Badarayana: Brahmasutra, Adhyaya 1
with Vacaspati's Bhamati (a subcommentary on Samkara's Brahmasutrabhasya)


Input by members of the Sansknet Project


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.
The text is not proof-read!


REFERENCE SYSTEM (added):
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsVBh_n,n.n.n = Brahmasutra-Vacaspatimisra-Bhamati_Adhyaya,Pada.Adhikarana.Sutra




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









bhāmatī


brahmasūtraśāṅkarabhāṣyam /

____________________________________________________________________________________________

START BsVBh_1,1.1.1

anirvācyāvidyā(*1)dvitayasacivasya prabhavato vivartā(*2) yasyaite viyadanilatejo 'bavanayaḥ /
yataścābhūdviśvaṃ caramacaramuccāvacamidaṃ namāmastadbrahmāparimitasukhajñānamamṛtam //1//

----------------------
FN *1-mūlavidyā, tūlāvidyeti dvitayam
FN *2-svarūpopamardanaṃ vinānyathābhāvaḥ
----------------------




niḥśvasitamasya vedā vīkṣitametasya pañca bhūtāni /
smitametasya carācaramasya ca suptaṃ mahāpralayaḥ //2//

ṣaḍbhiraṅgairupetāya vividhairavyayairapi /
śāśvatāya namaskurmo vedāya ca bhavāya ca //3//

mārtaṇḍatilakasvāmimahāgaṇapatīn vayam /
viśvavandyānnamasyāmaḥ sarvasiddhividhāyinaḥ //4//

brahmasūtrakṛte tasmai vedavyāsāya vedhase /
jñānaśaktyavatārāya namo bhagavato hareḥ //5//

natvā viśuddhavijñānaṃ śaṅkaraṃ karuṇānidhim /
bhāṣyaṃ prasannagambhīraṃ tatpraṇītaṃ vibhajyate //6//

ācāryakṛtiniveśanamapyavadhūtaṃ vaco 'smadādīnām /
rathyodakamiva gaṅgāpravāhapātaḥ pavitrayati //7//



atha yadasaṃdigdhamaprayojanaṃ ca na tatprekṣāvatpratipitsāgocaraḥ, yathā samanaskendriya- saṃnikṛṣṭaḥ sphītālokamadhyavartī ghaṭaḥ, karaṭadantā vā;tathā cedaṃ brahmeti vyāpaka

----------------------
FN: 1-yatra jijñāsyatvaṃ tatraiva saṃdigdhatvaṃ saprayojanatvaṃ ceti jijñāsyatvavyāpake saṃdigdhatvasaprayojanatve /
tayorviruddhasya tadabhāvasyehopalabdhirjñānam /
tathāca vyāpakābhāve tadvyāptajijñāsyatvābhāvo 'tretyarthaḥ /
atraivaṃ prayagoḥ-brahma mumukṣvavicāryaṃ taṃ pratyasaṃdigdhatvāt, niṣprayojanatvācca /
tathāvidhakumbha-kākadantavaditi bhāvaḥ /
----------------------

viruddhopalabdhiḥ /
tathā hi-- bṛhattvādbṛṃhaṇa

----------------------
FN: 2-vṛddhyarthakabṛhabṛhidhātujaṃ brahmannitirūpam /
bṛṃhaṇaṃ ca dehādīnāṃ pariṇāmayitṛtvarūpaṃ bodhyam /
----------------------

tvādvātmaiva brahmeti gīyate /
sa cāyam ākīṭapataṅgebhya ā ca devarṣibhyaḥ prāṇabhṛnmātrasyedaṅkārāspadebhyo dehendriyamanobuddhiviṣayebhyo vivekena 'aham'ityasaṃdigdhāviparyastāparokṣānubhavasiddha iti na jijñāsāspadam /
na hi jātu kaścidatra saṃdigdhe 'ahaṃ vā nāhaṃ vā'iti /
na ca viparyasyati 'nāhameva'iti /
na ca 'ahaṃ kṛśaḥ, sthūlaḥ, gacchāmi'ityādidehadharmasāmānā

----------------------
FN: 3-ekārthapratipādakatvajñānādityatharḥ /
----------------------

dhikaraṇyadarśanāddehālambano 'yamahaṅkāra iti sāṃpratam /
tadālambanatve hi 'yo 'haṃ bālye pitarāvanvabhavaṃ sa eva sthāvire praṇaptṝnanubhavāmi'iti pratisaṃdhānaṃ na bhavet /
na hi bālasthavirayoḥ śarīrayorasti manāgapi pratyabhijñāna

----------------------
FN: 1-pūrvānubhūtasya sākṣātkṛtavyaktyaikyāvagāhinī dhīḥ /
----------------------

gandho yenaikatvaṃ adhyavasīyeta /
tasmādyeṣu vyāvartamāneṣu yadanuvartate tattebhyo bhinnaṃ yathā ca kusumebhyaḥ sūtram /
tathā bālādiśarīreṣu vyāvartamāneṣvapi paramahaṅkārāspadamanuvartamānaṃ tebhyo bhidyate /
api ca svapnānte divyaśarīrabhedamāsthāya taducitānbhogānbhuñjāna eva pratibuddho manuṣyaśarīramātmānaṃ paśyan 'nāhaṃ devo manuṣya eva'iti devaśarīre bādhyamāne 'pyahamāspadamabādhyamānaṃ śarīrādbhinnaṃ pratipadyate /
api ca yoga

----------------------
FN: 2-aṇimādisiddhilābhāllīlādyarthaṃ yogamahimnā vyāghraśarīraṃ kṛtvā tadābhimānītyarthaḥ atredaṃ bodhyam avayavopacayāpacayātmake bālye sthāvire vā na śarīrabhedaḥ siddhyati, śarīramiti buddheranugatatvādityarucyā 'svapnānte'ityudāhṛtam /
svāpnabhramavādināṃ mate tadasiddhyā yogavyāghradṛṣṭāntaḥ, jāgratyapi darśayituṃ veti bodhyam /
----------------------

vyāghraḥ śarīrabhede 'pyātmānamabhinnamanubhavatīti nāhaṅkārālambanaṃ dehaḥ /
ata eva nendriyāṇyapyasyālambanam, indriyabhede 'pi 'yo 'hamadrākṣaṃ sa evaitarhi spṛśāmi'ityahamālambanasya pratyabhijñānāt /
viṣayebhyastvasya vivekaḥ sthavīyāneva /
buddhimanasośca karaṇayoḥ 'aham'iti kartṛpratibhāsaprakhyānā

----------------------
FN: 3-prakhyānaṃ śabdaḥ / karaṇānāṃ kartṛpadavācyatvānupapatteriti bhāvaḥ /
----------------------

lambanatvāyogaḥ /
'kṛśo 'ham' 'andho 'ham'ityādayaśca prayogā asatyapyabhede kathañcinmañcāḥ

----------------------
FN: 4-ātmā śarīrādibhyo bhinna ityadhastādvyavasthāpitatvāttadanupapatterlakṣaṇāvāśrayaṇīyeti bhāvaḥ /
----------------------

krośanti ityādivadaupacārikā iti yuktamutpaśyāmaḥ /
tasmādidaṅkārāspadebhyo dehendriyamanobuddhiviṣayebhyo vyāvṛttaḥ sphuṭatarāhamanubhavagamya ātmā saṃśayābhāvādajijñāsya iti siddham /
aprayoja

----------------------
FN: 1-dvitīyahetuṃ vibhajate /
----------------------

natvācca /
tathā hi-saṃsāranivṛttirapavarga iha prayojanaṃ vivakṣitam /
saṃsāraśca ātmayāthātmyānanubhavanimitta ātmayāthātmyajñānena nivartanīyaḥ /
sa cedayamanādiranādinā ātmayāthātmyajñānena sahānuvartate, kuto 'sya nivṛttiḥ avirodhāt?kutaścātmayāthātmyānanubhavaḥ?na hi 'aham'ityanubhavādanyadātmayāthātmyajñānamasti /
na ca 'aham'iti sarvajanīnasphuṭatarānubhavasamarthita ātmā dehendriyādivyatiriktaḥ śakya upaniṣadāṃ sahasrairapyanyathayitum, anubhavavirodhāt /
na hyāgamāḥ sahasramapi ghaṭaṃ paṭayitumīśate /
tasmādanubhavavirodhādupacaritārthā evopaniṣada iti yuktamutpaśyāma ityāśayavānāśaṅkya pariharati-yuṣmadasmatpratyayagocarayoḥ iti /
atra ca yuṣmadasmadityādirmithyābhavituṃ yuktamityantaḥ śaṅkāgranthaḥ /
tathāpītyādiparihāragranthaḥ /
tathāpītyabhisaṃbandhācchaṅkāyāṃ yadyapīti paṭhitavyam /
idamasmatpratyayagocarayoriti vaktavye yuṣmadgrahaṇamatyantabhedopalakṣaṇārtham /
yathā hyahaṅkārapratiyogī tvaṅkāro naivamidaṅkāraḥ, 'ete vayam, ime vayamāsmahe'iti bahulaṃ

----------------------
FN: 2-idaṃśabdasya parākpratipādakatvāviśeṣe 'pi ete vayamityādi pracuraprayogavaśānmukhyavadbhānaṃ bhavatīti tattatra nirūḍhamiti bhāvaḥ /
----------------------

prayogadarśanāditi /
citsvabhāva ātmā viṣayī, jaḍasvabhāvā buddhīndriyadehaviṣayā viṣayāḥ /
ete hi cidātmānaṃ visinvanti avabadhnanti;svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat /
parasparānadhyāsahetāvatyantavailakṣaṇye dṛṣṭāntaḥ-'tamaḥ prakāśavaditi' /
na hi jātu kaścitsamudācāradvṛ

----------------------
FN: 3-samudācarantyau bhedena jñāyamāne vṛttī vartane yayoste tathā /
adhyāso hi vivekāgraheṇa vyāptaḥ, atra vivekagrahasattvādadhyāso nopapanna ityāśayaḥ /
----------------------

ttinī prakāśatamasī parasparātmatayā pratipattumarhati /
tadidamuktam -itaretarabhāvānupapattāviti /
itaretara

----------------------
FN: 4-itarasyetaratra bhāva iti yojane siddhasya saṃsargādhyāsaniṣedhasya sādhanaṃ bhavettadanenāpahṛtaṃ boddhavyam /
----------------------

bhāvaḥ itaretaratvam, tādātmyamiti yāvat;tasyānupapattāviti /
syādetat /
mā bhūddharmiṇoḥ parasparabhāvaḥ;taddharmāṇāṃ tu jāḍyacaitanyanityatvānityatvādīnāṃ itaretarādhyāso bhaviṣyati /
dṛśyate hi dharmiṇorvivekagrahaṇe 'pi taddharmāṇāmadhyāsaḥ, yathā kusumādbhedena gṛhyamāṇe 'pi sphaṭikamaṇāvatisvacchatayā japākusumapratibimbodgrāhiṇyaruṇaḥ sphaṭikaityāruṇyavibhrama ityata uktam-taddharmāṇāmapīti /
itaretaratra dharmiṇi dharmāṇāṃ bhāvo vinimayastasyānupapattiḥ /
ayamabhisaṃdhiḥ-rūpavaddhi dravyamatisvacchatayā rūpavato dravyāntarasya tadvivekena gṛhyamāṇasyāpi cchāyāṃ gṛhṇīyāt, cidātmā tvarūpo viṣayī na viṣayacchāyāmudgrāhayitumarhati /
yathāhuḥ-'śabdagandharasānāṃ ca kīdṛśī pratibimbatā'iti /
tadiha pāriśeṣyādviṣayaviṣayiṇoranyonyātmasaṃbhedenaiva taddharmāṇāmapi parasparasaṃbhedena vinimayātmanā bhavitavyam, tau ceddharmiṇāvatyantavivekena gṛhyamāṇāvasaṃbhinnau, asaṃbhinnāḥ sutarāṃ tayordharmāḥ, svāśrayābhyāṃ vyavadhānena dūrāpetatvāt /

tadidamuktam-sutarāmiti /
tadviparyayeṇeti /
viṣayaviparyayeṇetyarthaḥ /
mithyāśabdo 'pahnavavacanaḥ /
etaduktaṃ bhavati- adhyāso bhedāgraheṇa vyāptaḥ, tadviruddhaścehāsti bhedagrahaḥ, sa bhedāgrahaṃ nivartayaṃstadvyāptamadhyāsamapi nivartayatīti /
mithyeti bhavituṃ yuktaṃ yadyapi tathāpīti yojanā /
idamatrākūtam-bhavedetadevaṃ yadyahamityanubhave ātmatatvaṃ prakāśeta /
na tvetadasti /
tathāhi samastopādhyanavacchinnānantānandacaitanyaikarasamudāsīnamekamadvitīyamātmatattvaṃ śrutismṛtītihāsapurāṇeṣu gīyate /
na caitānyupakrama

----------------------
FN: 1-upakramaḥ prārambhaḥ, parāmarśo madhye nirdeśaḥ upasaṃhāraśca sāmānyena kathitasya viśeṣe niyamanam /
atrāyamabhiprāyaḥ-'sadeva somyedamagra āsīdekamevādvitīya'ityupakramya, antarā ca tejasā śuṅgena sanmūlamanviccha, annena śuṅgena sanmūlamanvicchetyādi nirdiśya 'sa ya eṣo 'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo'ityupasaṃhṛtaṃ vākyaṃ, akhaṇḍasattātparyakaṃ tadupakramopasaṃhāraliṅgāt /
avāntarapaṭhitam 'asadvā idamagra āsīt'ityādikametadanusaṃdhānena neyam /
nanu tejobādisṛṣṭikramamapi vyācaṣṭe /
na /
ekamadvitīyaṃ brahmaiveha pratipipādayiṣitam, yatparaḥ śabdaḥ sa eva tadartho 'nyathātiprasaṅgāt /
tasmāt brahmaṇo 'vatārāya yatkiñcidvyāhartavyamiti tadvyāhṛtamiti suvacamato niṣprapañcātmatattvapratipādakānyevaitānīti dik /
----------------------

parāmarśopasaṃhāraiḥ kriyāsamabhihāreṇedṛgātmatattvamabhidadhati tatparāṇi santi śakyāni śakreṇāpyupacaritārthāni kartum /
abhyāse hi bhūyastvamarthasya bhavati yathāho darśanīyāho darśanīyeti na nyūnatvaṃ, prāgevopacaritatvamiti /
ahamanubhavastu prādeśikamanekavidhaśokaduḥkhādiprapañcopaplutamātmānamādarśayan kathamātmatattvagocaraḥ kathaṃ vānupaplavaḥ

----------------------
FN: 2-upaplavo viparyāsaḥ /
ahamanubhavastadrahitaḥ kathamityarthaḥ /)/
na ca jyeṣṭhapramāṇapratyakṣavirodhādāmnāyasyaiva tadapekṣasyā

----------------------
FN: 3-atra tadapekṣatvaṃ pratyakṣapramāṇasiddhārthānuvādakatayā svaprāmāṇyamukhinipīkṣakatvarūpaṃ bodhyam /
----------------------

prāmāṇyamupacaritārthatvaṃ ceti yuktam, tasyāpauruṣeya

----------------------
FN: 4-pūrvānupūrvyanapekṣapuṃviśeṣabuddhyadhīnānupūrvīmattvaṃ pauruṣeyatvaṃ, tadrahitatayetyarthaḥ /
----------------------

tayā nirastasamastadoṣāśaṅkasya, bodhakatayā svataḥsiddhapramāṇa

----------------------
FN: 5-anadhigatābādhitārthabodhakatvameva hi prāmāṇyaṃ, taccāntarādhyakṣaṃ siddhamityarthaḥ /
----------------------

bhāvasya svakārye pramitāvanapekṣatvāt /
pramitāvanapekṣatve 'pyutpattau pratyakṣāpekṣatvāttadvirodhādanutpattilakṣaṇamaprāmāṇyamiti cenna /
utpādakāpratidvandvitvāt /
na hyāgamajñānaṃ sāṃvyavahārikaṃ pratyakṣasya prāmāṇyamupahanti yena kāraṇābhāvānna bhavedapi tu tāttvikam /
na ca tattasyotpādakam /
atāttvikapramāṇabhāvebhyo 'pi sāṃvyavahārikapramāṇebhyastattvajñānotpattidarśanāt /
tathā ca varṇe hrasvatvadīrghatvādayo 'nyadharmā api samāropitāḥ tattvapratipattihetavaḥ /
na hi laukikāḥ 'nāgaḥ'iti vā"nagaḥ"iti vā padātkuñcaraṃ vā taruṃ vā pratipadyamānā bhavanti bhrāntāḥ /
na cā

----------------------
FN: 1-yatpūrvamupacaritatvamuktaṃ tannirasyati)
----------------------

nanyaparaṃ vākyaṃ svārthaṃ upacaritārthaṃ yuktam /
uktaṃ hi - 'na vidhau

----------------------
FN: 2-vidhāyake śabde, paro lakṣyaḥ śabdārtho na bhavatīti śābarabhāṣye siddhāntitam /
naca 'somena yajeta'ityādau somavateti matvarthalakṣaṇābhyupagamāt, 'tattvamasi'ityādau ca jīvabrahmaṇoraikyaṃ bruvatāṃ mate bhāgalakṣaṇāṅgīkārānnaitadyuktamiti vācyam /
vidhitulyaṃ, tattulyaṃ vā tātparyavadvākyaṃ yatkiñcudanugrahārthamanyaparaṃ na netuṃ śakyamityarthe tātparyāt /
tatra vinā tātparyaṃ siddhireṣṭavyetyāśayaḥ /
----------------------

paraḥ śabdārthaḥiti /
jyeṣṭhatvaṃ ca anapekṣitasya bādhyatve hetuḥ na tu bādhakatve, rajatajñānasya jyāyasaḥ śuktijñānena kanīyasā bādhadarśanāt /
tadanapabādhane tadapabādhātmana

----------------------
FN: 3-śuktijñānaṃ rajatajñānāpabādhātmakaṃ, ato yadi nābādhiṣyata tarhi nodapatsyatetyarthaḥ /
----------------------

stasyotpatteranutpatteḥ /
darśitaṃ ca tāttvikapramāṇabhāvasyānapekṣitatvam /
tathā ca pāramarṣaṃ sūtraṃ, 'paurvāparye

----------------------
FN: 4-jyotiṣṭome 'nyonyaṃ saṃbadhya yajñaśālāto nirgacchatāmṛtvijāṃ vicchedanimittaṃ prāyaścittaṃ śrūyate 'yadyudgātāpacchidyetādakṣiṇena yajeta, yadi pratihartāpacchidyeta sarvasvadakṣiṇeneti'tatrodgātṛpratihartroḥ krameṇa vicchede viruddhaprāyaścittayoḥ samuccayāsaṃbhavāt kiṃ pūrvaṃ kāryamuta paramiti saṃdehe rāddhāntaḥ 'pūrvaṃ paramajātatvādabādhitvaiva jāyate /
parasyānanyathotpādānnātvabādhena saṃbhavaḥ iti /
----------------------

pūrvadaurbalyaṃ prakṛtivat' (ā. 6 pā. 5 sū. 54)iti /
tathā 'pūrvātparabalīyastvaṃ tatra nāma pratīyatām /
anyonyanirapekṣāṇāṃ yatra janma dhiyāṃ bhavet //
'iti /
api ca ye 'pyahaṅkārāspadamātmānamāsthiṣata tairapyasya na tāttvikatvamabhyupetavyam, 'ahamihaivāsmi sadane jānānaḥ'iti sarvavyāpinaḥ prādeśikatvena grahāt /
uccataragiriśikharavartiṣu mahātaruṣu bhūmiṣṭhasya dūrvāpravālanirbhāsapratyayavat /
na cedaṃ dehasya prādeśikatvamanubhūyate na tvātmana iti sāṃpratam /
na hi tadaivaṃ bhavati 'aham' iti;gauṇatve vā na 'jānānaḥ'iti /
api ca paraśabdaḥ paratra lakṣyamāṇaguṇayogena vartata iti yatra prayoktṛpratipatroḥ saṃpratipattiḥ sa gauṇaḥ, sa ca bhedapratyayapuraḥsaraḥ /
tadyathā naiyamikā

----------------------
FN: 6-'yadagnaye ca prajāpataye ca sāyaṃ juhoti'ityagnerheme devatāprakhyāpanādatra agnihotrakarmanāmadheyamagnihotrapadamityarthaḥ)gnihotravacane 'gnihotraśabdaḥ (a. 1 pā. 4 sū. 4)

prakaraṇāntarāvadhṛtabhede kauṇḍapāyināmayanagate karmaṇi 'māsamagmihotraṃ juhoti'(ā. 7 pā. 3 sū. 1) ityatra sādhyasādṛśyena gauṇaḥ,

----------------------
FN: 1-prakaraṇabhedena karmabhede siddhe 'nekatra śaktyaṅgīkāre gauravādagnihotravajjuhotīti sādhyasādṛśyena gauṇa ityarthaḥ /
----------------------

māṇavake cānubhavasiddhabhede siṃhātsiṃhaśabdaḥ /
na tvahaṅkārasya mukhyor'tho nirluṭhita

----------------------
FN: 2-niṣkṛṣya luṭhitaḥ pratibhāsito garbho 'sādhāraṇākāro yasya sa tathā tattathā /
tathā ca nātra vivaditavyamityarthaḥ /
----------------------

garbhatayā dehādibhyo bhinno 'nubhūyate, yena paraśabdaḥ śarīrādau gauṇo bhavet /
na cātyanta

----------------------
FN: 3-prayogaprācuryānmukhyavadbhānāt, nirūḍhalakṣaṇā śaktivṛttisadṛśīti śāstrasamayaḥ /
----------------------

nirūṭhatayā gauṇe 'pi na gauṇatvābhimānaḥ sārṣapādiṣu tailaśabdavaditi veditavyam /
tatrāpi snehāttilabhavādbhede siddha eva sārṣapādīnāṃ tailaśabdavācyatvābhimāno, na tvarthayostailasārṣapayorabhedādhyavasāyaḥ /
tatsiddhaṃ gauṇatvamubhayadarśino gauṇamukhyavivekavijñānena vyāptam tadidaṃ vyāpakaṃ vivekajñānaṃ nivartamānaṃ gauṇatāmapi nivartayatīti /
na ca bālasthaviraśarīrabhede 'pi so 'hamityekasyātmanaḥ pratisaṃdhānadehādibhyo bhede

----------------------
FN: 4-vivekenetyarthaḥ /
----------------------

nāstyātmānubhava iti vācyam /
parīkṣakāṇāṃ khalviyaṃ kathā, na laukikānām /
parīkṣakā api hi vyavahārasamaye na lokasāmāmyamativartante /
vakṣyatyanantarameva hi bhagavānbhāṣyakāraḥ -'paśvādibhiścāviśeṣāt'iti /
bāhyā apyāhuḥ -'śāstracintakāḥ khalvevaṃ vivecayanti na pratipattāraḥ'iti /
tatpāriśeṣyāccidātmagocaramahaṅkāram 'ahamihāsmi sadanā'iti prayuñjāno laukikaḥ śarīrādyabhedagrahādātmanaḥ prādeśikatvamabhimanyate, nabhasa iva ghaṭamaṇikamallikādyupādhyavacchedāditi yuktamutpaśyāmaḥ /
na cāhaṅkāraprāmāṇyāya dehādivadātmāpi prādeśika iti yuktam /
tadā khalvayamaṇuparimāṇo vā syāddehaparimāṇo vā?aṇuparimāṇatve sthūlo 'ham, dīrgha iti ca na syāt, dehaparimāṇatve tu sāvayavatayā dehavadanityatvaprasaṅgaḥ /
kiñca asminpakṣe avayavasamudāyo vā cetayet pratyekaṃ vāvayavāḥ?pratyekaṃ cetanatvapakṣe bahūnāṃ cetanānāṃ svatantrāṇāmekavākyatābhāvādaparyāyaṃ viruddhādikkriyatayā śarīramunmathyeta, akriyaṃ vā prasajyeta /
samudāyasya tu caitanyayoge vṛkṇa ekasminnavayave cidātmano 'pyavayavo vṛkṇa iti na cetayet /
na ca bahūnāmavayavānāṃ parasparāvinābhāvaniyamo dṛṣṭaḥ /
ya evāvayavo viśīrṇastadā tadabhāve na cetayet /
vijñānālambanatve 'pyahaṃpratyayasya bhrāntatvaṃ tadavasthameva /
tasya sthiravastunirbhāsatvādasthiratvācca vijñānānām /
etena

----------------------
FN: 5-gauṇatvāsiddhyetyarthaḥ /
----------------------

sthūlo 'hamanyo 'haṃ gacchāmītyādayo 'pyadhyāsatayā vyākhyātāḥ /
tadevamuktena krameṇāhaṃpratyaye pūtikūṣmāṇḍīkṛte bhagavatī śrutirapratyūhaṃ kartṛtvabhoktṛtvaduḥkhaśokādyātmatvamahamanubhavaprasañjitamātmano niṣeddhumarhatīti /
tadevaṃ sarvapravādiśrutismṛtītihāsapurāṇaprathitamithyābhāvasyāhaṃpratyayasya svarūpanimittaphalairupavyākhyānam -anyonyasminnityādi /
atra cānyonyasmindharmiṇyātmaśarīrādau 'anyonyātmakatām'adhyasyāhamidaṃ śarīrādīti /
idamiti ca vastutaḥ, na pratītitaḥ /
lokavyavahāro lokānāṃ vyavahāraḥ, sa cāyamahamiti vyapadeśaḥ /
itiśabdasūcitaśca śarīrādyanukūlaṃ pratikūlaṃ ca prameyajātaṃ pramāya pramāṇena tadupādānaparivarjanādiḥ /
'anyonyadharmāṃścādhyasya'anyonyasmindharmiṇi dehādidharmānjanmamaraṇajarāvyādhyādīnātmani dharmiṇi adhyastadehādibhāve samāropya, tathā caitanyādīnātmadharmān dehādāvadhyastātmabhāve samāropya, mamedaṃ jarāmaraṇaputrapaśusvāmyādīti vyavahāro vyapadeśaḥ, itiśabdasūcitaśca tadanurūpaḥ pravṛttyādiḥ /
atra ca adhyāsavyavahārakriyābhyāṃ yaḥ kartonnītaḥ sa samāna iti samānakartṛkatvenādhyasya vyavahāra ityupapannam /
pūrvakālatvasūcitamadhyāsasya vyavahārakāraṇatvaṃ sphuṭayati-mithyājñānanimittaḥ-vyavahāraḥ /
mithyājñānamadhyāsastannimittaḥ /
tadbhāvābhāvānuvidhānādvyavahārabhāvābhāvayorityarthaḥ /
tadevamadhyāsasvarūpaṃ phalaṃ ca vyavahāramuktvā tasya nimittamāha-itaretarāvivekena /
vivekāgrahaṇetyarthaḥ /
athāviveka eva kasmānna bhavati, tathā ca nādhyāsa ityata āha-atyantaviviktayordharmadharmiṇoḥ /
paramārthato dharmiṇoratādātmyaṃ viveko dharmāṇāṃ cāsaṃkīrṇatā vivekaḥ /
syādetat /
viviktayorvastusatorbhedāgrahanibandhanastādātmyavibhramo yujyate, śukteriva rajatādbhedāgraha nibandhano rajatatādātmyavibhramaḥ /
iha tu paramārthasataścidātmano 'tyantabhinnaṃ na dehādyasti vastusat, tatkutaścidātmano bhedāgrahaḥ kutaśca tādātmyavibhramaḥ ityata āha-satyānṛte mithunīkṛtya iti /
vivekāgrahādadhyasyeti yojanā /
satyaṃ cidātmā, anṛtaṃ buddhīndriyadehādi,te dve dharmiṇī mithunīkṛtya

----------------------
FN: 1-adhiṣṭhānāropyayoḥ svarūpeṇa buddhau bhānaṃ tadarthaḥ /
----------------------

yugalīkṛtyetyarthaḥ /
na ca saṃvṛtiparamārthasatoḥ pāramārthakaṃ mithunamastītyabhūtatadbhāvārthasya cveḥ prayogaḥ /
etaduktaṃ bhavati - apratītasyāropāyogādāropyasya pratītirupayujyate na vastusatteti /
syādetat /
āropyasya pratītau satyāṃ pūrvadṛṣṭasya samāropaḥ samāropanibandhanā ca pratītiriti durvāraṃ parasparāśrayatvamityata āha-naisargika iti /
svābhāviko 'nādirayaṃ vyavahāraḥ /
vyavahārānāditayā tatkāraṇasyādhyāsasyānāditoktā, tataśca pūrvapūrvamithyājñānopadarśitasya buddhīndriyaśarīrāderuttarottarādhyāsopayoga ityanāditvātbījāṅkuravanna parasparāśrayatvamityarthaḥ /
syādetat /
addhā pūrvapratītimātramupayujyata ārope, na tu pratīyamānasya paramārthasattā /
pratītireva tu atyantāsato gaganakamalinīkalpasya dehendriyādernopapadyate /
prakāśamānatvameva hi cidātmano 'pi sattvaṃ na tu tadatiriktaṃ sattāsāmānyasamavāyor'thakriyākāritā vā, dvaitāpatteḥ /
sattāyāścārthakriyākāritāyāśca sattāntarārthakriyākāritāntarakalpane 'navasthāpātāt, prakāśamānataiva sattābhyupetavyā /
tathā ca dehādayaḥ prakāśamānatvānnāsantaḥ, cidātmavat /
asattve vā na prakāśamānāḥtatkathaṃ satyānṛtayormithunībhāvaḥ, tadabhāve vā kasya kuto bhedāgrahaḥ,tadasaṃbhave kuto 'dhyāsa ityāśayavānāha-āhaākṣeptā-ko 'yamadhyāso nāma /
ka ityākṣepe /
samādhātā lokasiddhamadhyāsalakṣaṇamācakṣāṇa evākṣepaṃ pratikṣipati-ucyate-smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsa /
avasanno 'vamato vā bhāso 'vabhāsaḥ /
pratyayāntarabādhaścāsyavasādo 'vamāno vā /
etāvatā mithyājñānamityuktaṃ bhavati /
tasyedamupavyākhyānam 'pūrvadṛṣṭa-'ityādi /
pūrvadṛṣṭasyāvabhāsaḥ pūrvadṛṣṭāvabhāsaḥ /
mithyāpratyayaścāropaviṣayāropaṇīyamithunamantareṇa na bhavatīti pūrvadṛṣṭagrahaṇenānṛtamāropaṇīyamupasthāpayati /
tasya ca dṛṣṭatvamātramupayujyate na vastusatteti dṛṣṭagrahaṇam /
tathāpi vartamānaṃ dṛṣṭaṃ darśanaṃ nāropopayogīti pūrvetyuktam /
tacca pūrvadṛṣṭaṃ svarūpeṇa sadapyāropaṇīyatayā anirvācyamityanṛtam /
āropaviṣayaṃ satyamāha-paratreti /
paratra śuktikādau paramārthasati, tadanena satyānṛtamithunamuktam /
syādetat /
paratra pūrvadṛṣṭāvabhāsa ityalakṣaṇam, ativyāpakatvāt /
asti hi svastimatyāṃ gavi pūrvadṛṣṭasya gotvasya, paratra kālākṣyāmavabhāsaḥ /
asti

----------------------
FN: 1-āśrayaṃ paradharmāvabhāsa iti vivakṣāyāṃ metadudāharaṇam, pūrvaṃ tu pūrvadṛṣṭasya paratra dharmyadhyāsamabhipretyeti jñeyam
----------------------

ca pāṭaliputre pūrvadṛṣṭasya devadattasya paratra māhiṣmatyāmavabhāsaḥ samīcīnaḥ /
avabhāsa

----------------------
FN: 2-nanu avamato bhāso 'vabhāsa iti vyutpādayam kathamudāhṛtasthalādāvativyāptimāheti vadantaṃ pratyāha-avabhāsapadaṃ ceti /
etena pratyabhijñāyāṃ nātivyāptiriti keṣāñcinmataṃ parāstam /
na ca pūrvadṛṣṭapadenānirvācyānṛtamuktamityuktatvānna tatrātivyāptikathanaṃ saṃgacchata iti vācyam, tādṛśārthasya smṛtirupapadenābhidhīyamānatvāditi bodhyam /
----------------------

padaṃ ca samīcīne 'pi pratyaye prasiddham, yathā nīlasyāvabhāsaḥ pītasyāvabhāsa ityata āha-smṛtirūpa iti /
smṛte rūpamiva rūpamasyeti smṛtirūpaḥ /
asaṃnihitaviṣayatvaṃ ca smṛtirūpatvam, saṃnihitaviṣayaṃ ca pratyabhijñānaṃ samīcīnamiti nātivyāptiḥ /
nāpyavyāptiḥ, svapnajñānasyāpi smṛtivibhrama

----------------------
FN: 1-smṛtau vibhramaḥ /
smaryamāṇe smaryamāṇarūpāntarāropa iti yāvat /
----------------------

rūpasyaivaṃrūpatvāt /
atrāpi hi smaryamāṇe pitrādau nidropaplavavaśādasaṃnidhānāparāmarśe, tatra tatra pūrvadṛṣṭasyaiva saṃnihitadeśakālatvasya samāropaḥ /
evampītaḥ śaṅkhastikto guḍaityatrāpyetallakṣaṇaṃ yojanīyam /
tathā hi-bahirvinirgacchajatyacchanayanaraśmisaṃpṛktapittadravyavartinīṃ pītatāṃ pittarahitāmanubhavan, śaṅkhaṃ ca doṣācchāditaśuklimāṃ na dravyamātramanubhavan, pītatāyāśca śaṅkhāsaṃbandhamananubhavan, asaṃbandhāgrahaṇasārūpyeṇapītaṃ tapanīyapiṇḍaṃpītaṃ bilvaphalamityādau pūrvadṛṣṭaṃ sāmānādhikaraṇyaṃ pītatvaśaṅkhatvayorāropyāhapītaḥ śaṅkhaiti /
etenatikto guḍaiti pratyayo vyākhyātaḥ /
evaṃ vijñātṛpuruṣābhimukheṣvādarśodakādiṣu svaccheṣu cākṣuṣaṃ tejo lagnamapi balīyasā sauryeṇa tejasā pratisrotaḥ pravartitaṃ mukhasaṃyuktaṃ mukhaṃ grāhayat, doṣavaśāttaddeśatāmanabhimukhatāṃ ca mukhasyāgrāhayat, pūrvadṛṣṭābhimukhā

----------------------
FN: 2-pūrvadṛṣṭayorabhimukhayoḥ ādarthodakayordeśa eva deśo yasya tasya bhāvastattā /
tathā ca mukhādau tadāropa ityarthaḥ /
----------------------

darśodakadeśatāmābhimukhyaṃ ca mukhasyāropayatīti pratibimbavibhramo 'pi lakṣito bhavati /
etena dvicandradiṅmohālātacakragandharvanagaravaṃśoragādivibhrameṣvapi yathāsaṃbhavaṃ lakṣaṇaṃ yojanīyam /
etaduktaṃ bhavati-na prakāśamānatāmātraṃ sattvam, yena dehendriyādeḥ prakāśamānatayā sadbhāvo bhavet /
na hi sarpādibhāvena rajjvādayo vā sphaṭikādayo vā raktādiguṇayogino na pratibhāsante, pratibhāsamānā vā bhavanti tadātmānastaddharmāṇo vā /
tathā sati maruṣu marīcikācayam,uccāvacamuccalattuṅgataraṅgabhaṅgamāleyamabhyarṇavamavatīrṇā mandākinī, ityabhisaṃdhāya pravṛttastattoyamāpīya pipāsāmupaśamayet /
tasmādakāmenāpyāropitasya prakāśamānasyāpi na vastusattvamabhyupagamanīyam /
na ca marīcirūpeṇa salilamavastusatsvarūpeṇa tu paramārthasadeva, dehendriyādayastu svarūpeṇāpyasanta ityanubhavāgocaratvātkathamāropyanta iti sāṃpratamyato yadyasan nānubhavagocarāḥ kathaṃ tarhi marīcyādīnāmasatāṃ toyatayānubhavagocaratvam,na ca svarūpasattvena toyādyātmanāpi santo bhavanti /
yadyucyeta nābhāvo nāma bhāvādanyaḥ kaścidasti, api tu bhāva eva bhāvāntarātmanā abhāvaḥ svarūpeṇa tu bhāvaḥ /
yathāhuḥ-'bhāvāntaramabhāvo hi kasyācittu

----------------------
FN: 3-yathā iha ghaṭo nāstītyādau kevalabhūtalādhikaraṇasvarūpatvaṃ ghaṭābhāvasya, anyathā nirūpayitumaśakyatvāt /
tathā jalarūpeṇa marīcīnāmasattvaṃ yat tanmarīcaya eva, tadetadabhipretyoktam-kayācittu vyapekṣayeti /
----------------------

vyapekṣayā'iti /
tataśca bhāvātmanopā

----------------------
FN: 4-nirvacanīyatayetyarthaḥ /
----------------------

khyeyatayāsya yujyetānubhavagocaratā /
prapañcasya punaratyantāsato nirastasamastasāmarthyasya nistattvasya kuto 'nubhavaviṣayabhāvaḥ, kuto vā cidātmanyāropaḥ /
na ca

----------------------
FN: 5-prapañcasya punaratyantāsata ityādinānirvacanīyamataṃ nirastam /
idānīṃ śūnyamataṃ nirasyati-naceti /
śūnyavādino hi śūnyasyāpi bhāsanamabhyupagacchanti, upapattiśca svasamānākāraparvapratyayasāmarthyena āsāditāsādhāraṇasvabhāvabhedaṃ yajjñānaṃ tadevāsatprakāśayati /
naca tanmate 'satprakāśanajñānasyāpi śūnyatvātsarvatrānāśvāsaprasaṅga iti vācyam, yato jñānamapi pūrvajñānādhīnasattvamityupagamyamānatvāt /
----------------------

viṣayasya samastasāmarthyavirahe 'pi jñānameva tattādṛśaṃ svapratyayasāmarthyāsāditādṛṣṭāntasiddhasvabhāvabhedamupajātamasataḥ prakāśanaṃ, tasmāda

----------------------
FN: 6-bauddhānāṃ mate 'vidyayāsatprakāśakamiti cet vā hi asatprakāśanaśaktirjñānasya saivā vadyetyarthaḥ /
----------------------

satprakāśanaśaktirevāsyāvidyeti sāṃpratam /
yato yeyamasatprakāśanaśaktirvijñānasya kiṃ punarasyāḥ śakyam ,asaditi cet, kimetatkāryamāhosvidasyā jñāpyam /
na tāvatkāryam, asatastattvānupapatteḥ /
nāpi jñāpyaṃ, jñānāntarānu

----------------------
FN: 7-mā bhūdasataḥ śaktikāryatvam, ayogyatvāt, śaktijñāpyaṃ punaḥ kasmānnabhavediti cet śaktijñāpyatvaṃ śaktiniṣṭhajñāpakatānirūpitajñāpyatāśālitvaṃ vaktavyam, tacca śakyāśrayajñānādanyajñānānupalabdherasaṃbhavītyāha-jñānāntarānupalabdheriti /
----------------------

palabdheḥ, anavasthā

----------------------
FN: 8-atha vaktavyaṃ jñānāntaramupalabhata iti tathāpi tasyāpi jñāpakatvena jñānāntarāpekṣāyāmanavasthāpāta ityarthaḥ /
----------------------

pātācca /
vijñānasvarūpameva asataḥ prakāśa iti cet, kaḥ punareṣa sadasatoḥ saṃbandhaḥ?asadadhīnanirūpaṇatvaṃ sato jñānasyāsatā saṃbandha iti cet, aho batāyamatinirvṛttaḥ pratyayatapasvī yasyāsatyapi nirūpaṇamāyatate, na ca pratyayastatrādhatte kiñcit, asata ādhāratvāyogāt /
asadantareṇa pratyayo na prathata iti pratyayasyaivaiṣa svabhāvo na tvasadadhīnamasya kiñciditi cet, aho batāsyāsatpakṣapāto yadayamatadutpattiratadātmā ca tadavinābhāva

----------------------
FN: 1-avinābhāvamūlaṃ kāryakāraṇabhāvo vā tatsvabhāvatvaṃ vā vaktavyam, ubhayasyāpyuktakrameṇāsaṃbhavādityarthaḥ /
----------------------

niyataḥ pratyaya iti /
tasmādatyantāsantaḥ śarīrendriyādayo nistattvā nānubhavaviṣayā bhavitumarhantīti /
atra brūmaḥ-

----------------------
FN: 2-evaṃ sarvatra vastu sadeva bhātīti sadvādinākṣipte siddhāntyāha-atra brūma iti /
----------------------

nistattvaṃ cennānubhavagocaraḥ, tatkimidānīṃ marīcayo 'pi toyātmanā satattvā yadanubhavagocarāḥ syuḥ /
na satattvāḥ, tadātmanā marīcīnā

----------------------
FN: 3-nanu sadvādinā toyātmanā marīcīnāmasattvaṃ cedaṅgīkriyeta tarhi siddhāntahāniriti cenna, marīcirūpameva toyarūpeṇāsat, tyayāvagāhitoyatvenāsanmarīcirūpaṃ satyatvānna bādhyetetyāśayaḥ /
----------------------

masattvāt /
dvividhaṃ ca vastūnāṃ tattvaṃ sattvamasattvaṃ ca /
tatra pūrvaṃ svataḥ, paraṃ tu parataḥ /
yathāhuḥ- 'svarūpapararūpābhyāṃ nityaṃ sadasadātmake /
vastuni jñāyate kiñcidrūpaṃ kaiścitkadā ca na //
'iti /
tatkiṃ

----------------------
FN: 4-siddhāntī śaṅkate-tatkimiti /
tādṛśapratyayāvagāhitoyatvenāsanmarīcirūpaṃ satyatvānna bādhyetetyāśayaḥ /
----------------------

marīciṣu toyanirbhāsapratyayastattvagocaraḥ, tathā ca samīcīna iti na bhrānto nāpi bādhyeta /

----------------------
FN: 5-sadvādī pratyāha-addheti /
atoyātmatattvā marīcaro na bhrame bhāsante, kiṃ tu bhāvāntaratoyātmanaḥ, tasmādupapadyate tadbādha ityaṅgīkāraḥ /
----------------------

addhā na bādhyeta yadi marīcīnatoyātmatattvānatoyātmanā gṛhṇīyāt /
toyātmanā tu gṛhṇan kathamabhrāntaḥ, kathaṃ vābādhyaḥ

----------------------
FN: 6-anirvacanīyakhyātivādī pratyāha-yatpunarāropita bhāvāntaratoyātmanā marīcayo bhāsanta ityavādīḥ, tatretthaṃ vicāryate tadvāsat, nādya ityāha-hanteti /
----------------------

hantatoyābhāvātmanāṃ marīcināṃ toyabhāvātmatvaṃ tāvanna sat, teṣāṃ toyābhāvādabhedena toyabhāvātmatānupapatteḥ /
nāpyasat /

----------------------
FN: 7-na satkiṃ tu asadeveti cettātkiṃ tucchaṃ vā sadbhinnaṃ veti vaktavyam /
nādyaḥ, apasiddhāntāt /
na dvitīya ityāha-vastvantarameva hīti /
tasmādasaṃmatā satkhyātiriti /
----------------------

vastvantarameva hi vastvantarasyāsattvamāsthīyate 'bhāvāntaramabhāvo 'nyo na kaścidanirūpaṇāt'iti vadadbhiḥ, na cāropitaṃ rūpaṃ vastvantaram,taddhi marīcayo vā bhavet, gaṅgādigataṃ toyaṃ vā /
pūrvasminkalpe marīcayaḥ iti pratyayaḥ syāt, na toyamiti /
uttarasmiṃstu gaṅgāyāṃ toyamiti syāt, na punariheti /
deśabhedāsmaraṇe toyamiti syānna punariheti /

----------------------
FN: 8-asatkhyātiṃ nirasyati-na cedamiti /
----------------------

na cedamatyantamasannirastasamastasvarūpamalīkamevāstu iti sāṃpratam, tasyānubhavagocaratvānupapatterityuktamadhastāt /

----------------------
FN: 9-siddhāntī upasaṃharati-tasmāditi /
----------------------

tasmānna sat, nāsannāpi sadasat, parasparavirodhādityanirvācyamevāropaṇīyaṃ marīciṣu toyamāstheyam,tadanena krameṇādhyastaṃ toyaṃ paramārthatoyamiva, ata eva pūrvadṛṣṭamiva,tattvatastu na toyaṃ na ca pūrvadṛṣṭaṃ, kiṃ tvanṛtamanirvācyam /
evaṃ ca dehendriyādiprapañco 'pyanirvācyaḥ, apūrvo 'pi pūrvamithyāpratyayopadarśita iva paratra cidātmanyadhyasyata iti upapannam, adhyāsalakṣaṇayogāt /
dehendriyādiprapañcabādhanaṃ copapādayiṣyate /
cidātmā tu śrutismṛtītihāsapurāṇagocaraḥ tanmūlatadaviruddhanyāyanirṇītaśuddhabuddhamuktasvabhāvaḥ sattvenaiva nirvācyaḥ /
abādhitā svayaṃprakāśataiva asya sattā, sā ca svarūpameva cidātmanaḥ, na tu tadatiriktaṃ sattāsāmānyasamavāyor'thakriyākāritā veti sarvamavadātam /
sa cāyamevaṃlakṣaṇako 'dhyāso 'nirvacanīyaḥ sarveṣāmeva saṃmataḥ parīkṣakāṇāṃ, tadbhede paraṃ vipratipattirityanirvacanīyatāṃ draḍhayitumāha-taṃ kecidanyatrānyadharmādhyāsa iti vadanti /
anyadharmasya, jñānadharmasya rajatasya /
jñānākārasyeti yāvat /
adhyāso 'nyatra bāhye /
sautrāntikanaye tāvadbāhyamasti vastu sat, tatra jñānākārasyāropaḥ /
vijñānavādināmapi yadyapi na bāhyaṃ vastu sat, tathāpyanādyavidyāvāsanāropitamalīkaṃ bāhyam, tatra jñānākārasyādhyāropaḥ /
upapattiśca yadyādṛśamanubhavasiddhaṃ rūpaṃ tattādṛśamevābhyupetavyamityutsargaḥ,anyathātvaṃ punarasya balavadbādhakapratyayavaśāt

----------------------
FN: 1-ayaṃ bhāvaḥ-idaṃ rajatamityatra rajatānuyogikaṃ idantvapratiyogikaṃ tādātmyaṃ bhāsate /
nedaṃ rajatamityukte tadeva bādhitaṃ bhavati, 'pratiyogyabhāvānvayau tulyayogakṣenau'iti niyamāt /
naño 'samabhivyāhāre yaddharmāvacchinne yatsaṃbandhāvacchinnayaddharmāvacchinnavattnaṃ nañsamabhivyāhāre taddharmāvacchinne tatsaṃbandhāvacchinnataddharmāvacchinnapratiyogitākastādabhāvaḥ pratīyate ityarthaḥ, tasmānnedaṃ rajatamityatra raḍate bhāsamānā idantaiva bādhitā bhavenna punā rajatamapīti /
tathā caitanmate ahaṃ rajatamiti pratyayaḥ prameti bhāvaḥ /
----------------------

nedaṃ rajatamiti ca bādhakasyedantāmātrabādhenopapattau na rajatagocaratocitā /
rajatasya dharmiṇo bhādhe hi rajataṃ ca tasya ca dharma idantā bādhite bhavetām,tadvaramidantaivāsya dharmo bādhyatām na punā rajatamapi dharmi, tathā ca rajataṃ bahirbādhitamarthādāntare jñāne vyavatiṣṭhata iti jñānākārasya bahiradhyāsaḥ sidhyati /
kecittu---jñānākārakhyātāvaparituṣyanto vadanti-yatra yadadhyāsastadvivekāgrahanibandhano bhrama iti /
aparitoṣakāraṇaṃ cāhuḥ-vijñānakāratā rajatāderanubhavādvā vyavasthāpyetānumānādvā /
tatrānumānamupariṣṭā

----------------------
FN: 2-sahopalambhāt, mitimeyayorabhedo na sidhyati, upāyopeyabhāvahetukatvena tasyānyathāsiddhatvādityarthaḥ /
----------------------

nnirākariṣyate /
anubhavo 'pi rajatapratyayo vā syāt, bādhakapratyayo vā /
na tāvadrajatānubhavaḥ /
sa hīdaṅkārāspadaṃ rajatamāvedayati na tvāntaram /
ahamiti hi tadā syāt, pratipattuḥ pratyayādavyatirekāt /
bhrāntaṃ vijñānaṃ svākārameva bāhyatayādhyavasyati, tathā ca nāhaṅkārāspadamasya gocaraḥ, jñānākāratā punarasya bādhakapratyayapravedanīyeti cet, hanta bādakapratyayamālocayatvāyuṣmān /
kiṃ purovarti dravyaṃ rajatādvidhecayatyāhosmin jñānākāratāmapyasya darśayati /
tatra jñānākāratopadarśanavyāpāraṃ bādhakapratyayasya bruvāṇaḥ ślāghanīyaprajño devānāṃ priyaḥ /
purovartitva

----------------------
FN: 3-sākṣājjñānākāratāṃ na darśayatītyuktam /
ārthikamapi jñānākāratvaṃ na sidhyatītyāha-purovartitveti /
----------------------

pratiṣedhādarthādasya jñānākārateti cenna /
asaṃnidhānā

----------------------
FN: 4-yaduktaṃ bahirbādhitamarthāntare vyavatiṣṭhata iti tadapyannathopapadyata ityāha-asaṃnidhāneti /
deśāntarepi syādityarthaḥ /
----------------------

grahaniṣedhādasaṃnihito bhavati /
pratipatturatyantasaṃnidhānaṃ tvasya pratipatrātmakaṃ kutastyam /

----------------------
FN: 5-yatpunarlāghavamāha tatprativakti mīmāṃsakaḥ--na ceti /
vyavahāramātrasya bādhopapattau viṣayabādhānmāllāghavamiti hṛdayaṃ /
----------------------

na caiṣa rajatasya niṣedhaḥ, na cedantāyāḥ, kiṃ tu vivekāgrahaprasañjitasya rajatavyavahārasya /
na ca rajatameva śuktikāyāṃ prasañjitaṃ rajatajñānena /
nahi rajatanirbhāsanaṃ śuktikālambanaṃ yuktam anubhavavirodhāt /
na khalu

----------------------
FN: 6-purodeśattamātreṇetyarthaḥ /
----------------------

sattāmātreṇālambanam, atiprasaṅgāt /
sarveṣāmarthānāṃ sattvāviśeṣādālambanatvaprasaṅgāt /
nāpi kāraṇa

----------------------
FN: 7-rajatajñānahetusaṃskārodbodhakatvenetyarthaḥ /
----------------------

tvena, indriyādīnāmapi kāraṇatvāt /
tathā ca bhāsamānataivālambanārthaḥ /
na ca rajatajñāne śuktikā

----------------------
FN: 8-taiḥ idaṃviṣayakaṃ rajataviṣayakaṃ ceti jñānadvayasyāṅgīkṛtatvātkathamālambanamiti pracchā /
----------------------

bhāsate, iti kathamālambanam,

----------------------
FN: 9-etena arthādhyāso nirastaḥ /
----------------------

bhāsamānatābhyupagame vā kathaṃ nānubhavavirodhaḥ /

----------------------
FN: 10-idaṃ rajatamiti jñānaṃ na mithyetyāha-api ceti /
----------------------

api cendriyādīnāṃ samīcīnajñānopajanane sāmarthyamupalabdhamiti kathamebhyo mithyājñānasaṃbhavaḥ /
doṣasahitānāṃ teṣāṃ mithyāpratyaye 'pi sāmarthyamiti cenna, doṣāṇāṃ kāryopajananasāmarthyavighātamātra hetutvāt,anyathā duṣṭādapi kuṭajabījādvaṭāṅkurotpattiprasaṅgāt /
api ca svagocaravyabhicāre vijñānānāṃ sarvatrānāśvāsaprasaṅgaḥ /
tasmātsarvaṃ jñānaṃ samīcīnamāstheyam /

----------------------
FN: 11-sarvajñānānāṃ samīcīnatve udāhṛtasthale bhrama eva na syāditi cettatra svamatamāha-tathā ceti /
----------------------

tathā ca rajatam,idam iti ca dve vijñāne smṛtyanubhavarūpe, tatredamiti purovartidravyamātragrahaṇam, doṣavaśāttadgataśuktitvasāmānyaviśeṣasyāgrahāt, tanmātraṃ ca gṛhītaṃ sadṛśatayā saṃskārodbodhakrameṇa rajate smṛtiṃ janayati /
sā ca gṛhīta

----------------------
FN: 12-gṛhītamidamiti prakāśanasvabhāvetyarthaḥ / pūrvānubhavaviṣayatvaṃ smṛteriti bhāvaḥ /
----------------------

grahaṇasvabhāvāpi doṣavaśādgṛhītatvāṃśapramoṣādgrahaṇamātramavatiṣṭhate /
tathā ca rajatasamṛteḥ purovartidravyamātragrahaṇasya ca mithaḥ svarūpato viṣayataśca bhedāgrahāt, saṃnihita

----------------------
FN: 13-saṃnihitarajatagocarajñānasārūpyeṇeti / atraivaṃ tajjñānasārūpyaṃ-yathedaṃ rajatamitijñānaṃ idamo rajatasya cāsaṃsargaṃ na gṛhṇāti, tayoḥ saṃsṛṣṭatvāt / evamete api smaraṇagrahaṇe svagatabhedaṃ, svaviṣayāsaṃsṛṣṭatvaṃ na nivedayata iti /
----------------------

rajatagocarajñānasārūpyeṇa, idaṃ rajatamiti bhinne api smaraṇagrahaṇe abhedavyavahāraṃ ca sāmānādhikaraṇyavyapadeśaṃ ca pravartayataḥ /
kvacitpunargrahaṇe eva mitho 'nugṛhītabhede, yathā pītaḥ śaṅkhaḥiti /
atra hi bahirvinirgacchannayanaraśmivartinaḥ pittadravyasya kācasyeva svacchasya pītatvaṃ gṛhyate pittaṃ tu na gṛhyate /
śaṅkho 'pi doṣavaśācchuklaguṇarahitaḥ svarūpamātreṇa gṛhyate /
tadanayorguṇaguṇinorasaṃsargāgrahasārūpyāt pītatapanīyapiṇḍapratyayāviśeṣeṇābhedavyavahāraḥ sāmānādhikaraṇyavyapadeśaśca /
bhedāgrahaprasañjitābhedavyavahārabādhanācca nedamiti vivekapratyayasya bādhakatvamapyupapadyate, tadupapattau ca prācīnasya pratyayasya bhrāntatvamapi lokasiddhaṃ siddhaṃ bhavati /
tasmādyathārthāḥ

----------------------
FN: 1-sādhyanirdeśo 'yaṃ /
----------------------

sarve vipratipannāḥ saṃdehavibhramāḥ, pratyayatvāt, ghaṭādipratyayavat /
tadidamuktam-yatra yadadhyāsa iti /
yasminśuktikādau yasya rajatāderadhyāsa iti lokaprasiddhiḥ nāsāvanyathākhyātinibandhanā, kintu gṛhītasya rajatādestatsmaraṇasya ca gṛhītatāṃśapramoṣeṇa gṛhītamātrasya ca yaḥ idamiti puro 'vasthitāddravyamātrāttatjñānācca vivekaḥ, tadagrahaṇanibandhano bhramaḥ /
bhrāntatvaṃ ca grahaṇasmaraṇayoritaretarasāmānādhikaraṇyavyapadeśo rajatavyavahāraśceti /
anye tu-atrāpyaparituṣyantaḥ,yatra yadadhyāsastasyaiva viparītadharmakalpanāmācakṣate /
atredamākūtam-asti tāvadrajatārthinorajatamidamiti pratyayātpurovartini dravye pravṛttiḥ sāmānādhikaraṇyavyapadeśaśceti sarvajanīnam /
tadetanna tāvadgrahaṇasmaraṇayostadgocarayośca mitho bhedāgrahamātrādbhavitumarhati /
grahaṇanibandhanau hi cetanasya vyavahāravyapadeśau kathamagrahaṇamātrādbhavetām /
nanūktaṃ nāgrahaṇamātrāt, kiṃ tu grahaṇasmaraṇe eva mithaḥ svarūpato viṣayataścāgṛhītabhede, samīcīnapuraḥsthitarajatavijñānasārūpyeṇābhedavyavahāraṃ sāmānādhikaṇyavyapadeśaṃ ca pravartayataḥ /
atha 'samīcīnajñānasārūpyamanayorgṛhyamāṇaṃ vā vyavahārapravṛttihetuḥ, agṛhyamāṇaṃ vā sattāmātreṇa /
gṛhyamāṇatve 'pisamīcīnajñānasārūpyamanayoridamiti rajatamiti ca jñānayoḥ'iti grahaṇam, 'athavānayoreva svarūpato viṣayataśca mitho bhedāgrahaḥ'iti grahaṇam /
tatra na tāvatsamīcīnajñānasadṛśī iti jñānaṃ samīcīnajñānavadvyavahārapravartakam /
na higosadṛśo gavayaḥiti jñānaṃ gavārthinaṃ gavaye pravartayati /
anayoreva bhedāgrahaḥiti tu jñānaṃ parāhatam,na hi bhedāgrahe anayoriti bhavati, anayoriti grahe bhedāgrahaṇamiti ca bhavati /
tasmātsattāmātreṇa bhedāgraho 'gṛhīta eva vyavahāraheturiti vaktavyam /
tatra kimayamāropotpādakrameṇa vyavahāraheturāstvāho 'nutpāditāropa eva svata iti /
vayaṃ tu paśyāmaḥ-cetanavyavahārasyajñānapūrvakatvānupapatteḥ, āropajñānotpādakrameṇaiva-iti /
nanu satyaṃ cetanavyavahāro nājñānapūrvakaḥ kiṃ tvaviditavivekagrahaṇasmaraṇapūrvaka iti /
maivam /
nahi rajataprātipadikārthamātrasmaraṇaṃ pravṛttāvupayujyate /
idaṅkārāspadābhimukhī khalu rajatārthināṃ pravṛttirityavivādam /
kathaṃ cāyamidaṅkārāspade pravarteta yadi na tadicchet /
anyadicchatyanyatkarotīti vyāhatam /
na cedidaṅkārāspadaṃ rajatamiti jānīyātkathaṃ rajatārthī tadicchet /
yadyatathātvenāgrahaṇāditi brūyātsa prativaktavyo 'tha tathātvenāgrahaṇātkasmādayaṃ nopekṣeteti /
so 'yamupādānopekṣābhyāmabhita ākṛṣyamāṇaścedano 'vyavasthitaḥ itīdaṅkārāspade rajatasamāropeṇopādāna eva vyavasthāpyate iti bhedāgrahaḥ samāropotpādakrameṇa cetanapravṛttihetuḥ /
tathāhi-bhedāgrahādidaṅkārāspade rajatatvaṃ samāropya, tajjātīyasyopakārahetubhāvamanucintya, tajjātīyatayedaṅkārāspade rajatetamanumāya, tadarthī pravartata ityānupūrvyaṃ siddham /
na ca taṭastharajatasmṛtiridaṅkārāspadasyopakārahetubhāvamanumāpayitumarhati, rajatatvasya hetorapakṣadharmatvāt /
ekadeśadarśanaṃ khalvanumāpakaṃ na tvanekadeśadarśanam /
yadāhuḥ-

----------------------
FN: 2-sādhyasādhanajñātasaṃbandhasya puṃso liṅgaviśiṣṭadharmyekadeśadarśanāt liṅge viśiṣṭadharmyekadeśe buddhiranumānamiti śabarasvāminaḥ /
----------------------
jñātasaṃbandhasyaikadeśadarśanāditi /
samārope tvekadeśadarśanamasti /
tatsiddhametadvivādādhyāsitaṃ rajatādijñānaṃ, purovartivastuviṣayam, rajatādyarthinastatra niyamena pravartakatvāt, yadyadarthinaṃ yatra niyamena pravartayati tajjñānantadviṣayaṃ yathobhayasiddhasamīcīnarajatajñānam, tathā cedam, tasmāttatheti /
yaccoktamanavabhāsamānatayā na śuktirālambanamiti, tatra bhavān pṛṣṭo vyācaṣṭām, kiṃ śuktikātvasyaidaṃ rajatamiti jñānaṃ pratyanālambanatvamāhosvitdravyamātrasya puraḥsthitasya sitabhāsvarasya /
yadi śuktikātvasyānālambanatvam, addhā /
uttarasyānālambanatvaṃ bruvāṇasya tavaivānubhavavirodhaḥ /
tathā hi-rajatamidamityanubhavannanubhavitā purovarti vastvaṅgulyādinā nirdiśati /
dṛṣṭaṃ ca duṣṭānāṃ kāraṇānāmautsargikakāryapratibandhena kāryāntaropajananasāmarthyam, yathā dāvāgnidagdhānāṃ vetrabījānāṃ kadalīkāṇḍajanakatvam /
bhasmakaduṣṭasya codarthasya tejaso bahvannapacanamiti /
pratyakṣabādhāpahṛtaviṣayaṃ ca vibhramāṇāṃ yathārthatvānumānamābhāsaḥ, hutabahānuṣṇatvānumānavat /
yaccoktaṃ mithyāpratyayasya vyabhicāre sarvapramāṇeṣvanāśvāsa iti, tat bodhakatvena svataḥprāmāṇyaṃ nāvyabhicāreṇeti vyutpādayadbhirasmābhiḥ parihṛtaṃ nyāya

----------------------
FN: 3-vyabhicāriṇāmapi sitanīlādiṣu cakṣurādīnāṃ bodhakatvena prāmāṇyamityā de tatroktam /
----------------------

kaṇikāyāmiti neha pratanyate /
diṅmātraṃ cāsya smṛtipramoṣabhaṅgasyoktam /
vistarastu brahmatattvasamīkṣāyāmavagantavya iti, tadidamuktam-'anye tu yatra yadadhyāsastasyaiva viparītadharmatvakalpanāmācakṣate iti /
'yatra śuktikādau yasya rajatāderadhyāsastasyaiva śuktikāderviparītadharmakalpanāṃ rajatatvadharmakalpanāmiti yojanā /
nanu santu nāma parīkṣakāṇāṃ vipratipattayaḥ, prakṛte tu kimāyātamityatāha-sarvathāpi tvanyasyānyadharmakalpanāṃ na vyabhicarati /
anyasyānyadharma

----------------------
FN: 1-avabhāsapadārthaḥ kalpanā /
----------------------

kalpanānṛtatā, sā cānirvacanīyatetyadhastādupapādayitum /
tena sarveṣāmeva parīkṣakāṇāṃ mato 'nyasyānyadharmakalpanānirvacanīyāvaśyaṃbhāvinītyanirvacanīyatā sarvatantrasiddhānta ityarthaḥ /
akhyātivādibhirakāmairapi sāmānādhikaraṇyavyapadeśapravṛttiniyamasnehādidamabhyupeyamiti bhāvaḥ /
na kevalamiyamanṛtatā parīkṣakāṇāṃ siddhā, api tu laukikānāmapītyāha-tathā ca loke 'nubhavaḥ--śuktikā hi rajatavadavabhāsata iti /
na punā rajatamidamiti śeṣaḥ /
syādetat /
anyasyānyātmatāvibhramo lokasiddhaḥ, ekasya tvabhinnasya bhedabhramo na dṛṣṭa iti kutaścidātmano 'bhinnānāṃ jīvānāṃ bhedavibhrama ityatāha-ekaścandraḥ sadvitīyavaditi /
punarapi cidātmanyadhyāsamākṣipati-kathaṃ punaḥ pratyagātmanyaviṣaye 'dhyāso viṣayataddharmāṇām /
ayamarthaḥ-cidātmā prakāśate na vāna cetprakāśate, kathamasminnadhyāso viṣayataddharmāṇā /
na khalvapratibhāsamāne purovartini dravye rajatasya vā taddharmāṇāṃ vā samāropaḥ saṃbhavatiti /
pratibhāse vā (na) tāvadayamātmā jaḍo ghaṭādivatparādhīnaprakāśa iti yuktam /
na khalu sa eva kartā ca karma ca bhavati, virodhāt /

----------------------
FN: 2-dhātvarthatāvacchedakaphalaśālitvaṃ karmatvamityukte gacchatītyādau saṃyogaphalasya grāma iva caitre 'pi samavetatvāt, caitraścaivaṃ gacchatīti prayogāpattiḥ, tasmātparasamavetakriyāphalaśālitvameva karmatvamityarthaḥ /
----------------------

parasamavetakriyāphalaśāli hi karma, na ca jñānakriyā parasamavāyinīti kathamasyāṃ karma,na ca tadeva svaṃ ca paraṃ ca, virodhāt /
ātmāntarasamavāyābhyupagame tu jñeyasyātmano 'nātmatvaprasaṅgaḥ /
evaṃ tasya tasyetyanavasthāprasaṅgaḥ /
syādetat /
ātmā jaḍo 'pi sarvārthajñāneṣu bhāsamāno 'pi kartaiva na karma,

parasamavetakriyāphalaśālitvābhāvāt, caitravat /
yathā hi caitrasamavetakriyayā caitranagaraprāptāvubhayasamavetāyāmapi kriyamāṇāyāṃ nagarasyaiva karmatā, parasamavetakriyāphalaśālitvāt, na tu caitrasya kriyāphalaśālino 'pi, caitrasamavāyādgamanakriyāyā iti, tanna /
śrutivirodhāt /
śrūyate hi 'satyaṃ jñānamanantaṃ brahma'iti upapadyate ca, tathā hi-yo 'yamarthaprakāśaḥ phalaṃ yasminnarthaśca ātmā ca prathete sa kiṃ jaḍaḥ svayaṃprakāśo vā /
jaḍaścetviṣayātmānāvapi jaḍāviti kasminkiṃ prakāśetāviśeṣāt, iti prāptamāndhyamaśeṣasya jagataḥ /
tathā cābhāṇakaḥ /
'andhasyevāndhalagnasya vinipātaḥ pade pade' /
na ca nilīnameva vijñānamarthātmānau jñāpayati, cakṣurādivaditi vācyam /
jñāpanaṃ hi jñānajananam, janitaṃ ca jñānaṃ jaḍaṃ sannoktadūṣaṇamativarteteti /
evamuttarottarāṇyapi jñānāni jaḍānītyanavasthā /
tasmādaparādhīnaprakāśā saṃvidupetavyā /

----------------------
FN: 3-saṃvidaparādhīnaprakāśā bhavatu, ātmā jaḍaḥ kiṃ na syāditivādinaṃ ātmasvaprakāśavādyāha---tathāpīti /
----------------------

tathāpi kimāyātaṃ viṣayātmanoḥ svabhāvajaḍayoḥ /
etadāyātaṃ yattayoḥ saṃvidajaḍeti /

----------------------
FN: 1-arthātmasaṃbandhinyāṃ saṃvidyajaḍāyāmapi nārthātmanoḥ prakāśamānatāsiddhiḥ paṇḍite 'pi putre piturapāṇḍityavadityāha---tatkimiti /
----------------------

tatkiṃ putraḥ paṇḍita iti pitāpi paṇḍito 'stu /
svabhāva eṣa saṃvidaḥ svayaṃprakāśāyā yadarthātmasaṃbandhiteti cet, hanta putrasyāpi paṇḍitasya svabhāva eṣa yatpitṛsaṃbandhiteti

----------------------
FN: 2-yathā svabhāvasaṃbaddhā saṃvit tathā pitṛgatajanakatvasaṃbaddhaṃ putragatajanyatvamiti bhāvaḥ /
----------------------

samānam /
sahārthātmaprakāśena saṃvitprakāśo na tvarthātmaprakāśaṃ vineti tasyāḥ svabhāva iti cet, tatkiṃ saṃvido bhinnau saṃvidarthātmaprakāśau /
tathā ca na svayaṃprakāśā saṃvit, na ca saṃvidarthātmaprakāśa iti /
atha 'saṃvidarthātma

----------------------
FN: 3-saṃvidaśca arthātmanośca prakāśāvityarthaḥ /
----------------------

prakāśo na saṃvido bhidyete', saṃvideva tau /
evaṃ cet yāvaduktaṃ bhavati saṃvitātmārthau saheti tāvaduktaṃ bhavati saṃvidarthātmaprakāśau saheti,

----------------------
FN: 4-saṃvidatiriktaprakāśānaṅgīkāre saṃvidarthātmānau saha prakāśata ityuktaṃ syāt tathā coktaputrapāṇḍityanyāyaprasaraḥ /
----------------------

tathā ca na vivakṣitārthasiddhiḥ /

----------------------
FN: 5arthasaṃvidoḥ sahabhāvo vyabhicaratītyāha---na ceti /
----------------------

na cātītānāgatārthagocarāyāḥ saṃvidor'thasahabhāvo 'pi /
tadviṣayahānopādānopekṣābuddhijananādarthasahabhāva iti cenna, arthasaṃvida iva hānādibuddhīnāmapi tadviṣayatvānupapatteḥ /
hānādijananāddhānādibuddhīnāmarthaviṣayatvam, arthaviṣayahānādibuddhijananācca arthasaṃvidastadviṣayatvamiti cet, tatkiṃ dehasya prayatnavadātmasaṃyogo dehapravṛttinivṛttiheturarthe ityarthaprakāśo 'stu /
jāḍyāddehātmasaṃyogo nārthaprakāśa iti cet, nanvayaṃ svayaṃprakāśo 'pi svātmanyeva khadyotavatprakāśaḥ, arthe tu jaḍa ityupapāditam /
na ca prakāśasyātmāno viṣayāḥte hi vicchinnadīrghasthūlatayānubhūyante,prakāśaścāyamāntaro 'sthūlo 'naṇurahrasvo 'dīrdhaśceti prakāśate,

----------------------
FN: 6-'syādetat'ityārabhya pratipāditaṃ bauddhamataṃ nirasya svamatamāha---tasmāditi /
----------------------

tasmāccandre 'nubhūyamāne iva dvitīyaścandramāḥ svaprakāśādanyor'thaḥ anirvacanīya eveti yuktamutpaśyāmaḥ /

----------------------
FN: 7-saṃvida ātmatvasiddhyarthamadvitīyatvamāha--neti /
----------------------

na ca asya prakāśasyā

----------------------
FN: 8-ājānataḥ svabhāvataḥ /
----------------------

jānataḥ svalakṣaṇabhedo 'nubhūyate /
na ca anirvācyārthabhedaḥ prakāśaṃ nirvācyaṃ bhettumarhati, atiprasaṅgāt /
na ca arthānāmapi parasparaṃ bhedaḥ samīcīnajñānapaddhatimadhyāste ityupariṣṭādupapādayiṣyate /
tadayaṃ prakāśa eva svayaṃprakāśa ekaḥ kūṭasthanityo niraṃśaḥ pratyagātmāśakyanirvacanīyebhyo dehendriyādibhya ātmānaṃ pratīpaṃ nirvacanīyamañcati jānātīti pratyaṅ sa cātmeti pratyagātmā, sa cāparādhīnaprakāśatvāt, anaṃśatvācca, aviṣayaḥ, tasminnadhyāso viṣayadharmāṇām, dehendriyādidharmāṇām katham,kimākṣepe /
ayukto 'yamadhyāsa ityākṣepaḥ /
kasmādayamayukta ityata āha-sarvo hi puro 'vasthite viṣaye viṣayāntaramadhyasyati /
etaduktaṃ bhavati-yatparādhīnaprakāśamaṃśavacca tatsāmānyāṃśagrahe kāraṇadoṣavaśācca viśeṣāgrahe 'nyathā prakāśate /
pratyagātmā tvaparādhīnaprakāśatayā na svajñāne kāraṇānyapekṣate, yena tadāśrayairdeṣairduṣyet /
na cāṃśavān, yena kaścidasyāṃśo gṛhyeta, kaścinna gṛhyeta /
nahi tadeva tadānīmeva tenaiva gṛhītamagṛhītaṃ ca saṃbhavatīti na svayaṃprakāśapakṣe 'dhyāsaḥ /
sadātane 'pyaprakāśe puro 'vasthitatvasyāparokṣatvasyābhāvānnādhyāsaḥ /

----------------------
FN: 9-śukteriva ekasyaiva vastunaḥ grahaṇāgrahaṇe siddhe kimityaupādhikaṃ viṣayatvaṃ sādhyata iti cet sāṃśasya tathā syāt ātmanastu niraṃśatvānna tathetyāha----nahīti /
----------------------

na hi śuktau apuraḥsthitāyāṃ rajatamadhyasyatīdaṃ rajatamiti /
tasmādatyantagrahe atyantāgrahe ca nādhyāsa iti siddham /
syādetat /
aviṣayatve hi cidātmano nādhyāsaḥ, viṣaya eva tu cidātmāsmatpratyayasya, tatkathaṃ nādhyāsa ityata āha-yuṣmatpratyayāpetasya ca pratyagātmano 'viṣayatvaṃ bravīṣi /
viṣayatve hi cidātmano 'nyo viṣayī bhavet /
tathā ca yo viṣayī sa eva cidātmā /
viṣayastu tato 'nyo yuṣmatpratyayagocaro 'bhyupeyaḥ /
tasmādanātmatvaprasaṅgādanavasthāparihārāya yuṣmatpratyayāpetatvamata evāviṣayatvamātmano vaktavyam, tathā ca nādhyāsa ityarthaḥ /
pariharati-ucyate-na tāvadayamekāntenāviṣayaḥ /
kutaḥ,asmatpratyayaviṣayatvāt /
ayamarthaḥ- satyaṃ pratyagātmā svayaṃprakāśatvādaviṣayo 'naṃśaśca,tathāpi anirvacanīyānādyavidyāparikalpitabuddhimanaḥ sūkṣmasthūlaśarīrendriyāvacchedakabhedenānavacchinno 'pi vastuto 'vacchinna iva abhinno 'pi bhinna iva, akartāpi karteva abhoktāpi bhokteva aviṣayo 'pyasmatpratyayaviṣaya iva, jīvabhāvamāpanno 'vabhāsate, nabha iva ghaṭamaṇikamallikādyavacchedabhedena bhinnamivānekavidhadharmakamiveti /
na hi cidekarasasyātmanaḥ cidaṃśe gṛhīte agṛhītaṃ kiñcidasti /
na khalvānandanityatvavibhutvādayo 'sya cidrūpādvastuto bhidyante, yena tadgrahe na gṛhyeran /
gṛhītā eva tu kalpitena bhedena na vivecitā ityagṛhītā ivābhānti /
na ca ātmano buddhyādibhyo bhedastāttvikaḥ, yena cidātmani gṛhyamāṇe so 'pi gṛhīto bhavet, buddhyādīnāmanirvācyatvena tadbhedasyāpyanirvacanīyatvāt /
tasmāccidātmanaḥ svayaṃprakāśasyaiva anavacchinnasya avacchinnebhyo buddhyādibhyo bhedāgrahāt tadadhyāsena jīvabhāva iti /
tasya cānidamidamātmano 'smatpratyayaviṣayatvamupapadyate /
tathā hi-kartā bhoktā cidātmā ahaṃpratyaye pratyavabhāsate /
na codāsīnasya tasya kriyāśaktirbhogaśaktirvā saṃbhavati /
yasya ca buddhyādeḥ kāryakāraṇasaṃghātasya kriyābhogaśaktī na tasya caitanyam /
tasmāccidātmaiva kāryakaraṇasaṃghātena grathito labdhakriyābhogaśaktiḥ svayaṃprakāśo 'pi buddhyādiviṣayavicchuraṇāt kathañcidasmatpratyayaviṣayo 'haṅkārāspadaṃ jīva iti ca janturiti ca kṣetrajña iti ca ākhyāyate /
na khalu jīvaścidātmano bhidyate /
tathā ca śrutiḥ-'anena jīvenātmanā'iti /
tasmāccidātmano 'vyatirekāt jīvaḥ svayaṃprakāśo 'pyahaṃpratyayena

----------------------
FN: 1-yatpūrvaṃ karmakartṛtvavirodha uktaḥ so 'pyanena parāsto veditavyaḥ, aupādhikaviṣayatvāt /
----------------------

kartṛbhoktṛtayā vyavahārayogyaḥ kriyata ityahaṃpratyayālambanamucyate /
na ca adhyāse sati viṣayatvaṃ viṣayatve ca adhyāsaḥ ityanyonyāśrayatvamiti sāṃpratam, bījāṅkuravadanāditvāt, pūrvapūrvādhyāsatadvāsanāviṣayīkṛtasyottarottarādhyāsaviṣayatvāvirodhādi tyuktam-'naisargiko 'yaṃ lokavyavahāraḥ'iti bhāṣyagranthena /
tasmāt suṣṭūktam-na tāvadayamekāntenāviṣaya iti /
jīvo hi cidātmatayā svayaṃprakāśatayāviṣayo 'pyaupādhikena rūpeṇa viṣaya iti bhāvaḥ /
syādetat /
na vayamaparādhīnaprakāśatayāviṣayatvenādhyāsamapākurmaḥ, kintu pratyagātmā na svato nāpi parataḥ prathata ityaviṣayaḥ iti brūmaḥ /
tathā ca sarvathāprathamāne pratyagātmani kuto 'dhyāsa ityata āha-aparokṣatvācca pratyagātmaprasiddheḥ /
pratīca ātmanaḥ prasiddhiḥ prathā, tasyā aparokṣatvāt /
yadyapi pratyagātmani nānyā prathāsti, tathāpi bhedopacāraḥ /
yathā puruṣasya caitanyamiti /
etaduktaṃ bhavati-avaśyaṃ cidātmāparokṣo 'bhyupetavyaḥ tadaprathāyāṃ sarvasyāprathanena jagadāndhyaprasaṅgādityuktam /
śrutiścātra bhavati-'tameva bhāntamanu bhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'iti /
tadevaṃ paramārthaparihāramuktvābhyupetyāpi cidātmanaḥ parokṣatāṃ prauḍhavāditayā parihārāntaramāha-na cāyamasti niyamaḥ puro 'vasthita eva, aparokṣa eva,viṣaye viṣayāntaramadhyasitavyam /
kasmādayaṃ na niyama ityata āha-apratyakṣe 'pi hyākāśe bālāstalamalinatādyadhyasanti /
hiryasmādarthe /
nabho hi dravyaṃ sat rūpasparśavirahānna bāhyendriyapratyakṣam /
nāpi mānasam, manaso 'sahāyasya bāhye 'pravṛtteḥ, tasmādapratyakṣam /
atha ca tatra bālā avivekinaḥ paradarśitadarśinaḥ kadācitpārthivacchāyāṃ śyāmatāmāropya, kadācittaijasaṃ śuklatvamāropya, nīlotpalapalāśaśyāmamiti vā rājahaṃsamālādhavalamiti vā nirvarṇayanti /
tatrāpi pūrvadṛṣṭasya taijasasya vā tāmasasya rūpasya paratra nabhasi smṛtirūpo 'vabhāsata iti /
evaṃ tadeva talamadhyasyanti avāṅmukhībhūtamahendranīlamaṇimayamahākaṭāhakalpamityarthaḥ /
upasaṃharati-evam--uktena prakāreṇa sarvākṣepaparihārāt,aviruddhaḥ pratyagātmanyapyanātmanām-buddhyādīnāmadhyāsaḥ /
nanu santi ca sahasramadhyāsāḥ, tatkimarthamayamevādhyāsa ākṣepasamādhānābhyāṃ vyutpāditaḥ nādhyāsamātramityata āha-tametamevaṃlakṣaṇamadhyāsaṃ paṇḍitā avidyeti manyante /
avidyā hi sarvānarthabījamiti śrutismṛtītihāsapurāṇādiṣu prasiddham /
taducchedāya vedāntāḥ pravṛttā iti vakṣyati /
pratyagātmanyanātmādhyāsa eva sarvānarthahetuḥ na punā rajatādivibhramā iti sa evāvidyā, tatsvarūpaṃ cāvijñātaṃ na śakyamucchettumiti tadeva vyutpādyaṃ nādhyāsamātram /
atra ca 'evaṃ lakṣaṇam'ityevaṃrūpatayānarthahetutoktā /
yasmātpratyagātmanyaśanāyādirahite 'śanāyādyupetāntaḥkaraṇādyahitāropaṇe pratyagātmānamaduḥkhaṃ duḥkhākaroti, tasmādanarthahetuḥ /
na caivaṃ pṛthagjanā api manyante 'dhyāsam, yena na vyutpādyetetyata uktam-paṇḍitā manyante /
nanviyamanādiratinirūḍhanibiḍavāsanānubaddhāvidyā na śakyā niroddhum, upāyābhāvāditi yo manyate taṃ prati tannirodhopāyamāha-tadvivekena ca vastusvarūpāvadhāraṇam-nirvicikitsaṃ jñānamvidyāmāhuḥ,paṇḍitāḥ /
pratyagātmani khalvatyantavivikte buddhyādibhyaḥ buddhyādibhedāgrahanimitto buddhyādyātmatvataddharmādhyāsaḥ /
tatra śravaṇamananādibhiryadvivekavijñānaṃ tena vivekāgrahe nivartite, adhyāsāpabādhātmakaṃ

----------------------
FN: 1-vastusvarūpaṃ ca tadavadhāraṇaṃ ceti karmadhārayaḥ /
----------------------

vastusvarūpāvadhāraṇaṃ vidyā cidātmarūpaṃ svarūpe vyavatiṣṭhata ityarthaḥ /
syādetat /
atinirūḍhanibiḍhavāsanānuvidvāvidyā vidyayāpabādhitāpi svavāsanāvaśātpunarudbhaviṣyati pravartayiṣyati ca vāsanādikāryaṃ svocitamityata āha-tatraivaṃ sati, evaṃbhūtavastutattvāvadhāraṇe sati,yatra yadadhyāsastatkṛtena doṣeṇa guṇena vā aṇumātreṇāpi sa na saṃbadhyate-antaḥkaraṇādidoṣeṇāśanāyādinā cidātmā, cidātmano guṇena caitanyānandādināntaḥkaraṇādi na saṃbadhyate /
etaduktaṃ bhavati-tattvāvadhāraṇābhyāsasya hi svabhāva eva sa tādṛśaḥ, yadanādimapi nirūḍhanibiḍavāsanamapi mithyāpratyayamapanayati /
tattvapakṣapāto hi svabhāvo dhiyām, yathāhurbāhyā api--'nirupadravabhūtārthasvabhāvasya viparyayaiḥ /
na bādho 'yatnavattve 'pi buddhestatpakṣapātataḥ' //
iti /
viśeṣatastu cidātmasvabhāvasya tattvajñānasyātyantāntaraṅgasya kuto 'nirvācyayāvidyayā bādha iti /
yaduktam,satyānṛte mithunākṛtya, vivekāgrahādadhyasyāhamidaṃmamedamiti lokavyavahāraiti tatra vyapadeśalakṣaṇo vyavahāraḥ kaṇṭhoktaḥ /
itiśabdasūcitaṃ lokavyavahāramādarśayati-tametamavidyākhyamiti /
nigadavyākhyātam /
ākṣipati-kathaṃ punaravidyāvadviṣayāṇi pratyakṣādīni pramāṇāni /
tattvaparicchedo hi pramā vidyā,tatsādhanāni pramāṇāni kathamavidyāvadviṣayāṇi /
nāvidyāvantaṃ pramāṇānyāśrayanti, tatkāryasya vidyāyā avidyāvirodhitvāditi bhāvaḥ /
santu vā pratyakṣādīni saṃvṛtyāpi yathā tathā,śāstrāṇi tu puruṣahitānuśāsanaparāṇyavidyāpratipakṣatayā nāvidyāvadviṣayāṇi bhavitumarhantītyāha-śāstrāṇi ceti /
samādhatte-ucyate-dehendriyādiṣvahaṃmamābhimānahīnasya,tādātmyataddharmādhyāsahīnasyapramātṛtvānupapattau satyāṃ pramāṇapravṛttyanupapatteḥ /
ayamarthaḥ-pramātṛtvaṃ hi pramāṃ prati kartṛtvam tacca svātantryam /
svātantryaṃ ca pramāturitarakārakāprayojyasya samastakārakaprayoktṛtvam /
tadanena pramākaraṇaṃ pramāṇaṃ prayojanīyam /
na ca svavyāpāramantareṇa karaṇaṃ prayoktumarhati /
na ca kūṭasthanityaścidātmāpariṇāmī svato vyāpāravān /
tasmāt vyāpāravadbuddhyāditādātmyādhyāsāt, vyāpāravattayā pramāṇamadhiṣṭhātumarhatīti bhavatyavidyāvatpuruṣaviṣayatvamavidyāvatpuruṣāśrayatvaṃ pramāṇānāmiti /
atha mā pravartiṣata pramāṇāni kiṃ naśchinnamityata āha-na hīndriyāṇyanupādāya pratyakṣādivyavahāraḥ saṃbhavati /
vyavahriyate aneneti vyavahāraḥ phalam, pratyakṣādīnāṃ pramāṇānāṃ phalamityarthaḥ /
'indriyāṇi'iti, indriyaliṅgādīnīti draṣṭavyam, daṇḍino gacchantītivat /
evaṃ hi 'pratyakṣādi'ityupapadyate /
vyavahārakriyayā ca vyavahāryākṣepātsamānakartṛkatā /
anupādāya yo vyavahāra iti yojanā /
kimiti punaḥ pramātopādatte pramāṇāni,atha svayameva kasmānna pravartata ityata āha-na cādhiṣṭhānamantareṇendriyāṇāṃ vyāpāraḥ-pramāṇānāṃ vyāpāraḥsaṃbhavati /
na jātu karaṇānyanadhiṣṭhitāni kartrā svakārye vyāpriyante, mā bhūtkuvindarahitebhyo vemādibhyaḥ paṭotpattiriti /
atha deha evādhiṣṭhātā kasmānna bhavati,kṛtamatrātmādhyāsenetyata āha-na cānadhyastātmabhāvena dehena kaścidvyāpriyate /
suṣupte 'pi vyāpāraprasaṅgādi bhāvaḥ /
syādetat /
yathānadhyastātmabhāvaṃ vemādikaṃ kuvindo vyāpārayanpaṭasya kartā, evamanadhyastātmabhāvaṃ dehendriyāditi vyāpārayan bhaviṣyati tadabhijñaḥ pramātotyata āha-na caitasminsarvasmin-itaretarātmādhyāse itaretarātmādhyāse ca,asati, ātmano 'saṅgasya-sarvathā sarvadā sarvadharmaviyuktasya,pramātṛtvamupapadyate /
vyāpāravanto hikuvindādayo vemādīnadhiṣṭhāya vyāpārayanti, anadhyastātmabhāvasya tu dehādiṣvātmano na vyāpārayogo 'saṅgatvādityarthaḥ /

----------------------
FN: 1-avaśyaṃ cetyarthaḥ /
----------------------


ātaścādhyāsāśrayāṇi pramāṇānītyāha-na ca pramātṛtvamantareṇa pramāṇapravṛttirasti /
pramāyāṃ khalu phale svatantraḥ pramātā bhavati /
antaḥkaraṇapariṇāmabhedaśca prameyapravaṇaḥ kartṛsthaścitsvabhāvaḥ pramā /
kathaṃ ca jaḍasyāntaḥkaraṇasya pariṇāmaścidrūpo bhavet, yadi cidātmā tatra nādhyasyeta /
kathaṃ caiṣa cidātmakartṛko bhavet, yadyantaḥkaraṇaṃ vyāpāravaccidātmani nādhyasyet /
tasmāditaretarādhyāsāccidātmakartṛsthaṃ pramāphalaṃ sidhyati, tatsiddhau ca pramātṛtvam, tāmeva ca pramāmurarīkṛtya pramāṇasya pravṛttiḥ /
pramātṛtvena ca pramopalakṣyate /
pramāyāḥ phalasyābhāve pramāṇaṃ na pravarteta /
tathā ca pramāṇamapramāṇaṃ syādityarthaḥ /
upasaṃharati-tasmādavidyāvadviṣayāṇyeva pratyakṣādīni pramāṇāni /
syādetat /
bhavatu pṛthagjanānāmevam /
āgamopapattipratipannapratyagātmatattvānāṃ vyutpannānāmapi puṃsāṃ pramāṇaprameyavyavahārā dṛśyanta iti kathamavidyāvadviṣayāṇyeva pramāṇānītyata āha-paśvādibhiścāviśeṣāditi /
vidantu nāmāgamopapattibhyāṃ dehendriyādibhyo bhinnaṃ pratyagātmānam /
pramāṇaprameyavyavahāre tu prāṇabhṛnmātradharmānnātivartante /
yādṛśo hi paśuśakuntādīnāmavipratipannamugdhabhāvānāṃ vyavahārastādṛśo vyutpannānāmapi puṃsāṃ dṛśyate /
tena tatsāmānyātteṣāmapi vyavahārasamaye avidyāvattvamanumeyam /
caśabdaḥ samuccaye /
uktaśaṅkānivartanasahitapūrvoktopapattiḥ avidyāvatpuruṣaviṣayatvaṃ pramāṇānāṃ sādhayatītyarthaḥ /
etadeva vibhajate-yathā hi paśvādaya iti /
atra caśabdādibhiḥ śrotrādīnāṃ saṃbandhe satiiti pratyakṣaṃ pramāṇaṃ darśitam /
śabdādivijñāneiti tatphalamuktam /
pratikūleiti ca anumānaphalam /
tathā hi-śabdādisvarūpamupalabhya tajjātīyasya pratikūlatāmanusmṛtya tajjātīyatayopalabhyamānasya pratikūlatāmanumimīta iti /
udāharati-yathā daṇḍeti /
śeṣamatirohitārtham /
syādetat /
bhavantu pratyakṣādīnyavidyāvadviṣayāṇi /
śāstraṃ tu 'jyotiṣṭomena svargakāmo yajeta'ityādi na dehātmādhyāsena pravartitumarhati /
atra khalvāmuṣmikaphalopabhogayogyo 'dhikārī pratīyate /
tathā ca pāramarṣaṃ sūtram-'śāstra

----------------------
FN: 1-yasmāt arthasya tallakṣaṇatvāt-śabdapramāṇatvāt, śāstraphalaṃ śāstragamyaṃ phalaṃ prayoktari pratīyate tasmāt prayoge 'nuṣṭhāne yajamānaḥ svayaṃ kartā syāditi sūtrārthāḥ /
----------------------

phalaṃ prayoktari tallakṣaṇatvāttasmātsvayaṃ prayoge syāt'(ā. 3 pā. 7 sū. 18)iti /
na ca dehādi bhasmībhūtaṃ pāralaukikāya phalāya kalpata iti dehādyatiriktaṃ kañcidātmānamadhikāriṇamākṣipati śāstram, tadavagamaśca vidyeti kathamavidyāvadviṣayaṃ śāstramityāśaṅkyāha-śāstrīye tviti /
tu śabdaḥ pratyakṣādivyavahārādbhinatti śāstrīyam /
adhikāraśāstraṃ hi svargakāmasya puṃsaḥ paralokasaṃbandhaṃ vinā na nirvahatīti tāvanmātramākṣipet, na tvasyāsaṃsāritvamapi, tasyādhikāre 'nupayogāt /
pratyuta aupaniṣadasya puruṣasyākarturabhokturadhikāravirodhāt /
prayoktā hi karmaṇaḥ karmajanitaphalabhogabhāgī karmaṇyadhikārī svāmī bhavati /
tatra kathamakartā prayoktā,kathaṃ vābhoktā karmajanitaphalabhogabhāgī /
tasmādanādyavidyālabdhakartṛtvabhoktṛtvabrāhmaṇatvādyabhimāninaṃ naramadhikṛtya vidhiniṣedhaśāstraṃ pravartate /
evaṃ vedāntā apyavidyāvatpuruṣaviṣayā eva /
na hi pramātrādivibhāgādṛte tadarthādhigamaḥ /
te tvavidyāvantamanuśāsanto nirmṛṣṭanikhilāvidyamanuśiṣṭaṃ svarūpe vyavasthāpayantītyetāvāneṣāṃ viśeṣaḥ /
tasmādavidyāvatpuruṣaviṣayāṇyeva śāstrāṇīti siddham /
syādetat /
yadyapi virodhānupayogābhyāmaupaniṣadaḥ puruṣo 'dhikāre nāpekṣyate, tathāpyupaniṣadbhyo 'vagamyamānaḥ śaknotyadhikāraṃ niroddhum /
tathā ca parasparāpahatārthatvena kṛtsna eva vedaḥ prāmāṇyamapajahyādityata āha-prāk ca tathābhūtātmeti /
satyamaupaniṣadapuruṣādhigamo 'dhikāravirodhī,tasmāttu purastātkarmavidhayaḥ svocitaṃ vyavahāranirvartayanto nānupajātena brahmajñānena śakyā niroddhum /
na ca parasparāpahatiḥ, vidyāvidyāvatpuruṣabhedena vyavasthopapatteḥ /
yathā-'na hiṃsyātsarvā bhūtāni'iti sādhyāṃśaniṣedhe 'pi 'śyenenābhicaran yajeta'iti śāstraṃ pravartamānaṃ na hiṃsyādityanena na virudhyate,tatkasya hetoḥ,puruṣabhedāditi /
avajitakrodhārātayaḥ puruṣā niṣedhe 'dhikriyante, krodhārātivaśīkṛtāstu śyenādiśāstra iti /
avidyāvatpuruṣaviṣayatvaṃ nātivartata iti yaduktaṃ tadeva sphorayati-tathāhiti /
varṇādhyāsaḥ-'rājā rājasūyena yajeta'ityādiḥ /
āśramādhyāsaḥ-'gṛhasthaḥ sadṛśīṃ bhāryāṃ vindeta'ityādiḥ /

vayo 'dhyāsaḥ-'kṛṣṇakeśo 'gnīnādadhīta'ityādiḥ /
avasthādhyāsaḥ 'apratisamādheyavyādhīnāṃ jalādipraveśena prāṇatyāgaḥ'iti /
ādigrahaṇaṃ mahāpātakopapātakasaṃkarīkaraṇāpātrīkaraṇamalinīkaraṇādyadhyāsopasaṃgrahārtham /
tadevamātmānātmanoḥ parasparādhyāsamākṣepasamādhānābhyāmupapādya pramāṇaprameyavyavahārapravartanena ca dṛḍhīkṛtya tasyānaharthahetutvamudāharaṇaprapañcena pratipādayitum tatsvarupamuktaṃ smārayati-adhyāso nāma atasmiṃstadbuddhirityavocāma /
'smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsaḥ'ityasya saṃkṣepābhidhānametat /
tatra ahamiti dharmitādātmyādhyāsa-mātram, mametyanutpāditadharmādhyāsaṃ nānarthaheturiti dharmādhyāsameva mamakāraṃ sākṣādaśeṣānarthasaṃsārakāraṇamudāharaṇaprapañcenāha-tadyathā putrabhāryādiṣviti /
dehatādātmyamātmanyadhyasya dehadharmaṃ putrakalatrādisvāmyaṃ ca kṛśatvādivadāropya āha-ahameva vikalaḥ, sakalaḥ iti /
svasya khalu sākalyena svābhyasākalyāt svāmīśvaraḥ sakalaḥ saṃpūrṇo bhavati /
tathā svasya vaikalyena svāmyavaikalyāt, svāmīśvaro vikalo 'saṃpūrṇo bhavati /
bāhyadharmā ye vaikalyādayaḥ svāmyapraṇālikayā saṃcaritāḥ śarīre tānātmanyadhyasyatītyarthaḥ /
yadā ca paropādhyapekṣe dehadharme svāmye iyaṃ gatiḥ, tadā kaiva kathā anaupādhikeṣu dehadharmeṣu kṛśatvādiṣvatyāśayavānāha-tathā dehadharmāniti /
dehādapyantaraṅgāṇāmindriyāṇāmadhyastātmabhāvānāṃ dharmān mūkatvādīn, tato 'pyantaraṅgasyāntaḥkaraṇasya adhyastātmabhāvasya dharmān kāmasaṃkalpādīn ātmanyadhyasyatīti yojanā /
tadanena prapañcena dharmādhyāsamuktvā tasya mūlaṃ dharmyadhyāsamāha-evamahaṃpratyayinam-ahaṃpratyayo vṛttiryasmin antaḥkaraṇādau, so 'yamahaṃpratyayītaṃ /
svapracāraṇasākṣiṇi- antaḥkaraṇapracārasākṣiṇi, caitanyodāsīnatābhyāṃ,pratyagātmanyadhyasya /
tadanena kartṛtvabhoktṛtve upapādite /
caitanyamupapādayati-taṃ ca pratyagātmānaṃ sarvasākṣiṇaṃ tadviparyayeṇa,antaḥkaraṇādiviparyayeṇa, antaḥkaraṇādyacetanam, tasya viparyayaḥ caitanyam, tena /
itthaṃbhūtalakṣaṇe tṛtīyā /
antaḥkaraṇādiṣvadhyasyati /
tadanenāntaḥkaraṇādyavacchinnaḥ pratyagātmā idamanidaṃsvarūpaścetanaḥ kartā bhoktā kāryakāraṇāvidyādvayādhāro 'haṅkārāspadaṃ saṃsārī sarvānarthasaṃbhārabhājanaṃ jīvātmā itaretarādhyāsopādānaḥ, tadupādānaścādhyāsa ityanāditvāt bījāṅkuravannetaretarāśrayatvamityuktaṃ bhavati /
pramāṇaprameyavyavahāradṛḍhīkṛtamapi śiṣyahitāya svarūpābhidhānapūrvakaṃ sarvalokapratyakṣatayādhyāsaṃ sudṛḍhīkaroti-evamayamanādiranantaḥ-tattvajñānamantareṇāśakyasamucchedaḥ /
anādyanantatve heturuktaḥ-naisargika iti /
mithyāpratyayarūpaḥ-mithyāpratyayānāṃ rūpamanirvacanīyatvam;tadyasya sa tathoktaḥ /
anirvacanīya ityarthaḥ /
prakṛtamupasaṃharati-asyānarthahetoḥ prahāṇāya /
virodhipratyayaṃ vinā kuto 'sya prahāṇamityaya uktam-ātmaikatvavidyāpratipattaye iti /
pratipattiḥ prāptiḥ tasyai, na tu japamātrāya, nāpi karmasu pravṛttaye, ātmaikatvaṃ vigalitanikhilaprapañcatvam ānandarūpasya sataḥ /
tatpratipattiṃ nirvicikitsāṃ bhāvayanto vedāntāḥ samūlaghātamadhyāsamupaghnanti /
etaduktaṃ bhavati-asmatpratyayasyātmaviṣayasya samīcīnatve sati brahmaṇo jñātvānniṣprayojanatvācca na jijñāsā syāt /
tadabhāve ca na brahmajñānāya vedāntāḥ paṭhyeran /
api tvavivakṣitārthā japamātre upayujyeran /
na hi tadaupaniṣadātmapratyayaḥ pramāṇatāmaśnute /
na cāsāvapramāṇamabhyasto 'pi vāstavaṃ kartṛtvabhoktṛtvādyātmano 'panetumarhati /
āropitaṃ hi rūpaṃ tattvajñānenāpodyate, na tu vāstavamatattvajñānena /
na hi rajjvā rajjutvaṃ sahasramapi sarpadhārāpratyayā apavadituṃ samutsahante /
mithyājñānaprasañjitaṃ ca svarūpaṃ śakyaṃ tattvajñānenāpavaditum /
mithyājñānasaṃskāraśca sudṛḍho 'pi tattvajñānasaṃskāreṇādaranairantaryadīrghakālātattvajñānābhyāsajanmaneti /
syādetat /
prāṇādyupāsanā api vedānteṣu bahulamupalabhyante, tatkathaṃ sarveṣāṃ vedāntānāmātmaikatvapratipādanamartha ityata āha-yathā cāyamarthaḥ sarveṣāṃ vedāntānāṃ tathā vayamasyāṃ śārīrakamīmāṃsāyāṃ pradarśayiṣyāmaḥ /
śarīrameva śarīrakamtatra nivāsī śārīrako jīvātmā, tasya tvaṃpadābhidheyasya tatpadābhidheyaparamātmarūpatāmīmāṃsā yā sā tathoktā /
etāvānatrārthasaṃkṣepaḥ-yadyapi svādhyāyādhyayanaparavidhinā svādhyāyapadavācyasya vedarāśeḥ phalavadarthāvabodhaparatāmāpādayatā karmavidhiniṣedhānāmiva vedāntānāmapi svādhyāyaśabdavācyānāṃ phalavadarthāvabodhaparatvamāpāditam, yadyapi ca 'aviśiṣṭastu

----------------------
FN: 1-nanu sarvasya vedasya kāryāvabodhaparatvāt siddhe brahmaṇi vedāntānāmaprāmāṇyaṃ syāditicettatrāha---aviśiṣṭastviti / lokavedayorvākyārthasyāviśeṣāt, mantrāṇāmiva devatādau vedāntānāṃ brahmaṇi prāmāṇyaṃ syādityarthaḥ / yatpunaruktaṃ kāryaparatvaṃ vedasya taddharmaviṣayamunneyamiti vakṣyati /
----------------------

vākyārthaḥ'iti nyāyāt mantrāṇāmiva vedāntānāmarthaparatvamautsargikam, yadyapi ca vedāntebhyaścaitanyānandaghanaḥ kartṛtvabhoktṛtvarahito niṣprapañca ekaḥ pratyagātmā avagamyate, tathāpi kartṛtvabhoktṛtvaduḥkhaśokamohamayamātmānamavagāhamānenāhaṃpratyayena saṃdehabādhavirahiṇā virudhyamānā vedāntāḥ svārthātpracyutā upacaritārthā vā japamātropayogino vetyavivakṣitasvārthāḥ /
tathā ca tadarthavicārātmikā caturlakṣaṇī śārīrakamīmāṃsā nārabdhavyā /
na ca sarvajanīnāhamanubhavasiddha ātmā saṃdigdho vā saprayojano vā, yena jijñāsyaḥ san vicāraṃ prayuñjīteḥiti pūrvapakṣaḥ /
siddhāntastu bhavedetadevaṃ yadyahaṃpratyayaḥ pramāṇam /
tasya tūktena prakāreṇa śrutyādibādhakatvānupapatteḥ, śrutyādibhiśca samastatīrthakaraiśca prāmāṇyānabhyupagamādadhyāsatvam /
evaṃ ca vedāntā nāvivakṣitārthāḥ, nāpyupacaritārthāḥ, kiṃ tūktakṣaṇāḥ /
pratyagātmaiva teṣāṃ mukhyor'thaḥ /
tasya ca vakṣyamāṇena krameṇa saṃdigdhatvāt prayojanavatvācca yuktā jijñāsā, ityāśayavānsūtrakāraḥ tajjijñāsāmasūtrayat,-



athāto brahmajijñāsā | BBs_1,1.1 |



athāto brahmajijñāseti /
jijñāsayā saṃdehaprayojane sūcayati /
tatra sākṣādicchāvyāpyatvādbrahmajñānaṃ kaṇṭhoktaṃ prayojanam /
na ca karmajñānātparācīnamanuṣṭhānamiva brahmajñānātparācīnaṃ kiñcidasti, yenaitadavāntaraprayojanaṃ bhavet /
kintu brahmamīmāṃsākhyatarketikartavyatānujñātaviṣayairvedāntairāhitaṃ nirvicikitsaṃ brahmajñānameva samastaduḥkhopaśamarūpamānandaikarasaṃ paramaṃ naḥ prayojanam /
tamarthamadhikṛtya hi prekṣāvantaḥ pravartantetarām /
tacca prāptamapyanādyavidyāvaśādaprāptamiveti prepsitaṃ bhavati /
yathā svagrīvāgatamapi graiveyakaṃ kutaścidbhramānnāstīti manyamānaḥ pareṇa pratipāditamaprāptamiva prāpnoti /
jijñāsā tu saṃśayasya kāryamiti svakāraṇaṃ saṃśayaṃ sūcayati /
saṃśayaśca mīmāṃsārambhaṃ prayojayati /
tathā ca śāstre prekṣāvatpravṛttihetusaṃśayaprayojanasūcanāt yuktamasya sūtrasya śāstrāditvamityāha bhagavānbhāṣyakāraḥvedāntamīmāṃsāśāstrasya vyācikhyāsitasyaasmābhiḥ,idamādimaṃ sūtram /
pūjitavicāravacano mīmāṃsāśabdaḥ /
paramapuruṣārthahetubhūtasūkṣmatamārthanirṇayaphalatā ca vicārasya ca pūjitatā /
tasyā mīmāṃsāyāḥ śāstram, sā hyanena śiṣyate śiṣyebhyo yathāvatpratipādyata iti /
sūtraṃ ca bahvarthasūcanāt bhavati /
yathāhuḥ

----------------------
FN: 1-laghutvaṃ ca asaṃdigdhārthatvaṃ / sāṃśayikaṃ hi nānārthasphoravatvena guru bhavati /
----------------------

'laghūni sūcitārthāni svalpākṣarapadāni ca /
sarvataḥ sārabhūtāni sūtrāṇyāhurmanīṣiṇaḥ //
'iti /
tadevaṃ sūtratātparyaṃ vyākhyāya tasya prathamapadaṃ atheti vyācaṣṭe-tatrāthaśabda ānantaryārthaḥ parigṛhyate /
teṣu sūtrapadeṣu madhye yo 'yaṃ athaśabdaḥ sa ānantaryārtha iti yojanā /
nanvādhikārārtho 'pyathaśabdo dṛśyate, yathā 'athaiṣa jyotiḥ'iti vede /
yathā vā loke 'atha śabdānuśāsanam''atha yogānuśāsanam'iti /
tatkimatrādhikārārtho na gṛhyata ityata āha-nādhikārārthaḥ /
kutaḥ,brahmajijñāsāyā anadhikāryatvāt /
jijñāsā tāvadiha sūtre brahmaṇaśca tatprajjñānācca śabdataḥ

----------------------
FN: 1-nanu jijñāsāyāḥ śāstreṇāpratipādyamānatvāt tatpratipādanārtho mā bhūdathaśabdaḥ brahmatajjñānaprārambhārthastu syāditi cenna / pradhānaṃ pradhānenānveti / atra hi pratyayānāṃ prakṛtyarthānvitasvārtabodhajanakatvāt brahmajñānaviṣayiṇī icchaiva pradhānaṃ tatra ca nānvayaḥ saṃbhavatīti bhāvaḥ /
----------------------

pradhānaṃ pratīyate /
na ca yathā 'daṇḍī praiṣānanvāha'

----------------------
FN: 2-apradhānabrahmatajjñānaprārambhārtho bhavatu yathā 'daṇḍau praiṣānanvāha'ityatra apradhānadaṇḍaḥ vivakṣyata iticenna / tatrahi 'maitrāvaruṇaḥ praiṣyeti cānvāha'iti mantreṇa prāpte praiṣānuvacane na vidhyanvayitvena vivakṣā kintu aprāpte 'pradhāne 'pi daṇḍagrahaṇe / ihatu na jijñāsāyā avivakṣākāraṇamityunneyam /
----------------------

ityatra apradhānamapi daṇḍaśabdārtho vivakṣyate, evamihāpi brahmatajjñāne iti yuktam;brahmamīmāṃsāśāstrapravṛttyaṅgasaṃśayaprayojanasūcanārthatvena jijñāsāyā eva vivakṣitatvāt /
tadavivakṣāyāṃ tadasūcanena kākadantaparīkṣāyāmiva brahmamīmāṃsāyāṃ na prekṣāvantaḥ pravarteran /
na hi tadānīṃ brahma vā tajjñānaṃ vābhidheyaprayojane bhavitumarhataḥ, anadhyastāhaṃpratyayavirodhena vedāntānāmevaṃvidher'the prāmāṇyānupapatteḥ /
karmapravṛttyupayogitayā upacaritārthānāṃ vā japopayogināṃ vā 'hum phaḍ'ityevamādīnāmivāvivakṣitārthānāmapi svādhyāyādhyayanavidhyadhīnagrahaṇatvasya saṃbhavāt /
tasmātsaṃdehaprayojanasūcanī jijñāsā iha padato vākyataśca pradhānaṃ vivakṣitavyā /
na ca tasyā adhikāryatvam, aprastūya

----------------------
FN: 3-pratyadhikaraṇaṃ apratipādyamānatvāt /
----------------------

mānatvāt, yena tatsamabhivyāhṛto 'thaśabdo 'dhikārārthaḥ syāt /
jijñāsāviśeṣaṇaṃ tu brahmatajjñānamadhikāryaṃ bhavet /
na ca tadapyathaśabdena saṃbadhyate, prādhānyābhāvāt /
na ca jijñāsā mīmāṃsā, yena yogānuśāsanavadadhikriyeta,nāntatvaṃ nipātya 'māṅ māne'ityasmādvā 'mānapūjāyām'ityasmādvā dhātoḥ 'mānbadha-'ityādinānicchārthe sani vyutpāditasya mīmāṃsāśabdasya pūjitavicāra

----------------------
FN: 4-pūjitavicāravacanatvaṃ tvasya prasiddhibalādāstheyam /
----------------------

vacanatvāt /

jñānecchāvācakatvāttu jijñāsāpadasya, pravartikā hi mīmāṃsāyāṃ

----------------------
FN: 5-mīmāṃsayā iti pāṭhaḥ /
----------------------

jijñāsā syāt /
na ca pravartyapravartakayoraikyam, ekatve tadbhāvānupapatteḥ /
na ca svārthaparatvasyopapattau satyāṃ anyārthaparatvakalpanā yuktā, atiprasaṅgāt /
tasmātsuṣṭhūktam 'jijñāsāyā anadhikāryatvāt'iti /
atha maṅgalārtho 'thaśabdaḥ kasmānna bhavati /
tathā ca maṅgalahetutvāt pratyahaṃ brahmajijñāsā kartavyeti sūtrārthaḥ saṃpadyata ityata āha-maṅgalasya ca vākyārthe samanvayābhāvāt /
padārtha eva hi vākyārthe samanvīyate, sa ca vācyo vā lakṣyo vā /
na ceha maṅgalamathaśabdasya vācyaṃ vā lakṣyaṃ vā, kiṃ tu mṛdaṅgaśaṅkhadhvanivadathaśabdaśravaṇamātrakāryam /
na ca kāryajñāpyayorvākyārthe samanvayaḥ śabdavyavahāre dṛṣṭa ityarthaḥ /
tatkimidānīṃ maṅgalārtho 'thaśabdaḥ teṣu teṣu na prayoktavyaḥ /
tathā ca 'oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā /
kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalikāvubhau //
'iti smṛtivyākopa ityata āha-arthāntaraprayukta eva hyathaśabdaḥ śrutyā maṅgalaprayojano bhavati /
arthāntareṣvānantaryādiṣu prayukto 'thaśabdaḥ śrutyā śravaṇamātreṇa veṇuvīṇādhvanivanmaṅgalaṃ kurvan, maṅgalaprayojano bhavati, anyārthamānīyamānodakumbhadarśanavat /
tena na smṛtivyākopaḥ /
na cehānantaryārthasya sato na śravaṇamātreṇa maṅgalārthatetyarthaḥ /
syādetat /
pūrvaprakṛtāpekṣo 'thaśabdo bhaviṣyati vinaivānantaryārthatvam /
tadyathemamevāthaśabdaṃ prakṛtya vimṛśyate kimayamathaśabda ānantarye athādhikāreḥiti /
atra vimarśavākye 'thaśabdaḥ pūrvaprakṛtamathaśabdamapekṣya prathamapakṣopanyāsapūrvakaṃ pakṣāntaropanyāse /
na cāsyānantaryamarthaḥ, pūrvaprakṛtasya prathamapakṣopanyāsena vyavāyāt /
na ca prakṛtānapekṣā, tadanapekṣasya tadviṣayatvābhāvena asamānaviṣayatayā vikalpānupapatteḥ /
na hi jātu bhavati kiṃ nitya ātmā, atha anityā buddhiriti /
tasmādānantaryaṃ vinā pūrvaprakṛtāpekṣa ihāthaśabdaḥ kasmānna bhavatītyata āhapūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt /
asyārthaḥ-na vayamānantaryārthatāṃ vyasanitayā rocayāmahe, kiṃ tu brahmajijñāsāhetubhūtapūrvaprakṛtasiddhaye, sā ca pūrvaprakṛtārthāpekṣatve 'pyathaśabdasya sidhyatīti vyarthaṃ ānantaryārthatvāvadhāraṇāgraho 'smākamiti /
tadidamuktam 'phalataḥ'iti /
paramārthatastu kalpāntaropanyāse pūrvaprakṛtāpekṣā /
na ceha kalpāntaropanyāsa iti pāriśeṣyādānantaryārthaṃ eveti yuktam /
bhavatvānantaryārthaḥ, kimevaṃ satītyata āha-sati cānantaryārthatva iti /
na tāvadyasya kasyacidatrānantaryamiti vaktavyam, tasyābhidhānamantareṇāpi prāptatvāt /
avaśyaṃ hi puruṣaḥ kiñcitkṛtvā kiñcitkaroti /
na cānantaryamātrasya dṛṣṭamadṛṣṭaṃ vā prayojanaṃ paśyāmaḥ /
tasmāttasyātrānantaryaṃ vaktavyaṃ yadvinā brahmajijñāsā na bhavati, yasminsati tu bhavantī bhavatyeva /
tadidamuktam-yatpūrvavṛttaṃ niyamenāpekṣata iti /
syādetat /
dharmajijñāsāyā iva brahmajijñāsāyā api yogyatvāt svādhyāyā

----------------------
FN: 1-svādhyāyaviṣayakamatyayanaṃ sādhyāyaśabdena yakṣyate, tvādhyāyasya nityatvāt /
----------------------

dhyayanānantaryam, dharmavadbrahmaṇo 'pyāmnāyaikapramāṇagamyatvāt /
tasya cāgṛhītasya svaviṣaye vijñānājananāt, grahaṇasya ca svādhyāyo 'dhyetavyaḥ ityadhyayanenaiva niyatatvāt /
tasmādvedādhyayanānantaryameva brahmajijñāsāyā apyathaśabdārtha ityata āha-svādhyāyānantaryaṃ tu samānaṃ,dharmabrahmajijñāsayoḥ /
atra ca svādhyāyena viṣayeṇa tadviṣayamadhyayanaṃ lakṣayati /
tathā ca 'athāto dharmajijñāsā'ityanenaiva gatamiti nedaṃ sūtramārabdhavyam /
dharmaśabdasya

----------------------
FN: 2-'athāto dharmajijñāsā'ityatra brahmānupādānāt kathaṃ gatārthatetyāśaṅkyāha-dharmaśabdasyeti /
----------------------

vedārthamātropalakṣaṇatayā dharmavadbrahmaṇo 'pi vedārthatvāviśeṣeṇa vedādhyayanānantaryopadeśasāmyādityarthaḥ /
codayati-nanviha karmāvabodhānantaryaṃ viśeṣaḥ,dharmajijñāsāto brahmajijñāsāyāḥ /
asyārthaḥ-'vividiṣanti yajñena'iti tṛtīyāśrutyā yajñādīnāmaṅgatvena brahmajñāne viniyogāt, jñānasyaiva karmatayecchāṃ prati prādhānyāt, pradhānasaṃbandhāccāpradhānānāṃ padārthāntarāṇām /
tatrāpi ca na vākyārthajñānotpattāvaṅgabhāvo yajñādīnām, vākyārthajñānasya vākyādevotpatteḥ /
na ca vākyaṃ sahakāritayā karmāṇyapekṣata iti yuktam,akṛtakarmaṇāmapi viditapadapadārthasaṃbandhānāṃ samadhigataśābdanyāyatattvānāṃ guṇapradhānabhūtapūrvāparapadārthākāṅkṣāsaṃnidhiyogyatānusaṃdhānavatāmapratyūhaṃ vākyārthapratyayotpatteḥ /
anutpattau vā vidhiniṣedhavākyārthapratyayābhāvena tadarthānuṣṭhānaparivarjanābhāvaprasaṅgaḥ /
tadbodhatastu tadarthānuṣṭhānaparivarjane parasparāśrayaḥ, tasmin sati tadarthānuṣṭhānaparivarjanaṃ tataśca tadbodha iti /
na ca vedāntavākyānāmeva svārthapratyāyane karmāpekṣā na vākyāntarāṇāmiti sāṃpratam, viśeṣahetorabhāvāt /
nanu 'tattvamasi'iti vākyāt tvaṃpadārthasya, kartṛbhoktṛrūpasya jīvātmano nityaśuddhabuddhodāsīnasvabhāvena tatpadārthena paramātmanaikyamaśakyaṃ drāgityeva pratipattuṃ āpātato 'śuddhasattvairyogyatāvirahaviniścayāt /
yajñadānatapo 'nāśakatanūkṛtāntarmalāstu viśuddhasattvāḥ śraddadhānāyogyatāvagamapuraḥsaraṃ tādātmyamavagamiṣyantīti cet, tatkimidānīṃ pramāṇakāraṇaṃ yogyatāvadhāraṇamapramāṇātkarmaṇo vaktumadhyavasito 'si, pratyakṣādyatiriktaṃ vā karmāpi pramāṇam /
vedāntāviruddhatanmūlanyāyabalena tu yogyatāvadhāraṇe kṛtaṃ karmabhiḥ /
tasmāt 'tattvamasi'ityādeḥ śrutamayena jñānena jīvātmanaḥ paramātmabhāvaṃ gṛhītvā, tanmūlayā copapattyā vyavasthāpya, tadupāsanāyāṃ bhāvanāparābhidhānāyāṃ dīrghakālanairantaryavatyāṃ brahmasākṣātkāraphalāyāṃ yajñādīnāmupayogaḥ /
yathāhuḥ-

----------------------
FN: 1-sa vṛttivirodhābhyāsaḥ dīrghakālādyāsevito dṛḍhabhūmiḥ-vyutthānasaṃskāreṇānabhibhūtaviṣaya ityarthaḥ /
----------------------

'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ'iti /
brahmacaryatapaḥśraddhāyajñādayaśca satkārāḥ /
ata eva śrutiḥ-'tameva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ' /
iti /
vijñāya tarkopakaraṇena śabdena prajñāṃ bhāvanāṃ kurvītetyarthaḥ /
atra ca yajñādīnāṃ śreyaḥparipanthikalmaṣanibarhaṇadvāreṇopayoga iti kecit /
puruṣasaṃskāradvāreṇetyanye /
yajñādisaṃskṛto hi puruṣaḥ ādaranairantaryadīrghakālairāsevamāno brahmabhāvanāmanādyavidyāvāsanāṃ samūlakāṣaṃ kaṣati,tato 'sya pratyagātmā suprasannaḥ kevalo viśadībhavati /
ata eva smṛtiḥ-'mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ' /
'yasyaite 'ṣṭācatvāriṃśatsaṃskārāḥ'iti ca /
apare tu ṛṇatrayāpākaraṇe brahmajñānopayogaṃ karmaṇāmāhuḥ /
asti hi smṛtiḥ-'ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet' /
iti /
anye tu 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena'ityādiśrutibhyastattatphalāya coditānāmapi karmaṇāṃ saṃyogapṛthaktvena brahmabhāvanāṃ pratyaṅgabhāvamācakṣate, kratvarthasyeva khādiratvasya

----------------------
FN: 2-'khādire paśuṃ badhnāti' 'khādiraṃ vīryakāmasya yūpaṃ kurvīta'iti ekasyaiva khādiratvasya kratvarthatvaṃ puruṣārthatvaṃ ca yathā tathā karmaṇāmapi ubhayārthatvaṃ syādityarthaḥ /
----------------------

vīryārthatām, 'ekasya tūbhayārthatve saṃyogapṛthaktvam'iti nyāyāt /
atra ca pāramarṣaṃ sūtram-'sarvāpekṣā ca yajñādiśruteraśvavat' (bra. a. 3. pā. 4 sū. 26) iti /
yajñatapodānādi sarvam, tadapekṣā brahmabhāvanetyarthaḥ /
tasmādyadi śrutyādayaḥ pramāṇaṃ yadi vā pāramarṣaṃ sūtraṃ sarvathā yajñādikarmasamuccitā brahmopāsanā viśeṣaṇa

----------------------
FN: 3-dīrghakālādaranairantaryavatītyarthaḥ /
----------------------

trayavatī anādyavidyātadvāsanāsamucchedakrameṇa brahmasākṣātkārāya mokṣāparanāmne kalpata iti tadarthaṃ karmāṇyanuṣṭheyāni /
na caitāni dṛṣṭā

----------------------
FN: 4-dṛṣṭastuṣamokādiḥ, adṛṣṭaḥ prokṣaṇādijo yaḥ sāmavāyikaḥ-kratusvarūpasamavāyī, ārāt-dūre phalānukūlacaramāpūrvasiddhau upakārastasya hetubhūtāni aupadeśikāni-pratyakṣavihitāni, ātideśikāni-'prakṛtivadvikṛtiḥ kartavyā'ityatideśaprāptāni kramaparyantānyaṅgāni teṣāṃ grāmaḥ samūhastatsahitaṃ parasparavibhinnaṃ karmasvarūpaṃ tadapekṣitādhikārīviśeṣaśca tayorjñānaṃ vinā karmāṇyanuṣṭhātuṃ na śakyānītyanvayaḥ / atra dṛṣṭādṛṣṭeti dvitīyādhyāyagatā cintā, tṛtīyādhyāyamārabhya caturbhiradhyāyairupadeśavicāraḥ, tato 'pi caturbhiratideśavicāraḥkṛtaḥ /
----------------------


dṛṣṭasāmavāyikārādupakārahetubhūtaupadeśikātideśikakramaparyantāṅgagrāmasahitaparasparavibhinnakarmasvarūpatadadharibhedaparijñānam /
vinā śakyānyanuṣṭhātum /
na ca dharmamīmāṃsāpariśīlanaṃ vinā tatparijñānam /
tasmātsādhūktam 'karmāvabodhānantaryaṃ viśeṣaḥ'iti karmāvabodhena hi karmānuṣṭhānasāhityaṃ bhavati brahmopāsanāyā ityarthaḥ /
tadetannirākaroti-na /
kutaḥ,karmāvabodhātprāgapyadhītavedāntasya brahmajijñāsopapatteḥ /
idamatrākūtam-brahmopāsanayā bhāvanāparābhidhānayā karmāṇyapekṣyanta ityuktam, tatra brūmaḥ-kva punarasyāḥ karmāpekṣā,kiṃ kārye yathāgneyādīnāṃ paramāpūrve cirabhāviphalānukūle janayitavye samidādyapekṣā /
svarūpe vā, yathā teṣāmeva dviravattapuroḍāśādidravyāgnidevatādyapekṣā /
na tāvatkārye, tasya vikalpāsahatvāt /
tathā hi-brahmopāsanāyā brahmasvarūpa

----------------------
FN: 1-bhāvanāsādhye sākṣātkāre yadi karmāpekṣā tarhi sa brahmasvarūpo na syāt tasyotpatsyamānatvāt, brahmaṇaśca nityatvāt /
----------------------

sākṣātkāraḥ kāryamabhyupeyaḥ, sa cotpādyo vā syāt, yathā saṃyavanasya piṇḍaḥ

----------------------
FN: 2-'piṣṭaṃ saṃyauti'iti vihitasya saṃyavanasya piṇḍa utpādyaḥ /
----------------------

vikāryo vā yathāvaghātasya vrīhayaḥ /
saṃskāryo vā, yathā prokṣaṇasyolūkhalādayaḥ /
prāpyo vā yathā dohanasya payaḥ /
na tāvadutpādyaḥ /
na khalu ghaṭādisākṣātkāra iva jaḍasvabhāvebhyo ghaṭādibhyo bhinna indriyādyādheyo brahmasākṣātkāro bhāvanādheyaḥ saṃbhavati, brahmaṇo 'parādhīnaprakāśatayā tatsākṣātkārasya tatsvabhāvyena nityatayotpādyatvānupapatteḥ, tato bhinnasya

----------------------
FN: 3-sākṣātkārasya brahmaṇo bhinnatve brahma jaḍaṃ syāt śabdaśca parokṣapramāheturiti kevalabhāvanādheyaḥ sākṣātkāro 'pramā syāditi bhāvaḥ /
----------------------

vā bhāvanādheyasya sākṣātkārasya pratibhāpratyayavatsaṃśayākrāntatayā prāmāṇyāyogāt, tadvidhasya tatsāmagrīkasyaiva bahulaṃ vyabhicāropalabdheḥ /
na khalvanumānāvibuddhaṃ vahniṃ bhāvayataḥ śītāturasya śiśirabharamantharatarakāyakāṇḍasya sphurajjvālājaṭilānalasākṣātkāraḥ pramāṇāntareṇa saṃvādyate, visaṃvādasya bahulamupalambhāt, tasmāt prāmāṇikasākṣātkāralakṣaṇakāryābhāvānnopāsanāyā utpādye karmāpekṣā /
na ca kūṭastha

----------------------
FN: 4-kūṭasthanityatvāt, pūrvarūpāpāyarūpo vikāraḥ, abhinavaguṇodayarūpaḥ saṃskāraśca na bhavata ityarthaḥ /
----------------------

nityasya sarvavyā

----------------------
FN: 5-anena prāpyatā nāstītyuktam /
----------------------

pino brahmaṇa upāsanāto vikārasaṃskāraprāptayaḥ saṃbhavanti /
syādetat /
mā bhūdbrahmasākṣātkāra utpādyādirūpa upāsanāyāḥ, saṃskāryastu anirvacanīyā

----------------------
FN: 6-anirvacanīyavidyāpidhānāpanayanena saṃskāryatve 'pi na kūṭasthanityatvahāniriti sūcayituṃ-anirvacanīyeti /
----------------------

vidyādvayapidhānāpanayanena bhaviṣyati, pratisīrāpihitā nartakīva pratisīrāpanayadvārā raṅga

----------------------
FN: 7-naṭenetyarthaḥ /
----------------------

vyāpṛtena /
tatra ca karmaṇāmupayogaḥ /
etāvāṃstu viśeṣaḥ-pratisīrāpanaye pāriṣadānāṃ nartakīviṣayaḥ sākṣātkāro bhavati /
iha tu avidyāpidhānāpanayamātrameva nāparamutpādyamasti, brahmasākṣātkārasya brahmasvabhāvasya nityatvena anutpādyatvāt /
atrocyate-kā punariyaṃ brahmopāsanā /
kiṃ śābdajñānamātrasaṃtatiḥ, āho nirvicikitsaśābdajñānasaṃtatiḥ /
yadi śābdajñānamātrasaṃtatiḥ, kimiyamabhyāsyamānāpyavidyāṃ samucchettumarhati /
tattvaviniścayastadabhyāso vā savāsanaṃ viparyāsamunmūlayet, na saṃśayābhyāsaḥ, sāmānyamātradarśanābhyāso vā /
na hi sthāṇurvā puruṣo veti vā, ārohapariṇāhavat dravyamiti vā śataśo 'pi jñānamabhyasyamānaṃ puruṣa eveti niścayāya paryāptam, ṛte viśeṣadarśanāt /
nanūktaṃ śrutamayena jñānena jīvātmanaḥ paramātmabhāvaṃ gṛhītvā yuktimayena ca vyavasthāpyata iti /
tasmānnirvicikatsaśābdajñānasaṃtatirūpopāsanā karmasahakāriṇyavidyādvayocchedahetuḥ /
na cāsāvanutpāditabrahmānubhavā taducchedāya paryāptā /
sākṣātkārarūpo hi viparyāsaḥ sākṣātkārarūpeṇaiva tattvajñānenocchidyate, na tu parokṣāvabhāsena, diṅmohālātacakracaladvṛkṣamarumarīcisalilādivibhrameṣvaparokṣāvabhāsi ṣu aparokṣāvabhāsibhireva digāditattvapratyayairnivṛttidarśanāt /
no khalvāptavacanaliṅgādiniścitadigāditattvānāṃ diṅmohādayo nivartante /
tasmāt tvaṃpadārthasya tatpadārthatvena sākṣātkāra eṣitavyaḥ /
etāvatā hi tvaṃpadārthasya duḥkhiśokitvādisākṣātkāranivṛttiḥ, nānyathā /

----------------------
FN: 8-svato 'parokṣasyāpi brahmaṇaḥ pārokṣayaṃ bhramagṛhītam, tannivṛttiḥ śabdena na bhavati, tasya parokṣapramāhetutvāt / tasmādaparokṣapramāṇādeva tatsākṣātkāro 'bhyupeyaḥ / antaḥkaraṇaṃ ca sopādhike ātmani janayatyahaṃvṛttimiti tasya siddhamaparokṣadhīhetutvam / tacca śābdabrahmaikyadhīsaṃtativāsitaṃ jīvasya tatpadalakṣaṇabrahmātmatāṃ sākṣātkārayatītyāśayavānāha-na caiṣa iti /
----------------------

na caiṣa sākṣātkāro mīmāṃsāsahitasyāpi śabdapramāṇasya phalam, api tu pratyakṣasya, tasyaiva tatphalatvaniyamāt /
anyathā kuṭajabījādapi vaṭāṅkurotpattiprasaṅgāt /
tasmānnirvicikitsavākyārthabhāvanāparipākasahitamantaḥkaraṇaṃ tvaṃpadārthasyāparokṣasya tattadupādhyākāraniṣedhena tatpadārthatāmanubhāvayatīti yuktam /
na cāyamanubhavo brahmasvabhāvo yena na janyeta, api tu antaḥkaraṇasyaiva vṛttibhedo brahmaviṣayaḥ /
na caitāvatā brahmaṇo nāparādhīnaprakāśatā /
na hi śābdajñānaprakāśyaṃ brahma svayaṃ prakāśaṃ na bhavati /
sarvopādhirahitaṃ hi svayañjyotiriti gīyate, na tūpahitamapi /
yathāha sma bhagavān bhāṣyakāraḥ-'nāyamekāntenāviṣayaḥ'iti /
na cā

----------------------
FN: 9-na cāntaḥkaraṇeti / nirupādhi brahmeti viṣayīkurvāṇā vṛttiḥ svasvetaropādhinivṛttiheturudayate, svasyā apyupādhitvāt / evaṃ ca anupahitasya viṣayatvaṃ, upādhernivartakāntarāpekṣā ca neti bhāvaḥ /
----------------------

ntaḥkaraṇavṛttāvapyasya sākṣātkāre sarvopādhivinirmokaḥ, tasyaiva tadupādhervinaśyadavasthasya svapararūpopādhivirodhino vidyamānatvāt /
anyathā caitanyacchāyāpattiṃ vināntaḥkaraṇavṛtteḥ svayamacetanāyāḥ svaprakāśatvānupapattau sākṣātkāratvāyogāt /
na cānumitabhāvitavahnisākṣātkāravat pratibhātvenāsyāprāmāṇyam, tatra vahnisvalakṣaṇasya parokṣatvāt /
iha tu brahmasvarūpasyopādhikaluṣitasya jīvasya prāgapyaparokṣateti /
nahi

----------------------
FN: 10-jīvasya prāgaparokṣatve 'pi śuddhabuddhatvādeḥ pārokṣyānna tatsākṣātkāro yathārthaṃ ityāśaṅkyāha-nahīti /
----------------------

śuddhabuddhatvādayo vastutastato 'tiricyante /
jīva eva tu tattadupādhirahitaḥ śuddhabuddhatvādisvabhāvo brahmeti gīyate /
na ca tattadupādhiviraho 'pi tato 'tiricyate /
tasmāt yathā gāndharvaśāstrārthajñānābhyāsāhitasaṃskārasacivaḥ śrotrendriyeṇa ṣaḍjādisvaragrāmamūrchanābhedamadhyakṣamanubhavati, evaṃ vedāntārthajñānābhyāsāhitasaṃskāro jīvaḥ svasya brahmabhāvamantaḥkaraṇeneti /

----------------------
FN: 1-samuccayavādī śaṅkate-antaḥkaraṇeti /
----------------------

antaḥkaraṇavṛttau brahmasākṣātkāre janayitavye asti tadupāsanāyāḥ karmāpekṣeti cet

----------------------
FN: 2-tanmataṃ nirākaroti-neti /
----------------------

na,

----------------------
FN: 3-kiṃ upāsanākārye sākṣātkāre karmaṇāmupayogaḥ uta, upāsanāsvarūpe / na kārye ityāha-tasyā iti /
----------------------

tasyāḥ karmānuṣṭhānasahabhāvābhāvena tatsahakāritvānupapatteḥ /
na khalu 'tattvamasi'ityādervākyānnirvicikitsaṃ śuddhabuddhodāsīnasvabhāvaṃ akartṛtvādyupetaṃ apetabrāhmaṇatvādijātiṃ dehādyatiriktaṃ ekamātmānaṃ pratipadyamānaḥ karmasvadhikāramavaboddhumarhati /
anarhaśca kathaṃ kartā vādhikṛto vā /
yadyucyeta niścite 'pi tattve viparyāsanibandhano vyavahāro 'nuvartamāno dṛśyate, yathā guḍasya mādhuryaviniścaye api pittopahatendriyāṇāṃ tiktatāvabhāsānuvṛttiḥ, āsvādya thūtkṛtya tyāgāt /
tasmādavidyāsaṃskārānuvṛttyā karmānuṣṭhānam, tena ca vidyāsahakāriṇā tatsamuccheda upapatsyate /
na ca karmāvidyātmakaṃ kathamavidyāmucchinatti, karmaṇo vā taducchedakasya kuta ucchedaḥ iti vācyam, sajātīyasvaparavirodhināṃ bhāvānāṃ bahulamupalabdheḥ /
yathā payaḥ payo 'ntaraṃ jarayati, svayaṃ ca jīryati, yathā viṣaṃ viṣāntaraṃ śamayati, svayaṃ ca śāmyati, yathā vā katakarajo rajo 'ntarāvile pāthasi prakṣiptaṃ rajo 'ntarāṇi bhindat svayamapi bhidyamānamanāvilaṃ pāthaḥ karoti /
evaṃ karmāvidyātmakamapi avidyāntarāṇyapagamayat svayamapyapagacchatīti /
atrocyate-satyam , 'sadeva somyedamagra āsīt'ityupakramāt 'tattvamasi'ityantācchabdād brahmamīmāṃsopakaraṇādasakṛdabhyastāt, nirvicikitse 'nādyavidyopādānadehādyatiriktapratyagātmatattvāvabodhe jāte 'pi avidyāsaṃskārānuvṛttyānuvartante sāṃsārikāḥ pratyayāstadvyavahārāśca, tathāvidhānāpyayaṃ vyavahārapratyayānmithyeti manyamāno vidvānna śraddhatte, pittopahatendriya iva guḍaṃ thūtkṛtya tyajannapi tasya tiktatām /
tathā cāyaṃ kriyākartṛkaraṇetikartavyatāphalāprapañcamatāttvikaṃ viniścinvan kathamadhikṛto nāma,viduṣo hyadhikāraḥ, anyathā paśuśūdrādīnāmapyadhikāro durvāraḥ syāt /
kriyākartrādisvarūpavibhāgaṃ ca vidvasyamāna iha vidvānabhimataḥ karmakāṇḍe /
ata eva bhagavān vidvadviṣayatvaṃ śāstrasya varṇayāṃbabhūva bhāṣyakāraḥ /
tasmādyathā rājajātīyābhimānakartṛke rājasūye na vipravaiśyajātīyābhimāninoradhikāraḥ /
evaṃ dvijātikartṛkriyākaraṇādivibhāgābhimānikartṛke karmaṇi na tadanabhimānino 'dhikāraḥ /
na cānadhikṛtena samarthenāpi kṛtaṃ vaidika karma phalāya kalpate, vaiśyastoma iva brāhmaṇarājanyābhyām /
tena dṛṣṭārtheṣu karmasu śaktaḥ pravartamānaḥ prāpnotu phalam, dṛṣṭatvāt /
adṛṣṭārtheṣu tu śāstraikasamadhigamyaṃ phalamanadhikāriṇi na yujyata iti nopāsanākārye karmāpekṣā /
syādetat /
manuṣyābhimānavadadhikārike karmaṇi vihite yathā tadabhimānarahitasyānadhikāraḥ, evaṃ niṣedhavidhayo 'pi manuṣyādhikārā iti tadabhimānarahitasteṣvapi nādhikriyeta paśvādivat /
tathā cāyaṃ niṣiddhamanutiṣṭhan na pratyaveyāt, tiryagādivaditi bhinnakarmatāpātaḥ /
maivam /
na khalvayaṃ sarvathā manuṣyābhimānarahitaḥ kiṃ tvavidyāsaṃskārānuvṛttyāsya mātrayā tadabhimāno 'nuvartate /
anuvartamānaṃ ca mithyeti manyamāno na śraddhatta ityuktam /
kimato yadyevam,etadato bhavati-vidhiṣu śrāddho 'dhikārī nāśrāddhaḥ /
tataśca manuṣyādyabhimānaṃ naśraddhadhāno na vidhiśāstreṣvadhikriyate /
tathā ca smṛtiḥ- 'aśraddhayā hutaṃ dattam'ityādikā /
niṣedhaśāstraṃ tu na śraddhāmapekṣate /
api tu niṣidhyamānakriyonmukho nara ityeva pravartate /
tathā ca sāṃsārika iva śabdāvagatabrahmatattvo 'pi niṣedhamatikramya pravartamānaḥ pratyavaitīti na bhinnakarmadarśanābhyupagamaḥ /
tasmānnopāsanāyāḥ kārye karmāpekṣā /

----------------------
FN: 4-dvitīyakalpānavakāśa ityāha-ata eveti /
----------------------

ata eva nopāsanotpattāvapi,nirvicikitsaśābdajñānotpattyuttarakālamanadhikāraḥ karmaṇītyuktam /
tathā ca śrutiḥ-'nakarmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ' /
tatkimidānīmanupayoga eva sarvatheha karmaṇām,tathā ca 'vividiṣanti yajñena'ityādyāḥ śrutayo virudhyeran /
na virudhyante /

----------------------
FN: 5-iha janmāntare karma sattvaśuddhidvāreṇa jñānotpattiheturiti siddhāntamāha ārāditi /
----------------------

ārādupakārakatvātkarmaṇāṃ yajñādīnām /
tathā hi-tametamātmānaṃ vedānuvacanena-nityasvādhyāyena, brāhmaṇā vividiṣanti-veditumicchanti, na tu vidanti /
vastutaḥ pradhānasyāpi vedanasya prakṛtyarthatayā śabdato guṇatvāt, icchāyāśca pratyayārthatayā prādhānyāt, pradhānena ca kāryasaṃpratyayāt /
nahi rājapuruṣamānayetyukte vastutaḥ pradhānamapi rājā puruṣaviśeṣaṇatayā śabdata upasarjana ānīyate 'pi tu puruṣa eva, śabdatastasya prādhānyāt /
evaṃ vedānuvacanasyeva yajñasyāpīcchāsādhanatayā vidhānam /
evaṃ tapaso 'nāśakasya /
kāmānaśanameva tapaḥ, hitamitamedhyāśino hi brahmaṇi vividiṣā bhavati, na tu sarvathānaśnato maraṇāt /
nāpi cāndrāyaṇādi tapaḥśīlasya, dhātuvaiṣamyāpatteḥ /
etāni ca nityānyupāttaduritanibarhaṇena puruṣaṃ saṃskurvanti /
tathā ca śrutiḥ-'sa ha

----------------------
FN: 1-anena karmaṇā idaṃ mamāṅgamantaḥkaraṇaṃ saṃskriyate, upadhīyate-puṇyenopacīyate iti viditvā yaḥ karma carati sa ātmaśuddhyarthaṃ yajannātmayājī sa ca devayājitaḥ kāmyakartuḥ śreyāniti śrutyarthaḥ /
----------------------
vā ātmāyājī yo veda idaṃ me 'nenāṅgaṃ saṃskriyata idaṃ me 'nenāṅgamupadhīyate'iti /
aneneti hi prakṛtaṃ yajñādi parāmṛśati /
smṛtiśca-'yasyaite 'ṣṭācatvāriṃśatsaṃskārāḥ'iti /
nityanaimittikānuṣṭhānaprakṣīṇakalmaṣasya ca viśuddhasattvasyāviduṣa eva utpannavividiṣasya jñānottapattiṃ darśayatyātharvaṇī śrutiḥ-'viśuddhasattvastatastu taṃ paśyati niṣkalaṃ dhyāyamānaḥ'iti /
smṛtiśca-'jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ'ityādikā /
kḷptenaiva ca nityānāṃ karmaṇāṃ nityehitenopāttaduritanibarhaṇadvāreṇa puruṣasaṃskāreṇa jñānotpattāvaṅgabhāvopapattau na saṃyoga

----------------------
FN: 2-idamatra bodhyam-saṃyogapṛthaktvenāṅgabhāve siddhe 'pi na samuccayavādyabhimataḥ sākṣādaṅgabhāvo yuktaḥ api tu paraṃparayā, kalpanāgauravāt / yathā prakṛtau kḷptopakārāṇāṃ vikṛtau tadatiriktopakārakalpane gauravaṃ tathā jñāne viniyuktayajñādīnāṃ kḷptapāpakṣayātiriktakalpane gauravāpatterna samuccayaḥ kalpanīya ityāśayaḥ /
----------------------

pṛthaktvena sākṣādaṅgabhāvo yuktaḥ, kalpanāgauravāpatteḥ /
tathāhi-nityakarmaṇāmanuṣṭhānāddharmotpādaḥ, tataḥ pāpmā nivartate,sa hi anityāśuciduḥkharūpe saṃsāre nityaśucisukhakhyātilakṣaṇena viparyāsena cittasattvaṃ malinayati,tataḥ pāpanivṛttau pratyakṣopapattipravṛttidvārāpāvaraṇe sati pratyakṣopapattibhyāṃ saṃsārasya anityāśuciduḥkharūpatāmapratyūhamavabudhyate,;tato 'sya asminnanabhiratisaṃjñaṃ vairāgyamupajāyate,tatastajjihāsopāvartate,tato hānopāyaṃ paryeṣate,paryeṣamāṇaścātmatattvajñānamasyopāya ityupaśrutya tajjijñāsate,tataḥ śravaṇādikrameṇa tajjñānātītyārādupakārakatvaṃ tattvajñānotpādaṃ prati cittasattvaśuddhyā karmaṇāṃ yuktam /
imamevārthamanuvadati bhagavadgītā-'ārurukṣormuneryogaṃ karma kāraṇamucyate /
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate' //
evaṃ cānanuṣṭhitakarmāpi prāgbhavīyakarmavaśāt yo viśuddhasattvaḥ saṃsārāsāratādarśanena niṣpannavairāgyaḥ, kṛtaṃ tasya karmānuṣṭhānena vairāgyotpādopayoginā, prāgbhavīyakarmānuṣṭhānādeva tatsiddheḥ, imameva ca puruṣadhaureyabhedamadhikṛtya pravavṛte śrutiḥ-'yadi vetarathā brahmacaryādeva pravrajet'iti /
tadidamuktam-karmāvabodhāt-prāgapyadhītavedāntasya brahmajijñāsopapatteriti /
ata eva na brahmacāriṇa ṛṇāni santi, yena tadapākaraṇārthaṃ karmānutiṣṭhet /
etadanurodhācca 'jāyamāno vai brāhmaṇastribhirṛṇavā jāyate'iti gṛhasthaḥ saṃpadyamāna iti vyākhyeyam /
anyathā 'yadi vetarathā brahmacaryādeva'iti śrutirvirudhyeta /
gṛhasthasyāpi ca ṛṇāpākaraṇaṃ sattvaśuddhyarthameva /
jarāmaryavādo bhasmāntatāvādo 'ntyeṣṭayaśca karmajaḍānaviduṣaḥ prati, na tvātmatattvapaṇḍitān /
tasmāttasyānantaryamathaśabdārthaḥ, yadvinā brahmajijñāsā na bhavati yasmiṃstu sati bhavantī bhavatyeva /
na cetthaṃ karmāvabodhaḥ tasmānna karmāvabodhānantaryamātrāthaśabdārtha iti sarvamavadātam /

syādetat /
mā bhūdagnihotra

----------------------
FN: 3-'agnihotraṃ juhoti yavāgūṃ pacati'ityāmnāyate / tatra kramasaṃśaye dravyamantarā yāgāniṣpatteḥ, anyadravyānayane śrutavaiyarthyāt dṛṣṭaprayojane ārādupakārakatvasyānyāyyatvāt 'arthācca'yavāgūṃ paktvā juhotīti kramaḥ / tatheha na saṃbhavatīti bhāvaḥ /
----------------------

yavāgūpākavadārthaḥ kramaḥ,śrautastu bhaviṣyati, 'gṛhī bhūtvā vanī bhavet vanī bhūtvā pravrajet'iti jābālaśrutirgārhasthyena hi yajñādyanuṣṭhānaṃ sūcayati /
smaranti ca-'adhītya vidhivadvedānputrāṃścotpādya dharmataḥ /
iṣṭā ca śaktito yajñairmano mokṣe niveśayet //
'nindanti ca-'anadhītya dvijo vedānanutpādya tathātmajān /
aniṣṭvā caiva yajñaiśca mokṣamicchanvrajatyadhaḥ' //
ityata āha-yathā ca hṛdayādyavadānānāmānantaryaniyamaḥ /
kutaḥ, 'hṛdayasyāgre 'vadyati atha jihvāyā atha vakṣasaḥ'ityathāgraśabdābhyāṃ kramasya vivakṣitatvāt /
na tatheha krama niyamo vivakṣitaḥ, śrutyā tayaivāniyamapradarśanāt, 'yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā'iti /
etāvatā hi vairāgyamupalakṣayati /
ata eva 'yadahareva virajettadahareva pravrajet'iti śrutiḥ /
nindāvacanaṃ ca aviśuddhasattvapuruṣābhiprāyam /
aviśuddhasattvo hi mokṣamicchannālasyāttadupāye 'pravartamāno gṛhasthadharmamapi nityanaimittikamanācaranpratikṣaṇamupacīyamānapāpmādho gacchatītyarthaḥ /
syādetat /
mā bhūcchrauta ārtho vā kramaḥ,

----------------------
FN: 1-'samidho yajati'ityādayaḥ pañca prayājā darśapaurṇamāsāṅgatayāmnātāḥ / teṣāṃ pāṭhataḥ kramaḥ / jyotiṣṭomavikāre sādyaskrayāge 'tideśaprāptāstrayaḥ paśavaḥ agnīṣomīyaḥ savanīyaḥ, anubandhaśca / vikṛtau 'saha paśūnālabheta'iti śravaṇātprākṛtaḥ kramo nivartate / sahatvaṃ cedaṃ savanīyasthāne / tathāsati itarayostulyaṃ sthānacalanaṃ bhavati / tatra ekakālatvalakṣaṇasahatvasyāsaṃbhavāt sthānātsavanīyaprāthamyaṃ niyamyata ityayaṃ sthānakramaḥ / 'sārasvatau bhavata etadvai daivyaṃ mithunaṃ yatsarasvatī sarasvāṃśca'iti yugapatkarmadvayaṃ śrūyate / atra prathamaṃ sarasvatīdaivatasya yājyānuvākyāyugalaṃ paṭhyato tato sarasvaddaivatasya / tasmādetatkrameṇa karmadvayakrama iti jñāyate mantrāṇāṃ prayogaśeṣatvāt / aṅgaviśeṣanirvāpādīnāṃ kramākāṅkṣāyāṃ mukhyakrameṇaiva krama iti niyamyate soyaṃ mukhyakramaḥ / idaṃ ca pravṛttikramasyāpyudāharaṇaṃ veditavyaṃ, yājyānuvākyāpravṛttikrameṇa nirvāpādīnāṃ kramasya siddhatvāditi vistarabhayāddiṅmātraṃ darśitam /
----------------------

pāṭhasthānamukhyapravṛttipramāṇakastu kasmānna bhavatītyata āha-śeṣaśeṣitve pramāṇābhāvāt /
śeṣāṇāṃ samidādīnāṃ śeṣiṇāṃ cāgneyādīnāṃ ekaphala

----------------------
FN: 2-eko yaḥ phalavato darśapaurṇamāsāderupakārastasminsādhanatvenopanibaddhāḥ śeṣāḥ śeṣiṇaśca / anena ekaprayogavacanopagṛhītatvaṃ siddhaṃ bhavati /
----------------------

vadupakāropanibaddhānāṃ ekaphalāvacchinnānām ekaprayogavacanopagṛhītānām

----------------------
FN: 3-anena kartṛbhedābhāvādavaśyaṃ kramāpekṣāstīti sūcitam /
----------------------

ekādhikārikartṛkāṇāṃ ekapaurṇamāsya

----------------------
FN: 4-anena yugapadanuṣṭhānamityuktaṃ tacca na kramamantarā siddhyediti sarvatra kramāpekṣā prakṛte tu pṛthaktvānna kramāpekṣeti bhāvaḥ /
----------------------

māvāsyākālasaṃbaddhānāṃ yugapad anuṣṭhānāśakteḥ, sāmarthyātkramaprāptau, tadviśeṣāpekṣāyāṃ pāṭhādayastadbhedaniyamāya prabhavanti /
yatra tu na śeṣaśeṣibhāvaḥ nāpyekādhikārāvacchedaḥ yathā sauryāryamṇa

----------------------
FN: 5-'sauryaṃ caruṃ nirvapedbrahmavarcasakāmaḥ' 'āryamaṇaṃ caruṃ nirvapet svargakāmaḥ' 'prājāpatyaṃ caruṃ nirvapecchatakṛṣṇalakāmaḥ'ityādi bhinnaphalakayagānāṃ na kramaḥ, asaṃbandhāt / yugapatpāṭhāsaṃbhavādavarjanīyatā prāptaḥ pāṭhakramo 'dhyayanārthaḥ syāt /
----------------------

prājāpatyādīnām, tatra kramabhedāpekṣābhāvānna pāṭhādiḥ kramaviśeṣaniyame pramāṇam, avarjanīyatayā tasya tatrāvagatatvāt /
na ceha dharmabrahmajijñāsayoḥ śeṣaśeṣibhāve śrutyādīnāmanyatamaṃ pramāṇamastīti /

----------------------
FN: 6-nanu iti pāṭhaḥ /
----------------------

syādetat /
śeṣaśeṣibhāvābhāve 'pi kramaniyamo dṛṣṭaḥ, yathā godohanasya puruṣārthasya darśapaurṇamāsikairaṅgaiḥ saha, yathā vā 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta'iti darśapūrṇamāsasomayoraśeṣaśeṣiṇorityata āha-adhikṛtādhikāre vā pramāṇābhāvāt-iti yojanā /
svargakāmasya hi darśapūrṇamāsādhikṛtasya paśukāmasya sato darśapūrṇamāsakratvarthāppraṇayanāśrite godohane adhikāraḥ /
no khalu godohanadravyamavyāpriyamāṇaṃ sākṣātpaśūn bhāvayitumarhati /
na ca vyāpārāntarāviṣṭaṃ śrūyate, yatastadaṅgakramamatipatet appraṇayanāśritaṃ tu pratīyate, 'camasenāpaḥ praṇayedgodohanenapaśukāmāsya'iti samabhivyāhārāt, yogyatvāccāsyāpāṃ praṇayanaṃ prati /
tasmātkratvarthāppraṇayanāśritatvādgodohanasya tatkrameṇa puruṣārthamapi godohanaṃ kramavaditi siddham /
śrutinirākaraṇenaiva iṣṭisomakramavadapi kramo 'pāsto veditavyaḥ /
śeṣaśeṣitvādhikṛtādhikārābhāve 'pi kramo vivakṣyeta yadyekaphalāvacchedo bhavet, yathāgneyādīnāṃ ṣaṇṇāmekasvargaphalāvacchinnānāmyadi vā jijñāsyabrahmaṇo 'śo dharmaḥ syāt, yathā caturlakṣaṇīvyutpādyaṃ brahma kenacitkenacidaṃśenaikaikena lakṣaṇena vyutpādyate, tatra caturṇāṃ lakṣaṇānāṃ jijñāsyābhedena parasparasaṃbandhe sati kramo vivakṣitaḥ, tathehāpyekajijñāsyatayā dharmabrahmajijñāsayoḥ kramo vivakṣyetana caitadubhayamapyastītyāha-phalajijñāsyabhedācca /
phalabhedaṃ vibhajate-abhyudayaphalaṃ dharmajñānamiti /
jijñāsāyā vastuto jñānatantratvāt jñānaphalaṃ jijñāsāphalamiti bhāvaḥ /
na kevalaṃ svarūpataḥ phalabhedaḥ, tadutpādanaprakārabhedādapi tadbheda ityāha-taccānuṣṭhānāpekṣam /
brahmajñānaṃ ca
nānuṣṭhānāntarāpekṣam /
śābdajñānābhyāsānnānuṣṭhānāntaramapekṣate, nityanaimittikakarmānuṣṭhānasahabhāvasyāpāstatvāditi bhāvaḥ /
jijñāsyabhedamātyantikamāha-bhavyaśca dharma iti /
bhavitā bhavyaḥ,kartari kṛtyaḥ /
bhavitā ca bhāvakavyāpāranirvartyatayā tattantra iti tataḥ prāgjñānakāle nāstītyarthaḥ /
bhūtaṃ satyam /
sadekāntataḥ na kadācidasadityarthaḥ /
na kevalaṃ svarūpato jijñāsyayorbhedaḥ, jñāpakapramāṇapravṛttibhedādapi bheda ityāha-codanāpravṛttibhedācca /
codaneti vaidikaṃ śabdamāha, viśeṣeṇa sāmānyasya lakṣaṇāt /
pravṛttabhedaṃ vibhajate-yā hi codanā dharmasyeti /
ājñādīnāṃ puruṣābhiprāyabhedānāmasaṃbhavāt apauruṣeye vede codanopadeśaḥ /
ata evoktam-'tasya jñā

----------------------
FN: 1-jaiminīyaprathamādhyāyapañcamasūtraikadeśo 'yam / tasyārthaḥ-tasya dharmasya jñānaṃ pramāṇamupadeśo bidhiriti /
----------------------

namupadeśaḥ'iti /
sā ca sva

----------------------
FN: 2-svasyāḥ pratipādye viṣaye ityarthaḥ /
----------------------

sādhye puruṣavyāpāre bhāvanāyāṃ, tadviṣaye ca yāgādau,sa hi bhāvanāviṣayaḥ, tadadhīnanirūpaṇatvāt viṣayādhīnaprayatnasya bhāvanāyāḥ /
'ṣiñ bandhane'ityasya dhātorviṣayapadavyutpatteḥ /
bhāvanāyāstaddvāreṇa ca yāgāderapekṣitopāyatāmavagamayantī tatrecchopahāramukhena puruṣaṃ niyuñjānaiva yāgādidharmamavabodhayati nānyathā /
brahmacodanā tu puruṣamavabodhayatyeva kevalaṃ na tu pravartayantyavabodhayati /
kutaḥ,avabodhasya pravṛttirahitasya codanājanyatvāt /
nanu 'ātmā jñātavyaḥ'ityetadvidhiparairvedāntaiḥ tadekavākyatayāvabodhe pravartayadbhireva puruṣo brahmāvabodhyata iti samānatvaṃ dharmacodanābhirbrahmacodanānāmityata āha-na puruṣo 'vabodhe niyujyate /
ayamabhisaṃdhiḥ-na tāvadbrahmasākṣātkāre puruṣo niyoktavyaḥ, tasya brahmasvābhāvyena nityatvāt, akāryatvāt /
nāpyupāsanāyām, tasyā api jñānaprakarṣe hetubhāvasyānvayavyatirekasiddhatayā prāptatvenāvidheyatvāt /
nāpi śābdabodhe, tasyāpyadhītavedasya puruṣasya viditapadatadarthasya samadhigataśābdanyāyatattvasyāpratyūhamutpatteḥ /
atraiva dṛṣṭāntamāha-yathākṣārtheti /
dārṣṭāntike yojayati-tadvaditi /
api cātmajñānavidhipareṣu vedānteṣu nātmatattvaviniścayaḥ śābdaḥ syāt /
na hi tadātmatattvaparāste, kintu tajjñānavidhiparāḥ, yatparāśca te ta eva teṣāmarthāḥ /
na ca bodhasya bodhyaniṣṭhatvādapekṣitatvāt, anyaparebhyo 'pi bodhyatattvaviniścayaḥ, samāropeṇā

----------------------
FN: 1-'vācaṃ dhenumupāsīta'ityādāvāropyasyāpi vidheyadhīviṣayatvādityarthaḥ /
----------------------

pi tadupapatteḥ /
tasmānna bodhavidhiparā vedāntā iti siddham /
prakṛtamupasaṃharati-tasmātkimapi vaktavyamiti /
yasminnasati brahmajijñāsā na bhavati sati tu bhavantī bhavatyevetyarthaḥ /
tadāha-ucyate-nityānityavastuviveka ityādi /
nityaḥ pratyagātmā, anityāḥ dehendriyaviṣayādayaḥ /
tadviṣayaścedviveko niścayaḥ, kṛtamasya brahmajijñāsayā, jñātatvādbrahmaṇaḥ /
atha viveko jñānamātram, na niścayaḥ,tathā sati eṣa viparyāsādanyaḥ saṃśayaḥ syāt,tathā ca na vairāgyaṃ bhāvayet,abhāvayankathaṃ brahmajijñāsāhetuḥ,tasmādevaṃ vyākhyeyam /
nityānityayorvasatīti nityānityavastu taddharmaḥ,nityānityayordharmiṇostaddharmāṇāṃ ca viveko nityānityavastuvivekaḥ /
etaduktaṃ bhavati-mā bhūdidaṃ ṛtaṃ nityam, idaṃ tadanṛtamanityamiti dharmiviśeṣayorvivekaḥ,dharmimātrayornityānityayostaddharmayośca vivekaṃ niścinotyeva /
nityatvaṃ satyatvaṃ tadyasyāsti tannityaṃ satyam,tathā cāsthāgocaraḥ /
anityatvamasatyatvaṃ tadyasyāsti tadanityamanṛtam,tathā cānāsthāgocaraḥ /
tadeteṣvanubhūyamāneṣu yuṣmadasmatpratyayagocareṣu viṣayaviṣayiṣu yadṛtaṃ nityaṃ sukhaṃ vyavasthāsyate tadāsthāgocaro bhaviṣyati,yattvanityamanṛtaṃ bhaviṣyati tāpatrayaparītaṃ tattyakṣyata iti /
so 'yaṃ nityānityavastuvivekaḥ prāgbhavīyādaihikādvā vaidikātkarmaṇo viśuddhasattvasya bhavatyanubhavopapattibhyām /
na khalu satyaṃ nāma na kiñcidastīti vācyam /
tadabhāve tadadhiṣṭhānasyānṛtasyāpyanupapatteḥ, śūnyavādināmapi śūnyatāyā eva satyatvāt /
athāsya puruṣadhaureyasyānubhavopapattibhyāmevaṃ sunipuṇaṃ nirūpayataḥ ā ca satyalokāt ā cāvīceḥ jāyasva mriyasva iti viparivartamānaṃ kṣaṇamuhūrtayāmāhorātrārdhamāsamāsartvayanavatsarayugacaturyugamanvantarapralayamahāpralayamahāsargāvāntarasargasaṃsārasāgarormibh iraniśamuhyamānaṃ, tāpatrayaparītamātmānaṃ ca jīvalokaṃ cāvalokya asminsaṃsāramaṇḍale anityāśuciduḥkhātmakaṃ prasaṃkhyānamu


pāvartate;

tato 'syedṛśānnityānityavastuvivekalakṣaṇātprasaṃkhyānāt-ihāmutrārthabhegavirāgaḥ /
bhavati /
arthyate prārthyata ityarthaḥ /
phalamiti yāvat /
tasminvirāgo '

----------------------
FN: 1-anādarātmīkopekṣābuddhirityarthaḥ /
----------------------

nāmānābhogātmikopekṣābuddhiḥ /
tataḥ śamadamādisādhanasaṃpat /
rāgādikaṣāyamadirāmattaṃ hi manasteṣu teṣu viṣayeṣūccāvacamindriyāṇi pravartayat, vividhāśca pravṛttīḥ puṇyāpuṇyaphalā bhāvayat, puruṣamatighore vividhaduḥkhajvālājaṭāle saṃsārahutabhuji juhoti /
prasaṃkhyānābhyāsalabdhavairāgyaparipākabhagnarāgādikaṣāyamadirāmadaṃ tu manaḥ puruṣeṇāvajīyate vaśīkriyate, so 'yamasya vairāgyahetuko manovijayaḥ śama iti vaśīkārasaṃjña iti cākhyāyate /
vijitaṃ ca manastattvaviṣayaviniyogayogyatāṃ nīyate,seyamasya yogyatā damaḥ /
yathā dānto 'yaṃ vṛṣabhayuvā halaśakaṭādivahanayogyaḥ kṛta iti gamyate /
ādi-grahaṇena ca viṣayatitikṣātaduparamatattvaśraddhāḥ saṃgṛhyante /
ata eva śrutiḥ-'tasmācchānto dānta uparatastitikṣuḥ śraddhāvitto bhūtvātmanyevātmānaṃ paśyet, sarvamātmani paśyati'iti /
tadetasya śamadamādirūpasya sādhanasya saṃpat, prakarṣaḥ, śamadamādisādhanasaṃpat /
tato 'sya saṃsārabandhanānmumukṣā bhavatītyāha-mumukṣutvaṃ caiti /
tasya ca nityaśuddhabuddhamuktasvabhāvabrahmajñānaṃ mokṣasya kāraṇamityupaśrutya tajjijñāsā bhavati dharmajijñāsāyāḥ prāgūrdhvaṃ ca,tasmātteṣāmevānantaryaṃ na dharmajijñāsāyā ityāha-teṣu hīti /
na kevalaṃ jijñāsāmātram, api tu jñānamapītyāha-jñātuṃ ca /
upasaṃharati-tasmāditi /
kramaprāptamataḥśabdaṃ vyācaṣṭe-ataḥśabdo hetvarthaḥ /
tamevātaḥśabdasya heturūpamarthamāha-yasmādveda eveti /
atraivaṃ

----------------------
FN: 2-athaśabdena jijñāsāhetupratipādanātkimataḥśabdenetyāśaṅkya nānena hetorabhidhānaṃ kiṃ tu pūrvoktahetutvarūpāsiddhiparihāra ityāha-atraivamiti /
----------------------

paricodyate-satyaṃ yathoktasādhanasaṃpattyanantaraṃ brahmajijñāsā bhavati /
saiva tvanupapannā, ihāmutraphalabhogavirāgasyānupapatteḥ /
anukūlavedanīyaṃ hi phalam, iṣṭalakṣaṇatvātphalasya /
na cānurāgahetāvasya vairāgyaṃ bhavitumarhati /
duḥkhānuṣaṅgadarśanātsukhe 'pi vairāgyamiti cet, hanta bhoḥ sukhānuṣaṅgādduḥkhe 'pyanurāgo na kasmādbhavati /
tasmāt sukhe upādīyamāne duḥkhaparihāre prayatitavyam /
avarjanīyatayā duḥkhamāgatamapi parihṛtya sukhamātraṃ bhokṣyate /
tadyathā-matsyārthī saśalkānsakaṇṭakānmatsyānupādatte, sa yāvadādeyaṃ tāvadādāya vinivartate /
yathā vā dhānyārthī sapalālāni dhānyānyāharati, sa yāvadādeyaṃ tāvadupādāya nivartate, tasmādduḥkhabhayānnānukūlavedanīyamaihikaṃ vāmuṣmikaṃ vā sukhaṃ parityaktumucitam /
na hi mṛgāḥ santīti śālayo nopyante, bhikṣukāḥ santīti sthālyo nādhiśrīyante /
api ca dṛṣṭaṃ sukhaṃ candanavanitādisaṅgajanma kṣayitālakṣaṇena duḥkhenāghrātatvādatibhīruṇā tyajyetāpi, na tvāmuṣmikaṃ svargādi, tasyāvināśitvāt /
śrūyate hi-'apāma somamamṛtā abhūma'iti /
tathā ca 'akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtaṃ bhavati' /
na ca kṛtakatvahetukaṃ vināśitvānumānamatra saṃbhavati, naraśiraḥkapālaśaucānumānavat

----------------------
FN: 1-naraśiraḥkapālaṃ śuci, prāṇyaṅgatvāt, śaṅkhavadityanumānaṃ 'nāraṃ spṛṣṭvāsthi sasnehaṃ savāsā jalamāviśet'ityāgamādbādhitaviṣayaṃ tathā sukṛtamanityaṃ, kāryatvādbaṭavadityanumānamapi 'akṣayyam'ityāgamādbādhitaṃ bhavatītyāśayaḥ /
----------------------

āgamabādhitaviṣayatvāt /
tasmādyathoktasādhanasaṃpattyabhāvānna brahmajijñāseti prāptam /
evaṃ prāpte āha bhagavānsūtrakāraḥ-ataḥ iti /
tasyārthaṃ vyācaṣṭe bhāṣyakāraḥ-yasmādveda eveti /

ayamabhisaṃdhiḥ-satyaṃ mṛgabhikṣukādayaḥ śakyāḥ parihartuṃ pācakakṛṣīvalādibhiḥ,duḥkhaṃ tvanekavidhānekakāraṇasaṃpātajamaśakyaparihāram,antataḥ sādhanāpāratantryakṣayitalakṣaṇayorduḥkhayoḥ samastakṛtakasukhāvinābhāvaniyamāt /
na hi madhuviṣasaṃpṛktamannaṃ viṣaṃ parityajya samadhu śakyaṃ śilpivareṇāpi bhoktum /
kṣayitānumānopodbalitaṃ ca 'tadyatheha karmajitaḥ'ityādi vacanaṃ kṣayitāpratipādakam 'apāma somam'ityādikaṃ vacanaṃ mukhyāsaṃbhave jaghanyavṛttitāmāpādayati /
yathāhuḥ paurāṇikāḥ-'ābhūtasaṃplavaṃ sthānamamṛtatvaṃ hi bhāṣyate'iti /
atra ca brahmapadena tatpramāṇaṃ veda upasthāpitaḥ /
sa ca yogyatvāt 'tadyatheha karmacitaḥ'ityādirataḥ iti sarvanāmnā parāmṛśya, hetupañcamyā nirdiśyate /
syādetat /
yathā svargādeḥ kṛtakasya sukhasya duḥkhānuṣaṅgastathā brahmaṇo 'pītyata āha-tathā brahmavijñānādapīti /
tenāyamarthaḥ-ataḥ svargādīnāṃ kṣayitāpratipādakāt, brahmajñānasya ca paramapuruṣārthatāpratipādakāt āgamāt, yathoktasādhanasaṃpat tataśca jijñāseti siddham /
brahmajijñāsāpadavyākhyānamāha-brahmaṇa iti /
ṣaṣṭhīsamāsapradarśanena prācāṃ vṛttikṛtāṃ brahmaṇe jijñāsā brahmajijñāseti caturthīsamāsaḥ parāsto veditavyaḥ /
'tādarthyasamāse prakṛtivikṛtigrahaṇaṃ kartavyam'iti kātyāyanīyavacanena yūpadārvādiṣveva prakṛtivikārabhāve caturthīsamāsaniyamāt, aprakṛtivikārabhūte ityevamādau tanniṣedhāt, 'aśvaghāsādayaḥ ṣaṣṭhīsamāsā bhaviṣyanti'ityaśvaghāsādiṣu ṣaṣṭhīsamāsapratividhānāt /
ṣaṣṭhīsamāse 'pi ca brahmaṇo vāstavaprādhānyopapatteriti /
syādetat /
brahmaṇo jijñāsetyukte tatrānekārthatvādbrahmaśabdasya saṃśayaḥ, kasya brahmaṇo jijñāseti /
asti brahmaśabdo vipratvajātau, yathā-brahmahatyeti /
asti ca vede, yathā-brahmojjhamitiḥasti ca paramātmani, yathā-'brahma veda brahmaiva bhavati'iti, tamimaṃ saṃśayamapākaroti-brahma ca vakṣyamāṇalakṣaṇam iti /
yato brahmajijñāsāṃ pratijñāya tajjñāpanāya paramātmalakṣaṇaṃ praṇayati tato 'vagacchāmaḥ paramātmajijñāsaiveyaṃ na vipratvajātyādijijñāsetyarthaḥ /
ṣaṣṭhīsamāsaparigrahe 'pi neyaṃ karmaṣaṣṭhī, kiṃ tu śeṣalakṣaṇā,saṃbandhamātraṃ ca śeṣa iti brahmaṇo jijñāsetyukte brahmasaṃbandhinī jijñāsetyuktaṃ bhavati /
tathā ca brahmasvarūpapramāṇayuktisādhanaprayojanajijñāsāḥ sarvā brahmajijñāsārthā brahmajijñāsayāvaruddhā bhavanti /
sākṣāt pāramparyeṇa ca brahmasaṃbandhāt /
karmaṣaṣṭhyāṃ tu brahmaśabdārthaḥ karma,sa ca svarūpameveti tatpramāṇādayo nāvarudhyeran,tathā cāpratijñātārthacintā pramāṇādiṣu bhavediti ye manyante tānpratyāha-brahmaṇa iti karmaṇi iti /
atra hetumāha-jijñāsyeti /
icchāyāḥ pratipattyanubandho jñānam, jñānasya ca jñeyaṃ brahma /
na khalu jñānaṃ jñeyaṃ vinā nirūpyate, na ca jijñāsā jñānaṃ vineti pratipattyanubandhatvāt prathamaṃ jijñāsā karmaivāpekṣate, na tu saṃbandhimātram;tadantareṇāpi sati karmaṇi tannirūpaṇāt /
na hi candramasamādityaṃ vopalabhya kasyāyamiti saṃbandhyanveṣaṇā bhavati /
bhavati tu jñānamityukte viṣayānveṣaṇā kiṃviṣayamiti /
tasmātprathamamapekṣitatvāt karmatayaiva brahma saṃbadhyate, na saṃbandhitāmātreṇa, tasya jaghanyatvāt /
tathā ca karmaṇi ṣaṣṭhītyarthaḥ /
nanu satyaṃ na jijñāsyamantareṇa jijñāsā nirūpyate,jijñāsyāntaraṃ tvasyā bhaviṣyati, brahma tu śeṣatayā saṃbhantsyata ityata āha-jijñāsyāntareti /

----------------------
FN: 1-pramāṇamuktyādibahuśrautatvasiddhirityabhiprāyasya nigūḍhatā /
----------------------

nigūḍhābhiprāyaścodayati-nanu śeṣaṣaṣṭhīparigrahe 'pīti /
sāmānyasaṃbandhasya viśeṣasaṃbandhāvirodhakatvena karmatāyā avighātena jijñāsānirūpaṇopapatterityarthaḥ /
nigūḍhābhiprāya eva dūṣayati-evamapi pratyakṣaṃ brahmaṇa iti /
vācyasya karmatvasya jijñāsayā prathamamapekṣitasya prathamasaṃbandhārhasya cānvayaparityāgena paścātkathañcidapekṣitasya saṃbandhimātrasya saṃbandho, jaghanyaḥ prathamaḥ, prathamaśca jaghanya iti suvyāhṛtaṃ nyāyatattvam /
pratyakṣaparokṣatābhidhānaṃ ca prāthamyāprāthamyasphuṭatvābhiprāyam /
codakaḥ svābhiprāyamudghāṭayati-na vyarthaḥ, brahmāśritāśeṣeti /
vyākhyātametadadhastāt /
samādhātā svābhisaṃdhimudghāṭayati-na pradhānaparigraha iti /
vāstavaṃ prādhānyaṃ-brahmaṇaḥ /
śeṣaṃ sanidarśanamatirohitārtham, śrutyanugamaścātirohitaḥ /
tadevamabhimataṃ samāsaṃ vyavasthāpya jijñāsāpadārthamāha-jñātumiti /
syādetat /
na jñānamicchāviṣayaḥ /
sukhaduḥkhāvāptiparihārau vā tadupāyo vā taddvāreṇecchāgocaraḥ /
na caivaṃ brahmavijñānam /
na khalvetadanukūlamiti vā pratikūlanivṛttiriti vānubhūyate /
nāpi tayorupāyaḥ, tasminsatyapi sukhabhedasyādarśanāt /
anuvartamānasya ca duḥkhasyānivṛtteḥ /
tasmānna sūtrakāravacanamātrādiṣikarmatā jñānasyetyata āha-avagatiparyantamiti /
na kevalaṃ jñānamiṣyate kintvavagatiṃ sākṣātkāraṃ kurvadavagatiparyantaṃ sanvācyāyā icchāyāḥ karma /
kasmāt /
phalaviṣayatvādicchāyāḥ, tadupāyaṃ phalaparyantaṃ gocarayatīccheti śeṣaḥ /
nanu bhavatvavagatiparyantaṃ jñānam,kimetāvatāpīṣṭaṃ bhavati /
nahyanapekṣaṇīyaviṣayamavagatiparyantamapi jñānamiṣyata ityata āha-jñānena hi pramāṇenāvagantumiṣṭaṃ brahma /
bhavatu brahmaviṣayāvagatiḥ, evamapi kathamiṣṭetyata āha-brahmāvagatirhi puruṣārthaḥ /
kimabhyudayaḥ,na, kiṃ tu niḥśreyasaṃ vigalitanikhiladuḥkhānuṣaṅgaparamānandaghanabrahmāvagatirbrahmaṇaḥ svabhāva iti saiva niḥśreyasaṃ puruṣārtha iti /
syādetat /
na brahmāvagatiḥ puruṣārthaḥ /
puruṣavyāpāravyāpyo hi puruṣārthaḥ /
na cāsyā brahmasvabhāvabhūtāyā utpattivikārasaṃskāraprāptayaḥ saṃbhavanti, tathā satyanityatvena tatsvābhāvyānupapatteḥ /
na cotpattyādyabhāve vyāpāravyāpyatā /
tasmānna brahmāvagatiḥ puruṣārtha ityata āha-niḥśeṣasaṃsārabījāvidyādyanarthanibarhaṇāt /
satyam, brahmāvagatau brahmasvabhāve notpattyādayaḥ saṃbhavanti,tathāpyanirvacanīyānādyavidyāvaśādbrahmasvabhāvo 'parādhīnaprakāśo 'pi pratibhānapi na pratibhātīva parādhīnaprakāśa iva dehendriyādibhyo bhinno 'pyabhinna iva bhāsata iti saṃsārabījāvidyādyanarthanibarhaṇātprāgaprāpta iva tasminsati prāpta iva bhavatīti puruṣeṇārthyamānatvātpuruṣārtha iti yuktam /
avidyādītyādigrahaṇena tatsaṃskāro 'varudhyate /
avidyādinivṛttistūpāsanākāryādantaḥkaraṇavṛttibhedāt sākṣātkārāditi draṣṭavyam /
upasaṃharati-tasmādbrahma jijñāsitavyam /
uktalakṣaṇena mumukṣuṇā /
na khalu tajjñānaṃ vinā savāsanavividhaduḥkhanidānamavidyocchidyate /
na ca taducchedamantareṇa vigalitanikhiladuḥkhānuṣaṅgānandaghanabrahmātmatāsākṣātkārāvirbhāvo jīvasya /
tasmādānandaghanabrahmātmatāmicchatā tadupāyo jñānameṣitavyam /
tacca na kevalebhyo vedāntebhyo 'pi tu brahmamīmāṃso

----------------------
FN: 1-atredaṃ bodhyam-brahmātmatāmicchatā jñānameṣitavyaṃ tacca vicāropakaraṇebhyo vedāntebhyaḥ, tathāca sati brahmavicāraḥ kartavya ityarthaḥ syāt, tatkathaṃ jijñāsāyā anadhikāryatvādityuktaṃ, vicārasyādhikāryatvāditicet jñātumicchā jijñāsā / sā hi saṃdigdher'the nirṇayāya bhavati, sa ca vicārasādhya iti vicārakartavyatārthādgamyate / ārthike cāsminnarthe kartavyapadādhyāhāraḥ / śrautastu sādhanacatuṣṭayānantaraṃ brahmajñānecchā bhavituṃ yuktetyeṣaḥ / tasmānna pūrvoktavirodha iti /
----------------------

pakaraṇebhya iti icchāmukhena brahmamīmāṃsāyāṃ pravartyate, na tu vedānteṣu tadarthavivakṣāyāṃ vā /
tatra phalavadarthāvabodhaparatāṃ svādhyāyādhyayanavidheḥ sūtrayatā 'athāto dharmajijñāsā'ityanenaiva pravartitatvāt, dharmagrahaṇasya ca vedārthopalakṣaṇatvenādharmavadbrahmaṇo 'pyupalakṣaṇatvāt /
yadyapi ca dharmamīmāṃsāvat vedārthamīmāṃsayā brahmamīmāṃsāpyākṣeptuṃ śakya, tathāpi prācyā mīmāṃsayā na tadvyutpādyate, nāpi brahmamīmāṃsāyā adhyayanamātrānantaryamiti brahmamīmāṃsārambhāya nityānityavivekādyānantaryapradarśanāya cedaṃ sūtramārambhaṇīyamityapaunaruktyam /
syādetat /
etena sūtreṇa brahmajñānaṃ pratyupāyatā mīmāṃsāyāḥ pratipādyata ityuktam tadayuktam, vikalpāsahatvāt, iti codayati-tatpunarbrahmeti /
vedāntebhyo 'pauruṣeyatayā svataḥsiddhapramāṇabhāvebhyaḥ prasiddhamaprasiddhaṃ vā syāt /
yadi prasiddham, vedāntavākyasamutthena niścayajñānena viṣayīkṛtam,tato na jijñāsitavyam, niṣpāditakriye karmaṇi aviśeṣādhāyinaḥ /
sādhanasya sādhananyāyātipātāt /
athāprasiddhaṃ vedāntebhyastarhi na tadvedāntāḥ pratipādayantīti sarvathāprasiddhaṃ naiva śakyaṃ jijñāsitum /
anubhūte hi priye bhavatīcchā na tu sarvathānanubhūtāpūrve /
na ceṣyamāṇamapi śakyaṃ jñātuṃ, pramāṇābhāvāt /
śabdo hi tasya pramāṇaṃ vaktavyaḥ /
yathā vakṣyati 'śāstrayonitvāt'iti /
sa cettannāvabodhayati, kutastasya tatra prāmāṇyam /
na ca pramāṇāntaraṃ brahmaṇi prakramate /
tasmātprasiddhasya jñātuṃ śakyasyāpyajijñāsanāt, aprasiddhasyecchāyā aviṣayatvāt, aśakyajñānatvācca na brahma jijñāsyamityākṣepaḥ /
pariharati-ucyate-asti tāvadbrahma nityaśuddhabuddhamuktasvabhāvam /
ayamarthaḥ-prāgapi brahmamīmāṃsāyā pūrvaṃ adhītavedasya nigamaniruktavyākaraṇādipariśīlanaviditapadatadarthasaṃbandhasya 'sadeva somyedamagra āsīt'ityupakramāt, 'tattvamasi'ityantātsaṃdarbhāt nityatvādyupetabrahmasvarūpāvagamastāvadāpātato vicārādvināpyasti /

----------------------
FN: 1-sarvasyeti prasiddhirityanenānvīyate na hetunā, vaiyarthyāt /
----------------------

atra ca brahmetyādināvagamyena tadviṣayamavagamaṃ lakṣayati, tadastitvasya sati vimarśe vicārātprāganiścayāt /

----------------------
FN: 2-nityatvaṃ ca dhvaṃsāpratiyogitve sati prāgabhāvāpratiyogitvarūpaṃ bodhyam /
----------------------

nityeti kṣayitālakṣaṇaṃ duḥkhamupakṣipati /

----------------------
FN: 3-kartṛtvabhoktṛtvarāgādilepo 'śuddhistadrahitaṃ śuddhamityarthaḥ /
----------------------

śuddheti dehādyupādhikamapi duḥkhamapākaroti /
buddhetyaparādhīnaprakāśamānandātmānaṃ darśayati, ānandaprakāśayorabhedāt /
syādetat /
muktau satyāmasyaite śuddhatvādayaḥ prathante, tatastu prāk dehā

----------------------
FN: 4-bhedābhedamatena śaṅkā / samādhānaṃ tu sadaiva mukta iti /
----------------------

dyabhedena taddharmajanmajarāmaraṇādiduḥkhayogādityata uktam-mukteti /
sadaiva muktaḥ sadaiva kevalo 'nādyavidyāvaśāt bhrāntyā tathāvabhāsata ityarthaḥ /
tadevamanaupādhikaṃ brahmaṇo rūpaṃ darśayitvāvidyopā

----------------------
FN: 5-avidyāviṣayīkṛtamityarthaḥ /
----------------------

dhikaṃ rūpamāha-sarvajñaṃ sarvaśaktisamanvitam /
tadanena jagatkāraṇatvamasya darśitam, śaktijñānabhāvābhāvānuvidhānātkāraṇatvabhāvābhāvayoḥ /
kutaḥ punarevaṃbhūtabrahmasvarūpāvagatirityata āha-brahmaśabdasya hīti /
na kevalam 'sadeva somyedam'ityādīnāṃ vākyānāṃ paurvāparyālocanayā itthaṃbhūtabrahmāvagatiḥ /
api tu brahmapadamapi nirvacanasāmarthyādimamevārthaṃ svahastayati /
nirvacanamāha-bṛhaterdhātorarthānugamāt /
vṛddhikarmā hi bṛhatiratiśāyane vartate /
taccedamatiśāyana

----------------------
FN: 6-nanu bṛhateratiśāyanārthakatve 'pi anavacchinnatvaṃ kathamiticetprakaraṇādisaṃkocakābhāvādityāśayaḥ /
----------------------

manavacchinnaṃ padāntarāvagamitaṃ nityaśuddhabuddhatvādyasyābhyanujānātītyarthaḥ /
tadevaṃ tatpadārthasya śuddhatvādeḥ prasiddhimabhidhāya tvaṃpadārthasyāpyāha-sarvasyātmatvācca brahmāstitvaprasiddhiḥ /
sarvasya

----------------------
FN: 1-sarvasyeti prasiddhirityanenānvīyate na hetunā, vaiyarthyāt /
----------------------

pāṃsula

----------------------
FN: 2-pāṃsumantau pādau yasya /
----------------------

pādakasya hālika

----------------------
FN: 3-halaṃ vahati hālikaḥ /
----------------------

syāpi brahmāstitvaprasiddhiḥ,kutaḥ,ātmatvāt /
etadeva sphuṭayati-sarvo hīti /
pratītimeva apratītinirākaraṇena draḍhayati-na neti /
na na pratyetyahamasmīti, kintu pratyetyeveti yojanā /
nanvahamasmīti ca jñāsyati mā ca jñāsīdātmānamityata āha-yadīti /
ahamasmīti na pratīyāt /
ahaṅkārāspadaṃ hi jīvātmānaṃ cenna pratīyāt, ahamiti na pratīyādityarthaḥ /
nanu pratyetu sarvo jana ātmānamahaṅkārāspadam, brahmaṇi tu kimāyātamityata āha-ātmā ca brahma /
tadastvamā sāmānādhikaraṇyāt /
tasmāttatpadārthasya śuddhabuddhatvādeḥ śabdataḥ, tvaṃpadārthasya ca jīvātmanaḥ pratyakṣataḥ prasiddheḥ, padārthajñānapūrvakatvācca vākyārthajñānasya, tvaṃpadārthasya brahmabhāvāvagamaḥ 'tattvamasi'iti vākyādupapadyata iti bhāvaḥ /
ākṣeptā prathamakalpāśrayaṃ doṣamāha-yadi tarhi loka iti /
adhyāpakādhyetṛparamparā lokaḥ /
tatra 'tattvamasi'iti vākyādyadi brahmātmatvena prasiddhamasti /
ātmā brahmatveneti vaktavye brahmātmatvenetyabhedavivakṣayā gamayitavyam /
pariharati-naḥ /
kutaḥ,tadviśeṣaṃ prati vipratipatteḥ /
tadanena vipratipattiḥ sādhakabādhakapramāṇābhāve sati saṃśayabījamuktam /
tataśca saṃśayājjijñāsopapadyata iti bhāvaḥ /
vivādādhikaraṇaṃ dharmī sarvatantrasiddhāntasiddho 'bhyupeyaḥ /
anyathā anāśrayā bhinnāśrayā vā vipratipattayo na syuḥ /
viruddhā hi pratipattayo vipratipattayaḥ /
na cānāśrayāḥ pratipattayo bhavanti, anālambanatvāpatteḥ /
na ca bhinnāśrayā viruddhāḥ /
nahyanityā buddhiḥ,nitya ātmeti pratipattivipratipattī /
tasmāttatpadārthasya śuddhabuddhatvādervedāntebhyaḥ pratītiḥ, tvaṃpadārthasya ca jīvātmano lokataḥ siddhiḥ sarvatantrasiddhāntaḥ /
tadābhāsatvānābhāsatvatattadviśeṣeṣu paramatra vipratipattayaḥ /
tasmātsāmānyataḥ prasiddhe dharmiṇi viśeṣato vipratipattau yuktastadviśeṣeṣu saṃśayaḥ /
tatra tvaṃpadārthe tāvadvipratipattīrdarśayati-dehamātramityādinā,bhoktaiva kevalaṃ na karttāityantena /
atra dehendriyamanaḥkṣaṇikavijñānacaitanyapakṣe na tatpadārthanityatvādayaḥ tvaṃpadārthena saṃbadhyante, yogyatāvirahāt /
śūnyapakṣe 'pi sarvopākhyānarahitamapadārthaḥ kathaṃ tattvamorgocaraḥ /
kartṛbhoktṛsvabhāvasyāpi pariṇāmitayā tatpadārthanityatvādyasaṃgatireva /
akartṛtve 'pi bhoktṛtvapakṣe pariṇāmitayā nityatvādyasaṃgatiḥ /
abhoktṛtve 'pi nānātvenāvacchinnatvādanityatvādiprasaktāvadvaitahānācca tatpadārthāsaṃgatistadavasthaiva /
tvaṃpadārthavipratipattyā ca tatpadārthe 'pi vipratipattirdarśitā /
vedāprāmāṇyavādino hi laukāyatikādayastatpadārthapratyayaṃ mithyeti manyante /
veda

----------------------
FN: 1-vedaprāmāṇyavādino mīmāṃsakāḥ / tehi kriyārthatvamāmnāyasya bruvāṇā vedāntā aupacārikā vā avivakṣitasvārthā vā manyanta iti darśitaṃ prāk /
----------------------

prāmāṇyavādino 'pyaupacārikaṃ tatpadārthamavivakṣitaṃ vā manyanta iti /
tadevaṃ tvaṃpadārthavipratipattidvārā tatpadārthe vipratipattiṃ sūcayitvā sākṣāttatpadārthe vipratipattimāha-asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvaśaktiriti kecit /
taditi jīvātmānaṃ parāmṛśati /
na kevalaṃ śarīrādibhyaḥ, jīvātmabhyo 'pi vyatiriktaḥ /
sa ca sarvasyaiva jagata īṣṭe /
aiśvaryasiddhyarthaṃ svābhāvikamasya rūpadvayamuktam-sarvajñaḥ sarvaśaktiriti /
tasyāpi jīvātmabhyo 'pi vyatirekāt, na tvaṃpadārthena sāmānādhikaraṇyamiti svamatamāha-atmā sa bhokturityapare /
bhokturjīvātmano 'vidyopādhikasya sa īśvarastatpadārtha ātmā,tata īśvarādabhinno jīvātmā /

paramākāśādiva ghaṭākāśādaya ityarthaḥ /
vipratipattīrupasaṃharan vipratipattibījamāha-evaṃ bahava iti /
yuktiyuktyābhāsavākyavākyābhāsasamāśrayāḥ santa iti yojanā /
nanu santu vipratipattayaḥ, tannimittaśca saṃśayaḥtathāpi kimarthaṃ brahmamīmāṃsārabhyata ityata āha-tatrāvicāryeti /
tattvajñānācca niḥśreyasādhigamo nātattvajñānādbhavitumarhati /
api ca atattvajñānānnāstikye satyanarthaprāptirityarthaḥ /
sūtratātparyamupasaṃharati-tasmāditi /
vedāntamīmāṃsā tāvattarka eva, tadavirodhinaśca ye 'nye 'pi tarkā adhvaramīmāṃsāyāṃ nyāye ca vedapratyakṣādiprāmāṇyapariśodhanādiṣūktāsta upakaraṇaṃ yasyāḥ sā tathoktā /
tasmādiyaṃ paramaniḥśreyasasādhanabrahmajñānaprayojanā brahmamīmāṃsārabdhavyeti siddham //1//



____________________________________________________________________________________________

START BsVBh_1,1.2.2


janmādyasya yataḥ | BBs_1,1.2 |


tadevaṃ prathamasūtreṇa mīmāṃsārambhamupapādya brahmamīmāṃsāmārabhate-janmādyasya yataḥ /
etasya sūtrasya pātanikāmāha bhāṣyakāraḥ-brahma jijñāsitavyamityuktam /
kiṃlakṣaṇaṃ punastadbrahma /
yatra yadyapi brahmasvarūpajñānasya pradhānasya pratijñayā tadaṅgānyapi pramāṇādīni pratijñātāni, tathāpi svarūpasya prādhānyāttadevākṣipya prathamaṃ samarthyate /
tatra yadyāvadanubhūyate tatsarvaṃ parimitamaviśuddhamabuddhaṃ vidhvaṃsi,na tenopalabdhena tadviruddhasya nityaśuddhabuddhamuktasvabhāvasya brahmaṇaḥ svarūpaṃ śakyaṃ lakṣayitum, na hi jātu kaścitkṛtakatvena nityaṃ lakṣayati /
na ca taddharmeṇa nityatvādinā tallakṣyate, tasyānupalabdhacaratvāt /
prasiddhaṃ hi lakṣaṇaṃ bhavati, nātyantāprasiddham /
evaṃ

----------------------
FN: 1-itarapramāṇenāprasiddhamapi śabdataḥ prasiddhaṃ syāditi cettatrāha-evaṃ ceti /
----------------------

ca na śabdo 'pyatra prakramate,

atyantāprasiddhatayā brahmaṇo 'padārthasyāvākyārthatvāt /
tasmāllakṣaṇābhāvāt, na brahma jijñāsitavyamityātyākṣepābhiprāyaḥ /
tamimamākṣepaṃ bhagavān sūtrakāraḥ pariharati-'janmādyasya yataḥ'iti /
mā bhūdanubhūyamānaṃ jagattaddharmatayā tādātmyena vā brahmaṇo lakṣaṇam,

----------------------
FN: 2-tadutpannatvena jagatsvakāraṇaṃ jñāpayati / saviturgatereva deśāntaraprāptiḥ /
----------------------

tadutpattyā tu bhaviṣyati deśāntaraprāptiriva saviturvrajyāyā iti tātparyārthaḥ /
sūtrāvayavān vibhajate-janmotpattirādirasyeti /
lāghavāya sūtrakṛtā janmādīti napuṃsakaprayogaḥ kṛtastadupapādanāya samāhāramāha-janmasthitibhaṅgamiti /
janmanaśca ityādiḥkāraṇanirdeśaḥ ityantaḥ saṃdarbho nigadavyākhyātaḥ /
syādetat /
pradhānakālagrahalokapālakriyāyadṛcchāsvabhāvābhāveṣūpaplavamāneṣu satsu sarvajñaṃ sarvaśaktisvabhāvaṃ brahma jagajjanmādikāraṇamiti kutaḥ saṃbhāvanetyata āha-asya jagata iti /
atranāmarūpābhyāṃ vyākṛtasya iti cetanabhāvakartṛkatvasaṃbhāvanayā pradhānādyacetanakartṛkatvaṃ nirupākhyakartṛkatvaṃ ca vyāsedhati /
yatkhalu nāmnā rūpeṇa ca vyākriyate taccetanakartṛkaṃ dṛṣṭam, yathā ghaṭādi /
vivādādhyāsitaṃ ca jagannāmarūpābhyāṃ vyākṛtam tasmāccetanakartṛkaṃ saṃbhāvyate /
cetano hi buddhāvālikhya nāmarūpe ghaṭa iti nāmnā, rūpeṇa ca kambugrīvādinā bāhyaṃ ghaṭaṃ niṣpādayati /
ata eva ghaṭasya nirvartyasyāpyantaḥ saṃkalpātmanā siddhasya karmakārakabhāvo ghaṭaṃ karotīti /
yathāhuḥ-'buddhisiddhaṃ tu na tadasat'iti /
tathā cācetano buddhāvanālikhitaṃ karotīti na śakyaṃ saṃbhāvayitumiti bhāvaḥ /
syādetat /
cetanā grahā lokapālā vā nāmarūpe buddhāvālikhya jagajjanayiṣyanti, kṛtamuktasvabhāvena brahmaṇetyata āha-anekakartṛbhoktṛsaṃyuktasyeti /
kecitkartāro bhavanti, yathā sūdartvigādayaḥ, na bhoktāraḥ /
kecittu bhoktāraḥ, yathā śrāddhavaiśvānareṣṭyādiṣu pitāputrādayaḥ, na kartāraḥ /
tasmādubhayagrahaṇam /

deśakālanimittakriyāphalāni itītaretaradvandvaḥ /
deśādīni ca tāni pratiniyatāni ceti vigrahaḥ /
tadāśrayo jagattasya /
kecitkhalu pratiniyatadeśotpādāḥ, yathā kṛṣṇamṛgādayaḥ /
kecitpratiniyatakālotpādāḥ, yathā kokilālāpādayo vasante /
kecitpratiniyatanimittāḥ, yathā navāmbudadhvānādinimittā balākāgarbhādayaḥ /
kecitpratiniyatakriyāḥ, yathā brāhmaṇānāṃ yājanādayo netareṣām /
evaṃ pratiniyataphalāḥ, yathā kecitsukhinaḥ, kecidduḥkhinaḥ, evaṃ ya eva sukhinasta eva kadācidduḥkhinaḥ /
sarvametadākasmikāparanāmni yādṛcchikatve vā svābhāvikatve vā sarvajñāsarvaśaktikartṛkatve ca na ghaṭate, parimitajñānaśaktibhirgrahalokapālādibhirjñātuṃ kartuṃ cāśakyatvāt /
tadidamuktam-manasāpyacintyaracanārūpasyeti /
ekasyā api hi śarīraracanāyā rūpaṃ manasā na śakyaṃ cintayituṃ kadācit, prāgeva jagadracanāyāḥ,kimaṅga punaḥ kartumityarthaḥ /
sūtravākyaṃ pūrayati-tadbrahmeti vākyaśeṣaḥ /
syādetat /
kasmātpunarjanmasthitibhaṅgamātramihādigrahaṇena gṛhyate, na tu vṛddhipariṇāmāpakṣayā apītyata āha-anyeṣāmapi bhāvavikārāṇāṃ--vṛddhyādīnāntriṣvevāntarbhāva iti /
vṛddhistāvadavayavopacayaḥ /
tenālpāvayavādavayavino dvitantukāderanya eva mahānpaṭo jāyata iti janmaiva vṛddhiḥ /
pariṇāmo 'pi trividho dharmalakṣaṇāvasthālakṣaṇaḥ utpattireva /
dharmiṇo hi hāṭakāderdharmalakṣaṇaḥ pariṇāmaḥ kaṭakamukuṭādistasyotpattiḥ, evaṃ kaṭakāderapi pratyutpannatvādilakṣaṇaḥ pariṇāma utpattiḥ /
evamavasthāpariṇāmo navapurāṇatvādirutpattiḥ /
apakṣayastvavayavahrāso nāśa eva /
tasmājjanmādiṣu yathāsvamantarbhāvādvṛddhyādayaḥ pṛthaṅnoktā ityarthaḥ /
athaite vṛddhyādayo na janmādiṣvantarbhavanti, tathāpyutpattisthitibhaṅgamevopādātavyam /
tathā sati hi tatpratipādake 'yato vā imāni bhūtāni'iti vedavākye buddhisthīkṛte jaganmūlakāraṇaṃ brahma lakṣitaṃ bhavati /
anyathā tu jāyate 'sti vardhate ityādīnāṃ grahaṇe tatpratipādakaṃ nairuktavākyaṃ buddhau bhavet,tacca na mūlakāraṇapratipādanaparam, mahāsargādūrdhvaṃ sthitikāle 'pi tadvākyoditānāṃ janmādīnāṃ bhāvavikārāṇāmupapatteḥ, iti śaṅkānirākaraṇārthaṃ vedoktotpattisthitibhaṅgagrahaṇamityāha-yāskaparipaṭhitānāṃ tviti /
nanvevamapyutpattimātraṃ sūcyatām,tannāntarīyakatayā tu sthitibhaṅgaṃ gamyata ityata āha-yotpattirbrahmaṇaḥ kāraṇā

----------------------
FN: 1-ṣaṣṭhyantaśaṅkāṃ nirākaroti-kāraṇāditi /
----------------------

diti /
tribhirasyopādānatvaṃ sūcyate /
utpattimātraṃ tu nimittakāraṇasādhāraṇamiti

----------------------
FN: 2-atredaṃ bodhyam-utpattimātrasya nimittakāraṇasādhāraṇatve 'pi layādhāratvoktyā upādānatvaṃ sidhyet / nahi daṇḍādiṣu ghaṭādayo līyante / tasmāditaravaiyarthyamiticenna / nahyatropādānatvasūcanāyaiva taduktamapitu prakṛtivikārābhedanyāyenādvaitasiddhaye 'pi tena brahma upādānaṃ bhavatu, adhiṣṭhātā tvanyaḥ syāt, kumbhakāra iva kumbhasyotpattāviti śaṅkānirāso boddhavyaḥ /
----------------------

nopādānaṃ sūcayet /
tadidamuktam-tatraiveti /
pūrvoktānāṃ kāryakāraṇaviśeṣaṇānāṃ prayojanamāha-na yathokteti /
tadanena

----------------------
FN: 3-nanu lakṣaṇādeva brahmasiddhau śāstrayonitvasamanvayādhikaraṇayorvaiyarthyamityāśaṅkāṃ pariharati-tadaneneti / lakṣaṇaṃhi siddhasya vastuno bhedamavagamayati īdṛśaṃ taditi /
----------------------

prabandhena pratijñāviṣayasya brahmasvarūpasya lakṣaṇadvāreṇa saṃbhāvanoktā /

----------------------
FN: 4-utkaṭaikatarakoṭikaḥ saṃśayaḥ saṃbhāvanā / kāryeṇa hi kāraṇaṃ kiñcidastīti mitam / tattvekamanekaṃ veti saṃdigdhaṃ / tasya yadaikatvaṃ sidhyati tadā tatsarvajñaṃ sarvaśakti ca bhavati / ayaṃ ca saṃdehaḥ kalpanālāghavākhyatarkeṇa utkaṭaikatarakoṭikatāṃ nītaḥ saṃbhavānetyucyate prāsādādīnāmanekakartṛkatvasya dṛṣṭatvānna tatra nirṇayo bhavati ato nirṇayārthamāvaśyakamagnimādhikaraṇamiti bhāvaḥ /
----------------------

tatra pramāṇaṃ vaktavyam /
yathāhurnaiyāyikāḥ-'saṃbhāvitaḥ pratijñāyāṃ pakṣaḥ sādhyeta hetunā /
na tasya hetubhistrāṇamutpatanneva yo hataḥ //
yathā ca vandhyā jananī'ityādiriti /
itthaṃ nāma janmādi saṃbhāvanāhetuḥ, yadanye vaiśeṣikakādaya ita evānumānādīśvaraviniścayamicchantīti saṃbhāvanāhetutāṃ draḍhayitumāha-etadeveti /
codayati-nanvihāpīti /
etāvataivādhikaraṇārthe samāpte vakṣyamāṇādhikaraṇārthamanuvadansuhṛdbhāvena pariharati-na vedānteti /
vedāntavākyakusumagrathanārthatāmeva darśayati-vedānteti /
vicārasyādhyavasānaṃ savāsanāvidyādvayocchedaḥ /
tato hi brahmāvagaternivṛttirāvirbhāvaḥ /
tatkiṃ brahmaṇi śabdādṛte na mānāntaramanusaraṇīyam /
tathā ca kuto mananam,kutaśca tadanubhavaḥ sākṣātkāraḥityata āha-satsu tu vedāntavākyeṣviti /
anumānaṃ vedāntāvirodhi tadupajīvi cetyapi draṣṭavyam /
śabdāvirodhinyā tadupajīvinyā ca yuktyā vivecanaṃ mananam /
yuktiśca arthāpattiranumānaṃ vā /
syādetat /
yathā dharme na puruṣabuddhisāhāyyam, evaṃ brahmaṇyapi kasmānna bhavatītyata āha-na dharmajijñāsāyāmiveti /
śrutyādaya iti /
śrutītihāsapurāṇāsmṛtayaḥ pramāṇam /
anubhavo 'ntaḥkaraṇavṛttibhedo brahmasākṣātkāraḥttasyāvidyānivṛttidvāreṇa brahmasvarūpāvirbhāvaḥ pramāṇaphalam /
tacca phalamiva phalamiti gamayitavyam /
yadyapi dharmajijñāsāyāmapi sāmagryāṃ pratyakṣādīnāṃ vyāpārastathāpi sākṣānnāsti /
brahmajijñāsāyāṃ tu sākṣādanubhavādīnāṃ saṃbhavo 'nubhavārthā ca brahmajijñāsetyāha-anubhavāvasānatvāt /
brahmānubhavo brahmasākṣātkāraḥ paraḥpuruṣārthaḥ, nirmṛṣṭanikhiladuḥkhaparamānandarūpatvāditi /
nanu bhavatu brahmānubhavārthā jijñāsā,tadanubhava eva tvaśakyaḥ, brahmaṇastadviṣayatvāyogyatvāt ityata āha-bhūtavastuviṣayatvācca brahmavijñānasya /
vyatireka

----------------------
FN: 1-vyatirekaḥ-prapañcābhāvopalakṣitaṃ svarūpaṃ, tadviṣayasākṣātkārasya vikalparūpo brahmaṇā saha viṣayaviṣayibhāva) saṃbandho 'sti na tattvata iti bhāvaḥ /
----------------------

sākṣātkārasya vikalparūpo viṣayaviṣayibhāvaḥ /
natvevaṃ dharmajñānamanubhavāvasānam, tadanubhavasya svayamapuruṣārthatvāt, tadanuṣṭhānasādhyatvātpuruṣārthasya, anuṣṭhānasya ca vināpyanubhavaṃ śābdajñānamātrādeva siddherityāha-kartavye hītyādinā /
na cāyaṃ sākṣātkāraviṣayatāyogyo 'pyavartamānatvāt, avartamānaścānavasthitatvādityāha-puruṣādhīneti /
puruṣādhīnatvameva laukikavaidikakāryāṇāmāha-kartumakartumiti /
laukikaṃ kāryamanavasthitamudāharati-yathāśveneti /
laukikenodāharaṇena saha vaidikamudāharaṇaṃ samuccinoti-tathātirātra iti /
kartumakartumityasyedamudāharaṇamuktam /
kartumanyathā vā kartumityasyodāharaṇamāha-udita iti /
syādetat /
puruṣasvātantryāt kartavye vidhipratiṣedhānāmānarthakyam, atadadhīnatvātpuruṣapravṛttinivṛttyorityata āha-vidhipratiṣedhāścātrārthavantaḥ syuḥ /
gṛhṇātīti vidhiḥ /
na gṛhṇātīti pratiṣedhaḥ /
uditānuditahomayorvidhī /
evaṃ nārāsthitasparśananiṣedho brahmaghnaśca tadvāraṇavidhirityevañjātīyakā vidhipratiṣedhā arthavantaḥ /
kuta ityata āha-vikalpotsargāpavādāśca /
co hetau /
yasmādgrahaṇāgrahaṇayoruditānuditahomayośca virodhātsamuccayāsaṃbhave tulyabalatayā ca bādhyabādhakabhāvābhāve satyagatyā vikalpaḥ /
nārāsthisparśananiṣedhatadvāraṇāyośca viruddhayoratulyabalatayā na vikalpaḥ /
kintu sāmānyaśāstrasya sparśananiṣedhasya dhāraṇavidhiviṣayeṇa viśeṣaśāstreṇa bādhaḥ /
etaduktaṃ bhavati-vidhipratiṣedhaireva sa tādṛśo viṣayo 'nāgatotpādyarūpa upanītaḥ, yena puruṣasya vidhiniṣedhādhīnapravṛttinivṛttyorapi svātantryaṃ bhavatīti /
bhūte vastuni tu neyamasti vidhetyāha-na tu vastvevaṃ naivamiti /
tadanena prakāravikalpo nirastaḥ /
prakārivikalpaṃ niṣedhati-asti nāstīti /
syādetat /
bhūte 'pi vastuni vikalpo dṛṣṭaḥ, yathā sthāṇurvā puruṣo veti, tatkathaṃ na vastu vikalpyate, ityata āha-vikalpanāstviti /
puruṣabuddhiḥ-antaḥkaraṇaṃ,tadapekṣā vikalpanāḥ-saṃśayaviparyāsāḥ /
savāsanamanomātrayonayo vā, yathā svapne /
savāsanendriyamanoyonayo vā, yathāsthāṇurvā puruṣo vetisthāṇau saṃśayaḥ,puruṣa eveti va viparyāsaḥ /
anyaśabdena vastutaḥ sthāṇoranyasya puruṣasyābhidhānāt /
na tu puruṣatattvaṃ vā sthāṇutattvaṃ vāpekṣante /
samānadharmadharmidarśanamātrādhīnajanmatvāt /
tasmādayathāvastavo vikalpanā na vastu vikalpayanti vā anyathayanti vetyarthaḥ /
tattvajñānaṃ tu na buddhitantram, kiṃ tu vastutantram,atastato vastuviniścayo yuktaḥ, na tu vikalpanābhya ityāha-na vastuyāthātmyeti /
evamuktena prakāreṇa bhūtavastuviṣayāṇāṃ jñānānāṃ prāmāṇyasya vastutantratāṃ prasādhya brahmajñānasya vastutantratāmāha-tatraivaṃ satīti /
atra codayati-nanu bhūteti /
yat kila bhūtārthaṃ vākyaṃ tatpramāṇāntaragocarārthatayānuvādakaṃ dṛṣṭam /
yathā nadyāstīre phalāni santīti /
tathā ca vedāntāḥ /
tasmāt bhūtārthatayā pramāṇāntaradṛṣṭamevārthamanuvadeyuḥ /
uktaṃ ca brahmaṇi jagajjanmādihetukamanumānaṃ pramāṇāntaram /
evaṃ ca maulikaṃ tadeva parīkṣaṇīyam, na tu vedāntavākyāni tadadhīnasatyatvānīti kathaṃ vedāntavākyagrathanārthatā sūtrāṇāmityarthaḥ /
pariharati-na /
indriyāviṣayatveti /

kasmāt punarnendriyaviṣayatvaṃ pratīca ityata āha-svabhāvata iti /
ata eva śrutiḥ-'parāñci khāni vyatṛṇat

----------------------
FN: 1-vyatṛṇat-hiṃsitavān / pratyagātmānamavalokanamevendriyāṇāṃ hiṃsā /
----------------------

svayaṃbhūstasmātparāṅ paśyati nāntarātman'iti /
sati hīndriyeti /
pratyagātmanastvaviṣayatvamupapāditam /
yathā ca sāmānyato dṛṣṭamapyanumānaṃ

----------------------
FN: 2-vimataṃ dhīmatkṛtaṃ, kāryatvāditi sāmānyato dṛṣṭamanumānaṃ /
----------------------

brahmaṇi na pravartate tathopariṣṭānnipuṇataramupapādayiṣyāmaḥ /

----------------------
FN: 3-dvitīyādhyāyasya dvitīya pāde /
----------------------

upapāditaṃ caitadasmābhirvistareṇa nyāyakaṇikāyām /
na ca bhūtārthatāmātreṇānuvādatetyupariṣṭādupapādayiṣyāmaḥ /

----------------------
FN: 4-tattu samanvayāditi sūtre /
----------------------

tasmātsarvamavadātam /
śrutiśca 'yato vā'iti janma darśayati, 'yena jātāni jīvanti'iti jīvanaṃ sthitim, 'yatprayanti'iti tatraiva layam /
tasya ca nirṇayavākyam /
atra ca pradhānādisaṃśaye nirṇayavākyam-ānandāddhyeveti /
etaduktaṃ bhavati-yathā rajjvajñānasahitarajjūpādānā hi dhārā rajjvāṃ satyāmasti, rajjvāmeva ca līyate, evamavidyāsahitabrahmopādānaṃ jagat jāyate, brahmaṇyevāsti, tatraiva ca līyatā iti siddham //2//


____________________________________________________________________________________________

START BsVBh_1,1.3.3


śāstrayonitvāt | BBs_1,1.3 |


sūtrāntaramavatārayituṃ purvasūtrasaṃgatimāha-jagatkāraṇatvapradarśaneneti /
śāstrayonitvāt
//
na kevalaṃ jagadyonitvādasya bhagavataḥ sarvajñatā, śāstrayonitvādapi boddhavyā /
śāstrayonitvasya sarvajñatāsādhanatvaṃ samarthagate-mahata ṛgvedādeḥ śāstrasyeti /
cāturvarṇyasya cāturāśramyasya ca yathāyathaṃ niṣekādiśmaśānāntāsu brāhmamuhūrtopakramapradoṣaparisamāpanīyāsu nityanaimittikakāmyakarmapaddhatiṣu ca brahmatattve ca śiṣyāṇāṃ śāsanāt śāstramṛgvedādiḥ /
ata eva mahāviṣayatvāt mahat /
na kevalaṃ mahāviṣayatvenāsya mahattvam, api tvanekāṅgopāṅgopakaraṇatayāpītyāha-anekavidyāsthānopabṛṃhitasya /
purāṇanyāyamīmāṃsādayo daśa vidyāsthānānitaistayā tayā dvāropakṛtasya /
tadanena samastaśiṣṭajanaparigraheṇāprāmāṇyaśaṅkāpyapākṛtā /
purāṇādipraṇetāro hi maharṣayaḥ śiṣṭāstaistayā tayā dvārā vedānvyācakṣāṇaistadarthacādareṇānutiṣṭhadbhiḥ parigṛhīto veda iti /
na cāyamanavabodhako nāpyarapaṣṭabodhako yenāpramāṇaṃ syādityāha-pradīpavatsarvārthāvadyotinaḥ /
sarvamarthajātaṃ sarvathāvabodhayan nānavabodhako nāpyaspaṣṭabodhaka ityarthaḥ /
ata evasarvajñakalpasya-sarvajñasadṛśasya /
sarvajñasya hi jñānaṃ sarvaviṣayaṃ, śāstrasyāpyabhidhānaṃ sarvaviṣayamiti sādṛśyam /
tadevamanvayamuktvā vyatirekamapyāha-na hīdṛśasyeti /
sarvajñasya guṇaḥ sarvaviṣayatātadanvitaṃ śāstram, asyāpi sarvaviṣayatvā /
uktamarthaṃ pramāṇayati-

----------------------
FN: 1-idamihānumānaṃ-brahma vedaviṣayādadhikaviṣayajñaṃ tatkartṛtvāt / yo yadvākyapramāṇakartā sa tadviṣayādadhikaviṣayajñaḥ yathā pāṇiniriti /
----------------------

yadyadvistarārthaṃ śāstraṃ yasmātpuruṣaviśeṣātsaṃbhavati sa-puruṣaviśeṣaḥtato 'pi-śāstrātadhikataravijñānaḥ iti yojanā /
adyatve 'pyasmadādibhiryatsamīcīnārthaviṣayaṃ śāstraṃ viracyate tatrāsmākaṃ vaktṛṇāṃ vākyājjñānamadhikaviṣayam /
nahi te te 'sādhāraṇadharmā anubhūyamānā api śakyā vaktum /
na khalvikṣukṣīraguḍādīnāṃ madhurarasabhedāḥ śakyāḥ sarasvatyāpyākhyātum /
vistarārthamapi vākyaṃ na vaktṛjñānena tulyaviṣayamiti kathayituṃ vistaragrahaṇam /
sopanayaṃ nigamanamāha-kimu vaktavyamiti /
vedasya yasmāt mahato bhūtāt yoneḥ saṃbhavaḥ, tasya mahato bhūtasya brahmaṇo niratiśayaṃ sarvajñatvaṃ ca sarvaśaktitvaṃ ca kimu vaktavyamiti yojanā /
anekaśākheti /
atra cānekaśākhābhedabhinnasyavedasyetyādiḥ saṃbhavaityanta upanayaḥ /
tasyetyādi sarvaśaktitvañcetyantaṃ nigamanam /
aprayatnenaiveti /
īṣatprayatnena, yathālavaṇā yavāgūriti /
devarṣayo hi mahāpariśrameṇāpi yatrāśaktastadayamīṣatprayatnena līlayaiva karotīti niratiśayamasya sarvajñatvaṃ sarvaśaktitvaṃ coktaṃ bhavati /
aprayatnenāsya vedakartṛtve śrutiruktā-'asya mahato bhūtasya'iti /
ye 'pi tāvat varṇānāṃ nityatvamāsthiṣata tairapi padavākyādīnāmanityatvamabhyupeyam /
ānupūrvībhedavanto hi varṇāḥ padam /
padāni cānupūrvībhedavanti vākyam /
vyaktidharmaścānupūrvī na varṇadharmaḥ, varṇānāṃ nityānāṃ vibhūnāṃ ca kālato deśato vā paurvāparyāyogāt /
vyaktiścānityeti kathaṃ tadupagṛhītānāṃ varṇānāṃ nityānāmapi padatā nityā /
padānityatayā ca vākyādīnāmapyanityatā vyākhyātā /
tasmānnṛttānukaraṇavat padādyanukaraṇam /
yathā hi yādṛśaṃ gātracalanādi nartakaḥ karoti tādṛśameva śikṣyamāṇānukaroti nartakī, na tu tadeva vyanakti, evaṃ yādṛśīmānupūrvīṃ vaidikānāṃ varṇapadādīnāṃ karotyadhyāpayitā tādṛśīmevānukaroti māṇavakaḥ, na tu tāmevoccārayati, ācāryavyaktibhyo māṇavakavyaktīnāmanyatvāt /
tasmānnityānityavarṇavādināṃ na laukikavaidikapadavākyādipauruṣeyatve vivādaḥ,kevalaṃ vedavākyeṣu puruṣasvātantryāsvātantrye vipratipattiḥ /
yathāhuḥ-'yatnataḥ pratiṣedhyā naḥ puruṣāṇāṃ svatantratā' /
tatra sṛṣṭipralayamanicchanto jaiminīyā vedādhyayanaṃ pratyasmādṛśaguruśiṣyaparamparāmavicchinnāmicchante vedamanādimācakṣate /
vaiyāsikaṃ tu matamanuvartamānāḥ śrutismṛtītihāsādisiddhasṛṣṭipralayānusāreṇānādyavidyopadhānalabdhasarvaśaktijñānasyāpi paramātmano nityasya vedānāṃ yonerapi na teṣu svātantryam, pūrvapūrvasargānusāreṇa tādṛśatādṛśānupūrvīviracanāt /
yathā hi yāgādibrahmahatyādayor'thānarthahetavo brahmavivartā api na sargāntare 'pi vipariyanti /
na hi jātu kvacitsarge brahmahatyār'thaheturanarthahetuścāśvamedho bhavati /
agnirvā kledayati /
āpo vā dahanti /
tadvat /
yathātra sarge niyatānupūrvyaṃ vedādhyayanamabhyudayaniḥśreyasahetuḥranyathā tadeva vāgvajratayānarthahetuḥ, evaṃ sargāntareṣvapīti tadanurodhāt sarvajño 'pi sarvaśaktirapi pūrvapūrvasargānusāreṇa vedānviracayanna svatantraḥ /
puruṣāsvātantryamātraṃ cāpauruṣeyatvaṃ rocayante jaiminīyā api /
taccāsmākamapi samānamanyatrābhiniveśāt /
na caikasya pratibhāne 'nāśvāsa iti yuktam /
na hi bahūnāmapyajñānāṃ vijñānāṃ vāśayadoṣavatāṃ pratibhāne yukta āśvāsaḥ /
tattvajñānavatastvapāstasamastadoṣasyaikasyāpi pratibhāne yukta evāśvāsaḥ /
sargādibhuvāṃ prajāpatidevarṣīṇāṃ dharmajñānavairāgyaiśvaryasaṃpannānāmupapadyate tatsvarūpāvadhāraṇam,tatpratyayena cārvācīnānāmapi tatra saṃpratyaya ityupapannaṃ brahmaṇaḥ śāstrayonitvam, śāstrasya cāpauruṣeyatvam, prāmāṇyaṃ ceti /
iti prathamavarṇakam /
varṇakāntaramārabhate-athaveti /
pūrveṇādhikaraṇena brahmasvarūpalakṣaṇāsaṃbhavāśaṅkāṃ vyudasya lakṣaṇasaṃbhava uktaḥ /
tasyaiva tu lakṣaṇasyānenānumānatvāśaṅkāmapākṛtyāgamopadarśanena brahmaṇi śāstraṃ pramāṇamuktam /
akṣarārthastvatirohitaḥ //3//



śāstrapramāṇakatvamuktaṃ brahmaṇaḥ pratijñāmātreṇa,tadanena sūtreṇa pratipādanīyamityutsūtraṃ pūrvapakṣamāracayati bhāṣyakāraḥ-kathaṃ punariti /
kimākṣepe-śuddhabuddhodāsīnasvabhāvatayopekṣaṇīyaṃ brahma, bhūtamabhidadhatāṃ vedāntānāmapuruṣārthopadeśināmaprayojanatvāpatteḥ, bhūtārthatvena ca pratyakṣādibhiḥ samānaviṣayatayā laukikavākyavattadarthānuvādakatvenāprāmāṇyaprasaṅgāt /
na khalu laukikāni vākyāni pramāṇāntaraviṣayamarthamavabodhayanti svataḥ pramāṇam, evaṃ vedāntā apītyanapekṣatvalakṣaṇaṃ prāmāṇyameṣāṃ vyāhanyeta /
na caitairapramāṇairbhavituṃ yuktam /
na cāprayojanaiḥ, svādhyāyādhyayanavidhyāpāditaprayojanavattvaniyamāt /
tasmāttattadvihitakarmāpekṣitakartṛdevatādipratipādanaparatvenaiva kriyārthatvam /
yadi tvasaṃnidhānāttatparatvaṃ na rocayante, tataḥ saṃnihitopāsanādikriyāparatvaṃ vedāntānām /
evaṃ hi pratyakṣādyanadhigatagocaratvenānapekṣatayā prāmāṇyaṃ ca prayojanavattvaṃ ca sidhyatīti tātparyārthaḥ /
pāramarṣasūtropanyāsastu pūrvapakṣadārḍhyāya /
ānarthakyañcāprayojanavattvam, sāpekṣatayā pramānutpādakatvaṃ, cānuvādakatvāditi /
ataḥ ityādintaṃ grahaṇakavākyam /
asya vibhāgabhāṣyaṃ nahiityādiupapannā vā ityantam /
syādetat /
akriyārthatve 'pi brahmasvarūpavidhiparā vedāntā bhaviṣyanti,tathā ca 'vidhinā tvekavākyatvāt'-iti rāddhāntasūtramanugrahīṣyate /
na khalvapravṛttapravartanameva vidhiḥ,utpattividherajñātajñāpanārthatvāt /
vedāntānāṃ cājñātaṃ brahma jñāpayatāṃ tathābhāvādityata āha-na ca pariniṣṭhita iti /

----------------------
FN: 1-anāgateti-anāgatatvādutpādyaḥ, bhāvaḥ-bhāvanā tadviṣayo vidhiḥ /
----------------------

anāgatotpādyabhāvaviṣaya eva hi sarvo vidhirupeyaḥ, utpattyadhikāraviniyogaprayogotpattirūpāṇāṃ parasparā

----------------------
FN: 2-adhikāraḥ-phalasaṃbandhabodhanaṃ, viniyogaḥ-kriyāyāḥ phalaśeṣatvajñāpanaṃ, prayogaḥ-anuṣṭhāpanaṃ, utpattiḥ-karmasvarūpajñānam / eteṣāṃ hi parasparamavinābhāvo 'sti, yasmāt phalasaṃbandhaḥ kriyāyāḥ śeṣatvamantareṇa na saṃbhavati, śeṣatvaṃ ca nānuṣṭhānamantarā, tacca nājñānata iti / siddhaṃ cetpuṃvyāpārānapekṣaṃ phalamārabheta sadārabhetetyasaṃbhavasteṣāmityarthaḥ /
----------------------

vinābhāvāt, siddhe ca teṣāmasaṃbhavāt, tadvākyā

----------------------
FN: 3-nanu adhikārādividhīnāṃ parasparamavinābhāve kathamavāntarabheda iti cettatrāha-tadvākyānāmiti / aidaṃparyaṃ-tātparyaṃ, tedava 'yathā'ityādinā 'avivakṣitāḥ'ityantena saṃdarbheṇa prādarśayat /
----------------------

nāṃ tvaidaṃparyaṃ bhidyate /
yathā 'agnihotraṃ juhuyātsvargakāmaḥ'ityādibhyo 'dhikāraviniyogaprayogāṇāṃ pratilambhāt, 'agnihotraṃ juhoti'ityutpattimātraparaṃ vākyam /
na tvatra viniyogādayo na santi,santo 'pyanyato labdhatvātkevalamavivakṣitāḥ /
tasmāt bhāvanāviṣayo vidhirna siddhe vastuni bhavitumarhatīti /
upasaṃharati-tasmāditi /
atrārucikāraṇamuktvā pakṣāntaramupasaṃkramate-atheti /
evaṃ ca satyuktarūpe brahmaṇi śabdasyātātparyāt pramāṇāntareṇa yādṛśa

----------------------
FN: 4-yādṛśaṃ-jīvādbhinnaṃ /
----------------------

masya rūpaṃ vyavasthāpyate na tacchabdena virudhyate,tasyopāsanāparatvāt, samāropeṇa copāsanāyā upapatteriti /
prakṛtamupasaṃharati-tasmānneti /
sūtreṇa siddhāntayati-evaṃ prāpta ucyate-tattvasamanvayāt //


____________________________________________________________________________________________

START BsVBh_1,1.4.4


tattu samanvayāt | BBs_1,1.4 |


tadetat vyācaṣṭe-tuśabda iti /
tadityuttarapakṣapratijñāṃ vibhajate-tadbrahmeti /
pūrvapakṣī karkaśāśayaḥ pṛcchati-katham /
kutaḥ prakārādityarthaḥ /
siddhāntī svapakṣe hetuṃ prakārabhedamāha-samanvayāt /
samyaganvayaḥ

----------------------
FN: 5-anvayasya samyaktvaṃ tātparyarūpaṃ bodhyam /
----------------------

samanvayastasmāt /
etadeva vibhajate-sarveṣu hi vedānteṣviti /
vedāntānāmaikāntikīṃ brahmaparatāmācikhyasurbahūni vākyānyudāharati-sadeveti /
'yato vā imāni bhūtāni'iti tu vākyaṃ pūrvamudāhṛtaṃ jagadutpattisthitināśakāraṇamiti ceha smāritamiti na paṭhitam /
yena hi vākyamupakramyate yena copasaṃhriyate tadeva vākyārtha iti śābdāḥ /
yathopāṃśuyājavākye 'nūcoḥ puroḍāśayorjāmitādoṣasaṃkīrtanapūrvakopāṃśuyājavidhānena tatpratisamādhānopasaṃhāre cāpūrvopāṃśuyāja

----------------------
FN: 1-'jāmi vā etadyajñasya kriyate yadanvañcau puroḍāśau upāṃśuyājamantarā yajati viṣṇurupāṃśu yaṣṭavyo 'jāmitvāya'ityādimantreṇa, āgneyāgnīṣomīyayoḥ puroḍāśayoḥ nirantarayoḥ karaṇe jāmi-ālasyaṃ bhavediti madhye upāṃśuyāgo vidhīyate / tatra kimidamapūrvayāgavidhānamāho 'viṣṇurupāṃśu yaṣṭavyaḥ'iti paṭhitayāgatrayasyānuvāda iti saṃśaye dravyadevatayoraśravaṇāt, vidhipratyayasya cābhāvādagrepaṭitayāgatrayasyāyamanuvāda iti pūrvaḥ pakṣaḥ / evaṃ sati ekavākyatvabhaṅgāpattyā, mantrakāṇḍe upāṃśuyājasthāne paṭhitavaiṣṇavaprājāpatyāgnīṣomīyayājyānuvākyābhistulyārthatvena vikalpamānābhirviṣṇavādidevatādhrauvājyadravyalābhāt, 'yajati'iti pañcamalakārasyavidhipratyayatvāt, apūrvayāgavidheravāyamiti bhedalakṣaṇe cintitam / 'viṣṇurupāṃśu-'ityādayastu anuvādā iti dik /
----------------------

karmavidhiparatā ekavākyatābalādāśritā, evamatrāpi 'sadeva somyedam'iti brahmopakramāt 'tattvamasi'iti ca jīvasya brahmātmanopasaṃhārāt tatparataiva vākyasya /
evaṃ vākyā

----------------------
FN: 1-aitareyake-'ātmā vā idameka evāgra āsīt'ityupakramya 'prajñānaṃ brahma'ityupasaṃhṛtam / vājasaneyake-'ahaṃ brahmāsmi'ityupakramya 'ayamātmā brahma'ityupasaṃhṛtam / ātharvaṇe-'kasmin bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati'iti sarvātmakaṃ brahmopakramya 'brahmaivedamamṛtaṃ purastāt'iti tadevopasaṃhṛtam / ityādīni ca vākyānyudāhartavyāni /
----------------------

ntarāṇāmapi paurvāparyālocanayā brahmaparatvamavagantavyam /
na ca tatparatvasya dṛṣṭasya sati saṃbhave 'nyaparatā adṛṣṭā yuktā kalpayitum, atiprasaṅgāt /
na kevalaṃ kartṛparatā teṣāmadṛṣṭā, anupapannā cetyāha-

na ca teṣāmiti /
sāpekṣatvenāprāmāṇyaṃ pūrvapakṣabījaṃ dūṣayati-na ca pariniṣṭhitavastusvarūpatve 'pīti /
aya

----------------------
FN: 2-atraivaṃ prayogaḥ-vedāntāḥ mānāntarasāpekṣāḥ, siddhavastuparatvāt, tīre bhalāni santīti puṃvākyavaditi / tatra pūrvavādyabhimatasya hetoḥ pauruṣeyatvena sopādhikatvaṃ apinā dyotyata ityāha-ayamabhisaṃdhiriti /
----------------------

mabhisaṃdhiḥ-puṃvākyanidarśanena hi bhūtārthatayā vedāntānāṃ sāpekṣatvamāśaṅkyate /
tatraivaṃ bhavān pṛṣṭo vyācaṣṭām, kiṃ puṃvākyānāṃ sāpekṣatā bhūtārthatvena, āho pauruṣeyatvena /
yadi bhūtārthatvena tataḥ pratyakṣā

----------------------
FN: 3-hetorvyabhicāritvamāha-pratyakṣādīnāmapīti /
----------------------

dīnāmapi parasparāpekṣatvenāprāmāṇyaprasaṅgaḥ /
tānyapi hi bhūtārthānyeva /
atha puruṣabuddhiprabhavatayā puṃvākyaṃ sāpekṣam, evaṃ tarhi tadapūrvakāṇāṃ vedāntānāṃ bhūtārthānāmapi nāprāmāṇyaṃ, pratyakṣādīnāmiva niyatendriyaliṅgādijanmanām /
yadyu

----------------------
FN: 4-upādheḥ sādhanavyāpakatvaṃ śaṅkate-yadyucyetetyādi /
----------------------

cyeta-siddhe kilāpauruṣeyatve vedāntānāmanapekṣatayā prāmāṇyaṃ sidhyet,tadeva tu bhūtārthatvena na sidhyati, bhūtārthasya śabdānapekṣeṇa puruṣeṇa mānāntarataḥ śakyajñānatvādbuddhipūrvaṃ viracanopapatteḥ,vākyatvādiliṅgakasya vedapauruṣeyatvānumāna

----------------------
FN: 5-vedāntavākyaṃ pauruṣeyaṃ, vākyatvāt, ghaṭamānayeti vākyavadityanumānam /
----------------------

syāpratyūhamutpatteḥ /
tasmāt pauruṣeyatvena sāpekṣatvaṃ durvāraṃ, na tu bhūtārthatvena /
kāryā

----------------------
FN: 6-vedāntavākyakadambasya kāryaparatve tu na vākyatvahetunā sāpekṣatvamanumeyaṃ, pauruṣeyatvasyopādhitvārt /
----------------------

thatve tu kāryasyāpūrvasya mānāntarāgocaratayātyantānanubhūtapūrvasya tattvena samāropeṇa vā puruṣabuddhāvanārohāt tadarthānāṃ vedāntānāmaśakyaracanatayā pauruṣeyatvābhāvādanapekṣaṃ pramāṇatvaṃ sidhyatīti prāmāṇyāya vedāntānāṃ kāryaparatvamātiṣṭhāmahe /
atra

----------------------
FN: 7-akārye mānāntarāyogyatvasyāsiddhatvāttatparatve 'pi vedāntānāṃ pauruṣeyatvaṃ saṃbhavatīti samā sādhanavyāptiḥ, tataśca vākyatvādiliṅgakānumānena pauruṣeyatvaṃ durapahnavamityāha-atra brūma iti /
----------------------

brūmaḥ-kiṃ punaridaṃ kāryamabhimatamāyuṣmataḥ yadaśakyaṃ puruṣeṇa jñātum /
apūrvamiti cet, hanta kutastyamasya liṅādyarthatvam, tenālaukikena saṃgatisaṃvedanavirahāt /
lokānusārataḥ kriyāyā eva laukikyāḥ kāryatayā liṅāderavagamāt /
'svargakāmo yajeta'iti sādhyasvargaviśiṣṭo niyojyo

----------------------
FN: 8-phalābhisaṃdhimānityarthaḥ /
----------------------

'vagamyate,sa ca tadeva kāryamavagacchati yatsvargānukūlam /
na ca kriyā kṣaṇabhaṅgurāmuṣmikāya svargāya kalpata iti pāriśeṣyādvedata evāpūrve kārye liṅādīnāṃ saṃbandhagraha iti cet, hanta caityavandanādivākyeṣvapi svargakāmādipadasaṃbandhādapūrvakāryatvaprasaṅgaḥ, tathā ca teṣāmapyaśakyaracanatvenāpauruṣeyatvāpātaḥ /
spaṣṭadṛṣṭena pauruṣeyatvena vā teṣāmapūrvārthatvapratiṣedhe vākyatvādinā liṅgena vedāntānāmapi pauruṣeyatvamanumitamityapūrvārthatā na syāt /

----------------------
FN: 9-smaryamāṇakartṛkatvena sopādhiko vākyatvaheturiti cet siddhārthakeṣvapi vedānteṣu tatsamamiti kāryārthatvamanapekṣatāprayojakaṃ na bhavatītyāha-anyatastviti /
----------------------

anyatastu vākyatvādīnāmanumānābhāmatvopapādane kṛtamapūrvārthatvenātra tadupapādakena /
upapāditaṃ cāpauruṣeyatvamasmābhirnyāya

----------------------
FN: 10-vartamānasaṃnikarṣajanyapratyakṣasya kāryarūpadharmagocaratvānupapatterna dharmasya pratyakṣatā / na cājñāte puṃsāṃ vākyaracanā saṃbhavatīti apauruṣeyo veda ityādi tatroktamavagantavyam /
----------------------

kaṇikāyāmiha tu vistarabhayānnoktam /
tenāpauruṣeyatve siddhe bhūtārthānāmapi vedāntānāṃ na sāpekṣatayā prāmāṇyavighātaḥ /
na cānadhigata

----------------------
FN: 1-ajñātajñāpakatā nāstīti netyarthaḥ /
----------------------

gantṛtā nāsti yena prāmāṇyaṃ na syāt, jīvasya brahmatāyā anyato 'nadhigamāt /
tadidamuktam-'na ca pariniṣṭhitavastusvarūpatva'pi'iti /
dvitīyaṃ pūrvapakṣabījaṃ smārayitvā dūṣayati-yattu heyopādeyarahitatvāditi /
vidhyarthāvagamāt khalu pāramparyeṇa puruṣārthapratilambhaḥ /
iha tu 'tattvamasi'ityavagatiparyantādvākyārthajñānāt bāhyānuṣṭhānāyāsānapekṣātsākṣādeva puruṣārthapratilambhonāyaṃ sarpo rajjuriyamitijñānādiveti so 'yamasya vidhyarthajñānāt prakarṣaḥ /
etaduktaṃ bhavati-dvividhaṃ hīpsitaṃ puruṣasya /
kiñcidaprāptam, grāmādi,kiñcitpunaḥ prāptamapi bhramavaśādaprāptamityavagatam, yathā svagrīvāvanaddhaṃ graiveyakam /
evaṃ jihāsitamapi dvividham,kiñcidahīnaṃ jīhāsati, yathā valayitacaraṇaṃ phaṇinam,kiñcitpunarhīnameva jihāsati, yathā caraṇābharaṇe nūpure phaṇinamāropitam /
tatrāprāptaprāptau cātyaktatyāge ca bāhyopāyānuṣṭhānasādhyatvāt tadupāyatattvajñānādasti parācīnānuṣṭhānāpekṣā /
na jātu jñānamātraṃ vastvapanayati /
na hi sahasramapi rajjupratyayā vastusantaṃ phaṇinamanyathayitumīśate /
samāropite tu prepsitajihāsite tattvasākṣātkāramātreṇa bāhyānuṣṭhānānapekṣeṇa śakyete prāptumiva hātumiva /
samāropamātrajīvite hi te,samāropitaṃ ca tattvasakṣātkāraḥ samūlaghātamupahantīti /
tathehāpyavidyāsamāropitajīvabhāve brahmaṇyānande vastutaḥ śokaduḥkhādirahite samāropitanibandhanastadbhāvaḥ 'tattvamasi'iti vākyārthatattvajñānādavagatiparyantānnivartate, tannivṛttau prāptamapyānandarūpamaprāptamiva prāptaṃ bhavati,tyaktamapi śokaduḥkhādyatyaktamiva tyaktaṃ bhavati, tadidamuktam-brahmātmāvagamādeva jīvasya sarvakleśasya savāsanasya viparyāsasya /
sa hi kliśnāti jantūnataḥ kleśaḥ, tasya prakarṣeṇa hānāt puruṣārthasyaduḥkhanivṛttisukhāptilakṣaṇasya siddheriti /
yattu 'ātmetyevopāsīta', 'ātmānameva lokamupāsīta'ityupāsanāvākyagatadevatādipratipādanenopāsanāparatvaṃ vedāntānāmuktaṃ, taddūṣayati-devatādipratipādanasya tu ātmetyetāvanmātrasyasvavākyagatopāsanārthatve 'pi na kaścidvirodhaḥ /
yadi na virodhaḥ, santu tarhi vedāntā devatāpratipādanadvāreṇopāsanāvidhiparā evetyata āha-na tu tathā brahmaṇa iti /
upāsyopāsakopāsanādibhedasiddhyadhīnopāsanā na nirastasamastabhedaprapañce vedāntavedye brahmaṇi saṃbhavatīti nopāsanāvidhiśeṣatvaṃ vedāntānāṃ tadvirodhitvāt ityarthaḥ /
syādetat /
yadi vidhivirahe 'pi vedāntānāṃ prāmāṇyam, hanta tarhi 'so 'rodīt'ityādīnāmapyastu svatantrāṇāmevopekṣaṇīyārthānāṃ prāmāṇyam /
na hi hānopādānabuddhī eva prāmaṇasya phale, upekṣābuddherapi tatphalatvena prāmāṇikairabhyupetatvāditi kṛtam

----------------------
FN: 1-etatsaṃjñakayāga ityarthaḥ /
----------------------

'barhiṣi rajataṃ na deyam'ityādiniṣedhavidhiparatvenaiteṣāmityata āha-yadyapīti /
svādhyāyavidhyadhīnagrahaṇatayā hi sarvo vedarāśiḥ puruṣārthatantra ityavagatam /
tatraikenāpi varṇena nāpuruṣārthena bhavituṃ yuktam,kiṃ punariyatā 'so 'rodīt'ityādinā padaprabandhena /
na ca vedāntebhya iva tadarthāvagamamātrādeva kaścitpuruṣārtha upalabhyate /
tenaiṣa padasaṃdarbhaḥ sākāṅkṣa evāste puruṣārthamudīkṣamāṇaḥ /
'barhiṣi rajataṃ na deyam'ityayamapi niṣedhavidhiḥ svaniṣedhyasya nindāmapekṣate /
na hyanyathā tataścetanaḥ śakyo nivartayitum /
tadyadi dūrato 'pi na nindāmavāpsyattato niṣedhavidhireva rajataniṣedhe ca nindāyāṃ ca darvihomavat sāmarthyadvayamakalpayiṣyat /
tadevamuttaptayoḥ 'so 'rodīt'iti 'barhiṣi rajataṃ na deyam'iti ca padasaṃdarbhayorlakṣyamāṇanindādvāreṇa naṣṭāśvadagdharathavat parasparaṃ samanvayaḥ /
na tvevaṃ vedānteṣu puruṣārthāpekṣā, tadarthāvagamādevānapekṣātparamapuruṣārthalābhādityuktam /
nanu vidhyasaṃsparśino vedasyānyasya na prāmāṇyaṃ dṛṣṭamiti kathaṃ vedāntānāṃ tadaspṛśāṃ tadbhaviṣyatītyata āha-na cānumānagamyamiti /
abādhitānadhigatāsaṃdigdhabodhajanakatvaṃ hi pramāṇatvaṃ pramāṇānāmtacca svata ityupapāditam /
yadyapi caiṣāmīdṛgbodhajanakatvaṃ kāryārthāpattisamadhigamyam, tathāpi tadbodhopajanane mānāntaraṃ nāpekṣate nāpīmāmevārthāpattim, parasparā

----------------------
FN: 2-pramāyāmutpannāyāṃ pramāṇānāṃ pramājanakatvānumānaṃ tataśca pramotpattiriti parasparāśrayatvamityarthaḥ /
----------------------

śrayaprasaṅgāditi svata ityuktam /
īdṛgbodhajanakatvaṃ ca kārye iva vidhīnām, vedāntānāṃ brahmaṇyastīti dṛṣṭāntānapekṣaṃ teṣāṃ brahmaṇi prāmāṇyaṃ siddhaṃ bhavati /
anyathā nendriyāntarāṇāṃ rūpaprakāśanaṃ dṛṣṭamiti cakṣurapi na rūpaṃ prakāśayediti /
prakṛtamupasaṃharati-tasmāditi /
ācāryaikadeśīyānāṃ matamutthāpayati-atrāpare pratyavatiṣṭhanta iti /
tathā hi-'ajñātasaṃgatitvena śāstratvenārthavattayā /
mananādipratītyā ca kāryārthadbrahmaniścayaḥ //
'na khalu vedāntāḥ siddhabrahmarūpaparā bhavitumarhanti, tatrāviditasaṃgatitvāt /
yatra hi śabdā lokena na prayujyante tatra na teṣāṃ saṃgatigrahaḥ /
na cāheyamanupādeyaṃ rūpamātraṃ kaścidvivakṣati prekṣāvān, tasyābubhutsitatvāt /
abubhutsitāvabodhane ca prekṣāvattāvidhātaḥ syāt /
tasmāt pratipitsitaṃ pratipipādayiṣannayaṃ lokaḥ pravṛttinivṛttihetubhūtamevārthaṃ pratipādayet, kāryaṃ cāvagataṃ taddheturiti tadeva bodhayet /
evaṃ ca vṛddhavyavahāraprayogāt padānāṃ kāryaparatāmavagacchati /
tatra kiñcitsākṣāt kāryābhidhāyakaṃ, kiñcittu kāryārthasvārthābhidhāyakaṃ, na tu bhūtārthaparatā padānām /
api ca narāntarasya vyutpannasyārthapratyaya

----------------------
FN: 1-ayamatrānumānaprakāraḥ-iyaṃ gavānayanaviṣayiṇī pravṛttiḥ arthajñānapūrvikā, pravṛttitvāt, madīyapravṛttivat / taccārthajñānaṃ gāmānayeti vākyajanyaṃ, tādṛśaśabdabhāvābhāvānuvidhāyitvāditi /
----------------------

manumāya tasya ca śabdabhāvābhāvānuvidhānamavagamya śabdasya tadviṣayavācakatvaṃ niścetavyam /
na ca bhūtārtharūpamātrapratyaye paranaravartini kiñcilliṅgamasti /
kāryapratyaye tu narāntaravartini pravṛttinivṛttī sto hetū ityajñātasaṃgatitvānna brahmarūpaparā vedāntāḥ /
api ca vedāntānāṃ vedatvācchāstratvaprasiddhirasti /
pravṛttinivṛttiparāṇāṃ ca saṃdarbhāṇāṃ śāstratvam /
yathāhuḥ-'pravṛttirvā nivṛttirvā nityena kṛtakena vā /
puṃsāṃ yenopadiśyeta tacchāstramabhidhīyate //
'iti /

tasmācchāstratvaprasiddhyā vyāhatameṣāṃ brahmasvarūpaparatvam /
api ca na brahmarūpapratipādanaparāṇāmeṣāmarthavattvaṃ paśyāmaḥ /

----------------------
FN: 2-nakāro 'yaṃ sāṃsārikāṇāṃ dharmāṇāṃ na nivṛttiriti yojanīyaḥ /
----------------------

na ca rajjuriyaṃ na bhujaṅgaḥiti yathākathañcillakṣaṇayā vākyārthatattvaniścaye yathā bhayakampādinivṛttiḥ, evam 'tattvamasi'iti vākyārthāvagamānnivṛttirbhavati sāṃsārikāṇāṃ dharmāṇām /
śrutavākyārthasyāpi puṃsasteṣāṃ tādavasthyāt /
api ca yadi śrutabrahmaṇo bhavati sāṃsārikadharmanivṛttiḥ, kasmāt punaḥ śravaṇasyopari mananādayaḥ śrūyante /
tasmātteṣāṃ vaiyarthyaprasaṅgādapi na brahmasvarūpaparā vedāntāḥ, kiṃ tvātmapratipattiviṣayakāryaparāḥ /
tacca kāryaṃ svātmani niyojyaṃ niyuñjānaṃ niyoga iti ca mānāntarāpūrvatayāpūrvamiti cākhyāyate /
na ca viṣayānuṣṭhānaṃ vinā tatsiddhiriti svasiddhyarthaṃ tadeva kāryaṃ svaviṣayasya karaṇasyātmajñānasyānuṣṭhānamākṣipati /
yathā ca kāryaṃ svaviṣayādhīnanirūpaṇamiti jñānena viṣeyeṇa nirūpyate, evaṃ jñānamapi svaviṣayamātmānamantareṇāśakyanirūpaṇamiti tannirūpaṇāya tādṛśamātmānamākṣipati, tadeva kāryam /

----------------------
FN: 3-nanu kāryaṃ svaviṣayajñānanirūpaṇāya jñāyamānamātmānamākṣipati cedātmanaḥ śrautatvaṃ na syādityāśaṅkya vidhyākṣiptasya śrautatve gurusaṃmatimāha-yathāhuriti /
----------------------

yathāhuḥ-'yattu tatsiddhyarthamupādīyate ākṣipyate tadapi vidheyamiti tantre vyavahāraḥ'iti /
vidheyatā ca niyogaviṣayasya jñānasya bhāvārthatayānuṣṭheyatā,tadviṣayasya tvātmanaḥ svarūpasattāviniścitiḥ /

----------------------
FN: 4-nanu 'vācaṃ dhenumupāsīta'itivadāropyasya vidheyadhīviṣayatvaṃ kiṃ na syādata āha-āropiteti / tadbhāva aikyabhāvaḥ / tathāsati āropitaikyabhāvena jñānaṃ nirūpitaṃ na syāt / satyāṃ gatāvāropo na yukta iti hṛdayam /
----------------------

āropitatadbhāvasya tvanyasya nirūpakatve tena tannirūpitaṃ na syāt /
tasmāttādṛgātmapratipattividhiparebhyo vedāntebhyastādṛgātmaviniśca /
tadetatsarvamāha-yadyapīti /
vidhiparebhyo 'pi vastutattvaviniścaya ityatra vidarśanamuktam-yathā yūpeti /
'yūpe paśuṃ badhnāti'iti bandhanāya viniyukte yūpe, tasyālaukikatvātko 'sau yūpa ityapekṣite 'khādiro yūpo bhavati', 'yūpaṃ takṣati', 'yūpamaṣṭāśrīkaroti'ityādibhirvākyaistakṣaṇādividhiparairapi saṃskārāviṣṭaṃ viśiṣṭalakṣaṇasaṃsthānaṃ dāru yūpa iti gamyate /
eva

----------------------
FN: 1-'yadāhavanīye juhoti'iti śrūyate / tatra ka āhavanīya ityākāṅkṣāyāṃ 'vasante brāhmaṇo 'gnīnādadhīta'ityādividhinā saṃskāraviśiṣṭo 'gnirāhavanīya iti gamyate / tadevaṃ śāstrādvastutattvavinirṇaya iti dyotitam /
----------------------

māhavanīyādayo 'pyavagantavyāḥ /
pravṛttinivṛttiparasya śāstratvaṃ na svarūpaparasya, kārya eva ca saṃbandho na svarūpe, iti hetudvayaṃ bhāṣyavākyenopapāditam-pravṛttinivṛttiprayojanatvāt ityādinātatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt ityantena /
na ca svatantraṃ kāryaṃ niyojyamadhikāriṇamanuṣṭhātāramantareṇeti niyojyabhedamāha-sati ca vidhiparatva iti /
'brahma veda brahmaiva bhavati'iti siddhavadarthavādādavagatasyāpi brahmabhavanasya niyojyaviśeṣākāṅkṣāyāṃ brahma bubhūṣorniyojyaviśeṣasya rātri

----------------------
FN: 1-'pratitiṣṭhanti ha vā ya etā rātrīrupayanti'iti rātriśabdena somaviśeṣā vidhīyante / tatra kiṃ etadvākyābhihitapratiṣṭhā phalamuta svarga iti saṃśaye evaṅkāma ityaśravaṇāt, vidhiśaktilabhyatvāt, svargasya niyataphalatvena vākyaśeṣāvagatapratiṣṭhānabhyupagamāt, svarga eva phalamiti prāpte pratiṣṭhāphalasya sākṣānnirdeśena ānumānikasvargakalpanāyā anyāyyatvātpratiṣṭhaiva phalamiti rāddhāntaḥ / tathāca tadabhisaṃdhimāṃstatra niyojya iti jñeyam /
----------------------

satranyāyena pratilambhaḥ /
piṇḍapitṛ

----------------------
FN: 2-'amāvāsyāyāmaparāhne piṇḍapitṛyajñena caranti'ityanārabhyādhītavākye vihitaḥ piṇḍapitṛyajñaḥ kratvartho vā puruṣārtha iti saṃśaye phalakalpanāparihārāya amāvāsyāśabdasya karmārthakatvena kalpanīyatvāttadaṅgamiti prāpte siddhāntaḥ-aparāhnaśabdasāmānādhikaraṇyāt, rūḍhatvāccābhāvāsyāśabdaḥ kālaparaḥ / tathāca svargakāmaniyojyakalpanayā svargaphalaḥ piṇḍapitṛyajña iti / tadvadatra kalpane tu svargor'thaḥ brahmabhavanaśabdenāsamavetaḥ syāttathāca parokṣavṛttitāpāta iti bhāvaḥ /
----------------------

yajñanyāyena tu svargakāmasya niyojyasya kalpanāyāmarthavādasyāsamavetārthatayātyantaparokṣā vṛttiḥ syāditi /
brahmabhāvaścāmṛtatvamiti amṛtatvakāmasyaityuktam /
amṛtatvaṃ cāmṛtatvādeva, na kṛtakatvena śakyamanityamanumātum /
āgamavirodhāditi bhāvaḥ /
uktena dharmabrahmajñānayorvailakṣaṇyena vidhyaviṣayatvaṃ codayati-nanviti /

pariharati-nārhatyevamiti /
atra cātmadarśanaṃ na vidheyam taddhi dṛśerupalabdhivacanatvāt śrāvaṇaṃ vā syāt pratyakṣaṃ vā /
pratyakṣamapi laukikamahaṃpratyayo vā,

bhāvanāprakarṣaparyantajaṃ vā /
tatra śrāvaṇaṃ na vidheyam, svādhyāyavidhinaivāsya prāpitatvāt, karmaśrāvaṇavat /
nāpi laukikaṃ pratyakṣam, tasya naisargikatvāt /
na caupaniṣadātmaviṣayaṃ bhāvanādheyavaiśiṣṭyaṃ vidheyaṃ, tasyopāsanāvidhānādeva vājina

----------------------
FN: 1-yathā bhikṣārthavihitadadhyānayanādvājinamānuṣaṅgikatayā jāyate evamamūtatvāya vihitādupāsanātsākṣātkāro jāyata iti tadutpādanaṃ na vidheyamityarthaḥ /
----------------------

vadanuniṣpāditatvāt /
tasmādaupaniṣadātmopāsanā amṛtatvakāmaṃ niyojyaṃ prati vidhīyate /
'draṣṭavyaḥ'ityādayastu vidhisarūpā na vidhayaḥ iti /
tadidamuktam-tadupāsanācceti /
arthavattyā mananādipratītyā cetyasya śeṣaḥ prapañco nigadavyākhyātaḥ /
tadekadeśimataṃ dūṣayati-atrābhidhīyate-na ekadeśimatam /
kutaḥ karmabrahmavidyāphalayorvailakṣaṇyāt /
puṇyāpuṇyakarmaṇoḥ phale sukhaduḥkhe /
tatra manuṣyalokamārabhya brahmalokātsukhasya tāratamyamadhikādhikotkarṣaḥ /
evaṃ manuṣyalokamārabhya duḥkhatāratamyayā cāvīcilokāt /
tacca sarvaṃ kāryaṃ ca vināśi ca /
ātyantikaṃ tvaśarīratvamanatiśayaṃ svabhāvasiddhatayā nityamakāryamātmajñānasya phalam /
taddhi phalamiva phalam, avidyāpanayanamātreṇāvirbhāvāt /
etaduktaṃ bhavati-tvayāpyupāsanāvidhiparatvaṃ vedāntānāmabhyupagacchatā nityaśuddhabuddhatvādirūpabrahmātmatā jīvasya svābhāvikī vedāntagamyāsthīyate /
sā copāsanāviṣayasya vidherna phalam, nityatvādakāryatvāt /
nāpyanādyavidyāpidhānāpanayaḥ, tasya svavirodhividyodayādeva bhāvāt /
nāpi vidyodayaḥ, tasyāpi śravaṇamananapūrvakopāsanājanitasaṃskārasacivādeva cetaso bhāvāt /
upāsanāsaṃskāravadupāsanāpūrvamapi cetaḥsahakārīti cetdṛṣṭaṃ ca khalu naiyogikaṃ phalamaihikamapi, yathā

----------------------
FN: 1-'citrayā yajeta paśukāmaḥ'iti vihitacitrāniyogaphalaṃ iha janmāntare vā bhavati /
----------------------

citrākārīryādi

----------------------
FN: 2-śuṣyati sasye parjanyārthaṃ vihitakārīyāgaphalamihaivāvaśyakam /
----------------------

niyogānāmaniyataniyataphalānāmaihikaphaleti cet, na,gāndharvaśāstrārthepāsanāvāsanāyā ivāpūrvānapekṣāyāḥ ṣaṭjādisākṣātkāre vedāntārthopāsanāvāsanāyā jīvabrahmabhāvasākṣātkāre 'napekṣāyā eva sāmarthyāt /
tathā cāmṛtībhāvaṃ pratyahetutvādupāsanāpūrvasya, nāmṛtatvakāmastatkāryamavaboddhumarhati /
anyadicchatyanyatkarotīti hi vipratiṣiddham /
na ca tatkāmaḥ kriyāmeva kāryamavagamiṣyati nāpūrvamiti sāṃpratam,tasyā mānāntarādeva tatsādhanatvapratītervidhervaiyarthyāt, na cāvaghātādividhitulyatā, tatrāpi niyamāpūrvasyānyato 'navagateḥ /
na ca brahmabhūyādanyadamṛtatvamārthavādikaṃ kiñcidasti, yena tatkāma upāsanāyāmadhikriyeta,

----------------------
FN: 3-'viśvajitā yajeta'ityaśrutādhikāramudāharaṇam / tatra 'sa svargaḥ syātsarvānpratyaviśiṣṭatvāt'iti sarvābhilaṣitasvargakāmanāvānadhikārī kalpitaḥ / evamiha kalpane 'nityaphalakatvaṃ syāditi bhāvaḥ /
----------------------

viśvajinnyāyena tu svargakalpanāyāṃ tasya sātiśayatvaṃ kṣayitvaṃ ceti na nityaphalatvamupāsanāyāḥ /
tasmādbrahmabhūyasyāvidyāpidhānāpanayamātreṇāvirbhāvāt, avidyāpanayasya ca vedāntārthavijñānādavagatiparyantādeva saṃbhavāt, upāsanāyāḥ saṃskārahetubhāvasya saṃskārasya ca sākṣātkāropajanane manaḥsācivyasya ca mānāntarasiddhatvāt, 'ātmetyevopāsīta'iti na vidhiḥ,api tu vidhisarūpo 'yam /
yathopāṃśuyājavākye 'viṣṇurupāṃśu yaṣṭavyaḥ'ityādayo vidhisarūpā na vidhayaḥ-iti tātparyārthaḥ /
śrutismṛtinyāyaprasiddham ityuktam /
tatra śrutiṃ darśayati-tathā ca śrutiriti /

nyāyamāha-ata eveti /
yatkila svābhāvikaṃ tannityam, yathā caitanyam /
svābhāvikaṃ cedam,tasmānnityam /
pare hi dvayīṃ nityatāmāhuḥ-kūṭasthanityatā pariṇāminityatāṃ ca /
tatra nityamityukte mā bhūdasya

----------------------
FN: 1-pariṇāmo nāma pūrvarūpaparityāgena rūpāntarāpattiḥ /
----------------------

pariṇāminityatetyāha-tatra kiñciditi /
pariṇāminityatā hi na pāramārthikī /
tathā hi-tatsarvātmanā vā pariṇamedekadeśena vā /
sarvātmanā pariṇāme kathaṃ na tattvavyāhṛtiḥ /
ekadeśapariṇāme vā sa ekadeśastato bhinno vā abhinno vā /
bhinnaścet kathaṃ tasya pariṇāmaḥ /
na hyanyasmin pariṇamamāne 'nyaḥ pariṇamati, atiprasaṅgāt /
abhede vā kathaṃ na sarvātmanā pariṇāmaḥ /
bhinnābhinnaṃ taditi cet,tathā hi-tadeva kāraṇātmanābhinnam, bhinnaṃ ca kāryātmanā, kaṭakādaya ivābhinnā hāṭakātmanā bhinnāśca kaṭakādyātmanā /
na ca bhedābhedayorvirodhānnaikatra samavāya iti yuktam /

----------------------
FN: 2-yatpramāṇaviparyayeṇa virodhena vartate tadviruddhamiti kva saṃpratyaya iti yojanā /
----------------------

viruddhamiti naḥ kva saṃpratyayoyatpramāṇaviparyayeṇa vartate /
yattu yathā pramāṇenāvagamyate tasya tathābhāva eva /
kuṇḍalamidaṃ suvarṇamiti sāmānādhikaraṇyapratyaye ca vyaktaṃ bhedābhedau cakāstaḥ /
tathā hi-ātyantike 'bhede 'nyatarasya dviravabhāsaprasaṅgaḥ /
bhede cātyantike na sāmānādhikaraṇyaṃ gavāśvavat /
ādhārādheyabhāve ekāśrayatve vā na sāmānādhikaraṇyam,na hi bhavati kuṇḍaṃ badaramiti /
nāpyekāsanasthayoścaitramaitrayoścaitro maitra iti /
so 'yamabādhito 'saṃdigdhaḥ sarvajanīnaḥ sāmānādhikaraṇyapratyaya eva kāryakāraṇayorbhedābhedau vyavasthāpayati /
tathā ca kāryāṇāṃ kāraṇātmatvāt, kāraṇasya ca sadrūpasya sarvatrānugamāt, sadrūpeṇābhedaḥ kāryasya jagataḥ,bhedaḥ kāryarūpeṇa goghaṭādineti /
yathāhuḥ-'kāryarūpeṇa nānātvamabhedaḥ kāraṇātmanā /
hemātmanā yathābhedaḥ kuṇḍalādyātmanā bhidā //
'iti /
atrocyate-kaḥ punarayaṃ bhedo nāma, yaḥ sahābhedenaikatra bhavet /
parasparābhāva iti cet, kimayaṃ kāryakāraṇayoḥ kaṭakahāṭakayorasti na vā /
na cet, ekatvamevāsti, na ca bhedaḥ /
asti cet bheda eva, nābhedaḥ /
na ca bhāvābhāvayoravirodhaḥ, sahāvasthānāsaṃbhavāt /
saṃbhave vā kaṭakavardhamānakayorapi tattvenābhedaprasaṅgaḥ, bhedasyābhedāvirodhāt /
api ca kaṭakasya hāṭakādabhede yathā hāṭakātmanā kaṭakamukuṭakuṇḍalādayo na bhidyante evaṃ kaṭakātmanāpi na bhidyeran, kaṭakasya hāṭakādabhedāt /
tathā ca hāṭakameva vastusanna kaṭakādayaḥ, bhedasyāpratibhāsanāt /
atha hāṭakatvenaivābhedo na kaṭakatvena,tena tu bheda eva kuṇḍalādeḥ /
yadi hāṭakādabhinnaḥ kaṭakaḥ kathamayaṃ kuṇḍalādiṣu nānuvartate /
nānuvartate cet kathaṃ hāṭakādabhinnaḥ kaṭakaḥ /
ye hi yasminnanuvartamāne vyāvartante te tato bhinnā eva, yathā sūtrātkusumabhedāḥ /
nānuvartante cānuvartamāne 'pi hāṭakatve kuṇḍalādayaḥ,tasmātte 'pi hāṭakādbhinnā eveti /
sattānuvṛttyā ca sarvavastvanugame 'idamiha nedam, idamevaṃ nedam'iti vibhāgo na syāt /
kasyacit kvacit kadācit kathañcidvivekahetorabhāvāt /
api ca dūrātkanakamityavagate na tasya kuṇḍalādayo viśeṣā jijñāsyeran, kanakādabhedātteṣām, tasya ca jñātatvāt /
atha bhedo 'pyasti kanakāt kuṇḍalādīnāmiti kanakāvagame 'pyajñātāste /
nanvabhedo 'pyastīti kiṃ na jñātāḥ /
pratyuta jñānameva teṣāṃ yuktam,kāraṇābhāve hi kāryabhāva autsargikaḥ,sa ca kāraṇasattayā apodyate /
asti cābhede kāraṇasatteti kanake jñāte jñātā eva kuṇḍalādaya iti tajjijñāsājñānāni cānarthakāni syuḥ /
tena yasmin gṛhyamāṇe yanna gṛhyate tattato bhidyate /
yathā karabhe gṛhyamāṇe 'gṛhyamāṇe rāsabhaḥ karabhāt /
gṛhyamāṇe ca dūrato hemni na gṛhyante tasya bhedāḥ kuṇḍalādayaḥ,tasmātte hemno bhidyante /
kathaṃ tarhi hema kuṇḍalamiti sāmānādhikaraṇyam iti cet, na hyādhārādheyabhāve samānāśrayatve vā sāmānādhikaraṇyamityuktam /
athānuvṛttivyāvṛttivyavasthā ca hemni jñāte kuṇḍalādijijñāsā ca katham /
na khalvabhede aikāntike 'naikāntike caitadubhayamupapadyate ityuktam /
tasmādbhedābhedayoranyatarasminnavaheye 'bhedo pādānaiva bhedakalpanā, na bhedopādānābhedakalpaneti yuktam /
bhidyamānatantratvādbhedasya, bhidyamānānāṃ ca pratyekamekatvāt, ekābhāve cānāśrayasya bhedasyāyogāt, ekasya ca bhedānadhīnatvāt, nāyamayaṃ iti ca bhedagrahasya pratiyogigrahasāpekṣatvāt, ekatvagrahasya cānyānapekṣatvāt, abhedopādānaivānirvacanīyabhedakalpaneti sāṃpratam /
tathā ca śrutiḥ-'mṛttiketyeva satyam'iti /
tasmāt kūṭasthanityataiva pāramārthikī na pariṇāminityateti siddham /
vyomavat iti ca dṛṣṭāntaḥ parasiddhaḥ, asmanmate tasyāpi kāryatvenānityatvāt /
atra cakūṭasthanityamiti nirvartyakarmatāmapākaroti /
sarvavyāpi iti prāpyakarmatām /
sarvavikriyārahitam iti vikāryakarmatām /
niravayavam iti saṃskāryakarmatām /
vrīhīṇāṃ khalu prokṣaṇena saṃskārākhyoṃ'śo yathā janyate, naivaṃ brahmaṇi kaścidaṃśaḥ kriyādheyo 'sti, anavayavatvāt /
anaṃśatvādityarthaḥ /
puruṣārthatāmāha-nityatṛptamiti /
tṛptyā duḥkharahitaṃ sukhamupalakṣayati /
kṣudduḥkhanivṛttisahitaṃ hi sukhaṃ tṛptiḥ /
sukhaṃ cāpratīyamānaṃ na puruṣārthaṃ ityata āha-svayañjyotiriti /
tadevaṃ svamatena mokṣākhyaṃ phalaṃ nityaṃ śrutyādibhirupapādya kriyāniṣpādyasya tu mokṣasyānityatvaṃ prasañjayati-tadyadīti /
na cāgamabādhaḥ, āgamasyoktena prakāreṇopapatteḥ /
api ca jñānajanyāpūrvajanito mokṣo naiyogika ityasyārthasya santi bhūyasyaḥ śrutayo nivārikā ityāha-api ca brahma vedeti /
avidyādvayapratibandhāpanayamātreṇa ca vidyāyā mokṣasādhanatvam na svato 'pūrvotpādena cetyatrāpi śrutīrudāharati-tvaṃ hi naḥ piteti /
na kevalamasminnarthe śrutyādayaḥ, api tvakṣapādācāryasūtramapi nyāyamūlamastītyāha-tathā cācāryapraṇītamiti /
ācāryaścoktalakṣaṇaḥ purāṇe-'ācinoti ca śāstrārthamācāre sthāpayatyapi /
svayamācarate yasmādācāryastena cocyate //
'iti /
tena hi praṇītaṃ sūtram-'duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ'iti /
pāṭhāpekṣayā kāraṇamuttaram, kāryaṃ ca pūrvam,kāraṇāpāye kāryāpāyaḥ, kaphāpāye iva kaphodbhavasya jvarasyāpāyaḥ /
janmāpāye duḥkhāpāyaḥ,

pravṛttyapāye janmāpāyaḥ,doṣāpāye pravṛttyapāyaḥ,mithyājñānāpāye doṣāpāyaḥ /
mithyājñānaṃ cāvidyā rāgādyupajananakrameṇa dṛṣṭenaiva saṃsārasya paramaṃ nidānam /
sā ca tattvajñānena brahmātmaikatvavijñānenaivāvagatiparyantena virodhinā nivartyate /
tato 'vidyānivṛttyā brahmarūpāvirbhāvo mokṣaḥ /
na tu vidyākāryastajjanitāpūrvakāryo veti sūtrārthaḥ /
tattvajñānānmithyājñānāpāya ityetāvanmātreṇa sūtropanyāsaḥ,na tvakṣapādasaṃmataṃ tattvajñānamiha saṃmatam /
tadanenācāryāntarasaṃvādenāyamartho dṛḍhīkṛtaḥ /
syādetat /
naikatvavijñānaṃ yathāvasthitavastuviṣayam, yena mithyājñānaṃ bhedāvabhāsaṃ nivartayanna vidhiviṣayo bhavet /
api tu

----------------------
FN: 1-āropyapradhānā saṃpat /
----------------------

saṃpadādirūpam /
tathā ca vidheḥ prāgaprāptaṃ puruṣecchayā kartavyaṃ sat vidhigocaro bhaviṣyati /
yathā vṛttyantaratvena manaso viśvedevasāmyādviśvāndevānmanasi saṃpādya mana ālambanamavidyamānasamaṃ kṛtvā prādhānyena saṃpādyānāṃ viśveṣāmeva devānāmanucintanam, tena cānantalokaprāptiḥ /
evaṃ cidrūpasāmyājjīvasya brahmarūpatāṃ saṃpādya jīvamālambanamavidyamānasamaṃ kṛtvā prādhānyena brahmānucintanam, tena cāmṛtatvaphalaprāptiḥ /
adhyāse tvālambanasyaiva prādhānyenāropitatadbhāvasyānucintanam,yathā 'mano brahmetyupāsīta', 'ādityo brahmetyādeśaḥ' /
evaṃ jīvamabrahma 'brahmetyupāsīta'iti /
kriyāviśeṣayogādvā, yathā 'vāyurvāva saṃvargaḥ', 'prāṇo vāva saṃvargaḥ'iti /
bāhyānkhalu vāyudevatā vahnyādīn saṃvṛṅkte /
mahāpralayasamaye hi vāyurvahnyādīnsaṃvṛjya saṃhṛtyātmani sthāpayati /
yathāha draviḍācāryaḥ-'saṃharaṇādvā saṃvaraṇādvā svātmībhāvādvāyuḥ saṃvargaḥ'iti /
adhyātmaṃ ca prāṇaḥ saṃvarga iti /
sa hi sarvāṇi vāgādīni saṃvṛṅkte /
prāyaṇakāle hi sa eva sarvāṇīndriyāṇi saṃgṛhyotkrāmatīti /
seyaṃ saṃvargadṛṣṭirvāyau prāṇe ca daśāśāgataṃ jagaddarśayati yathā, evaṃ jīvātmani bṛṃhaṇakriyayā brahmadṛṣṭismṛtatvāya phalāya kalpata iti /
tadeteṣu triṣvapi pakṣeṣvātmadarśanopāsanādayaḥ pradhānakarmāṇyapūrvaviṣayatvāt,

----------------------
FN: 2-stutaśastravaditi / 'ājyaiḥ stuvate praugaṃ śaṃsati iti stutaśastre samāmnāte, pragītamantrasādhyaṃ devatāguṇasaṃbandhābhidhānaṃ stotram / apragītamantrasādhyaṃ śastram / te mantrairevārthaḥ smartavyaḥ'iti niyamāddevatāprakāśanasaṃskārārthatvena guṇakarmaṇi vā apūrvārthatvena pradhānakarmaṇi veti saṃdehe kratūpayogidevatāsmaraṇasya dṛṣṭatvādguṇakarmatve prāpte siddhāntaḥ-guṇābhidhānena svarūpaprakāśanarūpastutiriha vihitā śrūyate 'stuvate' 'śaṃsati'iti / abhidhānavivakṣāyāṃ stuterasaṃbhavāt, stautiśaṃsatī apūrvotpattiṃ prati stotraśastre vidadhyātāmiti / evamihātmopāsanadarśane pradhānakarmetyaśayaḥ /
----------------------

stutaśastravat /
ātmā tu dravyaṃ karmaṇi guṇa iti saṃskāro vātmano darśanaṃ vidhīyate /
yathā darśapūrṇamāsaprakaraṇe 'patnyavekṣitamājyaṃ bhavati'iti samāmnātam, prakaraṇinā ca gṛhītamupāṃśuyāgāṅgabhūtājyadravyasaṃskāratayāvekṣaṇaṃ guṇakarma vidhīyate, evaṃ kartṛtvena kratvaṅgabhūte ātmani 'ātmā vā are draṣṭavyaḥ'iti darśanaṃ guṇakarma vidhīyate /

----------------------
FN: 3-(jai. 2 / 1 / 8) tasyārthaḥ-yairavaghātādirdravyaṃ cikīrṣyate saṃskartumiṣyate guṇastatra pratīyeta /
dravye guṇabhūtaṃ karma pratīyetetyarthaḥ /
----------------------

'yaistu dravyaṃ cikīrṣyate guṇastatra pratīyeta'iti nyāyādata āha-na cedaṃ brahmātmaikatvavijñānamiti /
kutaḥ, saṃpadādirūpe hi brahmātmaikatvavijñāna iti /

----------------------
FN: 1-ātmopāstyādeḥ saṃskārakarmatvaṃ prakaraṇādvā vākyādvā bhavet / nādya ityāha-darśeti /
----------------------

darśapūrṇamāsaprakaraṇe hi samāmnātamājyāvekṣaṇaṃ tadaṅgabhūtājyasaṃskāra iti yujyate /

----------------------
FN: 2-dvitīyaṃ pratyāha-naceti /
----------------------

naca 'ātmā vā are draṣṭavyaḥ'ityādi kasyacitprakaraṇe samāmnātam /
na cānārabhyādhītamapi /
'yasya pūrṇamayī juhūrbhavati'ityavyabhicaritakratusaṃbandhajuhūdvāreṇa juhūpadaṃ kratuṃ smārayadvākyena yathā parṇatāyāḥ kratuśeṣabhāvamāpādayati, evamātmā nāvyabhicāritakratusaṃbandhaḥ, yena taddarśanaṃ kratvaṅgaṃ sadātmānaṃ kratvarthaṃ saṃskuryāt /
tena yadyayaṃ vidhistathāpi

----------------------
FN: 1-'tasmātsuvarṇaṃ hiraṇyaṃ bhāryaṃ durvaṇo 'sya bhātṛvyo bhavati'ityanārabhyādhīyate / tatra kiṃ śobhanahiraṇyadhāraṇaṃ kratvaṅgamuta puruṣadharma iti saṃdehe durvarṇakāma ityaśravaṇāt svatantraphalakalpane gauravāt, kratvaṅgamiti prāpte aprakaraṇapaṭhitasya prākaraṇikadharmādviśeṣāt, taddhāraṇasya loke 'pi vidyamānatvena parṇamayītāvatkratvavyabhicārābhāvāt, hiraṇyasādhanakaṃ dhāraṇaṃ vākyaśeṣagataphalāya vidhīyata iti puruṣadharmaḥ, evamihāpi ātmadarśanenāmṛtatvaṃ bhāvayediti vidhānātpradhānakarmataiveti /
----------------------

'suvarṇaṃ bhāryam'itivat viniyogabhaṅgena pradhānakarmaivāpūrvaviṣayatvānna guṇakarmeti sthavīyastayaitaddūṣaṇamanabhidhāya sarvapakṣasādhāraṇaṃ dūṣaṇamuktam /
tadatirohitārthatayā na vyākhyātam /
kiṃ ca jñānakriyāviṣayatvavidhānamasya bahuśrutiviruddhamityāha-na ca vidikriyeti /
śaṅkate-aviṣayatva iti /
tataśca śāntikarmaṇi vetālodaya iti bhāvaḥ /

nirākaroti-na /
kutaḥ

avidyākalpitabhedanivṛttiparatvāditi /
sarvameva hi vākyaṃ nedantayā vastubhedaṃ bodhayitumarhati /
na hīkṣukṣīraguḍādīnāṃ madhurarasabhedaḥ śakya ākhyātum /
evamanyatrāpi sarvatra draṣṭavyam /
tena pramāṇāntarasiddhe laukike evārthe yadā gatiridṛśī śabdasya, tadā kaiva kathā pratyagātmanyalaukike /
adūra

----------------------
FN: 1-lakṣaṇayetyarthaḥ /
----------------------

viprakarṣeṇa tu kathañcitpratipādanamihāpi samānam /
tvaṃpadārtho hi pramātā pramāṇādhīnayā pramityā prameyaṃ ghaṭādi vyāpnotītyavidyāvilasitam /
tadasyā viṣayībhūtodāsīnatatpadārthapratyagātmasāmānādhikaraṇyena pramātṛtvābhāvāt tannivṛttau pramāṇādayastisro vidhā nivartante /
na hi pakturavastutve pākyapākapacanāni vastusanti bhavitumarhantīti /
tathā hi-'vigalitaparāgvṛttyarthatvaṃ tvaṃpadasya tadastadā tvamiti hi padenaikārthatve tvamityapi yatpadam /
tadapi ca tadā gatvaikārthyaṃ viśuddhacidātmatāṃ tyajati sakalānkartṛtvādīnpadārthamalānnijān //
'ityāntaraślokaḥ /
atraivārthe śrutīrudāharati-tathā ca śāstram-yasyāmatamiti /
prakṛtamupasaṃharati-ato 'vidyākalpiteti /
parapakṣe mokṣasyānityatāmāpādayati-yasya tviti /
kāryamapūrvaṃ yāgādivyāpārajanyamtadapekṣate mokṣaḥ svotpattāviti /
tayoḥ pakṣayoriti /
nirvartyavikāryayoḥ kṣaṇikaṃ jñānamātmeti bauddhāḥ /
tathā ca viśuddhavijñānotpādo mokṣa iti nirvartyo mokṣaḥ /
anyeṣāṃ tu saṃskārarūpāvasthāmapahāya yā kaivalyāvasthāvāptirātmanaḥ sa mokṣa iti vikāryo mokṣaḥ /
yathā payasaḥ pūrvāvasthāpahānenāvasthāntaraprāptirvikāro dadhīti /
tadetayoḥ pakṣayoranityatā mokṣasya, kāryatvāt, dadhighaṭādivat /
'atha yadataḥ paro divo jyotirdīpyate'iti śruterbrahmaṇo vikṛtāvikṛtadeśabhedāvagamādavikṛtadeśabrahmaprāptirūpāsanādividhikāryā bhaviṣyati /
tathā ca prāpyakarmatā brahmaṇa ityata āha-na cāpyatvenāpīti /
anyadanyena vikṛtadeśaparihāṇyāvikṛtadeśaṃ prāpyate /
tadyathopavelaṃ jaladhiratibahalacapalakallolamālāparasparāsphālanasamullasatphenapuñjastabakatayā vikṛtaḥ, madhye tu praśāntasakalakallolopasargaḥ svacchaḥ sthiratayāvikṛtastasya madhyamavikṛtaṃ pautikaḥ potena prāpnoti /
jīvastu brahmaiveti kiṃ kena prāpyatām /
bhedāśrayātvātprāpterityarthaḥ /
atha jīvo brahmaṇo bhinnastathāpi na tena brahmāpyate, brahmaṇo vibhutvena nityaprāptatvādityāha-svarūpavyatiriktatve 'pīti /
saṃskārakarmatāmapākaroti-nāpi saṃskārya iti /
dvayī hi saṃskāryatā, guṇādhānena vā, yathā bījapūrakusumasya lākṣārasāvasekaḥ,tena hi tatkusumaṃ saṃskṛtaṃ lākṣārasasavarṇaṃ phalaṃ prasūte /
doṣāpanayena vāyathā malinamādarśatalaṃ nighṛṣṭamiṣṭakācūrṇenodbhāsitabhāsvaratvaṃ saṃskṛtaṃ bhavati /
tatra na tāvadbrahmaṇi guṇādhānaṃ saṃbhavati /
guṇo hi brahmaṇaḥ svabhāvo vā bhinno vā /
svabhāvaścet kathamādheyaḥ, tasya nityavāt /
bhinnatve tu kāryatvena mokṣasyānityatvaprasaṅgaḥ /
na ca bhede dharmadharmibhāvaḥ, gavāśvavat /
bhedābhedaśca vyudastaḥ, virodhāt /
tadanenābhisaṃdhinoktam-anādheyātiśayabrahmasvarūpatvānmokṣasya /
dvitīyaṃ pakṣaṃ pratikṣipati-nāpi doṣāpanayaneneti /
aśuddhiḥ satī darpaṇe nivartate,na tu brahmaṇi asatī nivartanīyā /
nityanivṛttatvādityarthaḥ /
śaṅkate-svātmadharma eveti /
brahmasvabhāva eva mokṣo 'nādyavidyāmalāvṛta upāsanādikriyayātmani saṃskriyamāṇe 'bhivyajyate, na tu kriyate /
etaduktaṃ bhavati nityaśuddhatvamātmano 'siddham, saṃsārāvasthāyāmavidyāmalinatvāditi /
śaṅkāṃ nirākaroti-na /
kutaḥ,

kriyāśrayatvānupapatteḥ /
nāvidyā brahmāśrayā, kiṃ tu jīve,sā tvanirvacanīyetyuktam,tena nityaśuddhameva brahma /
abhyupetya tvaśuddhiṃ kriyāsaṃskāryatvaṃ dūṣyate /
kriyā hi brahmasamavetā vā brahma saṃskuryāt, yathā nigharṣaṇamiṣṭakācūrṇasaṃyogavibhāgapracayo nirantara ādarśatalasamavetaḥ /
anyasamavetā vā /
na tāvadbrahmadharmaḥ kriyā, tasyāḥ svāśrayavikārahetutvena brahmaṇo nityatvavyāghātāt /

----------------------
FN: 1-yadyapi caitrasamavetā bhāvanā darpaṇasyopakaroti tathāpi saṃyogavibhāgākhyadhātvarthadvārā / tau ca nātmanītyarthaḥ /
----------------------

anyāśrayā tu kathamanyasyopakaroti, atiprasaṅgāt /
na hi darpaṇe nighṛṣyamāṇe maṇirviśuddho dṛṣṭaḥ /
taccāniṣṭamiti /
tadā bādhanaṃ

----------------------
FN: 2-avyavahitatvāt / anityatvamātmanaḥ prasajyetetyuktamanityatvaṃ tu vyavahitamiti bhāvaḥ /
----------------------

parāmṛśati /
atra vyabhicāraṃ codayati-nanu dehāśrayayeti /
pariharati-na /
dehasaṃhatasyeti /

anādyanirvācyāvidyopadhānameva brahmaṇo jīva iti ca kṣetrajña iti cācakṣate /
sa ca sthūlasūkṣmaśarīrendriyādisaṃhatastatsaṃghātamadhyapatitastadabhedenāhamitipratyayaviṣayībhūtaḥ,ataḥ śarīrādisaṃskāraḥ śarīrādidharmo 'pyātmano bhavati, tadabhedādhyavasāyāt /
yathā aṅgarāgadharmaḥ sugandhitā kāminīnāṃ vyapadiśyate /
tenātrāpi yadāśritā kriyā sāṃvyavahārikapramāṇaviṣayīkṛtā tasyaiva saṃskāro nānyasyeti na vyabhicāraḥ /
tattvatastu na kriyā na saṃskāra iti /
sanidarśanaṃ tu śeṣamadhyāsabhāṣye eva kṛtavyākhyānamiti neha vyākhyātam /
tayoranyaḥ pippalamiti /
anyo jīvātmā /
pippalaṃ karmaphalam /
anaśnannanya iti /
paramātmā /
saṃhatasyaiva bhoktṛtvamāha mantravarṇaḥ-ātmendriyeti /
anupahitaśuddhasvabhāvabrahmapradarśanaparau mantrau paṭhati-eko deva iti /
śukraṃ dīptimat /
avraṇaṃ duḥkharahitam /
asrāviraṃ avigalitam /
avināśīti yāvat /
upasaṃharati-tasmāditi /
nanu mā bhūnnirvartyādikarmatācatuṣṭayī /
pañcamī tu kācit vidhā bhaviṣyati, yayā mokṣasya karmatā ghaṭiṣyata ityata āha-ato 'nyaditi /
ebhyaḥ prakārebhyo na prakārāntaramanyadasti, yato mokṣasya kriyānupraveśo bhaviṣyati /
etaduktaṃ bhavati-catasṛṇāṃ vidhānāṃ madhye 'nyatamatayā kriyāphalatvaṃ vyāptam,sā ca mokṣādvyāvartamānā vyāpakānupalabdhyā mokṣasya kriyāphalatvaṃ vyāvartayatīti /
tatkiṃ mokṣe kriyaiva nāsti,tathā ca tadarthāni śāstrāṇi tadarthāśca pravṛttayo 'narthakānītyata upasaṃhāravyājenāha-tasmājjñānamekamiti /
atha jñānaṃ kriyā mānasī kasmānna vidhigocaraḥ,kasmācca tasyāḥ phalaṃ nirvartyādiṣvanyatamaṃ na mokṣa iti codayati-nanu jñānamiti /
pariharati-na /
kutaḥ vailakṣaṇyāt /
ayamarthaḥ-satyam, jñānaṃ mānasī kriyā,tviyaṃ brahmaṇi phalaṃ janayitumarhati, tasya svayaṃprakāśatayā vidikriyākarmabhāvānupapatterityuktam /
tadetasminvailakṣaṇye sthite eva vailakṣaṇyāntaramāha-kriyā hi nāma seti /
yatra viṣaye vastusvarūpanirapekṣaiva codyate /
yathā devatāsaṃpradānakahavirgrahaṇe devatāvastusvarūpānapekṣā devatādhyānakriyā /
yathā vā yoṣiti agnivastvanapekṣāgnibuddhiḥ-yā sā kriyā hi nāmeti yojanā /
na hi 'yasyai devatāyai havirgṛhītaṃ syāttāṃ dhyāyedvaṣaṭkariṣyan'ityasmādvidheḥ prāgdevatādhyānaṃ prāptam, prāptaṃ tvadhītavedāntasya viditapadatadarthasaṃbandhasyādhigataśabdanyāyatattvasya 'sadeva somyedam'ityādeḥ 'tattvamasi'ityantātsaṃdarbhāt brahmātmabhāvajñānam, śabdapramāṇasāmarthyāt, indriyārthasaṃnikarṣasāmarthyādiva praṇihitamanasaḥ sphītālokamadhyavartikumbhānubhavaḥ /
na hyasau svasāmagrībalalabdhajanmā san manujecchayānyathākartumakartuṃ vā śakyaḥ, devatādhyānavat, yenārthavānatra vidhiḥ syāt /
na copāsanā vānubhavaparyantatā vāsya vidhergocaraḥ, tayoranvayavyatirekāvadhṛtasāmarthyayoḥ sākṣātkāre vā anādyavidyāpanaye vā vidhimantareṇa prāptatvena puruṣecchayānyathākartumakartuṃ vā aśakyatvāt /
tasmādbrahmajñānaṃ mānasī kriyāpi na vidhigocaraḥ /
puruṣacittavyāpārādhīnāyāstu kriyāyā vastusvarūpanirapekṣatā kvacidavirodhinī, yathā devatādhyānakriyāyāḥ /
na hyatra vastusvarūpeṇa kaścidvirodhaḥ /
kvacidvastusvarūpavirodhinī, yathā yoṣitpuruṣayoragnibuddhirityetāvatā bhedena nidarśanāmithunadvayopanyāsaḥ /
kriyaivityevakāreṇa vastutantratvamapākaroti /
nanu 'ātmetyevopāsīta'ityādayo vidhayaḥ śrūyante /
na ca pramattagītāḥ,tulyaṃ hi

----------------------
FN: 1-gurumukhādadhyayanādi samānamityarthaḥ /
----------------------

sāṃpradāyikam,tasmādvidheyenātra bhavitavyamityata āha-tadviṣayā liṅgādaya iti /
satyaṃ śrūyante liṅgādayaḥ,na tvamī vidhiviṣayāḥ, tadviṣayatve 'prāmāṇyaprasaṅgāt /
heyopādeyaviṣayo hi vidhiḥ /
sa eva ca heya upādeyo vā, yaṃ puruṣaḥ kartumakartumanyathā vā kartuṃ śaknoti /
tatraiva ca samarthaḥ kartādhikṛto niyojyo bhavati /
na caivaṃbhūtānyātma

----------------------
FN: 2-śravaṇaṃ nāma brahmātmani 'tattvamasi'ityādivākyakadambasya tātparyanirṇayānukūlo vyāpāraḥ tarkarūpaḥ / tatrāsati viṣayāvagame kathaṃ tatkartavyatābodhaḥ, avagame ca kartumakartumanyathākartumaśakyatvam / evaṃ mananāderapi boddhavyamiti /
----------------------

śravaṇamananopāsanadarśanānīti viṣayatadanuṣṭhātrorvidhivyāpakayorabhāvādvidherabhāva iti prayuktā api liṅādayaḥ pravartanāyāmasamarthā upala iva kṣurataikṣṇyaṃ kuṇṭhamapramāṇībhavantīti /
aniyojyaviṣayatvāditi /
samartho hi kartādhikārī niyojyaḥ /
asāmarthye tu na kartṛtāyato nādhikṛto 'to na niyojya ityarthaḥ /
yadi virodhābhānna vidhivacanāni, kimarthāni tarhi vacanānyetāni vidhicchāyānīti pṛcchati-kimarthānīti /
na cānarthakāni yuktāni, svādhyāyādhyayanavidhyadhīnagrahaṇatvānupapatteriti bhāvaḥ /
uttaram-svābhāviketi /
anyataḥ prāptā eva hi śravaṇādayo vidhisarūpairvākyairanūdyante /
na cānuvādo 'pyaprayojanaḥ, pravṛttiviśeṣakaratvāt /
tathāhi-tattadiṣṭāniṣṭaviṣayepsājihāsāpahṛtahṛdayatayā bahirmukho na pratyagātmani samādhātumarhati /
ātmaśravaṇādividhisarūpaistu vacanairmanaso viṣayasrotaḥ khilīkṛtya pratyagātmasrota udghāṭyata iti pravṛttiviśeṣakaratā anuvādānāmastīti saprayojanatayā svādhyāyavidhyadhīnagrahaṇatvamupapadyata iti /
yacca coditamātmajñānamanuṣṭhānānaṅgatvādapuruṣārthamiti tadayuktam /
svato 'sya puruṣārthatve siddhe yadanuṣṭhānānaṅgatvaṃ tadbhūṣaṇaṃ na dūṣaṇamityāha-yadapīti /
anusaṃjvaret śarīraṃ paritapyamānamanutapyeta /
sugamamanyat /
prakṛtamupasaṃharati-tasmānna pratipattīti /

----------------------
FN: 1-siddhe vastuni vedāntaprāmāṇyasiddhyartham / 'ajñātasaṃgatitvena'ityādi dūṣayitumityarthaḥ /
----------------------

prakṛtisiddhyarthamekadeśimataṃ dūṣayitumanubhāṣate-yadapi kecidāhuriti /
dūṣayati-tanneti /
idamatrākūtam-'kāryabodhe yathā ceṣṭā liṅgaṃ harṣādayastathā /
siddhabodher'thavattaivaṃ śāstratvaṃ hitaśāsanāt //
'yadi hi padānāṃ kāryābhidhāne tadanvitasvārthābhidhāne vā, niyamena vṛddhavyavahārātsāmarthvamabadhṛtaṃ bhavet, na bhavedaheyānupādeyabhūtabrahmātmatāparatvamupaniṣadām /
tatrāviditasāmathryatvātpadānāṃ loke, tatpūrvakatvācca vaidikārthapratīteḥ /
atha tu bhūte 'pyarthe padānāṃ loke śakyaḥ saṃgatigrahastata upaniṣadāntatparatvaṃ paurvāparyaparyālocanayāvagamyamānamapahṛtya na kāryaparatvaṃ śakyaṃ kalpayitum, śrutahānyaśrutakalpanāprasaṅgāt /
tatra tāvadevamakāryer'the na saṃgatigrahaḥ, yadi tatparaḥ prayogo na loke dṛśyeta, tatpratyayo vā vyutpannasyonnetuṃ na śakyete /
na tāvattatparaḥ prayogo na dṛśyate loke /
kutūhalabhayādinivṛttyarthānāmakāryaparāṇāṃ padasaṃdarbhāṇāṃ prayogasya loke bahulamupalabdheḥ /
tadyathākhaṇḍalādilokapālacakravālādhivasatiḥ, siddhavidyādharagandharvāpsaraḥparivāro brahmalokāvatīrṇamandākinīpayaḥpravāhapātadhautakaladhautamayaśilātalo nandanādipramadāvanavihārimaṇimayaśakuntakamanīyaninadamanoharaḥ parvatarājaḥ sumeruriti /
naiṣa bhujaṅgo rajjuriyamityādiḥ /
nāpi bhūtārthabuddhirvyutpannapuruṣavartinī na śakyā samunnetum, harṣāderunnayanahotoḥ saṃbhavāt /
tathā hyaviditārthadeśajanabhāṣārtho draviḍo nagaragamanodyato rājamārgābhyarṇaṃ devadattamandiramadhyāsīnaḥ pratipannajanakānandanibandhanaputrajanmā vārttāhāreṇa saha nagarasthadevadattābhyāśamāgataḥ paṭavāsopāyanārpaṇapuraḥsaraṃ diṣṭyā vardhase devadatta putraste jātaiti vārttāhāravyāhāraśravaṇasamanantaramupajātaromāñcakañcukaṃ vikasitanayanotpalamatismeramukhamahotpalamavalokya devadattamutpannapramodamanumimīte,pramodasya ca prāgabhūtasya tadvyāhāraśravaṇasamanantaraṃ prabhavatastaddhetutām /
na cāyamapratipādayan harṣahetumarthaṃ harṣāya kalpata ityanena harṣaheturartha ukta iti pratipadyate /
harṣahetvantarasya cāpratīteḥ putrajanmanaśca taddhetoravagamāttadeva vārttāhāreṇābhyadhāyīti niścinoti /
evaṃ bhayaśokādayo 'pyudāhāryāḥ /
tathā ca prayojanavattayā bhūtārthābhidhānasya prekṣāvatprayogo 'pyupapannaḥ /
evaṃ ca brahmasvarūpajñānasya paramapuruṣārthahetubhāvādanupadiśatāmapi puruṣapravṛttinivṛttī vedāntānāṃ puruṣahitānuśāsanācchāstratvaṃ siddhaṃ bhavati /
tatsiddhametat, vivādādhyāsitāni vacanāni bhūtārthaviṣayāṇi, bhūtārthaviṣayapramājanakatvāt /
yadyadviṣayapramājanakaṃ tattadviṣayaṃ, yathā rūpādiviṣayaṃ cakṣurādi,tathā caitāni,tasmāttatheti /
tasmātsuṣṭhūktam-tanna, aupaniṣadasya puruṣasyānanyaśeṣatvāditi /
upanipūrvātsaderviśaraṇārthātkvipyupaniṣatpadaṃ vyutpāditam, upanīya advayaṃ brahma savāsanāmavidyāṃ hinastīti brahmavidyāmāha /
taddhetutvādvedāntā apyupaniṣadaḥ,tato viditaḥ aupaniṣadaḥ puruṣaḥ /
etadeva vibhajate-yo 'sāvupaniṣatsveveti /
ahaṃpratyayaviṣayādbhinatti-asaṃsārīti /
ata eva kriyārahitatvāccaturvidhadravyavilakṣaṇaḥ ataśca caturvidhadravyavilakṣaṇopeto 'yamananyaśeṣaḥ, anyaśeṣaṃ hi bhūtaṃ dravyaṃ cikīrṣitaṃ sadutpattyādyāpyaṃ saṃbhavati /
yathā 'yūpaṃ takṣati'ityādi /
yatpunaranyaśeṣaṃ bhūtabhāvyupayogarahitam, yathā 'suvarṇaṃ bhāryam', 'saktūn juhoti'ityādi, na tasyotpattyādyāpyatā /
kasmātpunarasyānanyaśeṣatetyata āha-yataḥsvaprakaraṇasthaḥ /
upaniṣadāmanārabhyādhītānāṃ paurvāparyaparyālocanayā puruṣapratipādanaparatvena puruṣasyaiva prādhānyenedaṃ prakaraṇam /
na ca juhvādivadavyabhicaritakratusaṃbandhaḥ puruṣa ityupapāditam /
ataḥ svaprakaraṇasthaḥ so 'yaṃ tathāvidha upaniṣadbhyaḥ pratīyamāno na nāstīti śakyo vaktumityarthaḥ /
syādetat /
mānāntarogocaratvenāgṛhītasaṃgatitayā apadārthasya brahmaṇo vākyārthatvānupapatteḥ kathamupaniṣadarthatetyata āha-sa eṣa neti netyātmetyātmaśabdāt /
yadyapi gavādivanmānāntaragocaratvamātmano nāsti, tathāpi prakāśātmana eva satastattadupādhiparihāṇyā śakyaṃ vākyārthatvena nirūpaṇam, hāṭakasyeva kaṭakakuṇḍalādiparihāṇyā /
nahi prakāśaḥ svasaṃvedano na bhāsate,nāpi tadavacchedakaḥ kāryakaraṇasaṃghātaḥ /
tena 'sa eṣa neti netyātmā'iti tattadavacchedaparihāṇyā bṛhattvādāpanācca svayaṃprakāśaḥ śakyo vākyāt brahmeti cātmeti ca nirūpayitumityarthaḥ /
athopādhinirāsavadupahitamapyātmarūpaṃ kasmānna nirasyata ityata āha-ātmanaśca pratyākhyātumaśakyatvāt /
prakāśo hi sarvasyātmā tadadhiṣṭhānatvācca prapañcavibhramasya /
na cādhiṣṭhānābhāve vibhramo bhavitumarhati /
na hi jātu rajjvabhāve rajjvāṃ bhujaṅga iti vā dhāreti vā vibhramo dṛṣṭapūrvaḥ /
api cātmānaḥ prakāśasya bhāsā prapañcasya prabhā /
tathā ca śrutiḥ 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'iti /
na cātmanaḥ prakāśasya pratyākhyāne prapañcaprathā yuktā /
tasmādātmanaḥ pratyākhyānāyogādvedāntebhyaḥ pramāṇāntarāgocarasarvopādhirahitabrahmasvarūpāvagatisiddhirityarthaḥ /
upaniṣatsvevāvagata ityavadhāraṇamamṛṣyamāṇa ākṣipati-nanvātmeti /
sarvajanīnāhaṃpratyayaviṣayo hyātmā kartā bhoktā ca saṃsārī, tatraiva ca laukikaparīkṣakāṇāmātmapadaprayogāt /
ya eva laukikāḥ śabdāsta eva vaidikāsta eva ca teṣāmarthā ityaupaniṣadamapyātmapadaṃ tatraiva pravartitumarhati, nārthāntare tadviparīte ityarthaḥ /
samādhatte-na ahaṃpratyayaviṣaya aupaniṣadaḥ puruṣaḥ /
kutaḥ tatsākṣitvena /
ahaṃpratyayaviṣayo yaḥ kartā kāryakaraṇasaṃghātopahito jīvātmā-tat sākṣitvena, paramātmano 'haṃpratyayaviṣayatvasyapratyuktatvāt /
etaduktaṃ bhavati-yadyapi 'anena jīvenātmanā'iti jīvaparamātmanoḥ pāramārthikamaikyam, tathāpi tasyopahitaṃ rūpaṃ jīvaḥ,śuddhaṃ tu rūpaṃ tasya sākṣitacca mānāntarānadhigatamupaniṣadgocara iti /
etadeva prapañcayati-na hyahaṃpratyayaviṣayeti /
vidhiśeṣatvaṃ vā netuṃ na śakyaḥ /
kutaḥ ātmatvādeva /
na hyātmā anyārtho 'nyattu sarvamātmārtham /
tathā ca śrutiḥ 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavati ātmanastu kāmāya sarvaṃ priyaṃ bhavati'iti /
api cātaḥ sarveṣāmātmatvādeva na heyo nāpyupādeyaḥ /
sarvasya hi prapañcajātasya brahmaiva tattvamātmā /
na ca svabhāvo heyaḥ, aśakyahānatvāt /
na copādeyaḥ, upāttatvāt /
tasmāddheyopādeyaviṣayau vidhiniṣedhau na tadviparītamātmatattvaṃ viṣayīkuruta iti sarvasya prapañcajātasyātmaiva tattvamiti /
etadupapādayati-sarvaṃ hi vinaśyadvikārajātaṃ puruṣāntaṃ vinaśyati /
ayamarthaḥ-puruṣo hi śrutismṛtītihāsapurāṇatadaviruddhanyāyavyavasthāpitatvātparamārthasan /
prapañcastvanādyavidyopadarśito 'paramārthasan /
yaśca paramārthāsan asau prakṛtiḥ rajjutattvamiva sarpavibhramasya vikārasya /
ata evāsyānirvācyatvenādṛḍhasvabhāvasya vināśaḥ /
puruṣastu paramārthasannāsau kāraṇasahasreṇāpyasan śakyaḥ kartum /
na hi sahasramapi śilpino ghaṭaṃ paṭayitumīśata ityuktam /
tasmādavināśipuruṣānto vikāravināśaḥ śuktirajjutattvānta iva rajatabhujaṅgavināśaḥ /
puruṣa eva hi sarvasya prapañcavikārajātasya tattvam /
na ca puruṣasyāsti vināśo yato 'nanto vināśaḥ syādityata āha-puruṣo hi vināśahetvabhāvāditi /
nahi kāraṇāni sahasramapyanyadanyathayitumīśata ityuktam /
atha mā bhūtsvarūpeṇa puruṣo heya upādeyo vā,tadīyastu kaściddharmo hāsyate, kaściccopādāsyata ityata āha-vikriyāhetvabhāvācca kūṭasthanityaḥ /
trividho 'pi dharmalakṣaṇāvasthāpariṇāmalakṣaṇo vikāro nāstītyuktam /
api cātmanaḥ paramārthasato dharmo 'pi paramārthasanniti na tasyātmavadanyathātvaṃ kāraṇaiḥ śakyaṃ kartum /
na ca dharmānyathātvādanyo vikāraḥ /
tadidamuktam-vikriyāhotvabhāvāditi /
sugamamanyat /
yatpunarekadeśinā śāstravidvacanaṃ sākṣitvenānukrāntaṃ tadanyathopapādayati-yadapi śāstratātparyavidāmanukramāṇamiti /
'dṛṣṭo hi tasyārthaḥ prayojanavadarthāvabodhanam'iti vaktavye, dharmajijñāsāyāḥ prakṛtatvāddharmasya ca karmatvāt 'karmāvabodhanam'ityuktam /
na tu siddharūpabrahmāvabodhanavyāpāraṃ vedasya vārayati /
na hi somaśarmaṇi prakṛte tadguṇābhidhānaṃ parisaṃcaṣṭe viṣṇuśarmaṇo guṇavattām /
vidhiśāstraṃ vidhīyamānakarmaviṣayam,pratiṣedhaśāstraṃ ca pratiṣidhyamānakarmaviṣayamityubhayamapi karmāvabodhanaparam /
api ca 'āmnāyasya kriyārthatvāt'iti śāstrakṛdvacanam /
tatrārthagrahaṇaṃ yadyabhidheyavāci tato bhūtārthānāṃ dravyaguṇakarmaṇāmānarthakyamanabhidheyatvaṃ prasajyeta,nahi te kriyārthā ityata āha-api cāmnāyasyeti /
yadyucyeta nahi kriyārthatvaṃ kriyābhidheyatvam, api tu kriyāprayojanatvam /
dravyaguṇaśabdānāṃ ca kriyārthatvenaiva bhūtadravyaguṇābhidhānam, na svaniṣṭhatayā /
yathāhuḥ śāstravidaḥ 'codanā hi bhūtaṃ bhavantam'ityādi /

----------------------
FN: 1-'codanā hi bhūtaṃ bhavantaṃ bhaviṣyantamityevañjātīyakaṃ śaknotyavagamayitum'iti śābarabhāṣye vidhivākyasya bhūtārthabodhakatvaṃ pratīyate tatkathaṃ dravyādeḥ kriyābodhitā, tatrāha-etaduktamiti /
----------------------

etaduktaṃ bhavati, kāryamarthamavagamayantī codanā tadarthaṃ bhūtādikamapyarthaṃ gamayatīti /
tatrāha-pravṛttinivṛttivyatirekeṇa bhūtaṃ cediti /
ayamabhisaṃdhiḥ-na tāvatkāryārthā eva svārthe padānāṃ saṃgatigraho nānyārtha ityupapāditaṃ bhūte 'pyarthe vyutpattiṃ darśayadbhiḥ /

----------------------
FN: 2-nanu kāryānvitapadārthaparatvaniyamābhāve padānāmatilāghavāyānvitaparatvamapi tyajyatāmata āha-nāpīti /
----------------------

nāpi svārthamātraparataiva padānām /
tathā sati na vākyārthapratyayaḥ syāt /
na hi pratyekaṃ svapradhānatayā guṇapradhānabhāvarahitānāmekavākyatā dṛṣṭā /
tasmātpadānāṃ svārthamabhidadhatāmeka

----------------------
FN: 3-ayamarthaḥ-ekaprayojanasiddhyupayogitvaṃ padārthānāmitaretaravaiśiṣṭyamantareṇa na ghaṭate 'tastatsiddhyai ekavākyatvāya ca lakṣaṇayānvitaparatvaṃ kalpyate tādṛkprayojanābhāve tu svārthamātrābhidheyatvaṃ padānāmiti /
----------------------

prayojanavatpadārthaparatayaikavākyatā /
tathā ca tattadarthāntaraviśiṣṭaikavākyārthapratyaya upapanno bhavati /
yathāhuḥ śāstravidaḥ-'sākṣādyadyapi kurvantipadārthapratipādanam /
varṇāstathāpi naitasminparyavasyanti niṣphale //
vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam /
pāke jvāleva kāṣṭhānāṃ padārthapratipādanam //
'iti /
tathā cārthāntarasaṃsargaparatāmātreṇa vākyārthapratyayopapattau na kāryasaṃsargaparatvaniyamaḥ padānām /
evaṃ ca sati kūṭasthanityabrahmarūpaparatve 'pyadoṣa iti /
bhavyaṃ kāryam /
nanu yadbhavyārthaṃ bhūtamupadiśyate na tadbhūtam, bhavyasaṃsargiṇā rūpeṇa tasyāpi bhavyatvādityata āha-na hi bhūtamupadiśyamānamiti /

----------------------
FN: 4-bhavyasaṃsargiṇā rūpeṇa bhūtamapi bhavyamityatra kiṃ bhavyaṃ kāryamuta kriyā / ubhābhyāmapi bhūtārthasya naikyamityāha-na tādātmyeti /
----------------------

na tādātmyalakṣaṇaḥ saṃsargaḥkiṃ tu kāryeṇa saha prayojanaprayojanilakṣaṇo 'nvayaḥ /
tadviṣayeṇa tu bhāvārthena bhūtārthānāṃ kriyākārakalakṣaṇa iti na bhūtārthānāṃ kriyārthatvamityarthaḥ /
śaṅkate-akriyātve 'pīti /
evaṃ cākriyārthakūṭasthanityabrahmopadeśānupapattiriti bhāvaḥ /
pariharati-naiṣa doṣaḥ kriyārthatve 'pīti /
na hi kriyārthaṃ bhūtamupadiśyamānamabhūtaṃ bhavati, api tu kriyānivartanayogyaṃ bhūtameva tat /
tathā ca bhūter'the 'vadhṛtaśaktayaḥ śabdāḥ kvacitsvaniṣṭha

----------------------
FN: 5-kāryānanvitabhūtaviṣayā ityarthaḥ /
----------------------

bhūtaviṣayā dṛśyamānā mṛtvā śīrtvā vā na kathañcitkriyāniṣṭhatāṃ gamayitumucitāḥ /

----------------------
FN: 6-kāryānvayo hi na śabdārthaḥ kintu upādhiḥ / tathāhi-kartavyatātadabhāvāvagamādhīne hi pravṛttinivṛttī, tadadhīnaṃ ca prayojanaṃ, tadadhīnau vivakṣāprayogau, prayogādhīne ca vākyārthapratipattī / tasmādvivakṣādivatkāryānvayasyāpi śabdārthāvagatyupāyatāvagamyate / ato virahayyāpi kāryānvayaṃ prayogabhede bhavati bhūtaṃ vastu padavācyam / tadidamuktam-nahyupahitamiti /
----------------------

nahyupahitaṃ śataśo dṛṣṭamapyanupahitaṃ kvaciddṛṣṭamadṛṣṭaṃ bhavati /
tathā ca vartamānāpadeśā astikriyopahitā akāryārthā apyaṭavīvarṇakādayo loke bahulamupalabhyante /
evaṃ kriyāniṣṭhā api saṃbandhamātraparyavasāyinaḥ,yathākasyaiva puruṣaḥiti praśne uttaraṃrājñaḥiti /
tathā prātipadikārthamātraniṣṭhāḥ,yathākīdṛśāstaravaḥiti praśne uttaraṃphalinaḥiti /
na hi pṛcchatā puruṣasya vā tarūṇāṃ vāstitvanāstitve pratipitsite,kiṃ tu puruṣasya svāmibhedastarūṇāṃ ca prakārabhedaḥ /
praṣṭurapekṣitaṃ cācakṣāṇaḥ svāmibhedameva prakārabhedameva ca prativyakti, na punarastitvam, tasya tenāpratipitsitatvāt /
upapāditā ca bhūte 'pyarthe vyutpattiḥ prayojanavati padānām /
codayati-yadi nāmopadiṣṭaṃ bhūtaṅkiṃ tava-upadeṣṭuḥ śroturvā prayojanaṃsyāt /
tasmādbhūtamapi prayojanavadevopadeṣṭavyaṃ nāprayojanam /
aprayojanaṃ ca brahma, tasyodāsīnasya sarvakriyārahitatvenānupakārakatvāditi bhāvaḥ /
pariharati-anavagatātmavastūpadeśaśca tathaiva-prayojanavāneva-bhavitumarhati /
apyarthaścakāraḥ /
etaduktaṃ bhavati-yadyapi brahmodāsīnam, tathāpi tadviṣayaṃ śābdajñānamavagatiparyantaṃ vidyā svavirodhinīṃ saṃsāramūlanidānamavidyāmucchindatprayojanavadityarthaḥ /
api ca ye 'pi kāryaparatvaṃ sarveṣāṃ padānāmāsthiṣata, tairapi 'brāhmaṇo na hantavyaḥ', 'na surā pātavyā'ityādīnāṃ na kāryaparatā śakyā āsthātum /
kṛtyupahitamaryādaṃ hi kāryaṃ kṛtyā vyāptaṃ tannivṛttau nivartate, śiṃśapātvamiva vṛkṣatvanivṛttau /
kṛtirhi puruṣaprayatnaḥsa ca viṣayādhīnanirūpaṇaḥ /
viṣayaścāsya sādhyasvabhāvatayā bhāvārtha eva pūrvāparībhūto 'nyotpādānukūlātmā bhavitumarhati, na dravyaguṇau /
sākṣātkṛtivyāpyo hi kṛterviṣayaḥ /
na ca dravyaguṇayoḥ siddhayorasti kṛtivyāpyatā /
ata eva śāstrakṛdvacaḥ-

----------------------
FN: 1-bhāvārthāḥ-dhātvarthoparaktabhāvanā yeṣu bhāti tādṛśā ye karmaśabdāḥ-kriyāvācakā yajatyādayastebhyaḥ kriyā-apūrvaṃ pratīyeta na dravyaguṇaśabdebhya iti tadarthaḥ / bhāvanāvācibhyo bhāvanā, bhāva ityādibhyo nāpūrvaṃ pratīyata iti karmaśabdā ityuktam / karmaśabdebhyo 'pi yāgahomaśabdebhyo nāpūrvādhigatiriti prathamadalopanyāsa ityavagantavyam /
----------------------

'bhāvārthāḥ karmaśabdāstebhyaḥ kriyā pratīyeta'iti /
dravyaguṇaśabdānāṃ naimittikāvasthāyāṃ kāryāvamarśe 'pi, bhāvasya svataḥ, dravyaguṇaśabdānāṃ tu bhāvayogātkāryāvamarśa iti

----------------------
FN: 2-niyogo hi svāvacchedakatvena sākṣātsādhyasvabhāvaṃ bhāvārthamākāṅkṣati, tallābhe kriyādvārā dravyādestadviṣayatā na yuktetyāśayaḥ /
----------------------

bhāvārthebhya evāpūrvāvagatiḥ, na dravyaguṇaśabdebhya iti /
na ca 'dadhnā juhoti',

'saṃtata

----------------------
FN: 3-sāntatyamavicchinnatvam / āghāro 'vakṣāraṇam /
----------------------

māghārayati'ityādiṣu dravyādīnāṃ kāryaviṣayatā /
tatrāpi hi homaghārabhāvārthaviṣayameva kāryam /
na caitāvatā

----------------------
FN: 4-jyotiṣṭome śrūyate-'somena yajeta'tathā 'aindravāyavaṃ gṛhṇāti'ityādi ca /
tatra saṃśayaḥ-kimaindravāyavādivākye vihitānāṃ somarasānāṃ yāgānāṃ ca yathākramaṃ soma-yāgaśabdāvanuvaditārāvuta dravyayuktasya karmaṇo vidhātārāviti /
tatraindravāyavādivākyeṣu dravyadevatākhyayāgarūpapratīteryāgānumānāditaratra rūpāpratīteḥ samudāyānuvāda iti prāpte rāddhāntitaṃ dvitīye-nānuvādatvamapratyabhijñānāt /
na hyaindravākye yāgarūpamavagamyate /
tasmātsomavākye yāgavidhiritaratra rasānāmindrādidevatābhyo grahaṇānyupakalpanāni vidhīyante /
evaṃ hi yathā somenetivākye viśiṣṭavidhirevaṃ dadhisāṃtatyavākyāni yadi dravyaguṇaviśiṣṭahomāghāravidhāyīni tarhi agnihotrādhāravākye tadvihitahomānāmāghārāṇāṃ ca samudāyāvanuvadetāṃ tathāsati tadadhikaraṇabhedo na saṃgacchediti śaṅkā /
tathāhi pūrvapakṣasūtram-'āghārāgnihotramarūpatvāt'(jai. 2 / 2 / 13) iti /
siddhāntastu-vidhī imau syātāmāghārayati-juhotiśabdābhyāmanuṣṭheyārthapratīteḥ /
tatsaṃnidhau śrutasya sāṃtatyasya dadhyādivākyasya viśiṣṭavidhitve gauravaprasaṅgena, tadvihitabhāvārthānuvādena guṇavidhānārthatvāt /
naitāvatā dadhyādivākye bhāvārthaviṣayaṃ kāryaṃ virudhyata ityabhyupagamaḥ /
----------------------

'somena yajeta'itivat, dadhisaṃtatādiviśiṣṭahomāghāravidhānāt, 'agnihotraṃ juhoti', 'āghāramāghārayati'iti tadanuvādaḥ /

======================
NOTE 1-tatra hetumāha-yadyapīti /
======================

tatra dravyaguṇayoḥ kāryaṃ prati sākṣādaviṣayatve.pi bhāvārthaṃ pratyanubandhatayā vidhīyetetyarthaḥ /
phyadyapyatrāpi bhāvārthaviṣayameva kāryaṃ, tathāpi bhāvārthānubandhatayā dravyaguṇāvaviṣayāvapi vidhīyete /


======================
NOTE 2-tatra hetumāha-bhāvārtha iti /
======================

bhāvārtho hi kārakavyāpāramātratayāviśiṣṭaḥ kārakaviśeṣeṇa dravyādinā viśeṣyata iti dravyādistadanubandhaḥ /
tathā ca bhāvārthe vidhīyamāne sa eva sānubandho vidhīyata iti dravyaguṇāvaviṣayāvapi tadanubandhatayā vihitau bhavataḥ /


======================
NOTE 3-tarhi saṃtatādivākyāni viśiṣṭavidhayaḥ syuḥ / agnihotrādivākyaṃ ca tadanuvādaḥ syāt, tatrāha-eva ceti / ayamāśayaḥ-yadyapyatra viśiṣṭo vidhiḥ pratīyate tathāpi bhāvārthadvārā dravyādikamapi viṣayīkaroti / tatra saṃkrānto yadi bhāvārthamanyato vihitaṃ na labheta tarhi gauravamapyuparīkṛtya viśiṣṭaṃ vidadhītātha labheta tata upapadākṛṣṭaśaktirdravyādiparo bhavati / bhāvārthaṃ tvanuvadati / tadihāgnihotrādivākyata eva bhāvārthalābhāddravyaparatetyunneyamiti /
======================

evaṃ ca bhāvārthapraṇālikayā dravyādisaṃkrānto vidhirgauravādbibhyatsvaviṣayasya cānyataḥ prāptatayā tadanuvādena tadanubandhībhūtadravyādiparo bhavatīti sarvatra bhāvārthaviṣaya eva vidhiḥ /


======================
NOTE 4-siddhasya na vidheyatvamityuktamatidiśati-eteneti /
======================

etena 'yadāgneyo 'ṣṭākapālo bhavati'ityatra saṃbandhaviṣayo vidhiriti parāstam /


======================
NOTE 5-saṃbandhasya bhāvanāvacchedakatvena vidheyatvaṃ śaṅkate-nanvityādinā, saṃbandha evāsya viṣaya ityantena saṃdarbeṇa /
======================

nanu na bhavatyartho vidheyaḥsiddhe bhavitari labdharūpasya bhavanaṃ pratyakartṛtvāt /
na khalu gaganaṃ bhavati /
nāpyasiddhe, asiddhasyāniyojyatvāt, gaganakusumavat /
tasmādbhavanena prayojyavyāpāreṇākṣiptaḥ prayojakasya bhāvayiturvyāpāro vidheyaḥ /
sa ca vyāpāro bhāvanā, kṛtiḥ, prayatna itinirviṣayaścāsāvaśakyapratipattirato viṣayāpekṣāyāmāgneyaśabdopasthāpito dravyadevatāsaṃbandha evāsya viṣayaḥ /


======================
NOTE 6-siddhāntī dūṣayati-nanavti. tallakṣitabhāvanāyā eva vidhānaṃ, saṃbandasya sākṣātkṛtiviṣayatvāyogādityarthaḥ /
======================

nanu vyāpāraviṣayaḥ puruṣaprayatnaḥ kathamavyāpārarūpaṃ saṃbandhaṃ gocarayet /
na hi ghaṭaṃ kurvityatrāpi sākṣānnāmārthaṃ ghaṭaṃ puruṣaprayatno gocarayatyapi tu daṇḍādi hastādinā vyāpārayati /
tasmādghaṭārthāṃ kṛtiṃ vyāpāraviṣayāmeva puruṣaḥ pratipadyate, na tu rūpato ghaṭaviṣayām /
uddeśyatayā tvasyāmasti ghaṭo na tu viṣayatayā /
viṣayatayā tu hastādivyāpāra eva /
ata

======================
NOTE 7-yataḥ yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavati ityādivākyena yāgo vidhīyate tasmāt 'ya evaṃ vidvān paurṇamāsīṃ yajate'ityanuvāde yajata iti śrutaṃ, anyathā saṃbandha eva śrūyetetyarthaḥ / tasmānna kutrāpi saṃbandhavidhānamiti siddham / idamuktaṃ vistareṇa 'prakaraṇaṃ paurṇamāsyāṃ rūpāvacanāt'(jai. 2 /2 /3) ityatra / diṅmātramiha darśitam /
======================

evāgneya ityatrāpi dravyadevatāsaṃbandhākṣipto yajireva kāryaviṣayo vidheyaḥ /
kimuktaṃ bhavati, āgneyo bhavatītiḥāgneyena yāgena bhāvayediti /
ata eva 'ya evaṃ vidvān paurṇamāsyāṃ yajate' 'ya evaṃ vidvānamāvāsyāṃ yajate'ityanuvādo bhavati 'yadāgneyaḥ'ityādivihitasya yāgaṣaṭkasya /



======================
NOTE 8-utpattyadhikāravidhyoravisaṃvādārthamapyāgneyādivākye yāgavidhirabhyupeya ityā-ataḥeveti /
======================

ata eva ca vihitānūditasya tasyaiva 'darśapūrṇamāsābhyāṃ svargakāmo yajeta'ityādhikārasaṃbandhaḥ /
tasmātsarvatra kṛtipraṇālikayā

======================
NOTE 9-dhātvarthaviṣaya ityarthaḥ /
======================
bhāvārthaviṣaya eva vidhirityekāntaḥ /
tathā ca 'na hanyāt' 'na pibet'ityādiṣu yadi kāryamabhyupeyeta, tatastadvyāpikā kṛtirabhyupetavyā, tadvyāpakaśca bhāvārtho viṣayaḥ /
evaṃ ca prajāpativratanyāyena paryudāsavṛttyāhananāpānasaṃkalpalakṣaṇayā tadviṣayo vidhiḥ syāt /

======================
NOTE 10-evaṃ niyogakṛtidhātvarthānāṃ vyāpyavyāpakatvamuktvā vyāpakanivṛttyā vyāpyanivṛttimāha-tathāca prasajyeti /
======================

tathā ca prasajyapratiṣedho dattajalāñjaliḥ prasajyeta /
na ca sati saṃbhave lakṣaṇā nyāyyā /


======================
NOTE 11-prajāpativratanyāyaṃ (jai. 4 / 1 / 3-6) vibhajate niṣedheṣu tadabhāvāya-nekṣeteti / 'tasya brahmacāriṇo vratam'iti vrataśabdopakramāt, ekasmiṃśca vākye upasahārasya prakramādhīnatvādākhyātayogināpi nañā pratīto niṣedho 'nanuṣṭheyatvādupekṣyate tataścānīkṣaṇasaṃkalpalakṣaṇā yuktā / na caivaṃ 'na hanyāt'itivākye kalpanīyamiti bhāvaḥ /
======================

'nekṣetodyantam'ityādau tu 'tasya vratam'ityadhikārātprasajyapratiṣedhāsaṃbhavena paryudāsavṛttyānīkṣaṇasaṃkalpalakṣaṇā yuktā /
tasmāt 'na hanyāt', 'na pibet'ityādiṣu prasajyapratiṣedheṣu bhāvārthābhāvāttadvyāptāyāḥ kṛterabhāvaḥ,tadabhāve ca tadvyāptasya kāryasyābhāva iti na kāryaparatvaniyamaḥ sarvatra vākye ityāha-brahmaṇo na hantavya ityevamādyā iti /
nanu kasmānnivṛttireva kāryaṃ na bhavati, tatsādhanaṃ vetyata āha-na ca sā kriyeti /
kriyāśabdaḥ

======================
NOTE 1-bhāṣye 'kriyārthānāmānarthakyābhidhānādiha kriyāśabdaḥ kāryavacana ityarthaḥ /
======================

kāryavacanaḥ /
etadeva vibhajate-akriyārthānāmiti /
syādetat /
vidhivibhaktiśravaṇātkāryaṃ tāvadatra pratīyatetacca na bhāvārthamantareṇa /
na ca rāgataḥ pravṛttasya hananapānādāvakasmādaudāsīnyamupapadyate vinā vidhārakaprayatnamtasmātsa eva pravṛttyunmukhānāṃ manovāgdehānāṃ vidhārakaḥ prayatno niṣedhavidhigocaraḥ kriyeti nākriyāparamasti vākyaṃ kiñcidapīti āha-na ca hananakriyānivṛttyaudāsīnyavyatirekeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayitum /
kena hetunā na śakyamityata āha-svabhāvaprāptahantyarthānurāgeṇa nañaḥ /


======================
NOTE 2-kimiha vidheyaṃ, hananādi vā nañartho vā vidhārakaprayatno veti vikalpya, dīṣayituṃ prakramate-ayamartha ityādinā /
======================

ayamarthaḥ-hananapānaparo hi vidhipratyayaḥ pratīyamānaste eva vidhatte ityutsargaḥ /
na caite śakye vidhātum, rāgataḥ prāptatvāt /
na ca nañaḥ prasajyapratiṣedho vidheyaḥ, tasyāpyaudāsīnyarūpasya siddhatayā prāptatvāt /
na ca vidhārakaḥ prayatnaḥ, tasyāśrutatvena lakṣyamāṇatvāt, sati saṃbhave ca lakṣaṇāyā anyāyyatvāt, vidhivibhakteśca rāgataḥ prāptapravṛttyanuvādakatvena vidhiviṣayatvāyogāt /
tasmādyatpibeddhanyādvetyanūdya tanneti niṣidhyate, tadabhāvo jñāpyate,na tu nañartho vidhīyate /


======================
NOTE 3-nanu nañarthaścenna vidhīyate tarhi hananaṃ nāstītyādāviva siddhatayā pratīyetetyāśaṅkyāha-abhāvaśceti / rāgaprāptahananalakṣaṇapratiyogigataṃ sādhyatvamabhāva āropyata ityarthaḥ /
======================

abhāvaśca svavirodhibhāvanirūpaṇatayā bhāvacchāyānupātīti siddhe siddhavat, sādhye ca sādhyavadbhāsata iti sādhyaviṣayo nañarthaḥ sādhyavadbhāsata iti nañarthaḥ kārya iti bhramaḥ /
tadidamāha-nañaścaiṣa svabhāva iti /
nanu bodhayatu saṃbandhino 'bhāvaṃ nañpravṛttyunmukhānāṃ tu manovāgdehānāṃ kuto 'kasmānnivṛttirityata āha-abhāvabuddhiścaudāsīnya

======================
NOTE 1-tasya prāgabhāvatayā kāraṇānapekṣatvādadhyāharati-pālaneti /
======================

pālanakāraṇam /


======================
NOTE 2-vidhiniṣedhayoriṣṭāniṣṭopāyatvabodhakatvaṃ vyutpattibalāddarśayati-ayamabhiprāya ityādinā pravartakeṣu vākyeṣvityataḥ prāktanena granthena /
======================

ayamabhiprāyaḥ-'jvaritaḥ pathyamaśnīyāt', 'na sarpāyāṅguliṃ dadyāt' ityādivacanaśravaṇasamanantaraṃ prayojyavṛddhasya pathyāśane pravṛttiṃ bhujaṅgāṅgulidānonmukhasya ca tato nivṛttimupalabhya bālo vyutpitsuḥ prayojyavṛddhasya pravṛttinivṛttihetū icchādveṣāvanumimīte /
tathā hi-icchādveṣahetuke vṛddhasya pravṛttinivṛttī svatantrapravṛttinivṛttitvāt, madīyasvatantrapravṛttinivṛttivat /
kartavyatai

======================
NOTE 3-kartavyatayā sahaikasmindhātvarthe samavetāviṣṭāniṣṭasādhanabhāvau tajjñānapūrvakāviti vibhāgaḥ /
======================

kārthasamaveteṣṭāniṣṭasādhanabhāvāvagamapūrvakau cāsyecchādveṣau, pravṛttinivṛttihetubhūtecchādveṣatvāt, matpravṛttinivṛttihetubhūtecchādveṣavat /
na jātu mama śabdatadvyāpārapuruṣāśayatraikālyānavicchannabhāvanāpūrvapratyayapūrvāvicchādveṣāvabhūtām /
api tu bhūyobhūyaḥ svagatamālocayata uktakāraṇapūrvāveva pratyavabhāsete /
tasmādvṛddhasya svatantrapravṛttinivṛttī icchādveṣabhedau ca kartavyataikārthasamaveteṣṭāniṣṭasādhanabhāvāvagamapūrvāvityānupūrvyā siddhaḥ kāryakāraṇābhāva itīṣṭāniṣṭasādhanatāvagamātprayojyavṛddhapravṛttinivṛttī iti siddham /
sa cāvagamaḥ prāgabhūtaḥ śabdaśravaṇānantaramupajāyamānaḥ śabdaśravaṇahetuka iti pravartakeṣu vākyeṣu 'yajeta'ityādiṣu śabda eva kartavyamiṣṭasādhanaṃ vyāpāramavagamayaṃstasyeṣṭasādhanatāṃ kartavyatāṃ cāvagamayatiḥananyalabhyatvādubhayoḥ, anantyalabhyasya ca śabdārthatvāt /
yatra tu kartavyatānyata eva labhyate, yathā 'na hanyāt', 'na pibet'ityādiṣu, hananapānapravṛttyo rāgataḥ pratilambhāt, tatra tadanuvādena nañsamabhivyāhṛtā liṅādivibhaktiranyato 'prāptamanayoranarthahetubhāvamātramavagamayat i /
pratyakṣaṃ hi tayoriṣṭasādhanabhāvo 'vagamyate, anyathā rāgaviṣayatvāyogāt /
tasmādrāgādiprāptakartavyatānuvādenānarthasādhanatāprajñāpanaparam 'na hanyāt', 'na pibet'ityādivākyam, na tu kartavyatāparamiti suṣṭhūktamakāryaniṣṭhatvaṃ niṣedhānām /
niṣedhyānāṃ cānarthasādhanatābuddhireva niṣedhyābhāvabuddhiḥ /
tayā khalvayaṃ cetana āpātato ramaṇīyatāṃ paśyannapyāyatimālocya pravṛttyabhāvaṃ nivṛttimavabudhya nivartate /
audāsīnyamātmano 'vasthāpayatīti yāvat /
syādetat /
abhāvabuddhiścedaudāsīnyasthāpanākāraṇam, yāvadaudāsīnyamanuvarteta /
na cānuvartate /
na hyudāsīno 'pi viṣayāntaravyāsaktacittastadabhāvabuddhimān /
na cāvasthāpakakāraṇābhāve kāryāvasthānaṃ dṛṣṭam /
na hi stambhāvapāte prāsādo 'vatiṣṭhate /
ata āha-sā ca dagdhendhanāgnivatsvayamevopaśāmyati /
tāvadeva khalvayaṃ pravṛttyunmukho na yāvadasyānarthahetubhāvamadhigacchati /
anarthahetutvādhigamo 'sya samūloddhāraṃ pravṛttimuddhṛtya dagdhendhanāgnivatsvayamevopaśāmyati /


======================
NOTE 4-nahyabhāvabuddhiraudāsīnyasthāpanakāraṇaṃ, audāsīnyasyānāditvāt / apitvapavādanirāsiketyāha-etaduktamiti /
======================

etaduktaṃ bhavati-yathā prāsādāvasthānakāraṇaṃ stambho naivamaudāsīnyāvasthānakāraṇamabhāvabuddhiḥ, api tvāgantukādvināśahetostrāṇenāvasthānakāraṇam /
yathā kamaṭhapṛṣṭhaniṣṭhuraḥ kavacaḥ śāstraprahāratrāṇena rājanyajīvāvasthānahetuḥ /
na ca kavacāpagame ca asati ca śastraprahāre, rājanyajīvanāśa iti /
upasaṃharati-tasmātprasaktakriyānivṛttyaudāsīnyameveti /
audāsīnyamajānato 'pyastīti prasaktakriyānivṛttyopalakṣya viśinaṣṭi /
tatkimakriyārthatvenānarthakyamāśaṅkya kriyārthatvopavarṇanaṃ jaiminīyamasamañjasamevetyupasaṃhāravyājena pariharati-tasmātpuruṣārtheti /
puruṣārthānupayogyupākhyānādiviṣayāvakriyārthatayā kriyārthatayā ca pūrvottarapakṣau,na tūpaniṣadviṣayau /
upaniṣadāṃ svayaṃ puruṣārtharūpabrahmāvagatamaparyanasānādityarthaḥ /
yadapyaupaniṣadātmajñānamapuruṣārthaṃ manyamānenoktam-kartavyavidhyanupraveśamantareṇeti /
atra nigūḍhābhisaṃdhiḥ pūrvoktaṃ parihāraṃ smārayati-tatparihṛtamiti /
atrākṣeptā svoktamarthaṃ smārayati-nanu śrutabrahmaṇo 'pīti /
nigūḍhamabhisaṃdhiṃ samādhātodghāṭayati-atrocyate-nāvagatabrahmātmabhāvasyeti /


======================
NOTE 1-avagatabrahmātmabhāvasyeti bhāṣyasthāvagataśabdābhiprāyamāha-satyamiti /
======================

satyaṃ, na brahmajñānamātraṃ sāṃsārikadharmanivṛttikāraṇam, api tu sākṣātkāraparyantam /
brahmasākṣātkāraścāntaḥkaraṇavṛttibhedaḥ śravaṇamananādijanitasaṃskārasacivamanojanmā, ṣaḍjādibhedasākṣātkāra iva gāndharvaśāstraśravaṇābhyāsasaṃskṛtamanoyoniḥ /
sa ca nikhilaprapañcamahendrajālasākṣātkāraṃ samūlamunmūlayannātmānamapi prapañcatvāviśeṣādunmūlayatītyupapāditamadhastāt /
tasmādrajjusvarūpakathanatulyataivātreti siddham /
atra ca vedapramāṇamūlatayā vedapramāṇajanitetyuktam /
atraiva sukhaduḥkhānutpādabhedena nidarśanadvayamāha-na hi dhanina iti /
śrutimatrodāharati-taduktamiti /
codayati-śarīre patite iti /
pariharati-na saśarīratvasyeti /
yadi vāstavaṃ saśarīratvaṃ bhavenna jīvatastannivarteta /
mithyājñānanimittaṃ tu tat /
taccotpannatattvajñānena jīvatāpi śakyaṃ nivartayitum /
yatpunaraśarīratvaṃ tadasya svabhāva iti na śakyaṃ nivartayitum, svabhāvahānena bhāvavināśaprasaṅgādityāha-nityamaśarīratvamiti /
syādetat /
na mithyājñānanimittaṃ saśarīratvam api tu dharmādharmanimittam,tacca svakāraṇadharmādharmanivṛttimantareṇa na nivartate /
tannivṛttau ca prāyaṇameveti na jīvato 'śarīratvamiti śaṅkate-tatkṛteti /
tadityātmānaṃ parāmṛśati /
nirākaroti-na, śarīrasaṃbandhasyeti /
na tāvadātmā sākṣāddharmādharmau kartumarhati, vāgbuddhiśarīrārambhajanitau hi tau nāsati śarīrasaṃbandhe bhavataḥ,tābhyāṃ tu śarīrasaṃbandhaṃ rocayamāno vyaktaṃ parasparāśrayatvaṃ doṣamāvahati /
tadidamāha-śarīrasaṃbandhasyeti /
yadyucyeta satyamasti parasparāśrayaḥ, na tveṣa doṣo 'nāditvāt, bījāṅkuravadityata āha-andhaparamparaiṣānāditvakalpanā

======================
NOTE 1-satkāryavādī vyaktibhedenetaretarāśrayaṃ pariharatītyāha-yastviti /
======================

yastu manyate neyamandhaparamparātulyānāditā /
na hi yato dharmādharmabhedādātmaśarīrasaṃbandhabhedastata eva sa dharmādharmabhedaḥ kintveṣa pūrvasmādātmaśarīrasaṃbandhātpūrvadharmādharmabhedajanmanaḥ,eṣa tvātmaśarīrasaṃbandho 'smāddharmādharmabhedāditi, taṃ pratyāha-kriyāsamavāyābhāvāditi /
śaṅkate-saṃnidhānamātreṇeti /
pariharati-neti /
upārjanaṃsvīkaraṇam /
na tviyaṃ vidhātmanītyāha-na tvātmana iti /
ye tu dehādāvātmābhimāno na mithyā, api tu gauṇaḥ, māṇavakādāviva siṃhābhimāna iti manyante, tanmatamupanyasya dūṣayati-atrāhuriti /
prasiddho vastubhedo yasya puruṣasya sa tathoktaḥ /
upapāditaṃ caitadasmābhiradhyāsabhāṣya iti nehopapādyate /
yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe vastuni puruṣāt, sāṃśayikau puruṣaśabdapratyayau sthāṇuviṣayau,tatra hi puruṣatvamaniyatamapi samāropitameva /
evaṃ saṃśaye samāropitamaniścitamudāhṛtya viparyayajñāne niścitamudāharati-yathā vā śuktikāyāmiti /
śuklabhāsvarasya dravyasya puraḥsthitasya sati śuktikārajatasādhāraṇye yāvadatra rajataviniścayo bhavati tāvatkasmācchuktiviniścaya eva na bhavati /
saṃśayo vā dvedhā yuktaḥ,samānadharmadharmiṇordarśanāt upalabghyanupalabdhyavyavasthātoviśeṣadvayasmṛteśca /
saṃskāronmeṣahetoḥ sādṛśyasya dviṣṭhatvenobhayatra tulyametadityata uktam-akasmāditi /
anena dṛṣṭasya hetoḥ samānatve 'pyadṛṣṭaṃ heturuktaḥ /
tacca kāryadarśanonneyatvenāsādhāraṇamiti bhāvaḥ /
ātmānātmavivekināmiti /
śravaṇamananakuśalatāmātreṇa paṇḍitānām /
anutpannatattvasākṣātkārāṇāmiti yāvat /
taduktam-'paśvādibhiścāviśeṣāt'iti /
śeṣamatirohitārtham /
jīvato viduṣo 'śarīratve ca śrutismṛtī udāharati-tathā ceti /
subodham /
prakṛtamupasaṃharati-tasmānnāvagatabrahmātmabhāvasyeti /
nanūktaṃ yadi jīvasya brahmātmatvāvagatireva sāṃsārikadharmanivṛttihetuḥ, hanta mananādividhānānarthakyam,tasmātpratipattividhiparā vedāntā iti, tadanubhāṣya dūṣayati-yatpunaruktaṃ śravaṇātparācīnayoriti /
manananididhyāsanayorapi na vidhiḥ, tayoranvayavyatirekasiddhasākṣātkāraphalayorvidhisarūpairvacanairanuvādāt /
tadidamuktam-avagatyarthatvāditi /
brahmasākṣātkāro 'vagatastadarthatvaṃ manananididhyāsanayoranvayavyatirekasiddhamityarthaḥ /
atha kasmānmananādividhireva na bhavatītyata āha-yadi hyavagatamiti /
na tāvanmanananididhyāsane pradhānakarmaṇī apūrvaviṣaye amṛtatvaphale ityuktamadhastāt /
ato

======================
NOTE 1-guṇakarma hi kvacidupayokṣyamāṇaśeṣarūpaṃ, kathā havane upayokṣyamāṇavrīhīṇāṃ 'vrīhīnavahanti'ityavaghātaḥ / kvacitpunarupayuktaśeṣarūpaṃ, yathā prayājopayuktasyājyasya 'prayājaśeṣeṇa havīṃṣyabhidhārayet'iti haviḥṣu kṣāraṇam / etadubhayarūpamapi paramātmano na saṃbhavati, pradhānatvenopayuktopayokṣyamāṇatvābhāvāditi dhyeyam /
======================

guṇakarmatvamanayoravaghātaprokṣaṇādivatpariśiṣyate,tadapyayuktam, anyatropayuktopayokṣyamāṇatvābhāvādātmanaḥ,viśeṣatastvaupaniṣadasya karmānuṣṭhānavirodhādityarthaḥ /
prakṛtamupasaṃharati-tasmāditi /
evaṃ siddharūpabrahmaparatve upaniṣadām /
brahmaṇaḥ śāstrārthasya dharmādanyatvāt, bhinnaviṣayatvena śāstrabhedāt, 'athāto brahmajijñāsā'ityasya śāstrārambhatvamupapadyata ityāha-evaṃ ca satīti /
itarathā tu dharmajijñāsaiveti na śāstrāntaramiti na śāstrārambhatvaṃ syādityāha-pratipattividhiparatva iti /
na kevalaṃ siddharūpatvādbrahmātmaikyasya dharmādanyatvamapi tu tadvirodhādapītyupasaṃhāravyājenāha-tasmādahaṃ brahmāsmīti /
itikaraṇena jñānaṃ parāmṛśati /
vidhayo hi dharme pramāṇam /
te ca sādhyasādhanetikartavyatābhedādhiṣṭhānā dharmotpādinaśca tadadhiṣṭhānā na brahmātmaikye sati prabhavanti, virodhādityarthaḥ /
na kevalaṃ dharmapramāṇasya śāstrasyeyaṃ gatiḥ, api tu sarveṣāṃ pramāṇānāmityāha-sarvāṇi cetarāṇi pramāṇānīti /
kutaḥ,na hīti /
advaite hi viṣayaviṣayibhāvo nāsti /
na ca kartṛtvam, kāryābhāvāt /
na ca kāraṇatvam, ata eva /
tadidamuktam-apramātṛkāṇi ca /
iti cakāreṇa /
atraiva brahmavidāṃ gāthā udāharati-api cāhuriti /
putradārādiṣvātmābhimāno gauṇaḥ /
yathā svaduḥkhena duḥkhī, yathā svasukhena sukhī, tathā putrādigatenāpīti so 'yaṃ guṇaḥ /
na tvekatvābhimānaḥ, bhedasyānubhavasiddhatvāt /
tasmāt 'gaurvāhīkaḥ'itivadgauṇaḥ /
dehendriyādiṣu tvabhedānubhavānna gauṇa ātmābhimānaḥ,kiṃ tu śuktau rajatajñānavanmithyā, tadevaṃ dvividho 'yamātmābhimāno lokayātrāṃ vahati /
tadasattve tu na lokayātrā, nāpi brahmātmaikatvānubhavaḥ,

tadupāyasya śravaṇamananāderabhāvāt /
tadidamāha-putradehādibādhanāt /
gauṇātmano 'sattve putrakalatrādibādhanam /
mamakārābhāva iti yāvat /
mithyātmano 'sattve dehendriyādibādhanaṃ śravaṇādibādhanaṃ ca /
tataśca na kevalaṃ lokayātrāsamucchedaḥsadbrahmāhamityevaṃbodhaśīlaṃ yatkāryam, advaitasākṣātkāra iti yāvat /
tadapikathaṃ bhavet /
kutastadasaṃbhava ityata āha-anveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ /
upalakṣaṇaṃ caitat /
pramāprameyapramāṇavibhāga ityapi draṣṭavyam /
etaduktaṃ bhavati-eṣa hi vibhāgo 'dvaitasākṣātkārakāraṇam, tato niyamena prāgbhāvāt /
tena tadabhāve kāryaṃ notpadyata iti /
na ca pramāturātmano 'nveṣṭavya ātmānya ityāha-anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥ /
uktaṃ grīvāsthagraiveyakanidarśanam /
syādetat /
apramāṇātkathaṃ pāramārthikādvaitānubhavotpattirityata āha-dehātmapratyayo yadvatpramāṇatvena kalpitaḥ /
laukikaṃ tadvadevedaṃ pramāṇaṃ tu
/
asyāvadhimāha-ā'tmaniścayāt /
ā brahmasvarūpasākṣātkārādityarthaḥ /
etaduktaṃ bhavati-pāramārthikaprapañcavādibhirapi dehādiṣvātmābhimāno mithyeti vaktavyam, pramāṇabādhitatvāt /
tasya ca samastapramāṇakāraṇatvaṃ bhāvikalokayātrāvāhitvaṃ cābhyupeyam /
seyamasmākamapyadvaitasākṣātkāre vidhā bhaviṣyati /
na cāyamadvaitasākṣātkāro 'pyantaḥkaraṇavṛttibheda ekāntataḥ paramārthaḥ /
yastu sākṣātkāro bhāvikaḥ, nāsau kāryaḥ, tasya brahmasvarūpatvāt /
avidyā tu yadyavidyāmucchindyājjanayedvā, na tatra kācidanupapattiḥ /
tathā ca śrutiḥ-'vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha /
avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute //
'iti /
tasmātsarvamavadātam //


iti catuḥsūtrī samāptā /



____________________________________________________________________________________________

START BsVBh_1,1.5.5-6


evaṃ 'kāryānvayaṃ vinā siddharūpe brahmaṇi mānatā /
puruṣārthe svayaṃ tāvadvedāntānāṃ prasādhitā //
'brahmajijñāsāṃ pratijñāya 'janmādyasya yataḥ'ityādinā 'tattu samanvayāt'ityantena sūtrasaṃdarbheṇa sarvajñe sarvaśaktau jagadutpattisthitivināśakāraṇe prāmāṇyaṃ vedāntānāmupapāditam /
tacca brahmaṇīti paramārthataḥ /
na tvadyāpi brahmaṇyeveti vyutpāditam /
tadtra saṃdihyate-tajjagadupādānakāraṇaṃ kiṃ cetanamutācetanamiti /
atra ca vipratipatteḥ pravādināṃ viśeṣānupalambhe sati saṃśayaḥ /
tatra ca pradhānamacetanaṃ jagadupādānakāraṇamanumānasiddhamanuvadantyupaniṣada iti sāṃkhyāḥ /
jīvāṇuvyatiriktacetaneśvaranimittādhiṣṭhitāścaturvidhāḥ paramāṇavo jagadupādānakāraṇamanumitamanuvadantīti kāṇādāḥ /
ādigrahaṇenābhāvopādānatvādi grahītavyam /
anirvacanīyānādyavidyāśaktimañcetanopādānaṃ jagadāgamikamiti brahmavidaḥ /
etāsāṃ ca vipratipattīnāmanumānavākyānumānavākyatadābhāsā bījam /
tadevaṃ vipratipatteḥ saṃśaye kiṃ tāvatprāptam /
tatra 'jñānakriyāśaktyabhāvadbrahmaṇo 'pariṇāminaḥ /
na sarvaśaktivijñāne pradhāne tvasti saṃbhavaḥ //
'jñānakriyāśaktī khalu jñānakriyākāryadarśanonneyasadbhāve /
na ca jñānakriye cidātmani staḥ, tasyāpariṇāmitvādekatvācca /
triguṇe tu pradhāne pariṇāmini saṃbhavataḥ /
yadyapi ca sāmyāvasthāyāṃ pradhāne samudācaradvṛttinī kriyājñāne na staḥ, tathāpyavyaktena śaktyātmanā rūpeṇa saṃbhavata eva /
tathā ca pradhānameva sarvajñaṃ ca sarvaśakti ca /
na tu brahma /
svarūpacaitanyaṃ tvasyāvṛttitamanupayogi jīvātmanāmivāsmākam /
na ca svarūpacaitanye kartṛtvam, akāryatvāttasya /
kāryatve vā na sarvadā sarvajñatā /
bhogāpargalakṣaṇapuruṣārthadvayaprayuktānādipradhānapuruṣasaṃyoganimit tastu mahadahaṅkārādikrameṇācetanasyāpi cetanānadhiṣṭhitasya pradhānasya pariṇāmaḥ sargaḥ /
dṛṣṭaṃ cācetanaṃ cetanānadhiṣṭhitaṃ puruṣārthe pravartamānam /
yathā vatsavivṛddhyarthamacetanaṃ kṣīraṃ pravartate /
'tadaikṣata bahu syāṃ prajāyeya'ityādyāśca śrutayo 'cetane 'pi cetanavadupacārātsvakāryonmukhatvamādarśayanti, yathā kūlaṃ pipatiṣatīti /
'yatprāye śrūyate yacca tattādṛgavagamyate /
bhāktaprāye śrutamidamato bhāktaṃ pratīyate //
'api cāhurvṛddhāḥ-yathāgryaprāye likhitaṃ dṛṣṭvā vadanti bhavedayamagryaḥ iti, tathedamapi 'tā āpa aikṣanta'

tatteja aikṣata ityādyupacāraprāye kṣutam tadaikṣata ityaupacārikameva vijñeyam /
anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi iti ca pradhānasya jīvātmatvaṃ jīvārthakāritayāha /
yathā hi bhadraseno rājārthakārī rājñā bhadraseno mamātmetyupacaryate, evaṃ tattvamasi ityādyāḥ śrutayo bhāktāḥ saṃpattyarthā vā draṣṭavyāḥ /
svamapīto bhavati iti ca niruktaṃ jīvasya pradhāne svakīye 'pyayaṃ suṣuptāvasthāyāṃ brūte /
pradhānāṃśatamaḥsamudrake hi jīvonidrāṇastamasīva magno bhavati /
yathāhuḥ-'abhāvapratyayālambanā vṛttirnidrā'iti /
vṛttīnāmanyāsāṃ pramāṇādīnāmabhāvastasya pratyayakāraṇaṃ tamastadālambamā nidrā jīvasya vṛttirityarthaḥ /
tathā sarvajñaṃ prastutya śvetāśvataramantro 'pi-sakāraṇaṃ karaṇādhipādhipaḥ iti prādhānābhiprāyaḥ /
pradhānasyaiva sarvajñatvaṃ pratipāditamadastāt /
tasmādacetanaṃ pradhānaṃ jagadupādānamanuvadanti śrutaya iti pūrvaḥ pakṣaḥ /
evaṃ kāṇādādimate 'pi kathañcidyojananīyāḥ śrutayaḥ /
akṣarārthastupradhānakāraṇapakṣe 'pīti pradhānasyāpīti /
apikārāvevakārārthau /
syādetat /
sattvasaṃpattyā cedasya sarvajñatātha tamaḥsaṃpattyāsarvajñataivāsya kasmānna bhavatītyata āha-tena ca sattvadharmeṇa jñāneneti /
sattvaṃ hi prakāśaśīlaṃ niratiśayotkarṣaṃ sarvajñatābījam /
tathāhuḥ 'niratiśayaṃ sarvajñatābījaṃ'iti /
yatkhalu sātiśayaṃ tatkvacinniratiśayaṃ dṛṣṭaṃ, yathā kuvalāmalakabilveṣu, sātiśayaṃ mahattvaṃ vyomni paramamahati niratiśayam /
evaṃ jñānamapyekadvibahuviṣayatayā sātiśayamityanenāpi kvacinniratiśayena bhavitavyam /
idameva cāsya niratiśayatvaṃ yadviditasamastaveditavyatvam /
tadidaṃ sarvajñatvaṃ sattvasya niratiśayotkarṣatve saṃbhavati /
etaduktaṃ bhavati-yadyapi rajastamasī api staḥ tathāpi puruṣārtaprayuktaguṇavaiṣamyātiśayātsattvasya niratiśayotkarṣe sārvajñyaṃ kāryamutpadyata iti pradhānavasthāyāmapi tanmātraṃ vivakṣitvāvivakṣitvā ca tamaḥkāryaṃ pradhānaṃ sarvajñamupacaryata iti /
apibhyāmavadhāraṇasya vyavacchedyamāha-na kevalasyeti /
nahi kiñcidekaṃ kāryaṃ janayedapi tu bahūni /
cidātmā caikaḥ, pradhānaṃ tu triguṇamiti tata eva kāryamutpattimarhati, na cidātmana ityarthaḥ /
tavāpi ca yogyatāmātreṇaiva cidātmanarḥ vajñatābhyupagamo na kāryayogādityāha-tvayāpīti /
na kevalasyākāryakāraṇasyetyetatsiṃhāvalokitena prapañcayati-prāgutpatteriti /
api ca pradhānasyeti /

castvarthaḥ /


evaṃ prāpta ucyate-


īkṣater nāśabdam | BBs_1,1.5 |

gauṇaścennātmaśabdāt | BBs_1,1.6 |



nāmarūpaprapañcalakṣaṇakāryadarśanādetatkāraṇamātravaditi sāmānyakalpanāyāmasti pramāṇaṃ, na tu tadacetanaṃ cetanamiti vā viśeṣakalpanāyāmastyanumānamityupariṣṭātpravedayiṣyate /
tasmānnāmarūpaprapañcakāraṇabhedapramāyāmāmnāya eva bhagavānupāsanīyaḥ /
tadevamāmnāyaikasamadhigamanīye jagatkāraṇe 'paurvāparyaparāmarśādyadāmnāyo 'ñjasā vadet /
jagadbījaṃ tadeveṣṭaṃ cetane ca sa āñjasaḥ //
'teṣu teṣu khalvāmnāyapradeśeṣu 'tadaikṣata'ityevañjātīyakairvākyairīkṣituḥ kāraṇajjagajjanmākhyāyata iti /
na ca pradhānaparamāṇvāderacetanasyekṣitṛtvamāñjasam /
sattvāṃśenekṣitṛ pradhānaṃ, tasya prakāśakatvāditi cenna /
tasya jāḍyena tattvānupapatteḥ /
kastarhi rajatastamobhyāṃ sattvasya viśeṣaḥ /
svacchatā /
svacchaṃ hi sattvam /
asvacche ca rajastamasī /
svacchasya ca caitanyabimbodgrahitayā prakāśakatvavyapadeśo netarayoḥ, asvacchatayā tadgrāhitvābhāvāt /
pārthivatve tulya iva maṇerbimbodgrāhitā na loṣṭādīnām /
brahmaṇastvīkṣitṛtvamāñjasaṃ, tasyāmnāyato nityajñānasvabhāvatvaviniścāyāt /
nanvata evāsya nekṣitṛtvaṃ, nityasya jñānasvabhāvabhūtasyekṣaṇasyākriyātvena brahmaṇastatprati nimittabhāvābhāvāt /
akriyānimittasya ca kārakatvanivṛttau tadvyāptasya tadviśeṣasya kartṛtvasya nivṛtteḥ /
satyaṃ, brahmasvabhāvaścaitanyaṃ nityatayā na kriyā, tasya tvanavacchinnasya tattadviṣayopadhānamedāvacchedena kalpitabhedasyānityatvaṃ kāryatvaṃ copapadyate /
tathā caivaṃlakṣaṇa īkṣaṇe sarvaviṣaye brahmaṇaḥ svātantryalakṣaṇaṃ kartṛtvamupapannam /
yadyapi ca kūṭasthanityasyāpariṇāmina audāsīnyamasya vāstavaṃ tathāpyanādyanirvacanīyavidyāvacchinnasya vyāpāravattvabhavabhāsata iti kartṛtvopapattiḥ /
parairapi ca cicchekteḥ kūṭasthanityāyā vṛttīḥ prati kartṛtvamīdṛśamevābhyupeyaṃ, caitanyasāmānyādhikaraṇyena jñātṛtvopalabdheḥ /
nahi prādhānikānyantarbahiḥkaraṇāni trayodaśa sattvaguṇapradhānānyapi svayamevācetanāni, tadvṛttayaśca khaṃ vā paraṃ vā veditumutsahante /
no khalvandhāḥ sahasramapi pānthāḥ panthānaṃ vidanti /
cakṣuṣmatā caikena cedvedyate, sa eva tarhi mārgadarśī svatantraḥ kartā netā teṣām /
evaṃ buddhisattvasya svayamacetanasya citibimbasaṃkrāntyā cedāpannaṃ caitanyasya jñātṛtvaṃ, citireva jñātrī svatantrā, nāntarbahiṣkaraṇānyandhasahasrapratimānyasvatantrāṇi /
na cāsyāściteḥ kūṭasthanityāyā asti vyāpārayogaḥ /
na ca tadayoge 'pyajñātṛtvaṃ, vyāpāravatāmapi jaḍānāmajñatvāt /
tasmādantaḥkaraṇavartinaṃ vyāpāramāropya citiśaktau kartṛtvābhimānaḥ /
antaḥkaraṇe vā caitanyamāropya tasya jñātṛtvābhimānaḥ /
sarvathā bhavanmate 'pi nedaṃ svābhāvikaṃ kvacidapi jñātṛtvaṃ, api tu sāṃvyavahārikameveti paramārthaḥ /
nityasyātmano jñānaṃ pariṇāma iti ca bhedābhedapakṣamapākurvadbhirapāstam /
kūṭasthasya nityasyātmano 'vyāpāravata eva bhinnaṃ jñānaṃ dharma iti copariṣṭādapākariṣyate /
tasmādvastuto 'navacchinnaṃ caitanyaṃ tattvānyatvābhyāmanirvacanīyāvyākṛtavyācikīrṣitanāmarūpaviṣayāvacchinnaṃ sajjñānaṃ kāryaṃ, tasya kartā īśvaro jñātā sarvajñaḥ sarvaśaktiriti siddham /
tathā ca śrutiḥ-'tapasā cīyate brahma tato 'nnamabhijāyate /
annātprāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam //
yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ /
tasmādetadbrahma nāma rūpamannaṃ ca jāyate //
'iti /
tapasā jñānena avyākṛtanāmarūpaviṣayeṇa cīyate tadvyācikīrṣavadbhavati, yathā kuvindādiravyākṛtaṃ paṭādi buddhāvālikhya cikīrṣati /
ekadharmavān dvitīyadharmopajananena upacita ucyate /
vyācikīrṣāyāṃ copacaye sati tato nāmarūpamannamadanīyaṃ sādhāraṇaṃ saṃsāriṇāṃ vyācikīrṣitamabhijāyate /
tasmādavyākṛtādvyācikīrṣitādannātprāṇo hiraṇyagarbho brahmaṇo jñānakriyāśaktyadhiṣṭhānaṃ jagatsūtrātmā sādhāraṇo jāyate, yathāvyākṛtāt vyācikīrṣitātpaṭādavāntarakāryaṃ dvitantukādi /
tasmācca prāṇānmanaḥākhyaṃ saṃkalpavikalpādivyākaraṇātmakaṃ jāyate /
tato vyākaraṇātmakānmanasaḥ satyaśabdavācyānyākāśādīni jāyante /
tebhyaśca satyākhyebhyo 'nukrameṇa lokāḥ bhūrādayaḥ teṣu manuṣyādiprāṇino varṇāśramakrameṇa karmāṇi dharmādharmarūpāṇi jāyante /
karmasu cāmṛtaṃ phalaṃ svarganarakādi /
tacca svanimittayordharmādharmayoḥ satorna vinaśyatītyamṛtam /
yāvaddharmādharmabhāvīti yāvat /
yaḥ sarvajñaḥ sāmānyataḥ, sarvavidviśeṣataḥ /
yasya bhagavato jñānamayaṃ tapo dharmo nāyāsamayam, tasmādbrahmaṇaḥ pūrvasmādetatparaṃ kāryaṃ brahma /
kiñca nāmarūpamannaṃ ca vrīhiyavādi jāyata iti /
tasmātpradhānasya sāmyāvasthāyāmanīkṣitṛtvāt, kṣetrajñānāṃ ca satyapi caitanye sargādau viṣayānīkṣaṇāt, mukhyasaṃbhave copacārasyānyāyyatvāt, mumukṣoścāyathārthopadeśānupapatteḥ, muktivirodhitvāt, tejaḥprabhṛtīnāṃ ca mukhyāsaṃbhavenopacārāśrayaṇasya yuktisiddhatvāt, saṃśaye ca tatprāyapāṭhasya niścāyakatvāt, iha tu mukhyasyautsargikatvena niścaye sati saṃśayābhāvāt, anyathā kirātaśatasaṃkīrṇadeśanivāsino brāhmaṇāyanasyāpi kirātatvāpatteḥ, brahmaivekṣitranādyanirvācyāvidyāsacivaṃ jagadupādānaṃ, śuktiriva samāropitasya rajatasya, marīcaya iva jalasya, evaścadramā iva dvatīyasya cadramasaḥ /
na tvacetanaṃ pradhānaparamāṇvādi /
aśabdaṃ hi tat /
na ca pradhānaṃ paramāṇavo vā tadatiriktasarvajñeśvarādhiṣṭhitā jagadupādānamiti sāṃprataṃ kāryatvāt /
kāraṇātkāryāṇāṃ bhedābhāvāt kāraṇajñānena samastakāryaparijñānasya mṛdādinidarśanenāgamena prasādhitatvāt, bhede ca tadanupapatteḥ /
sākṣācca 'ekamevādvitīyam''neha nānāsti kiñcana'mṛtyoḥ samṛtyumāpnotiḥityādibhirbrahmātiriktasya prapañcasya pratiṣedhācetanopādānameva jagat, bhujaṅga ivāropito rajjūpādāna iti siddhāntaḥ /
sadupādānatve hi siddhe jagatastadupādānaṃ cetanamacetanaṃ veti saṃśayya mīmāṃsyeta /
adyāpi tu sadupādānatvamasiddhamityata āha-tatredaṃśabdavācyam ityādidarśayatiityantena /
tathāpīkṣitā pāramārthikapradhānakṣetrajñātirikta īśvaro bhaviṣyati;yathāhurhairaṇyagarbhā ityataḥ śrutiḥ patitā-'ekamevādvitīyaṃ'iti /
'bahu syām'iti cācetanaṃ kāraṇamātmana eva bahubhāvamāha /
tenāpi kāraṇaccetanādabhinnaṃ kāryamabhyupagamyate /
yadyapyākāśādyā bhūtasṛṣṭistathāpi tejo 'bannānāmeva trivṛtkaraṇasya vivakṣitatvāttatra tejasaḥ prāthamyāttejaḥ prathamamuktam /
ekamadvitīyaṃ jagadupādānamityatra śrutyantaramapi paṭhati-tathānyatreti /
brahma catuṣpādaṣṭāśaphaṃ ṣoḍaśakalaśam /
tadyathā-prācī pratīcī dakṣiṇodīcīti catasraḥ kalā brahmaṇaḥ prakāśavānnāma prathamaḥ pādaḥ /
tadardhaṃ śaphaḥ /
tathā pṛthivyantarīkṣaṃ dyauḥ samudra ityaparaścatasraḥ kalā dvitīyaḥ pādo 'nantavānnāma /
tathāgniḥ sūryaścandramā vidyuditi catasraḥ kalāḥ, sa jyotiṣmānnāma tṛtīyaḥ pādaḥ /
prāṇaścakṣuḥ śrotraṃ vāgiti catasraḥ kālāḥ, sa caturthaṃ āyatanavānnāma brahmaṇaḥ pādaḥ /
tadevaṃ ṣoḍaśakalaṃ ṣoḍaśāvayavaṃ brahmopāsyamiti siddham /
syādetat /
īkṣateriti tipā dhātusvarūpamucyate /
na cāvivakṣitārthasya dhātusvarūpasya cetanopādānasādhanatvasaṃbhava ityata āha-īkṣateriti dhātvarthanirdeśo 'bhimataḥ, viṣayiṇāṃ viṣayalakṣaṇāt /
prasiddhā ceyaṃ lakṣaṇetyāha-yajateritivaditi /
'yaḥ sarvajñaḥ'iti sāmānyataḥ;'sarvavit'iti viśeṣataḥ /
sāṃkhyīyaṃ svamatasamādhānamupanyasya dūṣayati-yattūktaṃ sattvadharmeṇeti /
punaḥ sāṃkhyamutthāpayati-nanūktamiti /
pariharati-tadapīti /
sāmudācaradvṛtti tāvanna bhavati sattvaṃ, guṇavaiṣamya prasaṅgena sāmyānupapatteḥ /
na cāvyaktena rūpeṇa jñānamupayujyate, rajastamasostatpratibandhasyāpi sūkṣmeṇa rūpeṇa sadbhāvādityarthaḥ /
apica caitanyapradhānavṛttivacano jānātirna cācetane vṛttimātre dṛṣṭacaraprayoga ityāha-apica nāsākṣiketi /
kathaṃ tarhi yogināṃ sattvāśotkarṣahetukaṃ sarvajñatvamityata āha-yogināṃ tviti /
sattvāṃśotkarṣo hi yogināṃ caitanyacakṣuṣmatāmupakaroti, nāndhasya pradhānasyetyarthaḥ /
yadi tu kāpilamatamapahāya hairaṇyagarbhamāsthīyeta tatrāpyāha-atha punaḥ sākṣinimittamiti /
teṣāmapi hi prakṛṣṭasattvopādānaṃ puruṣaviśeṣasyaiva kleśakarmavipākāśayāparāmṛṣṭasya sarvajñatvaṃ, na tu pradhānasyācetanasya /
tadapi cādvaitaśrutibhirapāstamiti bhāvaḥ /
pūrvapakṣabījamanubhāṣate-yatpunaruktaṃ brahmaṇo 'pīti /
cetanyasya śuddhasya nityatve 'pyupahitaṃ sadanityaṃ kāryaṃ, ākāśamiva ghaṭāvacchinnamityabhisaṃdhāya pariharati-idaṃ tāvadbhavāniti /
pratatauṣṇyaprakāśe savitari
ityetadapi viṣayāvacchinnaprakāśaḥ kāryamityetadabhiprāyam /
vaiṣamyaṃ codayati-nanu savituriti /
kiṃ vāstavaṃ karmābhāvamabhipretya vaiṣamyamāha bhavān uta tadvivakṣābhāvam /
tatra yadi tadvivakṣābhāvaṃ, tadā prakāśayatītyanena mā bhūtsāmyaṃ, prakāśata ityanena tvasti /
nahyatra karma vivakṣitam /
atha ca prakāśasvabhāvaṃ pratyasti svātantryaṃ savituriti pariharati-na /
asatyapi karmaṇīti /

asatyapītyavivakṣite 'pītyarthaḥ /
atha vāstavaṃ karmābhāvamabhisaṃdhāya vaiṣamyamucyeta, tanna, asiddhatvātkarmābhāvasya, vivikṣitatvāccātra karmaṇa iti pariharati-karmāpekṣāyāṃ tviti /
yāsāṃ sati karmaṇyavivakṣite śrutīnāmupapattistāsāṃ sati karmaṇi vivakṣite sutarāmityarthaḥ /
yatprasādāditi /
yasya bhagavata īśvarasya prasādāt tasya nityasiddhasyeśvarasya nityaṃ jñānaṃ bhavatīti kimu vaktavyamiti yojanā /
yathāduryogaśāstrakārāḥ-'tataḥ pratyakcetanādhigamo 'pyantarāyābhāśca'iti /
tadbhāṣyakārāśca 'bhaktiviśeṣādāvarjita īśvarastamanugṛhṇāti jñānavairāgyādinā'iti /
savitṛprakāśavaditi /
vastuto nityasya kāraṇānapekṣāṃ svarūpeṇoktvā vyatirekamukhenāpyāha-api cāvidyādimata ityādi /
ādigrahaṇena kāmakarmādayaḥ saṃgṛhyante /
na jñānapratibandhakāraṇarahitasyeti /
saṃsāriṇāṃ vastuto nityajñānatve 'pyavidyādayaḥ pratibandhakāraṇāni santi, natu īśvarasyāvidyārahitasya jñānapratibandhakāraṇasaṃbhava iti bhāvaḥ /
na tasya kāryamāvaraṇādyapagamo vidyate, anāvṛttatvāditi bhāvaḥ /
jñānabalena kriyā /
pradhānasya tvacetanasya jñānabalābhāvājjagato na kriyetyarthaḥ /
apāṇirgṛhītā, apādo javano vegavān viharaṇavān /
atirohitārthamanyat /
syādetet /
anātmani vyomni ghaṭādyupādhikṛto bhavatvavacchedakavibhramaḥ, na tu ātmani svabhāvasiddhaprakāśe sa ghaṭata ityata āha-dṛśyate cātmana eva sata iti /
abhiniveśaḥ
mithyābhimānaḥ /
mithyābuddhimātreṇa pūrveṇeti /
anenānāditā darśitā /
mātragrahaṇena vicārasahatvena nirvacanīyatā nirastā /
pariśiṣṭam nigadavyākhyātam //5 // //6//


____________________________________________________________________________________________

START BsVBh_1,1.5.7



tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |


tanniṣṭhasya mokṣopadeśāditi /
śaṅkottaratvena vā svātantryeṇa vā pradhānanirākaraṇārthaṃ sūtram /
śaṅkā ca bhāṣye uktā //7//


____________________________________________________________________________________________

START BsVBh_1,1.5.8

syādetat /
brahmaiva jñīpsitaṃ, tacca na prathamaṃ sūkṣmatayā śakyaṃ śvetaketuṃ grāhayitumiti tatsaṃbaddhaṃ pradhānameva sthūlatayātmatvena grāhyate śvetaketurarundhatīmivātīva sūkṣmāṃ darśayituṃ tatsaṃnihitāṃ sthūlatārakāṃ darśayatīyamasāvarundhatīti /
asyāṃ śaṅkāyāmuttaram-


heyatvāvacanāc ca | BBs_1,1.8 |


iti sūtram /
cakāro 'nuktasamuccayārthaḥ /
taccānuktaṃ bhāṣya uktam //8//


____________________________________________________________________________________________

START BsVBh_1,1.5.9-10

api ca jagatkāraṇaṃ prakṛtya svapitītyasya niruktaṃ karvitī śrutiścetanameva jagatkāraṇaṃ brūte /
yadi svaśabda ātmavacanastathāpi cetanasya puruṣasyācetanapradhānatvānupapattiḥ /
athātmīyavacanasthathāpyacetane puruṣārthatayātmīye 'pi cetanasya pralayānupapattiḥ /
nahi mṛdātmā ghaṭa ātmīye 'pi pāthasi pralīyate 'pi tvātmabhūtāyāṃ mṛdyeva /
naca rajatamanātmabhūte hastini pralīyate, kintvātmabhūtāyāṃ śuktāvevetyāha-


svāpyayāt | BBs_1,1.9 |

gatisāmānyāt | BBs_1,1.10 |


gatiravagatiḥ /
tārkikasamaya iveti /
yathā hi tārkikāṇāṃ samayabhedeṣu parasparaparāhatārthatā, naivaṃ vedānteṣu parasparaparāhṛtiḥ, api tu teṣu sarvatra jagatkāraṇacetanyāvagatiḥ samāneti /
cakṣurādīnāmiva rūpādiṣviti /
yathā hi sarveṣāṃ cakṣū rūpameva grāhayati, na punā rasādikaṃ kasyaciddarśayati kasyacidrūpam /
evaṃ rasanādiṣvapi gatisāmānyaṃ darśanīyam //10//

____________________________________________________________________________________________

START BsVBh_1,1.5.11


śrutatvācca | BBs_1,1.11 |


'tadaikṣata'ityatra īkṣaṇamātraṃ jagatkāraṇasya śrutaṃ na tu sarvaviṣayam /
jagatkāraṇasaṃbandhitayā tu tadarthātsarvaviṣayamavagataṃ, śvetāśvatarāṇāṃ tūpaniṣadi sarvajña īśvaro jagatkāraṇamiti sākṣāduktamiti viśeṣaḥ /
11 //
uttarasūtrasaṃdarbhamākṣipati-janmādyasya yata ityārabhyeti /
brahma jijñāsitavyamiti hi pratijñātaṃ, tacca śāstraikasamadhigamyaṃ, śastraṃ ca sarvajñe sarvaśaktau jagadutpattisthitipralayakāraṇaṃ brahmaṇyeva pramāṇaṃ na pradhānādāviti nyāyato vyutpāditam /
na cāsti kaścidvedāntabhāgo yastadviparītamapi bodhayediti ca 'gatisāmānyāt'ityuktam /

tatkimaparamavaśiṣyate, yadarthāntarasūtrasaṃdarbhasyāvatāraḥ syāditi /
kimutthānamiti /
kimākṣepe /
samādhatte-ucyate-dvirūpaṃ hīti /
yadyapi tatvato nirastasamastopādhirūpaṃ brahma tathāpi na tena rūpeṇa śakyamupadeṣṭumityupahitena rūpeṇopadeṣṭavyamiti /
tatra ca kvacidupādhirvivakṣitaḥ /
tadupāsanānikānicit abhyudayārthāni manomātrasādhanatayātra paṭhitāni /
kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni /

kvacitpunarukto 'pyupādhiravivakṣitaḥ, yathātraivānnamayādaya ānandamayāntāḥ pañca kośāḥ /
tadatra kasminnupādhirvivakṣitaḥ kasminneti nādyāpi vivecitam /
tathā gatisāmānyamapi siddhavaduktaṃ, na tvadyāpi sādhitamiti tadarthamuttaragranthasaṃdarbhārambha ityarthaḥ /
syādetat /
parasyātmanastattadupādhibhedaviśiṣṭasyāpyabhedātkathamupāsanābhedaḥ, kathaṃ ca phalabhedaṃ ityata āha-eka eva tviti /
rūpābhede 'pyupādhibhedādupahitabhedādupāsanābhedastathā ca phalabheda ityarthaḥ /
kratuḥ saṃkalpaḥ /
nanu yadyeka ātmā kūṭasthanityo niratiśayaḥ sarvabhūteṣu gūḍhaḥ, kathametasmin bhūtāśraye tāratamyaśrutayā ityata āha-yadyapyeka ātmeti /
yadyapi niratiśayamekameva rūpamātmana aiśvaryaṃ ca jñānaṃ cānandaśca, tathāpyanādyavidyātamaḥsamāvṛtaṃ teṣu teṣu prāṇabhṛdbhedeṣu kvacidasadiva, kvacitsadiva, kvacidatyantāpakṛṣṭamiva, kvacidapakṛṣṭamiva, kvacitprakarṣavat, kvacidatyantaprakarṣavadiva bhāsate, tatkasya hetoḥ, avidyatamasaḥ prakarṣanikarṣatāratamyāditi /
yathottamaprakāśaḥ savitā diṅmaṇḍalamekarūpeṇaiva prakāśenāpūrayannapi varṣāsu nikṛṣṭaprakāśa iva śaradi tu prakṛṣṭaprakāśa iva prathate, tathedamapīti /
apekṣitopādhisaṃbandhaṃ upāsyatvena /
nirastopādhisaṃbandhaṃ jñeyatveneti //11//


____________________________________________________________________________________________

START BsVBh_1,1.6.12-14


ānandamayo 'bhyāsāt | BBs_1,1.12 |

vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |

taddhetuvyapadeśāc ca | BBs_1,1.14 |


tatra tāvatprathamamekadeśimatenādhikaraṇamāracayati-taittirīyake 'nnamayamityādi /
'gauṇapravāhapāte 'pi yujyate mukhyamīkṣaṇam /
mukhyatve tūbhayostulye prāyadṛṣṭirviśeṣikā //
'ānandamaya iti hi vikāre prācurye ca mayaṭastulyaṃ mukhyārthatvamiti vikārārthānnamayādipadaprāyapāṭhādānandamayapadamapi vikārārthameveti yuktam /
na ca prāṇamayādiṣu vikārārthatvāyogātsvārthiko mayaḍiti yuktam /
prāṇādyupādhyavacchinno hyātmā bhavati prāṇādivikārāḥ, ghaṭākāśamiva ghaṭavikārāḥ /
na ca satyarthe svārthikatvamucitam /
'catuḥkośāntaratve tu na sarvāntaratocyate /
priyādibhāgī śarīro jīvo na brahma yujyate //
'na ca sarvāntaratayā brahmaivānandamayaṃ, na jīva iti sāṃpratam /
nahīyaṃ śrutirānandamayasya sarvāntaratāṃ brūte api tvannamayādikośacatuṣṭhayāntaratāmānandamayakośasya /
na cāsmādanyasyāntarasyāśravaṇādayameva sarvāntara iti yuktam /
yadapekṣaṃ yasyāntaratvaṃ śrutaṃ tattasmādevāntaraṃ bhavati /
nahi devadatto balavānityukte sarvānsiṃhaśārdūlādīnapi prati balavānapratīyate 'pi tu samānajātīyanarāntaramapekṣya /
evamānandamayo 'pyannamayādibhyo 'ntaro na tu sarvasmāt /
na ca niṣkalasya brahmaṇaḥ priyādyavayavayogaḥ, nāpi śarīratvaṃ yujyata iti saṃsāryevānandamayaḥ /
tasmādupahitamevātropāsyatvena vivakṣitaṃ, na tu brahmarūpaṃ jñeyatveneti pūrvaḥ pakṣaḥ /
api ca yadi prācuryārtho 'pi mayaṭ, tathāpi saṃsāryevānandamayaḥ;na tu brahma /
ānandaprācurya hi tadviparītaduḥkhalavasaṃbhave bhavati na tu tadatyantāsaṃbhave /
na ca paramātmano manāgapi duḥkhalavasaṃbhavaḥ, ānandaikarasatvādityāha-na ca saśarīrasya sata iti /
aśarīrasya punarapriyasaṃbandho manāgapi nāstīti prācuryārtho 'pi mayaḍ nopapadyayata ityarthaḥ /
ucyate /
ānandamayāvayavasya tāvadbrahmaṇaḥ pucchasyāṅgatayā na prādhānyaṃ, api tvaṅgina ānandamayasyaiva brahmaṇaḥ prādhānyam /
tathāca tadadhikāre paṭhitamabhyasyamānamānandapadaṃ tadbuddhimādhatta iti tasyaivānandamayasyābhyāsa iti yuktam /
jyotiṣṭomādhikāre 'vasante vasante jyotiṣā yajeta'iti jyotiḥpadamiva jyotiṣṭomābhyāsaḥ kālaviśeṣavidhiparaḥ /
api ca sākṣādānandamayātmābhyāsaḥ śrūyate-'etamānandamayamātmānamupasaṃkrāmati'iti /
pūrvapakṣabījamanubhāṣyaṃ dūṣayati-yattūktamannamayāditi /
na hi mukhyārundhatīdarśanaṃ tattadamukhyārundhatīdarśanaprāyapaṭhitamapyamukhyārundhatīdarśanaṃ bhavati /
tādarthyātpūrvadarśanānāmantyadarśanānuguṇyaṃ natu tadvirodhiteti cet, ihāpyānandamayādāntarasyānyasyāśravaṇāt, tasya tvannamayādisarvāntaratvaśrutestatparyavāsānāttādarthyaṃ tulyam /
priyādyavayavayogaśarīratve ca nigatavyākhyātena bhāṣyeṇa samāhite /
priyādyavayavayogācca duḥkhalavayoge 'pi paramātmana aupādhika upapāditaḥ /
tathācānandamaya iti prācuryārthatā mayaṭa upapāditeti //12 // //13 // //14//


____________________________________________________________________________________________

START BsVBh_1,1.6.15

api ca mantrabrāhmaṇayorupeyopāyabhūtayoḥ saṃpratipatterbrahmaivānandamayapadārthaḥ /
mantre hi punaḥ punaḥ 'anyo 'ntara ātmā'iti parabrahmaṇyāntaratvaśravaṇāt, tasyaiva ca 'anyo 'ntara ātmānandamayaḥ'iti brāhmaṇe pratyabhijñānāt, parabrahmaivānandamayamityāha sūtrakāraḥ-


māntravarṇikameva ca gīyate | BBs_1,1.15 |


māntravarṇikameva paraṃ brahma brāhmaṇe 'pyānandamaya iti gīyata iti //15//


____________________________________________________________________________________________

START BsVBh_1,1.6.16

api cānandamayaṃ prakṛtya śarīrādyutpatteḥ prāksraṣṭṛtvaśravaṇāt, 'bahu syām'iti ca sṛjyamānānāṃ sraṣṭurānandamayādabhedaśravaṇāt, ānandamayaḥ para evetyāha /
sūtram-


netaro 'nupapatteḥ | BBs_1,1.16 |


netaro jīva ānandamayaḥ, tasyānupapatteriti //16//


____________________________________________________________________________________________

START BsVBh_1,1.6.17-18



bhedavyapadeśācca | BBs_1,1.17 |


rasaḥ sāro hyayamānandamaya ātmā 'rasaṃ hyevāyaṃ labdhvā'nandī bhavati'iti /
so 'yaṃ jīvātmano labdhṛbhāvaḥ, ānandamayasya ca labhyatā, nābheda upapadyate /
tasmādānandamayasya jīvātmano bhede parabrahmatvaṃ siddhaṃ bhavati /
codayati-kathaṃ tarhīti /
yadi labdhvā na labdhavyaḥ, kathaṃ tarhi paramātmano vastuto 'bhinnena jīvātmanā paramātmā labhyata ityarthaḥ /
pariharati-bāḍham /
tathāpīti /

satyam, paramārthato 'bhede 'pyavidyāropitaṃ bhedamupāśritya labdhṛlabdhavyabhāva upapadyate /
jīvo hyavidyayā parabrahmaṇo bhinno darśitaḥ, na tu jīvādapi /
tathā cānandamayaścejjīvaḥ, na jīvasyāvidyayāpi svato bhedo darśita iti na labdhṛlabdhavyabhāva ityarthaḥ /
bhedābhedau ca na jīvaparabrahmaṇorityuktamadhastāt /
syādetat /
yathā parameśvarādbhinno jīvātmā draṣṭā na bhavatyevaṃ jīvātmano 'pi draṣṭurna bhinnaḥ parameśvara iti jīvasyānirvācyatve parameśvaro 'pyanirvācyaḥ syāt /
tathā ca vastusannityata āha-parameśvarastvavidyākalpitāditi /
rajataṃ hi samāropitaṃ na śuktito bhidyate /
na hi tadbhedenābhedena vā śakyaṃ nirvaktum /
śuktistu paramārthasatī nirvacanīyā anirvacanīyādrajatādbhidyata eva /
atraiva sarūpamātraṃ dṛṣṭāntamāha-yathā māyāvina iti /
etadaparitoṣeṇātyantasarūpaṃ dṛṣṭāntamāha-yathā vā ghaṭākāśāditi /
śeṣamatirohitārtham //17 // //18//


____________________________________________________________________________________________

START BsVBh_1,1.7.19


svamataparigrahārthamekadeśimataṃ dūṣayati-idaṃ tviha vaktavyamiti /
eṣa tāvadutsargo yat-'brahma pucchaṃ pratiṣṭheti brahmaśabdātpratīyate /
viśuddhaṃ brahma vikṛtaṃ tvānandamayaśabdataḥ //
'tatra kiṃ pucchapadasamabhivyāhārāt annamayādiṣu cāsyāvayavaparatvena prayogāt, ihāpyavayavaparatvātpucchapadasya tatsamānādhikaraṇaṃ brahmapadamapi svārthatyāgena kathañcidavayavaparaṃ vyākhyāyātām /
ānandamayapadaṃ cānnamayādivikāravāciprāyapaṭhitaṃ vikāravāci vā, kathañcitpracurānandavāci vā, brahmaṇyaprasiddhaṃ kayācidvṛtyā brahmaṇi vyākhyāyātām /
ānandapadābhyāsena ca jyotiḥ padeneva jyotiṣṭoma anandamayo lakṣyatāṃ, utānandamayapadaṃ vikārārthamastu, brahmapadaṃ ca brāhmaṇyeva svārthe 'stu, ānandamapadābhyāsaśca svārthe, pucchapadamātramavayavaprāyalikhitamadhikaraṇaparatayā vyākriyatāmiti kṛtabuddhya eva vidāṅkurvantu /
tatra 'prāyapāṭhaparityāgo mukhyatritayalaṅghanam /
pūrvasminnuttare pakṣe prāyapāṭhasya bādhanam /
pucchapadaṃ hi vāladhau mukhyaṃ sadānandamayāvayave gauṇameveti mukhyaśabdārthalaṅghanamavayavaparatāyāmadhikaraṇaparatāyāṃ ca tulyam /
avayavaprāyalekhabādhaśca vikāraprāyalekhabādhena tulyaḥ /
brahmapadamānandamayapadamānandapadamiti tritayalaṅghanaṃ tvadhikam /
tasmānmukhyatritayalaṅghanādasādhīyānpūrvaḥ pakṣaḥ /
mukhyatrayānuguṇyena tūttara eva pakṣo yuktaḥ /
api cānandamayapadasya brahmārthatve, 'brahma puccham'iti na samañjasam /
na hi tadevāvayavyavayavaśceti yuktam /
ādhāraparatve ca pucchaśabdasya, pratiṣṭhetyetadapyupapannataraṃ bhavati /
ānandamayasya cāntaratvamannamayādikośāpekṣayā /
brahmaṇastvāntaratvamānandamayādarthādgamyata iti na śrutyoktam /
evaṃ cānnamayādivadānandamayasya priyādyavayavayogo yuktaḥ /
vāṅmanasāgocare tu parabrahmaṇyupādhimantarbhāvya priyādyavayavayogaḥ, prācuryaṃ ca, kleśena vyākhyāyeyātām /
tathā ca māntravarṇikasya brahmaṇa eva brahma pucchaṃ pratiṣṭhā iti svapradhānasyābhidhānāt, tasyaivādhikāro nānandamayasyeti /
'so 'kāmayeta'ityādyā api śrutayo brahmaviṣayā na ānandamayaviṣayā ityarthasaṃkṣepaḥ /
sugamamanyat /
sūtrāṇi tvevaṃ vyākhyeyānīti /
vedasūtrayorvirodhe 'guṇe tvanyāyyakalpanā'iti sūtrāṇyanyathā netavyāni /
ānandamayaśabdena tadvākyasya 'brahma pucchaṃ pratiṣṭhā'ityetadgataṃ brahmapadamupalakṣyate /
etaduktaṃ bhavati-ānandamaya ityādivākye yat 'brahma pucchaṃ pratiṣṭhā'iti brahmapadaṃ tatsvapradhānameveti /
yattu brahmādhikaraṇamiti vaktavye 'brahma puccham'ityāha śrutiḥ, tatkasya hetoḥ, pūrvamavayavapradhānaprayogāttatprayogasyaiva buddhau saṃnidhānāt tenāpi cādhikaraṇalakṣaṇopapatteriti /
māntravarṇikameva ca gīyate //15//

yat 'satyaṃ jñānam'ityādinā mantravarṇena brahmoktaṃ tadevopāyabhūtena brāhmaṇena svapradhānyena gīyate-'brahma pucchaṃpratiṣṭhā'iti /
avayavavacanatve tvasya mantre prādhānyaṃ, brāhmaṇe tvaprādhānyamityupāyopeyayormantrabrāhmaṇayorvipratipattiḥ syāditi /
netaro 'nupapatteḥ //16//

atra 'itaścānandamayaḥ'iti bhāṣyasya sthāne 'itaśca brahma pucchaṃ pratiṣṭhā'iti paṭhitavyam /
bhedavyapadeśācca //17//

atrāpi 'itaścānandamayaḥ'ityasya ca 'ānandamayādhikāre'ityasya ca bhāṣyasya sthāne 'brahma pucchaṃ pratiṣṭhā'iti 'brahmapucchādhikāre'iti ca paṭhitavyam /
kāmācca nānumānāpekṣā // 18//
asminnasya ca tadyogaṃ śāsti // 19//

ityanayorapi sūtrayorbhāṣye ānandamayasthāne 'brahma pucchaṃ pratiṣṭhā'iti pāṭho draṣṭavyaḥ /
vikārasyānandamayasya brahma pucchamavayavaścetkathaṃ sarvasyāsya vikārajātasya sānandamayasya brahma pucchaṃ kāraṇamucyeta 'idaṃ sarvamasṛjata /
yadidaṃ kiñca'iti śrutyā /
nahyānandamayavikārāvayavo brahma vikāraḥ san sarvasya kāraṇamupapadyate /
tasmādānandamayavikārāvayavo brahmeti tadavayavayogyānandamayo vikāra iha nopāsyatvena vivakṣitaḥ, kintu svapradhānamiha brahma pucchaṃ jñeyatveneti siddham // 19//


____________________________________________________________________________________________

START BsVBh_1,1.7.20-21


antas taddharmopadeśāt | BBs_1,1.20 |

bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |


pūrvasminnadhikaraṇe 'pāstasamastaviśeṣabrahmapratipattyarthamupāyatāmātreṇa pañca kośā upādhayaḥ sthitāḥ, natu vivakṣitāḥ /
brahmaiva tu pradhānaṃ 'brahma pucchaṃ pratiṣṭhā'iti jñeyatvenopakṣiptamiti nirṇītam /
saṃprati tu brahma vivakṣitopādhimupasyatvenopakṣipyate, natu vidyākarmātiśayalabdhotkarṣo jīvātmādityapadavedanīya iti nirṇīyate /
tatra 'maryādādhārarūpāṇi saṃsāriṇi pare na tu /
tasmādupāsyaḥ saṃsāri karmānadhikṛto raviḥ //
''hiraṇyaśmaśruḥ'ityādirūpaśravaṇāt, 'ya eṣo 'ntarāditye', 'ya eṣo 'ntarakṣiṇī'iti cādhārabhedaśravaṇāt, 'ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca'ityaiśvaryamaryādāśruteśca saṃsāryeva kāryakāraṇasaṃghātātmako rūpādisaṃpanna ihopāsyaḥ, natu paramātmā 'aśabdamasparśam'ityādiśrutibhiḥ apāstasamastarūpaśca, 'sve mahimni'ityādiśrutibhirapākṛtādhāraśca, 'eṣa sarveśvaraḥ'ityādiśrutibhiradhigatanirmaryādaiśvaryaśca śakya upāsyatveneha pratipattum /
sarvapāpmavirahaścādityapuruṣe saṃbhavati, śāstrasya manuṣyādhikāratayā devatāyāḥ puṇyupāpayoranadhikārāt /
rūpādimattvānyathānupapattyā ca kāryakāraṇātmake jīve upāsyatvena vivakṣite yattāvadṛgādyātmakatayāsya sarvātmakatvaṃ śrūyate tatkathañcidādityapuruṣasyaiva stutiriti ādityapuruṣa evopāsyo na paramātmetyevaṃ prāptam /
anādhāratve ca nityatvaṃ sarvagatatvaṃ ca hetuḥ /
anityaṃ hi kāryaṃ kāraṇādhāramiti nānādhāraṃ, nityamapyasarvagataṃ ca yattasmādadharabhāvenāsthitaṃ tadeva tasyottarasyādhāra iti nānādhāraṃ, tasmādubhayamuktam /
evaṃ prāpte 'bhidhīyate-'antastaddharmopadeśāt' /
'sārvātmyasarvaduritavirahābhyāmihocyate /
brahmaivāvyabhicāribhyāṃ sarvaheturvikāravat //
'nāmaniruktena hi sarvapāpmāpādānatayasyodaya ucyate /
na cādityasya devatāyāḥ karmānadhikāre 'pi sarvapāpmavirahaḥ prāgbhavīyadharmādharmarūpapāpmasaṃbhave sati /
na caiteṣāṃ prāgbhavīyo dharma evāsti na pāpmeti sāṃpratam /
vidyākarmātiśayasamudācāre 'pyanādibhavaparaṃparopārjitānāṃ pāpmanāmapi prasuptānāṃ saṃbhavāt /
naca śrutiprāmāṇyādādityaśarīrābhimāninaḥ sarvapāpmaviraha iti yuktaṃ, brahmaviṣayatvenāpyasyāḥ prāmāṇyopapatteḥ /
naca vinigamanāhetvabhāvaḥ, tatra tatra sarvapāpmavirahasya bhūyobhūyo brahmaṇyeva śravaṇāt /
tasyaiva ceha pratyabhijñāyamānasya vinigamanāhetorvidyamānatvāt /
apica sārvātmyaṃ jagatkāraṇasya brahmaṇa evopapadyate, kāraṇādabhedātkāryajātasya, brahmaṇaśca jagatkāraṇatvāt /
ādityaśarīrābhimāninastu jīvātmano na jagatkāraṇatvam /
naca mukhyārthasaṃbhave prāśastyalakṣaṇayā stutyarthatā yuktā /
rūpavattvaṃ cāsya parānugrahāya kāyanirmāṇena vā, tadvikāratayā vā sarvasya kāryajātasya, vikārasya ca vikāravato 'nanyatvāttādṛśarūpabhedenopadiśyate, yathā 'sarvagandhaḥ saḥ iti /
naca brahmanirmitaṃ māyārūpamanuvadacchāstramaśāstraṃ bhavati, apitu tāṃ kurvat iti māśāstratvaprasaṅgaḥ /
yatra tu brahma nirastasamastopādhibhedaṃ jñeyatvenopakṣipyate, tatra śāstram-'aśabdamasparśamarūpamavyayam'iti pravartate /
tasmādrūpavattvamapi paramātmanyupapadyate /
etenaiva maryādādhārabhedāvapi vyākhyātau /
api cādityadehābhimāninaḥ saṃsāriṇo 'ntaryāmī bhedenoktaḥ, sa evāntarāditya ityantaḥśrutisāmyena pratyabhijñāyamāno bhavitumarhati /
tasmātte dhanasanaya iti /
dhanavanto vibhūtimanta iti yāvat /
kasmātpunarvibhūtimattvaṃ parameśvaraparigrahe ghaṭata ityata āha-yadyadvibhūtimaditi /
sarvātmakatve 'pi vibhūtimatsveva parameśvarasvarūpābhivyaktiḥ, na tvavidyātamaḥpihitaparameśvarasvarūpeṣvavibhūtimatsvityarthaḥ /
lokakāmeśitṛtvamapīti /
ato 'tyantāpārārthyanyāyena nirāṅkuśamaiśvaryamityarthaḥ //20 // //21//
____________________________________________________________________________________________

START BsVBh_1,1.8.22



ākāśas talliṅgāt | BBs_1,1.22 |


pūrvasminnadhikaraṇe brahmaṇo 'sādhāraṇadharmadarśanādvivakṣitopādhino 'syaivopāsanā, na tvādityaśarīrābhimānino jīvātmana iti nirūpitam /
idānīṃ tvasādhāraṇadharmadarśanāttadevodgīthe saṃpādyopāsyatvenopadiśyate, na bhūtākāśa iti nirūpyate /
tatra 'ākāśa iti hovāca'iti kiṃ mukhyakāśapādānurodhena 'asya lokasya kā gatiḥ'iti, 'sarvāṇi ha vā imāni bhūtāni'iti 'jyāyā'itica 'parāyaṇam'iti ca kathañcidvyākhyāyatāṃ, utaitadanurodhenākāśaśabdo bhaktyā parātmāne vyākhyāyatāmiti /
patraprathvī tvātpradhānatvādākāśaṃ mukhyameva naḥ /
tadānuguṇyenānyāni vyākhyeyānīti niścayaḥ //
'asya lokasya kā gatiḥ'iti praśnottare 'ākāśa iti hovāca'ityākāśasya gatitvena pratipādyatayā prādhānyāt, 'sarvāṇi ha vā'ityādīnāṃ tu tadviśeṣaṇatayā guṇatvāt, 'guṇe tvanyāṭyakalpanā'iti bahūnyapyapradhānāni pradhānānurodhena netavyāni /
apica 'ākāśa iti hovāca'ityuttare prathamāvagatamākāśamanupajātavirodhi, tena tadanuraktāyāṃ buddhau yadyadeva tadekavākyagatamupanipatati tattajjaghanyatayā upasaṃjātavirodhi tadānuguṇyenaiva vyavasthānamarhati /
naca kkacidākāśaśabdo bhaktyā brahmaṇi prayukta iti sarvatra tena tatpareṇa bhavitavyam /
nahi gaṅgāyāṃ ghoṣa ityatra gaṅgapadamanupapattyā tīraparamiti yādāṃsi gaṅgāyāmityatrāpyanena tatpareṇa bhavitavyam /
saṃbhavaścobhayatra tulyaḥ /
naca brahmaṇyapyākāśaśabdo mukhyaḥ, anaikārthatvasyānyāyyatvāt, bhaktyā ca brahmaṇi prayogadarśanopapatteḥ /
loke cāsya nabhasi nirūḍhatvāt, tatpūrvakatvācca vaidikārthapratītervaiparītyānupapatteḥ /
tadānuguṇyena ca 'sarvāṇi ha vā'ityādīni bhāṣyakṛtā svayameva nītāni /
tasmādbhūtākāśamevātropāsyatvenopadiśyate, na paramātmeti prāptam /
evaṃ prāpte 'bhidhīyate-ākāśaśabdena brahmaṇo grahaṇam /
kutaḥ,talliṅgāt /
tathāhi-'sāmānadhikaraṇyena praśnatatprativākyayoḥ /
paurvāparyaparāmarśātpradhānatve 'pi gauṇatā //
'yadyapyākāśapadaṃ pradhānārthaṃ tathāpi yatpṛṣṭaṃ tadeva prativaktavyam /
na khalvanunmatta āmrānpṛṣṭaḥ kovidāsanācaṣṭe /
tadiha, 'asya lokasya kā gatiḥ'iti praśno dṛśyamānanāmarūpaprapañcamātragativiṣaya iti tadanurodhādya eva sarvasya lokasya gatiḥ sa evākāśaśabdena prativaktavyaḥ /
naca bhūtākāśaḥ sarvasya lokasya gatiḥ, tasyāpi lokamadhyapātitvāt /
tadeva tasya gatirityanupapatteḥ /
na cottare bhūtākāśaśravaṇādbhūtākāśakāryameva pṛṣṭamiti yuktaṃ, praśnasya prathamāvagatasyānupajātavirodhino lokasāmānyaviṣayasyopajātavirodhinottareṇa saṃkocānupapattestadanurodhenottaravyākhyānāt /
naca praśnena pūrvapakṣarūpeṇānavasthitārthenottaraṃ vyavasthitārthaṃ na śakyaṃ niyantumiti yuktaṃ, tannimittānāmajñānasaṃśayaviparyasānāmanavasthāne 'pi tasya svaviṣaye vyavasthānāt /
anyathottarasyānālambanatvāttervaiyadhikaraṇyāpattervā /
api cottare 'pi bahvasamañjasam /
tathāhi-'sarvāṇi ha vā imāni bhūtānyakāśādeva samutpadyante'iti sarvaśabdaḥ kathañcidalpaviṣayo vyākhyeyaḥ /
evamevakāro 'pyasamañjasaḥ /
na khalvapāmākāśa eva kāraṇamapi tu tejo 'pi /
evamannasyāpi nākāśameva kāraṇamapi tu pāvakapāthasī api /
mūlakāraṇavivakṣāyāṃ tu brahmaṇyevāvadhāraṇaṃ samañjasam /
asamañjasaṃ tu bhūtākāśe /
evaṃ sarveṣāṃ bhūtānāṃ layo brahmaṇyeva /
evaṃ sarvebhyo jyāyastvaṃ brahmaṇa eva /
evaṃ paramayanaṃ brahmaiva /
tasmātsarveṣāṃ lokānāmiti praśnenopakramāt, uttare ca tattadasādhāraṇabrahmaguṇaparāmarśāt pṛṣṭāyāśca gateḥ paramayanamityāsādhāraṇabrahmaguṇopasaṃhārāt, bhūyasīnāṃ śrutīnāmanugrahāya 'tyajedekaṃ kulasyārthe'itivadvaramākāśapadamātramasamañjasamastu /
etāvatā hi bahu samañjasaṃ syāt /
na cākāśasya prādhānyamuttare, kintu pṛṣṭārthatvāduttarasya, lokasāmānyagateśca pṛṣṭatvāt, 'parāyaṇam'iti ca tasyaivopasaṃhārādbrahmaiva pradhānam /
tathāca tadarthaṃ sat ākāśapadaṃ pradhānārthaṃ bhavati, nānyathā /
tasmādbrahmaiva pradhānamākāśapadenehopāsyatvenopakṣitaṃ, na bhūtākāśamiti siddham /
api ca /

asyaivopakrame 'antavatkila te sāma'itiantavattvadoṣeṇa śālāvatyasyeti /
na cākāśaśabdo gauṇo 'pi vilambitapratipattiḥ, tatra tatra brahmaṇyākāśaśabdasya tatparyāyasya ca prayogaprācuryādatyantābhyāsenāsyāpi mukhyavatpratipatteravilambanāditi darśanārthaṃ brahmaṇi prayogaprācuryaṃ vaidikaṃ nidarśitaṃ bhāṣyakṛtā /
tatraiva ca prathamāvagatānuguṇyenottaraṃ nīyate, yatra tadanyathā kartuṃ śakyam /
yatra tu na śakyaṃ tatrottarānuguṇyenaiva prathamaṃ nīyata ityāha-vākyopakrame 'pīti //22//


____________________________________________________________________________________________

START BsVBh_1,1.9.23



ata eva prāṇaḥ | BBs_1,1.23 |


udgīthe-'yā devatā prastāvamanvāyattā'ityupakramya śrūyate-'katamā sā devateti prāṇa iti hovāca'uṣastiścākrāyaṇaḥ /
udgīthopāsanaprasaṅgena prastāvopāsanamapyudgītha ityuktaṃ bhāṣyakṛtā /
prastāva iti sāmno bhaktiviśeṣastamanvāyattā anugatā prāṇo devatā /
atra prāṇaśabdasya brahmaṇi vāyuvikāre ca darśanātsaṃśayaḥ-kimayaṃ brahmavacana uta vāyuvikāravacana iti /
tatra ata eva brahmaliṅgādeva prāṇo 'pi brahmaiva na vāyuvikāra iti yuktam /
yadyevaṃ tenaiva gatārthametaditi ko 'dhikaraṇāntarasyārambhārthaḥ /
tatrocyate-'arthe śrutyaikagamye hi śrutimevādriyāmahe /
mānāntarāvagamye tu tadvaśāttadvyavasthitiḥ //
'brahmaṇo vāsarvabhūtakāraṇatvaṃ, ākāśasya vā vāyvādibhūtakāraṇatvaṃ prati nāgamādṛte mānāntaraṃ prabhavati /
tatra paurvāparyaparyālocanayā yatrārthe samañjasa āgamaḥ sa evārthastasya gṛhyate, tyajyate cetaraḥ /
iha tu saṃveśanodgamane bhūtānāṃ prāṇaṃ pratyucyamāne kiṃ brahma pratyucyete āho vāyuvikāraṃ pratīti viśaye 'yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyeti'ityādikāyāḥ śruteḥ sarvabhūtasārendriyasaṃveśanodgamanapratipādanadvārā sarvabhūtasaṃveśanodgamanapratipādikāyā mānāntarānugrahalabdhasāmarthyāyā balātsaṃveśanodgamane vāyuvikārasyaiva prāṇasya, na brahmaṇaḥ /
api cātrodgīthapratihārayoḥ sāmabhaktyorbrahmaṇo 'nye ādityaścānnaṃ ca devate abhihite kāryakāraṇasaṃghātarūpe, tatsāhacaryātprāṇo 'pi kāryakāraṇasaṃghātarūpa eva devatā bhavitumarhati /
nirasto 'pyayamartha īkṣatyadhikaraṇe, pūrvoktapūrvapakṣahetūpodbalanāya punarupanyastaḥ /
tasmādvāyuvikāra evātra prāṇaśabdārtha iti prāptam /
evaṃ prāpte 'bhidhīyate-'puṃvākyasya balīyastvaṃ mānāntarasamāgamāt /
apauruṣeye vākye tatsaṃgatiḥ kiṃ kariṣyati //
'no khalu svataḥsiddhapramāṇabhāvamapauruṣeyaṃ vacaḥ svaviṣayajñānotpāde vā tadvyavahāre vā mānāntaramapekṣate, tasyāpauruṣeyasya nirastasamastadoṣāśaṅkasya svata eva niścāyakatvāt, niścāyakatvāt, niścayapūrvakatvādvyavahārapravṛtteḥ /
tasmādasaṃvādino vā cakṣuṣa iva rūpe tvagindriyasaṃvādino vā tasyaiva dravye nādārḍhyaṃ vā dārḍhyaṃ vā /
tena stāmindriyamātrasaṃveśanodgamane vāyuvikāre prāṇe /
sarvabhūtasaṃveśanodgamane tu na tato vākyātpratīyate /
pratītau vā tatrāpi prāṇo brahmaiva bhavenna vāyuvikāraḥ /
'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati'ityatra vākye yathā prāṇaśabdo brahmavacanaḥ /
na cāsminvāyuvikāre sarveṣāṃ bhūtānāṃ saṃveśanodgamane mānāntareṇa dṛśyete /
naca mānāntarasiddhasaṃvādendriyasaṃveśanodgamanavākyadārḍhyātsarvabhūtasaṃveśanodgamanavākyaṃ kathañcidindriviṣayatayā vyākhyānamarhati, svataḥ-siddhapramāṇabhāvasya svabhāvadṛḍhasya mānāntarānupayogāt /
na cāsya tenaikavākyatā /
ekavākyatāyāṃ ca tadapi brahmaparameva syādityuktam /
indriyasaṃveśanodgamanaṃ tvavayutyānuvādenāpi ghaṭiṣyate, ekaṃ vṛṇīte dvau vṛṇīte itivat /
natu sarvaśabdārthaḥ saṃkocamarhati /
tasmātprastāvabhaktiṃ prāṇaśabdābhidheyabrahmādṛṣṭyopāsīt, na vāyuvikāradṛṣṭyeti siddham /
tathā copāsakasya prāṇaprāptiḥ karmasamṛddhirvā phalaṃ bhavatīti /

vākyaśeṣabaleneti /
vākyātsaṃnidhānaṃ durbalamityarthaḥ /
udāharaṇāntaraṃ tu nigadavyākhyātena bhāṣyeṇa dūṣitam //23//


____________________________________________________________________________________________

START BsVBh_1,1.10.24



jyotiś caraṇābhidhānāt | BBs_1,1.24 |


idamāmananti-'atha yadataḥ paro divo jyotirdīpyate niśvataḥpṛṣṭheṣu sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ'iti /
yajjyotirato divo dyulokātparaṃ dīpyate prakāśate viśvataḥpṛṣṭheṣu viśveṣāmupari /
asaṃkucadvṛttirayaṃ viśvaśabdo 'navayavatvena saṃsāramaṇḍalaṃ brūta iti darśayitumāha-sarvataḥpṛṣṭheṣūttameṣu /
na cedamuttamamātraṃ apitu sarvottamamityāha-anuttameṣunāstyebhyo 'nya uttama ityarthaḥ /
'idaṃ vāva tadyadidamasminpuruṣe 'ntarjyotiḥ'tvagrāhyeṇa śārīreṇoṣmaṇā, śrotragrāhyeṇa ca pihitakarṇena puṃsā ghoṣeṇa liṅgenānumīyate /
tatra śārīrasyoṣmaṇastvacā darśanaṃ dṛṣṭiḥ, ghoṣasya ca śravaṇaṃ śrutiḥ, tayośca dṛṣṭiśrutī jyotiṣa eva, talliṅgena tadanumānāditi /
atra saṃśayaḥ-kiṃ jyotiḥśabdaḥ teja uta brahmeti /
kiṃ tāvatprāptaṃ, teja iti /
kutaḥ, gauṇamukhyagrahaṇaviṣaye mukhyagrahaṇasya 'autsargikatvādvākyasthatejoliṅgopalambhanāt /
vākyāntareṇāniyamāttadarthāpratisaṃdhitaḥ //
'balavadbādhakopanipātena khalvākāśaprāṇaśabdau mukhyārthatvātpracyānyatra pratiṣṭhāpitau /
tadiha jyotiṣpadasya mukhyatejovacanatve bādhakastāvatsvavākyaśeṣo nāsti /
pratyuta tejoliṅgameva 'dīpyate'iti /
kokṣeyajyotiḥsārūpyaṃ ca cakṣuṣyo rūpavān śruto viśruto bhavatītyalpaphalatvaṃ ca svavākye śrūyate /
na jātu jvalanāparanāmā dīptirvinā tejo brahmaṇi saṃbhavati /
na ca kaukṣeyajyotiḥsārūpyamṛte bāhyāttojaso brahmaṇyasti /
na cauṣṇyaghoṣaliṅgadarśanaśravaṇamaudaryāttejaso 'nyatra brahmaṇyupapadyate /
naca mahāphalaṃ brahmopāsanamaṇīyase phalāya kalpate /
audarye tu tejasyadhyasya bāhyaṃ teja upāsanametat phalānurūpaṃ yujyate /
tadetattejoliṅgam /
etadupodbalanāya ca nirastamapi maryādādhārabahutvamupanyastaṃ, iha tannirāsakāraṇābhāvāt /
naca maryādāvattvaṃ tejorāśerna saṃbhavati, tasya sauryādeḥ sāvayavatvena tadekadeśamaryādāsaṃbhavāt tasya copāsyatvena vidhānāt, brahmaṇastvanavayavasyāvayavopāsanānupapatteḥ, avayavakalpanāyāśca satyāṃ gatāvanavakalpanāt /
naca 'pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi'iti brahmapratipādakaṃ vākyāntaraṃ, 'yadataḥ paro divo jyotiḥ'śabdaṃ brahmaṇi vyavasthāpayatīti yuktam /
nahi saṃnidhānamātradvākyāntareṇa vākyāntaragatā śrutiḥ śakyā mukhyārthāntryāvayitum /
naca vākyāntare 'dhikaraṇatvena dyauḥ śrutā diva iti maryādāśrutau śakyā pratyabhijñātum /

apica vākyāntarasyāpi brahmārthatvaṃ prasādhyameva nādyāpi sidhyati, tatkathaṃ tena niyantuṃ brahmaparatayā 'yadataḥ paraḥ'iti vākyaṃ śakyam /
tasmātteja eva jyotirna brahmeti prāptam /
tejaḥkathanaprastāve tamaḥkathanaṃ pratipakṣopanyāsena pratipakṣāntare dṛḍhā pratītirbhavatītyetadartham /
cakṣurvṛtternirodhakamiti /
arthāvarakatvena /
ākṣeptāha-nanu kāryasyāpīti /
samādhātaikadeśī brūte-astu tarhīti /
yattu tejo 'bannābhyāmasaṃpṛktaṃ tadatrivṛtkṛtamucyate /
ākṣeptā dūṣayati-neti /
nahi tatkakvacidapyupayujyate sarvāsvarthakriyāsu trivatkṛtasyaivopayogādityarthaḥ /
ekadeśinaḥ śaṅkāmāha-idameveti /
ākṣeptā nirākaroti-na /
prayojanāntareti /

'ekaikāṃ trivṛtaṃ trivṛtaṃ karavāṇi'iti tejaḥprabhṛtyupāsanāmātraviṣayā śrutirna saṃkocayituṃ yuktetyarthaḥ /
evamekadeśini dūṣite paramasamādhātā pūrvapakṣī brūte-astu tarhi trivṛtkṛtameveti /
bhāginī yuktā /
yadyapyādhārabahutvaśrutirbrahmaṇyapi kalpitopādhinibandhanā kathañcidupapadyate, tathāpi yathā kārye jyotiṣyatiśayenopapadyate na tathātretyata uktam-upapadyetatarāmiti /
prākṛtaṃ
prakṛterjātaṃ, kāryamiti yāvat /
evaṃ prāpta ucyate-'sarvanāmaprasiddhārthaṃ prasādhyārthavighātakṛt /
prasiddhyapekṣi satpūrvavākyasthamapakarṣati //
tadbalāttena neyāni tejoliṅgānyapi dhruvam /
brahmaṇyeva pradhānaṃ hi brahmacchando na tatra tu //
'autsargikaṃ tāvadyadaprasiddhārthānuvādakatvaṃ yadvidhivibhaktimapyapūrvārthāvabodhanasvabhāvātpracyāvayati /
yathā 'yasyāhitāgneragnirgṛhāndahet' 'yasyobhayaṃ havirārtimārcchet'iti /
yatra punastatprasiddhamanyato na kathañcidāpyate, tatra vacanāni tvapūrvatvāditi sarvanāmnaḥ prasiddhārthatvaṃ balādapanīyate /
yathā 'yadāgneyo 'ṣṭākapālo bhavati'iti /
tadiha 'yadataḥ paro divo jyotiḥ'iti yacchabdasāmarthyāt dyumaryādenāpi jyotiṣā prasiddhena bhavitavyam /
naca tasya pramāṇāntarataḥ prasiddhirasti /
pūrvavākye ca dyusaṃbandhitayā tripādbrahma prasiddhamiti prasiddhyapekṣāyāṃ tadeva saṃbadhyate /
naca pradhānasya prātipadikārthasya tattvena pratyabhijñāne tadviśeṣaṇasya vibhaktyarthasyānyatāmātreṇānyatā yuktā /
evaṃ ca tadvākyasthāni tejoliṅgānyasamañjasānīti brahmaṇyeva gamayitavyāni, gamitāni ca bhāṣyakṛtā /
tatra jyotirbrahmavikāra iti jyotiṣā brahmaivopalakṣyate /
athavā prakāśamātravacano jyotiḥśabdaḥ prakāśaśca brahmeti brahmaṇi mukhya iti jyotirbahmeti siddham /
prakṛtahānāprakṛtaprakriye iti /
prasiddhyapekṣāyāṃ pūrvavākyagataṃ prakṛtaṃ saṃnihitaṃ, aprasiddhaṃ tu kalpyaṃ na prakṛtam /
ata evoktam-kalpayata iti /
saṃdaṃśanyāmāha-na kevalamiti /
parasyāpi brahmaṇo nāmādipratīkatvavaditi /

kaukṣeyaṃ hi jyotirjīvabhāvenānupraviṣṭasya paramātmano vikāraḥ, jīvābhāve dehasya śaityāt, jīvataścauṣṇyājjñāyate /
tasmāttatpratīkasyopāsanamupapannam /
śeṣaṃ nigadavyākhyātaṃ bhāṣyam //24//


____________________________________________________________________________________________

START BsVBh_1,1.10.25


chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |


pūrvavākyasya hi brahmārthatve siddhe syādetadevaṃ, natu tadbrahmārthaṃ, apitu gāyatryartham /
'gāyatrī vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiñca'iti gāyatrīṃ prakṛtyedaṃ śrūyate-'tripādasyāmṛtaṃ divi'iti /
nanu 'ākāśastalliṅgāt'ityanenaiva gatārthametat /
tathāhi-'tāvānasya mahimā'ityasyāmṛci brahma catuṣpāduktam /
saiva ca 'tadetadṛcābhyanūktam'ityanena saṃgamitārthā brahmaliṅgam /
evaṃ 'gāyatrī vā idaṃ sarvam'ityakṣarasaṃniveśamātrasya gāyatryā na sarvatvamupapadyate /
naca bhūtapṛthivīśarīrahṛdayavākprāṇātmatvaṃ gāyatryāḥ svarūpeṇa saṃbhavati /
naca brahmapuruṣasaṃbandhitvamasti gāyatryāḥ /
tasmādgāyatrīdvārā brahmaṇa evopāsanā na gāyatryā iti pūrveṇaiva gatārthatvādanārambhaṇīyametat /
naca pūrvanyāyasmāraṇe sūtrasaṃdarbha etāvānyuktaḥ /
atrocyate-astyadhikā śaṅkā /
tathāhi-gāyatrīdvārā brahmopāsaneti kor'thaḥ, gāyatrīvikāropādhino brahmaṇa upāsaneti /
naca tadupādhinastadavacchinnasya sarvātmatvaṃ, upādheravacchedāt /
nahi ghaṭāvacchinnaṃ nabho 'navacchinnaṃ bhavati /
tasmādasya sarvātmatvādikaṃ stutyarthaṃ, tadvaraṃ gāyatryā evāstu stutiḥ kayācitpraṇāḍyā /
'vāgvai gāyatrī vāgvā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca'ityādiśrutibhyaḥ /
tathāca 'gāyatrī vā idaṃ sarvam'ityupakramya gāyatryā eva hṛdayādibhirvyākhyāya ca 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī'ityupasaṃhāro gāyatryāmeva samañjaso bhavati /
brahmaṇi tu sarvametadasamañjasamiti /
'yadvai tadbrahma'iti ca brahmaśabdaśchandoviṣaya eva, yathā 'etāṃ brahmopaniṣadam'ityatra vedopaniṣaducyate /
tasmādgāyatrichandobhidhānānna brahmaviṣayametaditi prāptam /
evaṃ prāpte 'bhidhīyate-na /
kutaḥ,tathā cetorpaṇanigadāt /
gāyatryākhyacchandodvāreṇa gāyatrīrūpavikārānugate brahmaṇi cetorpaṇaṃ cittasamādhānamanena brāhmaṇavākyena nigadyate /
etaduktaṃ bhavati /
na gāyatrī brahmaṇo 'vacchedikā, utpalasyeva nīlatvaṃ, yena tadavacchinnatvamanyatra na syādavacchedakavirahāt /
kintu yadetadbrahma sarvātmakaṃ sarvakāraṇaṃ tatsvarūpeṇāśakyopadeśamiti tadvikāragāyatrīdvāreṇopalakṣyate /
gāyatryāḥ sarvacchandovyāptyā ca savanatrayavyāptyā ca dvijātidvitīyajanmajananīyatayā ca śrutervikāreṣu madhye prādhānyena dvāratvopapatteḥ /
na cānyatropalakṣaṇābhāvena nopalakṣyaṃ pratīyate /
nahi kuṇḍalenopalakṣitaṃ kaṇṭharūpaṃ kuṇḍalaviyoge 'pi paścātpratīyamānamapratīyamānaṃ bhavati /
tadrūpapratyāyanamātropayogitvādupalakṣaṇānāmanavacchedakatvāt /
tadevaṃ gāyatrīśabdasya mukhyārthatve gāyatryā brahmopalakṣyata ityuktam /
saṃprati tu gāyatriśabdaḥ saṃkhyāsāmānyādgauṇyā vṛttyā brahmaṇyeva vartata iti darśayati-apara āheti /
tathāhi-ṣaḍakṣaraiḥ pādairyathā gāyatrī catuṣpadā, evaṃ brahmāpi catuṣpāt /
sarvāṇi hibhūtāni sthāvarajaṅgamānyasyaikaḥ pādaḥ /
divi dyotanavati caitanyarūpe /
svātmanīti yāvat /
trayaḥ pādāḥ /
athavā divyākāśe trayaḥ pādāḥ /
tathāhi śrutiḥ-'idaṃ vāva tadyo 'yaṃ bahirdhā puruṣādākāśaḥ'taddhi tasya jagaritasthānam /
jāgratkhalvayaṃ bāhyānpadārthānveda /
tathā-'ayaṃ vāva sa yo 'yamantaḥ puruṣa ākāśaḥ' /
śarīramadhya ityarthaḥ /
taddhi tasya svapnasthānam /
tathā-'ayaṃ vāva sa yo 'yamantarhṛdaya ākāśaḥ' /
hṛdayapuṇḍarīka ityarthaḥ /
taddhi tasya suṣuptisthānam /
tadetat 'tripādasyāmṛtaṃ divi'ityuktam /
tadevaṃ catuṣpāttvasāmānyādgāyatrīśabdena brahmocyata iti /
asminpakṣe brahmaivābhihitimiti /
brahmaparatvādabhihitamityuktam //25//

____________________________________________________________________________________________
START BsVBh_1,1.10.26


bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |


ṣaḍvidheti /
bhūtapṛthivīśarīrahṛdayavākprāṇā iti ṣaṭ prakārā gāyatryākhyasya brahmaṇaḥ śrūyante /
pañca brahmapuruṣā iti ca, hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasaṃbandhitāyāṃ vivakṣitāyāṃ saṃbhavati /
asyārthaḥ-hṛdayasyāsya khalu pañca suṣayaḥ pañca chidrāṇi /
tāni ca devaiḥ prāṇādibhī rakṣyamāṇāni svargaprāptidvārāṇīti devasuṣayaḥ /
tathāhi-hṛdayasya yatprāṅmukhaṃ chidraṃ tatstho yo vāyuḥ sa prāṇaḥ, tena hi prayāṇakāle saṃcarate svargalokaṃ, sa eva cakṣuḥ, sa evāditya ityarthaḥ /
'ādityo ha vai bāhyaḥ prāṇaḥ'iti śruteḥ /
atha yo 'sya dakṣiṇaḥ suṣistatstho vāyuviśeṣo vyānaḥ /
tatsaṃbaddhaṃ śrotra taccandramāḥ, 'śrotreṇa sṛṣṭā viśaścandramāśca'iti śruteḥ /
atha yo 'sya pratyaṅmukhaḥ suṣistatatstho vāyuviśeṣo 'pānaḥ sa ca vāksaṃbandhādvāk, 'vāgvā agniḥ'iti śruteḥ /
atha yo 'syodaṅmukhaḥ suṣistatstho vāyuviśeṣaḥ sa samānaḥ tatsaṃbaddhaṃ manaḥ tatparjanyo devatā /
atha yo 'syordhvaḥ suṣistatstho vāyuviśeṣaḥ sa udānaḥ pādatalādārabhyordhvaṃ nayanāt /
sa vāyustadādhāraścākāśo devatā /
te vā ete pañca suṣayaḥ /
tatsaṃbaddhāḥ pañca hārdasya brahmaṇaḥ puruṣā na gāyatryāmakṣarasaṃniveśamātre saṃbhavanti, kintu brahmaṇyeveti //26//


____________________________________________________________________________________________

START BsVBh_1,1.10.27


upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |


yathā loka iti /
yadādhāratvaṃ mukhyaṃ divastadā kathañcinmaryādā vyākhyeyā /
yo hi śyeno vṛkṣāgre vastuto 'sti sa ca tataḥ paro 'pyastyeva /
arvāgbhāgātiriktamapyaparabhāgasthasya tasyaiva vṛkṣātparato 'vasthānāt /
evaṃ ca bāhyadyubhāgātiriktaśārīrahārdadyubhāgasthasya brahmaṇo bāhyāt dyubhāgātparato 'vasthānamupapannam /
yadā tu maryādaiva mukhyatayā prādhānyena vivakṣitā tadā lakṣaṇayādhāratvaṃ vyākhyeyam /
yathā gaṅgāyāṃ ghoṣa ityatra sāmīpyāditi /
tadidamuktam-apara āheti /
ata eva divaḥ paramapītyuktam //27//


____________________________________________________________________________________________

START BsVBh_1,1.11.28-30


prāṇas tathānugamāt | BBs_1,1.28 |

na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |

śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.30 |


prāṇastathānugamāt /
'anekaliṅgasaṃdohe balavatkasya kiṃ bhavet /
liṅgino liṅgamityatra cintyate prāgacintitam //
'mukhyaprāṇajīvadevatābrahmaṇāmanekeṣāṃ liṅgāni bahūni saṃplavante, tatkatamadatra liṅgaṃ, liṅgābhāsaṃ ca katamadityatra vicāryate /
na cāyamarthaḥ 'ata eva prāṇaḥ'ityatra vicāritaḥ /
syādetat /
hitatamapuruṣārthasiddhiśca nikhilabhrūṇahatyādipāpāparāmarśaśca prajñātmatvaṃ cānandādiśca na mukhye prāṇe saṃbhavanti /
tathā 'eṣa sādhu karma kārayati' 'eṣa lokādhipatiḥ'ityādyapi /
jīve tu prajñātmatvaṃ kathañcidbhaveditareṣāṃ tvasaṃbhavaḥ /
vaktṛtvaṃ ca vākkaraṇavyāpāravattvaṃ yadyapi paramātmani svarūpeṇa na saṃbhavati tathāpyananyathāsiddhabahubrahmaliṅgavirodhaparihārāya jīvadvāreṇa brahmaṇyeva kathañcidvyākhyeyaṃ jīvasya brahmaṇo 'bhedāt /
tathāca śrutiḥ-'yadvācānabhyuditaṃ yena vāgabhyudyate /
tadeva brahma tvaṃ viddhi'iti vāgvadanasya brahma kāraṇamityāha-śarīrādhāraṇamapi yadyapi mukhyaprāṇasyaiva tathāpi prāṇavyāpārasya paramātmāyattatvātparamātmana eva /
yadyapi cātrendradevatāyā vigrahavatyā liṅgamasti, tathāhi-indradhāmagataṃ pratardanaṃ pratīndra uvāca, 'māmeva vijānīhi'ityupakramya, 'prāṇo 'smiprajñātmā'ityātmani prāṇaśabdamuccacāra /
prajñātmatvaṃ cāsyopapadyate, devatānāmapratihatajñānaśaktitvāt /
sāmarthyātiśayāccendrasya hitatamapuruṣārthahetutvamapi /
manuṣyādhikāratvācchāstrasya devānpratyapravṛtterbhrūṇahatyādipāpāparāmarśasyopapatteḥ /
lokādhipatyaṃ cendrasyalokapālatvāt /
ānandādirūpatvaṃ ca svargasyaivānandatvāt /
'ābhūtasaṃplavaṃ sthānamamṛtatvaṃ hi bhāṣyate'iti smṛteścāmṛtatvamindrasya /
'tvāṣṭramahanam'ityādyā ca vigrahavattvena stutistatraivopapadyate /
tathāpi paramapuruṣārthasyāpavargasya parabrahmajñānādanyato 'navāpteḥ, paramānandarūpasya mukhyasyāmṛtatvasyājaratvasya ca brahmarūpāvyabhicārāt, adhyātmasaṃbandhabhūmnaśca parācīndre 'nupapatteḥ, indrasya devatāyā ātmani pratibuddhasya caramadehasya vāmadevasyeva prarabdhavipākakarmāśayamātraṃ bhogena kṣapayato brahmaṇa eva sarvametatkalpata iti vigrahavadindrajīvaprāṇavāyuparityāgena brahmaivātra prāṇaśabdaṃ pratīyata iti pūrvapakṣābhāvādanārabhyametaditi /
atrocyate-'yo vai prāṇaḥ sā prajñā yā vā prajñā sa prāṇaḥ saha hyetavasmin śarīre vasataḥ sahotkrāmataḥ'iti yasyaiva prāṇasya prajñātmana upāsyatvamuktaṃ tasyaiva prāṇasya prajñātmanā sahotkramaṇamucyate /
naca brahmaṇyabhede dvivacanaṃ, na sahabhāvaḥ na cotkramaṇam /
tasmādvāyureva prāṇaḥ /
jīvaśca prajñātmā /
saha pravṛttinivṛttyā bhaktyaikatvamanayorupacaritaṃ 'yo vai prāṇaḥ'ityādinā /
ānandāmarājarāpahatapāpmatvādayaśca brahmaṇi prāṇe bhaviṣyanti /
tasmādyathāyogaṃ traya evātropāsyāḥ /
na caiṣa vākyabhedo doṣamāvahati /
vākyārthāvagamasya padārthāvagamapūrvakatvāt /
padārthānāṃ coktena mārgeṇa svātantryāt /
tasmādupāsyabhedādupāsātraividhyamiti pūrvaḥ pakṣaḥ /
siddhāntastu-satyaṃ padārthāvagamopāyo vākyārthāvagamaḥ, natu padārthāvagamaparāṇyeva padāni, api tvekavākyārthāvagamaparāṇi /
tameva tvekaṃ vākyārthaṃ padārthāvagamamantareṇa na śaknuvanti kartumityantarā tadarthameva tamapyavagamayanti, tena padāni viśiṣṭaikārthāvabodhanasvarasānyeva balavadbādhakopanipātānnānārthabodhaparatāṃ nīyante /
yathāhuḥ-'saṃbhavatyekavākyatve vākyabhedaśca neṣyate'iti /
tena yathopāṃśuyājavākye jāmitādoṣopakrame tatpratisamādhānopasaṃhāre caikavākyatvāya 'prajāpatirupāṃśu yaṣṭavyaḥ'ityādayo na pṛthagvidhayaḥ kintvarthavādā iti nirṇītaṃ, tathehāpi 'māmeva vijānīhi'ityupakramya 'prāṇo 'smi prajñātmā'ityuktvānte 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ'ityupasaṃhārādbrahmaṇyekavākyatvāvagatau satyāṃ jīvamukhyaprāṇaliṅge api tadanuguṇatayā netavye /
anyathā vākyabhedaprasaṅgāt /
yatpunarbhedadarśanaṃ 'saha hyetau'iti, tajjñānakriyāśaktibhedena buddhiprāṇayoḥ pratyagātmopādhibhūtayornirdeśaḥ pratyagātmānamevopalakṣayitum /
ata evopalakṣyasya pratyagātmasvarūpasyābhedamupalakṣaṇaṃ bhedenopalakṣayati-'prāṇa eva prajñātmā'iti /
'tasmādananyathāsiddhabrahmaliṅgānusārātaḥ /
ekavākyabalātprāṇajīvaliṅgopapādanam'iti saṃgrahaḥ //28 // //29 // //30//


____________________________________________________________________________________________

START BsVBh_1,1.11.31


jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.31 |


na brahmavākyaṃ bhavitumarhatīti /
naiṣa saṃdarbho brahmavākyameva bhavitumarhatīti, kintu tathāyogaṃ kiñcidatra jīvavākyaṃ, kiñcinmukhyaprāṇavākyaṃ, kiñcidbrahmavākyamityarthaḥ /
prajñāsādhanaprāṇāntarāśrayatvāditi /
prāṇāntarāṇīndriyāṇi, tāni hi mukhye prāṇe pratiṣṭhitāni /
jīvamukhyaprāṇayoranyatara ityupakramamātram /
ubhāviti tu pūrvapakṣatattvam /
brahma tu dhruvam /
na brahmeti /
na brahmaivetyarthaḥ /
daśānāṃ bhūtamātrāṇāmiti /
pañca śabdādayaḥ, pañca pṛthivyādaya iti daśa bhūtamātrāḥ /
pañca buddhīndriyāṇi pañca buddhasya iti daśa prajñāmātrāḥ /
tadevaṃ svamatena vyākhyāya prācāṃ vṛttikṛtāṃ matena vyācaṣṭe-athaveti /
pūrvaṃ prāṇasyaikamupāsanamaparaṃ jīvasyāparaṃ brahmaṇa ityupāsanātraividhyena vākyabhedaprasaṅgo dūṣaṇamuktam /
iha tu brahmaṇa ekasyaivopāsātrayaviśiṣṭasya vidhānānna vākyabheda ityabhimānaḥ prācāṃ vṛttikṛtām /
tadetadālocanīyaṃ kathaṃ na vākyabheda iti /
yuktaṃ 'somena yajeta'ityādau somādiguṇaviśiṣṭayāgavidhānaṃ, tadguṇaviśiṣṭasyāpūrvasya karmaṇo 'prāptasya vidhiviṣayatvāt /
iha tu siddharūpaṃ brahma na vidhiviṣayo bhavitumarhati, abhāvārthatvāt /
bhāvārthasya vidhiviṣayatvaniyamāt /
vākyāntarebhyaśca brahmavagateḥ prāptatvāttadanūdyāprāptopāsanā bhāvārtho vidheyastasya ca bhedādvidhyāvṛttilakṣaṇo vākyabhedo 'tisphuṭa iti bhāṣyakṛtā noddhāṭitaḥ, svavyākhyānenaivoktaprayatvāditi sarvaṃvadātam //31//


____________________________________________________________________________________________


iti śrīvācaspatimiśraviracite bhāṣyavibhāge bhāmatyāṃ prathamasyādhyāyasya prathamaḥ pādaḥ //1//


iti prathamasyādhyāyasya spaṣṭabrahmaliṅgaśrutisamanvayākhyaḥ prathamaḥ pādaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________




prathamādhyāye dvitīyaḥ pādaḥ /

____________________________________________________________________________________________

START BsVBh_1,2.1.1

atha dvitīyaṃ pādamāripsuḥ pūrvoktamarthaṃ smārayati vakṣyamāṇopayogitayā-prathame pāda iti /
uttaratra hi brahmaṇo vyāpitvanityatvādayaḥ siddhavaddhetutayopadekṣyante /
na caite sākṣātpūrvamupapāditā iti kathaṃ hetubhāvena na śakyā upadeṣṭumityata uktam-samastajagatkāraṇasyeti /
yadyapyete na pūrvaṃ kaṇṭhata uktāstathāpi brahmaṇo jagajjanmādikāraṇatvopapadānenādhikaraṇasiddhāntanyāyenopakṣiptā ityupapannasteṣāmuttaratra hetubhāvenopanyāsa ityarthaḥ /
arthāntaraprasiddhānāṃ ceti /
yatrārthāntaraprasiddhā evākāśaprāṇajyotirādayo brahmaṇi vyākhyāyante, tadavyabhicāriliṅgaśravaṇāt /
tatra kaiva kathā manomayādīnāmarthāntare prasiddhānāṃ padānāṃ brahmagocaratvanirṇayaṃ pratītyabhiprāyaḥ /
pūrvapakṣābhiprāyaṃ tvagre darśayiṣyāmaḥ /


sarvatra prasiddhopadeśāt | BBs_1,2.1 |


sarvatra prasiddhopadeśāt /
idamāmnāyate /
sarvaṃ khalvidaṃ brahmaḥ /

kutaḥ,tajjalāniti /
yatastasmādbrahmaṇo jāyata iti tajjaṃ, tasmiṃśca līyata iti tallaṃ, tasmiṃścāniti sthitikāle ceṣṭata iti tadanaṃ jagat tasmātsarvaṃ khalvidaṃ jagadbrahma /
ataḥ kaḥ kasminrajyate kaśca kaṃ dveṣṭīti

rāgadveṣarahitaḥ śāntaḥ sannupāsīta /
atha khalu kratumayaḥ puruṣo yathākraturasmiṃlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta manomayaḥ prāṇaśarīra ityādi /
tatra saṃśayaḥ-kimiha manomayatvādibhirdharmaiḥ śārīra ātmopāsyatvenopadiśyate āhosvidbrahmeti /
kiṃ tāvatprāptam /
śārīro jīva iti /
kutaḥ /
'kratum'ityādivākyena vihitāṃ kratubhāvanāmanūdya 'sarvam'ityādivākyaṃ śamaguṇe vidhiḥ /
tathā ca 'sarvaṃ khalvidaṃ brahma'iti vākyaṃ prathamapaṭhitamapyarthālocanayā parameva, tadarthopajīvitvāt /
evaṃ ca saṃkalpavidhiḥ prathamo nirviṣayaḥ sannaparyavasyanviṣayāpekṣaḥ svayamanirvṛtto na vidhyantareṇopajīvituṃ śakyaḥ, anupapadākatvāt /
tasmācchāntatāguṇavidhānātpūrvameva 'manomayaḥ prāṇaśarīraḥ'ityādibhirviṣayopanāyakaiḥ saṃbadhyate /
manomayatvādi ca kāryakāraṇasaṃghātātmano jīvātmana eva nirūḍhamiti jīvātmanopāsyenoparaktopāsanā na paścāt brahmaṇā saṃbaddhumarhati, utpattiśiṣṭaguṇāvarodhāt /
naca 'sarvaṃ khalvidam'iti vākyaṃ brahmaparamapi tu śamahetuvannigadārthavādaḥ śāntatāvidhiparaḥ, 'śūrpeṇa juhoti' 'tena hyannaṃ kriyate'itivat /
na cānyaparādapi brahmāpekṣitatayā svīkriyata iti yuktaṃ, manomayatvādibhirdharmairjīve suprasiddhairjīvaviṣayasamarpaṇenānapekṣitatvāt /
sarvakarmatvādi tu jīvasya paryāyeṇa bhaviṣyati /
evaṃ cāṇīyastvamapyupapannam /
paramātmanastvaparimeyasya tadanupapattiḥ /
prathamāvagatena cāṇīyastvena jyāyastvaṃ tadanuguṇatayā vyākhyeyam /
vyākhyāṃ ca bhāṣyakṛtā /
evaṃ karmakartṛvyapadeśaḥ saptamīpraṇamāntatā cābhede 'pi jīvātmani kathañcidbhedopacāreṇa rāhoḥ śira itivaddraṣṭavyā /
'etadbrahma'iti ca jīvaviṣayaṃ, jīvasyāpi dehādibṛṃhaṇatvena brahmātvāt /
evaṃ satyasaṃkalpatvādayo 'pi paramātmavartino jīve 'pi saṃbhavanti, tadavyatirekāt /
tasmājjīva evopāsyatvenātra vivakṣitaḥ, na paramātmeti prāptam /
evaṃ prāpte 'bhidhīyate-'samāsaḥ sarvanāmārthaḥ saṃnikṛṣṭamapekṣate /
taddhitārtho 'pi sāmānyaṃ nāpekṣāyā nivartakaḥ //
tasmādapekṣitaṃ brahma grāhyamanyaparādapi /
tathā ca satyasaṃkalpaprabhṛtīnāṃ yathārthatā //
'bhavedetadevaṃ yadi prāṇaśarīra ityadīnāṃ sākṣājjīvavācakatvaṃ bhavet /
na tvetadasti /
tathā hi prāṇaḥ śarīramasyeti sarvanāmārtho bahuvrīhiḥ saṃnihitaṃ ca sarvanāmārthaṃ saṃprāpya tadabhidhānaṃ paryavasyet /
tatra manomayapadaṃ paryamasitābhidhānaṃ tadabhidhānaparyavasānāyālaṃ, tadeva tu manovikāro vā manaḥpracuraṃ vā kimarthamityadyāpi na vijñāyate /

tadyatraiṣa śabdaḥ samavetārtho bhavati sa samāsārthaḥ /
na caiṣa jīva eva samavetārtho na brahmaṇīti, tasya 'aprāṇo hyamanāḥ'ityādibhistadvirahapratipādanāditi yuktam, tasyāpi sarvavikārakāraṇatayā, vikārāṇāṃ ca svakāraṇādabhedātteṣāṃ ca manomayatayā brahmaṇastatkāraṇasya manomayatvopapatteḥ /
syādetat /
jīvasya sākṣānmanomayatvādayaḥ, brahmaṇastu taddvārā /
tatra prathamaṃ dvārasya buddhisthatvāttadevopāsyamastu, na punarjaghanyaṃ brahma /
brahmaliṅgāni ca jīvasya brahmaṇo 'bhedājjīve 'pyupapatsyante /
tadetadatra saṃpradhāryam-kiṃ brahmaliṅgairjīvānāṃ tadabhinnānāmastu tadvattā, tathāca jīvasya manomayatvādibhiḥ prathamamavagamāttasyaivopāsyatvaṃ, uta na jīvasya brahmaliṅgavattā tadabhinnasyāpi /
jīvaliṅgaistu brahma tadvata, tathāca brahmaliṅgānāṃ darśanāt, teṣāṃ ca jīve 'nupapatterbrahmaivopāsyamiti /
vayaṃ tu paśyāmaḥ-'samāropyasya rūpeṇa viṣayo rūpavānbhavet /
viṣayasya tu rūpeṇa samāropyaṃ na rūpavat //
'samāropitasya hi rūpeṇa bhujaṅgasya bhīṣaṇatvādinā rajjū rūpavatī, natu rajjūrūpeṇābhigamyatvādinā bhujaṅgo rūpavān /
tadā bhujaṅgasyaivābhāvātkiṃ rūpavat /
bhujaṅgadaśāyāṃ tu na nāsti vāstavī rajjuḥ /
tadiha samāropitajīvarūpeṇa vastusadbrahma rūpavadyujyate, natu brahmarūpairnityatvādibhirjīvastadvānbhavitumarhati, tasya tadānīmasaṃbhavāt /
tasmādbrahmaliṅgadarśanājjīve ca tadasaṃbhavādbrahmaivopāsyaṃ na jīva iti siddham /
etadupalakṣaṇāya ca 'sarvaṃ khalvidaṃ brahma'iti vākyamupanyastamiti //1//


____________________________________________________________________________________________

START BsVBh_1,2.1.2


vivakṣitaguṇopapatteś ca | BBs_1,2.2 |


yadyapyapauruṣeya iti /
śāstrayonitve 'pīśvarasya pūrvapūrvasṛṣṭiracitasaṃdarbhāpekṣaracanatvenāsvātantryādapauruṣeyatvābhidhānaṃ, tathā cāsvātantryeṇa vivakṣā nāstītyuktam /
parigrahaparityāgau copādanānupādāne ukte, na tūpādeyatvameva /
anyathoddeśyatayānapapādeyasya grahāderavivakṣitatvena camasādāvapi saṃmārgaprasaṅgāt /
tasmādanupādeyatve 'pi graha uddeśyatayā parigṛhīto vivakṣitaḥ /
tadgataṃ tvekatvamavacchedakatvena varjitamavivakṣitam /
icchānicche ca bhaktitaḥ /
tadidamuktam-vedavākyatātparyātātparyābhyāmavagamyete iti /
yatparaṃ vedavākyaṃ tattenopāttaṃ vivakṣitam, atatpareṇa cānupāttamavivakṣitamityarthaḥ //2//


____________________________________________________________________________________________

START BsVBh_1,2.1.3

anupapattes tu na śārīraḥ | BBs_1,2.3 |

karmakartṛvyapadeśāc ca | BBs_1,2.4 |

śabdaviśeṣāt | BBs_1,2.5 |


yathā satyasaṃkalpatvādayo brahmaṇyupapadyante, evaṃ śārīre 'pyupapatsyante, śārīrasya brahmaṇo 'bhedāt /
śārīraguṇā iva manomayatvādayo brahmaṇītyata āha sūtrakāraḥ-anupapattestu na śārīraḥ //3 // //4 // //5//

____________________________________________________________________________________________

START BsVBh_1,2.1.6


smṛteś ca | BBs_1,2.6 |

arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | BBs_1,2.7 |


yattadavocāma samāropyadharmāḥ samāropaviṣaye saṃbhavanti, natu viṣayadharmāḥ samāropya iti /
tasyeta utthānam /
atrāha codakaḥ-kaḥ punarayaṃ śārīro nāmeti /
na tāvadbhedapratiṣedhādbhedavyapadeśācca bhedābhedāvekatra tāttvikau bhavitumarhato virodhādityuktam /
tasmādekamiha tāttvikamatāttvikaṃ cetarat, tatra paurvāparyeṇādvaitapratipādanaparatvādvedāntānāṃ dvaitagrāhiṇaśca mānāntarasyābhāvāttadbādhanācca tenādvaitameva paramārthaḥ /
tathā ca 'anupapattestu'ityādyasaṃgatārthamityarthaḥ /
pariharati-satyamevaitat /
para evātmā dehendriyamanobuddhyupādhibhiravicchidyamāno bālaiḥ śārīra ityupacaryate /

anādyavidyāvacchedalabdhajīvabhāvaḥ para evātmā svato bhedenāvabhāsate /
tādṛśāṃ ca jīvānāmavidyā, natu nirūpādhino brahmaṇaḥ /
na cāvidyāyāṃ satyāṃ jīvātmavibhāgaḥ, sati ca jīvātmavibhāge tadāśrayāvidyetyanyonyāśrayamiti sāṃpratam /
anāditvena jīvāvidyayorbījāṅkuravadanavakḷpterayogāt /
naca sarvajñasya sarvaśakteśca svataḥ kuto 'kasmātsaṃsāritā, yo hi paratantraḥ so 'nyena bandhanāgāre praveśyeta, natu svatantra iti vācyam /
nahi tadbhāgasya jīvasya saṃpratitanī bandhanāgārapraveśitā, yenānuyujyeta, kintviyamanādiḥ pūrvapūrvakarmāvidyāsaṃskāranibandhanā nānuyogamarhati /
na caitāvatā īśvarasyānīśatā na hyupakaraṇādyapekṣitā kartuḥ svātantryaṃ vihanti /
tasmādyatkiñceditadapīti //6 // //7//


____________________________________________________________________________________________

START BsVBh_1,2.1.8


saṃbhogaprāptir iti cen na vaiśeṣyāt | BBs_1,2.8 |



viśeṣāditi vaktavye vaiśeṣyābhidhānamātyantikaṃ viśeṣaṃ pratipādayitum /
tathāhyavidyākalpitaḥ sukhādisaṃgo 'vidyātmana eva jīvasya yujyate /
natu nirmṛṣṭanikhilāvidyātadvāsanasya śuddhabuddhamuktasvabhāvasya paramātmana ityarthaḥ /
śeṣamatirohitārtham //8//


____________________________________________________________________________________________

START BsVBh_1,2.2.9-10


attā carācaragrahaṇāt | BBs_1,2.9 |

prakaraṇāc ca | BBs_1,2.10 |



attā carācaragrahaṇāt /
kaṭhavallīṣu paṭhyate-yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ /
mṛtyuryasyopasecanaṃ ka itthā veda yatra sa iti /

atra cādanīyaudānopasecanasīcitaḥ kaścidattā pratīyate /
attṛtvaṃ ca bhoktṛtā vā saharntṛtā vā syāt /
naca prastutasya paramātmano bhoktṛtāsti,

'anaśrannanyo 'abhicākaśīti'iti śrutyā bhoktṛtāpratiṣedhāt /
jīvātmanaśca bhoktṛtāvidhānāt-'tayoranyaḥ pippalaṃ svādvatti'iti /
tadyadi bhoktṛtvamattṛtvaṃ tato muktasaṃśayaṃ jīvātmaiva pratipattavyaḥ /
brahmakṣatrādi cāsya kāryakāraṇasaṃghāto bhogāyatanatayā vā sākṣādvā /
saṃbhavati bhogyam /
atha tu saṃhartṛtā bhoktṛtā, tatastrayāṇāmagnijīvaparamātmanāṃ praśnopanyāsopalabdheḥ saṃhartṛtvasyāviśeṣādbhavati saṃśayaḥ-kimattā agnirāho jīva utāho paramātmeti /
tatraudanasya bhogyatvena loke prasiddherbhoktṛtvameva prathamaṃ buddhau viparivartate, caramaṃ tu saṃhartṛtvamiti bhoktaivāttā /
tathā ca jīva eva /
'na jāyate mriyate'iti ca tasyaiva stutiḥ /
yadi tu saṃhārakāle 'pi saṃskāramātreṇa tasyāvasthānāt /
durjñānatvaṃ ca tasya sūkṣmatvāt /
tasmājjīva evāttehopāsyata iti prāptam /
yadi tu saṃhartṛtvamattṛtvaṃ tathāpyagnirattā, 'agnirannādaḥ'iti śrutiprasiddhibhyām /
evaṃ prāptebhidhīyate-attātra paramātmā, kutaḥ, carācaragrahaṇāt /
'ubhe yasyodanaḥ'iti 'mṛtyuryasyopasecanam'iti ca śrūyate /
tatra yadi jīvasya bhogāyatanatayā tatsādhanatayā ca kāryakāraṇasaṃghātaḥ sthitaḥ, na tarhyedanaḥ /
nahyodano bhogāyatanaṃ, nāpi bhogasādhanaṃ, api tu bhogyaḥ /
naca bhogāyatanasya bhogasādhanasya vā bhogyatvaṃ mukhyam /
na cātra mṛtyurupasecanatayā kalpyate /
naca jīvasya kāryakāraṇasaṃghāto brahmakṣatrādirūpo bhakṣyaḥ, kasyacitkrūrasattvasya vyāghrādeḥ kaścidbhavet na tu sarvathā sarvajīvasya /
tena brahmakṣatraviṣayamapi sarvajīvasyāttṛtvaṃ na vyāpnoti, kimaṅga punarmṛtyūpasecanavyāptaṃ carācaram /
na caudanapadātprathamāvagatabhogyatvānurodhena yathāsaṃbhavamattṛtvaṃ yojyata iti yuktam /
nahyodanapadaṃ śrutyā bhogyatvamāha, kintu lakṣaṇayā /
naca lākṣaṇikabhogyatvānurodhena 'mṛtyuryasyopasecanam'iti, 'brahma ca kṣatraṃ ca'iti ca śrutī saṃkocamarhataḥ /
naca brahmakṣatre evātra vivakṣite, mṛtyūpasecanena prāṇabhṛnmātropasthāpanāt /
prāṇiṣu pradhānatvena ca brahmakṣatropanyāsasyopapatteḥ, anyanivṛtteraśābdatvāt anarthatvācca /
tathāca carācarasaṃhartṛtvaṃ paramātmana eva /
nāgneḥ /
nāpi jīvasya /
tathāca 'na jāyate mriyate vā vipaścit'iti brahmaṇaḥ prakṛtasya na hānaṃ bhaviṣyati /
'ka itthā veda yatra saḥ'iti ca durjñānatopapatsyate /
jīvasya tu sarvalokaprasiddhasya na durjñānatā /
tasmādattā paramātmaiveti siddham //9// //10//


____________________________________________________________________________________________

START BsVBh_1,2.3.11


guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 |


guhāṃ praviṣṭāvātmānau hi taddarśanāt /
saṃśayamāha-tatreti /
pūrvapakṣe prayojanamāha-yadi buddhijīvāviti /
siddhānte prayojanamāha-atha jīvaparamātmanāviti /
autsargikasya mukhyatābalātpūrvasiddhāntapakṣāsaṃbhavena pakṣāntaraṃ kalpayiṣyata iti manvānaḥ saṃśayamākṣipati-atrāhākṣepteti /
ṛtaṃ satyam /
avaśyaṃbhāvīti yāvat /
samādhatte-atrocyata iti /
adhyātmādhikārādanyau tāvatpātārāvaśakyau kalpayitum /
tadiha buddheracaitanyena paramātmanaśca bhoktṛtvaniṣedhena jīvātmaivaikaḥ pāda pariśiṣyata iti 'sṛṣṭīrupadadhāti'itivadvivacanānurodhādapibatsaṃsṛṣṭatāṃ svārthasya pibacchabdo lakṣayansvārthamajahannitaretarayuktapibadapibatparo bhavatītyarthaḥ /
astu vā mukhya eva, tathāpi na doṣa ityāha-yadveti /
svātantryalakṣaṇaṃ hi kartṛtvaṃ tacca pāturiva pāyayiturapyastīti so 'pi kartā /
ata eva cāhuḥ-'yaḥ kārayati sa karotyeva'iti /
evaṃ karaṇasyāpi svātantryavivakṣayā kathañcitkartṛtvaṃ, yathā kāṣṭhāni pacantīti /
tasmānmukhyatve 'pyavirodha iti /
tadevaṃ saṃśayaṃ samādhāya pūrvapakṣaṃ gṛhṇāti-buddhikṣetrajñāviti /
'niyatādhāratā buddhijīvasaṃbhavinī nahi /
kleśātkalpayituṃ yuktā sarvage paramātmani //
'naca pibantāvitivatpraviṣṭapadamapi lākṣaṇikaṃ yuktaṃ, sati mukhyārthatve lākṣaṇikārthatvāyogāt, buddhijīvayośca guhāpraveśopapatteḥ /
apica 'sukṛtasya loke'iti sukṛtalokavyavasthānena karmagocarānatikrama uktaḥ /
buddhijīvau ca karmagocaraṃmanatikrāntau /
jīvo hi bhoktṛtayā buddhiśca bhogasādhanatayā dharmasya gocare sthitau, na tu brahma, tasya tadāyattatvāt /
kiñca chāyātapāviti tamaḥprakāśāvuktau /
naca jīvaḥ paramātmano 'bhinnastamaḥ prakāśarūpatvāt buddhistu jaḍatayā tama iti śakyopadeṣṭum /
tasmādbuddhijīvāvatra kathyete iti tatrāpi prete vicikitsāpanuttaye buddherbhedena paralokī jīvo darśanīya iti buddhirucyate /
evaṃprāptebhidhīyate-
'ṛtapānena jīvātmā niścito 'sya dvitīyatā /
brahmaṇaiva sarūpeṇa na tu buddhyā virūpayā //1//

prathamaṃ sadvitīyatve brahmaṇāvagate sati /
guhyāśrayatvaṃ caramaṃ vyākhyeyamavirodhataḥ' //2//

gauḥ sadvitīyetyukte sajātīyenaiva gavāntareṇāvagamyate, na tu vijātīyenāśvādinā /
tadiha cetano jīvaḥ sarūpeṇa cetanāntareṇaiva brahmaṇā sadvitīyaḥ pratīyate, na tvacetanayā virūpayā buddhyā /
tadevam 'ṛtaṃ pibantau'ityatra prathamamavagate brahmaṇi tadanurodhena caramaṃ guhāśrayatvaṃ śālagrāme hariritivadvyākhyeyam /
bahulaṃ hi guhāśrayatvaṃ brahmaṇaḥ śrutaya āhuḥ /
tadidamuktam-taddarśanāditi /
tasya brahmaṇo guhāśrayatvasya śrutiṣu darśanāditi /
evañca prathamāvagatabrahmānurodhena sukṛtalokavartitvamapi tasya lakṣaṇayā chatrinyāyena gamayitavyam /
chāyātapatvamapi jīvasyāvidyāśrayatayā brahmaṇaśca śuddhaprakāśasvabhāvasya tadanāśrayatayā mantavyam //11//


____________________________________________________________________________________________

START BsVBh_1,2.3.12


viśeṣaṇāc ca | BBs_1,2.12 |


imameva nyāyaṃ 'dvā suparṇā'ityatrāpyudāharaṇe kṛtvācintayā yojayati-eṣa eva nyāya iti /
atrāpi kiṃ buddhijīvau uta jīvaparamātmānāviti saṃśayya karaṇarūpāyā api buddheredhāṃsi pacantītivatkartṛtvopacārādbuddhijīvāviha pūrvapakṣayitvā siddhāntayitavyam /
siddhāntaśca bhāṣyakṛtā sphoritaḥ /
taddarśanāditi ca 'samāne vṛkṣe puruṣo nimagnaḥ'ityatra mantre /
na khalu mukhye kartṛtve saṃbhavati karaṇe kartṛtvopacāro yukta iti kṛtvācintāmuddhāṭayati-apara āha /
sattvaṃ buddhiḥ /
śaṅkate-sattvaśabda iti /
siddhāntārthaṃ brāhmaṇaṃ vyācaṣṭa ityarthaḥ /
nirākaroti-tanneti /
yena svapnaṃ paśyatīti /

yeneti karaṇamupadiśati /
tataśca bhinnaṃ kartāraṃ kṣetrajñam /
yo 'yaṃ śārīra upadraṣṭeti /
astu tarhyasyādhikaraṇasya pūrvapakṣe eva brāhmaṇārthaḥ, vacanavirodhe nyāyasyābhāsatvādityata āha-nāpyasyādhikaraṇasya pūrvapakṣaṃ bhajata iti /
evaṃ hi pūrvapakṣamasya bhajeta, yadi hi kṣetrajñe saṃsāriṇi paryavasyeta /
tasya tu brahmarūpatāyāṃ paryavasyanna pūrvapakṣamapi svīkarotītyarthaḥ /
apica /
tāvetau sattvakṣetrajñau na ha vā evaṃvidi kiñcana raja ādhvaṃsata iti /
rajo 'vidyā nādhvaṃsanaṃ saṃśleṣamevaṃvidi karotīti /
etāvataiva vidyopasaṃhārājjīvasya brahmātmatāparatāsya lakṣyata ityāha-tāvatā ceti /
codayati-kathaṃ punariti /
nirākaroti-ucyate-neyaṃ śrutiriti /
anaśnan jīvo brahmābhicākaśītītyukte śaṅketa, yadi jīvo brahmātmanā nāśnāti, kathaṃ tarhyasminbhoktṛtvāvagamaḥ, caitanyasamānādhikaraṇaṃ hi bhoktṛtvamavabhāsata iti /
tannirāsāyāha śrutiḥ-'tayoranyaḥ pippalaṃ svādvatti'iti /
etaduktaṃ bhavati-nedaṃ bhoktṛtvaṃ jīvasya tattvataḥ, apitu buddhisattvaṃ mukhādirupapariṇataṃ citicchāyāpattyopapannacaitanyamiva bhuṅkte natu tattvato jīvaḥ paramātmā bhuṅkte /
tadetadadhyāsābhāṣye kṛtavyākhyānam /
tadanena kṛtvācintoddhāṭitā //12//


____________________________________________________________________________________________

START BsVBh_1,2.4.13


antara upapatteḥ | BBs_1,2.13 |


antara upapatteḥ /

nanu 'antastaddharmopadeśāt'ityanenaivaitadgatārtham /
santi khalvatrāpyamṛtatvābhayatvādayo brahmadharmāḥ pratibimbajīvadevatāsvasaṃbhavinaḥ /
tasmādbrahmadharmopadeśādbrahmaivātra vivakṣitam /
sākṣācca brahmaśabdopādānāt /
ucyate-
'eṣa dṛśyata ityetatpratyakṣer'the prayujyate /
parokṣaṃ brahma na tathā pratibimbe tu yujyate //1//

upakramavaśātpūrvamitareṣāṃ hi varṇanam /
kṛtaṃ nyāyena yenaiva sa khalvatrānuṣajyate' //2//



'ṛtaṃ pibantau ityatra hi jīvaparamātmānau prathamamavagatāviti tadanurodhena guhāpraveśādayaḥ paścādavagatā vyākhyātāḥ, tadvadihāpi 'ya eṣo 'kṣiṇi puruṣo dṛśyate'iti pratyakṣābhidhānātprathamamavagate chāyāpuruṣe tadanurodhenāmṛtatvābhayatvādayaḥ stutyā kathañcidvyākhyeyāḥ /
tatra cāmṛtatvaṃ katipayakṣaṇāvasthānāt, abhayatvamacetanatvāt, puruṣatvaṃ puruṣākāratvāt, ātmatvaṃ kanīnikāyatanatvāt, brahmarūpatvamuktarūpāmṛtatvādiyogāt /
evaṃ vāmanītvādayo 'pyasya stutyaiva kathañcinnetavyāḥ /
kaṃ ca khaṃ cetyādi tu vākyamagnīnāṃ nācāryavākyaṃ niyantumarhati /
'ācāryastu te gatiṃ vaktā'iti ca gatyantarābhiprāyaṃ, na tūktapariśiṣṭābhiprāyam /
tasmācchāyāpuruṣa evātropāsya iti pūrvaḥ pakṣaḥ /
saṃbhavamātreṇa tu jīvadevate upanyaste, bādhakāntaropadarśanāya caiṣa dṛśyata ityasyātrābhāvāt /
'antastaddharmopadeśā'dityanena nirākṛtatvāt /
evaṃ prāpta ucyate-ya eṣa iti /
'aniṣpannābhidhāne dve sarvanāmapade satī /
prāpya saṃnihitasyārthaṃ bhavetāmabhidhātṛṇī //
'saṃnihitāśca puruṣātmādiśabdāste ca na yāvatsvārthamabhidadhati tāvatsarvanāmabhyāṃ nārthatuṣo 'pyabhidhīyata iti kutastadarthasyāparokṣatā /
puruṣātmaśabdau ca sarvanāmanirapekṣau svarasato jīve vā paramātmani vā vartete iti /
naca tayoṣcakṣuṣi pratyakṣadarśanamiti nirapekṣapuruṣapadapratyāyitārthānurodhena ya eṣa iti dṛśyata iti ca yathāsaṃbhavaṃ vyākhyeyam /
vyākhyātaṃ ca siddhavadupādānaṃ śāstrādyapekṣaṃvidvadviṣayaṃ prarocanārtham /
viduṣaḥ śāstrata upalabdireva dṛḍhatayā pratyakṣavaduparyate praśaṃsārthamityarthaḥ /
api ca tadeva caramaṃ prathamānuguṇatayā nīyate yannetuṃ śakyam, alpaṃ ca /
iha tvamṛtatvādayo bahavaścāśakyāśca netum /
nahi svasattākṣaṇāvasthānamātramamṛtatvaṃ bhavati /
tathā sati kiṃ nāma nāmṛtaṃ syāditi vyarthamamṛtapadam /
bhayābhaye api cetanadharmau nācetane saṃbhavataḥ /
evaṃ vāmanītvādayo 'pyanyatra brahmaṇo netumaśakyāḥ /

pratyakṣavyapadeśaścopapāditaḥ /
tadidamuktam-upapatteriti /
'etadamṛtamabhayametadbrahma'ityukte syādāśaṅkā /
nanu sarvagatasyeśvarasya kasmādviśiṣeṇa cakṣureva sthānamupadiśyata iti, tatpariharati, śrutiḥ-'tadyadyapyasminsārpirvodakaṃ vā siñcati vartmanī eva gacchati'iti /
vartmanī pakṣasthāne /
etaduktaṃ bhavati-nirlepasyeśvarasya nirlepaṃ cakṣureva sthānamanurūpamiti /
tadidamuktam-tathā parameśvarānurūpamiti saṃyadvāmādiguṇopadeśaśca tasminbrahmaṇikalpateghaṭate, samavetārthatvāt /
pratibimbādiṣu tvasaṃvetārthaḥ /
vāmanīyāni saṃbhajanīyāni śobhanīyāni puṇyaphalāni vāmāni /
saṃyanti saṃgacchamānāni vāmānyaneneti saṃyadvāmaḥ paramātmā /
tatkāraṇatvātpuṇyaphalotpattestena puṇyaphalāni saṃgacchante /
sa eva puṇyaphalāni vāmāni nayati lokamiti vāmanīḥ /
eṣa eva bhāmanīḥ /
bhāmānī bhānāni nayati lokamiti bhāmanīḥ /
taduktaṃ śrutyā-'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'iti //13//


____________________________________________________________________________________________

START BsVBh_1,2.4.14


sthānādivyapadeśāc ca | BBs_1,2.14 |



sthānādivyapadeśācca /
āśaṅkottaramidaṃ sūtram /
āśaṅkāmāha-kathaṃ punariti /
sthānino hi sthānaṃ mahadvṛṣṭaṃ, yathā yādasāmabdhiḥ /
tatkathamatyalpaṃ cakṣuradhiṣṭhānaṃ paramātmanaḥ paramamahata iti śaṅkārthaḥ /
pariharati-atrocyata iti /
sthānānyādayo yeṣāṃ te sthānādayo nāmarūpaprakarāsteṣāṃ vyapadeśātsarvagatasyaikasthānaniyamo nāvakalpate /
natu nānāsthānatvaṃ nabhasa iva nānāsūcīpāśādisthānatvam /
viśeṣatastu brahmaṇastāni tānyupāsanāsthānānīti tairasya yukto vyapadeśaḥ //14//


____________________________________________________________________________________________

START BsVBh_1,2.4.15


sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 |


apica prakṛtānusārādapi brahmaivātra pratyetavyaṃ, natu pratibimbajīvadevatā ityāha sūtrakāraḥ-sukhaviśiṣṭābhidhānādeva ca /
evaṃ khalūpākhyāyate-upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryamuvāsa /
tasyācāryasya dvādaśa varṣāṇyagnīnupacacāra /
sa cācāryo 'nyānbrahmacāriṇaḥ svādhyāyaṃ grāhayitvā samāvartayāmāsa /
tamevaikamupakosalaṃ na samāvartayati sma /
jāyayā ca tatsamāvartanāyārthito 'pi tadvacanamavadhīryācāryaḥ proṣitavān /
tato 'tidūnamānasamagniparicaraṇakuśalamupakosalamupetya trayo 'gnayaḥ karuṇāparādhīnacetasaḥ śraddadhānāyāsmai dṛḍhabhaktaye sametya brahmavidyāmūcire-'prāṇo brahma kaṃ brahma khaṃ brahma'iti /
athopakosala uvāca, vijānāmyahaṃ prāṇo brahmeti, sa hi sūtrātmā vibhūtimattayā brahmarūpāvirbhāvādbrahmeti /
kintu kaṃ ca khaṃ ca brahmetyetanna vijānāmi /
nahi viṣayendriyasaṃparkajaṃ sukhamanityaṃ lokasiddhaṃ khaṃ ca bhūtākāśamacetanaṃ brahma bhavitumarhati /
athainamagnayaḥ pratyūcuḥ-'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kam'iti /
evaṃ saṃbhūyoktvā pratyekaṃ ca svaviṣayāṃ vidyāmūcuḥ-'pṛthivyagnirannamādityaḥ'ityādinā /
punasta enaṃ saṃbhūyocuḥ, eṣā somya te 'smadvidyā pratyekamuktā svaviṣayā vidyā, ātmavidyā cāsmābhiḥ saṃbhūya pūrvamuktā prāṇo brahma kaṃ brahma khaṃ brahmeti, ācāryastu te gatiṃ vaktā, brahmavidyeyamuktāsmābhirgatimātraṃ tvavaśiṣṭaṃ noktaṃ, tattu vidyāphalaprāptaye jābālastavācāryo vakṣyatītyuktvāgnaya uparemire /
evaṃ vyavasthite 'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kam'ityetadvyācaṣṭe bhāṣyakāraḥ-tatra khaṃśabda iti pratīkābhiprāyeṇeti /
āśrayāntarapratyayasyāśrayāntare prakṣepaḥ pratīkaḥ /
yathā brahmaśabdaḥ paramātmaviṣayo nāmādiṣu kṣipyate /
idameva tadbrahma jñeyaṃ yannāmeti /
tathedameva tadbrahma yadbhūtākāśamiti pratītiḥ syāt /
na caitatpratīkatvamiṣṭam /
laukikasya sukhasya sādhanapāratantryaṃ kṣayiṣṇutā cāmayastena saha vartata iti sāmayaṃ sukham /
tadevaṃ vyatireke doṣamuktvobhayānvaye guṇamāha-itacaretaviśeṣitau tviti /

tadarthayorviśeṣitatvācchabdāvapi viśeṣitāvucyete /
sukhaśabdasamānādhikaraṇo hi khaṃśabdo bhūtākāśamarthaṃ parityajya brahmaṇi guṇayogena vartate /
tādṛśā ca khena sukhaṃ viśiṣyamāṇaṃ sāmayādvyāvṛttaṃ nirāmayaṃ bhavati /
tasmādupapannamubhayopādānam /
brahmaśabdābhyāsasya prayojanamāha-tatra dvitīya iti /
brahmapadaṃ kaṃpadasyopari prayujyamānaṃ śiraḥ, evaṃ khaṃpadasyāpi brahmapadaṃ śiro yayoḥ kaṅkhaṃpadayoste brahmaśirasī, tayorbhāvo brahmaśirastvam /
astu prastute kimāyātamityata āha-tadevaṃ vākyopakrama iti /
nanvagnibhiḥ pūrvaṃ nirdiśyatāṃ brahma, 'ya eṣo 'kṣiṇi'ityācāryavākye 'pi tadevānuvartanīyamiti tu kuta ityāha-ācāryastu te gatiṃ vakteti ca gatimātrābhidhānamiti /
yadyapyete bhinnavaktṛṇī vākye tathāpi pūrveṇa vaktrā ekavākyatāṃ gamite, gatimātrābhidhānāt /
kimuktaṃ bhavati, tubhyaṃ brahmavidyāsmābhirūpadiṣṭā, tadvidastu gatirnoktā, tāṃ ca kiñcidadhikamādhyeyaṃ pūrayitvācāryo vakṣyatīti /
tadanena pūrvāsaṃbaddhārthāntaravivakṣā vāriteti /
athaivamagnibhirupadiṣṭe proṣita ācāryaḥ kālenājagāma, āgataśca vīkṣyopakosalamuvāca, brahmavida iva te somya mukhaṃ prasannaṃ bhāti, ko 'nu tvāmanuśaśāseti /
upakosalastu hrīṇo bhītaśca ko nu māmanuśiṣyāt bhagavan proṣite tvayītyāpātato 'pajñāya nirbadhyamāno yathāvadagnīnāmanuśāsanamavocat /
tadupaśrutya cācāryaḥ suciraṃ kliṣṭa upakosale samupajātadayārdrahṛdayaḥ pratyuvāca, somya kila tubhyamagnaye na brahma sākalyenāvocan, tadahaṃ tubhyaṃ sākalyena vakṣyāmi, tadanubhavamāhātmyāt 'yathā puṣpakarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate, ityevamuktavatyācārya āhopakosalaḥ, bravītu me bhagavāniti, tasmai hovācācāryo 'rcirādikāṃ gatiṃ vaktumanāḥ, yaduktamagnibhiḥ prāṇo brahma kaṃ brahma khaṃ brahmeti tatparipūraṇāya 'eṣo 'kṣiṇi puruṣo dṛśyate'ityādi /
etaduktaṃ bhavati-ācāryeṇa ye sukhaṃ brahmākṣisthānaṃ saṃyadvāmaṃ vāmanībhāmanītyevaṅguṇakaṃ prāṇasahitamupāsate te sarve 'pahatapāpmāno 'nyatkarma kurvantu mā vākārṣuḥ, arciṣamarcirabhimāninīṃ devatāmabhisaṃbhavanti pratipadyante, arciṣo 'harahardevatāṃ, ahna āpūryamāṇapakṣaṃ śuklapakṣadevatāṃ, tataḥ ṣaṇmāsān, yeṣu māseṣūttarāṃ diśameti savitā te ṣaṇmāsā uttarāyaṇaṃ taddevatāṃ pratipadyante, tebhyo māsebhyaḥ saṃvatsaradevatāṃ, tata ādityaṃ, ādityāccandramasaṃ, candramaso vidyutaṃ, tatra sthitānetānpuruṣaḥ kaścidbrahmalokādavatīryāmānavo 'mānavyāṃ sṛṣṭau bhavaḥ /
brahmalokabhava iti yāvat /
sa tādṛśaḥ puruṣa etānsatyalokasthaṃ kāryaṃ brahma gamayati, sa eṣa devapatho devairarcirādibhirnetṛbhirupalakṣita iti devapathaḥ, sa eva ca brahmaṇā gantavyenopalakṣita iti brahmapathaḥ, etena pathā pratipadyamānāḥ satyalokasthaṃ brahma imaṃ mānavaṃ manoḥ sargaṃ kiṃbhūtamāvartaṃ janmajarāmaraṇapaunaḥ punyamāvṛttistatkartāvarto mānavo lokastaṃ nāvartante /
tathāca smṛtiḥ-'brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam //15//



____________________________________________________________________________________________

START BsVBh_1,2.4.16


śrutopaniṣatkagatyabhidhānāc ca | BBs_1,2.16 |


tadanenopākhyānavyākhyānenaśrutopaniṣatkagatyabhidhānāccaityapi sūtraṃ vyākhyātam //16//


____________________________________________________________________________________________

START BsVBh_1,2.4.17


anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.17 |


anavasthiterasaṃbhavācca netaraḥ /
'ya eṣo 'kṣiṇi'iti nityavacchutamanitye chāyāpuruṣe nāvakalpate /
kalpanāgauravaṃ cāsminpakṣe prasajyata ityāha-nacopāsanākāla iti /
tathā vijñānātmano 'pīti /

vijñānātmano hi na pradeśe upāsanānyatra dṛṣṭacarī, brahmaṇastu tatra śrutapūrvetyarthaḥ /
miṣā bhiyā /
asmāt brahmaṇaḥ /
śeṣamatirohitārtham //17//


____________________________________________________________________________________________

START BsVBh_1,2.5.18


antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.18 |


antaryāmyādhidaivādiṣu taddharmavyapadeśāt /
'svakarmopārjitaṃ dehaṃ tenānyacca niyacchati /
takṣādiraśarīrastu nātmāntaryamitāṃ bhajet //1//

'

pravṛttiniyamalakṣaṇaṃ hi kāryaṃ cetanasya śarīriṇaḥ svaśarīrendriyādau vā śarīreṇa vā vāsyādau dṛṣṭaṃ nāśarīrasya brahmaṇo bhavitumarhati /
nahi jātu vaṭāṅkuraḥ kuṭajabījājjāyate /
tadanena 'janmādyasya yataḥ'ityedapyākṣiptaṃ veditavyam /
tasmātparamātmanaḥ śarīrendriyādirahahitasyāntaryāmitvābhāvāt, pradhānasya vā pṛthivyādyabhimānavatyā devatāyā vāṇimādyaiśvaryayogino yogino vā jīvātmano vāntaryāmitā syāt /
tatra yadyapi pradhānasyādṛṣṭatvāśrutatvāmatatvavijñātatvāni santi, tathāpi tasyācetanasya draṣṭṛtvaśrotṛtvamanṛtvavijñātṛtvānāṃ śrutānāmabhāvāt, anātmatvācca 'eṣa ta ātmā'iti śruteranupapatterna pradhānasyāntaryāmitā /
yadyapi pṛthivyādyabhimānino devasyātmatvamasti, adṛṣṭatvādayaśca saha dṛṣṭṛtvādibhirupapadyante, śarīrendriyādiyogācca, 'pṛthivyeva yasyāyatanamagnirloko mano jyotiḥ'ityādiśruteḥ, tathāpi tasya pratiniyataniyamanāt 'yaḥ sarvaṃllokānantaro yamayati yaḥ sarvāṇi bhūtānyantaro yamayati'iti śrutivirodhādanupapatteḥ, yogī tu yadyapi lokabhūtavaśitayā sarvāṃllokānsarvāṇi ca bhūtāni niyantumarhati tatra tatrānekavidhadehendriyādinirmāṇena 'sa ekadhā bhavati tridhā bhavati'ityādiśrutibhyaḥ, tathāpi 'jagadvyāpāravarjaṃ prakaraṇāt'iti vakṣyamāṇena nyāyena vikāraviṣaye vidyāsiddhānāṃ vyāpārabhāvātso 'pi nāntaryāmī /
tasmātpāriśeṣyājjīva eva cetano dehendriyādimān dṛṣṭṛtvādisaṃpannaḥ svayamadṛśyādiḥ svātmani vṛttivirodhāt /
amṛtaśca, dehendriyādināśe 'pyanāśāt /
anyathāmuṣmikaphalopabhogābhāvena kṛtavipraṇāśākṛtābhyāgamaprasaṅgāt /
'ya ātmani tiṣṭhan'iti cābhede 'pi kathañcidbhedopacārāt 'sa bhagavaḥ kasminpratiṣṭhitaḥ sve mahimni'itivat /
'yamātmā na veda'iti ca svātmani vṛttivirodhābhiprāyam /
'yasyātmā śarīram'ityādi ca sarvaṃ 'sve mahimni'itivadyojanīyam /
yadi punarātmano 'pi niyantūranyo niyantā bhavet veditā vā tatastasyāpyanya ityanavasthā syāt /
sarvalokabhūtaniyantṛtvaṃ ca jīvasyādṛṣṭadvārā /
tadupārjitau hi dharmādharmau niyacchata ityanayā dvārā jīvo niyacchati /
ekavacanaṃ ca jātyabhiprāyam /
tasmājjīvātmaivāntaryāmī, na paramātmeti /
evaṃ prāpte 'bhidhīyate-'dehendriyādiniyame nāsya dehendriyāntaram /
tatkarmopārjitaṃ taccettadavidyārjitaṃ jagat //


____________________________________________________________________________________________

START BsVBh_1,2.5.19


na ca smārtam ataddharmābhilāpāt | BBs_1,2.19 |


'śrutismṛtītihāsapurāṇeṣu tāvadatrabhavataḥ sarvajñasya sarvaśakteḥ parameśvarasya jagadyonitvamavagamyate /
na tatpṛthagjanasādhāṇyānumānābhāsenāgamavirodhinā śakyamapahnotum /
tathāca sarvaṃ vikārajātaṃ tadavidyāśaktipariṇāmastasya śarīrendriyasthāne vartata iti yathāyathaṃ pṛthivyādidevatādikāryakaraṇaistāneva pṛthivyādidevatādīñchaknoti niyantum /
na cānavasthā /
nahi niyantrantaraṃ tena niyamyate, kintu yo jīvo niyantā lokasiddhaḥ sa paramātmaivopādhyavacchedakalpitabhedastathā vyākhyāyata ityasakṛdāveditaṃ, tatkuto niyantrantaraṃ kutaścānavasthā /
tathāca 'nānyo 'to 'sti draṣṭā'ityādyā api śrutaya upapannārthāḥ /
paramārthato 'ntaryāmiṇo 'nyasya jīvātmano draṣṭurabhāvāt /
avidyākalpitajīvaparamātmabhedāśrayāstu jñātṛjñeyabhedaśrutayaḥ, pratyakṣādīni pramāṇāni, saṃsārānubhavaḥ, vidhiniṣedhaśāstrāṇi ca /
evaṃ cādhidaivādiṣvekasyaivāntaryāmiṇaḥ pratyabhijñānaṃ samañjasaṃ bhavati, 'yaḥ sarvāṃllokān' 'yaḥ sarvāṇi bhūtāni'ityatra ya ityekavacanamupapadyate /
amṛtatvaṃ ca paramātmani samañjasaṃ nānyatra /
'ya ātmani tiṣṭhan'ityādau cābhede 'pi bhedopacārakleśo na bhaviṣyati /
tasmātparamātmāntaryāmī na jīvādiriti siddham /
pṛthivyādi stanayitnvantamadhidaivam /
'yaḥ sarveṣu lokeṣu'ityādhilokam /
'yaḥ sarveṣu vedeṣu'ityadhivedam /
'yaḥ sarveṣu yajñeṣu'ityadhiyajñam /
'yaḥ sarveṣu bhūteṣu'ityadhibhūtam /
prāṇādyātmāntamadhyātmam /
saṃjñāyā aprasiddhatvādityupakramamātraṃ pūrvaḥ pakṣaḥ //19//


____________________________________________________________________________________________

START BsVBh_1,2.5.20


śarīraś cobhaye 'pi hi bhedenainam adhīyate | BBs_1,2.20 |


darśanādikriyāyāḥ kartari pravṛttivirodhāt /
kartari ātmani pravṛttivirodhādityarthaḥ //20//



____________________________________________________________________________________________

START BsVBh_1,2.6.21


adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |



adṛśyatvādiguṇako dharmokteḥ /
atha parā yayā tadakṣaramadhigamyate /

yattadadreśyaṃ buddhīndriyāviṣayaḥ /
agrāhyaṃ karmendriyāgocaraḥ /
agotraṃ kāraṇarahitam /
avarṇaṃ brāhmaṇatvādihīnam /
na kevalamindriyāṇāmaviṣayaḥ /
indriyāṇyapyasya na santītyāha-acakṣuḥkṣotramiti /
buddhīndriyāṇyupalakṣayati /
apāṇipādamiti karmendriyāṇi /
nityaṃ, vibhuṃ, sarvagataṃ susūkṣmaṃ durvijñānatvāt /
syādetat /
nityaṃ satkiṃ pariṇāmi nityaṃ, netyāha-avyayam /
kūṭasthanityamityarthaḥ /
pariṇāmo vivarto vā sarūpasyopalabhyate /
cidātmanā tu sārūpyaṃ jaḍānāṃ nopapadyate //1 // // //
jaḍaṃ pradhānamevāto jagadyoniḥ pratīyatām /
yoniśabdo nimittaṃ cetkuto jīvanirākriyā //2//

'

pariṇāmamānasarūpā eva pariṇāmā dṛṣṭāḥ /
yathorṇanābhilālāpariṇāmā lūtātantavastatsarūpāḥ, tathā vivartā api vartamānasarūpā eva na virūpāḥ /
yathā rajjuvivartā dhāroragādayo rajjusarūpāḥ /
na jātu rajjvāṃ kuñjara iti viparyasyanti /
naca hemapaṇḍipariṇāmo bhavati lūtātantuḥ /
tatkasya hetoḥ, atyantavairūpyāt /
tasmātpradhānameva jaḍaṃ jaḍasya jagato yoniriti yujyate /
svavikārānaśruta iti tadakṣaram /
'yaḥ sarvajñaḥ sarvavit'iti cākṣarātparātparasyākhyānaṃ, 'akṣarātparataḥ paraḥ'iti śruteḥ /
nahi parasmādātmanor'vāgvikarajātasya ca parastātpradhānādṛte 'nyadakṣaraṃ saṃbhavati /
ato yaḥ pradhānātparaḥ paramātmā sa sarvavit /
bhūtayonistvakṣaraṃ pradhānameva, tacca sāṃkhyābhimatamevāstu /
atha tasyāprāmāṇikatvānna tatra parituṣyati, astu tarhi nāmarūpabījaśaktibhūtamavyākṛtaṃ bhūtasūkṣmaṃ, pradhīyate hi tena vikārajātamiti pradhānaṃ, tatkhalu jaḍamanirvācyamanirvācyasya jaḍasya prapañcasyopādānaṃ yujyate, sārūpyāt /
nanu cidātmānirvācyaḥ, virūpo hi saḥ /
acetanānāmiti bhāṣyaṃ sārūpyapratipādanaparam /
syādetat /
smārtapradhānanirākaraṇenaivaitadapi nirākṛtaprāyaṃ, tatkuto 'sya śaṅketyata āha-apica pūrvatrādṛṣṭatvādīti /
sati bādhake 'syānāśrayaṇaṃ, iha tu bādhakaṃ nāstītyarthaḥ /
tena 'tadaikṣata'ityādāvupacaryatāṃ brahmaṇo jagadyonitāvidyāśaktyāśrayatvena /
iha tvavidyāśaktereva jagadyonitvasaṃbhave na dvārādvāribhāvo yayukta iti pradhānamevātra vākye jagadyonirucyata iti pūrvaḥ pakṣaḥ /
atha yoniśabdo nimittakāraṇaparastathāpi brahmaiva nimittaṃ na tu jīvātmeti vinigamanāyāṃ na heturastīti saṃśayena pūrvaḥ pakṣaḥ /
atrocyate-
'akṣarasya jagadyonibhāvamuktvā hyanantaraṃ /
yaḥ sarvajña iti śrutyā sarvajñasya sa ucyate //1//

tena nirdeśasāmānyātpratyabhijñānataḥ sphuṭam /
akṣaraṃ sarvavidviśvayonirnācetanaṃ bhavet //2//

akṣarātparata iti śrutistvavyākṛte matā /
aśnute yatsvakāryāṇi tato 'vyākṛtamakṣaram //3//

'

neha tirohitamivāsti kiñcit /
yattu sārūpyābhāvānna cidātmanaḥ pariṇāmaḥ prapañca iti /
addhā /
'vivartastu prapañco 'yaṃ brahmaṇopariṇāminaḥ /
anādivāsanodbhūto na sārūpyamapekṣate //1//

'

na khalu bāhyasārūpyanibandhana eva sarvo vibhrama iti niyamanimittamasti /
āntarādapi kāmakrodhabhayonmādasvapnādermānasādaparādhātsārūpyānapekṣāttasya tasya vibhramasya darśanāt /
apica hetumiti vibhrame tadabhāvādanuyogo yujyate /
anādyavidyātadvāsanāpravāhapatitastu nānuyogamarhati /
tasmāt paramātmavivartatayā prapañcastadyoniḥ, bhujaṅga iva rajjuvivartatayā tadyoniḥ, na tu tatpariṇāmatayā /
tasmāttaddharmasarvavittvokterliṅgāt 'yattadadreśyam'ityatra brahmaivopadiśyate jñeyatvena, natu pradhānaṃ jīvātmā vopāsyatveneti siddham /
na kevalaṃ liṅgādapi tu 'parā vidyā'iti samākhyānādapyetadeva pratipattavyamityāha-apica dve vidye iti /
liṅgāntaramāha-kasminnu bhavata iti /
bhogā bhogyāstebhyo vyatirikte bhoktari /
avacchinno hi jīvātmā bhogyebhyo viṣayebhyo vyatirikta iti tajjñānena na sarvaṃ jñātaṃ bhavati /
samākhyāntaramāha-apica sa brahmavidyāṃ sarvavidyāpratiṣṭhāmiti /
plavā hyete adṛḍhā yajñarūpā aṣṭādaśeti /

plavante gacchanti asthāyina iti plavāḥ /
ata evādṛḍhāḥ /
ke te yajñarūpāḥ /
rūpyante 'neneti rūpaṃ, yajño rūpamupādhiryeṣāṃ te yajñarūpāḥ /
te tu ṣoḍaśartvijaḥ /
ṛtuyajanenopādhinā ṛtvikśabdaḥ pravṛtta iti yajñopādhaya ṛtvijaḥ /
evaṃ yajamāno 'pi yajñopādhireva /
evaṃ patnī, 'patyurno yajñasaṃyoge'iti smaraṇāt /
ta ete 'ṣṭādaśa yajñarūpāḥ, yeṣvṛtvigādiṣūktaṃ karma yajñaḥ /
yadāśrayo yajña ityarthaḥ /
tacca karmāvaraṃ svargādyavaraphalatvāt /

apiyanti prāpnuvanti /
nahi dṛṣṭāntadārṣṭāntikayoḥityuktābhiprāyam //21//


____________________________________________________________________________________________

START BsVBh_1,2.6.22


viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.22 |


viśeṣaṇabhedavyapadeśābhyāṃ ca netarau /
viśeṣaṇaṃ hetuṃ vyācaṣṭe-viśinaṣṭi hīti /
śārīrādityupalakṣaṇam, pradhānādityapi draṣṭavyam /
bhedavyapadeśaṃ vyācaṣṭe-tathā pradhānādapīti /
syādetat /
kimāgamikaṃ sāṃkhyābhimataṃ pradhānaṃ, tathāca bahusamañjasaṃ syādityata āha-nātra pradhānaṃ nāma kiñciditi //22//



____________________________________________________________________________________________

START BsVBh_1,2.6.23


rūpopanyāsāc ca | BBs_1,2.23 |


rūpopanyāsācca /
tadetatparamatenākṣepasamādhānābhyāṃ vyākhyāya svamatena vyācaṣṭe-anye punarmanyanta iti /
punaḥśabdo 'pi pūrvasmādviśeṣaṃ dyotayannasyeṣṭatāṃ sūcayati /
jāyamānavargamadhyapatitasyāgnimūrdhādirūpavataḥ sati jāyamānatvasaṃbhave nākasmājjanakatvakalpanaṃ yuktam /
prakaraṇaṃ khalvetadviśvayoneḥ, saṃnidhiśca jāyamānānām /
saṃnidheśca prakaraṇaṃ balīya iti jāyamānaparityāgena viśvayonereva prakaraṇino rūpābhidhānamiti cet na, prakaraṇinaḥ śarīrendriyādirahitasya vigrahavattvavirodhāt /
na caitāvatā mūrdhādiśrutayaḥ prakaraṇavirodhātsvārthatyāgena sarvātmatāmātraparā iti yuktam, śruteratyantaviprakṛṣṭārthātprakaraṇādbalīyastvāt /
siddhe ca prakaraṇināsaṃbandhe jāyamānamadhyapātitvaṃ jāyamānagrahaṇe kāraṇamupanyastaṃ bhāṣyakṛtā /
tasmāddhiraṇyagarbha eva bhagavān prāṇātmanā sarvabhūtāntaraḥ kāryo nirdiśyata iti sāṃpratam /
tatkimidānīṃ sūtramanavadheyameva, netyāha-asminpakṣa iti /
prakaraṇāt //23//


____________________________________________________________________________________________

START BsVBh_1,2.7.24


vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |

smaryamāṇam anumānaṃ syād iti | BBs_1,2.25 |

śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | BBs_1,2.26 |



vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt /
prācīna śālasatyayajñendradyumnajanabuḍilāḥ sametya mīmāṃsāṃ cakruḥ-ko na ātmā kiṃ brahmeti /
ātmetyukte jīvātmani pratyayo mā bhūdata uktaṃ kiṃ brahmeti /
te ca mīmāṃsamānā niścayamanadhigacchantaḥ kaikeyarājaṃ vaiśvānaravidyāvidamupaseduḥ /
upasadya cocuḥ-ātmanamevemaṃ vaiśvānaraṃ saṃpratyadhyeṣismarasitameva no brūhītyupakramya dyusūrvāyvākāśavāripṛthivīnāmiti /
ayamarthaḥ-vaiśvānarasya bhagavato dyaurmūrdhā sutejāḥ /
cakṣuśca viśvarūpaḥ sūryaḥ /
prāṇo vāyuḥ pṛthagvartmātmā pṛthak vartma yasya vāyoḥ sa pṛthagvartmā sa evātmā svabhāvo yasya sa pṛthagvartmātmā /
saṃdeho dehasya madhyabhāgaḥ sa ākāśo bahulaḥ sarvagatatvāt /
bastireva rayiḥ āpaḥ, yato 'dbhyo 'nnamannācca rayirdhanaṃ tasmādāpo rayiruktāstāsāṃ ca mūtrībhūtānāṃ bastiḥ sthānamiti bastireva rayirityuktam /
pādau pṛthivī tatra pratiṣṭhānāt /
tadevaṃ vaiśvānarāvayaveṣu dyusūryānilākāśajalāvaniṣu mūrdhacakṣuḥprāṇasaṃdehabastipādeṣvekaikasmina vaiśvānarabuddhyā viparītatayopāsakānāṃ prācīnaśālādīnāṃ mūrdhapātāndhatvaprāṇotkramaṇadehaśīrṇatābastibhedapādaślathībhāvadūṣḥaṇairupāsanānāṃ nindayā mūrdhādisamastabhāvamupadiśyāmnāyate-'yastvetamevaṃ prādeśamātramabhivimānam'iti /
sa sarveṣu lokeṣu dyupabhṛtiṣu, sarveṣu bhūteṣu sthāvarajaṅgameṣu, sarveṣvātmasu dehendriyamanobuddhijīveṣvannamatti /
sarvasaṃbandhiphalamāpnotītyarthaḥ /
athāsya vaiśvānarasya bhokturbhojanasyāgnihotratāsaṃpipādayiṣayāha śrutiḥ-ura eva vediḥvedisārūpyāt /
lomāni barhiḥāstīrṇabrahiḥsārūpyāt /
hṛdayaṃ gārhapatyaḥ /
hṛdayānantaraṃmano 'nvāhāryapacanaḥ /
āsyamāhavanīyaḥ /

tatra hi tadannaṃ hūyate /
nanu 'ko na ātmā kiṃ brahma'ityupakrame ātmabrahmaśabdayoḥ paramātmani rūḍhatvena taduparaktāyāṃ buddhau vaiśvānarāgnyādayaḥ śabdāstadanurodhena paramātmanyeva kathañcinnetuṃ yujyante natu prathamāvagatau brahmātmaśabdau caramāvagatavaiśvānarādipadānurodhenānyathayituṃ yujyete /
yadyapi ca vājasaneyināṃ vaiśvānaravidyopakrame 'vaiśvānaraṃ ha vai bhagavān saṃprati veda taṃ no brūhi'ityatra nātmabrahmaśabdau staḥ, tathāpi tatsamānārthaṃ chāndogyavākyaṃ tadupakramamiti tena niścitārthena tadavirodhena vājasaneyivākyārtho niścīyata /
niścitārthena hyaniścitārthaṃ vyavasthāpyate, nāniścitārthena niścitārtham /
karmavacca brahmāpi sarvaśākhāpratyayamekameva /
naca dyumūrdhatvādikaṃ jāṭharabhūtāgnidevatājīvātmanāmanyatamasyāpi saṃbhavati /
naca sarvalokāśrayaphalabhāgitā /
naca sarvapāpmapradāha iti pāriśeṣyātparamātmaiva vaiśvānara iti niścite kutaḥ punariyamāśaṅkā-śabdādibhyo 'ntaḥ pratiṣṭhānānneti cediti /

ucyate-tadevopakramānurodhenānyathā nīyate, yannetuṃ śakyam /
aśakyau ca vaiśvānarāgniśabdāvanyathā netumiti śaṅkiturabhimānaḥ /
api cāntaḥpratiṣṭhatatvaṃ ca prādeśamātratvaṃ ca na sarvavyāpino 'parimāṇasya ca parabrahmaṇaḥ saṃbhavataḥ /
naca prāṇahutyadhikaraṇatānyatra jāṭharāgneryujyate /
naca gārhapatyādihṛdayāditā brahmaṇaḥ saṃbhavinī /
tasmādyathāyogaṃ jāṭharabhūtāgnidevatājīvānāmanyatamo vaiśvānaraḥ, natu brahma /
tathā ca brahmātmaśabdāvupakramagatāvapyanyathā netavyau /
mūrdhatvādayaśca stutimātram /
athavā agniśarīrāyā devatāyā aiśvaryayogāt dyumūrdhatvādaya upapadyanta iti śaṅkiturabhisaṃdhiḥ /
atrottaram-na /
kutaḥ, tathā dṛṣṭyupadeśāt /
addhā caramamananyathāsiddhaṃ prathamāvagatamanyathayati /
na tvatra caramasyānanyathāsiddhiḥ, pratīkopadeśena vā mano brahmetivat, tadupādhyupadeśena vā manomayaḥ prāṇaśarīro bārūpa itivadupapatteḥ /
vyutpattyā vā vaiśvānarāgniśabdayorbrahmavacanatvānnānyathāsiddhiḥ /
tathāca brahmāśrayasya pratyayasyāśrayāntare jāṭharavaiśvānarāhvaye kṣepeṇa vā jāṭharavaiśvānaropādhini vā brahmaṇyupāsye vaiśvānaradharmāṇāṃ brahmadharmāṇāṃ ca samāveśa upapadyate /
asaṃbhavāditi sūtrāvayavaṃ vyācaṣṭe-yadi ceha parameśvaro na vivakṣyeteti /
puruṣamapi cainamadhīyata iti sūtrāvayavaṃ vyācaṣṭe-yadi ca kevala eveti /
na brahmopādhitayā nāpi pratīkatayetyarthaḥ /
na kevalamantaḥpratiṣṭhitaṃ puruṣamapītyaperarthaḥ /
ata eva yatpuruṣa iti puruṣamanūdya na vaiśvānaro vidhīyate /
tathāsati puruṣe vaiśvānaradṛṣṭipadiśyeta /
evaṃ ca parameśvaradṛṣṭirhi jāṭhare vaiśvānara ihopadiśyata iti bhāṣyaṃ virudhyeta /
śrutivirodhaśca /
'sa yo haitamevamagniṃ vaiśvānaraṃ puruṣaṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda'iti vaiśvānarasya hi puruṣatvavedanamatrānūdyate, natu puruṣasya vaiśvānaratvavedanam /
tasmāt 'sa eṣo 'gnirvaiśvānaro yat'iti yadaḥ pūrveṇa saṃbandhaḥ, puruṣa iti tu tatra puruṣadṛṣṭerupadeśa iti yuktam //24// // 25 // // 26 //



____________________________________________________________________________________________

START BsVBh_1,2.7.27


ata eva na devatā bhūtaṃ ca | BBs_1,2.27 |



ata eva na devatā bhūtaṃ ca /
ata evaitebhyaḥ śrutismṛtyavagatadyumūrdhatvādisaṃbandhasarvalokāśrayaphalabhāgitvasavrapāpmapradāhātmabrahmabrahmapadokramebhyo hetubhya ityarthaḥ /
'yo bhānunā pṛthivīṃ dyāmutemām'iti mantravarṇo 'pi na kevalauṣṇyaprakāśavibhavamātrasya bhūtāgnerimamīdṛśaṃ mahimānamāha, api tu brahmavikāratayā tādrūpyeṇeti bhāvaḥ //27//



____________________________________________________________________________________________

START BsVBh_1,2.7.28


sākṣād apy avirodhaṃ jaiminiḥ | BBs_1,2.28 |


sākṣādapyavirodhaṃ jaiminiḥ /
yadetatprakṛtaṃ mūrdhādiṣu cubukānteṣu puruṣāvayaveṣu dyuprabhṛtīnpṛthivīparyantāṃstrailokyātmano vaiśvānarasyāvayavān saṃpādya puruṣavidhatvaṃ kalpitaṃ tadabhiprāyeṇedamucyate 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda'iti /
atrāvayavasaṃpattyā puruṣavidhatvaṃ kāryakāraṇasamudāyarūpapuruṣāvayavamūrdhādicubukāntaḥpratiṣṭhānācca puruṣe 'ntaḥpratiṣṭhitatvaṃ samudāyamadhyapatitvāttadavayavānāṃ samudāyinām /
atraiva nidarśanamāha-yathā vṛkṣe śākhāmiti /
śākhākāṇḍamūlaskandhasamudāye pratiṣṭhitā śākhā tanmadhyapatitā bhavatītyarthaḥ /
samādhānāntaramāha-athaveti /
antaḥpratiṣṭhatvaṃ mādhyāsthyaṃ tena sākṣitvaṃ lakṣayati /
etaduktaṃ bhavati-vaiśvānaraḥparamātmā carācarasākṣīti /
pūrvapakṣiṇo 'nuśayamunmūlayati-niścite ceti /
viśvātmakatvāt vaiśvānaraḥ pratyāgātmā /
viśveṣāṃ vāyaṃ naraḥ, tadvikāratvādviśvaprapañcasya /
viśve narā jīvā vātmāno 'sya tādātmeneti //28//


____________________________________________________________________________________________

START BsVBh_1,2.7.29


abhivyakter ity āśmarathyaḥ | BBs_1,2.29 |

anusmṛter bādariḥ | BBs_1,2.30 |


abhivyakterityāśmarathyaḥ /
sākalyenopalambhāsaṃbhavādupāsakānāmanugrahḥāyānanto 'pi parameśvaraḥ prādeśamātramātmanamabhivyanaktītyāha-atimātrasyāpīti /
atikrānto mātrāṃ parimāṇamatimātraḥ /
upāsakānāṃ kṛte /
upāsakārthamiti yāvat /
vyākhyāntaramāha-pradeśeṣu veti //29// // 30 //


____________________________________________________________________________________________

START BsVBh_1,2.7.31


saṃpatter iti jaiminis tathā hi darśayati | BBs_1,2.31 |


saṃpatteriti jaiminiḥ /
mūrdhānamupakramya cubukānto hi kāyapradeśaḥ prādeśamātraḥ /
tatraiva trailokyātmano vaiśvānarasyāvayavānsaṃpādayanprādeśamātraṃ vaiśvānaraṃ darśayati //31//


____________________________________________________________________________________________

START BsVBh_1,2.7.32


āmananti cainam asmin | BBs_1,2.32 |


atraiva jābālaśrutisaṃvādamāha sūtrakāraḥ-āmananti cainamasmin /
avimukte avidyopādhikalpitāvacchede jīvātmani sa khalvavimuktaḥ /
tasminpratiṣṭhitaḥ paramātmā, tādātmyāt /
ata eva hi śrutiḥ-'anena jīvenātmanā'iti /
avidyākalpitaṃ tu bhedamāśrityādhārādheyabhāvaḥ /
varaṇā bhrūḥ /
śeṣamatirohitārtham //32//

iti śrīvācaspatimiśraviracite śārīrakamīmaṃsābhāṣyavibhāge bhāmatyāṃ prathamasyaḥādhyāyasya dvitīyaḥ pādaḥ //2//


// iti prathamādhyāyasya upāsyabrahmavācakāspaṣṭaśrutisamanvayākhyo dvitīyaḥ pādaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________




prathamādhyāye tṛtīyaḥ pādaḥ /

____________________________________________________________________________________________


START BsVBh_1,3.1.1

dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |


dyubhvādyāyatanaṃ svaśabdāt /
iha jñeyatvena brahmopakṣipyate /
tatra 'pāravattvena setutvādbhede ṣaṣṭhyāḥ prayogataḥ /
dyubhvādyāyatanaṃ yuktaṃ nāmṛtaṃ brahma karhicit //
'pārāvāramathyapātī hi setuḥ tābhyāmavacchidyamāno jalavidhārako loke dṛṣṭaḥ, natu bandhanahetumātram /
haḍinigaḍādiṣvapi prayogaprasaṅgāt /
na cānavacchinnaṃ brahma setubhāvamanubhavati /
na cāmṛtaṃ sadbrahmāmṛtasya seturiti yujyate /
naca brahmaṇo 'nyadamṛtamasti, yasya tatsetuḥ, syāt /
na cābhede ṣaṣṭhyāḥ prayogo dṛṣṭapūrvaḥ /
tadidamuktam-amṛtasyaiṣa seturiti śravaṇāditi /
amṛtasyeti śravaṇāt, iti yojanā /
tatrāmṛtasyeti śravaṇāditi viśabdatayā na vyākhyātam /
seturiti śravaṇāditi vyācaṣṭe-pāravāniti /
tathāca pāravatyamṛtavyatirikte setāvanuśriyamāṇe pradhānaṃ vā sāṃkhyaparikalpitaṃ bhavet /
tat khalu svakāryopahitamaryādatayā puruṣaṃ yāvadagacchadbhavatīti pāravat, bhavati ca dyubhvādyāyatanaṃ, tatprakṛtitvāt, prakṛtyāyatanatvācca vikārāṇāṃ, bhavati cātmātmaśabdasyasvabhāvavacanatvāt, prakāśātmā pradīpa itivat /
bhavati cāsya jñānamapavargopayogi, tadabhāve pradhānādvivekena puruṣasyānavadhāraṇādapavanupargāpatteḥ /
yadi tvasminpramāṇābhāvena na parituṣyasi, astu tarhi nāmarūpabījaśaktibhūtamavyākṛtaṃ bhūtasūkṣmaṃ dyubhvādyāyatanaṃ, tasmin prāmāṇike sarvasyoktasyopapatteḥ /
etadapi pradhānopanyāsena sūcitam /
atha tu sākṣācchutyuktaṃ dyubhvādyāyatanamādriyase, tato vāyurevāstu /
'vāyunā vai gautama sūtreṇāya ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti'iti śruteḥ /
yadi tvātmaśabdābhidheyatvaṃ na vidyata iti na parituṣyasi, bhavatu tarhi śārīraḥ, tasya bhokturbhogyān dyuprabhṛtīnpratyāyatanatvāt /
yadi punarasya dyubhvādyāyatanasya sārvajñyaśruteratrāpi na parituṣya, bhavatu tato hiraṇyagarbha eva bhagavān sarvajñaḥ sūtrātmā dyubhvādyāyatanam /
tasya hi kāryatvena pāravattvaṃ cāmṛtātparabrahmaṇo bhedaścetyādi sarvamupapadyate /
ayamapi 'vāyunā vai gautama sūtreṇa'iti śrutimupanyasyatā sūcitaḥ /
tasmādayaṃ dyuparbhṛtīnāmāyatanamityevaṃ prāpte 'bhidhīyate /
dyubhvādyāyatanaṃ paraṃ brahmaiva, na pradhānāvyākṛtavāyuśārīrahiraṇgarbhāḥ /
kutaḥ, svaśabdāt /
'dhāraṇādvāmṛtatvasya sādhanādvāsya setutā /
pūrvapakṣe 'pi mukhyārthaḥ setuśabdo hi neṣyate //
'nahi mṛddārumayo mūrtaḥ pārāvāramadhyavartī pāthasāṃ vidhārako lokasiddhaḥ setuḥ pradhānaṃ vāvyākṛtaṃ vā vāyurvā jīvo vā sūtrātmā vābhyupeyate /
kintu pāravattāmātraparo lakṣaṇikaḥ setuśabdo 'bhyupeyaḥ /
so 'smākaṃ pāravattāvarjaṃ vidharaṇatvamātreṇa yogamātrādrūḍhiṃ parityajya pravartsyati /
jīvānāmamṛtatvapadaprāptisādhanatvaṃ vātmajñānasya pāravata eva lakṣayiṣyati /
amṛtaśabdaśca bhāvapradhānaḥ /
yathā 'dvyekayordvivacanaikavacane'ityatra dvitvaikatve dvyekaśabdārthau, anyathā dvyekeṣviti syāt /
tadidamuktaṃ bhāṣyakṛtāamṛtatvasādhanatvāditi /
tathā cāmṛtasyeti ca seturiti ca brahmaṇi dyubhvādyāyatane upapatsyete /
atra ca svaśabdāditi tantroccaritatamātmaśabdāditi ca sadāyatanā iti sacchabdāditi ca brahmaśabdāditi ca sūcayati /
sarve hyete 'sya svaśabdāḥ /
syādetat /
āyatanāyatanavadbhāvaḥ sarvaṃ brahmeti ca sāmānādhikaraṇyaṃ hiraṇyagarbhepyupapadyate /
tathāca saḥevātrāstvamṛtatvasya seturityāśaṅkya śrutivākyena sāvadhāraṇenottaramāha-tatrāyatanāyatanavadbhāvaśravaṇāditi /
vikārarūpe 'nṛte 'nirvācya'bhisaṃdhānaṃ yasyābhisaṃdhānapuruṣasya sa tathoktaḥ /
bhedaprapañcaṃ satyamabhimanyamāna iti yāvat /
tasyāpavādo doṣaḥ śrūyate -mṛtyoriti /
sarvaṃ brahmeti tviti /

yatsarvamavidyāropitaṃ tatsarvaṃ paramārthato brahma /
na tu yadbrahma tatsarvamityarthaḥ /
apara āheti /
nātra dyubhvādyāyatanasya setutocyate yena pāravattā syāt /
kintu 'jānatha'iti yajjñānaṃ kīrtitaṃ, yaśca 'vāco vimuñcatha'iti vāgvimokaḥ, tasyāmṛtatvasādhanatvena setutocyate /
taccobhayamapi pāravadeva /
naca prādhānyādeṣa iti sarvanāmnā dyubhvādyāyatanamātmaiva parāmṛśyate, na tu tajjñānavāgvimocane iti sāṃpratam /
vāgvimocanātmajñānabhāvanayoreva vidheyatvena prādhānyāt /
ātmanastu dravyasyāvyāpāratayāvidheyatvāt /
vidheyasya vyāpārasyaiva vyāpāravato 'mṛtatvasādhanatvāt na cedamaikāntikaṃ yatpradhānameva sarvanāmnā parāmṛśyate /
kvacidayogyatayā pradhānamusṛjya yogyatayā guṇo 'pi parāmṛśyate //1//



____________________________________________________________________________________________


START BsVBh_1,3.1.2

muktopasṛpyavyapadeśāc ca | BBs_1,3.2 |

muktopasṛpyavyapadeśāt /
dyubhvādyāyatanaṃ prakṛtyāvidyādidoṣamuktairupasṛpyaṃ vyapadiśyate-'bhidyate hṛdayagranthiḥ'ityādinā /
tena tat dyubhvādyāyatanaviṣayameva /
brahmaṇaśca muktopasṛpyatvaṃ 'yadā sarve pramucyante'ityādau śrutyantare prasiddham /
tasmānmuktopasṛpyatvāt /
dyubhvādyāyatanaṃ brahmeti niścīyate /

hṛdayagranthiścāvidyārāgādveṣabhayamohāḥ /
mohaśca viṣādaḥ, śokaḥ /
paraṃ hiraṇyagarbhādyavaraṃ yasya tadbrahma tathoktam /
tasminbrahmaṇi yaddṛṣṭaṃ darśanaṃ tasmiṃstadarthamiti yāvat /
yathā 'carmaṇi dvīpinaṃ hanti'iti carmārthamiti gamyate /
nāmarūpādityāpyavidyābhiprāyam /
kāmā ye 'sya hṛdi śritā iti /
kāmā ityavidyāmupalakṣayati //2//



____________________________________________________________________________________________


START BsVBh_1,3.1.3

nānumānam atacchabdāt | BBs_1,3.3 |

nānumānamatacchabdāt /
nānumānamityupalakṣaṇam /
nāvyākṛtamityapi draṣṭavyaṃ, hetorubhayatrāpi sāmyāt //3//



____________________________________________________________________________________________


START BsVBh_1,3.1.4

prāṇabhṛc ca | BBs_1,3.4 |

praṇabhṛcca /
cenātacchabdatvaṃ heturanukṛṣyate /
svayaṃ ca bhāṣyakṛdatra hetumāha-na copādhiparicchinnasyeti /
na samyak saṃbhavati /
nāñjasamityarthaḥ /
bhogyatvena hi āyatanatvamiti kliṣṭam /
syādetat /
yadyatacchabdatvādityatrāpi heturanukraṣṭavyaḥ, hanta kasmātpṛthagyogakaraṇaṃ, yāvatā 'na prāṇabhṛdanumāne'ityeka eva yogaḥ kasmānna kṛta ityata āha-pṛthagiti /
'bhedavyapadeśāt'ityādinā hi prāṇabhṛdeva niṣidhyate, na pradhānaṃ, taccaikayogakaraṇe durvijñānaṃ syāditi //4//



____________________________________________________________________________________________


START BsVBh_1,3.1.5

bhedavyapadeśāt | BBs_1,3.5 |

// 5 //


____________________________________________________________________________________________


START BsVBh_1,3.1.6

prakaraṇāt | BBs_1,3.6 |

prakaraṇāt /
na khalu hiraṇyagarbhādiṣu jñāteṣu sarvaṃ jñātaṃ bhavati kintu brahmaṇyeveti //6//



____________________________________________________________________________________________


START BsVBh_1,3.1.7

sthityadanābhyāṃ ca | BBs_1,3.7 |

sthityadanābhyāṃ ca /
yadi jīvo hiraṇyagarbho vā dyubhvādyāyatanaṃ bhavet, tatastatprakṛtyā 'anaśnannanyo 'abhicākaśīti'iti paramātmābhidhānamākasmikaṃ prasajyeta /
naca hiraṇyagarbha udāsīnaḥ, tasyāpi bhoktṛtvāt /
naca jīvātmaiva dyubhvādyāyatanaṃ, tathā sati sa evātra kathyate, tatkathanāya ca brahmāpi kathyate, anyathā siddhānte 'pi jīvātmakathanamākasmikaṃ syāditi vācyam /

yato 'nadhigatārthāvabodhanasvarasenāmnāyena prāṇabhṛnmātraprasiddhajīvātmādhigamāyātyantānavagatamalaukikaṃ brahmāvabodhyata iti subhāṣitam-yadāpi paiṅgyupaniṣatkṛtena vyākhyāneneti /
tatra hi 'anaśnannanyo 'abhicākaśīti'iti jīva upādhirahitena rūpeṇa brahmasvabhāva udāsīno 'bhoktā darśitaḥ /
tadarthamevācetanasya buddhisattvasyāpāramārthikaṃ bhoktṛtvamuktam /
tathā cetthaṃbhūtaṃ jīvaṃ kathayatānena mantravarṇena dyubhvādyāyatanaṃ brahmaiva kathitaṃ bhavati, upādhyavacchinnaśca jīvaḥ pratiṣiddho bhavatīti /
na paiṅgibrāhmaṇavirodha ityarthaḥ /
prapañcārthamiti /
tanmadhye na paṭhitamiti kṛtvācintayedamadhikaraṇaṃ pravṛttamityarthaḥ //7//



____________________________________________________________________________________________


START BsVBh_1,3.2.8

bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.8 |

bhūmā saṃprasādādadhyupadeśāt /
nāradaḥ khalu devarṣiḥ karmavidanātmavittayā śocyamātmānaṃ manyamāno bhagavantamātmajñamājānasiddhaṃ mahāyoginaṃ sanatkumāramupasasāda /
upasadya covāc, bhagavan, anātmajñatājanitaśokasāgarapāramuttārayatu māṃ bhagavāniti /
tadupaśrutya sanatkumāreṇa 'nāma brahmetyupāḥsva'ityukte nāradena pṛṣṭaṃ kiṃnāmno 'sti bhūya iti /
tatra sanatkumārasya prativacanam-'vāgvāva nāmno bhūyasī'iti /
tadevaṃ nāradasanatkumārayorbhūyasī /
praśnottare vāgindriyamupakramya manaḥsaṃkalpacittadhyānavijñānabalānnatoyavāyusahitatejonabhaḥsmarāśāprāṇeṣu paryavasite /
kartavyākartavyavivekaḥ saṃkalpaḥ, tasya kāraṇaṃ pūrvāparaviṣayanimittaprayojananirūpaṇaṃ cittam /
smaraḥ smaraṇam /
prāṇasya ca samastakriyākārakaphalabhedena pitrādyātmatvena ca rathāranābhidṛṣṭāntena sarvapratiṣṭhatvena ca prāṇabhūyastvadarśino 'tivāditvena ca nāmādiprapañcādāśāntādbhūyastvamuktvāpṛṣṭa eva nāradena sanatkumāra ekagranthena 'eṣa tu vā ativadati yaḥ satyenātivadati'iti satyādīnkṛtiparyantānuktvopadideśa-'sukhaṃ tveva vijijñāsitavyam'iti /
tadupaśrutya nāradena 'sukhaṃ tveva bhagavo vijijñāse'ityukte sanatkumāraḥ 'yo vai bhūmā tatsukham'ityupakramya bhūmānaṃ vyutpādayāṃbabhūva-'yatra nānyatpaśyati'ityādinā /
tadidṛśe viṣaye vicāra ārabhyate /
tatra saṃśayaḥ-kiṃ prāṇo bhūmā syādāho paramātmeti /
bhāvabhavitrostādātmavivakṣayā sāmānādhikaraṇyaṃ saṃśayasya bījamuktaṃ bhāṣyakṛtā /
tatra 'etasmin granthasaṃdarbhe yaduktādbhūyaso 'nyataḥ /
ucyamānaṃ tu tadbhūya ucyate praśnapūrvakam //
'naca prāṇāt kiṃ bhūya iti pṛṣṭam /
nāpi bhūmā vāsmādbhūyāniti pratyuktam /
tasmātprāṇabhūyastvābhidhānānantaramapṛṣṭhena bhūmocyamānaḥ prāṇasyaiva bhavitumarhati /
apica bhūmeti bhāvo na bhavitāramantareṇa śakyo nirūpayitumiti bhavitāramapekṣamāṇaḥ prāṇasyānantaryeṇa buddhisaṃnidhānāttameva bhavitāraṃ prāpya nirvṛṇoti /
'yasyobhayaṃ havirārtimārcchet'ityatrārtirivārtaṃ haviḥ /
yathāhuḥ 'mṛṣyāmahe haviṣā viśeṣaṇam'iti /
na cātmanaḥ prakaraṇādātmaiva buddhistha iti tasyaiva bhūmā syāditi yuktam /
sanatkumārasya 'nāma brahmetyupāḥsva'iti /
pratīkopadeśarūpeṇottareṇa nāradapraśnasyāpi tadviṣayatvena paramātmopadeśaprakaraṇasyānutthānāt /
atadviṣayatve cottarasya praśnottarayorvaiyadhikaraṇyena vipratipatteraprāmāṇyaprasaṅgāt /
tasmādasati prakaraṇe prāṇasyānantaryāttasyaiva bhūmeti yuktam /
tadetatsaṃśayabījaṃ darśayatā bhāṣyakāreṇa sūcitaṃ pūrvapakṣasādhanamiti na punaruktam /
naca bhūyobhūyaḥ praśnātparamātmaiva nāradena jijñāsita iti yuktam /
prāṇopadeśānantaraṃ tasyoparamāt /
tadevaṃ prāṇa eva bhūmeti sthite yadyattadvirodhitayā vacaḥ pratibhāti tattadanuguṇatayā neyam /
nītaṃ ca bhāṣyakṛtā /

syādetat /
'eṣa tu vā ativadati'iti tuśabdena prāṇadarśino 'tivādino vyavacchidya satyenātivāditvaṃ vadan kathaṃ prāṇasya bhūmānamabhidadhītetyata āha-prāṇameva tviti /
prāṇadarśinaścātivāditvamiti /

nāmādyāśāntamatītya vadanaśīlatvamityarthaḥ /
etaduktaṃ bhavati-nāyaṃ tuśabdaḥ prāṇātivāditvādvayavacchinatti, apitu tadativāditvamaparityajya pratyuta tadanukṛṣya tasyaiva prāṇasya satyasya śravaṇamananaśraddhāniṣṭhākṛtibhirvijñānāya niścayāya satyenātivadatīti prāṇavratamevātivāditvamucyate /
tuśabdo nāmādyativāditvadvyavacchinatti /
na nāmādyāśāntavādyativādi, apitu satyaprāṇavādyativādityarthaḥ /
atra cāgamācāryopadeśābhyāṃ satyasya śravaṇam /
athāgamāvirodhinyāyaniveśanaṃ mananaṃ, matvā ca guruśiṣyasabrahmacāribhiranusūyubhiḥ saha saṃvādya tattvaṃ śraddhatte /
śraddhānantaraṃ ca viṣayāntaradarśī viraktastato vyāvṛttastattvajñānābhyāsaṃ karoti, seyamasya kṛtiḥ prayatnaḥ /
atha tattvajñānābhyāsaniṣṭhā bhavati, yadanantarameva tattvavijñānamanubhavaḥ prādurbhavati /
tadetadbāhyā /
apyāhuḥ-'bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānam'iti bhāvanāprakarṣasya paryanto niṣṭhā tasmājjāyate tattvānubhava iti /
tasmātprāṇa eva bhūmeti prāpte 'bhidhīyate-'eṣa tu vā ativadati yaḥ satyenātivadati'ityuktvā bhūmocyate /
tatra satyaśabdaḥ paramārthe nirūḍhavṛttiḥ śrutyā paramārthamāha /

paramārthaśca paramātmaiva /
tato hyanyatsarvaṃ vikārajātamanṛtaṃ kayācidapekṣayā kathañcitsatyamucyate /
tathāca 'eṣa tu vā ativadati yaḥ satyenātivadati'iti brahmaṇo 'tivāditvaṃ śrutyānyanirapekṣayā liṅgādibhyo balīyasyāvagamitaṃ kathamiva saṃnidhānamātrāt śrutyādyapekṣādatidurbalātkathaṃ citprāṇaviṣayatvena śakyaṃ vyākhyātum /
evaṃ ca prāṇādūrdhvaṃ brahmaṇi bhūmāvagamyamāno na prāṇaviṣayo bhavitumarhati, kintu satyasya paramātmana eva /
evaṃ cānātmavida ātmānaṃ vividiṣornāradasya praśne paramātmānamevāsmai vyākhyāsyāmītyabhisaṃdhimānsanatkumāraḥ sopānārohaṇanyāyena sthūlādārabhya tattadbhūmavyutpādanakrameṇa bhūmānamatidurjñānatayā paramasūkṣmaṃ vyutpādayāmāsa /
naca praśnapūrvatāpravāhapatitenottareṇa sarveṇa praśnapūrveṇaiva bhavitavyamiti niyamo 'stītyādisugamena bhāṣyeṇa vyutpāditam /
vijñānādisādhanaparamparā mananaśraddhādiḥ, prāṇānte cānuśāsane tāvanmātreṇaiva prakaraṇasamāpterna prāṇasyānyāyattatocyeta /
tadabhidhāne hi sāpekṣatvena na prakaraṇaṃ samāpyeta /
tasmānnedaṃ prāṇasya prakaraṇamapi tu yadāyattaḥ prāṇastasya, sa cātmetyātmana eva prakaraṇam /
śaṅkate -prakaraṇānta iti /
prāṇaprakaraṇasamāptāvityarthaḥ /

nirākaroti-na /
sa bhagava iti /

saṃdaṃśanyāyena hi bhūmna etatprakaraṇaṃ, sa cedbhūmā prāṇaḥ, prāṇasyaitatprakaraṇaṃ bhavet /
taccāyuktamityuktam //8//



____________________________________________________________________________________________


START BsVBh_1,3.2.9



na kevalaṃ śruterbhūmātmatā paramātmanaḥ, liṅgādapītyāha sūtrakāraḥ-

dharmopapatteś ca | BBs_1,3.9 |

yadapi pūrvapakṣiṇā kathañcinnītaṃ tadanubhāṣya bhāṣyakāro dūṣayati-yo 'pyasau suṣuptāvasthāyāmiti /
suṣuptāvasthāyāmindriyādyasaṃyogyātmaiva /
na prāṇaḥ /
paramātmaprakaraṇāt /
anyadārtam /
vinaśvaramityarthaḥ /
atirohitārthamanyat //9//



____________________________________________________________________________________________


START BsVBh_1,3.3.10

akṣaram ambarāntadhṛteḥ | BBs_1,3.10 |

akṣaramambarāntadhṛteḥ /
akṣaraśabdaḥ samudāyaprasiddhyā varṇeṣu rūḍhaḥ /
paramātmani cāvayavaprasiddhyā yaugikaḥ /

avayavaprasiddheśca samudāyaprasiddhirbalīyasīti varṇā evākṣaram /
naca varṇeṣvākāśasyotatvaprotatve nopapadyete, sarvasyaiva rūpadheyasyanāmadheyātmakatvāt /
sarvaṃ hi rūpadheyaṃ nāmadheyasaṃbhinnamanubhūyate, gaurayaṃ vṛkṣo 'yamiti /
na copāyatvāttatsaṃbhedasaṃbhavaḥ /
nahi dhūmopāyā vahnidhīrdhūmasaṃbhinnaṃ vahnimavagāhate dhūmo 'yaṃ vahniriti, kintu vaiyadhikaraṇyena dhūmādvihniriti /
bhavati tu nāmadheyasaṃbhinno rūpadheyapratyayo ḍittho 'yamiti /
apica śabdānupāye 'pi rūpadheyapratyaye liṅgendriyajanmani nāmasaṃbhedo dṛṣṭaḥ /
tasmānnāmasaṃbhinnā pṛthivyādayo 'mbarāntā nāmnā gratitāśca viddhāśca, nāmāni ca oṅkārātmakāni tadvyāptatvāt /
'tadyathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇānyevamoṅkāreṇa sarvā vāk'iti śruteḥ /
ata oṅkārātmakāḥ pṛthivyādayo 'mbarāntā iti varṇā evākṣaraṃ na paramātmeti prāptam /
evaṃ prāpte 'bhidhīyate-akṣaraṃ paramātmaiva, na tu varṇāḥ /
kutaḥ /
ambarāntadhṛteḥ /
na khalvambarāntāni pṛthivyādīni varṇā dhārayitumarhanti, kintu paramātmaiva /
teṣāṃ paramātmavikāratvāt /
naca nāmadheyātmakaṃ rūpadheyamiti yuktaṃ, svarūpabhedāt, upāyabhedāt, arthakriyābheda /
tathāhi-śabdatvasāmānyātmakāni śrotragrāhyāṇyabhidheyapratyayārthakriyāṇi nāmadheyānyanubhūyante /
rūpadheyāni tu ghaṭapaṭādīni ghaṭatvapaṭatvādisāmānyātmakāni cakṣurādīndriyāgrāhyāṇi madhudhāraṇaprāvaraṇādyarthakriyāṇi ca bhedenānubhūyante iti kuto nāmasaṃbhedaḥ /
naca ḍittho 'yamiti śabdasāmānādhikaraṇyapratyayaḥ /
na khalu śabdātmako 'yaṃ piṇḍa ityanubhavaḥ, kintu yo nānādeśakālasaṃplutaḥ piṇḍaḥ so 'yaṃ saṃnihitadeśakāla ityarthaḥ /
saṃjñā tu gṛhītasaṃbandhairatyantābhyāsātpiṇḍābhiniveśinyeva saṃskārodbodhasaṃpātāyātā smaryate /
yathāhuḥ-'yatsaṃjñāsmaraṇaṃ tatra na tadapyanyahetukam /
piṇḍa eva hi dṛṣṭaḥ sansaṃjñāṃ smārayituṃ kṣamaḥ //1//



saṃjñā hi smaryamāṇāpi pratyakṣatvaṃ na bādhate /
saṃjñinaḥ sā taṭasthā hi na rūpācchādanakṣamā //2//

'

iti /
naca varṇātirikte sphoṭātmani alaukike 'kṣarapadaprasiddhirasti loke /
na caiṣa prāmāṇika ityupariṣṭātpravedayiṣyate /
niveditaṃ cāsmābhistattvabindau /
tasmācchrotragrāhyāṇāṃ varṇānāmambarāntadhṛteranupapatteḥ samudāyaprasiddhibādhanāvayavaprasiddhyā paramātmaivākṣaramiti siddham /
ye tu pradhānaṃ pūrvapakṣayitvānena sūtreṇa paramātmaivākṣaramiti siddhāntayanti tairambarāntaradhṛterityanena kathaṃ pradhānaṃ nirākriyata iti vācyam /
atha nādhikaraṇatvamātraṃ dhṛtiḥ api tu praśāsanādhikaraṇatā /
tathā ca śrutiḥ-'etasya vākṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ'iti /
tathāpyambarāntadhṛterityanarthakam /
etāvadvaktavyam-akṣaraṃ praśāsanāditi /
etāvataiva pradhānanirākaraṇasiddheḥ /
tasmādvarṇākṣaratānirākriyaivāsyārthaḥ /
naca sthūlādīnāṃ varṇeṣvaprāpterasthūlamityādiniṣedhānupapattervarṇeṣu śaṅkaiva nāstīti vācyam /
nahyavaśyaṃ prāptipūrvakā eva pratiṣedhā bhavanti, aprāpteṣvapi nityānuvādānāṃ darśanāt /
yathā nāntarikṣe na divītyagnicayananiṣedhānuvādaḥ /
tasmāt yatkiñcidetat //10//



____________________________________________________________________________________________


START BsVBh_1,3.3.11

sā ca praśāsanāt | BBs_1,3.11 |

sā ca praśāsanāt /
praśāsanamājñā cetanadharmo nācetane pradhāne vāvyākṛte vā saṃbhavati /
naca mukhyārthasaṃbhave kūlaṃ pipatiṣatītivadbhāktatvamucitamiti bhāvaḥ //11//



____________________________________________________________________________________________


START BsVBh_1,3.3.12

anyabhāvavyāvṛtteś ca | BBs_1,3.12 |

anyabhāvavyāvṛtteśca /
ambarāntavidharaṇasyākṣarasyeśvarāgadyadanyadvarṇā vā pradhānaṃ vāvyākṛtaṃ vā teṣāmanyeṣāṃ bhāvo 'nyabhāvastamatyantaṃ vyāvartayati śrutiḥ-'tadvā etadakṣaraṃ gārgi'ityādikā /
anenaiva sūtreṇa jīvasyāpyakṣaratā niṣiddhetyata āha-tatheti /
'nānyat'ityādikayā hi śrutyātmabhedaḥ pratiṣidhyate /
tathā copādhibhedādbhinnā jīvā niṣiddhā bhavantyabhedābhidhānādityarthaḥ /
ito 'pi na śārīrasyākṣaraśabdatetyāha-acakṣuṣkamiti /
akṣarasya cakṣurādyupādhiṃ vārayantī śrutiraupādhikasya jīvasyākṣaratāṃ niṣedhatītyarthaḥ /
tasmādvarṇapradhānāvyākṛtajīvānāmasaṃbhavāt, saṃbhavācca paramātmanaḥ, paramātmaivākṣaramiti siddham //12//



____________________________________________________________________________________________


START BsVBh_1,3.4.13

īkṣatikarmavyapadeśāt saḥ | BBs_1,3.13 |

īkṣatikarmavyapadeśātsaḥ /
'kāryabrahmajanaprāptiphalatvādarthabhedataḥ /
darśanadhyānayordhyeyamaparaṃ brahma gamyate //
' 'brahma veda brahmaiva bhavati'iti śruteḥ sarvagataparabrahmavedane tadbhāvāpattau 'sa sāmabhirunnīyate brahmalokam iti na deśaviśeṣaprāptirupapadyate /
tasmādaparameva brahmeha dhyeyatvena codyate /
na cekṣaṇasya loke tattvaviṣayatvena prasiddheḥ parasyaiva brahmaṇastathābhāvāt, dhyāyateśca tena samānaviṣayatvāt, parabrahmaviṣayameva dhyānamiti sāṃpratam, samānaviṣayatvasyaivāsiddheḥ /
paro hi puruṣo dhyānaviṣayaḥ,

parātparastu darśanaviṣayaḥ /
naca tattvaviṣayameva sarvaṃ darśanaṃ, anṛtaviṣayasyāpi tasya darśanāt /
naca mananaṃ darśanaṃ, tacca tattvaviṣayameveti sāṃpratam /
mananādbhedena tatra tatra darśanasya nirdeśāt /
naca mananamapi tarkāparanāmāvaśyaṃ tattvaviṣayam /
yathāhuḥ-'tarko 'pratiṣṭhaḥ'iti /
tasmādaparameva brahmeha dhyeyam /
tasya ca paratvaṃ śarīrāpekṣayeti /
evaṃ prāpta ucyate-'īkṣaṇadhyānayorekaḥkāryakāraṇabhūtayoḥ /
artha autsargikaṃ tattvaviṣayatvaṃ yathekṣateḥ //
'dhyānasya hi sākṣātkāraḥ phalam /
sākṣātkāraścotsargatastattvaviṣayaḥ /
kvacittu bādhakopanipāte samāropitagocaro bhavet /
na cāsatyapavāde śakya utsargastyaktum /
tathā cāsya tattvaviṣayatvāttatkāraṇasya dhyānasyāpi tattvaviṣayatvam /
apica vākyaśeṣeṇaikavākyatvasaṃbhave na vākyabhedo yujyate /
saṃbhavati ca parapuruṣaviṣayatvenārthapratyabhijñānāt samabhivyāhārāccaikavākyatā /
tadanurodhena ca parātpara ityatra parāditi jīvaghanaviṣayaṃ draṣṭavyam /
tasmāttu paraḥ puruṣo dhyātavyaśca draṣṭavyaśca bhavati /
tadidamuktam-na cātra jīvaghanaśabdena prakṛto 'bhidhyātavyaḥ paraḥ puruṣaḥ parāmṛśyate /
kintu jīvaghanāt parāt paro yo dhyātavyo draṣṭavyaśca tameva kathayituṃ jīvaghano jīvaḥ /
khilyabhāvamupādhivaśādāpannaḥ sa ucyate /
'sa sāmabhirunnīyate brahmalokam'ityanantaravākyanirdiṣṭo brahmaloko vā jīvaghanaḥ /
sa hi samastakaraṇātmanaḥ sūtrātmano hiraṇyagarbhasya bhagavato nivāsabhūmitayā karaṇaparivṛtānāṃ jīvānāṃ saṃghāta iti bhavati jīvaghanaḥ /
tadevaṃ trimātroṅkārāyatanaṃ parameva brahmopāsyam /
ata eva cāsya deśaviśeṣādhigatiḥ phalamupādhimattvāt, krameṇa ca samyagdarśanotpattau muktiḥ /
'brahma veda brahmaiva bhavati'iti tu nirupādhibrahmavedanaviṣayā śrutiḥ /
aparaṃ tu brahmaikaikamātrāyatanamupāsyamiti mantavyam //13//



____________________________________________________________________________________________


START BsVBh_1,3.5.14

dahara uttarebhyaḥ | BBs_1,3.14 |

dahara uttarebhyaḥ /
'atha yadidamasmin brahmapure daharam'sūkṣmaṃ guhāprāyaṃ puṇḍarīkasaṃniveśaṃ veśma 'daharo 'sminnantarākāśastasminyadantastadanveṣṭavyam'āgamācāryopadeśābhyāṃ śravaṇaṃ ca, tadavirodhinā tarkeṇa mananaṃ ca, tadanveṣaṇam /
tatpūrvakeṇa cādaranairantaryadīrghakālāsevitena dhyānābhyāsaparipākena sākṣātkāro vijñānam /
viśiṣṭaṃ hi tajjñānaṃ pūrvabhyaḥ /
tadicchā vijijñāsanam /
atra saṃśayamāha-tatreti /
tatra prathamaṃ tāvadevaṃ saṃśayaḥ-kiṃ daharākāśādanyadeva kiñcidanveṣṭavyaṃ vijijñāsitavyaṃ ca uta daharākāśa iti /
yadāpi daharākāśo 'nveṣṭavyastadāpi kiṃ bhūtākāśa āho śārīra ātmā kiṃ vā paramātmeti /
saṃśayahetuṃ pṛcchati-kuta iti /
taddhetumāha-ākāśabrahmapuraśabdābhyāmiti /
tatra prathamaṃ tāvadbhūtākāśa eva dahara iti pūrvapakṣayati-tatrākāśaśabdasya bhūtākāśe rūḍhatvāditi /
eṣa tu bahutarottarasaṃdarbhavirodhāttucchaḥ pūrvapakṣa ityaparitoṣeṇa pakṣāntaramālambate pūrvapakṣī-athavā jīvo dahara iti prāptam /
yuktamityarthaḥ /
tatra 'ādheyatvādviśeṣācca puraṃ jīvasya yujyate /
deho na brahmaṇo yukto hetudvayaviyogataḥ //
'asādhāraṇyena hi vyapadeśatā bhavanti /
tadyathā kṣitijalapavanabījādisāmagrīsamavadhānajanmāpyaṅkuraḥ śālibījena vyapadiśyate śālyaṅkura iti /
natu kṣityādibhiḥ, teṣāṃ kāryāntareṣvapi sādhāraṇyāt /
tadiha śarīraṃ brahmavikāro 'pi na brahmaṇā vyapadeṣṭavyam,

brahmaṇaḥ sarvavikārakāraṇatvenātisādhāraṇyāt /
jīvabhedadharmādharmopārjitaṃ tadityasādhāraṇakāraṇatvājjīvena vyapadiśyata iti yuktam /
apica brahmapura iti saptamyadhikaraṇe smaryate, tenādheyenānena saṃbaddhavyam /
naca brahmaṇaḥ sve mahimni vyavasthitasyānādheyasyādhārasaṃbandhaḥ kalpate /
jīvastvārāgramātra ityādheyo bhavati /
tasmādbrahmaśabdo rūḍhiṃ parityajya dehādibṛṃhaṇatayā jīve yaugike vā bhākto vā vyākhyeyaḥ /
caitanyaṃ ca bhaktiḥ /
upādhānānupadhāne tu viśeṣaḥ /
vācyatvaṃ gamyatvam /
syādetat /
jīvasya puraṃ bhavatu śarīraṃ, puṇḍarīkadaharagocaratā tvanyasya bhaviṣyati, vatsarājasya pura ivojjayinyāṃ maitrasya sajñmetyata āha-tatra purasvāmina iti /
ayamarthaḥveśma khalvadhikaraṇamanirdiṣṭhādheyamādheyaviśeṣāpekṣāyāṃ purasvāminaḥ prakṛtatvāttenaivādheyena saṃbaddhaṃ sadanapekṣaṃ nādheyāntareṇa saṃbandhaṃ kalpayati /
nanu tathāpi śarīramevāsya bhogāyatanamiti ko hṛdayapuṇḍarīkasya viśeṣo yattadevāsya sajñmetyata āha-manaupādhikaśca jīva iti /
nanu mano 'pi calatayā sakaladehavṛtti paryāyeṇetyata āha-manaśca prāyeṇeti /
ākāśaśabdaścārūpatvādinā sāmānyena jīve bhāktaḥ /
astu vā bhūtākāśa evāyamākāśaśabdo 'daharo 'sminnantarākāśaḥ'iti, tathāpyadoṣa ityāha-na cātra daharasyākāśasyānveṣyatvamiti /
evaṃ prāpta ucyate-bhūtākāśasya tāvanna daharatvaṃ, 'yāvanvāyamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ'ityupamānavirodhāt /
tathāhi-'tena tasyopameyatvaṃ rāmarāvaṇayuddhavat /
agatyā bhedamāropya gatau satyāṃ na yujyate //
'asti tu daharākāśasya brahmatvena bhūtākāśādbhedenopamānasya gatiḥ /
na cānavacchinnaparimāṇamavacchinnaṃ bhavati /
tathā satyavacchedānupapatteḥ /
na bhūtākāśamānatvaṃ brahmaṇo 'tra vidhīyate, yena 'jyāyānākāśavat'iti śrutivirodhaḥ syāt, api tu bhūtākāśopamānena puṇḍarīkopādhiprāptaṃ daharatvaṃ nivartyate /
apica sarva evottare hetavo daharākāśasya bhūtākāśatvaṃ vyāsedhantītyāha-naca kalpitabheda iti /
nāpi daharākāśo jīva ityāha-yadyapyātmaśabda iti /
'upalabdheradhiṣṭhānaṃ brahmaṇo deha iṣyate /
tenāsādhāraṇatvena deho brahmapuraṃ bhavet //
'dehe hi brahmopalabhyata ityasādhāraṇatayā deho brahmapuramiti vyapadiśyate, na tu brahmavikāratayā /
tathāca brahmaśabdārtho mukhyo bhavati /
astu vā brahmapuraṃ jīvapuraṃ, tathāpi yathā vatsarājasya pure ujjayinyāṃ maitrasya sajñma bhavati, evaṃ jīvasya pure hṛtpuṇḍarīkaṃ brahmasadanaṃ bhaviṣyati, uttarebhyo brahmaliṅgebhyo brahmaṇo 'vadhāraṇāt /
brahmaṇo hi bādhake pramāṇe balīyasi jīvasya ca sādhake pramāṇe sati brahmaliṅgāni kathañcidabhedavivakṣayā jīve vyākhyāyante /
na ceha brahmaṇo bādhakaṃ pramāṇaṃ, sādhakaṃ vāsti jīvasya /
brahmapuravyapadeśaścopapādito brahmopalabdhisthānatayā /
arbhakaukastvaṃ coktam /
tasmāt sati saṃbhave brahmaṇi, talliṅgānāṃ nābrahmaṇi vyākhyānamucitamiti brahmaiva daharākāśo na jīvabhūtākāśāviti /
śravaṇamananamanuvidya brahmānubhūya caraṇaṃ cārasteṣāṃ kāmeṣu caraṇaṃ bhavatītyarthaḥ /
syādetat /
daharākāśasyānveṣyatve siddhe tatra vicāro yujyate, natu tadanveṣṭavyam, apitu tadādhāramanyadeva kiñcidityuktamityanubhāṣate-yadapyetaditi /
anubhāṣitaṃ dūṣayati-atra brūma iti /
yadyākāśādhāramanyadanyeṣṭavyaṃ bhavettadevopari vyutpādanīyaṃ, ākāśavyutpādanaṃ tu kvopayujyata ityarthaḥ /
codayati-nanvetadapīti /
ākāśakathanamapi tadantarvartivastusadbhāvapradarśanāyaiva /
athākāśaparameva kasmānna bhavatītyata āha-taṃ cedbrūyariti /
ācāryeṇa hi 'daharo 'sminnantarākāśastasminyadantastadanveṣṭavyaṃ tadvāva vijijñāsitavyam'ityupadiṣṭe 'ntevāsinākṣiptam-'kiṃ tadatra vidyate yadanveṣṭavyam' /
puṇḍarīkameva tāvatsūkṣmataraṃ, tadavaruddhamākāśaṃ sūkṣmatamam /
tasminsūkṣmatame kimaparamasti /
nāstyevetyarthaḥ /
tat kimanveṣṭavyamiti /
tadasminnākṣepe parisamāpte samādhānāvasara ācāryasyākāśopamānopakramaṃ vacaḥ-'ubhe asmindyāvāpṛthivī samāhite'iti /
tasmātpuṇḍarīkāvaruddhākāśāśraye dyāvāpṛthivyāvevānveṣṭavye upadiṣṭe, nākāśa ityarthaḥ /
pariharati-naitadevam /
evaṃ hīti /

syādetat /
evamevaitat /
no khalvabhyupagamā eva doṣatvena codyanta ityata āha-tatra vākyaśeṣa iti /
vākyaśeṣo hi daharākāśātmavedanasya phalavattvaṃ brūte, yacca phalavat tatkartavyatayā codyate, yacca kartavyaṃ tadicchitīti 'tadanveṣṭavyaṃ tadvāva vijijñāsitavyam'iti taddaharākāśaviṣayamavatiṣṭhate /
syādetat /
dyāvāpṛthivyāvevātmānau bhaviṣyataḥ, tābhyāmevātmā lakṣayiṣyate, ākāśaśabdavat /
tataścākāśādhārau tāveva parāmṛśyate ityata āha-asminkāmāḥ samāhitāḥpratiṣṭhitāḥ /
eṣa ātmāpahatapāpmeti /
anenaprakṛtaṃ dyāvāpṛthivyādisamādhānādhāramākāśamākṛṣya /
dyāvāpṛthivyabhidhānavyavahitamapīti śeṣaḥ /
nanu satyakāmajñānasyaitatphalaṃ, tadanantaraṃ nirdeśāt, na tu daharākāśavedanasyetyata āha-samuccayārthena caśabdeneti /
'asminkāmāḥ'iti ca 'eṣaḥ'iti caikavacanāntaṃ na dve dyāvāpṛthivyau parāmnaṣṭumarhatīti daharākāśa eva parāmraṣṭavya iti samudāyārthaḥ /
tadanena krameṇa 'tasminyadantaḥ'ityatra tacchabdo 'nantaramapyākāśamatilaṅghya hṛtpuṇḍarīkaṃ parāmṛśatatyuktaṃ bhavati /
tasmin hṛtpuṇḍarīke yadantarākāśaṃ tadanveṣṭavyamityarthaḥ //14//



____________________________________________________________________________________________


START BsVBh_1,3.5.15

gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.15 |

gatiśabdābhyāṃ tathāhi dṛṣṭaṃ liṅgaṃ ca /
uttarebhya ityasya prapañcaḥ etameva daharākāśaṃ prakramya batāho kaṣṭamidaṃ vartate jantūnāṃ tattvāvabodhavikalānāṃ, yadebhiḥ svādhīnamapi brahma na prāpyate /
tadyathā cirantananirūḍhanibiḍamalapihitānāṃ kaladhautaśakalānāṃ pathi patitānāmuparyapari saṃcaradbhirapi pānthairdhanāyadbhirgrāvakhṇḍanivahavibhrameṇaitāni nopādiyanta ityabhisaṃdhimatī sādbhutamiva sakhedamiva śrutaḥ pravartate-'imāḥ sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti'iti /
svāpakāle hi sarva evāyaṃ vidvānavidvāṃśca jīvaloko hṛtpuṇḍarīkāśrayaṃ daharākāśākhyaṃ brahmalokaṃ prāpto 'pyanādyavidyātamaḥ paṭalapihitadṛṣṭitayā brahmabhūyamāpanno 'hamasmīti na veda /
so 'yaṃ brahmalokaśabdastadgatiśca pratyahaṃ jīvalokasya daharākāśasyaiva brahmarūpalokatāmāhatuḥ /
tadetadāha bhāṣyakāraḥ-itaśca parameśvara eva daharo yasmāddaharavākyaśeṣa iti /
tadanena gatiśabdau vyākhyātau /

'tathāhi dṛṣṭam'iti sūtrāvayavaṃ vyācaṣṭe-tathāhyaharaharjīvānāmiti /
vede ca loke ca dṛṣṭam /
yadyapi suṣuptasya brahmabhāve laukikaṃ na pramāṇāntaramasti, tathāpi vaidikīmeva prasiddhiṃ sthāpayitumucyate, īdṛśī nāmeyaṃ vaidikī prasiddhiryalloke 'pi gīyata iti /
yathā śrutyantare yathā ca loke tatheha brahmalokaśabdo 'pīti yojanā /
'liṅgaṃ ca'iti sūtrāvayavavyākhyānaṃ codyamukhenāvatārayati-nanu kamalāsanalokamapīti /
pariharati-gamayedyadi brahmaṇo loka iti /
atra tāvanniṣādasthapatinyāyena ṣaṣṭhīsamāsātkarmadhārayo balīyāniti sthitameva, tathāpīha ṣaṣṭhisamāsanirākaraṇena karmadhārayasamāsasthāpanāya liṅgamapyadhikamastīti tadapyuktaṃ sūtrakāreṇa /
tathāhi-lokavedaprasiddhāharaharbrahmalokaprāptyabhidhānameva liṅgaṃ kamalāsanalokaprāptervipakṣādasaṃbhavādvyāvartamānaṃ ṣaṣṭhīsamāsāśaṅkāṃ vyāvartayaddaharākāśaprāptāvevāvatiṣṭhate, naca daharākāśo brahmaṇo lokaḥ kintu tadbrahmeti brahma ca tallokaśceti karmadhārayaḥ siddho bhavati /
lokyata iti lokaḥ /
hṛtpuṇḍarīkasthaḥ khalvayaṃ lokyate /
yatkhalu puṇḍarīkasthamantaḥkaraṇaṃ tasminviśuddhe pratyāhṛtetarakaraṇānāṃ yogināṃ nirmala ivodake candramaso bimbamatisvacchaṃ caitanyaṃ jyotiḥsvarūpaṃ brahmāvalokyata iti //15//



____________________________________________________________________________________________


START BsVBh_1,3.5.16

dhṛteś ca mahimno 'syāsminn upalabdheḥ | BBs_1,3.16 |

dhṛteśca mahimno 'syāsminnupalabdheḥ /
sautro dhṛtiśabdo bhāvavacanaḥ /
dhṛteśca parameśvara eva daharākāśaḥ /
kutaḥ, asya dhāraṇalakṣaṇasya mahimno 'sminneveśvara eva śrutyantareṣūpalabdheḥ /
nigadavyākhyānamasya bhāṣyam //16//



____________________________________________________________________________________________


START BsVBh_1,3.5.17

prasiddheś ca | BBs_1,3.17 |

prasiddheśca /
na ceyamākāśaśabdasya brahmaṇi lakṣyamāṇavibhutvādiguṇayogādvṛttiḥ sāṃpratikī, yathā rathāṅganāmā cakravāka iti lakṣaṇā, kintvatyantanirūḍheti sūtrārthaḥ /
ye tvākāśaśabdo brahmaṇyapi mukhya eva nabhovadityācakṣate, taiḥ 'anyāyaścānekārthatvam'iti ca 'ananyalabhyaḥ śabdārthaḥ'iti ca mīmāṃsakānāṃ mudrābhedaḥ /
kṛtaḥ /
labhyate hyākāśaśabdādvibhutvādiguṇayogenāpi brahma /
naca brahmaṇyeva mukhyo nabhasi tu tenaiva guṇayogena vartsyatīti vācyam /
lokādhīnāvadhāraṇatvena śabdārthasaṃbandhasya vaidikapadārthapratyayasya tatpūrvakatvāt /
nanu 'yāvanvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ'iti vyatirekanirdeśānna lakṣaṇā yuktā /
nahi bhavati gaṅgāyāḥ kūlamiti vivakṣite gaṅgāyā gaṅgeti prayogaḥ tatkimidānīṃ 'paurṇamāsyāṃ paurṇamāsyā yajeta' 'amāvasyāyāmamāvāsyayā'ityasādhurvaidikaḥ prayogaḥ /
naca paurṇamāsyāmāvāsyāśabdāvagneyādiṣu mukhyau /
yaccoktaṃyatra śabdārthapratītistatra lakṣaṇā'yatra punaranyārthe niścite śabdāprayogastatra vācakatvameveti, tadayuktam /
ubhayasyāpi vyabhicārāt /
'somena yajeta'iti śabdādarthaḥ pratīyate /
na cātra kasyacillākṣaṇikatvamṛte vākyārthāt /
naca 'ya evaṃ vidvān paurṇamāsīṃ yajate ya evaṃ vidvānamāvāsyām'ityatra paurṇamāsyamāvāsyāśabdau na lākṣaṇikau /
tasmādyatkiñcidetaditi //17//



____________________________________________________________________________________________


START BsVBh_1,3.5.18

itaraparāmarśāt sa iti cen nāsaṃbhavāt | BBs_1,3.18 |

itaraparāmarśātsa iti cennāsaṃbhavāt /
samyak prasīdatyasmin jīvo viṣayendriyasaṃyogajanitaṃ kāluṣyaṃ jahātīti suṣuptiḥ saṃprasādo jīvasyāvasthābhedaḥ na brahmaṇaḥ tathā śarīrātsamutthānamapi śarīrāśrayasya jīvasya, natvanāśrayasya brahmaṇaḥ /
tasmādyathā pūrvoktairvākyaśeṣagatairliṅgairbrahmāvagamyate dahārākāśaḥ, evaṃ vākyaśeṣagatābhyāmeva saṃprasādasamutthānābhyāṃ daharākāśo jīvaḥ kasmānnāvagamyate /
tasmānnāsti vinigamaneti śaṅkārthaḥ /
'nāsaṃbhavāt' /
saṃprasādasamutthanābhyāṃ hi jīvaparāmarśo na jīvaparaḥ, kintu tadīyatāttvikarūpabrahmabhāvaparaḥ /
tathā caiṣa parāmarśo brahmaṇa eveti na saṃprasādasamutthāne jīvaliṅgam, api tu brahmaṇa eva tādarthyādityagre vakṣyate /
ākāśopamānādayastu brahmāvyabhicāriṇaśca brahmaparāścetyasti vinigamanetyarthaḥ //18//



____________________________________________________________________________________________


START BsVBh_1,3.5.19

uttarāc ced āvirbhūtasvarūpas tu | BBs_1,3.19 |

uttarāccedāvirbhūtasvarūpastu /
daharākāśameva prakṛtyopākhyāyate-yamātmānamanviṣya sarvāṃśca lokānāpnoti sarvāṃśca kāmān, tamātmānaṃ vividiṣantau surāsurarājavindravirocanau samitpāṇī prajāpatiṃ varivasitumājagmatuḥ /
āgatya ca dvātriṃśataṃ varṣāṇi tatparicaraṇaparau brahmacaryamūṣatuḥ /
athaitau prajāpatiruvāca, kiṅkāmāvihasthau yuvāmiti /
tāvūcatuḥ, ya ātmāpahatapāpmā tamāvāṃ vividiṣāva iti /
tataḥ prajāpatiruvāca, ya eṣo 'kṣiṇi puruṣo dṛśyate eṣa ātmāpahatapāpmatvādiguṇaḥ, yadvijñānātsarvalokakāmāvāptiḥ /
etadamatṛtamabhayam /
athaitacchutvaitāvaprakṣīṇakalmaṣāvaraṇatayā chāyāpuruṣaṃ jagṛhatuḥ /
prajāpatiṃ ca papracchatuḥ, atha yo 'yaṃ bhagavo 'psu dṛśyate, yaścādarśe, yaśca svaṅgādau katama eteṣvasau atavaika eva sarveṣviti /
tametayoḥ śrutvā praśnaṃ prajāpatirbatāho sudūramudbhrāntāvetau, asmābhirakṣisthāna ātmopadiṣṭaḥ, etau ca chāyāpuruṣaṃ pratipannau, tadyadi vayaṃ bhrāntau stha iti brūmastataḥ svātmani samāropitapāṇḍityabahumānau vimānitau santau daurmanasyena yathāvadupadeśaṃ na gṛhṇīyātām, ityanayorāśayamanurudhya yathārthaṃ grāhayiṣyāma ityabhisaṃdhimānpratyuvāca, udaśarāva ātmānamavekṣethāmasminyatpaśyathastadbrūtamiti /
tau ca dṛṣṭvā saṃtuṣṭahṛdayau nābrūtām /
atha prajāpitiretau viparītagrāhiṇau mā bhūtāmityāśayavānpapraccha, kimatrāpaśyatāmiti /
tau hocatuḥ, yathaivāvamaticirabrahmacaryacaraṇasamupajātāyatanakhalomādimantāvevamāvayoḥ pratirūpakaṃ nakhalomādimadudaśarāve 'paśyāveti /
punaretayośchāyātmavibhramamapaninīṣuryathaiva hi chāyāpuruṣa upajanāpāyadharmābhedenāvagamyamāna ātmalakṣaṇavirahānnātmaivevamevedaṃ śarīraṃ nātmā, kintu tato bhinnamityanvayavyatirekābhyāmetau jānīyātāmityāśayavān prajāpatiruvāca, sādhvalaṅkṛtau suvasanau pariṣkṛtau bhūtvā punarudaśarāve paśyatamākmānaṃ, yaccātra paśyathastadbrūtamiti /
tau ca sādhvalaṅkṛtau suvasanau chinnanakhalomānau bhūtvā tathaiva cakratuḥ /
punaśca prajāpatināpṛṣṭau tāmeva chāyāmātmānamūcatuḥ /
tadupaśrutya prajāpatiraho batādyāpi na praśānta enayorvibhramaḥ, tadyathābhimatamevātmatattvaṃ kathayāmi tāvat /
kālena kalmaṣe kṣīṇe 'smadvacanasaṃdarbhapaurvāparyalocanayātmatattvaṃ pratipatsyete svayameveti matvovāca, eṣa ātmaitadamṛtamabhayametadbrahmeti /
tayorvirocano dehānupātitvācchāyāyā deha evātmatattvamiti matvā nijasadanamāgatya tathaivāsurānupadideśa /
devendrastvaprāptanijasadano 'dhvanyeva kiñcidvaralakalmaṣatayā chāyātmani śarīraguṇadoṣānuvidhāyini taṃ taṃ doṣaṃ paribhāvayan nāhamatra chāyātmadarśane bhogyaṃ paśyāmīti prajāpatisamīpaṃ samitpāṇiḥ punarevevāyaṃ āgataśca prajāpatināgamanakāraṇaṃ pṛṣṭaḥ pathi paribhāvitaṃ jagāda /
prajāpatistu suvyākhyātamapyātmatattvamakṣīṇakalmaṣāvaraṇatayā nāgrahīḥ, tatpunarapi tatprakṣayāyā carāparāṇi dvātriṃśataṃ varṣāṇi brahmacaryaṃ, atha prakṣīṇakalmaṣāya te ahametamevātmānaṃ bhūyo 'nuvyākhyāsyāmītyavocat /
sa ca tathā caritabrahmacaryaḥ surendraḥ prajāpatimupasasāda /
upapannāya cāsmai prajāpatirvyacaṣṭe, ya ātmāpahatapāpmādilakṣaṇo 'kṣaṇa darśitaḥ so 'yaṃ ya eṣa svapne mahīyamāno vanitādibhiranekadhā svapnopabhogān bhuñjāno virahatīti /
asminnapi devendro bhayaṃ dadarśa /
yadyapyayaṃ chāyāpuruṣavanna śarīradharmānanupatati, tathāpi śokabhayādivividhabādhānubhavānna tatrāpyasti svastiprāptirityuktavati madhavati punaraparāṇi cara dvātriṃśataṃ varṣāṇi svacchaṃ brahmacaryamidānīmapyakṣīṇakalmaṣo 'sītyūce prajāpatiḥ /
athāsminnevaṅkāramupasanne madhavati prajāpatiruvāca, ya eṣa ātmāpahatapāpmādiguṇo darśito 'kṣiṇi ca svapne ca sa eṣa yo viṣayendriyasaṃyogavirahātprasannaḥ suṣuptāvasthāyāmiti /
atrāpi nendro nirvavāra /
yathā hi jāgradvā svapnagato vāyamahamasmīti imāni bhūtāmani ceti vijānāti naivaṃ suṣuptaḥ kiñcidapi vedayate, tadā khalvayamacetayamāno 'bhāvaṃ prāpta iva bhavati /
tadiha kā nirvṛttiriti /
eva muktavati madhavati batādyāpi na te kalmaṣakṣayo 'bhūt /
tatpunaraparāṇi cara pañca varṣāṇi brahmacaryamityavocatprajāpatiḥ /
tadevamasya madhonastribhiḥ paryāyairvyatīyuḥ ṣaṇṇavativarṣāṇi /
caturthe ca paryāye pañca varṣāṇītyekottaraṃ śataṃ varṣāṇi brahmacaryaṃ carataḥ sahasrākṣasya saṃpedire /
athāsmai brahmacaryasaṃpadunmṛditakalmaṣāya madhavate ya eṣo 'kṣiṇi yaśca svapne yaśca suṣupte anusyūta eṣa ātmāpahatapāpmādiguṇako darśitaḥ, tameva 'madhavan martyaṃ vai śarīram'ityādinā vispaṣṭaṃ vyācaṣṭe prajāpatiḥ /
ayamasyābhisaṃdhiḥ-yāvatkiñcit sukhaṃ duḥkhamāgamāpāyi tatsarvaṃ śarīrendriyāntaḥkaraṇasaṃbandhi, na tvātmanaḥ /
sa punaretāneva śarīrādīn anādyavidyāvāsanāvaśādātmatvenābhipratītastadgatena sukhaduḥkhena tadvantamātmānamabhimanyamāno 'nutapyate /
yadā tvayamapahatapāpmatvādilakṣaṇamudāsīnamātmānaṃ dehādibhyo viviktamanubhavati, athāsya śarīravato 'pyaśarīrasya na dehādidharmasukhaduḥkhaprasaṅgo 'stīti nānutapyate, kevalamayaṃ nice caitanyānandaghane rūpe vyavasthitaḥ samastalokakāmān prāpto bhavati /
etasyaiva hi paramānandasya mātrāḥ sarve kāmāḥ /
duḥkhaṃ tvavidyānirmāṇamiti na vidvānāpnoti /
'aśīlitopaniṣadāṃ vyāmoha iha jāyate /
teṣāmanugrahāyedamupākhyānamavartayam //
'evaṃ vyavasthita uttarādvākyasaṃdarbhātprājāpatyāt akṣiṇi ca svapne suṣupte ca caturtho ca paryāye 'eṣa saṃprasādo 'smāccharīrātsamutthāya'iti jīvātmaivopahatapāpmādiguṇaḥ śrutyocyate /
no khalu parasyākṣisthānaṃ saṃbhavati /
nāpi svapnādyavasthāyogaḥ /
nāpi śarīrātsamutthānam /
tasmādyasyaitat sarvaṃ so 'pahatapāpmādiguṇaḥ śrutyoktaḥ /
jīvasya caitat sarvamiti sa evāpahatapāpmādiguṇaḥ śrutyokta iti nāpahatapāpmādibhiḥ paraṃ brahma gamyate /
nanu jīvasyāpahatapāpmatvādayo na saṃbhavantītyuktam /
vacanādbhaviṣyati /
kimiva vacanaṃ na kuryāt /
nāsti vacanasyātibhāraḥ /
naca mānāntaravirodhaḥ /
nahi jīvaḥ pāpmādisvabhāvaḥ, kintu vāgbuddhiśarīrārambhasaṃbhavo 'sya pāpmādiḥ śarīrādyabhāve na bhavati dhūma iva dhūmadhvajābhāva iti śaṅkārthaḥ /
nirākaroti-taṃ prati brūyāt āvirbhūtasvarūpastu /
ayamabhisaṃdhiḥ-paurvāparyālocanayā tāvadupaniṣadāṃ śuddhabuddhamuktamekamaprapañcaṃ brahma tadatiriktaṃ ca sarvaṃ tadvivarto rajjoriva bhujaṅga ityatra tātparyamavagamyate /
tathāca jīvo 'pyavidyākalpitadehendriyādyupahitaṃ rūpaṃ brahmaṇo na tu svābhāvikaḥ /
evaṃ ca nāpahatapāpmatvādayastasminnavidyopādhau saṃbhavinaḥ /
āvirbhūtabrahmarūpe tu nirupādhau saṃbhavanto brahmaṇa eva na jīvasya /
evaṃ ca brahmaivāpahatāpāpmādiguṇaṃ śrutyuktamiti tadeva daharākāśo na jīva iti /
syādetat /
svarūpāvirbhāve cedbrahmaiva na jīvaḥ, tarhi vipratiṣiddhamidamabhidhīyate jīva āvirbhūtasvarūpa iti, ata āha-bhūtapūrvagatyeti /
udaśarāvabrāhmaṇeneti /

yathaiva hi madhonaḥ pratibimbānyudaśarava upajanāpāyadharmakāṇyātmalakṣaṇavirahānnātmā, evaṃ dehendriyādyapyupajanāpāyadharmakaṃ nātmetyudaśarāvadṛṣṭāntena śarīrātmatāyā vyutthānaṃ bādha iti /
codayati-kathaṃ punaḥ svaṃ ca rūpamiti /
dravyāntarasaṃsṛṣṭaṃ hi tenābhibhūtaṃ tasmādvivicyamānaṃ vyajyate hematārakādi /
kūṭasthanityasya punaranyenāsaṃsṛṣṭasya kuto vivecanādabhivyaktiḥ /
naca saṃsārāvasthāyāṃ jīvo 'nabhivyaktaḥ /
dṛṣṭyādayo hyasya svarūpaṃ, te ca saṃsārāvasthāyāṃ bhāsanta iti kathaṃ jīvarūpaṃ na bhāsata ityarthaḥ /
pariharati-prāgvivekajñānotpatteriti /
ayamarthaḥ-yadyapyasya kūṭasthanityasyānyasaṃsargo na vastuto 'sti, yadyapi ca saṃsārāvasthāyāmasya dṛṣṭyādirūpaṃ cakāsti, tathāpyanirvācyānādyavidyāvaśādavidyākalpitaireva dehendriyādibhirasaṃsṛṣṭamapi saṃsṛṣṭamiva viviktamapyaviviktamiva dṛṣṭyādirūpamasya prathate /
tathāca dehendriyādigataistāpādibhistāpādimadiva bhavatīti /
upapāditaṃ caitadvistareṇādhyāsabhāṣya iti nehopapādyate /
yadyapi sphaṭikādayo japākusumādisaṃnihitāḥ, saṃnidhānaṃ ca saṃyuktasaṃyogātmakaṃ, tathā ca saṃyuktāḥ, tathāpi na sākṣājjapādikusumasaṃyogina ityetāvatā dṛṣṭāntitā iti /
vedanā harṣabhayaśokādayaḥ /
dārṣṭāntike yojayati-tathā dehādīti /
'saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate'ityetadvibhajate-śrutikṛtaṃ vivekavijñānamiti /
tadanena śravaṇamananadhyānābhyāsādvivekavijñānamuktvā tasya vivekavijñānasya phalaṃ kevalātmarūpasākṣātkāraḥ svarūpeṇābhiniṣpattiḥ, sa ca sākṣātkāro vṛttirūpaḥ prapañcamātraṃ pravilāpayan svayamapi prapañcarūpatvātkatakaphalavatpravilīyate /
tathāca nirmṛṣṭanikhilaprapañcajālamanupasargamaparādhīnaprakāśamātmajyotiḥ siddhaṃ bhavati /
tadidamuktam-paraṃ jyotirupasaṃpadyeti /
atra copasaṃpattāvuttarakālāyāmapi ktvāprayogo mukhaṃ vyādāya svapitītīvanmantavyaḥ /
yadā ca vivekasākṣātkāraḥ śarīrātsamutthānaṃ, na tu śarīrāpādānakaṃ gamanam, tadā tatsaśarīrasyāpi saṃbhavati prārabdhakāryakarmakṣayasya purastādityāha-tathā vivekāvivekamātreṇeti /
na kevalaṃ 'sa yoha vai tatparamaṃ brahma veda brahmaiva bhavati'ityādiśrutibhyo jīvasya paramātmano 'bhedaḥ, prājāpatyavākyasaṃdarbhaparyālocanayapyevameva pratipattavyamityāha-kutaścaitadevaṃ pratipattavyamiti /
syādetat /
praticchāyātmavajjīvaṃ paramātmano vastuto bhinnamapyamṛtābhayātmatvena grāhayitvā paścātparamātmānamṛtābhayādimantaṃ prajāpatirgrāhyati, na tvayaṃ jīvasya paramātmabhāvamācaṣṭe chāyātmana ivetyata āha-nāpi praticchāyātmāyamakṣilakṣita iti /
akṣilakṣito 'pyātmaivopadiśyate na chāyātmā /
tasmādasiddho dṛṣṭānta ityarthaḥ /
kiñca dvitīyādiṣvapi paryāyeṣu 'etaṃ tveva te bhūyo 'nuvyākhyāyasyāmi'ityupakramātprathamaparyāyanirdiṣṭo na chāyāpuruṣaḥ, api tu tato 'nyo dṛṣṭātmeti darśayati, anyathā prajāpateḥ pratārakatvaprasaṅgādityata āha-tathā dvitīye 'pīti /
atha chāyāpuruṣa eva jīvaḥ kasmānna bhavati /
tathāca chāyāpuruṣa evaitamiti parāmṛśyata ityata āha-kiñcāhamadya svapne hastinamiti /
kiñceti samuccayābhidhānaṃ pūrvopapattisāhityaṃ brūte, tacca śaṅkānirākaraṇadvāreṇa /
chāyāpuruṣo 'sthāyī, sthāyī cāyamātmā cakāsti, pratyabhijñānādityarthaḥ /
nahi khalvayamevamiti /
ayaṃ suṣuptaḥ /
saṃprati suṣuptāvasthāyām /
ahamātmānamahaṅkārāspadamātmānam /
na jānāti /
kena prakāreṇa na jānātītyata āha-ayamahamasmīmāni bhūtāni ceti /
yathā jāgṛtau svapne ceti /
'nahi vijñāturvijñāterviparilopo vidyate 'vināśitvāt'ityanenāvināśitvaṃ siddhavaddhetukurvatā suptotthitasyātmapratyabhijñānamuktam, ya evāhaṃ jāgaritvā suptaḥ sa evaitarhi jāgarmīti /
ācāryadeśīyamatamāha-kecittviti /
yadi hyetamityanenānantaroktaṃ cakṣuradhiṣṭhānaṃ puruṣaṃ parāmṛśya tasyātmatvamucyeta tato na bhavecchāyāpuruṣaḥ /
na tvetadasti /
vākyopakramasūcitasya parātmanaḥ parāmarśāt /
na khalu jīvātmano 'pahatapāpmatvādiguṇasaṃbhava ityarthaḥ /
tadetaddūṣayati-teṣāmetamiti /
subodham /
matāntaramāha-aparetu vādina iti /
yadi na jīvaḥ /
kartā bhoktā ca vastuto bhavet, tatastadāśrayāḥ karmavidhaya uparudhyeran /
sūtrakāravacanaṃ ca 'nāsaṃbhavāt'iti kupyeta /
tatkhalu brahmaṇo guṇānāṃ jīve 'saṃbhavamāha /
na cābhede brahmaṇo jīvānāṃ brahmaguṇānāmasaṃbhavo jīveṣviti teṣāmabhiprāyaḥ /
teṣāṃ vādināṃ śārīrakeṇaivottaraṃ dattam /
tathāhi-paurvāparyaparyālocanayā vedāntānāmekamadvayamātmatattvaṃ, jīvāstvavidyopadhānakalpitā ityatra tātparyamavagamyate /
naca vastusato brahmaṇo guṇāḥ samāropiteṣu jīveṣu saṃbhavanti /
no khalu vastusatyā rajjvā dharmāḥ sevyatvādayaḥ samāropite bhujaṅge saṃbhavinaḥ /
naca samāropito bhujaṅgo rajjvā bhinnaḥ /
tasmānna sūtravyākopaḥ /
avidyākalpitaṃ ca kartṛtvabhoktṛtvaṃ yathālokasiddhamupāśritya karmavidhayaḥ pravṛttāḥ, śyenādividhaya iva niṣiddhe 'pi 'na hiṃsyātsarvā bhūtāni'

iti sādhyāṃśe 'bhicāre 'tikrāntaniṣedhaṃ puruṣamāśrityāvidyāvatpuruṣāśrayatvācchāstrasyetyuktam /
tadidamāha-teṣāṃ sarveṣāmiti //19//



____________________________________________________________________________________________


START BsVBh_1,3.5.20


nanu brahmacedatra vaktavyaṃ kṛtaṃ jīvaparāmarśenetyuktamityata āha-

anyārthaś ca parāmarśaḥ | BBs_1,3.20 |

anyārthaśca parāmarśaḥ /
jīvasyopādhikalpitasya brahmabhāva upadeṣṭavyaḥ, na cāsau jīvamaparāmṛśya śakya upadeṣṭumiti tisṛṣvavasthāsu jīvaḥ parāmṛṣṭaḥ /
tadbhāvapravilayanaṃ tasya pāramārthikaṃ brahmabhāvaṃ darśayitumityarthaḥ //20//



____________________________________________________________________________________________


START BsVBh_1,3.5.21

alpaśruter iti cet tad uktam | BBs_1,3.21 |

alpaśruteriti cettaduktam /
nigadavyākhyātena bhāṣyeṇa vyākhyātam //21//



____________________________________________________________________________________________


START BsVBh_1,3.6.22

anukṛtes tasya ca | BBs_1,3.22 |

anukṛtestasya ca /
'abhānaṃ tejaso dṛṣṭaṃ sati tejo 'ntare yataḥ /
tejodhātvantaraṃ tasmādanukārācca gamyate //
'balīyasā hi saureṇa tejasā mandaṃ tejaścandratārakādyabhibhūyamānaṃ dṛṣṭaṃ, na tu tejaso 'nyena /
ye 'pi pidhāyakāḥ pradīpasya gṛhaghaṭādayo na te svabhāsā pradīpaṃ bhāsayitumīśate /
śrūyate ca-'tasya bhāsā sarvamidaṃ vibhāti'iti /
sarvaśabdaḥ prakṛtasūryādyapekṣaḥ /
na cātulyarūpe 'nubhānamityanukāraḥ saṃbhavati /
nahi gāvo varāhamanudhāvantīti kṛṣṇavihaṅgānudhāvanamupapadyate gavām, api tu tādṛśasūkarānudhāvanam /
tasmādyadyapi 'yasmin dyauḥ pṛthivī cāntarikṣamotam'iti brahma prakṛtaṃ, tathāpyabhibhavānukārasāmarthyalakṣaṇena liṅgena prakaraṇabādhayā tejodhāturavagamyate, na tu brahma, liṅgānupapatteḥ /
tatra taṃ tasyeti ca sarvanāmapadāni pradarśanīyamevāvamrakṣyanti /
naca tacchabdaḥ pūrvoktaparāmarśīti niyamaḥ samasti /
nahi 'tena raktaṃ rāgāt' 'tasyāpatyam'ityādau pūrvoktaṃ kiñcidasti /
tasmātpramāṇāntarāpratītamapi tejo 'ntaramalaukikaṃ śabdādupāsyatvena gamyata iti prāpte ucyate-'brahmaṇyeva hi talliṅgaṃ na tu tejasyalaukike /
tasmānna tadupāsyatve brahma jñeyaṃ tu gamyate //
' 'tameva bhāntat'ityatra kimalaukikaṃ tejaḥ kalpayitvā sūryādīnāmanubhānamupapadyatām, kiṃvā 'bhārūpaḥ satyasaṃkalpaḥ'iti śrutyantaraprasiddhena brahmaṇo bhānena sūryādīnāṃ bhānamupapādyatāmiti viśaye na śrutasaṃbhave 'śrutasya kalpanā yujyata ityaprasiddhaṃ nālaukikamupāsyaṃ tejo yujyate, api tu śrutiprasiddhaṃ brahmaiva jñeyamiti /
tadetadāha-prājña evātmā bhavitumarhati /
virodhamāha-samatvācceti /
nanu svapratibhāne sūryādayaścākṣuṣaṃ tejo 'pekṣante /
na hyandhenaite dṛśyante /
tathā tadeva cākṣuṣaṃ tejo bāhyasauryāditejaḥāpyāyitaṃ rūpādi prakāśayati nānāpyāyitam, andhakāre 'pi rūpadarśanaprasaṅgādityata āha-yaṃ bhāntamanubhāyuriti /
nahi tejontarasya tejo 'ntarāpekṣāṃ vyāsedhāmaḥ, kintu tadbhānamanubhānam /
naca locanabhānamanubhānti sūryādayaḥ /
tadidamuktam-nahi pradīpa iti /
pūrvapakṣamanubhāṣya vyabhicāramāha-yadapyuktamiti /
etaduktaṃ bhavati-yadi svarūpasāmyābhāvamabhipretyānukāro nirākriyate, tadā vyabhāciraḥ /
atha kriyāsāmyābhāvaṃ, so 'siddhaḥ /
asti hi vāyurajasoḥ svarūpavisadṛśayorapi niyatadigdeśavahanakriyāsāmyam /
vanhyayaḥ piṇḍayostu yadyapi dahanakriyā na bhidyate tathāpi dravyabhedena kriyābhedaṃ kalpayitvā kriyāsādṛśyaṃ vyākhyeyam /
tadevamanukṛteriti vibhajya tasya ceti sūtrāvayavaṃ vibhajate-tasya ceti caturthamiti /
jyotiṣāṃ sūryādīnāṃ brahma jyotiḥprakāśakamityarthaḥ /
tejo 'ntareṇānindriyabhāvamāpannena sūryāditejo vibhātītyaprasiddham /
sarvaśabdasya hi svarasato niḥśeṣābhidhānaṃ vṛttiḥ /
sā tejedhātāvalaukike rūpamātraprakāśake saṃkucet /
brahmaṇi tu niḥśeṣajagadavabhāsake na sarvaśabdasya vṛttiḥ saṃkucatīti-tatraśabdamāharanniti /
sarvatra khalvayaṃ tatraśabdaḥ pūrvoktaparāmarśī /
'tena raktaṃ rāgāt'ityādāvapi prakṛteḥ parasminpratyayer'thabhede 'nvākhyāyamāne prātipadikapratyarthasya pūrvavṛttatvamastīti teneti tatparāmarśānna vyabhāciraḥ /
tathāca sarvanāmaśrutireva brahmopasthāpayati /
tena bhavatu nāma prakaraṇālliṅgaṃ balīyaḥ, śrutistu liṅgādbalīyasīti śrautamiha brahmaiva gamyata iti /
api cāpekṣitānapekṣitābhādhānayorapekṣitābhidhānaṃ yuktaṃ, dṛṣṭārthatvādityāha-anantaraṃ ca hiraṇmaye pare kośa iti /
asminvākye jyotiṣāṃ jyotirityuktaṃ, tatra kathaṃ tat jyotiṣāṃ jyotirityapekṣāyāmitadamupatiṣṭhate-na tatra sūrya iti /
svātantryeṇa tūcyamāne 'napekṣitaṃ syādadṛṣṭārthamiti /
brahmaṇyapi caiṣāṃ bhānapratiṣedho 'vakalpata iti /
ayamabhiprāyaḥ-'na tatra sūryo bhāti'iti neyaṃ satisaptamī, yataḥ sūryādīnāṃ tasmin satyabhibhavaḥ pratīyeta /
api tu viṣayasaptamī /
tena na tatra brahmaṇi prakāśayitavye sūryādayaḥ prakāśakatayā bhānti, kintu brahmaiva sūryādiṣu prakāśayitavyeṣu prakāśakatvena bhāti /
tacca svayaṃprakāśam,agṛhyo nahi gṛhyata ityādiśrutibhya iti //22//



____________________________________________________________________________________________


START BsVBh_1,3.6.23

api ca smaryate | BBs_1,3.23 |

api ca smaryate /
na tadbhāsayata iti
brahmaṇo 'grāhyatvamuktam /
yadādityagatamityanena tasyaiva grāhakatvamuktamiti //23//



____________________________________________________________________________________________


START BsVBh_1,3.7.24

śabdād eva pramitaḥ | BBs_1,3.24 |

śabdādeva pramitaḥ /
'nāñjasā mānabhedo 'sti parasminmānavarjite /
bhūtabhavyeśitā jīve nāñjasī tena saṃśayaḥ //
'kimaṅguṣṭhamātraśrutyanugrahāya jīvopāsanāparametadvākyamastu, tadanurodhena ceśānaśrutiḥ kathañcidvāyākhyāyatām, āhosvidīśānaśrutyanugrahāya brahmaparametadastu, tadanurodhenāṅguṣṭhamātraśrutiḥ kathañcinnīyatām /
tatrānyatarasyānyatarānurodhaviṣaye prathamānurodho nyāyya ityaṅguṣṭhaśrutyanurodheneśānaśrutirnetavyā /
apica yuktaṃ hṛtpuṇḍarīkadaharasthānatvaṃ paramātmānaḥ, sthānabhedanirdeśāt /
taddhi tasyopalabdhisthānaṃ, śālagrāma iva kamalanābhasya bhagavataḥ /
naca tathehāṅguṣṭhamātraśrutyā sthānabhedo nirdiṣṭaḥ parimāṇamātranirdeśāt /
naca 'madhya ātmani'ityatra sthānabhedo 'vagamyate /
ātmaśabdo hyayaṃ svabhāvavacano vā jīvavacano vā brahmavacano vā syāt /
tatra svabhāvasya svabhavitradhīnanirūpaṇatayā svasya ca bhavituranirdeśānna jñāyate kasya madhya iti /
naca jīvaparayorasti madhyamañjaseti naiṣa sthānanirdeśo vispaṣṭaḥ /
spaṣṭastu parimāṇanirdeśaḥ /
parimāṇabhedaśca parasminna saṃbhavatīti jīvātmaivāṅguṣṭhamātraḥ /
sa khalvantaḥkaraṇādyupādhikalpito bhāgaḥ paramātmanaḥ /
antaḥkaraṇaṃ ca prāyeṇa hṛtkamalakośasthānaṃ, hṛtkamalakośaśca manuṣyāṇāmaṅguṣṭhamātra iti tadavacchinno jīvātmāpyaṅguṣṭhamātraḥ, nabha iva vaṃśaparvāvacchinnamaratrimātram /
api ca jīvātmanaḥ spaṣṭamaṅguṣṭhamātratvaṃ smaryate-'aṅguṣṭhamātraṃ puruṣaṃ niśicakarṣa yamo balāt'iti /
nahi sarveśasya brahmaṇo yamena balānniṣkarṣaḥ kalpate /
yamo hi jagau-'hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ'iti /
tenāṅguṣṭhamātratvasya jīve niśchayādāpekṣikaṃ kiñcidbhūtabhavyaṃ prati jīvasyeśānatvaṃ vyākhyeyam /
' etadvai tat'iti ca pratyakṣajīvarūpaṃ parāmṛśati /
tasmājjīvātmaivātropāsya iti prāptam /
evaṃ prāpte 'bhidhīyate-'praśnottaratvādīśānaśravaṇasyāviśeṣataḥ /
jīvasya brahmarūpatvapratyāyanaparaṃ vacaḥ //
'iha hi bhūtabhavyamātraṃ prati niraṅkuśamīśānatvaṃ pratīyate /
prāk pṛṣṭaṃ cātra brahma 'anyatra dharmādanyatrādharmāt'ityādinā /
tadanantarasya saṃdarbhasya tatprativacanatociteti 'etadvai tat'iti brahmābhidhānaṃ yuktam /
tathā cāṅguṣṭhamātratayā yadyapi jīve 'vagamyate tathāpi na tatparametadvākyaṃ, kintvaṅguṣṭhamātrasya jīvasya brahmarūpatāpratipādanaparam /
evaṃ niraṅkuśamīśānatvaṃ na saṃkocayitavyam /
naca brahmapraśnottaratā hātavyā /
tena yathā 'tattvamasi'iti vijñānātmanastvaṃpadārthasya taditi paramātmanaikatvaṃ pratipādyate, tathehāpyaṅguṣṭhaparimitasya vijñānātmana īśānaśrutyā brahmabhāvaḥ pratipādya iti yuktam //24//



____________________________________________________________________________________________


START BsVBh_1,3.7.25

hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.25 |

hṛdyapekṣayā tu manuṣyādhikāratvāt /
sarvagatasyāpi parabrahmaṇo hṛdaye 'vasthānamapekṣyeti
jīvābhiprāyam /
na cānyaḥ paramātmāna iha grahaṇamarhatīti na jīvaparametadvākyamityarthaḥ /
manuṣyāneveti /
traivarṇikāneva /
arthitvāditi /
antaḥsaṃjñānāṃ mokṣamāṇānāṃ ca kāmyeṣu karmasvadhikāraṃ niṣedhati-śaktatvāditi tiryagdevarṣīṇāmaśaktānāmadhikāraṃ nivartayati /
upanayanādiśāstrāccetiśūdrāṇāmanadhikāritāṃ darśayati /
yadapyuktaṃ parimāṇopadeśātsmṛteśceti /
yadyetatparamātmaparaṃ kimiti tarhi jīva ihocyate /
nanu paramātmaivocyatām /
ucyate ca jīvaḥ, tasmājjīvaparameveti bhāvaḥ /
pariharati-tatpratyucyata iti /
jīvasya hi tattvaṃ paramātmabhāvaḥ, tadvaktavyam, naca tajjīvamanabhidhāya śakyaṃ vaktumiti jīva ucyata ityarthaḥ //25//



____________________________________________________________________________________________


START BsVBh_1,3.8.26

tadupary api bādarāyaṇaḥ saṃbhavāt | BBs_1,3.26 |

taduparyapi bādarāyaṇaḥ saṃbhavāt /
devarṣīṇāṃ brahmavijñānādhikāracintā samanvayalakṣaṇe 'saṃgatetyasyāḥ prāsaṅgikīṃ saṃgatiṃ darśayituṃ prasaṅgamāha-aṅguṣṭhamātraśrutiriti /
syādetat /
devādīnāṃ vividhavicitrānandabhogabhogināṃ vairāgyābhāvānnārthitvaṃ brahmavidyāyāmityata āha-tatrārthitvaṃ tāvanmokṣaviṣayamiti /
kṣayātiśayayogyasya svargādyupabhoge 'pi bhāvādasti vairāgyamityarthaḥ /
nanu devādīnāṃ vigrahādyabhāvendriyārthasaṃnikarṣajāyāḥ pramāṇādivṛtteranupapatteravidvattayā sāmarthyābhāvena nādhikāra ityata āha-tadā sāmarthyamiti teṣāmiti /
yathā ca mantrādibhyastadavagamastathopariṣṭādupapādayiṣyate /
nanu śūdravadupanayanāsaṃbhavenādhyayanābhāvātteṣāmanadhikāra ityata āha-na copanayanaśāstreṇeti /
na khalu vidhivat gurumukhādgṛhyamāṇo vedaḥ phalavatkarmabrahmāvabodhahetuḥ, api tvadhyayanottarakālaṃ nigamaniruktavyākaraṇādividitapadatarthasaṃgateradhigataśābdanyāyatattvasya puṃsaḥ smaryamāṇaḥ /
sa ca manuṣyāṇāmiha janmanīva devadīnāṃ prāci bhave vidhivadhīta āmnāya iha janmani smaryamāṇaḥ /
ata eva svayaṃ pratibhāto vedaḥ saṃbhavatītyarthaḥ /
naca karmānadhikāre brahmavidyānadhikāro bhavatītyāha-yadapi karmasvanadhikārakāraṇamuktamiti /
vasvādīnāṃ hi na vasvādyāntaramasti /
nāpi bhṛgvādīnāṃ bhṛgvādyantaramasti /
prācāṃ vasubhṛguprabhṛtīnāṃ kṣīṇādhikāratvenedānīṃ devarṣitvābhāvādityarthaḥ //26//



____________________________________________________________________________________________


START BsVBh_1,3.8.27

virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | BBs_1,3.27 |

virodhaḥ karmaṇīti cennānekapratipatterdarśanāt /
mantrādipadasamanvayātpratīyamānor'thaḥ pramāṇāntarāvirodhe satyupeyaḥ na tu virodhe /
pramāṇāntaraviruddhaṃ cedaṃ vigrahavattvādi devatāyāḥ /
tasmāt 'yajamānaḥ prastaraḥ'ityādivadupacaritārtho mantrādirvyākhyeyaḥ /
tathāca vigrahādyabhāvācchabdopahitārthor'thopahito vā śabdo devatetyacetanatvānna tasyāḥ kvacidapyadhikāra iti śaṅkārthaḥ /
nirākaroti-na /
kasmāt /
anekarūpapratipatteḥ /
saiva kuta ityata āha-darśanātśrutiṣu smṛtiṣu ca /
tathāhi-ekasyānekakāyanirmāṇamadarśanādvā na yujyate, bādhadarśanādvā /
tatrādarśanamasiddhaṃ, śrutismṛtibhyāṃ darśanāt /
nahi laukikena pramāṇenādṛṣṭatvādāgamena dṛṣṭamadṛṣṭaṃ bhavati, mā bhūdyāgādīnāmapi svargādisādhanatvamadṛṣṭamiti manuṣyaśarīrasya mātāpitṛsaṃyogajatvaniyamādasati pitroḥ saṃyoge kutaḥ saṃbhavaḥ, saṃbhave vānagnito 'pi dhūmaḥ syāditi bādhadarśanamiti cet /
hanta kiṃ śarīratvena hetunā devādiśarīramapi mātāpitṛsaṃyogajaṃ siṣādhayiṣasi /
tathā cānekānto hetvābhāsaḥ, svedajodbhijjānāṃ śarīrāṇāmatadbhetutvāt /
icchāmātranirmāṇatvaṃ dehādīnāmadṛṣṭacaramiti cet, na /
bhūtopādānatvenecchāmātranirmāṇatvāsiddheḥ /
bhūtavaśināṃ hi devādīnāṃ nānākāyacikīrṣāvaśādbhūtakriyotpattau bhūtānāṃ parasparasaṃyogena nānākāyamasutpādāt /
dṛṣṭā ca vaśina icchāvaśādvaśye kriyā, yathā viṣavidyāvida icchāmātreṇa viṣaśakalapreraṇam /
naca viṣavidyāvido darśanenādhiṣṭhānadarśanādvyavahitaviprakṛṣṭabhūtādarśanāddevādīnāṃ kathamadhiṣṭhānamiti vācyam /
kācābhrapaṭalapihitasya viprakṛṣṭasya ca bhaumaśanaiścarāderdarśanena vyabhācirāt /
asaktāśca dṛṣṭayo devādīnāṃ kācābhrapaṭalādivanmahīmahīdharādibhirna vyavadhīyante /
na cāsmadādivatteṣāṃ śarīritvena vyavahitāviprakṛṣṭādidarśanāsaṃbhavo 'numīyata iti vācyam, āgamavirodhino 'numānasyotpādāyogāt /
antardhānaṃ cāñjanādinā manujānāmiva teṣāṃ prabhavatāmupapadyate, tena saṃnihitānāmapi na kratudeśe darśanaṃ bhaviṣyati /
tasmātsūktam-anekapratipatteriti-tathāhi kati devā ityupakramyeti /
vaiśvadevaśastrasya hi nividi 'kati devāḥ'ityupakramya nividaivottaraṃ dattaṃ śākalyāya yājñavalkyena-trayaśca trī ca śatā trayaśca trī ca sahasreti /
vivinnāma śasyamānadevatāsaṃkhyāvācakāni mantrapadāni /
etaduktaṃ bhavati-vaiśvadevasya nividi kati devāḥ śasyamānāḥ prasaṃkhyātā iti śākalyena pṛṣṭe yājñavalkyasyottaraṃ-'trayaśca trī ca śatā'ityādi /
yāvatsaṃkhyākā vaiśvadevanividi saṃkhyātā devāsta etāvanta iti /
punaśca śākalyena 'katame te'iti saṃkhyeyeṣu pṛṣṭeṣu yājñavalkyasyottaram-mahimāna evaiṣāmete trayastriṃśattveva devā iti /
aṣṭau vasava ekādaśa rudrā dvādaśādityā indraśca prajāpatiśceti trayastriṃśaddevāḥ /
tatrāgniśca pṛthivī ca vāyuścāntarikṣaṃ cādityaśca dyauśca candramāśca nakṣatrāṇi ceti vasavaḥ /
ete hi prāṇināṃ karmaphalāśrayeṇa kāryakāraṇasaṃghātarūpeṇa pariṇamanto jagadidaṃ sarvaṃ vāsayanti, tasmādvasavaḥ /
katame rudrā iti daśeme puruṣe prāṇāḥ buddhikarmendriyāṇi daśa, ekādaśaṃ ca mana iti /
tadetāni prāṇaḥ, tadvṛttitvāt /
te hi prāyaṇakāla utkrāmantaḥ puruṣaṃ rodayantīti rudrāḥ /
katama ādityā iti dvādaśamāsāḥ saṃvatsarasyāvayavāḥ punaḥ punaḥ paruvartamānāḥ prāṇabhṛtāmāyūṃṣi ca karmaphalopabhogaṃ cādāpayantītyādityāḥ /
aśanirindraḥ, sā hi balaṃ, sā hīndrasya paramā īśatā, tayā hi sarvānprāṇinaḥ pramāpayati, tena stanayitnuraśanirindraḥ /
yajñaḥ prajāpitiriti, yajñasādhanaṃ ca yajñarūpaṃ ca paśavaḥ prajāpatiḥ /
eta eva trayastriṃśaddevāḥ ṣaṇṇāmagnipṛthivīvāyvantarikṣādityādivāṃ mahimāno na tato bhidyante /
ṣaḍeva tu devāḥ /
te tu ṣaḍagniṃ pṛthivīṃ caikīkṛtyāntarikṣaṃ vāyuṃ caikīkṛtya divaṃ cādityaṃ caikīkṛtya trayo lokāstraya eva devā bhavanti /
eta eva ca trayo 'nnaprāṇayorantarbhavanto 'nnaprāṇau dvau devau bhavataḥ /
tāvapyadhyardho deva ekaḥ /
katamo 'dhyardhaḥ, yo 'yaṃ vāyuḥ pavate /
kathamayameka evādhyardhaḥ, yadasminsati sarvamidamadhyardhaṃ vṛddhiṃ prāpnoti tenādhyardha iti /
katama eka iti, sa evādhyardhaḥ prāṇa eko brahma /
sarvadevātmatvena bṛhattvādbrahma tadeva syādityācakṣate parokṣābhidhāyakena śabdena /
tasmādekasyaiva devasya mahimavaśādyugapadanekadevarūpatāmāha śrutiḥ /
smṛtiśca nigavyākhyātā /
api ca pṛthagjanānāmapyupāyānuṣṭhānavaśātprāptāṇimadyaiśvaryāṇāṃ yugapannānākāyanirmāṇaṃ śrūyate, tatra kaiva kathā devānāṃ svabhāvasiddhānāmityāha-prāptāṇimādyaiśvaryāṇāṃ yogināmiti /
aṇimā laghimā mahimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitetyaiśvaryāṇi /
aparā vyākhyeti /

anekatra karmaṇi yugapadaṅgabhāvapratipattiraṅgabhāvagamanaṃ, tasya darśanāt /
tadeva parisphuṭaṃ darśayituṃ vyatirekaṃ tāvadāha-kvacideka iti /
na khalu bahuṣu śrāddheṣveko brāhmaṇo yugapadaṅgabhāvaṃ gantumarhati /
ekasyānekatra yugapadaṅgabhāvamāha-kvaciccaika iti /
yathaikaṃ brāhmaṇamuddiśya yugapannamaskāraḥ kriyate bahubhistathā svasthānasthitāmekāṃ devatāmuddiśya bahubhiryajamānairnānādeśāvasthitairyugapaddhavistyajyate, tasyāśca tatrāsaṃnihitāyā apyaṅgabhāvo bhavati /
asti hi tasyā yugapadviprakṛṣṭānekārthopalambhasāmarthyamityupapāditam //27//



____________________________________________________________________________________________


START BsVBh_1,3.8.28

śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | BBs_1,3.28 |

śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām /
gotvādivatpūrvāvamarśābhāvādupādherapyekasyāpratīteḥ pācakādivadākāśadiśabdavadvyaktivacanā eva vasvādiśabdāḥ tasyāśca nityatvāttayā saha saṃbandho nityo bhavet /
vigrahādiyoge tu sāvayavatvena vasvādīnāmanityatvāttataḥ pūrvaṃ vasvādiśabdo na svārthena saṃbaddha āsīt, svārthasyaivābhāvāt /
tataścotpanne vasvādau vasvādiśabdasaṃbandhaḥ prādurbhavandevadattādiśabdasaṃbandhavatpuruṣabuddhiprabhava iti tatpūrvako vākyārthapratyayo 'pi puruṣabuddhyadhīnaḥ syāt /
puruṣabuddhiśca mānāntarādhīnajanmeti mānāntarāpekṣayā prāmāṇyaṃ vedasya vyāhanyeteti śaṅkārthaḥ /
uttaram-na /
ataḥ prabhavāt /

vasutvādijātivācakācchabdāttajjātīyāṃ vyaktiṃ cikīrṣitāṃ buddhivāsikhya tasyāḥ prabhavanam /
tadidaṃ tatprabhavatvam /
etaduktaṃ bhavati-yadyapi na śabda upādānakāraṇaṃ vasvādīnāṃ brahmopādānatvāt, tathāpi nimittakāraṇamuktena krameṇa /
na caitāvatā śabdārthasaṃbandhasyānityatvaṃ, vasvādijātervā tadupādhervā yayā kayācidākṛtyāvacchinnasya nityatvāditi /
imamevārtamākṣepasamādhānābhyāṃ vibhajate-nanu janmādyasya yata iti /
te nigadavyākhyāte /
tatkimidānīṃ svayaṃbhuvā vāṅnirmitā kālidāsādibhiriva kumārasaṃbhavādi, tathāca tadeva pramāṇāntarāpekṣavākyatvādaprāmāṇyamāpatitamityata āha-utsargo 'pyayaṃ vācaḥ saṃpradāyapravartanātmaka iti /
saṃpradāyo guruśiṣyaparamparayādhyayanam /
etaduktaṃ bhavati-svayaṃbhuvo vedakartṛtve 'pi na kālidāsādivatsvatantratvamapi tu pūrvasṛṣṭyanusāreṇa /
etaccāsmābhirupapāditam /
upapādayiṣyati cāgre bhāṣyakāraḥ /
api cādyatve 'pyetaddṛśyate /
taddarśanātprācāmapi kartṝṇāṃ tathābhāvo 'numīyata ityāha-apica cikīrṣitamiti /
ākṣipati-kimātmakaṃ punariti /
ayamabhisaṃdhiḥ-vācakaśabdaprabhavatvaṃ hi devānāmabhyupetavyaṃ, avācakena teṣāṃ buddhāvanālekhanāt /
tatra na tāvadvasvādīnāṃ vakārādayo varṇā vācakāḥ, teṣāṃ pratyuccāraṇamanyatvenāśakyasaṃgatigrahatvāt,

agṛhītasaṃgateśca vācakatve 'tiprasaṅgāt /
api caite pratyekaṃ vā vākyārthamabhidadhīran militā vā /
na tāvatpratyekam, ekavarṇoccāraṇānantaramarthapratyayādarśanāt, varṇāntaroccāraṇānarthakyaprasaṅgācca /
nāpa militāḥ, teṣāmekavaktṛprayujyamānānāṃ rūpato vyaktito vā pratikṣaṇamapavargiṇāṃ mithaḥ sāhityasaṃbhavābhāvāt /
naca pratyekasamudāyābhyāmanyaḥ prakāraḥ saṃbhavati /
naca svarūpasāhityābhāve 'pi varṇānāmāgneyādīnāmiva saṃskāradvārakamasti sāhityamiti sāṃprataṃ, vikalpāsahatvāt /
ko nu khalvayaṃ saṃskāro 'bhimataḥ, kimapūrvamāgneyādijanyamiva, kiṃvā bhāvanāparanāmā smṛtiprasavabījam /
na tāvatprathamaḥ kalpaḥ /
nahi śabdaḥ svarūpato 'ṅgato vāvidito 'viditasaṃgatirarthadhīheturindriyavat /
uccaritasya badhireṇāgṛhītasya gṛhītasya vāgṛhītasaṃgaterapratyāyakatvāt /
tasmādvidito viditasaṃgatirviditasamastajñāpanāṅgaśca śabdo dhūmādivatpratyāyako 'bhyupeyaḥ /
tathācāpūrvābhidhāno 'sya saṃskāraḥ pratyāyanāṅgamityarthapratyayātprāgvagantavyaḥ /
naca tadā tasyāvagamopāyo 'sti /
arthapratyayāttu tadavagamaṃ samarthayamāno duruttaramitaretarāśrayamāviśati, saṃskārāvasāyādarthapratyayaḥ, tataśca tadavasāya iti /
bhāvanābhidhānastu saṃskāraḥ smṛtiprasavasāmarthyamātmanaḥ /
naca tadevārthapratyayaprasavasāmarthyamapi bhavitumarhati /
nāpi tasyaiva sāmarthyasya sāmarthyāntaram /
nahi yaiva vahnerdahanaśaktiḥ saiva tasya prakāśanaśaktiḥ /
nāpi dahanaśakteḥ prakāśanaśaktiḥ apica vyutkrameṇoccaritebhyo varṇebhyaḥ saivāsti smṛtibījaṃ vāsanetyarthapratyayaḥ prasajyeta /
na cāsti /
tasmānna kathañcidapi varṇā arthavīhetavaḥ /
nāpi tadatiriktaḥ sphoṭātmā /
tasyānubhavānārohāt /
arthadhiyastu kāryāttadavagame parasparāśrayaprasaṅga ityuktaprāyam /
sattāmātreṇa tu tasya nityasyārthadhīhetubhāve sarvadārthapratyayotpādaprasaṅgaḥ, nirapekṣasya hetoḥ sadātanatvāt /
tasmādvācakācchabdādvācyotpāda ityanupapannamiti /
atrācāryadeśīya āha-sphoṭamityāheti /
mṛṣyāmahe na varṇāḥ pratyāyakā iti /
na sphoṭa iti tu na mṛṣyāmaḥ /
tadanubhavānantaraṃ viditasaṃgaterarthadhīsamutpādāt /
naca varṇātiriktasya tasyānubhāvo nāsti /
gaurityekaṃ padaṃ, gāmānaya śuklamityekaṃ vākyamiti nānāvarṇapadātiriktaikapadavākyāvagateḥ sarvajanīnatvāt /
na cāyamasati bādhake ekapadavākyānubhavaḥ śakyo mithyetivaktum /
nāpyaupādhikaḥ /
upādhiḥ khalvekadhīgrāhyatā vā syāt, ekārthadhīhetutā vā /
na tāvadekadhīgocarāṇāṃ dhavakhadirapalāśānāmekanirbhāsaḥ pratyayaḥ samasti /
tathā sati dhavakhadirapalāśā iti na jātu syāt /

nāpyekārthadhīhetutā /
taddhetutvasya varṇeṣu vyāsedhāt /
taddhetutvena tu sāhityakalpane 'nyonyāśrayaprasaṅgaḥ /
sāhityāttaddhetutvaṃ taddhetutvācca sāhityamiti /
tasmādayamabādhito 'nupādhiśca padavākyagocara ekanirbhāsānubhavo varṇātiriktaṃ vācakamekamavalambate sa sphoṭa iti taṃ ca dhvanayaḥ pratyekaṃ vyañjayanto 'pi na drāgitveva viśadayanti, yena drāgārthadhīḥ syāt /
api tu ratnatattvajñānavadyathāsvaṃ dvitricatuṣpañcaṣaḍdarśanajanitasaṃskāraparipākasacivacetopalabdhajanmani carame cetasi cakāsti viśadaṃ padavākyatattvamiti prāganutpannāyāstadanantaramarthadhiya udaya iti nottareṣāmānarthakyaṃ dhvanīnām /
nāpi prācāṃ, tadabhāve tajjanitasaṃskāratatparipākābhāvenānugrahābhāvāt /
antyasya cetasaḥ kevalasyājanakatvāt /
naca padapratyayavat, pratyekamavyaktāmarthadhiyamādhāsyanti prāñco varṇāḥ, caramastu tatsacivaḥ sphuṭatarāmiti yuktam /
vyaktāvyaktāvabhāsitāyāḥ pratyakṣajñānaniyamāt /
sphoṭajñānasya ca pratyakṣatvāt /
arthadhiyastvapratyakṣāyā mānāntarajanmano vyakta evopajano na vā syānna punarasphuṭa iti na samaḥ samādhiḥ /
tasmānnityaḥ sphoṭa eva vācako na varṇā iti /
tadetadācāryadeśīyamataṃ svamatamupapādayannapākaroti-varṇā eva tu na śabda iti /
evaṃ hi varṇātiriktaḥ sphoṭo 'byupeyeta, yadi varṇānāṃ vācakatvaṃ na saṃbhavet, sa cānubhavapaddhatimadhyāsīta /
dvidhā ca vācakatvaṃ varṇānāṃ, kṣaṇikatvenāśakyasaṃgatigrahatvādvā vyastasamastaprakāradvayābhāvādvā /
na tāvatprathamaḥ kalpaḥ /
varṇānāṃ kṣaṇikatve mānābhāvāt /
nanu varṇānāṃ pratyuccāraṇamanyatvaṃ sarvajanaprasiddham /
na /
pratyabhijñāyamānatvāt /
na cāsatyapyekatve jvālādivatsādṛśyanibandhanametat, pratyabhijñānamiti sāṃpratam /
sādṛśyanibandhanatvamasya balavadbādhakopanipātādvāsthīyeta, kvacijjvālādau vyabhicāradarśanādvā /
tatra kvacidvyabhicāradarśanena tadutprekṣāyāmucyate vṛddheḥ svataḥprāmāṇ.vādibhiḥ-'utprekṣeta hi yo mohādajñātamapi bādhanam /
sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet //
'iti /
prapañcitaṃ caitadasmābhirnyāyakaṇikāyām /
na cedaṃ pratyabhijñānaṃ gatvādijātiviṣayaṃ na gādivyaktiviṣayaṃ, tāsāṃ pratinaraṃ bhedopalambhādata eva śabdabhedopalambhādvaktṛbheda unnīyate 'somaśarmādhīte na viṣṇuśarmā'iti yuktam /
yato bahuṣu gakāramuccārayatsu nipuṇamanubhavaḥ parīkṣyatām /
yathā kālākṣīṃ ca svastimatīṃ cekṣamāṇasya vyaktibhedaprathāyāṃ satyāmeva tadanugatamekaṃ sāmānyaṃ prathate, tathā kiṃ gakārādiṣu bhedena prathamāneṣveva gatvamekaṃ tadanugataṃ cakāsti, kiṃvā yathā gotvamājānata ekaṃ bhinnadeśaparimāṇasaṃsthānavyaktyupadhānabhedādbhinnadeśamivālpamiva mahadiva dīrghamiva vāmanamiva tathāgavyaktirājānata ekāpi vyañjakabhedāttadharmānupātinīva prathata iti bhavanta eva vidāṅkurvantu /
tatra gavyaktibhedamaṅgīkṛtyāpi yo gatvasyaikasya paropadhānabhedakalpanāprayāsaḥ sa varaṃ gavyaktāvevāstu kimantargaḍunā gatvenābhyupetena /
yathāhuḥ-'tena yatprārtyate jātestadvarṇādeva lapsyate /
vyaktilabhyaṃ tu nādebhya iti gatvādidhīrvṛthāḥ //
'naca svastintyādivat gavyaktibhedapratyayaḥ sphuṭaḥ pratyuccāraṇamasti /
tathā sati daśa gakārānudacārayaccaitra iti hi pratyayaḥ syāt /
na syāddaśakṛtva udacārayadgakāramiti /
na caiṣa jātyabhiprāyo 'bhyāso yathā śatakṛtvastittirīnupāyuṅkta devadatta iti /
atra hi sorastāḍaṃ krandato 'pi gakārādivyaktau lokasyoccāraṇābhyāsapratyayasya vinirvṛttiḥ /

codakaḥ pratyabhijñānabādhakamutthāpayatiṃ-kathaṃ hyekasminkāle bahūnāmuccārayatāmiti /
yat yugapadviruddhadharmasaṃsargavat tat nānā, yathā gavāśvādirdviśaphaikaśaphakeśaragalakambalādimān /
yugapadudāttānudāttādiviruddhadharmasaṃsargavāṃścāyaṃ varṇaḥ /
tasmānnānā bhavitumarhati /
na codāttādayo vyañjakadharmāḥ, na varṇadharmā iti sāṃpratam /
vyañjakā hyasya vāyavaḥ /
teṣāmaśrāvaṇatve kathaṃ taddharmāḥ śrāvaṇāḥ syuḥ /
idaṃ tāvadatra vaktavyam /
nahi guṇagocaramindriyaṃ guṇinamapi gocarayati, mā bhūvan ghrāṇarasanaśrotrāṇāṃ gandharasaśabdagocarāṇāṃ tadvantaḥ pṛthivyudakākāśā gocarāḥ /
evaṃ ca mā nāma bhūdvāyugocaraṃ śrotram, tadguṇāṃstūdāttādīn gocarayiṣyati /
te ca śabdasaṃsargagrahāt śabdadharmatvenādhyavasīyante /
naca śabdasya pratyabhijñānāvadhṛtaikatvasya svarūpata udāttādayo dharmāḥ parasparavirodhino 'paryāyeṇa saṃbhavanti /
tasmādyathā mukhasyaikasya maṇikṛpāṇadarpaṇādyupadhānavaśānnānādeśaparimāṇasaṃsthānabhedavibhrḥamaḥ, evamekasyāpi varṇasya vyañjakadhvaninibandhano 'yaṃ viruddhanānādharmasaṃsargavibhramaḥ, na tu bhāviko nānādharmasaṃsarga iti sthite 'bhyupetya parihāramāha bhāṣyakāraḥ-athavā dhvanikṛta iti /
athaveti pūrvapakṣaṃ vyāvartayati /
bhavetāṃ nāma guṇaguṇināvekendriyagrāhyau, tathāpyadoṣaḥ /
dhvanīnāmapi śabdavacchrāvaṇatvāt /
dhvanisvarūpaṃ praśnapūrvakaṃ varṇebhyo niṣkarṣayati-kaḥ punarayamiti /
na cāyamanirdhāritaviśeṣavarṇatvasāmānyamātrapratyayo na tu varṇātiriktadabhivyañjakadhvanipratyaya iti sāṃpratam /
tasyānunāsikatvādibhedabhinnasya gādivyaktivatpratyabhijñānābhāvāt, apratyabhijñāyamānasya caikatvābhāvena sāmānyabhāvānupapatteḥ /
tasmādavarṇātmako vaiṣa śabdaḥ, śabdātirikto vā dhvaniḥ, śabdavyañjakaḥ śrāvaṇo 'bhyupeyaḥ ubhayathāpi cākṣu vyañjaneṣu ca tattaddhvanibhedopadhānenānunāsikatvādayo 'vagamyamānāstaddharmā eva śabde pratīyante na tu svataḥ śabdasya dharmāḥ /
tathā ca yeṣāmanunāsikatvādayo dharmāḥ parasparaviruddhā bhāsante bhavatu teṣāṃ dhvanīnāmanityatā /
nahi teṣu pratyabhijñānamasti /
yeṣu tu varṇeṣu pratyabhijñānaṃ na teṣāmanunāsikatvādayo dharmā iti nānityāḥ /
evaṃ ca sati sālambanā iti /
yadyeṣa parasyāgraho dharmiṇyagṛhyamāṇe taddharmā na śakyā grahītumiti, evaṃ nāmāstu tathā tuṣyatu paraḥ /
tathāpyadoṣa ityarthaḥ /
tadanena prabandhena kṣaṇikatvena varṇānāmaśakyasaṃgatigrahatayā yadavācakatvamāpāditaṃ varṇānāṃ tadapākṛtam /
vyastasamastaprakāradvayāsaṃbhavena tu yadāsañjitaṃ tannirācikīrṣurāha-varṇebhyaścārthapratīteriti /
kalpanāmamṛṣyamāṇa ekadeśyāha-na kalpayāmīti /
nirākaroti-na /
asyā api buddheriti /

nirūpayatu tāvadgaurityekaṃ padamiti dhiyamāyuṣmān /
kimiyaṃ pūrvānubhūtāngakārādīneva sāmastyenāvagāhate kiṃvā gakārādyatiriktaṃ, gavayamiva varāhādibhyo vilakṣaṇam /
yadi gakārādivilakṣaṇamavabhāsayet, gakārādirūṣitaḥ pratyayo na syāt /
nahi varāhadhīrmahiṣarūṣitaṃ varāhamavagāhate /
padatattvamekaṃ pratyekamabhivyañjayanto dhvanayaḥ prayatnabhedabhinnāstulyasthānakaraṇaniṣpādyatayānyonyavisadṛśatattatpadḥavyañjakadhvanisādṛśyena svavyañjanīyasyaikasya padatattvasya mitho visadṛśānekapadasādṛśyānyāpādayantaḥ sādṛśyopadhānabhedādekamapyabhāgamapi nāneva bhāgavadiva bhāsayanti, mukhyamivaikaṃ niyatavarṇaparimāṇasthānasaṃsthānabhedamapi maṇikṛpāṇadarpaṇādayo 'nekavarṇaparimāṇasaṃsthānabhedam /
evaṃ ca kalpitā evāsya bhāgā varṇā iti cet, tatkimidānīṃ varṇabhedānasatyapi bādhake mithyeti vaktumadhyavasito 'si /
ekadhīreva nānātvasya badhiketi cet, hantāsyāṃ nānā varṇāḥ prathanta iti nānātvāvabhāsa ekaikatvaṃ kasmānna bādhate /
athavā vanasenādibuddhivadekatvanānātve na viruddhe /
no khalu senāvanabuddhī gajapadātituragādīnāṃ campakāśokakiṃśukādīnāṃ ca bhedamapabādhamāne udīyete, api tu bhinnānāmeva satāṃ kenacidekenopādhināvacchinnānāmekatvāmāpādayataḥ /
naca paropādhikenaikatvena svābhāvikaṃ nānātvaṃ virudhyate /
nahyaupacārikamagnitvaṃ māṇavakasya svābhāvikanaratvavirodhi /
tasmātpratyekavarṇānubhavajanitabhāvanānicayalabdhajanmani nikhilavarṇāvagāhini smṛtijñāna ekasminbhāsamānānāṃ varṇānāṃ tadekavijñānaviṣayatayā vaikārthadhīhetutayā vaikatvamaupacārikamavagantavyam /
na caikārthadhīhetutvenaikatvamekatvena caikārthadhīhetubhāva iti parasparāśrayam /
nahyarthapratyayātpūrvametāvanto varṇā ekasmṛtisamārohiṇo na prathante /
na ca tatprathanānantaraṃ vṛddhasyārthadhīrnonnīyate, tadupannayanācca teṣāmekārthadhiyaṃ prati kārakatvamekamavagamyaikapadatvādhyavasānamiti nānyonyāśrayam /
na caikasmṛtisamārohiṇāṃ kramākramaviparītakramaprayuktānāmabhedo varṇānāmiti yathākathañcitprayuktebhya etebhyor'thapratyayaprasaṅga iti vācyam /
uktaṃ hi-'yāvanto yādṛśā ye ca padārthapratipādane /
varṇāḥ prajñātasāmarthyaste tathaivāvabodhakāḥ //
'iti /
nanu paṅktibuddhāvekasyāmakramāyāmapi vāstavī śālādīnāmasti paṅgiriti tathaiva prathā yuktā, naca tatheha varṇānāṃ nityānāṃ vibhūnāṃ cāsti vāstavaḥ kramaḥ, pratyayopādhistu bhavet, sacaika iti, kutastyaḥ krama eṣāmiti cet, /
na ekasyāmapi smṛtau varṇarūpavatkramavatpūrvānubhūtatāparāmarśāt /
tathāhi-jārārājeti padayoḥ prathayantyoḥ smṛtidhiyostattve 'pi varṇānāṃ kramabhedātpadabhedaḥ sphuṭataraṃ cakāsti /
tathāca nākramaviparītakramaprayuktānāmaviśeṣaḥ smṛtibuddhāvekasyāṃ varṇānāṃ kramaprayuktānām /
yathāhuḥ-'padāvadhāraṇopāyānbahūnicchanti sūrayaḥ /
kramanyūnātiriktatvasvaravākyaśrutismṛtiḥ //
'iti /
śeṣamatirohitārtham /
diṅmātramatra sūcitaṃ, vistarastu tattvabindāvavagantavya iti /
alaṃ vā naiyāyikairvivādena /
santvanityā eva varṇāstathāpi gatvādyavacchedenaiva saṃgatigraho 'nādiśca vyavahāraḥ setsyatītyāha-athāpi nāmeti //28//



____________________________________________________________________________________________


START BsVBh_1,3.8.29

ata eva ca nityatvam | BBs_1,3.29 |

ata eva ca nityatvam /
nanu prācyāmeva mīmāṃsāyāṃ vedasya nityatvaṃ siddhaṃ tatkiṃ punaḥ sādhyata ityata āha-svatantrasya karturasmaraṇādeva hi sthite vedasya nityatva iti /
nahyanityājjagadutpattumarhati, tasyāpyutpattimattvena sāpekṣatvāt /
tasmānnityo vedaḥ jagadutpattihetutvāt, īśvaravaditi siddhameva nityatvamanena dṛḍhīkṛtam /
śeṣamatirohitārtham //29//



____________________________________________________________________________________________


START BsVBh_1,3.8.30

samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | BBs_1,3.30 |

samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca /
śaṅkāpadottaratvātsūtrasya śaṅkāpadāni paṭhati-athāpi syāditi /
abhidhānābhidheyāvicchede hi saṃbandhanityatvaṃ bhavet /
evamadhyāpakādhyetṛparaṃparāvicchede vedasya nityatvaṃ syāt /
niranvayasya tu jagataḥ pravilaye 'tyantāsataścāpūrvasyotpāde 'bhidhānābhidheyāvatyantamucchinnāviti kimāśrayaḥ saṃbandhaḥ syāt /
adhyāpakādhyetṛsaṃtānavicchede ca kimāśrayo vedaḥ syāt /
naca jīvāstadvāsanāvāsitaḥ santīti vācyam /
antaḥkaraṇādyupādhikalpitā hi te tadvicchede na sthātumarhanti /
naca brahmaṇastadvāsanā, tasya vidyātmanaḥ śuddhasvabhāvasya tadayogāt /
brahmaṇaśca sṛṣṭyādāvantaḥkaraṇāni tadavacchinnāścha jīvāḥ prādurbhavanto napūrvakarmāvidyāvāsanāvanto bhavitumarhanti, apūrvatvāt /
tasmādviruddhamidaṃ śabdārthasaṃbandhavedanityatvaṃ sṛṣṭipralayābhyupagameneti /
abhidhātṛgrahaṇenādhyāpakādhyetārāvuktau /
śaṅkāṃ nirākartuṃ sūtramavatārayati-tatredamabhidhīyate samānanāmarūpatvāditi /
yadyapi mahāpralayasamaye nāntaḥkaraṇādayaḥ samudācaradvṛttayaḥ santi tathāpi svakāraṇe 'nirvācyāyāmavidyāyāṃ līnāḥ sūkṣmeṇa śaktirūpeṇa karmavikṣepakāvidyāvāsanābhiḥ sahāvatiṣṭhanta eva /
tathā ca smṛtiḥ-'āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam /
apratarkyamavijñeyaṃ prasuptamiva sarvataḥ //
'iti /
te cāvadhiṃ prāpya parameśvarecchāpracoditā yathā kūrmadehe nilīnānyaṅgāni tato niḥsaranti, yathā vā varṣāpāye prāptamṛdbhāvāni maṇḍūkaśarīrāṇi tadvāsanāvāsitatayā ghanaghanāghanāsārāvasekasuhitāni punarmaṇḍūkadehabhāvamanubhavanti, tathā pūrvavāsanāvaśātpūrvasamānanāmarūpāṇyutpadyante /
etaduktaṃ bhavati-yadyapīśvarātprabhavaḥ saṃsāramaṇḍalasya, tathāpīśvaraḥ prāṇabhṛtkarmāvidyāsahakārī tadanurūpameva sṛjati /
naca sargapralayapravāhasyānāditāmantareṇaitadupapadyata iti sargapralayābhyayupagame 'pi saṃsārānāditā na virudhyata iti /
tadidamuktam-upapadyate cāpyupalabhyate ca /
āgamata iti /

syādetat /
bhavatvanāditā saṃsārasya, tathāpi mahāpralayāntarite kutaḥ smaraṇaṃ vedānāmityata āha-anādau ca saṃsāre yathā svāpaprabodhayoriti /
yadyapiprāṇāmātrāvaśeṣatātanniḥ śeṣate suṣuptapralayāvasthayorviśeṣaḥ, tathāpi karmavikṣepasaṃskārasahitalayalakṣaṇā vidyāvaśeṣatāsāmyena svāpapralayāvasthayorabheda iti draṣṭavyam /
nanu nāparyāyeṇa sarveṣāṃ suṣuptāvasthā, keṣāñcittadā prabodhāt, tebhyaśca suptotthitānāṃ grahaṇasaṃbhavāt, prāyaṇakālaviprakarṣayośca vāsanocchedakāraṇayorabhāvena satyāṃ vāsanāyāṃ smaraṇopapatteḥ śabdārthasaṃbandhavedavyahārānucchedo yujyate /
mahāpralayastvaparyāyeṇa prāṇabhṛnmātravartī, prāyaṇakālaviprakarṣau ca tatra saṃskāramātrocchedahetū sta iti kutaḥ suṣuptavatpūrvaprabodhavyavahāravaduttaraprabodhavyavahāra iti codayati-syādetat /
svāpa iti /

pariharati-naiṣa doṣaḥ /
satyapi vyavahārocchedinīti /

ayamabhisaṃdhiḥ-na tāvatprāyaṇakālaviprakarṣau sarvasaṃskārocchedakau, pūrvābhyastasmṛtyanubandhājjātasya harṣabhayaśokasaṃpratipatteranupapatteḥ /
manuṣyajanmavāsanānāṃ cānekajātyantarasahasravyavahitānāṃ punarmanuṣyajātisaṃvartakena karmaṇābhivyaktyabhāvaprasaṅgāt /
tasmānnikṛṣṭadhiyāmapi yatra satyapi prāyaṇakālaviprakarṣādau pūrvavāsanānuvṛttiḥ, tatra kaiva kathā parameśvarānugraheṇa dharmajñānavairāgyaiśvaryātiśayasaṃpannānāṃ hiraṇyagarbhaprabhṛtīnāṃ mahādhiyām /
yathāvā ā ca manuṣyebhya ā ca kṛmibhyo jñānādīnāmanubhūyate nikarṣaḥ, evamā manuṣyebhya eva ā ca bhagavato hiraṇyagarbhajjñānādīnāṃ prakarṣe 'pi saṃbhāvyate /
tathāca tadabhivadanto vedasmṛtivādāḥ prāmāṇyamapratyūhamaśruvate /
evaṃ cātrabhavatāṃ hiraṇyagarbhādīnāṃ parameśvarānugṛhītānāmupapadyate kalpāntarasaṃbandhinikhilavyavahārānusaṃdhānamiti /
sugamamanyat /
syādetat /
astu kalpanāntaravyavahārānusaṃdhānaṃ teṣām /
asyāṃ tu sṛṣṭāvanya eva vedāḥ, anya eva caiṣāmarthāḥ, anya eva varṇāśramāḥ, dharmāccānarthor'thaścādharmāt, anarthaścepsitor'thaścānīpsitaḥ apūrvatvātsargasya /
tasmātkṛtamatra kalpāntaravyavahārānusaṃdhānena, akiñcitkaratvāt /
tathāca pūrvavyavahārocchedācchabdārthasaṃbandhaśca vedaścānityau prasajyeyātāmityata āha-prāṇināṃ ca sukhaprāptaya iti /
yathāvastusvabhāvasāmarthyaṃ hi sargaḥ pravartate, natu svabhāvasāmarthyamanyathayitumarhati /
nahi jātu sukhaṃ tattvena jihāsyate, duḥkhaṃ copāditsyate /
naca jātu dharmādharmayoḥ sāmarthyāviparyayo bhavati /
nahi mṛtpiṇḍātpaṭaḥ, ghaṭaśca tantubhyo jāyate /
tathā sati vastusāmarthyaniyamābhāvātsarvaṃ sarvasmādbhavediti pipāsurapi dahanamāhṛtya pipāsāmupaśamayet, śītārto vā toyamāhṛtya śītārtimiti /
tena sṛṣṭyantare 'pi brahmahatyādiranarthaheturevārthahetuśca yāgādirityānupūrvyaṃ siddham /
evaṃ ya eva vedā asminkalpe ta eva kalpāntare, ta eva caiṣāmarthā ta eva ca varṇāśramāḥ /
dṛṣṭasādharmyasaṃbhave tadvaidharmyakalpanamanumānāgamaviruddham /
'āgamāśceha bhūyāṃso bhāṣyakāreṇa darśitāḥ /
śrutismṛtipurāṇākhyāstadvyākopo 'nyathā bhavet //
'tasmātsuṣṭhūktam-samānanāmarūpatvāccāvṛttāvapyavirodha iti /
'agnirvā akāmayata'iti /
bhāvinīṃ vṛttimāśritya yajamāna evāgnirucyate /
nahyagnerdevatāntaramagnirasti //30//



____________________________________________________________________________________________


START BsVBh_1,3.8.31

madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | BBs_1,3.31 |

madhvādiṣvasaṃbhavādanadhikāraṃ jaiminiḥ /
brahmavidyāsvadhikāraṃ devarṣīṇāṃ brūvāṇaḥ praṣṭavyo jāyate, kiṃ sarvāsu brahmavidyā svaviśeṣeṇa sarveṣāṃ kiṃvā kāsucideva keṣāñcit /
yadyaviśeṣeṇa sarvāsu, tato madhvādividyāsvasaṃbhavaḥ /
katham /
asau vā ādityo devamadhvityatra hi manuṣyā ādityaṃ madhvadhyāsenopāsīran /

upāsyopāsakabhāvo hi bhedādhiṣṭhāno na svātmanyādityasya devatāyāḥ saṃbhavati /
na cādityāntaramasti /
prācāmādityānāmasminkalpe kṣīṇādhikāratvāt /
punaścādityavyapāśrayāṇi pañca rohitādīnyupakramyeti /
ayamarthaḥ-'asau vā ādityo devamadhu'iti devānāṃ modahetutvānmadhviva madhu /
bhrāmaramadhusārūpyamāhāsya śrutiḥ-'tasya madhuno dyaureva tiraścīnavaṃśaḥ /

antarikṣaṃ madhvapūpaḥ /
ādityasya hi madhuno 'pūpaḥ paṭalamantarikṣamākāśaṃ, tatrāvasthānāt /
yāni ca somājyapayaḥprabhṛtīnyagnau hūyate tānyādityaraśmibhiragnisaṃvalitairūtpannapākānyamṛtībhāvamāpannānyadityamaṇḍalamṛṅmantramadhupairnīyante /
yathā hi bhramarāḥ puṣpebhya āhṛtya makarandaṃ svasthānamānayantyevamṛṅmantrabhramarāḥ prayogasamavetārthasmaraṇādibhirṛgvedavihitebhyaḥ karmakusumebhya āhṛtya tanniṣpannaṃ makarandamādityamaṇḍalaṃ lohitābhirasya prācībhī raśmināḍībhirānayanti, tadamṛtaṃ vasava upajīvanti /
athāsyādityamadhuno dakṣiṇābhī raśmināḍībhiḥ śuklābhiryajurvedavihitakarmakusumebhya āhṛtyāgnau hutaṃ somādi pūrvavadamṛtabhāvamāpannaṃ yajurvedamantrabhramarā ādityamaṇḍalamānayanti, tadetamṛtaṃ rudrā upajīvanti /
athāsyādityamadhunaḥ pratīcībhī raśmināḍībhiḥ kṛṣṇābhiḥ sāmavedavihitakarmakusumebhya āhṛtyāgnau hutaṃ somādi pūrvavadamṛtabhāvamāpannaṃ sāmamantrastotrabhramarā ādityamaṇḍalamānayanti, tadamṛtamādityā upajīvanti /
athāsyādityamadhuna udīcibhiratikṛṣṇābhī raśmināḍībhirathavedavihitebhyaḥ karmakusumebhya āhṛtyāgnau hutaṃ somādi pūrvavadamṛtabhāvamāpannamatharvāṅgirasamantrabhramarāḥ, tathāśvamedhavācaḥstomakarmakusumāt itihāsapurāṇamnatrabhramarā ādityamaṇḍalamānayanti /
aśvamedhe vācaḥstome ca pāriplavaṃ śaṃsanti iti śravaṇāditihāsapurāṇamantrāṇāmapyasti prayogaḥ /
tadamṛtaṃ maruta upajīvanti /
athāsya yā ādityamadhuna ūrdhvā raśmināḍyo gopyāstābhirupāsanabhramarāḥ praṇavakusumādāhṛtyādityamaṇḍalamānayanti, tadamṛtamupajīvanti sādhyāḥ /
tā etā ādityavyapāśrayāḥ pañca rohitādayo raśmināḍya ṛgādisaṃbaddhāḥ krameṇopadiśyeti yojanā /
etadevāmṛtaṃ dṛṣṭvopalabhya yathāsvaṃ samastaiḥ karaṇairyaśastejaindriyasākalyavīryānnādyānyamṛtaṃ tadupalabhyāditye tṛpyati /
tena khalvamṛtena devānāṃ vasvādīnāṃ modanaṃ vidadhadādityo madhu /
etaduktaṃ bhavati-na kevalamupāsyopāsakabhāva ekasminvirudhyate, api tu jñātṛjñeyabhāvaśca prāpyaprāpakabhāvaśceti /
tathāgniḥ pāda iti /

adhidaivataṃ khalvākāśe brahmadṛṣṭividhānārthamuktam /
ākāśasya hi sarvagatatvaṃ rūpādihīnatve ca brahmaṇā sārūpyaṃ, tasya caitasyākāśasya brahmaṇaścatvāraḥ pādā agnyādayaḥ 'agniḥ pādaḥ'ityādinā darśitāḥ /
yathā hi goḥ pādā na gavā viyujyanta, evamagnyādayo 'pi nākāśena sarvagatenetyākāśasya pādāḥ /
tadevamākāśasya catuṣpado brahmadṛṣṭiṃ vidhāya svarūpeṇa vāyuṃ saṃvargaguṇakamupāsyaṃ vidhātuṃ mahīkaroti-vāyurvāva saṃvargaḥ /
tathā svarūpeṇaivādityaṃ brahmadṛṣṭyopāsyaṃ vidhātuṃ mahikaroti-ādityo brahmetyādeśaḥupadeśaḥ /
atirohitārthamanyat //31//



____________________________________________________________________________________________


START BsVBh_1,3.8.32

yadyucyeta nāviśeṣaṇa sarveṣāṃ devarṣīṇāṃ sarvāsu brahmavidyāsvadhikāraḥ, kintu yathāsaṃbhavamiti /

tannedamupatiṣṭhate-

jyotiṣi bhāvāc ca | BBs_1,3.32 |

jyotiṣi bhāvācca /
laukikau hyādityādiśabdaprayogapratyayau jyotirmaṇḍalādiṣu dṛṣṭau /
na caiteṣāmasti caitanyam /
nahyeteṣu devadattādivattadanurūpā dṛśyante ceṣṭāḥ /
syādetat /

mantrārthavādetihāsapurāṇalokebhya iti /
tatra 'jagṛbhmāte dakṣiṇamindrahasatam'iti ca, 'kāśirindra it'iti ca /
kāśirmuṣṭiḥ /
tathā 'tuvigrīvo vapodaraḥ subāhurandhaso made /
indro vṛtrāṇi jighnate'iti vigrahavattvaṃ devatāyā mantrārthavādā abhivadanti /
tathā havirbhojanaṃ devatāyā darśayanti 'addhīndra piba caprasthitasya'ityādayaḥ /
tatheśanam-'indro diva indra īśe pṛthivyā indro apāmindra itparvatānām /
indro vṛdhāmindra inmedhirāṇāmindraḥ kṣeme yoge havya indraḥ'iti, tathā 'īśānamasyajagataḥ svardṛśamīśānamindra satthuṣaḥ'iti /
tathā varivasitāraṃ prati devatāyāḥ prasādaṃ prasannāyāśca phaladānāṃ darśayati-'āhutibhireva devān hutādaḥ prīṇāti tasmai prītā iṣamūrjaṃ ca yacchanti'iti, 'tṛpta evainamindraḥ prajayā paśubhistarpayati'iti ca /
dharmaśāstrakārā apyāhuḥ-'te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
'iti purāṇavacāṃsi ca bhūyāṃsi devatāvigrahādipañcakaprapañcamāpakṣate /
laukikā api devatāvigrahādipañcakaṃ smaranti coparacaranti ca /
tathāhi-yamaṃ daṇḍahastamālikhanti, ruṇaṃ pāśahastam, indraṃ vajrahastam /
kathayanti ca devatā havirbhuja iti /
tatheśanamimāmāhuḥ-devagrāmo devakṣetramiti /
tathāsyāḥ prasādaṃ ca prasannāyāśca phaladānamāhuḥ-prasanno 'sya paśupatiḥ putro 'sya jātaḥ /
prasanno 'sya dhanado dhanamanena labdhamiti /
tadetatpūrvapakṣī dūṣayati-netyucyate /
nahi tāvalloko nāmeti /

na khalupratyakṣādivyatirikto loko nāma pramāṇāntaramasti, kintu pratyakṣādimūlā lokaprasiddhiḥ satyatāmaśrute, tadabhāve tvandhaparamparāvanmūlābhāvādvipalvate /
naca vigrahādau pratyakṣādīnāmanyatamamasti pramāṇam /
na cetihāsādi mūlaṃ bhavitumarhati, tasyāpi pauriṣeyatvena pratyakṣādyapekṣaṇāt /
pratyakṣādīnāṃ cātrābhāvādityāha-itihāsapurāṇamapīti /
nanūktaṃ mantrārthavādebhyo vigrahādipañcakaprasiddhiriti, ata āha-arthavādā apīti /
vidhyuddeśenaikavākyatāmāpadyamānā arthavādā vidhiviṣayaprāśastyalakṣaṇāparā na svārthe pramāṇaṃ bhavitumarhanti /
'yatparaḥ śabdaḥ sa śabdārthaḥ'iti hi śābdanyāyavidaḥ /
pramāṇāntareṇa tu yatra svārthe 'pi samarthyate, yathā vāyoḥ kṣepiṣṭatvam, tatra pramāṇāntaravaśātso 'bhyupeyate na tu śabdasāmarthyāt /
yatra tu na pramāṇāntaramasti, yathā vigrahādipañcake, sor'thaḥ śabdādevāvagantavyaḥ /

atatparaśca śabdo na tadavagamayutimalamiti /
tadavagamaparasya tatrāpi tātparyamabhyupetavyam /
na caikaṃ vākyamubhayaparaṃ bhavatīti vākyaṃ bhidyeta /
naca saṃbhavatyekavākyatve vākyabhedo yujyate /
tasmātpramāṇāntarānadhigatā vigrahādimattā anyaparācchabdāvagantavyeti manorathamātramityarthaḥ /
mantrāśca vrīhyādivacchutyādibhistatra tatra viniyujyamānāḥ pramāṇabhāvānanupraveśinaḥ kathamupayujyantāṃ teṣa teṣu karmasvityapekṣāyāṃ dṛṣṭe prakāre saṃbhavati nādṛṣṭakalpanocitā /
dṛṣṭaśca prakāraḥ prayogasamavetārthasmāraṇaṃ, smṛtyā cānutiṣṭhanti khalvanuṣṭhātāraḥ padārthān /
autsargikī cārthaparatā padānāmityapekṣitaprayogasamavetārthasmaraṇatātparyāṇāṃ mantrāṇāṃ nānadhigate vigrahādāvapi tātparyaṃ yujyata iti na tebhyo 'pi tatsiddhiḥ /
tasmāddevatāvigrahavattādibhāvagrahapramāṇābhāvāt prāptā ṣaṣṭhapramāṇagocaratāsyeti prāptam //32//



____________________________________________________________________________________________


START BsVBh_1,3.8.33

evaṃ prāpte 'bhidhīyate-

bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.33 |

bhāvaṃ tu bādarāyaṇo 'sti hi /
tuśabdaḥ pūrvapakṣaṃ vyāvartayatiityādibhūtadhātorādityādiṣvacetanatvamabhyupagamyateityantamatirohitārtham /
mantrārthavādādivyavahārāditi /
ādigrahaṇenetihāsapurāṇadharmaśāstrāṇi gṛhyante /
mantrādīnāṃ vyavahāraḥ pravṛttistasya darśanāditi /

pūrvapakṣamanubhāṣate-yadapyuktamiti /
ekadeśimatena tāvatpariharati-atra brūma iti /
tadetatpūrvapakṣiṇamutthāpya dūṣayati-atrāhapūrvapakṣī /
śābdau khalviyaṃ gatiḥ, yattātparyādhīnavṛttitvaṃ nāma /
nahyanyaparaḥ śabdo 'nyatra pramāṇaṃ bhavitumarhati /
nahi śvitrinirṇejanaparaṃ śveto dhāvatīti vākyamitaḥ sārameyagamanaṃ gamayitumarhati /
naca nañvati mahāvākye 'vāntaravākyārtho vidhirūpaḥ śakyo 'vagantum /
naca pratyayamātrātso 'pyartho 'sya bhavati, tatpratyayasya bhrāntitvāt /
na punaḥ pratyakṣādīnāmiyaṃ gatiḥ /
nahyudakāharaṇārthinā ghaṭadarśanāyonmīlitaṃ cakṣurghaṭapaṭau vā paṭaṃ vā kevalaṃ nopalabhate /
tadevamekadeśini pūrvapakṣiṇā dūṣite paramasiddhāntavādyāha-atrocyate viṣama upanyāsa iti /
ayamabhisaṃdhiḥ-loke viśiṣṭārthapratyāyanāya padāni prayuktāni tadantareṇa na svārthamātrasmāraṇe paryavasyanti /
nahi svārthasmāraṇamātrāya loke padānāṃ prayogo dṛṣṭapūrvaḥ /
vākyārthe tu dṛśyate /
na caitānyasmāritasvārthāni sākṣādvākyārthaṃ pratyāyayitumīśate iti svārthasmāraṇaṃ vākyārthamitaye 'vāntaravyāpāraḥ kalpitaḥ padānām /
naca yadarthaṃ yattattena vinā paryavasyatīti na svārthamātrabhidhāne paryavasānaṃ padānām /
naca nañvati vākye vidhānaparyavasānam /
tathā sati nañpadamanarthakaṃ syāt /
yathāhuḥ-'sākṣādyadyapi kurvanti padārthapratipādanam /
varṇāstathāpi naitasminparyavasyanti niṣphale //
vākyārthamitaye teṣāṃ pravṛttau nāntarīyam /
pāke jvāleva kāṣṭhānāṃ padārthapratipādanam //
'iti /
seyamekasminvākye gatiḥ /
yatra tu vākyasyaikasya vākyāntareṇa saṃbandhastatra lokānusārato bhūtārthavyutpattau ca siddhāyamekaikasya vākyasya tattadviśiṣṭārthapratyāyanena paryavasitavṛttinaḥ paścātkutaściddhetoḥ prayojanāntarāpekṣāyāmanvayaḥ kalpyate /
yathā 'vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayati vāyavyaṃ śvetamālabheta'ityatra /
iha hi yadi na svādhyāyādhyāyanavidhiḥ svādhyāyaśabdavācyaṃ vedarāśiṃ puruṣārthatāmaneṣyattato bhūtārthamātraparyavasitā nārthavādā vidhyuddeśenaikavākyatāmāgamiṣyan /
tasmāt svādhyāyavidhivaśātkaimarthyākāṅkṣāyāṃ vṛttāntādigocarāḥ santastatpratyāyanadvāreṇa vidheyaprāśastyaṃ lakṣayanti, na punaravivakṣitasvārthā eva tallakṣaṇe prabhavanti, tathā sati lakṣaṇaiva na bhavet /
abhidheyāvinābhāvasya tadbījasyābhāvāt /
ata eva gaṅgāyāṃ ghoṣa ityatra gaṅgāśabdaḥ svārthasaṃbaddhabheva tīraṃ lakṣayati na tu samudratīraṃ, tatkasya hetoḥ, svārthapratyāsattyābhāvāt /
na caitatsarvaṃ svārthāvivakṣāyāṃ kalpate /
ata eva yatra pramāṇāntaraviruddhārtā arthavādā dṛśyante, yathāḥ-'ādityo vai yūpaḥ' 'yajamānaḥ prastaraḥ'ityevamādayaḥ, tatra yathā pramāṇāntarāvirodhaḥ, yathā ca stutyarthatā, tadubhayasiddhyarthaṃ 'guṇavādastu'iti ca 'tatsiddhiḥ'iti cāsūtrayajjaiminiḥ /
tasmādyatra sor'thorthavādānāṃ pramāṇāntaraviruddhastatra guṇavādena prāśastyalakṣaṇeti lakṣitalakṣaṇā /
yatra tu pramāṇāntarasaṃvādastatra pramāṇāntarādivārthavādādapi sor'thaḥ prasidhyati, dvayoḥ parasparānapekṣayoḥ pratyakṣānumānayorivaikatrārthe pravṛtteḥ /
pramātrapekṣayā tvanuvādakatvam /
pramātā hyavyutpannaḥ prathamaṃ yathā pratyakṣādibhyor'thamavagacchati na tathāmnāyataḥ, tatra vyutpattyādyapekṣatvāt /
natu pramāṇāpekṣayā, dvayoḥ svārthe 'napekṣatvādityuktam /
nanvevaṃ mānāntaravirodhe 'pi kasmādguṇavādo bhavati, yāvatā śabdavirodhe mānāntarameva kasmānna bādhyate, vedāntairivādvaitaviṣayaiḥ pratyakṣādayaḥ prapañcagocarāḥ, kasmādvār'thavādavadvedāntā api guṇavādena na nīyante /
atrocyate-lokānusārato dvividho hi viṣayaḥ śabdānām, dvārataśca tātparyataśca /
yathaikasminvākye padānāṃ padārthā dvārato vākyārthaśca tātparyato viṣayaḥ evaṃ vākyadvayaikavākyatāyāmapi /
yatheyaṃ devadattīyā gauḥ kretavyetyekaṃ vākyam, eṣā bahukṣīretyaparaṃ tadasya bahukṣīratvapratipādanaṃ dvāram /
tātparyaṃ tu kretavyeti vākyāntarārthe /
tatra yaddvāratastatpramāṇāntaravirodhe 'nyathā nīyate /
yathā viṣaṃ bhakṣayeti vākyaṃ mā asya gṛhe bhuṅkṣveti vākyāntarārthaparaṃ sat /
yatra tu tātparyaṃ tatra mānāntaravirodhe pauruṣeyapramāṇameva bhavati /
vedāntāstu paurvāparyaparyālocanayā nirastasamastabhedaprapañcabrahmapratipādanaparā apauruṣeyatā svataḥsiddhatāttvikapramāṇabhāvāḥ santasttāttvikapramāṇabhāvādpratyakṣādīni pracyāvya sāṃvyavahārike tasminvyavasthāpayante /
na ca 'ādityo vai yūpaḥ'iti vākyamādityasya yūpatvapratipādanaparamapi tu yūpastutiparam /
tasmātpramāṇāntaravirodhe dvārībhūto viṣayo guṇavādena nīyate /
yatra tu pramāṇāntaraṃ virodhakaṃ nāsti, yathā devatāvigrahādau, tatra dvārato 'pi viṣayaḥ pratīyamāno na śakyastyaktum /
naca guṇavādena netuṃ, ko hi mukhye saṃbhavati gauṇamāśrayedatiprasaṅgāt /
tathā satyanadhigataṃ vigrahādi pratipādayat vākyaṃ bhidyeteti cet addhā /
bhinnamevaitadvākyam /
tathā sati tātparyabhedo 'pīti cet /
na /
dvārato 'pi tadavagatau tātparyāntarakalpanāyogāt /
naca yasya yatra na tātparyaṃ tasya tatrāprāmāṇyaṃ, tathā, sati viśiṣṭaparaṃ vākyaṃ viśeṣaṇeṣvapramāṇamiti viśiṣṭaparamapi na syāt, viśeṣaṇāviṣayatvāt /
viśiṣṭaviṣayatvena tu tadākṣepe parasparāśrayatvam /
ākṣepādviśeṣaṇapratipattau satyāṃ viśiṣṭaviṣayatvaṃ viśiṣṭaviṣayatvācca tadākṣepaḥ /
tasmādviśiṣṭapratyayaparebhyo 'pi viśeṣaṇāni pratīyamānāni tasyaiva vākyasya viṣayatvenānicchatāpyabhyupeyāni yathā, tadyānyaparebhyo 'pyarthavādavākyebhyo devatāvigrahādayaḥ pratīyamānā asati pramāṇāntaravirodhe na yuktāstyaktum /
nahi mukhyārthasaṃbhave guṇavādo yujyate /
naca bhūtārthamapyapauruṣeyaṃ vaco mānāntarāpekṣaṃ svārthe, yena mānāntarāsaṃbhave bhavedapramāṇamityuktam /
syādetat /
tātparyaikye 'pi yadi vākyabhedaḥ, kathaṃ tarhyarthaikatvādekaṃ vākyam /
na /
tatra tatra yathāsvaṃ tattatpadārthaviśiṣṭaikapadārthapratītiparyavasānasaṃbhavāt /
sa tu padārthāntaraviśiṣṭaḥ padārtha ekaḥ kvacid dvārabhūtaḥ kvacid dvārītyetāvān viśeṣaḥ /
nanvevaṃ sati odanaṃ bhuktvā grāmaṃ gacchatītyatrāpi vākyabhedaprasaṅgaḥ /
anyo hi saṃsargaḥ odanaṃ bhuktveti, anyastu grāmaṃ gacchatīti /
na /
ekatra pratīteraparyavasānāt /
bhuktveti hi samānakartṛkatā pūrvakālatā ca pratīyate /
na ceyaṃ pratītiraparakālakriyāntarapratyayamantareṇa paryavasyati /
tasmādyāvati padasamūhe padāhitāḥ padārthasmṛtayaḥ paryavasanti tāvadekaṃ vākyam /
arthavādavākye caitāḥ paryavasyanti vinaiva vidhivākyaṃ viśiṣṭārthapratīteḥ /
na ca dvābhyāṃ dvābhyāṃ padābhyāṃ viśiṣṭārthapratyayaparyavasānāt pañcaṣaṭpadavati vākye ekasminnānātvaprasaṅgaḥ /
nānātve 'pi viśeṣāṇānāṃ viśeṣyasyaikatvāt, tasya ca sakṛcchutasya pradhānabhūtasya guṇabhūtaviśeṣaṇānurodhenāvartanāyogāt /
pradhānabhede tu vākyabheda eva /
tasmādvidhivākyādarthavādavākyamanyaditi vākyayoreva svasvavākyārthapratyayāvasitavyāpārayoḥ paścātkutaścidapekṣāyāṃ parasparānvaya iti siddham /
api ca vidhibhirevendrādidaivatyānīti /
devatāmuddiśya haviravamṛśya ca tadviṣayasvatvatyāga iti yāgaśarīram /
naca cetasyānalikhitā devatoddeṣṭuṃ śakyā /
naca rūparahitā cetasi śakyata ālekhitumiti yāgavidhinaiva tadrūpāpekṣiṇā yādṛśamanyaparebhyo 'pi mantrārthavādebhyastadrūpamavagataṃ tadabhyupeyate, rūpāntarakalpanāyāṃ mānābhāvāt /
mantrārthavādayoratyantaparokṣavṛttiprasaṅgācca /
yathā hi 'vrātyo vrātyastomena yajate'iti vrātyasvarūpāpekṣāyāṃ yasya pitā pitāmaho vā somaṃ na pibet sa vrātya iti vrātyasvarūpamavagataṃ vrātyastomavidhyapekṣitaṃ sadvidhipramāṇakaṃ bhavati, yathā vā svargasya rūpamalaukikaṃ 'svargakāmo yajeta'

iti vidhināpekṣitaṃ sadarthavādato 'vagamyamānaṃ vidhipramāṇakam, tathā devatārūpamapi /
nanūddeśo rūpajñānamapekṣate na punā rūpasattāmapi, devatāyāḥ samāropeṇāpi ca rūpajñānamupapadyata iti samāropitameva rūpaṃ devatāyā mantrārthavādairucyate /
satyaṃ, rūpajñānamapekṣate /
taccānyato 'saṃbhavānmantrārthavādebhya eva /
tasya tu rūpasyāsati bādhake 'nubhavārūḍhaṃ tathābhāvaṃ parityajyānyathātvamananubhūyamānamasāṃprataṃ kalpayitum /
tasmādvidhyayapekṣitamantrārthavādairanyaparairapi devatārūpaṃ buddhāvupanidhīyamānaṃ vidhipramāṇakameveti yuktam /
syādetat /
vidhyapekṣāyāmanyaparādapi vākyādavagator'thaḥ svīkriyate, tadapekṣaiva tu nāsti, śabdarūpasya devatābhāvāt, tasya ca mānāntaravedyatvādityata āha-naca śabdamātramiti /
na kevalaṃmantrārthavādato vigrahādisiddhiḥ, api tu itihāsapurāṇalokasmaraṇebhyo mantrārthavādamūlebhyo vā pratyakṣādamūlebhyo vetyāha-itihāseti /
śliṣyate
yujyate /
nigadamātravyākhyātamanyat /
tadevaṃ mantrārthavādādisiddhe devatāvigrahādau gurvādipūjāvaddevatāpūjātmako yāgo devatāprasādādidvāreṇa saphalo 'vakalpate /
acetanasya tu pūjāmapratipadyamānasya tadanupapattiḥ /
na caivaṃ yajñakarmaṇo devatāṃ prati guṇabhāvāddevatātaḥ phalotpāde yāgabhāvanāyāḥ śrutaṃ phalavattvaṃ yāgasya ca tāṃ prati tatphalāṃśaṃ vā prati śrutaṃ karaṇatvaṃ hātavyam /
yāgabhāvanāyā eva hi phalavatyā yāgalakṣaṇasvakaraṇāvāntaravyāpāratvāddevatābhojanaprasādādīnām, kṛṣikarmaṇa iva tattadavāntaravyāpārasya sasyādhigamasādhanatvam /
āgneyādīnāmivotpattiparamāpūrvāvāntaravyāpārāṇāṃ bhavanmate svargasādhanatvam /
tasmātkarmaṇo 'pūrvāvāntaravyāpārasya vā devatāprasādāvāntaravyāpārasya vā phalavattvāt pradhānatvamubhayasminnapi pakṣe samānaṃ, natu devatāyā vigrahādimatyāḥ prādhānyamiti na dharmamīmāṃsāyāḥ sūtram-'api vā śabdapūrvatvādyajñakarma pradhānaṃ guṇatve devatāśrutiḥ'iti virudhyate /
tasmātsiddho devatānāṃ prāyeṇa brahmavidyāsvadhikāra iti //33//



____________________________________________________________________________________________


START BsVBh_1,3.9.34

śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | BBs_1,3.34 |

śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi /
avāntarasaṃgatiṃ kurvannadhikaraṇatātparyāha-yathā manuṣyādhikāreti /
śaṅkābījamāha-tatreti /
nirmṛṣṭanikhiladuḥkhānuṣaṅge śāśvatika ānande kasya nāma cetanasyārthitā nāsti, yenārthitāyā abhāvācchūdro nādhikriyeta /
nāpyasya brahmajñāne sāmarthyābhāvaḥ /
dvividhaṃ hi sāmarthyaṃ nijaṃ cāgantukaṃ ca /
tatra dvijātīnāmiva śūdrāṇāṃ śravaṇādisāmarthyaṃ nijamapratihatam /
adhyayanābhāvādāgantukasāmarthyābhāve satyanadhikāra iti cet, hanta, ādhānābhāve satyagnyabhāvādagnisādhye karmaṇi mā bhūdadhikāraḥ /
naca brahmavidyāyāmagniḥ sādhanamiti kimityanāhitāgnaye nādhikriyante /
na cādhyayanābhāvāttatsādhanāyāmanadhikāro brahmavidyāyāmiti sāṃpratam /
yato yuktaṃ 'yadāhavanīye juhoti'ityāhavanīyasya homādhikaraṇatayā vidhānāttadrūpasyālaukikatānārabhyādhītavākyavihitādādhānādanyato 'nadhigamādādhānasya ca dvijātisaṃbandhitayā vidhānāttatsādhyo 'gniralaukiko na śūdrasyāstīti nāhavanīyādisādhye karmaṇi śūdrasyādhikāra iti /
naca tathā brahmavidyāyāmalaukikamasti sādhanaṃ yacchūdrasya na syāt /
adhyayananiyama iti cet /
na /
vikalpāsahatvāt /
tadadhyayanaṃ puruṣārthe vā niyamyet, yathā dhanārjane pratigrahādi /
kratvarthe vā, yathā 'vrīhīnavahanti'ityavaghātaḥ /
na tāvat kratvarthe /
nahi 'svādhyāyo 'dhyetavyaḥ'iti kañcit kratuṃ prakṛtya paṭhyate, yathā darśapūrṇamāsaṃ prakṛtya 'vrīhīnavahanti'

iti /
na cānārabhyādhītamapyavyabhāciritakratusaṃbandhitayā kratumupasthāpayati, yena vākyenaiva kratunā saṃbadhyetādhyayanam /
nahi yathā juhvādi avyabhicāritakratusaṃbaddhamevaṃ svādhyāya iti /
tasmānnaiva kratvarthe niyamaḥ /
nāpi puruṣārthe /
puruṣecchādhīnapravṛttirhi puruṣārtho bhavati, yathā phalaṃ tadupāyo vā /
tadupāye 'pi hi vidhitaḥ prāk sāmānyarūpā pravṛttiḥ puruṣecchānibandhanaiva /
itikartavyatāsu tu sāmānyato viśeṣataśca pravṛttirvidhiparādhīnaiva /
nahyanadhigatakaraṇabheda itikartavyatāsu ghaṭate /
tasmādvidhyadhīnapravṛttitayāṅgānāṃ kratvarthatā /
kraturiti hi vidhiviṣayeṇa vidhiṃ parāmṛśati viṣayiṇam /
tenārthyate viṣayīkriyata iti kratvarthaḥ /
na cādhyayanaṃ vā svādhyāyo vā tadarthajñānaṃ vā prāgvidheḥ puruṣecchādhīnapravṛttiḥ, yena puruṣārthaḥ syāt /
yadi cādhyayanenaivārthāvabodharūpaṃ niyamyeta tato mānānāntaravirodhaḥ /
tadrūpasya vināpyadhyayanaṃ pustakādipāṭhenāpyadhigamāt /
tasmāt 'suvarṇaṃ bhāryaṃ'itivadadhyayanādeva phalaṃ kalpanīyam /
tathā cādhyayanavidheraniyāmakatvācchūdrasyādhyayanena vā pustakādipāṭhena vā sāmarthyamastīti so 'pi brahmavidyāyāmadhikriyeta /
mā bhūdvādhyayanābhāvātsarvatra brahmavidyāyāmadhikāraḥ, saṃvargavidyāyāṃ tu bhaviṣyati /
'aha hāretvā śūdra'iti śūdraṃ saṃbodhya tasyāḥ pravṛtteḥ /
na caiṣa śūdraśabdaḥ kayācidavayavavyutpattyāśūdre vartanīyaḥ, avayavaprasiddhitaḥ samudāyaprasiddheranapekṣatayā balīyastvāt /
tasmādyathānadhīyānasyeṣṭau niṣādasthapateradhikāro vacanasāmarthyādevaṃ saṃvargavidyāyāṃ śūdrasyādhikāro bhaviṣyatīti prāptam /
evaṃ prāpte brūmaḥ-na śūdrasyādhikāraḥ vedādhyayanābhāvāditi /
ayamabhisaṃdhiḥ-yadyapi 'svādhyāyo 'dhyetavyaḥ'ityadhyayanavidhirna kiñcitphalavatkarmārabhyāmnātaḥ, nāpyavyabhicaritakratusaṃbandhapadārthagataḥ, nahi juhvādivatsvādhyāyo 'vyabhicaritakratusabandhaḥ, tathāpi svādhyāyasyādhyanasaṃskāravidhiradhyayanasyāpekṣitopāyatānavagamayan kiṃ piṇḍapitṛyajñavat svargaṃ vā, suvarṇaṃ bhāryamitivadārthavādikaṃ vā phalaṃ kalpayitvā viniyogabhaṅgena svādhyāyenādhīyītetyevamarthaḥ kalpatāṃ, kiṃvā paramparayāpyanyato 'pekṣitamadhigamya nirvṛṇotviti viṣaye, na dṛṣṭadvāreṇa paramparayāpyanyato 'pekṣitapratilambhe ca yathāśrutiviniyogopapattau ca saṃbhavantyāṃ śrutiviniyogabhaṅgenādhyayanādevāśrutādṛṣṭaphalakalpanocitā /
dṛṣṭaśca svādhyāyādhyayanasaṃskāraḥ /
tena hi puruṣeṇa sa prāpyate, prāptaśca phalavatkarmabrahmāvabodhanamabhyudayaniḥśreyasaprayojanamupajanayatḥi, natu suvarṇadhāraṇādau dṛṣṭadvāreṇa kiñcit paramparayāpyastyapekṣitaṃ puruṣasya, tasmādviparivṛtya sākṣāddhāraṇādeva viniyogabhaṅgena phalaṃ kalpyate /
yadā cādhyanasaṃskṛtena svādhyāyena phalavatkarmabrahmāvabodhe bhāvyamāno 'byudayaniḥśreyasaprayojana iti sthāpitaṃ tadā yasyādhyayanaṃ tasyaiva karmabrahmāvabodho 'bhyudayaniḥśreyasaprayojano nānyasya, yasya copanayanasaṃskārastasyaivādhyayanaṃ, sa ca dvijātīnāmevetyupanayanābhāvenādhyayanasaṃskārābhāvāt pustakādipaṭhitasvādhyāyajanyor'thāvabodhaḥ śūdrāṇāṃ na phalāya kalpata iti śāstrīyasāmarthyābhāvānna śūdro brahmavidyāyāmadhikriyata iti siddham /
yajñe 'navakḷpta iti /
yajñagrahaṇamupalakṣaṇārtham /
vidyāyāmanavakḷptaḥ ityapi draṣṭavyam /
siddhavadabhidhānasya nyāyapūrvakatvānnyāyasya cobhayatra sāmyāt /
dvitīyaṃ pūrvapakṣamanubhāṣate-yatpunaḥ saṃvargavidyāyāmiti /
dūṣayati-na talliṅgam /
kutaḥ /
nyāyābhāvāt /
na tāvacchūdraḥ saṃvargavidyāyāṃ sākṣāccodyate, yathā 'etayā niṣādasthapatiṃ yājayet'iti niṣādasthapatiḥ /
kintvarthavādagato 'yaṃ śūdraśabdaḥ, sa cānyataḥ siddhamarthavadyotayati na tu prāpayatītyadhvaramīmāṃsakāḥ /
asmākaṃ tu anyaparādapi vākyādasati bādhake pramāṇāntareṇārthāvagamyamāno vidhinā cāpekṣitaḥ svīkriyata eva /
nyāyaścāsminnarthe ukto bādhakaḥ /
naca vidhyapekṣāsti, dvijātyadhikārapratilambhena vidheḥ paryavasānāt /
vidhyuddeśagatatve tvayaṃ nyāyo 'podyate vacanabalānniṣādasthapativanna tveṣa vidhyuddeśagata ityuktam /
tasmānnārthavādamātrācchūdrādhikārasiddhiriti bhāvaḥ /
apica kimarthavādabalādvidyāmātre 'dhikāraḥ śūdrasya kalpate saṃvargavidyāyāṃ vā na tāvadvidyāmātra ityāha-kāmaṃ cāyamiti /
nahi saṃvargavidyāyāmarthavādaḥ śruto vidyāmātre 'dhikāriṇamupanayatyatiprasaṅgāt /
astu tarhi saṃvargavidyāyāmeva śūdrasyādhikāra ityata āha-arthavādasthatvāditi /
tatkimetacchūdrapadaṃ pramattagītaṃ, na caityadyuktaṃ, tulyaṃ hi sāṃpradāyikamityata āha-śakyate cāyaṃ śūdraśabda iti /
evaṃ kilātropākhyāyate-jānaśrutiḥ pautrāyaṇo bahudāyī śraddhādeyo bahupākyaḥ priyātithirbabhūva /
sa ca teṣu teṣu grāmanagaraśṛṅgāṭakeṣu vividhānāmannapānānāṃ pūrṇānatithibhya āvasathān kārayāmāsa /
sarvata etyaiteṣvāvasatheṣu mamānnapānamarthina upayokṣyanta iti /
athāsya rājño dānaśauṇḍasya guṇagarimasaṃtoṣitāḥ santo devarṣayo haṃsarūpamāsthāya tadanugrahāya tasya nidādhasamaye doṣā harmyatalasthasyopari mālāmābadhyājagmuḥ /
teṣāmagresaraṃ haṃsaṃ saṃbodhya pṛṣṭhataḥ patannekatamo haṃsaḥ sādbhutamabhyuvāda /
bho bho bhallākṣa bhallākṣa, jānaśruterasya pautrāyaṇasya dyuniśaṃ dyuloka āyataṃ jyotistanmā prasāṅkṣīrmaitattvā dhākṣīditi /
tamevamuktavantagragāmī haṃsaḥ pratyuvāca /
kaṃ varamenametatsantaṃ sayugvānamiva raikvamāttha /
ayamarthaḥ-vara iti sopahāsamavaramāha /
athavā varo varāko 'yaṃ jānaśrutiḥ /
kamityākṣepe /
yasmādayaṃ varākastasmātkamenaṃ kiṃbhūtametaṃ santaṃ prāṇimātraṃ raikvamiva sayugvānamāttha /
yugvā gantrī śakaṭī tayā saha vartatā iti sa yugvā raikvastamiva kamenaṃ prāṇimātraṃ jānaśrutimāttha /
raikvasya hi jyotirasahyaṃ natvetasya prāṇimātrasya /
tasya hi bhagavataḥ puṇyajñānasaṃbhārasaṃbhṛtasya raikvasya brahmavido dharme trailokyodaravartiprāṇabhṛnmātradharmo 'ntarbhavati na punā raikvadharmakakṣāṃ kasyaciddharmo 'vagāhata iti /
athaiṣa haṃsavacanādātmano 'tyantanikarṣamutkarṣakāṣṭhāṃ ca raikvasyopaśrutya viṣaṇṇamānaso jānaśrutiḥ kitava ivākṣaparājitaḥ paunaḥpunyena niḥśvasannudvelaṃ kathaṃ kathamapi niśīthamativāhayāṃbabhūva /
tato niśāvasānapiśunamanibhṛtavandāruvṛndaprārabdhastutisahasrasaṃvalitaṃ maṅgalatūryanirghoṣamākarṇya talpatalastha eva rājā ekapade yantāramāhūyādideśa, vayasya, raikvāhvayaṃ brahmavidamekaratiṃ sayugvānamativivikteṣu teṣu teṣu vepinanaganikuñjanadīpulinādipradeśeṣvanviṣya prayatnato 'smabhyamācakṣveti /
sa ca tatra tatrānviṣyan kvacidativivekte deśe śakaṭasyādhastāt pāmānaṃ kaṇḍūyamānaṃ brāhmaṇāyanamadrākṣīt /
taṃ ca dṛṣṭvā raikvo 'yaṃ bhaviteti pratibhāvānupaviśya savinayamaprākṣīt, tvamasi he bhagavan, sayugvā raikva iti /
tasya ca raikvabhāvānumatiṃ ca taistairiṅgitairgārhasthyecchāṃ dhanāyāṃ connīya yantā rājñe nivedayāmāsa /
rājā tu taṃ niśamya gavāṃ ṣaṭśatāni niṣkaṃ ca hāraṃ cāśvatarīrathaṃ cādāya satvaraṃ raikvaṃ praticakrame /
gatvā cābhyuvāda /
hai raikva, gavāṃ ṣaṭśatānīmāni niṣkaśca hāra ścāyamaśvatarīrathaḥ, etadādatsva, anuśādhi māṃ bhagavanniti /
tamevamuktavantaṃ prati sāṭopaṃ ca saspṛhaṃ covāca raikvaḥ /
aha hāretvā śūdra, tavaiva saha gobhirastviti /
aheti nipātaḥ sāṭopamāmantraṇe /
hāreṇa yuktā itvā gantrī ratho hāretvā sa gobhiḥ saha tavaivāstu, kimetanmātreṇa mama dhanenākalpavartino gārhasthyasya nirvāhānupayogineti bhāvaḥ /
āharetveti tu pāṭhonarthakatayā ca gobhiḥ sahetyatra pratisaṃbandhyanupādānena cācāryairdūṣitaḥ /
tadasyāmākhyāyikāyāṃ śakyaḥ śūdraśabdena jānaśrutī rājanyo 'pyavayavavyutpattyā vaktum /
sa hi raikvaḥ parokṣajñatāṃ cikhyāpayiṣurātmano jānaśruteḥ śūdreti śucaṃ sūcayāmāsa /
kathaṃ punaḥ śūdraśabdena śugutpannā sūcyata iti /
ucyate-tadādravaṇāt /
tadvyācaṣṭe-śucamabhidudrāva jānaśrutiḥ /
śucaṃ prāptavānityarthaḥ /
śucā vā jānaśrutiḥ dudruve /
śucā prāpta ityarthaḥ /
athavā śucā raikvaṃ jānaśrutirdudrāva gatavān /
tasmāttadādravaṇāditi tacchabdena śugvā jānaśrutirvā raikvo vā parāmṛśyata ityuktam //34//



____________________________________________________________________________________________


START BsVBh_1,3.9.35

kṣatriyatvagateś cottaratra caitrarathena liṅgāt | BBs_1,3.35 |

kṣatriyatvagateścottaratra caitrarathena liṅgāt /
itaśca na jātiśūdro jānaśrutiḥ yatkāraṇaṃ
prakaraṇanirūpaṇe kriyamāṇe kṣatriyatvamasya jānaśruteravagamyate caitrarathena liṅgāditi vyācakṣāṇaḥ prakaraṇaṃ nirūpayati-uttaratra hi saṃvargavidyāvākyaśeṣe /
caitrarathenābhipratāriṇā niścitakṣatriyatvena samānāyāṃ saṃvargavidyāyāṃ samabhivyāhārālliṅgātsaṃdigdhakṣatriyabhāvo jānaśrutiḥ kṣatriyo niścīyate /
'atha ha śaunakaṃ ca kāpeyamabhipratāriṇaṃ ca kākṣaseniṃ sūdena pariviṣyamāṇau brahmacārī bibhikṣe'iti prasiddhayājakatvena kāpeyenābhipratāriṇo yogaḥ pratīyate /
brahmacāribhikṣayā cāsyāśūdratvamavagamyate /
nahi jātu brahmacārī śūdrān bhikṣate /
yājakena ca kāpeyena yogādyājyo 'bhipratārī /
kṣatriyatvaṃ cāsya caitrarathitvāt /
'tasmāccaitrarathī nāmaikaḥ kṣatrapatirajāyata'iti vacanāt /

caitrarathitvaṃ cāsya kāpeyena yājakena yogāt /
etena vai citrarathaṃ kāpeyā ayājayannitichandogānāṃ dvirātre śrūyate /
tena citrarathasya yājakāḥ kāpeyāḥ /
eṣa cābhipratāri citrarathādanyaḥ sanneva kāpeyānāṃ yājyo bhavati /
yadi caitrarathiḥ syāt samānānvayānāṃ hi prāyeṇa samānānvayā yājakā bhavanti /
tasmāccaitrarathitvādabhipratārī kākṣaseniḥ kṣatriyaḥ /
tatsamabhivyāhārācca jānaśrutirapi kṣatriyaḥ saṃbhāvyate /
itaśca kṣatriyo jānaśrutirityāha-kṣattṛpreṣaṇādyaiśvaryayogācca /
kṣattṛpreṣaṇe cārthasaṃbhave ca tādṛśasya vadānyapraṣṭhasyaiśvaryaṃ prāyeṇa kṣatriyasya dṛṣṭaṃ yudhiṣṭhirādivaditi //35//



____________________________________________________________________________________________


START BsVBh_1,3.9.36

saṃskāraparāmarśāt tadabhāvābhilāpāc ca | BBs_1,3.36 |

saṃskāraparāmarśāttadabhāvābhilāpācca /
na kevalamupanītādhyayanavidhiparāmarśena na śūdrasyādhikāraḥ kintu teṣu teṣu vidyopadeśeṣūpanayanasaṃskāraparāmarśāt śūdrasya tadabhāvābhidhānādbrahmavidyāyāmanadhikāra iti /
nanvanupanītasyāpi brahmopadeśaḥ śrūyate-'tānhānupanīyaiva'iti /
tathā śūdrasyānupanītasyaivādhikāro bhavīṣyatītyata āha-tānhānupanīyaivetyapi pradarśitaivopanayanaprāptiḥ /
prāptipūrvakatvātpratiṣedhasya yeṣāmupanayanaṃ prāptaṃ teṣāmeva tanniṣidhyate /
tacca dvijātīnāmiti dvijātaya eva niṣiddhopanayanā adhikriyante na śūdra iti //36//



____________________________________________________________________________________________


START BsVBh_1,3.9.37

tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 |

tadabhāvanirdhāraṇe ca pravṛtteḥ /
satyakāmo ha vai jābālaḥ pramītapitṛkaḥ svāṃ mātaraṃ jabālāṃ papraccha, ahamācāryakule brahmacaryaṃ cariṣyāmī, tadbravītu bhavatī kiṅgotro 'hamiti /
sābravīt /
tvajjanakaparicaraṇaparatayā nāhamajñāsiṣaṃ gotraṃ taveti /
sa tvācāryaṃ gautamamupasasāda /
upasadyovāca, he bhagavan, brahmacaryamupeyāṃ tvayīti /
sa hovāca, nāvijñātagotra upanīyata iti kiṅgotro 'sīti /
athovāca satyakāmo nāhaṃ veda svaṃ gotraṃ, svāṃ mātaraṃ jabālāmapṛcchaṃ, sāpi na vedeti /
tadupaśrutyābhyadhādgautamaḥ, nādvijanmana ārjavayuktamīdṛśaṃ vacaḥ, tenāsminna śūdratvasaṃbhāvanāstīti tvāṃ dvijātijanmānamupaneṣya ityupanetamanuśāsituṃ ca jābālaṃ gautamaḥ pravṛttaḥ /
tenāpi śūdrasya nādhikāra iti vijñāyate /
na satyādagā iti /
na satyamatikrāntavānasīti //37//



____________________________________________________________________________________________


START BsVBh_1,3.9.38

śravaṇādhyayanārthapratiṣedhāt smṛteś ca | BBs_1,3.38 |

śravaṇādhyayanārthapratiṣedhātsamṛteśca /
nigadavyākhyānena bhāṣyeṇa vyākhyātam /
atirohitārthamanyat //38//



____________________________________________________________________________________________


START BsVBh_1,3.10.39

kampanāt | BBs_1,3.39 |

kampanāt /
prāṇavajraśrutibalādvākyaṃ prakaraṇaṃ ca bhaṅktvā vāyuḥ pañcavṛttirādhyātmiko bāhyaścātra pratipādyaḥ /
tathāhi-prāṇaśabdo mukhyo vāyāvādhyātmike, vajraśabdaścāśanau /
aśaniśca vāyupariṇāmaḥ /
vāyureva hi bāhyo dhūmajyotiḥsalilasaṃvalitaḥ parjanyabhāvena pariṇato vidyutstanayitnuvṛṣṭyaśanibhāvena vivartate /
yadyapi ca sarvaṃ jagaditi savāyukaṃ pratīyate tathāpi sarvaśabda āpekṣiko 'pi na svābhidheyaṃ jahāti kintu saṃkucadvṛttirbhavati /
prāṇavajraśabdau tu brahmaviṣayatve svārthameva tyajataḥ /
tasmāt svārthatyāgādvaraṃ vṛttisaṃkocaḥ, svārthaleśāvasthānāt /
amṛtaśabdo 'pi maraṇābhāvavacano na sārvakālikaṃ tadabhāvaṃ brūte, jyotirjīvitayāpi tadupapatteḥ /
yathā amṛtā devā iti /
tasmātprāṇavajraśrutyanurodhādvāyurevātra vivakṣito na brahmeti prāptam /
evaṃ prāpta ucyate-kampanāt /
savāyukasya jagataḥ kampanāt, paramātmaiva śabdātpramita iti maṇḍūkaplutyānuṣajjate /
brahmaṇohi bibhyadetajjagatkṛtsnaṃ svavyāpāre niyamena pravartate na tu maryādāmativartate /
etaduktaṃ bhavati-na śrutisaṃkocamātraṃ śrutyarthaparityāge hetuḥ, api tu pūrvāparavākyaikavākyatāprakaraṇābhyāṃ saṃvalitaḥ śrutisaṃkocaḥ /
tadidamuktam-pūrvāparayorgranthabhāgayorbrahmaiva nirdiśyamānamupalabhāmahe /
ihaiva kathamantarāle vāyuṃ nirdiśyamānaṃ pratipadyemahīti /

tadanena vākyaikavākyatā darśitā /
prakaraṇādapiiti bhāṣyeṇa prakaraṇamuktam /
yatkhalu pṛṣṭaṃ tadeva pradhānaṃ prativaktavyamiti tasya prakaraṇam /
pṛṣṭādanyasmiṃstūcyamāne śāstramapramāṇaṃ bhavedasaṃbaddhapralāpitvāt /
yatu vāyuvijñānātkvacidamṛtatvamabhihitamāpekṣikaṃ taditi /
'apapunarmṛtyuṃ jayati'iti śrutyā hyapamṛtyorvijaya ukto natu paramamṛtyuvijaya ityāpekṣikatvaṃ, tacca tatraiva prakaraṇāntarakaraṇena hetunā /

na kevalamapaśrutyā tadāpekṣikamapi tu paramātmānamabhidhāya 'ato 'nyadārtam'iti vāyvāderārtatvābhidhānāt /
nahyārtābyāsādanārto bhavatīti bhāvaḥ //39//

____________________________________________________________________________________________


START BsVBh_1,3.11.40

jyotirdarśanāt | BBs_1,3.40 |

jyotirdarśanāt /
atra hi jyotiḥśabdasya tejasi mukhyatvāt, brahmaṇi jaghanyatvāt, prakaraṇācca śruterbalīyastvāt, pūrvavacchutisaṃkocasya cātrābhāvāt, pratyuta brahmajyotiḥpakṣe ktvāśruteḥ pūrvakālārthāyāḥ pīḍanāprasaṅgāt, samutthānaśruteśca teja eva jyotiḥ /
tathāhi-samutthanāmudgamanamucyate, na tu vivekavijñānam /
udgamanaṃ ca tejaḥpakṣe 'rcirādimārgeṇopapadyate /
ādityaścārcirādyapekṣayā paraṃ jyotirbhavatīti tadupasaṃpadya tasya samīpe bhūtvā svena rūpeṇābhiniṣpadyate, kāryabrahmalokaprāptau krameṇa mucyate /
brahmajyotiḥpakṣe tu brahma bhūtvā kā parā svarūpaniṣpattiḥ /
naca dehādiviviktabrahmasvarūpasākṣātkāro vṛttirūpo 'bhiniṣpattiḥ /
sā hi brahmabhūyātprācīnā na tu parācīnā /
seyamupasaṃpadyeti ktvāśruteḥ pīḍā /
tasmāttisṛbhiḥ śrutibhiḥ prakaraṇabādhanātteja evātra jyotiriti prāptam /
evaṃ prāpte 'bhidhīyate-parameva brahma jyotiḥ-śabdam /
kasmāt /
darśanāt /
tasya hīha prakaraṇe anuvṛttirdṛśyate /

yatkhalu pratijñāyate, yacca madhye parāmṛśyate,

yaccopasaṃhriyate, sa eva pradhānaṃ prakaraṇārthaḥ /
tadantaḥpātinastu sarve tadanuguṇatayā netavyāḥ, natu śrutyanurodhamātreṇa prakaraṇādapakraṣṭavyā iti hi lokasthitiḥ /
anyathopāṃśuyājavākye jāmitādoṣopakrame tatpratisamādhānopasaṃhāre ca tadantaḥ pātino 'viṣṇurupāṃśu yaṣṭavyaḥ'ityādayo vidhiśrutyanurodhena pṛthagvidhayaḥ prasajyeran /
tatkimidānīṃ 'tisra eva sāhnasyopasadaḥ kāryā dvādaśāhīnasya'iti prakaraṇānurodhātsāmudāyaprasiddhibalalabdhamahargaṇābhidhānaṃ parityajyāhīnaśabdaḥ kathamapyavayavavyutpattyā sānnaṃ jyotiṣṭomamabhidhāya tatraiva dvādaśopasattāṃ vidhattām /
sa hi kṛtsnavidhānānna kutaścidapi hīyate kratorityahīnaḥ śakyo vaktum /
maivam /
avayavaprasiddheḥ samudāyaprasiddhirbalīyasīti śrutyā prakaraṇabādhanānna dvādaśopasattāmahīnaguṇayukte jyotiṣṭome śaknoti vidhātum /
nāpyato 'pakṛṣṭaṃ sadahargaṇasya vidhatte /
paraprakaraṇe 'nyadharmavidheranyāyyatvāt /
asaṃbaddhapadavyavāyavicchinnasya prakaraṇasya punaranusaṃdhānakleśāt /
tenānapakṛṣṭenaiva dvādaśāhīnasyetivākyena sāhnasya tisra usapadaḥ kāryā iti vidhiṃ stotuṃ dvādaśāhavihitā dvādaśopasattā tatprakṛtitvena ca sarvāhīneṣu prāptā nivītādivadanūdyate /
tasmādahīnaśrutyā prakaraṇabādhe 'pi na dvādaśāhīnasyeti vākyasya prakaraṇādapakarṣa /
jyotiṣṭomaprakaraṇāmnātasya pūṣādyanumantraṇamantrasya yalliṅgabalātprakaraṇabādhenāpakarṣastadagatyā /
pauṣṇādau ca karmaṇi tasyārthavattvāt /
iha tvapakṛṣṭasyārcirādimārgopadeśe phalasyopāyamārgapratipādake 'tiviśade 'eṣa saṃprasādaḥ'iti vākyasyāviśadaikadeśamātrapratipādakasya niṣprayojanatvāt /
naca dvadaśāhīnasyetivadyathoktātmadhyānasādhanānuṣṭhānaṃ stotumeṣa saṃprasāda iti vacanamarcirādimārgamanuvadatīti yuktam, stutilakṣaṇāyāṃ svābhidheyasaṃsargatātparyaparityāgaprasaṅgāt dvādaśāhīnasyeti tu vākye svārthasaṃsargatātparye prakaraṇavicchedasya prāptānuvadamātrasyā cāprayojanatvamiti stutyartho lakṣyate /
na caitaddoṣabhayātsamudāyaprasiddhimullaṅghayāvayavaprasiddhimupāśritya sāhnasyaiva dvādaśopasattāṃ vidhātumarhati, tritvadvādaśatvayorvikalpaprasaṅgāt /
naca satyāṃ gatau vikalpo nyāyyaḥ /

sāhnāhīnapadayośca prakṛtajyotiṣṭomābhidhāyinorānarthakyaprasaṅgāt /
prakaraṇādeva tadavagateḥ /
iha tu svārthasaṃsargatātparye noktadoṣaprasaṅga iti paurvāparyālocanayā prakaraṇānurodhādrūḍhimapi pūrvakālatāmapi parityajya prakaraṇānuguṇyena jyotiḥ paraṃ brahma pratīyate /
yattūktaṃ mumukṣorādityaprāptirabhihiteti /
nāsāvātyantiko mokṣaḥ, kintu kāryabrahmalokaprāptiḥ /
naca kramamuktyabhiprāyaṃ svena rūpeṇābhiniṣpadyata iti vacanam /
nahyetatprakaraṇoktabrahmatattvaviduṣo gatyutkrāntī staḥ /
tathā ca śrutiḥ-'na tasmāt prāṇā utkrāmanti atraiva samanīyante'iti /
naca taddvāreṇa kramamuktiḥ /
arcirādimārgasya hi kāryabrahmalokaprāpakatvaṃ na tu brahmabhūyahetubhāvaḥ /
jīvasya tu nirūpādhinityaśuddhabuddhabrahmabhāvasākṣātkārahetuke mokṣe kṛtamarcirādimārgeṇa kāryabrahmalokaprāptyā /
atrāpi brahmavidastadupapatteḥ /
tasmānna jyotirādityamupasaṃpadya saṃprasādasya jīvasya svena rūpeṇa pāramārthikena brahmaṇābhiniṣpattirāñjasīti śruteratrāpi kleśaḥ /
apica paraṃ jyotiḥ sa uttamapuruṣa itihaivopariṣṭādviśeṣaṇāttejaso vyāvartya puruṣaviṣayatvenāvasthāpanājjyotiḥpadasya, parameva brahma jyotiḥ na tu teja iti siddham //40//



____________________________________________________________________________________________


START BsVBh_1,3.12.41

ākāśo 'rthāntaratvādivyapadeśāt | BBs_1,3.41 |


ākāśor'thāntaratvādivyapadeśāt /
yadyapi 'ākāśastalliṅgāt'ityatra brahmaliṅgadarśanādākāśaḥ paramātmeti vyutpāditaṃ, tathāpi tadvadatra paramātmaliṅgadarśanābhāvānnāmarūpanirvahaṇasya bhūtākāśe 'pyavakāśadānenopapatterakasmācca rūḍhiparityāgasyāyogāt, nāmarūpe antarā brahmeti ca nākāśasya nāmarūpayornirvahiturantarālatvamāha, api tu brahmaṇaḥ, tena bhūtākāśo nāmarūpayornirvahitā /
brahma caitayorantarālaṃ madhyaṃ sāramiti yāvat /
na tu nirvoḍaiva brahma, antarālaṃ vā nirvāḍhṛ /
tasmātprasiddherbhūtākāśo na tu brahmeti prāptam /
evaṃ prāpta ucyate-paramevākāśaṃ brahma,kasmāt, arthāntaratvādivyapadeśāt /
nāmarūpamātranirvāhakamihākāśamucyate /
bhūtākāśaṃ ca vikāratvena nāmarūpāntaḥpāti sat kathamātmānamudvahet /
nahi suśikṣito 'pi vijñānī svena skandhenātmānaṃ voḍhumutsahate /
naca nāmarūpaśrutiraviśeṣataḥ pravṛttā bhūtākāśavarjaṃ nāmarūpāntare saṃkocayituṃ sati saṃbhave yujyate /
naca nirvāhakatvaṃ niraṅkuśamavagataṃ brahmaliṅgaṃ kathañcitkleśena paratantre netumucitam 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi'iti ca sraṣṭṛtvamatisphuṭaṃ brahmaliṅgamatra pratīyate /
brahmarūpatayā ca jīvasya vyākartṛtve brahmaṇa eva vyākartṛtvamuktam /
evaṃ ca nirvahiturevanātarālatopapatteranyo nirvahitānyaccāntarālamityarthabhedakalpanāpi na yuktā /
tathā ca te nāmarūpe yadantaretyayamarthāntaravyapadeśa upapanno bhavatyākāśasya /
tasmādarthāntaravyapadeśāt, tathā 'tadbrahma tadamṛtam'iti vyapadeśādbrahmaivākāśamiti siddham //41//



____________________________________________________________________________________________


START BsVBh_1,3.13.42

suṣuptyutkrāntyor bhedena | BBs_1,3.42 |

suṣuptyutkrāntyorbhedena /
'ādimadhyāvasāneṣu saṃsāripratipādanāt /
tatpare granthasaṃdarbhe sarvaṃ tatraiva yojyate //
'saṃsāryeva tāvadātmāhaṅkārāspadaprāṇādiparītaḥ sarvajanasiddhaḥ /
tameva ca 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'ityādiśrutisaṃdarbha ādimadhyāvasāneṣvāmṛśatīti tadanuvādaparo bhavitumarhati /
evaṃ ca saṃsāryātmaiva kiñcidapekṣya mahān, saṃsārasya cānāditvenānāditvādaja ucyate, na tu tadatiriktaḥ kaścidatra nityaśuddhabuddhamuktasvabhāvaḥ pratipādyaḥ /
yattu suṣuptyutkrāntyoḥ prājñenātmanā saṃpariṣvakta iti bhedaṃ manyase, nāsau bhedaḥ kintvayamātmaśabdaḥ svabhāvavacanaḥ, tena suṣuptyutkrāntyavasthāyāṃ viśeṣaviṣayābhāvātsaṃpiṇḍitaprajñena prājñenātmanā svabhāvenā pariṣvakto na kiñcidvedetyabhede 'pi bhedavadupacāreṇa yojanīyam /
yathāhuḥ-'prājñaḥ saṃpiṇḍitaprajñaḥ'iti /
pratyādayaśca śabdāḥ saṃsāriṇyeva kāryakaraṇasaṃghātātmakasya jagato jīvakarmārjitatayā tadbhogyatayā ca yojanīyāḥ /
tasmātsaṃsāryevānūdyate na tu paramātmā pratipādyata iti prāptam /
evaṃ prāpte 'bhidhīyate-'suṣuptyutkrāntyorbhedena vyapadeśādityanuvartate /
ayamabhisaṃdhiḥ-kiṃ saṃsāriṇo 'nyaḥ paramātmā nāsti, tasmātsaṃsāryātmaparaṃ 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'iti vākyam, āhosvidiha saṃsārivyatirekeṇa paramātmano 'saṃkīrtanātsaṃsāriṇaścādimadhyāvasāneṣvavamarśanātsaṃsāryātmaparaṃ, na tāvatsaṃsāryatiriktasya tasyābhāvaḥ /
tatpratipādakā hi śataśa āgamāḥ 'īkṣaternāśabdam' 'gatisāmānyāt'ityādiḥ sūtrasaṃdarbhairupapāditāḥ /
na cātrāpi saṃsāryatiriktaparamātmasaṃkīrtanābhāvaḥ, suṣuptyutkrāntyostatsaṃkīrtanāt /
naca prājñasya paramātmano jīvādbhedena saṃkīrtanaṃ sati saṃbhave rāhoḥ śira itivadaupacārikaṃ yuktam /
naca prājñaśabdaḥ prajñāprakarṣaśālini nirūḍhavṛttiḥ kathañcidajñaviṣayo vyākhyātumucitaḥ /
naca prajñāprakarṣo 'saṃkucadvṛttirviditasamastaveditavyātsarvavido 'nyatra saṃbhavati /
na cetthaṃbhūto jīvātmā /
tasmātsuṣuptyutkrāntyorbhedena jīvātprājñasya paramātmano vyapadeśāt 'yo 'yaṃ vijñānamayaḥ'ityādinā jīvātmānaṃ lokasiddhamanūdya tasya paramātmabhāvo 'nanadhigataḥ pratipādyate /
naca jīvātmanuvādamātraparāṇyetāni vacāṃsi /
anadhigatārthāvabodhanaparaṃ hi śābdaṃ pramāṇaṃ, na tvanuvādamātraniṣṭhaṃ bhavitumarhati /
ataḥeva ca saṃsāriṇaḥ paramātmabhāvavidhānāyādimadhyāvasāneṣvanuvādyatayāvamarśa upapadyate /
evaṃ ca mahattvaṃ cājatvaṃ ca sarvagatasya nityasyātmanaḥ saṃbhavānnāpekṣikaṃ kalpayiṣyate /
yastu madhye buddhāntādyavasthopanyāsāditi /
nānenāvasthāvattvaṃ vivakṣyate /
api tvavasthānāmupajanāpāyadharmakatvena tadatiriktamavasthārahitaṃ paramātmānaṃ vivakṣati, uparitanavākyasaṃdarbhālocanāditi //42//



____________________________________________________________________________________________


START BsVBh_1,3.13.43

patyādiśabdebhyaḥ | BBs_1,3.43 |

patyādiśabdebhyaḥ /
sarvasya vaśī /

vaśaḥ sāmarthyaṃ sarvasya jagataḥ prabhavatyayam, vyūhāvasthānasamartha iti /
ata eva sarvasyeśānaḥ, sāmarthyena hyayamuktena sarvasyeṣṭe, tadicchānuvidhānājjagataḥ /
ata eva sarvasyādhipatiḥ sarvasya niyantā /
antaryāmīti yāvat /
kiñca sa evaṃbhūto hṛdyantarjyotiḥ puruṣo vijñānamayo na sādhunā karmaṇā bhūyānutkṛṣṭo bhavatītyevamādyāḥ śrutayo 'saṃsāriṇaṃ paramātmānameva pratipādayanti /
tasmājjīvātmānaṃ mānāntarasiddhamanūdya tasya brahmabhāvapratipādanaparo 'yo 'yaṃ vijñānamayaḥ'ityādivākyasaṃdarbha iti siddham //43//



iti śrīmadvācaspatimiśraviracitaśārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ prathamasyādhyāyasya tṛtīyaḥ pādaḥ //3//



// iti prathamādhyāyasya jñeyabrahmapratipādakāspaṣṭaśrutisamanvayākhyastṛtīyaḥ pājaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________




prathamādhyāye caturthaḥ pādaḥ /

____________________________________________________________________________________________


START BsVBh_1,4.1.1

ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 |

ānumānikamapyekeṣāmiticenna śārīrarūpakavinyastagṛhīterdarśayati ca /

syādetat /
brahmajijñāsāṃ pratijñāya brahmaṇo lakṣaṇamuktam-'janmādyasya yataḥ'iti /
taccedaṃ lakṣaṇaṃ na pradhānādau gataṃ, yena vyabhicārādalakṣaṇaṃ syāt, kintu brahmaṇyeveti 'īkṣaternāśabdam'iti pratipāditam /
gatisāmānyaṃ ca vedāntavākyānāṃ brahmakāraṇavādaṃ prati vidyate, na pradhānakāraṇavādaṃ pratīti prapañcitamadhastatena sūtrasaṃdarbheṇa /
tatkimavaśiṣyate tadarthamuttaraḥ saṃdarbha ārabhyate /
naca 'mahataḥ paramavyaktam'ityādīnāṃ pradhāne samanvaye 'pi vyabhicāraḥ /
nahyete pradhānakāraṇatvaṃ jagata āhuḥ, apitu pradhānasadbhāvamātram /
naca tatsadbhāvamātreṇa 'janmādyasya yataḥ'iti brahmalakṣaṇasya kiñciddhīyate /
tasmādanarthaka uttaraḥ saṃdarbha ityata āha-brahmajijñāsāṃ pratijñāyeti /
na pradhānasadbhāvamātraṃ pratipādayanti 'mahataḥ paramavyaktam' 'ajāmekām'ityādayaḥ, kintu jagatkāraṇaṃ pradhānamiti /
'mahataḥ param'ityatra hi paraśabdo 'viprakṛṣṭapūrvakālatvamāha /
tathā ca kāraṇatvam /
'ajāmekām'ityādīnāṃ tu kāraṇatvābhidhānamatisphuṭam /
evaṃ ca lakṣaṇavyabhicārādavyabhicārāya yukta uttarasaṃdarbhārambha iti /
pūrvapakṣayati-tatra ya eveti /
sāṃkhyapravādarūḍhimāha-tatrāvyaktamiti /
sāṃkhyasmṛtiprasiddherna kevalaṃ rūḍhiḥ, avayavaprasiddhyāpyayamevārtho 'vagamyata ityāha-na vyaktamiti /
śāntaghoramūḍhaśabdādihīnatvācceti /
śrutiruktā /
smṛtiśca sāṃkhīyā /
nyāyaśca-'bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca /
kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya //
kāraṇamastyavyaktam'iti /
naca 'mahataḥ paramavyaktam'iti prakaraṇapariśeṣābhyāmavyaktapadaṃ śarīragocaram /
śarīrasya śāntaghoramūḍharūpaśabdādyātmakatvenāvyaktatvānupapatteḥ /
tasmātpradhānamevāvyaktamucyata iti prāpte, ucyate-naitadevam /
na hyetatkāṭhakaṃ vākyamiti /

laukikī hi prasiddhī rūḍhirvedārthanirṇaye nimittaṃ, tadupāyatvāt /
yathāhuḥ-'ya eva laukikāḥ śabdāsta eva vaidikāsta eva caiṣāmarthāḥ'iti /
natu parīkṣakāṇāṃ pāribhāṣikī, pauruṣeyī hi sā na vedārthanirṇayanibandhanasiddhau(yanimittaṃ po?) ṣadhādiprasiddhivat /
tasmādrūḍhitastāvanna pradhānaṃ pratīyate /
yogastvanyatrāpi tulyaḥ /
tadevamavyaktaśrutāvanyathāsiddhāyāṃ prakaraṇapariśeṣābhyāṃ śarīragocaro 'yamavyaktaśabdaḥ /
yathā cāsya tadgocaratvamupapadyate tathāgre darśayiṣyati /
teṣu śarīrādiṣu madhye viṣayāṃstadgecarān viddhi /
yathāśvo 'dhvānamālambya calatyevamindriyahayāḥ svagocaramālambyeti /
ātmā bhoktetyāhurmanīṣiṇaḥ /
katham, indriyamanoyuktaṃ yogo yathā bhavati /
indriyārthamanaḥ saṃnikarṣeṇa hyātmā gandhādīnāṃ bhoktā /
pradhānasyākāṅkṣāvato vacanaṃ prakaraṇamiti gantavyaṃ viṣṇoḥ paramaṃ padaṃ pradhānamiti tadākāṅkṣāmavatārayati-taiścendriyādibhirasaṃyatairiti /
asaṃyamābhidhānaṃ vyatirekamukhena saṃyamavadātīkaraṇam /
paraśabdaḥ śreṣṭhavacanaḥ /
nanvāntaratvena yadi śreṣṭhatvaṃ tadendriyāṇāmeva bāhyebhyo gandhāhibhyaḥ śreṣṭhatvaṃ syādityata āha-arthā ye śabdādaya iti /
nāntaratvena śreṣṭhatvamapi tu pradhānatayā, tacca vivakṣādhīnaṃ, grahebhyaścendriyebhyo 'tigrahatayārthānāṃ prādhānyaṃ śrutyā vivakṣitamitīndriyebhyor'thānāṃ prādhānyātparatvaṃ bhavati /
ghrāṇajihvāvākcakṣuḥ śrotramanohastatvaco hi indriyāṇi śrutyāṣṭau grahā uktāḥ /
gṛhṇanti vaśīkurvanti khalvetāni puruṣapaśumiti /
na caitani svarūpavato vaśīkartumīśate, yāvadasmai puruṣapaśave gandharasanāmarūpaśabdakāmakarmasparśānnopaharanti /
ata eva gandhādayo 'ṣṭāvatigrahāḥ, tadupahāreṇa grahāṇāṃ grahatvopapatteḥ /
tadidamuktam-indriyāṇāṃ grahaṇaṃ viṣayāṇāmatigrahatvamiti śrutiprasiddheriti /
grahatvenendriyaiḥ sāmye 'pi manasaḥ svagatena viśeṣeṇārthebhyaḥ paratvamāha-viṣayebyaśca manasaḥ paratvamiti /
kasmātpumān rathitvenopakṣipto gṛhyata ityata āha-ātmaśabdāditi /
tatpratyabhijñānādityarthaḥ /
śreṣṭhatve hetumāha-bhoktuśceti /
tadanena jīvātmā svāmitayā mahānuktaḥ /
athavā śrutismṛtibhyāṃ hairaṇyagarbhī buddhirātmaśabdenocyata ityāha-athaveti /
pūriti /

bhogyajātasya buddhiradhikaraṇamiti buddhiḥ pūḥ /
tadevaṃ sarvāsāṃ buddhīnāṃ prathamajahiraṇyagarbhabuddhyekanīḍatayā hiraṇyagarbhabuddhermahattvaṃ cāpanādā(copādānā?)tmatvaṃ ca /
ata eva buddhimātrātpṛthakkaraṇamupapannam /
nanvetasminpakṣe hiraṇyagarbhabuddherātmatvānna rathina ātmano bhokturatropādānamiti na rathamātraṃ pariśiṣyate 'pi tu rathavānapītyata āha-etasmiṃstu pakṣa iti /
yathā hi samāropitaṃ pratibimbaṃ bimbānna vastuto bhidyate tathā na paramātmano vijñānātmā vastuto bhidyata iti paramātmaiva rathavānihopāttastena rathamātraṃ pariśiṣṭamiti /
atha rathādirūpakakalpanāyāḥ śarīrādiṣu kiṃ prayojanamityata āha-śarīrendriyamanobuddhiviṣayavadenāsaṃyuktasya hīti /
vedanā sukhādyanubhavaḥ /
pratyarthamañcatīti pratyagātmeha jīvo 'bhimatastasya brahmāvagatiḥ /
naca jīvasya brahmatvaṃ mānāntarasiddhaṃ, yenātra nāgamo 'pekṣyetyāha-tathāceti /
vāgiti chāndaso dvitīyālopaḥ /
śeṣamatirohitārtham //1//



____________________________________________________________________________________________


START BsVBh_1,4.1.2

sūkṣmaṃ tu tadarhatvāt | BBs_1,4.2 |


pūrvapakṣiṇo 'nuśayabījanirākaraṇaparaṃ sūtram-sūkṣmaṃ tu tadarhatvāt /
prakṛtervikāraṇāmananyatvātprakṛteravyaktatvaṃ vikāra upacaryate /
yathā 'gobhiḥ śrīṇīta'iti gauśabdastādvikāre payasi /
avyaktātkāraṇāt vikāraṇāmananyatvenāvyaktaśabdārhatve pramāṇamāha-tathāca śrutiriti /
avyākṛtamavyaktamityanarthāntaram /
nanvevaṃ sati pradhānamevābhyupetaṃ bhavati, sukhaduḥkhamohātmakaṃ hi jagadevaṃbhūtādeva kāraṇādbhavitumarhati, kāraṇātmakatvātkāryasya /
yacca tasya sukhātmakatvaṃ tatsattvam /
yacca tasya duḥkhātmakatvaṃ tadrajaḥ /
yacca tasya mohātmakatvaṃ tattamaḥ /
tathā cāvyaktaṃ padhānamevābhyupetamiti //2//



____________________________________________________________________________________________


START BsVBh_1,4.1.3


śaṅkānirākaraṇārthaṃ sūtram-

tadadhīnatvād arthavat | BBs_1,4.3 |

tadadhīnatvādarthavat /
pradhānaṃ hi sāṃkhyānāṃ seśvarāṇāmanīśvarāṇāṃ veśvarāt kṣetrajñebhyo vā vastuto bhinnaṃ śakyaṃ nirvaktum /
brahmaṇastviyamavidyā śaktirmāyādiśabdavācyā na śakyā tattvenānyatvena vā nirvaktum /
idamevāsyā avyaktatvaṃ yadanirvācyatvaṃ nāma /
so 'yamavyākṛtavādasya pradhānavādādbhedaḥ /
avidyāśakteśceśvarādhīnatvaṃ, tadāśrayatvāt /
naca dravyamātramaśaktaṃ kāryāyālamiti śakterarthavattvam /
tadidamuktam-arthavaditi /
syādetat /
yadi brahmaṇo 'vidyāśaktyā saṃsāraḥ pratīyate hanta muktānāmapi punarutpādaprasaṅgaḥ, tasyāḥ pradhānavattādavasthyāt /
tadvināśe vā samastasaṃsārocchedaḥ tanmūlavidyāśakteḥ samucchedādityata āha-muktānāṃ ca punaḥ /
bandhasya anutpattiḥ /
kutaḥ /
vidyayā tasyā bījaśakterdāhāt /

ayamabhisaṃdhiḥ-na vayaṃ pradhānavadavidyāṃ sarvajīveṣvekāmācakṣmahe, yainevamupālabhemahi, kintviyaṃ pratijīvaṃ bhidyate /
tena yasyaiva jīvasya vidyotpannā tasyaivāvidyāpanīyate na jīvāntarasya, bhinnādhikaraṇayorvidyāvidyayoravirodhāt, tatkutaḥ samastasaṃsārocchedaprasaṅgaḥ /
pradhānavādināṃ tveṣa doṣaḥ /
pradhānasyaikatvena taducchede sarvocchedo 'nucchede vā na kasyacidityanirmokṣaprasaṅgaḥ /
pradhānābhede 'pi caitadavivekakhyātilakṣaṇāvidyāsadasattvanibandhanau bandhamokṣau, tarhi kṛtaṃ pradhānena, avidyāsadasadbhāvābhyāmeva tadupapatteḥ /
na cāvidyopādhibhedādhīno jīvabhedo jīvabhedādhīnaścāvidyopādhibheda iti parasparāśrayādubhayāsiddhiriti sāṃpratam /
anāditvādbījāṅkuravadubhayasiddheḥ /
avidyātvamātreṇa caikatvopacāro 'vyaktamiti cāvyākṛtamiti ceti /
nanvevamavidyaiva jagadbījamiti kṛtamīśvareṇetyata āha-parameśvarāśrayeti /
nahyacetanaṃ cetanānadhiṣṭhitaṃ kāryāya paryāptamiti svakāryaṃ kartuṃ parameśvaraṃ nimittatayopādānatayā vāśraye, prapañcavibhramasya hīśvarādhiṣṭhānatvamahivibhramasyeva rajjvadhiṣṭhānatvam, tena yathāhivibhramo rajjūpādāna evaṃ prapañcavibhrama īśvaropādānaḥ, tasmājjīvādhikaraṇāpyavidyā nimittatayā viṣayatayā ceśvaramāśrayata itīśvarāśrayetyucyate, na tvādhāratayā, vidyāsvabhāve brahmaṇi tadanupapatteriti /
ata evāha-yasyāṃ svarūpapratibodharahitāḥ śerate saṃsāriṇo jīvā iti /
yasyāmavidyāyāṃ satyāṃ śarate jīvāḥ /
jīvānāṃ svarūpaṃ vāstavaṃ brahma, tadbodharahitāḥ śerata iti laya uktaḥ /
saṃsāriṇa iti vikṣepa uktaḥ /
avyaktādhīnatvājjīvabhāvasyeti /
yadyapi jīvāvyaktayoranāditvenāniyataṃ paurvāparyaṃ tathāpyavyaktasya pūrvatvaṃ vivakṣitvaitaduktam /
satyapi śarīravadindriyādīnāmiti /
gobalīvardapadavetaddraṣṭavyam /
ācāryadeśīyamatamāha-anye tviti /
etaddūṣayati-taistviti /
prakaraṇapāriśeṣyayorubhayatra tulyatvānnaikagrahaṇaniyamaheturasti /
śaṅkate -āmnātasyārthamiti /
avyaktapadameva sthūlaśarīravyāvṛttiheturvyaktatvāttasyeti śaṅkārthaḥ /
nirākaroti-na /
ekavākyatādhīnatvāditi /
prakṛtahānyaprakṛtaprakriyāprasaṅgenaikavākyatve saṃbhavati na vākyabhedo yujyate /
na cākāṅkṣāṃ vinaikavākyatvam, ubhayaṃ ca prakṛtamityubhayaṃ grāhyatvenehākāṅkṣitamityekābhidhāyakamapi padaṃ śarīradvaparam /
naca mukhyayā vṛttyātatparamityaupacārikaṃ na bhavati /
yathopahantṛmātranirākāṅkṣāyāṃ kākapadaṃ prayujyamānaṃ śvādisarvahantṛparaṃ vijñāyate /
yathāhuḥ 'kākebhyo rakṣyatāmannamiti bāle 'pi noditaḥ /
upaghātapradhānatvānna śvādibhyo na rakṣati //
'iti /
nanu na śarīradvayasyātrākāṅkṣā /
kintu duḥśodhatvātsūkṣmasyaiva śarīrasya, natu ṣāṭkauśikasya sthūlasya /
etaddhi dṛṣṭabībhatsatayā sukaraṃ vairāgyaviṣayatvena śodhayitumityata āha-na caivaṃ mantavyamiti /
viṣṇoḥ paramaṃ padamavagamayituṃ paraṃ paramatra pratipādyatvena prastutaṃ na tu vairāgyāya śodhanamityarthaḥ /
alaṃ vā vivādena, bhavatu sūkṣmameva śarīraṃ pariśodhyaṃ, tathāpi na sāṃkhyābhimatamatra pradhānaṃ paramityabhyupetyāha-sarvathāpi tviti //3//



____________________________________________________________________________________________


START BsVBh_1,4.1.4

jñeyatvāvacanāc ca | BBs_1,4.4 |

jñeyatvāvacanācca /
ito 'pi nāyamavyaktaśabdaḥ sāṃkhyābhimatapradhānaparaḥ /
sāṃkhyaiḥ khalu pradhānādvivekena puruṣaṃ niḥśreyasāya jñātuṃ vā vibhūtyai vā pradhānaṃ jñeyatvenopakṣipyate /
na ceha jānīyāditi copāsīteti vā vidhivibhaktiśrutirasti, api tvavyaktapadamātram /
na caitāvatā sāṃkhyasmṛtipratyabhijñānaṃ bhavatīti bhāvaḥ //4//



____________________________________________________________________________________________


START BsVBh_1,4.1.5

jñeyatvāvacanasyāsiddhimāśaṅkya tatsiddhipradarśanārthaṃ sūtram-

vadatīti cen na prājño hi prakaraṇāt | BBs_1,4.5 |

vadatīti cenna prājño hi prakaraṇāt /
nigadavyākhyātamasya bhāṣyam //5//



____________________________________________________________________________________________


START BsVBh_1,4.1.6

trayāṇām eva caivam upanyāsaḥ praśnaś ca | BBs_1,4.6 |

trayāṇāmeva caivamupanyāsaḥ praśnaśca /
varapradānopakramā hi mṛtyunaciketaḥ saṃvādavākyapravṛttirāsamāpteḥ kaṭhavallīnāṃ lakṣyate /
mṛtyuḥ kila na ciketase kupitena pitrā prahitāya tuṣṭastrīnvarān pradadau /
naciketāstu pathamena vareṇa pituḥ saumanasyaṃ vavre, dvitīyenāgnividyām, tṛtīyenātmavidyām /
'varaṇāmeṣa varastṛtīyaḥ'iti vacanāt /
nanu tatra varapradāne pradhānagocare staḥ praśnaprativacane /
tasmātkaṭhavallīṣvagnijīvaparamātmaparaiva vākyapravṛttirna tvanupakrāntapradhānaparā bhavitumarhatītyāha-itaśca na pradhānasyāvyaktaśabdavācyatvamiti /
'hantaḥ ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam'ityanena vyavahitaṃ jīvaviṣayaṃ 'yathā tu maraṇaṃ prāpyātmā bhavati gautama'ityādiprativacanamiti yojanā /
atrāha codakaḥ-kiṃ jīvaparamātmanoreka eva praśnaḥ, kiṃ vānyo jīvasya 'yeyaṃ prete'manuṣya iti praśnaḥ, anyaśca paramātmanaḥ 'anyatra dharmāt'ityādiḥ /
ekatve sūtravirodhastrayāṇamiti /
bhede tu saumanasyāvāptyadhyātmajñānaviṣayavaratrayapradānānantabhāvo 'nyatra dharmādityādeḥ praśnasya /
turīyavarāntarakalpanāyāṃ vā tṛtīya iti śrutibādhaprasaṅgaḥ /
varapradānānantarbhāve praśnasya tadvat pradhānākhyānamapyanantarbhūtaṃ varapradāne 'stu 'mahataḥ paramavyakta'mityākṣepaḥ /
pariharati-atrocyate, naivaṃ vayamiheti /
vastuto jīvaparamātmanorabhedātpraṣṭavyābhedenaika eva praśnaḥ /
ata eva prativacanamapyekam /
sūtraṃ tvavāstavabhedābhiprāyam /
vāstavaśca jīvaparamātmanorabhedastatra tatra śrutyupanyāsena bhagavatā bhāṣyakāreṇa darśitaḥ /
tathā jīvaviṣayasyāstitvanāstitvapraśnasyetyādi /
'yeyaṃ prete'iti hi naciketasaḥ praśnamupaśrutya tattatkāmaviṣayamalobhaṃ cāsya pratītya mṛtyuḥ 'vidyābhīpsinaṃ naciketasaṃ manye'ityādinā naciketasaṃ praśasya praśnamapi tadīyaṃ praśaṃsannasminpraśne brahmaivottaramuvāca-taṃ durdarśamiti /
yadi punarjīvātprājño bhidyeta, jīvagocaraḥ praśnaḥ, prājñagocaraṃ cottaramiti kiṃ kena saṃgaccheta /
apica yadviṣayaṃ praśnamupaśrutya mṛtyunaiṣa praśaṃsito naciketāḥ yadi tameva bhūyaḥ pṛcchettaduttare cāvadadhyāt tataḥ praśaṃsā dṛṣṭārthā syāt, praśnāntare tvasāvasthāne prasāritā satyadṛṣṭārthā syādityāha-yatpraśneti /
yasmin praśno yatpraśnaḥ /
śeṣamatirohitārtham //6//



____________________________________________________________________________________________


START BsVBh_1,4.1.7

mahadvac ca | BBs_1,4.7 |

mahadvacca /
anena sāṃkhyaprasiddhervaidikaprasiddhyā virodhānna sāṃkhyaprasiddhirveda ādartavyetyuktam /
sāṃkhyānāṃ mahattattvaṃ sattāmātraṃ, puruṣārthakriyākṣamaṃ sattasya bhāvaḥ sattā tanmātraṃ mahattattvamiti /
yā yā puruṣārthakriyā śabdādyupabhogalakṣaṇā ca sattvapuruṣānyatākhyātilakṣaṇā ca sā sarvā mahati buddhau samāpyata iti mahattattvaṃ sattāmātramucyata iti //7//



____________________________________________________________________________________________


START BsVBh_1,4.2.8

camasavadaviśeṣāt | BBs_1,4.8 |

camasavadaviśeṣāt /
ajāśabdo yadyapi chāgāyāṃ rūḍhastathāpyadhyātmavidyādhikārānna tatra kartitumarhati /
tasmādrūḍherasaṃbhavādyogena vartayitavyaḥ /
tatra kiṃ svatantraṃ pradhānamanena mantravarṇenānūdyatāmuta pārameśvarī māyāśaktistejo 'bannavyākriyākāraṇamucyatām kiṃ tāvatprāptaṃ, pradhānameveti /
tathāhi-yādṛśaṃ pradhānaṃ sāṃkhyaiḥ smaryate tādṛśamevāsminnanyūnānatiriktaṃ pratīyate /
sā hi pradhānalakṣaṇā prakṛtirna jāyata ityajā ca ekā ca lohitaśuklakṛṣṇā ca /
yadyapi lohitatvādayo varṇā na rajaḥprabhṛtiṣu santi, tathāpi lohitaṃ kusumbhādi rañjayati, rajo 'pi rañjayatīti lohitam /
evaṃ prasannaṃ pāthaḥ śuklaṃ, sattvamapi prasannamiti śuklam /
evamāvarakaṃ meghādi kṛṣṇaṃ,

tamo 'pyāvarakamiti kṛṣṇam /
pareṇāpi nāvyākṛtasya svarūpeṇa lohitatvādiyoga āstheyaḥ, kintu tatkāryasya tejo 'bannasya rohitvādikāraṇa upacaraṇīyam /
kāryasārūpyeṇa vā kāraṇe kalpanīyaṃ, tadasmākamapi tulyam /
'ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ'iti tvātmabhedaśravaṇāt sāṃkhyasmṛterevātra mantravarṇe pratyabhijñānaṃ na tvavyākṛtaprakriyāyāḥ /
tasyāmaikātmyābhyupagamenātmabhedābhāvāt /
tasmātsvatantraṃ pradhānaṃ nāśabdamiti prāptam /
teṣāṃ sāmyāvasthāvayavadharmairiti /
avayavāḥ pradhānasyaikasya sattvarajastamāṃsi teṣāṃ dharmā lohitatvādayastairiti /
prajāstraiguṇyānvitā iti /
sukhaduḥkhamohātmikāḥ /
tathāhi-maitradāreṣu narmadāyāṃ maitrasya sukhaṃ, tat kasya hetoḥ, taṃ prati sattvasya samudbhavāt /
tathāca tatsapatnīnāṃ duḥkhaṃ, tat kasya hetoḥ, tāḥ prati rajaḥsamudbhavāt, tathā caitrasya tāmavindato moho viṣādaḥ, sa kasya hetoḥ, taṃ prati tamaḥsamudbhavāt /
narmadayā ca sarve bhāvā vyākhyātāḥ /
tadidaṃ traiguṇyānvitatvaṃ prajānām /
anuśeta iti vyācaṣṭe-tāmevāvidyayeti /
viṣayā hi śabdādayaḥ prakṛtivikārastraiguṇyena sukhaduḥkhamohātmāna indriyamano 'haṅkārapraṇālikayā buddhisattvamupasaṃkrāmanti /
tena tadbuddhisattvaṃ pradhānavikāraḥ sukhaduḥkhamohātmakaṃ śabdādirūpeṇa pariṇamate /
citiśaktistvapariṇāminyapratisaṃkramāpi buddhisattvādātmano vivekamabudhyamānā buddhivṛttyaiva viparyāsenāvidyayā buddhisthānsukhādīnātmanyabhimanyamānā sukhādimatīva bhavati /
tadidamuktam-sukhī duḥkhī mūḍho 'hamityavivekatayā saṃsarati /
ekaḥ /
sattvapuruṣānyatākhyātisamunmūlitanikhilavāsanāvidyānubandhastvanyo jahātyenāṃ prakṛtim /
tadidamuktam-anyaḥ punariti /
bhuktabhogāmiti vyācaṣṭe-kṛtabhogāpavargām /
śabdādyupalabdhirbhogaḥ /
guṇapuruṣānyatākhyātirapavargaḥ /
apavṛjyate hi tayā puruṣa iti /
evaṃ prāpte 'bhidhīyate-na tāvat 'ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ'ityetadātmabhedapratipādanaparamapi tu siddhamātmabhedamanūdya bandhamokṣau pratipādayatīti /
sa cānūdito bhedaḥ 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā'ityādiśrutibhirātmaikatvapratipādanaparābhirvirodhātkalpaniko 'vatiṣṭhate /
tathāca na sāṃkhyaprakriyāpratyabhijñānamityajāvākyaṃ camasavākyavatpariplavamānaṃ na svatantrapradhānaniścayāya paryāptam /
tadidamuktaṃ sūtrakṛtā-'camasavadaviśeṣāt' iti //8//



____________________________________________________________________________________________


START BsVBh_1,4.2.9

uttarasūtramavatārayituṃ śaṅkate-tatra tvidaṃ tacchira iti /
sūtramavatārayati-atra brūmaḥ /

jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 |

jyotirupakramā tu tathā hyadhīyata eke /
sarvaśākhāpratyayamekaṃ brahmeti sthitau śākhāntaroktarohitādiguṇayoginī tejo 'bannalakṣaṇā jarāyujāṇḍajasvedajadbhijjacaturvidhabhūtagrāmaprakṛtibhūteyamajā pratipattavyā, 'rohitaśuklakṛṣṇām'iti rohitādirupatayā tasyā eva pratyabhijñānāt /
na tu sāṃkhyaparikalpitā prakṛtiḥ /
tasyā aprāmāṇikatayā śrutahānyaśrutakalpanāprasaṅgāt, rañjanādinā ca rohitādyupacārasya sati mukhyārthasaṃbhave 'yogāt /
tadidamuktam-rohitādīnāṃ śabdānāmiti /
ajāpadasya ca samudāyaprasiddhiparityāgena na jāyata ityavayavaprasiddhyāśrayaṇe doṣaprasaṅgāt /
atra tu rūpakakalpanāyāṃ samudāyaprasiddherevānapekṣāyāḥ svīkārāt /
api cāyamapi śrutikalāpo 'smaddarśanānuguṇo na sāṃkhyasmṛtyanuguṇa ityāha-tathehāpīti /

kiṃ kāraṇaṃ brahmetyupakramyeti /
brahmasvarūpaṃ tāvajjagatkāraṇaṃ na bhavati, viśuddhatvāttasya /
yathāhuḥ-'puruṣasya tu śuddhasya nāśuddhā vikṛtirbhavet'ityāśayavatīva śrutiḥ pṛcchati /
kiṅkāraṇam /
yasya brahmaṇo jagadutpattistat kiṅkāraṇaṃ brahmetyarthaḥ /
te brahmavido dhyānayogenātmānaṃ gatāḥ prāptā apaśyanniti yojanā /
yo yoniṃ yonimiti /
avidyā śaktiryoniḥ, sā ca pratijīvaṃ nānetyuktamato vīpsopapannā /
śeṣamatirohitārtham //9//



____________________________________________________________________________________________


START BsVBh_1,4.2.10

sūtrāntaramavatārayituṃ śaṅkate-kathaṃ punariti /
ajākṛtirjātistejo 'banneṣu nāsti /
naca tejo 'bannānāṃ janmaśravaṇādajanmanimitto 'pyajāśabdaḥ saṃbhavatītyāha-naca tejo 'bannānāmiti /
sūtramavatārayati-ata uttaraṃ paṭhati /

kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 |

kalpanopadeśācca madhvādivadavirodhaḥ /

nanu kiṃ chāgā lohitaśuklakṛṣṇaivānyādṛśīnāmapi chāgānāmupalambhādityata āha-yadṛcchayeti /
bahubarkarā bahuśāvā /
śeṣaṃ nigadavyākhyātam //1//



____________________________________________________________________________________________


START BsVBh_1,4.3.11

na saṃkhyopasaṃgrahād api nānābhāvād atirekāc ca | BBs_1,4.11 |

na saṃkhyopasaṃgrahādapi nānābhāvādatirekācca /
avāntarasaṃgatimāha-evaṃ parihṛte 'pīti /

pañcajanā iti hi samāsārthaḥ pañcasaṃkhyayā saṃbadhyate /
naca 'diksaṃkhye saṃjñāyām'iti samāsavidhānānmanujeṣu nirūḍho 'yaṃ pañcajanaśabda iti vācyam /
tathāhi sati pañcamanujā iti syāt /
evaṃ cātmani pañcamanujānāmākāśasya ca pratiṣṭhānamiti nistātparyaṃ, sarvasyaiva pratiṣṭhānāt /
tasmādrūḍherasaṃbhavāttattyāgonātra yoga āstheyaḥ /
janaśabdaśca kathañcittattveṣu vyākhyeyaḥ /
tatrāpi kiṃ pañca prāṇādayo vākyaśeṣagatā vivakṣyante uta tadatiriktā anya eva vā kecit /
tatra paurvāparyaparyālocanayā kaṇvamādhyandinavākyayorvirodhāt /
ekatra hi jyotiṣā pañcatvamannenetaratra /
naca ṣoḍaśigrahaṇavadvikalpasaṃbhavaḥ /
anuṣṭhānaṃ hi vikalpyate na vastu /
vastutattvakathā ceyaṃ nānuṣṭhānakathā, vidhyabhāvāt /
tasmātkānicideva tattvānīha pañca pratyekaṃ pañcasaṃkhyāyogīni pañcaviṃśatitattvāni bhavanti /
sāṃkhyaiśca prakṛtyādīni /
pañcaviṃśatitattvāni smaryanta iti tānyevānena mantreṇocyanta iti nāśabdaṃ pradhānādi /
na cādhāratvenātmano vyavasthānātsvātmani cādhārādheyabhāvasya virodhāt ākāśasya ca vyatirecanāt, trayoviṃśatirjanā iti syānna pañca pañcajanā iti vācyam /
satyapyākāśātmanorvyatirecane mūlaprakṛtibhāgaiḥ sattvarajastamobhiḥ pañcaviṃśatisaṃkhyopapatteḥ /
tathāca satyātmākāśābhyāṃ saptaviṃśatisaṃkhyāyāṃ pañcaviṃśatitattvānīti svasiddhāntavyākopa iti cet, na mūlaprakṛtitvamātreṇaikīkṛtya sattvarajastamāṃsi pañcaviṃśatitattvopapatteḥ /
hirugbhāvena tu teṣāṃ saptaviṃśatitvāvirodhaḥ /
tasmānnāśābdī sāṃkhyasmṛtiriti prāptam /
mūlaprakṛtiḥ pradhānam /
nāsāvanyasya vikṛtirapi tu prakṛtireva tadidamuktam-mūleti /
mahadahaṅkārapañcatanmātrāṇi prakṛtayaśca vikṛtayaśca /
tathāhi-mahattattvamahaṅkārasya tattvāntarasya prakṛtirmūlaprakṛtestu vikṛtiḥ /
evamahaṅkāratattvaṃ mahato vikṛtiḥ, prakṛtiśca tadeva tāmasaṃ sat pañcatanmātrāṇām /
tadeva sāttvikaṃ sat prakṛtirekādaśendriyāṇām /
pañcatanmātrāṇi cāhaṅkārasya vikṛtirākāśādīnāṃ pañcānāṃ prakṛtiḥ /
tadidamuktam-mahadādyāḥ prakṛtivikṛtayaḥ sapta /
ṣoḍaśakaśca vikāraḥ /

ṣoḍaśasaṃkhyāvacchinno gaṇo vikāra eva /
pañcabhūtānyatanmātrāṇyekādaśendriyāṇīti ṣoḍaśako gaṇaḥ /
yadyapi pṛthivyādayo goghaṭādīnāṃ prakṛtistathāpi na te pṛthivyādibhyastattvāntaramiti na prakṛtiḥ /
tattvāntaropādānatvaṃ ceha prakṛtitvamabhimataṃ nopādānamātratvamityavirodhaḥ /
puruṣastu kūṭasthanityo 'pariṇāmo na kasyacitprakṛtirnāpi vikṛtiriti /
evaṃ prāpte 'bhidhīyate -na saṃkhyopasaṃgrahādapi pradhānādīnāṃ śrutimattvāśaṅkā kartavyā /
kasmāt nānābhāvāt /
nānā hyetāni pañcaviṃśatitattvāni /
naiṣāṃ pañcaśaḥ pañcaśaḥ sādhāraṇadharmo 'sti /

na khalu sattvarajastamomahadahaṅkārāṇāmekaḥ kriyā vā guṇo vā dravyaṃ vā jātirvā dharmaḥ pañcatanmātrādibhyo vyāvṛttaḥ sattvādiṣu cānugataḥ kaścidasti /
nāpi pṛthivyaptejovāyughrāṇānām /
nāpi rasanacakṣustvakśrotravācām /
nāpi pāṇipādapāyūpasthamanasāṃ, yenaikenāsādhāraṇenopagṛhītāḥ pañca pañcakā bhavitumarhanti /
pūrvapakṣaikadeśinamutthāpayati-athocyeta pañcaviṃśatisaṃkhyaiveyamiti /
yadyapi parasyāṃ saṃkhyāyāmavāntarasaṃkhyā dvitvādikā nāsti tathāpi tatpūrvaṃ tasyāḥ saṃbhavāt paurvāparyalakṣaṇayā pratyāsattyā parasaṃkhyopalakṣaṇārthaṃ pūrvasaṃkhyopanyasyata iti dūṣayati-ayamevāsminpakṣe doṣa iti /
naca pañcaśabdo janaśabdena samasto 'samastaḥ śakyo vaktumityāha-paraścātra pañcaśabda iti /
nanu bhavatu samāsastathāpi kimityata āha-samastatvācceti /
api ca vīpsāyāṃ pañcakadvayagrahaṇe daśaiva tattvānīti na sāṃkhyasmṛtipratyabhijñānamityasamāsamabhyupetyāha-na ca pañcakadvayagrahaṇaṃ pañca pañceti /
na caikā pañcasaṃkhyā pañcasaṃkhyāntareṇa śakyā viśeṣṭum /
pañcaśabdasya saṃkhyopasarjanadravyavacanatvena saṃkhyāyā upasarjanatayā viśeṣaṇenāsaṃyogādityāha-ekasyāḥ pañcasaṃkhyāyā iti /
tadevaṃ pūrvapakṣaikadeśini dūṣite paramapūrvapakṣiṇamutthāpayati-nanvāpannapañcasaṃkhyākā janā eveti /
atra tāvadrūḍhau satyāṃ na yogaḥ saṃbhavatīti vakṣyate /
tathāpi yaugikaṃ pañcajanaśabdamabhyupetya dūṣayati-yuktaṃ yatpañcapūlīśabdasyeti /
pañcapūlītyatra yadyapi pṛthaktvaikārthasaṃvāyinī pañcasaṃkhyāvacchedikāsti tathāpīha samudāyino 'vacchinatti na samudāyaṃ samāsapadagamyamatastasmin kati te samudāyā ityapekṣāyāṃ padāntarābhihitā pañcasaṃkhyā saṃbadhyate pañceti /
pañcajanā ityatra tu pañcasaṃkhyayotpattiśiṣṭayā janānāmavacchinnatvātsamudāyasya ca pañcapūlīvadatrāpratīterna padāntarābhihitā saṃkhyā saṃbadhyate /
syādetat /
saṃkhyeyānāṃ janānāṃ mā bhūcchabdāntaravācyasaṃkhyāvacchedaḥ /
pañcasaṃkhyāyāstu tayāvacchedo bhaviṣyati /
nahi sāpyavacchinnetyata āha-bhavadapīdaṃ viśeṣaṇamiti /
ukto 'tra doṣaḥ /
nahyupasarjanaṃ viśeṣaṇena yujyate pañcaśabda eva tāvatsaṃkhyeyopasarjanasaṃkhyāmāha viśeṣatastu pañcajanā ityatra samāse /
viśeṣaṇāpekṣāyāṃ tu na samāsaḥ syāt, asāmarthyāt /
nahi bhavati ṛddhasya rājapuruṣa iti samāso 'pi tu (pada) vṛttireva ṛddhasya rājñaḥ puruṣa iti /
sāpekṣatvenāsāmarthyādityarthaḥ /
atirekācceti /
abhyuccayamātram /
yadi sattvarajastamāṃsi pradhānenaikīkṛtyātmākāśau tattvebhyo vyatiricyete tadā siddhāntavyākopaḥ /
atha tu sattvarajastamāṃsi mitho bhedena vivakṣyante tathāpi vastutattvavyavasthāpane ādhāratvenātmā niṣkṛṣyatām /
ādheyāntarebhyastvākāśasyādheyasya vyatirecanamanarthakamiti gamayitavyam /
kathaṃ ca saṃkhyāmātraśravaṇe satīti /
'diksaṃkhye saṃjñāyām'iti saṃjñāyāṃ samāsasmaraṇāt pañcajanaśabdastāvadayaṃ kvacinnirūḍhaḥ /
naca rūḍhau satyāmavayavaprasiddhergrahaṇaṃ, sāpekṣatvāt, nirapekṣatvācca rūḍheḥ /
tadyadi rūḍhau mukhyor'thaḥ prāpyate tataḥ sa eva grahītavyo 'tha tvasau na vākye saṃbandhārhaḥ pūrvāparavākyavirodhī vā /
tato rūḍhyaparityāgenaiva vṛttyantareṇārthāntaraṃ kalpayitvā vākyamupapādanīyam /
yathā 'śyenenābhicaran yajeta'iti śyenaśabdaḥ śakuniviśeṣe nirūḍhavṛttistadaparityāgenaiva nipatyādānasādṛśyenārthavādikena kratuviśeṣe vartate, tathā pañcajanaśabdo 'vayavārthayogānapekṣa ekasminnapi vartate /
yathā saptarṣiśabdo vasiṣṭha ekasmin saptasu ca vartate /
na caiṣa tattveṣu rūḍhaḥ /
pañcaviṃśatisaṃkhyānurodhena tattveṣu vartayitavyaḥ /
rūḍhau satyāṃ pcaviṃśatereva saṃkhyāyā abhāvātkathaṃ tattveṣu vartate //11//



____________________________________________________________________________________________


START BsVBh_1,4.3.12

evaṃ ca ke te pañcajanā ityapekṣāyāṃ kiṃ vākyaśeṣagatāḥ prāṇādayo gṛhyantāmuta pañcaviṃśatistattvānīti viśaye tattvānāmaprāmāṇikatvāt, prāṇādīnāṃ ca vākyaśeṣe śravaṇāttatparityāge śrutahānyaśrutakalpanāprasaṅgātprāṇādaya eva pañcajanāḥ /
naca kāṇḍavamādhyandinayorvirodhānna prāṇādīnāṃ vākyaśeṣagatānāmapi grahaṇamiti sāṃpratam, virodhe 'pi tulyabalavatayā ṣoḍaśigrahaṇavadvikalpopapatteḥ /
na ceyaṃ vastusvarūpakathā, apitūpāsanānuṣṭhānavidhiḥ, 'manasaivānudraṣṭavyam'iti vidhiśravaṇāt /
kathaṃ punaḥ praṇādiṣu janaśabdaprayoga iti /
janavācakaḥ śabdo janaśabdaḥ /
pañcajanaśabda iti yāvat /
tasya kathaṃ prāṇādiṣvajaneṣu prayoga iti vyākhyeyam /
anyathā tu pratyastamitāvayavārthe samudāyaśabdārthe janaśabdārtho nāstītyaparyanuyoga eva /
rūḍhyaparityāgenaiva vṛttyantaraṃ darśayati-janasaṃbandhācceti /
janaśabdabhājaḥ pañcajanaśabdabhājaḥ /
nanu satyāmavayavaprasiddhau samupāyaśaktikalpanamanupapannaṃ, saṃbhavati ca pañcaviṃśatyāṃ tattveṣvavayavaprasiddhirityata āha-samāsabalācceti /
syādetat /
samāsabalāccedrūḍhirāsthīyate hanta na dṛṣṭastarhi tasya prayogo 'śvakarṇādivadvṛkṣādiṣu /
tathāca lokaprasiddhyabhāvānna rūḍhirityākṣipati-kathaṃ punarasatīti /
janeṣu tāvatpañcajanaśabdaśca prathamaḥ prayogo lokeṣu dṛṣṭa ityasati prathamaprayoga ityasiddhamiti sthavīyastayānabhidhāyābhyupetya prathamaprayogābhāvaṃ samādhatte-śakyodbhidādivaditi /
ācāryadeśīyānāṃ matabhedeṣvapi na pañcaviṃśatistattvāni sidhyanti /
paramārthatastu pañcajanā vākyaśeṣagatā evetyāśayavānāha-kaiścittviti /
śeṣamatirohitārtham //12//



____________________________________________________________________________________________


START BsVBh_1,4.3.13

jyotiṣaikeṣām asatyanne | BBs_1,4.13 |

// 13 //


____________________________________________________________________________________________


START BsVBh_1,4.4.14

kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | BBs_1,4.14 |

kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ /
atha samanvayalakṣaṇe keyamakāṇḍe virodhāvirodhacintā, bhavitā hi tasyāḥ sthānamavirodhalakṣaṇamityata āha-pratipāditaṃ brahmaṇa iti /
ayamarthaḥ nānekaśākhāgatatattadvākyālocanayā vākyārthāvagame paryavasite sati pramāṇāntaravirodhena vākyārthāgateraprāmāṇyamāśaṅkyāvirodhavyutpādanena prāmāṇyavyavasthāpanamavirodhalakṣaṇārthaḥ /
prāsaṅgikaṃ tu tatra sṛṣṭiviṣayāṇāṃ vākyānāṃ parasparamavirodhapratipādanaṃ na tu lakṣaṇārthaḥ /
tatprayojanaṃ ca tatraiva pratipādayiṣyate /
iha tu-vākyānāṃ sṛṣṭipratipādakānāṃ parasparavirodhe brahmaṇi jagadyonau na samanvayaḥ seddhumarhati /
tathāca na jagatkāraṇatvaṃ brahmaṇo lakṣaṇaṃ, naca tatra gatisāmānyaṃ, naca tatsiddhaye pradhānasyāśabdatvapratipādanaṃ, tasmādvākyānāṃ virodhāvirodhābhyāmuktārthākṣepasamādhānābhyāṃ samanvayaḥ evopapādyata iti samanvayalakṣaṇe saṃgatamidamadhikaraṇam /
'vākyānāṃ kāraṇe kārye parasparavirodhataḥ /
samanvayo jagadyonau na sidhyati parātmani //
' 'sadeva somyedamagra āsīt'ityādīnāṃ kāraṇaviṣayāṇāṃ, 'asadvā idamatra āsīt'ityādibhirvākyaiḥ kāraṇaviṣayairvirodhaḥ /
kāryaviṣayāṇāmapi vibhinnakramākramotpattipratipādakānāṃ virodhaḥ /
tathāhi-kānicidanyakartṛkā jagadutpattimācakṣate vākyāni /
kānicitsvayaṅkartṛkām /
sṛṣṭyā ca kāryeṇa tatkāraṇatayā brahma lakṣitam /

sṛṣṭivipratipattau tatkāraṇatāyāṃ brahmalakṣaṇe vipratipattau satyāṃ bhavati tallakṣye brahmaṇyapi vipratipattiḥ /
tasmādbrahmaṇi samanvayābhāvānna samanvayāgamyaṃ brahma /
vedāntāstu kartrādipratipādanena karmavidhiparatayopacaritārthā avivakṣitārthā vā japopayogina iti prāptam /
kramādīti /
ādigrahaṇenākramo gṛhyate /
evaṃ prāpta ucyate-'sargakramavivāde 'pi na sa sṛṣṭari vidyate /
satastvasadvaco bhaktyā nirākāryatayā kvacit //
'na tāvadasti sṛṣṭikrame vigānaṃ, śrutīnāmavirodhāt /
tathāhi-anekaśilpaparyavadāto devadattaḥ prathamaṃ cakradaṇḍādi karoti, atha tadupakaraṇaḥ kumbhaṃ, kumbhopakaraṇaścāharatyudakaṃ, udakopakaraṇaśca saṃyavanena godhūmakaṇikānāṃ karoti piṇḍaṃ, piṇḍopakaraṇastu paṭati ghṛtapūrṇaṃ, tadasya devadattasya sarvatraitāsmin kartṛtvācchakyaṃ vaktuṃ devadattāccakrādi saṃbhūtaṃ tasmāccakrādeḥ kumbhādīti /
śakyaṃ ca devadattātkumbhaḥ samudbhūtastasmādudakāharaṇādītyādi /
nahyastyasaṃbhavaḥ sarvatrāsmin kāryajāte kramavatyapi devadattasya sākṣātkarturanusyūtatvāt /
tathehāpi yadyapyākāśādikrameṇaiva sṛṣṭistathāpyākāśānalānilādau tatra tatra sākṣāt parameśvarasya kartṛtvācchakyaṃ vaktuṃ parameśvarādākāśaḥ saṃbhūta iti /
śakyaṃ ca vaktuṃ parameśvarādanalaḥ saṃbhūta ityādi /
yadi tvākāśādvāyurvāyosteja ityuktvā tejaso vāyurvāyorākāśa iti brūyādbhavedvirodhaḥ /
na caitadasti /
tasmādamūṣāmavivādaḥ śrutīnām /
evaṃ 'sa imāṃllokānasṛjata'ityupakramābhidhāyinyapi śrutiraviruddhā /
eṣā hi svavyāpāramabhidhānakrameṇa kurvatī nābhidheyānāṃ kramaṃ niruṇaddhi /
te tu yathākramāvasthitā evākrameṇocyante-yathā kramavanti jñānāni jānātīti /
tadevamavigānam /
abhyupetya tu vigānamucyate-sṛṣṭau khalvetadvigānam /
sraṣṭā tu sarvavedāntavākyeṣvanusyūtaḥ parameśvaraḥ pratīyate /
nātra śrutivigānaṃ mātrayāpyasti /
naca sṛṣṭivigānaṃ sraṣṭari tadadhīnanirūpaṇe vigānamāvahatīti vācyam /
nahyeṣa sraṣṭṛtvamātreṇocyate 'pi tu 'satyaṃ jñānamanantaṃ brahma'ityādinā rūpeṇocyate sraṣṭā /
taccāsya rūpaṃ sarvavedāntavākyānugatam /
tajjñānaṃ ca phalavat /
'brahmavidāpnoti param' 'tarati śokamātmavit'ityādi śruteḥ /
sṛṣṭijñānasya tu na phalaṃ śrūyate /
tena 'phalavatsaṃnidhāvaphalaṃ tadaṅgam'iti sṛṣṭivijñānaṃ sraṣṭṛbrahmavijñānāṅgaṃ tadanuguṇaṃ sadbrahmajñānāvatāropāyatayā vyākhyeyam /
tathāca śrutiḥ-'annena somya śuṅgenāpo mūlamanviccha'ityādikā /
śuṅgenāgreṇa /
kāryeṇeti yāvat /
tasmānna sṛṣṭivipratipattiḥ sraṣṭari vipratipattimāvahati /
api tu 'guṇe tvanyāyakalpanā'iti tadanuguṇatayā vyākhyeyā /
yacca kāraṇe vigānam'asadvā idamatra asīt'iti, tadapi 'tadapyeṣa śloko bhavati'iti pūrvaprakṛtaṃ sadbrahmaṇākṛṣya 'asadevedamatra āsīt'ityucyamānaṃ tvasato 'bhidhāne 'saṃbaddhaṃ syāt /
śrutyantareṇa ca mānāntareṇa ca virodhaḥ /
tasmādaupacārikaṃ vyākhyeyam /
'taddhaika āhurasadevedamatra āsīt'iti tu nirākāryatayopanyastamiti na kāraṇe vivāda iti sūtre caśabdastvarthaḥ /
pūrvapakṣaṃ nivartayati /
ākāśādiṣu sṛjyamāneṣu kramavigāne 'pi na sraṣṭari vigānam /
kutaḥ /
yathaikasyāṃ śrutau vyapadiṣṭaḥ parameśvaraḥ sarvasya kartā tathaiva śrutyantareṣūkteḥ, kena rūpeṇa, kāraṇatvena, aparaḥ kalpo yathā vyapadiṣṭaḥ krama ākāśādiṣu, 'ātmana ākāśaḥ saṃbhūta ākāśādvāyurvāyoragniragnerāpo 'dbhyaḥ pṛthivī'iti, tasyaiva kramasyānapabādhanena 'tattejo 'sṛjata'ityādikāyā api sṛṣṭerukterna sṛṣṭāvapi vigānam //14//



____________________________________________________________________________________________


START BsVBh_1,4.4.15

samākarṣāt | BBs_1,4.15 |

nanvekatrātmana ākāśakāraṇatvenoktiranyatra ca tejaḥ kāraṇatvena, tatkathamavigānamiti /
ata āha-kāraṇatveti /
hetau tṛtīyā /
sarvatrākāśānalānilādau sākṣātkāraṇatvenātmanaḥ /
prapañcitaṃ caitadadhastāt /
vyākriyata iti ca karmakartari karmaṇi vā rūpaṃ, na cetanamatiriktaṃ kartāraṃ pratikṣipati kintūpasthāpayati /
nahi lūyate kedāraḥ svayameveti vā lūyate kedāra iti vā lavitāraṃ devadattādiṃ pratikṣipati /
api tūpasthāpayatyeva /
tasmātsarvamavadātam //15//



____________________________________________________________________________________________


START BsVBh_1,4.5.16

jagadvācitvāt | BBs_1,4.16 |

jagadvācitvāt /
nanu 'brahma te bravāṇi'iti brahmābhidhānaprakaraṇāt, upasaṃhāre ca 'sarvān pāpmano 'pahatya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svārājyaṃ paryeti ya evaṃ veda'iti niratiśayaphalaśravaṇādbrahmavedanādanyatra tadasaṃbhavāt, ādityacandrādigatapuruṣakartṛtvasya ca 'yasya vaitatkarma'iti cāsyāsatyavacchede sarvanāmnā pratyakṣasiddhasya jagataḥ parāmarśena, jagatkartṛtvasya ca brahmaṇo 'nyatrāsaṃbhavātkathaṃ jīvamukhyaprāṇāśaṅkā /
ucyate-brahma te bravāṇīti bālākinā gārgyeṇa brahmābhidhānaṃ pratijñāya tattadādityādigatābrahmapuruṣābhidhānena na tāvadbrahmoktam /
yasya cājātaśatroḥ

'yo vai bālāke eteṣāṃ puruṣāṇāṃ kartā yasya vaitatkarma'iti vākyaṃ na tena brahmābhidhānaṃ pratijñātam /
na cānyadīyenopakrameṇānyasya vākyaṃ śakyaṃ niyantum /
tasmādajātaśatrorvākyasaṃdarbhapaurvāparyaparyālocanayā yo 'syārthaḥ pratibhāti sa eva grāhyaḥ /
atra ca karmaśabdastāvadvyāpāre nerūḍhavṛttiḥ /
kārye tu kriyata iti vyutpattyā vartate /
naca rūḍhau satyāṃ vyutpattiryuktāśrayitum /
naca brahmaṇa udāsīnasyāpariṇāmino vyāpāravattā /
vākyaśeṣe ca 'athāsmin prāṇa evaikadhā bhavati'iti śravaṇātparispandalakṣaṇasya ca karmaṇo yatropapattiḥ sa eva veditavyatayopadiśyate /
ādityādigatapuruṣakartṛtvaṃ ca prāṇasyopapadyate, hiraṇyagarbharūpaprāṇāvasthāviśeṣatvādādityādidevatānām /
'katama eko devaḥ prāṇaḥ'iti śruteḥ /
upakramānurodhena copasaṃhāre sarvaśabdaḥ sarvān pāpmana iti ca sarveṣāṃ bhūtānāmiti cāpekṣikavṛttirbahūn pāpmano bahūnāṃ bhūtānāmityevaṃparo draṣṭavyaḥ /
ekasmin vākye upakramānurodhādupasaṃhāro varṇanīyaḥ /
yadi tu dṛptabālākimabrahmaṇi brahmābhidhāyinamapodyājātaśatrorvacanaṃ brahmaviṣayamevānyathā tu taduktādviśeṣaṃ vivakṣorabrahmābhidhānamasaṃbaddhaṃ syāditi manyate, tathāpi naitadbrahmābhidhānaṃ bhavitumarhati, apitu jīvābhidhānameva, yatkāraṇaṃ veditavyatayopanyastasya puruṣāṇāṃ karturvedanāyopetaṃ bālakiṃ prati bubodhayiṣurajātaśatruḥ suptaṃ puruṣamāmantryāmāntraṇaśabdāśravaṇāt prāṇādīnāmabhoktṛtvamasvāmitvaṃ pratibodhya yaṣṭighātotthānāt prāṇādivyatiriktaṃ jīvaṃ bhoktāraṃ svāminaṃ pratibodhayati /
parastādapi 'tadyathā śreṣṭhī svairbhuṅkte yathā vā svāḥ śreṣṭhinaṃ bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna enamātmānaṃ bhuñjanti'iti śravaṇāt /
yathā śreṣṭhī pradhānaḥ puruṣaḥ svairbhṛtyaiḥ karaṇabhūtairviṣayān bhuṅkte, yathā vā svā bhṛtyāḥ śreṣṭhinaṃ bhuñjanti /
te hi śreṣṭhinamaśanācchādanādigrahaṇena bhuñjanti /
evamevaiṣa prajñātmā jīva etairādityādigaitarātmabhirviṣayān bhuṅkte /
te hyādityādaya ālokavṛṣṭyādinā sācivyamācaranto jīvātmānaṃ bhojayanti, jīvātmānamapi yajamānaṃ tadutsṛṣṭahavirādānādādityādayo bhuñjanti, tasmājjīvātmaiva brahmaṇo 'bhedādbrahmeha veditavyatayopadiśyate /
yasya vaitatkarma iti /
jīvapratyuktānāṃ dehendriyādīnāṃ karma jīvasya bhavati /
karmajanyatvādvā dharmādharmayoḥ karmaśabdavācyatvaṃ rūḍhyanusārāt /
tau ca dharmādharmau jīvasya /
dharmādharmākṣiptatvāccādityādīnāṃ bhogopakaraṇānāṃ teṣvapi jīvasya kartṛtvamupapannam /
upapannaṃ ca prāṇabhṛttvājjīvasya prāṇaśabdatvam /
ye ca praśnaprativacane-'kvaiṣa etad bālāke puruṣo 'śayiṣṭa yadā suptaḥ svapnaṃ na kañcana paśyati'iti /
anayorapi na spaṣṭaṃ brahmābhidhānamupalabhyate /
jīvavyatirekaśca prāṇātmano hiraṇyagarbhasyāpyupapadyate /
tasmājjīvaprāṇayoranyatara iha grāhyo na raparameśvara iti prāptam /
evaṃ prāpte ucyate-'mṛṣṭāvādinamāpodya bālākiṃ brahmavādinam /
rājā kathamasaṃbaddhaṃ mithyā vā vaktumarhati //
'yathā hi kenacinmaṇilakṣaṇajñamāninā kāce maṇireva veditavya ityukte parasya kāco 'yaṃ maṇirna tallakṣaṇāyogādityabhidhāya ātmano viśeṣaṃ jijñāpayiṣostattvābhidhānamasaṃbaddham /
amaṇau maṇyabhidhānaṃ na pūrvavādino viśeṣamāpādayati svayamapi mṛṣābhidhānāt /
tasmādanenottaravādinā pūrvavādino viśeṣamāpādayatā maṇitattvameva vaktavyam /
evamajātaśatruṇā dṛptabālākerabrahmavādino viśeṣamātmano darśayatā jīvaprāṇābhidhāne asaṃbaddhamuktaṃ syāt /
tayorvābrahmaṇorbrahmābhidhāne mithyābhihitaṃ syāt /
tathā ca na kaścidviśeṣo bālākergārgyādajātaśatrorbhavet /
tasmādanena brahmatattvamabhidhātavyam /
tathā satyasya na mithyāvadyam /
tasmāt 'brahma te bravāṇi'iti brahmaṇopakramāt, sarvān pāpmano 'pahatya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svarājyaṃ paryeti ya evaṃ veda'iti ca sati saṃbhave sarvaśruterasaṃkocānniratiśayena phalenopasaṃhārāt, brahmavedanādanyataśca tadanupapatteḥ, ādityādipuruṣakartṛtvasya ca svātantryalakṣaṇasya mukhyasya brahmaṇyeva saṃbhavādanyeṣāṃ hiraṇyagarbhādīnāṃ tatpāratantryāt, 'kvauṣa etadbālāke'ityāderjīvādhikaraṇabhavanāpādanapraśnasya 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsmin prāṇa evaikadhā bhavati'ityāderuttarasya ca brahmaṇyevopapatterbrahmaviṣayatvaṃ niścīyate /
atha kasmānna bhavato hiraṇyagarbhagocare eva praśnottare, tathā ca naitābhyāṃ brahmaviṣayatvasiddhirityetannirācikīrṣuḥ paṭhati-etasmādātmanaḥ prāṇā yathā yathāyatanaṃ pratiṣṭhanta iti /
etaduktaṃ bhavati-ātmaiva bhavati jīvaprāṇādīnāmadhikaraṇaṃ nānyaditi /
yadyapi ca jīvo nātmano bhidyate tathāpyupādhyavacchinnasya paramātmano jīvatvenopādhibhedādbhedamāropyādhārādheyabhāvo draṣṭavyaḥ /
evaṃ ca jīvabhavanādhāratvamapādānatvaṃ ca paramātmana upapannam /
tadevaṃ bālākyajātaśatrusaṃvādavākyasaṃdarbhasya brahmaparatve sthite yasya vaitatkarmaiti vyāpārābhidhāne na saṃgacchata iti karmaśabdaḥ kāryābhidhāyī bhavati, etaditisarvanāmaparāmṛṣṭaṃ ca tatkāryaṃ, sarvanāma cedaṃ saṃnihitaparāmarśi, naca kiñcidiha śabdoktamasti saṃnihitam /
na cādityādipuruṣāḥ saṃnihitā api parāmarśārhāḥ bahutvāt puṃliṅgatvācca /
etaditi caikasya napuṃsakasyābhidhānāt 'eteṣāṃ puruṣāṇāṃ kartā'ityanenaiva gatārthatvācca /
tasmādaśabdoktamapi pratyakṣasiddhaṃ saṃbandhārhaṃ jagadeva parāmraṣṭavyam /
etaduktaṃ bhavati /
atyalpamidamucyate eteṣāmādityādigatānāṃ jagadekadeśabhūtānāṃ karteti, kintu kṛtsnameva jagadyasya kāryamiti vāśabdena sūcyate /
jīvaprāṇaśabdau ca brahmaparau jīvaśabdasya brahmopalakṣaṇaparatvāt /
na punarbrahmaśabdo jīvopalakṣaṇaparaḥ /
tathā sati hi vahnasamañjanaṃ syādityuktam /
na cānadhigatārthāvabodhanasvarasasya śabdasyādhigatabodhanaṃ yuktam /
nāpyanadhigatenādhigatopalakṣaṇamupapannam /
naca saṃbhavatyekavākyatve vākyabhedo nyāyyaḥ /
vākyaśeṣānurodhena ca jīvaprāṇaparamātmopāsanātrayavidhāne vākyatrayaṃ bhavet /
paurvāparyaparyālocanayā tu brahmopāsanaparatve ekavākyataiva /
tasmānna jīvaprāṇaparatvamapi tu brahmaparatvameveti siddham /
syādetat /
nirdiśyantāṃ puruṣāḥ kāryāstadviṣayā tu kṛtiranirdiṣṭā tatphalaṃ vā kāryasyotpattisti yasyedaṃ karmeti nirdekṣyete, tataḥ kutaḥ paunaruktyamityata āha-nāpi puruṣaviṣayasyeti /
etaduktaṃ bhavati-kartṛśabdenaiva kartāramabhidadhattā tayorupāttatvādākṣiptatvāt /
nahi kṛtiṃ vinā kartā bhavati /
nāpi kṛtirbhāvanāparābhidhānā bhūtimutpattiṃ vinetyarthaḥ /
nanu yadīdamā jagatparāmṛṣṭaṃ tatastadantarbhūtāḥ puruṣā apīti ya eteṣāṃ puruṣāṇāmiti punaruktamityata āha-etaduktaṃ bhavati /
ya eṣāṃ puruṣāṇāmiti
//16//



____________________________________________________________________________________________


START BsVBh_1,4.5.17

jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | BBs_1,4.17 |

// 17 //


____________________________________________________________________________________________


START BsVBh_1,4.5.18

anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | BBs_1,4.18 |

nanu 'prāṇa evaikadhā bhavati'ityādikādapi vākyājjīvātiriktaḥ kutaḥ pratīyata ityato vākyāntaraṃ paṭhati-etasmādātmanaḥ prāṇā iti /
api ca sarvavedāntasiddhametadityāha-suṣuptikāle ceti /
vedāntaprakriyāyāmevopapattimupasaṃhāravyājenāha-tasmādyatrāsyaātmano yato niḥsaṃbodho 'taḥ svacchatārūpamiva rūpamasyeti svacchatārūpo na tu svacchataiva /
layavikṣepasaṃskārayostatra bhāvāt /
samudācaradvṛttivikṣepābhāvamātreṇopamānam /
etadeva vibhajate-upādhibhiḥ antaḥkaraṇādibhiḥ janitaṃ yadviśeṣavijñānaṃ ghaṭapaṭādivijñānaṃ tadrahitaṃ svarūpamātmanaḥ yadi vijñānamityevocyeta tatastadaviśiṣṭamanavacchinnaṃ sadbrahmaiva syāttacca nityamiti nopādhijanitaṃ nāpi tadrihitaṃ svarūpaṃ brahmasvabhāvasyāprahāṇāt /
ata uktam-viśeṣeti /
yadā tu layalakṣaṇāvidyopabṛṃhito vikṣepasaṃskāraḥ samudācarati tadā viśeṣavijñānotpādātsvapnajāgarāvasthātaḥ paramātmano rūpādbhraṃśarūpamāgamanamiti /
na kevalaṃ kauṣītakibrāhmaṇe, vājasaneye 'pyevameva praśnottarayorjīvavyatiriktamāmananti paramātmānamityāha-apicaivameka iti /
nanvatrākāśaṃ śayanasthānaṃ tatkutaḥ paramātmapratyaya ityata āha-ākāśaśabdaśceti /
na tāvanmukhyasyākāśasyātmādhāratvasaṃbhavaḥ /
yadapi ca dvāsaptatisahasrahitābhidhānanāḍīsaṃcāreṇa suṣuptyavasthāyāṃ purītadavasthānamuktaṃ tadapyantaḥkaraṇasya /
tasmāt 'daharo 'sminnantarākāśaḥ'itivadākāśaśabdaḥ paramātmani mantavya iti /
prathamaṃ bhāṣyakṛtā jīvanirākaraṇāya sūtramidamavatāritam /
tatra mandadhiyāṃ nedaṃ prāṇanirākaraṇāyeti buddhirmā bhūdityāśayavānāha-prāṇanirākaraṇasyāpīti /
tau hi bālākyajātaśatrū suptaṃ puruṣamājagmatuḥ /
tamajātaśatrurnāmabhirāmantrayāñcakre 'bṛhat pāṇḍuravāsaḥ somarājan'iti /
sa āmantryamāṇo nottasthau /
taṃ pāṇināpeṣaṃ bodhayāñcakāra /
sa hottasthau /
'sa hovācajātaśatruryatraiṣa etatsupto 'bhūt'ityādi /
so 'yaṃ suptapuruṣotthāpanena prāṇādivyatiriktopadeśa iti //18//



____________________________________________________________________________________________


START BsVBh_1,4.6.19

vākyānvayāt | BBs_1,4.19 |

vākyānvayāt /
nanu maitreyībrāhmaṇopakrame yājñavalkyena gārhasthyāśramāduttamāśramaṃ yiyāsatā maitraiyyā bhāryāyāḥ kātyāyanyā sahārthasaṃvibhāgakaraṇa ukte maitreyī yājñavalkyaṃ patimamṛtatvārthinī papraccha, yannu ma iyaṃ bhagoḥ sarvā pṛthvī vittena pūrṇā syātkimahaṃ tanāmṛtā syāmuta neti /
tatra neti hovāca yājñavalkyaḥ /
yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syādamṛtatvasya tu nāśāsti vittena /
evaṃ vittenāmṛtatvāśā bhavedyadi vittasādhyāni karmāṇyamṛtatve upayujyeran /
tadeva tu nāsti, jñānasādhyatvādamṛtatvasya karmaṇāṃ ca jñānavirodhināṃ tatsahabhāvitvānupapatteriti bhāvaḥ /
sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kimahaṃ tenaṃ kuryāṃ yadeva bhagavān veda tadeva me brūhi /
amṛtatvasādhanamiti śeṣaḥ /
tatrāmṛtatvasādhanajñānopanyāsāya vairāgyapūrvakatvāttasya rāgaviṣayeṣu teṣu teṣu patijāyādiṣu vairāgyamutpādayituṃ yājñavalkyo 'na vā are patyuḥ kāmāya'ityādivākyasaṃdarbhamuvāca /
ātmaupādhikaṃ hi priyatvameṣāṃ na tu sākṣāt priyāṇyetāni /
tasmādetebhyaḥ patijāyādibhyo virabhya yatra sākṣātprema sa evaātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ /
vāśabdo 'vadhāraṇe /
ātmaiva draṣṭavyaḥ sākṣātkartavyaḥ /
etatsādhanāni ca śravaṇādīni vihitāni śrotavya ityādinā /
kasmāt /
ātmano vā are darśanena śravaṇādisādhanenedaṃ jagatsarvaṃviditaṃ bhavatīti vākyaśeṣaḥ /
yato nāmarūpātmakasya jagatastattvaṃ pāramārthikaṃ rūpamātmaiva bhujaṅgasyeva samāropitasya tattvaṃ rajjuḥ /
tasmādātmani vidite sarvamidaṃ jagattattvaṃ viditaṃ bhavati, rajjvāmiva viditāyāṃ samāropitasya bhujaṅgasya tattvaṃ viditaṃ bhavati, yatastasmādātmaiva draṣṭavyo na tu tadatiriktaṃ jagat svarūpeṇa draṣṭavyam /
kutaḥ /
yato 'brahma taṃ parādāt'brāhmaṇajātirbrāhmaṇo 'hamityevamabhimāna iti yāvat /
parādāt parākuryādamṛtatvapadāt /
kaṃ, yo 'nyatrātmano brahma brāhmaṇajātiṃ veda /
evaṃ kṣatriyādiṣvapi draṣṭavyam /
ātmaiva jagatastattvaṃ na tu tadatiriktaṃ kiñcittaditi /
atraiva bhagavatī śrutirupapattiṃ dṛṣṭāntaprabandhenāha /
yat khalu yadgrahaṃ vinā na śakyate grahītuṃ tattato na vyatiricyate /
yathā rajataṃ śuktikāyāḥ, bhujaṅgo vā rajjoḥ,

dundubhyādiśabdasāmānyādvā tattacchabdabhedaḥ /
na gṛhyante ca cidrūpagrahaṇaṃ vinā sthitikāle nāmarūpāṇi /
tasmānna cidātmano bhidyante /
tadidamuktam-sa yathā dundubherhanyamānasyeti /
dundubhigrahaṇena tadgataṃ śabdasāmānyamupalakṣayati /
na kevalaṃ sthitikāle nāmarūpaprapañcaścidātmātirekeṇāgraheṇāccidātmano na vyatiricyate 'pi tu nāmarūpotpatteḥ prāgapi cidrūpāvasthānāt tadupādānatvācca nāmarūpaprapañcasya tadanatirekaḥ, rajjūpādānasyeva bhujaṅgasya rajjoranatireka ityetaddṛṣṭāntena sādhayati bhagavatī śrutiḥ-'sa yathārdraidho 'grerabhyāhitasya pṛthagdhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ'ityādinā caturvidho mantra uktaḥ /
itihāsa ityādināṣṭavidhaṃ brāhmaṇamuktam /
etaduktaṃ bhavati-yathāgnimātraṃ prathamamavagamyate kṣudrāṇāṃ visphuliṅgānāmupādānām /
atha tato visphuliṅgā vyuccaranti /
na caite 'gnestattvānyatvābhyāṃ śakyante nirvuktam /
evamṛgvedādayo 'pyalpaprayatnādbrahmaṇo vyuccaranto na tatastattvānyatvābhyāṃ nirucyante /
ṛgādibhirnāmopalakṣyate /
yadā ca nāmadheyasyeyaṃ gatistadā tatpūrvakasya rūpadheyasya kaiva katheti bhāvaḥ /
na kevalaṃ tadupādānatvāttato na vyatiricyate nāmarūpaprapañcaḥ, pralayasamaye ca tadanupraveśāttato na vyatiricyate /
yathā sāmudramevāmbhaḥ pṛthivītejaḥ saṃparkāt kāṭhinyamupagataṃ saindhavaṃ khilyaḥ, sa hi svākāre samudre kṣipto 'mbha eva bhavati, evaṃ cidambhodhau līnaṃ jagacchideva bhavati na tu tato 'tiricyata iti /

etaddṛṣṭāntaprabandhenāha-sa yathā sarvāsāmapāmityādi /
dṛṣṭāntaprabandhamuktvā dārṣṭāntike yojayati-evaṃ vā are idaṃ mahaditi /
bahuttvena brahmoktam /
idaṃ brahmetyarthaḥ /
bhūtaṃ satyam /
anantaṃ nityam /
apāraṃ sarvagatam /
vijñānaghanaḥ /
vijñānaikarasa iti yāvat /
etebhyaḥ kāryakāraṇabhāvena vyavasthitebhyo bhūtebhyaḥ samutthāya sāmyenotthāya /
kāryakāraṇasaṃghātasya hyavacchedādduḥkhitvaśokitvādayastadavacchinne cidātmani tadviparīte 'pi pratīyante, yathodakapratibimbite candramasi toyagatāḥ kampādayaḥ /
tadidaṃ sāmyenotthānam /
yadā tvāgamācāryopadeśapūrvakamanananididhyāsanaprakarṣaparyantajo 'sya brahmasvarūpasākṣātkāra upāvartate tadā nirmṛṣṭanikhilasavāsanāvidyāmalasya kāryakāraṇasaṃghātabhūtasya vināśe tānyeva bhūtāni naśyantyanu tadupādhiścidātmanaḥ khilyabhāvo vinaśyati /
tato na pretya kāryakāraṇabhūtanivṛttau rūpagandhādisaṃjñāstīti /
na pretya saṃjñāstīti saṃjñāmātraniṣedhādātmā nāstīti manyamānā sā maitreyī hovāca, atraiva mā bhagavānamūmuhanmohitavān na pretya saṃjñāstīti /
sa hovāca yājñavalkyaḥ svābhiprāyaṃ, dvaite hi rūpādiviśeṣasaṃjñānibandhano duḥkhitvādyabhimānaḥ /
ānandajñānaikarasabrahmādvayānubhave tu tat kena kaṃ paśyet, brahma vā kena vijānīyāt /
nahi tadāsya karbhāvo 'sti svaprakāśatvāt /
etaduktaṃ bhavati-na saṃjñāmātraṃ mayā vyāsedhi, kintu viśeṣasaṃjñeti /
tadevamamṛtatvaphalenopakramāt, madhye cātmavijñānena sarvavijñānaṃ pratijñāya tadupapādanāt, upasaṃhāre ca mahadbhūtamanantamityādinā ca brahmarūpābhidhānāt, dvaitanindayā cādvaitaguṇakīrtanādbrahmaiva maitreyībrāhmaṇe pratipādyaṃ na jīvātmeti nāsti pūrvapakṣa ityanārabhyamevedamadhikaraṇam /
atrocyate-bhoktṛtvajñātṛtājīvarūpotthānasamādhaye maitreyībrāhmaṇe pūrvapakṣeṇopakramaḥ kṛtaḥ /
patijāyādibhogyasaṃbandho nābhokturbrahmaṇo yujyate, nāpijñānakartṛtvamakartuḥ sākṣācca mahato bhūtasya vijñānātmabhāvena samuttānābhidhānaṃ vijñānātmana eva draṣṭavyatvamāha /
anyathā brahmaṇo draṣṭavyatvapare 'smin brāhmaṇe tasya vijñānātmatvena samutthānābhidhānamanupayuktaṃ syāttasya tu draṣṭavyamupayujyata ityupakramamātraṃ pūrvapakṣaḥ kṛtaḥ /
bhoktrarthatvācca bhogyajātasyetitadupodbalamātram /
siddhāntastu nigadavyākhyātena bhāṣyeṇoktaḥ //19//



____________________________________________________________________________________________


START BsVBh_1,4.6.20



tadevaṃ paurvāparyālocanayā maitreyībrāhmaṇasya brahmadarśanaparatve sthite bhoktrā jīvātmanopakramamācāryadeśīyamatena tāvatsamādhatte sūtrakāraḥ-

pratijñāsiddher liṅgam āśmarathyaḥ | BBs_1,4.20 |

pratijñāsiddherliṅgamāśmaradhyaḥ /
yathā hi vahnervikārā vyuccaranto visphuliṅgā na vahneratyantaṃ bhidyante, tadrūpanirūpaṇatvāt, nāpi tato 'tyantamabhinnāḥ, vahneriva parasparavyāvṛttyabhāvaprasaṅgāt, tathā jīvātmano 'pi brahmavikāra na brahmaṇo 'tyantaṃ bhidyante, cidrūpatvābhāvaprasaṅgāt /
nāpyatyantaṃ na bhidyante, parasparaṃ vyāvṛttyabhāvaprasaṅgāt, sarvajñaṃ pratyupadeśavaiyarthyācca /
tasmātkathañcidbhedo jīvātmanāmabhedaśca /
tatra tadvijñānena sarvavijñānapratijñāsiddhaye vijñānātmaparamātmanorabhedamupādāya paramātmani darśayitavye vijñānātmanopakrama ityāśmaradhya ācāryo mene //20//



____________________________________________________________________________________________


START BsVBh_1,4.6.21

ācāryadeśīyāntaramatena samādhatte-

utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | BBs_1,4.21 |

utkramiṣyata evaṃbhāvādityauḍulomiḥ /
jīvo hi paramātmano 'tyantaṃ bhinna eva san dehendriyamanobuddhyupadhānasaṃparkātsarvadā kaluṣaḥ, tasya ca jñānadhyānādisādhanānuṣṭhānātsaṃprasannasya dehendriyādisaṃghātādutkramiṣyataḥ paramātmanaikyopapatteridamabhedenopakramaṇam /
etaduktaṃ bhavati-bhaviṣyantamabhedamupādāya bhedakāle 'pyabheda uktaḥ /
yathāhuḥ pāñcarātrikāḥ-'āmukterbheda eva syājjīvasya ca parasya ca /
muktasya tu na bhedo 'sti bhedahetorabhāvataḥ //
'iti /
atraiva śrutimupanyasyati-śrutiścaivamiti /
pūrvaṃ dehendriyādyupādhikṛtaṃ kaluṣatvamātmana uktam /
saṃprati svābhāvikameva jīvasya nāmarūpaprapañcāśrayatvalakṣaṇaṃ kāluṣyaṃ pārthivānāmaṇūnāmiva śyāmatvaṃ kevalaṃ pākeneva /
jñānadhyānādinā tadapanīya jīvaḥ parātparataraṃ puruṣamupaitītyāha-kvacicca jīvākṣayamapīti /
nadīnidarśanam 'yathā somyemā nadyaḥ'iti //21//



____________________________________________________________________________________________


START BsVBh_1,4.6.22

tadevamācāryadeśīyamatadvayamuktvātrāparituṣyannācāryamatamāha sūtrakāraḥ-

avasthiter iti kāśakṛtsnaḥ | BBs_1,4.22 |

avisthiteriti kāśakṛtsnaḥ /
etadvyācaṣṭe-asyaiva paramātmana iti /
na jīva ātmano 'nyaḥ /
nāpi tadvikāraḥ kintvātmaivāvidyopādhānakalpitāvacchedaḥ /
ākāśa iva ghaṭamaṇikādikalpitāvacchedo ghaṭākāśo maṇikākāśo na tu paramākāśādanyastadvikāro vā /
tataśca jīvātmanopakramaḥ parāmātmanaivopakramastasya tato 'bhedāt /
sthūladarśilokapratītisaukaryāyaupādhikenātmarūpeṇopakramaḥ kṛtaḥ /
atraiva śrutiṃ pramāṇayati-tathāceti /
atha vikāraḥ paramātmano jīvaḥ kasmānna bhavatyākāśādivadityāha-naca tejaḥprabhṛtīnāmiti /
nahi yathā tejaḥprabhṛtīnāmātmavikāratvaṃ śrūyate evaṃ jīvasyeti /
ācāryatrayamataṃ vibhajate-kāśakṛtsnasyācāryasyeti /
ātyantike satyabhede kāryakāraṇabhāvābhāvādanātyantiko 'bheda āstheyaḥ, tathāca kathañcidbhedo 'pīti tamāsthāya kāryakāraṇabhāva iti matatrayamuktvā kāśakṛtsnīyamataṃ sādhutvena nirdhārayati-tatra teṣu madhye /
kāśakṛtsnīyaṃ matamiti /
ātyantike hi jīvaparamātmanorabhede tāttvike 'nādyavidyopādhikalpito bhedastattvamasīti jīvātmano brahmabhāvatattvopadeśaśravaṇamanananididhyāsanaprakarṣaparyantajanmḥanā sākṣātkāreṇa vidyayā śakyaḥ samūlakāṣaṃ kaṣituṃ, rajjvāmahivibhrama iva rajjutattvasākṣātkāreṇa, rājaputrasyeva ca mlecchakule vardhamānasyātmani samāropito mlecchabhāvo rājaputro 'sīti āptopadeśena /
na tu mṛdvikāraḥ śarāvādiḥ śataśo 'pi mṛnmṛditi cintyamānastajjanmanā mṛdbhāvasākṣātkāreṇa śakyo nivartayituṃ, tatkasya hetoḥ, tasyāpi mṛdo bhinnābhinnasya tāttvikatvāt, vastutastu jñānenocchettumaśakyatvāt, so 'yaṃ pratipādayiṣitārthānusāraḥ /
api ca jīvasyātmavikāratve tasya jñānadhyānādisādhanānuṣṭhānāt svaprakṛtāvapyaye sati nāmṛtatvasyāśāstītyapuruṣārthatvamamṛtatvaprāptiśrutivirodhaśca /
kāśakṛtsnamate tvetadubhayaṃ nāstītyāha-evaṃ ca satīti /
nanu yadi jīvo na vikāraḥ kintu brahmaiva kathaṃ tarhi tasminnāmarūpāśrayatvaśrutiḥ, kathañca 'yathāgneḥ śrudrā visphuliṅgā'iti brahmavikāraśrutirityāśaṅkāmupasaṃhāravyājena nirākaroti-ataśca svāśrayasyeti /
yataḥ pratipipādayiṣitārthānusāraścāmṛtatvaprāptiśca vikārapakṣe na saṃbhavataḥ, ataśceti yojanā /
dvitīyapūrvapakṣabījamanasyaiva trisūtryāpākaroti-yadapyuktamiti /
śeṣamatirohitārthaṃ vyākhyātārthaṃ ca /
tṛtīyapūrvapakṣabījanirāse kāśakṛtsnīyenaivetyavadhāraṇaṃ tanmatāśrayaṇenaiva tasya śakyanirāsatvāt /
aikāntike hyādvaite ātmano 'nyakarmakaraṇe 'kena kaṃ paśyet'iti ātmanaśca karmatvaṃ 'vijñātāramare kena vijānīyāt'iti śakyaṃ niṣeddhum /
bhedābhedapakṣe vaikāntike vā bhede sarvametadadvaitāśrayamaśakyamityavadhāraṇasyārthaḥ /
na kevalaṃ kāśakṛtsnīyadarśanāśrayaṇena bhūtapūrvagatyā vijñātṛtvamapi tu śrutipaurvāparyaparyālocanayāpyevamevetyāha-api ca yatra hīti /
kasmāt punaḥ kāśakṛtsnasya matamāsthīyate netareṣāmācāryāṇāmityata āha-darśitaṃ tu purastāditi /
kāśakṛtsnīyasya matasya śrutiprabandhopanyāsena punaḥ śrutimattvaṃ smṛtimattvaṃ copasaṃhāropakramamāha-ataśceti /
kvacitpāṭha ātaśceti /
tasyāvaśyaṃ cetyarthaḥ /
jananajarāmaraṇabhītayo vikriyāstāsāṃ sarvāsāṃ 'mahānajaḥ'ityādinā pratiṣedhaḥ /
pariṇāmapakṣe 'nyasya cānyabhāvapakṣe aikāntikādvaitapratipādanaparāḥ 'ekamevādvitīyam'ityādayaḥ, dvaitadarśananindāparāśca 'anyo 'sāvanyo 'hamasmi'ityādayaḥ, janmajarādivikriyāpratiṣedhaparāśca 'eṣa mahānajaḥ'ityādayaḥ śrutayaḥ uparudhyeran /
apica yadi jīvaparamātmanorbhedābhedāvāsthīyeyātāṃ tatastayormitho virodhātsamuccayābhāvādekasya balīyastve nātmani nirapavādaṃ vijñānaṃ jāyeta, balīyasaikena durbalapakṣāvalambino jñānasya bādhanāt /
atha tvagṛhyamāṇaviśeṣatayā na balābalāvadhāraṇaṃ, tataḥ saṃśaye sati na suniścitārthamātmani jñānaṃ bhavet /
suniścitārthaṃ ca jñānaṃ mokṣopāyaḥ śrūyate-'vedāntavijñānasuniścitārthāḥ'iti /
tadetadāha-anyathā mumukṣūṇāmiti /
'ekatvamanupaśyataḥ'iti śrutirna punarekatvānekatve anupaśyata iti /
nanu yadi kṣetrajñaparamātmanorabhedo bhāvikaḥ, kathaṃ tarhi vyapadeśabuddhibhedau kṣetrajñaḥ paramātmeti kathañca nityaśuddhabuddhamuktasvabhāvasya bhagavataḥ saṃsāritā /
avidyākṛtanāmarūpopādhivaśāditi cet /
kasyeyamavidyā /
na tāvajjīvasya, tasya paramātmano vyatirekābhāvāt /
nāpi paramātmanaḥ, tasya vidyaikarasasyāvidyāśrayatvānupapatteḥ /
tadatra saṃsāritvāsaṃsāritvavidyāvidyāvattvarūpaviruddhadharmasaṃsargādbuddhivyapḥadeśabhedāccāsti jīveśvarayorbhedo 'pi bhāvika ityata āha-sthite ca paramātmakṣetrajñātmaikatveti /
na tāvadbhedābhedāvekātra bhāvikau bhavitumarhata iti viprapañcitaṃ prathame pāde /
dvaitadarśananindayā caikāntikādvaitapratipādanaparāḥ paurvāparyālocanayā sarve vedāntaḥ pratīyante /
tatra yathā bimbādavadatāttāttvike pratibimbānāmabhede 'pi nīlamaṇikṛpāṇakācādyupadhānabhedātkālpaniko jīvānāṃ bhedo buddhivyapadeśabhedau vartayati, idaṃ bimbamavadātamimāni ca pratibimbāni nīlotpalapalāśaśyāmalāni vṛttadīrghādibhedabhāñji bahūnīti, evaṃ paramātmanaḥ śuddhasvabhāvājjīvānamabheda aikāntike 'pyanirvacanīyānādyavidyopadhānabhedātkālpaniko jīvānāṃ bhedo buddhivyapadeśabhedāvayaṃ ca paramātmā śuddhavijñānānandasvabhāva ime ca jīvā avidyāśokaduḥkhādyupadravabhāja iti vartayati /
avidyopadhānaṃ ca yadyapi vidyāsvabhāve paramātmani na sākṣādasti tathāpi tatpratibimbakalpajīvadvāreṇa parasminnucyate /
na caivamanyonyāśrayo jīvavibhāgāśrayāvidyā, avidyāśrayaśca jīvavibhāga iti, bījāṅkuravadanāditvāt /
ata eva kānuddiśyaiṣa īśvaro māyāmāracayatyanārthikāṃ, uddeśyānāṃ sargādau jīvānāmabhāvāt, kathaṃ cātmānaṃ saṃsāriṇaṃ vividhavedanābhājaṃ kuryādityādyanuyogo niravakāśaḥ /
na khalvādimān saṃsāraḥ, nāpyādimānavidyājīvavibhāgaḥ, yenānuyujyeteti /
atra ca nāmagrahaṇenāvidyāmupalakṣayati /
syādetat /
yadi na jīvāt brahma bhidyate, hanta jīvaḥ sphuṭa iti brahmāpi tathā syāt, tathā ca 'nihitaṃ guhāyām'iti nopapadyata ityata āha-nahi satyamiti /
yathāhi bimbasya maṇikṛpāṇādayo guhā evaṃ brahmaṇo 'pi pratijīvaṃ bhinnā avidyā guhā iti /
yathā pratibimbeṣu bhāsamāneṣu bimbaṃ tadabhinnamapi guhyamevaṃ jīveṣu bhāsamāneṣu tadabhinnamapi brahma guhyam /
astu tarhi brahmaṇo 'nyadguhyamityata āha-naca brahmaṇo 'nya iti /
ye tu
āśmarathyaprabhṛtayaḥnirbandhaṃ kurvanti te vedāntārthamiti /
brahmaṇaḥ sarvātmanā bhāgaśo vā pariṇāmābhyupagame tasya kāryatvādanityatvācca tadāśrito mokṣo 'pi tathā syāt /
yadi tvevamapi mokṣaṃ nityaṅkṛtakaṃ brūyustatrāha-nyāyeneti /
evaṃ ye nadīsamudranidarśanenāmukterbhedaṃ muktasya cābhedaṃ jīvasyāsthiṣata teṣāmapi nyāyenāsaṃgatiḥ /
no jātu ghaṭaḥ paṭo bhavati /
nanūktaṃ yathā nadī samudro bhavatīti /
kā punarnadyabhimatā āyuṣmataḥ /
kiṃ pāthaḥ paramāṇava utaiṣāṃ saṃsthānabheda āhosvittadārabdho 'vayavī /
tatra saṃsthānabhedasya vāvayavino vā samudraniveśe vināśāt kasya samudreṇaikatā /
nadīpāthaḥ paramāṇūnāṃ tu samudrapāthaḥ paramāṇubhyaḥ pūrvavasthitebhyo bheda eva nābhedaḥ /
evaṃ samudrādapi teṣāṃ bheda eva /
ye tu kāśakṛtsnīyameva matamāsthāya jīvaṃ paramātmanoṃ'śamācakhyusteṣāṃ kathaṃ 'niṣkalaṃ niṣkriyaṃ śāntam'iti na śrutivirodhaḥ /
niṣkalamiti sāvayavatvaṃ vyāsedhi na tu sāṃśatvam, aṃśaśca jīvaḥ paramātmano nabhasa iva karṇanemimaṇḍalāvacchinnaṃ nabhaḥ śabdaśravaṇayogyaṃ, vāyoriva ca śarīrāvacchinnaḥ pañcavṛttiḥ prāṇa iti cet /
na tāvannabho nabhasoṃśaḥ, tasya tattvāt /
karṇanemimaṇḍalāvacchinnamaṃśa iti cet, hanta tarhi prāptāprāptavivekena karṇanemimaṇḍalaṃ vā tatsaṃyogo vetyuktaṃ bhavati /
naca karṇanemimaṇḍalaṃ tasyāṃśaḥ, tasya tato bhedāt /
tatsaṃyogo nabhodharmatvāttasyāṃśa iti cet /
na /
anupapatteḥ /
nabhodharmatve hi tadanavayavaṃ sarvatrābhinnamiti tatsaṃyogaḥ sarvatrā pratheta /
nahyasti saṃbhavo 'navayavamavyāpyavartata iti /
tasmāttatrāsti cedvyāpyaiva /
na cedvyāpnoti tatra nāstyeva /
vyāpyaivāsti kevalaṃ pratisaṃbadhyadhīnanirūpaṇatayā na sarvatra nirūpyata iti cet, na nāma nirūpyatām /
tatsaṃyuktaṃ tu nabhaḥ śravaṇayogyaṃ sarvatrāstīti sarvatra śravaṇaprasaṅgaḥ /
naca bhedābhedayoranyatareṇāṃśaḥ śakyo nirvaktum na cobhābhyāṃ, viruddhayorekatrāsamavāyādityuktam /
tasmādanirvacanīyānādyavidyāparikalpita evāṃśo nabhaso na bhāvika iti yuktam /
naca kālpaniko jñānamātrāyattajīvitaḥ kathamavijñāyamāno 'sti, asaṃścāṃśaḥ kathaṃ śabdaśravaṇalakṣaṇāya kāryāya kalpate, na jātu rajjvāmajñāyamāna urago bhayakampādikāryāya paryāpta iti vācyam /
ajñātatvāsiddheḥ kāryavyaṅgatvādasya /
kāryotpādātpūrvamajñātaṃ kathaṃ kāryotpādāṅgamiti cet /
na /
pūrvapūrvakāryotpādavyaṅgyatvādasatyapi jñāne tatsaṃskārānuvṛtteranāditvācca kalpanā tatsaṃskārapravāhasya /
astu vānupapattireva kāryakāraṇayormāyātmakatvāt /
anupapattirhi māyāmupodbalayatyanupapadyamānārthatvānyamāyāyāḥ /
api ca bhāvikāṃśavādināṃ mate bhāvikāṃśasya jñānenocchettumaśakyatvānna jñānadhyānasādhano mokṣaḥ syāt /
tadevamakāśāṃśa iva śrotramanirvacanīyam /
evaṃ jīvo brahmaṇoṃ'śa iti kāśakṛtsnīyaṃ matamiti siddham //22//



____________________________________________________________________________________________


START BsVBh_1,4.7.23

prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 |

prakṛtiśca pratijñādṛṣṭāntānuparodhāt /
syādetat /
vedāntānāṃ brahmaṇi samanvaye darśite samāptaṃ samanvayalakṣaṇamiti kimaparamavaśiṣyate yadarthamidamārabhyata iti śaṅkāṃ nirākartuṃ saṃgatiṃ darśayannavaśeṣamāha-yathābhyudayeti /
atra ca lakṣaṇasya saṃgatimuktvā lakṣaṇenāsyādhikaraṇasya saṃgatiruktā /
etaduktaṃ bhavati-satyaṃ jagatkāraṇe brahmaṇi vedāntānāmuktaḥ samanvayaḥ /
tatra kāraṇabhāvasyobhayathā darśanājjagatkāraṇatvaṃ brahmaṇaḥ kiṃ nimittatvenaiva, utopādānatvenāpi /
tatra yadi prathamaḥ pakṣastata upādānakāraṇānusāraṇe sāṃkhyasmṛtisiddhaṃ pradhānamabhyupeyam /
tathā ca 'janmādyasya yataḥ'iti brahmalakṣaṇamasādhu, ativyāpteḥ pradhāne 'pi gatatvāt /
asaṃbhavādvā /
yadi tūttaraḥ pakṣastato nātivyāptirnāpyavyāptiriti sādhu lakṣaṇam /
so 'yamavaśeṣaḥ /
tatra 'īkṣāpūrvakartṛtvaṃ prabhutvamasarūpatā /
nimittakāraṇeṣveva nopādāneṣu karhicit //
'tadidamāha-tatra nimittakāraṇameva tāvaditi /
āgamasya kāraṇamātre paryavasānādanumānasya tadviśeṣaniyamamāgamo na pratikṣipatyapi tvanumanyata evetyāha-pāriśeṣyādbrahmaṇo 'nyaditi /
brahmopādānatvasya prasaktasya pratiṣedhe 'nyatrāprasaṅgātsāṃkhyasmṛtiprasiddhamānumānikaṃ pradhānaṃ śiṣyata iti /
ekavijñānena ca sarvavijñānapratijñānam 'uta tamādeśam'ityādinā, 'yathā somyaikena mṛtpiṇḍena'iti ca dṛṣṭāntaḥ, paramātmanaḥ prādhānyaṃ sūcayataḥ /
yathā somaśarmaṇaikena jñātena sarve kaṭhā jñātā bhavanti /
evaṃ prāpta ucyate -prakṛtiśca /
na kevalaṃ brahma nimittakāraṇaṃ, kutaḥ, pratijñādṛṣṭāntayoranuparodhāt /
nimittakāraṇatvamātre tu tāvuparudhyeyātām /
tathāhiḥ-'na mukhye saṃbhavatyarthe jaghanyā vṛttiriṣyate /
na cānumānikaṃ yuktamāgamenāpabādhitam //
sarve hi tāvadvedāntāḥ paurvāparyeṇa vīkṣitāḥ /
aikāntikādvaitaparā dvaitamātraniṣedhataḥ //
'tadihāpi pratijñādṛṣṭāntau mukhyārthāveva yuktau na tu 'yajamānaḥ prastaraḥ'itivadguṇakalpanayā netavyau, tasyārthavādasyātatparatvāt /
pratijñādṛṣṭāntavākyayostvadvaitaparatvādupādānakāraṇātmakatvāccopādeyasya kāryajātasyopādānajñānena tajjñānopapatteḥ /
nimittakāraṇaṃ tu kāryādatyantabhinnamiti na tajjñāne kāryajñānaṃ bhavati /
ato brahmopādānakāraṇaṃ jagataḥ /
naca brahmaṇo 'nyannimittakāraṇaṃ jagata ityapi yuktam /
pratijñādṛṣṭāntoparodhādeva /
nahi tadānīṃ brahmaṇi jñāte sarvaṃ vijñātaṃ bhavati /
jagannimittakāraṇasya brahmaṇo 'nyasya sarvamadhyapātinastajjñānenāvijñānāt /
yata iti ca pañcamī na kāraṇamātre smaryate api tu prakṛtau, 'janikartuḥ prakṛtiḥ'iti /
tato 'pi prakṛtitvamavagacchāmaḥ /
dundubhigrahaṇaṃ dundubhyāghātagrahaṇaṃ ca tadgataśabdatvasāmānyopalakṣaṇārtham //23//



____________________________________________________________________________________________


START BsVBh_1,4.7.24

abhidhyopadeśāc ca | BBs_1,4.24 |

anāgatecchāsaṃkalpo 'bhidhyā /
etayā khalu svātantryalakṣaṇena kartṛtvena nimittatvaṃ darśitam /

'bahu syām'iti ca svaviṣayatayopādānatvamuktam //24//



____________________________________________________________________________________________


START BsVBh_1,4.7.25

sākṣāc cobhayāmnānāt | BBs_1,4.25 |

ākāśādeva /
brahmaṇa evetyarthaḥ /
sākṣāditi ceti sūtrāvayavamanūdya tasyārthaṃ vyācaṣṭe-ākāśādeveti /
śrutirbrahmaṇo jagadupādānatvamavadhārayantī upādānāntarābhāvaṃ sākṣādeva darśayatītisākṣāditisūtrāvayavena darśitamiti yojanā //25//



____________________________________________________________________________________________


START BsVBh_1,4.7.26

ātmakṛteḥ pariṇāmāt | BBs_1,4.26 |

ātmakṛteḥ pariṇāmāt /
prakṛtigrahaṇamupalakṣaṇaṃ, nimittamityapi draṣṭavyaṃ, karmatvenopādānatvātkartṛtvena ca tatprati nimittatvāt /
kathaṃ punariti /
siddhasādhyayorekatrāsamavāyo virodhāditi /
pariṇāmāditi brūma iti /
pūrvasiddhasyāpyanirvacanīyavikārātmanā pariṇāmo 'nirvacanīyatvādbhedenābhinna iveti siddhasyāpi sādhyatvamityarthaḥ /
ekavākyatvena vyākhyāyā pariṇāmādityavacchidya vyācaṣṭe-pariṇāmāditi veti /
saccatyacceti dve brahmaṇo rūpe /
sacca sāmānyaviśeṣeṇāparokṣatayā nirvācyaṃ, pṛthivyaptejolakṣaṇam /
tyacca parokṣamata evānirvācyamidantayā vāyvākāśalakṣaṇaṃ, kathaṃ ca tadbrahmaṇo rūpaṃ yadi tasya brahmopādānaṃ, tasmātpariṇāmādbrahma bhūtānāṃ prakṛtiriti //26//



____________________________________________________________________________________________


START BsVBh_1,4.7.27

yoniś ca hi gīyate | BBs_1,4.27 |

pūrvapakṣiṇo 'numānamanubhāṣyāgamavirodhena dūṣayati-yatpunariti /
etaduktaṃ bhavati-īśvaro jagato nimittakāraṇameva īkṣāpūrvakajagatkartṛtvāt, kumbhakartukulālavat /
atreśvarasyāsiddherāśrayāsiddho hetuḥ pakṣaścāprasiddhaviśeṣaḥ /
yathāhuḥ-'nānupalabdhe nyāyaḥ pravartate'iti /
āgamāttatsiddhiriti cet, hanta tarhi yādṛśamīśvaramāgamo gamayati tādṛśo 'bhyupagantavyaḥ sa ca nimittakāraṇaṃ copādānakāraṇaṃ ceśvaramavagamayati /
viśeṣyāśrayagrāhyāgamavirodhānnānumānamudetumarhatīti kutastena nimittatvāvadhāraṇetyarthaḥ /
iyaṃ copādānapariṇāmādibhāṣā na vikārābhiprāyeṇāpi tu tathā sarpasyopādānaṃ rajjurevaṃ brahma jagadupādānaṃ draṣṭavyam /
na khalu nityasya niṣkalasya brahmaṇaḥ sarvātmanaikadeśena vā pariṇāmaḥ saṃbhavati, nityatvādanekadeśatvādityuktam /
naca mṛdaḥ śaravādayo bhidyante, na cābhinnāḥ, na vā bhinnābhinnāḥ kintvanirvacanīyā eva /
yathāha śrutiḥ-'mṛttiketyeva satyam'iti /
tasmādadvaitopakramādupasaṃhārācca sarva eva vedāntā aikāntikādvaitaparāḥ santaḥ sākṣādeva kvacidadvaitamāhuḥ, kvaciddvaitaniṣedhena, kvacidbrahmopādānatvena jagataḥ /
etāvatāpi tāvadbhedo niṣiddho bhavati, na tūpādānatvābhidhānamātreṇa vikāragraha āstheyaḥ /
nahi vākyaikadeśasyārtho 'stīti //27//



____________________________________________________________________________________________


START BsVBh_1,4.8.28

etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.28 |

syādetat /
mā bhūtpradhānaṃ jagadupādānaṃ tathāpi na brahmopādānatvaṃ sidhyati, paramāṇvādīnāmapi tadupādānānāmupaplavamānatvāt, teṣāmapi hi kiñcidupodbalakamasti vaidikaṃ liṅgamityāśaṅkāmapanetumāha sūtrakāraḥ-etena sarve vyākhyātā vyākhyātāḥ /
nigadavyākhyātena bhāṣyeṇa vyākhyātaṃ sūtram /
'pratijñālakṣaṇaṃ lakṣyamāṇe padasamanvayaḥ vaidikaḥ sa ca tatraiva nānyatretyatra sādhitam //28//

'iti śrīmadvācaspatimiśraviracite śrīmacchārīrakabhāṣyavibhāge bhāmatyāṃ prathamādhyāyasya caturthaḥ pādaḥ //4//



// iti prathamādhyāye 'vyaktādisaṃdigdhapadamātrasamanvayākhyaścaturthaḥ pādaḥ //


// iti śrīmadbrahmasūtraśāṅkarabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ //