano nityamācakṣate /
sāṃkhyāstvāhaṅkārike vāṅmanase /
annabhāgatāvacanaṃ tvasyānnasaṃbandhalakṣaṇārtham /
annopabhoge hi manaḥ svasthaṃ bhavati /
evaṃ vāco 'pi pāṭavena tejaḥsāmyamabhyūhanīyam /
tatredamupatiṣṭhate-māṃsāditi /
vāṅmanasa iti vaktavye māṃsādyabhidhānaṃ siddhena saha sādhyasyopanyāso dṛṣṭāntalābhāya /
yathā māṃsādi bhaumādyevaṃ vāṅmanase api taijasabhaume ityarthaḥ /
etaduktaṃ bhavati-na tāvadbrahmavyatiriktamasti kiñcinnityam /
brahmajñānena sarvajñānapratijñāvyāghātāt, bahuśrutivirodhācca nāpyāhaṅkārikam, ahaṅkārasya sāṃkhyābhimatasya tattvasyāprāmāṇikatvāt /
tasmādasati bādhake śrutirāñjasī nānyathā kathañcinnetumuciteti kañciddoṣamityuktaṃ taṃ doṣaṃ darśayannāha pūrvapakṣī-yadi sarvameva iti //21//



____________________________________________________________________________________________


START BsVBh_2,4.9.22


vaiśeṣyāttu tadvādastadvādaḥ | BBs_2,4.22 |

tribṛtkaraṇāviśeṣe 'pi yasya ca yatra bhūyastvaṃ tena tasya vyapadeśa ityarthaḥ //22//





iti śrīmadvācaspatimiśraviracite śrīmadbhagavatpādaśārīrakabhāṣyavibhāge bhāmatyāṃ dvitīyasyādhyāyasya caturthaḥ pādaḥ //4//



// iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ //