Badarayana: Brahmasutra, Adhyaya 1 with Vacaspati's Bhamati (a subcommentary on Samkara's Brahmasutrabhasya) Input by members of the Sansknet Project This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The text is not proof-read! REFERENCE SYSTEM (added): BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra BsVBh_n,n.n.n = Brahmasutra-Vacaspatimisra-Bhamati_Adhyaya,Pada.Adhikarana.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ## ## ____________________________________________________________________________________________ START BsVBh_1,1.1.1 anirvÃcyÃvidyÃ(*1)dvitayasacivasya prabhavato vivartÃ(*2) yasyaite viyadanilatejo 'bavanaya÷ / yataÓcÃbhÆdviÓvaæ caramacaramuccÃvacamidaæ namÃmastadbrahmÃparimitasukhaj¤Ãnamam­tam //1// ---------------------- FN *1-mÆlavidyÃ, tÆlÃvidyeti dvitayam FN *2-svarÆpopamardanaæ vinÃnyathÃbhÃva÷ ---------------------- ni÷Óvasitamasya vedà vÅk«itametasya pa¤ca bhÆtÃni / smitametasya carÃcaramasya ca suptaæ mahÃpralaya÷ //2// «a¬bhiraÇgairupetÃya vividhairavyayairapi / ÓÃÓvatÃya namaskurmo vedÃya ca bhavÃya ca //3// mÃrtaï¬atilakasvÃmimahÃgaïapatÅn vayam / viÓvavandyÃnnamasyÃma÷ sarvasiddhividhÃyina÷ //4// brahmasÆtrak­te tasmai vedavyÃsÃya vedhase / j¤ÃnaÓaktyavatÃrÃya namo bhagavato hare÷ //5// natvà viÓuddhavij¤Ãnaæ ÓaÇkaraæ karuïÃnidhim / bhëyaæ prasannagambhÅraæ tatpraïÅtaæ vibhajyate //6// ÃcÃryak­tiniveÓanamapyavadhÆtaæ vaco 'smadÃdÅnÃm / rathyodakamiva gaÇgÃpravÃhapÃta÷ pavitrayati //7// atha yadasaædigdhamaprayojanaæ ca na tatprek«ÃvatpratipitsÃgocara÷, yathà samanaskendriya- saænik­«Âa÷ sphÅtÃlokamadhyavartÅ ghaÂa÷, karaÂadantà vÃ;tathà cedaæ brahmeti vyÃpaka ---------------------- FN: 1-yatra jij¤Ãsyatvaæ tatraiva saædigdhatvaæ saprayojanatvaæ ceti jij¤ÃsyatvavyÃpake saædigdhatvasaprayojanatve / tayorviruddhasya tadabhÃvasyehopalabdhirj¤Ãnam / tathÃca vyÃpakÃbhÃve tadvyÃptajij¤ÃsyatvÃbhÃvo 'tretyartha÷ / atraivaæ prayago÷-brahma mumuk«vavicÃryaæ taæ pratyasaædigdhatvÃt, ni«prayojanatvÃcca / tathÃvidhakumbha-kÃkadantavaditi bhÃva÷ / ---------------------- viruddhopalabdhi÷ / tathà hi-- b­hattvÃdb­æhaïa ---------------------- FN: 2-v­ddhyarthakab­hab­hidhÃtujaæ brahmannitirÆpam / b­æhaïaæ ca dehÃdÅnÃæ pariïÃmayit­tvarÆpaæ bodhyam / ---------------------- tvÃdvÃtmaiva brahmeti gÅyate / sa cÃyam ÃkÅÂapataÇgebhya à ca devar«ibhya÷ prÃïabh­nmÃtrasyedaÇkÃrÃspadebhyo dehendriyamanobuddhivi«ayebhyo vivekena 'aham'ityasaædigdhÃviparyastÃparok«Ãnubhavasiddha iti na jij¤ÃsÃspadam / na hi jÃtu kaÓcidatra saædigdhe 'ahaæ và nÃhaæ vÃ'iti / na ca viparyasyati 'nÃhameva'iti / na ca 'ahaæ k­Óa÷, sthÆla÷, gacchÃmi'ityÃdidehadharmasÃmÃnà ---------------------- FN: 3-ekÃrthapratipÃdakatvaj¤ÃnÃdityathar÷ / ---------------------- dhikaraïyadarÓanÃddehÃlambano 'yamahaÇkÃra iti sÃæpratam / tadÃlambanatve hi 'yo 'haæ bÃlye pitarÃvanvabhavaæ sa eva sthÃvire praïaptÌnanubhavÃmi'iti pratisaædhÃnaæ na bhavet / na hi bÃlasthavirayo÷ ÓarÅrayorasti manÃgapi pratyabhij¤Ãna ---------------------- FN: 1-pÆrvÃnubhÆtasya sÃk«Ãtk­tavyaktyaikyÃvagÃhinÅ dhÅ÷ / ---------------------- gandho yenaikatvaæ adhyavasÅyeta / tasmÃdye«u vyÃvartamÃne«u yadanuvartate tattebhyo bhinnaæ yathà ca kusumebhya÷ sÆtram / tathà bÃlÃdiÓarÅre«u vyÃvartamÃne«vapi paramahaÇkÃrÃspadamanuvartamÃnaæ tebhyo bhidyate / api ca svapnÃnte divyaÓarÅrabhedamÃsthÃya taducitÃnbhogÃnbhu¤jÃna eva pratibuddho manu«yaÓarÅramÃtmÃnaæ paÓyan 'nÃhaæ devo manu«ya eva'iti devaÓarÅre bÃdhyamÃne 'pyahamÃspadamabÃdhyamÃnaæ ÓarÅrÃdbhinnaæ pratipadyate / api ca yoga ---------------------- FN: 2-aïimÃdisiddhilÃbhÃllÅlÃdyarthaæ yogamahimnà vyÃghraÓarÅraæ k­tvà tadÃbhimÃnÅtyartha÷ atredaæ bodhyam avayavopacayÃpacayÃtmake bÃlye sthÃvire và na ÓarÅrabheda÷ siddhyati, ÓarÅramiti buddheranugatatvÃdityarucyà 'svapnÃnte'ityudÃh­tam / svÃpnabhramavÃdinÃæ mate tadasiddhyà yogavyÃghrad­«ÂÃnta÷, jÃgratyapi darÓayituæ veti bodhyam / ---------------------- vyÃghra÷ ÓarÅrabhede 'pyÃtmÃnamabhinnamanubhavatÅti nÃhaÇkÃrÃlambanaæ deha÷ / ata eva nendriyÃïyapyasyÃlambanam, indriyabhede 'pi 'yo 'hamadrÃk«aæ sa evaitarhi sp­ÓÃmi'ityahamÃlambanasya pratyabhij¤ÃnÃt / vi«ayebhyastvasya viveka÷ sthavÅyÃneva / buddhimanasoÓca karaïayo÷ 'aham'iti kart­pratibhÃsaprakhyÃnà ---------------------- FN: 3-prakhyÃnaæ Óabda÷ / karaïÃnÃæ kart­padavÃcyatvÃnupapatteriti bhÃva÷ / ---------------------- lambanatvÃyoga÷ / 'k­Óo 'ham' 'andho 'ham'ityÃdayaÓca prayogà asatyapyabhede katha¤cinma¤cÃ÷ ---------------------- FN: 4-Ãtmà ÓarÅrÃdibhyo bhinna ityadhastÃdvyavasthÃpitatvÃttadanupapatterlak«aïÃvÃÓrayaïÅyeti bhÃva÷ / ---------------------- kroÓanti ityÃdivadaupacÃrikà iti yuktamutpaÓyÃma÷ / tasmÃdidaÇkÃrÃspadebhyo dehendriyamanobuddhivi«ayebhyo vyÃv­tta÷ sphuÂatarÃhamanubhavagamya Ãtmà saæÓayÃbhÃvÃdajij¤Ãsya iti siddham / aprayoja ---------------------- FN: 1-dvitÅyahetuæ vibhajate / ---------------------- natvÃcca / tathà hi-saæsÃraniv­ttirapavarga iha prayojanaæ vivak«itam / saæsÃraÓca ÃtmayÃthÃtmyÃnanubhavanimitta ÃtmayÃthÃtmyaj¤Ãnena nivartanÅya÷ / sa cedayamanÃdiranÃdinà ÃtmayÃthÃtmyaj¤Ãnena sahÃnuvartate, kuto 'sya niv­tti÷ avirodhÃt?kutaÓcÃtmayÃthÃtmyÃnanubhava÷?na hi 'aham'ityanubhavÃdanyadÃtmayÃthÃtmyaj¤Ãnamasti / na ca 'aham'iti sarvajanÅnasphuÂatarÃnubhavasamarthita Ãtmà dehendriyÃdivyatirikta÷ Óakya upani«adÃæ sahasrairapyanyathayitum, anubhavavirodhÃt / na hyÃgamÃ÷ sahasramapi ghaÂaæ paÂayitumÅÓate / tasmÃdanubhavavirodhÃdupacaritÃrthà evopani«ada iti yuktamutpaÓyÃma ityÃÓayavÃnÃÓaÇkya pariharati-## atra ca yu«madasmadityÃdirmithyÃbhavituæ yuktamityanta÷ ÓaÇkÃgrantha÷ / tathÃpÅtyÃdiparihÃragrantha÷ / tathÃpÅtyabhisaæbandhÃcchaÇkÃyÃæ yadyapÅti paÂhitavyam / idamasmatpratyayagocarayoriti vaktavye yu«madgrahaïamatyantabhedopalak«aïÃrtham / yathà hyahaÇkÃrapratiyogÅ tvaÇkÃro naivamidaÇkÃra÷, 'ete vayam, ime vayamÃsmahe'iti bahulaæ ---------------------- FN: 2-idaæÓabdasya parÃkpratipÃdakatvÃviÓe«e 'pi ete vayamityÃdi pracuraprayogavaÓÃnmukhyavadbhÃnaæ bhavatÅti tattatra nirƬhamiti bhÃva÷ / ---------------------- prayogadarÓanÃditi / citsvabhÃva Ãtmà vi«ayÅ, ja¬asvabhÃvà buddhÅndriyadehavi«ayà vi«ayÃ÷ / ete hi cidÃtmÃnaæ visinvanti avabadhnanti;svena rÆpeïa nirÆpaïÅyaæ kurvantÅti yÃvat / parasparÃnadhyÃsahetÃvatyantavailak«aïye d­«ÂÃnta÷-'tama÷ prakÃÓavaditi' / na hi jÃtu kaÓcitsamudÃcÃradv­ ---------------------- FN: 3-samudÃcarantyau bhedena j¤ÃyamÃne v­ttÅ vartane yayoste tathà / adhyÃso hi vivekÃgraheïa vyÃpta÷, atra vivekagrahasattvÃdadhyÃso nopapanna ityÃÓaya÷ / ---------------------- ttinÅ prakÃÓatamasÅ parasparÃtmatayà pratipattumarhati / tadidamuktam -## / itaretara ---------------------- FN: 4-itarasyetaratra bhÃva iti yojane siddhasya saæsargÃdhyÃsani«edhasya sÃdhanaæ bhavettadanenÃpah­taæ boddhavyam / ---------------------- bhÃva÷ itaretaratvam, tÃdÃtmyamiti yÃvat;tasyÃnupapattÃviti / syÃdetat / mà bhÆddharmiïo÷ parasparabhÃva÷;taddharmÃïÃæ tu jìyacaitanyanityatvÃnityatvÃdÅnÃæ itaretarÃdhyÃso bhavi«yati / d­Óyate hi dharmiïorvivekagrahaïe 'pi taddharmÃïÃmadhyÃsa÷, yathà kusumÃdbhedena g­hyamÃïe 'pi sphaÂikamaïÃvatisvacchatayà japÃkusumapratibimbodgrÃhiïyaruïa÷ sphaÂikaityÃruïyavibhrama ityata uktam-## / itaretaratra dharmiïi dharmÃïÃæ bhÃvo vinimayastasyÃnupapatti÷ / ayamabhisaædhi÷-rÆpavaddhi dravyamatisvacchatayà rÆpavato dravyÃntarasya tadvivekena g­hyamÃïasyÃpi cchÃyÃæ g­hïÅyÃt, cidÃtmà tvarÆpo vi«ayÅ na vi«ayacchÃyÃmudgrÃhayitumarhati / yathÃhu÷-'ÓabdagandharasÃnÃæ ca kÅd­ÓÅ pratibimbatÃ'iti / tadiha pÃriÓe«yÃdvi«ayavi«ayiïoranyonyÃtmasaæbhedenaiva taddharmÃïÃmapi parasparasaæbhedena vinimayÃtmanà bhavitavyam, tau ceddharmiïÃvatyantavivekena g­hyamÃïÃvasaæbhinnau, asaæbhinnÃ÷ sutarÃæ tayordharmÃ÷, svÃÓrayÃbhyÃæ vyavadhÃnena dÆrÃpetatvÃt / tadidamuktam-## ## vi«ayaviparyayeïetyartha÷ / mithyÃÓabdo 'pahnavavacana÷ / etaduktaæ bhavati- adhyÃso bhedÃgraheïa vyÃpta÷, tadviruddhaÓcehÃsti bhedagraha÷, sa bhedÃgrahaæ nivartayaæstadvyÃptamadhyÃsamapi nivartayatÅti / mithyeti bhavituæ yuktaæ yadyapi tathÃpÅti yojanà / idamatrÃkÆtam-bhavedetadevaæ yadyahamityanubhave Ãtmatatvaæ prakÃÓeta / na tvetadasti / tathÃhi samastopÃdhyanavacchinnÃnantÃnandacaitanyaikarasamudÃsÅnamekamadvitÅyamÃtmatattvaæ Órutism­tÅtihÃsapurÃïe«u gÅyate / na caitÃnyupakrama ---------------------- FN: 1-upakrama÷ prÃrambha÷, parÃmarÓo madhye nirdeÓa÷ upasaæhÃraÓca sÃmÃnyena kathitasya viÓe«e niyamanam / atrÃyamabhiprÃya÷-'sadeva somyedamagra ÃsÅdekamevÃdvitÅya'ityupakramya, antarà ca tejasà ÓuÇgena sanmÆlamanviccha, annena ÓuÇgena sanmÆlamanvicchetyÃdi nirdiÓya 'sa ya e«o 'ïimaitadÃtmyamidaæ sarvaæ tatsatyaæ sa Ãtmà tattvamasi Óvetaketo'ityupasaæh­taæ vÃkyaæ, akhaï¬asattÃtparyakaæ tadupakramopasaæhÃraliÇgÃt / avÃntarapaÂhitam 'asadvà idamagra ÃsÅt'ityÃdikametadanusaædhÃnena neyam / nanu tejobÃdis­«Âikramamapi vyÃca«Âe / na / ekamadvitÅyaæ brahmaiveha pratipipÃdayi«itam, yatpara÷ Óabda÷ sa eva tadartho 'nyathÃtiprasaÇgÃt / tasmÃt brahmaïo 'vatÃrÃya yatki¤cidvyÃhartavyamiti tadvyÃh­tamiti suvacamato ni«prapa¤cÃtmatattvapratipÃdakÃnyevaitÃnÅti dik / ---------------------- parÃmarÓopasaæhÃrai÷ kriyÃsamabhihÃreïed­gÃtmatattvamabhidadhati tatparÃïi santi ÓakyÃni ÓakreïÃpyupacaritÃrthÃni kartum / abhyÃse hi bhÆyastvamarthasya bhavati yathÃho darÓanÅyÃho darÓanÅyeti na nyÆnatvaæ, prÃgevopacaritatvamiti / ahamanubhavastu prÃdeÓikamanekavidhaÓokadu÷khÃdiprapa¤copaplutamÃtmÃnamÃdarÓayan kathamÃtmatattvagocara÷ kathaæ vÃnupaplava÷ ---------------------- FN: 2-upaplavo viparyÃsa÷ / ahamanubhavastadrahita÷ kathamityartha÷ /)/ na ca jye«ÂhapramÃïapratyak«avirodhÃdÃmnÃyasyaiva tadapek«asyà ---------------------- FN: 3-atra tadapek«atvaæ pratyak«apramÃïasiddhÃrthÃnuvÃdakatayà svaprÃmÃïyamukhinipÅk«akatvarÆpaæ bodhyam / ---------------------- prÃmÃïyamupacaritÃrthatvaæ ceti yuktam, tasyÃpauru«eya ---------------------- FN: 4-pÆrvÃnupÆrvyanapek«apuæviÓe«abuddhyadhÅnÃnupÆrvÅmattvaæ pauru«eyatvaæ, tadrahitatayetyartha÷ / ---------------------- tayà nirastasamastado«ÃÓaÇkasya, bodhakatayà svata÷siddhapramÃïa ---------------------- FN: 5-anadhigatÃbÃdhitÃrthabodhakatvameva hi prÃmÃïyaæ, taccÃntarÃdhyak«aæ siddhamityartha÷ / ---------------------- bhÃvasya svakÃrye pramitÃvanapek«atvÃt / pramitÃvanapek«atve 'pyutpattau pratyak«Ãpek«atvÃttadvirodhÃdanutpattilak«aïamaprÃmÃïyamiti cenna / utpÃdakÃpratidvandvitvÃt / na hyÃgamaj¤Ãnaæ sÃævyavahÃrikaæ pratyak«asya prÃmÃïyamupahanti yena kÃraïÃbhÃvÃnna bhavedapi tu tÃttvikam / na ca tattasyotpÃdakam / atÃttvikapramÃïabhÃvebhyo 'pi sÃævyavahÃrikapramÃïebhyastattvaj¤ÃnotpattidarÓanÃt / tathà ca varïe hrasvatvadÅrghatvÃdayo 'nyadharmà api samÃropitÃ÷ tattvapratipattihetava÷ / na hi laukikÃ÷ 'nÃga÷'iti vÃ"naga÷"iti và padÃtku¤caraæ và taruæ và pratipadyamÃnà bhavanti bhrÃntÃ÷ / na cà ---------------------- FN: 1-yatpÆrvamupacaritatvamuktaæ tannirasyati) ---------------------- nanyaparaæ vÃkyaæ svÃrthaæ upacaritÃrthaæ yuktam / uktaæ hi - 'na vidhau ---------------------- FN: 2-vidhÃyake Óabde, paro lak«ya÷ ÓabdÃrtho na bhavatÅti ÓÃbarabhëye siddhÃntitam / naca 'somena yajeta'ityÃdau somavateti matvarthalak«aïÃbhyupagamÃt, 'tattvamasi'ityÃdau ca jÅvabrahmaïoraikyaæ bruvatÃæ mate bhÃgalak«aïÃÇgÅkÃrÃnnaitadyuktamiti vÃcyam / vidhitulyaæ, tattulyaæ và tÃtparyavadvÃkyaæ yatki¤cudanugrahÃrthamanyaparaæ na netuæ Óakyamityarthe tÃtparyÃt / tatra vinà tÃtparyaæ siddhire«ÂavyetyÃÓaya÷ / ---------------------- para÷ ÓabdÃrtha÷iti / jye«Âhatvaæ ca anapek«itasya bÃdhyatve hetu÷ na tu bÃdhakatve, rajataj¤Ãnasya jyÃyasa÷ Óuktij¤Ãnena kanÅyasà bÃdhadarÓanÃt / tadanapabÃdhane tadapabÃdhÃtmana ---------------------- FN: 3-Óuktij¤Ãnaæ rajataj¤ÃnÃpabÃdhÃtmakaæ, ato yadi nÃbÃdhi«yata tarhi nodapatsyatetyartha÷ / ---------------------- stasyotpatteranutpatte÷ / darÓitaæ ca tÃttvikapramÃïabhÃvasyÃnapek«itatvam / tathà ca pÃramar«aæ sÆtraæ, 'paurvÃparye ---------------------- FN: 4-jyoti«Âome 'nyonyaæ saæbadhya yaj¤aÓÃlÃto nirgacchatÃm­tvijÃæ vicchedanimittaæ prÃyaÓcittaæ ÓrÆyate 'yadyudgÃtÃpacchidyetÃdak«iïena yajeta, yadi pratihartÃpacchidyeta sarvasvadak«iïeneti'tatrodgÃt­pratihartro÷ krameïa vicchede viruddhaprÃyaÓcittayo÷ samuccayÃsaæbhavÃt kiæ pÆrvaæ kÃryamuta paramiti saædehe rÃddhÃnta÷ 'pÆrvaæ paramajÃtatvÃdabÃdhitvaiva jÃyate / parasyÃnanyathotpÃdÃnnÃtvabÃdhena saæbhava÷ iti / ---------------------- pÆrvadaurbalyaæ prak­tivat' (Ã. 6 pÃ. 5 sÆ. 54)iti / tathà 'pÆrvÃtparabalÅyastvaæ tatra nÃma pratÅyatÃm / anyonyanirapek«ÃïÃæ yatra janma dhiyÃæ bhavet // 'iti / api ca ye 'pyahaÇkÃrÃspadamÃtmÃnamÃsthi«ata tairapyasya na tÃttvikatvamabhyupetavyam, 'ahamihaivÃsmi sadane jÃnÃna÷'iti sarvavyÃpina÷ prÃdeÓikatvena grahÃt / uccataragiriÓikharavarti«u mahÃtaru«u bhÆmi«Âhasya dÆrvÃpravÃlanirbhÃsapratyayavat / na cedaæ dehasya prÃdeÓikatvamanubhÆyate na tvÃtmana iti sÃæpratam / na hi tadaivaæ bhavati 'aham' iti;gauïatve và na 'jÃnÃna÷'iti / api ca paraÓabda÷ paratra lak«yamÃïaguïayogena vartata iti yatra prayokt­pratipatro÷ saæpratipatti÷ sa gauïa÷, sa ca bhedapratyayapura÷sara÷ / tadyathà naiyamikà ---------------------- FN: 6-'yadagnaye ca prajÃpataye ca sÃyaæ juhoti'ityagnerheme devatÃprakhyÃpanÃdatra agnihotrakarmanÃmadheyamagnihotrapadamityartha÷)gnihotravacane 'gnihotraÓabda÷ (a. 1 pÃ. 4 sÆ. 4) prakaraïÃntarÃvadh­tabhede kauï¬apÃyinÃmayanagate karmaïi 'mÃsamagmihotraæ juhoti'(Ã. 7 pÃ. 3 sÆ. 1) ityatra sÃdhyasÃd­Óyena gauïa÷, ---------------------- FN: 1-prakaraïabhedena karmabhede siddhe 'nekatra ÓaktyaÇgÅkÃre gauravÃdagnihotravajjuhotÅti sÃdhyasÃd­Óyena gauïa ityartha÷ / ---------------------- mÃïavake cÃnubhavasiddhabhede siæhÃtsiæhaÓabda÷ / na tvahaÇkÃrasya mukhyor'tho nirluÂhita ---------------------- FN: 2-ni«k­«ya luÂhita÷ pratibhÃsito garbho 'sÃdhÃraïÃkÃro yasya sa tathà tattathà / tathà ca nÃtra vivaditavyamityartha÷ / ---------------------- garbhatayà dehÃdibhyo bhinno 'nubhÆyate, yena paraÓabda÷ ÓarÅrÃdau gauïo bhavet / na cÃtyanta ---------------------- FN: 3-prayogaprÃcuryÃnmukhyavadbhÃnÃt, nirƬhalak«aïà Óaktiv­ttisad­ÓÅti ÓÃstrasamaya÷ / ---------------------- nirÆÂhatayà gauïe 'pi na gauïatvÃbhimÃna÷ sÃr«apÃdi«u tailaÓabdavaditi veditavyam / tatrÃpi snehÃttilabhavÃdbhede siddha eva sÃr«apÃdÅnÃæ tailaÓabdavÃcyatvÃbhimÃno, na tvarthayostailasÃr«apayorabhedÃdhyavasÃya÷ / tatsiddhaæ gauïatvamubhayadarÓino gauïamukhyavivekavij¤Ãnena vyÃptam tadidaæ vyÃpakaæ vivekaj¤Ãnaæ nivartamÃnaæ gauïatÃmapi nivartayatÅti / na ca bÃlasthaviraÓarÅrabhede 'pi so 'hamityekasyÃtmana÷ pratisaædhÃnadehÃdibhyo bhede ---------------------- FN: 4-vivekenetyartha÷ / ---------------------- nÃstyÃtmÃnubhava iti vÃcyam / parÅk«akÃïÃæ khalviyaæ kathÃ, na laukikÃnÃm / parÅk«akà api hi vyavahÃrasamaye na lokasÃmÃmyamativartante / vak«yatyanantarameva hi bhagavÃnbhëyakÃra÷ -'paÓvÃdibhiÓcÃviÓe«Ãt'iti / bÃhyà apyÃhu÷ -'ÓÃstracintakÃ÷ khalvevaæ vivecayanti na pratipattÃra÷'iti / tatpÃriÓe«yÃccidÃtmagocaramahaÇkÃram 'ahamihÃsmi sadanÃ'iti prayu¤jÃno laukika÷ ÓarÅrÃdyabhedagrahÃdÃtmana÷ prÃdeÓikatvamabhimanyate, nabhasa iva ghaÂamaïikamallikÃdyupÃdhyavacchedÃditi yuktamutpaÓyÃma÷ / na cÃhaÇkÃraprÃmÃïyÃya dehÃdivadÃtmÃpi prÃdeÓika iti yuktam / tadà khalvayamaïuparimÃïo và syÃddehaparimÃïo vÃ?aïuparimÃïatve sthÆlo 'ham, dÅrgha iti ca na syÃt, dehaparimÃïatve tu sÃvayavatayà dehavadanityatvaprasaÇga÷ / ki¤ca asminpak«e avayavasamudÃyo và cetayet pratyekaæ vÃvayavÃ÷?pratyekaæ cetanatvapak«e bahÆnÃæ cetanÃnÃæ svatantrÃïÃmekavÃkyatÃbhÃvÃdaparyÃyaæ viruddhÃdikkriyatayà ÓarÅramunmathyeta, akriyaæ và prasajyeta / samudÃyasya tu caitanyayoge v­kïa ekasminnavayave cidÃtmano 'pyavayavo v­kïa iti na cetayet / na ca bahÆnÃmavayavÃnÃæ parasparÃvinÃbhÃvaniyamo d­«Âa÷ / ya evÃvayavo viÓÅrïastadà tadabhÃve na cetayet / vij¤ÃnÃlambanatve 'pyahaæpratyayasya bhrÃntatvaæ tadavasthameva / tasya sthiravastunirbhÃsatvÃdasthiratvÃcca vij¤ÃnÃnÃm / etena ---------------------- FN: 5-gauïatvÃsiddhyetyartha÷ / ---------------------- sthÆlo 'hamanyo 'haæ gacchÃmÅtyÃdayo 'pyadhyÃsatayà vyÃkhyÃtÃ÷ / tadevamuktena krameïÃhaæpratyaye pÆtikÆ«mÃï¬Åk­te bhagavatÅ ÓrutirapratyÆhaæ kart­tvabhokt­tvadu÷khaÓokÃdyÃtmatvamahamanubhavaprasa¤jitamÃtmano ni«eddhumarhatÅti / tadevaæ sarvapravÃdiÓrutism­tÅtihÃsapurÃïaprathitamithyÃbhÃvasyÃhaæpratyayasya svarÆpanimittaphalairupavyÃkhyÃnam -## / atra cÃnyonyasmindharmiïyÃtmaÓarÅrÃdau 'anyonyÃtmakatÃm'adhyasyÃhamidaæ ÓarÅrÃdÅti / idamiti ca vastuta÷, na pratÅtita÷ / lokavyavahÃro lokÃnÃæ vyavahÃra÷, sa cÃyamahamiti vyapadeÓa÷ / itiÓabdasÆcitaÓca ÓarÅrÃdyanukÆlaæ pratikÆlaæ ca prameyajÃtaæ pramÃya pramÃïena tadupÃdÃnaparivarjanÃdi÷ / 'anyonyadharmÃæÓcÃdhyasya'anyonyasmindharmiïi dehÃdidharmÃnjanmamaraïajarÃvyÃdhyÃdÅnÃtmani dharmiïi adhyastadehÃdibhÃve samÃropya, tathà caitanyÃdÅnÃtmadharmÃn dehÃdÃvadhyastÃtmabhÃve samÃropya, mamedaæ jarÃmaraïaputrapaÓusvÃmyÃdÅti vyavahÃro vyapadeÓa÷, itiÓabdasÆcitaÓca tadanurÆpa÷ prav­ttyÃdi÷ / atra ca adhyÃsavyavahÃrakriyÃbhyÃæ ya÷ kartonnÅta÷ sa samÃna iti samÃnakart­katvenÃdhyasya vyavahÃra ityupapannam / pÆrvakÃlatvasÆcitamadhyÃsasya vyavahÃrakÃraïatvaæ sphuÂayati-## / mithyÃj¤ÃnamadhyÃsastannimitta÷ / tadbhÃvÃbhÃvÃnuvidhÃnÃdvyavahÃrabhÃvÃbhÃvayorityartha÷ / tadevamadhyÃsasvarÆpaæ phalaæ ca vyavahÃramuktvà tasya nimittamÃha-## vivekÃgrahaïetyartha÷ / athÃviveka eva kasmÃnna bhavati, tathà ca nÃdhyÃsa ityata Ãha-## paramÃrthato dharmiïoratÃdÃtmyaæ viveko dharmÃïÃæ cÃsaækÅrïatà viveka÷ / syÃdetat / viviktayorvastusatorbhedÃgrahanibandhanastÃdÃtmyavibhramo yujyate, Óukteriva rajatÃdbhedÃgraha nibandhano rajatatÃdÃtmyavibhrama÷ / iha tu paramÃrthasataÓcidÃtmano 'tyantabhinnaæ na dehÃdyasti vastusat, tatkutaÓcidÃtmano bhedÃgraha÷ kutaÓca tÃdÃtmyavibhrama÷ ityata Ãha-## vivekÃgrahÃdadhyasyeti yojanà / satyaæ cidÃtmÃ, an­taæ buddhÅndriyadehÃdi,te dve dharmiïÅ mithunÅk­tya ---------------------- FN: 1-adhi«ÂhÃnÃropyayo÷ svarÆpeïa buddhau bhÃnaæ tadartha÷ / ---------------------- yugalÅk­tyetyartha÷ / na ca saæv­tiparamÃrthasato÷ pÃramÃrthakaæ mithunamastÅtyabhÆtatadbhÃvÃrthasya cve÷ prayoga÷ / etaduktaæ bhavati - apratÅtasyÃropÃyogÃdÃropyasya pratÅtirupayujyate na vastusatteti / syÃdetat / Ãropyasya pratÅtau satyÃæ pÆrvad­«Âasya samÃropa÷ samÃropanibandhanà ca pratÅtiriti durvÃraæ parasparÃÓrayatvamityata Ãha-## svÃbhÃviko 'nÃdirayaæ vyavahÃra÷ / vyavahÃrÃnÃditayà tatkÃraïasyÃdhyÃsasyÃnÃditoktÃ, tataÓca pÆrvapÆrvamithyÃj¤ÃnopadarÓitasya buddhÅndriyaÓarÅrÃderuttarottarÃdhyÃsopayoga ityanÃditvÃtbÅjÃÇkuravanna parasparÃÓrayatvamityartha÷ / syÃdetat / addhà pÆrvapratÅtimÃtramupayujyata Ãrope, na tu pratÅyamÃnasya paramÃrthasattà / pratÅtireva tu atyantÃsato gaganakamalinÅkalpasya dehendriyÃdernopapadyate / prakÃÓamÃnatvameva hi cidÃtmano 'pi sattvaæ na tu tadatiriktaæ sattÃsÃmÃnyasamavÃyor'thakriyÃkÃrità vÃ, dvaitÃpatte÷ / sattÃyÃÓcÃrthakriyÃkÃritÃyÃÓca sattÃntarÃrthakriyÃkÃritÃntarakalpane 'navasthÃpÃtÃt, prakÃÓamÃnataiva sattÃbhyupetavyà / tathà ca dehÃdaya÷ prakÃÓamÃnatvÃnnÃsanta÷, cidÃtmavat / asattve và na prakÃÓamÃnÃ÷tatkathaæ satyÃn­tayormithunÅbhÃva÷, tadabhÃve và kasya kuto bhedÃgraha÷,tadasaæbhave kuto 'dhyÃsa ityÃÓayavÃnÃha-#<Ãha>#Ãk«eptÃ-## ka ityÃk«epe / samÃdhÃtà lokasiddhamadhyÃsalak«aïamÃcak«Ãïa evÃk«epaæ pratik«ipati-## avasanno 'vamato và bhÃso 'vabhÃsa÷ / pratyayÃntarabÃdhaÓcÃsyavasÃdo 'vamÃno và / etÃvatà mithyÃj¤Ãnamityuktaæ bhavati / tasyedamupavyÃkhyÃnam 'pÆrvad­«Âa-'ityÃdi / pÆrvad­«ÂasyÃvabhÃsa÷ pÆrvad­«ÂÃvabhÃsa÷ / mithyÃpratyayaÓcÃropavi«ayÃropaïÅyamithunamantareïa na bhavatÅti pÆrvad­«ÂagrahaïenÃn­tamÃropaïÅyamupasthÃpayati / tasya ca d­«ÂatvamÃtramupayujyate na vastusatteti d­«Âagrahaïam / tathÃpi vartamÃnaæ d­«Âaæ darÓanaæ nÃropopayogÅti pÆrvetyuktam / tacca pÆrvad­«Âaæ svarÆpeïa sadapyÃropaïÅyatayà anirvÃcyamityan­tam / Ãropavi«ayaæ satyamÃha-## paratra ÓuktikÃdau paramÃrthasati, tadanena satyÃn­tamithunamuktam / syÃdetat / paratra pÆrvad­«ÂÃvabhÃsa ityalak«aïam, ativyÃpakatvÃt / asti hi svastimatyÃæ gavi pÆrvad­«Âasya gotvasya, paratra kÃlÃk«yÃmavabhÃsa÷ / asti ---------------------- FN: 1-ÃÓrayaæ paradharmÃvabhÃsa iti vivak«ÃyÃæ metadudÃharaïam, pÆrvaæ tu pÆrvad­«Âasya paratra dharmyadhyÃsamabhipretyeti j¤eyam ---------------------- ca pÃÂaliputre pÆrvad­«Âasya devadattasya paratra mÃhi«matyÃmavabhÃsa÷ samÅcÅna÷ / avabhÃsa ---------------------- FN: 2-nanu avamato bhÃso 'vabhÃsa iti vyutpÃdayam kathamudÃh­tasthalÃdÃvativyÃptimÃheti vadantaæ pratyÃha-avabhÃsapadaæ ceti / etena pratyabhij¤ÃyÃæ nÃtivyÃptiriti ke«Ã¤cinmataæ parÃstam / na ca pÆrvad­«ÂapadenÃnirvÃcyÃn­tamuktamityuktatvÃnna tatrÃtivyÃptikathanaæ saægacchata iti vÃcyam, tÃd­ÓÃrthasya sm­tirupapadenÃbhidhÅyamÃnatvÃditi bodhyam / ---------------------- padaæ ca samÅcÅne 'pi pratyaye prasiddham, yathà nÅlasyÃvabhÃsa÷ pÅtasyÃvabhÃsa ityata Ãha-## sm­te rÆpamiva rÆpamasyeti sm­tirÆpa÷ / asaænihitavi«ayatvaæ ca sm­tirÆpatvam, saænihitavi«ayaæ ca pratyabhij¤Ãnaæ samÅcÅnamiti nÃtivyÃpti÷ / nÃpyavyÃpti÷, svapnaj¤ÃnasyÃpi sm­tivibhrama ---------------------- FN: 1-sm­tau vibhrama÷ / smaryamÃïe smaryamÃïarÆpÃntarÃropa iti yÃvat / ---------------------- rÆpasyaivaærÆpatvÃt / atrÃpi hi smaryamÃïe pitrÃdau nidropaplavavaÓÃdasaænidhÃnÃparÃmarÓe, tatra tatra pÆrvad­«Âasyaiva saænihitadeÓakÃlatvasya samÃropa÷ / evampÅta÷ ÓaÇkhastikto gu¬aityatrÃpyetallak«aïaæ yojanÅyam / tathà hi-bahirvinirgacchajatyacchanayanaraÓmisaæp­ktapittadravyavartinÅæ pÅtatÃæ pittarahitÃmanubhavan, ÓaÇkhaæ ca do«ÃcchÃditaÓuklimÃæ na dravyamÃtramanubhavan, pÅtatÃyÃÓca ÓaÇkhÃsaæbandhamananubhavan, asaæbandhÃgrahaïasÃrÆpyeïapÅtaæ tapanÅyapiï¬aæpÅtaæ bilvaphalamityÃdau pÆrvad­«Âaæ sÃmÃnÃdhikaraïyaæ pÅtatvaÓaÇkhatvayorÃropyÃhapÅta÷ ÓaÇkhaiti / etenatikto gu¬aiti pratyayo vyÃkhyÃta÷ / evaæ vij¤Ãt­puru«Ãbhimukhe«vÃdarÓodakÃdi«u svacche«u cÃk«u«aæ tejo lagnamapi balÅyasà sauryeïa tejasà pratisrota÷ pravartitaæ mukhasaæyuktaæ mukhaæ grÃhayat, do«avaÓÃttaddeÓatÃmanabhimukhatÃæ ca mukhasyÃgrÃhayat, pÆrvad­«ÂÃbhimukhà ---------------------- FN: 2-pÆrvad­«Âayorabhimukhayo÷ ÃdarthodakayordeÓa eva deÓo yasya tasya bhÃvastattà / tathà ca mukhÃdau tadÃropa ityartha÷ / ---------------------- darÓodakadeÓatÃmÃbhimukhyaæ ca mukhasyÃropayatÅti pratibimbavibhramo 'pi lak«ito bhavati / etena dvicandradiÇmohÃlÃtacakragandharvanagaravaæÓoragÃdivibhrame«vapi yathÃsaæbhavaæ lak«aïaæ yojanÅyam / etaduktaæ bhavati-na prakÃÓamÃnatÃmÃtraæ sattvam, yena dehendriyÃde÷ prakÃÓamÃnatayà sadbhÃvo bhavet / na hi sarpÃdibhÃvena rajjvÃdayo và sphaÂikÃdayo và raktÃdiguïayogino na pratibhÃsante, pratibhÃsamÃnà và bhavanti tadÃtmÃnastaddharmÃïo và / tathà sati maru«u marÅcikÃcayam,uccÃvacamuccalattuÇgataraÇgabhaÇgamÃleyamabhyarïavamavatÅrïà mandÃkinÅ, ityabhisaædhÃya prav­ttastattoyamÃpÅya pipÃsÃmupaÓamayet / tasmÃdakÃmenÃpyÃropitasya prakÃÓamÃnasyÃpi na vastusattvamabhyupagamanÅyam / na ca marÅcirÆpeïa salilamavastusatsvarÆpeïa tu paramÃrthasadeva, dehendriyÃdayastu svarÆpeïÃpyasanta ityanubhavÃgocaratvÃtkathamÃropyanta iti sÃæpratamyato yadyasan nÃnubhavagocarÃ÷ kathaæ tarhi marÅcyÃdÅnÃmasatÃæ toyatayÃnubhavagocaratvam,na ca svarÆpasattvena toyÃdyÃtmanÃpi santo bhavanti / yadyucyeta nÃbhÃvo nÃma bhÃvÃdanya÷ kaÓcidasti, api tu bhÃva eva bhÃvÃntarÃtmanà abhÃva÷ svarÆpeïa tu bhÃva÷ / yathÃhu÷-'bhÃvÃntaramabhÃvo hi kasyÃcittu ---------------------- FN: 3-yathà iha ghaÂo nÃstÅtyÃdau kevalabhÆtalÃdhikaraïasvarÆpatvaæ ghaÂÃbhÃvasya, anyathà nirÆpayitumaÓakyatvÃt / tathà jalarÆpeïa marÅcÅnÃmasattvaæ yat tanmarÅcaya eva, tadetadabhipretyoktam-kayÃcittu vyapek«ayeti / ---------------------- vyapek«ayÃ'iti / tataÓca bhÃvÃtmanopà ---------------------- FN: 4-nirvacanÅyatayetyartha÷ / ---------------------- khyeyatayÃsya yujyetÃnubhavagocaratà / prapa¤casya punaratyantÃsato nirastasamastasÃmarthyasya nistattvasya kuto 'nubhavavi«ayabhÃva÷, kuto và cidÃtmanyÃropa÷ / na ca ---------------------- FN: 5-prapa¤casya punaratyantÃsata ityÃdinÃnirvacanÅyamataæ nirastam / idÃnÅæ ÓÆnyamataæ nirasyati-naceti / ÓÆnyavÃdino hi ÓÆnyasyÃpi bhÃsanamabhyupagacchanti, upapattiÓca svasamÃnÃkÃraparvapratyayasÃmarthyena ÃsÃditÃsÃdhÃraïasvabhÃvabhedaæ yajj¤Ãnaæ tadevÃsatprakÃÓayati / naca tanmate 'satprakÃÓanaj¤ÃnasyÃpi ÓÆnyatvÃtsarvatrÃnÃÓvÃsaprasaÇga iti vÃcyam, yato j¤Ãnamapi pÆrvaj¤ÃnÃdhÅnasattvamityupagamyamÃnatvÃt / ---------------------- vi«ayasya samastasÃmarthyavirahe 'pi j¤Ãnameva tattÃd­Óaæ svapratyayasÃmarthyÃsÃditÃd­«ÂÃntasiddhasvabhÃvabhedamupajÃtamasata÷ prakÃÓanaæ, tasmÃda ---------------------- FN: 6-bauddhÃnÃæ mate 'vidyayÃsatprakÃÓakamiti cet và hi asatprakÃÓanaÓaktirj¤Ãnasya saivà vadyetyartha÷ / ---------------------- satprakÃÓanaÓaktirevÃsyÃvidyeti sÃæpratam / yato yeyamasatprakÃÓanaÓaktirvij¤Ãnasya kiæ punarasyÃ÷ Óakyam ,asaditi cet, kimetatkÃryamÃhosvidasyà j¤Ãpyam / na tÃvatkÃryam, asatastattvÃnupapatte÷ / nÃpi j¤Ãpyaæ, j¤ÃnÃntarÃnu ---------------------- FN: 7-mà bhÆdasata÷ ÓaktikÃryatvam, ayogyatvÃt, Óaktij¤Ãpyaæ puna÷ kasmÃnnabhavediti cet Óaktij¤Ãpyatvaæ Óaktini«Âhaj¤ÃpakatÃnirÆpitaj¤ÃpyatÃÓÃlitvaæ vaktavyam, tacca ÓakyÃÓrayaj¤ÃnÃdanyaj¤ÃnÃnupalabdherasaæbhavÅtyÃha-j¤ÃnÃntarÃnupalabdheriti / ---------------------- palabdhe÷, anavasthà ---------------------- FN: 8-atha vaktavyaæ j¤ÃnÃntaramupalabhata iti tathÃpi tasyÃpi j¤Ãpakatvena j¤ÃnÃntarÃpek«ÃyÃmanavasthÃpÃta ityartha÷ / ---------------------- pÃtÃcca / vij¤ÃnasvarÆpameva asata÷ prakÃÓa iti cet, ka÷ punare«a sadasato÷ saæbandha÷?asadadhÅnanirÆpaïatvaæ sato j¤ÃnasyÃsatà saæbandha iti cet, aho batÃyamatinirv­tta÷ pratyayatapasvÅ yasyÃsatyapi nirÆpaïamÃyatate, na ca pratyayastatrÃdhatte ki¤cit, asata ÃdhÃratvÃyogÃt / asadantareïa pratyayo na prathata iti pratyayasyaivai«a svabhÃvo na tvasadadhÅnamasya ki¤ciditi cet, aho batÃsyÃsatpak«apÃto yadayamatadutpattiratadÃtmà ca tadavinÃbhÃva ---------------------- FN: 1-avinÃbhÃvamÆlaæ kÃryakÃraïabhÃvo và tatsvabhÃvatvaæ và vaktavyam, ubhayasyÃpyuktakrameïÃsaæbhavÃdityartha÷ / ---------------------- niyata÷ pratyaya iti / tasmÃdatyantÃsanta÷ ÓarÅrendriyÃdayo nistattvà nÃnubhavavi«ayà bhavitumarhantÅti / atra brÆma÷- ---------------------- FN: 2-evaæ sarvatra vastu sadeva bhÃtÅti sadvÃdinÃk«ipte siddhÃntyÃha-atra brÆma iti / ---------------------- nistattvaæ cennÃnubhavagocara÷, tatkimidÃnÅæ marÅcayo 'pi toyÃtmanà satattvà yadanubhavagocarÃ÷ syu÷ / na satattvÃ÷, tadÃtmanà marÅcÅnà ---------------------- FN: 3-nanu sadvÃdinà toyÃtmanà marÅcÅnÃmasattvaæ cedaÇgÅkriyeta tarhi siddhÃntahÃniriti cenna, marÅcirÆpameva toyarÆpeïÃsat, tyayÃvagÃhitoyatvenÃsanmarÅcirÆpaæ satyatvÃnna bÃdhyetetyÃÓaya÷ / ---------------------- masattvÃt / dvividhaæ ca vastÆnÃæ tattvaæ sattvamasattvaæ ca / tatra pÆrvaæ svata÷, paraæ tu parata÷ / yathÃhu÷- 'svarÆpapararÆpÃbhyÃæ nityaæ sadasadÃtmake / vastuni j¤Ãyate ki¤cidrÆpaæ kaiÓcitkadà ca na // 'iti / tatkiæ ---------------------- FN: 4-siddhÃntÅ ÓaÇkate-tatkimiti / tÃd­ÓapratyayÃvagÃhitoyatvenÃsanmarÅcirÆpaæ satyatvÃnna bÃdhyetetyÃÓaya÷ / ---------------------- marÅci«u toyanirbhÃsapratyayastattvagocara÷, tathà ca samÅcÅna iti na bhrÃnto nÃpi bÃdhyeta / ---------------------- FN: 5-sadvÃdÅ pratyÃha-addheti / atoyÃtmatattvà marÅcaro na bhrame bhÃsante, kiæ tu bhÃvÃntaratoyÃtmana÷, tasmÃdupapadyate tadbÃdha ityaÇgÅkÃra÷ / ---------------------- addhà na bÃdhyeta yadi marÅcÅnatoyÃtmatattvÃnatoyÃtmanà g­hïÅyÃt / toyÃtmanà tu g­hïan kathamabhrÃnta÷, kathaæ vÃbÃdhya÷ ---------------------- FN: 6-anirvacanÅyakhyÃtivÃdÅ pratyÃha-yatpunarÃropita bhÃvÃntaratoyÃtmanà marÅcayo bhÃsanta ityavÃdÅ÷, tatretthaæ vicÃryate tadvÃsat, nÃdya ityÃha-hanteti / ---------------------- hantatoyÃbhÃvÃtmanÃæ marÅcinÃæ toyabhÃvÃtmatvaæ tÃvanna sat, te«Ãæ toyÃbhÃvÃdabhedena toyabhÃvÃtmatÃnupapatte÷ / nÃpyasat / ---------------------- FN: 7-na satkiæ tu asadeveti cettÃtkiæ tucchaæ và sadbhinnaæ veti vaktavyam / nÃdya÷, apasiddhÃntÃt / na dvitÅya ityÃha-vastvantarameva hÅti / tasmÃdasaæmatà satkhyÃtiriti / ---------------------- vastvantarameva hi vastvantarasyÃsattvamÃsthÅyate 'bhÃvÃntaramabhÃvo 'nyo na kaÓcidanirÆpaïÃt'iti vadadbhi÷, na cÃropitaæ rÆpaæ vastvantaram,taddhi marÅcayo và bhavet, gaÇgÃdigataæ toyaæ và / pÆrvasminkalpe marÅcaya÷ iti pratyaya÷ syÃt, na toyamiti / uttarasmiæstu gaÇgÃyÃæ toyamiti syÃt, na punariheti / deÓabhedÃsmaraïe toyamiti syÃnna punariheti / ---------------------- FN: 8-asatkhyÃtiæ nirasyati-na cedamiti / ---------------------- na cedamatyantamasannirastasamastasvarÆpamalÅkamevÃstu iti sÃæpratam, tasyÃnubhavagocaratvÃnupapatterityuktamadhastÃt / ---------------------- FN: 9-siddhÃntÅ upasaæharati-tasmÃditi / ---------------------- tasmÃnna sat, nÃsannÃpi sadasat, parasparavirodhÃdityanirvÃcyamevÃropaïÅyaæ marÅci«u toyamÃstheyam,tadanena krameïÃdhyastaæ toyaæ paramÃrthatoyamiva, ata eva pÆrvad­«Âamiva,tattvatastu na toyaæ na ca pÆrvad­«Âaæ, kiæ tvan­tamanirvÃcyam / evaæ ca dehendriyÃdiprapa¤co 'pyanirvÃcya÷, apÆrvo 'pi pÆrvamithyÃpratyayopadarÓita iva paratra cidÃtmanyadhyasyata iti upapannam, adhyÃsalak«aïayogÃt / dehendriyÃdiprapa¤cabÃdhanaæ copapÃdayi«yate / cidÃtmà tu Órutism­tÅtihÃsapurÃïagocara÷ tanmÆlatadaviruddhanyÃyanirïÅtaÓuddhabuddhamuktasvabhÃva÷ sattvenaiva nirvÃcya÷ / abÃdhità svayaæprakÃÓataiva asya sattÃ, sà ca svarÆpameva cidÃtmana÷, na tu tadatiriktaæ sattÃsÃmÃnyasamavÃyor'thakriyÃkÃrità veti sarvamavadÃtam / sa cÃyamevaælak«aïako 'dhyÃso 'nirvacanÅya÷ sarve«Ãmeva saæmata÷ parÅk«akÃïÃæ, tadbhede paraæ vipratipattirityanirvacanÅyatÃæ dra¬hayitumÃha-## ## anyadharmasya, j¤Ãnadharmasya rajatasya / j¤ÃnÃkÃrasyeti yÃvat / adhyÃso 'nyatra bÃhye / sautrÃntikanaye tÃvadbÃhyamasti vastu sat, tatra j¤ÃnÃkÃrasyÃropa÷ / vij¤ÃnavÃdinÃmapi yadyapi na bÃhyaæ vastu sat, tathÃpyanÃdyavidyÃvÃsanÃropitamalÅkaæ bÃhyam, tatra j¤ÃnÃkÃrasyÃdhyÃropa÷ / upapattiÓca yadyÃd­Óamanubhavasiddhaæ rÆpaæ tattÃd­ÓamevÃbhyupetavyamityutsarga÷,anyathÃtvaæ punarasya balavadbÃdhakapratyayavaÓÃt ---------------------- FN: 1-ayaæ bhÃva÷-idaæ rajatamityatra rajatÃnuyogikaæ idantvapratiyogikaæ tÃdÃtmyaæ bhÃsate / nedaæ rajatamityukte tadeva bÃdhitaæ bhavati, 'pratiyogyabhÃvÃnvayau tulyayogak«enau'iti niyamÃt / na¤o 'samabhivyÃhÃre yaddharmÃvacchinne yatsaæbandhÃvacchinnayaddharmÃvacchinnavattnaæ na¤samabhivyÃhÃre taddharmÃvacchinne tatsaæbandhÃvacchinnataddharmÃvacchinnapratiyogitÃkastÃdabhÃva÷ pratÅyate ityartha÷, tasmÃnnedaæ rajatamityatra ra¬ate bhÃsamÃnà idantaiva bÃdhità bhavenna punà rajatamapÅti / tathà caitanmate ahaæ rajatamiti pratyaya÷ prameti bhÃva÷ / ---------------------- nedaæ rajatamiti ca bÃdhakasyedantÃmÃtrabÃdhenopapattau na rajatagocaratocità / rajatasya dharmiïo bhÃdhe hi rajataæ ca tasya ca dharma idantà bÃdhite bhavetÃm,tadvaramidantaivÃsya dharmo bÃdhyatÃm na punà rajatamapi dharmi, tathà ca rajataæ bahirbÃdhitamarthÃdÃntare j¤Ãne vyavati«Âhata iti j¤ÃnÃkÃrasya bahiradhyÃsa÷ sidhyati / ##j¤ÃnÃkÃrakhyÃtÃvaparitu«yanto vadanti-## aparito«akÃraïaæ cÃhu÷-vij¤ÃnakÃratà rajatÃderanubhavÃdvà vyavasthÃpyetÃnumÃnÃdvà / tatrÃnumÃnamupari«Âà ---------------------- FN: 2-sahopalambhÃt, mitimeyayorabhedo na sidhyati, upÃyopeyabhÃvahetukatvena tasyÃnyathÃsiddhatvÃdityartha÷ / ---------------------- nnirÃkari«yate / anubhavo 'pi rajatapratyayo và syÃt, bÃdhakapratyayo và / na tÃvadrajatÃnubhava÷ / sa hÅdaÇkÃrÃspadaæ rajatamÃvedayati na tvÃntaram / ahamiti hi tadà syÃt, pratipattu÷ pratyayÃdavyatirekÃt / bhrÃntaæ vij¤Ãnaæ svÃkÃrameva bÃhyatayÃdhyavasyati, tathà ca nÃhaÇkÃrÃspadamasya gocara÷, j¤ÃnÃkÃratà punarasya bÃdhakapratyayapravedanÅyeti cet, hanta bÃdakapratyayamÃlocayatvÃyu«mÃn / kiæ purovarti dravyaæ rajatÃdvidhecayatyÃhosmin j¤ÃnÃkÃratÃmapyasya darÓayati / tatra j¤ÃnÃkÃratopadarÓanavyÃpÃraæ bÃdhakapratyayasya bruvÃïa÷ ÓlÃghanÅyapraj¤o devÃnÃæ priya÷ / purovartitva ---------------------- FN: 3-sÃk«Ãjj¤ÃnÃkÃratÃæ na darÓayatÅtyuktam / Ãrthikamapi j¤ÃnÃkÃratvaæ na sidhyatÅtyÃha-purovartitveti / ---------------------- prati«edhÃdarthÃdasya j¤ÃnÃkÃrateti cenna / asaænidhÃnà ---------------------- FN: 4-yaduktaæ bahirbÃdhitamarthÃntare vyavati«Âhata iti tadapyannathopapadyata ityÃha-asaænidhÃneti / deÓÃntarepi syÃdityartha÷ / ---------------------- grahani«edhÃdasaænihito bhavati / pratipatturatyantasaænidhÃnaæ tvasya pratipatrÃtmakaæ kutastyam / ---------------------- FN: 5-yatpunarlÃghavamÃha tatprativakti mÅmÃæsaka÷--na ceti / vyavahÃramÃtrasya bÃdhopapattau vi«ayabÃdhÃnmÃllÃghavamiti h­dayaæ / ---------------------- na cai«a rajatasya ni«edha÷, na cedantÃyÃ÷, kiæ tu vivekÃgrahaprasa¤jitasya rajatavyavahÃrasya / na ca rajatameva ÓuktikÃyÃæ prasa¤jitaæ rajataj¤Ãnena / nahi rajatanirbhÃsanaæ ÓuktikÃlambanaæ yuktam anubhavavirodhÃt / na khalu ---------------------- FN: 6-purodeÓattamÃtreïetyartha÷ / ---------------------- sattÃmÃtreïÃlambanam, atiprasaÇgÃt / sarve«ÃmarthÃnÃæ sattvÃviÓe«ÃdÃlambanatvaprasaÇgÃt / nÃpi kÃraïa ---------------------- FN: 7-rajataj¤ÃnahetusaæskÃrodbodhakatvenetyartha÷ / ---------------------- tvena, indriyÃdÅnÃmapi kÃraïatvÃt / tathà ca bhÃsamÃnataivÃlambanÃrtha÷ / na ca rajataj¤Ãne Óuktikà ---------------------- FN: 8-tai÷ idaævi«ayakaæ rajatavi«ayakaæ ceti j¤ÃnadvayasyÃÇgÅk­tatvÃtkathamÃlambanamiti pracchà / ---------------------- bhÃsate, iti kathamÃlambanam, ---------------------- FN: 9-etena arthÃdhyÃso nirasta÷ / ---------------------- bhÃsamÃnatÃbhyupagame và kathaæ nÃnubhavavirodha÷ / ---------------------- FN: 10-idaæ rajatamiti j¤Ãnaæ na mithyetyÃha-api ceti / ---------------------- api cendriyÃdÅnÃæ samÅcÅnaj¤Ãnopajanane sÃmarthyamupalabdhamiti kathamebhyo mithyÃj¤Ãnasaæbhava÷ / do«asahitÃnÃæ te«Ãæ mithyÃpratyaye 'pi sÃmarthyamiti cenna, do«ÃïÃæ kÃryopajananasÃmarthyavighÃtamÃtra hetutvÃt,anyathà du«ÂÃdapi kuÂajabÅjÃdvaÂÃÇkurotpattiprasaÇgÃt / api ca svagocaravyabhicÃre vij¤ÃnÃnÃæ sarvatrÃnÃÓvÃsaprasaÇga÷ / tasmÃtsarvaæ j¤Ãnaæ samÅcÅnamÃstheyam / ---------------------- FN: 11-sarvaj¤ÃnÃnÃæ samÅcÅnatve udÃh­tasthale bhrama eva na syÃditi cettatra svamatamÃha-tathà ceti / ---------------------- tathà ca rajatam,idam iti ca dve vij¤Ãne sm­tyanubhavarÆpe, tatredamiti purovartidravyamÃtragrahaïam, do«avaÓÃttadgataÓuktitvasÃmÃnyaviÓe«asyÃgrahÃt, tanmÃtraæ ca g­hÅtaæ sad­Óatayà saæskÃrodbodhakrameïa rajate sm­tiæ janayati / sà ca g­hÅta ---------------------- FN: 12-g­hÅtamidamiti prakÃÓanasvabhÃvetyartha÷ / pÆrvÃnubhavavi«ayatvaæ sm­teriti bhÃva÷ / ---------------------- grahaïasvabhÃvÃpi do«avaÓÃdg­hÅtatvÃæÓapramo«ÃdgrahaïamÃtramavati«Âhate / tathà ca rajatasam­te÷ purovartidravyamÃtragrahaïasya ca mitha÷ svarÆpato vi«ayataÓca bhedÃgrahÃt, saænihita ---------------------- FN: 13-saænihitarajatagocaraj¤ÃnasÃrÆpyeïeti / atraivaæ tajj¤ÃnasÃrÆpyaæ-yathedaæ rajatamitij¤Ãnaæ idamo rajatasya cÃsaæsargaæ na g­hïÃti, tayo÷ saæs­«ÂatvÃt / evamete api smaraïagrahaïe svagatabhedaæ, svavi«ayÃsaæs­«Âatvaæ na nivedayata iti / ---------------------- rajatagocaraj¤ÃnasÃrÆpyeïa, idaæ rajatamiti bhinne api smaraïagrahaïe abhedavyavahÃraæ ca sÃmÃnÃdhikaraïyavyapadeÓaæ ca pravartayata÷ / kvacitpunargrahaïe eva mitho 'nug­hÅtabhede, yathà pÅta÷ ÓaÇkha÷iti / atra hi bahirvinirgacchannayanaraÓmivartina÷ pittadravyasya kÃcasyeva svacchasya pÅtatvaæ g­hyate pittaæ tu na g­hyate / ÓaÇkho 'pi do«avaÓÃcchuklaguïarahita÷ svarÆpamÃtreïa g­hyate / tadanayorguïaguïinorasaæsargÃgrahasÃrÆpyÃt pÅtatapanÅyapiï¬apratyayÃviÓe«eïÃbhedavyavahÃra÷ sÃmÃnÃdhikaraïyavyapadeÓaÓca / bhedÃgrahaprasa¤jitÃbhedavyavahÃrabÃdhanÃcca nedamiti vivekapratyayasya bÃdhakatvamapyupapadyate, tadupapattau ca prÃcÅnasya pratyayasya bhrÃntatvamapi lokasiddhaæ siddhaæ bhavati / tasmÃdyathÃrthÃ÷ ---------------------- FN: 1-sÃdhyanirdeÓo 'yaæ / ---------------------- sarve vipratipannÃ÷ saædehavibhramÃ÷, pratyayatvÃt, ghaÂÃdipratyayavat / tadidamuktam-## yasminÓuktikÃdau yasya rajatÃderadhyÃsa iti lokaprasiddhi÷ nÃsÃvanyathÃkhyÃtinibandhanÃ, kintu g­hÅtasya rajatÃdestatsmaraïasya ca g­hÅtatÃæÓapramo«eïa g­hÅtamÃtrasya ca ya÷ idamiti puro 'vasthitÃddravyamÃtrÃttatj¤ÃnÃcca viveka÷, tadagrahaïanibandhano bhrama÷ / bhrÃntatvaæ ca grahaïasmaraïayoritaretarasÃmÃnÃdhikaraïyavyapadeÓo rajatavyavahÃraÓceti / ##-atrÃpyaparitu«yanta÷,## atredamÃkÆtam-asti tÃvadrajatÃrthinorajatamidamiti pratyayÃtpurovartini dravye prav­tti÷ sÃmÃnÃdhikaraïyavyapadeÓaÓceti sarvajanÅnam / tadetanna tÃvadgrahaïasmaraïayostadgocarayoÓca mitho bhedÃgrahamÃtrÃdbhavitumarhati / grahaïanibandhanau hi cetanasya vyavahÃravyapadeÓau kathamagrahaïamÃtrÃdbhavetÃm / nanÆktaæ nÃgrahaïamÃtrÃt, kiæ tu grahaïasmaraïe eva mitha÷ svarÆpato vi«ayataÓcÃg­hÅtabhede, samÅcÅnapura÷sthitarajatavij¤ÃnasÃrÆpyeïÃbhedavyavahÃraæ sÃmÃnÃdhikaïyavyapadeÓaæ ca pravartayata÷ / atha 'samÅcÅnaj¤ÃnasÃrÆpyamanayorg­hyamÃïaæ và vyavahÃraprav­ttihetu÷, ag­hyamÃïaæ và sattÃmÃtreïa / g­hyamÃïatve 'pisamÅcÅnaj¤ÃnasÃrÆpyamanayoridamiti rajatamiti ca j¤Ãnayo÷'iti grahaïam, 'athavÃnayoreva svarÆpato vi«ayataÓca mitho bhedÃgraha÷'iti grahaïam / tatra na tÃvatsamÅcÅnaj¤Ãnasad­ÓÅ iti j¤Ãnaæ samÅcÅnaj¤ÃnavadvyavahÃrapravartakam / na higosad­Óo gavaya÷iti j¤Ãnaæ gavÃrthinaæ gavaye pravartayati / anayoreva bhedÃgraha÷iti tu j¤Ãnaæ parÃhatam,na hi bhedÃgrahe anayoriti bhavati, anayoriti grahe bhedÃgrahaïamiti ca bhavati / tasmÃtsattÃmÃtreïa bhedÃgraho 'g­hÅta eva vyavahÃraheturiti vaktavyam / tatra kimayamÃropotpÃdakrameïa vyavahÃraheturÃstvÃho 'nutpÃditÃropa eva svata iti / vayaæ tu paÓyÃma÷-cetanavyavahÃrasyaj¤ÃnapÆrvakatvÃnupapatte÷, Ãropaj¤ÃnotpÃdakrameïaiva-iti / nanu satyaæ cetanavyavahÃro nÃj¤ÃnapÆrvaka÷ kiæ tvaviditavivekagrahaïasmaraïapÆrvaka iti / maivam / nahi rajataprÃtipadikÃrthamÃtrasmaraïaæ prav­ttÃvupayujyate / idaÇkÃrÃspadÃbhimukhÅ khalu rajatÃrthinÃæ prav­ttirityavivÃdam / kathaæ cÃyamidaÇkÃrÃspade pravarteta yadi na tadicchet / anyadicchatyanyatkarotÅti vyÃhatam / na cedidaÇkÃrÃspadaæ rajatamiti jÃnÅyÃtkathaæ rajatÃrthÅ tadicchet / yadyatathÃtvenÃgrahaïÃditi brÆyÃtsa prativaktavyo 'tha tathÃtvenÃgrahaïÃtkasmÃdayaæ nopek«eteti / so 'yamupÃdÃnopek«ÃbhyÃmabhita Ãk­«yamÃïaÓcedano 'vyavasthita÷ itÅdaÇkÃrÃspade rajatasamÃropeïopÃdÃna eva vyavasthÃpyate iti bhedÃgraha÷ samÃropotpÃdakrameïa cetanaprav­ttihetu÷ / tathÃhi-bhedÃgrahÃdidaÇkÃrÃspade rajatatvaæ samÃropya, tajjÃtÅyasyopakÃrahetubhÃvamanucintya, tajjÃtÅyatayedaÇkÃrÃspade rajatetamanumÃya, tadarthÅ pravartata ityÃnupÆrvyaæ siddham / na ca taÂastharajatasm­tiridaÇkÃrÃspadasyopakÃrahetubhÃvamanumÃpayitumarhati, rajatatvasya hetorapak«adharmatvÃt / ekadeÓadarÓanaæ khalvanumÃpakaæ na tvanekadeÓadarÓanam / yadÃhu÷- ---------------------- FN: 2-sÃdhyasÃdhanaj¤Ãtasaæbandhasya puæso liÇgaviÓi«ÂadharmyekadeÓadarÓanÃt liÇge viÓi«ÂadharmyekadeÓe buddhiranumÃnamiti ÓabarasvÃmina÷ / ---------------------- j¤ÃtasaæbandhasyaikadeÓadarÓanÃditi / samÃrope tvekadeÓadarÓanamasti / tatsiddhametadvivÃdÃdhyÃsitaæ rajatÃdij¤Ãnaæ, purovartivastuvi«ayam, rajatÃdyarthinastatra niyamena pravartakatvÃt, yadyadarthinaæ yatra niyamena pravartayati tajj¤Ãnantadvi«ayaæ yathobhayasiddhasamÅcÅnarajataj¤Ãnam, tathà cedam, tasmÃttatheti / yaccoktamanavabhÃsamÃnatayà na ÓuktirÃlambanamiti, tatra bhavÃn p­«Âo vyÃca«ÂÃm, kiæ ÓuktikÃtvasyaidaæ rajatamiti j¤Ãnaæ pratyanÃlambanatvamÃhosvitdravyamÃtrasya pura÷sthitasya sitabhÃsvarasya / yadi ÓuktikÃtvasyÃnÃlambanatvam, addhà / uttarasyÃnÃlambanatvaæ bruvÃïasya tavaivÃnubhavavirodha÷ / tathà hi-rajatamidamityanubhavannanubhavità purovarti vastvaÇgulyÃdinà nirdiÓati / d­«Âaæ ca du«ÂÃnÃæ kÃraïÃnÃmautsargikakÃryapratibandhena kÃryÃntaropajananasÃmarthyam, yathà dÃvÃgnidagdhÃnÃæ vetrabÅjÃnÃæ kadalÅkÃï¬ajanakatvam / bhasmakadu«Âasya codarthasya tejaso bahvannapacanamiti / pratyak«abÃdhÃpah­tavi«ayaæ ca vibhramÃïÃæ yathÃrthatvÃnumÃnamÃbhÃsa÷, hutabahÃnu«ïatvÃnumÃnavat / yaccoktaæ mithyÃpratyayasya vyabhicÃre sarvapramÃïe«vanÃÓvÃsa iti, tat bodhakatvena svata÷prÃmÃïyaæ nÃvyabhicÃreïeti vyutpÃdayadbhirasmÃbhi÷ parih­taæ nyÃya ---------------------- FN: 3-vyabhicÃriïÃmapi sitanÅlÃdi«u cak«urÃdÅnÃæ bodhakatvena prÃmÃïyamityà de tatroktam / ---------------------- kaïikÃyÃmiti neha pratanyate / diÇmÃtraæ cÃsya sm­tipramo«abhaÇgasyoktam / vistarastu brahmatattvasamÅk«ÃyÃmavagantavya iti, tadidamuktam-'anye tu yatra yadadhyÃsastasyaiva viparÅtadharmatvakalpanÃmÃcak«ate iti / 'yatra ÓuktikÃdau yasya rajatÃderadhyÃsastasyaiva ÓuktikÃderviparÅtadharmakalpanÃæ rajatatvadharmakalpanÃmiti yojanà / nanu santu nÃma parÅk«akÃïÃæ vipratipattaya÷, prak­te tu kimÃyÃtamityatÃha-## anyasyÃnyadharma ---------------------- FN: 1-avabhÃsapadÃrtha÷ kalpanà / ---------------------- kalpanÃn­tatÃ, sà cÃnirvacanÅyatetyadhastÃdupapÃdayitum / tena sarve«Ãmeva parÅk«akÃïÃæ mato 'nyasyÃnyadharmakalpanÃnirvacanÅyÃvaÓyaæbhÃvinÅtyanirvacanÅyatà sarvatantrasiddhÃnta ityartha÷ / akhyÃtivÃdibhirakÃmairapi sÃmÃnÃdhikaraïyavyapadeÓaprav­ttiniyamasnehÃdidamabhyupeyamiti bhÃva÷ / na kevalamiyaman­tatà parÅk«akÃïÃæ siddhÃ, api tu laukikÃnÃmapÅtyÃha-## na punà rajatamidamiti Óe«a÷ / syÃdetat / anyasyÃnyÃtmatÃvibhramo lokasiddha÷, ekasya tvabhinnasya bhedabhramo na d­«Âa iti kutaÓcidÃtmano 'bhinnÃnÃæ jÅvÃnÃæ bhedavibhrama ityatÃha-## punarapi cidÃtmanyadhyÃsamÃk«ipati-## ayamartha÷-cidÃtmà prakÃÓate na vÃna cetprakÃÓate, kathamasminnadhyÃso vi«ayataddharmÃïà / na khalvapratibhÃsamÃne purovartini dravye rajatasya và taddharmÃïÃæ và samÃropa÷ saæbhavatiti / pratibhÃse và (na) tÃvadayamÃtmà ja¬o ghaÂÃdivatparÃdhÅnaprakÃÓa iti yuktam / na khalu sa eva kartà ca karma ca bhavati, virodhÃt / ---------------------- FN: 2-dhÃtvarthatÃvacchedakaphalaÓÃlitvaæ karmatvamityukte gacchatÅtyÃdau saæyogaphalasya grÃma iva caitre 'pi samavetatvÃt, caitraÓcaivaæ gacchatÅti prayogÃpatti÷, tasmÃtparasamavetakriyÃphalaÓÃlitvameva karmatvamityartha÷ / ---------------------- parasamavetakriyÃphalaÓÃli hi karma, na ca j¤Ãnakriyà parasamavÃyinÅti kathamasyÃæ karma,na ca tadeva svaæ ca paraæ ca, virodhÃt / ÃtmÃntarasamavÃyÃbhyupagame tu j¤eyasyÃtmano 'nÃtmatvaprasaÇga÷ / evaæ tasya tasyetyanavasthÃprasaÇga÷ / syÃdetat / Ãtmà ja¬o 'pi sarvÃrthaj¤Ãne«u bhÃsamÃno 'pi kartaiva na karma, parasamavetakriyÃphalaÓÃlitvÃbhÃvÃt, caitravat / yathà hi caitrasamavetakriyayà caitranagaraprÃptÃvubhayasamavetÃyÃmapi kriyamÃïÃyÃæ nagarasyaiva karmatÃ, parasamavetakriyÃphalaÓÃlitvÃt, na tu caitrasya kriyÃphalaÓÃlino 'pi, caitrasamavÃyÃdgamanakriyÃyà iti, tanna / ÓrutivirodhÃt / ÓrÆyate hi 'satyaæ j¤Ãnamanantaæ brahma'iti upapadyate ca, tathà hi-yo 'yamarthaprakÃÓa÷ phalaæ yasminnarthaÓca Ãtmà ca prathete sa kiæ ja¬a÷ svayaæprakÃÓo và / ja¬aÓcetvi«ayÃtmÃnÃvapi ja¬Ãviti kasminkiæ prakÃÓetÃviÓe«Ãt, iti prÃptamÃndhyamaÓe«asya jagata÷ / tathà cÃbhÃïaka÷ / 'andhasyevÃndhalagnasya vinipÃta÷ pade pade' / na ca nilÅnameva vij¤ÃnamarthÃtmÃnau j¤Ãpayati, cak«urÃdivaditi vÃcyam / j¤Ãpanaæ hi j¤Ãnajananam, janitaæ ca j¤Ãnaæ ja¬aæ sannoktadÆ«aïamativarteteti / evamuttarottarÃïyapi j¤ÃnÃni ja¬ÃnÅtyanavasthà / tasmÃdaparÃdhÅnaprakÃÓà saævidupetavyà / ---------------------- FN: 3-saævidaparÃdhÅnaprakÃÓà bhavatu, Ãtmà ja¬a÷ kiæ na syÃditivÃdinaæ ÃtmasvaprakÃÓavÃdyÃha---tathÃpÅti / ---------------------- tathÃpi kimÃyÃtaæ vi«ayÃtmano÷ svabhÃvaja¬ayo÷ / etadÃyÃtaæ yattayo÷ saævidaja¬eti / ---------------------- FN: 1-arthÃtmasaæbandhinyÃæ saævidyaja¬ÃyÃmapi nÃrthÃtmano÷ prakÃÓamÃnatÃsiddhi÷ paï¬ite 'pi putre piturapÃï¬ityavadityÃha---tatkimiti / ---------------------- tatkiæ putra÷ paï¬ita iti pitÃpi paï¬ito 'stu / svabhÃva e«a saævida÷ svayaæprakÃÓÃyà yadarthÃtmasaæbandhiteti cet, hanta putrasyÃpi paï¬itasya svabhÃva e«a yatpit­saæbandhiteti ---------------------- FN: 2-yathà svabhÃvasaæbaddhà saævit tathà pit­gatajanakatvasaæbaddhaæ putragatajanyatvamiti bhÃva÷ / ---------------------- samÃnam / sahÃrthÃtmaprakÃÓena saævitprakÃÓo na tvarthÃtmaprakÃÓaæ vineti tasyÃ÷ svabhÃva iti cet, tatkiæ saævido bhinnau saævidarthÃtmaprakÃÓau / tathà ca na svayaæprakÃÓà saævit, na ca saævidarthÃtmaprakÃÓa iti / atha 'saævidarthÃtma ---------------------- FN: 3-saævidaÓca arthÃtmanoÓca prakÃÓÃvityartha÷ / ---------------------- prakÃÓo na saævido bhidyete', saævideva tau / evaæ cet yÃvaduktaæ bhavati saævitÃtmÃrthau saheti tÃvaduktaæ bhavati saævidarthÃtmaprakÃÓau saheti, ---------------------- FN: 4-saævidatiriktaprakÃÓÃnaÇgÅkÃre saævidarthÃtmÃnau saha prakÃÓata ityuktaæ syÃt tathà coktaputrapÃï¬ityanyÃyaprasara÷ / ---------------------- tathà ca na vivak«itÃrthasiddhi÷ / ---------------------- FN: 5arthasaævido÷ sahabhÃvo vyabhicaratÅtyÃha---na ceti / ---------------------- na cÃtÅtÃnÃgatÃrthagocarÃyÃ÷ saævidor'thasahabhÃvo 'pi / tadvi«ayahÃnopÃdÃnopek«ÃbuddhijananÃdarthasahabhÃva iti cenna, arthasaævida iva hÃnÃdibuddhÅnÃmapi tadvi«ayatvÃnupapatte÷ / hÃnÃdijananÃddhÃnÃdibuddhÅnÃmarthavi«ayatvam, arthavi«ayahÃnÃdibuddhijananÃcca arthasaævidastadvi«ayatvamiti cet, tatkiæ dehasya prayatnavadÃtmasaæyogo dehaprav­ttiniv­ttiheturarthe ityarthaprakÃÓo 'stu / jìyÃddehÃtmasaæyogo nÃrthaprakÃÓa iti cet, nanvayaæ svayaæprakÃÓo 'pi svÃtmanyeva khadyotavatprakÃÓa÷, arthe tu ja¬a ityupapÃditam / na ca prakÃÓasyÃtmÃno vi«ayÃ÷te hi vicchinnadÅrghasthÆlatayÃnubhÆyante,prakÃÓaÓcÃyamÃntaro 'sthÆlo 'naïurahrasvo 'dÅrdhaÓceti prakÃÓate, ---------------------- FN: 6-'syÃdetat'ityÃrabhya pratipÃditaæ bauddhamataæ nirasya svamatamÃha---tasmÃditi / ---------------------- tasmÃccandre 'nubhÆyamÃne iva dvitÅyaÓcandramÃ÷ svaprakÃÓÃdanyor'tha÷ anirvacanÅya eveti yuktamutpaÓyÃma÷ / ---------------------- FN: 7-saævida ÃtmatvasiddhyarthamadvitÅyatvamÃha--neti / ---------------------- na ca asya prakÃÓasyà ---------------------- FN: 8-ÃjÃnata÷ svabhÃvata÷ / ---------------------- jÃnata÷ svalak«aïabhedo 'nubhÆyate / na ca anirvÃcyÃrthabheda÷ prakÃÓaæ nirvÃcyaæ bhettumarhati, atiprasaÇgÃt / na ca arthÃnÃmapi parasparaæ bheda÷ samÅcÅnaj¤ÃnapaddhatimadhyÃste ityupari«ÂÃdupapÃdayi«yate / tadayaæ prakÃÓa eva svayaæprakÃÓa eka÷ kÆÂasthanityo niraæÓa÷ pratyagÃtmÃÓakyanirvacanÅyebhyo dehendriyÃdibhya ÃtmÃnaæ pratÅpaæ nirvacanÅyama¤cati jÃnÃtÅti pratyaÇ sa cÃtmeti pratyagÃtmÃ, sa cÃparÃdhÅnaprakÃÓatvÃt, anaæÓatvÃcca, avi«aya÷, tasminnadhyÃso vi«ayadharmÃïÃm, dehendriyÃdidharmÃïÃm katham,kimÃk«epe / ayukto 'yamadhyÃsa ityÃk«epa÷ / kasmÃdayamayukta ityata Ãha-## etaduktaæ bhavati-yatparÃdhÅnaprakÃÓamaæÓavacca tatsÃmÃnyÃæÓagrahe kÃraïado«avaÓÃcca viÓe«Ãgrahe 'nyathà prakÃÓate / pratyagÃtmà tvaparÃdhÅnaprakÃÓatayà na svaj¤Ãne kÃraïÃnyapek«ate, yena tadÃÓrayairde«airdu«yet / na cÃæÓavÃn, yena kaÓcidasyÃæÓo g­hyeta, kaÓcinna g­hyeta / nahi tadeva tadÃnÅmeva tenaiva g­hÅtamag­hÅtaæ ca saæbhavatÅti na svayaæprakÃÓapak«e 'dhyÃsa÷ / sadÃtane 'pyaprakÃÓe puro 'vasthitatvasyÃparok«atvasyÃbhÃvÃnnÃdhyÃsa÷ / ---------------------- FN: 9-Óukteriva ekasyaiva vastuna÷ grahaïÃgrahaïe siddhe kimityaupÃdhikaæ vi«ayatvaæ sÃdhyata iti cet sÃæÓasya tathà syÃt Ãtmanastu niraæÓatvÃnna tathetyÃha----nahÅti / ---------------------- na hi Óuktau apura÷sthitÃyÃæ rajatamadhyasyatÅdaæ rajatamiti / tasmÃdatyantagrahe atyantÃgrahe ca nÃdhyÃsa iti siddham / syÃdetat / avi«ayatve hi cidÃtmano nÃdhyÃsa÷, vi«aya eva tu cidÃtmÃsmatpratyayasya, tatkathaæ nÃdhyÃsa ityata Ãha-## vi«ayatve hi cidÃtmano 'nyo vi«ayÅ bhavet / tathà ca yo vi«ayÅ sa eva cidÃtmà / vi«ayastu tato 'nyo yu«matpratyayagocaro 'bhyupeya÷ / tasmÃdanÃtmatvaprasaÇgÃdanavasthÃparihÃrÃya yu«matpratyayÃpetatvamata evÃvi«ayatvamÃtmano vaktavyam, tathà ca nÃdhyÃsa ityartha÷ / pariharati-## kuta÷,## ayamartha÷- satyaæ pratyagÃtmà svayaæprakÃÓatvÃdavi«ayo 'naæÓaÓca,tathÃpi anirvacanÅyÃnÃdyavidyÃparikalpitabuddhimana÷ sÆk«masthÆlaÓarÅrendriyÃvacchedakabhedenÃnavacchinno 'pi vastuto 'vacchinna iva abhinno 'pi bhinna iva, akartÃpi karteva abhoktÃpi bhokteva avi«ayo 'pyasmatpratyayavi«aya iva, jÅvabhÃvamÃpanno 'vabhÃsate, nabha iva ghaÂamaïikamallikÃdyavacchedabhedena bhinnamivÃnekavidhadharmakamiveti / na hi cidekarasasyÃtmana÷ cidaæÓe g­hÅte ag­hÅtaæ ki¤cidasti / na khalvÃnandanityatvavibhutvÃdayo 'sya cidrÆpÃdvastuto bhidyante, yena tadgrahe na g­hyeran / g­hÅtà eva tu kalpitena bhedena na vivecità ityag­hÅtà ivÃbhÃnti / na ca Ãtmano buddhyÃdibhyo bhedastÃttvika÷, yena cidÃtmani g­hyamÃïe so 'pi g­hÅto bhavet, buddhyÃdÅnÃmanirvÃcyatvena tadbhedasyÃpyanirvacanÅyatvÃt / tasmÃccidÃtmana÷ svayaæprakÃÓasyaiva anavacchinnasya avacchinnebhyo buddhyÃdibhyo bhedÃgrahÃt tadadhyÃsena jÅvabhÃva iti / tasya cÃnidamidamÃtmano 'smatpratyayavi«ayatvamupapadyate / tathà hi-kartà bhoktà cidÃtmà ahaæpratyaye pratyavabhÃsate / na codÃsÅnasya tasya kriyÃÓaktirbhogaÓaktirvà saæbhavati / yasya ca buddhyÃde÷ kÃryakÃraïasaæghÃtasya kriyÃbhogaÓaktÅ na tasya caitanyam / tasmÃccidÃtmaiva kÃryakaraïasaæghÃtena grathito labdhakriyÃbhogaÓakti÷ svayaæprakÃÓo 'pi buddhyÃdivi«ayavicchuraïÃt katha¤cidasmatpratyayavi«ayo 'haÇkÃrÃspadaæ jÅva iti ca janturiti ca k«etraj¤a iti ca ÃkhyÃyate / na khalu jÅvaÓcidÃtmano bhidyate / tathà ca Óruti÷-'anena jÅvenÃtmanÃ'iti / tasmÃccidÃtmano 'vyatirekÃt jÅva÷ svayaæprakÃÓo 'pyahaæpratyayena ---------------------- FN: 1-yatpÆrvaæ karmakart­tvavirodha ukta÷ so 'pyanena parÃsto veditavya÷, aupÃdhikavi«ayatvÃt / ---------------------- kart­bhokt­tayà vyavahÃrayogya÷ kriyata ityahaæpratyayÃlambanamucyate / na ca adhyÃse sati vi«ayatvaæ vi«ayatve ca adhyÃsa÷ ityanyonyÃÓrayatvamiti sÃæpratam, bÅjÃÇkuravadanÃditvÃt, pÆrvapÆrvÃdhyÃsatadvÃsanÃvi«ayÅk­tasyottarottarÃdhyÃsavi«ayatvÃvirodhÃdi tyuktam-'naisargiko 'yaæ lokavyavahÃra÷'iti bhëyagranthena / tasmÃt su«ÂÆktam-## jÅvo hi cidÃtmatayà svayaæprakÃÓatayÃvi«ayo 'pyaupÃdhikena rÆpeïa vi«aya iti bhÃva÷ / syÃdetat / na vayamaparÃdhÅnaprakÃÓatayÃvi«ayatvenÃdhyÃsamapÃkurma÷, kintu pratyagÃtmà na svato nÃpi parata÷ prathata ityavi«aya÷ iti brÆma÷ / tathà ca sarvathÃprathamÃne pratyagÃtmani kuto 'dhyÃsa ityata Ãha-## pratÅca Ãtmana÷ prasiddhi÷ prathÃ, tasyà aparok«atvÃt / yadyapi pratyagÃtmani nÃnyà prathÃsti, tathÃpi bhedopacÃra÷ / yathà puru«asya caitanyamiti / etaduktaæ bhavati-avaÓyaæ cidÃtmÃparok«o 'bhyupetavya÷ tadaprathÃyÃæ sarvasyÃprathanena jagadÃndhyaprasaÇgÃdityuktam / ÓrutiÓcÃtra bhavati-'tameva bhÃntamanu bhÃti sarvaæ tasya bhÃsà sarvamidaæ vibhÃti'iti / tadevaæ paramÃrthaparihÃramuktvÃbhyupetyÃpi cidÃtmana÷ parok«atÃæ prau¬havÃditayà parihÃrÃntaramÃha-##, aparok«a eva,## kasmÃdayaæ na niyama ityata Ãha-## hiryasmÃdarthe / nabho hi dravyaæ sat rÆpasparÓavirahÃnna bÃhyendriyapratyak«am / nÃpi mÃnasam, manaso 'sahÃyasya bÃhye 'prav­tte÷, tasmÃdapratyak«am / atha ca tatra bÃlà avivekina÷ paradarÓitadarÓina÷ kadÃcitpÃrthivacchÃyÃæ ÓyÃmatÃmÃropya, kadÃcittaijasaæ ÓuklatvamÃropya, nÅlotpalapalÃÓaÓyÃmamiti và rÃjahaæsamÃlÃdhavalamiti và nirvarïayanti / tatrÃpi pÆrvad­«Âasya taijasasya và tÃmasasya rÆpasya paratra nabhasi sm­tirÆpo 'vabhÃsata iti / evaæ tadeva talamadhyasyanti avÃÇmukhÅbhÆtamahendranÅlamaïimayamahÃkaÂÃhakalpamityartha÷ / upasaæharati-##uktena prakÃreïa sarvÃk«epaparihÃrÃt,##-buddhyÃdÅnÃm## nanu santi ca sahasramadhyÃsÃ÷, tatkimarthamayamevÃdhyÃsa Ãk«epasamÃdhÃnÃbhyÃæ vyutpÃdita÷ nÃdhyÃsamÃtramityata Ãha-## avidyà hi sarvÃnarthabÅjamiti Órutism­tÅtihÃsapurÃïÃdi«u prasiddham / taducchedÃya vedÃntÃ÷ prav­ttà iti vak«yati / pratyagÃtmanyanÃtmÃdhyÃsa eva sarvÃnarthahetu÷ na punà rajatÃdivibhramà iti sa evÃvidyÃ, tatsvarÆpaæ cÃvij¤Ãtaæ na Óakyamucchettumiti tadeva vyutpÃdyaæ nÃdhyÃsamÃtram / atra ca 'evaæ lak«aïam'ityevaærÆpatayÃnarthahetutoktà / yasmÃtpratyagÃtmanyaÓanÃyÃdirahite 'ÓanÃyÃdyupetÃnta÷karaïÃdyahitÃropaïe pratyagÃtmÃnamadu÷khaæ du÷khÃkaroti, tasmÃdanarthahetu÷ / na caivaæ p­thagjanà api manyante 'dhyÃsam, yena na vyutpÃdyetetyata uktam-## nanviyamanÃdiratinirƬhanibi¬avÃsanÃnubaddhÃvidyà na Óakyà niroddhum, upÃyÃbhÃvÃditi yo manyate taæ prati tannirodhopÃyamÃha-##-nirvicikitsaæ j¤Ãnam##paï¬itÃ÷ / pratyagÃtmani khalvatyantavivikte buddhyÃdibhya÷ buddhyÃdibhedÃgrahanimitto buddhyÃdyÃtmatvataddharmÃdhyÃsa÷ / tatra ÓravaïamananÃdibhiryadvivekavij¤Ãnaæ tena vivekÃgrahe nivartite, adhyÃsÃpabÃdhÃtmakaæ ---------------------- FN: 1-vastusvarÆpaæ ca tadavadhÃraïaæ ceti karmadhÃraya÷ / ---------------------- vastusvarÆpÃvadhÃraïaæ vidyà cidÃtmarÆpaæ svarÆpe vyavati«Âhata ityartha÷ / syÃdetat / atinirƬhanibi¬havÃsanÃnuvidvÃvidyà vidyayÃpabÃdhitÃpi svavÃsanÃvaÓÃtpunarudbhavi«yati pravartayi«yati ca vÃsanÃdikÃryaæ svocitamityata Ãha-##, evaæbhÆtavastutattvÃvadhÃraïe sati,##-anta÷karaïÃdido«eïÃÓanÃyÃdinà cidÃtmÃ, cidÃtmano guïena caitanyÃnandÃdinÃnta÷karaïÃdi na saæbadhyate / etaduktaæ bhavati-tattvÃvadhÃraïÃbhyÃsasya hi svabhÃva eva sa tÃd­Óa÷, yadanÃdimapi nirƬhanibi¬avÃsanamapi mithyÃpratyayamapanayati / tattvapak«apÃto hi svabhÃvo dhiyÃm, yathÃhurbÃhyà api--'nirupadravabhÆtÃrthasvabhÃvasya viparyayai÷ / na bÃdho 'yatnavattve 'pi buddhestatpak«apÃtata÷' // iti / viÓe«atastu cidÃtmasvabhÃvasya tattvaj¤ÃnasyÃtyantÃntaraÇgasya kuto 'nirvÃcyayÃvidyayà bÃdha iti / yaduktam,satyÃn­te mithunÃk­tya, vivekÃgrahÃdadhyasyÃhamidaæmamedamiti lokavyavahÃraiti tatra vyapadeÓalak«aïo vyavahÃra÷ kaïÂhokta÷ / itiÓabdasÆcitaæ lokavyavahÃramÃdarÓayati-## nigadavyÃkhyÃtam / Ãk«ipati-## tattvaparicchedo hi pramà vidyÃ,tatsÃdhanÃni pramÃïÃni kathamavidyÃvadvi«ayÃïi / nÃvidyÃvantaæ pramÃïÃnyÃÓrayanti, tatkÃryasya vidyÃyà avidyÃvirodhitvÃditi bhÃva÷ / santu và pratyak«ÃdÅni saæv­tyÃpi yathà tathÃ,ÓÃstrÃïi tu puru«ahitÃnuÓÃsanaparÃïyavidyÃpratipak«atayà nÃvidyÃvadvi«ayÃïi bhavitumarhantÅtyÃha-#<ÓÃstrÃïi ceti /># samÃdhatte-##tÃdÃtmyataddharmÃdhyÃsahÅnasya## ayamartha÷-pramÃt­tvaæ hi pramÃæ prati kart­tvam tacca svÃtantryam / svÃtantryaæ ca pramÃturitarakÃrakÃprayojyasya samastakÃrakaprayokt­tvam / tadanena pramÃkaraïaæ pramÃïaæ prayojanÅyam / na ca svavyÃpÃramantareïa karaïaæ prayoktumarhati / na ca kÆÂasthanityaÓcidÃtmÃpariïÃmÅ svato vyÃpÃravÃn / tasmÃt vyÃpÃravadbuddhyÃditÃdÃtmyÃdhyÃsÃt, vyÃpÃravattayà pramÃïamadhi«ÂhÃtumarhatÅti bhavatyavidyÃvatpuru«avi«ayatvamavidyÃvatpuru«ÃÓrayatvaæ pramÃïÃnÃmiti / atha mà pravarti«ata pramÃïÃni kiæ naÓchinnamityata Ãha-## vyavahriyate aneneti vyavahÃra÷ phalam, pratyak«ÃdÅnÃæ pramÃïÃnÃæ phalamityartha÷ / 'indriyÃïi'iti, indriyaliÇgÃdÅnÅti dra«Âavyam, daï¬ino gacchantÅtivat / evaæ hi 'pratyak«Ãdi'ityupapadyate / vyavahÃrakriyayà ca vyavahÃryÃk«epÃtsamÃnakart­katà / anupÃdÃya yo vyavahÃra iti yojanà / kimiti puna÷ pramÃtopÃdatte pramÃïÃni,atha svayameva kasmÃnna pravartata ityata Ãha-##pramÃïÃnÃæ vyÃpÃra÷## na jÃtu karaïÃnyanadhi«ÂhitÃni kartrà svakÃrye vyÃpriyante, mà bhÆtkuvindarahitebhyo vemÃdibhya÷ paÂotpattiriti / atha deha evÃdhi«ÂhÃtà kasmÃnna bhavati,k­tamatrÃtmÃdhyÃsenetyata Ãha-na cÃnadhyastÃtmabhÃvena dehena kaÓcidvyÃpriyate / su«upte 'pi vyÃpÃraprasaÇgÃdi bhÃva÷ / syÃdetat / yathÃnadhyastÃtmabhÃvaæ vemÃdikaæ kuvindo vyÃpÃrayanpaÂasya kartÃ, evamanadhyastÃtmabhÃvaæ dehendriyÃditi vyÃpÃrayan bhavi«yati tadabhij¤a÷ pramÃtotyata Ãha-##itaretarÃtmÃdhyÃse itaretarÃtmÃdhyÃse ca,##-sarvathà sarvadà sarvadharmaviyuktasya,## vyÃpÃravanto hikuvindÃdayo vemÃdÅnadhi«ÂhÃya vyÃpÃrayanti, anadhyastÃtmabhÃvasya tu dehÃdi«vÃtmano na vyÃpÃrayogo 'saÇgatvÃdityartha÷ / ---------------------- FN: 1-avaÓyaæ cetyartha÷ / ---------------------- ÃtaÓcÃdhyÃsÃÓrayÃïi pramÃïÃnÅtyÃha-na ca pramÃt­tvamantareïa pramÃïaprav­ttirasti / pramÃyÃæ khalu phale svatantra÷ pramÃtà bhavati / anta÷karaïapariïÃmabhedaÓca prameyapravaïa÷ kart­sthaÓcitsvabhÃva÷ pramà / kathaæ ca ja¬asyÃnta÷karaïasya pariïÃmaÓcidrÆpo bhavet, yadi cidÃtmà tatra nÃdhyasyeta / kathaæ cai«a cidÃtmakart­ko bhavet, yadyanta÷karaïaæ vyÃpÃravaccidÃtmani nÃdhyasyet / tasmÃditaretarÃdhyÃsÃccidÃtmakart­sthaæ pramÃphalaæ sidhyati, tatsiddhau ca pramÃt­tvam, tÃmeva ca pramÃmurarÅk­tya pramÃïasya prav­tti÷ / pramÃt­tvena ca pramopalak«yate / pramÃyÃ÷ phalasyÃbhÃve pramÃïaæ na pravarteta / tathà ca pramÃïamapramÃïaæ syÃdityartha÷ / upasaæharati-tasmÃdavidyÃvadvi«ayÃïyeva pratyak«ÃdÅni pramÃïÃni / syÃdetat / bhavatu p­thagjanÃnÃmevam / ÃgamopapattipratipannapratyagÃtmatattvÃnÃæ vyutpannÃnÃmapi puæsÃæ pramÃïaprameyavyavahÃrà d­Óyanta iti kathamavidyÃvadvi«ayÃïyeva pramÃïÃnÅtyata Ãha-## vidantu nÃmÃgamopapattibhyÃæ dehendriyÃdibhyo bhinnaæ pratyagÃtmÃnam / pramÃïaprameyavyavahÃre tu prÃïabh­nmÃtradharmÃnnÃtivartante / yÃd­Óo hi paÓuÓakuntÃdÅnÃmavipratipannamugdhabhÃvÃnÃæ vyavahÃrastÃd­Óo vyutpannÃnÃmapi puæsÃæ d­Óyate / tena tatsÃmÃnyÃtte«Ãmapi vyavahÃrasamaye avidyÃvattvamanumeyam / caÓabda÷ samuccaye / uktaÓaÇkÃnivartanasahitapÆrvoktopapatti÷ avidyÃvatpuru«avi«ayatvaæ pramÃïÃnÃæ sÃdhayatÅtyartha÷ / etadeva vibhajate-## atra ca#<ÓabdÃdibhi÷ ÓrotrÃdÅnÃæ saæbandhe sati>#iti pratyak«aæ pramÃïaæ darÓitam / #<ÓabdÃdivij¤Ãne>#iti tatphalamuktam / ##iti ca anumÃnaphalam / tathà hi-ÓabdÃdisvarÆpamupalabhya tajjÃtÅyasya pratikÆlatÃmanusm­tya tajjÃtÅyatayopalabhyamÃnasya pratikÆlatÃmanumimÅta iti / udÃharati-## Óe«amatirohitÃrtham / syÃdetat / bhavantu pratyak«ÃdÅnyavidyÃvadvi«ayÃïi / ÓÃstraæ tu 'jyoti«Âomena svargakÃmo yajeta'ityÃdi na dehÃtmÃdhyÃsena pravartitumarhati / atra khalvÃmu«mikaphalopabhogayogyo 'dhikÃrÅ pratÅyate / tathà ca pÃramar«aæ sÆtram-'ÓÃstra ---------------------- FN: 1-yasmÃt arthasya tallak«aïatvÃt-ÓabdapramÃïatvÃt, ÓÃstraphalaæ ÓÃstragamyaæ phalaæ prayoktari pratÅyate tasmÃt prayoge 'nu«ÂhÃne yajamÃna÷ svayaæ kartà syÃditi sÆtrÃrthÃ÷ / ---------------------- phalaæ prayoktari tallak«aïatvÃttasmÃtsvayaæ prayoge syÃt'(Ã. 3 pÃ. 7 sÆ. 18)iti / na ca dehÃdi bhasmÅbhÆtaæ pÃralaukikÃya phalÃya kalpata iti dehÃdyatiriktaæ ka¤cidÃtmÃnamadhikÃriïamÃk«ipati ÓÃstram, tadavagamaÓca vidyeti kathamavidyÃvadvi«ayaæ ÓÃstramityÃÓaÇkyÃha-#<ÓÃstrÅye tviti /># tu Óabda÷ pratyak«ÃdivyavahÃrÃdbhinatti ÓÃstrÅyam / adhikÃraÓÃstraæ hi svargakÃmasya puæsa÷ paralokasaæbandhaæ vinà na nirvahatÅti tÃvanmÃtramÃk«ipet, na tvasyÃsaæsÃritvamapi, tasyÃdhikÃre 'nupayogÃt / pratyuta aupani«adasya puru«asyÃkarturabhokturadhikÃravirodhÃt / prayoktà hi karmaïa÷ karmajanitaphalabhogabhÃgÅ karmaïyadhikÃrÅ svÃmÅ bhavati / tatra kathamakartà prayoktÃ,kathaæ vÃbhoktà karmajanitaphalabhogabhÃgÅ / tasmÃdanÃdyavidyÃlabdhakart­tvabhokt­tvabrÃhmaïatvÃdyabhimÃninaæ naramadhik­tya vidhini«edhaÓÃstraæ pravartate / evaæ vedÃntà apyavidyÃvatpuru«avi«ayà eva / na hi pramÃtrÃdivibhÃgÃd­te tadarthÃdhigama÷ / te tvavidyÃvantamanuÓÃsanto nirm­«ÂanikhilÃvidyamanuÓi«Âaæ svarÆpe vyavasthÃpayantÅtyetÃvÃne«Ãæ viÓe«a÷ / tasmÃdavidyÃvatpuru«avi«ayÃïyeva ÓÃstrÃïÅti siddham / syÃdetat / yadyapi virodhÃnupayogÃbhyÃmaupani«ada÷ puru«o 'dhikÃre nÃpek«yate, tathÃpyupani«adbhyo 'vagamyamÃna÷ ÓaknotyadhikÃraæ niroddhum / tathà ca parasparÃpahatÃrthatvena k­tsna eva veda÷ prÃmÃïyamapajahyÃdityata Ãha-## satyamaupani«adapuru«Ãdhigamo 'dhikÃravirodhÅ,tasmÃttu purastÃtkarmavidhaya÷ svocitaæ vyavahÃranirvartayanto nÃnupajÃtena brahmaj¤Ãnena Óakyà niroddhum / na ca parasparÃpahati÷, vidyÃvidyÃvatpuru«abhedena vyavasthopapatte÷ / yathÃ-'na hiæsyÃtsarvà bhÆtÃni'iti sÃdhyÃæÓani«edhe 'pi 'ÓyenenÃbhicaran yajeta'iti ÓÃstraæ pravartamÃnaæ na hiæsyÃdityanena na virudhyate,tatkasya heto÷,puru«abhedÃditi / avajitakrodhÃrÃtaya÷ puru«Ã ni«edhe 'dhikriyante, krodhÃrÃtivaÓÅk­tÃstu ÓyenÃdiÓÃstra iti / avidyÃvatpuru«avi«ayatvaæ nÃtivartata iti yaduktaæ tadeva sphorayati-## varïÃdhyÃsa÷-'rÃjà rÃjasÆyena yajeta'ityÃdi÷ / ÃÓramÃdhyÃsa÷-'g­hastha÷ sad­ÓÅæ bhÃryÃæ vindeta'ityÃdi÷ / vayo 'dhyÃsa÷-'k­«ïakeÓo 'gnÅnÃdadhÅta'ityÃdi÷ / avasthÃdhyÃsa÷ 'apratisamÃdheyavyÃdhÅnÃæ jalÃdipraveÓena prÃïatyÃga÷'iti / Ãdigrahaïaæ mahÃpÃtakopapÃtakasaækarÅkaraïÃpÃtrÅkaraïamalinÅkaraïÃdyadhyÃsopasaægrahÃrtham / tadevamÃtmÃnÃtmano÷ parasparÃdhyÃsamÃk«epasamÃdhÃnÃbhyÃmupapÃdya pramÃïaprameyavyavahÃrapravartanena ca d­¬hÅk­tya tasyÃnaharthahetutvamudÃharaïaprapa¤cena pratipÃdayitum tatsvarupamuktaæ smÃrayati-## 'sm­tirÆpa÷ paratra pÆrvad­«ÂÃvabhÃsa÷'ityasya saæk«epÃbhidhÃnametat / tatra ahamiti dharmitÃdÃtmyÃdhyÃsa-mÃtram, mametyanutpÃditadharmÃdhyÃsaæ nÃnarthaheturiti dharmÃdhyÃsameva mamakÃraæ sÃk«ÃdaÓe«ÃnarthasaæsÃrakÃraïamudÃharaïaprapa¤cenÃha-## dehatÃdÃtmyamÃtmanyadhyasya dehadharmaæ putrakalatrÃdisvÃmyaæ ca k­ÓatvÃdivadÃropya Ãha-ahameva vikala÷, sakala÷ iti / svasya khalu sÃkalyena svÃbhyasÃkalyÃt svÃmÅÓvara÷ sakala÷ saæpÆrïo bhavati / tathà svasya vaikalyena svÃmyavaikalyÃt, svÃmÅÓvaro vikalo 'saæpÆrïo bhavati / bÃhyadharmà ye vaikalyÃdaya÷ svÃmyapraïÃlikayà saæcaritÃ÷ ÓarÅre tÃnÃtmanyadhyasyatÅtyartha÷ / yadà ca paropÃdhyapek«e dehadharme svÃmye iyaæ gati÷, tadà kaiva kathà anaupÃdhike«u dehadharme«u k­ÓatvÃdi«vatyÃÓayavÃnÃha-## dehÃdapyantaraÇgÃïÃmindriyÃïÃmadhyastÃtmabhÃvÃnÃæ dharmÃn mÆkatvÃdÅn, tato 'pyantaraÇgasyÃnta÷karaïasya adhyastÃtmabhÃvasya dharmÃn kÃmasaækalpÃdÅn ÃtmanyadhyasyatÅti yojanà / tadanena prapa¤cena dharmÃdhyÃsamuktvà tasya mÆlaæ dharmyadhyÃsamÃha-##-ahaæpratyayo v­ttiryasmin anta÷karaïÃdau, so 'yamahaæpratyayÅtaæ / ##- anta÷karaïapracÃrasÃk«iïi, caitanyodÃsÅnatÃbhyÃæ,## tadanena kart­tvabhokt­tve upapÃdite / caitanyamupapÃdayati-##anta÷karaïÃdiviparyayeïa, anta÷karaïÃdyacetanam, tasya viparyaya÷ caitanyam, tena / itthaæbhÆtalak«aïe t­tÅyà / ## tadanenÃnta÷karaïÃdyavacchinna÷ pratyagÃtmà idamanidaæsvarÆpaÓcetana÷ kartà bhoktà kÃryakÃraïÃvidyÃdvayÃdhÃro 'haÇkÃrÃspadaæ saæsÃrÅ sarvÃnarthasaæbhÃrabhÃjanaæ jÅvÃtmà itaretarÃdhyÃsopÃdÃna÷, tadupÃdÃnaÓcÃdhyÃsa ityanÃditvÃt bÅjÃÇkuravannetaretarÃÓrayatvamityuktaæ bhavati / pramÃïaprameyavyavahÃrad­¬hÅk­tamapi Ói«yahitÃya svarÆpÃbhidhÃnapÆrvakaæ sarvalokapratyak«atayÃdhyÃsaæ sud­¬hÅkaroti-##-tattvaj¤ÃnamantareïÃÓakyasamuccheda÷ / anÃdyanantatve heturukta÷-## ##mithyÃpratyayÃnÃæ rÆpamanirvacanÅyatvam;tadyasya sa tathokta÷ / anirvacanÅya ityartha÷ / prak­tamupasaæharati-## virodhipratyayaæ vinà kuto 'sya prahÃïamityaya uktam-#<ÃtmaikatvavidyÃpratipattaye iti /># pratipatti÷ prÃpti÷ tasyai, na tu japamÃtrÃya, nÃpi karmasu prav­ttaye, Ãtmaikatvaæ vigalitanikhilaprapa¤catvam ÃnandarÆpasya sata÷ / tatpratipattiæ nirvicikitsÃæ bhÃvayanto vedÃntÃ÷ samÆlaghÃtamadhyÃsamupaghnanti / etaduktaæ bhavati-asmatpratyayasyÃtmavi«ayasya samÅcÅnatve sati brahmaïo j¤ÃtvÃnni«prayojanatvÃcca na jij¤Ãsà syÃt / tadabhÃve ca na brahmaj¤ÃnÃya vedÃntÃ÷ paÂhyeran / api tvavivak«itÃrthà japamÃtre upayujyeran / na hi tadaupani«adÃtmapratyaya÷ pramÃïatÃmaÓnute / na cÃsÃvapramÃïamabhyasto 'pi vÃstavaæ kart­tvabhokt­tvÃdyÃtmano 'panetumarhati / Ãropitaæ hi rÆpaæ tattvaj¤ÃnenÃpodyate, na tu vÃstavamatattvaj¤Ãnena / na hi rajjvà rajjutvaæ sahasramapi sarpadhÃrÃpratyayà apavadituæ samutsahante / mithyÃj¤Ãnaprasa¤jitaæ ca svarÆpaæ Óakyaæ tattvaj¤ÃnenÃpavaditum / mithyÃj¤ÃnasaæskÃraÓca sud­¬ho 'pi tattvaj¤ÃnasaæskÃreïÃdaranairantaryadÅrghakÃlÃtattvaj¤ÃnÃbhyÃsajanmaneti / syÃdetat / prÃïÃdyupÃsanà api vedÃnte«u bahulamupalabhyante, tatkathaæ sarve«Ãæ vedÃntÃnÃmÃtmaikatvapratipÃdanamartha ityata Ãha-## ÓarÅrameva ÓarÅrakamtatra nivÃsÅ ÓÃrÅrako jÅvÃtmÃ, tasya tvaæpadÃbhidheyasya tatpadÃbhidheyaparamÃtmarÆpatÃmÅmÃæsà yà sà tathoktà / etÃvÃnatrÃrthasaæk«epa÷-yadyapi svÃdhyÃyÃdhyayanaparavidhinà svÃdhyÃyapadavÃcyasya vedarÃÓe÷ phalavadarthÃvabodhaparatÃmÃpÃdayatà karmavidhini«edhÃnÃmiva vedÃntÃnÃmapi svÃdhyÃyaÓabdavÃcyÃnÃæ phalavadarthÃvabodhaparatvamÃpÃditam, yadyapi ca 'aviÓi«Âastu ---------------------- FN: 1-nanu sarvasya vedasya kÃryÃvabodhaparatvÃt siddhe brahmaïi vedÃntÃnÃmaprÃmÃïyaæ syÃditicettatrÃha---aviÓi«Âastviti / lokavedayorvÃkyÃrthasyÃviÓe«Ãt, mantrÃïÃmiva devatÃdau vedÃntÃnÃæ brahmaïi prÃmÃïyaæ syÃdityartha÷ / yatpunaruktaæ kÃryaparatvaæ vedasya taddharmavi«ayamunneyamiti vak«yati / ---------------------- vÃkyÃrtha÷'iti nyÃyÃt mantrÃïÃmiva vedÃntÃnÃmarthaparatvamautsargikam, yadyapi ca vedÃntebhyaÓcaitanyÃnandaghana÷ kart­tvabhokt­tvarahito ni«prapa¤ca eka÷ pratyagÃtmà avagamyate, tathÃpi kart­tvabhokt­tvadu÷khaÓokamohamayamÃtmÃnamavagÃhamÃnenÃhaæpratyayena saædehabÃdhavirahiïà virudhyamÃnà vedÃntÃ÷ svÃrthÃtpracyutà upacaritÃrthà và japamÃtropayogino vetyavivak«itasvÃrthÃ÷ / tathà ca tadarthavicÃrÃtmikà caturlak«aïÅ ÓÃrÅrakamÅmÃæsà nÃrabdhavyà / na ca sarvajanÅnÃhamanubhavasiddha Ãtmà saædigdho và saprayojano vÃ, yena jij¤Ãsya÷ san vicÃraæ prayu¤jÅteþiti pÆrvapak«a÷ / siddhÃntastu bhavedetadevaæ yadyahaæpratyaya÷ pramÃïam / tasya tÆktena prakÃreïa ÓrutyÃdibÃdhakatvÃnupapatte÷, ÓrutyÃdibhiÓca samastatÅrthakaraiÓca prÃmÃïyÃnabhyupagamÃdadhyÃsatvam / evaæ ca vedÃntà nÃvivak«itÃrthÃ÷, nÃpyupacaritÃrthÃ÷, kiæ tÆktak«aïÃ÷ / pratyagÃtmaiva te«Ãæ mukhyor'tha÷ / tasya ca vak«yamÃïena krameïa saædigdhatvÃt prayojanavatvÃcca yuktà jij¤ÃsÃ, ityÃÓayavÃnsÆtrakÃra÷ tajjij¤ÃsÃmasÆtrayat,- ## ## jij¤Ãsayà saædehaprayojane sÆcayati / tatra sÃk«ÃdicchÃvyÃpyatvÃdbrahmaj¤Ãnaæ kaïÂhoktaæ prayojanam / na ca karmaj¤ÃnÃtparÃcÅnamanu«ÂhÃnamiva brahmaj¤ÃnÃtparÃcÅnaæ ki¤cidasti, yenaitadavÃntaraprayojanaæ bhavet / kintu brahmamÅmÃæsÃkhyatarketikartavyatÃnuj¤Ãtavi«ayairvedÃntairÃhitaæ nirvicikitsaæ brahmaj¤Ãnameva samastadu÷khopaÓamarÆpamÃnandaikarasaæ paramaæ na÷ prayojanam / tamarthamadhik­tya hi prek«Ãvanta÷ pravartantetarÃm / tacca prÃptamapyanÃdyavidyÃvaÓÃdaprÃptamiveti prepsitaæ bhavati / yathà svagrÅvÃgatamapi graiveyakaæ kutaÓcidbhramÃnnÃstÅti manyamÃna÷ pareïa pratipÃditamaprÃptamiva prÃpnoti / jij¤Ãsà tu saæÓayasya kÃryamiti svakÃraïaæ saæÓayaæ sÆcayati / saæÓayaÓca mÅmÃæsÃrambhaæ prayojayati / tathà ca ÓÃstre prek«Ãvatprav­ttihetusaæÓayaprayojanasÆcanÃt yuktamasya sÆtrasya ÓÃstrÃditvamityÃha bhagavÃnbhëyakÃra÷##asmÃbhi÷,## pÆjitavicÃravacano mÅmÃæsÃÓabda÷ / paramapuru«ÃrthahetubhÆtasÆk«matamÃrthanirïayaphalatà ca vicÃrasya ca pÆjitatà / tasyà mÅmÃæsÃyÃ÷ ÓÃstram, sà hyanena Ói«yate Ói«yebhyo yathÃvatpratipÃdyata iti / sÆtraæ ca bahvarthasÆcanÃt bhavati / yathÃhu÷ ---------------------- FN: 1-laghutvaæ ca asaædigdhÃrthatvaæ / sÃæÓayikaæ hi nÃnÃrthasphoravatvena guru bhavati / ---------------------- 'laghÆni sÆcitÃrthÃni svalpÃk«arapadÃni ca / sarvata÷ sÃrabhÆtÃni sÆtrÃïyÃhurmanÅ«iïa÷ // 'iti / tadevaæ sÆtratÃtparyaæ vyÃkhyÃya tasya prathamapadaæ atheti vyÃca«Âe-## te«u sÆtrapade«u madhye yo 'yaæ athaÓabda÷ sa ÃnantaryÃrtha iti yojanà / nanvÃdhikÃrÃrtho 'pyathaÓabdo d­Óyate, yathà 'athai«a jyoti÷'iti vede / yathà và loke 'atha ÓabdÃnuÓÃsanam''atha yogÃnuÓÃsanam'iti / tatkimatrÃdhikÃrÃrtho na g­hyata ityata Ãha-## kuta÷,## jij¤Ãsà tÃvadiha sÆtre brahmaïaÓca tatprajj¤ÃnÃcca Óabdata÷ ---------------------- FN: 1-nanu jij¤ÃsÃyÃ÷ ÓÃstreïÃpratipÃdyamÃnatvÃt tatpratipÃdanÃrtho mà bhÆdathaÓabda÷ brahmatajj¤ÃnaprÃrambhÃrthastu syÃditi cenna / pradhÃnaæ pradhÃnenÃnveti / atra hi pratyayÃnÃæ prak­tyarthÃnvitasvÃrtabodhajanakatvÃt brahmaj¤Ãnavi«ayiïÅ icchaiva pradhÃnaæ tatra ca nÃnvaya÷ saæbhavatÅti bhÃva÷ / ---------------------- pradhÃnaæ pratÅyate / na ca yathà 'daï¬Å prai«ÃnanvÃha' ---------------------- FN: 2-apradhÃnabrahmatajj¤ÃnaprÃrambhÃrtho bhavatu yathà 'daï¬au prai«ÃnanvÃha'ityatra apradhÃnadaï¬a÷ vivak«yata iticenna / tatrahi 'maitrÃvaruïa÷ prai«yeti cÃnvÃha'iti mantreïa prÃpte prai«Ãnuvacane na vidhyanvayitvena vivak«Ã kintu aprÃpte 'pradhÃne 'pi daï¬agrahaïe / ihatu na jij¤ÃsÃyà avivak«ÃkÃraïamityunneyam / ---------------------- ityatra apradhÃnamapi daï¬aÓabdÃrtho vivak«yate, evamihÃpi brahmatajj¤Ãne iti yuktam;brahmamÅmÃæsÃÓÃstraprav­ttyaÇgasaæÓayaprayojanasÆcanÃrthatvena jij¤ÃsÃyà eva vivak«itatvÃt / tadavivak«ÃyÃæ tadasÆcanena kÃkadantaparÅk«ÃyÃmiva brahmamÅmÃæsÃyÃæ na prek«Ãvanta÷ pravarteran / na hi tadÃnÅæ brahma và tajj¤Ãnaæ vÃbhidheyaprayojane bhavitumarhata÷, anadhyastÃhaæpratyayavirodhena vedÃntÃnÃmevaævidher'the prÃmÃïyÃnupapatte÷ / karmaprav­ttyupayogitayà upacaritÃrthÃnÃæ và japopayoginÃæ và 'hum pha¬'ityevamÃdÅnÃmivÃvivak«itÃrthÃnÃmapi svÃdhyÃyÃdhyayanavidhyadhÅnagrahaïatvasya saæbhavÃt / tasmÃtsaædehaprayojanasÆcanÅ jij¤Ãsà iha padato vÃkyataÓca pradhÃnaæ vivak«itavyà / na ca tasyà adhikÃryatvam, aprastÆya ---------------------- FN: 3-pratyadhikaraïaæ apratipÃdyamÃnatvÃt / ---------------------- mÃnatvÃt, yena tatsamabhivyÃh­to 'thaÓabdo 'dhikÃrÃrtha÷ syÃt / jij¤ÃsÃviÓe«aïaæ tu brahmatajj¤ÃnamadhikÃryaæ bhavet / na ca tadapyathaÓabdena saæbadhyate, prÃdhÃnyÃbhÃvÃt / na ca jij¤Ãsà mÅmÃæsÃ, yena yogÃnuÓÃsanavadadhikriyeta,nÃntatvaæ nipÃtya 'mÃÇ mÃne'ityasmÃdvà 'mÃnapÆjÃyÃm'ityasmÃdvà dhÃto÷ 'mÃnbadha-'ityÃdinÃnicchÃrthe sani vyutpÃditasya mÅmÃæsÃÓabdasya pÆjitavicÃra ---------------------- FN: 4-pÆjitavicÃravacanatvaæ tvasya prasiddhibalÃdÃstheyam / ---------------------- vacanatvÃt / j¤ÃnecchÃvÃcakatvÃttu jij¤ÃsÃpadasya, pravartikà hi mÅmÃæsÃyÃæ ---------------------- FN: 5-mÅmÃæsayà iti pÃÂha÷ / ---------------------- jij¤Ãsà syÃt / na ca pravartyapravartakayoraikyam, ekatve tadbhÃvÃnupapatte÷ / na ca svÃrthaparatvasyopapattau satyÃæ anyÃrthaparatvakalpanà yuktÃ, atiprasaÇgÃt / tasmÃtsu«ÂhÆktam 'jij¤ÃsÃyà anadhikÃryatvÃt'iti / atha maÇgalÃrtho 'thaÓabda÷ kasmÃnna bhavati / tathà ca maÇgalahetutvÃt pratyahaæ brahmajij¤Ãsà kartavyeti sÆtrÃrtha÷ saæpadyata ityata Ãha-## padÃrtha eva hi vÃkyÃrthe samanvÅyate, sa ca vÃcyo và lak«yo và / na ceha maÇgalamathaÓabdasya vÃcyaæ và lak«yaæ vÃ, kiæ tu m­daÇgaÓaÇkhadhvanivadathaÓabdaÓravaïamÃtrakÃryam / na ca kÃryaj¤ÃpyayorvÃkyÃrthe samanvaya÷ ÓabdavyavahÃre d­«Âa ityartha÷ / tatkimidÃnÅæ maÇgalÃrtho 'thaÓabda÷ te«u te«u na prayoktavya÷ / tathà ca 'oÇkÃraÓcÃthaÓabdaÓca dvÃvetau brahmaïa÷ purà / kaïÂhaæ bhittvà viniryÃtau tasmÃnmÃÇgalikÃvubhau // 'iti sm­tivyÃkopa ityata Ãha-## arthÃntare«vÃnantaryÃdi«u prayukto 'thaÓabda÷ Órutyà ÓravaïamÃtreïa veïuvÅïÃdhvanivanmaÇgalaæ kurvan, maÇgalaprayojano bhavati, anyÃrthamÃnÅyamÃnodakumbhadarÓanavat / tena na sm­tivyÃkopa÷ / na cehÃnantaryÃrthasya sato na ÓravaïamÃtreïa maÇgalÃrthatetyartha÷ / syÃdetat / pÆrvaprak­tÃpek«o 'thaÓabdo bhavi«yati vinaivÃnantaryÃrthatvam / tadyathemamevÃthaÓabdaæ prak­tya vim­Óyate kimayamathaÓabda Ãnantarye athÃdhikÃreþiti / atra vimarÓavÃkye 'thaÓabda÷ pÆrvaprak­tamathaÓabdamapek«ya prathamapak«opanyÃsapÆrvakaæ pak«ÃntaropanyÃse / na cÃsyÃnantaryamartha÷, pÆrvaprak­tasya prathamapak«opanyÃsena vyavÃyÃt / na ca prak­tÃnapek«Ã, tadanapek«asya tadvi«ayatvÃbhÃvena asamÃnavi«ayatayà vikalpÃnupapatte÷ / na hi jÃtu bhavati kiæ nitya ÃtmÃ, atha anityà buddhiriti / tasmÃdÃnantaryaæ vinà pÆrvaprak­tÃpek«a ihÃthaÓabda÷ kasmÃnna bhavatÅtyata Ãha## asyÃrtha÷-na vayamÃnantaryÃrthatÃæ vyasanitayà rocayÃmahe, kiæ tu brahmajij¤ÃsÃhetubhÆtapÆrvaprak­tasiddhaye, sà ca pÆrvaprak­tÃrthÃpek«atve 'pyathaÓabdasya sidhyatÅti vyarthaæ ÃnantaryÃrthatvÃvadhÃraïÃgraho 'smÃkamiti / tadidamuktam 'phalata÷'iti / paramÃrthatastu kalpÃntaropanyÃse pÆrvaprak­tÃpek«Ã / na ceha kalpÃntaropanyÃsa iti pÃriÓe«yÃdÃnantaryÃrthaæ eveti yuktam / bhavatvÃnantaryÃrtha÷, kimevaæ satÅtyata Ãha-## na tÃvadyasya kasyacidatrÃnantaryamiti vaktavyam, tasyÃbhidhÃnamantareïÃpi prÃptatvÃt / avaÓyaæ hi puru«a÷ ki¤citk­tvà ki¤citkaroti / na cÃnantaryamÃtrasya d­«Âamad­«Âaæ và prayojanaæ paÓyÃma÷ / tasmÃttasyÃtrÃnantaryaæ vaktavyaæ yadvinà brahmajij¤Ãsà na bhavati, yasminsati tu bhavantÅ bhavatyeva / tadidamuktam-yatpÆrvav­ttaæ niyamenÃpek«ata iti / syÃdetat / dharmajij¤ÃsÃyà iva brahmajij¤ÃsÃyà api yogyatvÃt svÃdhyÃyà ---------------------- FN: 1-svÃdhyÃyavi«ayakamatyayanaæ sÃdhyÃyaÓabdena yak«yate, tvÃdhyÃyasya nityatvÃt / ---------------------- dhyayanÃnantaryam, dharmavadbrahmaïo 'pyÃmnÃyaikapramÃïagamyatvÃt / tasya cÃg­hÅtasya svavi«aye vij¤ÃnÃjananÃt, grahaïasya ca svÃdhyÃyo 'dhyetavya÷ ityadhyayanenaiva niyatatvÃt / tasmÃdvedÃdhyayanÃnantaryameva brahmajij¤ÃsÃyà apyathaÓabdÃrtha ityata Ãha-##dharmabrahmajij¤Ãsayo÷ / atra ca svÃdhyÃyena vi«ayeïa tadvi«ayamadhyayanaæ lak«ayati / tathà ca 'athÃto dharmajij¤ÃsÃ'ityanenaiva gatamiti nedaæ sÆtramÃrabdhavyam / dharmaÓabdasya ---------------------- FN: 2-'athÃto dharmajij¤ÃsÃ'ityatra brahmÃnupÃdÃnÃt kathaæ gatÃrthatetyÃÓaÇkyÃha-dharmaÓabdasyeti / ---------------------- vedÃrthamÃtropalak«aïatayà dharmavadbrahmaïo 'pi vedÃrthatvÃviÓe«eïa vedÃdhyayanÃnantaryopadeÓasÃmyÃdityartha÷ / codayati-##dharmajij¤ÃsÃto brahmajij¤ÃsÃyÃ÷ / asyÃrtha÷-'vividi«anti yaj¤ena'iti t­tÅyÃÓrutyà yaj¤ÃdÅnÃmaÇgatvena brahmaj¤Ãne viniyogÃt, j¤Ãnasyaiva karmatayecchÃæ prati prÃdhÃnyÃt, pradhÃnasaæbandhÃccÃpradhÃnÃnÃæ padÃrthÃntarÃïÃm / tatrÃpi ca na vÃkyÃrthaj¤ÃnotpattÃvaÇgabhÃvo yaj¤ÃdÅnÃm, vÃkyÃrthaj¤Ãnasya vÃkyÃdevotpatte÷ / na ca vÃkyaæ sahakÃritayà karmÃïyapek«ata iti yuktam,ak­takarmaïÃmapi viditapadapadÃrthasaæbandhÃnÃæ samadhigataÓÃbdanyÃyatattvÃnÃæ guïapradhÃnabhÆtapÆrvÃparapadÃrthÃkÃÇk«ÃsaænidhiyogyatÃnusaædhÃnavatÃmapratyÆhaæ vÃkyÃrthapratyayotpatte÷ / anutpattau và vidhini«edhavÃkyÃrthapratyayÃbhÃvena tadarthÃnu«ÂhÃnaparivarjanÃbhÃvaprasaÇga÷ / tadbodhatastu tadarthÃnu«ÂhÃnaparivarjane parasparÃÓraya÷, tasmin sati tadarthÃnu«ÂhÃnaparivarjanaæ tataÓca tadbodha iti / na ca vedÃntavÃkyÃnÃmeva svÃrthapratyÃyane karmÃpek«Ã na vÃkyÃntarÃïÃmiti sÃæpratam, viÓe«ahetorabhÃvÃt / nanu 'tattvamasi'iti vÃkyÃt tvaæpadÃrthasya, kart­bhokt­rÆpasya jÅvÃtmano nityaÓuddhabuddhodÃsÅnasvabhÃvena tatpadÃrthena paramÃtmanaikyamaÓakyaæ drÃgityeva pratipattuæ ÃpÃtato 'ÓuddhasattvairyogyatÃvirahaviniÓcayÃt / yaj¤adÃnatapo 'nÃÓakatanÆk­tÃntarmalÃstu viÓuddhasattvÃ÷ ÓraddadhÃnÃyogyatÃvagamapura÷saraæ tÃdÃtmyamavagami«yantÅti cet, tatkimidÃnÅæ pramÃïakÃraïaæ yogyatÃvadhÃraïamapramÃïÃtkarmaïo vaktumadhyavasito 'si, pratyak«Ãdyatiriktaæ và karmÃpi pramÃïam / vedÃntÃviruddhatanmÆlanyÃyabalena tu yogyatÃvadhÃraïe k­taæ karmabhi÷ / tasmÃt 'tattvamasi'ityÃde÷ Órutamayena j¤Ãnena jÅvÃtmana÷ paramÃtmabhÃvaæ g­hÅtvÃ, tanmÆlayà copapattyà vyavasthÃpya, tadupÃsanÃyÃæ bhÃvanÃparÃbhidhÃnÃyÃæ dÅrghakÃlanairantaryavatyÃæ brahmasÃk«ÃtkÃraphalÃyÃæ yaj¤ÃdÅnÃmupayoga÷ / yathÃhu÷- ---------------------- FN: 1-sa v­ttivirodhÃbhyÃsa÷ dÅrghakÃlÃdyÃsevito d­¬habhÆmi÷-vyutthÃnasaæskÃreïÃnabhibhÆtavi«aya ityartha÷ / ---------------------- 'sa tu dÅrdhakÃlanairantaryasatkÃrÃsevito d­¬habhÆmi÷'iti / brahmacaryatapa÷ÓraddhÃyaj¤ÃdayaÓca satkÃrÃ÷ / ata eva Óruti÷-'tameva dhÅro vij¤Ãya praj¤Ãæ kurvÅta brÃhmaïa÷' / iti / vij¤Ãya tarkopakaraïena Óabdena praj¤Ãæ bhÃvanÃæ kurvÅtetyartha÷ / atra ca yaj¤ÃdÅnÃæ Óreya÷paripanthikalma«anibarhaïadvÃreïopayoga iti kecit / puru«asaæskÃradvÃreïetyanye / yaj¤Ãdisaæsk­to hi puru«a÷ ÃdaranairantaryadÅrghakÃlairÃsevamÃno brahmabhÃvanÃmanÃdyavidyÃvÃsanÃæ samÆlakëaæ ka«ati,tato 'sya pratyagÃtmà suprasanna÷ kevalo viÓadÅbhavati / ata eva sm­ti÷-'mahÃyaj¤aiÓca yaj¤aiÓca brÃhmÅyaæ kriyate tanu÷' / 'yasyaite '«ÂÃcatvÃriæÓatsaæskÃrÃ÷'iti ca / apare tu ­ïatrayÃpÃkaraïe brahmaj¤Ãnopayogaæ karmaïÃmÃhu÷ / asti hi sm­ti÷-'­ïÃni trÅïyapÃk­tya mano mok«e niveÓayet' / iti / anye tu 'tametaæ vedÃnuvacanena brÃhmaïà vividi«anti yaj¤ena'ityÃdiÓrutibhyastattatphalÃya coditÃnÃmapi karmaïÃæ saæyogap­thaktvena brahmabhÃvanÃæ pratyaÇgabhÃvamÃcak«ate, kratvarthasyeva khÃdiratvasya ---------------------- FN: 2-'khÃdire paÓuæ badhnÃti' 'khÃdiraæ vÅryakÃmasya yÆpaæ kurvÅta'iti ekasyaiva khÃdiratvasya kratvarthatvaæ puru«Ãrthatvaæ ca yathà tathà karmaïÃmapi ubhayÃrthatvaæ syÃdityartha÷ / ---------------------- vÅryÃrthatÃm, 'ekasya tÆbhayÃrthatve saæyogap­thaktvam'iti nyÃyÃt / atra ca pÃramar«aæ sÆtram-'sarvÃpek«Ã ca yaj¤ÃdiÓruteraÓvavat' (bra. a. 3. pÃ. 4 sÆ. 26) iti / yaj¤atapodÃnÃdi sarvam, tadapek«Ã brahmabhÃvanetyartha÷ / tasmÃdyadi ÓrutyÃdaya÷ pramÃïaæ yadi và pÃramar«aæ sÆtraæ sarvathà yaj¤Ãdikarmasamuccità brahmopÃsanà viÓe«aïa ---------------------- FN: 3-dÅrghakÃlÃdaranairantaryavatÅtyartha÷ / ---------------------- trayavatÅ anÃdyavidyÃtadvÃsanÃsamucchedakrameïa brahmasÃk«ÃtkÃrÃya mok«ÃparanÃmne kalpata iti tadarthaæ karmÃïyanu«ÂheyÃni / na caitÃni d­«Âà ---------------------- FN: 4-d­«Âastu«amokÃdi÷, ad­«Âa÷ prok«aïÃdijo ya÷ sÃmavÃyika÷-kratusvarÆpasamavÃyÅ, ÃrÃt-dÆre phalÃnukÆlacaramÃpÆrvasiddhau upakÃrastasya hetubhÆtÃni aupadeÓikÃni-pratyak«avihitÃni, ÃtideÓikÃni-'prak­tivadvik­ti÷ kartavyÃ'ityatideÓaprÃptÃni kramaparyantÃnyaÇgÃni te«Ãæ grÃma÷ samÆhastatsahitaæ parasparavibhinnaæ karmasvarÆpaæ tadapek«itÃdhikÃrÅviÓe«aÓca tayorj¤Ãnaæ vinà karmÃïyanu«ÂhÃtuæ na ÓakyÃnÅtyanvaya÷ / atra d­«ÂÃd­«Âeti dvitÅyÃdhyÃyagatà cintÃ, t­tÅyÃdhyÃyamÃrabhya caturbhiradhyÃyairupadeÓavicÃra÷, tato 'pi caturbhiratideÓavicÃra÷k­ta÷ / ---------------------- d­«ÂasÃmavÃyikÃrÃdupakÃrahetubhÆtaupadeÓikÃtideÓikakramaparyantÃÇgagrÃmasahitaparasparavibhinnakarmasvarÆpatadadharibhedaparij¤Ãnam / vinà ÓakyÃnyanu«ÂhÃtum / na ca dharmamÅmÃæsÃpariÓÅlanaæ vinà tatparij¤Ãnam / tasmÃtsÃdhÆktam 'karmÃvabodhÃnantaryaæ viÓe«a÷'iti karmÃvabodhena hi karmÃnu«ÂhÃnasÃhityaæ bhavati brahmopÃsanÃyà ityartha÷ / tadetannirÃkaroti-## / kuta÷,karmÃvabodhÃt## idamatrÃkÆtam-brahmopÃsanayà bhÃvanÃparÃbhidhÃnayà karmÃïyapek«yanta ityuktam, tatra brÆma÷-kva punarasyÃ÷ karmÃpek«Ã,kiæ kÃrye yathÃgneyÃdÅnÃæ paramÃpÆrve cirabhÃviphalÃnukÆle janayitavye samidÃdyapek«Ã / svarÆpe vÃ, yathà te«Ãmeva dviravattapuro¬ÃÓÃdidravyÃgnidevatÃdyapek«Ã / na tÃvatkÃrye, tasya vikalpÃsahatvÃt / tathà hi-brahmopÃsanÃyà brahmasvarÆpa ---------------------- FN: 1-bhÃvanÃsÃdhye sÃk«ÃtkÃre yadi karmÃpek«Ã tarhi sa brahmasvarÆpo na syÃt tasyotpatsyamÃnatvÃt, brahmaïaÓca nityatvÃt / ---------------------- sÃk«ÃtkÃra÷ kÃryamabhyupeya÷, sa cotpÃdyo và syÃt, yathà saæyavanasya piï¬a÷ ---------------------- FN: 2-'pi«Âaæ saæyauti'iti vihitasya saæyavanasya piï¬a utpÃdya÷ / ---------------------- vikÃryo và yathÃvaghÃtasya vrÅhaya÷ / saæskÃryo vÃ, yathà prok«aïasyolÆkhalÃdaya÷ / prÃpyo và yathà dohanasya paya÷ / na tÃvadutpÃdya÷ / na khalu ghaÂÃdisÃk«ÃtkÃra iva ja¬asvabhÃvebhyo ghaÂÃdibhyo bhinna indriyÃdyÃdheyo brahmasÃk«ÃtkÃro bhÃvanÃdheya÷ saæbhavati, brahmaïo 'parÃdhÅnaprakÃÓatayà tatsÃk«ÃtkÃrasya tatsvabhÃvyena nityatayotpÃdyatvÃnupapatte÷, tato bhinnasya ---------------------- FN: 3-sÃk«ÃtkÃrasya brahmaïo bhinnatve brahma ja¬aæ syÃt ÓabdaÓca parok«apramÃheturiti kevalabhÃvanÃdheya÷ sÃk«ÃtkÃro 'pramà syÃditi bhÃva÷ / ---------------------- và bhÃvanÃdheyasya sÃk«ÃtkÃrasya pratibhÃpratyayavatsaæÓayÃkrÃntatayà prÃmÃïyÃyogÃt, tadvidhasya tatsÃmagrÅkasyaiva bahulaæ vyabhicÃropalabdhe÷ / na khalvanumÃnÃvibuddhaæ vahniæ bhÃvayata÷ ÓÅtÃturasya ÓiÓirabharamantharatarakÃyakÃï¬asya sphurajjvÃlÃjaÂilÃnalasÃk«ÃtkÃra÷ pramÃïÃntareïa saævÃdyate, visaævÃdasya bahulamupalambhÃt, tasmÃt prÃmÃïikasÃk«ÃtkÃralak«aïakÃryÃbhÃvÃnnopÃsanÃyà utpÃdye karmÃpek«Ã / na ca kÆÂastha ---------------------- FN: 4-kÆÂasthanityatvÃt, pÆrvarÆpÃpÃyarÆpo vikÃra÷, abhinavaguïodayarÆpa÷ saæskÃraÓca na bhavata ityartha÷ / ---------------------- nityasya sarvavyà ---------------------- FN: 5-anena prÃpyatà nÃstÅtyuktam / ---------------------- pino brahmaïa upÃsanÃto vikÃrasaæskÃraprÃptaya÷ saæbhavanti / syÃdetat / mà bhÆdbrahmasÃk«ÃtkÃra utpÃdyÃdirÆpa upÃsanÃyÃ÷, saæskÃryastu anirvacanÅyà ---------------------- FN: 6-anirvacanÅyavidyÃpidhÃnÃpanayanena saæskÃryatve 'pi na kÆÂasthanityatvahÃniriti sÆcayituæ-anirvacanÅyeti / ---------------------- vidyÃdvayapidhÃnÃpanayanena bhavi«yati, pratisÅrÃpihità nartakÅva pratisÅrÃpanayadvÃrà raÇga ---------------------- FN: 7-naÂenetyartha÷ / ---------------------- vyÃp­tena / tatra ca karmaïÃmupayoga÷ / etÃvÃæstu viÓe«a÷-pratisÅrÃpanaye pÃri«adÃnÃæ nartakÅvi«aya÷ sÃk«ÃtkÃro bhavati / iha tu avidyÃpidhÃnÃpanayamÃtrameva nÃparamutpÃdyamasti, brahmasÃk«ÃtkÃrasya brahmasvabhÃvasya nityatvena anutpÃdyatvÃt / atrocyate-kà punariyaæ brahmopÃsanà / kiæ ÓÃbdaj¤ÃnamÃtrasaætati÷, Ãho nirvicikitsaÓÃbdaj¤Ãnasaætati÷ / yadi ÓÃbdaj¤ÃnamÃtrasaætati÷, kimiyamabhyÃsyamÃnÃpyavidyÃæ samucchettumarhati / tattvaviniÓcayastadabhyÃso và savÃsanaæ viparyÃsamunmÆlayet, na saæÓayÃbhyÃsa÷, sÃmÃnyamÃtradarÓanÃbhyÃso và / na hi sthÃïurvà puru«o veti vÃ, ÃrohapariïÃhavat dravyamiti và ÓataÓo 'pi j¤ÃnamabhyasyamÃnaæ puru«a eveti niÓcayÃya paryÃptam, ­te viÓe«adarÓanÃt / nanÆktaæ Órutamayena j¤Ãnena jÅvÃtmana÷ paramÃtmabhÃvaæ g­hÅtvà yuktimayena ca vyavasthÃpyata iti / tasmÃnnirvicikatsaÓÃbdaj¤ÃnasaætatirÆpopÃsanà karmasahakÃriïyavidyÃdvayocchedahetu÷ / na cÃsÃvanutpÃditabrahmÃnubhavà taducchedÃya paryÃptà / sÃk«ÃtkÃrarÆpo hi viparyÃsa÷ sÃk«ÃtkÃrarÆpeïaiva tattvaj¤Ãnenocchidyate, na tu parok«ÃvabhÃsena, diÇmohÃlÃtacakracaladv­k«amarumarÅcisalilÃdivibhrame«vaparok«ÃvabhÃsi «u aparok«ÃvabhÃsibhireva digÃditattvapratyayairniv­ttidarÓanÃt / no khalvÃptavacanaliÇgÃdiniÓcitadigÃditattvÃnÃæ diÇmohÃdayo nivartante / tasmÃt tvaæpadÃrthasya tatpadÃrthatvena sÃk«ÃtkÃra e«itavya÷ / etÃvatà hi tvaæpadÃrthasya du÷khiÓokitvÃdisÃk«ÃtkÃraniv­tti÷, nÃnyathà / ---------------------- FN: 8-svato 'parok«asyÃpi brahmaïa÷ pÃrok«ayaæ bhramag­hÅtam, tanniv­tti÷ Óabdena na bhavati, tasya parok«apramÃhetutvÃt / tasmÃdaparok«apramÃïÃdeva tatsÃk«ÃtkÃro 'bhyupeya÷ / anta÷karaïaæ ca sopÃdhike Ãtmani janayatyahaæv­ttimiti tasya siddhamaparok«adhÅhetutvam / tacca ÓÃbdabrahmaikyadhÅsaætativÃsitaæ jÅvasya tatpadalak«aïabrahmÃtmatÃæ sÃk«ÃtkÃrayatÅtyÃÓayavÃnÃha-na cai«a iti / ---------------------- na cai«a sÃk«ÃtkÃro mÅmÃæsÃsahitasyÃpi ÓabdapramÃïasya phalam, api tu pratyak«asya, tasyaiva tatphalatvaniyamÃt / anyathà kuÂajabÅjÃdapi vaÂÃÇkurotpattiprasaÇgÃt / tasmÃnnirvicikitsavÃkyÃrthabhÃvanÃparipÃkasahitamanta÷karaïaæ tvaæpadÃrthasyÃparok«asya tattadupÃdhyÃkÃrani«edhena tatpadÃrthatÃmanubhÃvayatÅti yuktam / na cÃyamanubhavo brahmasvabhÃvo yena na janyeta, api tu anta÷karaïasyaiva v­ttibhedo brahmavi«aya÷ / na caitÃvatà brahmaïo nÃparÃdhÅnaprakÃÓatà / na hi ÓÃbdaj¤ÃnaprakÃÓyaæ brahma svayaæ prakÃÓaæ na bhavati / sarvopÃdhirahitaæ hi svaya¤jyotiriti gÅyate, na tÆpahitamapi / yathÃha sma bhagavÃn bhëyakÃra÷-'nÃyamekÃntenÃvi«aya÷'iti / na cà ---------------------- FN: 9-na cÃnta÷karaïeti / nirupÃdhi brahmeti vi«ayÅkurvÃïà v­tti÷ svasvetaropÃdhiniv­ttiheturudayate, svasyà apyupÃdhitvÃt / evaæ ca anupahitasya vi«ayatvaæ, upÃdhernivartakÃntarÃpek«Ã ca neti bhÃva÷ / ---------------------- nta÷karaïav­ttÃvapyasya sÃk«ÃtkÃre sarvopÃdhivinirmoka÷, tasyaiva tadupÃdhervinaÓyadavasthasya svapararÆpopÃdhivirodhino vidyamÃnatvÃt / anyathà caitanyacchÃyÃpattiæ vinÃnta÷karaïav­tte÷ svayamacetanÃyÃ÷ svaprakÃÓatvÃnupapattau sÃk«ÃtkÃratvÃyogÃt / na cÃnumitabhÃvitavahnisÃk«ÃtkÃravat pratibhÃtvenÃsyÃprÃmÃïyam, tatra vahnisvalak«aïasya parok«atvÃt / iha tu brahmasvarÆpasyopÃdhikalu«itasya jÅvasya prÃgapyaparok«ateti / nahi ---------------------- FN: 10-jÅvasya prÃgaparok«atve 'pi ÓuddhabuddhatvÃde÷ pÃrok«yÃnna tatsÃk«ÃtkÃro yathÃrthaæ ityÃÓaÇkyÃha-nahÅti / ---------------------- ÓuddhabuddhatvÃdayo vastutastato 'tiricyante / jÅva eva tu tattadupÃdhirahita÷ ÓuddhabuddhatvÃdisvabhÃvo brahmeti gÅyate / na ca tattadupÃdhiviraho 'pi tato 'tiricyate / tasmÃt yathà gÃndharvaÓÃstrÃrthaj¤ÃnÃbhyÃsÃhitasaæskÃrasaciva÷ Órotrendriyeïa «a¬jÃdisvaragrÃmamÆrchanÃbhedamadhyak«amanubhavati, evaæ vedÃntÃrthaj¤ÃnÃbhyÃsÃhitasaæskÃro jÅva÷ svasya brahmabhÃvamanta÷karaïeneti / ---------------------- FN: 1-samuccayavÃdÅ ÓaÇkate-anta÷karaïeti / ---------------------- anta÷karaïav­ttau brahmasÃk«ÃtkÃre janayitavye asti tadupÃsanÃyÃ÷ karmÃpek«eti cet ---------------------- FN: 2-tanmataæ nirÃkaroti-neti / ---------------------- na, ---------------------- FN: 3-kiæ upÃsanÃkÃrye sÃk«ÃtkÃre karmaïÃmupayoga÷ uta, upÃsanÃsvarÆpe / na kÃrye ityÃha-tasyà iti / ---------------------- tasyÃ÷ karmÃnu«ÂhÃnasahabhÃvÃbhÃvena tatsahakÃritvÃnupapatte÷ / na khalu 'tattvamasi'ityÃdervÃkyÃnnirvicikitsaæ ÓuddhabuddhodÃsÅnasvabhÃvaæ akart­tvÃdyupetaæ apetabrÃhmaïatvÃdijÃtiæ dehÃdyatiriktaæ ekamÃtmÃnaæ pratipadyamÃna÷ karmasvadhikÃramavaboddhumarhati / anarhaÓca kathaæ kartà vÃdhik­to và / yadyucyeta niÓcite 'pi tattve viparyÃsanibandhano vyavahÃro 'nuvartamÃno d­Óyate, yathà gu¬asya mÃdhuryaviniÓcaye api pittopahatendriyÃïÃæ tiktatÃvabhÃsÃnuv­tti÷, ÃsvÃdya thÆtk­tya tyÃgÃt / tasmÃdavidyÃsaæskÃrÃnuv­ttyà karmÃnu«ÂhÃnam, tena ca vidyÃsahakÃriïà tatsamuccheda upapatsyate / na ca karmÃvidyÃtmakaæ kathamavidyÃmucchinatti, karmaïo và taducchedakasya kuta uccheda÷ iti vÃcyam, sajÃtÅyasvaparavirodhinÃæ bhÃvÃnÃæ bahulamupalabdhe÷ / yathà paya÷ payo 'ntaraæ jarayati, svayaæ ca jÅryati, yathà vi«aæ vi«Ãntaraæ Óamayati, svayaæ ca ÓÃmyati, yathà và katakarajo rajo 'ntarÃvile pÃthasi prak«iptaæ rajo 'ntarÃïi bhindat svayamapi bhidyamÃnamanÃvilaæ pÃtha÷ karoti / evaæ karmÃvidyÃtmakamapi avidyÃntarÃïyapagamayat svayamapyapagacchatÅti / atrocyate-satyam , 'sadeva somyedamagra ÃsÅt'ityupakramÃt 'tattvamasi'ityantÃcchabdÃd brahmamÅmÃæsopakaraïÃdasak­dabhyastÃt, nirvicikitse 'nÃdyavidyopÃdÃnadehÃdyatiriktapratyagÃtmatattvÃvabodhe jÃte 'pi avidyÃsaæskÃrÃnuv­ttyÃnuvartante sÃæsÃrikÃ÷ pratyayÃstadvyavahÃrÃÓca, tathÃvidhÃnÃpyayaæ vyavahÃrapratyayÃnmithyeti manyamÃno vidvÃnna Óraddhatte, pittopahatendriya iva gu¬aæ thÆtk­tya tyajannapi tasya tiktatÃm / tathà cÃyaæ kriyÃkart­karaïetikartavyatÃphalÃprapa¤camatÃttvikaæ viniÓcinvan kathamadhik­to nÃma,vidu«o hyadhikÃra÷, anyathà paÓuÓÆdrÃdÅnÃmapyadhikÃro durvÃra÷ syÃt / kriyÃkartrÃdisvarÆpavibhÃgaæ ca vidvasyamÃna iha vidvÃnabhimata÷ karmakÃï¬e / ata eva bhagavÃn vidvadvi«ayatvaæ ÓÃstrasya varïayÃæbabhÆva bhëyakÃra÷ / tasmÃdyathà rÃjajÃtÅyÃbhimÃnakart­ke rÃjasÆye na vipravaiÓyajÃtÅyÃbhimÃninoradhikÃra÷ / evaæ dvijÃtikart­kriyÃkaraïÃdivibhÃgÃbhimÃnikart­ke karmaïi na tadanabhimÃnino 'dhikÃra÷ / na cÃnadhik­tena samarthenÃpi k­taæ vaidika karma phalÃya kalpate, vaiÓyastoma iva brÃhmaïarÃjanyÃbhyÃm / tena d­«ÂÃrthe«u karmasu Óakta÷ pravartamÃna÷ prÃpnotu phalam, d­«ÂatvÃt / ad­«ÂÃrthe«u tu ÓÃstraikasamadhigamyaæ phalamanadhikÃriïi na yujyata iti nopÃsanÃkÃrye karmÃpek«Ã / syÃdetat / manu«yÃbhimÃnavadadhikÃrike karmaïi vihite yathà tadabhimÃnarahitasyÃnadhikÃra÷, evaæ ni«edhavidhayo 'pi manu«yÃdhikÃrà iti tadabhimÃnarahitaste«vapi nÃdhikriyeta paÓvÃdivat / tathà cÃyaæ ni«iddhamanuti«Âhan na pratyaveyÃt, tiryagÃdivaditi bhinnakarmatÃpÃta÷ / maivam / na khalvayaæ sarvathà manu«yÃbhimÃnarahita÷ kiæ tvavidyÃsaæskÃrÃnuv­ttyÃsya mÃtrayà tadabhimÃno 'nuvartate / anuvartamÃnaæ ca mithyeti manyamÃno na Óraddhatta ityuktam / kimato yadyevam,etadato bhavati-vidhi«u ÓrÃddho 'dhikÃrÅ nÃÓrÃddha÷ / tataÓca manu«yÃdyabhimÃnaæ naÓraddhadhÃno na vidhiÓÃstre«vadhikriyate / tathà ca sm­ti÷- 'aÓraddhayà hutaæ dattam'ityÃdikà / ni«edhaÓÃstraæ tu na ÓraddhÃmapek«ate / api tu ni«idhyamÃnakriyonmukho nara ityeva pravartate / tathà ca sÃæsÃrika iva ÓabdÃvagatabrahmatattvo 'pi ni«edhamatikramya pravartamÃna÷ pratyavaitÅti na bhinnakarmadarÓanÃbhyupagama÷ / tasmÃnnopÃsanÃyÃ÷ kÃrye karmÃpek«Ã / ---------------------- FN: 4-dvitÅyakalpÃnavakÃÓa ityÃha-ata eveti / ---------------------- ata eva nopÃsanotpattÃvapi,nirvicikitsaÓÃbdaj¤ÃnotpattyuttarakÃlamanadhikÃra÷ karmaïÅtyuktam / tathà ca Óruti÷-'nakarmaïà na prajayà dhanena tyÃgenaike am­tatvamÃnaÓu÷' / tatkimidÃnÅmanupayoga eva sarvatheha karmaïÃm,tathà ca 'vividi«anti yaj¤ena'ityÃdyÃ÷ Órutayo virudhyeran / na virudhyante / ---------------------- FN: 5-iha janmÃntare karma sattvaÓuddhidvÃreïa j¤Ãnotpattiheturiti siddhÃntamÃha ÃrÃditi / ---------------------- ÃrÃdupakÃrakatvÃtkarmaïÃæ yaj¤ÃdÅnÃm / tathà hi-tametamÃtmÃnaæ vedÃnuvacanena-nityasvÃdhyÃyena, brÃhmaïà vividi«anti-veditumicchanti, na tu vidanti / vastuta÷ pradhÃnasyÃpi vedanasya prak­tyarthatayà Óabdato guïatvÃt, icchÃyÃÓca pratyayÃrthatayà prÃdhÃnyÃt, pradhÃnena ca kÃryasaæpratyayÃt / nahi rÃjapuru«amÃnayetyukte vastuta÷ pradhÃnamapi rÃjà puru«aviÓe«aïatayà Óabdata upasarjana ÃnÅyate 'pi tu puru«a eva, Óabdatastasya prÃdhÃnyÃt / evaæ vedÃnuvacanasyeva yaj¤asyÃpÅcchÃsÃdhanatayà vidhÃnam / evaæ tapaso 'nÃÓakasya / kÃmÃnaÓanameva tapa÷, hitamitamedhyÃÓino hi brahmaïi vividi«Ã bhavati, na tu sarvathÃnaÓnato maraïÃt / nÃpi cÃndrÃyaïÃdi tapa÷ÓÅlasya, dhÃtuvai«amyÃpatte÷ / etÃni ca nityÃnyupÃttaduritanibarhaïena puru«aæ saæskurvanti / tathà ca Óruti÷-'sa ha ---------------------- FN: 1-anena karmaïà idaæ mamÃÇgamanta÷karaïaæ saæskriyate, upadhÅyate-puïyenopacÅyate iti viditvà ya÷ karma carati sa ÃtmaÓuddhyarthaæ yajannÃtmayÃjÅ sa ca devayÃjita÷ kÃmyakartu÷ ÓreyÃniti Órutyartha÷ / ---------------------- và ÃtmÃyÃjÅ yo veda idaæ me 'nenÃÇgaæ saæskriyata idaæ me 'nenÃÇgamupadhÅyate'iti / aneneti hi prak­taæ yaj¤Ãdi parÃm­Óati / sm­tiÓca-'yasyaite '«ÂÃcatvÃriæÓatsaæskÃrÃ÷'iti / nityanaimittikÃnu«ÂhÃnaprak«Åïakalma«asya ca viÓuddhasattvasyÃvidu«a eva utpannavividi«asya j¤Ãnottapattiæ darÓayatyÃtharvaïÅ Óruti÷-'viÓuddhasattvastatastu taæ paÓyati ni«kalaæ dhyÃyamÃna÷'iti / sm­tiÓca-'j¤Ãnamutpadyate puæsÃæ k«ayÃtpÃpasya karmaïa÷'ityÃdikà / kÊptenaiva ca nityÃnÃæ karmaïÃæ nityehitenopÃttaduritanibarhaïadvÃreïa puru«asaæskÃreïa j¤ÃnotpattÃvaÇgabhÃvopapattau na saæyoga ---------------------- FN: 2-idamatra bodhyam-saæyogap­thaktvenÃÇgabhÃve siddhe 'pi na samuccayavÃdyabhimata÷ sÃk«ÃdaÇgabhÃvo yukta÷ api tu paraæparayÃ, kalpanÃgauravÃt / yathà prak­tau kÊptopakÃrÃïÃæ vik­tau tadatiriktopakÃrakalpane gauravaæ tathà j¤Ãne viniyuktayaj¤ÃdÅnÃæ kÊptapÃpak«ayÃtiriktakalpane gauravÃpatterna samuccaya÷ kalpanÅya ityÃÓaya÷ / ---------------------- p­thaktvena sÃk«ÃdaÇgabhÃvo yukta÷, kalpanÃgauravÃpatte÷ / tathÃhi-nityakarmaïÃmanu«ÂhÃnÃddharmotpÃda÷, tata÷ pÃpmà nivartate,sa hi anityÃÓucidu÷kharÆpe saæsÃre nityaÓucisukhakhyÃtilak«aïena viparyÃsena cittasattvaæ malinayati,tata÷ pÃpaniv­ttau pratyak«opapattiprav­ttidvÃrÃpÃvaraïe sati pratyak«opapattibhyÃæ saæsÃrasya anityÃÓucidu÷kharÆpatÃmapratyÆhamavabudhyate,;tato 'sya asminnanabhiratisaæj¤aæ vairÃgyamupajÃyate,tatastajjihÃsopÃvartate,tato hÃnopÃyaæ parye«ate,parye«amÃïaÓcÃtmatattvaj¤ÃnamasyopÃya ityupaÓrutya tajjij¤Ãsate,tata÷ ÓravaïÃdikrameïa tajj¤ÃnÃtÅtyÃrÃdupakÃrakatvaæ tattvaj¤ÃnotpÃdaæ prati cittasattvaÓuddhyà karmaïÃæ yuktam / imamevÃrthamanuvadati bhagavadgÅtÃ-'Ãruruk«ormuneryogaæ karma kÃraïamucyate / yogÃrƬhasya tasyaiva Óama÷ kÃraïamucyate' // evaæ cÃnanu«ÂhitakarmÃpi prÃgbhavÅyakarmavaÓÃt yo viÓuddhasattva÷ saæsÃrÃsÃratÃdarÓanena ni«pannavairÃgya÷, k­taæ tasya karmÃnu«ÂhÃnena vairÃgyotpÃdopayoginÃ, prÃgbhavÅyakarmÃnu«ÂhÃnÃdeva tatsiddhe÷, imameva ca puru«adhaureyabhedamadhik­tya pravav­te Óruti÷-'yadi vetarathà brahmacaryÃdeva pravrajet'iti / tadidamuktam-karmÃvabodhÃt-## ata eva na brahmacÃriïa ­ïÃni santi, yena tadapÃkaraïÃrthaæ karmÃnuti«Âhet / etadanurodhÃcca 'jÃyamÃno vai brÃhmaïastribhir­ïavà jÃyate'iti g­hastha÷ saæpadyamÃna iti vyÃkhyeyam / anyathà 'yadi vetarathà brahmacaryÃdeva'iti Órutirvirudhyeta / g­hasthasyÃpi ca ­ïÃpÃkaraïaæ sattvaÓuddhyarthameva / jarÃmaryavÃdo bhasmÃntatÃvÃdo 'ntye«ÂayaÓca karmaja¬Ãnavidu«a÷ prati, na tvÃtmatattvapaï¬itÃn / tasmÃttasyÃnantaryamathaÓabdÃrtha÷, yadvinà brahmajij¤Ãsà na bhavati yasmiæstu sati bhavantÅ bhavatyeva / na cetthaæ karmÃvabodha÷ tasmÃnna karmÃvabodhÃnantaryamÃtrÃthaÓabdÃrtha iti sarvamavadÃtam / syÃdetat / mà bhÆdagnihotra ---------------------- FN: 3-'agnihotraæ juhoti yavÃgÆæ pacati'ityÃmnÃyate / tatra kramasaæÓaye dravyamantarà yÃgÃni«patte÷, anyadravyÃnayane ÓrutavaiyarthyÃt d­«Âaprayojane ÃrÃdupakÃrakatvasyÃnyÃyyatvÃt 'arthÃcca'yavÃgÆæ paktvà juhotÅti krama÷ / tatheha na saæbhavatÅti bhÃva÷ / ---------------------- yavÃgÆpÃkavadÃrtha÷ krama÷,Órautastu bhavi«yati, 'g­hÅ bhÆtvà vanÅ bhavet vanÅ bhÆtvà pravrajet'iti jÃbÃlaÓrutirgÃrhasthyena hi yaj¤Ãdyanu«ÂhÃnaæ sÆcayati / smaranti ca-'adhÅtya vidhivadvedÃnputrÃæÓcotpÃdya dharmata÷ / i«Âà ca Óaktito yaj¤airmano mok«e niveÓayet // 'nindanti ca-'anadhÅtya dvijo vedÃnanutpÃdya tathÃtmajÃn / ani«Âvà caiva yaj¤aiÓca mok«amicchanvrajatyadha÷' // ityata Ãha-## kuta÷, 'h­dayasyÃgre 'vadyati atha jihvÃyà atha vak«asa÷'ityathÃgraÓabdÃbhyÃæ kramasya vivak«itatvÃt / na tatheha krama niyamo vivak«ita÷, Órutyà tayaivÃniyamapradarÓanÃt, 'yadi vetarathà brahmacaryÃdeva pravrajedg­hÃdvà vanÃdvÃ'iti / etÃvatà hi vairÃgyamupalak«ayati / ata eva 'yadahareva virajettadahareva pravrajet'iti Óruti÷ / nindÃvacanaæ ca aviÓuddhasattvapuru«ÃbhiprÃyam / aviÓuddhasattvo hi mok«amicchannÃlasyÃttadupÃye 'pravartamÃno g­hasthadharmamapi nityanaimittikamanÃcaranpratik«aïamupacÅyamÃnapÃpmÃdho gacchatÅtyartha÷ / syÃdetat / mà bhÆcchrauta Ãrtho và krama÷, ---------------------- FN: 1-'samidho yajati'ityÃdaya÷ pa¤ca prayÃjà darÓapaurïamÃsÃÇgatayÃmnÃtÃ÷ / te«Ãæ pÃÂhata÷ krama÷ / jyoti«ÂomavikÃre sÃdyaskrayÃge 'tideÓaprÃptÃstraya÷ paÓava÷ agnÅ«omÅya÷ savanÅya÷, anubandhaÓca / vik­tau 'saha paÓÆnÃlabheta'iti ÓravaïÃtprÃk­ta÷ kramo nivartate / sahatvaæ cedaæ savanÅyasthÃne / tathÃsati itarayostulyaæ sthÃnacalanaæ bhavati / tatra ekakÃlatvalak«aïasahatvasyÃsaæbhavÃt sthÃnÃtsavanÅyaprÃthamyaæ niyamyata ityayaæ sthÃnakrama÷ / 'sÃrasvatau bhavata etadvai daivyaæ mithunaæ yatsarasvatÅ sarasvÃæÓca'iti yugapatkarmadvayaæ ÓrÆyate / atra prathamaæ sarasvatÅdaivatasya yÃjyÃnuvÃkyÃyugalaæ paÂhyato tato sarasvaddaivatasya / tasmÃdetatkrameïa karmadvayakrama iti j¤Ãyate mantrÃïÃæ prayogaÓe«atvÃt / aÇgaviÓe«anirvÃpÃdÅnÃæ kramÃkÃÇk«ÃyÃæ mukhyakrameïaiva krama iti niyamyate soyaæ mukhyakrama÷ / idaæ ca prav­ttikramasyÃpyudÃharaïaæ veditavyaæ, yÃjyÃnuvÃkyÃprav­ttikrameïa nirvÃpÃdÅnÃæ kramasya siddhatvÃditi vistarabhayÃddiÇmÃtraæ darÓitam / ---------------------- pÃÂhasthÃnamukhyaprav­ttipramÃïakastu kasmÃnna bhavatÅtyata Ãha-#<Óe«aÓe«itve pramÃïÃbhÃvÃt /># Óe«ÃïÃæ samidÃdÅnÃæ Óe«iïÃæ cÃgneyÃdÅnÃæ ekaphala ---------------------- FN: 2-eko ya÷ phalavato darÓapaurïamÃsÃderupakÃrastasminsÃdhanatvenopanibaddhÃ÷ Óe«Ã÷ Óe«iïaÓca / anena ekaprayogavacanopag­hÅtatvaæ siddhaæ bhavati / ---------------------- vadupakÃropanibaddhÃnÃæ ekaphalÃvacchinnÃnÃm ekaprayogavacanopag­hÅtÃnÃm ---------------------- FN: 3-anena kart­bhedÃbhÃvÃdavaÓyaæ kramÃpek«ÃstÅti sÆcitam / ---------------------- ekÃdhikÃrikart­kÃïÃæ ekapaurïamÃsya ---------------------- FN: 4-anena yugapadanu«ÂhÃnamityuktaæ tacca na kramamantarà siddhyediti sarvatra kramÃpek«Ã prak­te tu p­thaktvÃnna kramÃpek«eti bhÃva÷ / ---------------------- mÃvÃsyÃkÃlasaæbaddhÃnÃæ yugapad anu«ÂhÃnÃÓakte÷, sÃmarthyÃtkramaprÃptau, tadviÓe«Ãpek«ÃyÃæ pÃÂhÃdayastadbhedaniyamÃya prabhavanti / yatra tu na Óe«aÓe«ibhÃva÷ nÃpyekÃdhikÃrÃvaccheda÷ yathà sauryÃryamïa ---------------------- FN: 5-'sauryaæ caruæ nirvapedbrahmavarcasakÃma÷' 'Ãryamaïaæ caruæ nirvapet svargakÃma÷' 'prÃjÃpatyaæ caruæ nirvapecchatak­«ïalakÃma÷'ityÃdi bhinnaphalakayagÃnÃæ na krama÷, asaæbandhÃt / yugapatpÃÂhÃsaæbhavÃdavarjanÅyatà prÃpta÷ pÃÂhakramo 'dhyayanÃrtha÷ syÃt / ---------------------- prÃjÃpatyÃdÅnÃm, tatra kramabhedÃpek«ÃbhÃvÃnna pÃÂhÃdi÷ kramaviÓe«aniyame pramÃïam, avarjanÅyatayà tasya tatrÃvagatatvÃt / na ceha dharmabrahmajij¤Ãsayo÷ Óe«aÓe«ibhÃve ÓrutyÃdÅnÃmanyatamaæ pramÃïamastÅti / ---------------------- FN: 6-nanu iti pÃÂha÷ / ---------------------- syÃdetat / Óe«aÓe«ibhÃvÃbhÃve 'pi kramaniyamo d­«Âa÷, yathà godohanasya puru«Ãrthasya darÓapaurïamÃsikairaÇgai÷ saha, yathà và 'darÓapÆrïamÃsÃbhyÃmi«Âvà somena yajeta'iti darÓapÆrïamÃsasomayoraÓe«aÓe«iïorityata Ãha-##-iti yojanà / svargakÃmasya hi darÓapÆrïamÃsÃdhik­tasya paÓukÃmasya sato darÓapÆrïamÃsakratvarthÃppraïayanÃÓrite godohane adhikÃra÷ / no khalu godohanadravyamavyÃpriyamÃïaæ sÃk«ÃtpaÓÆn bhÃvayitumarhati / na ca vyÃpÃrÃntarÃvi«Âaæ ÓrÆyate, yatastadaÇgakramamatipatet appraïayanÃÓritaæ tu pratÅyate, 'camasenÃpa÷ praïayedgodohanenapaÓukÃmÃsya'iti samabhivyÃhÃrÃt, yogyatvÃccÃsyÃpÃæ praïayanaæ prati / tasmÃtkratvarthÃppraïayanÃÓritatvÃdgodohanasya tatkrameïa puru«Ãrthamapi godohanaæ kramavaditi siddham / ÓrutinirÃkaraïenaiva i«Âisomakramavadapi kramo 'pÃsto veditavya÷ / Óe«aÓe«itvÃdhik­tÃdhikÃrÃbhÃve 'pi kramo vivak«yeta yadyekaphalÃvacchedo bhavet, yathÃgneyÃdÅnÃæ «aïïÃmekasvargaphalÃvacchinnÃnÃmyadi và jij¤Ãsyabrahmaïo 'Óo dharma÷ syÃt, yathà caturlak«aïÅvyutpÃdyaæ brahma kenacitkenacidaæÓenaikaikena lak«aïena vyutpÃdyate, tatra caturïÃæ lak«aïÃnÃæ jij¤ÃsyÃbhedena parasparasaæbandhe sati kramo vivak«ita÷, tathehÃpyekajij¤Ãsyatayà dharmabrahmajij¤Ãsayo÷ kramo vivak«yetana caitadubhayamapyastÅtyÃha-## phalabhedaæ vibhajate-## jij¤ÃsÃyà vastuto j¤ÃnatantratvÃt j¤Ãnaphalaæ jij¤ÃsÃphalamiti bhÃva÷ / na kevalaæ svarÆpata÷ phalabheda÷, tadutpÃdanaprakÃrabhedÃdapi tadbheda ityÃha-## ## ÓÃbdaj¤ÃnÃbhyÃsÃnnÃnu«ÂhÃnÃntaramapek«ate, nityanaimittikakarmÃnu«ÂhÃnasahabhÃvasyÃpÃstatvÃditi bhÃva÷ / jij¤ÃsyabhedamÃtyantikamÃha-## bhavità bhavya÷,kartari k­tya÷ / bhavità ca bhÃvakavyÃpÃranirvartyatayà tattantra iti tata÷ prÃgj¤ÃnakÃle nÃstÅtyartha÷ / bhÆtaæ satyam / sadekÃntata÷ na kadÃcidasadityartha÷ / na kevalaæ svarÆpato jij¤Ãsyayorbheda÷, j¤ÃpakapramÃïaprav­ttibhedÃdapi bheda ityÃha-## codaneti vaidikaæ ÓabdamÃha, viÓe«eïa sÃmÃnyasya lak«aïÃt / prav­ttabhedaæ vibhajate-## Ãj¤ÃdÅnÃæ puru«ÃbhiprÃyabhedÃnÃmasaæbhavÃt apauru«eye vede codanopadeÓa÷ / ata evoktam-'tasya j¤Ã ---------------------- FN: 1-jaiminÅyaprathamÃdhyÃyapa¤camasÆtraikadeÓo 'yam / tasyÃrtha÷-tasya dharmasya j¤Ãnaæ pramÃïamupadeÓo bidhiriti / ---------------------- namupadeÓa÷'iti / sà ca sva ---------------------- FN: 2-svasyÃ÷ pratipÃdye vi«aye ityartha÷ / ---------------------- sÃdhye puru«avyÃpÃre bhÃvanÃyÃæ, tadvi«aye ca yÃgÃdau,sa hi bhÃvanÃvi«aya÷, tadadhÅnanirÆpaïatvÃt vi«ayÃdhÅnaprayatnasya bhÃvanÃyÃ÷ / '«i¤ bandhane'ityasya dhÃtorvi«ayapadavyutpatte÷ / bhÃvanÃyÃstaddvÃreïa ca yÃgÃderapek«itopÃyatÃmavagamayantÅ tatrecchopahÃramukhena puru«aæ niyu¤jÃnaiva yÃgÃdidharmamavabodhayati nÃnyathà / brahmacodanà tu puru«amavabodhayatyeva kevalaæ na tu pravartayantyavabodhayati / kuta÷,avabodhasya prav­ttirahitasya codanÃjanyatvÃt / nanu 'Ãtmà j¤Ãtavya÷'ityetadvidhiparairvedÃntai÷ tadekavÃkyatayÃvabodhe pravartayadbhireva puru«o brahmÃvabodhyata iti samÃnatvaæ dharmacodanÃbhirbrahmacodanÃnÃmityata Ãha-## ayamabhisaædhi÷-na tÃvadbrahmasÃk«ÃtkÃre puru«o niyoktavya÷, tasya brahmasvÃbhÃvyena nityatvÃt, akÃryatvÃt / nÃpyupÃsanÃyÃm, tasyà api j¤Ãnaprakar«e hetubhÃvasyÃnvayavyatirekasiddhatayà prÃptatvenÃvidheyatvÃt / nÃpi ÓÃbdabodhe, tasyÃpyadhÅtavedasya puru«asya viditapadatadarthasya samadhigataÓÃbdanyÃyatattvasyÃpratyÆhamutpatte÷ / atraiva d­«ÂÃntamÃha-## dÃr«ÂÃntike yojayati-## api cÃtmaj¤Ãnavidhipare«u vedÃnte«u nÃtmatattvaviniÓcaya÷ ÓÃbda÷ syÃt / na hi tadÃtmatattvaparÃste, kintu tajj¤ÃnavidhiparÃ÷, yatparÃÓca te ta eva te«ÃmarthÃ÷ / na ca bodhasya bodhyani«ÂhatvÃdapek«itatvÃt, anyaparebhyo 'pi bodhyatattvaviniÓcaya÷, samÃropeïà ---------------------- FN: 1-'vÃcaæ dhenumupÃsÅta'ityÃdÃvÃropyasyÃpi vidheyadhÅvi«ayatvÃdityartha÷ / ---------------------- pi tadupapatte÷ / tasmÃnna bodhavidhiparà vedÃntà iti siddham / prak­tamupasaæharati-## yasminnasati brahmajij¤Ãsà na bhavati sati tu bhavantÅ bhavatyevetyartha÷ / tadÃha-ucyate-## nitya÷ pratyagÃtmÃ, anityÃ÷ dehendriyavi«ayÃdaya÷ / tadvi«ayaÓcedviveko niÓcaya÷, k­tamasya brahmajij¤ÃsayÃ, j¤ÃtatvÃdbrahmaïa÷ / atha viveko j¤ÃnamÃtram, na niÓcaya÷,tathà sati e«a viparyÃsÃdanya÷ saæÓaya÷ syÃt,tathà ca na vairÃgyaæ bhÃvayet,abhÃvayankathaæ brahmajij¤ÃsÃhetu÷,tasmÃdevaæ vyÃkhyeyam / nityÃnityayorvasatÅti nityÃnityavastu taddharma÷,nityÃnityayordharmiïostaddharmÃïÃæ ca viveko nityÃnityavastuviveka÷ / etaduktaæ bhavati-mà bhÆdidaæ ­taæ nityam, idaæ tadan­tamanityamiti dharmiviÓe«ayorviveka÷,dharmimÃtrayornityÃnityayostaddharmayoÓca vivekaæ niÓcinotyeva / nityatvaæ satyatvaæ tadyasyÃsti tannityaæ satyam,tathà cÃsthÃgocara÷ / anityatvamasatyatvaæ tadyasyÃsti tadanityaman­tam,tathà cÃnÃsthÃgocara÷ / tadete«vanubhÆyamÃne«u yu«madasmatpratyayagocare«u vi«ayavi«ayi«u yad­taæ nityaæ sukhaæ vyavasthÃsyate tadÃsthÃgocaro bhavi«yati,yattvanityaman­taæ bhavi«yati tÃpatrayaparÅtaæ tattyak«yata iti / so 'yaæ nityÃnityavastuviveka÷ prÃgbhavÅyÃdaihikÃdvà vaidikÃtkarmaïo viÓuddhasattvasya bhavatyanubhavopapattibhyÃm / na khalu satyaæ nÃma na ki¤cidastÅti vÃcyam / tadabhÃve tadadhi«ÂhÃnasyÃn­tasyÃpyanupapatte÷, ÓÆnyavÃdinÃmapi ÓÆnyatÃyà eva satyatvÃt / athÃsya puru«adhaureyasyÃnubhavopapattibhyÃmevaæ sunipuïaæ nirÆpayata÷ à ca satyalokÃt à cÃvÅce÷ jÃyasva mriyasva iti viparivartamÃnaæ k«aïamuhÆrtayÃmÃhorÃtrÃrdhamÃsamÃsartvayanavatsarayugacaturyugamanvantarapralayamahÃpralayamahÃsargÃvÃntarasargasaæsÃrasÃgarormibh iraniÓamuhyamÃnaæ, tÃpatrayaparÅtamÃtmÃnaæ ca jÅvalokaæ cÃvalokya asminsaæsÃramaï¬ale anityÃÓucidu÷khÃtmakaæ prasaækhyÃnamu pÃvartate; tato 'syed­ÓÃnnityÃnityavastuvivekalak«aïÃtprasaækhyÃnÃt-## bhavati / arthyate prÃrthyata ityartha÷ / phalamiti yÃvat / tasminvirÃgo ' ---------------------- FN: 1-anÃdarÃtmÅkopek«Ãbuddhirityartha÷ / ---------------------- nÃmÃnÃbhogÃtmikopek«Ãbuddhi÷ / tata÷ #<ÓamadamÃdisÃdhanasaæpat /># rÃgÃdika«ÃyamadirÃmattaæ hi manaste«u te«u vi«aye«ÆccÃvacamindriyÃïi pravartayat, vividhÃÓca prav­ttÅ÷ puïyÃpuïyaphalà bhÃvayat, puru«amatighore vividhadu÷khajvÃlÃjaÂÃle saæsÃrahutabhuji juhoti / prasaækhyÃnÃbhyÃsalabdhavairÃgyaparipÃkabhagnarÃgÃdika«ÃyamadirÃmadaæ tu mana÷ puru«eïÃvajÅyate vaÓÅkriyate, so 'yamasya vairÃgyahetuko manovijaya÷ Óama iti vaÓÅkÃrasaæj¤a iti cÃkhyÃyate / vijitaæ ca manastattvavi«ayaviniyogayogyatÃæ nÅyate,seyamasya yogyatà dama÷ / yathà dÃnto 'yaæ v­«abhayuvà halaÓakaÂÃdivahanayogya÷ k­ta iti gamyate / Ãdi-grahaïena ca vi«ayatitik«ÃtaduparamatattvaÓraddhÃ÷ saæg­hyante / ata eva Óruti÷-'tasmÃcchÃnto dÃnta uparatastitik«u÷ ÓraddhÃvitto bhÆtvÃtmanyevÃtmÃnaæ paÓyet, sarvamÃtmani paÓyati'iti / tadetasya ÓamadamÃdirÆpasya sÃdhanasya saæpat, prakar«a÷, ÓamadamÃdisÃdhanasaæpat / tato 'sya saæsÃrabandhanÃnmumuk«Ã bhavatÅtyÃha-##iti / tasya ca nityaÓuddhabuddhamuktasvabhÃvabrahmaj¤Ãnaæ mok«asya kÃraïamityupaÓrutya tajjij¤Ãsà bhavati dharmajij¤ÃsÃyÃ÷ prÃgÆrdhvaæ ca,tasmÃtte«ÃmevÃnantaryaæ na dharmajij¤ÃsÃyà ityÃha-## na kevalaæ jij¤ÃsÃmÃtram, api tu j¤ÃnamapÅtyÃha-## upasaæharati-## kramaprÃptamata÷Óabdaæ vyÃca«Âe-## tamevÃta÷Óabdasya heturÆpamarthamÃha-## atraivaæ ---------------------- FN: 2-athaÓabdena jij¤ÃsÃhetupratipÃdanÃtkimata÷ÓabdenetyÃÓaÇkya nÃnena hetorabhidhÃnaæ kiæ tu pÆrvoktahetutvarÆpÃsiddhiparihÃra ityÃha-atraivamiti / ---------------------- paricodyate-satyaæ yathoktasÃdhanasaæpattyanantaraæ brahmajij¤Ãsà bhavati / saiva tvanupapannÃ, ihÃmutraphalabhogavirÃgasyÃnupapatte÷ / anukÆlavedanÅyaæ hi phalam, i«Âalak«aïatvÃtphalasya / na cÃnurÃgahetÃvasya vairÃgyaæ bhavitumarhati / du÷khÃnu«aÇgadarÓanÃtsukhe 'pi vairÃgyamiti cet, hanta bho÷ sukhÃnu«aÇgÃddu÷khe 'pyanurÃgo na kasmÃdbhavati / tasmÃt sukhe upÃdÅyamÃne du÷khaparihÃre prayatitavyam / avarjanÅyatayà du÷khamÃgatamapi parih­tya sukhamÃtraæ bhok«yate / tadyathÃ-matsyÃrthÅ saÓalkÃnsakaïÂakÃnmatsyÃnupÃdatte, sa yÃvadÃdeyaæ tÃvadÃdÃya vinivartate / yathà và dhÃnyÃrthÅ sapalÃlÃni dhÃnyÃnyÃharati, sa yÃvadÃdeyaæ tÃvadupÃdÃya nivartate, tasmÃddu÷khabhayÃnnÃnukÆlavedanÅyamaihikaæ vÃmu«mikaæ và sukhaæ parityaktumucitam / na hi m­gÃ÷ santÅti ÓÃlayo nopyante, bhik«ukÃ÷ santÅti sthÃlyo nÃdhiÓrÅyante / api ca d­«Âaæ sukhaæ candanavanitÃdisaÇgajanma k«ayitÃlak«aïena du÷khenÃghrÃtatvÃdatibhÅruïà tyajyetÃpi, na tvÃmu«mikaæ svargÃdi, tasyÃvinÃÓitvÃt / ÓrÆyate hi-'apÃma somamam­tà abhÆma'iti / tathà ca 'ak«ayyaæ ha vai cÃturmÃsyayÃjina÷ suk­taæ bhavati' / na ca k­takatvahetukaæ vinÃÓitvÃnumÃnamatra saæbhavati, naraÓira÷kapÃlaÓaucÃnumÃnavat ---------------------- FN: 1-naraÓira÷kapÃlaæ Óuci, prÃïyaÇgatvÃt, ÓaÇkhavadityanumÃnaæ 'nÃraæ sp­«ÂvÃsthi sasnehaæ savÃsà jalamÃviÓet'ityÃgamÃdbÃdhitavi«ayaæ tathà suk­tamanityaæ, kÃryatvÃdbaÂavadityanumÃnamapi 'ak«ayyam'ityÃgamÃdbÃdhitaæ bhavatÅtyÃÓaya÷ / ---------------------- ÃgamabÃdhitavi«ayatvÃt / tasmÃdyathoktasÃdhanasaæpattyabhÃvÃnna brahmajij¤Ãseti prÃptam / evaæ prÃpte Ãha bhagavÃnsÆtrakÃra÷-## tasyÃrthaæ vyÃca«Âe bhëyakÃra÷-## ayamabhisaædhi÷-satyaæ m­gabhik«ukÃdaya÷ ÓakyÃ÷ parihartuæ pÃcakak­«ÅvalÃdibhi÷,du÷khaæ tvanekavidhÃnekakÃraïasaæpÃtajamaÓakyaparihÃram,antata÷ sÃdhanÃpÃratantryak«ayitalak«aïayordu÷khayo÷ samastak­takasukhÃvinÃbhÃvaniyamÃt / na hi madhuvi«asaæp­ktamannaæ vi«aæ parityajya samadhu Óakyaæ ÓilpivareïÃpi bhoktum / k«ayitÃnumÃnopodbalitaæ ca 'tadyatheha karmajita÷'ityÃdi vacanaæ k«ayitÃpratipÃdakam 'apÃma somam'ityÃdikaæ vacanaæ mukhyÃsaæbhave jaghanyav­ttitÃmÃpÃdayati / yathÃhu÷ paurÃïikÃ÷-'ÃbhÆtasaæplavaæ sthÃnamam­tatvaæ hi bhëyate'iti / atra ca brahmapadena tatpramÃïaæ veda upasthÃpita÷ / sa ca yogyatvÃt 'tadyatheha karmacita÷'ityÃdirata÷ iti sarvanÃmnà parÃm­Óya, hetupa¤camyà nirdiÓyate / syÃdetat / yathà svargÃde÷ k­takasya sukhasya du÷khÃnu«aÇgastathà brahmaïo 'pÅtyata Ãha-## tenÃyamartha÷-ata÷ svargÃdÅnÃæ k«ayitÃpratipÃdakÃt, brahmaj¤Ãnasya ca paramapuru«ÃrthatÃpratipÃdakÃt ÃgamÃt, yathoktasÃdhanasaæpat tataÓca jij¤Ãseti siddham / brahmajij¤ÃsÃpadavyÃkhyÃnamÃha-## «a«ÂhÅsamÃsapradarÓanena prÃcÃæ v­ttik­tÃæ brahmaïe jij¤Ãsà brahmajij¤Ãseti caturthÅsamÃsa÷ parÃsto veditavya÷ / 'tÃdarthyasamÃse prak­tivik­tigrahaïaæ kartavyam'iti kÃtyÃyanÅyavacanena yÆpadÃrvÃdi«veva prak­tivikÃrabhÃve caturthÅsamÃsaniyamÃt, aprak­tivikÃrabhÆte ityevamÃdau tanni«edhÃt, 'aÓvaghÃsÃdaya÷ «a«ÂhÅsamÃsà bhavi«yanti'ityaÓvaghÃsÃdi«u «a«ÂhÅsamÃsapratividhÃnÃt / «a«ÂhÅsamÃse 'pi ca brahmaïo vÃstavaprÃdhÃnyopapatteriti / syÃdetat / brahmaïo jij¤Ãsetyukte tatrÃnekÃrthatvÃdbrahmaÓabdasya saæÓaya÷, kasya brahmaïo jij¤Ãseti / asti brahmaÓabdo vipratvajÃtau, yathÃ-brahmahatyeti / asti ca vede, yathÃ-brahmojjhamitiþasti ca paramÃtmani, yathÃ-'brahma veda brahmaiva bhavati'iti, tamimaæ saæÓayamapÃkaroti-## yato brahmajij¤ÃsÃæ pratij¤Ãya tajj¤ÃpanÃya paramÃtmalak«aïaæ praïayati tato 'vagacchÃma÷ paramÃtmajij¤Ãsaiveyaæ na vipratvajÃtyÃdijij¤Ãsetyartha÷ / «a«ÂhÅsamÃsaparigrahe 'pi neyaæ karma«a«ÂhÅ, kiæ tu Óe«alak«aïÃ,saæbandhamÃtraæ ca Óe«a iti brahmaïo jij¤Ãsetyukte brahmasaæbandhinÅ jij¤Ãsetyuktaæ bhavati / tathà ca brahmasvarÆpapramÃïayuktisÃdhanaprayojanajij¤ÃsÃ÷ sarvà brahmajij¤ÃsÃrthà brahmajij¤ÃsayÃvaruddhà bhavanti / sÃk«Ãt pÃramparyeïa ca brahmasaæbandhÃt / karma«a«ÂhyÃæ tu brahmaÓabdÃrtha÷ karma,sa ca svarÆpameveti tatpramÃïÃdayo nÃvarudhyeran,tathà cÃpratij¤ÃtÃrthacintà pramÃïÃdi«u bhavediti ye manyante tÃnpratyÃha-## atra hetumÃha-## icchÃyÃ÷ pratipattyanubandho j¤Ãnam, j¤Ãnasya ca j¤eyaæ brahma / na khalu j¤Ãnaæ j¤eyaæ vinà nirÆpyate, na ca jij¤Ãsà j¤Ãnaæ vineti pratipattyanubandhatvÃt prathamaæ jij¤Ãsà karmaivÃpek«ate, na tu saæbandhimÃtram;tadantareïÃpi sati karmaïi tannirÆpaïÃt / na hi candramasamÃdityaæ vopalabhya kasyÃyamiti saæbandhyanve«aïà bhavati / bhavati tu j¤Ãnamityukte vi«ayÃnve«aïà kiævi«ayamiti / tasmÃtprathamamapek«itatvÃt karmatayaiva brahma saæbadhyate, na saæbandhitÃmÃtreïa, tasya jaghanyatvÃt / tathà ca karmaïi «a«ÂhÅtyartha÷ / nanu satyaæ na jij¤Ãsyamantareïa jij¤Ãsà nirÆpyate,jij¤ÃsyÃntaraæ tvasyà bhavi«yati, brahma tu Óe«atayà saæbhantsyata ityata Ãha-## ---------------------- FN: 1-pramÃïamuktyÃdibahuÓrautatvasiddhirityabhiprÃyasya nigƬhatà / ---------------------- nigƬhÃbhiprÃyaÓcodayati-## sÃmÃnyasaæbandhasya viÓe«asaæbandhÃvirodhakatvena karmatÃyà avighÃtena jij¤ÃsÃnirÆpaïopapatterityartha÷ / nigƬhÃbhiprÃya eva dÆ«ayati-## vÃcyasya karmatvasya jij¤Ãsayà prathamamapek«itasya prathamasaæbandhÃrhasya cÃnvayaparityÃgena paÓcÃtkatha¤cidapek«itasya saæbandhimÃtrasya saæbandho, jaghanya÷ prathama÷, prathamaÓca jaghanya iti suvyÃh­taæ nyÃyatattvam / pratyak«aparok«atÃbhidhÃnaæ ca prÃthamyÃprÃthamyasphuÂatvÃbhiprÃyam / codaka÷ svÃbhiprÃyamudghÃÂayati-## vyÃkhyÃtametadadhastÃt / samÃdhÃtà svÃbhisaædhimudghÃÂayati-## vÃstavaæ prÃdhÃnyaæ-brahmaïa÷ / Óe«aæ sanidarÓanamatirohitÃrtham, ÓrutyanugamaÓcÃtirohita÷ / tadevamabhimataæ samÃsaæ vyavasthÃpya jij¤ÃsÃpadÃrthamÃha-## syÃdetat / na j¤ÃnamicchÃvi«aya÷ / sukhadu÷khÃvÃptiparihÃrau và tadupÃyo và taddvÃreïecchÃgocara÷ / na caivaæ brahmavij¤Ãnam / na khalvetadanukÆlamiti và pratikÆlaniv­ttiriti vÃnubhÆyate / nÃpi tayorupÃya÷, tasminsatyapi sukhabhedasyÃdarÓanÃt / anuvartamÃnasya ca du÷khasyÃniv­tte÷ / tasmÃnna sÆtrakÃravacanamÃtrÃdi«ikarmatà j¤Ãnasyetyata Ãha-## na kevalaæ j¤Ãnami«yate kintvavagatiæ sÃk«ÃtkÃraæ kurvadavagatiparyantaæ sanvÃcyÃyà icchÃyÃ÷ karma / kasmÃt / phalavi«ayatvÃdicchÃyÃ÷, tadupÃyaæ phalaparyantaæ gocarayatÅccheti Óe«a÷ / nanu bhavatvavagatiparyantaæ j¤Ãnam,kimetÃvatÃpÅ«Âaæ bhavati / nahyanapek«aïÅyavi«ayamavagatiparyantamapi j¤Ãnami«yata ityata Ãha-## bhavatu brahmavi«ayÃvagati÷, evamapi kathami«Âetyata Ãha-## kimabhyudaya÷,na, kiæ tu ni÷Óreyasaæ vigalitanikhiladu÷khÃnu«aÇgaparamÃnandaghanabrahmÃvagatirbrahmaïa÷ svabhÃva iti saiva ni÷Óreyasaæ puru«Ãrtha iti / syÃdetat / na brahmÃvagati÷ puru«Ãrtha÷ / puru«avyÃpÃravyÃpyo hi puru«Ãrtha÷ / na cÃsyà brahmasvabhÃvabhÆtÃyà utpattivikÃrasaæskÃraprÃptaya÷ saæbhavanti, tathà satyanityatvena tatsvÃbhÃvyÃnupapatte÷ / na cotpattyÃdyabhÃve vyÃpÃravyÃpyatà / tasmÃnna brahmÃvagati÷ puru«Ãrtha ityata Ãha-## satyam, brahmÃvagatau brahmasvabhÃve notpattyÃdaya÷ saæbhavanti,tathÃpyanirvacanÅyÃnÃdyavidyÃvaÓÃdbrahmasvabhÃvo 'parÃdhÅnaprakÃÓo 'pi pratibhÃnapi na pratibhÃtÅva parÃdhÅnaprakÃÓa iva dehendriyÃdibhyo bhinno 'pyabhinna iva bhÃsata iti saæsÃrabÅjÃvidyÃdyanarthanibarhaïÃtprÃgaprÃpta iva tasminsati prÃpta iva bhavatÅti puru«eïÃrthyamÃnatvÃtpuru«Ãrtha iti yuktam / avidyÃdÅtyÃdigrahaïena tatsaæskÃro 'varudhyate / avidyÃdiniv­ttistÆpÃsanÃkÃryÃdanta÷karaïav­ttibhedÃt sÃk«ÃtkÃrÃditi dra«Âavyam / upasaæharati-## uktalak«aïena mumuk«uïà / na khalu tajj¤Ãnaæ vinà savÃsanavividhadu÷khanidÃnamavidyocchidyate / na ca taducchedamantareïa vigalitanikhiladu÷khÃnu«aÇgÃnandaghanabrahmÃtmatÃsÃk«ÃtkÃrÃvirbhÃvo jÅvasya / tasmÃdÃnandaghanabrahmÃtmatÃmicchatà tadupÃyo j¤Ãname«itavyam / tacca na kevalebhyo vedÃntebhyo 'pi tu brahmamÅmÃæso ---------------------- FN: 1-atredaæ bodhyam-brahmÃtmatÃmicchatà j¤Ãname«itavyaæ tacca vicÃropakaraïebhyo vedÃntebhya÷, tathÃca sati brahmavicÃra÷ kartavya ityartha÷ syÃt, tatkathaæ jij¤ÃsÃyà anadhikÃryatvÃdityuktaæ, vicÃrasyÃdhikÃryatvÃditicet j¤Ãtumicchà jij¤Ãsà / sà hi saædigdher'the nirïayÃya bhavati, sa ca vicÃrasÃdhya iti vicÃrakartavyatÃrthÃdgamyate / Ãrthike cÃsminnarthe kartavyapadÃdhyÃhÃra÷ / Órautastu sÃdhanacatu«ÂayÃnantaraæ brahmaj¤Ãnecchà bhavituæ yuktetye«a÷ / tasmÃnna pÆrvoktavirodha iti / ---------------------- pakaraïebhya iti icchÃmukhena brahmamÅmÃæsÃyÃæ pravartyate, na tu vedÃnte«u tadarthavivak«ÃyÃæ và / tatra phalavadarthÃvabodhaparatÃæ svÃdhyÃyÃdhyayanavidhe÷ sÆtrayatà 'athÃto dharmajij¤ÃsÃ'ityanenaiva pravartitatvÃt, dharmagrahaïasya ca vedÃrthopalak«aïatvenÃdharmavadbrahmaïo 'pyupalak«aïatvÃt / yadyapi ca dharmamÅmÃæsÃvat vedÃrthamÅmÃæsayà brahmamÅmÃæsÃpyÃk«eptuæ Óakya, tathÃpi prÃcyà mÅmÃæsayà na tadvyutpÃdyate, nÃpi brahmamÅmÃæsÃyà adhyayanamÃtrÃnantaryamiti brahmamÅmÃæsÃrambhÃya nityÃnityavivekÃdyÃnantaryapradarÓanÃya cedaæ sÆtramÃrambhaïÅyamityapaunaruktyam / syÃdetat / etena sÆtreïa brahmaj¤Ãnaæ pratyupÃyatà mÅmÃæsÃyÃ÷ pratipÃdyata ityuktam tadayuktam, vikalpÃsahatvÃt, iti codayati-## vedÃntebhyo 'pauru«eyatayà svata÷siddhapramÃïabhÃvebhya÷ prasiddhamaprasiddhaæ và syÃt / yadi prasiddham, vedÃntavÃkyasamutthena niÓcayaj¤Ãnena vi«ayÅk­tam,tato na jij¤Ãsitavyam, ni«pÃditakriye karmaïi aviÓe«ÃdhÃyina÷ / sÃdhanasya sÃdhananyÃyÃtipÃtÃt / athÃprasiddhaæ vedÃntebhyastarhi na tadvedÃntÃ÷ pratipÃdayantÅti sarvathÃprasiddhaæ naiva Óakyaæ jij¤Ãsitum / anubhÆte hi priye bhavatÅcchà na tu sarvathÃnanubhÆtÃpÆrve / na ce«yamÃïamapi Óakyaæ j¤Ãtuæ, pramÃïÃbhÃvÃt / Óabdo hi tasya pramÃïaæ vaktavya÷ / yathà vak«yati 'ÓÃstrayonitvÃt'iti / sa cettannÃvabodhayati, kutastasya tatra prÃmÃïyam / na ca pramÃïÃntaraæ brahmaïi prakramate / tasmÃtprasiddhasya j¤Ãtuæ ÓakyasyÃpyajij¤ÃsanÃt, aprasiddhasyecchÃyà avi«ayatvÃt, aÓakyaj¤ÃnatvÃcca na brahma jij¤ÃsyamityÃk«epa÷ / pariharati-## ayamartha÷-prÃgapi brahmamÅmÃæsÃyà pÆrvaæ adhÅtavedasya nigamaniruktavyÃkaraïÃdipariÓÅlanaviditapadatadarthasaæbandhasya 'sadeva somyedamagra ÃsÅt'ityupakramÃt, 'tattvamasi'ityantÃtsaædarbhÃt nityatvÃdyupetabrahmasvarÆpÃvagamastÃvadÃpÃtato vicÃrÃdvinÃpyasti / ---------------------- FN: 1-sarvasyeti prasiddhirityanenÃnvÅyate na hetunÃ, vaiyarthyÃt / ---------------------- atra ca brahmetyÃdinÃvagamyena tadvi«ayamavagamaæ lak«ayati, tadastitvasya sati vimarÓe vicÃrÃtprÃganiÓcayÃt / ---------------------- FN: 2-nityatvaæ ca dhvaæsÃpratiyogitve sati prÃgabhÃvÃpratiyogitvarÆpaæ bodhyam / ---------------------- nityeti k«ayitÃlak«aïaæ du÷khamupak«ipati / ---------------------- FN: 3-kart­tvabhokt­tvarÃgÃdilepo 'Óuddhistadrahitaæ Óuddhamityartha÷ / ---------------------- Óuddheti dehÃdyupÃdhikamapi du÷khamapÃkaroti / buddhetyaparÃdhÅnaprakÃÓamÃnandÃtmÃnaæ darÓayati, ÃnandaprakÃÓayorabhedÃt / syÃdetat / muktau satyÃmasyaite ÓuddhatvÃdaya÷ prathante, tatastu prÃk dehà ---------------------- FN: 4-bhedÃbhedamatena ÓaÇkà / samÃdhÃnaæ tu sadaiva mukta iti / ---------------------- dyabhedena taddharmajanmajarÃmaraïÃdidu÷khayogÃdityata uktam-## sadaiva mukta÷ sadaiva kevalo 'nÃdyavidyÃvaÓÃt bhrÃntyà tathÃvabhÃsata ityartha÷ / tadevamanaupÃdhikaæ brahmaïo rÆpaæ darÓayitvÃvidyopà ---------------------- FN: 5-avidyÃvi«ayÅk­tamityartha÷ / ---------------------- dhikaæ rÆpamÃha-## tadanena jagatkÃraïatvamasya darÓitam, Óaktij¤ÃnabhÃvÃbhÃvÃnuvidhÃnÃtkÃraïatvabhÃvÃbhÃvayo÷ / kuta÷ punarevaæbhÆtabrahmasvarÆpÃvagatirityata Ãha-## na kevalam 'sadeva somyedam'ityÃdÅnÃæ vÃkyÃnÃæ paurvÃparyÃlocanayà itthaæbhÆtabrahmÃvagati÷ / api tu brahmapadamapi nirvacanasÃmarthyÃdimamevÃrthaæ svahastayati / nirvacanamÃha-## v­ddhikarmà hi b­hatiratiÓÃyane vartate / taccedamatiÓÃyana ---------------------- FN: 6-nanu b­hateratiÓÃyanÃrthakatve 'pi anavacchinnatvaæ kathamiticetprakaraïÃdisaækocakÃbhÃvÃdityÃÓaya÷ / ---------------------- manavacchinnaæ padÃntarÃvagamitaæ nityaÓuddhabuddhatvÃdyasyÃbhyanujÃnÃtÅtyartha÷ / tadevaæ tatpadÃrthasya ÓuddhatvÃde÷ prasiddhimabhidhÃya tvaæpadÃrthasyÃpyÃha-## sarvasya ---------------------- FN: 1-sarvasyeti prasiddhirityanenÃnvÅyate na hetunÃ, vaiyarthyÃt / ---------------------- pÃæsula ---------------------- FN: 2-pÃæsumantau pÃdau yasya / ---------------------- pÃdakasya hÃlika ---------------------- FN: 3-halaæ vahati hÃlika÷ / ---------------------- syÃpi brahmÃstitvaprasiddhi÷,kuta÷,ÃtmatvÃt / etadeva sphuÂayati-## pratÅtimeva apratÅtinirÃkaraïena dra¬hayati-## na na pratyetyahamasmÅti, kintu pratyetyeveti yojanà / nanvahamasmÅti ca j¤Ãsyati mà ca j¤ÃsÅdÃtmÃnamityata Ãha-## ## ahaÇkÃrÃspadaæ hi jÅvÃtmÃnaæ cenna pratÅyÃt, ahamiti na pratÅyÃdityartha÷ / nanu pratyetu sarvo jana ÃtmÃnamahaÇkÃrÃspadam, brahmaïi tu kimÃyÃtamityata Ãha-#<Ãtmà ca brahma /># tadastvamà sÃmÃnÃdhikaraïyÃt / tasmÃttatpadÃrthasya ÓuddhabuddhatvÃde÷ Óabdata÷, tvaæpadÃrthasya ca jÅvÃtmana÷ pratyak«ata÷ prasiddhe÷, padÃrthaj¤ÃnapÆrvakatvÃcca vÃkyÃrthaj¤Ãnasya, tvaæpadÃrthasya brahmabhÃvÃvagama÷ 'tattvamasi'iti vÃkyÃdupapadyata iti bhÃva÷ / Ãk«eptà prathamakalpÃÓrayaæ do«amÃha-## adhyÃpakÃdhyet­paramparà loka÷ / tatra 'tattvamasi'iti vÃkyÃdyadi brahmÃtmatvena prasiddhamasti / Ãtmà brahmatveneti vaktavye brahmÃtmatvenetyabhedavivak«ayà gamayitavyam / pariharati-## kuta÷,## tadanena vipratipatti÷ sÃdhakabÃdhakapramÃïÃbhÃve sati saæÓayabÅjamuktam / tataÓca saæÓayÃjjij¤Ãsopapadyata iti bhÃva÷ / vivÃdÃdhikaraïaæ dharmÅ sarvatantrasiddhÃntasiddho 'bhyupeya÷ / anyathà anÃÓrayà bhinnÃÓrayà và vipratipattayo na syu÷ / viruddhà hi pratipattayo vipratipattaya÷ / na cÃnÃÓrayÃ÷ pratipattayo bhavanti, anÃlambanatvÃpatte÷ / na ca bhinnÃÓrayà viruddhÃ÷ / nahyanityà buddhi÷,nitya Ãtmeti pratipattivipratipattÅ / tasmÃttatpadÃrthasya ÓuddhabuddhatvÃdervedÃntebhya÷ pratÅti÷, tvaæpadÃrthasya ca jÅvÃtmano lokata÷ siddhi÷ sarvatantrasiddhÃnta÷ / tadÃbhÃsatvÃnÃbhÃsatvatattadviÓe«e«u paramatra vipratipattaya÷ / tasmÃtsÃmÃnyata÷ prasiddhe dharmiïi viÓe«ato vipratipattau yuktastadviÓe«e«u saæÓaya÷ / tatra tvaæpadÃrthe tÃvadvipratipattÅrdarÓayati-##ityÃdinÃ,##ityantena / atra dehendriyamana÷k«aïikavij¤Ãnacaitanyapak«e na tatpadÃrthanityatvÃdaya÷ tvaæpadÃrthena saæbadhyante, yogyatÃvirahÃt / ÓÆnyapak«e 'pi sarvopÃkhyÃnarahitamapadÃrtha÷ kathaæ tattvamorgocara÷ / kart­bhokt­svabhÃvasyÃpi pariïÃmitayà tatpadÃrthanityatvÃdyasaægatireva / akart­tve 'pi bhokt­tvapak«e pariïÃmitayà nityatvÃdyasaægati÷ / abhokt­tve 'pi nÃnÃtvenÃvacchinnatvÃdanityatvÃdiprasaktÃvadvaitahÃnÃcca tatpadÃrthÃsaægatistadavasthaiva / tvaæpadÃrthavipratipattyà ca tatpadÃrthe 'pi vipratipattirdarÓità / vedÃprÃmÃïyavÃdino hi laukÃyatikÃdayastatpadÃrthapratyayaæ mithyeti manyante / veda ---------------------- FN: 1-vedaprÃmÃïyavÃdino mÅmÃæsakÃ÷ / tehi kriyÃrthatvamÃmnÃyasya bruvÃïà vedÃntà aupacÃrikà và avivak«itasvÃrthà và manyanta iti darÓitaæ prÃk / ---------------------- prÃmÃïyavÃdino 'pyaupacÃrikaæ tatpadÃrthamavivak«itaæ và manyanta iti / tadevaæ tvaæpadÃrthavipratipattidvÃrà tatpadÃrthe vipratipattiæ sÆcayitvà sÃk«ÃttatpadÃrthe vipratipattimÃha-## taditi jÅvÃtmÃnaæ parÃm­Óati / na kevalaæ ÓarÅrÃdibhya÷, jÅvÃtmabhyo 'pi vyatirikta÷ / sa ca sarvasyaiva jagata Å«Âe / aiÓvaryasiddhyarthaæ svÃbhÃvikamasya rÆpadvayamuktam-## tasyÃpi jÅvÃtmabhyo 'pi vyatirekÃt, na tvaæpadÃrthena sÃmÃnÃdhikaraïyamiti svamatamÃha-## / bhokturjÅvÃtmano 'vidyopÃdhikasya sa ÅÓvarastatpadÃrtha ÃtmÃ,tata ÅÓvarÃdabhinno jÅvÃtmà / paramÃkÃÓÃdiva ghaÂÃkÃÓÃdaya ityartha÷ / vipratipattÅrupasaæharan vipratipattibÅjamÃha-## yuktiyuktyÃbhÃsavÃkyavÃkyÃbhÃsasamÃÓrayÃ÷ santa iti yojanà / nanu santu vipratipattaya÷, tannimittaÓca saæÓaya÷tathÃpi kimarthaæ brahmamÅmÃæsÃrabhyata ityata Ãha-## tattvaj¤ÃnÃcca ni÷ÓreyasÃdhigamo nÃtattvaj¤ÃnÃdbhavitumarhati / api ca atattvaj¤ÃnÃnnÃstikye satyanarthaprÃptirityartha÷ / sÆtratÃtparyamupasaæharati-## vedÃntamÅmÃæsà tÃvattarka eva, tadavirodhinaÓca ye 'nye 'pi tarkà adhvaramÅmÃæsÃyÃæ nyÃye ca vedapratyak«ÃdiprÃmÃïyapariÓodhanÃdi«ÆktÃsta upakaraïaæ yasyÃ÷ sà tathoktà / tasmÃdiyaæ paramani÷ÓreyasasÃdhanabrahmaj¤Ãnaprayojanà brahmamÅmÃæsÃrabdhavyeti siddham //1// ____________________________________________________________________________________________ START BsVBh_1,1.2.2 ## tadevaæ prathamasÆtreïa mÅmÃæsÃrambhamupapÃdya brahmamÅmÃæsÃmÃrabhate-## etasya sÆtrasya pÃtanikÃmÃha bhëyakÃra÷-## ## ## / yatra yadyapi brahmasvarÆpaj¤Ãnasya pradhÃnasya pratij¤ayà tadaÇgÃnyapi pramÃïÃdÅni pratij¤ÃtÃni, tathÃpi svarÆpasya prÃdhÃnyÃttadevÃk«ipya prathamaæ samarthyate / tatra yadyÃvadanubhÆyate tatsarvaæ parimitamaviÓuddhamabuddhaæ vidhvaæsi,na tenopalabdhena tadviruddhasya nityaÓuddhabuddhamuktasvabhÃvasya brahmaïa÷ svarÆpaæ Óakyaæ lak«ayitum, na hi jÃtu kaÓcitk­takatvena nityaæ lak«ayati / na ca taddharmeïa nityatvÃdinà tallak«yate, tasyÃnupalabdhacaratvÃt / prasiddhaæ hi lak«aïaæ bhavati, nÃtyantÃprasiddham / evaæ ---------------------- FN: 1-itarapramÃïenÃprasiddhamapi Óabdata÷ prasiddhaæ syÃditi cettatrÃha-evaæ ceti / ---------------------- ca na Óabdo 'pyatra prakramate, atyantÃprasiddhatayà brahmaïo 'padÃrthasyÃvÃkyÃrthatvÃt / tasmÃllak«aïÃbhÃvÃt, na brahma jij¤ÃsitavyamityÃtyÃk«epÃbhiprÃya÷ / tamimamÃk«epaæ bhagavÃn sÆtrakÃra÷ pariharati-'janmÃdyasya yata÷'iti / mà bhÆdanubhÆyamÃnaæ jagattaddharmatayà tÃdÃtmyena và brahmaïo lak«aïam, ---------------------- FN: 2-tadutpannatvena jagatsvakÃraïaæ j¤Ãpayati / saviturgatereva deÓÃntaraprÃpti÷ / ---------------------- tadutpattyà tu bhavi«yati deÓÃntaraprÃptiriva saviturvrajyÃyà iti tÃtparyÃrtha÷ / sÆtrÃvayavÃn vibhajate-## lÃghavÃya sÆtrak­tà janmÃdÅti napuæsakaprayoga÷ k­tastadupapÃdanÃya samÃhÃramÃha-## ##ityÃdi÷##ityanta÷ saædarbho nigadavyÃkhyÃta÷ / syÃdetat / pradhÃnakÃlagrahalokapÃlakriyÃyad­cchÃsvabhÃvÃbhÃve«ÆpaplavamÃne«u satsu sarvaj¤aæ sarvaÓaktisvabhÃvaæ brahma jagajjanmÃdikÃraïamiti kuta÷ saæbhÃvanetyata Ãha-## atra##iti cetanabhÃvakart­katvasaæbhÃvanayà pradhÃnÃdyacetanakart­katvaæ nirupÃkhyakart­katvaæ ca vyÃsedhati / yatkhalu nÃmnà rÆpeïa ca vyÃkriyate taccetanakart­kaæ d­«Âam, yathà ghaÂÃdi / vivÃdÃdhyÃsitaæ ca jagannÃmarÆpÃbhyÃæ vyÃk­tam tasmÃccetanakart­kaæ saæbhÃvyate / cetano hi buddhÃvÃlikhya nÃmarÆpe ghaÂa iti nÃmnÃ, rÆpeïa ca kambugrÅvÃdinà bÃhyaæ ghaÂaæ ni«pÃdayati / ata eva ghaÂasya nirvartyasyÃpyanta÷ saækalpÃtmanà siddhasya karmakÃrakabhÃvo ghaÂaæ karotÅti / yathÃhu÷-'buddhisiddhaæ tu na tadasat'iti / tathà cÃcetano buddhÃvanÃlikhitaæ karotÅti na Óakyaæ saæbhÃvayitumiti bhÃva÷ / syÃdetat / cetanà grahà lokapÃlà và nÃmarÆpe buddhÃvÃlikhya jagajjanayi«yanti, k­tamuktasvabhÃvena brahmaïetyata Ãha-## kecitkartÃro bhavanti, yathà sÆdartvigÃdaya÷, na bhoktÃra÷ / kecittu bhoktÃra÷, yathà ÓrÃddhavaiÓvÃnare«ÂyÃdi«u pitÃputrÃdaya÷, na kartÃra÷ / tasmÃdubhayagrahaïam / deÓakÃlanimittakriyÃphalÃni itÅtaretaradvandva÷ / deÓÃdÅni ca tÃni pratiniyatÃni ceti vigraha÷ / tadÃÓrayo jagattasya / kecitkhalu pratiniyatadeÓotpÃdÃ÷, yathà k­«ïam­gÃdaya÷ / kecitpratiniyatakÃlotpÃdÃ÷, yathà kokilÃlÃpÃdayo vasante / kecitpratiniyatanimittÃ÷, yathà navÃmbudadhvÃnÃdinimittà balÃkÃgarbhÃdaya÷ / kecitpratiniyatakriyÃ÷, yathà brÃhmaïÃnÃæ yÃjanÃdayo netare«Ãm / evaæ pratiniyataphalÃ÷, yathà kecitsukhina÷, keciddu÷khina÷, evaæ ya eva sukhinasta eva kadÃciddu÷khina÷ / sarvametadÃkasmikÃparanÃmni yÃd­cchikatve và svÃbhÃvikatve và sarvaj¤ÃsarvaÓaktikart­katve ca na ghaÂate, parimitaj¤ÃnaÓaktibhirgrahalokapÃlÃdibhirj¤Ãtuæ kartuæ cÃÓakyatvÃt / tadidamuktam-## ekasyà api hi ÓarÅraracanÃyà rÆpaæ manasà na Óakyaæ cintayituæ kadÃcit, prÃgeva jagadracanÃyÃ÷,kimaÇga puna÷ kartumityartha÷ / sÆtravÃkyaæ pÆrayati-## / syÃdetat / kasmÃtpunarjanmasthitibhaÇgamÃtramihÃdigrahaïena g­hyate, na tu v­ddhipariïÃmÃpak«ayà apÅtyata Ãha-##v­ddhyÃdÅnÃn## v­ddhistÃvadavayavopacaya÷ / tenÃlpÃvayavÃdavayavino dvitantukÃderanya eva mahÃnpaÂo jÃyata iti janmaiva v­ddhi÷ / pariïÃmo 'pi trividho dharmalak«aïÃvasthÃlak«aïa÷ utpattireva / dharmiïo hi hÃÂakÃderdharmalak«aïa÷ pariïÃma÷ kaÂakamukuÂÃdistasyotpatti÷, evaæ kaÂakÃderapi pratyutpannatvÃdilak«aïa÷ pariïÃma utpatti÷ / evamavasthÃpariïÃmo navapurÃïatvÃdirutpatti÷ / apak«ayastvavayavahrÃso nÃÓa eva / tasmÃjjanmÃdi«u yathÃsvamantarbhÃvÃdv­ddhyÃdaya÷ p­thaÇnoktà ityartha÷ / athaite v­ddhyÃdayo na janmÃdi«vantarbhavanti, tathÃpyutpattisthitibhaÇgamevopÃdÃtavyam / tathà sati hi tatpratipÃdake 'yato và imÃni bhÆtÃni'iti vedavÃkye buddhisthÅk­te jaganmÆlakÃraïaæ brahma lak«itaæ bhavati / anyathà tu jÃyate 'sti vardhate ityÃdÅnÃæ grahaïe tatpratipÃdakaæ nairuktavÃkyaæ buddhau bhavet,tacca na mÆlakÃraïapratipÃdanaparam, mahÃsargÃdÆrdhvaæ sthitikÃle 'pi tadvÃkyoditÃnÃæ janmÃdÅnÃæ bhÃvavikÃrÃïÃmupapatte÷, iti ÓaÇkÃnirÃkaraïÃrthaæ vedoktotpattisthitibhaÇgagrahaïamityÃha-## nanvevamapyutpattimÃtraæ sÆcyatÃm,tannÃntarÅyakatayà tu sthitibhaÇgaæ gamyata ityata Ãha-##kÃraïà ---------------------- FN: 1-«a«ÂhyantaÓaÇkÃæ nirÃkaroti-kÃraïÃditi / ---------------------- diti / tribhirasyopÃdÃnatvaæ sÆcyate / utpattimÃtraæ tu nimittakÃraïasÃdhÃraïamiti ---------------------- FN: 2-atredaæ bodhyam-utpattimÃtrasya nimittakÃraïasÃdhÃraïatve 'pi layÃdhÃratvoktyà upÃdÃnatvaæ sidhyet / nahi daï¬Ãdi«u ghaÂÃdayo lÅyante / tasmÃditaravaiyarthyamiticenna / nahyatropÃdÃnatvasÆcanÃyaiva taduktamapitu prak­tivikÃrÃbhedanyÃyenÃdvaitasiddhaye 'pi tena brahma upÃdÃnaæ bhavatu, adhi«ÂhÃtà tvanya÷ syÃt, kumbhakÃra iva kumbhasyotpattÃviti ÓaÇkÃnirÃso boddhavya÷ / ---------------------- nopÃdÃnaæ sÆcayet / tadidamuktam-## pÆrvoktÃnÃæ kÃryakÃraïaviÓe«aïÃnÃæ prayojanamÃha-## tadanena ---------------------- FN: 3-nanu lak«aïÃdeva brahmasiddhau ÓÃstrayonitvasamanvayÃdhikaraïayorvaiyarthyamityÃÓaÇkÃæ pariharati-tadaneneti / lak«aïaæhi siddhasya vastuno bhedamavagamayati Åd­Óaæ taditi / ---------------------- prabandhena pratij¤Ãvi«ayasya brahmasvarÆpasya lak«aïadvÃreïa saæbhÃvanoktà / ---------------------- FN: 4-utkaÂaikatarakoÂika÷ saæÓaya÷ saæbhÃvanà / kÃryeïa hi kÃraïaæ ki¤cidastÅti mitam / tattvekamanekaæ veti saædigdhaæ / tasya yadaikatvaæ sidhyati tadà tatsarvaj¤aæ sarvaÓakti ca bhavati / ayaæ ca saædeha÷ kalpanÃlÃghavÃkhyatarkeïa utkaÂaikatarakoÂikatÃæ nÅta÷ saæbhavÃnetyucyate prÃsÃdÃdÅnÃmanekakart­katvasya d­«ÂatvÃnna tatra nirïayo bhavati ato nirïayÃrthamÃvaÓyakamagnimÃdhikaraïamiti bhÃva÷ / ---------------------- tatra pramÃïaæ vaktavyam / yathÃhurnaiyÃyikÃ÷-'saæbhÃvita÷ pratij¤ÃyÃæ pak«a÷ sÃdhyeta hetunà / na tasya hetubhistrÃïamutpatanneva yo hata÷ // yathà ca vandhyà jananÅ'ityÃdiriti / itthaæ nÃma janmÃdi saæbhÃvanÃhetu÷, yadanye vaiÓe«ikakÃdaya ita evÃnumÃnÃdÅÓvaraviniÓcayamicchantÅti saæbhÃvanÃhetutÃæ dra¬hayitumÃha-## codayati-## etÃvataivÃdhikaraïÃrthe samÃpte vak«yamÃïÃdhikaraïÃrthamanuvadansuh­dbhÃvena pariharati-## vedÃntavÃkyakusumagrathanÃrthatÃmeva darÓayati-## vicÃrasyÃdhyavasÃnaæ savÃsanÃvidyÃdvayoccheda÷ / tato hi brahmÃvagaterniv­ttirÃvirbhÃva÷ / tatkiæ brahmaïi ÓabdÃd­te na mÃnÃntaramanusaraïÅyam / tathà ca kuto mananam,kutaÓca tadanubhava÷ sÃk«ÃtkÃra÷ityata Ãha-## anumÃnaæ vedÃntÃvirodhi tadupajÅvi cetyapi dra«Âavyam / ÓabdÃvirodhinyà tadupajÅvinyà ca yuktyà vivecanaæ mananam / yuktiÓca arthÃpattiranumÃnaæ và / syÃdetat / yathà dharme na puru«abuddhisÃhÃyyam, evaæ brahmaïyapi kasmÃnna bhavatÅtyata Ãha-## #<ÓrutyÃdaya iti /># ÓrutÅtihÃsapurÃïÃsm­taya÷ pramÃïam / anubhavo 'nta÷karaïav­ttibhedo brahmasÃk«ÃtkÃra÷ttasyÃvidyÃniv­ttidvÃreïa brahmasvarÆpÃvirbhÃva÷ pramÃïaphalam / tacca phalamiva phalamiti gamayitavyam / yadyapi dharmajij¤ÃsÃyÃmapi sÃmagryÃæ pratyak«ÃdÅnÃæ vyÃpÃrastathÃpi sÃk«ÃnnÃsti / brahmajij¤ÃsÃyÃæ tu sÃk«ÃdanubhavÃdÅnÃæ saæbhavo 'nubhavÃrthà ca brahmajij¤ÃsetyÃha-## brahmÃnubhavo brahmasÃk«ÃtkÃra÷ para÷puru«Ãrtha÷, nirm­«Âanikhiladu÷khaparamÃnandarÆpatvÃditi / nanu bhavatu brahmÃnubhavÃrthà jij¤ÃsÃ,tadanubhava eva tvaÓakya÷, brahmaïastadvi«ayatvÃyogyatvÃt ityata Ãha-## vyatireka ---------------------- FN: 1-vyatireka÷-prapa¤cÃbhÃvopalak«itaæ svarÆpaæ, tadvi«ayasÃk«ÃtkÃrasya vikalparÆpo brahmaïà saha vi«ayavi«ayibhÃva) saæbandho 'sti na tattvata iti bhÃva÷ / ---------------------- sÃk«ÃtkÃrasya vikalparÆpo vi«ayavi«ayibhÃva÷ / natvevaæ dharmaj¤ÃnamanubhavÃvasÃnam, tadanubhavasya svayamapuru«ÃrthatvÃt, tadanu«ÂhÃnasÃdhyatvÃtpuru«Ãrthasya, anu«ÂhÃnasya ca vinÃpyanubhavaæ ÓÃbdaj¤ÃnamÃtrÃdeva siddherityÃha-## na cÃyaæ sÃk«ÃtkÃravi«ayatÃyogyo 'pyavartamÃnatvÃt, avartamÃnaÓcÃnavasthitatvÃdityÃha-## puru«ÃdhÅnatvameva laukikavaidikakÃryÃïÃmÃha-## laukikaæ kÃryamanavasthitamudÃharati-## laukikenodÃharaïena saha vaidikamudÃharaïaæ samuccinoti-## kartumakartumityasyedamudÃharaïamuktam / kartumanyathà và kartumityasyodÃharaïamÃha-## syÃdetat / puru«asvÃtantryÃt kartavye vidhiprati«edhÃnÃmÃnarthakyam, atadadhÅnatvÃtpuru«aprav­ttiniv­ttyorityata Ãha-## g­hïÃtÅti vidhi÷ / na g­hïÃtÅti prati«edha÷ / uditÃnuditahomayorvidhÅ / evaæ nÃrÃsthitasparÓanani«edho brahmaghnaÓca tadvÃraïavidhirityeva¤jÃtÅyakà vidhiprati«edhà arthavanta÷ / kuta ityata Ãha-## co hetau / yasmÃdgrahaïÃgrahaïayoruditÃnuditahomayoÓca virodhÃtsamuccayÃsaæbhave tulyabalatayà ca bÃdhyabÃdhakabhÃvÃbhÃve satyagatyà vikalpa÷ / nÃrÃsthisparÓanani«edhatadvÃraïÃyoÓca viruddhayoratulyabalatayà na vikalpa÷ / kintu sÃmÃnyaÓÃstrasya sparÓanani«edhasya dhÃraïavidhivi«ayeïa viÓe«aÓÃstreïa bÃdha÷ / etaduktaæ bhavati-vidhiprati«edhaireva sa tÃd­Óo vi«ayo 'nÃgatotpÃdyarÆpa upanÅta÷, yena puru«asya vidhini«edhÃdhÅnaprav­ttiniv­ttyorapi svÃtantryaæ bhavatÅti / bhÆte vastuni tu neyamasti vidhetyÃha-## tadanena prakÃravikalpo nirasta÷ / prakÃrivikalpaæ ni«edhati-## syÃdetat / bhÆte 'pi vastuni vikalpo d­«Âa÷, yathà sthÃïurvà puru«o veti, tatkathaæ na vastu vikalpyate, ityata Ãha-## puru«abuddhi÷-anta÷karaïaæ,tadapek«Ã vikalpanÃ÷-saæÓayaviparyÃsÃ÷ / savÃsanamanomÃtrayonayo vÃ, yathà svapne / savÃsanendriyamanoyonayo vÃ, yathÃsthÃïurvà puru«o vetisthÃïau saæÓaya÷,puru«a eveti va viparyÃsa÷ / anyaÓabdena vastuta÷ sthÃïoranyasya puru«asyÃbhidhÃnÃt / na tu puru«atattvaæ và sthÃïutattvaæ vÃpek«ante / samÃnadharmadharmidarÓanamÃtrÃdhÅnajanmatvÃt / tasmÃdayathÃvastavo vikalpanà na vastu vikalpayanti và anyathayanti vetyartha÷ / tattvaj¤Ãnaæ tu na buddhitantram, kiæ tu vastutantram,atastato vastuviniÓcayo yukta÷, na tu vikalpanÃbhya ityÃha-## evamuktena prakÃreïa bhÆtavastuvi«ayÃïÃæ j¤ÃnÃnÃæ prÃmÃïyasya vastutantratÃæ prasÃdhya brahmaj¤Ãnasya vastutantratÃmÃha-## atra codayati-## yat kila bhÆtÃrthaæ vÃkyaæ tatpramÃïÃntaragocarÃrthatayÃnuvÃdakaæ d­«Âam / yathà nadyÃstÅre phalÃni santÅti / tathà ca vedÃntÃ÷ / tasmÃt bhÆtÃrthatayà pramÃïÃntarad­«ÂamevÃrthamanuvadeyu÷ / uktaæ ca brahmaïi jagajjanmÃdihetukamanumÃnaæ pramÃïÃntaram / evaæ ca maulikaæ tadeva parÅk«aïÅyam, na tu vedÃntavÃkyÃni tadadhÅnasatyatvÃnÅti kathaæ vedÃntavÃkyagrathanÃrthatà sÆtrÃïÃmityartha÷ / pariharati-## kasmÃt punarnendriyavi«ayatvaæ pratÅca ityata Ãha-## ata eva Óruti÷-'paräci khÃni vyat­ïat ---------------------- FN: 1-vyat­ïat-hiæsitavÃn / pratyagÃtmÃnamavalokanamevendriyÃïÃæ hiæsà / ---------------------- svayaæbhÆstasmÃtparÃÇ paÓyati nÃntarÃtman'iti / ## pratyagÃtmanastvavi«ayatvamupapÃditam / yathà ca sÃmÃnyato d­«ÂamapyanumÃnaæ ---------------------- FN: 2-vimataæ dhÅmatk­taæ, kÃryatvÃditi sÃmÃnyato d­«ÂamanumÃnaæ / ---------------------- brahmaïi na pravartate tathopari«ÂÃnnipuïataramupapÃdayi«yÃma÷ / ---------------------- FN: 3-dvitÅyÃdhyÃyasya dvitÅya pÃde / ---------------------- upapÃditaæ caitadasmÃbhirvistareïa nyÃyakaïikÃyÃm / na ca bhÆtÃrthatÃmÃtreïÃnuvÃdatetyupari«ÂÃdupapÃdayi«yÃma÷ / ---------------------- FN: 4-tattu samanvayÃditi sÆtre / ---------------------- tasmÃtsarvamavadÃtam / ÓrutiÓca 'yato vÃ'iti janma darÓayati, 'yena jÃtÃni jÅvanti'iti jÅvanaæ sthitim, 'yatprayanti'iti tatraiva layam / ## atra ca pradhÃnÃdisaæÓaye nirïayavÃkyam-#<ÃnandÃddhyeveti /># etaduktaæ bhavati-yathà rajjvaj¤ÃnasahitarajjÆpÃdÃnà hi dhÃrà rajjvÃæ satyÃmasti, rajjvÃmeva ca lÅyate, evamavidyÃsahitabrahmopÃdÃnaæ jagat jÃyate, brahmaïyevÃsti, tatraiva ca lÅyatà iti siddham //2// ____________________________________________________________________________________________ START BsVBh_1,1.3.3 #<ÓÃstrayonitvÃt | BBs_1,1.3 |># sÆtrÃntaramavatÃrayituæ purvasÆtrasaægatimÃha-##// na kevalaæ jagadyonitvÃdasya bhagavata÷ sarvaj¤atÃ, ÓÃstrayonitvÃdapi boddhavyà / ÓÃstrayonitvasya sarvaj¤atÃsÃdhanatvaæ samarthagate-## cÃturvarïyasya cÃturÃÓramyasya ca yathÃyathaæ ni«ekÃdiÓmaÓÃnÃntÃsu brÃhmamuhÆrtopakramaprado«aparisamÃpanÅyÃsu nityanaimittikakÃmyakarmapaddhati«u ca brahmatattve ca Ói«yÃïÃæ ÓÃsanÃt ÓÃstram­gvedÃdi÷ / ata eva mahÃvi«ayatvÃt mahat / na kevalaæ mahÃvi«ayatvenÃsya mahattvam, api tvanekÃÇgopÃÇgopakaraïatayÃpÅtyÃha-## purÃïanyÃyamÅmÃæsÃdayo daÓa vidyÃsthÃnÃnitaistayà tayà dvÃropak­tasya / tadanena samastaÓi«ÂajanaparigraheïÃprÃmÃïyaÓaÇkÃpyapÃk­tà / purÃïÃdipraïetÃro hi mahar«aya÷ Ói«ÂÃstaistayà tayà dvÃrà vedÃnvyÃcak«ÃïaistadarthacÃdareïÃnuti«Âhadbhi÷ parig­hÅto veda iti / na cÃyamanavabodhako nÃpyarapa«Âabodhako yenÃpramÃïaæ syÃdityÃha-## sarvamarthajÃtaæ sarvathÃvabodhayan nÃnavabodhako nÃpyaspa«Âabodhaka ityartha÷ / ata eva##sarvaj¤asad­Óasya / sarvaj¤asya hi j¤Ãnaæ sarvavi«ayaæ, ÓÃstrasyÃpyabhidhÃnaæ sarvavi«ayamiti sÃd­Óyam / tadevamanvayamuktvà vyatirekamapyÃha-## sarvaj¤asya guïa÷ sarvavi«ayatÃtadanvitaæ ÓÃstram, asyÃpi sarvavi«ayatvà / uktamarthaæ pramÃïayati- ---------------------- FN: 1-idamihÃnumÃnaæ-brahma vedavi«ayÃdadhikavi«ayaj¤aæ tatkart­tvÃt / yo yadvÃkyapramÃïakartà sa tadvi«ayÃdadhikavi«ayaj¤a÷ yathà pÃïiniriti / ---------------------- ##puru«aviÓe«a÷##ÓÃstrÃt##iti yojanà / adyatve 'pyasmadÃdibhiryatsamÅcÅnÃrthavi«ayaæ ÓÃstraæ viracyate tatrÃsmÃkaæ vakt­ïÃæ vÃkyÃjj¤Ãnamadhikavi«ayam / nahi te te 'sÃdhÃraïadharmà anubhÆyamÃnà api Óakyà vaktum / na khalvik«uk«Åragu¬ÃdÅnÃæ madhurarasabhedÃ÷ ÓakyÃ÷ sarasvatyÃpyÃkhyÃtum / vistarÃrthamapi vÃkyaæ na vakt­j¤Ãnena tulyavi«ayamiti kathayituæ vistaragrahaïam / sopanayaæ nigamanamÃha-## vedasya yasmÃt mahato bhÆtÃt yone÷ saæbhava÷, tasya mahato bhÆtasya brahmaïo niratiÓayaæ sarvaj¤atvaæ ca sarvaÓaktitvaæ ca kimu vaktavyamiti yojanà / ## atra cÃnekaÓÃkhÃbhedabhinnasyavedasyetyÃdi÷ saæbhavaityanta upanaya÷ / tasyetyÃdi sarvaÓaktitva¤cetyantaæ nigamanam / ## Å«atprayatnena, yathÃlavaïà yavÃgÆriti / devar«ayo hi mahÃpariÓrameïÃpi yatrÃÓaktastadayamÅ«atprayatnena lÅlayaiva karotÅti niratiÓayamasya sarvaj¤atvaæ sarvaÓaktitvaæ coktaæ bhavati / aprayatnenÃsya vedakart­tve ÓrutiruktÃ-'asya mahato bhÆtasya'iti / ye 'pi tÃvat varïÃnÃæ nityatvamÃsthi«ata tairapi padavÃkyÃdÅnÃmanityatvamabhyupeyam / ÃnupÆrvÅbhedavanto hi varïÃ÷ padam / padÃni cÃnupÆrvÅbhedavanti vÃkyam / vyaktidharmaÓcÃnupÆrvÅ na varïadharma÷, varïÃnÃæ nityÃnÃæ vibhÆnÃæ ca kÃlato deÓato và paurvÃparyÃyogÃt / vyaktiÓcÃnityeti kathaæ tadupag­hÅtÃnÃæ varïÃnÃæ nityÃnÃmapi padatà nityà / padÃnityatayà ca vÃkyÃdÅnÃmapyanityatà vyÃkhyÃtà / tasmÃnn­ttÃnukaraïavat padÃdyanukaraïam / yathà hi yÃd­Óaæ gÃtracalanÃdi nartaka÷ karoti tÃd­Óameva Óik«yamÃïÃnukaroti nartakÅ, na tu tadeva vyanakti, evaæ yÃd­ÓÅmÃnupÆrvÅæ vaidikÃnÃæ varïapadÃdÅnÃæ karotyadhyÃpayità tÃd­ÓÅmevÃnukaroti mÃïavaka÷, na tu tÃmevoccÃrayati, ÃcÃryavyaktibhyo mÃïavakavyaktÅnÃmanyatvÃt / tasmÃnnityÃnityavarïavÃdinÃæ na laukikavaidikapadavÃkyÃdipauru«eyatve vivÃda÷,kevalaæ vedavÃkye«u puru«asvÃtantryÃsvÃtantrye vipratipatti÷ / yathÃhu÷-'yatnata÷ prati«edhyà na÷ puru«ÃïÃæ svatantratÃ' / tatra s­«Âipralayamanicchanto jaiminÅyà vedÃdhyayanaæ pratyasmÃd­ÓaguruÓi«yaparamparÃmavicchinnÃmicchante vedamanÃdimÃcak«ate / vaiyÃsikaæ tu matamanuvartamÃnÃ÷ Órutism­tÅtihÃsÃdisiddhas­«ÂipralayÃnusÃreïÃnÃdyavidyopadhÃnalabdhasarvaÓaktij¤ÃnasyÃpi paramÃtmano nityasya vedÃnÃæ yonerapi na te«u svÃtantryam, pÆrvapÆrvasargÃnusÃreïa tÃd­ÓatÃd­ÓÃnupÆrvÅviracanÃt / yathà hi yÃgÃdibrahmahatyÃdayor'thÃnarthahetavo brahmavivartà api na sargÃntare 'pi vipariyanti / na hi jÃtu kvacitsarge brahmahatyÃr'thaheturanarthahetuÓcÃÓvamedho bhavati / agnirvà kledayati / Ãpo và dahanti / tadvat / yathÃtra sarge niyatÃnupÆrvyaæ vedÃdhyayanamabhyudayani÷Óreyasahetu÷ranyathà tadeva vÃgvajratayÃnarthahetu÷, evaæ sargÃntare«vapÅti tadanurodhÃt sarvaj¤o 'pi sarvaÓaktirapi pÆrvapÆrvasargÃnusÃreïa vedÃnviracayanna svatantra÷ / puru«ÃsvÃtantryamÃtraæ cÃpauru«eyatvaæ rocayante jaiminÅyà api / taccÃsmÃkamapi samÃnamanyatrÃbhiniveÓÃt / na caikasya pratibhÃne 'nÃÓvÃsa iti yuktam / na hi bahÆnÃmapyaj¤ÃnÃæ vij¤ÃnÃæ vÃÓayado«avatÃæ pratibhÃne yukta ÃÓvÃsa÷ / tattvaj¤ÃnavatastvapÃstasamastado«asyaikasyÃpi pratibhÃne yukta evÃÓvÃsa÷ / sargÃdibhuvÃæ prajÃpatidevar«ÅïÃæ dharmaj¤ÃnavairÃgyaiÓvaryasaæpannÃnÃmupapadyate tatsvarÆpÃvadhÃraïam,tatpratyayena cÃrvÃcÅnÃnÃmapi tatra saæpratyaya ityupapannaæ brahmaïa÷ ÓÃstrayonitvam, ÓÃstrasya cÃpauru«eyatvam, prÃmÃïyaæ ceti / iti prathamavarïakam / varïakÃntaramÃrabhate-## pÆrveïÃdhikaraïena brahmasvarÆpalak«aïÃsaæbhavÃÓaÇkÃæ vyudasya lak«aïasaæbhava ukta÷ / tasyaiva tu lak«aïasyÃnenÃnumÃnatvÃÓaÇkÃmapÃk­tyÃgamopadarÓanena brahmaïi ÓÃstraæ pramÃïamuktam / ak«arÃrthastvatirohita÷ //3// ÓÃstrapramÃïakatvamuktaæ brahmaïa÷ pratij¤ÃmÃtreïa,tadanena sÆtreïa pratipÃdanÅyamityutsÆtraæ pÆrvapak«amÃracayati bhëyakÃra÷-## kimÃk«epe-ÓuddhabuddhodÃsÅnasvabhÃvatayopek«aïÅyaæ brahma, bhÆtamabhidadhatÃæ vedÃntÃnÃmapuru«ÃrthopadeÓinÃmaprayojanatvÃpatte÷, bhÆtÃrthatvena ca pratyak«Ãdibhi÷ samÃnavi«ayatayà laukikavÃkyavattadarthÃnuvÃdakatvenÃprÃmÃïyaprasaÇgÃt / na khalu laukikÃni vÃkyÃni pramÃïÃntaravi«ayamarthamavabodhayanti svata÷ pramÃïam, evaæ vedÃntà apÅtyanapek«atvalak«aïaæ prÃmÃïyame«Ãæ vyÃhanyeta / na caitairapramÃïairbhavituæ yuktam / na cÃprayojanai÷, svÃdhyÃyÃdhyayanavidhyÃpÃditaprayojanavattvaniyamÃt / tasmÃttattadvihitakarmÃpek«itakart­devatÃdipratipÃdanaparatvenaiva kriyÃrthatvam / yadi tvasaænidhÃnÃttatparatvaæ na rocayante, tata÷ saænihitopÃsanÃdikriyÃparatvaæ vedÃntÃnÃm / evaæ hi pratyak«ÃdyanadhigatagocaratvenÃnapek«atayà prÃmÃïyaæ ca prayojanavattvaæ ca sidhyatÅti tÃtparyÃrtha÷ / pÃramar«asÆtropanyÃsastu pÆrvapak«adÃr¬hyÃya / Ãnarthakya¤cÃprayojanavattvam, sÃpek«atayà pramÃnutpÃdakatvaæ, cÃnuvÃdakatvÃditi / ##ityÃdi##ntaæ grahaïakavÃkyam / asya vibhÃgabhëyaæ ##ityÃdi##ityantam / syÃdetat / akriyÃrthatve 'pi brahmasvarÆpavidhiparà vedÃntà bhavi«yanti,tathà ca 'vidhinà tvekavÃkyatvÃt'-iti rÃddhÃntasÆtramanugrahÅ«yate / na khalvaprav­ttapravartanameva vidhi÷,utpattividheraj¤Ãtaj¤ÃpanÃrthatvÃt / vedÃntÃnÃæ cÃj¤Ãtaæ brahma j¤ÃpayatÃæ tathÃbhÃvÃdityata Ãha-## ---------------------- FN: 1-anÃgateti-anÃgatatvÃdutpÃdya÷, bhÃva÷-bhÃvanà tadvi«ayo vidhi÷ / ---------------------- anÃgatotpÃdyabhÃvavi«aya eva hi sarvo vidhirupeya÷, utpattyadhikÃraviniyogaprayogotpattirÆpÃïÃæ parasparà ---------------------- FN: 2-adhikÃra÷-phalasaæbandhabodhanaæ, viniyoga÷-kriyÃyÃ÷ phalaÓe«atvaj¤Ãpanaæ, prayoga÷-anu«ÂhÃpanaæ, utpatti÷-karmasvarÆpaj¤Ãnam / ete«Ãæ hi parasparamavinÃbhÃvo 'sti, yasmÃt phalasaæbandha÷ kriyÃyÃ÷ Óe«atvamantareïa na saæbhavati, Óe«atvaæ ca nÃnu«ÂhÃnamantarÃ, tacca nÃj¤Ãnata iti / siddhaæ cetpuævyÃpÃrÃnapek«aæ phalamÃrabheta sadÃrabhetetyasaæbhavaste«Ãmityartha÷ / ---------------------- vinÃbhÃvÃt, siddhe ca te«ÃmasaæbhavÃt, tadvÃkyà ---------------------- FN: 3-nanu adhikÃrÃdividhÅnÃæ parasparamavinÃbhÃve kathamavÃntarabheda iti cettatrÃha-tadvÃkyÃnÃmiti / aidaæparyaæ-tÃtparyaæ, tedava 'yathÃ'ityÃdinà 'avivak«itÃ÷'ityantena saædarbheïa prÃdarÓayat / ---------------------- nÃæ tvaidaæparyaæ bhidyate / yathà 'agnihotraæ juhuyÃtsvargakÃma÷'ityÃdibhyo 'dhikÃraviniyogaprayogÃïÃæ pratilambhÃt, 'agnihotraæ juhoti'ityutpattimÃtraparaæ vÃkyam / na tvatra viniyogÃdayo na santi,santo 'pyanyato labdhatvÃtkevalamavivak«itÃ÷ / tasmÃt bhÃvanÃvi«ayo vidhirna siddhe vastuni bhavitumarhatÅti / upasaæharati-## atrÃrucikÃraïamuktvà pak«Ãntaramupasaækramate-## evaæ ca satyuktarÆpe brahmaïi ÓabdasyÃtÃtparyÃt pramÃïÃntareïa yÃd­Óa ---------------------- FN: 4-yÃd­Óaæ-jÅvÃdbhinnaæ / ---------------------- masya rÆpaæ vyavasthÃpyate na tacchabdena virudhyate,tasyopÃsanÃparatvÃt, samÃropeïa copÃsanÃyà upapatteriti / prak­tamupasaæharati-## sÆtreïa siddhÃntayati-## ##// ____________________________________________________________________________________________ START BsVBh_1,1.4.4 ## tadetat vyÃca«Âe-## tadityuttarapak«apratij¤Ãæ vibhajate-## pÆrvapak«Å karkaÓÃÓaya÷ p­cchati-## kuta÷ prakÃrÃdityartha÷ / siddhÃntÅ svapak«e hetuæ prakÃrabhedamÃha-## samyaganvaya÷ ---------------------- FN: 5-anvayasya samyaktvaæ tÃtparyarÆpaæ bodhyam / ---------------------- samanvayastasmÃt / etadeva vibhajate-## vedÃntÃnÃmaikÃntikÅæ brahmaparatÃmÃcikhyasurbahÆni vÃkyÃnyudÃharati-## 'yato và imÃni bhÆtÃni'iti tu vÃkyaæ pÆrvamudÃh­taæ jagadutpattisthitinÃÓakÃraïamiti ceha smÃritamiti na paÂhitam / yena hi vÃkyamupakramyate yena copasaæhriyate tadeva vÃkyÃrtha iti ÓÃbdÃ÷ / yathopÃæÓuyÃjavÃkye 'nÆco÷ puro¬ÃÓayorjÃmitÃdo«asaækÅrtanapÆrvakopÃæÓuyÃjavidhÃnena tatpratisamÃdhÃnopasaæhÃre cÃpÆrvopÃæÓuyÃja ---------------------- FN: 1-'jÃmi và etadyaj¤asya kriyate yadanva¤cau puro¬ÃÓau upÃæÓuyÃjamantarà yajati vi«ïurupÃæÓu ya«Âavyo 'jÃmitvÃya'ityÃdimantreïa, ÃgneyÃgnÅ«omÅyayo÷ puro¬ÃÓayo÷ nirantarayo÷ karaïe jÃmi-Ãlasyaæ bhavediti madhye upÃæÓuyÃgo vidhÅyate / tatra kimidamapÆrvayÃgavidhÃnamÃho 'vi«ïurupÃæÓu ya«Âavya÷'iti paÂhitayÃgatrayasyÃnuvÃda iti saæÓaye dravyadevatayoraÓravaïÃt, vidhipratyayasya cÃbhÃvÃdagrepaÂitayÃgatrayasyÃyamanuvÃda iti pÆrva÷ pak«a÷ / evaæ sati ekavÃkyatvabhaÇgÃpattyÃ, mantrakÃï¬e upÃæÓuyÃjasthÃne paÂhitavai«ïavaprÃjÃpatyÃgnÅ«omÅyayÃjyÃnuvÃkyÃbhistulyÃrthatvena vikalpamÃnÃbhirvi«ïavÃdidevatÃdhrauvÃjyadravyalÃbhÃt, 'yajati'iti pa¤camalakÃrasyavidhipratyayatvÃt, apÆrvayÃgavidheravÃyamiti bhedalak«aïe cintitam / 'vi«ïurupÃæÓu-'ityÃdayastu anuvÃdà iti dik / ---------------------- karmavidhiparatà ekavÃkyatÃbalÃdÃÓritÃ, evamatrÃpi 'sadeva somyedam'iti brahmopakramÃt 'tattvamasi'iti ca jÅvasya brahmÃtmanopasaæhÃrÃt tatparataiva vÃkyasya / evaæ vÃkyà ---------------------- FN: 1-aitareyake-'Ãtmà và idameka evÃgra ÃsÅt'ityupakramya 'praj¤Ãnaæ brahma'ityupasaæh­tam / vÃjasaneyake-'ahaæ brahmÃsmi'ityupakramya 'ayamÃtmà brahma'ityupasaæh­tam / Ãtharvaïe-'kasmin bhagavo vij¤Ãte sarvamidaæ vij¤Ãtaæ bhavati'iti sarvÃtmakaæ brahmopakramya 'brahmaivedamam­taæ purastÃt'iti tadevopasaæh­tam / ityÃdÅni ca vÃkyÃnyudÃhartavyÃni / ---------------------- ntarÃïÃmapi paurvÃparyÃlocanayà brahmaparatvamavagantavyam / na ca tatparatvasya d­«Âasya sati saæbhave 'nyaparatà ad­«Âà yuktà kalpayitum, atiprasaÇgÃt / na kevalaæ kart­paratà te«Ãmad­«ÂÃ, anupapannà cetyÃha- ## sÃpek«atvenÃprÃmÃïyaæ pÆrvapak«abÅjaæ dÆ«ayati-## aya ---------------------- FN: 2-atraivaæ prayoga÷-vedÃntÃ÷ mÃnÃntarasÃpek«Ã÷, siddhavastuparatvÃt, tÅre bhalÃni santÅti puævÃkyavaditi / tatra pÆrvavÃdyabhimatasya heto÷ pauru«eyatvena sopÃdhikatvaæ apinà dyotyata ityÃha-ayamabhisaædhiriti / ---------------------- mabhisaædhi÷-puævÃkyanidarÓanena hi bhÆtÃrthatayà vedÃntÃnÃæ sÃpek«atvamÃÓaÇkyate / tatraivaæ bhavÃn p­«Âo vyÃca«ÂÃm, kiæ puævÃkyÃnÃæ sÃpek«atà bhÆtÃrthatvena, Ãho pauru«eyatvena / yadi bhÆtÃrthatvena tata÷ pratyak«Ã ---------------------- FN: 3-hetorvyabhicÃritvamÃha-pratyak«ÃdÅnÃmapÅti / ---------------------- dÅnÃmapi parasparÃpek«atvenÃprÃmÃïyaprasaÇga÷ / tÃnyapi hi bhÆtÃrthÃnyeva / atha puru«abuddhiprabhavatayà puævÃkyaæ sÃpek«am, evaæ tarhi tadapÆrvakÃïÃæ vedÃntÃnÃæ bhÆtÃrthÃnÃmapi nÃprÃmÃïyaæ, pratyak«ÃdÅnÃmiva niyatendriyaliÇgÃdijanmanÃm / yadyu ---------------------- FN: 4-upÃdhe÷ sÃdhanavyÃpakatvaæ ÓaÇkate-yadyucyetetyÃdi / ---------------------- cyeta-siddhe kilÃpauru«eyatve vedÃntÃnÃmanapek«atayà prÃmÃïyaæ sidhyet,tadeva tu bhÆtÃrthatvena na sidhyati, bhÆtÃrthasya ÓabdÃnapek«eïa puru«eïa mÃnÃntarata÷ Óakyaj¤ÃnatvÃdbuddhipÆrvaæ viracanopapatte÷,vÃkyatvÃdiliÇgakasya vedapauru«eyatvÃnumÃna ---------------------- FN: 5-vedÃntavÃkyaæ pauru«eyaæ, vÃkyatvÃt, ghaÂamÃnayeti vÃkyavadityanumÃnam / ---------------------- syÃpratyÆhamutpatte÷ / tasmÃt pauru«eyatvena sÃpek«atvaæ durvÃraæ, na tu bhÆtÃrthatvena / kÃryà ---------------------- FN: 6-vedÃntavÃkyakadambasya kÃryaparatve tu na vÃkyatvahetunà sÃpek«atvamanumeyaæ, pauru«eyatvasyopÃdhitvÃrt / ---------------------- thatve tu kÃryasyÃpÆrvasya mÃnÃntarÃgocaratayÃtyantÃnanubhÆtapÆrvasya tattvena samÃropeïa và puru«abuddhÃvanÃrohÃt tadarthÃnÃæ vedÃntÃnÃmaÓakyaracanatayà pauru«eyatvÃbhÃvÃdanapek«aæ pramÃïatvaæ sidhyatÅti prÃmÃïyÃya vedÃntÃnÃæ kÃryaparatvamÃti«ÂhÃmahe / atra ---------------------- FN: 7-akÃrye mÃnÃntarÃyogyatvasyÃsiddhatvÃttatparatve 'pi vedÃntÃnÃæ pauru«eyatvaæ saæbhavatÅti samà sÃdhanavyÃpti÷, tataÓca vÃkyatvÃdiliÇgakÃnumÃnena pauru«eyatvaæ durapahnavamityÃha-atra brÆma iti / ---------------------- brÆma÷-kiæ punaridaæ kÃryamabhimatamÃyu«mata÷ yadaÓakyaæ puru«eïa j¤Ãtum / apÆrvamiti cet, hanta kutastyamasya liÇÃdyarthatvam, tenÃlaukikena saægatisaævedanavirahÃt / lokÃnusÃrata÷ kriyÃyà eva laukikyÃ÷ kÃryatayà liÇÃderavagamÃt / 'svargakÃmo yajeta'iti sÃdhyasvargaviÓi«Âo niyojyo ---------------------- FN: 8-phalÃbhisaædhimÃnityartha÷ / ---------------------- 'vagamyate,sa ca tadeva kÃryamavagacchati yatsvargÃnukÆlam / na ca kriyà k«aïabhaÇgurÃmu«mikÃya svargÃya kalpata iti pÃriÓe«yÃdvedata evÃpÆrve kÃrye liÇÃdÅnÃæ saæbandhagraha iti cet, hanta caityavandanÃdivÃkye«vapi svargakÃmÃdipadasaæbandhÃdapÆrvakÃryatvaprasaÇga÷, tathà ca te«ÃmapyaÓakyaracanatvenÃpauru«eyatvÃpÃta÷ / spa«Âad­«Âena pauru«eyatvena và te«ÃmapÆrvÃrthatvaprati«edhe vÃkyatvÃdinà liÇgena vedÃntÃnÃmapi pauru«eyatvamanumitamityapÆrvÃrthatà na syÃt / ---------------------- FN: 9-smaryamÃïakart­katvena sopÃdhiko vÃkyatvaheturiti cet siddhÃrthake«vapi vedÃnte«u tatsamamiti kÃryÃrthatvamanapek«atÃprayojakaæ na bhavatÅtyÃha-anyatastviti / ---------------------- anyatastu vÃkyatvÃdÅnÃmanumÃnÃbhÃmatvopapÃdane k­tamapÆrvÃrthatvenÃtra tadupapÃdakena / upapÃditaæ cÃpauru«eyatvamasmÃbhirnyÃya ---------------------- FN: 10-vartamÃnasaænikar«ajanyapratyak«asya kÃryarÆpadharmagocaratvÃnupapatterna dharmasya pratyak«atà / na cÃj¤Ãte puæsÃæ vÃkyaracanà saæbhavatÅti apauru«eyo veda ityÃdi tatroktamavagantavyam / ---------------------- kaïikÃyÃmiha tu vistarabhayÃnnoktam / tenÃpauru«eyatve siddhe bhÆtÃrthÃnÃmapi vedÃntÃnÃæ na sÃpek«atayà prÃmÃïyavighÃta÷ / na cÃnadhigata ---------------------- FN: 1-aj¤Ãtaj¤Ãpakatà nÃstÅti netyartha÷ / ---------------------- gant­tà nÃsti yena prÃmÃïyaæ na syÃt, jÅvasya brahmatÃyà anyato 'nadhigamÃt / tadidamuktam-'na ca parini«ÂhitavastusvarÆpatva'pi'iti / dvitÅyaæ pÆrvapak«abÅjaæ smÃrayitvà dÆ«ayati-## vidhyarthÃvagamÃt khalu pÃramparyeïa puru«Ãrthapratilambha÷ / iha tu 'tattvamasi'ityavagatiparyantÃdvÃkyÃrthaj¤ÃnÃt bÃhyÃnu«ÂhÃnÃyÃsÃnapek«ÃtsÃk«Ãdeva puru«ÃrthapratilambhonÃyaæ sarpo rajjuriyamitij¤ÃnÃdiveti so 'yamasya vidhyarthaj¤ÃnÃt prakar«a÷ / etaduktaæ bhavati-dvividhaæ hÅpsitaæ puru«asya / ki¤cidaprÃptam, grÃmÃdi,ki¤citpuna÷ prÃptamapi bhramavaÓÃdaprÃptamityavagatam, yathà svagrÅvÃvanaddhaæ graiveyakam / evaæ jihÃsitamapi dvividham,ki¤cidahÅnaæ jÅhÃsati, yathà valayitacaraïaæ phaïinam,ki¤citpunarhÅnameva jihÃsati, yathà caraïÃbharaïe nÆpure phaïinamÃropitam / tatrÃprÃptaprÃptau cÃtyaktatyÃge ca bÃhyopÃyÃnu«ÂhÃnasÃdhyatvÃt tadupÃyatattvaj¤ÃnÃdasti parÃcÅnÃnu«ÂhÃnÃpek«Ã / na jÃtu j¤ÃnamÃtraæ vastvapanayati / na hi sahasramapi rajjupratyayà vastusantaæ phaïinamanyathayitumÅÓate / samÃropite tu prepsitajihÃsite tattvasÃk«ÃtkÃramÃtreïa bÃhyÃnu«ÂhÃnÃnapek«eïa Óakyete prÃptumiva hÃtumiva / samÃropamÃtrajÅvite hi te,samÃropitaæ ca tattvasak«ÃtkÃra÷ samÆlaghÃtamupahantÅti / tathehÃpyavidyÃsamÃropitajÅvabhÃve brahmaïyÃnande vastuta÷ Óokadu÷khÃdirahite samÃropitanibandhanastadbhÃva÷ 'tattvamasi'iti vÃkyÃrthatattvaj¤ÃnÃdavagatiparyantÃnnivartate, tanniv­ttau prÃptamapyÃnandarÆpamaprÃptamiva prÃptaæ bhavati,tyaktamapi Óokadu÷khÃdyatyaktamiva tyaktaæ bhavati, tadidamuktam-##jÅvasya sarvakleÓasya savÃsanasya viparyÃsasya / sa hi kliÓnÃti jantÆnata÷ kleÓa÷, tasya prakar«eïa hÃnÃt puru«Ãrthasyadu÷khaniv­ttisukhÃptilak«aïasya siddheriti / yattu 'ÃtmetyevopÃsÅta', 'ÃtmÃnameva lokamupÃsÅta'ityupÃsanÃvÃkyagatadevatÃdipratipÃdanenopÃsanÃparatvaæ vedÃntÃnÃmuktaæ, taddÆ«ayati-##ÃtmetyetÃvanmÃtrasya## yadi na virodha÷, santu tarhi vedÃntà devatÃpratipÃdanadvÃreïopÃsanÃvidhiparà evetyata Ãha-## upÃsyopÃsakopÃsanÃdibhedasiddhyadhÅnopÃsanà na nirastasamastabhedaprapa¤ce vedÃntavedye brahmaïi saæbhavatÅti nopÃsanÃvidhiÓe«atvaæ vedÃntÃnÃæ tadvirodhitvÃt ityartha÷ / syÃdetat / yadi vidhivirahe 'pi vedÃntÃnÃæ prÃmÃïyam, hanta tarhi 'so 'rodÅt'ityÃdÅnÃmapyastu svatantrÃïÃmevopek«aïÅyÃrthÃnÃæ prÃmÃïyam / na hi hÃnopÃdÃnabuddhÅ eva prÃmaïasya phale, upek«Ãbuddherapi tatphalatvena prÃmÃïikairabhyupetatvÃditi k­tam ---------------------- FN: 1-etatsaæj¤akayÃga ityartha÷ / ---------------------- 'barhi«i rajataæ na deyam'ityÃdini«edhavidhiparatvenaite«Ãmityata Ãha-## svÃdhyÃyavidhyadhÅnagrahaïatayà hi sarvo vedarÃÓi÷ puru«Ãrthatantra ityavagatam / tatraikenÃpi varïena nÃpuru«Ãrthena bhavituæ yuktam,kiæ punariyatà 'so 'rodÅt'ityÃdinà padaprabandhena / na ca vedÃntebhya iva tadarthÃvagamamÃtrÃdeva kaÓcitpuru«Ãrtha upalabhyate / tenai«a padasaædarbha÷ sÃkÃÇk«a evÃste puru«ÃrthamudÅk«amÃïa÷ / 'barhi«i rajataæ na deyam'ityayamapi ni«edhavidhi÷ svani«edhyasya nindÃmapek«ate / na hyanyathà tataÓcetana÷ Óakyo nivartayitum / tadyadi dÆrato 'pi na nindÃmavÃpsyattato ni«edhavidhireva rajatani«edhe ca nindÃyÃæ ca darvihomavat sÃmarthyadvayamakalpayi«yat / tadevamuttaptayo÷ 'so 'rodÅt'iti 'barhi«i rajataæ na deyam'iti ca padasaædarbhayorlak«yamÃïanindÃdvÃreïa na«ÂÃÓvadagdharathavat parasparaæ samanvaya÷ / na tvevaæ vedÃnte«u puru«ÃrthÃpek«Ã, tadarthÃvagamÃdevÃnapek«Ãtparamapuru«ÃrthalÃbhÃdityuktam / nanu vidhyasaæsparÓino vedasyÃnyasya na prÃmÃïyaæ d­«Âamiti kathaæ vedÃntÃnÃæ tadasp­ÓÃæ tadbhavi«yatÅtyata Ãha-## abÃdhitÃnadhigatÃsaædigdhabodhajanakatvaæ hi pramÃïatvaæ pramÃïÃnÃmtacca svata ityupapÃditam / yadyapi cai«ÃmÅd­gbodhajanakatvaæ kÃryÃrthÃpattisamadhigamyam, tathÃpi tadbodhopajanane mÃnÃntaraæ nÃpek«ate nÃpÅmÃmevÃrthÃpattim, parasparà ---------------------- FN: 2-pramÃyÃmutpannÃyÃæ pramÃïÃnÃæ pramÃjanakatvÃnumÃnaæ tataÓca pramotpattiriti parasparÃÓrayatvamityartha÷ / ---------------------- ÓrayaprasaÇgÃditi svata ityuktam / Åd­gbodhajanakatvaæ ca kÃrye iva vidhÅnÃm, vedÃntÃnÃæ brahmaïyastÅti d­«ÂÃntÃnapek«aæ te«Ãæ brahmaïi prÃmÃïyaæ siddhaæ bhavati / anyathà nendriyÃntarÃïÃæ rÆpaprakÃÓanaæ d­«Âamiti cak«urapi na rÆpaæ prakÃÓayediti / prak­tamupasaæharati-## ÃcÃryaikadeÓÅyÃnÃæ matamutthÃpayati-## tathà hi-'aj¤Ãtasaægatitvena ÓÃstratvenÃrthavattayà / mananÃdipratÅtyà ca kÃryÃrthadbrahmaniÓcaya÷ // 'na khalu vedÃntÃ÷ siddhabrahmarÆpaparà bhavitumarhanti, tatrÃviditasaægatitvÃt / yatra hi Óabdà lokena na prayujyante tatra na te«Ãæ saægatigraha÷ / na cÃheyamanupÃdeyaæ rÆpamÃtraæ kaÓcidvivak«ati prek«ÃvÃn, tasyÃbubhutsitatvÃt / abubhutsitÃvabodhane ca prek«ÃvattÃvidhÃta÷ syÃt / tasmÃt pratipitsitaæ pratipipÃdayi«annayaæ loka÷ prav­ttiniv­ttihetubhÆtamevÃrthaæ pratipÃdayet, kÃryaæ cÃvagataæ taddheturiti tadeva bodhayet / evaæ ca v­ddhavyavahÃraprayogÃt padÃnÃæ kÃryaparatÃmavagacchati / tatra ki¤citsÃk«Ãt kÃryÃbhidhÃyakaæ, ki¤cittu kÃryÃrthasvÃrthÃbhidhÃyakaæ, na tu bhÆtÃrthaparatà padÃnÃm / api ca narÃntarasya vyutpannasyÃrthapratyaya ---------------------- FN: 1-ayamatrÃnumÃnaprakÃra÷-iyaæ gavÃnayanavi«ayiïÅ prav­tti÷ arthaj¤ÃnapÆrvikÃ, prav­ttitvÃt, madÅyaprav­ttivat / taccÃrthaj¤Ãnaæ gÃmÃnayeti vÃkyajanyaæ, tÃd­ÓaÓabdabhÃvÃbhÃvÃnuvidhÃyitvÃditi / ---------------------- manumÃya tasya ca ÓabdabhÃvÃbhÃvÃnuvidhÃnamavagamya Óabdasya tadvi«ayavÃcakatvaæ niÓcetavyam / na ca bhÆtÃrtharÆpamÃtrapratyaye paranaravartini ki¤cilliÇgamasti / kÃryapratyaye tu narÃntaravartini prav­ttiniv­ttÅ sto hetÆ ityaj¤ÃtasaægatitvÃnna brahmarÆpaparà vedÃntÃ÷ / api ca vedÃntÃnÃæ vedatvÃcchÃstratvaprasiddhirasti / prav­ttiniv­ttiparÃïÃæ ca saædarbhÃïÃæ ÓÃstratvam / yathÃhu÷-'prav­ttirvà niv­ttirvà nityena k­takena và / puæsÃæ yenopadiÓyeta tacchÃstramabhidhÅyate // 'iti / tasmÃcchÃstratvaprasiddhyà vyÃhatame«Ãæ brahmasvarÆpaparatvam / api ca na brahmarÆpapratipÃdanaparÃïÃme«Ãmarthavattvaæ paÓyÃma÷ / ---------------------- FN: 2-nakÃro 'yaæ sÃæsÃrikÃïÃæ dharmÃïÃæ na niv­ttiriti yojanÅya÷ / ---------------------- na ca rajjuriyaæ na bhujaÇga÷iti yathÃkatha¤cillak«aïayà vÃkyÃrthatattvaniÓcaye yathà bhayakampÃdiniv­tti÷, evam 'tattvamasi'iti vÃkyÃrthÃvagamÃnniv­ttirbhavati sÃæsÃrikÃïÃæ dharmÃïÃm / ÓrutavÃkyÃrthasyÃpi puæsaste«Ãæ tÃdavasthyÃt / api ca yadi Órutabrahmaïo bhavati sÃæsÃrikadharmaniv­tti÷, kasmÃt puna÷ Óravaïasyopari mananÃdaya÷ ÓrÆyante / tasmÃtte«Ãæ vaiyarthyaprasaÇgÃdapi na brahmasvarÆpaparà vedÃntÃ÷, kiæ tvÃtmapratipattivi«ayakÃryaparÃ÷ / tacca kÃryaæ svÃtmani niyojyaæ niyu¤jÃnaæ niyoga iti ca mÃnÃntarÃpÆrvatayÃpÆrvamiti cÃkhyÃyate / na ca vi«ayÃnu«ÂhÃnaæ vinà tatsiddhiriti svasiddhyarthaæ tadeva kÃryaæ svavi«ayasya karaïasyÃtmaj¤ÃnasyÃnu«ÂhÃnamÃk«ipati / yathà ca kÃryaæ svavi«ayÃdhÅnanirÆpaïamiti j¤Ãnena vi«eyeïa nirÆpyate, evaæ j¤Ãnamapi svavi«ayamÃtmÃnamantareïÃÓakyanirÆpaïamiti tannirÆpaïÃya tÃd­ÓamÃtmÃnamÃk«ipati, tadeva kÃryam / ---------------------- FN: 3-nanu kÃryaæ svavi«ayaj¤ÃnanirÆpaïÃya j¤ÃyamÃnamÃtmÃnamÃk«ipati cedÃtmana÷ Órautatvaæ na syÃdityÃÓaÇkya vidhyÃk«iptasya Órautatve gurusaæmatimÃha-yathÃhuriti / ---------------------- yathÃhu÷-'yattu tatsiddhyarthamupÃdÅyate Ãk«ipyate tadapi vidheyamiti tantre vyavahÃra÷'iti / vidheyatà ca niyogavi«ayasya j¤Ãnasya bhÃvÃrthatayÃnu«ÂheyatÃ,tadvi«ayasya tvÃtmana÷ svarÆpasattÃviniÓciti÷ / ---------------------- FN: 4-nanu 'vÃcaæ dhenumupÃsÅta'itivadÃropyasya vidheyadhÅvi«ayatvaæ kiæ na syÃdata Ãha-Ãropiteti / tadbhÃva aikyabhÃva÷ / tathÃsati ÃropitaikyabhÃvena j¤Ãnaæ nirÆpitaæ na syÃt / satyÃæ gatÃvÃropo na yukta iti h­dayam / ---------------------- ÃropitatadbhÃvasya tvanyasya nirÆpakatve tena tannirÆpitaæ na syÃt / tasmÃttÃd­gÃtmapratipattividhiparebhyo vedÃntebhyastÃd­gÃtmaviniÓca / tadetatsarvamÃha-## vidhiparebhyo 'pi vastutattvaviniÓcaya ityatra vidarÓanamuktam-## 'yÆpe paÓuæ badhnÃti'iti bandhanÃya viniyukte yÆpe, tasyÃlaukikatvÃtko 'sau yÆpa ityapek«ite 'khÃdiro yÆpo bhavati', 'yÆpaæ tak«ati', 'yÆpama«ÂÃÓrÅkaroti'ityÃdibhirvÃkyaistak«aïÃdividhiparairapi saæskÃrÃvi«Âaæ viÓi«Âalak«aïasaæsthÃnaæ dÃru yÆpa iti gamyate / eva ---------------------- FN: 1-'yadÃhavanÅye juhoti'iti ÓrÆyate / tatra ka ÃhavanÅya ityÃkÃÇk«ÃyÃæ 'vasante brÃhmaïo 'gnÅnÃdadhÅta'ityÃdividhinà saæskÃraviÓi«Âo 'gnirÃhavanÅya iti gamyate / tadevaæ ÓÃstrÃdvastutattvavinirïaya iti dyotitam / ---------------------- mÃhavanÅyÃdayo 'pyavagantavyÃ÷ / prav­ttiniv­ttiparasya ÓÃstratvaæ na svarÆpaparasya, kÃrya eva ca saæbandho na svarÆpe, iti hetudvayaæ bhëyavÃkyenopapÃditam-##ityÃdinÃ##ityantena / na ca svatantraæ kÃryaæ niyojyamadhikÃriïamanu«ÂhÃtÃramantareïeti niyojyabhedamÃha-## 'brahma veda brahmaiva bhavati'iti siddhavadarthavÃdÃdavagatasyÃpi brahmabhavanasya niyojyaviÓe«ÃkÃÇk«ÃyÃæ brahma bubhÆ«orniyojyaviÓe«asya rÃtri ---------------------- FN: 1-'pratiti«Âhanti ha và ya età rÃtrÅrupayanti'iti rÃtriÓabdena somaviÓe«Ã vidhÅyante / tatra kiæ etadvÃkyÃbhihitaprati«Âhà phalamuta svarga iti saæÓaye evaÇkÃma ityaÓravaïÃt, vidhiÓaktilabhyatvÃt, svargasya niyataphalatvena vÃkyaÓe«Ãvagataprati«ÂhÃnabhyupagamÃt, svarga eva phalamiti prÃpte prati«ÂhÃphalasya sÃk«ÃnnirdeÓena ÃnumÃnikasvargakalpanÃyà anyÃyyatvÃtprati«Âhaiva phalamiti rÃddhÃnta÷ / tathÃca tadabhisaædhimÃæstatra niyojya iti j¤eyam / ---------------------- satranyÃyena pratilambha÷ / piï¬apit­ ---------------------- FN: 2-'amÃvÃsyÃyÃmaparÃhne piï¬apit­yaj¤ena caranti'ityanÃrabhyÃdhÅtavÃkye vihita÷ piï¬apit­yaj¤a÷ kratvartho và puru«Ãrtha iti saæÓaye phalakalpanÃparihÃrÃya amÃvÃsyÃÓabdasya karmÃrthakatvena kalpanÅyatvÃttadaÇgamiti prÃpte siddhÃnta÷-aparÃhnaÓabdasÃmÃnÃdhikaraïyÃt, rƬhatvÃccÃbhÃvÃsyÃÓabda÷ kÃlapara÷ / tathÃca svargakÃmaniyojyakalpanayà svargaphala÷ piï¬apit­yaj¤a iti / tadvadatra kalpane tu svargor'tha÷ brahmabhavanaÓabdenÃsamaveta÷ syÃttathÃca parok«av­ttitÃpÃta iti bhÃva÷ / ---------------------- yaj¤anyÃyena tu svargakÃmasya niyojyasya kalpanÃyÃmarthavÃdasyÃsamavetÃrthatayÃtyantaparok«Ã v­tti÷ syÃditi / brahmabhÃvaÓcÃm­tatvamiti am­tatvakÃmasyaityuktam / am­tatvaæ cÃm­tatvÃdeva, na k­takatvena ÓakyamanityamanumÃtum / ÃgamavirodhÃditi bhÃva÷ / uktena dharmabrahmaj¤Ãnayorvailak«aïyena vidhyavi«ayatvaæ codayati-## pariharati-## atra cÃtmadarÓanaæ na vidheyam taddhi d­ÓerupalabdhivacanatvÃt ÓrÃvaïaæ và syÃt pratyak«aæ và / pratyak«amapi laukikamahaæpratyayo vÃ, bhÃvanÃprakar«aparyantajaæ và / tatra ÓrÃvaïaæ na vidheyam, svÃdhyÃyavidhinaivÃsya prÃpitatvÃt, karmaÓrÃvaïavat / nÃpi laukikaæ pratyak«am, tasya naisargikatvÃt / na caupani«adÃtmavi«ayaæ bhÃvanÃdheyavaiÓi«Âyaæ vidheyaæ, tasyopÃsanÃvidhÃnÃdeva vÃjina ---------------------- FN: 1-yathà bhik«ÃrthavihitadadhyÃnayanÃdvÃjinamÃnu«aÇgikatayà jÃyate evamamÆtatvÃya vihitÃdupÃsanÃtsÃk«ÃtkÃro jÃyata iti tadutpÃdanaæ na vidheyamityartha÷ / ---------------------- vadanuni«pÃditatvÃt / tasmÃdaupani«adÃtmopÃsanà am­tatvakÃmaæ niyojyaæ prati vidhÅyate / 'dra«Âavya÷'ityÃdayastu vidhisarÆpà na vidhaya÷ iti / tadidamuktam-## arthavattyà mananÃdipratÅtyà cetyasya Óe«a÷ prapa¤co nigadavyÃkhyÃta÷ / tadekadeÓimataæ dÆ«ayati-##ekadeÓimatam / kuta÷ ## / puïyÃpuïyakarmaïo÷ phale sukhadu÷khe / tatra manu«yalokamÃrabhya brahmalokÃtsukhasya tÃratamyamadhikÃdhikotkar«a÷ / evaæ manu«yalokamÃrabhya du÷khatÃratamyayà cÃvÅcilokÃt / tacca sarvaæ kÃryaæ ca vinÃÓi ca / Ãtyantikaæ tvaÓarÅratvamanatiÓayaæ svabhÃvasiddhatayà nityamakÃryamÃtmaj¤Ãnasya phalam / taddhi phalamiva phalam, avidyÃpanayanamÃtreïÃvirbhÃvÃt / etaduktaæ bhavati-tvayÃpyupÃsanÃvidhiparatvaæ vedÃntÃnÃmabhyupagacchatà nityaÓuddhabuddhatvÃdirÆpabrahmÃtmatà jÅvasya svÃbhÃvikÅ vedÃntagamyÃsthÅyate / sà copÃsanÃvi«ayasya vidherna phalam, nityatvÃdakÃryatvÃt / nÃpyanÃdyavidyÃpidhÃnÃpanaya÷, tasya svavirodhividyodayÃdeva bhÃvÃt / nÃpi vidyodaya÷, tasyÃpi ÓravaïamananapÆrvakopÃsanÃjanitasaæskÃrasacivÃdeva cetaso bhÃvÃt / upÃsanÃsaæskÃravadupÃsanÃpÆrvamapi ceta÷sahakÃrÅti cetd­«Âaæ ca khalu naiyogikaæ phalamaihikamapi, yathà ---------------------- FN: 1-'citrayà yajeta paÓukÃma÷'iti vihitacitrÃniyogaphalaæ iha janmÃntare và bhavati / ---------------------- citrÃkÃrÅryÃdi ---------------------- FN: 2-Óu«yati sasye parjanyÃrthaæ vihitakÃrÅyÃgaphalamihaivÃvaÓyakam / ---------------------- niyogÃnÃmaniyataniyataphalÃnÃmaihikaphaleti cet, na,gÃndharvaÓÃstrÃrthepÃsanÃvÃsanÃyà ivÃpÆrvÃnapek«ÃyÃ÷ «aÂjÃdisÃk«ÃtkÃre vedÃntÃrthopÃsanÃvÃsanÃyà jÅvabrahmabhÃvasÃk«ÃtkÃre 'napek«Ãyà eva sÃmarthyÃt / tathà cÃm­tÅbhÃvaæ pratyahetutvÃdupÃsanÃpÆrvasya, nÃm­tatvakÃmastatkÃryamavaboddhumarhati / anyadicchatyanyatkarotÅti hi viprati«iddham / na ca tatkÃma÷ kriyÃmeva kÃryamavagami«yati nÃpÆrvamiti sÃæpratam,tasyà mÃnÃntarÃdeva tatsÃdhanatvapratÅtervidhervaiyarthyÃt, na cÃvaghÃtÃdividhitulyatÃ, tatrÃpi niyamÃpÆrvasyÃnyato 'navagate÷ / na ca brahmabhÆyÃdanyadam­tatvamÃrthavÃdikaæ ki¤cidasti, yena tatkÃma upÃsanÃyÃmadhikriyeta, ---------------------- FN: 3-'viÓvajità yajeta'ityaÓrutÃdhikÃramudÃharaïam / tatra 'sa svarga÷ syÃtsarvÃnpratyaviÓi«ÂatvÃt'iti sarvÃbhila«itasvargakÃmanÃvÃnadhikÃrÅ kalpita÷ / evamiha kalpane 'nityaphalakatvaæ syÃditi bhÃva÷ / ---------------------- viÓvajinnyÃyena tu svargakalpanÃyÃæ tasya sÃtiÓayatvaæ k«ayitvaæ ceti na nityaphalatvamupÃsanÃyÃ÷ / tasmÃdbrahmabhÆyasyÃvidyÃpidhÃnÃpanayamÃtreïÃvirbhÃvÃt, avidyÃpanayasya ca vedÃntÃrthavij¤ÃnÃdavagatiparyantÃdeva saæbhavÃt, upÃsanÃyÃ÷ saæskÃrahetubhÃvasya saæskÃrasya ca sÃk«ÃtkÃropajanane mana÷sÃcivyasya ca mÃnÃntarasiddhatvÃt, 'ÃtmetyevopÃsÅta'iti na vidhi÷,api tu vidhisarÆpo 'yam / yathopÃæÓuyÃjavÃkye 'vi«ïurupÃæÓu ya«Âavya÷'ityÃdayo vidhisarÆpà na vidhaya÷-iti tÃtparyÃrtha÷ / #<Órutism­tinyÃyaprasiddham >#ityuktam / tatra Órutiæ darÓayati-## nyÃyamÃha-## yatkila svÃbhÃvikaæ tannityam, yathà caitanyam / svÃbhÃvikaæ cedam,tasmÃnnityam / pare hi dvayÅæ nityatÃmÃhu÷-kÆÂasthanityatà pariïÃminityatÃæ ca / tatra nityamityukte mà bhÆdasya ---------------------- FN: 1-pariïÃmo nÃma pÆrvarÆpaparityÃgena rÆpÃntarÃpatti÷ / ---------------------- pariïÃminityatetyÃha-## pariïÃminityatà hi na pÃramÃrthikÅ / tathà hi-tatsarvÃtmanà và pariïamedekadeÓena và / sarvÃtmanà pariïÃme kathaæ na tattvavyÃh­ti÷ / ekadeÓapariïÃme và sa ekadeÓastato bhinno và abhinno và / bhinnaÓcet kathaæ tasya pariïÃma÷ / na hyanyasmin pariïamamÃne 'nya÷ pariïamati, atiprasaÇgÃt / abhede và kathaæ na sarvÃtmanà pariïÃma÷ / bhinnÃbhinnaæ taditi cet,tathà hi-tadeva kÃraïÃtmanÃbhinnam, bhinnaæ ca kÃryÃtmanÃ, kaÂakÃdaya ivÃbhinnà hÃÂakÃtmanà bhinnÃÓca kaÂakÃdyÃtmanà / na ca bhedÃbhedayorvirodhÃnnaikatra samavÃya iti yuktam / ---------------------- FN: 2-yatpramÃïaviparyayeïa virodhena vartate tadviruddhamiti kva saæpratyaya iti yojanà / ---------------------- viruddhamiti na÷ kva saæpratyayoyatpramÃïaviparyayeïa vartate / yattu yathà pramÃïenÃvagamyate tasya tathÃbhÃva eva / kuï¬alamidaæ suvarïamiti sÃmÃnÃdhikaraïyapratyaye ca vyaktaæ bhedÃbhedau cakÃsta÷ / tathà hi-Ãtyantike 'bhede 'nyatarasya dviravabhÃsaprasaÇga÷ / bhede cÃtyantike na sÃmÃnÃdhikaraïyaæ gavÃÓvavat / ÃdhÃrÃdheyabhÃve ekÃÓrayatve và na sÃmÃnÃdhikaraïyam,na hi bhavati kuï¬aæ badaramiti / nÃpyekÃsanasthayoÓcaitramaitrayoÓcaitro maitra iti / so 'yamabÃdhito 'saædigdha÷ sarvajanÅna÷ sÃmÃnÃdhikaraïyapratyaya eva kÃryakÃraïayorbhedÃbhedau vyavasthÃpayati / tathà ca kÃryÃïÃæ kÃraïÃtmatvÃt, kÃraïasya ca sadrÆpasya sarvatrÃnugamÃt, sadrÆpeïÃbheda÷ kÃryasya jagata÷,bheda÷ kÃryarÆpeïa goghaÂÃdineti / yathÃhu÷-'kÃryarÆpeïa nÃnÃtvamabheda÷ kÃraïÃtmanà / hemÃtmanà yathÃbheda÷ kuï¬alÃdyÃtmanà bhidà // 'iti / atrocyate-ka÷ punarayaæ bhedo nÃma, ya÷ sahÃbhedenaikatra bhavet / parasparÃbhÃva iti cet, kimayaæ kÃryakÃraïayo÷ kaÂakahÃÂakayorasti na và / na cet, ekatvamevÃsti, na ca bheda÷ / asti cet bheda eva, nÃbheda÷ / na ca bhÃvÃbhÃvayoravirodha÷, sahÃvasthÃnÃsaæbhavÃt / saæbhave và kaÂakavardhamÃnakayorapi tattvenÃbhedaprasaÇga÷, bhedasyÃbhedÃvirodhÃt / api ca kaÂakasya hÃÂakÃdabhede yathà hÃÂakÃtmanà kaÂakamukuÂakuï¬alÃdayo na bhidyante evaæ kaÂakÃtmanÃpi na bhidyeran, kaÂakasya hÃÂakÃdabhedÃt / tathà ca hÃÂakameva vastusanna kaÂakÃdaya÷, bhedasyÃpratibhÃsanÃt / atha hÃÂakatvenaivÃbhedo na kaÂakatvena,tena tu bheda eva kuï¬alÃde÷ / yadi hÃÂakÃdabhinna÷ kaÂaka÷ kathamayaæ kuï¬alÃdi«u nÃnuvartate / nÃnuvartate cet kathaæ hÃÂakÃdabhinna÷ kaÂaka÷ / ye hi yasminnanuvartamÃne vyÃvartante te tato bhinnà eva, yathà sÆtrÃtkusumabhedÃ÷ / nÃnuvartante cÃnuvartamÃne 'pi hÃÂakatve kuï¬alÃdaya÷,tasmÃtte 'pi hÃÂakÃdbhinnà eveti / sattÃnuv­ttyà ca sarvavastvanugame 'idamiha nedam, idamevaæ nedam'iti vibhÃgo na syÃt / kasyacit kvacit kadÃcit katha¤cidvivekahetorabhÃvÃt / api ca dÆrÃtkanakamityavagate na tasya kuï¬alÃdayo viÓe«Ã jij¤Ãsyeran, kanakÃdabhedÃtte«Ãm, tasya ca j¤ÃtatvÃt / atha bhedo 'pyasti kanakÃt kuï¬alÃdÅnÃmiti kanakÃvagame 'pyaj¤ÃtÃste / nanvabhedo 'pyastÅti kiæ na j¤ÃtÃ÷ / pratyuta j¤Ãnameva te«Ãæ yuktam,kÃraïÃbhÃve hi kÃryabhÃva autsargika÷,sa ca kÃraïasattayà apodyate / asti cÃbhede kÃraïasatteti kanake j¤Ãte j¤Ãtà eva kuï¬alÃdaya iti tajjij¤ÃsÃj¤ÃnÃni cÃnarthakÃni syu÷ / tena yasmin g­hyamÃïe yanna g­hyate tattato bhidyate / yathà karabhe g­hyamÃïe 'g­hyamÃïe rÃsabha÷ karabhÃt / g­hyamÃïe ca dÆrato hemni na g­hyante tasya bhedÃ÷ kuï¬alÃdaya÷,tasmÃtte hemno bhidyante / kathaæ tarhi hema kuï¬alamiti sÃmÃnÃdhikaraïyam iti cet, na hyÃdhÃrÃdheyabhÃve samÃnÃÓrayatve và sÃmÃnÃdhikaraïyamityuktam / athÃnuv­ttivyÃv­ttivyavasthà ca hemni j¤Ãte kuï¬alÃdijij¤Ãsà ca katham / na khalvabhede aikÃntike 'naikÃntike caitadubhayamupapadyate ityuktam / tasmÃdbhedÃbhedayoranyatarasminnavaheye 'bhedo pÃdÃnaiva bhedakalpanÃ, na bhedopÃdÃnÃbhedakalpaneti yuktam / bhidyamÃnatantratvÃdbhedasya, bhidyamÃnÃnÃæ ca pratyekamekatvÃt, ekÃbhÃve cÃnÃÓrayasya bhedasyÃyogÃt, ekasya ca bhedÃnadhÅnatvÃt, nÃyamayaæ iti ca bhedagrahasya pratiyogigrahasÃpek«atvÃt, ekatvagrahasya cÃnyÃnapek«atvÃt, abhedopÃdÃnaivÃnirvacanÅyabhedakalpaneti sÃæpratam / tathà ca Óruti÷-'m­ttiketyeva satyam'iti / tasmÃt kÆÂasthanityataiva pÃramÃrthikÅ na pariïÃminityateti siddham / ##iti ca d­«ÂÃnta÷ parasiddha÷, asmanmate tasyÃpi kÃryatvenÃnityatvÃt / atra ca##iti nirvartyakarmatÃmapÃkaroti / ##iti prÃpyakarmatÃm / ##iti vikÃryakarmatÃm / ##iti saæskÃryakarmatÃm / vrÅhÅïÃæ khalu prok«aïena saæskÃrÃkhyoæ'Óo yathà janyate, naivaæ brahmaïi kaÓcidaæÓa÷ kriyÃdheyo 'sti, anavayavatvÃt / anaæÓatvÃdityartha÷ / puru«ÃrthatÃmÃha-## t­ptyà du÷kharahitaæ sukhamupalak«ayati / k«uddu÷khaniv­ttisahitaæ hi sukhaæ t­pti÷ / sukhaæ cÃpratÅyamÃnaæ na puru«Ãrthaæ ityata Ãha-## tadevaæ svamatena mok«Ãkhyaæ phalaæ nityaæ ÓrutyÃdibhirupapÃdya kriyÃni«pÃdyasya tu mok«asyÃnityatvaæ prasa¤jayati-## na cÃgamabÃdha÷, Ãgamasyoktena prakÃreïopapatte÷ / api ca j¤ÃnajanyÃpÆrvajanito mok«o naiyogika ityasyÃrthasya santi bhÆyasya÷ Órutayo nivÃrikà ityÃha-## avidyÃdvayapratibandhÃpanayamÃtreïa ca vidyÃyà mok«asÃdhanatvam na svato 'pÆrvotpÃdena cetyatrÃpi ÓrutÅrudÃharati-## na kevalamasminnarthe ÓrutyÃdaya÷, api tvak«apÃdÃcÃryasÆtramapi nyÃyamÆlamastÅtyÃha-## ÃcÃryaÓcoktalak«aïa÷ purÃïe-'Ãcinoti ca ÓÃstrÃrthamÃcÃre sthÃpayatyapi / svayamÃcarate yasmÃdÃcÃryastena cocyate // 'iti / tena hi praïÅtaæ sÆtram-'du÷khajanmaprav­ttido«amithyÃj¤ÃnÃnÃmuttarottarÃpÃye tadanantarÃpÃyÃdapavarga÷'iti / pÃÂhÃpek«ayà kÃraïamuttaram, kÃryaæ ca pÆrvam,kÃraïÃpÃye kÃryÃpÃya÷, kaphÃpÃye iva kaphodbhavasya jvarasyÃpÃya÷ / janmÃpÃye du÷khÃpÃya÷, prav­ttyapÃye janmÃpÃya÷,do«ÃpÃye prav­ttyapÃya÷,mithyÃj¤ÃnÃpÃye do«ÃpÃya÷ / mithyÃj¤Ãnaæ cÃvidyà rÃgÃdyupajananakrameïa d­«Âenaiva saæsÃrasya paramaæ nidÃnam / sà ca tattvaj¤Ãnena brahmÃtmaikatvavij¤ÃnenaivÃvagatiparyantena virodhinà nivartyate / tato 'vidyÃniv­ttyà brahmarÆpÃvirbhÃvo mok«a÷ / na tu vidyÃkÃryastajjanitÃpÆrvakÃryo veti sÆtrÃrtha÷ / tattvaj¤ÃnÃnmithyÃj¤ÃnÃpÃya ityetÃvanmÃtreïa sÆtropanyÃsa÷,na tvak«apÃdasaæmataæ tattvaj¤Ãnamiha saæmatam / tadanenÃcÃryÃntarasaævÃdenÃyamartho d­¬hÅk­ta÷ / syÃdetat / naikatvavij¤Ãnaæ yathÃvasthitavastuvi«ayam, yena mithyÃj¤Ãnaæ bhedÃvabhÃsaæ nivartayanna vidhivi«ayo bhavet / api tu ---------------------- FN: 1-ÃropyapradhÃnà saæpat / ---------------------- saæpadÃdirÆpam / tathà ca vidhe÷ prÃgaprÃptaæ puru«ecchayà kartavyaæ sat vidhigocaro bhavi«yati / yathà v­ttyantaratvena manaso viÓvedevasÃmyÃdviÓvÃndevÃnmanasi saæpÃdya mana ÃlambanamavidyamÃnasamaæ k­tvà prÃdhÃnyena saæpÃdyÃnÃæ viÓve«Ãmeva devÃnÃmanucintanam, tena cÃnantalokaprÃpti÷ / evaæ cidrÆpasÃmyÃjjÅvasya brahmarÆpatÃæ saæpÃdya jÅvamÃlambanamavidyamÃnasamaæ k­tvà prÃdhÃnyena brahmÃnucintanam, tena cÃm­tatvaphalaprÃpti÷ / adhyÃse tvÃlambanasyaiva prÃdhÃnyenÃropitatadbhÃvasyÃnucintanam,yathà 'mano brahmetyupÃsÅta', 'Ãdityo brahmetyÃdeÓa÷' / evaæ jÅvamabrahma 'brahmetyupÃsÅta'iti / kriyÃviÓe«ayogÃdvÃ, yathà 'vÃyurvÃva saævarga÷', 'prÃïo vÃva saævarga÷'iti / bÃhyÃnkhalu vÃyudevatà vahnyÃdÅn saæv­Çkte / mahÃpralayasamaye hi vÃyurvahnyÃdÅnsaæv­jya saæh­tyÃtmani sthÃpayati / yathÃha dravi¬ÃcÃrya÷-'saæharaïÃdvà saævaraïÃdvà svÃtmÅbhÃvÃdvÃyu÷ saævarga÷'iti / adhyÃtmaæ ca prÃïa÷ saævarga iti / sa hi sarvÃïi vÃgÃdÅni saæv­Çkte / prÃyaïakÃle hi sa eva sarvÃïÅndriyÃïi saæg­hyotkrÃmatÅti / seyaæ saævargad­«ÂirvÃyau prÃïe ca daÓÃÓÃgataæ jagaddarÓayati yathÃ, evaæ jÅvÃtmani b­æhaïakriyayà brahmad­«Âism­tatvÃya phalÃya kalpata iti / tadete«u tri«vapi pak«e«vÃtmadarÓanopÃsanÃdaya÷ pradhÃnakarmÃïyapÆrvavi«ayatvÃt, ---------------------- FN: 2-stutaÓastravaditi / 'Ãjyai÷ stuvate praugaæ Óaæsati iti stutaÓastre samÃmnÃte, pragÅtamantrasÃdhyaæ devatÃguïasaæbandhÃbhidhÃnaæ stotram / apragÅtamantrasÃdhyaæ Óastram / te mantrairevÃrtha÷ smartavya÷'iti niyamÃddevatÃprakÃÓanasaæskÃrÃrthatvena guïakarmaïi và apÆrvÃrthatvena pradhÃnakarmaïi veti saædehe kratÆpayogidevatÃsmaraïasya d­«ÂatvÃdguïakarmatve prÃpte siddhÃnta÷-guïÃbhidhÃnena svarÆpaprakÃÓanarÆpastutiriha vihità ÓrÆyate 'stuvate' 'Óaæsati'iti / abhidhÃnavivak«ÃyÃæ stuterasaæbhavÃt, stautiÓaæsatÅ apÆrvotpattiæ prati stotraÓastre vidadhyÃtÃmiti / evamihÃtmopÃsanadarÓane pradhÃnakarmetyaÓaya÷ / ---------------------- stutaÓastravat / Ãtmà tu dravyaæ karmaïi guïa iti saæskÃro vÃtmano darÓanaæ vidhÅyate / yathà darÓapÆrïamÃsaprakaraïe 'patnyavek«itamÃjyaæ bhavati'iti samÃmnÃtam, prakaraïinà ca g­hÅtamupÃæÓuyÃgÃÇgabhÆtÃjyadravyasaæskÃratayÃvek«aïaæ guïakarma vidhÅyate, evaæ kart­tvena kratvaÇgabhÆte Ãtmani 'Ãtmà và are dra«Âavya÷'iti darÓanaæ guïakarma vidhÅyate / ---------------------- FN: 3-(jai. 2 / 1 / 8) tasyÃrtha÷-yairavaghÃtÃdirdravyaæ cikÅr«yate saæskartumi«yate guïastatra pratÅyeta / dravye guïabhÆtaæ karma pratÅyetetyartha÷ / ---------------------- 'yaistu dravyaæ cikÅr«yate guïastatra pratÅyeta'iti nyÃyÃdata Ãha-## kuta÷, ## ---------------------- FN: 1-ÃtmopÃstyÃde÷ saæskÃrakarmatvaæ prakaraïÃdvà vÃkyÃdvà bhavet / nÃdya ityÃha-darÓeti / ---------------------- darÓapÆrïamÃsaprakaraïe hi samÃmnÃtamÃjyÃvek«aïaæ tadaÇgabhÆtÃjyasaæskÃra iti yujyate / ---------------------- FN: 2-dvitÅyaæ pratyÃha-naceti / ---------------------- naca 'Ãtmà và are dra«Âavya÷'ityÃdi kasyacitprakaraïe samÃmnÃtam / na cÃnÃrabhyÃdhÅtamapi / 'yasya pÆrïamayÅ juhÆrbhavati'ityavyabhicaritakratusaæbandhajuhÆdvÃreïa juhÆpadaæ kratuæ smÃrayadvÃkyena yathà parïatÃyÃ÷ kratuÓe«abhÃvamÃpÃdayati, evamÃtmà nÃvyabhicÃritakratusaæbandha÷, yena taddarÓanaæ kratvaÇgaæ sadÃtmÃnaæ kratvarthaæ saæskuryÃt / tena yadyayaæ vidhistathÃpi ---------------------- FN: 1-'tasmÃtsuvarïaæ hiraïyaæ bhÃryaæ durvaïo 'sya bhÃt­vyo bhavati'ityanÃrabhyÃdhÅyate / tatra kiæ ÓobhanahiraïyadhÃraïaæ kratvaÇgamuta puru«adharma iti saædehe durvarïakÃma ityaÓravaïÃt svatantraphalakalpane gauravÃt, kratvaÇgamiti prÃpte aprakaraïapaÂhitasya prÃkaraïikadharmÃdviÓe«Ãt, taddhÃraïasya loke 'pi vidyamÃnatvena parïamayÅtÃvatkratvavyabhicÃrÃbhÃvÃt, hiraïyasÃdhanakaæ dhÃraïaæ vÃkyaÓe«agataphalÃya vidhÅyata iti puru«adharma÷, evamihÃpi ÃtmadarÓanenÃm­tatvaæ bhÃvayediti vidhÃnÃtpradhÃnakarmataiveti / ---------------------- 'suvarïaæ bhÃryam'itivat viniyogabhaÇgena pradhÃnakarmaivÃpÆrvavi«ayatvÃnna guïakarmeti sthavÅyastayaitaddÆ«aïamanabhidhÃya sarvapak«asÃdhÃraïaæ dÆ«aïamuktam / tadatirohitÃrthatayà na vyÃkhyÃtam / kiæ ca j¤ÃnakriyÃvi«ayatvavidhÃnamasya bahuÓrutiviruddhamityÃha-## ÓaÇkate-## tataÓca ÓÃntikarmaïi vetÃlodaya iti bhÃva÷ / nirÃkaroti-## kuta÷ ## sarvameva hi vÃkyaæ nedantayà vastubhedaæ bodhayitumarhati / na hÅk«uk«Åragu¬ÃdÅnÃæ madhurarasabheda÷ Óakya ÃkhyÃtum / evamanyatrÃpi sarvatra dra«Âavyam / tena pramÃïÃntarasiddhe laukike evÃrthe yadà gatirid­ÓÅ Óabdasya, tadà kaiva kathà pratyagÃtmanyalaukike / adÆra ---------------------- FN: 1-lak«aïayetyartha÷ / ---------------------- viprakar«eïa tu katha¤citpratipÃdanamihÃpi samÃnam / tvaæpadÃrtho hi pramÃtà pramÃïÃdhÅnayà pramityà prameyaæ ghaÂÃdi vyÃpnotÅtyavidyÃvilasitam / tadasyà vi«ayÅbhÆtodÃsÅnatatpadÃrthapratyagÃtmasÃmÃnÃdhikaraïyena pramÃt­tvÃbhÃvÃt tanniv­ttau pramÃïÃdayastisro vidhà nivartante / na hi pakturavastutve pÃkyapÃkapacanÃni vastusanti bhavitumarhantÅti / tathà hi-'vigalitaparÃgv­ttyarthatvaæ tvaæpadasya tadastadà tvamiti hi padenaikÃrthatve tvamityapi yatpadam / tadapi ca tadà gatvaikÃrthyaæ viÓuddhacidÃtmatÃæ tyajati sakalÃnkart­tvÃdÅnpadÃrthamalÃnnijÃn // 'ityÃntaraÓloka÷ / atraivÃrthe ÓrutÅrudÃharati-## prak­tamupasaæharati-## parapak«e mok«asyÃnityatÃmÃpÃdayati-## kÃryamapÆrvaæ yÃgÃdivyÃpÃrajanyamtadapek«ate mok«a÷ svotpattÃviti / ## nirvartyavikÃryayo÷ k«aïikaæ j¤ÃnamÃtmeti bauddhÃ÷ / tathà ca viÓuddhavij¤ÃnotpÃdo mok«a iti nirvartyo mok«a÷ / anye«Ãæ tu saæskÃrarÆpÃvasthÃmapahÃya yà kaivalyÃvasthÃvÃptirÃtmana÷ sa mok«a iti vikÃryo mok«a÷ / yathà payasa÷ pÆrvÃvasthÃpahÃnenÃvasthÃntaraprÃptirvikÃro dadhÅti / tadetayo÷ pak«ayoranityatà mok«asya, kÃryatvÃt, dadhighaÂÃdivat / 'atha yadata÷ paro divo jyotirdÅpyate'iti Óruterbrahmaïo vik­tÃvik­tadeÓabhedÃvagamÃdavik­tadeÓabrahmaprÃptirÆpÃsanÃdividhikÃryà bhavi«yati / tathà ca prÃpyakarmatà brahmaïa ityata Ãha-## anyadanyena vik­tadeÓaparihÃïyÃvik­tadeÓaæ prÃpyate / tadyathopavelaæ jaladhiratibahalacapalakallolamÃlÃparasparÃsphÃlanasamullasatphenapu¤jastabakatayà vik­ta÷, madhye tu praÓÃntasakalakallolopasarga÷ svaccha÷ sthiratayÃvik­tastasya madhyamavik­taæ pautika÷ potena prÃpnoti / jÅvastu brahmaiveti kiæ kena prÃpyatÃm / bhedÃÓrayÃtvÃtprÃpterityartha÷ / atha jÅvo brahmaïo bhinnastathÃpi na tena brahmÃpyate, brahmaïo vibhutvena nityaprÃptatvÃdityÃha-## saæskÃrakarmatÃmapÃkaroti-## dvayÅ hi saæskÃryatÃ, guïÃdhÃnena vÃ, yathà bÅjapÆrakusumasya lÃk«ÃrasÃvaseka÷,tena hi tatkusumaæ saæsk­taæ lÃk«Ãrasasavarïaæ phalaæ prasÆte / do«Ãpanayena vÃyathà malinamÃdarÓatalaæ nigh­«Âami«ÂakÃcÆrïenodbhÃsitabhÃsvaratvaæ saæsk­taæ bhavati / tatra na tÃvadbrahmaïi guïÃdhÃnaæ saæbhavati / guïo hi brahmaïa÷ svabhÃvo và bhinno và / svabhÃvaÓcet kathamÃdheya÷, tasya nityavÃt / bhinnatve tu kÃryatvena mok«asyÃnityatvaprasaÇga÷ / na ca bhede dharmadharmibhÃva÷, gavÃÓvavat / bhedÃbhedaÓca vyudasta÷, virodhÃt / tadanenÃbhisaædhinoktam-## dvitÅyaæ pak«aæ pratik«ipati-## aÓuddhi÷ satÅ darpaïe nivartate,na tu brahmaïi asatÅ nivartanÅyà / nityaniv­ttatvÃdityartha÷ / ÓaÇkate-## brahmasvabhÃva eva mok«o 'nÃdyavidyÃmalÃv­ta upÃsanÃdikriyayÃtmani saæskriyamÃïe 'bhivyajyate, na tu kriyate / etaduktaæ bhavati nityaÓuddhatvamÃtmano 'siddham, saæsÃrÃvasthÃyÃmavidyÃmalinatvÃditi / ÓaÇkÃæ nirÃkaroti-## kuta÷, ## nÃvidyà brahmÃÓrayÃ, kiæ tu jÅve,sà tvanirvacanÅyetyuktam,tena nityaÓuddhameva brahma / abhyupetya tvaÓuddhiæ kriyÃsaæskÃryatvaæ dÆ«yate / kriyà hi brahmasamavetà và brahma saæskuryÃt, yathà nighar«aïami«ÂakÃcÆrïasaæyogavibhÃgapracayo nirantara ÃdarÓatalasamaveta÷ / anyasamavetà và / na tÃvadbrahmadharma÷ kriyÃ, tasyÃ÷ svÃÓrayavikÃrahetutvena brahmaïo nityatvavyÃghÃtÃt / ---------------------- FN: 1-yadyapi caitrasamavetà bhÃvanà darpaïasyopakaroti tathÃpi saæyogavibhÃgÃkhyadhÃtvarthadvÃrà / tau ca nÃtmanÅtyartha÷ / ---------------------- anyÃÓrayà tu kathamanyasyopakaroti, atiprasaÇgÃt / na hi darpaïe nigh­«yamÃïe maïirviÓuddho d­«Âa÷ / ## tadà bÃdhanaæ ---------------------- FN: 2-avyavahitatvÃt / anityatvamÃtmana÷ prasajyetetyuktamanityatvaæ tu vyavahitamiti bhÃva÷ / ---------------------- parÃm­Óati / atra vyabhicÃraæ codayati-## pariharati-## anÃdyanirvÃcyÃvidyopadhÃnameva brahmaïo jÅva iti ca k«etraj¤a iti cÃcak«ate / sa ca sthÆlasÆk«maÓarÅrendriyÃdisaæhatastatsaæghÃtamadhyapatitastadabhedenÃhamitipratyayavi«ayÅbhÆta÷,ata÷ ÓarÅrÃdisaæskÃra÷ ÓarÅrÃdidharmo 'pyÃtmano bhavati, tadabhedÃdhyavasÃyÃt / yathà aÇgarÃgadharma÷ sugandhità kÃminÅnÃæ vyapadiÓyate / tenÃtrÃpi yadÃÓrità kriyà sÃævyavahÃrikapramÃïavi«ayÅk­tà tasyaiva saæskÃro nÃnyasyeti na vyabhicÃra÷ / tattvatastu na kriyà na saæskÃra iti / sanidarÓanaæ tu Óe«amadhyÃsabhëye eva k­tavyÃkhyÃnamiti neha vyÃkhyÃtam / ## anyo jÅvÃtmà / pippalaæ karmaphalam / ## paramÃtmà / saæhatasyaiva bhokt­tvamÃha mantravarïa÷-#<Ãtmendriyeti /># anupahitaÓuddhasvabhÃvabrahmapradarÓanaparau mantrau paÂhati-## Óukraæ dÅptimat / avraïaæ du÷kharahitam / asrÃviraæ avigalitam / avinÃÓÅti yÃvat / upasaæharati-## nanu mà bhÆnnirvartyÃdikarmatÃcatu«ÂayÅ / pa¤camÅ tu kÃcit vidhà bhavi«yati, yayà mok«asya karmatà ghaÂi«yata ityata Ãha-## ebhya÷ prakÃrebhyo na prakÃrÃntaramanyadasti, yato mok«asya kriyÃnupraveÓo bhavi«yati / etaduktaæ bhavati-catas­ïÃæ vidhÃnÃæ madhye 'nyatamatayà kriyÃphalatvaæ vyÃptam,sà ca mok«ÃdvyÃvartamÃnà vyÃpakÃnupalabdhyà mok«asya kriyÃphalatvaæ vyÃvartayatÅti / tatkiæ mok«e kriyaiva nÃsti,tathà ca tadarthÃni ÓÃstrÃïi tadarthÃÓca prav­ttayo 'narthakÃnÅtyata upasaæhÃravyÃjenÃha-## atha j¤Ãnaæ kriyà mÃnasÅ kasmÃnna vidhigocara÷,kasmÃcca tasyÃ÷ phalaæ nirvartyÃdi«vanyatamaæ na mok«a iti codayati-## pariharati-## kuta÷ ## ayamartha÷-satyam, j¤Ãnaæ mÃnasÅ kriyÃ,tviyaæ brahmaïi phalaæ janayitumarhati, tasya svayaæprakÃÓatayà vidikriyÃkarmabhÃvÃnupapatterityuktam / tadetasminvailak«aïye sthite eva vailak«aïyÃntaramÃha-## ##vi«aye ## / yathà devatÃsaæpradÃnakahavirgrahaïe devatÃvastusvarÆpÃnapek«Ã devatÃdhyÃnakriyà / yathà và yo«iti agnivastvanapek«Ãgnibuddhi÷-yà sà kriyà hi nÃmeti yojanà / na hi 'yasyai devatÃyai havirg­hÅtaæ syÃttÃæ dhyÃyedva«aÂkari«yan'ityasmÃdvidhe÷ prÃgdevatÃdhyÃnaæ prÃptam, prÃptaæ tvadhÅtavedÃntasya viditapadatadarthasaæbandhasyÃdhigataÓabdanyÃyatattvasya 'sadeva somyedam'ityÃde÷ 'tattvamasi'ityantÃtsaædarbhÃt brahmÃtmabhÃvaj¤Ãnam, ÓabdapramÃïasÃmarthyÃt, indriyÃrthasaænikar«asÃmarthyÃdiva praïihitamanasa÷ sphÅtÃlokamadhyavartikumbhÃnubhava÷ / na hyasau svasÃmagrÅbalalabdhajanmà san manujecchayÃnyathÃkartumakartuæ và Óakya÷, devatÃdhyÃnavat, yenÃrthavÃnatra vidhi÷ syÃt / na copÃsanà vÃnubhavaparyantatà vÃsya vidhergocara÷, tayoranvayavyatirekÃvadh­tasÃmarthyayo÷ sÃk«ÃtkÃre và anÃdyavidyÃpanaye và vidhimantareïa prÃptatvena puru«ecchayÃnyathÃkartumakartuæ và aÓakyatvÃt / tasmÃdbrahmaj¤Ãnaæ mÃnasÅ kriyÃpi na vidhigocara÷ / puru«acittavyÃpÃrÃdhÅnÃyÃstu kriyÃyà vastusvarÆpanirapek«atà kvacidavirodhinÅ, yathà devatÃdhyÃnakriyÃyÃ÷ / na hyatra vastusvarÆpeïa kaÓcidvirodha÷ / kvacidvastusvarÆpavirodhinÅ, yathà yo«itpuru«ayoragnibuddhirityetÃvatà bhedena nidarÓanÃmithunadvayopanyÃsa÷ / kriyaivityevakÃreïa vastutantratvamapÃkaroti / nanu 'ÃtmetyevopÃsÅta'ityÃdayo vidhaya÷ ÓrÆyante / na ca pramattagÅtÃ÷,tulyaæ hi ---------------------- FN: 1-gurumukhÃdadhyayanÃdi samÃnamityartha÷ / ---------------------- sÃæpradÃyikam,tasmÃdvidheyenÃtra bhavitavyamityata Ãha-## satyaæ ÓrÆyante liÇgÃdaya÷,na tvamÅ vidhivi«ayÃ÷, tadvi«ayatve 'prÃmÃïyaprasaÇgÃt / heyopÃdeyavi«ayo hi vidhi÷ / sa eva ca heya upÃdeyo vÃ, yaæ puru«a÷ kartumakartumanyathà và kartuæ Óaknoti / tatraiva ca samartha÷ kartÃdhik­to niyojyo bhavati / na caivaæbhÆtÃnyÃtma ---------------------- FN: 2-Óravaïaæ nÃma brahmÃtmani 'tattvamasi'ityÃdivÃkyakadambasya tÃtparyanirïayÃnukÆlo vyÃpÃra÷ tarkarÆpa÷ / tatrÃsati vi«ayÃvagame kathaæ tatkartavyatÃbodha÷, avagame ca kartumakartumanyathÃkartumaÓakyatvam / evaæ mananÃderapi boddhavyamiti / ---------------------- ÓravaïamananopÃsanadarÓanÃnÅti vi«ayatadanu«ÂhÃtrorvidhivyÃpakayorabhÃvÃdvidherabhÃva iti prayuktà api liÇÃdaya÷ pravartanÃyÃmasamarthà upala iva k«urataik«ïyaæ kuïÂhamapramÃïÅbhavantÅti / ## samartho hi kartÃdhikÃrÅ niyojya÷ / asÃmarthye tu na kart­tÃyato nÃdhik­to 'to na niyojya ityartha÷ / yadi virodhÃbhÃnna vidhivacanÃni, kimarthÃni tarhi vacanÃnyetÃni vidhicchÃyÃnÅti p­cchati-## na cÃnarthakÃni yuktÃni, svÃdhyÃyÃdhyayanavidhyadhÅnagrahaïatvÃnupapatteriti bhÃva÷ / uttaram-## anyata÷ prÃptà eva hi ÓravaïÃdayo vidhisarÆpairvÃkyairanÆdyante / na cÃnuvÃdo 'pyaprayojana÷, prav­ttiviÓe«akaratvÃt / tathÃhi-tattadi«ÂÃni«Âavi«ayepsÃjihÃsÃpah­tah­dayatayà bahirmukho na pratyagÃtmani samÃdhÃtumarhati / ÃtmaÓravaïÃdividhisarÆpaistu vacanairmanaso vi«ayasrota÷ khilÅk­tya pratyagÃtmasrota udghÃÂyata iti prav­ttiviÓe«akaratà anuvÃdÃnÃmastÅti saprayojanatayà svÃdhyÃyavidhyadhÅnagrahaïatvamupapadyata iti / yacca coditamÃtmaj¤Ãnamanu«ÂhÃnÃnaÇgatvÃdapuru«Ãrthamiti tadayuktam / svato 'sya puru«Ãrthatve siddhe yadanu«ÂhÃnÃnaÇgatvaæ tadbhÆ«aïaæ na dÆ«aïamityÃha-## ##ÓarÅraæ paritapyamÃnamanutapyeta / sugamamanyat / prak­tamupasaæharati-## ---------------------- FN: 1-siddhe vastuni vedÃntaprÃmÃïyasiddhyartham / 'aj¤Ãtasaægatitvena'ityÃdi dÆ«ayitumityartha÷ / ---------------------- prak­tisiddhyarthamekadeÓimataæ dÆ«ayitumanubhëate-## dÆ«ayati-## idamatrÃkÆtam-'kÃryabodhe yathà ce«Âà liÇgaæ har«Ãdayastathà / siddhabodher'thavattaivaæ ÓÃstratvaæ hitaÓÃsanÃt // 'yadi hi padÃnÃæ kÃryÃbhidhÃne tadanvitasvÃrthÃbhidhÃne vÃ, niyamena v­ddhavyavahÃrÃtsÃmarthvamabadh­taæ bhavet, na bhavedaheyÃnupÃdeyabhÆtabrahmÃtmatÃparatvamupani«adÃm / tatrÃviditasÃmathryatvÃtpadÃnÃæ loke, tatpÆrvakatvÃcca vaidikÃrthapratÅte÷ / atha tu bhÆte 'pyarthe padÃnÃæ loke Óakya÷ saægatigrahastata upani«adÃntatparatvaæ paurvÃparyaparyÃlocanayÃvagamyamÃnamapah­tya na kÃryaparatvaæ Óakyaæ kalpayitum, ÓrutahÃnyaÓrutakalpanÃprasaÇgÃt / tatra tÃvadevamakÃryer'the na saægatigraha÷, yadi tatpara÷ prayogo na loke d­Óyeta, tatpratyayo và vyutpannasyonnetuæ na Óakyete / na tÃvattatpara÷ prayogo na d­Óyate loke / kutÆhalabhayÃdiniv­ttyarthÃnÃmakÃryaparÃïÃæ padasaædarbhÃïÃæ prayogasya loke bahulamupalabdhe÷ / tadyathÃkhaï¬alÃdilokapÃlacakravÃlÃdhivasati÷, siddhavidyÃdharagandharvÃpsara÷parivÃro brahmalokÃvatÅrïamandÃkinÅpaya÷pravÃhapÃtadhautakaladhautamayaÓilÃtalo nandanÃdipramadÃvanavihÃrimaïimayaÓakuntakamanÅyaninadamanohara÷ parvatarÃja÷ sumeruriti / nai«a bhujaÇgo rajjuriyamityÃdi÷ / nÃpi bhÆtÃrthabuddhirvyutpannapuru«avartinÅ na Óakyà samunnetum, har«Ãderunnayanahoto÷ saæbhavÃt / tathà hyaviditÃrthadeÓajanabhëÃrtho dravi¬o nagaragamanodyato rÃjamÃrgÃbhyarïaæ devadattamandiramadhyÃsÅna÷ pratipannajanakÃnandanibandhanaputrajanmà vÃrttÃhÃreïa saha nagarasthadevadattÃbhyÃÓamÃgata÷ paÂavÃsopÃyanÃrpaïapura÷saraæ di«Âyà vardhase devadatta putraste jÃtaiti vÃrttÃhÃravyÃhÃraÓravaïasamanantaramupajÃtaromäcaka¤cukaæ vikasitanayanotpalamatismeramukhamahotpalamavalokya devadattamutpannapramodamanumimÅte,pramodasya ca prÃgabhÆtasya tadvyÃhÃraÓravaïasamanantaraæ prabhavatastaddhetutÃm / na cÃyamapratipÃdayan har«ahetumarthaæ har«Ãya kalpata ityanena har«aheturartha ukta iti pratipadyate / har«ahetvantarasya cÃpratÅte÷ putrajanmanaÓca taddhetoravagamÃttadeva vÃrttÃhÃreïÃbhyadhÃyÅti niÓcinoti / evaæ bhayaÓokÃdayo 'pyudÃhÃryÃ÷ / tathà ca prayojanavattayà bhÆtÃrthÃbhidhÃnasya prek«Ãvatprayogo 'pyupapanna÷ / evaæ ca brahmasvarÆpaj¤Ãnasya paramapuru«ÃrthahetubhÃvÃdanupadiÓatÃmapi puru«aprav­ttiniv­ttÅ vedÃntÃnÃæ puru«ahitÃnuÓÃsanÃcchÃstratvaæ siddhaæ bhavati / tatsiddhametat, vivÃdÃdhyÃsitÃni vacanÃni bhÆtÃrthavi«ayÃïi, bhÆtÃrthavi«ayapramÃjanakatvÃt / yadyadvi«ayapramÃjanakaæ tattadvi«ayaæ, yathà rÆpÃdivi«ayaæ cak«urÃdi,tathà caitÃni,tasmÃttatheti / tasmÃtsu«ÂhÆktam-## upanipÆrvÃtsaderviÓaraïÃrthÃtkvipyupani«atpadaæ vyutpÃditam, upanÅya advayaæ brahma savÃsanÃmavidyÃæ hinastÅti brahmavidyÃmÃha / taddhetutvÃdvedÃntà apyupani«ada÷,tato vidita÷ aupani«ada÷ puru«a÷ / etadeva vibhajate-## ahaæpratyayavi«ayÃdbhinatti-## ata eva kriyÃrahitatvÃccaturvidhadravyavilak«aïa÷ ataÓca caturvidhadravyavilak«aïopeto 'yamananyaÓe«a÷, anyaÓe«aæ hi bhÆtaæ dravyaæ cikÅr«itaæ sadutpattyÃdyÃpyaæ saæbhavati / yathà 'yÆpaæ tak«ati'ityÃdi / yatpunaranyaÓe«aæ bhÆtabhÃvyupayogarahitam, yathà 'suvarïaæ bhÃryam', 'saktÆn juhoti'ityÃdi, na tasyotpattyÃdyÃpyatà / kasmÃtpunarasyÃnanyaÓe«atetyata Ãha-yata÷## upani«adÃmanÃrabhyÃdhÅtÃnÃæ paurvÃparyaparyÃlocanayà puru«apratipÃdanaparatvena puru«asyaiva prÃdhÃnyenedaæ prakaraïam / na ca juhvÃdivadavyabhicaritakratusaæbandha÷ puru«a ityupapÃditam / ata÷ svaprakaraïastha÷ so 'yaæ tathÃvidha upani«adbhya÷ pratÅyamÃno na nÃstÅti Óakyo vaktumityartha÷ / syÃdetat / mÃnÃntarogocaratvenÃg­hÅtasaægatitayà apadÃrthasya brahmaïo vÃkyÃrthatvÃnupapatte÷ kathamupani«adarthatetyata Ãha-## yadyapi gavÃdivanmÃnÃntaragocaratvamÃtmano nÃsti, tathÃpi prakÃÓÃtmana eva satastattadupÃdhiparihÃïyà Óakyaæ vÃkyÃrthatvena nirÆpaïam, hÃÂakasyeva kaÂakakuï¬alÃdiparihÃïyà / nahi prakÃÓa÷ svasaævedano na bhÃsate,nÃpi tadavacchedaka÷ kÃryakaraïasaæghÃta÷ / tena 'sa e«a neti netyÃtmÃ'iti tattadavacchedaparihÃïyà b­hattvÃdÃpanÃcca svayaæprakÃÓa÷ Óakyo vÃkyÃt brahmeti cÃtmeti ca nirÆpayitumityartha÷ / athopÃdhinirÃsavadupahitamapyÃtmarÆpaæ kasmÃnna nirasyata ityata Ãha-#<ÃtmanaÓca pratyÃkhyÃtumaÓakyatvÃt># / prakÃÓo hi sarvasyÃtmà tadadhi«ÂhÃnatvÃcca prapa¤cavibhramasya / na cÃdhi«ÂhÃnÃbhÃve vibhramo bhavitumarhati / na hi jÃtu rajjvabhÃve rajjvÃæ bhujaÇga iti và dhÃreti và vibhramo d­«ÂapÆrva÷ / api cÃtmÃna÷ prakÃÓasya bhÃsà prapa¤casya prabhà / tathà ca Óruti÷ 'tameva bhÃntamanubhÃti sarvaæ tasya bhÃsà sarvamidaæ vibhÃti'iti / na cÃtmana÷ prakÃÓasya pratyÃkhyÃne prapa¤caprathà yuktà / tasmÃdÃtmana÷ pratyÃkhyÃnÃyogÃdvedÃntebhya÷ pramÃïÃntarÃgocarasarvopÃdhirahitabrahmasvarÆpÃvagatisiddhirityartha÷ / upani«atsvevÃvagata ityavadhÃraïamam­«yamÃïa Ãk«ipati-## sarvajanÅnÃhaæpratyayavi«ayo hyÃtmà kartà bhoktà ca saæsÃrÅ, tatraiva ca laukikaparÅk«akÃïÃmÃtmapadaprayogÃt / ya eva laukikÃ÷ ÓabdÃsta eva vaidikÃsta eva ca te«Ãmarthà ityaupani«adamapyÃtmapadaæ tatraiva pravartitumarhati, nÃrthÃntare tadviparÅte ityartha÷ / samÃdhatte-##ahaæpratyayavi«aya aupani«ada÷ puru«a÷ / kuta÷ ## ahaæpratyayavi«ayo ya÷ kartà kÃryakaraïasaæghÃtopahito jÅvÃtmÃ-tat sÃk«itvena, paramÃtmano 'haæpratyayavi«ayatvasya## etaduktaæ bhavati-yadyapi 'anena jÅvenÃtmanÃ'iti jÅvaparamÃtmano÷ pÃramÃrthikamaikyam, tathÃpi tasyopahitaæ rÆpaæ jÅva÷,Óuddhaæ tu rÆpaæ tasya sÃk«itacca mÃnÃntarÃnadhigatamupani«adgocara iti / etadeva prapa¤cayati-## ## kuta÷ #<ÃtmatvÃdeva /># na hyÃtmà anyÃrtho 'nyattu sarvamÃtmÃrtham / tathà ca Óruti÷ 'na và are sarvasya kÃmÃya sarvaæ priyaæ bhavati Ãtmanastu kÃmÃya sarvaæ priyaæ bhavati'iti / api cÃta÷ sarve«ÃmÃtmatvÃdeva na heyo nÃpyupÃdeya÷ / sarvasya hi prapa¤cajÃtasya brahmaiva tattvamÃtmà / na ca svabhÃvo heya÷, aÓakyahÃnatvÃt / na copÃdeya÷, upÃttatvÃt / tasmÃddheyopÃdeyavi«ayau vidhini«edhau na tadviparÅtamÃtmatattvaæ vi«ayÅkuruta iti sarvasya prapa¤cajÃtasyÃtmaiva tattvamiti / etadupapÃdayati-## ayamartha÷-puru«o hi Órutism­tÅtihÃsapurÃïatadaviruddhanyÃyavyavasthÃpitatvÃtparamÃrthasan / prapa¤castvanÃdyavidyopadarÓito 'paramÃrthasan / yaÓca paramÃrthÃsan asau prak­ti÷ rajjutattvamiva sarpavibhramasya vikÃrasya / ata evÃsyÃnirvÃcyatvenÃd­¬hasvabhÃvasya vinÃÓa÷ / puru«astu paramÃrthasannÃsau kÃraïasahasreïÃpyasan Óakya÷ kartum / na hi sahasramapi Óilpino ghaÂaæ paÂayitumÅÓata ityuktam / tasmÃdavinÃÓipuru«Ãnto vikÃravinÃÓa÷ ÓuktirajjutattvÃnta iva rajatabhujaÇgavinÃÓa÷ / puru«a eva hi sarvasya prapa¤cavikÃrajÃtasya tattvam / na ca puru«asyÃsti vinÃÓo yato 'nanto vinÃÓa÷ syÃdityata Ãha-## nahi kÃraïÃni sahasramapyanyadanyathayitumÅÓata ityuktam / atha mà bhÆtsvarÆpeïa puru«o heya upÃdeyo vÃ,tadÅyastu kaÓciddharmo hÃsyate, kaÓciccopÃdÃsyata ityata Ãha-## trividho 'pi dharmalak«aïÃvasthÃpariïÃmalak«aïo vikÃro nÃstÅtyuktam / api cÃtmana÷ paramÃrthasato dharmo 'pi paramÃrthasanniti na tasyÃtmavadanyathÃtvaæ kÃraïai÷ Óakyaæ kartum / na ca dharmÃnyathÃtvÃdanyo vikÃra÷ / tadidamuktam-## sugamamanyat / yatpunarekadeÓinà ÓÃstravidvacanaæ sÃk«itvenÃnukrÃntaæ tadanyathopapÃdayati-## 'd­«Âo hi tasyÃrtha÷ prayojanavadarthÃvabodhanam'iti vaktavye, dharmajij¤ÃsÃyÃ÷ prak­tatvÃddharmasya ca karmatvÃt 'karmÃvabodhanam'ityuktam / na tu siddharÆpabrahmÃvabodhanavyÃpÃraæ vedasya vÃrayati / na hi somaÓarmaïi prak­te tadguïÃbhidhÃnaæ parisaæca«Âe vi«ïuÓarmaïo guïavattÃm / vidhiÓÃstraæ vidhÅyamÃnakarmavi«ayam,prati«edhaÓÃstraæ ca prati«idhyamÃnakarmavi«ayamityubhayamapi karmÃvabodhanaparam / api ca 'ÃmnÃyasya kriyÃrthatvÃt'iti ÓÃstrak­dvacanam / tatrÃrthagrahaïaæ yadyabhidheyavÃci tato bhÆtÃrthÃnÃæ dravyaguïakarmaïÃmÃnarthakyamanabhidheyatvaæ prasajyeta,nahi te kriyÃrthà ityata Ãha-## yadyucyeta nahi kriyÃrthatvaæ kriyÃbhidheyatvam, api tu kriyÃprayojanatvam / dravyaguïaÓabdÃnÃæ ca kriyÃrthatvenaiva bhÆtadravyaguïÃbhidhÃnam, na svani«Âhatayà / yathÃhu÷ ÓÃstravida÷ 'codanà hi bhÆtaæ bhavantam'ityÃdi / ---------------------- FN: 1-'codanà hi bhÆtaæ bhavantaæ bhavi«yantamityeva¤jÃtÅyakaæ Óaknotyavagamayitum'iti ÓÃbarabhëye vidhivÃkyasya bhÆtÃrthabodhakatvaæ pratÅyate tatkathaæ dravyÃde÷ kriyÃbodhitÃ, tatrÃha-etaduktamiti / ---------------------- etaduktaæ bhavati, kÃryamarthamavagamayantÅ codanà tadarthaæ bhÆtÃdikamapyarthaæ gamayatÅti / tatrÃha-## ayamabhisaædhi÷-na tÃvatkÃryÃrthà eva svÃrthe padÃnÃæ saægatigraho nÃnyÃrtha ityupapÃditaæ bhÆte 'pyarthe vyutpattiæ darÓayadbhi÷ / ---------------------- FN: 2-nanu kÃryÃnvitapadÃrthaparatvaniyamÃbhÃve padÃnÃmatilÃghavÃyÃnvitaparatvamapi tyajyatÃmata Ãha-nÃpÅti / ---------------------- nÃpi svÃrthamÃtraparataiva padÃnÃm / tathà sati na vÃkyÃrthapratyaya÷ syÃt / na hi pratyekaæ svapradhÃnatayà guïapradhÃnabhÃvarahitÃnÃmekavÃkyatà d­«Âà / tasmÃtpadÃnÃæ svÃrthamabhidadhatÃmeka ---------------------- FN: 3-ayamartha÷-ekaprayojanasiddhyupayogitvaæ padÃrthÃnÃmitaretaravaiÓi«Âyamantareïa na ghaÂate 'tastatsiddhyai ekavÃkyatvÃya ca lak«aïayÃnvitaparatvaæ kalpyate tÃd­kprayojanÃbhÃve tu svÃrthamÃtrÃbhidheyatvaæ padÃnÃmiti / ---------------------- prayojanavatpadÃrthaparatayaikavÃkyatà / tathà ca tattadarthÃntaraviÓi«ÂaikavÃkyÃrthapratyaya upapanno bhavati / yathÃhu÷ ÓÃstravida÷-'sÃk«Ãdyadyapi kurvantipadÃrthapratipÃdanam / varïÃstathÃpi naitasminparyavasyanti ni«phale // vÃkyÃrthamitaye te«Ãæ prav­ttau nÃntarÅyakam / pÃke jvÃleva këÂhÃnÃæ padÃrthapratipÃdanam // 'iti / tathà cÃrthÃntarasaæsargaparatÃmÃtreïa vÃkyÃrthapratyayopapattau na kÃryasaæsargaparatvaniyama÷ padÃnÃm / evaæ ca sati kÆÂasthanityabrahmarÆpaparatve 'pyado«a iti / bhavyaæ kÃryam / nanu yadbhavyÃrthaæ bhÆtamupadiÓyate na tadbhÆtam, bhavyasaæsargiïà rÆpeïa tasyÃpi bhavyatvÃdityata Ãha-## ---------------------- FN: 4-bhavyasaæsargiïà rÆpeïa bhÆtamapi bhavyamityatra kiæ bhavyaæ kÃryamuta kriyà / ubhÃbhyÃmapi bhÆtÃrthasya naikyamityÃha-na tÃdÃtmyeti / ---------------------- na tÃdÃtmyalak«aïa÷ saæsarga÷kiæ tu kÃryeïa saha prayojanaprayojanilak«aïo 'nvaya÷ / tadvi«ayeïa tu bhÃvÃrthena bhÆtÃrthÃnÃæ kriyÃkÃrakalak«aïa iti na bhÆtÃrthÃnÃæ kriyÃrthatvamityartha÷ / ÓaÇkate-## evaæ cÃkriyÃrthakÆÂasthanityabrahmopadeÓÃnupapattiriti bhÃva÷ / pariharati-## na hi kriyÃrthaæ bhÆtamupadiÓyamÃnamabhÆtaæ bhavati, api tu kriyÃnivartanayogyaæ bhÆtameva tat / tathà ca bhÆter'the 'vadh­taÓaktaya÷ ÓabdÃ÷ kvacitsvani«Âha ---------------------- FN: 5-kÃryÃnanvitabhÆtavi«ayà ityartha÷ / ---------------------- bhÆtavi«ayà d­ÓyamÃnà m­tvà ÓÅrtvà và na katha¤citkriyÃni«ÂhatÃæ gamayitumucitÃ÷ / ---------------------- FN: 6-kÃryÃnvayo hi na ÓabdÃrtha÷ kintu upÃdhi÷ / tathÃhi-kartavyatÃtadabhÃvÃvagamÃdhÅne hi prav­ttiniv­ttÅ, tadadhÅnaæ ca prayojanaæ, tadadhÅnau vivak«Ãprayogau, prayogÃdhÅne ca vÃkyÃrthapratipattÅ / tasmÃdvivak«ÃdivatkÃryÃnvayasyÃpi ÓabdÃrthÃvagatyupÃyatÃvagamyate / ato virahayyÃpi kÃryÃnvayaæ prayogabhede bhavati bhÆtaæ vastu padavÃcyam / tadidamuktam-nahyupahitamiti / ---------------------- nahyupahitaæ ÓataÓo d­«Âamapyanupahitaæ kvacidd­«Âamad­«Âaæ bhavati / tathà ca vartamÃnÃpadeÓà astikriyopahità akÃryÃrthà apyaÂavÅvarïakÃdayo loke bahulamupalabhyante / evaæ kriyÃni«Âhà api saæbandhamÃtraparyavasÃyina÷,yathÃkasyaiva puru«a÷iti praÓne uttaraærÃj¤a÷iti / tathà prÃtipadikÃrthamÃtrani«ÂhÃ÷,yathÃkÅd­ÓÃstarava÷iti praÓne uttaraæphalina÷iti / na hi p­cchatà puru«asya và tarÆïÃæ vÃstitvanÃstitve pratipitsite,kiæ tu puru«asya svÃmibhedastarÆïÃæ ca prakÃrabheda÷ / pra«Âurapek«itaæ cÃcak«Ãïa÷ svÃmibhedameva prakÃrabhedameva ca prativyakti, na punarastitvam, tasya tenÃpratipitsitatvÃt / upapÃdità ca bhÆte 'pyarthe vyutpatti÷ prayojanavati padÃnÃm / codayati-##bhÆtaÇ##upade«Âu÷ Óroturvà prayojanaæ## tasmÃdbhÆtamapi prayojanavadevopade«Âavyaæ nÃprayojanam / aprayojanaæ ca brahma, tasyodÃsÅnasya sarvakriyÃrahitatvenÃnupakÃrakatvÃditi bhÃva÷ / pariharati-##prayojanavÃneva-## / apyarthaÓcakÃra÷ / etaduktaæ bhavati-yadyapi brahmodÃsÅnam, tathÃpi tadvi«ayaæ ÓÃbdaj¤Ãnamavagatiparyantaæ vidyà svavirodhinÅæ saæsÃramÆlanidÃnamavidyÃmucchindatprayojanavadityartha÷ / api ca ye 'pi kÃryaparatvaæ sarve«Ãæ padÃnÃmÃsthi«ata, tairapi 'brÃhmaïo na hantavya÷', 'na surà pÃtavyÃ'ityÃdÅnÃæ na kÃryaparatà Óakyà ÃsthÃtum / k­tyupahitamaryÃdaæ hi kÃryaæ k­tyà vyÃptaæ tanniv­ttau nivartate, ÓiæÓapÃtvamiva v­k«atvaniv­ttau / k­tirhi puru«aprayatna÷sa ca vi«ayÃdhÅnanirÆpaïa÷ / vi«ayaÓcÃsya sÃdhyasvabhÃvatayà bhÃvÃrtha eva pÆrvÃparÅbhÆto 'nyotpÃdÃnukÆlÃtmà bhavitumarhati, na dravyaguïau / sÃk«Ãtk­tivyÃpyo hi k­tervi«aya÷ / na ca dravyaguïayo÷ siddhayorasti k­tivyÃpyatà / ata eva ÓÃstrak­dvaca÷- ---------------------- FN: 1-bhÃvÃrthÃ÷-dhÃtvarthoparaktabhÃvanà ye«u bhÃti tÃd­Óà ye karmaÓabdÃ÷-kriyÃvÃcakà yajatyÃdayastebhya÷ kriyÃ-apÆrvaæ pratÅyeta na dravyaguïaÓabdebhya iti tadartha÷ / bhÃvanÃvÃcibhyo bhÃvanÃ, bhÃva ityÃdibhyo nÃpÆrvaæ pratÅyata iti karmaÓabdà ityuktam / karmaÓabdebhyo 'pi yÃgahomaÓabdebhyo nÃpÆrvÃdhigatiriti prathamadalopanyÃsa ityavagantavyam / ---------------------- 'bhÃvÃrthÃ÷ karmaÓabdÃstebhya÷ kriyà pratÅyeta'iti / dravyaguïaÓabdÃnÃæ naimittikÃvasthÃyÃæ kÃryÃvamarÓe 'pi, bhÃvasya svata÷, dravyaguïaÓabdÃnÃæ tu bhÃvayogÃtkÃryÃvamarÓa iti ---------------------- FN: 2-niyogo hi svÃvacchedakatvena sÃk«ÃtsÃdhyasvabhÃvaæ bhÃvÃrthamÃkÃÇk«ati, tallÃbhe kriyÃdvÃrà dravyÃdestadvi«ayatà na yuktetyÃÓaya÷ / ---------------------- bhÃvÃrthebhya evÃpÆrvÃvagati÷, na dravyaguïaÓabdebhya iti / na ca 'dadhnà juhoti', 'saætata ---------------------- FN: 3-sÃntatyamavicchinnatvam / ÃghÃro 'vak«Ãraïam / ---------------------- mÃghÃrayati'ityÃdi«u dravyÃdÅnÃæ kÃryavi«ayatà / tatrÃpi hi homaghÃrabhÃvÃrthavi«ayameva kÃryam / na caitÃvatà ---------------------- FN: 4-jyoti«Âome ÓrÆyate-'somena yajeta'tathà 'aindravÃyavaæ g­hïÃti'ityÃdi ca / tatra saæÓaya÷-kimaindravÃyavÃdivÃkye vihitÃnÃæ somarasÃnÃæ yÃgÃnÃæ ca yathÃkramaæ soma-yÃgaÓabdÃvanuvaditÃrÃvuta dravyayuktasya karmaïo vidhÃtÃrÃviti / tatraindravÃyavÃdivÃkye«u dravyadevatÃkhyayÃgarÆpapratÅteryÃgÃnumÃnÃditaratra rÆpÃpratÅte÷ samudÃyÃnuvÃda iti prÃpte rÃddhÃntitaæ dvitÅye-nÃnuvÃdatvamapratyabhij¤ÃnÃt / na hyaindravÃkye yÃgarÆpamavagamyate / tasmÃtsomavÃkye yÃgavidhiritaratra rasÃnÃmindrÃdidevatÃbhyo grahaïÃnyupakalpanÃni vidhÅyante / evaæ hi yathà somenetivÃkye viÓi«Âavidhirevaæ dadhisÃætatyavÃkyÃni yadi dravyaguïaviÓi«ÂahomÃghÃravidhÃyÅni tarhi agnihotrÃdhÃravÃkye tadvihitahomÃnÃmÃghÃrÃïÃæ ca samudÃyÃvanuvadetÃæ tathÃsati tadadhikaraïabhedo na saægacchediti ÓaÇkà / tathÃhi pÆrvapak«asÆtram-'ÃghÃrÃgnihotramarÆpatvÃt'(jai. 2 / 2 / 13) iti / siddhÃntastu-vidhÅ imau syÃtÃmÃghÃrayati-juhotiÓabdÃbhyÃmanu«ÂheyÃrthapratÅte÷ / tatsaænidhau Órutasya sÃætatyasya dadhyÃdivÃkyasya viÓi«Âavidhitve gauravaprasaÇgena, tadvihitabhÃvÃrthÃnuvÃdena guïavidhÃnÃrthatvÃt / naitÃvatà dadhyÃdivÃkye bhÃvÃrthavi«ayaæ kÃryaæ virudhyata ityabhyupagama÷ / ---------------------- 'somena yajeta'itivat, dadhisaætatÃdiviÓi«ÂahomÃghÃravidhÃnÃt, 'agnihotraæ juhoti', 'ÃghÃramÃghÃrayati'iti tadanuvÃda÷ / ====================== NOTE 1-tatra hetumÃha-yadyapÅti / ====================== tatra dravyaguïayo÷ kÃryaæ prati sÃk«Ãdavi«ayatve.pi bhÃvÃrthaæ pratyanubandhatayà vidhÅyetetyartha÷ / phyadyapyatrÃpi bhÃvÃrthavi«ayameva kÃryaæ, tathÃpi bhÃvÃrthÃnubandhatayà dravyaguïÃvavi«ayÃvapi vidhÅyete / ====================== NOTE 2-tatra hetumÃha-bhÃvÃrtha iti / ====================== bhÃvÃrtho hi kÃrakavyÃpÃramÃtratayÃviÓi«Âa÷ kÃrakaviÓe«eïa dravyÃdinà viÓe«yata iti dravyÃdistadanubandha÷ / tathà ca bhÃvÃrthe vidhÅyamÃne sa eva sÃnubandho vidhÅyata iti dravyaguïÃvavi«ayÃvapi tadanubandhatayà vihitau bhavata÷ / ====================== NOTE 3-tarhi saætatÃdivÃkyÃni viÓi«Âavidhaya÷ syu÷ / agnihotrÃdivÃkyaæ ca tadanuvÃda÷ syÃt, tatrÃha-eva ceti / ayamÃÓaya÷-yadyapyatra viÓi«Âo vidhi÷ pratÅyate tathÃpi bhÃvÃrthadvÃrà dravyÃdikamapi vi«ayÅkaroti / tatra saækrÃnto yadi bhÃvÃrthamanyato vihitaæ na labheta tarhi gauravamapyuparÅk­tya viÓi«Âaæ vidadhÅtÃtha labheta tata upapadÃk­«ÂaÓaktirdravyÃdiparo bhavati / bhÃvÃrthaæ tvanuvadati / tadihÃgnihotrÃdivÃkyata eva bhÃvÃrthalÃbhÃddravyaparatetyunneyamiti / ====================== evaæ ca bhÃvÃrthapraïÃlikayà dravyÃdisaækrÃnto vidhirgauravÃdbibhyatsvavi«ayasya cÃnyata÷ prÃptatayà tadanuvÃdena tadanubandhÅbhÆtadravyÃdiparo bhavatÅti sarvatra bhÃvÃrthavi«aya eva vidhi÷ / ====================== NOTE 4-siddhasya na vidheyatvamityuktamatidiÓati-eteneti / ====================== etena 'yadÃgneyo '«ÂÃkapÃlo bhavati'ityatra saæbandhavi«ayo vidhiriti parÃstam / ====================== NOTE 5-saæbandhasya bhÃvanÃvacchedakatvena vidheyatvaæ ÓaÇkate-nanvityÃdinÃ, saæbandha evÃsya vi«aya ityantena saædarbeïa / ====================== nanu na bhavatyartho vidheya÷siddhe bhavitari labdharÆpasya bhavanaæ pratyakart­tvÃt / na khalu gaganaæ bhavati / nÃpyasiddhe, asiddhasyÃniyojyatvÃt, gaganakusumavat / tasmÃdbhavanena prayojyavyÃpÃreïÃk«ipta÷ prayojakasya bhÃvayiturvyÃpÃro vidheya÷ / sa ca vyÃpÃro bhÃvanÃ, k­ti÷, prayatna itinirvi«ayaÓcÃsÃvaÓakyapratipattirato vi«ayÃpek«ÃyÃmÃgneyaÓabdopasthÃpito dravyadevatÃsaæbandha evÃsya vi«aya÷ / ====================== NOTE 6-siddhÃntÅ dÆ«ayati-nanavti. tallak«itabhÃvanÃyà eva vidhÃnaæ, saæbandasya sÃk«Ãtk­tivi«ayatvÃyogÃdityartha÷ / ====================== nanu vyÃpÃravi«aya÷ puru«aprayatna÷ kathamavyÃpÃrarÆpaæ saæbandhaæ gocarayet / na hi ghaÂaæ kurvityatrÃpi sÃk«ÃnnÃmÃrthaæ ghaÂaæ puru«aprayatno gocarayatyapi tu daï¬Ãdi hastÃdinà vyÃpÃrayati / tasmÃdghaÂÃrthÃæ k­tiæ vyÃpÃravi«ayÃmeva puru«a÷ pratipadyate, na tu rÆpato ghaÂavi«ayÃm / uddeÓyatayà tvasyÃmasti ghaÂo na tu vi«ayatayà / vi«ayatayà tu hastÃdivyÃpÃra eva / ata ====================== NOTE 7-yata÷ yadÃgneyo '«ÂÃkapÃlo 'mÃvÃsyÃyÃæ paurïamÃsyÃæ cÃcyuto bhavati ityÃdivÃkyena yÃgo vidhÅyate tasmÃt 'ya evaæ vidvÃn paurïamÃsÅæ yajate'ityanuvÃde yajata iti Órutaæ, anyathà saæbandha eva ÓrÆyetetyartha÷ / tasmÃnna kutrÃpi saæbandhavidhÃnamiti siddham / idamuktaæ vistareïa 'prakaraïaæ paurïamÃsyÃæ rÆpÃvacanÃt'(jai. 2 /2 /3) ityatra / diÇmÃtramiha darÓitam / ====================== evÃgneya ityatrÃpi dravyadevatÃsaæbandhÃk«ipto yajireva kÃryavi«ayo vidheya÷ / kimuktaæ bhavati, Ãgneyo bhavatÅtiþÃgneyena yÃgena bhÃvayediti / ata eva 'ya evaæ vidvÃn paurïamÃsyÃæ yajate' 'ya evaæ vidvÃnamÃvÃsyÃæ yajate'ityanuvÃdo bhavati 'yadÃgneya÷'ityÃdivihitasya yÃga«aÂkasya / ====================== NOTE 8-utpattyadhikÃravidhyoravisaævÃdÃrthamapyÃgneyÃdivÃkye yÃgavidhirabhyupeya ityÃ-ataþeveti / ====================== ata eva ca vihitÃnÆditasya tasyaiva 'darÓapÆrïamÃsÃbhyÃæ svargakÃmo yajeta'ityÃdhikÃrasaæbandha÷ / tasmÃtsarvatra k­tipraïÃlikayà ====================== NOTE 9-dhÃtvarthavi«aya ityartha÷ / ====================== bhÃvÃrthavi«aya eva vidhirityekÃnta÷ / tathà ca 'na hanyÃt' 'na pibet'ityÃdi«u yadi kÃryamabhyupeyeta, tatastadvyÃpikà k­tirabhyupetavyÃ, tadvyÃpakaÓca bhÃvÃrtho vi«aya÷ / evaæ ca prajÃpativratanyÃyena paryudÃsav­ttyÃhananÃpÃnasaækalpalak«aïayà tadvi«ayo vidhi÷ syÃt / ====================== NOTE 10-evaæ niyogak­tidhÃtvarthÃnÃæ vyÃpyavyÃpakatvamuktvà vyÃpakaniv­ttyà vyÃpyaniv­ttimÃha-tathÃca prasajyeti / ====================== tathà ca prasajyaprati«edho dattajaläjali÷ prasajyeta / na ca sati saæbhave lak«aïà nyÃyyà / ====================== NOTE 11-prajÃpativratanyÃyaæ (jai. 4 / 1 / 3-6) vibhajate ni«edhe«u tadabhÃvÃya-nek«eteti / 'tasya brahmacÃriïo vratam'iti vrataÓabdopakramÃt, ekasmiæÓca vÃkye upasahÃrasya prakramÃdhÅnatvÃdÃkhyÃtayoginÃpi na¤Ã pratÅto ni«edho 'nanu«ÂheyatvÃdupek«yate tataÓcÃnÅk«aïasaækalpalak«aïà yuktà / na caivaæ 'na hanyÃt'itivÃkye kalpanÅyamiti bhÃva÷ / ====================== 'nek«etodyantam'ityÃdau tu 'tasya vratam'ityadhikÃrÃtprasajyaprati«edhÃsaæbhavena paryudÃsav­ttyÃnÅk«aïasaækalpalak«aïà yuktà / tasmÃt 'na hanyÃt', 'na pibet'ityÃdi«u prasajyaprati«edhe«u bhÃvÃrthÃbhÃvÃttadvyÃptÃyÃ÷ k­terabhÃva÷,tadabhÃve ca tadvyÃptasya kÃryasyÃbhÃva iti na kÃryaparatvaniyama÷ sarvatra vÃkye ityÃha-## nanu kasmÃnniv­ttireva kÃryaæ na bhavati, tatsÃdhanaæ vetyata Ãha-## kriyÃÓabda÷ ====================== NOTE 1-bhëye 'kriyÃrthÃnÃmÃnarthakyÃbhidhÃnÃdiha kriyÃÓabda÷ kÃryavacana ityartha÷ / ====================== kÃryavacana÷ / etadeva vibhajate-## syÃdetat / vidhivibhaktiÓravaïÃtkÃryaæ tÃvadatra pratÅyatetacca na bhÃvÃrthamantareïa / na ca rÃgata÷ prav­ttasya hananapÃnÃdÃvakasmÃdaudÃsÅnyamupapadyate vinà vidhÃrakaprayatnamtasmÃtsa eva prav­ttyunmukhÃnÃæ manovÃgdehÃnÃæ vidhÃraka÷ prayatno ni«edhavidhigocara÷ kriyeti nÃkriyÃparamasti vÃkyaæ ki¤cidapÅti Ãha-## kena hetunà na Óakyamityata Ãha-##na¤a÷ / ====================== NOTE 2-kimiha vidheyaæ, hananÃdi và na¤artho và vidhÃrakaprayatno veti vikalpya, dÅ«ayituæ prakramate-ayamartha ityÃdinà / ====================== ayamartha÷-hananapÃnaparo hi vidhipratyaya÷ pratÅyamÃnaste eva vidhatte ityutsarga÷ / na caite Óakye vidhÃtum, rÃgata÷ prÃptatvÃt / na ca na¤a÷ prasajyaprati«edho vidheya÷, tasyÃpyaudÃsÅnyarÆpasya siddhatayà prÃptatvÃt / na ca vidhÃraka÷ prayatna÷, tasyÃÓrutatvena lak«yamÃïatvÃt, sati saæbhave ca lak«aïÃyà anyÃyyatvÃt, vidhivibhakteÓca rÃgata÷ prÃptaprav­ttyanuvÃdakatvena vidhivi«ayatvÃyogÃt / tasmÃdyatpibeddhanyÃdvetyanÆdya tanneti ni«idhyate, tadabhÃvo j¤Ãpyate,na tu na¤artho vidhÅyate / ====================== NOTE 3-nanu na¤arthaÓcenna vidhÅyate tarhi hananaæ nÃstÅtyÃdÃviva siddhatayà pratÅyetetyÃÓaÇkyÃha-abhÃvaÓceti / rÃgaprÃptahananalak«aïapratiyogigataæ sÃdhyatvamabhÃva Ãropyata ityartha÷ / ====================== abhÃvaÓca svavirodhibhÃvanirÆpaïatayà bhÃvacchÃyÃnupÃtÅti siddhe siddhavat, sÃdhye ca sÃdhyavadbhÃsata iti sÃdhyavi«ayo na¤artha÷ sÃdhyavadbhÃsata iti na¤artha÷ kÃrya iti bhrama÷ / tadidamÃha-## nanu bodhayatu saæbandhino 'bhÃvaæ na¤prav­ttyunmukhÃnÃæ tu manovÃgdehÃnÃæ kuto 'kasmÃnniv­ttirityata Ãha-## ====================== NOTE 1-tasya prÃgabhÃvatayà kÃraïÃnapek«atvÃdadhyÃharati-pÃlaneti / ====================== pÃlana## ====================== NOTE 2-vidhini«edhayori«ÂÃni«ÂopÃyatvabodhakatvaæ vyutpattibalÃddarÓayati-ayamabhiprÃya ityÃdinà pravartake«u vÃkye«vityata÷ prÃktanena granthena / ====================== ayamabhiprÃya÷-'jvarita÷ pathyamaÓnÅyÃt', 'na sarpÃyÃÇguliæ dadyÃt' ityÃdivacanaÓravaïasamanantaraæ prayojyav­ddhasya pathyÃÓane prav­ttiæ bhujaÇgÃÇgulidÃnonmukhasya ca tato niv­ttimupalabhya bÃlo vyutpitsu÷ prayojyav­ddhasya prav­ttiniv­ttihetÆ icchÃdve«ÃvanumimÅte / tathà hi-icchÃdve«ahetuke v­ddhasya prav­ttiniv­ttÅ svatantraprav­ttiniv­ttitvÃt, madÅyasvatantraprav­ttiniv­ttivat / kartavyatai ====================== NOTE 3-kartavyatayà sahaikasmindhÃtvarthe samavetÃvi«ÂÃni«ÂasÃdhanabhÃvau tajj¤ÃnapÆrvakÃviti vibhÃga÷ / ====================== kÃrthasamavete«ÂÃni«ÂasÃdhanabhÃvÃvagamapÆrvakau cÃsyecchÃdve«au, prav­ttiniv­ttihetubhÆtecchÃdve«atvÃt, matprav­ttiniv­ttihetubhÆtecchÃdve«avat / na jÃtu mama ÓabdatadvyÃpÃrapuru«ÃÓayatraikÃlyÃnavicchannabhÃvanÃpÆrvapratyayapÆrvÃvicchÃdve«ÃvabhÆtÃm / api tu bhÆyobhÆya÷ svagatamÃlocayata uktakÃraïapÆrvÃveva pratyavabhÃsete / tasmÃdv­ddhasya svatantraprav­ttiniv­ttÅ icchÃdve«abhedau ca kartavyataikÃrthasamavete«ÂÃni«ÂasÃdhanabhÃvÃvagamapÆrvÃvityÃnupÆrvyà siddha÷ kÃryakÃraïÃbhÃva itÅ«ÂÃni«ÂasÃdhanatÃvagamÃtprayojyav­ddhaprav­ttiniv­ttÅ iti siddham / sa cÃvagama÷ prÃgabhÆta÷ ÓabdaÓravaïÃnantaramupajÃyamÃna÷ ÓabdaÓravaïahetuka iti pravartake«u vÃkye«u 'yajeta'ityÃdi«u Óabda eva kartavyami«ÂasÃdhanaæ vyÃpÃramavagamayaæstasye«ÂasÃdhanatÃæ kartavyatÃæ cÃvagamayatiþananyalabhyatvÃdubhayo÷, anantyalabhyasya ca ÓabdÃrthatvÃt / yatra tu kartavyatÃnyata eva labhyate, yathà 'na hanyÃt', 'na pibet'ityÃdi«u, hananapÃnaprav­ttyo rÃgata÷ pratilambhÃt, tatra tadanuvÃdena na¤samabhivyÃh­tà liÇÃdivibhaktiranyato 'prÃptamanayoranarthahetubhÃvamÃtramavagamayat i / pratyak«aæ hi tayori«ÂasÃdhanabhÃvo 'vagamyate, anyathà rÃgavi«ayatvÃyogÃt / tasmÃdrÃgÃdiprÃptakartavyatÃnuvÃdenÃnarthasÃdhanatÃpraj¤Ãpanaparam 'na hanyÃt', 'na pibet'ityÃdivÃkyam, na tu kartavyatÃparamiti su«ÂhÆktamakÃryani«Âhatvaæ ni«edhÃnÃm / ni«edhyÃnÃæ cÃnarthasÃdhanatÃbuddhireva ni«edhyÃbhÃvabuddhi÷ / tayà khalvayaæ cetana ÃpÃtato ramaïÅyatÃæ paÓyannapyÃyatimÃlocya prav­ttyabhÃvaæ niv­ttimavabudhya nivartate / audÃsÅnyamÃtmano 'vasthÃpayatÅti yÃvat / syÃdetat / abhÃvabuddhiÓcedaudÃsÅnyasthÃpanÃkÃraïam, yÃvadaudÃsÅnyamanuvarteta / na cÃnuvartate / na hyudÃsÅno 'pi vi«ayÃntaravyÃsaktacittastadabhÃvabuddhimÃn / na cÃvasthÃpakakÃraïÃbhÃve kÃryÃvasthÃnaæ d­«Âam / na hi stambhÃvapÃte prÃsÃdo 'vati«Âhate / ata Ãha-## / tÃvadeva khalvayaæ prav­ttyunmukho na yÃvadasyÃnarthahetubhÃvamadhigacchati / anarthahetutvÃdhigamo 'sya samÆloddhÃraæ prav­ttimuddh­tya dagdhendhanÃgnivatsvayamevopaÓÃmyati / ====================== NOTE 4-nahyabhÃvabuddhiraudÃsÅnyasthÃpanakÃraïaæ, audÃsÅnyasyÃnÃditvÃt / apitvapavÃdanirÃsiketyÃha-etaduktamiti / ====================== etaduktaæ bhavati-yathà prÃsÃdÃvasthÃnakÃraïaæ stambho naivamaudÃsÅnyÃvasthÃnakÃraïamabhÃvabuddhi÷, api tvÃgantukÃdvinÃÓahetostrÃïenÃvasthÃnakÃraïam / yathà kamaÂhap­«Âhani«Âhura÷ kavaca÷ ÓÃstraprahÃratrÃïena rÃjanyajÅvÃvasthÃnahetu÷ / na ca kavacÃpagame ca asati ca ÓastraprahÃre, rÃjanyajÅvanÃÓa iti / upasaæharati-## audÃsÅnyamajÃnato 'pyastÅti prasaktakriyÃniv­ttyopalak«ya viÓina«Âi / tatkimakriyÃrthatvenÃnarthakyamÃÓaÇkya kriyÃrthatvopavarïanaæ jaiminÅyamasama¤jasamevetyupasaæhÃravyÃjena pariharati-## puru«ÃrthÃnupayogyupÃkhyÃnÃdivi«ayÃvakriyÃrthatayà kriyÃrthatayà ca pÆrvottarapak«au,na tÆpani«advi«ayau / upani«adÃæ svayaæ puru«ÃrtharÆpabrahmÃvagatamaparyanasÃnÃdityartha÷ / yadapyaupani«adÃtmaj¤Ãnamapuru«Ãrthaæ manyamÃnenoktam#<-kartavyavidhyanupraveÓamantareïeti /># atra nigƬhÃbhisaædhi÷ pÆrvoktaæ parihÃraæ smÃrayati-## atrÃk«eptà svoktamarthaæ smÃrayati-## nigƬhamabhisaædhiæ samÃdhÃtodghÃÂayati-## ====================== NOTE 1-avagatabrahmÃtmabhÃvasyeti bhëyasthÃvagataÓabdÃbhiprÃyamÃha-satyamiti / ====================== satyaæ, na brahmaj¤ÃnamÃtraæ sÃæsÃrikadharmaniv­ttikÃraïam, api tu sÃk«ÃtkÃraparyantam / brahmasÃk«ÃtkÃraÓcÃnta÷karaïav­ttibheda÷ ÓravaïamananÃdijanitasaæskÃrasacivamanojanmÃ, «a¬jÃdibhedasÃk«ÃtkÃra iva gÃndharvaÓÃstraÓravaïÃbhyÃsasaæsk­tamanoyoni÷ / sa ca nikhilaprapa¤camahendrajÃlasÃk«ÃtkÃraæ samÆlamunmÆlayannÃtmÃnamapi prapa¤catvÃviÓe«ÃdunmÆlayatÅtyupapÃditamadhastÃt / tasmÃdrajjusvarÆpakathanatulyataivÃtreti siddham / atra ca vedapramÃïamÆlatayà vedapramÃïajanitetyuktam / atraiva sukhadu÷khÃnutpÃdabhedena nidarÓanadvayamÃha-## ÓrutimatrodÃharati-## codayati-#<ÓarÅre patite iti /># pariharati-## yadi vÃstavaæ saÓarÅratvaæ bhavenna jÅvatastannivarteta / mithyÃj¤Ãnanimittaæ tu tat / taccotpannatattvaj¤Ãnena jÅvatÃpi Óakyaæ nivartayitum / yatpunaraÓarÅratvaæ tadasya svabhÃva iti na Óakyaæ nivartayitum, svabhÃvahÃnena bhÃvavinÃÓaprasaÇgÃdityÃha-## syÃdetat / na mithyÃj¤Ãnanimittaæ saÓarÅratvam api tu dharmÃdharmanimittam,tacca svakÃraïadharmÃdharmaniv­ttimantareïa na nivartate / tanniv­ttau ca prÃyaïameveti na jÅvato 'ÓarÅratvamiti ÓaÇkate-## tadityÃtmÃnaæ parÃm­Óati / nirÃkaroti-## na tÃvadÃtmà sÃk«ÃddharmÃdharmau kartumarhati, vÃgbuddhiÓarÅrÃrambhajanitau hi tau nÃsati ÓarÅrasaæbandhe bhavata÷,tÃbhyÃæ tu ÓarÅrasaæbandhaæ rocayamÃno vyaktaæ parasparÃÓrayatvaæ do«amÃvahati / tadidamÃha-#<ÓarÅrasaæbandhasyeti /># yadyucyeta satyamasti parasparÃÓraya÷, na tve«a do«o 'nÃditvÃt, bÅjÃÇkuravadityata Ãha-## ====================== NOTE 1-satkÃryavÃdÅ vyaktibhedenetaretarÃÓrayaæ pariharatÅtyÃha-yastviti / ====================== yastu manyate neyamandhaparamparÃtulyÃnÃdità / na hi yato dharmÃdharmabhedÃdÃtmaÓarÅrasaæbandhabhedastata eva sa dharmÃdharmabheda÷ kintve«a pÆrvasmÃdÃtmaÓarÅrasaæbandhÃtpÆrvadharmÃdharmabhedajanmana÷,e«a tvÃtmaÓarÅrasaæbandho 'smÃddharmÃdharmabhedÃditi, taæ pratyÃha-## ÓaÇkate-## pariharati-## upÃrjanaæsvÅkaraïam / na tviyaæ vidhÃtmanÅtyÃha-## ye tu dehÃdÃvÃtmÃbhimÃno na mithyÃ, api tu gauïa÷, mÃïavakÃdÃviva siæhÃbhimÃna iti manyante, tanmatamupanyasya dÆ«ayati-## prasiddho vastubhedo yasya puru«asya sa tathokta÷ / upapÃditaæ caitadasmÃbhiradhyÃsabhëya iti nehopapÃdyate / yathà mandÃndhakÃre sthÃïurayamityag­hyamÃïaviÓe«e vastuni puru«Ãt, sÃæÓayikau puru«aÓabdapratyayau sthÃïuvi«ayau,tatra hi puru«atvamaniyatamapi samÃropitameva / evaæ saæÓaye samÃropitamaniÓcitamudÃh­tya viparyayaj¤Ãne niÓcitamudÃharati-## ÓuklabhÃsvarasya dravyasya pura÷sthitasya sati ÓuktikÃrajatasÃdhÃraïye yÃvadatra rajataviniÓcayo bhavati tÃvatkasmÃcchuktiviniÓcaya eva na bhavati / saæÓayo và dvedhà yukta÷,samÃnadharmadharmiïordarÓanÃt upalabghyanupalabdhyavyavasthÃtoviÓe«advayasm­teÓca / saæskÃronme«aheto÷ sÃd­Óyasya dvi«Âhatvenobhayatra tulyametadityata uktam-## anena d­«Âasya heto÷ samÃnatve 'pyad­«Âaæ heturukta÷ / tacca kÃryadarÓanonneyatvenÃsÃdhÃraïamiti bhÃva÷ / #<ÃtmÃnÃtmavivekinÃmiti /># ÓravaïamananakuÓalatÃmÃtreïa paï¬itÃnÃm / anutpannatattvasÃk«ÃtkÃrÃïÃmiti yÃvat / taduktam-'paÓvÃdibhiÓcÃviÓe«Ãt'iti / Óe«amatirohitÃrtham / jÅvato vidu«o 'ÓarÅratve ca Órutism­tÅ udÃharati-## subodham / prak­tamupasaæharati-## nanÆktaæ yadi jÅvasya brahmÃtmatvÃvagatireva sÃæsÃrikadharmaniv­ttihetu÷, hanta mananÃdividhÃnÃnarthakyam,tasmÃtpratipattividhiparà vedÃntà iti, tadanubhëya dÆ«ayati-## manananididhyÃsanayorapi na vidhi÷, tayoranvayavyatirekasiddhasÃk«ÃtkÃraphalayorvidhisarÆpairvacanairanuvÃdÃt / tadidamuktam-## brahmasÃk«ÃtkÃro 'vagatastadarthatvaæ manananididhyÃsanayoranvayavyatirekasiddhamityartha÷ / atha kasmÃnmananÃdividhireva na bhavatÅtyata Ãha-## na tÃvanmanananididhyÃsane pradhÃnakarmaïÅ apÆrvavi«aye am­tatvaphale ityuktamadhastÃt / ato ====================== NOTE 1-guïakarma hi kvacidupayok«yamÃïaÓe«arÆpaæ, kathà havane upayok«yamÃïavrÅhÅïÃæ 'vrÅhÅnavahanti'ityavaghÃta÷ / kvacitpunarupayuktaÓe«arÆpaæ, yathà prayÃjopayuktasyÃjyasya 'prayÃjaÓe«eïa havÅæ«yabhidhÃrayet'iti havi÷«u k«Ãraïam / etadubhayarÆpamapi paramÃtmano na saæbhavati, pradhÃnatvenopayuktopayok«yamÃïatvÃbhÃvÃditi dhyeyam / ====================== guïakarmatvamanayoravaghÃtaprok«aïÃdivatpariÓi«yate,tadapyayuktam, anyatropayuktopayok«yamÃïatvÃbhÃvÃdÃtmana÷,viÓe«atastvaupani«adasya karmÃnu«ÂhÃnavirodhÃdityartha÷ / prak­tamupasaæharati-## evaæ siddharÆpabrahmaparatve upani«adÃm / brahmaïa÷ ÓÃstrÃrthasya dharmÃdanyatvÃt, bhinnavi«ayatvena ÓÃstrabhedÃt, 'athÃto brahmajij¤ÃsÃ'ityasya ÓÃstrÃrambhatvamupapadyata ityÃha-## itarathà tu dharmajij¤Ãsaiveti na ÓÃstrÃntaramiti na ÓÃstrÃrambhatvaæ syÃdityÃha-## na kevalaæ siddharÆpatvÃdbrahmÃtmaikyasya dharmÃdanyatvamapi tu tadvirodhÃdapÅtyupasaæhÃravyÃjenÃha-## itikaraïena j¤Ãnaæ parÃm­Óati / vidhayo hi dharme pramÃïam / te ca sÃdhyasÃdhanetikartavyatÃbhedÃdhi«ÂhÃnà dharmotpÃdinaÓca tadadhi«ÂhÃnà na brahmÃtmaikye sati prabhavanti, virodhÃdityartha÷ / na kevalaæ dharmapramÃïasya ÓÃstrasyeyaæ gati÷, api tu sarve«Ãæ pramÃïÃnÃmityÃha-## kuta÷,## advaite hi vi«ayavi«ayibhÃvo nÃsti / na ca kart­tvam, kÃryÃbhÃvÃt / na ca kÃraïatvam, ata eva / tadidamuktam-## iti cakÃreïa / atraiva brahmavidÃæ gÃthà udÃharati-## putradÃrÃdi«vÃtmÃbhimÃno gauïa÷ / yathà svadu÷khena du÷khÅ, yathà svasukhena sukhÅ, tathà putrÃdigatenÃpÅti so 'yaæ guïa÷ / na tvekatvÃbhimÃna÷, bhedasyÃnubhavasiddhatvÃt / tasmÃt 'gaurvÃhÅka÷'itivadgauïa÷ / dehendriyÃdi«u tvabhedÃnubhavÃnna gauïa ÃtmÃbhimÃna÷,kiæ tu Óuktau rajataj¤ÃnavanmithyÃ, tadevaæ dvividho 'yamÃtmÃbhimÃno lokayÃtrÃæ vahati / tadasattve tu na lokayÃtrÃ, nÃpi brahmÃtmaikatvÃnubhava÷, tadupÃyasya ÓravaïamananÃderabhÃvÃt / tadidamÃha-## gauïÃtmano 'sattve putrakalatrÃdibÃdhanam / mamakÃrÃbhÃva iti yÃvat / mithyÃtmano 'sattve dehendriyÃdibÃdhanaæ ÓravaïÃdibÃdhanaæ ca / tataÓca na kevalaæ lokayÃtrÃsamuccheda÷sadbrahmÃhamityevaæbodhaÓÅlaæ yatkÃryam, advaitasÃk«ÃtkÃra iti yÃvat / tadapi## kutastadasaæbhava ityata Ãha-## upalak«aïaæ caitat / pramÃprameyapramÃïavibhÃga ityapi dra«Âavyam / etaduktaæ bhavati-e«a hi vibhÃgo 'dvaitasÃk«ÃtkÃrakÃraïam, tato niyamena prÃgbhÃvÃt / tena tadabhÃve kÃryaæ notpadyata iti / na ca pramÃturÃtmano 'nve«Âavya ÃtmÃnya ityÃha-## uktaæ grÅvÃsthagraiveyakanidarÓanam / syÃdetat / apramÃïÃtkathaæ pÃramÃrthikÃdvaitÃnubhavotpattirityata Ãha-## / asyÃvadhimÃha-#<Ã'tmaniÓcayÃt /># à brahmasvarÆpasÃk«ÃtkÃrÃdityartha÷ / etaduktaæ bhavati-pÃramÃrthikaprapa¤cavÃdibhirapi dehÃdi«vÃtmÃbhimÃno mithyeti vaktavyam, pramÃïabÃdhitatvÃt / tasya ca samastapramÃïakÃraïatvaæ bhÃvikalokayÃtrÃvÃhitvaæ cÃbhyupeyam / seyamasmÃkamapyadvaitasÃk«ÃtkÃre vidhà bhavi«yati / na cÃyamadvaitasÃk«ÃtkÃro 'pyanta÷karaïav­ttibheda ekÃntata÷ paramÃrtha÷ / yastu sÃk«ÃtkÃro bhÃvika÷, nÃsau kÃrya÷, tasya brahmasvarÆpatvÃt / avidyà tu yadyavidyÃmucchindyÃjjanayedvÃ, na tatra kÃcidanupapatti÷ / tathà ca Óruti÷-'vidyÃæ cÃvidyÃæ ca yastadvedobhayaæ saha / avidyayà m­tyuæ tÅrtvà vidyayÃm­tamaÓnute // 'iti / tasmÃtsarvamavadÃtam // ## ____________________________________________________________________________________________ START BsVBh_1,1.5.5-6 evaæ 'kÃryÃnvayaæ vinà siddharÆpe brahmaïi mÃnatà / puru«Ãrthe svayaæ tÃvadvedÃntÃnÃæ prasÃdhità // 'brahmajij¤ÃsÃæ pratij¤Ãya 'janmÃdyasya yata÷'ityÃdinà 'tattu samanvayÃt'ityantena sÆtrasaædarbheïa sarvaj¤e sarvaÓaktau jagadutpattisthitivinÃÓakÃraïe prÃmÃïyaæ vedÃntÃnÃmupapÃditam / tacca brahmaïÅti paramÃrthata÷ / na tvadyÃpi brahmaïyeveti vyutpÃditam / tadtra saædihyate-tajjagadupÃdÃnakÃraïaæ kiæ cetanamutÃcetanamiti / atra ca vipratipatte÷ pravÃdinÃæ viÓe«Ãnupalambhe sati saæÓaya÷ / tatra ca pradhÃnamacetanaæ jagadupÃdÃnakÃraïamanumÃnasiddhamanuvadantyupani«ada iti sÃækhyÃ÷ / jÅvÃïuvyatiriktacetaneÓvaranimittÃdhi«ÂhitÃÓcaturvidhÃ÷ paramÃïavo jagadupÃdÃnakÃraïamanumitamanuvadantÅti kÃïÃdÃ÷ / ÃdigrahaïenÃbhÃvopÃdÃnatvÃdi grahÅtavyam / anirvacanÅyÃnÃdyavidyÃÓaktima¤cetanopÃdÃnaæ jagadÃgamikamiti brahmavida÷ / etÃsÃæ ca vipratipattÅnÃmanumÃnavÃkyÃnumÃnavÃkyatadÃbhÃsà bÅjam / tadevaæ vipratipatte÷ saæÓaye kiæ tÃvatprÃptam / tatra 'j¤ÃnakriyÃÓaktyabhÃvadbrahmaïo 'pariïÃmina÷ / na sarvaÓaktivij¤Ãne pradhÃne tvasti saæbhava÷ // 'j¤ÃnakriyÃÓaktÅ khalu j¤ÃnakriyÃkÃryadarÓanonneyasadbhÃve / na ca j¤Ãnakriye cidÃtmani sta÷, tasyÃpariïÃmitvÃdekatvÃcca / triguïe tu pradhÃne pariïÃmini saæbhavata÷ / yadyapi ca sÃmyÃvasthÃyÃæ pradhÃne samudÃcaradv­ttinÅ kriyÃj¤Ãne na sta÷, tathÃpyavyaktena ÓaktyÃtmanà rÆpeïa saæbhavata eva / tathà ca pradhÃnameva sarvaj¤aæ ca sarvaÓakti ca / na tu brahma / svarÆpacaitanyaæ tvasyÃv­ttitamanupayogi jÅvÃtmanÃmivÃsmÃkam / na ca svarÆpacaitanye kart­tvam, akÃryatvÃttasya / kÃryatve và na sarvadà sarvaj¤atà / bhogÃpargalak«aïapuru«ÃrthadvayaprayuktÃnÃdipradhÃnapuru«asaæyoganimit tastu mahadahaÇkÃrÃdikrameïÃcetanasyÃpi cetanÃnadhi«Âhitasya pradhÃnasya pariïÃma÷ sarga÷ / d­«Âaæ cÃcetanaæ cetanÃnadhi«Âhitaæ puru«Ãrthe pravartamÃnam / yathà vatsaviv­ddhyarthamacetanaæ k«Åraæ pravartate / 'tadaik«ata bahu syÃæ prajÃyeya'ityÃdyÃÓca Órutayo 'cetane 'pi cetanavadupacÃrÃtsvakÃryonmukhatvamÃdarÓayanti, yathà kÆlaæ pipati«atÅti / 'yatprÃye ÓrÆyate yacca tattÃd­gavagamyate / bhÃktaprÃye Órutamidamato bhÃktaæ pratÅyate // 'api cÃhurv­ddhÃ÷-yathÃgryaprÃye likhitaæ d­«Âvà vadanti bhavedayamagrya÷ iti, tathedamapi 'tà Ãpa aik«anta' tatteja aik«ata ityÃdyupacÃraprÃye k«utam tadaik«ata ityaupacÃrikameva vij¤eyam / anena jÅvenÃtmanÃnupraviÓya nÃmarÆpe vyÃkaravÃïi iti ca pradhÃnasya jÅvÃtmatvaæ jÅvÃrthakÃritayÃha / yathà hi bhadraseno rÃjÃrthakÃrÅ rÃj¤Ã bhadraseno mamÃtmetyupacaryate, evaæ tattvamasi ityÃdyÃ÷ Órutayo bhÃktÃ÷ saæpattyarthà và dra«ÂavyÃ÷ / svamapÅto bhavati iti ca niruktaæ jÅvasya pradhÃne svakÅye 'pyayaæ su«uptÃvasthÃyÃæ brÆte / pradhÃnÃæÓatama÷samudrake hi jÅvonidrÃïastamasÅva magno bhavati / yathÃhu÷-'abhÃvapratyayÃlambanà v­ttirnidrÃ'iti / v­ttÅnÃmanyÃsÃæ pramÃïÃdÅnÃmabhÃvastasya pratyayakÃraïaæ tamastadÃlambamà nidrà jÅvasya v­ttirityartha÷ / tathà sarvaj¤aæ prastutya ÓvetÃÓvataramantro 'pi-sakÃraïaæ karaïÃdhipÃdhipa÷ iti prÃdhÃnÃbhiprÃya÷ / pradhÃnasyaiva sarvaj¤atvaæ pratipÃditamadastÃt / tasmÃdacetanaæ pradhÃnaæ jagadupÃdÃnamanuvadanti Órutaya iti pÆrva÷ pak«a÷ / evaæ kÃïÃdÃdimate 'pi katha¤cidyojananÅyÃ÷ Órutaya÷ / ak«arÃrthastu## apikÃrÃvevakÃrÃrthau / syÃdetat / sattvasaæpattyà cedasya sarvaj¤atÃtha tama÷saæpattyÃsarvaj¤ataivÃsya kasmÃnna bhavatÅtyata Ãha-## sattvaæ hi prakÃÓaÓÅlaæ niratiÓayotkar«aæ sarvaj¤atÃbÅjam / tathÃhu÷ 'niratiÓayaæ sarvaj¤atÃbÅjaæ'iti / yatkhalu sÃtiÓayaæ tatkvacinniratiÓayaæ d­«Âaæ, yathà kuvalÃmalakabilve«u, sÃtiÓayaæ mahattvaæ vyomni paramamahati niratiÓayam / evaæ j¤Ãnamapyekadvibahuvi«ayatayà sÃtiÓayamityanenÃpi kvacinniratiÓayena bhavitavyam / idameva cÃsya niratiÓayatvaæ yadviditasamastaveditavyatvam / tadidaæ sarvaj¤atvaæ sattvasya niratiÓayotkar«atve saæbhavati / etaduktaæ bhavati-yadyapi rajastamasÅ api sta÷ tathÃpi puru«Ãrtaprayuktaguïavai«amyÃtiÓayÃtsattvasya niratiÓayotkar«e sÃrvaj¤yaæ kÃryamutpadyata iti pradhÃnavasthÃyÃmapi tanmÃtraæ vivak«itvÃvivak«itvà ca tama÷kÃryaæ pradhÃnaæ sarvaj¤amupacaryata iti / apibhyÃmavadhÃraïasya vyavacchedyamÃha-## nahi ki¤cidekaæ kÃryaæ janayedapi tu bahÆni / cidÃtmà caika÷, pradhÃnaæ tu triguïamiti tata eva kÃryamutpattimarhati, na cidÃtmana ityartha÷ / tavÃpi ca yogyatÃmÃtreïaiva cidÃtmanar÷ vaj¤atÃbhyupagamo na kÃryayogÃdityÃha-## na kevalasyÃkÃryakÃraïasyetyetatsiæhÃvalokitena prapa¤cayati-## castvartha÷ / evaæ prÃpta ucyate- #<Åk«ater nÃÓabdam | BBs_1,1.5 | gauïaÓcennÃtmaÓabdÃt | BBs_1,1.6 |># nÃmarÆpaprapa¤calak«aïakÃryadarÓanÃdetatkÃraïamÃtravaditi sÃmÃnyakalpanÃyÃmasti pramÃïaæ, na tu tadacetanaæ cetanamiti và viÓe«akalpanÃyÃmastyanumÃnamityupari«ÂÃtpravedayi«yate / tasmÃnnÃmarÆpaprapa¤cakÃraïabhedapramÃyÃmÃmnÃya eva bhagavÃnupÃsanÅya÷ / tadevamÃmnÃyaikasamadhigamanÅye jagatkÃraïe 'paurvÃparyaparÃmarÓÃdyadÃmnÃyo '¤jasà vadet / jagadbÅjaæ tadeve«Âaæ cetane ca sa äjasa÷ // 'te«u te«u khalvÃmnÃyapradeÓe«u 'tadaik«ata'ityeva¤jÃtÅyakairvÃkyairÅk«itu÷ kÃraïajjagajjanmÃkhyÃyata iti / na ca pradhÃnaparamÃïvÃderacetanasyek«it­tvamäjasam / sattvÃæÓenek«it­ pradhÃnaæ, tasya prakÃÓakatvÃditi cenna / tasya jìyena tattvÃnupapatte÷ / kastarhi rajatastamobhyÃæ sattvasya viÓe«a÷ / svacchatà / svacchaæ hi sattvam / asvacche ca rajastamasÅ / svacchasya ca caitanyabimbodgrahitayà prakÃÓakatvavyapadeÓo netarayo÷, asvacchatayà tadgrÃhitvÃbhÃvÃt / pÃrthivatve tulya iva maïerbimbodgrÃhità na lo«ÂÃdÅnÃm / brahmaïastvÅk«it­tvamäjasaæ, tasyÃmnÃyato nityaj¤ÃnasvabhÃvatvaviniÓcÃyÃt / nanvata evÃsya nek«it­tvaæ, nityasya j¤ÃnasvabhÃvabhÆtasyek«aïasyÃkriyÃtvena brahmaïastatprati nimittabhÃvÃbhÃvÃt / akriyÃnimittasya ca kÃrakatvaniv­ttau tadvyÃptasya tadviÓe«asya kart­tvasya niv­tte÷ / satyaæ, brahmasvabhÃvaÓcaitanyaæ nityatayà na kriyÃ, tasya tvanavacchinnasya tattadvi«ayopadhÃnamedÃvacchedena kalpitabhedasyÃnityatvaæ kÃryatvaæ copapadyate / tathà caivaælak«aïa Åk«aïe sarvavi«aye brahmaïa÷ svÃtantryalak«aïaæ kart­tvamupapannam / yadyapi ca kÆÂasthanityasyÃpariïÃmina audÃsÅnyamasya vÃstavaæ tathÃpyanÃdyanirvacanÅyavidyÃvacchinnasya vyÃpÃravattvabhavabhÃsata iti kart­tvopapatti÷ / parairapi ca cicchekte÷ kÆÂasthanityÃyà v­ttÅ÷ prati kart­tvamÅd­ÓamevÃbhyupeyaæ, caitanyasÃmÃnyÃdhikaraïyena j¤Ãt­tvopalabdhe÷ / nahi prÃdhÃnikÃnyantarbahi÷karaïÃni trayodaÓa sattvaguïapradhÃnÃnyapi svayamevÃcetanÃni, tadv­ttayaÓca khaæ và paraæ và veditumutsahante / no khalvandhÃ÷ sahasramapi pÃnthÃ÷ panthÃnaæ vidanti / cak«u«matà caikena cedvedyate, sa eva tarhi mÃrgadarÓÅ svatantra÷ kartà netà te«Ãm / evaæ buddhisattvasya svayamacetanasya citibimbasaækrÃntyà cedÃpannaæ caitanyasya j¤Ãt­tvaæ, citireva j¤ÃtrÅ svatantrÃ, nÃntarbahi«karaïÃnyandhasahasrapratimÃnyasvatantrÃïi / na cÃsyÃÓcite÷ kÆÂasthanityÃyà asti vyÃpÃrayoga÷ / na ca tadayoge 'pyaj¤Ãt­tvaæ, vyÃpÃravatÃmapi ja¬ÃnÃmaj¤atvÃt / tasmÃdanta÷karaïavartinaæ vyÃpÃramÃropya citiÓaktau kart­tvÃbhimÃna÷ / anta÷karaïe và caitanyamÃropya tasya j¤Ãt­tvÃbhimÃna÷ / sarvathà bhavanmate 'pi nedaæ svÃbhÃvikaæ kvacidapi j¤Ãt­tvaæ, api tu sÃævyavahÃrikameveti paramÃrtha÷ / nityasyÃtmano j¤Ãnaæ pariïÃma iti ca bhedÃbhedapak«amapÃkurvadbhirapÃstam / kÆÂasthasya nityasyÃtmano 'vyÃpÃravata eva bhinnaæ j¤Ãnaæ dharma iti copari«ÂÃdapÃkari«yate / tasmÃdvastuto 'navacchinnaæ caitanyaæ tattvÃnyatvÃbhyÃmanirvacanÅyÃvyÃk­tavyÃcikÅr«itanÃmarÆpavi«ayÃvacchinnaæ sajj¤Ãnaæ kÃryaæ, tasya kartà ÅÓvaro j¤Ãtà sarvaj¤a÷ sarvaÓaktiriti siddham / tathà ca Óruti÷-'tapasà cÅyate brahma tato 'nnamabhijÃyate / annÃtprÃïo mana÷ satyaæ lokÃ÷ karmasu cÃm­tam // ya÷ sarvaj¤a÷ sarvavidyasya j¤Ãnamayaæ tapa÷ / tasmÃdetadbrahma nÃma rÆpamannaæ ca jÃyate // 'iti / tapasà j¤Ãnena avyÃk­tanÃmarÆpavi«ayeïa cÅyate tadvyÃcikÅr«avadbhavati, yathà kuvindÃdiravyÃk­taæ paÂÃdi buddhÃvÃlikhya cikÅr«ati / ekadharmavÃn dvitÅyadharmopajananena upacita ucyate / vyÃcikÅr«ÃyÃæ copacaye sati tato nÃmarÆpamannamadanÅyaæ sÃdhÃraïaæ saæsÃriïÃæ vyÃcikÅr«itamabhijÃyate / tasmÃdavyÃk­tÃdvyÃcikÅr«itÃdannÃtprÃïo hiraïyagarbho brahmaïo j¤ÃnakriyÃÓaktyadhi«ÂhÃnaæ jagatsÆtrÃtmà sÃdhÃraïo jÃyate, yathÃvyÃk­tÃt vyÃcikÅr«itÃtpaÂÃdavÃntarakÃryaæ dvitantukÃdi / tasmÃcca prÃïÃnmanaþÃkhyaæ saækalpavikalpÃdivyÃkaraïÃtmakaæ jÃyate / tato vyÃkaraïÃtmakÃnmanasa÷ satyaÓabdavÃcyÃnyÃkÃÓÃdÅni jÃyante / tebhyaÓca satyÃkhyebhyo 'nukrameïa lokÃ÷ bhÆrÃdaya÷ te«u manu«yÃdiprÃïino varïÃÓramakrameïa karmÃïi dharmÃdharmarÆpÃïi jÃyante / karmasu cÃm­taæ phalaæ svarganarakÃdi / tacca svanimittayordharmÃdharmayo÷ satorna vinaÓyatÅtyam­tam / yÃvaddharmÃdharmabhÃvÅti yÃvat / ya÷ sarvaj¤a÷ sÃmÃnyata÷, sarvavidviÓe«ata÷ / yasya bhagavato j¤Ãnamayaæ tapo dharmo nÃyÃsamayam, tasmÃdbrahmaïa÷ pÆrvasmÃdetatparaæ kÃryaæ brahma / ki¤ca nÃmarÆpamannaæ ca vrÅhiyavÃdi jÃyata iti / tasmÃtpradhÃnasya sÃmyÃvasthÃyÃmanÅk«it­tvÃt, k«etraj¤ÃnÃæ ca satyapi caitanye sargÃdau vi«ayÃnÅk«aïÃt, mukhyasaæbhave copacÃrasyÃnyÃyyatvÃt, mumuk«oÓcÃyathÃrthopadeÓÃnupapatte÷, muktivirodhitvÃt, teja÷prabh­tÅnÃæ ca mukhyÃsaæbhavenopacÃrÃÓrayaïasya yuktisiddhatvÃt, saæÓaye ca tatprÃyapÃÂhasya niÓcÃyakatvÃt, iha tu mukhyasyautsargikatvena niÓcaye sati saæÓayÃbhÃvÃt, anyathà kirÃtaÓatasaækÅrïadeÓanivÃsino brÃhmaïÃyanasyÃpi kirÃtatvÃpatte÷, brahmaivek«itranÃdyanirvÃcyÃvidyÃsacivaæ jagadupÃdÃnaæ, Óuktiriva samÃropitasya rajatasya, marÅcaya iva jalasya, evaÓcadramà iva dvatÅyasya cadramasa÷ / na tvacetanaæ pradhÃnaparamÃïvÃdi / aÓabdaæ hi tat / na ca pradhÃnaæ paramÃïavo và tadatiriktasarvaj¤eÓvarÃdhi«Âhità jagadupÃdÃnamiti sÃæprataæ kÃryatvÃt / kÃraïÃtkÃryÃïÃæ bhedÃbhÃvÃt kÃraïaj¤Ãnena samastakÃryaparij¤Ãnasya m­dÃdinidarÓanenÃgamena prasÃdhitatvÃt, bhede ca tadanupapatte÷ / sÃk«Ãcca 'ekamevÃdvitÅyam''neha nÃnÃsti ki¤cana'm­tyo÷ sam­tyumÃpnotiþityÃdibhirbrahmÃtiriktasya prapa¤casya prati«edhÃcetanopÃdÃnameva jagat, bhujaÇga ivÃropito rajjÆpÃdÃna iti siddhÃnta÷ / sadupÃdÃnatve hi siddhe jagatastadupÃdÃnaæ cetanamacetanaæ veti saæÓayya mÅmÃæsyeta / adyÃpi tu sadupÃdÃnatvamasiddhamityata Ãha-##ityÃdi##ityantena / tathÃpÅk«ità pÃramÃrthikapradhÃnak«etraj¤Ãtirikta ÅÓvaro bhavi«yati;yathÃhurhairaïyagarbhà ityata÷ Óruti÷ patitÃ-'ekamevÃdvitÅyaæ'iti / 'bahu syÃm'iti cÃcetanaæ kÃraïamÃtmana eva bahubhÃvamÃha / tenÃpi kÃraïaccetanÃdabhinnaæ kÃryamabhyupagamyate / yadyapyÃkÃÓÃdyà bhÆtas­«ÂistathÃpi tejo 'bannÃnÃmeva triv­tkaraïasya vivak«itatvÃttatra tejasa÷ prÃthamyÃtteja÷ prathamamuktam / ekamadvitÅyaæ jagadupÃdÃnamityatra Órutyantaramapi paÂhati-## brahma catu«pÃda«ÂÃÓaphaæ «o¬aÓakalaÓam / tadyathÃ-prÃcÅ pratÅcÅ dak«iïodÅcÅti catasra÷ kalà brahmaïa÷ prakÃÓavÃnnÃma prathama÷ pÃda÷ / tadardhaæ Óapha÷ / tathà p­thivyantarÅk«aæ dyau÷ samudra ityaparaÓcatasra÷ kalà dvitÅya÷ pÃdo 'nantavÃnnÃma / tathÃgni÷ sÆryaÓcandramà vidyuditi catasra÷ kalÃ÷, sa jyoti«mÃnnÃma t­tÅya÷ pÃda÷ / prÃïaÓcak«u÷ Órotraæ vÃgiti catasra÷ kÃlÃ÷, sa caturthaæ ÃyatanavÃnnÃma brahmaïa÷ pÃda÷ / tadevaæ «o¬aÓakalaæ «o¬aÓÃvayavaæ brahmopÃsyamiti siddham / syÃdetat / Åk«ateriti tipà dhÃtusvarÆpamucyate / na cÃvivak«itÃrthasya dhÃtusvarÆpasya cetanopÃdÃnasÃdhanatvasaæbhava ityata Ãha-#<Åk«ateriti >#dhÃtvarthanirdeÓo 'bhimata÷, vi«ayiïÃæ vi«ayalak«aïÃt / prasiddhà ceyaæ lak«aïetyÃha-## 'ya÷ sarvaj¤a÷'iti sÃmÃnyata÷;'sarvavit'iti viÓe«ata÷ / sÃækhyÅyaæ svamatasamÃdhÃnamupanyasya dÆ«ayati-## puna÷ sÃækhyamutthÃpayati-## pariharati-## sÃmudÃcaradv­tti tÃvanna bhavati sattvaæ, guïavai«amya prasaÇgena sÃmyÃnupapatte÷ / na cÃvyaktena rÆpeïa j¤Ãnamupayujyate, rajastamasostatpratibandhasyÃpi sÆk«meïa rÆpeïa sadbhÃvÃdityartha÷ / apica caitanyapradhÃnav­ttivacano jÃnÃtirna cÃcetane v­ttimÃtre d­«Âacaraprayoga ityÃha-## kathaæ tarhi yoginÃæ sattvÃÓotkar«ahetukaæ sarvaj¤atvamityata Ãha-## sattvÃæÓotkar«o hi yoginÃæ caitanyacak«u«matÃmupakaroti, nÃndhasya pradhÃnasyetyartha÷ / yadi tu kÃpilamatamapahÃya hairaïyagarbhamÃsthÅyeta tatrÃpyÃha-## te«Ãmapi hi prak­«ÂasattvopÃdÃnaæ puru«aviÓe«asyaiva kleÓakarmavipÃkÃÓayÃparÃm­«Âasya sarvaj¤atvaæ, na tu pradhÃnasyÃcetanasya / tadapi cÃdvaitaÓrutibhirapÃstamiti bhÃva÷ / pÆrvapak«abÅjamanubhëate-## cetanyasya Óuddhasya nityatve 'pyupahitaæ sadanityaæ kÃryaæ, ÃkÃÓamiva ghaÂÃvacchinnamityabhisaædhÃya pariharati-##ityetadapi vi«ayÃvacchinnaprakÃÓa÷ kÃryamityetadabhiprÃyam / vai«amyaæ codayati-## kiæ vÃstavaæ karmÃbhÃvamabhipretya vai«amyamÃha bhavÃn uta tadvivak«ÃbhÃvam / tatra yadi tadvivak«ÃbhÃvaæ, tadà prakÃÓayatÅtyanena mà bhÆtsÃmyaæ, prakÃÓata ityanena tvasti / nahyatra karma vivak«itam / atha ca prakÃÓasvabhÃvaæ pratyasti svÃtantryaæ savituriti pariharati-## asatyapÅtyavivak«ite 'pÅtyartha÷ / atha vÃstavaæ karmÃbhÃvamabhisaædhÃya vai«amyamucyeta, tanna, asiddhatvÃtkarmÃbhÃvasya, vivik«itatvÃccÃtra karmaïa iti pariharati-## yÃsÃæ sati karmaïyavivak«ite ÓrutÅnÃmupapattistÃsÃæ sati karmaïi vivak«ite sutarÃmityartha÷ / ## yasya bhagavata ÅÓvarasya prasÃdÃt tasya nityasiddhasyeÓvarasya nityaæ j¤Ãnaæ bhavatÅti kimu vaktavyamiti yojanà / yathÃduryogaÓÃstrakÃrÃ÷-'tata÷ pratyakcetanÃdhigamo 'pyantarÃyÃbhÃÓca'iti / tadbhëyakÃrÃÓca 'bhaktiviÓe«ÃdÃvarjita ÅÓvarastamanug­hïÃti j¤ÃnavairÃgyÃdinÃ'iti / ## vastuto nityasya kÃraïÃnapek«Ãæ svarÆpeïoktvà vyatirekamukhenÃpyÃha-## Ãdigrahaïena kÃmakarmÃdaya÷ saæg­hyante / ## saæsÃriïÃæ vastuto nityaj¤Ãnatve 'pyavidyÃdaya÷ pratibandhakÃraïÃni santi, natu ÅÓvarasyÃvidyÃrahitasya j¤ÃnapratibandhakÃraïasaæbhava iti bhÃva÷ / na tasya kÃryamÃvaraïÃdyapagamo vidyate, anÃv­ttatvÃditi bhÃva÷ / j¤Ãnabalena kriyà / pradhÃnasya tvacetanasya j¤ÃnabalÃbhÃvÃjjagato na kriyetyartha÷ / apÃïirg­hÅtÃ, apÃdo javano vegavÃn viharaïavÃn / atirohitÃrthamanyat / syÃdetet / anÃtmani vyomni ghaÂÃdyupÃdhik­to bhavatvavacchedakavibhrama÷, na tu Ãtmani svabhÃvasiddhaprakÃÓe sa ghaÂata ityata Ãha-## ##mithyÃbhimÃna÷ / ## anenÃnÃdità darÓità / mÃtragrahaïena vicÃrasahatvena nirvacanÅyatà nirastà / pariÓi«Âam nigadavyÃkhyÃtam //5 // //6// ____________________________________________________________________________________________ START BsVBh_1,1.5.7 ## ## ÓaÇkottaratvena và svÃtantryeïa và pradhÃnanirÃkaraïÃrthaæ sÆtram / ÓaÇkà ca bhëye uktà //7// ____________________________________________________________________________________________ START BsVBh_1,1.5.8 syÃdetat / brahmaiva j¤Åpsitaæ, tacca na prathamaæ sÆk«matayà Óakyaæ Óvetaketuæ grÃhayitumiti tatsaæbaddhaæ pradhÃnameva sthÆlatayÃtmatvena grÃhyate ÓvetaketurarundhatÅmivÃtÅva sÆk«mÃæ darÓayituæ tatsaænihitÃæ sthÆlatÃrakÃæ darÓayatÅyamasÃvarundhatÅti / asyÃæ ÓaÇkÃyÃmuttaram- ## iti sÆtram / cakÃro 'nuktasamuccayÃrtha÷ / taccÃnuktaæ bhëya uktam //8// ____________________________________________________________________________________________ START BsVBh_1,1.5.9-10 api ca jagatkÃraïaæ prak­tya svapitÅtyasya niruktaæ karvitÅ ÓrutiÓcetanameva jagatkÃraïaæ brÆte / yadi svaÓabda ÃtmavacanastathÃpi cetanasya puru«asyÃcetanapradhÃnatvÃnupapatti÷ / athÃtmÅyavacanasthathÃpyacetane puru«ÃrthatayÃtmÅye 'pi cetanasya pralayÃnupapatti÷ / nahi m­dÃtmà ghaÂa ÃtmÅye 'pi pÃthasi pralÅyate 'pi tvÃtmabhÆtÃyÃæ m­dyeva / naca rajatamanÃtmabhÆte hastini pralÅyate, kintvÃtmabhÆtÃyÃæ ÓuktÃvevetyÃha- ## ## gatiravagati÷ / ## yathà hi tÃrkikÃïÃæ samayabhede«u parasparaparÃhatÃrthatÃ, naivaæ vedÃnte«u parasparaparÃh­ti÷, api tu te«u sarvatra jagatkÃraïacetanyÃvagati÷ samÃneti / ## yathà hi sarve«Ãæ cak«Æ rÆpameva grÃhayati, na punà rasÃdikaæ kasyaciddarÓayati kasyacidrÆpam / evaæ rasanÃdi«vapi gatisÃmÃnyaæ darÓanÅyam //10// ____________________________________________________________________________________________ START BsVBh_1,1.5.11 #<ÓrutatvÃcca | BBs_1,1.11 |># 'tadaik«ata'ityatra Åk«aïamÃtraæ jagatkÃraïasya Órutaæ na tu sarvavi«ayam / jagatkÃraïasaæbandhitayà tu tadarthÃtsarvavi«ayamavagataæ, ÓvetÃÓvatarÃïÃæ tÆpani«adi sarvaj¤a ÅÓvaro jagatkÃraïamiti sÃk«Ãduktamiti viÓe«a÷ / 11 // uttarasÆtrasaædarbhamÃk«ipati-## brahma jij¤Ãsitavyamiti hi pratij¤Ãtaæ, tacca ÓÃstraikasamadhigamyaæ, Óastraæ ca sarvaj¤e sarvaÓaktau jagadutpattisthitipralayakÃraïaæ brahmaïyeva pramÃïaæ na pradhÃnÃdÃviti nyÃyato vyutpÃditam / na cÃsti kaÓcidvedÃntabhÃgo yastadviparÅtamapi bodhayediti ca 'gatisÃmÃnyÃt'ityuktam / tatkimaparamavaÓi«yate, yadarthÃntarasÆtrasaædarbhasyÃvatÃra÷ syÃditi / ## kimÃk«epe / samÃdhatte-## yadyapi tatvato nirastasamastopÃdhirÆpaæ brahma tathÃpi na tena rÆpeïa Óakyamupade«Âumityupahitena rÆpeïopade«Âavyamiti / tatra ca kvacidupÃdhirvivak«ita÷ / tadupÃsanÃni##manomÃtrasÃdhanatayÃtra paÂhitÃni / ## kvacitpunarukto 'pyupÃdhiravivak«ita÷, yathÃtraivÃnnamayÃdaya ÃnandamayÃntÃ÷ pa¤ca koÓÃ÷ / tadatra kasminnupÃdhirvivak«ita÷ kasminneti nÃdyÃpi vivecitam / tathà gatisÃmÃnyamapi siddhavaduktaæ, na tvadyÃpi sÃdhitamiti tadarthamuttaragranthasaædarbhÃrambha ityartha÷ / syÃdetat / parasyÃtmanastattadupÃdhibhedaviÓi«ÂasyÃpyabhedÃtkathamupÃsanÃbheda÷, kathaæ ca phalabhedaæ ityata Ãha-## rÆpÃbhede 'pyupÃdhibhedÃdupahitabhedÃdupÃsanÃbhedastathà ca phalabheda ityartha÷ / kratu÷ saækalpa÷ / nanu yadyeka Ãtmà kÆÂasthanityo niratiÓaya÷ sarvabhÆte«u gƬha÷, kathametasmin bhÆtÃÓraye tÃratamyaÓrutayà ityata Ãha-## yadyapi niratiÓayamekameva rÆpamÃtmana aiÓvaryaæ ca j¤Ãnaæ cÃnandaÓca, tathÃpyanÃdyavidyÃtama÷samÃv­taæ te«u te«u prÃïabh­dbhede«u kvacidasadiva, kvacitsadiva, kvacidatyantÃpak­«Âamiva, kvacidapak­«Âamiva, kvacitprakar«avat, kvacidatyantaprakar«avadiva bhÃsate, tatkasya heto÷, avidyatamasa÷ prakar«anikar«atÃratamyÃditi / yathottamaprakÃÓa÷ savità diÇmaï¬alamekarÆpeïaiva prakÃÓenÃpÆrayannapi var«Ãsu nik­«ÂaprakÃÓa iva Óaradi tu prak­«ÂaprakÃÓa iva prathate, tathedamapÅti / ##upÃsyatvena / ##j¤eyatveneti //11// ____________________________________________________________________________________________ START BsVBh_1,1.6.12-14 #<Ãnandamayo 'bhyÃsÃt | BBs_1,1.12 |># ## ## tatra tÃvatprathamamekadeÓimatenÃdhikaraïamÃracayati-## 'gauïapravÃhapÃte 'pi yujyate mukhyamÅk«aïam / mukhyatve tÆbhayostulye prÃyad­«ÂirviÓe«ikà // 'Ãnandamaya iti hi vikÃre prÃcurye ca mayaÂastulyaæ mukhyÃrthatvamiti vikÃrÃrthÃnnamayÃdipadaprÃyapÃÂhÃdÃnandamayapadamapi vikÃrÃrthameveti yuktam / na ca prÃïamayÃdi«u vikÃrÃrthatvÃyogÃtsvÃrthiko maya¬iti yuktam / prÃïÃdyupÃdhyavacchinno hyÃtmà bhavati prÃïÃdivikÃrÃ÷, ghaÂÃkÃÓamiva ghaÂavikÃrÃ÷ / na ca satyarthe svÃrthikatvamucitam / 'catu÷koÓÃntaratve tu na sarvÃntaratocyate / priyÃdibhÃgÅ ÓarÅro jÅvo na brahma yujyate // 'na ca sarvÃntaratayà brahmaivÃnandamayaæ, na jÅva iti sÃæpratam / nahÅyaæ ÓrutirÃnandamayasya sarvÃntaratÃæ brÆte api tvannamayÃdikoÓacatu«ÂhayÃntaratÃmÃnandamayakoÓasya / na cÃsmÃdanyasyÃntarasyÃÓravaïÃdayameva sarvÃntara iti yuktam / yadapek«aæ yasyÃntaratvaæ Órutaæ tattasmÃdevÃntaraæ bhavati / nahi devadatto balavÃnityukte sarvÃnsiæhaÓÃrdÆlÃdÅnapi prati balavÃnapratÅyate 'pi tu samÃnajÃtÅyanarÃntaramapek«ya / evamÃnandamayo 'pyannamayÃdibhyo 'ntaro na tu sarvasmÃt / na ca ni«kalasya brahmaïa÷ priyÃdyavayavayoga÷, nÃpi ÓarÅratvaæ yujyata iti saæsÃryevÃnandamaya÷ / tasmÃdupahitamevÃtropÃsyatvena vivak«itaæ, na tu brahmarÆpaæ j¤eyatveneti pÆrva÷ pak«a÷ / api ca yadi prÃcuryÃrtho 'pi mayaÂ, tathÃpi saæsÃryevÃnandamaya÷;na tu brahma / ÃnandaprÃcurya hi tadviparÅtadu÷khalavasaæbhave bhavati na tu tadatyantÃsaæbhave / na ca paramÃtmano manÃgapi du÷khalavasaæbhava÷, ÃnandaikarasatvÃdityÃha-## aÓarÅrasya punarapriyasaæbandho manÃgapi nÃstÅti prÃcuryÃrtho 'pi maya¬ nopapadyayata ityartha÷ / ## ÃnandamayÃvayavasya tÃvadbrahmaïa÷ pucchasyÃÇgatayà na prÃdhÃnyaæ, api tvaÇgina Ãnandamayasyaiva brahmaïa÷ prÃdhÃnyam / tathÃca tadadhikÃre paÂhitamabhyasyamÃnamÃnandapadaæ tadbuddhimÃdhatta iti tasyaivÃnandamayasyÃbhyÃsa iti yuktam / jyoti«ÂomÃdhikÃre 'vasante vasante jyoti«Ã yajeta'iti jyoti÷padamiva jyoti«ÂomÃbhyÃsa÷ kÃlaviÓe«avidhipara÷ / api ca sÃk«ÃdÃnandamayÃtmÃbhyÃsa÷ ÓrÆyate-'etamÃnandamayamÃtmÃnamupasaækrÃmati'iti / pÆrvapak«abÅjamanubhëyaæ dÆ«ayati-## na hi mukhyÃrundhatÅdarÓanaæ tattadamukhyÃrundhatÅdarÓanaprÃyapaÂhitamapyamukhyÃrundhatÅdarÓanaæ bhavati / tÃdarthyÃtpÆrvadarÓanÃnÃmantyadarÓanÃnuguïyaæ natu tadvirodhiteti cet, ihÃpyÃnandamayÃdÃntarasyÃnyasyÃÓravaïÃt, tasya tvannamayÃdisarvÃntaratvaÓrutestatparyavÃsÃnÃttÃdarthyaæ tulyam / priyÃdyavayavayogaÓarÅratve ca nigatavyÃkhyÃtena bhëyeïa samÃhite / priyÃdyavayavayogÃcca du÷khalavayoge 'pi paramÃtmana aupÃdhika upapÃdita÷ / tathÃcÃnandamaya iti prÃcuryÃrthatà mayaÂa upapÃditeti //12 // //13 // //14// ____________________________________________________________________________________________ START BsVBh_1,1.6.15 api ca mantrabrÃhmaïayorupeyopÃyabhÆtayo÷ saæpratipatterbrahmaivÃnandamayapadÃrtha÷ / mantre hi puna÷ puna÷ 'anyo 'ntara ÃtmÃ'iti parabrahmaïyÃntaratvaÓravaïÃt, tasyaiva ca 'anyo 'ntara ÃtmÃnandamaya÷'iti brÃhmaïe pratyabhij¤ÃnÃt, parabrahmaivÃnandamayamityÃha sÆtrakÃra÷- ## mÃntravarïikameva paraæ brahma brÃhmaïe 'pyÃnandamaya iti gÅyata iti //15// ____________________________________________________________________________________________ START BsVBh_1,1.6.16 api cÃnandamayaæ prak­tya ÓarÅrÃdyutpatte÷ prÃksra«Â­tvaÓravaïÃt, 'bahu syÃm'iti ca s­jyamÃnÃnÃæ sra«ÂurÃnandamayÃdabhedaÓravaïÃt, Ãnandamaya÷ para evetyÃha / sÆtram- ## netaro jÅva Ãnandamaya÷, tasyÃnupapatteriti //16// ____________________________________________________________________________________________ START BsVBh_1,1.6.17-18 ## rasa÷ sÃro hyayamÃnandamaya Ãtmà 'rasaæ hyevÃyaæ labdhvÃ'nandÅ bhavati'iti / so 'yaæ jÅvÃtmano labdh­bhÃva÷, Ãnandamayasya ca labhyatÃ, nÃbheda upapadyate / tasmÃdÃnandamayasya jÅvÃtmano bhede parabrahmatvaæ siddhaæ bhavati / codayati-## yadi labdhvà na labdhavya÷, kathaæ tarhi paramÃtmano vastuto 'bhinnena jÅvÃtmanà paramÃtmà labhyata ityartha÷ / pariharati-## satyam, paramÃrthato 'bhede 'pyavidyÃropitaæ bhedamupÃÓritya labdh­labdhavyabhÃva upapadyate / jÅvo hyavidyayà parabrahmaïo bhinno darÓita÷, na tu jÅvÃdapi / tathà cÃnandamayaÓcejjÅva÷, na jÅvasyÃvidyayÃpi svato bhedo darÓita iti na labdh­labdhavyabhÃva ityartha÷ / bhedÃbhedau ca na jÅvaparabrahmaïorityuktamadhastÃt / syÃdetat / yathà parameÓvarÃdbhinno jÅvÃtmà dra«Âà na bhavatyevaæ jÅvÃtmano 'pi dra«Âurna bhinna÷ parameÓvara iti jÅvasyÃnirvÃcyatve parameÓvaro 'pyanirvÃcya÷ syÃt / tathà ca vastusannityata Ãha-## rajataæ hi samÃropitaæ na Óuktito bhidyate / na hi tadbhedenÃbhedena và Óakyaæ nirvaktum / Óuktistu paramÃrthasatÅ nirvacanÅyà anirvacanÅyÃdrajatÃdbhidyata eva / atraiva sarÆpamÃtraæ d­«ÂÃntamÃha-## etadaparito«eïÃtyantasarÆpaæ d­«ÂÃntamÃha-## Óe«amatirohitÃrtham //17 // //18// ____________________________________________________________________________________________ START BsVBh_1,1.7.19 svamataparigrahÃrthamekadeÓimataæ dÆ«ayati-## e«a tÃvadutsargo yat-'brahma pucchaæ prati«Âheti brahmaÓabdÃtpratÅyate / viÓuddhaæ brahma vik­taæ tvÃnandamayaÓabdata÷ // 'tatra kiæ pucchapadasamabhivyÃhÃrÃt annamayÃdi«u cÃsyÃvayavaparatvena prayogÃt, ihÃpyavayavaparatvÃtpucchapadasya tatsamÃnÃdhikaraïaæ brahmapadamapi svÃrthatyÃgena katha¤cidavayavaparaæ vyÃkhyÃyÃtÃm / Ãnandamayapadaæ cÃnnamayÃdivikÃravÃciprÃyapaÂhitaæ vikÃravÃci vÃ, katha¤citpracurÃnandavÃci vÃ, brahmaïyaprasiddhaæ kayÃcidv­tyà brahmaïi vyÃkhyÃyÃtÃm / ÃnandapadÃbhyÃsena ca jyoti÷ padeneva jyoti«Âoma anandamayo lak«yatÃæ, utÃnandamayapadaæ vikÃrÃrthamastu, brahmapadaæ ca brÃhmaïyeva svÃrthe 'stu, ÃnandamapadÃbhyÃsaÓca svÃrthe, pucchapadamÃtramavayavaprÃyalikhitamadhikaraïaparatayà vyÃkriyatÃmiti k­tabuddhya eva vidÃÇkurvantu / tatra 'prÃyapÃÂhaparityÃgo mukhyatritayalaÇghanam / pÆrvasminnuttare pak«e prÃyapÃÂhasya bÃdhanam / pucchapadaæ hi vÃladhau mukhyaæ sadÃnandamayÃvayave gauïameveti mukhyaÓabdÃrthalaÇghanamavayavaparatÃyÃmadhikaraïaparatÃyÃæ ca tulyam / avayavaprÃyalekhabÃdhaÓca vikÃraprÃyalekhabÃdhena tulya÷ / brahmapadamÃnandamayapadamÃnandapadamiti tritayalaÇghanaæ tvadhikam / tasmÃnmukhyatritayalaÇghanÃdasÃdhÅyÃnpÆrva÷ pak«a÷ / mukhyatrayÃnuguïyena tÆttara eva pak«o yukta÷ / api cÃnandamayapadasya brahmÃrthatve, 'brahma puccham'iti na sama¤jasam / na hi tadevÃvayavyavayavaÓceti yuktam / ÃdhÃraparatve ca pucchaÓabdasya, prati«Âhetyetadapyupapannataraæ bhavati / Ãnandamayasya cÃntaratvamannamayÃdikoÓÃpek«ayà / brahmaïastvÃntaratvamÃnandamayÃdarthÃdgamyata iti na Órutyoktam / evaæ cÃnnamayÃdivadÃnandamayasya priyÃdyavayavayogo yukta÷ / vÃÇmanasÃgocare tu parabrahmaïyupÃdhimantarbhÃvya priyÃdyavayavayoga÷, prÃcuryaæ ca, kleÓena vyÃkhyÃyeyÃtÃm / tathà ca mÃntravarïikasya brahmaïa eva brahma pucchaæ prati«Âhà iti svapradhÃnasyÃbhidhÃnÃt, tasyaivÃdhikÃro nÃnandamayasyeti / 'so 'kÃmayeta'ityÃdyà api Órutayo brahmavi«ayà na Ãnandamayavi«ayà ityarthasaæk«epa÷ / sugamamanyat / ## vedasÆtrayorvirodhe 'guïe tvanyÃyyakalpanÃ'iti sÆtrÃïyanyathà netavyÃni / ÃnandamayaÓabdena tadvÃkyasya 'brahma pucchaæ prati«ÂhÃ'ityetadgataæ brahmapadamupalak«yate / etaduktaæ bhavati-Ãnandamaya ityÃdivÃkye yat 'brahma pucchaæ prati«ÂhÃ'iti brahmapadaæ tatsvapradhÃnameveti / yattu brahmÃdhikaraïamiti vaktavye 'brahma puccham'ityÃha Óruti÷, tatkasya heto÷, pÆrvamavayavapradhÃnaprayogÃttatprayogasyaiva buddhau saænidhÃnÃt tenÃpi cÃdhikaraïalak«aïopapatteriti / ## yat 'satyaæ j¤Ãnam'ityÃdinà mantravarïena brahmoktaæ tadevopÃyabhÆtena brÃhmaïena svapradhÃnyena gÅyate-'brahma pucchaæprati«ÂhÃ'iti / avayavavacanatve tvasya mantre prÃdhÃnyaæ, brÃhmaïe tvaprÃdhÃnyamityupÃyopeyayormantrabrÃhmaïayorvipratipatti÷ syÃditi / ## atra 'itaÓcÃnandamaya÷'iti bhëyasya sthÃne 'itaÓca brahma pucchaæ prati«ÂhÃ'iti paÂhitavyam / ## atrÃpi 'itaÓcÃnandamaya÷'ityasya ca 'ÃnandamayÃdhikÃre'ityasya ca bhëyasya sthÃne 'brahma pucchaæ prati«ÂhÃ'iti 'brahmapucchÃdhikÃre'iti ca paÂhitavyam / ## ityanayorapi sÆtrayorbhëye ÃnandamayasthÃne 'brahma pucchaæ prati«ÂhÃ'iti pÃÂho dra«Âavya÷ / vikÃrasyÃnandamayasya brahma pucchamavayavaÓcetkathaæ sarvasyÃsya vikÃrajÃtasya sÃnandamayasya brahma pucchaæ kÃraïamucyeta 'idaæ sarvamas­jata / yadidaæ ki¤ca'iti Órutyà / nahyÃnandamayavikÃrÃvayavo brahma vikÃra÷ san sarvasya kÃraïamupapadyate / tasmÃdÃnandamayavikÃrÃvayavo brahmeti tadavayavayogyÃnandamayo vikÃra iha nopÃsyatvena vivak«ita÷, kintu svapradhÃnamiha brahma pucchaæ j¤eyatveneti siddham // 19// ____________________________________________________________________________________________ START BsVBh_1,1.7.20-21 ## pÆrvasminnadhikaraïe 'pÃstasamastaviÓe«abrahmapratipattyarthamupÃyatÃmÃtreïa pa¤ca koÓà upÃdhaya÷ sthitÃ÷, natu vivak«itÃ÷ / brahmaiva tu pradhÃnaæ 'brahma pucchaæ prati«ÂhÃ'iti j¤eyatvenopak«iptamiti nirïÅtam / saæprati tu brahma vivak«itopÃdhimupasyatvenopak«ipyate, natu vidyÃkarmÃtiÓayalabdhotkar«o jÅvÃtmÃdityapadavedanÅya iti nirïÅyate / tatra 'maryÃdÃdhÃrarÆpÃïi saæsÃriïi pare na tu / tasmÃdupÃsya÷ saæsÃri karmÃnadhik­to ravi÷ // ''hiraïyaÓmaÓru÷'ityÃdirÆpaÓravaïÃt, 'ya e«o 'ntarÃditye', 'ya e«o 'ntarak«iïÅ'iti cÃdhÃrabhedaÓravaïÃt, 'ye cÃmu«mÃtparäco lokÃste«Ãæ ce«Âe devakÃmÃnÃæ ca'ityaiÓvaryamaryÃdÃÓruteÓca saæsÃryeva kÃryakÃraïasaæghÃtÃtmako rÆpÃdisaæpanna ihopÃsya÷, natu paramÃtmà 'aÓabdamasparÓam'ityÃdiÓrutibhi÷ apÃstasamastarÆpaÓca, 'sve mahimni'ityÃdiÓrutibhirapÃk­tÃdhÃraÓca, 'e«a sarveÓvara÷'ityÃdiÓrutibhiradhigatanirmaryÃdaiÓvaryaÓca Óakya upÃsyatveneha pratipattum / sarvapÃpmavirahaÓcÃdityapuru«e saæbhavati, ÓÃstrasya manu«yÃdhikÃratayà devatÃyÃ÷ puïyupÃpayoranadhikÃrÃt / rÆpÃdimattvÃnyathÃnupapattyà ca kÃryakÃraïÃtmake jÅve upÃsyatvena vivak«ite yattÃvad­gÃdyÃtmakatayÃsya sarvÃtmakatvaæ ÓrÆyate tatkatha¤cidÃdityapuru«asyaiva stutiriti Ãdityapuru«a evopÃsyo na paramÃtmetyevaæ prÃptam / anÃdhÃratve ca nityatvaæ sarvagatatvaæ ca hetu÷ / anityaæ hi kÃryaæ kÃraïÃdhÃramiti nÃnÃdhÃraæ, nityamapyasarvagataæ ca yattasmÃdadharabhÃvenÃsthitaæ tadeva tasyottarasyÃdhÃra iti nÃnÃdhÃraæ, tasmÃdubhayamuktam / evaæ prÃpte 'bhidhÅyate-'antastaddharmopadeÓÃt' / 'sÃrvÃtmyasarvaduritavirahÃbhyÃmihocyate / brahmaivÃvyabhicÃribhyÃæ sarvaheturvikÃravat // 'nÃmaniruktena hi sarvapÃpmÃpÃdÃnatayasyodaya ucyate / na cÃdityasya devatÃyÃ÷ karmÃnadhikÃre 'pi sarvapÃpmaviraha÷ prÃgbhavÅyadharmÃdharmarÆpapÃpmasaæbhave sati / na caite«Ãæ prÃgbhavÅyo dharma evÃsti na pÃpmeti sÃæpratam / vidyÃkarmÃtiÓayasamudÃcÃre 'pyanÃdibhavaparaæparopÃrjitÃnÃæ pÃpmanÃmapi prasuptÃnÃæ saæbhavÃt / naca ÓrutiprÃmÃïyÃdÃdityaÓarÅrÃbhimÃnina÷ sarvapÃpmaviraha iti yuktaæ, brahmavi«ayatvenÃpyasyÃ÷ prÃmÃïyopapatte÷ / naca vinigamanÃhetvabhÃva÷, tatra tatra sarvapÃpmavirahasya bhÆyobhÆyo brahmaïyeva ÓravaïÃt / tasyaiva ceha pratyabhij¤ÃyamÃnasya vinigamanÃhetorvidyamÃnatvÃt / apica sÃrvÃtmyaæ jagatkÃraïasya brahmaïa evopapadyate, kÃraïÃdabhedÃtkÃryajÃtasya, brahmaïaÓca jagatkÃraïatvÃt / ÃdityaÓarÅrÃbhimÃninastu jÅvÃtmano na jagatkÃraïatvam / naca mukhyÃrthasaæbhave prÃÓastyalak«aïayà stutyarthatà yuktà / rÆpavattvaæ cÃsya parÃnugrahÃya kÃyanirmÃïena vÃ, tadvikÃratayà và sarvasya kÃryajÃtasya, vikÃrasya ca vikÃravato 'nanyatvÃttÃd­ÓarÆpabhedenopadiÓyate, yathà 'sarvagandha÷ sa÷ iti / naca brahmanirmitaæ mÃyÃrÆpamanuvadacchÃstramaÓÃstraæ bhavati, apitu tÃæ kurvat iti mÃÓÃstratvaprasaÇga÷ / yatra tu brahma nirastasamastopÃdhibhedaæ j¤eyatvenopak«ipyate, tatra ÓÃstram-'aÓabdamasparÓamarÆpamavyayam'iti pravartate / tasmÃdrÆpavattvamapi paramÃtmanyupapadyate / etenaiva maryÃdÃdhÃrabhedÃvapi vyÃkhyÃtau / api cÃdityadehÃbhimÃnina÷ saæsÃriïo 'ntaryÃmÅ bhedenokta÷, sa evÃntarÃditya ityanta÷ÓrutisÃmyena pratyabhij¤ÃyamÃno bhavitumarhati / ## dhanavanto vibhÆtimanta iti yÃvat / kasmÃtpunarvibhÆtimattvaæ parameÓvaraparigrahe ghaÂata ityata Ãha-## sarvÃtmakatve 'pi vibhÆtimatsveva parameÓvarasvarÆpÃbhivyakti÷, na tvavidyÃtama÷pihitaparameÓvarasvarÆpe«vavibhÆtimatsvityartha÷ / ## ato 'tyantÃpÃrÃrthyanyÃyena nirÃÇkuÓamaiÓvaryamityartha÷ //20 // //21// ____________________________________________________________________________________________ START BsVBh_1,1.8.22 #<ÃkÃÓas talliÇgÃt | BBs_1,1.22 |># pÆrvasminnadhikaraïe brahmaïo 'sÃdhÃraïadharmadarÓanÃdvivak«itopÃdhino 'syaivopÃsanÃ, na tvÃdityaÓarÅrÃbhimÃnino jÅvÃtmana iti nirÆpitam / idÃnÅæ tvasÃdhÃraïadharmadarÓanÃttadevodgÅthe saæpÃdyopÃsyatvenopadiÓyate, na bhÆtÃkÃÓa iti nirÆpyate / tatra 'ÃkÃÓa iti hovÃca'iti kiæ mukhyakÃÓapÃdÃnurodhena 'asya lokasya kà gati÷'iti, 'sarvÃïi ha và imÃni bhÆtÃni'iti 'jyÃyÃ'itica 'parÃyaïam'iti ca katha¤cidvyÃkhyÃyatÃæ, utaitadanurodhenÃkÃÓaÓabdo bhaktyà parÃtmÃne vyÃkhyÃyatÃmiti / patraprathvÅ tvÃtpradhÃnatvÃdÃkÃÓaæ mukhyameva na÷ / tadÃnuguïyenÃnyÃni vyÃkhyeyÃnÅti niÓcaya÷ // 'asya lokasya kà gati÷'iti praÓnottare 'ÃkÃÓa iti hovÃca'ityÃkÃÓasya gatitvena pratipÃdyatayà prÃdhÃnyÃt, 'sarvÃïi ha vÃ'ityÃdÅnÃæ tu tadviÓe«aïatayà guïatvÃt, 'guïe tvanyÃÂyakalpanÃ'iti bahÆnyapyapradhÃnÃni pradhÃnÃnurodhena netavyÃni / apica 'ÃkÃÓa iti hovÃca'ityuttare prathamÃvagatamÃkÃÓamanupajÃtavirodhi, tena tadanuraktÃyÃæ buddhau yadyadeva tadekavÃkyagatamupanipatati tattajjaghanyatayà upasaæjÃtavirodhi tadÃnuguïyenaiva vyavasthÃnamarhati / naca kkacidÃkÃÓaÓabdo bhaktyà brahmaïi prayukta iti sarvatra tena tatpareïa bhavitavyam / nahi gaÇgÃyÃæ gho«a ityatra gaÇgapadamanupapattyà tÅraparamiti yÃdÃæsi gaÇgÃyÃmityatrÃpyanena tatpareïa bhavitavyam / saæbhavaÓcobhayatra tulya÷ / naca brahmaïyapyÃkÃÓaÓabdo mukhya÷, anaikÃrthatvasyÃnyÃyyatvÃt, bhaktyà ca brahmaïi prayogadarÓanopapatte÷ / loke cÃsya nabhasi nirƬhatvÃt, tatpÆrvakatvÃcca vaidikÃrthapratÅtervaiparÅtyÃnupapatte÷ / tadÃnuguïyena ca 'sarvÃïi ha vÃ'ityÃdÅni bhëyak­tà svayameva nÅtÃni / tasmÃdbhÆtÃkÃÓamevÃtropÃsyatvenopadiÓyate, na paramÃtmeti prÃptam / evaæ prÃpte 'bhidhÅyate-#<ÃkÃÓaÓabdena brahmaïo grahaïam /># kuta÷,## tathÃhi-'sÃmÃnadhikaraïyena praÓnatatprativÃkyayo÷ / paurvÃparyaparÃmarÓÃtpradhÃnatve 'pi gauïatà // 'yadyapyÃkÃÓapadaæ pradhÃnÃrthaæ tathÃpi yatp­«Âaæ tadeva prativaktavyam / na khalvanunmatta ÃmrÃnp­«Âa÷ kovidÃsanÃca«Âe / tadiha, 'asya lokasya kà gati÷'iti praÓno d­ÓyamÃnanÃmarÆpaprapa¤camÃtragativi«aya iti tadanurodhÃdya eva sarvasya lokasya gati÷ sa evÃkÃÓaÓabdena prativaktavya÷ / naca bhÆtÃkÃÓa÷ sarvasya lokasya gati÷, tasyÃpi lokamadhyapÃtitvÃt / tadeva tasya gatirityanupapatte÷ / na cottare bhÆtÃkÃÓaÓravaïÃdbhÆtÃkÃÓakÃryameva p­«Âamiti yuktaæ, praÓnasya prathamÃvagatasyÃnupajÃtavirodhino lokasÃmÃnyavi«ayasyopajÃtavirodhinottareïa saækocÃnupapattestadanurodhenottaravyÃkhyÃnÃt / naca praÓnena pÆrvapak«arÆpeïÃnavasthitÃrthenottaraæ vyavasthitÃrthaæ na Óakyaæ niyantumiti yuktaæ, tannimittÃnÃmaj¤ÃnasaæÓayaviparyasÃnÃmanavasthÃne 'pi tasya svavi«aye vyavasthÃnÃt / anyathottarasyÃnÃlambanatvÃttervaiyadhikaraïyÃpattervà / api cottare 'pi bahvasama¤jasam / tathÃhi-'sarvÃïi ha và imÃni bhÆtÃnyakÃÓÃdeva samutpadyante'iti sarvaÓabda÷ katha¤cidalpavi«ayo vyÃkhyeya÷ / evamevakÃro 'pyasama¤jasa÷ / na khalvapÃmÃkÃÓa eva kÃraïamapi tu tejo 'pi / evamannasyÃpi nÃkÃÓameva kÃraïamapi tu pÃvakapÃthasÅ api / mÆlakÃraïavivak«ÃyÃæ tu brahmaïyevÃvadhÃraïaæ sama¤jasam / asama¤jasaæ tu bhÆtÃkÃÓe / evaæ sarve«Ãæ bhÆtÃnÃæ layo brahmaïyeva / evaæ sarvebhyo jyÃyastvaæ brahmaïa eva / evaæ paramayanaæ brahmaiva / tasmÃtsarve«Ãæ lokÃnÃmiti praÓnenopakramÃt, uttare ca tattadasÃdhÃraïabrahmaguïaparÃmarÓÃt p­«ÂÃyÃÓca gate÷ paramayanamityÃsÃdhÃraïabrahmaguïopasaæhÃrÃt, bhÆyasÅnÃæ ÓrutÅnÃmanugrahÃya 'tyajedekaæ kulasyÃrthe'itivadvaramÃkÃÓapadamÃtramasama¤jasamastu / etÃvatà hi bahu sama¤jasaæ syÃt / na cÃkÃÓasya prÃdhÃnyamuttare, kintu p­«ÂÃrthatvÃduttarasya, lokasÃmÃnyagateÓca p­«ÂatvÃt, 'parÃyaïam'iti ca tasyaivopasaæhÃrÃdbrahmaiva pradhÃnam / tathÃca tadarthaæ sat ÃkÃÓapadaæ pradhÃnÃrthaæ bhavati, nÃnyathà / tasmÃdbrahmaiva pradhÃnamÃkÃÓapadenehopÃsyatvenopak«itaæ, na bhÆtÃkÃÓamiti siddham / ## asyaivopakrame 'antavatkila te sÃma'iti## na cÃkÃÓaÓabdo gauïo 'pi vilambitapratipatti÷, tatra tatra brahmaïyÃkÃÓaÓabdasya tatparyÃyasya ca prayogaprÃcuryÃdatyantÃbhyÃsenÃsyÃpi mukhyavatpratipatteravilambanÃditi darÓanÃrthaæ brahmaïi prayogaprÃcuryaæ vaidikaæ nidarÓitaæ bhëyak­tà / tatraiva ca prathamÃvagatÃnuguïyenottaraæ nÅyate, yatra tadanyathà kartuæ Óakyam / yatra tu na Óakyaæ tatrottarÃnuguïyenaiva prathamaæ nÅyata ityÃha-## //22// ____________________________________________________________________________________________ START BsVBh_1,1.9.23 ## udgÅthe-'yà devatà prastÃvamanvÃyattÃ'ityupakramya ÓrÆyate-'katamà sà devateti prÃïa iti hovÃca'u«astiÓcÃkrÃyaïa÷ / udgÅthopÃsanaprasaÇgena prastÃvopÃsanamapyudgÅtha ityuktaæ bhëyak­tà / prastÃva iti sÃmno bhaktiviÓe«astamanvÃyattà anugatà prÃïo devatà / atra prÃïaÓabdasya brahmaïi vÃyuvikÃre ca darÓanÃtsaæÓaya÷-kimayaæ brahmavacana uta vÃyuvikÃravacana iti / tatra ata eva brahmaliÇgÃdeva prÃïo 'pi brahmaiva na vÃyuvikÃra iti yuktam / yadyevaæ tenaiva gatÃrthametaditi ko 'dhikaraïÃntarasyÃrambhÃrtha÷ / tatrocyate-'arthe Órutyaikagamye hi ÓrutimevÃdriyÃmahe / mÃnÃntarÃvagamye tu tadvaÓÃttadvyavasthiti÷ // 'brahmaïo vÃsarvabhÆtakÃraïatvaæ, ÃkÃÓasya và vÃyvÃdibhÆtakÃraïatvaæ prati nÃgamÃd­te mÃnÃntaraæ prabhavati / tatra paurvÃparyaparyÃlocanayà yatrÃrthe sama¤jasa Ãgama÷ sa evÃrthastasya g­hyate, tyajyate cetara÷ / iha tu saæveÓanodgamane bhÆtÃnÃæ prÃïaæ pratyucyamÃne kiæ brahma pratyucyete Ãho vÃyuvikÃraæ pratÅti viÓaye 'yadà vai puru«a÷ svapiti prÃïaæ tarhi vÃgapyeti'ityÃdikÃyÃ÷ Órute÷ sarvabhÆtasÃrendriyasaæveÓanodgamanapratipÃdanadvÃrà sarvabhÆtasaæveÓanodgamanapratipÃdikÃyà mÃnÃntarÃnugrahalabdhasÃmarthyÃyà balÃtsaæveÓanodgamane vÃyuvikÃrasyaiva prÃïasya, na brahmaïa÷ / api cÃtrodgÅthapratihÃrayo÷ sÃmabhaktyorbrahmaïo 'nye ÃdityaÓcÃnnaæ ca devate abhihite kÃryakÃraïasaæghÃtarÆpe, tatsÃhacaryÃtprÃïo 'pi kÃryakÃraïasaæghÃtarÆpa eva devatà bhavitumarhati / nirasto 'pyayamartha Åk«atyadhikaraïe, pÆrvoktapÆrvapak«ahetÆpodbalanÃya punarupanyasta÷ / tasmÃdvÃyuvikÃra evÃtra prÃïaÓabdÃrtha iti prÃptam / evaæ prÃpte 'bhidhÅyate-'puævÃkyasya balÅyastvaæ mÃnÃntarasamÃgamÃt / apauru«eye vÃkye tatsaægati÷ kiæ kari«yati // 'no khalu svata÷siddhapramÃïabhÃvamapauru«eyaæ vaca÷ svavi«ayaj¤ÃnotpÃde và tadvyavahÃre và mÃnÃntaramapek«ate, tasyÃpauru«eyasya nirastasamastado«ÃÓaÇkasya svata eva niÓcÃyakatvÃt, niÓcÃyakatvÃt, niÓcayapÆrvakatvÃdvyavahÃraprav­tte÷ / tasmÃdasaævÃdino và cak«u«a iva rÆpe tvagindriyasaævÃdino và tasyaiva dravye nÃdÃr¬hyaæ và dÃr¬hyaæ và / tena stÃmindriyamÃtrasaæveÓanodgamane vÃyuvikÃre prÃïe / sarvabhÆtasaæveÓanodgamane tu na tato vÃkyÃtpratÅyate / pratÅtau và tatrÃpi prÃïo brahmaiva bhavenna vÃyuvikÃra÷ / 'yadà supta÷ svapnaæ na ka¤cana paÓyatyathÃsminprÃïa evaikadhà bhavati'ityatra vÃkye yathà prÃïaÓabdo brahmavacana÷ / na cÃsminvÃyuvikÃre sarve«Ãæ bhÆtÃnÃæ saæveÓanodgamane mÃnÃntareïa d­Óyete / naca mÃnÃntarasiddhasaævÃdendriyasaæveÓanodgamanavÃkyadÃr¬hyÃtsarvabhÆtasaæveÓanodgamanavÃkyaæ katha¤cidindrivi«ayatayà vyÃkhyÃnamarhati, svata÷-siddhapramÃïabhÃvasya svabhÃvad­¬hasya mÃnÃntarÃnupayogÃt / na cÃsya tenaikavÃkyatà / ekavÃkyatÃyÃæ ca tadapi brahmaparameva syÃdityuktam / indriyasaæveÓanodgamanaæ tvavayutyÃnuvÃdenÃpi ghaÂi«yate, ekaæ v­ïÅte dvau v­ïÅte itivat / natu sarvaÓabdÃrtha÷ saækocamarhati / tasmÃtprastÃvabhaktiæ prÃïaÓabdÃbhidheyabrahmÃd­«ÂyopÃsÅt, na vÃyuvikÃrad­«Âyeti siddham / tathà copÃsakasya prÃïaprÃpti÷ karmasam­ddhirvà phalaæ bhavatÅti / ## vÃkyÃtsaænidhÃnaæ durbalamityartha÷ / udÃharaïÃntaraæ tu nigadavyÃkhyÃtena bhëyeïa dÆ«itam //23// ____________________________________________________________________________________________ START BsVBh_1,1.10.24 ## idamÃmananti-'atha yadata÷ paro divo jyotirdÅpyate niÓvata÷p­«Âhe«u sarvata÷ p­«Âhe«vanuttame«Ættame«u loke«vidaæ vÃva tadyadidamasminnanta÷ puru«e jyoti÷'iti / yajjyotirato divo dyulokÃtparaæ dÅpyate prakÃÓate viÓvata÷p­«Âhe«u viÓve«Ãmupari / asaækucadv­ttirayaæ viÓvaÓabdo 'navayavatvena saæsÃramaï¬alaæ brÆta iti darÓayitumÃha-## na cedamuttamamÃtraæ apitu sarvottamamityÃha-##nÃstyebhyo 'nya uttama ityartha÷ / 'idaæ vÃva tadyadidamasminpuru«e 'ntarjyoti÷'tvagrÃhyeïa ÓÃrÅreïo«maïÃ, ÓrotragrÃhyeïa ca pihitakarïena puæsà gho«eïa liÇgenÃnumÅyate / tatra ÓÃrÅrasyo«maïastvacà darÓanaæ d­«Âi÷, gho«asya ca Óravaïaæ Óruti÷, tayoÓca d­«ÂiÓrutÅ jyoti«a eva, talliÇgena tadanumÃnÃditi / atra saæÓaya÷-kiæ jyoti÷Óabda÷ teja uta brahmeti / kiæ tÃvatprÃptaæ, teja iti / kuta÷, gauïamukhyagrahaïavi«aye mukhyagrahaïasya 'autsargikatvÃdvÃkyasthatejoliÇgopalambhanÃt / vÃkyÃntareïÃniyamÃttadarthÃpratisaædhita÷ // 'balavadbÃdhakopanipÃtena khalvÃkÃÓaprÃïaÓabdau mukhyÃrthatvÃtpracyÃnyatra prati«ÂhÃpitau / tadiha jyoti«padasya mukhyatejovacanatve bÃdhakastÃvatsvavÃkyaÓe«o nÃsti / pratyuta tejoliÇgameva 'dÅpyate'iti / kok«eyajyoti÷sÃrÆpyaæ ca cak«u«yo rÆpavÃn Óruto viÓruto bhavatÅtyalpaphalatvaæ ca svavÃkye ÓrÆyate / na jÃtu jvalanÃparanÃmà dÅptirvinà tejo brahmaïi saæbhavati / na ca kauk«eyajyoti÷sÃrÆpyam­te bÃhyÃttojaso brahmaïyasti / na cau«ïyagho«aliÇgadarÓanaÓravaïamaudaryÃttejaso 'nyatra brahmaïyupapadyate / naca mahÃphalaæ brahmopÃsanamaïÅyase phalÃya kalpate / audarye tu tejasyadhyasya bÃhyaæ teja upÃsanametat phalÃnurÆpaæ yujyate / tadetattejoliÇgam / etadupodbalanÃya ca nirastamapi maryÃdÃdhÃrabahutvamupanyastaæ, iha tannirÃsakÃraïÃbhÃvÃt / naca maryÃdÃvattvaæ tejorÃÓerna saæbhavati, tasya sauryÃde÷ sÃvayavatvena tadekadeÓamaryÃdÃsaæbhavÃt tasya copÃsyatvena vidhÃnÃt, brahmaïastvanavayavasyÃvayavopÃsanÃnupapatte÷, avayavakalpanÃyÃÓca satyÃæ gatÃvanavakalpanÃt / naca 'pÃdo 'sya sarvà bhÆtÃni tripÃdasyÃm­taæ divi'iti brahmapratipÃdakaæ vÃkyÃntaraæ, 'yadata÷ paro divo jyoti÷'Óabdaæ brahmaïi vyavasthÃpayatÅti yuktam / nahi saænidhÃnamÃtradvÃkyÃntareïa vÃkyÃntaragatà Óruti÷ Óakyà mukhyÃrthÃntryÃvayitum / naca vÃkyÃntare 'dhikaraïatvena dyau÷ Órutà diva iti maryÃdÃÓrutau Óakyà pratyabhij¤Ãtum / apica vÃkyÃntarasyÃpi brahmÃrthatvaæ prasÃdhyameva nÃdyÃpi sidhyati, tatkathaæ tena niyantuæ brahmaparatayà 'yadata÷ para÷'iti vÃkyaæ Óakyam / tasmÃtteja eva jyotirna brahmeti prÃptam / teja÷kathanaprastÃve tama÷kathanaæ pratipak«opanyÃsena pratipak«Ãntare d­¬hà pratÅtirbhavatÅtyetadartham / ## arthÃvarakatvena / Ãk«eptÃha-## samÃdhÃtaikadeÓÅ brÆte-## yattu tejo 'bannÃbhyÃmasaæp­ktaæ tadatriv­tk­tamucyate / Ãk«eptà dÆ«ayati-## nahi tatkakvacidapyupayujyate sarvÃsvarthakriyÃsu trivatk­tasyaivopayogÃdityartha÷ / ekadeÓina÷ ÓaÇkÃmÃha-## Ãk«eptà nirÃkaroti-## 'ekaikÃæ triv­taæ triv­taæ karavÃïi'iti teja÷prabh­tyupÃsanÃmÃtravi«ayà Órutirna saækocayituæ yuktetyartha÷ / evamekadeÓini dÆ«ite paramasamÃdhÃtà pÆrvapak«Å brÆte-## bhÃginÅ yuktà / yadyapyÃdhÃrabahutvaÓrutirbrahmaïyapi kalpitopÃdhinibandhanà katha¤cidupapadyate, tathÃpi yathà kÃrye jyoti«yatiÓayenopapadyate na tathÃtretyata uktam-##prak­terjÃtaæ, kÃryamiti yÃvat / evaæ prÃpta ucyate-'sarvanÃmaprasiddhÃrthaæ prasÃdhyÃrthavighÃtak­t / prasiddhyapek«i satpÆrvavÃkyasthamapakar«ati // tadbalÃttena neyÃni tejoliÇgÃnyapi dhruvam / brahmaïyeva pradhÃnaæ hi brahmacchando na tatra tu // 'autsargikaæ tÃvadyadaprasiddhÃrthÃnuvÃdakatvaæ yadvidhivibhaktimapyapÆrvÃrthÃvabodhanasvabhÃvÃtpracyÃvayati / yathà 'yasyÃhitÃgneragnirg­hÃndahet' 'yasyobhayaæ havirÃrtimÃrcchet'iti / yatra punastatprasiddhamanyato na katha¤cidÃpyate, tatra vacanÃni tvapÆrvatvÃditi sarvanÃmna÷ prasiddhÃrthatvaæ balÃdapanÅyate / yathà 'yadÃgneyo '«ÂÃkapÃlo bhavati'iti / tadiha 'yadata÷ paro divo jyoti÷'iti yacchabdasÃmarthyÃt dyumaryÃdenÃpi jyoti«Ã prasiddhena bhavitavyam / naca tasya pramÃïÃntarata÷ prasiddhirasti / pÆrvavÃkye ca dyusaæbandhitayà tripÃdbrahma prasiddhamiti prasiddhyapek«ÃyÃæ tadeva saæbadhyate / naca pradhÃnasya prÃtipadikÃrthasya tattvena pratyabhij¤Ãne tadviÓe«aïasya vibhaktyarthasyÃnyatÃmÃtreïÃnyatà yuktà / evaæ ca tadvÃkyasthÃni tejoliÇgÃnyasama¤jasÃnÅti brahmaïyeva gamayitavyÃni, gamitÃni ca bhëyak­tà / tatra jyotirbrahmavikÃra iti jyoti«Ã brahmaivopalak«yate / athavà prakÃÓamÃtravacano jyoti÷Óabda÷ prakÃÓaÓca brahmeti brahmaïi mukhya iti jyotirbahmeti siddham / ## prasiddhyapek«ÃyÃæ pÆrvavÃkyagataæ prak­taæ saænihitaæ, aprasiddhaæ tu kalpyaæ na prak­tam / ata evoktam-## saædaæÓanyÃmÃha-## kauk«eyaæ hi jyotirjÅvabhÃvenÃnupravi«Âasya paramÃtmano vikÃra÷, jÅvÃbhÃve dehasya ÓaityÃt, jÅvataÓcau«ïyÃjj¤Ãyate / tasmÃttatpratÅkasyopÃsanamupapannam / Óe«aæ nigadavyÃkhyÃtaæ bhëyam //24// ____________________________________________________________________________________________ START BsVBh_1,1.10.25 ## pÆrvavÃkyasya hi brahmÃrthatve siddhe syÃdetadevaæ, natu tadbrahmÃrthaæ, apitu gÃyatryartham / 'gÃyatrÅ và idaæ sarvaæ bhÆtaæ yadidaæ ki¤ca'iti gÃyatrÅæ prak­tyedaæ ÓrÆyate-'tripÃdasyÃm­taæ divi'iti / nanu 'ÃkÃÓastalliÇgÃt'ityanenaiva gatÃrthametat / tathÃhi-'tÃvÃnasya mahimÃ'ityasyÃm­ci brahma catu«pÃduktam / saiva ca 'tadetad­cÃbhyanÆktam'ityanena saægamitÃrthà brahmaliÇgam / evaæ 'gÃyatrÅ và idaæ sarvam'ityak«arasaæniveÓamÃtrasya gÃyatryà na sarvatvamupapadyate / naca bhÆtap­thivÅÓarÅrah­dayavÃkprÃïÃtmatvaæ gÃyatryÃ÷ svarÆpeïa saæbhavati / naca brahmapuru«asaæbandhitvamasti gÃyatryÃ÷ / tasmÃdgÃyatrÅdvÃrà brahmaïa evopÃsanà na gÃyatryà iti pÆrveïaiva gatÃrthatvÃdanÃrambhaïÅyametat / naca pÆrvanyÃyasmÃraïe sÆtrasaædarbha etÃvÃnyukta÷ / atrocyate-astyadhikà ÓaÇkà / tathÃhi-gÃyatrÅdvÃrà brahmopÃsaneti kor'tha÷, gÃyatrÅvikÃropÃdhino brahmaïa upÃsaneti / naca tadupÃdhinastadavacchinnasya sarvÃtmatvaæ, upÃdheravacchedÃt / nahi ghaÂÃvacchinnaæ nabho 'navacchinnaæ bhavati / tasmÃdasya sarvÃtmatvÃdikaæ stutyarthaæ, tadvaraæ gÃyatryà evÃstu stuti÷ kayÃcitpraïìyà / 'vÃgvai gÃyatrÅ vÃgvà idaæ sarvaæ bhÆtaæ gÃyati ca trÃyate ca'ityÃdiÓrutibhya÷ / tathÃca 'gÃyatrÅ và idaæ sarvam'ityupakramya gÃyatryà eva h­dayÃdibhirvyÃkhyÃya ca 'sai«Ã catu«padà «a¬vidhà gÃyatrÅ'ityupasaæhÃro gÃyatryÃmeva sama¤jaso bhavati / brahmaïi tu sarvametadasama¤jasamiti / 'yadvai tadbrahma'iti ca brahmaÓabdaÓchandovi«aya eva, yathà 'etÃæ brahmopani«adam'ityatra vedopani«aducyate / tasmÃdgÃyatrichandobhidhÃnÃnna brahmavi«ayametaditi prÃptam / evaæ prÃpte 'bhidhÅyate-## kuta÷,## gÃyatryÃkhyacchandodvÃreïa gÃyatrÅrÆpavikÃrÃnugate brahmaïi cetorpaïaæ cittasamÃdhÃnamanena brÃhmaïavÃkyena nigadyate / etaduktaæ bhavati / na gÃyatrÅ brahmaïo 'vacchedikÃ, utpalasyeva nÅlatvaæ, yena tadavacchinnatvamanyatra na syÃdavacchedakavirahÃt / kintu yadetadbrahma sarvÃtmakaæ sarvakÃraïaæ tatsvarÆpeïÃÓakyopadeÓamiti tadvikÃragÃyatrÅdvÃreïopalak«yate / gÃyatryÃ÷ sarvacchandovyÃptyà ca savanatrayavyÃptyà ca dvijÃtidvitÅyajanmajananÅyatayà ca ÓrutervikÃre«u madhye prÃdhÃnyena dvÃratvopapatte÷ / na cÃnyatropalak«aïÃbhÃvena nopalak«yaæ pratÅyate / nahi kuï¬alenopalak«itaæ kaïÂharÆpaæ kuï¬alaviyoge 'pi paÓcÃtpratÅyamÃnamapratÅyamÃnaæ bhavati / tadrÆpapratyÃyanamÃtropayogitvÃdupalak«aïÃnÃmanavacchedakatvÃt / tadevaæ gÃyatrÅÓabdasya mukhyÃrthatve gÃyatryà brahmopalak«yata ityuktam / saæprati tu gÃyatriÓabda÷ saækhyÃsÃmÃnyÃdgauïyà v­ttyà brahmaïyeva vartata iti darÓayati-## tathÃhi-«a¬ak«arai÷ pÃdairyathà gÃyatrÅ catu«padÃ, evaæ brahmÃpi catu«pÃt / sarvÃïi hibhÆtÃni sthÃvarajaÇgamÃnyasyaika÷ pÃda÷ / divi dyotanavati caitanyarÆpe / svÃtmanÅti yÃvat / traya÷ pÃdÃ÷ / athavà divyÃkÃÓe traya÷ pÃdÃ÷ / tathÃhi Óruti÷-'idaæ vÃva tadyo 'yaæ bahirdhà puru«ÃdÃkÃÓa÷'taddhi tasya jagaritasthÃnam / jÃgratkhalvayaæ bÃhyÃnpadÃrthÃnveda / tathÃ-'ayaæ vÃva sa yo 'yamanta÷ puru«a ÃkÃÓa÷' / ÓarÅramadhya ityartha÷ / taddhi tasya svapnasthÃnam / tathÃ-'ayaæ vÃva sa yo 'yamantarh­daya ÃkÃÓa÷' / h­dayapuï¬arÅka ityartha÷ / taddhi tasya su«uptisthÃnam / tadetat 'tripÃdasyÃm­taæ divi'ityuktam / tadevaæ catu«pÃttvasÃmÃnyÃdgÃyatrÅÓabdena brahmocyata iti / asminpak«e brahmaivÃbhihitimiti / brahmaparatvÃdabhihitamityuktam //25// ____________________________________________________________________________________________ START BsVBh_1,1.10.26 ## #<«a¬vidheti /># bhÆtap­thivÅÓarÅrah­dayavÃkprÃïà iti «a prakÃrà gÃyatryÃkhyasya brahmaïa÷ ÓrÆyante / ## asyÃrtha÷-h­dayasyÃsya khalu pa¤ca su«aya÷ pa¤ca chidrÃïi / tÃni ca devai÷ prÃïÃdibhÅ rak«yamÃïÃni svargaprÃptidvÃrÃïÅti devasu«aya÷ / tathÃhi-h­dayasya yatprÃÇmukhaæ chidraæ tatstho yo vÃyu÷ sa prÃïa÷, tena hi prayÃïakÃle saæcarate svargalokaæ, sa eva cak«u÷, sa evÃditya ityartha÷ / 'Ãdityo ha vai bÃhya÷ prÃïa÷'iti Órute÷ / atha yo 'sya dak«iïa÷ su«istatstho vÃyuviÓe«o vyÃna÷ / tatsaæbaddhaæ Órotra taccandramÃ÷, 'Órotreïa s­«Âà viÓaÓcandramÃÓca'iti Órute÷ / atha yo 'sya pratyaÇmukha÷ su«istatatstho vÃyuviÓe«o 'pÃna÷ sa ca vÃksaæbandhÃdvÃk, 'vÃgvà agni÷'iti Órute÷ / atha yo 'syodaÇmukha÷ su«istatstho vÃyuviÓe«a÷ sa samÃna÷ tatsaæbaddhaæ mana÷ tatparjanyo devatà / atha yo 'syordhva÷ su«istatstho vÃyuviÓe«a÷ sa udÃna÷ pÃdatalÃdÃrabhyordhvaæ nayanÃt / sa vÃyustadÃdhÃraÓcÃkÃÓo devatà / te và ete pa¤ca su«aya÷ / tatsaæbaddhÃ÷ pa¤ca hÃrdasya brahmaïa÷ puru«Ã na gÃyatryÃmak«arasaæniveÓamÃtre saæbhavanti, kintu brahmaïyeveti //26// ____________________________________________________________________________________________ START BsVBh_1,1.10.27 ## ## yadÃdhÃratvaæ mukhyaæ divastadà katha¤cinmaryÃdà vyÃkhyeyà / yo hi Óyeno v­k«Ãgre vastuto 'sti sa ca tata÷ paro 'pyastyeva / arvÃgbhÃgÃtiriktamapyaparabhÃgasthasya tasyaiva v­k«Ãtparato 'vasthÃnÃt / evaæ ca bÃhyadyubhÃgÃtiriktaÓÃrÅrahÃrdadyubhÃgasthasya brahmaïo bÃhyÃt dyubhÃgÃtparato 'vasthÃnamupapannam / yadà tu maryÃdaiva mukhyatayà prÃdhÃnyena vivak«ità tadà lak«aïayÃdhÃratvaæ vyÃkhyeyam / yathà gaÇgÃyÃæ gho«a ityatra sÃmÅpyÃditi / tadidamuktam-## ata eva diva÷ paramapÅtyuktam //27// ____________________________________________________________________________________________ START BsVBh_1,1.11.28-30 ## ## #<ÓÃstrad­«Âyà tÆpadeÓo vÃmadevavat | BBs_1,1.30 |># ## 'anekaliÇgasaædohe balavatkasya kiæ bhavet / liÇgino liÇgamityatra cintyate prÃgacintitam // 'mukhyaprÃïajÅvadevatÃbrahmaïÃmaneke«Ãæ liÇgÃni bahÆni saæplavante, tatkatamadatra liÇgaæ, liÇgÃbhÃsaæ ca katamadityatra vicÃryate / na cÃyamartha÷ 'ata eva prÃïa÷'ityatra vicÃrita÷ / syÃdetat / hitatamapuru«ÃrthasiddhiÓca nikhilabhrÆïahatyÃdipÃpÃparÃmarÓaÓca praj¤Ãtmatvaæ cÃnandÃdiÓca na mukhye prÃïe saæbhavanti / tathà 'e«a sÃdhu karma kÃrayati' 'e«a lokÃdhipati÷'ityÃdyapi / jÅve tu praj¤Ãtmatvaæ katha¤cidbhaveditare«Ãæ tvasaæbhava÷ / vakt­tvaæ ca vÃkkaraïavyÃpÃravattvaæ yadyapi paramÃtmani svarÆpeïa na saæbhavati tathÃpyananyathÃsiddhabahubrahmaliÇgavirodhaparihÃrÃya jÅvadvÃreïa brahmaïyeva katha¤cidvyÃkhyeyaæ jÅvasya brahmaïo 'bhedÃt / tathÃca Óruti÷-'yadvÃcÃnabhyuditaæ yena vÃgabhyudyate / tadeva brahma tvaæ viddhi'iti vÃgvadanasya brahma kÃraïamityÃha-ÓarÅrÃdhÃraïamapi yadyapi mukhyaprÃïasyaiva tathÃpi prÃïavyÃpÃrasya paramÃtmÃyattatvÃtparamÃtmana eva / yadyapi cÃtrendradevatÃyà vigrahavatyà liÇgamasti, tathÃhi-indradhÃmagataæ pratardanaæ pratÅndra uvÃca, 'mÃmeva vijÃnÅhi'ityupakramya, 'prÃïo 'smipraj¤ÃtmÃ'ityÃtmani prÃïaÓabdamuccacÃra / praj¤Ãtmatvaæ cÃsyopapadyate, devatÃnÃmapratihataj¤ÃnaÓaktitvÃt / sÃmarthyÃtiÓayÃccendrasya hitatamapuru«Ãrthahetutvamapi / manu«yÃdhikÃratvÃcchÃstrasya devÃnpratyaprav­tterbhrÆïahatyÃdipÃpÃparÃmarÓasyopapatte÷ / lokÃdhipatyaæ cendrasyalokapÃlatvÃt / ÃnandÃdirÆpatvaæ ca svargasyaivÃnandatvÃt / 'ÃbhÆtasaæplavaæ sthÃnamam­tatvaæ hi bhëyate'iti sm­teÓcÃm­tatvamindrasya / 'tvëÂramahanam'ityÃdyà ca vigrahavattvena stutistatraivopapadyate / tathÃpi paramapuru«ÃrthasyÃpavargasya parabrahmaj¤ÃnÃdanyato 'navÃpte÷, paramÃnandarÆpasya mukhyasyÃm­tatvasyÃjaratvasya ca brahmarÆpÃvyabhicÃrÃt, adhyÃtmasaæbandhabhÆmnaÓca parÃcÅndre 'nupapatte÷, indrasya devatÃyà Ãtmani pratibuddhasya caramadehasya vÃmadevasyeva prarabdhavipÃkakarmÃÓayamÃtraæ bhogena k«apayato brahmaïa eva sarvametatkalpata iti vigrahavadindrajÅvaprÃïavÃyuparityÃgena brahmaivÃtra prÃïaÓabdaæ pratÅyata iti pÆrvapak«ÃbhÃvÃdanÃrabhyametaditi / atrocyate-'yo vai prÃïa÷ sà praj¤Ã yà và praj¤Ã sa prÃïa÷ saha hyetavasmin ÓarÅre vasata÷ sahotkrÃmata÷'iti yasyaiva prÃïasya praj¤Ãtmana upÃsyatvamuktaæ tasyaiva prÃïasya praj¤Ãtmanà sahotkramaïamucyate / naca brahmaïyabhede dvivacanaæ, na sahabhÃva÷ na cotkramaïam / tasmÃdvÃyureva prÃïa÷ / jÅvaÓca praj¤Ãtmà / saha prav­ttiniv­ttyà bhaktyaikatvamanayorupacaritaæ 'yo vai prÃïa÷'ityÃdinà / ÃnandÃmarÃjarÃpahatapÃpmatvÃdayaÓca brahmaïi prÃïe bhavi«yanti / tasmÃdyathÃyogaæ traya evÃtropÃsyÃ÷ / na cai«a vÃkyabhedo do«amÃvahati / vÃkyÃrthÃvagamasya padÃrthÃvagamapÆrvakatvÃt / padÃrthÃnÃæ coktena mÃrgeïa svÃtantryÃt / tasmÃdupÃsyabhedÃdupÃsÃtraividhyamiti pÆrva÷ pak«a÷ / siddhÃntastu-satyaæ padÃrthÃvagamopÃyo vÃkyÃrthÃvagama÷, natu padÃrthÃvagamaparÃïyeva padÃni, api tvekavÃkyÃrthÃvagamaparÃïi / tameva tvekaæ vÃkyÃrthaæ padÃrthÃvagamamantareïa na Óaknuvanti kartumityantarà tadarthameva tamapyavagamayanti, tena padÃni viÓi«ÂaikÃrthÃvabodhanasvarasÃnyeva balavadbÃdhakopanipÃtÃnnÃnÃrthabodhaparatÃæ nÅyante / yathÃhu÷-'saæbhavatyekavÃkyatve vÃkyabhedaÓca ne«yate'iti / tena yathopÃæÓuyÃjavÃkye jÃmitÃdo«opakrame tatpratisamÃdhÃnopasaæhÃre caikavÃkyatvÃya 'prajÃpatirupÃæÓu ya«Âavya÷'ityÃdayo na p­thagvidhaya÷ kintvarthavÃdà iti nirïÅtaæ, tathehÃpi 'mÃmeva vijÃnÅhi'ityupakramya 'prÃïo 'smi praj¤ÃtmÃ'ityuktvÃnte 'sa e«a prÃïa eva praj¤ÃtmÃnando 'jaro 'm­ta÷'ityupasaæhÃrÃdbrahmaïyekavÃkyatvÃvagatau satyÃæ jÅvamukhyaprÃïaliÇge api tadanuguïatayà netavye / anyathà vÃkyabhedaprasaÇgÃt / yatpunarbhedadarÓanaæ 'saha hyetau'iti, tajj¤ÃnakriyÃÓaktibhedena buddhiprÃïayo÷ pratyagÃtmopÃdhibhÆtayornirdeÓa÷ pratyagÃtmÃnamevopalak«ayitum / ata evopalak«yasya pratyagÃtmasvarÆpasyÃbhedamupalak«aïaæ bhedenopalak«ayati-'prÃïa eva praj¤ÃtmÃ'iti / 'tasmÃdananyathÃsiddhabrahmaliÇgÃnusÃrÃta÷ / ekavÃkyabalÃtprÃïajÅvaliÇgopapÃdanam'iti saægraha÷ //28 // //29 // //30// ____________________________________________________________________________________________ START BsVBh_1,1.11.31 ## ## nai«a saædarbho brahmavÃkyameva bhavitumarhatÅti, kintu tathÃyogaæ ki¤cidatra jÅvavÃkyaæ, ki¤cinmukhyaprÃïavÃkyaæ, ki¤cidbrahmavÃkyamityartha÷ / ## prÃïÃntarÃïÅndriyÃïi, tÃni hi mukhye prÃïe prati«ÂhitÃni / jÅvamukhyaprÃïayoranyatara ityupakramamÃtram / ubhÃviti tu pÆrvapak«atattvam / brahma tu dhruvam / ## na brahmaivetyartha÷ / ## pa¤ca ÓabdÃdaya÷, pa¤ca p­thivyÃdaya iti daÓa bhÆtamÃtrÃ÷ / pa¤ca buddhÅndriyÃïi pa¤ca buddhasya iti daÓa praj¤ÃmÃtrÃ÷ / tadevaæ svamatena vyÃkhyÃya prÃcÃæ v­ttik­tÃæ matena vyÃca«Âe-## pÆrvaæ prÃïasyaikamupÃsanamaparaæ jÅvasyÃparaæ brahmaïa ityupÃsanÃtraividhyena vÃkyabhedaprasaÇgo dÆ«aïamuktam / iha tu brahmaïa ekasyaivopÃsÃtrayaviÓi«Âasya vidhÃnÃnna vÃkyabheda ityabhimÃna÷ prÃcÃæ v­ttik­tÃm / tadetadÃlocanÅyaæ kathaæ na vÃkyabheda iti / yuktaæ 'somena yajeta'ityÃdau somÃdiguïaviÓi«ÂayÃgavidhÃnaæ, tadguïaviÓi«ÂasyÃpÆrvasya karmaïo 'prÃptasya vidhivi«ayatvÃt / iha tu siddharÆpaæ brahma na vidhivi«ayo bhavitumarhati, abhÃvÃrthatvÃt / bhÃvÃrthasya vidhivi«ayatvaniyamÃt / vÃkyÃntarebhyaÓca brahmavagate÷ prÃptatvÃttadanÆdyÃprÃptopÃsanà bhÃvÃrtho vidheyastasya ca bhedÃdvidhyÃv­ttilak«aïo vÃkyabhedo 'tisphuÂa iti bhëyak­tà noddhÃÂita÷, svavyÃkhyÃnenaivoktaprayatvÃditi sarvaævadÃtam //31// ____________________________________________________________________________________________ iti ÓrÅvÃcaspatimiÓraviracite bhëyavibhÃge bhÃmatyÃæ prathamasyÃdhyÃyasya prathama÷ pÃda÷ //1// ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ____________________________________________________________________________________________ START BsVBh_1,2.1.1 atha dvitÅyaæ pÃdamÃripsu÷ pÆrvoktamarthaæ smÃrayati vak«yamÃïopayogitayÃ-## uttaratra hi brahmaïo vyÃpitvanityatvÃdaya÷ siddhavaddhetutayopadek«yante / na caite sÃk«ÃtpÆrvamupapÃdità iti kathaæ hetubhÃvena na Óakyà upade«Âumityata uktam-## yadyapyete na pÆrvaæ kaïÂhata uktÃstathÃpi brahmaïo jagajjanmÃdikÃraïatvopapadÃnenÃdhikaraïasiddhÃntanyÃyenopak«iptà ityupapannaste«Ãmuttaratra hetubhÃvenopanyÃsa ityartha÷ / ## yatrÃrthÃntaraprasiddhà evÃkÃÓaprÃïajyotirÃdayo brahmaïi vyÃkhyÃyante, tadavyabhicÃriliÇgaÓravaïÃt / tatra kaiva kathà manomayÃdÅnÃmarthÃntare prasiddhÃnÃæ padÃnÃæ brahmagocaratvanirïayaæ pratÅtyabhiprÃya÷ / pÆrvapak«ÃbhiprÃyaæ tvagre darÓayi«yÃma÷ / ## ## kuta÷,## yatastasmÃdbrahmaïo jÃyata iti tajjaæ, tasmiæÓca lÅyata iti tallaæ, tasmiæÓcÃniti sthitikÃle ce«Âata iti tadanaæ jagat tasmÃtsarvaæ khalvidaæ jagadbrahma / ata÷ ka÷ kasminrajyate kaÓca kaæ dve«ÂÅti rÃgadve«arahita÷ ÓÃnta÷ sannupÃsÅta / ## tatra saæÓaya÷-kimiha manomayatvÃdibhirdharmai÷ ÓÃrÅra ÃtmopÃsyatvenopadiÓyate Ãhosvidbrahmeti / kiæ tÃvatprÃptam / ÓÃrÅro jÅva iti / kuta÷ / 'kratum'ityÃdivÃkyena vihitÃæ kratubhÃvanÃmanÆdya 'sarvam'ityÃdivÃkyaæ Óamaguïe vidhi÷ / tathà ca 'sarvaæ khalvidaæ brahma'iti vÃkyaæ prathamapaÂhitamapyarthÃlocanayà parameva, tadarthopajÅvitvÃt / evaæ ca saækalpavidhi÷ prathamo nirvi«aya÷ sannaparyavasyanvi«ayÃpek«a÷ svayamanirv­tto na vidhyantareïopajÅvituæ Óakya÷, anupapadÃkatvÃt / tasmÃcchÃntatÃguïavidhÃnÃtpÆrvameva 'manomaya÷ prÃïaÓarÅra÷'ityÃdibhirvi«ayopanÃyakai÷ saæbadhyate / manomayatvÃdi ca kÃryakÃraïasaæghÃtÃtmano jÅvÃtmana eva nirƬhamiti jÅvÃtmanopÃsyenoparaktopÃsanà na paÓcÃt brahmaïà saæbaddhumarhati, utpattiÓi«ÂaguïÃvarodhÃt / naca 'sarvaæ khalvidam'iti vÃkyaæ brahmaparamapi tu ÓamahetuvannigadÃrthavÃda÷ ÓÃntatÃvidhipara÷, 'ÓÆrpeïa juhoti' 'tena hyannaæ kriyate'itivat / na cÃnyaparÃdapi brahmÃpek«itatayà svÅkriyata iti yuktaæ, manomayatvÃdibhirdharmairjÅve suprasiddhairjÅvavi«ayasamarpaïenÃnapek«itatvÃt / sarvakarmatvÃdi tu jÅvasya paryÃyeïa bhavi«yati / evaæ cÃïÅyastvamapyupapannam / paramÃtmanastvaparimeyasya tadanupapatti÷ / prathamÃvagatena cÃïÅyastvena jyÃyastvaæ tadanuguïatayà vyÃkhyeyam / vyÃkhyÃæ ca bhëyak­tà / evaæ karmakart­vyapadeÓa÷ saptamÅpraïamÃntatà cÃbhede 'pi jÅvÃtmani katha¤cidbhedopacÃreïa rÃho÷ Óira itivaddra«Âavyà / 'etadbrahma'iti ca jÅvavi«ayaæ, jÅvasyÃpi dehÃdib­æhaïatvena brahmÃtvÃt / evaæ satyasaækalpatvÃdayo 'pi paramÃtmavartino jÅve 'pi saæbhavanti, tadavyatirekÃt / tasmÃjjÅva evopÃsyatvenÃtra vivak«ita÷, na paramÃtmeti prÃptam / evaæ prÃpte 'bhidhÅyate-'samÃsa÷ sarvanÃmÃrtha÷ saænik­«Âamapek«ate / taddhitÃrtho 'pi sÃmÃnyaæ nÃpek«Ãyà nivartaka÷ // tasmÃdapek«itaæ brahma grÃhyamanyaparÃdapi / tathà ca satyasaækalpaprabh­tÅnÃæ yathÃrthatà // 'bhavedetadevaæ yadi prÃïaÓarÅra ityadÅnÃæ sÃk«ÃjjÅvavÃcakatvaæ bhavet / na tvetadasti / tathà hi prÃïa÷ ÓarÅramasyeti sarvanÃmÃrtho bahuvrÅhi÷ saænihitaæ ca sarvanÃmÃrthaæ saæprÃpya tadabhidhÃnaæ paryavasyet / tatra manomayapadaæ paryamasitÃbhidhÃnaæ tadabhidhÃnaparyavasÃnÃyÃlaæ, tadeva tu manovikÃro và mana÷pracuraæ và kimarthamityadyÃpi na vij¤Ãyate / tadyatrai«a Óabda÷ samavetÃrtho bhavati sa samÃsÃrtha÷ / na cai«a jÅva eva samavetÃrtho na brahmaïÅti, tasya 'aprÃïo hyamanÃ÷'ityÃdibhistadvirahapratipÃdanÃditi yuktam, tasyÃpi sarvavikÃrakÃraïatayÃ, vikÃrÃïÃæ ca svakÃraïÃdabhedÃtte«Ãæ ca manomayatayà brahmaïastatkÃraïasya manomayatvopapatte÷ / syÃdetat / jÅvasya sÃk«ÃnmanomayatvÃdaya÷, brahmaïastu taddvÃrà / tatra prathamaæ dvÃrasya buddhisthatvÃttadevopÃsyamastu, na punarjaghanyaæ brahma / brahmaliÇgÃni ca jÅvasya brahmaïo 'bhedÃjjÅve 'pyupapatsyante / tadetadatra saæpradhÃryam-kiæ brahmaliÇgairjÅvÃnÃæ tadabhinnÃnÃmastu tadvattÃ, tathÃca jÅvasya manomayatvÃdibhi÷ prathamamavagamÃttasyaivopÃsyatvaæ, uta na jÅvasya brahmaliÇgavattà tadabhinnasyÃpi / jÅvaliÇgaistu brahma tadvata, tathÃca brahmaliÇgÃnÃæ darÓanÃt, te«Ãæ ca jÅve 'nupapatterbrahmaivopÃsyamiti / vayaæ tu paÓyÃma÷-'samÃropyasya rÆpeïa vi«ayo rÆpavÃnbhavet / vi«ayasya tu rÆpeïa samÃropyaæ na rÆpavat // 'samÃropitasya hi rÆpeïa bhujaÇgasya bhÅ«aïatvÃdinà rajjÆ rÆpavatÅ, natu rajjÆrÆpeïÃbhigamyatvÃdinà bhujaÇgo rÆpavÃn / tadà bhujaÇgasyaivÃbhÃvÃtkiæ rÆpavat / bhujaÇgadaÓÃyÃæ tu na nÃsti vÃstavÅ rajju÷ / tadiha samÃropitajÅvarÆpeïa vastusadbrahma rÆpavadyujyate, natu brahmarÆpairnityatvÃdibhirjÅvastadvÃnbhavitumarhati, tasya tadÃnÅmasaæbhavÃt / tasmÃdbrahmaliÇgadarÓanÃjjÅve ca tadasaæbhavÃdbrahmaivopÃsyaæ na jÅva iti siddham / etadupalak«aïÃya ca 'sarvaæ khalvidaæ brahma'iti vÃkyamupanyastamiti //1// ____________________________________________________________________________________________ START BsVBh_1,2.1.2 ## ## ÓÃstrayonitve 'pÅÓvarasya pÆrvapÆrvas­«ÂiracitasaædarbhÃpek«aracanatvenÃsvÃtantryÃdapauru«eyatvÃbhidhÃnaæ, tathà cÃsvÃtantryeïa vivak«Ã nÃstÅtyuktam / parigrahaparityÃgau copÃdanÃnupÃdÃne ukte, na tÆpÃdeyatvameva / anyathoddeÓyatayÃnapapÃdeyasya grahÃderavivak«itatvena camasÃdÃvapi saæmÃrgaprasaÇgÃt / tasmÃdanupÃdeyatve 'pi graha uddeÓyatayà parig­hÅto vivak«ita÷ / tadgataæ tvekatvamavacchedakatvena varjitamavivak«itam / icchÃnicche ca bhaktita÷ / tadidamuktam-## yatparaæ vedavÃkyaæ tattenopÃttaæ vivak«itam, atatpareïa cÃnupÃttamavivak«itamityartha÷ //2// ____________________________________________________________________________________________ START BsVBh_1,2.1.3 ## ## #<ÓabdaviÓe«Ãt | BBs_1,2.5 |># yathà satyasaækalpatvÃdayo brahmaïyupapadyante, evaæ ÓÃrÅre 'pyupapatsyante, ÓÃrÅrasya brahmaïo 'bhedÃt / ÓÃrÅraguïà iva manomayatvÃdayo brahmaïÅtyata Ãha sÆtrakÃra÷-## //3 // //4 // //5// ____________________________________________________________________________________________ START BsVBh_1,2.1.6 ## ## yattadavocÃma samÃropyadharmÃ÷ samÃropavi«aye saæbhavanti, natu vi«ayadharmÃ÷ samÃropya iti / tasyeta utthÃnam / atrÃha codaka÷-## na tÃvadbhedaprati«edhÃdbhedavyapadeÓÃcca bhedÃbhedÃvekatra tÃttvikau bhavitumarhato virodhÃdityuktam / tasmÃdekamiha tÃttvikamatÃttvikaæ cetarat, tatra paurvÃparyeïÃdvaitapratipÃdanaparatvÃdvedÃntÃnÃæ dvaitagrÃhiïaÓca mÃnÃntarasyÃbhÃvÃttadbÃdhanÃcca tenÃdvaitameva paramÃrtha÷ / tathà ca 'anupapattestu'ityÃdyasaægatÃrthamityartha÷ / pariharati-## anÃdyavidyÃvacchedalabdhajÅvabhÃva÷ para evÃtmà svato bhedenÃvabhÃsate / tÃd­ÓÃæ ca jÅvÃnÃmavidyÃ, natu nirÆpÃdhino brahmaïa÷ / na cÃvidyÃyÃæ satyÃæ jÅvÃtmavibhÃga÷, sati ca jÅvÃtmavibhÃge tadÃÓrayÃvidyetyanyonyÃÓrayamiti sÃæpratam / anÃditvena jÅvÃvidyayorbÅjÃÇkuravadanavakÊpterayogÃt / naca sarvaj¤asya sarvaÓakteÓca svata÷ kuto 'kasmÃtsaæsÃritÃ, yo hi paratantra÷ so 'nyena bandhanÃgÃre praveÓyeta, natu svatantra iti vÃcyam / nahi tadbhÃgasya jÅvasya saæpratitanÅ bandhanÃgÃrapraveÓitÃ, yenÃnuyujyeta, kintviyamanÃdi÷ pÆrvapÆrvakarmÃvidyÃsaæskÃranibandhanà nÃnuyogamarhati / na caitÃvatà ÅÓvarasyÃnÅÓatà na hyupakaraïÃdyapek«ità kartu÷ svÃtantryaæ vihanti / tasmÃdyatki¤ceditadapÅti //6 // //7// ____________________________________________________________________________________________ START BsVBh_1,2.1.8 ## viÓe«Ãditi vaktavye vaiÓe«yÃbhidhÃnamÃtyantikaæ viÓe«aæ pratipÃdayitum / tathÃhyavidyÃkalpita÷ sukhÃdisaægo 'vidyÃtmana eva jÅvasya yujyate / natu nirm­«ÂanikhilÃvidyÃtadvÃsanasya ÓuddhabuddhamuktasvabhÃvasya paramÃtmana ityartha÷ / Óe«amatirohitÃrtham //8// ____________________________________________________________________________________________ START BsVBh_1,2.2.9-10 ## ## ## atra cÃdanÅyaudÃnopasecanasÅcita÷ kaÓcidattà pratÅyate / att­tvaæ ca bhokt­tà và saharnt­tà và syÃt / naca prastutasya paramÃtmano bhokt­tÃsti, 'anaÓrannanyo 'abhicÃkaÓÅti'iti Órutyà bhokt­tÃprati«edhÃt / jÅvÃtmanaÓca bhokt­tÃvidhÃnÃt-'tayoranya÷ pippalaæ svÃdvatti'iti / tadyadi bhokt­tvamatt­tvaæ tato muktasaæÓayaæ jÅvÃtmaiva pratipattavya÷ / brahmak«atrÃdi cÃsya kÃryakÃraïasaæghÃto bhogÃyatanatayà và sÃk«Ãdvà / saæbhavati bhogyam / atha tu saæhart­tà bhokt­tÃ, tatastrayÃïÃmagnijÅvaparamÃtmanÃæ praÓnopanyÃsopalabdhe÷ saæhart­tvasyÃviÓe«Ãdbhavati saæÓaya÷-kimattà agnirÃho jÅva utÃho paramÃtmeti / tatraudanasya bhogyatvena loke prasiddherbhokt­tvameva prathamaæ buddhau viparivartate, caramaæ tu saæhart­tvamiti bhoktaivÃttà / tathà ca jÅva eva / 'na jÃyate mriyate'iti ca tasyaiva stuti÷ / yadi tu saæhÃrakÃle 'pi saæskÃramÃtreïa tasyÃvasthÃnÃt / durj¤Ãnatvaæ ca tasya sÆk«matvÃt / tasmÃjjÅva evÃttehopÃsyata iti prÃptam / yadi tu saæhart­tvamatt­tvaæ tathÃpyagnirattÃ, 'agnirannÃda÷'iti ÓrutiprasiddhibhyÃm / evaæ prÃptebhidhÅyate-attÃtra paramÃtmÃ, kuta÷, carÃcaragrahaïÃt / 'ubhe yasyodana÷'iti 'm­tyuryasyopasecanam'iti ca ÓrÆyate / tatra yadi jÅvasya bhogÃyatanatayà tatsÃdhanatayà ca kÃryakÃraïasaæghÃta÷ sthita÷, na tarhyedana÷ / nahyodano bhogÃyatanaæ, nÃpi bhogasÃdhanaæ, api tu bhogya÷ / naca bhogÃyatanasya bhogasÃdhanasya và bhogyatvaæ mukhyam / na cÃtra m­tyurupasecanatayà kalpyate / naca jÅvasya kÃryakÃraïasaæghÃto brahmak«atrÃdirÆpo bhak«ya÷, kasyacitkrÆrasattvasya vyÃghrÃde÷ kaÓcidbhavet na tu sarvathà sarvajÅvasya / tena brahmak«atravi«ayamapi sarvajÅvasyÃtt­tvaæ na vyÃpnoti, kimaÇga punarm­tyÆpasecanavyÃptaæ carÃcaram / na caudanapadÃtprathamÃvagatabhogyatvÃnurodhena yathÃsaæbhavamatt­tvaæ yojyata iti yuktam / nahyodanapadaæ Órutyà bhogyatvamÃha, kintu lak«aïayà / naca lÃk«aïikabhogyatvÃnurodhena 'm­tyuryasyopasecanam'iti, 'brahma ca k«atraæ ca'iti ca ÓrutÅ saækocamarhata÷ / naca brahmak«atre evÃtra vivak«ite, m­tyÆpasecanena prÃïabh­nmÃtropasthÃpanÃt / prÃïi«u pradhÃnatvena ca brahmak«atropanyÃsasyopapatte÷, anyaniv­tteraÓÃbdatvÃt anarthatvÃcca / tathÃca carÃcarasaæhart­tvaæ paramÃtmana eva / nÃgne÷ / nÃpi jÅvasya / tathÃca 'na jÃyate mriyate và vipaÓcit'iti brahmaïa÷ prak­tasya na hÃnaæ bhavi«yati / 'ka itthà veda yatra sa÷'iti ca durj¤Ãnatopapatsyate / jÅvasya tu sarvalokaprasiddhasya na durj¤Ãnatà / tasmÃdattà paramÃtmaiveti siddham //9// //10// ____________________________________________________________________________________________ START BsVBh_1,2.3.11 ## guhÃæ pravi«ÂÃvÃtmÃnau hi taddarÓanÃt / saæÓayamÃha-## pÆrvapak«e prayojanamÃha-## siddhÃnte prayojanamÃha-## autsargikasya mukhyatÃbalÃtpÆrvasiddhÃntapak«Ãsaæbhavena pak«Ãntaraæ kalpayi«yata iti manvÃna÷ saæÓayamÃk«ipati-## ­taæ satyam / avaÓyaæbhÃvÅti yÃvat / samÃdhatte-## adhyÃtmÃdhikÃrÃdanyau tÃvatpÃtÃrÃvaÓakyau kalpayitum / tadiha buddheracaitanyena paramÃtmanaÓca bhokt­tvani«edhena jÅvÃtmaivaika÷ pÃda pariÓi«yata iti 's­«ÂÅrupadadhÃti'itivadvivacanÃnurodhÃdapibatsaæs­«ÂatÃæ svÃrthasya pibacchabdo lak«ayansvÃrthamajahannitaretarayuktapibadapibatparo bhavatÅtyartha÷ / astu và mukhya eva, tathÃpi na do«a ityÃha-## svÃtantryalak«aïaæ hi kart­tvaæ tacca pÃturiva pÃyayiturapyastÅti so 'pi kartà / ata eva cÃhu÷-'ya÷ kÃrayati sa karotyeva'iti / evaæ karaïasyÃpi svÃtantryavivak«ayà katha¤citkart­tvaæ, yathà këÂhÃni pacantÅti / tasmÃnmukhyatve 'pyavirodha iti / tadevaæ saæÓayaæ samÃdhÃya pÆrvapak«aæ g­hïÃti-## 'niyatÃdhÃratà buddhijÅvasaæbhavinÅ nahi / kleÓÃtkalpayituæ yuktà sarvage paramÃtmani // 'naca pibantÃvitivatpravi«Âapadamapi lÃk«aïikaæ yuktaæ, sati mukhyÃrthatve lÃk«aïikÃrthatvÃyogÃt, buddhijÅvayoÓca guhÃpraveÓopapatte÷ / apica 'suk­tasya loke'iti suk­talokavyavasthÃnena karmagocarÃnatikrama ukta÷ / buddhijÅvau ca karmagocaraæmanatikrÃntau / jÅvo hi bhokt­tayà buddhiÓca bhogasÃdhanatayà dharmasya gocare sthitau, na tu brahma, tasya tadÃyattatvÃt / ki¤ca chÃyÃtapÃviti tama÷prakÃÓÃvuktau / naca jÅva÷ paramÃtmano 'bhinnastama÷ prakÃÓarÆpatvÃt buddhistu ja¬atayà tama iti Óakyopade«Âum / tasmÃdbuddhijÅvÃvatra kathyete iti tatrÃpi prete vicikitsÃpanuttaye buddherbhedena paralokÅ jÅvo darÓanÅya iti buddhirucyate / evaæprÃptebhidhÅyate- '­tapÃnena jÅvÃtmà niÓcito 'sya dvitÅyatà / brahmaïaiva sarÆpeïa na tu buddhyà virÆpayà //1// prathamaæ sadvitÅyatve brahmaïÃvagate sati / guhyÃÓrayatvaæ caramaæ vyÃkhyeyamavirodhata÷' //2// gau÷ sadvitÅyetyukte sajÃtÅyenaiva gavÃntareïÃvagamyate, na tu vijÃtÅyenÃÓvÃdinà / tadiha cetano jÅva÷ sarÆpeïa cetanÃntareïaiva brahmaïà sadvitÅya÷ pratÅyate, na tvacetanayà virÆpayà buddhyà / tadevam '­taæ pibantau'ityatra prathamamavagate brahmaïi tadanurodhena caramaæ guhÃÓrayatvaæ ÓÃlagrÃme hariritivadvyÃkhyeyam / bahulaæ hi guhÃÓrayatvaæ brahmaïa÷ Órutaya Ãhu÷ / tadidamuktam-## tasya brahmaïo guhÃÓrayatvasya Óruti«u darÓanÃditi / eva¤ca prathamÃvagatabrahmÃnurodhena suk­talokavartitvamapi tasya lak«aïayà chatrinyÃyena gamayitavyam / chÃyÃtapatvamapi jÅvasyÃvidyÃÓrayatayà brahmaïaÓca ÓuddhaprakÃÓasvabhÃvasya tadanÃÓrayatayà mantavyam //11// ____________________________________________________________________________________________ START BsVBh_1,2.3.12 ## imameva nyÃyaæ 'dvà suparïÃ'ityatrÃpyudÃharaïe k­tvÃcintayà yojayati-## atrÃpi kiæ buddhijÅvau uta jÅvaparamÃtmÃnÃviti saæÓayya karaïarÆpÃyà api buddheredhÃæsi pacantÅtivatkart­tvopacÃrÃdbuddhijÅvÃviha pÆrvapak«ayitvà siddhÃntayitavyam / siddhÃntaÓca bhëyak­tà sphorita÷ / taddarÓanÃditi ca 'samÃne v­k«e puru«o nimagna÷'ityatra mantre / na khalu mukhye kart­tve saæbhavati karaïe kart­tvopacÃro yukta iti k­tvÃcintÃmuddhÃÂayati-## sattvaæ buddhi÷ / ÓaÇkate-## siddhÃntÃrthaæ brÃhmaïaæ vyÃca«Âa ityartha÷ / nirÃkaroti-## yeneti karaïamupadiÓati / tataÓca bhinnaæ kartÃraæ k«etraj¤am / ## astu tarhyasyÃdhikaraïasya pÆrvapak«e eva brÃhmaïÃrtha÷, vacanavirodhe nyÃyasyÃbhÃsatvÃdityata Ãha-## evaæ hi pÆrvapak«amasya bhajeta, yadi hi k«etraj¤e saæsÃriïi paryavasyeta / tasya tu brahmarÆpatÃyÃæ paryavasyanna pÆrvapak«amapi svÅkarotÅtyartha÷ / apica / ## rajo 'vidyà nÃdhvaæsanaæ saæÓle«amevaævidi karotÅti / etÃvataiva vidyopasaæhÃrÃjjÅvasya brahmÃtmatÃparatÃsya lak«yata ityÃha-## codayati-## nirÃkaroti-## anaÓnan jÅvo brahmÃbhicÃkaÓÅtÅtyukte ÓaÇketa, yadi jÅvo brahmÃtmanà nÃÓnÃti, kathaæ tarhyasminbhokt­tvÃvagama÷, caitanyasamÃnÃdhikaraïaæ hi bhokt­tvamavabhÃsata iti / tannirÃsÃyÃha Óruti÷-'tayoranya÷ pippalaæ svÃdvatti'iti / etaduktaæ bhavati-nedaæ bhokt­tvaæ jÅvasya tattvata÷, apitu buddhisattvaæ mukhÃdirupapariïataæ citicchÃyÃpattyopapannacaitanyamiva bhuÇkte natu tattvato jÅva÷ paramÃtmà bhuÇkte / tadetadadhyÃsÃbhëye k­tavyÃkhyÃnam / tadanena k­tvÃcintoddhÃÂità //12// ____________________________________________________________________________________________ START BsVBh_1,2.4.13 ## ## nanu 'antastaddharmopadeÓÃt'ityanenaivaitadgatÃrtham / santi khalvatrÃpyam­tatvÃbhayatvÃdayo brahmadharmÃ÷ pratibimbajÅvadevatÃsvasaæbhavina÷ / tasmÃdbrahmadharmopadeÓÃdbrahmaivÃtra vivak«itam / sÃk«Ãcca brahmaÓabdopÃdÃnÃt / ucyate- 'e«a d­Óyata ityetatpratyak«er'the prayujyate / parok«aæ brahma na tathà pratibimbe tu yujyate //1// upakramavaÓÃtpÆrvamitare«Ãæ hi varïanam / k­taæ nyÃyena yenaiva sa khalvatrÃnu«ajyate' //2// '­taæ pibantau ityatra hi jÅvaparamÃtmÃnau prathamamavagatÃviti tadanurodhena guhÃpraveÓÃdaya÷ paÓcÃdavagatà vyÃkhyÃtÃ÷, tadvadihÃpi 'ya e«o 'k«iïi puru«o d­Óyate'iti pratyak«ÃbhidhÃnÃtprathamamavagate chÃyÃpuru«e tadanurodhenÃm­tatvÃbhayatvÃdaya÷ stutyà katha¤cidvyÃkhyeyÃ÷ / tatra cÃm­tatvaæ katipayak«aïÃvasthÃnÃt, abhayatvamacetanatvÃt, puru«atvaæ puru«ÃkÃratvÃt, Ãtmatvaæ kanÅnikÃyatanatvÃt, brahmarÆpatvamuktarÆpÃm­tatvÃdiyogÃt / evaæ vÃmanÅtvÃdayo 'pyasya stutyaiva katha¤cinnetavyÃ÷ / kaæ ca khaæ cetyÃdi tu vÃkyamagnÅnÃæ nÃcÃryavÃkyaæ niyantumarhati / 'ÃcÃryastu te gatiæ vaktÃ'iti ca gatyantarÃbhiprÃyaæ, na tÆktapariÓi«ÂÃbhiprÃyam / tasmÃcchÃyÃpuru«a evÃtropÃsya iti pÆrva÷ pak«a÷ / saæbhavamÃtreïa tu jÅvadevate upanyaste, bÃdhakÃntaropadarÓanÃya cai«a d­Óyata ityasyÃtrÃbhÃvÃt / 'antastaddharmopadeÓÃ'dityanena nirÃk­tatvÃt / evaæ prÃpta ucyate-## 'ani«pannÃbhidhÃne dve sarvanÃmapade satÅ / prÃpya saænihitasyÃrthaæ bhavetÃmabhidhÃt­ïÅ // 'saænihitÃÓca puru«ÃtmÃdiÓabdÃste ca na yÃvatsvÃrthamabhidadhati tÃvatsarvanÃmabhyÃæ nÃrthatu«o 'pyabhidhÅyata iti kutastadarthasyÃparok«atà / puru«ÃtmaÓabdau ca sarvanÃmanirapek«au svarasato jÅve và paramÃtmani và vartete iti / naca tayo«cak«u«i pratyak«adarÓanamiti nirapek«apuru«apadapratyÃyitÃrthÃnurodhena ya e«a iti d­Óyata iti ca yathÃsaæbhavaæ vyÃkhyeyam / vyÃkhyÃtaæ ca siddhavadupÃdÃnaæ ÓÃstrÃdyapek«aævidvadvi«ayaæ prarocanÃrtham / vidu«a÷ ÓÃstrata upalabdireva d­¬hatayà pratyak«avaduparyate praÓaæsÃrthamityartha÷ / api ca tadeva caramaæ prathamÃnuguïatayà nÅyate yannetuæ Óakyam, alpaæ ca / iha tvam­tatvÃdayo bahavaÓcÃÓakyÃÓca netum / nahi svasattÃk«aïÃvasthÃnamÃtramam­tatvaæ bhavati / tathà sati kiæ nÃma nÃm­taæ syÃditi vyarthamam­tapadam / bhayÃbhaye api cetanadharmau nÃcetane saæbhavata÷ / evaæ vÃmanÅtvÃdayo 'pyanyatra brahmaïo netumaÓakyÃ÷ / pratyak«avyapadeÓaÓcopapÃdita÷ / tadidamuktam-upapatteriti / 'etadam­tamabhayametadbrahma'ityukte syÃdÃÓaÇkà / nanu sarvagatasyeÓvarasya kasmÃdviÓi«eïa cak«ureva sthÃnamupadiÓyata iti, tatpariharati, Óruti÷-'tadyadyapyasminsÃrpirvodakaæ và si¤cati vartmanÅ eva gacchati'iti / vartmanÅ pak«asthÃne / etaduktaæ bhavati-nirlepasyeÓvarasya nirlepaæ cak«ureva sthÃnamanurÆpamiti / tadidamuktam-##brahmaïi##ghaÂate, samavetÃrthatvÃt / pratibimbÃdi«u tvasaævetÃrtha÷ / vÃmanÅyÃni saæbhajanÅyÃni ÓobhanÅyÃni puïyaphalÃni vÃmÃni / saæyanti saægacchamÃnÃni vÃmÃnyaneneti saæyadvÃma÷ paramÃtmà / tatkÃraïatvÃtpuïyaphalotpattestena puïyaphalÃni saægacchante / sa eva puïyaphalÃni vÃmÃni nayati lokamiti vÃmanÅ÷ / e«a eva bhÃmanÅ÷ / bhÃmÃnÅ bhÃnÃni nayati lokamiti bhÃmanÅ÷ / taduktaæ ÓrutyÃ-'tameva bhÃntamanubhÃti sarvaæ tasya bhÃsà sarvamidaæ vibhÃti'iti //13// ____________________________________________________________________________________________ START BsVBh_1,2.4.14 ## ## ÃÓaÇkottaramidaæ sÆtram / ÃÓaÇkÃmÃha-## sthÃnino hi sthÃnaæ mahadv­«Âaæ, yathà yÃdasÃmabdhi÷ / tatkathamatyalpaæ cak«uradhi«ÂhÃnaæ paramÃtmana÷ paramamahata iti ÓaÇkÃrtha÷ / pariharati-## sthÃnÃnyÃdayo ye«Ãæ te sthÃnÃdayo nÃmarÆpaprakarÃste«Ãæ vyapadeÓÃtsarvagatasyaikasthÃnaniyamo nÃvakalpate / natu nÃnÃsthÃnatvaæ nabhasa iva nÃnÃsÆcÅpÃÓÃdisthÃnatvam / viÓe«atastu brahmaïastÃni tÃnyupÃsanÃsthÃnÃnÅti tairasya yukto vyapadeÓa÷ //14// ____________________________________________________________________________________________ START BsVBh_1,2.4.15 ## apica prak­tÃnusÃrÃdapi brahmaivÃtra pratyetavyaæ, natu pratibimbajÅvadevatà ityÃha sÆtrakÃra÷#<-sukhaviÓi«ÂÃbhidhÃnÃdeva ca /># evaæ khalÆpÃkhyÃyate-upakosalo ha vai kÃmalÃyana÷ satyakÃme jÃbÃle brahmacaryamuvÃsa / tasyÃcÃryasya dvÃdaÓa var«ÃïyagnÅnupacacÃra / sa cÃcÃryo 'nyÃnbrahmacÃriïa÷ svÃdhyÃyaæ grÃhayitvà samÃvartayÃmÃsa / tamevaikamupakosalaæ na samÃvartayati sma / jÃyayà ca tatsamÃvartanÃyÃrthito 'pi tadvacanamavadhÅryÃcÃrya÷ pro«itavÃn / tato 'tidÆnamÃnasamagniparicaraïakuÓalamupakosalamupetya trayo 'gnaya÷ karuïÃparÃdhÅnacetasa÷ ÓraddadhÃnÃyÃsmai d­¬habhaktaye sametya brahmavidyÃmÆcire-'prÃïo brahma kaæ brahma khaæ brahma'iti / athopakosala uvÃca, vijÃnÃmyahaæ prÃïo brahmeti, sa hi sÆtrÃtmà vibhÆtimattayà brahmarÆpÃvirbhÃvÃdbrahmeti / kintu kaæ ca khaæ ca brahmetyetanna vijÃnÃmi / nahi vi«ayendriyasaæparkajaæ sukhamanityaæ lokasiddhaæ khaæ ca bhÆtÃkÃÓamacetanaæ brahma bhavitumarhati / athainamagnaya÷ pratyÆcu÷-'yadvÃva kaæ tadeva khaæ yadeva khaæ tadeva kam'iti / evaæ saæbhÆyoktvà pratyekaæ ca svavi«ayÃæ vidyÃmÆcu÷-'p­thivyagnirannamÃditya÷'ityÃdinà / punasta enaæ saæbhÆyocu÷, e«Ã somya te 'smadvidyà pratyekamuktà svavi«ayà vidyÃ, Ãtmavidyà cÃsmÃbhi÷ saæbhÆya pÆrvamuktà prÃïo brahma kaæ brahma khaæ brahmeti, ÃcÃryastu te gatiæ vaktÃ, brahmavidyeyamuktÃsmÃbhirgatimÃtraæ tvavaÓi«Âaæ noktaæ, tattu vidyÃphalaprÃptaye jÃbÃlastavÃcÃryo vak«yatÅtyuktvÃgnaya uparemire / evaæ vyavasthite 'yadvÃva kaæ tadeva khaæ yadeva khaæ tadeva kam'ityetadvyÃca«Âe bhëyakÃra÷-## ÃÓrayÃntarapratyayasyÃÓrayÃntare prak«epa÷ pratÅka÷ / yathà brahmaÓabda÷ paramÃtmavi«ayo nÃmÃdi«u k«ipyate / idameva tadbrahma j¤eyaæ yannÃmeti / tathedameva tadbrahma yadbhÆtÃkÃÓamiti pratÅti÷ syÃt / na caitatpratÅkatvami«Âam / laukikasya sukhasya sÃdhanapÃratantryaæ k«ayi«ïutà cÃmayastena saha vartata iti sÃmayaæ sukham / tadevaæ vyatireke do«amuktvobhayÃnvaye guïamÃha-## tadarthayorviÓe«itatvÃcchabdÃvapi viÓe«itÃvucyete / sukhaÓabdasamÃnÃdhikaraïo hi khaæÓabdo bhÆtÃkÃÓamarthaæ parityajya brahmaïi guïayogena vartate / tÃd­Óà ca khena sukhaæ viÓi«yamÃïaæ sÃmayÃdvyÃv­ttaæ nirÃmayaæ bhavati / tasmÃdupapannamubhayopÃdÃnam / brahmaÓabdÃbhyÃsasya prayojanamÃha-## brahmapadaæ kaæpadasyopari prayujyamÃnaæ Óira÷, evaæ khaæpadasyÃpi brahmapadaæ Óiro yayo÷ kaÇkhaæpadayoste brahmaÓirasÅ, tayorbhÃvo brahmaÓirastvam / astu prastute kimÃyÃtamityata Ãha-## nanvagnibhi÷ pÆrvaæ nirdiÓyatÃæ brahma, 'ya e«o 'k«iïi'ityÃcÃryavÃkye 'pi tadevÃnuvartanÅyamiti tu kuta ityÃha-#<ÃcÃryastu te gatiæ vakteti ca gatimÃtrÃbhidhÃnamiti /># yadyapyete bhinnavakt­ïÅ vÃkye tathÃpi pÆrveïa vaktrà ekavÃkyatÃæ gamite, gatimÃtrÃbhidhÃnÃt / kimuktaæ bhavati, tubhyaæ brahmavidyÃsmÃbhirÆpadi«ÂÃ, tadvidastu gatirnoktÃ, tÃæ ca ki¤cidadhikamÃdhyeyaæ pÆrayitvÃcÃryo vak«yatÅti / tadanena pÆrvÃsaæbaddhÃrthÃntaravivak«Ã vÃriteti / athaivamagnibhirupadi«Âe pro«ita ÃcÃrya÷ kÃlenÃjagÃma, ÃgataÓca vÅk«yopakosalamuvÃca, brahmavida iva te somya mukhaæ prasannaæ bhÃti, ko 'nu tvÃmanuÓaÓÃseti / upakosalastu hrÅïo bhÅtaÓca ko nu mÃmanuÓi«yÃt bhagavan pro«ite tvayÅtyÃpÃtato 'paj¤Ãya nirbadhyamÃno yathÃvadagnÅnÃmanuÓÃsanamavocat / tadupaÓrutya cÃcÃrya÷ suciraæ kli«Âa upakosale samupajÃtadayÃrdrah­daya÷ pratyuvÃca, somya kila tubhyamagnaye na brahma sÃkalyenÃvocan, tadahaæ tubhyaæ sÃkalyena vak«yÃmi, tadanubhavamÃhÃtmyÃt 'yathà pu«pakarapalÃÓa Ãpo na Óli«yanta evamevaævidi pÃpaæ karma na Óli«yate, ityevamuktavatyÃcÃrya Ãhopakosala÷, bravÅtu me bhagavÃniti, tasmai hovÃcÃcÃryo 'rcirÃdikÃæ gatiæ vaktumanÃ÷, yaduktamagnibhi÷ prÃïo brahma kaæ brahma khaæ brahmeti tatparipÆraïÃya 'e«o 'k«iïi puru«o d­Óyate'ityÃdi / etaduktaæ bhavati-ÃcÃryeïa ye sukhaæ brahmÃk«isthÃnaæ saæyadvÃmaæ vÃmanÅbhÃmanÅtyevaÇguïakaæ prÃïasahitamupÃsate te sarve 'pahatapÃpmÃno 'nyatkarma kurvantu mà vÃkÃr«u÷, arci«amarcirabhimÃninÅæ devatÃmabhisaæbhavanti pratipadyante, arci«o 'harahardevatÃæ, ahna ÃpÆryamÃïapak«aæ Óuklapak«adevatÃæ, tata÷ «aïmÃsÃn, ye«u mÃse«ÆttarÃæ diÓameti savità te «aïmÃsà uttarÃyaïaæ taddevatÃæ pratipadyante, tebhyo mÃsebhya÷ saævatsaradevatÃæ, tata Ãdityaæ, ÃdityÃccandramasaæ, candramaso vidyutaæ, tatra sthitÃnetÃnpuru«a÷ kaÓcidbrahmalokÃdavatÅryÃmÃnavo 'mÃnavyÃæ s­«Âau bhava÷ / brahmalokabhava iti yÃvat / sa tÃd­Óa÷ puru«a etÃnsatyalokasthaæ kÃryaæ brahma gamayati, sa e«a devapatho devairarcirÃdibhirnet­bhirupalak«ita iti devapatha÷, sa eva ca brahmaïà gantavyenopalak«ita iti brahmapatha÷, etena pathà pratipadyamÃnÃ÷ satyalokasthaæ brahma imaæ mÃnavaæ mano÷ sargaæ kiæbhÆtamÃvartaæ janmajarÃmaraïapauna÷ punyamÃv­ttistatkartÃvarto mÃnavo lokastaæ nÃvartante / tathÃca sm­ti÷-'brahmaïà saha te sarve saæprÃpte pratisaæcare / parasyÃnte k­tÃtmÃna÷ praviÓanti paraæ padam //15// ____________________________________________________________________________________________ START BsVBh_1,2.4.16 #<Órutopani«atkagatyabhidhÃnÃc ca | BBs_1,2.16 |># tadanenopÃkhyÃnavyÃkhyÃnena#<Órutopani«atkagatyabhidhÃnÃcca>#ityapi sÆtraæ vyÃkhyÃtam //16// ____________________________________________________________________________________________ START BsVBh_1,2.4.17 ## ## 'ya e«o 'k«iïi'iti nityavacchutamanitye chÃyÃpuru«e nÃvakalpate / kalpanÃgauravaæ cÃsminpak«e prasajyata ityÃha-## vij¤ÃnÃtmano hi na pradeÓe upÃsanÃnyatra d­«ÂacarÅ, brahmaïastu tatra ÓrutapÆrvetyartha÷ / mi«Ã bhiyà / asmÃt brahmaïa÷ / Óe«amatirohitÃrtham //17// ____________________________________________________________________________________________ START BsVBh_1,2.5.18 ## ## 'svakarmopÃrjitaæ dehaæ tenÃnyacca niyacchati / tak«ÃdiraÓarÅrastu nÃtmÃntaryamitÃæ bhajet //1// ' prav­ttiniyamalak«aïaæ hi kÃryaæ cetanasya ÓarÅriïa÷ svaÓarÅrendriyÃdau và ÓarÅreïa và vÃsyÃdau d­«Âaæ nÃÓarÅrasya brahmaïo bhavitumarhati / nahi jÃtu vaÂÃÇkura÷ kuÂajabÅjÃjjÃyate / tadanena 'janmÃdyasya yata÷'ityedapyÃk«iptaæ veditavyam / tasmÃtparamÃtmana÷ ÓarÅrendriyÃdirahahitasyÃntaryÃmitvÃbhÃvÃt, pradhÃnasya và p­thivyÃdyabhimÃnavatyà devatÃyà vÃïimÃdyaiÓvaryayogino yogino và jÅvÃtmano vÃntaryÃmità syÃt / tatra yadyapi pradhÃnasyÃd­«ÂatvÃÓrutatvÃmatatvavij¤ÃtatvÃni santi, tathÃpi tasyÃcetanasya dra«Â­tvaÓrot­tvaman­tvavij¤Ãt­tvÃnÃæ ÓrutÃnÃmabhÃvÃt, anÃtmatvÃcca 'e«a ta ÃtmÃ'iti Óruteranupapatterna pradhÃnasyÃntaryÃmità / yadyapi p­thivyÃdyabhimÃnino devasyÃtmatvamasti, ad­«ÂatvÃdayaÓca saha d­«Â­tvÃdibhirupapadyante, ÓarÅrendriyÃdiyogÃcca, 'p­thivyeva yasyÃyatanamagnirloko mano jyoti÷'ityÃdiÓrute÷, tathÃpi tasya pratiniyataniyamanÃt 'ya÷ sarvaællokÃnantaro yamayati ya÷ sarvÃïi bhÆtÃnyantaro yamayati'iti ÓrutivirodhÃdanupapatte÷, yogÅ tu yadyapi lokabhÆtavaÓitayà sarvÃællokÃnsarvÃïi ca bhÆtÃni niyantumarhati tatra tatrÃnekavidhadehendriyÃdinirmÃïena 'sa ekadhà bhavati tridhà bhavati'ityÃdiÓrutibhya÷, tathÃpi 'jagadvyÃpÃravarjaæ prakaraïÃt'iti vak«yamÃïena nyÃyena vikÃravi«aye vidyÃsiddhÃnÃæ vyÃpÃrabhÃvÃtso 'pi nÃntaryÃmÅ / tasmÃtpÃriÓe«yÃjjÅva eva cetano dehendriyÃdimÃn d­«Â­tvÃdisaæpanna÷ svayamad­ÓyÃdi÷ svÃtmani v­ttivirodhÃt / am­taÓca, dehendriyÃdinÃÓe 'pyanÃÓÃt / anyathÃmu«mikaphalopabhogÃbhÃvena k­tavipraïÃÓÃk­tÃbhyÃgamaprasaÇgÃt / 'ya Ãtmani ti«Âhan'iti cÃbhede 'pi katha¤cidbhedopacÃrÃt 'sa bhagava÷ kasminprati«Âhita÷ sve mahimni'itivat / 'yamÃtmà na veda'iti ca svÃtmani v­ttivirodhÃbhiprÃyam / 'yasyÃtmà ÓarÅram'ityÃdi ca sarvaæ 'sve mahimni'itivadyojanÅyam / yadi punarÃtmano 'pi niyantÆranyo niyantà bhavet vedità và tatastasyÃpyanya ityanavasthà syÃt / sarvalokabhÆtaniyant­tvaæ ca jÅvasyÃd­«ÂadvÃrà / tadupÃrjitau hi dharmÃdharmau niyacchata ityanayà dvÃrà jÅvo niyacchati / ekavacanaæ ca jÃtyabhiprÃyam / tasmÃjjÅvÃtmaivÃntaryÃmÅ, na paramÃtmeti / evaæ prÃpte 'bhidhÅyate-'dehendriyÃdiniyame nÃsya dehendriyÃntaram / tatkarmopÃrjitaæ taccettadavidyÃrjitaæ jagat // ____________________________________________________________________________________________ START BsVBh_1,2.5.19 ## 'Órutism­tÅtihÃsapurÃïe«u tÃvadatrabhavata÷ sarvaj¤asya sarvaÓakte÷ parameÓvarasya jagadyonitvamavagamyate / na tatp­thagjanasÃdhÃïyÃnumÃnÃbhÃsenÃgamavirodhinà Óakyamapahnotum / tathÃca sarvaæ vikÃrajÃtaæ tadavidyÃÓaktipariïÃmastasya ÓarÅrendriyasthÃne vartata iti yathÃyathaæ p­thivyÃdidevatÃdikÃryakaraïaistÃneva p­thivyÃdidevatÃdŤchaknoti niyantum / na cÃnavasthà / nahi niyantrantaraæ tena niyamyate, kintu yo jÅvo niyantà lokasiddha÷ sa paramÃtmaivopÃdhyavacchedakalpitabhedastathà vyÃkhyÃyata ityasak­dÃveditaæ, tatkuto niyantrantaraæ kutaÓcÃnavasthà / tathÃca 'nÃnyo 'to 'sti dra«ÂÃ'ityÃdyà api Órutaya upapannÃrthÃ÷ / paramÃrthato 'ntaryÃmiïo 'nyasya jÅvÃtmano dra«ÂurabhÃvÃt / avidyÃkalpitajÅvaparamÃtmabhedÃÓrayÃstu j¤Ãt­j¤eyabhedaÓrutaya÷, pratyak«ÃdÅni pramÃïÃni, saæsÃrÃnubhava÷, vidhini«edhaÓÃstrÃïi ca / evaæ cÃdhidaivÃdi«vekasyaivÃntaryÃmiïa÷ pratyabhij¤Ãnaæ sama¤jasaæ bhavati, 'ya÷ sarvÃællokÃn' 'ya÷ sarvÃïi bhÆtÃni'ityatra ya ityekavacanamupapadyate / am­tatvaæ ca paramÃtmani sama¤jasaæ nÃnyatra / 'ya Ãtmani ti«Âhan'ityÃdau cÃbhede 'pi bhedopacÃrakleÓo na bhavi«yati / tasmÃtparamÃtmÃntaryÃmÅ na jÅvÃdiriti siddham / p­thivyÃdi stanayitnvantamadhidaivam / 'ya÷ sarve«u loke«u'ityÃdhilokam / 'ya÷ sarve«u vede«u'ityadhivedam / 'ya÷ sarve«u yaj¤e«u'ityadhiyaj¤am / 'ya÷ sarve«u bhÆte«u'ityadhibhÆtam / prÃïÃdyÃtmÃntamadhyÃtmam / saæj¤Ãyà aprasiddhatvÃdityupakramamÃtraæ pÆrva÷ pak«a÷ //19// ____________________________________________________________________________________________ START BsVBh_1,2.5.20 #<ÓarÅraÓ cobhaye 'pi hi bhedenainam adhÅyate | BBs_1,2.20 |># ## kartari Ãtmani prav­ttivirodhÃdityartha÷ //20// ____________________________________________________________________________________________ START BsVBh_1,2.6.21 ## ## yattadadreÓyaæ buddhÅndriyÃvi«aya÷ / agrÃhyaæ karmendriyÃgocara÷ / agotraæ kÃraïarahitam / avarïaæ brÃhmaïatvÃdihÅnam / na kevalamindriyÃïÃmavi«aya÷ / indriyÃïyapyasya na santÅtyÃha-## buddhÅndriyÃïyupalak«ayati / apÃïipÃdamiti karmendriyÃïi / nityaæ, vibhuæ, sarvagataæ susÆk«maæ durvij¤ÃnatvÃt / syÃdetat / nityaæ satkiæ pariïÃmi nityaæ, netyÃha-## kÆÂasthanityamityartha÷ / pariïÃmo vivarto và sarÆpasyopalabhyate / cidÃtmanà tu sÃrÆpyaæ ja¬ÃnÃæ nopapadyate //1 // // // ja¬aæ pradhÃnamevÃto jagadyoni÷ pratÅyatÃm / yoniÓabdo nimittaæ cetkuto jÅvanirÃkriyà //2// ' pariïÃmamÃnasarÆpà eva pariïÃmà d­«ÂÃ÷ / yathorïanÃbhilÃlÃpariïÃmà lÆtÃtantavastatsarÆpÃ÷, tathà vivartà api vartamÃnasarÆpà eva na virÆpÃ÷ / yathà rajjuvivartà dhÃroragÃdayo rajjusarÆpÃ÷ / na jÃtu rajjvÃæ ku¤jara iti viparyasyanti / naca hemapaï¬ipariïÃmo bhavati lÆtÃtantu÷ / tatkasya heto÷, atyantavairÆpyÃt / tasmÃtpradhÃnameva ja¬aæ ja¬asya jagato yoniriti yujyate / svavikÃrÃnaÓruta iti tadak«aram / 'ya÷ sarvaj¤a÷ sarvavit'iti cÃk«arÃtparÃtparasyÃkhyÃnaæ, 'ak«arÃtparata÷ para÷'iti Órute÷ / nahi parasmÃdÃtmanor'vÃgvikarajÃtasya ca parastÃtpradhÃnÃd­te 'nyadak«araæ saæbhavati / ato ya÷ pradhÃnÃtpara÷ paramÃtmà sa sarvavit / bhÆtayonistvak«araæ pradhÃnameva, tacca sÃækhyÃbhimatamevÃstu / atha tasyÃprÃmÃïikatvÃnna tatra paritu«yati, astu tarhi nÃmarÆpabÅjaÓaktibhÆtamavyÃk­taæ bhÆtasÆk«maæ, pradhÅyate hi tena vikÃrajÃtamiti pradhÃnaæ, tatkhalu ja¬amanirvÃcyamanirvÃcyasya ja¬asya prapa¤casyopÃdÃnaæ yujyate, sÃrÆpyÃt / nanu cidÃtmÃnirvÃcya÷, virÆpo hi sa÷ / acetanÃnÃmiti bhëyaæ sÃrÆpyapratipÃdanaparam / syÃdetat / smÃrtapradhÃnanirÃkaraïenaivaitadapi nirÃk­taprÃyaæ, tatkuto 'sya ÓaÇketyata Ãha-## sati bÃdhake 'syÃnÃÓrayaïaæ, iha tu bÃdhakaæ nÃstÅtyartha÷ / tena 'tadaik«ata'ityÃdÃvupacaryatÃæ brahmaïo jagadyonitÃvidyÃÓaktyÃÓrayatvena / iha tvavidyÃÓaktereva jagadyonitvasaæbhave na dvÃrÃdvÃribhÃvo yayukta iti pradhÃnamevÃtra vÃkye jagadyonirucyata iti pÆrva÷ pak«a÷ / atha yoniÓabdo nimittakÃraïaparastathÃpi brahmaiva nimittaæ na tu jÅvÃtmeti vinigamanÃyÃæ na heturastÅti saæÓayena pÆrva÷ pak«a÷ / atrocyate- 'ak«arasya jagadyonibhÃvamuktvà hyanantaraæ / ya÷ sarvaj¤a iti Órutyà sarvaj¤asya sa ucyate //1// tena nirdeÓasÃmÃnyÃtpratyabhij¤Ãnata÷ sphuÂam / ak«araæ sarvavidviÓvayonirnÃcetanaæ bhavet //2// ak«arÃtparata iti ÓrutistvavyÃk­te matà / aÓnute yatsvakÃryÃïi tato 'vyÃk­tamak«aram //3// ' neha tirohitamivÃsti ki¤cit / yattu sÃrÆpyÃbhÃvÃnna cidÃtmana÷ pariïÃma÷ prapa¤ca iti / addhà / 'vivartastu prapa¤co 'yaæ brahmaïopariïÃmina÷ / anÃdivÃsanodbhÆto na sÃrÆpyamapek«ate //1// ' na khalu bÃhyasÃrÆpyanibandhana eva sarvo vibhrama iti niyamanimittamasti / ÃntarÃdapi kÃmakrodhabhayonmÃdasvapnÃdermÃnasÃdaparÃdhÃtsÃrÆpyÃnapek«Ãttasya tasya vibhramasya darÓanÃt / apica hetumiti vibhrame tadabhÃvÃdanuyogo yujyate / anÃdyavidyÃtadvÃsanÃpravÃhapatitastu nÃnuyogamarhati / tasmÃt paramÃtmavivartatayà prapa¤castadyoni÷, bhujaÇga iva rajjuvivartatayà tadyoni÷, na tu tatpariïÃmatayà / tasmÃttaddharmasarvavittvokterliÇgÃt 'yattadadreÓyam'ityatra brahmaivopadiÓyate j¤eyatvena, natu pradhÃnaæ jÅvÃtmà vopÃsyatveneti siddham / na kevalaæ liÇgÃdapi tu 'parà vidyÃ'iti samÃkhyÃnÃdapyetadeva pratipattavyamityÃha-## liÇgÃntaramÃha#<-kasminnu bhavata iti /># bhogà bhogyÃstebhyo vyatirikte bhoktari / avacchinno hi jÅvÃtmà bhogyebhyo vi«ayebhyo vyatirikta iti tajj¤Ãnena na sarvaæ j¤Ãtaæ bhavati / samÃkhyÃntaramÃha-## plavante gacchanti asthÃyina iti plavÃ÷ / ata evÃd­¬hÃ÷ / ke te yaj¤arÆpÃ÷ / rÆpyante 'neneti rÆpaæ, yaj¤o rÆpamupÃdhirye«Ãæ te yaj¤arÆpÃ÷ / te tu «o¬aÓartvija÷ / ­tuyajanenopÃdhinà ­tvikÓabda÷ prav­tta iti yaj¤opÃdhaya ­tvija÷ / evaæ yajamÃno 'pi yaj¤opÃdhireva / evaæ patnÅ, 'patyurno yaj¤asaæyoge'iti smaraïÃt / ta ete '«ÂÃdaÓa yaj¤arÆpÃ÷, ye«v­tvigÃdi«Æktaæ karma yaj¤a÷ / yadÃÓrayo yaj¤a ityartha÷ / tacca karmÃvaraæ svargÃdyavaraphalatvÃt / apiyanti prÃpnuvanti / ##ityuktÃbhiprÃyam //21// ____________________________________________________________________________________________ START BsVBh_1,2.6.22 ## ## viÓe«aïaæ hetuæ vyÃca«Âe-## ÓÃrÅrÃdityupalak«aïam, pradhÃnÃdityapi dra«Âavyam / bhedavyapadeÓaæ vyÃca«Âe-## syÃdetat / kimÃgamikaæ sÃækhyÃbhimataæ pradhÃnaæ, tathÃca bahusama¤jasaæ syÃdityata Ãha-## //22// ____________________________________________________________________________________________ START BsVBh_1,2.6.23 ## ## tadetatparamatenÃk«epasamÃdhÃnÃbhyÃæ vyÃkhyÃya svamatena vyÃca«Âe-## puna÷Óabdo 'pi pÆrvasmÃdviÓe«aæ dyotayannasye«ÂatÃæ sÆcayati / jÃyamÃnavargamadhyapatitasyÃgnimÆrdhÃdirÆpavata÷ sati jÃyamÃnatvasaæbhave nÃkasmÃjjanakatvakalpanaæ yuktam / prakaraïaæ khalvetadviÓvayone÷, saænidhiÓca jÃyamÃnÃnÃm / saænidheÓca prakaraïaæ balÅya iti jÃyamÃnaparityÃgena viÓvayonereva prakaraïino rÆpÃbhidhÃnamiti cet na, prakaraïina÷ ÓarÅrendriyÃdirahitasya vigrahavattvavirodhÃt / na caitÃvatà mÆrdhÃdiÓrutaya÷ prakaraïavirodhÃtsvÃrthatyÃgena sarvÃtmatÃmÃtraparà iti yuktam, Óruteratyantaviprak­«ÂÃrthÃtprakaraïÃdbalÅyastvÃt / siddhe ca prakaraïinÃsaæbandhe jÃyamÃnamadhyapÃtitvaæ jÃyamÃnagrahaïe kÃraïamupanyastaæ bhëyak­tà / tasmÃddhiraïyagarbha eva bhagavÃn prÃïÃtmanà sarvabhÆtÃntara÷ kÃryo nirdiÓyata iti sÃæpratam / tatkimidÃnÅæ sÆtramanavadheyameva, netyÃha-## prakaraïÃt //23// ____________________________________________________________________________________________ START BsVBh_1,2.7.24 ## ## #<ÓabdÃdibhyo 'nta÷prati«ÂhÃnÃc ca neti cen na tathà d­«ÂyupadeÓÃd asambhavÃt puru«amapi cainam adhÅyate | BBs_1,2.26 |># ## prÃcÅna ÓÃlasatyayaj¤endradyumnajanabu¬ilÃ÷ sametya mÅmÃæsÃæ cakru÷-## Ãtmetyukte jÅvÃtmani pratyayo mà bhÆdata uktaæ kiæ brahmeti / te ca mÅmÃæsamÃnà niÓcayamanadhigacchanta÷ kaikeyarÃjaæ vaiÓvÃnaravidyÃvidamupasedu÷ / upasadya cocu÷-#<Ãtmanamevemaæ vaiÓvÃnaraæ saæpratyadhye«i>#smarasi## ayamartha÷-vaiÓvÃnarasya bhagavato dyaurmÆrdhà sutejÃ÷ / cak«uÓca viÓvarÆpa÷ sÆrya÷ / prÃïo vÃyu÷ p­thagvartmÃtmà p­thak vartma yasya vÃyo÷ sa p­thagvartmà sa evÃtmà svabhÃvo yasya sa p­thagvartmÃtmà / saædeho dehasya madhyabhÃga÷ sa ÃkÃÓo bahula÷ sarvagatatvÃt / bastireva rayi÷ Ãpa÷, yato 'dbhyo 'nnamannÃcca rayirdhanaæ tasmÃdÃpo rayiruktÃstÃsÃæ ca mÆtrÅbhÆtÃnÃæ basti÷ sthÃnamiti bastireva rayirityuktam / pÃdau p­thivÅ tatra prati«ÂhÃnÃt / tadevaæ vaiÓvÃnarÃvayave«u dyusÆryÃnilÃkÃÓajalÃvani«u mÆrdhacak«u÷prÃïasaædehabastipÃde«vekaikasmina vaiÓvÃnarabuddhyà viparÅtatayopÃsakÃnÃæ prÃcÅnaÓÃlÃdÅnÃæ mÆrdhapÃtÃndhatvaprÃïotkramaïadehaÓÅrïatÃbastibhedapÃdaÓlathÅbhÃvadÆ«þaïairupÃsanÃnÃæ nindayà mÆrdhÃdisamastabhÃvamupadiÓyÃmnÃyate-'yastvetamevaæ prÃdeÓamÃtramabhivimÃnam'iti / sa sarve«u loke«u dyupabh­ti«u, sarve«u bhÆte«u sthÃvarajaÇgame«u, sarve«vÃtmasu dehendriyamanobuddhijÅve«vannamatti / sarvasaæbandhiphalamÃpnotÅtyartha÷ / athÃsya vaiÓvÃnarasya bhokturbhojanasyÃgnihotratÃsaæpipÃdayi«ayÃha Óruti÷-##vedisÃrÆpyÃt / ##ÃstÅrïabrahi÷sÃrÆpyÃt / ## h­dayÃnantaraæ## tatra hi tadannaæ hÆyate / nanu 'ko na Ãtmà kiæ brahma'ityupakrame ÃtmabrahmaÓabdayo÷ paramÃtmani rƬhatvena taduparaktÃyÃæ buddhau vaiÓvÃnarÃgnyÃdaya÷ ÓabdÃstadanurodhena paramÃtmanyeva katha¤cinnetuæ yujyante natu prathamÃvagatau brahmÃtmaÓabdau caramÃvagatavaiÓvÃnarÃdipadÃnurodhenÃnyathayituæ yujyete / yadyapi ca vÃjasaneyinÃæ vaiÓvÃnaravidyopakrame 'vaiÓvÃnaraæ ha vai bhagavÃn saæprati veda taæ no brÆhi'ityatra nÃtmabrahmaÓabdau sta÷, tathÃpi tatsamÃnÃrthaæ chÃndogyavÃkyaæ tadupakramamiti tena niÓcitÃrthena tadavirodhena vÃjasaneyivÃkyÃrtho niÓcÅyata / niÓcitÃrthena hyaniÓcitÃrthaæ vyavasthÃpyate, nÃniÓcitÃrthena niÓcitÃrtham / karmavacca brahmÃpi sarvaÓÃkhÃpratyayamekameva / naca dyumÆrdhatvÃdikaæ jÃÂharabhÆtÃgnidevatÃjÅvÃtmanÃmanyatamasyÃpi saæbhavati / naca sarvalokÃÓrayaphalabhÃgità / naca sarvapÃpmapradÃha iti pÃriÓe«yÃtparamÃtmaiva vaiÓvÃnara iti niÓcite kuta÷ punariyamÃÓaÇkÃ-#<ÓabdÃdibhyo 'nta÷ prati«ÂhÃnÃnneti cediti /># ucyate-tadevopakramÃnurodhenÃnyathà nÅyate, yannetuæ Óakyam / aÓakyau ca vaiÓvÃnarÃgniÓabdÃvanyathà netumiti ÓaÇkiturabhimÃna÷ / api cÃnta÷prati«Âhatatvaæ ca prÃdeÓamÃtratvaæ ca na sarvavyÃpino 'parimÃïasya ca parabrahmaïa÷ saæbhavata÷ / naca prÃïahutyadhikaraïatÃnyatra jÃÂharÃgneryujyate / naca gÃrhapatyÃdih­dayÃdità brahmaïa÷ saæbhavinÅ / tasmÃdyathÃyogaæ jÃÂharabhÆtÃgnidevatÃjÅvÃnÃmanyatamo vaiÓvÃnara÷, natu brahma / tathà ca brahmÃtmaÓabdÃvupakramagatÃvapyanyathà netavyau / mÆrdhatvÃdayaÓca stutimÃtram / athavà agniÓarÅrÃyà devatÃyà aiÓvaryayogÃt dyumÆrdhatvÃdaya upapadyanta iti ÓaÇkiturabhisaædhi÷ / atrottaram-## kuta÷, ## addhà caramamananyathÃsiddhaæ prathamÃvagatamanyathayati / na tvatra caramasyÃnanyathÃsiddhi÷, pratÅkopadeÓena và mano brahmetivat, tadupÃdhyupadeÓena và manomaya÷ prÃïaÓarÅro bÃrÆpa itivadupapatte÷ / vyutpattyà và vaiÓvÃnarÃgniÓabdayorbrahmavacanatvÃnnÃnyathÃsiddhi÷ / tathÃca brahmÃÓrayasya pratyayasyÃÓrayÃntare jÃÂharavaiÓvÃnarÃhvaye k«epeïa và jÃÂharavaiÓvÃnaropÃdhini và brahmaïyupÃsye vaiÓvÃnaradharmÃïÃæ brahmadharmÃïÃæ ca samÃveÓa upapadyate / asaæbhavÃditi sÆtrÃvayavaæ vyÃca«Âe-## puru«amapi cainamadhÅyata iti sÆtrÃvayavaæ vyÃca«Âe-## na brahmopÃdhitayà nÃpi pratÅkatayetyartha÷ / na kevalamanta÷prati«Âhitaæ puru«amapÅtyaperartha÷ / ata eva yatpuru«a iti puru«amanÆdya na vaiÓvÃnaro vidhÅyate / tathÃsati puru«e vaiÓvÃnarad­«ÂipadiÓyeta / evaæ ca parameÓvarad­«Âirhi jÃÂhare vaiÓvÃnara ihopadiÓyata iti bhëyaæ virudhyeta / ÓrutivirodhaÓca / 'sa yo haitamevamagniæ vaiÓvÃnaraæ puru«aæ puru«avidhaæ puru«e 'nta÷prati«Âhitaæ veda'iti vaiÓvÃnarasya hi puru«atvavedanamatrÃnÆdyate, natu puru«asya vaiÓvÃnaratvavedanam / tasmÃt 'sa e«o 'gnirvaiÓvÃnaro yat'iti yada÷ pÆrveïa saæbandha÷, puru«a iti tu tatra puru«ad­«ÂerupadeÓa iti yuktam //24// // 25 // // 26 // ____________________________________________________________________________________________ START BsVBh_1,2.7.27 ## ata eva na devatà bhÆtaæ ca / ata evaitebhya÷ Órutism­tyavagatadyumÆrdhatvÃdisaæbandhasarvalokÃÓrayaphalabhÃgitvasavrapÃpmapradÃhÃtmabrahmabrahmapadokramebhyo hetubhya ityartha÷ / 'yo bhÃnunà p­thivÅæ dyÃmutemÃm'iti mantravarïo 'pi na kevalau«ïyaprakÃÓavibhavamÃtrasya bhÆtÃgnerimamÅd­Óaæ mahimÃnamÃha, api tu brahmavikÃratayà tÃdrÆpyeïeti bhÃva÷ //27// ____________________________________________________________________________________________ START BsVBh_1,2.7.28 ## ## yadetatprak­taæ mÆrdhÃdi«u cubukÃnte«u puru«Ãvayave«u dyuprabh­tÅnp­thivÅparyantÃæstrailokyÃtmano vaiÓvÃnarasyÃvayavÃn saæpÃdya puru«avidhatvaæ kalpitaæ tadabhiprÃyeïedamucyate 'puru«avidhaæ puru«e 'nta÷prati«Âhitaæ veda'iti / atrÃvayavasaæpattyà puru«avidhatvaæ kÃryakÃraïasamudÃyarÆpapuru«ÃvayavamÆrdhÃdicubukÃnta÷prati«ÂhÃnÃcca puru«e 'nta÷prati«Âhitatvaæ samudÃyamadhyapatitvÃttadavayavÃnÃæ samudÃyinÃm / atraiva nidarÓanamÃha-## ÓÃkhÃkÃï¬amÆlaskandhasamudÃye prati«Âhità ÓÃkhà tanmadhyapatità bhavatÅtyartha÷ / samÃdhÃnÃntaramÃha-## anta÷prati«Âhatvaæ mÃdhyÃsthyaæ tena sÃk«itvaæ lak«ayati / etaduktaæ bhavati-vaiÓvÃnara÷paramÃtmà carÃcarasÃk«Åti / pÆrvapak«iïo 'nuÓayamunmÆlayati-## viÓvÃtmakatvÃt vaiÓvÃnara÷ pratyÃgÃtmà / viÓve«Ãæ vÃyaæ nara÷, tadvikÃratvÃdviÓvaprapa¤casya / viÓve narà jÅvà vÃtmÃno 'sya tÃdÃtmeneti //28// ____________________________________________________________________________________________ START BsVBh_1,2.7.29 ## ## ## sÃkalyenopalambhÃsaæbhavÃdupÃsakÃnÃmanugrahþÃyÃnanto 'pi parameÓvara÷ prÃdeÓamÃtramÃtmanamabhivyanaktÅtyÃha-## atikrÃnto mÃtrÃæ parimÃïamatimÃtra÷ / ## upÃsakÃrthamiti yÃvat / vyÃkhyÃntaramÃha-pradeÓe«u veti //29// // 30 // ____________________________________________________________________________________________ START BsVBh_1,2.7.31 ## ## mÆrdhÃnamupakramya cubukÃnto hi kÃyapradeÓa÷ prÃdeÓamÃtra÷ / tatraiva trailokyÃtmano vaiÓvÃnarasyÃvayavÃnsaæpÃdayanprÃdeÓamÃtraæ vaiÓvÃnaraæ darÓayati //31// ____________________________________________________________________________________________ START BsVBh_1,2.7.32 #<Ãmananti cainam asmin | BBs_1,2.32 |># atraiva jÃbÃlaÓrutisaævÃdamÃha sÆtrakÃra÷-#<Ãmananti cainamasmin /># avimukte avidyopÃdhikalpitÃvacchede jÅvÃtmani sa khalvavimukta÷ / tasminprati«Âhita÷ paramÃtmÃ, tÃdÃtmyÃt / ata eva hi Óruti÷-'anena jÅvenÃtmanÃ'iti / avidyÃkalpitaæ tu bhedamÃÓrityÃdhÃrÃdheyabhÃva÷ / varaïà bhrÆ÷ / Óe«amatirohitÃrtham //32// iti ÓrÅvÃcaspatimiÓraviracite ÓÃrÅrakamÅmaæsÃbhëyavibhÃge bhÃmatyÃæ prathamasyaþÃdhyÃyasya dvitÅya÷ pÃda÷ //2// ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ____________________________________________________________________________________________ START BsVBh_1,3.1.1 ## ## iha j¤eyatvena brahmopak«ipyate / tatra 'pÃravattvena setutvÃdbhede «a«ÂhyÃ÷ prayogata÷ / dyubhvÃdyÃyatanaæ yuktaæ nÃm­taæ brahma karhicit // 'pÃrÃvÃramathyapÃtÅ hi setu÷ tÃbhyÃmavacchidyamÃno jalavidhÃrako loke d­«Âa÷, natu bandhanahetumÃtram / ha¬iniga¬Ãdi«vapi prayogaprasaÇgÃt / na cÃnavacchinnaæ brahma setubhÃvamanubhavati / na cÃm­taæ sadbrahmÃm­tasya seturiti yujyate / naca brahmaïo 'nyadam­tamasti, yasya tatsetu÷, syÃt / na cÃbhede «a«ÂhyÃ÷ prayogo d­«ÂapÆrva÷ / tadidamuktam-## am­tasyeti ÓravaïÃt, iti yojanà / tatrÃm­tasyeti ÓravaïÃditi viÓabdatayà na vyÃkhyÃtam / seturiti ÓravaïÃditi vyÃca«Âe-## tathÃca pÃravatyam­tavyatirikte setÃvanuÓriyamÃïe pradhÃnaæ và sÃækhyaparikalpitaæ bhavet / tat khalu svakÃryopahitamaryÃdatayà puru«aæ yÃvadagacchadbhavatÅti pÃravat, bhavati ca dyubhvÃdyÃyatanaæ, tatprak­titvÃt, prak­tyÃyatanatvÃcca vikÃrÃïÃæ, bhavati cÃtmÃtmaÓabdasyasvabhÃvavacanatvÃt, prakÃÓÃtmà pradÅpa itivat / bhavati cÃsya j¤Ãnamapavargopayogi, tadabhÃve pradhÃnÃdvivekena puru«asyÃnavadhÃraïÃdapavanupargÃpatte÷ / yadi tvasminpramÃïÃbhÃvena na paritu«yasi, astu tarhi nÃmarÆpabÅjaÓaktibhÆtamavyÃk­taæ bhÆtasÆk«maæ dyubhvÃdyÃyatanaæ, tasmin prÃmÃïike sarvasyoktasyopapatte÷ / etadapi pradhÃnopanyÃsena sÆcitam / atha tu sÃk«Ãcchutyuktaæ dyubhvÃdyÃyatanamÃdriyase, tato vÃyurevÃstu / 'vÃyunà vai gautama sÆtreïÃya ca loka÷ paraÓca loka÷ sarvÃïi ca bhÆtÃni saæd­bdhÃni bhavanti'iti Órute÷ / yadi tvÃtmaÓabdÃbhidheyatvaæ na vidyata iti na paritu«yasi, bhavatu tarhi ÓÃrÅra÷, tasya bhokturbhogyÃn dyuprabh­tÅnpratyÃyatanatvÃt / yadi punarasya dyubhvÃdyÃyatanasya sÃrvaj¤yaÓruteratrÃpi na paritu«ya, bhavatu tato hiraïyagarbha eva bhagavÃn sarvaj¤a÷ sÆtrÃtmà dyubhvÃdyÃyatanam / tasya hi kÃryatvena pÃravattvaæ cÃm­tÃtparabrahmaïo bhedaÓcetyÃdi sarvamupapadyate / ayamapi 'vÃyunà vai gautama sÆtreïa'iti Órutimupanyasyatà sÆcita÷ / tasmÃdayaæ dyuparbh­tÅnÃmÃyatanamityevaæ prÃpte 'bhidhÅyate / dyubhvÃdyÃyatanaæ paraæ brahmaiva, na pradhÃnÃvyÃk­tavÃyuÓÃrÅrahiraïgarbhÃ÷ / kuta÷, svaÓabdÃt / 'dhÃraïÃdvÃm­tatvasya sÃdhanÃdvÃsya setutà / pÆrvapak«e 'pi mukhyÃrtha÷ setuÓabdo hi ne«yate // 'nahi m­ddÃrumayo mÆrta÷ pÃrÃvÃramadhyavartÅ pÃthasÃæ vidhÃrako lokasiddha÷ setu÷ pradhÃnaæ vÃvyÃk­taæ và vÃyurvà jÅvo và sÆtrÃtmà vÃbhyupeyate / kintu pÃravattÃmÃtraparo lak«aïika÷ setuÓabdo 'bhyupeya÷ / so 'smÃkaæ pÃravattÃvarjaæ vidharaïatvamÃtreïa yogamÃtrÃdrƬhiæ parityajya pravartsyati / jÅvÃnÃmam­tatvapadaprÃptisÃdhanatvaæ vÃtmaj¤Ãnasya pÃravata eva lak«ayi«yati / am­taÓabdaÓca bhÃvapradhÃna÷ / yathà 'dvyekayordvivacanaikavacane'ityatra dvitvaikatve dvyekaÓabdÃrthau, anyathà dvyeke«viti syÃt / tadidamuktaæ bhëyak­tÃ## tathà cÃm­tasyeti ca seturiti ca brahmaïi dyubhvÃdyÃyatane upapatsyete / atra ca svaÓabdÃditi tantroccaritatamÃtmaÓabdÃditi ca sadÃyatanà iti sacchabdÃditi ca brahmaÓabdÃditi ca sÆcayati / sarve hyete 'sya svaÓabdÃ÷ / syÃdetat / ÃyatanÃyatanavadbhÃva÷ sarvaæ brahmeti ca sÃmÃnÃdhikaraïyaæ hiraïyagarbhepyupapadyate / tathÃca saþevÃtrÃstvam­tatvasya seturityÃÓaÇkya ÓrutivÃkyena sÃvadhÃraïenottaramÃha-## vikÃrarÆpe 'n­te 'nirvÃcya'bhisaædhÃnaæ yasyÃbhisaædhÃnapuru«asya sa tathokta÷ / bhedaprapa¤caæ satyamabhimanyamÃna iti yÃvat / tasyÃpavÃdo do«a÷ ÓrÆyate #<-m­tyoriti / sarvaæ brahmeti tviti /># yatsarvamavidyÃropitaæ tatsarvaæ paramÃrthato brahma / na tu yadbrahma tatsarvamityartha÷ / ## nÃtra dyubhvÃdyÃyatanasya setutocyate yena pÃravattà syÃt / kintu 'jÃnatha'iti yajj¤Ãnaæ kÅrtitaæ, yaÓca 'vÃco vimu¤catha'iti vÃgvimoka÷, tasyÃm­tatvasÃdhanatvena setutocyate / taccobhayamapi pÃravadeva / naca prÃdhÃnyÃde«a iti sarvanÃmnà dyubhvÃdyÃyatanamÃtmaiva parÃm­Óyate, na tu tajj¤ÃnavÃgvimocane iti sÃæpratam / vÃgvimocanÃtmaj¤ÃnabhÃvanayoreva vidheyatvena prÃdhÃnyÃt / Ãtmanastu dravyasyÃvyÃpÃratayÃvidheyatvÃt / vidheyasya vyÃpÃrasyaiva vyÃpÃravato 'm­tatvasÃdhanatvÃt na cedamaikÃntikaæ yatpradhÃnameva sarvanÃmnà parÃm­Óyate / kvacidayogyatayà pradhÃnamus­jya yogyatayà guïo 'pi parÃm­Óyate //1// ____________________________________________________________________________________________ START BsVBh_1,3.1.2 ## ## dyubhvÃdyÃyatanaæ prak­tyÃvidyÃdido«amuktairupas­pyaæ vyapadiÓyate-'bhidyate h­dayagranthi÷'ityÃdinà / tena tat dyubhvÃdyÃyatanavi«ayameva / brahmaïaÓca muktopas­pyatvaæ 'yadà sarve pramucyante'ityÃdau Órutyantare prasiddham / tasmÃnmuktopas­pyatvÃt / dyubhvÃdyÃyatanaæ brahmeti niÓcÅyate / h­dayagranthiÓcÃvidyÃrÃgÃdve«abhayamohÃ÷ / mohaÓca vi«Ãda÷, Óoka÷ / paraæ hiraïyagarbhÃdyavaraæ yasya tadbrahma tathoktam / tasminbrahmaïi yadd­«Âaæ darÓanaæ tasmiæstadarthamiti yÃvat / yathà 'carmaïi dvÅpinaæ hanti'iti carmÃrthamiti gamyate / nÃmarÆpÃdityÃpyavidyÃbhiprÃyam / ## kÃmà ityavidyÃmupalak«ayati //2// ____________________________________________________________________________________________ START BsVBh_1,3.1.3 ## ## nÃnumÃnamityupalak«aïam / nÃvyÃk­tamityapi dra«Âavyaæ, hetorubhayatrÃpi sÃmyÃt //3// ____________________________________________________________________________________________ START BsVBh_1,3.1.4 ## ## cenÃtacchabdatvaæ heturanuk­«yate / svayaæ ca bhëyak­datra hetumÃha-## na samyak saæbhavati / näjasamityartha÷ / bhogyatvena hi Ãyatanatvamiti kli«Âam / syÃdetat / yadyatacchabdatvÃdityatrÃpi heturanukra«Âavya÷, hanta kasmÃtp­thagyogakaraïaæ, yÃvatà 'na prÃïabh­danumÃne'ityeka eva yoga÷ kasmÃnna k­ta ityata Ãha-## 'bhedavyapadeÓÃt'ityÃdinà hi prÃïabh­deva ni«idhyate, na pradhÃnaæ, taccaikayogakaraïe durvij¤Ãnaæ syÃditi //4// ____________________________________________________________________________________________ START BsVBh_1,3.1.5 ## // 5 // ____________________________________________________________________________________________ START BsVBh_1,3.1.6 ## ## na khalu hiraïyagarbhÃdi«u j¤Ãte«u sarvaæ j¤Ãtaæ bhavati kintu brahmaïyeveti //6// ____________________________________________________________________________________________ START BsVBh_1,3.1.7 ## ## yadi jÅvo hiraïyagarbho và dyubhvÃdyÃyatanaæ bhavet, tatastatprak­tyà 'anaÓnannanyo 'abhicÃkaÓÅti'iti paramÃtmÃbhidhÃnamÃkasmikaæ prasajyeta / naca hiraïyagarbha udÃsÅna÷, tasyÃpi bhokt­tvÃt / naca jÅvÃtmaiva dyubhvÃdyÃyatanaæ, tathà sati sa evÃtra kathyate, tatkathanÃya ca brahmÃpi kathyate, anyathà siddhÃnte 'pi jÅvÃtmakathanamÃkasmikaæ syÃditi vÃcyam / yato 'nadhigatÃrthÃvabodhanasvarasenÃmnÃyena prÃïabh­nmÃtraprasiddhajÅvÃtmÃdhigamÃyÃtyantÃnavagatamalaukikaæ brahmÃvabodhyata iti subhëitam-## tatra hi 'anaÓnannanyo 'abhicÃkaÓÅti'iti jÅva upÃdhirahitena rÆpeïa brahmasvabhÃva udÃsÅno 'bhoktà darÓita÷ / tadarthamevÃcetanasya buddhisattvasyÃpÃramÃrthikaæ bhokt­tvamuktam / tathà cetthaæbhÆtaæ jÅvaæ kathayatÃnena mantravarïena dyubhvÃdyÃyatanaæ brahmaiva kathitaæ bhavati, upÃdhyavacchinnaÓca jÅva÷ prati«iddho bhavatÅti / na paiÇgibrÃhmaïavirodha ityartha÷ / ## tanmadhye na paÂhitamiti k­tvÃcintayedamadhikaraïaæ prav­ttamityartha÷ //7// ____________________________________________________________________________________________ START BsVBh_1,3.2.8 ## ## nÃrada÷ khalu devar«i÷ karmavidanÃtmavittayà ÓocyamÃtmÃnaæ manyamÃno bhagavantamÃtmaj¤amÃjÃnasiddhaæ mahÃyoginaæ sanatkumÃramupasasÃda / upasadya covÃc, bhagavan, anÃtmaj¤atÃjanitaÓokasÃgarapÃramuttÃrayatu mÃæ bhagavÃniti / tadupaÓrutya sanatkumÃreïa 'nÃma brahmetyupÃ÷sva'ityukte nÃradena p­«Âaæ kiænÃmno 'sti bhÆya iti / tatra sanatkumÃrasya prativacanam-'vÃgvÃva nÃmno bhÆyasÅ'iti / tadevaæ nÃradasanatkumÃrayorbhÆyasÅ / praÓnottare vÃgindriyamupakramya mana÷saækalpacittadhyÃnavij¤ÃnabalÃnnatoyavÃyusahitatejonabha÷smarÃÓÃprÃïe«u paryavasite / kartavyÃkartavyaviveka÷ saækalpa÷, tasya kÃraïaæ pÆrvÃparavi«ayanimittaprayojananirÆpaïaæ cittam / smara÷ smaraïam / prÃïasya ca samastakriyÃkÃrakaphalabhedena pitrÃdyÃtmatvena ca rathÃranÃbhid­«ÂÃntena sarvaprati«Âhatvena ca prÃïabhÆyastvadarÓino 'tivÃditvena ca nÃmÃdiprapa¤cÃdÃÓÃntÃdbhÆyastvamuktvÃp­«Âa eva nÃradena sanatkumÃra ekagranthena 'e«a tu và ativadati ya÷ satyenÃtivadati'iti satyÃdÅnk­tiparyantÃnuktvopadideÓa-'sukhaæ tveva vijij¤Ãsitavyam'iti / tadupaÓrutya nÃradena 'sukhaæ tveva bhagavo vijij¤Ãse'ityukte sanatkumÃra÷ 'yo vai bhÆmà tatsukham'ityupakramya bhÆmÃnaæ vyutpÃdayÃæbabhÆva-'yatra nÃnyatpaÓyati'ityÃdinà / tadid­Óe vi«aye vicÃra Ãrabhyate / tatra saæÓaya÷-kiæ prÃïo bhÆmà syÃdÃho paramÃtmeti / bhÃvabhavitrostÃdÃtmavivak«ayà sÃmÃnÃdhikaraïyaæ saæÓayasya bÅjamuktaæ bhëyak­tà / tatra 'etasmin granthasaædarbhe yaduktÃdbhÆyaso 'nyata÷ / ucyamÃnaæ tu tadbhÆya ucyate praÓnapÆrvakam // 'naca prÃïÃt kiæ bhÆya iti p­«Âam / nÃpi bhÆmà vÃsmÃdbhÆyÃniti pratyuktam / tasmÃtprÃïabhÆyastvÃbhidhÃnÃnantaramap­«Âhena bhÆmocyamÃna÷ prÃïasyaiva bhavitumarhati / apica bhÆmeti bhÃvo na bhavitÃramantareïa Óakyo nirÆpayitumiti bhavitÃramapek«amÃïa÷ prÃïasyÃnantaryeïa buddhisaænidhÃnÃttameva bhavitÃraæ prÃpya nirv­ïoti / 'yasyobhayaæ havirÃrtimÃrcchet'ityatrÃrtirivÃrtaæ havi÷ / yathÃhu÷ 'm­«yÃmahe havi«Ã viÓe«aïam'iti / na cÃtmana÷ prakaraïÃdÃtmaiva buddhistha iti tasyaiva bhÆmà syÃditi yuktam / sanatkumÃrasya 'nÃma brahmetyupÃ÷sva'iti / pratÅkopadeÓarÆpeïottareïa nÃradapraÓnasyÃpi tadvi«ayatvena paramÃtmopadeÓaprakaraïasyÃnutthÃnÃt / atadvi«ayatve cottarasya praÓnottarayorvaiyadhikaraïyena vipratipatteraprÃmÃïyaprasaÇgÃt / tasmÃdasati prakaraïe prÃïasyÃnantaryÃttasyaiva bhÆmeti yuktam / tadetatsaæÓayabÅjaæ darÓayatà bhëyakÃreïa sÆcitaæ pÆrvapak«asÃdhanamiti na punaruktam / naca bhÆyobhÆya÷ praÓnÃtparamÃtmaiva nÃradena jij¤Ãsita iti yuktam / prÃïopadeÓÃnantaraæ tasyoparamÃt / tadevaæ prÃïa eva bhÆmeti sthite yadyattadvirodhitayà vaca÷ pratibhÃti tattadanuguïatayà neyam / nÅtaæ ca bhëyak­tà / syÃdetat / 'e«a tu và ativadati'iti tuÓabdena prÃïadarÓino 'tivÃdino vyavacchidya satyenÃtivÃditvaæ vadan kathaæ prÃïasya bhÆmÃnamabhidadhÅtetyata Ãha-## nÃmÃdyÃÓÃntamatÅtya vadanaÓÅlatvamityartha÷ / etaduktaæ bhavati-nÃyaæ tuÓabda÷ prÃïÃtivÃditvÃdvayavacchinatti, apitu tadativÃditvamaparityajya pratyuta tadanuk­«ya tasyaiva prÃïasya satyasya ÓravaïamananaÓraddhÃni«ÂhÃk­tibhirvij¤ÃnÃya niÓcayÃya satyenÃtivadatÅti prÃïavratamevÃtivÃditvamucyate / tuÓabdo nÃmÃdyativÃditvadvyavacchinatti / na nÃmÃdyÃÓÃntavÃdyativÃdi, apitu satyaprÃïavÃdyativÃdityartha÷ / atra cÃgamÃcÃryopadeÓÃbhyÃæ satyasya Óravaïam / athÃgamÃvirodhinyÃyaniveÓanaæ mananaæ, matvà ca guruÓi«yasabrahmacÃribhiranusÆyubhi÷ saha saævÃdya tattvaæ Óraddhatte / ÓraddhÃnantaraæ ca vi«ayÃntaradarÓÅ viraktastato vyÃv­ttastattvaj¤ÃnÃbhyÃsaæ karoti, seyamasya k­ti÷ prayatna÷ / atha tattvaj¤ÃnÃbhyÃsani«Âhà bhavati, yadanantarameva tattvavij¤Ãnamanubhava÷ prÃdurbhavati / tadetadbÃhyà / apyÃhu÷-'bhÆtÃrthabhÃvanÃprakar«aparyantajaæ yogij¤Ãnam'iti bhÃvanÃprakar«asya paryanto ni«Âhà tasmÃjjÃyate tattvÃnubhava iti / tasmÃtprÃïa eva bhÆmeti prÃpte 'bhidhÅyate-'e«a tu và ativadati ya÷ satyenÃtivadati'ityuktvà bhÆmocyate / tatra satyaÓabda÷ paramÃrthe nirƬhav­tti÷ Órutyà paramÃrthamÃha / paramÃrthaÓca paramÃtmaiva / tato hyanyatsarvaæ vikÃrajÃtaman­taæ kayÃcidapek«ayà katha¤citsatyamucyate / tathÃca 'e«a tu và ativadati ya÷ satyenÃtivadati'iti brahmaïo 'tivÃditvaæ ÓrutyÃnyanirapek«ayà liÇgÃdibhyo balÅyasyÃvagamitaæ kathamiva saænidhÃnamÃtrÃt ÓrutyÃdyapek«ÃdatidurbalÃtkathaæ citprÃïavi«ayatvena Óakyaæ vyÃkhyÃtum / evaæ ca prÃïÃdÆrdhvaæ brahmaïi bhÆmÃvagamyamÃno na prÃïavi«ayo bhavitumarhati, kintu satyasya paramÃtmana eva / evaæ cÃnÃtmavida ÃtmÃnaæ vividi«ornÃradasya praÓne paramÃtmÃnamevÃsmai vyÃkhyÃsyÃmÅtyabhisaædhimÃnsanatkumÃra÷ sopÃnÃrohaïanyÃyena sthÆlÃdÃrabhya tattadbhÆmavyutpÃdanakrameïa bhÆmÃnamatidurj¤Ãnatayà paramasÆk«maæ vyutpÃdayÃmÃsa / naca praÓnapÆrvatÃpravÃhapatitenottareïa sarveïa praÓnapÆrveïaiva bhavitavyamiti niyamo 'stÅtyÃdisugamena bhëyeïa vyutpÃditam / vij¤ÃnÃdisÃdhanaparamparà mananaÓraddhÃdi÷, prÃïÃnte cÃnuÓÃsane tÃvanmÃtreïaiva prakaraïasamÃpterna prÃïasyÃnyÃyattatocyeta / tadabhidhÃne hi sÃpek«atvena na prakaraïaæ samÃpyeta / tasmÃnnedaæ prÃïasya prakaraïamapi tu yadÃyatta÷ prÃïastasya, sa cÃtmetyÃtmana eva prakaraïam / ÓaÇkate #<-prakaraïÃnta iti /># prÃïaprakaraïasamÃptÃvityartha÷ / nirÃkaroti-## saædaæÓanyÃyena hi bhÆmna etatprakaraïaæ, sa cedbhÆmà prÃïa÷, prÃïasyaitatprakaraïaæ bhavet / taccÃyuktamityuktam //8// ____________________________________________________________________________________________ START BsVBh_1,3.2.9 na kevalaæ ÓruterbhÆmÃtmatà paramÃtmana÷, liÇgÃdapÅtyÃha sÆtrakÃra÷- ## yadapi pÆrvapak«iïà katha¤cinnÅtaæ tadanubhëya bhëyakÃro dÆ«ayati#<-yo 'pyasau su«uptÃvasthÃyÃmiti /># su«uptÃvasthÃyÃmindriyÃdyasaæyogyÃtmaiva / na prÃïa÷ / paramÃtmaprakaraïÃt / anyadÃrtam / vinaÓvaramityartha÷ / atirohitÃrthamanyat //9// ____________________________________________________________________________________________ START BsVBh_1,3.3.10 ## ## ak«araÓabda÷ samudÃyaprasiddhyà varïe«u rƬha÷ / paramÃtmani cÃvayavaprasiddhyà yaugika÷ / avayavaprasiddheÓca samudÃyaprasiddhirbalÅyasÅti varïà evÃk«aram / naca varïe«vÃkÃÓasyotatvaprotatve nopapadyete, sarvasyaiva rÆpadheyasyanÃmadheyÃtmakatvÃt / sarvaæ hi rÆpadheyaæ nÃmadheyasaæbhinnamanubhÆyate, gaurayaæ v­k«o 'yamiti / na copÃyatvÃttatsaæbhedasaæbhava÷ / nahi dhÆmopÃyà vahnidhÅrdhÆmasaæbhinnaæ vahnimavagÃhate dhÆmo 'yaæ vahniriti, kintu vaiyadhikaraïyena dhÆmÃdvihniriti / bhavati tu nÃmadheyasaæbhinno rÆpadheyapratyayo ¬ittho 'yamiti / apica ÓabdÃnupÃye 'pi rÆpadheyapratyaye liÇgendriyajanmani nÃmasaæbhedo d­«Âa÷ / tasmÃnnÃmasaæbhinnà p­thivyÃdayo 'mbarÃntà nÃmnà gratitÃÓca viddhÃÓca, nÃmÃni ca oÇkÃrÃtmakÃni tadvyÃptatvÃt / 'tadyathà ÓaÇkunà sarvÃïi parïÃni saæt­ïïÃnyevamoÇkÃreïa sarvà vÃk'iti Órute÷ / ata oÇkÃrÃtmakÃ÷ p­thivyÃdayo 'mbarÃntà iti varïà evÃk«araæ na paramÃtmeti prÃptam / evaæ prÃpte 'bhidhÅyate-ak«araæ paramÃtmaiva, na tu varïÃ÷ / kuta÷ / ambarÃntadh­te÷ / na khalvambarÃntÃni p­thivyÃdÅni varïà dhÃrayitumarhanti, kintu paramÃtmaiva / te«Ãæ paramÃtmavikÃratvÃt / naca nÃmadheyÃtmakaæ rÆpadheyamiti yuktaæ, svarÆpabhedÃt, upÃyabhedÃt, arthakriyÃbheda / tathÃhi-ÓabdatvasÃmÃnyÃtmakÃni ÓrotragrÃhyÃïyabhidheyapratyayÃrthakriyÃïi nÃmadheyÃnyanubhÆyante / rÆpadheyÃni tu ghaÂapaÂÃdÅni ghaÂatvapaÂatvÃdisÃmÃnyÃtmakÃni cak«urÃdÅndriyÃgrÃhyÃïi madhudhÃraïaprÃvaraïÃdyarthakriyÃïi ca bhedenÃnubhÆyante iti kuto nÃmasaæbheda÷ / naca ¬ittho 'yamiti ÓabdasÃmÃnÃdhikaraïyapratyaya÷ / na khalu ÓabdÃtmako 'yaæ piï¬a ityanubhava÷, kintu yo nÃnÃdeÓakÃlasaæpluta÷ piï¬a÷ so 'yaæ saænihitadeÓakÃla ityartha÷ / saæj¤Ã tu g­hÅtasaæbandhairatyantÃbhyÃsÃtpiï¬ÃbhiniveÓinyeva saæskÃrodbodhasaæpÃtÃyÃtà smaryate / yathÃhu÷-'yatsaæj¤Ãsmaraïaæ tatra na tadapyanyahetukam / piï¬a eva hi d­«Âa÷ sansaæj¤Ãæ smÃrayituæ k«ama÷ //1// saæj¤Ã hi smaryamÃïÃpi pratyak«atvaæ na bÃdhate / saæj¤ina÷ sà taÂasthà hi na rÆpÃcchÃdanak«amà //2// ' iti / naca varïÃtirikte sphoÂÃtmani alaukike 'k«arapadaprasiddhirasti loke / na cai«a prÃmÃïika ityupari«ÂÃtpravedayi«yate / niveditaæ cÃsmÃbhistattvabindau / tasmÃcchrotragrÃhyÃïÃæ varïÃnÃmambarÃntadh­teranupapatte÷ samudÃyaprasiddhibÃdhanÃvayavaprasiddhyà paramÃtmaivÃk«aramiti siddham / ye tu pradhÃnaæ pÆrvapak«ayitvÃnena sÆtreïa paramÃtmaivÃk«aramiti siddhÃntayanti tairambarÃntaradh­terityanena kathaæ pradhÃnaæ nirÃkriyata iti vÃcyam / atha nÃdhikaraïatvamÃtraæ dh­ti÷ api tu praÓÃsanÃdhikaraïatà / tathà ca Óruti÷-'etasya vÃk«arasya praÓÃsane gÃrgi sÆryÃcandramasau vidh­tau ti«Âhata÷'iti / tathÃpyambarÃntadh­terityanarthakam / etÃvadvaktavyam-ak«araæ praÓÃsanÃditi / etÃvataiva pradhÃnanirÃkaraïasiddhe÷ / tasmÃdvarïÃk«aratÃnirÃkriyaivÃsyÃrtha÷ / naca sthÆlÃdÅnÃæ varïe«vaprÃpterasthÆlamityÃdini«edhÃnupapattervarïe«u ÓaÇkaiva nÃstÅti vÃcyam / nahyavaÓyaæ prÃptipÆrvakà eva prati«edhà bhavanti, aprÃpte«vapi nityÃnuvÃdÃnÃæ darÓanÃt / yathà nÃntarik«e na divÅtyagnicayanani«edhÃnuvÃda÷ / tasmÃt yatki¤cidetat //10// ____________________________________________________________________________________________ START BsVBh_1,3.3.11 ## ## praÓÃsanamÃj¤Ã cetanadharmo nÃcetane pradhÃne vÃvyÃk­te và saæbhavati / naca mukhyÃrthasaæbhave kÆlaæ pipati«atÅtivadbhÃktatvamucitamiti bhÃva÷ //11// ____________________________________________________________________________________________ START BsVBh_1,3.3.12 ## anyabhÃvavyÃv­tteÓca / ambarÃntavidharaïasyÃk«arasyeÓvarÃgadyadanyadvarïà và pradhÃnaæ vÃvyÃk­taæ và te«Ãmanye«Ãæ bhÃvo 'nyabhÃvastamatyantaæ vyÃvartayati Óruti÷-'tadvà etadak«araæ gÃrgi'ityÃdikà / anenaiva sÆtreïa jÅvasyÃpyak«aratà ni«iddhetyata Ãha-## 'nÃnyat'ityÃdikayà hi ÓrutyÃtmabheda÷ prati«idhyate / tathà copÃdhibhedÃdbhinnà jÅvà ni«iddhà bhavantyabhedÃbhidhÃnÃdityartha÷ / ito 'pi na ÓÃrÅrasyÃk«araÓabdatetyÃha-## ak«arasya cak«urÃdyupÃdhiæ vÃrayantÅ ÓrutiraupÃdhikasya jÅvasyÃk«aratÃæ ni«edhatÅtyartha÷ / tasmÃdvarïapradhÃnÃvyÃk­tajÅvÃnÃmasaæbhavÃt, saæbhavÃcca paramÃtmana÷, paramÃtmaivÃk«aramiti siddham //12// ____________________________________________________________________________________________ START BsVBh_1,3.4.13 #<Åk«atikarmavyapadeÓÃt sa÷ | BBs_1,3.13 |># #<Åk«atikarmavyapadeÓÃtsa÷ /># 'kÃryabrahmajanaprÃptiphalatvÃdarthabhedata÷ / darÓanadhyÃnayordhyeyamaparaæ brahma gamyate // ' 'brahma veda brahmaiva bhavati'iti Órute÷ sarvagataparabrahmavedane tadbhÃvÃpattau 'sa sÃmabhirunnÅyate brahmalokam iti na deÓaviÓe«aprÃptirupapadyate / tasmÃdaparameva brahmeha dhyeyatvena codyate / na cek«aïasya loke tattvavi«ayatvena prasiddhe÷ parasyaiva brahmaïastathÃbhÃvÃt, dhyÃyateÓca tena samÃnavi«ayatvÃt, parabrahmavi«ayameva dhyÃnamiti sÃæpratam, samÃnavi«ayatvasyaivÃsiddhe÷ / paro hi puru«o dhyÃnavi«aya÷, parÃtparastu darÓanavi«aya÷ / naca tattvavi«ayameva sarvaæ darÓanaæ, an­tavi«ayasyÃpi tasya darÓanÃt / naca mananaæ darÓanaæ, tacca tattvavi«ayameveti sÃæpratam / mananÃdbhedena tatra tatra darÓanasya nirdeÓÃt / naca mananamapi tarkÃparanÃmÃvaÓyaæ tattvavi«ayam / yathÃhu÷-'tarko 'prati«Âha÷'iti / tasmÃdaparameva brahmeha dhyeyam / tasya ca paratvaæ ÓarÅrÃpek«ayeti / evaæ prÃpta ucyate-'Åk«aïadhyÃnayoreka÷kÃryakÃraïabhÆtayo÷ / artha autsargikaæ tattvavi«ayatvaæ yathek«ate÷ // 'dhyÃnasya hi sÃk«ÃtkÃra÷ phalam / sÃk«ÃtkÃraÓcotsargatastattvavi«aya÷ / kvacittu bÃdhakopanipÃte samÃropitagocaro bhavet / na cÃsatyapavÃde Óakya utsargastyaktum / tathà cÃsya tattvavi«ayatvÃttatkÃraïasya dhyÃnasyÃpi tattvavi«ayatvam / apica vÃkyaÓe«eïaikavÃkyatvasaæbhave na vÃkyabhedo yujyate / saæbhavati ca parapuru«avi«ayatvenÃrthapratyabhij¤ÃnÃt samabhivyÃhÃrÃccaikavÃkyatà / tadanurodhena ca parÃtpara ityatra parÃditi jÅvaghanavi«ayaæ dra«Âavyam / tasmÃttu para÷ puru«o dhyÃtavyaÓca dra«ÂavyaÓca bhavati / tadidamuktam-## kintu jÅvaghanÃt parÃt paro yo dhyÃtavyo dra«ÂavyaÓca tameva kathayituæ jÅvaghano jÅva÷ / khilyabhÃvamupÃdhivaÓÃdÃpanna÷ sa ucyate / 'sa sÃmabhirunnÅyate brahmalokam'ityanantaravÃkyanirdi«Âo brahmaloko và jÅvaghana÷ / sa hi samastakaraïÃtmana÷ sÆtrÃtmano hiraïyagarbhasya bhagavato nivÃsabhÆmitayà karaïapariv­tÃnÃæ jÅvÃnÃæ saæghÃta iti bhavati jÅvaghana÷ / tadevaæ trimÃtroÇkÃrÃyatanaæ parameva brahmopÃsyam / ata eva cÃsya deÓaviÓe«Ãdhigati÷ phalamupÃdhimattvÃt, krameïa ca samyagdarÓanotpattau mukti÷ / 'brahma veda brahmaiva bhavati'iti tu nirupÃdhibrahmavedanavi«ayà Óruti÷ / aparaæ tu brahmaikaikamÃtrÃyatanamupÃsyamiti mantavyam //13// ____________________________________________________________________________________________ START BsVBh_1,3.5.14 ## ## 'atha yadidamasmin brahmapure daharam'sÆk«maæ guhÃprÃyaæ puï¬arÅkasaæniveÓaæ veÓma 'daharo 'sminnantarÃkÃÓastasminyadantastadanve«Âavyam'ÃgamÃcÃryopadeÓÃbhyÃæ Óravaïaæ ca, tadavirodhinà tarkeïa mananaæ ca, tadanve«aïam / tatpÆrvakeïa cÃdaranairantaryadÅrghakÃlÃsevitena dhyÃnÃbhyÃsaparipÃkena sÃk«ÃtkÃro vij¤Ãnam / viÓi«Âaæ hi tajj¤Ãnaæ pÆrvabhya÷ / tadicchà vijij¤Ãsanam / atra saæÓayamÃha-## tatra prathamaæ tÃvadevaæ saæÓaya÷-kiæ daharÃkÃÓÃdanyadeva ki¤cidanve«Âavyaæ vijij¤Ãsitavyaæ ca uta daharÃkÃÓa iti / yadÃpi daharÃkÃÓo 'nve«ÂavyastadÃpi kiæ bhÆtÃkÃÓa Ãho ÓÃrÅra Ãtmà kiæ và paramÃtmeti / saæÓayahetuæ p­cchati-## taddhetumÃha#<-ÃkÃÓabrahmapuraÓabdÃbhyÃmiti /># tatra prathamaæ tÃvadbhÆtÃkÃÓa eva dahara iti pÆrvapak«ayati#<-tatrÃkÃÓaÓabdasya bhÆtÃkÃÓe rƬhatvÃditi /># e«a tu bahutarottarasaædarbhavirodhÃttuccha÷ pÆrvapak«a ityaparito«eïa pak«ÃntaramÃlambate pÆrvapak«Å-athavà jÅvo dahara iti prÃptam / yuktamityartha÷ / tatra 'ÃdheyatvÃdviÓe«Ãcca puraæ jÅvasya yujyate / deho na brahmaïo yukto hetudvayaviyogata÷ // 'asÃdhÃraïyena hi vyapadeÓatà bhavanti / tadyathà k«itijalapavanabÅjÃdisÃmagrÅsamavadhÃnajanmÃpyaÇkura÷ ÓÃlibÅjena vyapadiÓyate ÓÃlyaÇkura iti / natu k«ityÃdibhi÷, te«Ãæ kÃryÃntare«vapi sÃdhÃraïyÃt / tadiha ÓarÅraæ brahmavikÃro 'pi na brahmaïà vyapade«Âavyam, brahmaïa÷ sarvavikÃrakÃraïatvenÃtisÃdhÃraïyÃt / jÅvabhedadharmÃdharmopÃrjitaæ tadityasÃdhÃraïakÃraïatvÃjjÅvena vyapadiÓyata iti yuktam / apica brahmapura iti saptamyadhikaraïe smaryate, tenÃdheyenÃnena saæbaddhavyam / naca brahmaïa÷ sve mahimni vyavasthitasyÃnÃdheyasyÃdhÃrasaæbandha÷ kalpate / jÅvastvÃrÃgramÃtra ityÃdheyo bhavati / tasmÃdbrahmaÓabdo rƬhiæ parityajya dehÃdib­æhaïatayà jÅve yaugike và bhÃkto và vyÃkhyeya÷ / caitanyaæ ca bhakti÷ / upÃdhÃnÃnupadhÃne tu viÓe«a÷ / vÃcyatvaæ gamyatvam / syÃdetat / jÅvasya puraæ bhavatu ÓarÅraæ, puï¬arÅkadaharagocaratà tvanyasya bhavi«yati, vatsarÃjasya pura ivojjayinyÃæ maitrasya saj¤metyata Ãha-## ayamartha÷veÓma khalvadhikaraïamanirdi«ÂhÃdheyamÃdheyaviÓe«Ãpek«ÃyÃæ purasvÃmina÷ prak­tatvÃttenaivÃdheyena saæbaddhaæ sadanapek«aæ nÃdheyÃntareïa saæbandhaæ kalpayati / nanu tathÃpi ÓarÅramevÃsya bhogÃyatanamiti ko h­dayapuï¬arÅkasya viÓe«o yattadevÃsya saj¤metyata Ãha-## nanu mano 'pi calatayà sakaladehav­tti paryÃyeïetyata Ãha-## ÃkÃÓaÓabdaÓcÃrÆpatvÃdinà sÃmÃnyena jÅve bhÃkta÷ / astu và bhÆtÃkÃÓa evÃyamÃkÃÓaÓabdo 'daharo 'sminnantarÃkÃÓa÷'iti, tathÃpyado«a ityÃha-## evaæ prÃpta ucyate-bhÆtÃkÃÓasya tÃvanna daharatvaæ, 'yÃvanvÃyamÃkÃÓastÃvÃne«o 'ntarh­daya ÃkÃÓa÷'ityupamÃnavirodhÃt / tathÃhi-'tena tasyopameyatvaæ rÃmarÃvaïayuddhavat / agatyà bhedamÃropya gatau satyÃæ na yujyate // 'asti tu daharÃkÃÓasya brahmatvena bhÆtÃkÃÓÃdbhedenopamÃnasya gati÷ / na cÃnavacchinnaparimÃïamavacchinnaæ bhavati / tathà satyavacchedÃnupapatte÷ / na bhÆtÃkÃÓamÃnatvaæ brahmaïo 'tra vidhÅyate, yena 'jyÃyÃnÃkÃÓavat'iti Órutivirodha÷ syÃt, api tu bhÆtÃkÃÓopamÃnena puï¬arÅkopÃdhiprÃptaæ daharatvaæ nivartyate / apica sarva evottare hetavo daharÃkÃÓasya bhÆtÃkÃÓatvaæ vyÃsedhantÅtyÃha-## nÃpi daharÃkÃÓo jÅva ityÃha-## 'upalabdheradhi«ÂhÃnaæ brahmaïo deha i«yate / tenÃsÃdhÃraïatvena deho brahmapuraæ bhavet // 'dehe hi brahmopalabhyata ityasÃdhÃraïatayà deho brahmapuramiti vyapadiÓyate, na tu brahmavikÃratayà / tathÃca brahmaÓabdÃrtho mukhyo bhavati / astu và brahmapuraæ jÅvapuraæ, tathÃpi yathà vatsarÃjasya pure ujjayinyÃæ maitrasya saj¤ma bhavati, evaæ jÅvasya pure h­tpuï¬arÅkaæ brahmasadanaæ bhavi«yati, uttarebhyo brahmaliÇgebhyo brahmaïo 'vadhÃraïÃt / brahmaïo hi bÃdhake pramÃïe balÅyasi jÅvasya ca sÃdhake pramÃïe sati brahmaliÇgÃni katha¤cidabhedavivak«ayà jÅve vyÃkhyÃyante / na ceha brahmaïo bÃdhakaæ pramÃïaæ, sÃdhakaæ vÃsti jÅvasya / brahmapuravyapadeÓaÓcopapÃdito brahmopalabdhisthÃnatayà / arbhakaukastvaæ coktam / tasmÃt sati saæbhave brahmaïi, talliÇgÃnÃæ nÃbrahmaïi vyÃkhyÃnamucitamiti brahmaiva daharÃkÃÓo na jÅvabhÆtÃkÃÓÃviti / Óravaïamananamanuvidya brahmÃnubhÆya caraïaæ cÃraste«Ãæ kÃme«u caraïaæ bhavatÅtyartha÷ / syÃdetat / daharÃkÃÓasyÃnve«yatve siddhe tatra vicÃro yujyate, natu tadanve«Âavyam, apitu tadÃdhÃramanyadeva ki¤cidityuktamityanubhëate-## anubhëitaæ dÆ«ayati-atra brÆma iti / yadyÃkÃÓÃdhÃramanyadanye«Âavyaæ bhavettadevopari vyutpÃdanÅyaæ, ÃkÃÓavyutpÃdanaæ tu kvopayujyata ityartha÷ / codayati-## ÃkÃÓakathanamapi tadantarvartivastusadbhÃvapradarÓanÃyaiva / athÃkÃÓaparameva kasmÃnna bhavatÅtyata Ãha-## ÃcÃryeïa hi 'daharo 'sminnantarÃkÃÓastasminyadantastadanve«Âavyaæ tadvÃva vijij¤Ãsitavyam'ityupadi«Âe 'ntevÃsinÃk«iptam-'kiæ tadatra vidyate yadanve«Âavyam' / puï¬arÅkameva tÃvatsÆk«mataraæ, tadavaruddhamÃkÃÓaæ sÆk«matamam / tasminsÆk«matame kimaparamasti / nÃstyevetyartha÷ / tat kimanve«Âavyamiti / tadasminnÃk«epe parisamÃpte samÃdhÃnÃvasara ÃcÃryasyÃkÃÓopamÃnopakramaæ vaca÷-'ubhe asmindyÃvÃp­thivÅ samÃhite'iti / tasmÃtpuï¬arÅkÃvaruddhÃkÃÓÃÓraye dyÃvÃp­thivyÃvevÃnve«Âavye upadi«Âe, nÃkÃÓa ityartha÷ / pariharati#<-naitadevam / evaæ hÅti /># syÃdetat / evamevaitat / no khalvabhyupagamà eva do«atvena codyanta ityata Ãha-## vÃkyaÓe«o hi daharÃkÃÓÃtmavedanasya phalavattvaæ brÆte, yacca phalavat tatkartavyatayà codyate, yacca kartavyaæ tadicchitÅti 'tadanve«Âavyaæ tadvÃva vijij¤Ãsitavyam'iti taddaharÃkÃÓavi«ayamavati«Âhate / syÃdetat / dyÃvÃp­thivyÃvevÃtmÃnau bhavi«yata÷, tÃbhyÃmevÃtmà lak«ayi«yate, ÃkÃÓaÓabdavat / tataÓcÃkÃÓÃdhÃrau tÃveva parÃm­Óyate ityata Ãha-##prati«ÂhitÃ÷ / ## anena## dyÃvÃp­thivyabhidhÃnavyavahitamapÅti Óe«a÷ / nanu satyakÃmaj¤Ãnasyaitatphalaæ, tadanantaraæ nirdeÓÃt, na tu daharÃkÃÓavedanasyetyata Ãha-## 'asminkÃmÃ÷'iti ca 'e«a÷'iti caikavacanÃntaæ na dve dyÃvÃp­thivyau parÃmna«ÂumarhatÅti daharÃkÃÓa eva parÃmra«Âavya iti samudÃyÃrtha÷ / tadanena krameïa 'tasminyadanta÷'ityatra tacchabdo 'nantaramapyÃkÃÓamatilaÇghya h­tpuï¬arÅkaæ parÃm­Óatatyuktaæ bhavati / tasmin h­tpuï¬arÅke yadantarÃkÃÓaæ tadanve«Âavyamityartha÷ //14// ____________________________________________________________________________________________ START BsVBh_1,3.5.15 ## ## uttarebhya ityasya prapa¤ca÷ etameva daharÃkÃÓaæ prakramya batÃho ka«Âamidaæ vartate jantÆnÃæ tattvÃvabodhavikalÃnÃæ, yadebhi÷ svÃdhÅnamapi brahma na prÃpyate / tadyathà cirantananirƬhanibi¬amalapihitÃnÃæ kaladhautaÓakalÃnÃæ pathi patitÃnÃmuparyapari saæcaradbhirapi pÃnthairdhanÃyadbhirgrÃvakhï¬anivahavibhrameïaitÃni nopÃdiyanta ityabhisaædhimatÅ sÃdbhutamiva sakhedamiva Óruta÷ pravartate-'imÃ÷ sarvÃ÷ prajà aharahargacchantya etaæ brahmalokaæ na vindanti'iti / svÃpakÃle hi sarva evÃyaæ vidvÃnavidvÃæÓca jÅvaloko h­tpuï¬arÅkÃÓrayaæ daharÃkÃÓÃkhyaæ brahmalokaæ prÃpto 'pyanÃdyavidyÃtama÷ paÂalapihitad­«Âitayà brahmabhÆyamÃpanno 'hamasmÅti na veda / so 'yaæ brahmalokaÓabdastadgatiÓca pratyahaæ jÅvalokasya daharÃkÃÓasyaiva brahmarÆpalokatÃmÃhatu÷ / tadetadÃha bhëyakÃra÷-## tadanena gatiÓabdau vyÃkhyÃtau / 'tathÃhi d­«Âam'iti sÆtrÃvayavaæ vyÃca«Âe-## vede ca loke ca d­«Âam / yadyapi su«uptasya brahmabhÃve laukikaæ na pramÃïÃntaramasti, tathÃpi vaidikÅmeva prasiddhiæ sthÃpayitumucyate, Åd­ÓÅ nÃmeyaæ vaidikÅ prasiddhiryalloke 'pi gÅyata iti / yathà Órutyantare yathà ca loke tatheha brahmalokaÓabdo 'pÅti yojanà / 'liÇgaæ ca'iti sÆtrÃvayavavyÃkhyÃnaæ codyamukhenÃvatÃrayati-## pariharati-## atra tÃvanni«ÃdasthapatinyÃyena «a«ÂhÅsamÃsÃtkarmadhÃrayo balÅyÃniti sthitameva, tathÃpÅha «a«ÂhisamÃsanirÃkaraïena karmadhÃrayasamÃsasthÃpanÃya liÇgamapyadhikamastÅti tadapyuktaæ sÆtrakÃreïa / tathÃhi-lokavedaprasiddhÃharaharbrahmalokaprÃptyabhidhÃnameva liÇgaæ kamalÃsanalokaprÃptervipak«ÃdasaæbhavÃdvyÃvartamÃnaæ «a«ÂhÅsamÃsÃÓaÇkÃæ vyÃvartayaddaharÃkÃÓaprÃptÃvevÃvati«Âhate, naca daharÃkÃÓo brahmaïo loka÷ kintu tadbrahmeti brahma ca tallokaÓceti karmadhÃraya÷ siddho bhavati / lokyata iti loka÷ / h­tpuï¬arÅkastha÷ khalvayaæ lokyate / yatkhalu puï¬arÅkasthamanta÷karaïaæ tasminviÓuddhe pratyÃh­tetarakaraïÃnÃæ yoginÃæ nirmala ivodake candramaso bimbamatisvacchaæ caitanyaæ jyoti÷svarÆpaæ brahmÃvalokyata iti //15// ____________________________________________________________________________________________ START BsVBh_1,3.5.16 ## ## sautro dh­tiÓabdo bhÃvavacana÷ / dh­teÓca parameÓvara eva daharÃkÃÓa÷ / kuta÷, asya dhÃraïalak«aïasya mahimno 'sminneveÓvara eva Órutyantare«Æpalabdhe÷ / nigadavyÃkhyÃnamasya bhëyam //16// ____________________________________________________________________________________________ START BsVBh_1,3.5.17 ## ## na ceyamÃkÃÓaÓabdasya brahmaïi lak«yamÃïavibhutvÃdiguïayogÃdv­tti÷ sÃæpratikÅ, yathà rathÃÇganÃmà cakravÃka iti lak«aïÃ, kintvatyantanirƬheti sÆtrÃrtha÷ / ye tvÃkÃÓaÓabdo brahmaïyapi mukhya eva nabhovadityÃcak«ate, tai÷ 'anyÃyaÓcÃnekÃrthatvam'iti ca 'ananyalabhya÷ ÓabdÃrtha÷'iti ca mÅmÃæsakÃnÃæ mudrÃbheda÷ / k­ta÷ / labhyate hyÃkÃÓaÓabdÃdvibhutvÃdiguïayogenÃpi brahma / naca brahmaïyeva mukhyo nabhasi tu tenaiva guïayogena vartsyatÅti vÃcyam / lokÃdhÅnÃvadhÃraïatvena ÓabdÃrthasaæbandhasya vaidikapadÃrthapratyayasya tatpÆrvakatvÃt / nanu 'yÃvanvà ayamÃkÃÓastÃvÃne«o 'ntarh­daya ÃkÃÓa÷'iti vyatirekanirdeÓÃnna lak«aïà yuktà / nahi bhavati gaÇgÃyÃ÷ kÆlamiti vivak«ite gaÇgÃyà gaÇgeti prayoga÷ tatkimidÃnÅæ 'paurïamÃsyÃæ paurïamÃsyà yajeta' 'amÃvasyÃyÃmamÃvÃsyayÃ'ityasÃdhurvaidika÷ prayoga÷ / naca paurïamÃsyÃmÃvÃsyÃÓabdÃvagneyÃdi«u mukhyau / yaccoktaæyatra ÓabdÃrthapratÅtistatra lak«aïÃ'yatra punaranyÃrthe niÓcite ÓabdÃprayogastatra vÃcakatvameveti, tadayuktam / ubhayasyÃpi vyabhicÃrÃt / 'somena yajeta'iti ÓabdÃdartha÷ pratÅyate / na cÃtra kasyacillÃk«aïikatvam­te vÃkyÃrthÃt / naca 'ya evaæ vidvÃn paurïamÃsÅæ yajate ya evaæ vidvÃnamÃvÃsyÃm'ityatra paurïamÃsyamÃvÃsyÃÓabdau na lÃk«aïikau / tasmÃdyatki¤cidetaditi //17// ____________________________________________________________________________________________ START BsVBh_1,3.5.18 ## ## samyak prasÅdatyasmin jÅvo vi«ayendriyasaæyogajanitaæ kÃlu«yaæ jahÃtÅti su«upti÷ saæprasÃdo jÅvasyÃvasthÃbheda÷ na brahmaïa÷ tathà ÓarÅrÃtsamutthÃnamapi ÓarÅrÃÓrayasya jÅvasya, natvanÃÓrayasya brahmaïa÷ / tasmÃdyathà pÆrvoktairvÃkyaÓe«agatairliÇgairbrahmÃvagamyate dahÃrÃkÃÓa÷, evaæ vÃkyaÓe«agatÃbhyÃmeva saæprasÃdasamutthÃnÃbhyÃæ daharÃkÃÓo jÅva÷ kasmÃnnÃvagamyate / tasmÃnnÃsti vinigamaneti ÓaÇkÃrtha÷ / 'nÃsaæbhavÃt' / saæprasÃdasamutthanÃbhyÃæ hi jÅvaparÃmarÓo na jÅvapara÷, kintu tadÅyatÃttvikarÆpabrahmabhÃvapara÷ / tathà cai«a parÃmarÓo brahmaïa eveti na saæprasÃdasamutthÃne jÅvaliÇgam, api tu brahmaïa eva tÃdarthyÃdityagre vak«yate / ÃkÃÓopamÃnÃdayastu brahmÃvyabhicÃriïaÓca brahmaparÃÓcetyasti vinigamanetyartha÷ //18// ____________________________________________________________________________________________ START BsVBh_1,3.5.19 ## ## daharÃkÃÓameva prak­tyopÃkhyÃyate-yamÃtmÃnamanvi«ya sarvÃæÓca lokÃnÃpnoti sarvÃæÓca kÃmÃn, tamÃtmÃnaæ vividi«antau surÃsurarÃjavindravirocanau samitpÃïÅ prajÃpatiæ varivasitumÃjagmatu÷ / Ãgatya ca dvÃtriæÓataæ var«Ãïi tatparicaraïaparau brahmacaryamÆ«atu÷ / athaitau prajÃpatiruvÃca, kiÇkÃmÃvihasthau yuvÃmiti / tÃvÆcatu÷, ya ÃtmÃpahatapÃpmà tamÃvÃæ vividi«Ãva iti / tata÷ prajÃpatiruvÃca, ya e«o 'k«iïi puru«o d­Óyate e«a ÃtmÃpahatapÃpmatvÃdiguïa÷, yadvij¤ÃnÃtsarvalokakÃmÃvÃpti÷ / etadamat­tamabhayam / athaitacchutvaitÃvaprak«Åïakalma«Ãvaraïatayà chÃyÃpuru«aæ jag­hatu÷ / prajÃpatiæ ca papracchatu÷, atha yo 'yaæ bhagavo 'psu d­Óyate, yaÓcÃdarÓe, yaÓca svaÇgÃdau katama ete«vasau atavaika eva sarve«viti / tametayo÷ Órutvà praÓnaæ prajÃpatirbatÃho sudÆramudbhrÃntÃvetau, asmÃbhirak«isthÃna Ãtmopadi«Âa÷, etau ca chÃyÃpuru«aæ pratipannau, tadyadi vayaæ bhrÃntau stha iti brÆmastata÷ svÃtmani samÃropitapÃï¬ityabahumÃnau vimÃnitau santau daurmanasyena yathÃvadupadeÓaæ na g­hïÅyÃtÃm, ityanayorÃÓayamanurudhya yathÃrthaæ grÃhayi«yÃma ityabhisaædhimÃnpratyuvÃca, udaÓarÃva ÃtmÃnamavek«ethÃmasminyatpaÓyathastadbrÆtamiti / tau ca d­«Âvà saætu«Âah­dayau nÃbrÆtÃm / atha prajÃpitiretau viparÅtagrÃhiïau mà bhÆtÃmityÃÓayavÃnpapraccha, kimatrÃpaÓyatÃmiti / tau hocatu÷, yathaivÃvamaticirabrahmacaryacaraïasamupajÃtÃyatanakhalomÃdimantÃvevamÃvayo÷ pratirÆpakaæ nakhalomÃdimadudaÓarÃve 'paÓyÃveti / punaretayoÓchÃyÃtmavibhramamapaninÅ«uryathaiva hi chÃyÃpuru«a upajanÃpÃyadharmÃbhedenÃvagamyamÃna Ãtmalak«aïavirahÃnnÃtmaivevamevedaæ ÓarÅraæ nÃtmÃ, kintu tato bhinnamityanvayavyatirekÃbhyÃmetau jÃnÅyÃtÃmityÃÓayavÃn prajÃpatiruvÃca, sÃdhvalaÇk­tau suvasanau pari«k­tau bhÆtvà punarudaÓarÃve paÓyatamÃkmÃnaæ, yaccÃtra paÓyathastadbrÆtamiti / tau ca sÃdhvalaÇk­tau suvasanau chinnanakhalomÃnau bhÆtvà tathaiva cakratu÷ / punaÓca prajÃpatinÃp­«Âau tÃmeva chÃyÃmÃtmÃnamÆcatu÷ / tadupaÓrutya prajÃpatiraho batÃdyÃpi na praÓÃnta enayorvibhrama÷, tadyathÃbhimatamevÃtmatattvaæ kathayÃmi tÃvat / kÃlena kalma«e k«Åïe 'smadvacanasaædarbhapaurvÃparyalocanayÃtmatattvaæ pratipatsyete svayameveti matvovÃca, e«a Ãtmaitadam­tamabhayametadbrahmeti / tayorvirocano dehÃnupÃtitvÃcchÃyÃyà deha evÃtmatattvamiti matvà nijasadanamÃgatya tathaivÃsurÃnupadideÓa / devendrastvaprÃptanijasadano 'dhvanyeva ki¤cidvaralakalma«atayà chÃyÃtmani ÓarÅraguïado«ÃnuvidhÃyini taæ taæ do«aæ paribhÃvayan nÃhamatra chÃyÃtmadarÓane bhogyaæ paÓyÃmÅti prajÃpatisamÅpaæ samitpÃïi÷ punarevevÃyaæ ÃgataÓca prajÃpatinÃgamanakÃraïaæ p­«Âa÷ pathi paribhÃvitaæ jagÃda / prajÃpatistu suvyÃkhyÃtamapyÃtmatattvamak«Åïakalma«Ãvaraïatayà nÃgrahÅ÷, tatpunarapi tatprak«ayÃyà carÃparÃïi dvÃtriæÓataæ var«Ãïi brahmacaryaæ, atha prak«Åïakalma«Ãya te ahametamevÃtmÃnaæ bhÆyo 'nuvyÃkhyÃsyÃmÅtyavocat / sa ca tathà caritabrahmacarya÷ surendra÷ prajÃpatimupasasÃda / upapannÃya cÃsmai prajÃpatirvyaca«Âe, ya ÃtmÃpahatapÃpmÃdilak«aïo 'k«aïa darÓita÷ so 'yaæ ya e«a svapne mahÅyamÃno vanitÃdibhiranekadhà svapnopabhogÃn bhu¤jÃno virahatÅti / asminnapi devendro bhayaæ dadarÓa / yadyapyayaæ chÃyÃpuru«avanna ÓarÅradharmÃnanupatati, tathÃpi ÓokabhayÃdivividhabÃdhÃnubhavÃnna tatrÃpyasti svastiprÃptirityuktavati madhavati punaraparÃïi cara dvÃtriæÓataæ var«Ãïi svacchaæ brahmacaryamidÃnÅmapyak«Åïakalma«o 'sÅtyÆce prajÃpati÷ / athÃsminnevaÇkÃramupasanne madhavati prajÃpatiruvÃca, ya e«a ÃtmÃpahatapÃpmÃdiguïo darÓito 'k«iïi ca svapne ca sa e«a yo vi«ayendriyasaæyogavirahÃtprasanna÷ su«uptÃvasthÃyÃmiti / atrÃpi nendro nirvavÃra / yathà hi jÃgradvà svapnagato vÃyamahamasmÅti imÃni bhÆtÃmani ceti vijÃnÃti naivaæ su«upta÷ ki¤cidapi vedayate, tadà khalvayamacetayamÃno 'bhÃvaæ prÃpta iva bhavati / tadiha kà nirv­ttiriti / eva muktavati madhavati batÃdyÃpi na te kalma«ak«ayo 'bhÆt / tatpunaraparÃïi cara pa¤ca var«Ãïi brahmacaryamityavocatprajÃpati÷ / tadevamasya madhonastribhi÷ paryÃyairvyatÅyu÷ «aïïavativar«Ãïi / caturthe ca paryÃye pa¤ca var«ÃïÅtyekottaraæ Óataæ var«Ãïi brahmacaryaæ carata÷ sahasrÃk«asya saæpedire / athÃsmai brahmacaryasaæpadunm­ditakalma«Ãya madhavate ya e«o 'k«iïi yaÓca svapne yaÓca su«upte anusyÆta e«a ÃtmÃpahatapÃpmÃdiguïako darÓita÷, tameva 'madhavan martyaæ vai ÓarÅram'ityÃdinà vispa«Âaæ vyÃca«Âe prajÃpati÷ / ayamasyÃbhisaædhi÷-yÃvatki¤cit sukhaæ du÷khamÃgamÃpÃyi tatsarvaæ ÓarÅrendriyÃnta÷karaïasaæbandhi, na tvÃtmana÷ / sa punaretÃneva ÓarÅrÃdÅn anÃdyavidyÃvÃsanÃvaÓÃdÃtmatvenÃbhipratÅtastadgatena sukhadu÷khena tadvantamÃtmÃnamabhimanyamÃno 'nutapyate / yadà tvayamapahatapÃpmatvÃdilak«aïamudÃsÅnamÃtmÃnaæ dehÃdibhyo viviktamanubhavati, athÃsya ÓarÅravato 'pyaÓarÅrasya na dehÃdidharmasukhadu÷khaprasaÇgo 'stÅti nÃnutapyate, kevalamayaæ nice caitanyÃnandaghane rÆpe vyavasthita÷ samastalokakÃmÃn prÃpto bhavati / etasyaiva hi paramÃnandasya mÃtrÃ÷ sarve kÃmÃ÷ / du÷khaæ tvavidyÃnirmÃïamiti na vidvÃnÃpnoti / 'aÓÅlitopani«adÃæ vyÃmoha iha jÃyate / te«ÃmanugrahÃyedamupÃkhyÃnamavartayam // 'evaæ vyavasthita uttarÃdvÃkyasaædarbhÃtprÃjÃpatyÃt ak«iïi ca svapne su«upte ca caturtho ca paryÃye 'e«a saæprasÃdo 'smÃccharÅrÃtsamutthÃya'iti jÅvÃtmaivopahatapÃpmÃdiguïa÷ Órutyocyate / no khalu parasyÃk«isthÃnaæ saæbhavati / nÃpi svapnÃdyavasthÃyoga÷ / nÃpi ÓarÅrÃtsamutthÃnam / tasmÃdyasyaitat sarvaæ so 'pahatapÃpmÃdiguïa÷ Órutyokta÷ / jÅvasya caitat sarvamiti sa evÃpahatapÃpmÃdiguïa÷ Órutyokta iti nÃpahatapÃpmÃdibhi÷ paraæ brahma gamyate / nanu jÅvasyÃpahatapÃpmatvÃdayo na saæbhavantÅtyuktam / vacanÃdbhavi«yati / kimiva vacanaæ na kuryÃt / nÃsti vacanasyÃtibhÃra÷ / naca mÃnÃntaravirodha÷ / nahi jÅva÷ pÃpmÃdisvabhÃva÷, kintu vÃgbuddhiÓarÅrÃrambhasaæbhavo 'sya pÃpmÃdi÷ ÓarÅrÃdyabhÃve na bhavati dhÆma iva dhÆmadhvajÃbhÃva iti ÓaÇkÃrtha÷ / nirÃkaroti#<-taæ prati brÆyÃt ÃvirbhÆtasvarÆpastu /># ayamabhisaædhi÷-paurvÃparyÃlocanayà tÃvadupani«adÃæ Óuddhabuddhamuktamekamaprapa¤caæ brahma tadatiriktaæ ca sarvaæ tadvivarto rajjoriva bhujaÇga ityatra tÃtparyamavagamyate / tathÃca jÅvo 'pyavidyÃkalpitadehendriyÃdyupahitaæ rÆpaæ brahmaïo na tu svÃbhÃvika÷ / evaæ ca nÃpahatapÃpmatvÃdayastasminnavidyopÃdhau saæbhavina÷ / ÃvirbhÆtabrahmarÆpe tu nirupÃdhau saæbhavanto brahmaïa eva na jÅvasya / evaæ ca brahmaivÃpahatÃpÃpmÃdiguïaæ Órutyuktamiti tadeva daharÃkÃÓo na jÅva iti / syÃdetat / svarÆpÃvirbhÃve cedbrahmaiva na jÅva÷, tarhi viprati«iddhamidamabhidhÅyate jÅva ÃvirbhÆtasvarÆpa iti, ata Ãha-## yathaiva hi madhona÷ pratibimbÃnyudaÓarava upajanÃpÃyadharmakÃïyÃtmalak«aïavirahÃnnÃtmÃ, evaæ dehendriyÃdyapyupajanÃpÃyadharmakaæ nÃtmetyudaÓarÃvad­«ÂÃntena ÓarÅrÃtmatÃyà vyutthÃnaæ bÃdha iti / codayati-## dravyÃntarasaæs­«Âaæ hi tenÃbhibhÆtaæ tasmÃdvivicyamÃnaæ vyajyate hematÃrakÃdi / kÆÂasthanityasya punaranyenÃsaæs­«Âasya kuto vivecanÃdabhivyakti÷ / naca saæsÃrÃvasthÃyÃæ jÅvo 'nabhivyakta÷ / d­«ÂyÃdayo hyasya svarÆpaæ, te ca saæsÃrÃvasthÃyÃæ bhÃsanta iti kathaæ jÅvarÆpaæ na bhÃsata ityartha÷ / pariharati#<-prÃgvivekaj¤Ãnotpatteriti /># ayamartha÷-yadyapyasya kÆÂasthanityasyÃnyasaæsargo na vastuto 'sti, yadyapi ca saæsÃrÃvasthÃyÃmasya d­«ÂyÃdirÆpaæ cakÃsti, tathÃpyanirvÃcyÃnÃdyavidyÃvaÓÃdavidyÃkalpitaireva dehendriyÃdibhirasaæs­«Âamapi saæs­«Âamiva viviktamapyaviviktamiva d­«ÂyÃdirÆpamasya prathate / tathÃca dehendriyÃdigataistÃpÃdibhistÃpÃdimadiva bhavatÅti / upapÃditaæ caitadvistareïÃdhyÃsabhëya iti nehopapÃdyate / yadyapi sphaÂikÃdayo japÃkusumÃdisaænihitÃ÷, saænidhÃnaæ ca saæyuktasaæyogÃtmakaæ, tathà ca saæyuktÃ÷, tathÃpi na sÃk«ÃjjapÃdikusumasaæyogina ityetÃvatà d­«ÂÃntità iti / vedanà har«abhayaÓokÃdaya÷ / dÃr«ÂÃntike yojayati-## 'saæprasÃdo 'smÃccharÅrÃtsamutthÃya paraæ jyotirupasaæpadya svena rÆpeïÃbhini«padyate'ityetadvibhajate-#<Órutik­taæ vivekavij¤Ãnamiti /># tadanena ÓravaïamananadhyÃnÃbhyÃsÃdvivekavij¤Ãnamuktvà tasya vivekavij¤Ãnasya phalaæ kevalÃtmarÆpasÃk«ÃtkÃra÷ svarÆpeïÃbhini«patti÷, sa ca sÃk«ÃtkÃro v­ttirÆpa÷ prapa¤camÃtraæ pravilÃpayan svayamapi prapa¤carÆpatvÃtkatakaphalavatpravilÅyate / tathÃca nirm­«Âanikhilaprapa¤cajÃlamanupasargamaparÃdhÅnaprakÃÓamÃtmajyoti÷ siddhaæ bhavati / tadidamuktam-paraæ jyotirupasaæpadyeti / atra copasaæpattÃvuttarakÃlÃyÃmapi ktvÃprayogo mukhaæ vyÃdÃya svapitÅtÅvanmantavya÷ / yadà ca vivekasÃk«ÃtkÃra÷ ÓarÅrÃtsamutthÃnaæ, na tu ÓarÅrÃpÃdÃnakaæ gamanam, tadà tatsaÓarÅrasyÃpi saæbhavati prÃrabdhakÃryakarmak«ayasya purastÃdityÃha-## na kevalaæ 'sa yoha vai tatparamaæ brahma veda brahmaiva bhavati'ityÃdiÓrutibhyo jÅvasya paramÃtmano 'bheda÷, prÃjÃpatyavÃkyasaædarbhaparyÃlocanayapyevameva pratipattavyamityÃha-## syÃdetat / praticchÃyÃtmavajjÅvaæ paramÃtmano vastuto bhinnamapyam­tÃbhayÃtmatvena grÃhayitvà paÓcÃtparamÃtmÃnam­tÃbhayÃdimantaæ prajÃpatirgrÃhyati, na tvayaæ jÅvasya paramÃtmabhÃvamÃca«Âe chÃyÃtmana ivetyata Ãha-## ak«ilak«ito 'pyÃtmaivopadiÓyate na chÃyÃtmà / tasmÃdasiddho d­«ÂÃnta ityartha÷ / ki¤ca dvitÅyÃdi«vapi paryÃye«u 'etaæ tveva te bhÆyo 'nuvyÃkhyÃyasyÃmi'ityupakramÃtprathamaparyÃyanirdi«Âo na chÃyÃpuru«a÷, api tu tato 'nyo d­«ÂÃtmeti darÓayati, anyathà prajÃpate÷ pratÃrakatvaprasaÇgÃdityata Ãha-## atha chÃyÃpuru«a eva jÅva÷ kasmÃnna bhavati / tathÃca chÃyÃpuru«a evaitamiti parÃm­Óyata ityata Ãha-## ki¤ceti samuccayÃbhidhÃnaæ pÆrvopapattisÃhityaæ brÆte, tacca ÓaÇkÃnirÃkaraïadvÃreïa / chÃyÃpuru«o 'sthÃyÅ, sthÃyÅ cÃyamÃtmà cakÃsti, pratyabhij¤ÃnÃdityartha÷ / ## ayaæ su«upta÷ / saæprati su«uptÃvasthÃyÃm / ahamÃtmÃnamahaÇkÃrÃspadamÃtmÃnam / na jÃnÃti / kena prakÃreïa na jÃnÃtÅtyata Ãha-## yathà jÃg­tau svapne ceti / 'nahi vij¤Ãturvij¤Ãterviparilopo vidyate 'vinÃÓitvÃt'ityanenÃvinÃÓitvaæ siddhavaddhetukurvatà suptotthitasyÃtmapratyabhij¤Ãnamuktam, ya evÃhaæ jÃgaritvà supta÷ sa evaitarhi jÃgarmÅti / ÃcÃryadeÓÅyamatamÃha-## yadi hyetamityanenÃnantaroktaæ cak«uradhi«ÂhÃnaæ puru«aæ parÃm­Óya tasyÃtmatvamucyeta tato na bhavecchÃyÃpuru«a÷ / na tvetadasti / vÃkyopakramasÆcitasya parÃtmana÷ parÃmarÓÃt / na khalu jÅvÃtmano 'pahatapÃpmatvÃdiguïasaæbhava ityartha÷ / tadetaddÆ«ayati-## subodham / matÃntaramÃha-## yadi na jÅva÷ / kartà bhoktà ca vastuto bhavet, tatastadÃÓrayÃ÷ karmavidhaya uparudhyeran / sÆtrakÃravacanaæ ca 'nÃsaæbhavÃt'iti kupyeta / tatkhalu brahmaïo guïÃnÃæ jÅve 'saæbhavamÃha / na cÃbhede brahmaïo jÅvÃnÃæ brahmaguïÃnÃmasaæbhavo jÅve«viti te«ÃmabhiprÃya÷ / te«Ãæ vÃdinÃæ ÓÃrÅrakeïaivottaraæ dattam / tathÃhi-paurvÃparyaparyÃlocanayà vedÃntÃnÃmekamadvayamÃtmatattvaæ, jÅvÃstvavidyopadhÃnakalpità ityatra tÃtparyamavagamyate / naca vastusato brahmaïo guïÃ÷ samÃropite«u jÅve«u saæbhavanti / no khalu vastusatyà rajjvà dharmÃ÷ sevyatvÃdaya÷ samÃropite bhujaÇge saæbhavina÷ / naca samÃropito bhujaÇgo rajjvà bhinna÷ / tasmÃnna sÆtravyÃkopa÷ / avidyÃkalpitaæ ca kart­tvabhokt­tvaæ yathÃlokasiddhamupÃÓritya karmavidhaya÷ prav­ttÃ÷, ÓyenÃdividhaya iva ni«iddhe 'pi 'na hiæsyÃtsarvà bhÆtÃni' iti sÃdhyÃæÓe 'bhicÃre 'tikrÃntani«edhaæ puru«amÃÓrityÃvidyÃvatpuru«ÃÓrayatvÃcchÃstrasyetyuktam / tadidamÃha-## //19// ____________________________________________________________________________________________ START BsVBh_1,3.5.20 nanu brahmacedatra vaktavyaæ k­taæ jÅvaparÃmarÓenetyuktamityata Ãha- ## ## jÅvasyopÃdhikalpitasya brahmabhÃva upade«Âavya÷, na cÃsau jÅvamaparÃm­Óya Óakya upade«Âumiti tis­«vavasthÃsu jÅva÷ parÃm­«Âa÷ / tadbhÃvapravilayanaæ tasya pÃramÃrthikaæ brahmabhÃvaæ darÓayitumityartha÷ //20// ____________________________________________________________________________________________ START BsVBh_1,3.5.21 ## ## nigadavyÃkhyÃtena bhëyeïa vyÃkhyÃtam //21// ____________________________________________________________________________________________ START BsVBh_1,3.6.22 ## ## 'abhÃnaæ tejaso d­«Âaæ sati tejo 'ntare yata÷ / tejodhÃtvantaraæ tasmÃdanukÃrÃcca gamyate // 'balÅyasà hi saureïa tejasà mandaæ tejaÓcandratÃrakÃdyabhibhÆyamÃnaæ d­«Âaæ, na tu tejaso 'nyena / ye 'pi pidhÃyakÃ÷ pradÅpasya g­haghaÂÃdayo na te svabhÃsà pradÅpaæ bhÃsayitumÅÓate / ÓrÆyate ca-'tasya bhÃsà sarvamidaæ vibhÃti'iti / sarvaÓabda÷ prak­tasÆryÃdyapek«a÷ / na cÃtulyarÆpe 'nubhÃnamityanukÃra÷ saæbhavati / nahi gÃvo varÃhamanudhÃvantÅti k­«ïavihaÇgÃnudhÃvanamupapadyate gavÃm, api tu tÃd­ÓasÆkarÃnudhÃvanam / tasmÃdyadyapi 'yasmin dyau÷ p­thivÅ cÃntarik«amotam'iti brahma prak­taæ, tathÃpyabhibhavÃnukÃrasÃmarthyalak«aïena liÇgena prakaraïabÃdhayà tejodhÃturavagamyate, na tu brahma, liÇgÃnupapatte÷ / tatra taæ tasyeti ca sarvanÃmapadÃni pradarÓanÅyamevÃvamrak«yanti / naca tacchabda÷ pÆrvoktaparÃmarÓÅti niyama÷ samasti / nahi 'tena raktaæ rÃgÃt' 'tasyÃpatyam'ityÃdau pÆrvoktaæ ki¤cidasti / tasmÃtpramÃïÃntarÃpratÅtamapi tejo 'ntaramalaukikaæ ÓabdÃdupÃsyatvena gamyata iti prÃpte ucyate-'brahmaïyeva hi talliÇgaæ na tu tejasyalaukike / tasmÃnna tadupÃsyatve brahma j¤eyaæ tu gamyate // ' 'tameva bhÃntat'ityatra kimalaukikaæ teja÷ kalpayitvà sÆryÃdÅnÃmanubhÃnamupapadyatÃm, kiævà 'bhÃrÆpa÷ satyasaækalpa÷'iti Órutyantaraprasiddhena brahmaïo bhÃnena sÆryÃdÅnÃæ bhÃnamupapÃdyatÃmiti viÓaye na Órutasaæbhave 'Órutasya kalpanà yujyata ityaprasiddhaæ nÃlaukikamupÃsyaæ tejo yujyate, api tu Órutiprasiddhaæ brahmaiva j¤eyamiti / tadetadÃha-## virodhamÃha-## nanu svapratibhÃne sÆryÃdayaÓcÃk«u«aæ tejo 'pek«ante / na hyandhenaite d­Óyante / tathà tadeva cÃk«u«aæ tejo bÃhyasauryÃditejaþÃpyÃyitaæ rÆpÃdi prakÃÓayati nÃnÃpyÃyitam, andhakÃre 'pi rÆpadarÓanaprasaÇgÃdityata Ãha-## nahi tejontarasya tejo 'ntarÃpek«Ãæ vyÃsedhÃma÷, kintu tadbhÃnamanubhÃnam / naca locanabhÃnamanubhÃnti sÆryÃdaya÷ / tadidamuktam-## pÆrvapak«amanubhëya vyabhicÃramÃha-## etaduktaæ bhavati-yadi svarÆpasÃmyÃbhÃvamabhipretyÃnukÃro nirÃkriyate, tadà vyabhÃcira÷ / atha kriyÃsÃmyÃbhÃvaæ, so 'siddha÷ / asti hi vÃyurajaso÷ svarÆpavisad­Óayorapi niyatadigdeÓavahanakriyÃsÃmyam / vanhyaya÷ piï¬ayostu yadyapi dahanakriyà na bhidyate tathÃpi dravyabhedena kriyÃbhedaæ kalpayitvà kriyÃsÃd­Óyaæ vyÃkhyeyam / tadevamanuk­teriti vibhajya tasya ceti sÆtrÃvayavaæ vibhajate-## jyoti«Ãæ sÆryÃdÅnÃæ brahma jyoti÷prakÃÓakamityartha÷ / tejo 'ntareïÃnindriyabhÃvamÃpannena sÆryÃditejo vibhÃtÅtyaprasiddham / sarvaÓabdasya hi svarasato ni÷Óe«ÃbhidhÃnaæ v­tti÷ / sà tejedhÃtÃvalaukike rÆpamÃtraprakÃÓake saækucet / brahmaïi tu ni÷Óe«ajagadavabhÃsake na sarvaÓabdasya v­tti÷ saækucatÅti-## sarvatra khalvayaæ tatraÓabda÷ pÆrvoktaparÃmarÓÅ / 'tena raktaæ rÃgÃt'ityÃdÃvapi prak­te÷ parasminpratyayer'thabhede 'nvÃkhyÃyamÃne prÃtipadikapratyarthasya pÆrvav­ttatvamastÅti teneti tatparÃmarÓÃnna vyabhÃcira÷ / tathÃca sarvanÃmaÓrutireva brahmopasthÃpayati / tena bhavatu nÃma prakaraïÃlliÇgaæ balÅya÷, Órutistu liÇgÃdbalÅyasÅti Órautamiha brahmaiva gamyata iti / api cÃpek«itÃnapek«itÃbhÃdhÃnayorapek«itÃbhidhÃnaæ yuktaæ, d­«ÂÃrthatvÃdityÃha-## asminvÃkye jyoti«Ãæ jyotirityuktaæ, tatra kathaæ tat jyoti«Ãæ jyotirityapek«ÃyÃmitadamupati«Âhate-## svÃtantryeïa tÆcyamÃne 'napek«itaæ syÃdad­«ÂÃrthamiti / brahmaïyapi cai«Ãæ bhÃnaprati«edho 'vakalpata iti / ayamabhiprÃya÷-'na tatra sÆryo bhÃti'iti neyaæ satisaptamÅ, yata÷ sÆryÃdÅnÃæ tasmin satyabhibhava÷ pratÅyeta / api tu vi«ayasaptamÅ / tena na tatra brahmaïi prakÃÓayitavye sÆryÃdaya÷ prakÃÓakatayà bhÃnti, kintu brahmaiva sÆryÃdi«u prakÃÓayitavye«u prakÃÓakatvena bhÃti / tacca svayaæprakÃÓam,## //22// ____________________________________________________________________________________________ START BsVBh_1,3.6.23 ## ##brahmaïo 'grÃhyatvamuktam / ##ityanena tasyaiva grÃhakatvamuktamiti //23// ____________________________________________________________________________________________ START BsVBh_1,3.7.24 #<ÓabdÃd eva pramita÷ | BBs_1,3.24 |># #<ÓabdÃdeva pramita÷ /># 'näjasà mÃnabhedo 'sti parasminmÃnavarjite / bhÆtabhavyeÓità jÅve näjasÅ tena saæÓaya÷ // 'kimaÇgu«ÂhamÃtraÓrutyanugrahÃya jÅvopÃsanÃparametadvÃkyamastu, tadanurodhena ceÓÃnaÓruti÷ katha¤cidvÃyÃkhyÃyatÃm, ÃhosvidÅÓÃnaÓrutyanugrahÃya brahmaparametadastu, tadanurodhenÃÇgu«ÂhamÃtraÓruti÷ katha¤cinnÅyatÃm / tatrÃnyatarasyÃnyatarÃnurodhavi«aye prathamÃnurodho nyÃyya ityaÇgu«ÂhaÓrutyanurodheneÓÃnaÓrutirnetavyà / apica yuktaæ h­tpuï¬arÅkadaharasthÃnatvaæ paramÃtmÃna÷, sthÃnabhedanirdeÓÃt / taddhi tasyopalabdhisthÃnaæ, ÓÃlagrÃma iva kamalanÃbhasya bhagavata÷ / naca tathehÃÇgu«ÂhamÃtraÓrutyà sthÃnabhedo nirdi«Âa÷ parimÃïamÃtranirdeÓÃt / naca 'madhya Ãtmani'ityatra sthÃnabhedo 'vagamyate / ÃtmaÓabdo hyayaæ svabhÃvavacano và jÅvavacano và brahmavacano và syÃt / tatra svabhÃvasya svabhavitradhÅnanirÆpaïatayà svasya ca bhavituranirdeÓÃnna j¤Ãyate kasya madhya iti / naca jÅvaparayorasti madhyama¤jaseti nai«a sthÃnanirdeÓo vispa«Âa÷ / spa«Âastu parimÃïanirdeÓa÷ / parimÃïabhedaÓca parasminna saæbhavatÅti jÅvÃtmaivÃÇgu«ÂhamÃtra÷ / sa khalvanta÷karaïÃdyupÃdhikalpito bhÃga÷ paramÃtmana÷ / anta÷karaïaæ ca prÃyeïa h­tkamalakoÓasthÃnaæ, h­tkamalakoÓaÓca manu«yÃïÃmaÇgu«ÂhamÃtra iti tadavacchinno jÅvÃtmÃpyaÇgu«ÂhamÃtra÷, nabha iva vaæÓaparvÃvacchinnamaratrimÃtram / api ca jÅvÃtmana÷ spa«ÂamaÇgu«ÂhamÃtratvaæ smaryate-'aÇgu«ÂhamÃtraæ puru«aæ niÓicakar«a yamo balÃt'iti / nahi sarveÓasya brahmaïo yamena balÃnni«kar«a÷ kalpate / yamo hi jagau-'hariguruvaÓago 'smi na svatantra÷ prabhavati saæyamane mamÃpi vi«ïu÷'iti / tenÃÇgu«ÂhamÃtratvasya jÅve niÓchayÃdÃpek«ikaæ ki¤cidbhÆtabhavyaæ prati jÅvasyeÓÃnatvaæ vyÃkhyeyam / #<'># ##iti ca pratyak«ajÅvarÆpaæ parÃm­Óati / tasmÃjjÅvÃtmaivÃtropÃsya iti prÃptam / evaæ prÃpte 'bhidhÅyate-'praÓnottaratvÃdÅÓÃnaÓravaïasyÃviÓe«ata÷ / jÅvasya brahmarÆpatvapratyÃyanaparaæ vaca÷ // 'iha hi bhÆtabhavyamÃtraæ prati niraÇkuÓamÅÓÃnatvaæ pratÅyate / prÃk p­«Âaæ cÃtra brahma 'anyatra dharmÃdanyatrÃdharmÃt'ityÃdinà / tadanantarasya saædarbhasya tatprativacanatociteti 'etadvai tat'iti brahmÃbhidhÃnaæ yuktam / tathà cÃÇgu«ÂhamÃtratayà yadyapi jÅve 'vagamyate tathÃpi na tatparametadvÃkyaæ, kintvaÇgu«ÂhamÃtrasya jÅvasya brahmarÆpatÃpratipÃdanaparam / evaæ niraÇkuÓamÅÓÃnatvaæ na saækocayitavyam / naca brahmapraÓnottaratà hÃtavyà / tena yathà 'tattvamasi'iti vij¤ÃnÃtmanastvaæpadÃrthasya taditi paramÃtmanaikatvaæ pratipÃdyate, tathehÃpyaÇgu«Âhaparimitasya vij¤ÃnÃtmana ÅÓÃnaÓrutyà brahmabhÃva÷ pratipÃdya iti yuktam //24// ____________________________________________________________________________________________ START BsVBh_1,3.7.25 ## ##jÅvÃbhiprÃyam / na cÃnya÷ paramÃtmÃna iha grahaïamarhatÅti na jÅvaparametadvÃkyamityartha÷ / ## traivarïikÃneva / ## anta÷saæj¤ÃnÃæ mok«amÃïÃnÃæ ca kÃmye«u karmasvadhikÃraæ ni«edhati-#<ÓaktatvÃditi >#tiryagdevar«ÅïÃmaÓaktÃnÃmadhikÃraæ nivartayati / ##ÓÆdrÃïÃmanadhikÃritÃæ darÓayati / ## yadyetatparamÃtmaparaæ kimiti tarhi jÅva ihocyate / nanu paramÃtmaivocyatÃm / ucyate ca jÅva÷, tasmÃjjÅvaparameveti bhÃva÷ / pariharati#<-tatpratyucyata iti /># jÅvasya hi tattvaæ paramÃtmabhÃva÷, tadvaktavyam, naca tajjÅvamanabhidhÃya Óakyaæ vaktumiti jÅva ucyata ityartha÷ //25// ____________________________________________________________________________________________ START BsVBh_1,3.8.26 ## ## devar«ÅïÃæ brahmavij¤ÃnÃdhikÃracintà samanvayalak«aïe 'saægatetyasyÃ÷ prÃsaÇgikÅæ saægatiæ darÓayituæ prasaÇgamÃha-## syÃdetat / devÃdÅnÃæ vividhavicitrÃnandabhogabhoginÃæ vairÃgyÃbhÃvÃnnÃrthitvaæ brahmavidyÃyÃmityata Ãha-## k«ayÃtiÓayayogyasya svargÃdyupabhoge 'pi bhÃvÃdasti vairÃgyamityartha÷ / nanu devÃdÅnÃæ vigrahÃdyabhÃvendriyÃrthasaænikar«ajÃyÃ÷ pramÃïÃdiv­tteranupapatteravidvattayà sÃmarthyÃbhÃvena nÃdhikÃra ityata Ãha#<-tadà sÃmarthyamiti te«Ãmiti /># yathà ca mantrÃdibhyastadavagamastathopari«ÂÃdupapÃdayi«yate / nanu ÓÆdravadupanayanÃsaæbhavenÃdhyayanÃbhÃvÃtte«ÃmanadhikÃra ityata Ãha-## na khalu vidhivat gurumukhÃdg­hyamÃïo veda÷ phalavatkarmabrahmÃvabodhahetu÷, api tvadhyayanottarakÃlaæ nigamaniruktavyÃkaraïÃdividitapadatarthasaægateradhigataÓÃbdanyÃyatattvasya puæsa÷ smaryamÃïa÷ / sa ca manu«yÃïÃmiha janmanÅva devadÅnÃæ prÃci bhave vidhivadhÅta ÃmnÃya iha janmani smaryamÃïa÷ / ata eva svayaæ pratibhÃto veda÷ saæbhavatÅtyartha÷ / naca karmÃnadhikÃre brahmavidyÃnadhikÃro bhavatÅtyÃha-## vasvÃdÅnÃæ hi na vasvÃdyÃntaramasti / nÃpi bh­gvÃdÅnÃæ bh­gvÃdyantaramasti / prÃcÃæ vasubh­guprabh­tÅnÃæ k«ÅïÃdhikÃratvenedÃnÅæ devar«itvÃbhÃvÃdityartha÷ //26// ____________________________________________________________________________________________ START BsVBh_1,3.8.27 ## ## mantrÃdipadasamanvayÃtpratÅyamÃnor'tha÷ pramÃïÃntarÃvirodhe satyupeya÷ na tu virodhe / pramÃïÃntaraviruddhaæ cedaæ vigrahavattvÃdi devatÃyÃ÷ / tasmÃt 'yajamÃna÷ prastara÷'ityÃdivadupacaritÃrtho mantrÃdirvyÃkhyeya÷ / tathÃca vigrahÃdyabhÃvÃcchabdopahitÃrthor'thopahito và Óabdo devatetyacetanatvÃnna tasyÃ÷ kvacidapyadhikÃra iti ÓaÇkÃrtha÷ / nirÃkaroti-## kasmÃt / ## saiva kuta ityata Ãha-##Óruti«u sm­ti«u ca / tathÃhi-ekasyÃnekakÃyanirmÃïamadarÓanÃdvà na yujyate, bÃdhadarÓanÃdvà / tatrÃdarÓanamasiddhaæ, Órutism­tibhyÃæ darÓanÃt / nahi laukikena pramÃïenÃd­«ÂatvÃdÃgamena d­«Âamad­«Âaæ bhavati, mà bhÆdyÃgÃdÅnÃmapi svargÃdisÃdhanatvamad­«Âamiti manu«yaÓarÅrasya mÃtÃpit­saæyogajatvaniyamÃdasati pitro÷ saæyoge kuta÷ saæbhava÷, saæbhave vÃnagnito 'pi dhÆma÷ syÃditi bÃdhadarÓanamiti cet / hanta kiæ ÓarÅratvena hetunà devÃdiÓarÅramapi mÃtÃpit­saæyogajaæ si«Ãdhayi«asi / tathà cÃnekÃnto hetvÃbhÃsa÷, svedajodbhijjÃnÃæ ÓarÅrÃïÃmatadbhetutvÃt / icchÃmÃtranirmÃïatvaæ dehÃdÅnÃmad­«Âacaramiti cet, na / bhÆtopÃdÃnatvenecchÃmÃtranirmÃïatvÃsiddhe÷ / bhÆtavaÓinÃæ hi devÃdÅnÃæ nÃnÃkÃyacikÅr«ÃvaÓÃdbhÆtakriyotpattau bhÆtÃnÃæ parasparasaæyogena nÃnÃkÃyamasutpÃdÃt / d­«Âà ca vaÓina icchÃvaÓÃdvaÓye kriyÃ, yathà vi«avidyÃvida icchÃmÃtreïa vi«aÓakalapreraïam / naca vi«avidyÃvido darÓanenÃdhi«ÂhÃnadarÓanÃdvyavahitaviprak­«ÂabhÆtÃdarÓanÃddevÃdÅnÃæ kathamadhi«ÂhÃnamiti vÃcyam / kÃcÃbhrapaÂalapihitasya viprak­«Âasya ca bhaumaÓanaiÓcarÃderdarÓanena vyabhÃcirÃt / asaktÃÓca d­«Âayo devÃdÅnÃæ kÃcÃbhrapaÂalÃdivanmahÅmahÅdharÃdibhirna vyavadhÅyante / na cÃsmadÃdivatte«Ãæ ÓarÅritvena vyavahitÃviprak­«ÂÃdidarÓanÃsaæbhavo 'numÅyata iti vÃcyam, Ãgamavirodhino 'numÃnasyotpÃdÃyogÃt / antardhÃnaæ cäjanÃdinà manujÃnÃmiva te«Ãæ prabhavatÃmupapadyate, tena saænihitÃnÃmapi na kratudeÓe darÓanaæ bhavi«yati / tasmÃtsÆktam-anekapratipatteriti-## vaiÓvadevaÓastrasya hi nividi 'kati devÃ÷'ityupakramya nividaivottaraæ dattaæ ÓÃkalyÃya yÃj¤avalkyena-## vivinnÃma ÓasyamÃnadevatÃsaækhyÃvÃcakÃni mantrapadÃni / etaduktaæ bhavati-vaiÓvadevasya nividi kati devÃ÷ ÓasyamÃnÃ÷ prasaækhyÃtà iti ÓÃkalyena p­«Âe yÃj¤avalkyasyottaraæ-'trayaÓca trÅ ca ÓatÃ'ityÃdi / yÃvatsaækhyÃkà vaiÓvadevanividi saækhyÃtà devÃsta etÃvanta iti / punaÓca ÓÃkalyena 'katame te'iti saækhyeye«u p­«Âe«u yÃj¤avalkyasyottaram-## a«Âau vasava ekÃdaÓa rudrà dvÃdaÓÃdityà indraÓca prajÃpatiÓceti trayastriæÓaddevÃ÷ / tatrÃgniÓca p­thivÅ ca vÃyuÓcÃntarik«aæ cÃdityaÓca dyauÓca candramÃÓca nak«atrÃïi ceti vasava÷ / ete hi prÃïinÃæ karmaphalÃÓrayeïa kÃryakÃraïasaæghÃtarÆpeïa pariïamanto jagadidaæ sarvaæ vÃsayanti, tasmÃdvasava÷ / katame rudrà iti daÓeme puru«e prÃïÃ÷ buddhikarmendriyÃïi daÓa, ekÃdaÓaæ ca mana iti / tadetÃni prÃïa÷, tadv­ttitvÃt / te hi prÃyaïakÃla utkrÃmanta÷ puru«aæ rodayantÅti rudrÃ÷ / katama Ãdityà iti dvÃdaÓamÃsÃ÷ saævatsarasyÃvayavÃ÷ puna÷ puna÷ paruvartamÃnÃ÷ prÃïabh­tÃmÃyÆæ«i ca karmaphalopabhogaæ cÃdÃpayantÅtyÃdityÃ÷ / aÓanirindra÷, sà hi balaæ, sà hÅndrasya paramà ÅÓatÃ, tayà hi sarvÃnprÃïina÷ pramÃpayati, tena stanayitnuraÓanirindra÷ / yaj¤a÷ prajÃpitiriti, yaj¤asÃdhanaæ ca yaj¤arÆpaæ ca paÓava÷ prajÃpati÷ / eta eva trayastriæÓaddevÃ÷ «aïïÃmagnip­thivÅvÃyvantarik«ÃdityÃdivÃæ mahimÃno na tato bhidyante / «a¬eva tu devÃ÷ / te tu «a¬agniæ p­thivÅæ caikÅk­tyÃntarik«aæ vÃyuæ caikÅk­tya divaæ cÃdityaæ caikÅk­tya trayo lokÃstraya eva devà bhavanti / eta eva ca trayo 'nnaprÃïayorantarbhavanto 'nnaprÃïau dvau devau bhavata÷ / tÃvapyadhyardho deva eka÷ / katamo 'dhyardha÷, yo 'yaæ vÃyu÷ pavate / kathamayameka evÃdhyardha÷, yadasminsati sarvamidamadhyardhaæ v­ddhiæ prÃpnoti tenÃdhyardha iti / katama eka iti, sa evÃdhyardha÷ prÃïa eko brahma / sarvadevÃtmatvena b­hattvÃdbrahma tadeva syÃdityÃcak«ate parok«ÃbhidhÃyakena Óabdena / tasmÃdekasyaiva devasya mahimavaÓÃdyugapadanekadevarÆpatÃmÃha Óruti÷ / sm­tiÓca nigavyÃkhyÃtà / api ca p­thagjanÃnÃmapyupÃyÃnu«ÂhÃnavaÓÃtprÃptÃïimadyaiÓvaryÃïÃæ yugapannÃnÃkÃyanirmÃïaæ ÓrÆyate, tatra kaiva kathà devÃnÃæ svabhÃvasiddhÃnÃmityÃha-## aïimà laghimà mahimà prÃpti÷ prÃkÃmyamÅÓitvaæ vaÓitvaæ yatrakÃmÃvasÃyitetyaiÓvaryÃïi#< / aparà vyÃkhyeti /># anekatra karmaïi yugapadaÇgabhÃvapratipattiraÇgabhÃvagamanaæ, tasya darÓanÃt / tadeva parisphuÂaæ darÓayituæ vyatirekaæ tÃvadÃha-## na khalu bahu«u ÓrÃddhe«veko brÃhmaïo yugapadaÇgabhÃvaæ gantumarhati / ekasyÃnekatra yugapadaÇgabhÃvamÃha-## yathaikaæ brÃhmaïamuddiÓya yugapannamaskÃra÷ kriyate bahubhistathà svasthÃnasthitÃmekÃæ devatÃmuddiÓya bahubhiryajamÃnairnÃnÃdeÓÃvasthitairyugapaddhavistyajyate, tasyÃÓca tatrÃsaænihitÃyà apyaÇgabhÃvo bhavati / asti hi tasyà yugapadviprak­«ÂÃnekÃrthopalambhasÃmarthyamityupapÃditam //27// ____________________________________________________________________________________________ START BsVBh_1,3.8.28 #<Óabda iti cen nÃta÷ prabhavÃt pratyak«ÃnumÃnÃbhyÃm | BBs_1,3.28 |># #<Óabda iti cennÃta÷ prabhavÃtpratyak«ÃnumÃnÃbhyÃm /># gotvÃdivatpÆrvÃvamarÓÃbhÃvÃdupÃdherapyekasyÃpratÅte÷ pÃcakÃdivadÃkÃÓadiÓabdavadvyaktivacanà eva vasvÃdiÓabdÃ÷ tasyÃÓca nityatvÃttayà saha saæbandho nityo bhavet / vigrahÃdiyoge tu sÃvayavatvena vasvÃdÅnÃmanityatvÃttata÷ pÆrvaæ vasvÃdiÓabdo na svÃrthena saæbaddha ÃsÅt, svÃrthasyaivÃbhÃvÃt / tataÓcotpanne vasvÃdau vasvÃdiÓabdasaæbandha÷ prÃdurbhavandevadattÃdiÓabdasaæbandhavatpuru«abuddhiprabhava iti tatpÆrvako vÃkyÃrthapratyayo 'pi puru«abuddhyadhÅna÷ syÃt / puru«abuddhiÓca mÃnÃntarÃdhÅnajanmeti mÃnÃntarÃpek«ayà prÃmÃïyaæ vedasya vyÃhanyeteti ÓaÇkÃrtha÷ / uttaram-## vasutvÃdijÃtivÃcakÃcchabdÃttajjÃtÅyÃæ vyaktiæ cikÅr«itÃæ buddhivÃsikhya tasyÃ÷ prabhavanam / tadidaæ tatprabhavatvam / etaduktaæ bhavati-yadyapi na Óabda upÃdÃnakÃraïaæ vasvÃdÅnÃæ brahmopÃdÃnatvÃt, tathÃpi nimittakÃraïamuktena krameïa / na caitÃvatà ÓabdÃrthasaæbandhasyÃnityatvaæ, vasvÃdijÃtervà tadupÃdhervà yayà kayÃcidÃk­tyÃvacchinnasya nityatvÃditi / imamevÃrtamÃk«epasamÃdhÃnÃbhyÃæ vibhajate-## te nigadavyÃkhyÃte / tatkimidÃnÅæ svayaæbhuvà vÃÇnirmità kÃlidÃsÃdibhiriva kumÃrasaæbhavÃdi, tathÃca tadeva pramÃïÃntarÃpek«avÃkyatvÃdaprÃmÃïyamÃpatitamityata Ãha-## saæpradÃyo guruÓi«yaparamparayÃdhyayanam / etaduktaæ bhavati-svayaæbhuvo vedakart­tve 'pi na kÃlidÃsÃdivatsvatantratvamapi tu pÆrvas­«ÂyanusÃreïa / etaccÃsmÃbhirupapÃditam / upapÃdayi«yati cÃgre bhëyakÃra÷ / api cÃdyatve 'pyetadd­Óyate / taddarÓanÃtprÃcÃmapi kartÌïÃæ tathÃbhÃvo 'numÅyata ityÃha-## Ãk«ipati-## ayamabhisaædhi÷-vÃcakaÓabdaprabhavatvaæ hi devÃnÃmabhyupetavyaæ, avÃcakena te«Ãæ buddhÃvanÃlekhanÃt / tatra na tÃvadvasvÃdÅnÃæ vakÃrÃdayo varïà vÃcakÃ÷, te«Ãæ pratyuccÃraïamanyatvenÃÓakyasaægatigrahatvÃt, ag­hÅtasaægateÓca vÃcakatve 'tiprasaÇgÃt / api caite pratyekaæ và vÃkyÃrthamabhidadhÅran milità và / na tÃvatpratyekam, ekavarïoccÃraïÃnantaramarthapratyayÃdarÓanÃt, varïÃntaroccÃraïÃnarthakyaprasaÇgÃcca / nÃpa militÃ÷, te«Ãmekavakt­prayujyamÃnÃnÃæ rÆpato vyaktito và pratik«aïamapavargiïÃæ mitha÷ sÃhityasaæbhavÃbhÃvÃt / naca pratyekasamudÃyÃbhyÃmanya÷ prakÃra÷ saæbhavati / naca svarÆpasÃhityÃbhÃve 'pi varïÃnÃmÃgneyÃdÅnÃmiva saæskÃradvÃrakamasti sÃhityamiti sÃæprataæ, vikalpÃsahatvÃt / ko nu khalvayaæ saæskÃro 'bhimata÷, kimapÆrvamÃgneyÃdijanyamiva, kiævà bhÃvanÃparanÃmà sm­tiprasavabÅjam / na tÃvatprathama÷ kalpa÷ / nahi Óabda÷ svarÆpato 'Çgato vÃvidito 'viditasaægatirarthadhÅheturindriyavat / uccaritasya badhireïÃg­hÅtasya g­hÅtasya vÃg­hÅtasaægaterapratyÃyakatvÃt / tasmÃdvidito viditasaægatirviditasamastaj¤ÃpanÃÇgaÓca Óabdo dhÆmÃdivatpratyÃyako 'bhyupeya÷ / tathÃcÃpÆrvÃbhidhÃno 'sya saæskÃra÷ pratyÃyanÃÇgamityarthapratyayÃtprÃgvagantavya÷ / naca tadà tasyÃvagamopÃyo 'sti / arthapratyayÃttu tadavagamaæ samarthayamÃno duruttaramitaretarÃÓrayamÃviÓati, saæskÃrÃvasÃyÃdarthapratyaya÷, tataÓca tadavasÃya iti / bhÃvanÃbhidhÃnastu saæskÃra÷ sm­tiprasavasÃmarthyamÃtmana÷ / naca tadevÃrthapratyayaprasavasÃmarthyamapi bhavitumarhati / nÃpi tasyaiva sÃmarthyasya sÃmarthyÃntaram / nahi yaiva vahnerdahanaÓakti÷ saiva tasya prakÃÓanaÓakti÷ / nÃpi dahanaÓakte÷ prakÃÓanaÓakti÷ apica vyutkrameïoccaritebhyo varïebhya÷ saivÃsti sm­tibÅjaæ vÃsanetyarthapratyaya÷ prasajyeta / na cÃsti / tasmÃnna katha¤cidapi varïà arthavÅhetava÷ / nÃpi tadatirikta÷ sphoÂÃtmà / tasyÃnubhavÃnÃrohÃt / arthadhiyastu kÃryÃttadavagame parasparÃÓrayaprasaÇga ityuktaprÃyam / sattÃmÃtreïa tu tasya nityasyÃrthadhÅhetubhÃve sarvadÃrthapratyayotpÃdaprasaÇga÷, nirapek«asya heto÷ sadÃtanatvÃt / tasmÃdvÃcakÃcchabdÃdvÃcyotpÃda ityanupapannamiti / atrÃcÃryadeÓÅya Ãha#<-sphoÂamityÃheti /># m­«yÃmahe na varïÃ÷ pratyÃyakà iti / na sphoÂa iti tu na m­«yÃma÷ / tadanubhavÃnantaraæ viditasaægaterarthadhÅsamutpÃdÃt / naca varïÃtiriktasya tasyÃnubhÃvo nÃsti / gaurityekaæ padaæ, gÃmÃnaya Óuklamityekaæ vÃkyamiti nÃnÃvarïapadÃtiriktaikapadavÃkyÃvagate÷ sarvajanÅnatvÃt / na cÃyamasati bÃdhake ekapadavÃkyÃnubhava÷ Óakyo mithyetivaktum / nÃpyaupÃdhika÷ / upÃdhi÷ khalvekadhÅgrÃhyatà và syÃt, ekÃrthadhÅhetutà và / na tÃvadekadhÅgocarÃïÃæ dhavakhadirapalÃÓÃnÃmekanirbhÃsa÷ pratyaya÷ samasti / tathà sati dhavakhadirapalÃÓà iti na jÃtu syÃt / nÃpyekÃrthadhÅhetutà / taddhetutvasya varïe«u vyÃsedhÃt / taddhetutvena tu sÃhityakalpane 'nyonyÃÓrayaprasaÇga÷ / sÃhityÃttaddhetutvaæ taddhetutvÃcca sÃhityamiti / tasmÃdayamabÃdhito 'nupÃdhiÓca padavÃkyagocara ekanirbhÃsÃnubhavo varïÃtiriktaæ vÃcakamekamavalambate sa sphoÂa iti taæ ca dhvanaya÷ pratyekaæ vya¤jayanto 'pi na drÃgitveva viÓadayanti, yena drÃgÃrthadhÅ÷ syÃt / api tu ratnatattvaj¤ÃnavadyathÃsvaæ dvitricatu«pa¤ca«a¬darÓanajanitasaæskÃraparipÃkasacivacetopalabdhajanmani carame cetasi cakÃsti viÓadaæ padavÃkyatattvamiti prÃganutpannÃyÃstadanantaramarthadhiya udaya iti nottare«ÃmÃnarthakyaæ dhvanÅnÃm / nÃpi prÃcÃæ, tadabhÃve tajjanitasaæskÃratatparipÃkÃbhÃvenÃnugrahÃbhÃvÃt / antyasya cetasa÷ kevalasyÃjanakatvÃt / naca padapratyayavat, pratyekamavyaktÃmarthadhiyamÃdhÃsyanti präco varïÃ÷, caramastu tatsaciva÷ sphuÂatarÃmiti yuktam / vyaktÃvyaktÃvabhÃsitÃyÃ÷ pratyak«aj¤ÃnaniyamÃt / sphoÂaj¤Ãnasya ca pratyak«atvÃt / arthadhiyastvapratyak«Ãyà mÃnÃntarajanmano vyakta evopajano na và syÃnna punarasphuÂa iti na sama÷ samÃdhi÷ / tasmÃnnitya÷ sphoÂa eva vÃcako na varïà iti / tadetadÃcÃryadeÓÅyamataæ svamatamupapÃdayannapÃkaroti-## evaæ hi varïÃtirikta÷ sphoÂo 'byupeyeta, yadi varïÃnÃæ vÃcakatvaæ na saæbhavet, sa cÃnubhavapaddhatimadhyÃsÅta / dvidhà ca vÃcakatvaæ varïÃnÃæ, k«aïikatvenÃÓakyasaægatigrahatvÃdvà vyastasamastaprakÃradvayÃbhÃvÃdvà / na tÃvatprathama÷ kalpa÷ / varïÃnÃæ k«aïikatve mÃnÃbhÃvÃt / nanu varïÃnÃæ pratyuccÃraïamanyatvaæ sarvajanaprasiddham / na / pratyabhij¤ÃyamÃnatvÃt / na cÃsatyapyekatve jvÃlÃdivatsÃd­Óyanibandhanametat, pratyabhij¤Ãnamiti sÃæpratam / sÃd­Óyanibandhanatvamasya balavadbÃdhakopanipÃtÃdvÃsthÅyeta, kvacijjvÃlÃdau vyabhicÃradarÓanÃdvà / tatra kvacidvyabhicÃradarÓanena tadutprek«ÃyÃmucyate v­ddhe÷ svata÷prÃmÃï.vÃdibhi÷-'utprek«eta hi yo mohÃdaj¤Ãtamapi bÃdhanam / sa sarvavyavahÃre«u saæÓayÃtmà k«ayaæ vrajet // 'iti / prapa¤citaæ caitadasmÃbhirnyÃyakaïikÃyÃm / na cedaæ pratyabhij¤Ãnaæ gatvÃdijÃtivi«ayaæ na gÃdivyaktivi«ayaæ, tÃsÃæ pratinaraæ bhedopalambhÃdata eva ÓabdabhedopalambhÃdvakt­bheda unnÅyate 'somaÓarmÃdhÅte na vi«ïuÓarmÃ'iti yuktam / yato bahu«u gakÃramuccÃrayatsu nipuïamanubhava÷ parÅk«yatÃm / yathà kÃlÃk«Åæ ca svastimatÅæ cek«amÃïasya vyaktibhedaprathÃyÃæ satyÃmeva tadanugatamekaæ sÃmÃnyaæ prathate, tathà kiæ gakÃrÃdi«u bhedena prathamÃne«veva gatvamekaæ tadanugataæ cakÃsti, kiævà yathà gotvamÃjÃnata ekaæ bhinnadeÓaparimÃïasaæsthÃnavyaktyupadhÃnabhedÃdbhinnadeÓamivÃlpamiva mahadiva dÅrghamiva vÃmanamiva tathÃgavyaktirÃjÃnata ekÃpi vya¤jakabhedÃttadharmÃnupÃtinÅva prathata iti bhavanta eva vidÃÇkurvantu / tatra gavyaktibhedamaÇgÅk­tyÃpi yo gatvasyaikasya paropadhÃnabhedakalpanÃprayÃsa÷ sa varaæ gavyaktÃvevÃstu kimantarga¬unà gatvenÃbhyupetena / yathÃhu÷-'tena yatprÃrtyate jÃtestadvarïÃdeva lapsyate / vyaktilabhyaæ tu nÃdebhya iti gatvÃdidhÅrv­thÃ÷ // 'naca svastintyÃdivat gavyaktibhedapratyaya÷ sphuÂa÷ pratyuccÃraïamasti / tathà sati daÓa gakÃrÃnudacÃrayaccaitra iti hi pratyaya÷ syÃt / na syÃddaÓak­tva udacÃrayadgakÃramiti / na cai«a jÃtyabhiprÃyo 'bhyÃso yathà Óatak­tvastittirÅnupÃyuÇkta devadatta iti / atra hi sorastìaæ krandato 'pi gakÃrÃdivyaktau lokasyoccÃraïÃbhyÃsapratyayasya vinirv­tti÷ / codaka÷ pratyabhij¤ÃnabÃdhakamutthÃpayatiæ-## yat yugapadviruddhadharmasaæsargavat tat nÃnÃ, yathà gavÃÓvÃdirdviÓaphaikaÓaphakeÓaragalakambalÃdimÃn / yugapadudÃttÃnudÃttÃdiviruddhadharmasaæsargavÃæÓcÃyaæ varïa÷ / tasmÃnnÃnà bhavitumarhati / na codÃttÃdayo vya¤jakadharmÃ÷, na varïadharmà iti sÃæpratam / vya¤jakà hyasya vÃyava÷ / te«ÃmaÓrÃvaïatve kathaæ taddharmÃ÷ ÓrÃvaïÃ÷ syu÷ / idaæ tÃvadatra vaktavyam / nahi guïagocaramindriyaæ guïinamapi gocarayati, mà bhÆvan ghrÃïarasanaÓrotrÃïÃæ gandharasaÓabdagocarÃïÃæ tadvanta÷ p­thivyudakÃkÃÓà gocarÃ÷ / evaæ ca mà nÃma bhÆdvÃyugocaraæ Órotram, tadguïÃæstÆdÃttÃdÅn gocarayi«yati / te ca ÓabdasaæsargagrahÃt ÓabdadharmatvenÃdhyavasÅyante / naca Óabdasya pratyabhij¤ÃnÃvadh­taikatvasya svarÆpata udÃttÃdayo dharmÃ÷ parasparavirodhino 'paryÃyeïa saæbhavanti / tasmÃdyathà mukhasyaikasya maïik­pÃïadarpaïÃdyupadhÃnavaÓÃnnÃnÃdeÓaparimÃïasaæsthÃnabhedavibhrþama÷, evamekasyÃpi varïasya vya¤jakadhvaninibandhano 'yaæ viruddhanÃnÃdharmasaæsargavibhrama÷, na tu bhÃviko nÃnÃdharmasaæsarga iti sthite 'bhyupetya parihÃramÃha bhëyakÃra÷-## athaveti pÆrvapak«aæ vyÃvartayati / bhavetÃæ nÃma guïaguïinÃvekendriyagrÃhyau, tathÃpyado«a÷ / dhvanÅnÃmapi ÓabdavacchrÃvaïatvÃt / dhvanisvarÆpaæ praÓnapÆrvakaæ varïebhyo ni«kar«ayati#<-ka÷ punarayamiti /># na cÃyamanirdhÃritaviÓe«avarïatvasÃmÃnyamÃtrapratyayo na tu varïÃtiriktadabhivya¤jakadhvanipratyaya iti sÃæpratam / tasyÃnunÃsikatvÃdibhedabhinnasya gÃdivyaktivatpratyabhij¤ÃnÃbhÃvÃt, apratyabhij¤ÃyamÃnasya caikatvÃbhÃvena sÃmÃnyabhÃvÃnupapatte÷ / tasmÃdavarïÃtmako vai«a Óabda÷, ÓabdÃtirikto và dhvani÷, Óabdavya¤jaka÷ ÓrÃvaïo 'bhyupeya÷ ubhayathÃpi cÃk«u vya¤jane«u ca tattaddhvanibhedopadhÃnenÃnunÃsikatvÃdayo 'vagamyamÃnÃstaddharmà eva Óabde pratÅyante na tu svata÷ Óabdasya dharmÃ÷ / tathà ca ye«ÃmanunÃsikatvÃdayo dharmÃ÷ parasparaviruddhà bhÃsante bhavatu te«Ãæ dhvanÅnÃmanityatà / nahi te«u pratyabhij¤Ãnamasti / ye«u tu varïe«u pratyabhij¤Ãnaæ na te«ÃmanunÃsikatvÃdayo dharmà iti nÃnityÃ÷ / ## yadye«a parasyÃgraho dharmiïyag­hyamÃïe taddharmà na Óakyà grahÅtumiti, evaæ nÃmÃstu tathà tu«yatu para÷ / tathÃpyado«a ityartha÷ / tadanena prabandhena k«aïikatvena varïÃnÃmaÓakyasaægatigrahatayà yadavÃcakatvamÃpÃditaæ varïÃnÃæ tadapÃk­tam / vyastasamastaprakÃradvayÃsaæbhavena tu yadÃsa¤jitaæ tannirÃcikÅr«urÃha-## kalpanÃmam­«yamÃïa ekadeÓyÃha-## nirÃkaroti-## nirÆpayatu tÃvadgaurityekaæ padamiti dhiyamÃyu«mÃn / kimiyaæ pÆrvÃnubhÆtÃngakÃrÃdÅneva sÃmastyenÃvagÃhate kiævà gakÃrÃdyatiriktaæ, gavayamiva varÃhÃdibhyo vilak«aïam / yadi gakÃrÃdivilak«aïamavabhÃsayet, gakÃrÃdirÆ«ita÷ pratyayo na syÃt / nahi varÃhadhÅrmahi«arÆ«itaæ varÃhamavagÃhate / padatattvamekaæ pratyekamabhivya¤jayanto dhvanaya÷ prayatnabhedabhinnÃstulyasthÃnakaraïani«pÃdyatayÃnyonyavisad­Óatattatpadþavya¤jakadhvanisÃd­Óyena svavya¤janÅyasyaikasya padatattvasya mitho visad­ÓÃnekapadasÃd­ÓyÃnyÃpÃdayanta÷ sÃd­ÓyopadhÃnabhedÃdekamapyabhÃgamapi nÃneva bhÃgavadiva bhÃsayanti, mukhyamivaikaæ niyatavarïaparimÃïasthÃnasaæsthÃnabhedamapi maïik­pÃïadarpaïÃdayo 'nekavarïaparimÃïasaæsthÃnabhedam / evaæ ca kalpità evÃsya bhÃgà varïà iti cet, tatkimidÃnÅæ varïabhedÃnasatyapi bÃdhake mithyeti vaktumadhyavasito 'si / ekadhÅreva nÃnÃtvasya badhiketi cet, hantÃsyÃæ nÃnà varïÃ÷ prathanta iti nÃnÃtvÃvabhÃsa ekaikatvaæ kasmÃnna bÃdhate / athavà vanasenÃdibuddhivadekatvanÃnÃtve na viruddhe / no khalu senÃvanabuddhÅ gajapadÃtituragÃdÅnÃæ campakÃÓokakiæÓukÃdÅnÃæ ca bhedamapabÃdhamÃne udÅyete, api tu bhinnÃnÃmeva satÃæ kenacidekenopÃdhinÃvacchinnÃnÃmekatvÃmÃpÃdayata÷ / naca paropÃdhikenaikatvena svÃbhÃvikaæ nÃnÃtvaæ virudhyate / nahyaupacÃrikamagnitvaæ mÃïavakasya svÃbhÃvikanaratvavirodhi / tasmÃtpratyekavarïÃnubhavajanitabhÃvanÃnicayalabdhajanmani nikhilavarïÃvagÃhini sm­tij¤Ãna ekasminbhÃsamÃnÃnÃæ varïÃnÃæ tadekavij¤Ãnavi«ayatayà vaikÃrthadhÅhetutayà vaikatvamaupacÃrikamavagantavyam / na caikÃrthadhÅhetutvenaikatvamekatvena caikÃrthadhÅhetubhÃva iti parasparÃÓrayam / nahyarthapratyayÃtpÆrvametÃvanto varïà ekasm­tisamÃrohiïo na prathante / na ca tatprathanÃnantaraæ v­ddhasyÃrthadhÅrnonnÅyate, tadupannayanÃcca te«ÃmekÃrthadhiyaæ prati kÃrakatvamekamavagamyaikapadatvÃdhyavasÃnamiti nÃnyonyÃÓrayam / na caikasm­tisamÃrohiïÃæ kramÃkramaviparÅtakramaprayuktÃnÃmabhedo varïÃnÃmiti yathÃkatha¤citprayuktebhya etebhyor'thapratyayaprasaÇga iti vÃcyam / uktaæ hi-'yÃvanto yÃd­Óà ye ca padÃrthapratipÃdane / varïÃ÷ praj¤ÃtasÃmarthyaste tathaivÃvabodhakÃ÷ // 'iti / nanu paÇktibuddhÃvekasyÃmakramÃyÃmapi vÃstavÅ ÓÃlÃdÅnÃmasti paÇgiriti tathaiva prathà yuktÃ, naca tatheha varïÃnÃæ nityÃnÃæ vibhÆnÃæ cÃsti vÃstava÷ krama÷, pratyayopÃdhistu bhavet, sacaika iti, kutastya÷ krama e«Ãmiti cet, / na ekasyÃmapi sm­tau varïarÆpavatkramavatpÆrvÃnubhÆtatÃparÃmarÓÃt / tathÃhi-jÃrÃrÃjeti padayo÷ prathayantyo÷ sm­tidhiyostattve 'pi varïÃnÃæ kramabhedÃtpadabheda÷ sphuÂataraæ cakÃsti / tathÃca nÃkramaviparÅtakramaprayuktÃnÃmaviÓe«a÷ sm­tibuddhÃvekasyÃæ varïÃnÃæ kramaprayuktÃnÃm / yathÃhu÷-'padÃvadhÃraïopÃyÃnbahÆnicchanti sÆraya÷ / kramanyÆnÃtiriktatvasvaravÃkyaÓrutism­ti÷ // 'iti / Óe«amatirohitÃrtham / diÇmÃtramatra sÆcitaæ, vistarastu tattvabindÃvavagantavya iti / alaæ và naiyÃyikairvivÃdena / santvanityà eva varïÃstathÃpi gatvÃdyavacchedenaiva saægatigraho 'nÃdiÓca vyavahÃra÷ setsyatÅtyÃha-## //28// ____________________________________________________________________________________________ START BsVBh_1,3.8.29 ## ## nanu prÃcyÃmeva mÅmÃæsÃyÃæ vedasya nityatvaæ siddhaæ tatkiæ puna÷ sÃdhyata ityata Ãha-## nahyanityÃjjagadutpattumarhati, tasyÃpyutpattimattvena sÃpek«atvÃt / tasmÃnnityo veda÷ jagadutpattihetutvÃt, ÅÓvaravaditi siddhameva nityatvamanena d­¬hÅk­tam / Óe«amatirohitÃrtham //29// ____________________________________________________________________________________________ START BsVBh_1,3.8.30 ## ## ÓaÇkÃpadottaratvÃtsÆtrasya ÓaÇkÃpadÃni paÂhati-## abhidhÃnÃbhidheyÃvicchede hi saæbandhanityatvaæ bhavet / evamadhyÃpakÃdhyet­paraæparÃvicchede vedasya nityatvaæ syÃt / niranvayasya tu jagata÷ pravilaye 'tyantÃsataÓcÃpÆrvasyotpÃde 'bhidhÃnÃbhidheyÃvatyantamucchinnÃviti kimÃÓraya÷ saæbandha÷ syÃt / adhyÃpakÃdhyet­saætÃnavicchede ca kimÃÓrayo veda÷ syÃt / naca jÅvÃstadvÃsanÃvÃsita÷ santÅti vÃcyam / anta÷karaïÃdyupÃdhikalpità hi te tadvicchede na sthÃtumarhanti / naca brahmaïastadvÃsanÃ, tasya vidyÃtmana÷ ÓuddhasvabhÃvasya tadayogÃt / brahmaïaÓca s­«ÂyÃdÃvanta÷karaïÃni tadavacchinnÃÓcha jÅvÃ÷ prÃdurbhavanto napÆrvakarmÃvidyÃvÃsanÃvanto bhavitumarhanti, apÆrvatvÃt / tasmÃdviruddhamidaæ ÓabdÃrthasaæbandhavedanityatvaæ s­«ÂipralayÃbhyupagameneti / abhidhÃt­grahaïenÃdhyÃpakÃdhyetÃrÃvuktau / ÓaÇkÃæ nirÃkartuæ sÆtramavatÃrayati-## yadyapi mahÃpralayasamaye nÃnta÷karaïÃdaya÷ samudÃcaradv­ttaya÷ santi tathÃpi svakÃraïe 'nirvÃcyÃyÃmavidyÃyÃæ lÅnÃ÷ sÆk«meïa ÓaktirÆpeïa karmavik«epakÃvidyÃvÃsanÃbhi÷ sahÃvati«Âhanta eva / tathà ca sm­ti÷-'ÃsÅdidaæ tamobhÆtamapraj¤Ãtamalak«aïam / apratarkyamavij¤eyaæ prasuptamiva sarvata÷ // 'iti / te cÃvadhiæ prÃpya parameÓvarecchÃpracodità yathà kÆrmadehe nilÅnÃnyaÇgÃni tato ni÷saranti, yathà và var«ÃpÃye prÃptam­dbhÃvÃni maï¬ÆkaÓarÅrÃïi tadvÃsanÃvÃsitatayà ghanaghanÃghanÃsÃrÃvasekasuhitÃni punarmaï¬ÆkadehabhÃvamanubhavanti, tathà pÆrvavÃsanÃvaÓÃtpÆrvasamÃnanÃmarÆpÃïyutpadyante / etaduktaæ bhavati-yadyapÅÓvarÃtprabhava÷ saæsÃramaï¬alasya, tathÃpÅÓvara÷ prÃïabh­tkarmÃvidyÃsahakÃrÅ tadanurÆpameva s­jati / naca sargapralayapravÃhasyÃnÃditÃmantareïaitadupapadyata iti sargapralayÃbhyayupagame 'pi saæsÃrÃnÃdità na virudhyata iti / tadidamuktam-## Ãgamata iti / syÃdetat / bhavatvanÃdità saæsÃrasya, tathÃpi mahÃpralayÃntarite kuta÷ smaraïaæ vedÃnÃmityata Ãha-## yadyapiprÃïÃmÃtrÃvaÓe«atÃtanni÷ Óe«ate su«uptapralayÃvasthayorviÓe«a÷, tathÃpi karmavik«epasaæskÃrasahitalayalak«aïà vidyÃvaÓe«atÃsÃmyena svÃpapralayÃvasthayorabheda iti dra«Âavyam / nanu nÃparyÃyeïa sarve«Ãæ su«uptÃvasthÃ, ke«Ã¤cittadà prabodhÃt, tebhyaÓca suptotthitÃnÃæ grahaïasaæbhavÃt, prÃyaïakÃlaviprakar«ayoÓca vÃsanocchedakÃraïayorabhÃvena satyÃæ vÃsanÃyÃæ smaraïopapatte÷ ÓabdÃrthasaæbandhavedavyahÃrÃnucchedo yujyate / mahÃpralayastvaparyÃyeïa prÃïabh­nmÃtravartÅ, prÃyaïakÃlaviprakar«au ca tatra saæskÃramÃtrocchedahetÆ sta iti kuta÷ su«uptavatpÆrvaprabodhavyavahÃravaduttaraprabodhavyavahÃra iti codayati-## pariharati-## ayamabhisaædhi÷-na tÃvatprÃyaïakÃlaviprakar«au sarvasaæskÃrocchedakau, pÆrvÃbhyastasm­tyanubandhÃjjÃtasya har«abhayaÓokasaæpratipatteranupapatte÷ / manu«yajanmavÃsanÃnÃæ cÃnekajÃtyantarasahasravyavahitÃnÃæ punarmanu«yajÃtisaævartakena karmaïÃbhivyaktyabhÃvaprasaÇgÃt / tasmÃnnik­«ÂadhiyÃmapi yatra satyapi prÃyaïakÃlaviprakar«Ãdau pÆrvavÃsanÃnuv­tti÷, tatra kaiva kathà parameÓvarÃnugraheïa dharmaj¤ÃnavairÃgyaiÓvaryÃtiÓayasaæpannÃnÃæ hiraïyagarbhaprabh­tÅnÃæ mahÃdhiyÃm / yathÃvà à ca manu«yebhya à ca k­mibhyo j¤ÃnÃdÅnÃmanubhÆyate nikar«a÷, evamà manu«yebhya eva à ca bhagavato hiraïyagarbhajj¤ÃnÃdÅnÃæ prakar«e 'pi saæbhÃvyate / tathÃca tadabhivadanto vedasm­tivÃdÃ÷ prÃmÃïyamapratyÆhamaÓruvate / evaæ cÃtrabhavatÃæ hiraïyagarbhÃdÅnÃæ parameÓvarÃnug­hÅtÃnÃmupapadyate kalpÃntarasaæbandhinikhilavyavahÃrÃnusaædhÃnamiti / sugamamanyat / syÃdetat / astu kalpanÃntaravyavahÃrÃnusaædhÃnaæ te«Ãm / asyÃæ tu s­«ÂÃvanya eva vedÃ÷, anya eva cai«ÃmarthÃ÷, anya eva varïÃÓramÃ÷, dharmÃccÃnarthor'thaÓcÃdharmÃt, anarthaÓcepsitor'thaÓcÃnÅpsita÷ apÆrvatvÃtsargasya / tasmÃtk­tamatra kalpÃntaravyavahÃrÃnusaædhÃnena, aki¤citkaratvÃt / tathÃca pÆrvavyavahÃrocchedÃcchabdÃrthasaæbandhaÓca vedaÓcÃnityau prasajyeyÃtÃmityata Ãha-## yathÃvastusvabhÃvasÃmarthyaæ hi sarga÷ pravartate, natu svabhÃvasÃmarthyamanyathayitumarhati / nahi jÃtu sukhaæ tattvena jihÃsyate, du÷khaæ copÃditsyate / naca jÃtu dharmÃdharmayo÷ sÃmarthyÃviparyayo bhavati / nahi m­tpiï¬ÃtpaÂa÷, ghaÂaÓca tantubhyo jÃyate / tathà sati vastusÃmarthyaniyamÃbhÃvÃtsarvaæ sarvasmÃdbhavediti pipÃsurapi dahanamÃh­tya pipÃsÃmupaÓamayet, ÓÅtÃrto và toyamÃh­tya ÓÅtÃrtimiti / tena s­«Âyantare 'pi brahmahatyÃdiranarthaheturevÃrthahetuÓca yÃgÃdirityÃnupÆrvyaæ siddham / evaæ ya eva vedà asminkalpe ta eva kalpÃntare, ta eva cai«Ãmarthà ta eva ca varïÃÓramÃ÷ / d­«ÂasÃdharmyasaæbhave tadvaidharmyakalpanamanumÃnÃgamaviruddham / 'ÃgamÃÓceha bhÆyÃæso bhëyakÃreïa darÓitÃ÷ / Órutism­tipurÃïÃkhyÃstadvyÃkopo 'nyathà bhavet // 'tasmÃtsu«ÂhÆktam-## 'agnirvà akÃmayata'iti / bhÃvinÅæ v­ttimÃÓritya yajamÃna evÃgnirucyate / nahyagnerdevatÃntaramagnirasti //30// ____________________________________________________________________________________________ START BsVBh_1,3.8.31 ## ## brahmavidyÃsvadhikÃraæ devar«ÅïÃæ brÆvÃïa÷ pra«Âavyo jÃyate, kiæ sarvÃsu brahmavidyà svaviÓe«eïa sarve«Ãæ kiævà kÃsucideva ke«Ã¤cit / yadyaviÓe«eïa sarvÃsu, tato madhvÃdividyÃsvasaæbhava÷ / ## upÃsyopÃsakabhÃvo hi bhedÃdhi«ÂhÃno na svÃtmanyÃdityasya devatÃyÃ÷ saæbhavati / na cÃdityÃntaramasti / prÃcÃmÃdityÃnÃmasminkalpe k«ÅïÃdhikÃratvÃt / ## ayamartha÷-'asau và Ãdityo devamadhu'iti devÃnÃæ modahetutvÃnmadhviva madhu / bhrÃmaramadhusÃrÆpyamÃhÃsya Óruti÷-'tasya madhuno dyaureva tiraÓcÅnavaæÓa÷ / antarik«aæ madhvapÆpa÷ / Ãdityasya hi madhuno 'pÆpa÷ paÂalamantarik«amÃkÃÓaæ, tatrÃvasthÃnÃt / yÃni ca somÃjyapaya÷prabh­tÅnyagnau hÆyate tÃnyÃdityaraÓmibhiragnisaævalitairÆtpannapÃkÃnyam­tÅbhÃvamÃpannÃnyadityamaï¬alam­ÇmantramadhupairnÅyante / yathà hi bhramarÃ÷ pu«pebhya Ãh­tya makarandaæ svasthÃnamÃnayantyevam­ÇmantrabhramarÃ÷ prayogasamavetÃrthasmaraïÃdibhir­gvedavihitebhya÷ karmakusumebhya Ãh­tya tanni«pannaæ makarandamÃdityamaï¬alaæ lohitÃbhirasya prÃcÅbhÅ raÓminìÅbhirÃnayanti, tadam­taæ vasava upajÅvanti / athÃsyÃdityamadhuno dak«iïÃbhÅ raÓminìÅbhi÷ ÓuklÃbhiryajurvedavihitakarmakusumebhya Ãh­tyÃgnau hutaæ somÃdi pÆrvavadam­tabhÃvamÃpannaæ yajurvedamantrabhramarà Ãdityamaï¬alamÃnayanti, tadetam­taæ rudrà upajÅvanti / athÃsyÃdityamadhuna÷ pratÅcÅbhÅ raÓminìÅbhi÷ k­«ïÃbhi÷ sÃmavedavihitakarmakusumebhya Ãh­tyÃgnau hutaæ somÃdi pÆrvavadam­tabhÃvamÃpannaæ sÃmamantrastotrabhramarà Ãdityamaï¬alamÃnayanti, tadam­tamÃdityà upajÅvanti / athÃsyÃdityamadhuna udÅcibhiratik­«ïÃbhÅ raÓminìÅbhirathavedavihitebhya÷ karmakusumebhya Ãh­tyÃgnau hutaæ somÃdi pÆrvavadam­tabhÃvamÃpannamatharvÃÇgirasamantrabhramarÃ÷, tathÃÓvamedhavÃca÷stomakarmakusumÃt itihÃsapurÃïamnatrabhramarà Ãdityamaï¬alamÃnayanti / aÓvamedhe vÃca÷stome ca pÃriplavaæ Óaæsanti iti ÓravaïÃditihÃsapurÃïamantrÃïÃmapyasti prayoga÷ / tadam­taæ maruta upajÅvanti / athÃsya yà Ãdityamadhuna Ærdhvà raÓminìyo gopyÃstÃbhirupÃsanabhramarÃ÷ praïavakusumÃdÃh­tyÃdityamaï¬alamÃnayanti, tadam­tamupajÅvanti sÃdhyÃ÷ / tà età ÃdityavyapÃÓrayÃ÷ pa¤ca rohitÃdayo raÓminìya ­gÃdisaæbaddhÃ÷ krameïopadiÓyeti yojanà / etadevÃm­taæ d­«Âvopalabhya yathÃsvaæ samastai÷ karaïairyaÓastejaindriyasÃkalyavÅryÃnnÃdyÃnyam­taæ tadupalabhyÃditye t­pyati / tena khalvam­tena devÃnÃæ vasvÃdÅnÃæ modanaæ vidadhadÃdityo madhu / etaduktaæ bhavati-na kevalamupÃsyopÃsakabhÃva ekasminvirudhyate, api tu j¤Ãt­j¤eyabhÃvaÓca prÃpyaprÃpakabhÃvaÓceti#< / tathÃgni÷ pÃda iti /># adhidaivataæ khalvÃkÃÓe brahmad­«ÂividhÃnÃrthamuktam / ÃkÃÓasya hi sarvagatatvaæ rÆpÃdihÅnatve ca brahmaïà sÃrÆpyaæ, tasya caitasyÃkÃÓasya brahmaïaÓcatvÃra÷ pÃdà agnyÃdaya÷ 'agni÷ pÃda÷'ityÃdinà darÓitÃ÷ / yathà hi go÷ pÃdà na gavà viyujyanta, evamagnyÃdayo 'pi nÃkÃÓena sarvagatenetyÃkÃÓasya pÃdÃ÷ / tadevamÃkÃÓasya catu«pado brahmad­«Âiæ vidhÃya svarÆpeïa vÃyuæ saævargaguïakamupÃsyaæ vidhÃtuæ mahÅkaroti-vÃyurvÃva saævarga÷ / tathà svarÆpeïaivÃdityaæ brahmad­«ÂyopÃsyaæ vidhÃtuæ mahikaroti-#<Ãdityo brahmetyÃdeÓa÷>#upadeÓa÷ / atirohitÃrthamanyat //31// ____________________________________________________________________________________________ START BsVBh_1,3.8.32 yadyucyeta nÃviÓe«aïa sarve«Ãæ devar«ÅïÃæ sarvÃsu brahmavidyÃsvadhikÃra÷, kintu yathÃsaæbhavamiti / tannedamupati«Âhate- ## ## laukikau hyÃdityÃdiÓabdaprayogapratyayau jyotirmaï¬alÃdi«u d­«Âau / na caite«Ãmasti caitanyam / nahyete«u devadattÃdivattadanurÆpà d­Óyante ce«ÂÃ÷ / ## ## tatra 'jag­bhmÃte dak«iïamindrahasatam'iti ca, 'kÃÓirindra it'iti ca / kÃÓirmu«Âi÷ / tathà 'tuvigrÅvo vapodara÷ subÃhurandhaso made / indro v­trÃïi jighnate'iti vigrahavattvaæ devatÃyà mantrÃrthavÃdà abhivadanti / tathà havirbhojanaæ devatÃyà darÓayanti 'addhÅndra piba caprasthitasya'ityÃdaya÷ / tatheÓanam-'indro diva indra ÅÓe p­thivyà indro apÃmindra itparvatÃnÃm / indro v­dhÃmindra inmedhirÃïÃmindra÷ k«eme yoge havya indra÷'iti, tathà 'ÅÓÃnamasyajagata÷ svard­ÓamÅÓÃnamindra satthu«a÷'iti / tathà varivasitÃraæ prati devatÃyÃ÷ prasÃdaæ prasannÃyÃÓca phaladÃnÃæ darÓayati-'Ãhutibhireva devÃn hutÃda÷ prÅïÃti tasmai prÅtà i«amÆrjaæ ca yacchanti'iti, 't­pta evainamindra÷ prajayà paÓubhistarpayati'iti ca / dharmaÓÃstrakÃrà apyÃhu÷-'te t­ptÃstarpayantyenaæ sarvakÃmaphalai÷ Óubhai÷ / 'iti purÃïavacÃæsi ca bhÆyÃæsi devatÃvigrahÃdipa¤cakaprapa¤camÃpak«ate / laukikà api devatÃvigrahÃdipa¤cakaæ smaranti coparacaranti ca / tathÃhi-yamaæ daï¬ahastamÃlikhanti, ruïaæ pÃÓahastam, indraæ vajrahastam / kathayanti ca devatà havirbhuja iti / tatheÓanamimÃmÃhu÷-devagrÃmo devak«etramiti / tathÃsyÃ÷ prasÃdaæ ca prasannÃyÃÓca phaladÃnamÃhu÷-prasanno 'sya paÓupati÷ putro 'sya jÃta÷ / prasanno 'sya dhanado dhanamanena labdhamiti / tadetatpÆrvapak«Å dÆ«ayati-## na khalupratyak«Ãdivyatirikto loko nÃma pramÃïÃntaramasti, kintu pratyak«ÃdimÆlà lokaprasiddhi÷ satyatÃmaÓrute, tadabhÃve tvandhaparamparÃvanmÆlÃbhÃvÃdvipalvate / naca vigrahÃdau pratyak«ÃdÅnÃmanyatamamasti pramÃïam / na cetihÃsÃdi mÆlaæ bhavitumarhati, tasyÃpi pauri«eyatvena pratyak«Ãdyapek«aïÃt / pratyak«ÃdÅnÃæ cÃtrÃbhÃvÃdityÃha-## nanÆktaæ mantrÃrthavÃdebhyo vigrahÃdipa¤cakaprasiddhiriti, ata Ãha-## vidhyuddeÓenaikavÃkyatÃmÃpadyamÃnà arthavÃdà vidhivi«ayaprÃÓastyalak«aïÃparà na svÃrthe pramÃïaæ bhavitumarhanti / 'yatpara÷ Óabda÷ sa ÓabdÃrtha÷'iti hi ÓÃbdanyÃyavida÷ / pramÃïÃntareïa tu yatra svÃrthe 'pi samarthyate, yathà vÃyo÷ k«epi«Âatvam, tatra pramÃïÃntaravaÓÃtso 'bhyupeyate na tu ÓabdasÃmarthyÃt / yatra tu na pramÃïÃntaramasti, yathà vigrahÃdipa¤cake, sor'tha÷ ÓabdÃdevÃvagantavya÷ / atatparaÓca Óabdo na tadavagamayutimalamiti / tadavagamaparasya tatrÃpi tÃtparyamabhyupetavyam / na caikaæ vÃkyamubhayaparaæ bhavatÅti vÃkyaæ bhidyeta / naca saæbhavatyekavÃkyatve vÃkyabhedo yujyate / tasmÃtpramÃïÃntarÃnadhigatà vigrahÃdimattà anyaparÃcchabdÃvagantavyeti manorathamÃtramityartha÷ / mantrÃÓca vrÅhyÃdivacchutyÃdibhistatra tatra viniyujyamÃnÃ÷ pramÃïabhÃvÃnanupraveÓina÷ kathamupayujyantÃæ te«a te«u karmasvityapek«ÃyÃæ d­«Âe prakÃre saæbhavati nÃd­«Âakalpanocità / d­«ÂaÓca prakÃra÷ prayogasamavetÃrthasmÃraïaæ, sm­tyà cÃnuti«Âhanti khalvanu«ÂhÃtÃra÷ padÃrthÃn / autsargikÅ cÃrthaparatà padÃnÃmityapek«itaprayogasamavetÃrthasmaraïatÃtparyÃïÃæ mantrÃïÃæ nÃnadhigate vigrahÃdÃvapi tÃtparyaæ yujyata iti na tebhyo 'pi tatsiddhi÷ / tasmÃddevatÃvigrahavattÃdibhÃvagrahapramÃïÃbhÃvÃt prÃptà «a«ÂhapramÃïagocaratÃsyeti prÃptam //32// ____________________________________________________________________________________________ START BsVBh_1,3.8.33 evaæ prÃpte 'bhidhÅyate- ## ## tuÓabda÷ pÆrvapak«aæ vyÃvartayatiityÃdi##ityantamatirohitÃrtham / mantrÃrthavÃdÃdivyavahÃrÃditi / ÃdigrahaïenetihÃsapurÃïadharmaÓÃstrÃïi g­hyante / mantrÃdÅnÃæ vyavahÃra÷ prav­ttistasya darÓanÃditi / pÆrvapak«amanubhëate-## ekadeÓimatena tÃvatpariharati#<-atra brÆma iti /># tadetatpÆrvapak«iïamutthÃpya dÆ«ayati-##pÆrvapak«Å / ÓÃbdau khalviyaæ gati÷, yattÃtparyÃdhÅnav­ttitvaæ nÃma / nahyanyapara÷ Óabdo 'nyatra pramÃïaæ bhavitumarhati / nahi Óvitrinirïejanaparaæ Óveto dhÃvatÅti vÃkyamita÷ sÃrameyagamanaæ gamayitumarhati / naca na¤vati mahÃvÃkye 'vÃntaravÃkyÃrtho vidhirÆpa÷ Óakyo 'vagantum / naca pratyayamÃtrÃtso 'pyartho 'sya bhavati, tatpratyayasya bhrÃntitvÃt / na puna÷ pratyak«ÃdÅnÃmiyaæ gati÷ / nahyudakÃharaïÃrthinà ghaÂadarÓanÃyonmÅlitaæ cak«urghaÂapaÂau và paÂaæ và kevalaæ nopalabhate / tadevamekadeÓini pÆrvapak«iïà dÆ«ite paramasiddhÃntavÃdyÃha-## ayamabhisaædhi÷-loke viÓi«ÂÃrthapratyÃyanÃya padÃni prayuktÃni tadantareïa na svÃrthamÃtrasmÃraïe paryavasyanti / nahi svÃrthasmÃraïamÃtrÃya loke padÃnÃæ prayogo d­«ÂapÆrva÷ / vÃkyÃrthe tu d­Óyate / na caitÃnyasmÃritasvÃrthÃni sÃk«ÃdvÃkyÃrthaæ pratyÃyayitumÅÓate iti svÃrthasmÃraïaæ vÃkyÃrthamitaye 'vÃntaravyÃpÃra÷ kalpita÷ padÃnÃm / naca yadarthaæ yattattena vinà paryavasyatÅti na svÃrthamÃtrabhidhÃne paryavasÃnaæ padÃnÃm / naca na¤vati vÃkye vidhÃnaparyavasÃnam / tathà sati na¤padamanarthakaæ syÃt / yathÃhu÷-'sÃk«Ãdyadyapi kurvanti padÃrthapratipÃdanam / varïÃstathÃpi naitasminparyavasyanti ni«phale // vÃkyÃrthamitaye te«Ãæ prav­ttau nÃntarÅyam / pÃke jvÃleva këÂhÃnÃæ padÃrthapratipÃdanam // 'iti / seyamekasminvÃkye gati÷ / yatra tu vÃkyasyaikasya vÃkyÃntareïa saæbandhastatra lokÃnusÃrato bhÆtÃrthavyutpattau ca siddhÃyamekaikasya vÃkyasya tattadviÓi«ÂÃrthapratyÃyanena paryavasitav­ttina÷ paÓcÃtkutaÓciddheto÷ prayojanÃntarÃpek«ÃyÃmanvaya÷ kalpyate / yathà 'vÃyurvai k«epi«Âhà devatà vÃyumeva svena bhÃgadheyenopadhÃvati sa evainaæ bhÆtiæ gamayati vÃyavyaæ ÓvetamÃlabheta'ityatra / iha hi yadi na svÃdhyÃyÃdhyÃyanavidhi÷ svÃdhyÃyaÓabdavÃcyaæ vedarÃÓiæ puru«ÃrthatÃmane«yattato bhÆtÃrthamÃtraparyavasità nÃrthavÃdà vidhyuddeÓenaikavÃkyatÃmÃgami«yan / tasmÃt svÃdhyÃyavidhivaÓÃtkaimarthyÃkÃÇk«ÃyÃæ v­ttÃntÃdigocarÃ÷ santastatpratyÃyanadvÃreïa vidheyaprÃÓastyaæ lak«ayanti, na punaravivak«itasvÃrthà eva tallak«aïe prabhavanti, tathà sati lak«aïaiva na bhavet / abhidheyÃvinÃbhÃvasya tadbÅjasyÃbhÃvÃt / ata eva gaÇgÃyÃæ gho«a ityatra gaÇgÃÓabda÷ svÃrthasaæbaddhabheva tÅraæ lak«ayati na tu samudratÅraæ, tatkasya heto÷, svÃrthapratyÃsattyÃbhÃvÃt / na caitatsarvaæ svÃrthÃvivak«ÃyÃæ kalpate / ata eva yatra pramÃïÃntaraviruddhÃrtà arthavÃdà d­Óyante, yathÃ÷-'Ãdityo vai yÆpa÷' 'yajamÃna÷ prastara÷'ityevamÃdaya÷, tatra yathà pramÃïÃntarÃvirodha÷, yathà ca stutyarthatÃ, tadubhayasiddhyarthaæ 'guïavÃdastu'iti ca 'tatsiddhi÷'iti cÃsÆtrayajjaimini÷ / tasmÃdyatra sor'thorthavÃdÃnÃæ pramÃïÃntaraviruddhastatra guïavÃdena prÃÓastyalak«aïeti lak«italak«aïà / yatra tu pramÃïÃntarasaævÃdastatra pramÃïÃntarÃdivÃrthavÃdÃdapi sor'tha÷ prasidhyati, dvayo÷ parasparÃnapek«ayo÷ pratyak«ÃnumÃnayorivaikatrÃrthe prav­tte÷ / pramÃtrapek«ayà tvanuvÃdakatvam / pramÃtà hyavyutpanna÷ prathamaæ yathà pratyak«Ãdibhyor'thamavagacchati na tathÃmnÃyata÷, tatra vyutpattyÃdyapek«atvÃt / natu pramÃïÃpek«ayÃ, dvayo÷ svÃrthe 'napek«atvÃdityuktam / nanvevaæ mÃnÃntaravirodhe 'pi kasmÃdguïavÃdo bhavati, yÃvatà Óabdavirodhe mÃnÃntarameva kasmÃnna bÃdhyate, vedÃntairivÃdvaitavi«ayai÷ pratyak«Ãdaya÷ prapa¤cagocarÃ÷, kasmÃdvÃr'thavÃdavadvedÃntà api guïavÃdena na nÅyante / atrocyate-lokÃnusÃrato dvividho hi vi«aya÷ ÓabdÃnÃm, dvÃrataÓca tÃtparyataÓca / yathaikasminvÃkye padÃnÃæ padÃrthà dvÃrato vÃkyÃrthaÓca tÃtparyato vi«aya÷ evaæ vÃkyadvayaikavÃkyatÃyÃmapi / yatheyaæ devadattÅyà gau÷ kretavyetyekaæ vÃkyam, e«Ã bahuk«Åretyaparaæ tadasya bahuk«ÅratvapratipÃdanaæ dvÃram / tÃtparyaæ tu kretavyeti vÃkyÃntarÃrthe / tatra yaddvÃratastatpramÃïÃntaravirodhe 'nyathà nÅyate / yathà vi«aæ bhak«ayeti vÃkyaæ mà asya g­he bhuÇk«veti vÃkyÃntarÃrthaparaæ sat / yatra tu tÃtparyaæ tatra mÃnÃntaravirodhe pauru«eyapramÃïameva bhavati / vedÃntÃstu paurvÃparyaparyÃlocanayà nirastasamastabhedaprapa¤cabrahmapratipÃdanaparà apauru«eyatà svata÷siddhatÃttvikapramÃïabhÃvÃ÷ santasttÃttvikapramÃïabhÃvÃdpratyak«ÃdÅni pracyÃvya sÃævyavahÃrike tasminvyavasthÃpayante / na ca 'Ãdityo vai yÆpa÷'iti vÃkyamÃdityasya yÆpatvapratipÃdanaparamapi tu yÆpastutiparam / tasmÃtpramÃïÃntaravirodhe dvÃrÅbhÆto vi«ayo guïavÃdena nÅyate / yatra tu pramÃïÃntaraæ virodhakaæ nÃsti, yathà devatÃvigrahÃdau, tatra dvÃrato 'pi vi«aya÷ pratÅyamÃno na Óakyastyaktum / naca guïavÃdena netuæ, ko hi mukhye saæbhavati gauïamÃÓrayedatiprasaÇgÃt / tathà satyanadhigataæ vigrahÃdi pratipÃdayat vÃkyaæ bhidyeteti cet addhà / bhinnamevaitadvÃkyam / tathà sati tÃtparyabhedo 'pÅti cet / na / dvÃrato 'pi tadavagatau tÃtparyÃntarakalpanÃyogÃt / naca yasya yatra na tÃtparyaæ tasya tatrÃprÃmÃïyaæ, tathÃ, sati viÓi«Âaparaæ vÃkyaæ viÓe«aïe«vapramÃïamiti viÓi«Âaparamapi na syÃt, viÓe«aïÃvi«ayatvÃt / viÓi«Âavi«ayatvena tu tadÃk«epe parasparÃÓrayatvam / Ãk«epÃdviÓe«aïapratipattau satyÃæ viÓi«Âavi«ayatvaæ viÓi«Âavi«ayatvÃcca tadÃk«epa÷ / tasmÃdviÓi«Âapratyayaparebhyo 'pi viÓe«aïÃni pratÅyamÃnÃni tasyaiva vÃkyasya vi«ayatvenÃnicchatÃpyabhyupeyÃni yathÃ, tadyÃnyaparebhyo 'pyarthavÃdavÃkyebhyo devatÃvigrahÃdaya÷ pratÅyamÃnà asati pramÃïÃntaravirodhe na yuktÃstyaktum / nahi mukhyÃrthasaæbhave guïavÃdo yujyate / naca bhÆtÃrthamapyapauru«eyaæ vaco mÃnÃntarÃpek«aæ svÃrthe, yena mÃnÃntarÃsaæbhave bhavedapramÃïamityuktam / syÃdetat / tÃtparyaikye 'pi yadi vÃkyabheda÷, kathaæ tarhyarthaikatvÃdekaæ vÃkyam / na / tatra tatra yathÃsvaæ tattatpadÃrthaviÓi«ÂaikapadÃrthapratÅtiparyavasÃnasaæbhavÃt / sa tu padÃrthÃntaraviÓi«Âa÷ padÃrtha eka÷ kvacid dvÃrabhÆta÷ kvacid dvÃrÅtyetÃvÃn viÓe«a÷ / nanvevaæ sati odanaæ bhuktvà grÃmaæ gacchatÅtyatrÃpi vÃkyabhedaprasaÇga÷ / anyo hi saæsarga÷ odanaæ bhuktveti, anyastu grÃmaæ gacchatÅti / na / ekatra pratÅteraparyavasÃnÃt / bhuktveti hi samÃnakart­katà pÆrvakÃlatà ca pratÅyate / na ceyaæ pratÅtiraparakÃlakriyÃntarapratyayamantareïa paryavasyati / tasmÃdyÃvati padasamÆhe padÃhitÃ÷ padÃrthasm­taya÷ paryavasanti tÃvadekaæ vÃkyam / arthavÃdavÃkye caitÃ÷ paryavasyanti vinaiva vidhivÃkyaæ viÓi«ÂÃrthapratÅte÷ / na ca dvÃbhyÃæ dvÃbhyÃæ padÃbhyÃæ viÓi«ÂÃrthapratyayaparyavasÃnÃt pa¤ca«aÂpadavati vÃkye ekasminnÃnÃtvaprasaÇga÷ / nÃnÃtve 'pi viÓe«ÃïÃnÃæ viÓe«yasyaikatvÃt, tasya ca sak­cchutasya pradhÃnabhÆtasya guïabhÆtaviÓe«aïÃnurodhenÃvartanÃyogÃt / pradhÃnabhede tu vÃkyabheda eva / tasmÃdvidhivÃkyÃdarthavÃdavÃkyamanyaditi vÃkyayoreva svasvavÃkyÃrthapratyayÃvasitavyÃpÃrayo÷ paÓcÃtkutaÓcidapek«ÃyÃæ parasparÃnvaya iti siddham / ## devatÃmuddiÓya haviravam­Óya ca tadvi«ayasvatvatyÃga iti yÃgaÓarÅram / naca cetasyÃnalikhità devatodde«Âuæ Óakyà / naca rÆparahità cetasi Óakyata Ãlekhitumiti yÃgavidhinaiva tadrÆpÃpek«iïà yÃd­Óamanyaparebhyo 'pi mantrÃrthavÃdebhyastadrÆpamavagataæ tadabhyupeyate, rÆpÃntarakalpanÃyÃæ mÃnÃbhÃvÃt / mantrÃrthavÃdayoratyantaparok«av­ttiprasaÇgÃcca / yathà hi 'vrÃtyo vrÃtyastomena yajate'iti vrÃtyasvarÆpÃpek«ÃyÃæ yasya pità pitÃmaho và somaæ na pibet sa vrÃtya iti vrÃtyasvarÆpamavagataæ vrÃtyastomavidhyapek«itaæ sadvidhipramÃïakaæ bhavati, yathà và svargasya rÆpamalaukikaæ 'svargakÃmo yajeta' iti vidhinÃpek«itaæ sadarthavÃdato 'vagamyamÃnaæ vidhipramÃïakam, tathà devatÃrÆpamapi / nanÆddeÓo rÆpaj¤Ãnamapek«ate na punà rÆpasattÃmapi, devatÃyÃ÷ samÃropeïÃpi ca rÆpaj¤Ãnamupapadyata iti samÃropitameva rÆpaæ devatÃyà mantrÃrthavÃdairucyate / satyaæ, rÆpaj¤Ãnamapek«ate / taccÃnyato 'saæbhavÃnmantrÃrthavÃdebhya eva / tasya tu rÆpasyÃsati bÃdhake 'nubhavÃrƬhaæ tathÃbhÃvaæ parityajyÃnyathÃtvamananubhÆyamÃnamasÃæprataæ kalpayitum / tasmÃdvidhyayapek«itamantrÃrthavÃdairanyaparairapi devatÃrÆpaæ buddhÃvupanidhÅyamÃnaæ vidhipramÃïakameveti yuktam / syÃdetat / vidhyapek«ÃyÃmanyaparÃdapi vÃkyÃdavagator'tha÷ svÅkriyate, tadapek«aiva tu nÃsti, ÓabdarÆpasya devatÃbhÃvÃt, tasya ca mÃnÃntaravedyatvÃdityata Ãha-## na kevalaæmantrÃrthavÃdato vigrahÃdisiddhi÷, api tu itihÃsapurÃïalokasmaraïebhyo mantrÃrthavÃdamÆlebhyo và pratyak«ÃdamÆlebhyo vetyÃha-##yujyate / nigadamÃtravyÃkhyÃtamanyat / tadevaæ mantrÃrthavÃdÃdisiddhe devatÃvigrahÃdau gurvÃdipÆjÃvaddevatÃpÆjÃtmako yÃgo devatÃprasÃdÃdidvÃreïa saphalo 'vakalpate / acetanasya tu pÆjÃmapratipadyamÃnasya tadanupapatti÷ / na caivaæ yaj¤akarmaïo devatÃæ prati guïabhÃvÃddevatÃta÷ phalotpÃde yÃgabhÃvanÃyÃ÷ Órutaæ phalavattvaæ yÃgasya ca tÃæ prati tatphalÃæÓaæ và prati Órutaæ karaïatvaæ hÃtavyam / yÃgabhÃvanÃyà eva hi phalavatyà yÃgalak«aïasvakaraïÃvÃntaravyÃpÃratvÃddevatÃbhojanaprasÃdÃdÅnÃm, k­«ikarmaïa iva tattadavÃntaravyÃpÃrasya sasyÃdhigamasÃdhanatvam / ÃgneyÃdÅnÃmivotpattiparamÃpÆrvÃvÃntaravyÃpÃrÃïÃæ bhavanmate svargasÃdhanatvam / tasmÃtkarmaïo 'pÆrvÃvÃntaravyÃpÃrasya và devatÃprasÃdÃvÃntaravyÃpÃrasya và phalavattvÃt pradhÃnatvamubhayasminnapi pak«e samÃnaæ, natu devatÃyà vigrahÃdimatyÃ÷ prÃdhÃnyamiti na dharmamÅmÃæsÃyÃ÷ sÆtram-'api và ÓabdapÆrvatvÃdyaj¤akarma pradhÃnaæ guïatve devatÃÓruti÷'iti virudhyate / tasmÃtsiddho devatÃnÃæ prÃyeïa brahmavidyÃsvadhikÃra iti //33// ____________________________________________________________________________________________ START BsVBh_1,3.9.34 #<Óugasya tadanÃdaraÓravaïÃt tadÃdravaïÃt sÆcyate hi | BBs_1,3.34 |># #<Óugasya tadanÃdaraÓravaïÃttadÃdravaïÃtsÆcyate hi /># avÃntarasaægatiæ kurvannadhikaraïatÃtparyÃha-## ÓaÇkÃbÅjamÃha#<-tatreti /># nirm­«Âanikhiladu÷khÃnu«aÇge ÓÃÓvatika Ãnande kasya nÃma cetanasyÃrthità nÃsti, yenÃrthitÃyà abhÃvÃcchÆdro nÃdhikriyeta / nÃpyasya brahmaj¤Ãne sÃmarthyÃbhÃva÷ / dvividhaæ hi sÃmarthyaæ nijaæ cÃgantukaæ ca / tatra dvijÃtÅnÃmiva ÓÆdrÃïÃæ ÓravaïÃdisÃmarthyaæ nijamapratihatam / adhyayanÃbhÃvÃdÃgantukasÃmarthyÃbhÃve satyanadhikÃra iti cet, hanta, ÃdhÃnÃbhÃve satyagnyabhÃvÃdagnisÃdhye karmaïi mà bhÆdadhikÃra÷ / naca brahmavidyÃyÃmagni÷ sÃdhanamiti kimityanÃhitÃgnaye nÃdhikriyante / na cÃdhyayanÃbhÃvÃttatsÃdhanÃyÃmanadhikÃro brahmavidyÃyÃmiti sÃæpratam / yato yuktaæ 'yadÃhavanÅye juhoti'ityÃhavanÅyasya homÃdhikaraïatayà vidhÃnÃttadrÆpasyÃlaukikatÃnÃrabhyÃdhÅtavÃkyavihitÃdÃdhÃnÃdanyato 'nadhigamÃdÃdhÃnasya ca dvijÃtisaæbandhitayà vidhÃnÃttatsÃdhyo 'gniralaukiko na ÓÆdrasyÃstÅti nÃhavanÅyÃdisÃdhye karmaïi ÓÆdrasyÃdhikÃra iti / naca tathà brahmavidyÃyÃmalaukikamasti sÃdhanaæ yacchÆdrasya na syÃt / adhyayananiyama iti cet / na / vikalpÃsahatvÃt / tadadhyayanaæ puru«Ãrthe và niyamyet, yathà dhanÃrjane pratigrahÃdi / kratvarthe vÃ, yathà 'vrÅhÅnavahanti'ityavaghÃta÷ / na tÃvat kratvarthe / nahi 'svÃdhyÃyo 'dhyetavya÷'iti ka¤cit kratuæ prak­tya paÂhyate, yathà darÓapÆrïamÃsaæ prak­tya 'vrÅhÅnavahanti' iti / na cÃnÃrabhyÃdhÅtamapyavyabhÃciritakratusaæbandhitayà kratumupasthÃpayati, yena vÃkyenaiva kratunà saæbadhyetÃdhyayanam / nahi yathà juhvÃdi avyabhicÃritakratusaæbaddhamevaæ svÃdhyÃya iti / tasmÃnnaiva kratvarthe niyama÷ / nÃpi puru«Ãrthe / puru«ecchÃdhÅnaprav­ttirhi puru«Ãrtho bhavati, yathà phalaæ tadupÃyo và / tadupÃye 'pi hi vidhita÷ prÃk sÃmÃnyarÆpà prav­tti÷ puru«ecchÃnibandhanaiva / itikartavyatÃsu tu sÃmÃnyato viÓe«ataÓca prav­ttirvidhiparÃdhÅnaiva / nahyanadhigatakaraïabheda itikartavyatÃsu ghaÂate / tasmÃdvidhyadhÅnaprav­ttitayÃÇgÃnÃæ kratvarthatà / kraturiti hi vidhivi«ayeïa vidhiæ parÃm­Óati vi«ayiïam / tenÃrthyate vi«ayÅkriyata iti kratvartha÷ / na cÃdhyayanaæ và svÃdhyÃyo và tadarthaj¤Ãnaæ và prÃgvidhe÷ puru«ecchÃdhÅnaprav­tti÷, yena puru«Ãrtha÷ syÃt / yadi cÃdhyayanenaivÃrthÃvabodharÆpaæ niyamyeta tato mÃnÃnÃntaravirodha÷ / tadrÆpasya vinÃpyadhyayanaæ pustakÃdipÃÂhenÃpyadhigamÃt / tasmÃt 'suvarïaæ bhÃryaæ'itivadadhyayanÃdeva phalaæ kalpanÅyam / tathà cÃdhyayanavidheraniyÃmakatvÃcchÆdrasyÃdhyayanena và pustakÃdipÃÂhena và sÃmarthyamastÅti so 'pi brahmavidyÃyÃmadhikriyeta / mà bhÆdvÃdhyayanÃbhÃvÃtsarvatra brahmavidyÃyÃmadhikÃra÷, saævargavidyÃyÃæ tu bhavi«yati / 'aha hÃretvà ÓÆdra'iti ÓÆdraæ saæbodhya tasyÃ÷ prav­tte÷ / na cai«a ÓÆdraÓabda÷ kayÃcidavayavavyutpattyÃÓÆdre vartanÅya÷, avayavaprasiddhita÷ samudÃyaprasiddheranapek«atayà balÅyastvÃt / tasmÃdyathÃnadhÅyÃnasye«Âau ni«ÃdasthapateradhikÃro vacanasÃmarthyÃdevaæ saævargavidyÃyÃæ ÓÆdrasyÃdhikÃro bhavi«yatÅti prÃptam / evaæ prÃpte brÆma÷-## ayamabhisaædhi÷-yadyapi 'svÃdhyÃyo 'dhyetavya÷'ityadhyayanavidhirna ki¤citphalavatkarmÃrabhyÃmnÃta÷, nÃpyavyabhicaritakratusaæbandhapadÃrthagata÷, nahi juhvÃdivatsvÃdhyÃyo 'vyabhicaritakratusabandha÷, tathÃpi svÃdhyÃyasyÃdhyanasaæskÃravidhiradhyayanasyÃpek«itopÃyatÃnavagamayan kiæ piï¬apit­yaj¤avat svargaæ vÃ, suvarïaæ bhÃryamitivadÃrthavÃdikaæ và phalaæ kalpayitvà viniyogabhaÇgena svÃdhyÃyenÃdhÅyÅtetyevamartha÷ kalpatÃæ, kiævà paramparayÃpyanyato 'pek«itamadhigamya nirv­ïotviti vi«aye, na d­«ÂadvÃreïa paramparayÃpyanyato 'pek«itapratilambhe ca yathÃÓrutiviniyogopapattau ca saæbhavantyÃæ ÓrutiviniyogabhaÇgenÃdhyayanÃdevÃÓrutÃd­«Âaphalakalpanocità / d­«ÂaÓca svÃdhyÃyÃdhyayanasaæskÃra÷ / tena hi puru«eïa sa prÃpyate, prÃptaÓca phalavatkarmabrahmÃvabodhanamabhyudayani÷Óreyasaprayojanamupajanayatþi, natu suvarïadhÃraïÃdau d­«ÂadvÃreïa ki¤cit paramparayÃpyastyapek«itaæ puru«asya, tasmÃdvipariv­tya sÃk«ÃddhÃraïÃdeva viniyogabhaÇgena phalaæ kalpyate / yadà cÃdhyanasaæsk­tena svÃdhyÃyena phalavatkarmabrahmÃvabodhe bhÃvyamÃno 'byudayani÷Óreyasaprayojana iti sthÃpitaæ tadà yasyÃdhyayanaæ tasyaiva karmabrahmÃvabodho 'bhyudayani÷Óreyasaprayojano nÃnyasya, yasya copanayanasaæskÃrastasyaivÃdhyayanaæ, sa ca dvijÃtÅnÃmevetyupanayanÃbhÃvenÃdhyayanasaæskÃrÃbhÃvÃt pustakÃdipaÂhitasvÃdhyÃyajanyor'thÃvabodha÷ ÓÆdrÃïÃæ na phalÃya kalpata iti ÓÃstrÅyasÃmarthyÃbhÃvÃnna ÓÆdro brahmavidyÃyÃmadhikriyata iti siddham / ## yaj¤agrahaïamupalak«aïÃrtham / vidyÃyÃmanavakÊpta÷ ityapi dra«Âavyam / siddhavadabhidhÃnasya nyÃyapÆrvakatvÃnnyÃyasya cobhayatra sÃmyÃt / dvitÅyaæ pÆrvapak«amanubhëate-## dÆ«ayati-## kuta÷ / ## na tÃvacchÆdra÷ saævargavidyÃyÃæ sÃk«Ãccodyate, yathà 'etayà ni«Ãdasthapatiæ yÃjayet'iti ni«Ãdasthapati÷ / kintvarthavÃdagato 'yaæ ÓÆdraÓabda÷, sa cÃnyata÷ siddhamarthavadyotayati na tu prÃpayatÅtyadhvaramÅmÃæsakÃ÷ / asmÃkaæ tu anyaparÃdapi vÃkyÃdasati bÃdhake pramÃïÃntareïÃrthÃvagamyamÃno vidhinà cÃpek«ita÷ svÅkriyata eva / nyÃyaÓcÃsminnarthe ukto bÃdhaka÷ / naca vidhyapek«Ãsti, dvijÃtyadhikÃrapratilambhena vidhe÷ paryavasÃnÃt / vidhyuddeÓagatatve tvayaæ nyÃyo 'podyate vacanabalÃnni«Ãdasthapativanna tve«a vidhyuddeÓagata ityuktam / tasmÃnnÃrthavÃdamÃtrÃcchÆdrÃdhikÃrasiddhiriti bhÃva÷ / apica kimarthavÃdabalÃdvidyÃmÃtre 'dhikÃra÷ ÓÆdrasya kalpate saævargavidyÃyÃæ và na tÃvadvidyÃmÃtra ityÃha-## nahi saævargavidyÃyÃmarthavÃda÷ Óruto vidyÃmÃtre 'dhikÃriïamupanayatyatiprasaÇgÃt / astu tarhi saævargavidyÃyÃmeva ÓÆdrasyÃdhikÃra ityata Ãha-## tatkimetacchÆdrapadaæ pramattagÅtaæ, na caityadyuktaæ, tulyaæ hi sÃæpradÃyikamityata Ãha-#<Óakyate cÃyaæ ÓÆdraÓabda iti /># evaæ kilÃtropÃkhyÃyate-jÃnaÓruti÷ pautrÃyaïo bahudÃyÅ ÓraddhÃdeyo bahupÃkya÷ priyÃtithirbabhÆva / sa ca te«u te«u grÃmanagaraÓ­ÇgÃÂake«u vividhÃnÃmannapÃnÃnÃæ pÆrïÃnatithibhya ÃvasathÃn kÃrayÃmÃsa / sarvata etyaite«vÃvasathe«u mamÃnnapÃnamarthina upayok«yanta iti / athÃsya rÃj¤o dÃnaÓauï¬asya guïagarimasaæto«itÃ÷ santo devar«ayo haæsarÆpamÃsthÃya tadanugrahÃya tasya nidÃdhasamaye do«Ã harmyatalasthasyopari mÃlÃmÃbadhyÃjagmu÷ / te«Ãmagresaraæ haæsaæ saæbodhya p­«Âhata÷ patannekatamo haæsa÷ sÃdbhutamabhyuvÃda / bho bho bhallÃk«a bhallÃk«a, jÃnaÓruterasya pautrÃyaïasya dyuniÓaæ dyuloka Ãyataæ jyotistanmà prasÃÇk«Årmaitattvà dhÃk«Åditi / tamevamuktavantagragÃmÅ haæsa÷ pratyuvÃca / kaæ varamenametatsantaæ sayugvÃnamiva raikvamÃttha / ayamartha÷-vara iti sopahÃsamavaramÃha / athavà varo varÃko 'yaæ jÃnaÓruti÷ / kamityÃk«epe / yasmÃdayaæ varÃkastasmÃtkamenaæ kiæbhÆtametaæ santaæ prÃïimÃtraæ raikvamiva sayugvÃnamÃttha / yugvà gantrÅ ÓakaÂÅ tayà saha vartatà iti sa yugvà raikvastamiva kamenaæ prÃïimÃtraæ jÃnaÓrutimÃttha / raikvasya hi jyotirasahyaæ natvetasya prÃïimÃtrasya / tasya hi bhagavata÷ puïyaj¤ÃnasaæbhÃrasaæbh­tasya raikvasya brahmavido dharme trailokyodaravartiprÃïabh­nmÃtradharmo 'ntarbhavati na punà raikvadharmakak«Ãæ kasyaciddharmo 'vagÃhata iti / athai«a haæsavacanÃdÃtmano 'tyantanikar«amutkar«akëÂhÃæ ca raikvasyopaÓrutya vi«aïïamÃnaso jÃnaÓruti÷ kitava ivÃk«aparÃjita÷ pauna÷punyena ni÷Óvasannudvelaæ kathaæ kathamapi niÓÅthamativÃhayÃæbabhÆva / tato niÓÃvasÃnapiÓunamanibh­tavandÃruv­ndaprÃrabdhastutisahasrasaævalitaæ maÇgalatÆryanirgho«amÃkarïya talpatalastha eva rÃjà ekapade yantÃramÃhÆyÃdideÓa, vayasya, raikvÃhvayaæ brahmavidamekaratiæ sayugvÃnamativivikte«u te«u te«u vepinanaganiku¤janadÅpulinÃdipradeÓe«vanvi«ya prayatnato 'smabhyamÃcak«veti / sa ca tatra tatrÃnvi«yan kvacidativivekte deÓe ÓakaÂasyÃdhastÃt pÃmÃnaæ kaï¬ÆyamÃnaæ brÃhmaïÃyanamadrÃk«Åt / taæ ca d­«Âvà raikvo 'yaæ bhaviteti pratibhÃvÃnupaviÓya savinayamaprÃk«Åt, tvamasi he bhagavan, sayugvà raikva iti / tasya ca raikvabhÃvÃnumatiæ ca taistairiÇgitairgÃrhasthyecchÃæ dhanÃyÃæ connÅya yantà rÃj¤e nivedayÃmÃsa / rÃjà tu taæ niÓamya gavÃæ «aÂÓatÃni ni«kaæ ca hÃraæ cÃÓvatarÅrathaæ cÃdÃya satvaraæ raikvaæ praticakrame / gatvà cÃbhyuvÃda / hai raikva, gavÃæ «aÂÓatÃnÅmÃni ni«kaÓca hÃra ÓcÃyamaÓvatarÅratha÷, etadÃdatsva, anuÓÃdhi mÃæ bhagavanniti / tamevamuktavantaæ prati sÃÂopaæ ca sasp­haæ covÃca raikva÷ / aha hÃretvà ÓÆdra, tavaiva saha gobhirastviti / aheti nipÃta÷ sÃÂopamÃmantraïe / hÃreïa yuktà itvà gantrÅ ratho hÃretvà sa gobhi÷ saha tavaivÃstu, kimetanmÃtreïa mama dhanenÃkalpavartino gÃrhasthyasya nirvÃhÃnupayogineti bhÃva÷ / Ãharetveti tu pÃÂhonarthakatayà ca gobhi÷ sahetyatra pratisaæbandhyanupÃdÃnena cÃcÃryairdÆ«ita÷ / tadasyÃmÃkhyÃyikÃyÃæ Óakya÷ ÓÆdraÓabdena jÃnaÓrutÅ rÃjanyo 'pyavayavavyutpattyà vaktum / sa hi raikva÷ parok«aj¤atÃæ cikhyÃpayi«urÃtmano jÃnaÓrute÷ ÓÆdreti Óucaæ sÆcayÃmÃsa / kathaæ puna÷ ÓÆdraÓabdena Óugutpannà sÆcyata iti / ucyate-## tadvyÃca«Âe-ÓucamabhidudrÃva jÃnaÓruti÷ / Óucaæ prÃptavÃnityartha÷ / Óucà và jÃnaÓruti÷ dudruve / Óucà prÃpta ityartha÷ / athavà Óucà raikvaæ jÃnaÓrutirdudrÃva gatavÃn / tasmÃttadÃdravaïÃditi tacchabdena Óugvà jÃnaÓrutirvà raikvo và parÃm­Óyata ityuktam //34// ____________________________________________________________________________________________ START BsVBh_1,3.9.35 ## ##prakaraïanirÆpaïe kriyamÃïe k«atriyatvamasya jÃnaÓruteravagamyate caitrarathena liÇgÃditi vyÃcak«Ãïa÷ prakaraïaæ nirÆpayati-## caitrarathenÃbhipratÃriïà niÓcitak«atriyatvena samÃnÃyÃæ saævargavidyÃyÃæ samabhivyÃhÃrÃlliÇgÃtsaædigdhak«atriyabhÃvo jÃnaÓruti÷ k«atriyo niÓcÅyate / 'atha ha Óaunakaæ ca kÃpeyamabhipratÃriïaæ ca kÃk«aseniæ sÆdena parivi«yamÃïau brahmacÃrÅ bibhik«e'iti prasiddhayÃjakatvena kÃpeyenÃbhipratÃriïo yoga÷ pratÅyate / brahmacÃribhik«ayà cÃsyÃÓÆdratvamavagamyate / nahi jÃtu brahmacÃrÅ ÓÆdrÃn bhik«ate / yÃjakena ca kÃpeyena yogÃdyÃjyo 'bhipratÃrÅ / k«atriyatvaæ cÃsya caitrarathitvÃt / 'tasmÃccaitrarathÅ nÃmaika÷ k«atrapatirajÃyata'iti vacanÃt / caitrarathitvaæ cÃsya kÃpeyena yÃjakena yogÃt / ##chandogÃnÃæ dvirÃtre ÓrÆyate / tena citrarathasya yÃjakÃ÷ kÃpeyÃ÷ / e«a cÃbhipratÃri citrarathÃdanya÷ sanneva kÃpeyÃnÃæ yÃjyo bhavati / yadi caitrarathi÷ syÃt samÃnÃnvayÃnÃæ hi prÃyeïa samÃnÃnvayà yÃjakà bhavanti / tasmÃccaitrarathitvÃdabhipratÃrÅ kÃk«aseni÷ k«atriya÷ / tatsamabhivyÃhÃrÃcca jÃnaÓrutirapi k«atriya÷ saæbhÃvyate / itaÓca k«atriyo jÃnaÓrutirityÃha-## k«att­pre«aïe cÃrthasaæbhave ca tÃd­Óasya vadÃnyapra«ÂhasyaiÓvaryaæ prÃyeïa k«atriyasya d­«Âaæ yudhi«ÂhirÃdivaditi //35// ____________________________________________________________________________________________ START BsVBh_1,3.9.36 ## ## na kevalamupanÅtÃdhyayanavidhiparÃmarÓena na ÓÆdrasyÃdhikÃra÷ kintu te«u te«u vidyopadeÓe«ÆpanayanasaæskÃraparÃmarÓÃt ÓÆdrasya tadabhÃvÃbhidhÃnÃdbrahmavidyÃyÃmanadhikÃra iti / nanvanupanÅtasyÃpi brahmopadeÓa÷ ÓrÆyate-'tÃnhÃnupanÅyaiva'iti / tathà ÓÆdrasyÃnupanÅtasyaivÃdhikÃro bhavÅ«yatÅtyata Ãha#<-tÃnhÃnupanÅyaivetyapi pradarÓitaivopanayanaprÃpti÷ /># prÃptipÆrvakatvÃtprati«edhasya ye«Ãmupanayanaæ prÃptaæ te«Ãmeva tanni«idhyate / tacca dvijÃtÅnÃmiti dvijÃtaya eva ni«iddhopanayanà adhikriyante na ÓÆdra iti //36// ____________________________________________________________________________________________ START BsVBh_1,3.9.37 ## ## satyakÃmo ha vai jÃbÃla÷ pramÅtapit­ka÷ svÃæ mÃtaraæ jabÃlÃæ papraccha, ahamÃcÃryakule brahmacaryaæ cari«yÃmÅ, tadbravÅtu bhavatÅ kiÇgotro 'hamiti / sÃbravÅt / tvajjanakaparicaraïaparatayà nÃhamaj¤Ãsi«aæ gotraæ taveti / sa tvÃcÃryaæ gautamamupasasÃda / upasadyovÃca, he bhagavan, brahmacaryamupeyÃæ tvayÅti / sa hovÃca, nÃvij¤Ãtagotra upanÅyata iti kiÇgotro 'sÅti / athovÃca satyakÃmo nÃhaæ veda svaæ gotraæ, svÃæ mÃtaraæ jabÃlÃmap­cchaæ, sÃpi na vedeti / tadupaÓrutyÃbhyadhÃdgautama÷, nÃdvijanmana ÃrjavayuktamÅd­Óaæ vaca÷, tenÃsminna ÓÆdratvasaæbhÃvanÃstÅti tvÃæ dvijÃtijanmÃnamupane«ya ityupanetamanuÓÃsituæ ca jÃbÃlaæ gautama÷ prav­tta÷ / tenÃpi ÓÆdrasya nÃdhikÃra iti vij¤Ãyate / ## na satyamatikrÃntavÃnasÅti //37// ____________________________________________________________________________________________ START BsVBh_1,3.9.38 #<ÓravaïÃdhyayanÃrthaprati«edhÃt sm­teÓ ca | BBs_1,3.38 |># #<ÓravaïÃdhyayanÃrthaprati«edhÃtsam­teÓca /># nigadavyÃkhyÃnena bhëyeïa vyÃkhyÃtam / atirohitÃrthamanyat //38// ____________________________________________________________________________________________ START BsVBh_1,3.10.39 ## kampanÃt / prÃïavajraÓrutibalÃdvÃkyaæ prakaraïaæ ca bhaÇktvà vÃyu÷ pa¤cav­ttirÃdhyÃtmiko bÃhyaÓcÃtra pratipÃdya÷ / tathÃhi-prÃïaÓabdo mukhyo vÃyÃvÃdhyÃtmike, vajraÓabdaÓcÃÓanau / aÓaniÓca vÃyupariïÃma÷ / vÃyureva hi bÃhyo dhÆmajyoti÷salilasaævalita÷ parjanyabhÃvena pariïato vidyutstanayitnuv­«ÂyaÓanibhÃvena vivartate / yadyapi ca sarvaæ jagaditi savÃyukaæ pratÅyate tathÃpi sarvaÓabda Ãpek«iko 'pi na svÃbhidheyaæ jahÃti kintu saækucadv­ttirbhavati / prÃïavajraÓabdau tu brahmavi«ayatve svÃrthameva tyajata÷ / tasmÃt svÃrthatyÃgÃdvaraæ v­ttisaækoca÷, svÃrthaleÓÃvasthÃnÃt / am­taÓabdo 'pi maraïÃbhÃvavacano na sÃrvakÃlikaæ tadabhÃvaæ brÆte, jyotirjÅvitayÃpi tadupapatte÷ / yathà am­tà devà iti / tasmÃtprÃïavajraÓrutyanurodhÃdvÃyurevÃtra vivak«ito na brahmeti prÃptam / evaæ prÃpta ucyate-## savÃyukasya jagata÷ kampanÃt, paramÃtmaiva ÓabdÃtpramita iti maï¬ÆkaplutyÃnu«ajjate / brahmaïohi bibhyadetajjagatk­tsnaæ svavyÃpÃre niyamena pravartate na tu maryÃdÃmativartate / etaduktaæ bhavati-na ÓrutisaækocamÃtraæ ÓrutyarthaparityÃge hetu÷, api tu pÆrvÃparavÃkyaikavÃkyatÃprakaraïÃbhyÃæ saævalita÷ Órutisaækoca÷ / tadidamuktam#<-pÆrvÃparayorgranthabhÃgayorbrahmaiva nirdiÓyamÃnamupalabhÃmahe / ihaiva kathamantarÃle vÃyuæ nirdiÓyamÃnaæ pratipadyemahÅti /># tadanena vÃkyaikavÃkyatà darÓità / ##iti bhëyeïa prakaraïamuktam / yatkhalu p­«Âaæ tadeva pradhÃnaæ prativaktavyamiti tasya prakaraïam / p­«ÂÃdanyasmiæstÆcyamÃne ÓÃstramapramÃïaæ bhavedasaæbaddhapralÃpitvÃt / ## 'apapunarm­tyuæ jayati'iti Órutyà hyapam­tyorvijaya ukto natu paramam­tyuvijaya ityÃpek«ikatvaæ, tacca tatraiva prakaraïÃntarakaraïena hetunà / na kevalamapaÓrutyà tadÃpek«ikamapi tu paramÃtmÃnamabhidhÃya 'ato 'nyadÃrtam'iti vÃyvÃderÃrtatvÃbhidhÃnÃt / nahyÃrtÃbyÃsÃdanÃrto bhavatÅti bhÃva÷ //39// ____________________________________________________________________________________________ START BsVBh_1,3.11.40 ## jyotirdarÓanÃt / atra hi jyoti÷Óabdasya tejasi mukhyatvÃt, brahmaïi jaghanyatvÃt, prakaraïÃcca ÓruterbalÅyastvÃt, pÆrvavacchutisaækocasya cÃtrÃbhÃvÃt, pratyuta brahmajyoti÷pak«e ktvÃÓrute÷ pÆrvakÃlÃrthÃyÃ÷ pŬanÃprasaÇgÃt, samutthÃnaÓruteÓca teja eva jyoti÷ / tathÃhi-samutthanÃmudgamanamucyate, na tu vivekavij¤Ãnam / udgamanaæ ca teja÷pak«e 'rcirÃdimÃrgeïopapadyate / ÃdityaÓcÃrcirÃdyapek«ayà paraæ jyotirbhavatÅti tadupasaæpadya tasya samÅpe bhÆtvà svena rÆpeïÃbhini«padyate, kÃryabrahmalokaprÃptau krameïa mucyate / brahmajyoti÷pak«e tu brahma bhÆtvà kà parà svarÆpani«patti÷ / naca dehÃdiviviktabrahmasvarÆpasÃk«ÃtkÃro v­ttirÆpo 'bhini«patti÷ / sà hi brahmabhÆyÃtprÃcÅnà na tu parÃcÅnà / seyamupasaæpadyeti ktvÃÓrute÷ pŬà / tasmÃttis­bhi÷ Órutibhi÷ prakaraïabÃdhanÃtteja evÃtra jyotiriti prÃptam / evaæ prÃpte 'bhidhÅyate-## yatkhalu pratij¤Ãyate, yacca madhye parÃm­Óyate, yaccopasaæhriyate, sa eva pradhÃnaæ prakaraïÃrtha÷ / tadanta÷pÃtinastu sarve tadanuguïatayà netavyÃ÷, natu ÓrutyanurodhamÃtreïa prakaraïÃdapakra«Âavyà iti hi lokasthiti÷ / anyathopÃæÓuyÃjavÃkye jÃmitÃdo«opakrame tatpratisamÃdhÃnopasaæhÃre ca tadanta÷ pÃtino 'vi«ïurupÃæÓu ya«Âavya÷'ityÃdayo vidhiÓrutyanurodhena p­thagvidhaya÷ prasajyeran / tatkimidÃnÅæ 'tisra eva sÃhnasyopasada÷ kÃryà dvÃdaÓÃhÅnasya'iti prakaraïÃnurodhÃtsÃmudÃyaprasiddhibalalabdhamahargaïÃbhidhÃnaæ parityajyÃhÅnaÓabda÷ kathamapyavayavavyutpattyà sÃnnaæ jyoti«ÂomamabhidhÃya tatraiva dvÃdaÓopasattÃæ vidhattÃm / sa hi k­tsnavidhÃnÃnna kutaÓcidapi hÅyate kratorityahÅna÷ Óakyo vaktum / maivam / avayavaprasiddhe÷ samudÃyaprasiddhirbalÅyasÅti Órutyà prakaraïabÃdhanÃnna dvÃdaÓopasattÃmahÅnaguïayukte jyoti«Âome Óaknoti vidhÃtum / nÃpyato 'pak­«Âaæ sadahargaïasya vidhatte / paraprakaraïe 'nyadharmavidheranyÃyyatvÃt / asaæbaddhapadavyavÃyavicchinnasya prakaraïasya punaranusaædhÃnakleÓÃt / tenÃnapak­«Âenaiva dvÃdaÓÃhÅnasyetivÃkyena sÃhnasya tisra usapada÷ kÃryà iti vidhiæ stotuæ dvÃdaÓÃhavihità dvÃdaÓopasattà tatprak­titvena ca sarvÃhÅne«u prÃptà nivÅtÃdivadanÆdyate / tasmÃdahÅnaÓrutyà prakaraïabÃdhe 'pi na dvÃdaÓÃhÅnasyeti vÃkyasya prakaraïÃdapakar«a / jyoti«ÂomaprakaraïÃmnÃtasya pÆ«Ãdyanumantraïamantrasya yalliÇgabalÃtprakaraïabÃdhenÃpakar«astadagatyà / pau«ïÃdau ca karmaïi tasyÃrthavattvÃt / iha tvapak­«ÂasyÃrcirÃdimÃrgopadeÓe phalasyopÃyamÃrgapratipÃdake 'tiviÓade 'e«a saæprasÃda÷'iti vÃkyasyÃviÓadaikadeÓamÃtrapratipÃdakasya ni«prayojanatvÃt / naca dvadaÓÃhÅnasyetivadyathoktÃtmadhyÃnasÃdhanÃnu«ÂhÃnaæ stotume«a saæprasÃda iti vacanamarcirÃdimÃrgamanuvadatÅti yuktam, stutilak«aïÃyÃæ svÃbhidheyasaæsargatÃtparyaparityÃgaprasaÇgÃt dvÃdaÓÃhÅnasyeti tu vÃkye svÃrthasaæsargatÃtparye prakaraïavicchedasya prÃptÃnuvadamÃtrasyà cÃprayojanatvamiti stutyartho lak«yate / na caitaddo«abhayÃtsamudÃyaprasiddhimullaÇghayÃvayavaprasiddhimupÃÓritya sÃhnasyaiva dvÃdaÓopasattÃæ vidhÃtumarhati, tritvadvÃdaÓatvayorvikalpaprasaÇgÃt / naca satyÃæ gatau vikalpo nyÃyya÷ / sÃhnÃhÅnapadayoÓca prak­tajyoti«ÂomÃbhidhÃyinorÃnarthakyaprasaÇgÃt / prakaraïÃdeva tadavagate÷ / iha tu svÃrthasaæsargatÃtparye noktado«aprasaÇga iti paurvÃparyÃlocanayà prakaraïÃnurodhÃdrƬhimapi pÆrvakÃlatÃmapi parityajya prakaraïÃnuguïyena jyoti÷ paraæ brahma pratÅyate / yattÆktaæ mumuk«orÃdityaprÃptirabhihiteti / nÃsÃvÃtyantiko mok«a÷, kintu kÃryabrahmalokaprÃpti÷ / naca kramamuktyabhiprÃyaæ svena rÆpeïÃbhini«padyata iti vacanam / nahyetatprakaraïoktabrahmatattvavidu«o gatyutkrÃntÅ sta÷ / tathà ca Óruti÷-'na tasmÃt prÃïà utkrÃmanti atraiva samanÅyante'iti / naca taddvÃreïa kramamukti÷ / arcirÃdimÃrgasya hi kÃryabrahmalokaprÃpakatvaæ na tu brahmabhÆyahetubhÃva÷ / jÅvasya tu nirÆpÃdhinityaÓuddhabuddhabrahmabhÃvasÃk«ÃtkÃrahetuke mok«e k­tamarcirÃdimÃrgeïa kÃryabrahmalokaprÃptyà / atrÃpi brahmavidastadupapatte÷ / tasmÃnna jyotirÃdityamupasaæpadya saæprasÃdasya jÅvasya svena rÆpeïa pÃramÃrthikena brahmaïÃbhini«pattiräjasÅti ÓruteratrÃpi kleÓa÷ / apica paraæ jyoti÷ sa uttamapuru«a itihaivopari«ÂÃdviÓe«aïÃttejaso vyÃvartya puru«avi«ayatvenÃvasthÃpanÃjjyoti÷padasya, parameva brahma jyoti÷ na tu teja iti siddham //40// ____________________________________________________________________________________________ START BsVBh_1,3.12.41 #<ÃkÃÓo 'rthÃntaratvÃdivyapadeÓÃt | BBs_1,3.41 |># #<ÃkÃÓor'thÃntaratvÃdivyapadeÓÃt /># yadyapi 'ÃkÃÓastalliÇgÃt'ityatra brahmaliÇgadarÓanÃdÃkÃÓa÷ paramÃtmeti vyutpÃditaæ, tathÃpi tadvadatra paramÃtmaliÇgadarÓanÃbhÃvÃnnÃmarÆpanirvahaïasya bhÆtÃkÃÓe 'pyavakÃÓadÃnenopapatterakasmÃcca rƬhiparityÃgasyÃyogÃt, nÃmarÆpe antarà brahmeti ca nÃkÃÓasya nÃmarÆpayornirvahiturantarÃlatvamÃha, api tu brahmaïa÷, tena bhÆtÃkÃÓo nÃmarÆpayornirvahità / brahma caitayorantarÃlaæ madhyaæ sÃramiti yÃvat / na tu nirvo¬aiva brahma, antarÃlaæ và nirvìh­ / tasmÃtprasiddherbhÆtÃkÃÓo na tu brahmeti prÃptam / evaæ prÃpta ucyate-paramevÃkÃÓaæ brahma,## nÃmarÆpamÃtranirvÃhakamihÃkÃÓamucyate / bhÆtÃkÃÓaæ ca vikÃratvena nÃmarÆpÃnta÷pÃti sat kathamÃtmÃnamudvahet / nahi suÓik«ito 'pi vij¤ÃnÅ svena skandhenÃtmÃnaæ vo¬humutsahate / naca nÃmarÆpaÓrutiraviÓe«ata÷ prav­ttà bhÆtÃkÃÓavarjaæ nÃmarÆpÃntare saækocayituæ sati saæbhave yujyate / naca nirvÃhakatvaæ niraÇkuÓamavagataæ brahmaliÇgaæ katha¤citkleÓena paratantre netumucitam 'anena jÅvenÃtmanÃnupraviÓya nÃmarÆpe vyÃkaravÃïi'iti ca sra«Â­tvamatisphuÂaæ brahmaliÇgamatra pratÅyate / brahmarÆpatayà ca jÅvasya vyÃkart­tve brahmaïa eva vyÃkart­tvamuktam / evaæ ca nirvahiturevanÃtarÃlatopapatteranyo nirvahitÃnyaccÃntarÃlamityarthabhedakalpanÃpi na yuktà / tathà ca te nÃmarÆpe yadantaretyayamarthÃntaravyapadeÓa upapanno bhavatyÃkÃÓasya / tasmÃdarthÃntaravyapadeÓÃt, tathà 'tadbrahma tadam­tam'iti vyapadeÓÃdbrahmaivÃkÃÓamiti siddham //41// ____________________________________________________________________________________________ START BsVBh_1,3.13.42 ## ## 'ÃdimadhyÃvasÃne«u saæsÃripratipÃdanÃt / tatpare granthasaædarbhe sarvaæ tatraiva yojyate // 'saæsÃryeva tÃvadÃtmÃhaÇkÃrÃspadaprÃïÃdiparÅta÷ sarvajanasiddha÷ / tameva ca 'yo 'yaæ vij¤Ãnamaya÷ prÃïe«u'ityÃdiÓrutisaædarbha ÃdimadhyÃvasÃne«vÃm­ÓatÅti tadanuvÃdaparo bhavitumarhati / evaæ ca saæsÃryÃtmaiva ki¤cidapek«ya mahÃn, saæsÃrasya cÃnÃditvenÃnÃditvÃdaja ucyate, na tu tadatirikta÷ kaÓcidatra nityaÓuddhabuddhamuktasvabhÃva÷ pratipÃdya÷ / yattu su«uptyutkrÃntyo÷ prÃj¤enÃtmanà saæpari«vakta iti bhedaæ manyase, nÃsau bheda÷ kintvayamÃtmaÓabda÷ svabhÃvavacana÷, tena su«uptyutkrÃntyavasthÃyÃæ viÓe«avi«ayÃbhÃvÃtsaæpiï¬itapraj¤ena prÃj¤enÃtmanà svabhÃvenà pari«vakto na ki¤cidvedetyabhede 'pi bhedavadupacÃreïa yojanÅyam / yathÃhu÷-'prÃj¤a÷ saæpiï¬itapraj¤a÷'iti / pratyÃdayaÓca ÓabdÃ÷ saæsÃriïyeva kÃryakaraïasaæghÃtÃtmakasya jagato jÅvakarmÃrjitatayà tadbhogyatayà ca yojanÅyÃ÷ / tasmÃtsaæsÃryevÃnÆdyate na tu paramÃtmà pratipÃdyata iti prÃptam / evaæ prÃpte 'bhidhÅyate-'su«uptyutkrÃntyorbhedena vyapadeÓÃdityanuvartate / ayamabhisaædhi÷-kiæ saæsÃriïo 'nya÷ paramÃtmà nÃsti, tasmÃtsaæsÃryÃtmaparaæ 'yo 'yaæ vij¤Ãnamaya÷ prÃïe«u'iti vÃkyam, Ãhosvidiha saæsÃrivyatirekeïa paramÃtmano 'saækÅrtanÃtsaæsÃriïaÓcÃdimadhyÃvasÃne«vavamarÓanÃtsaæsÃryÃtmaparaæ, na tÃvatsaæsÃryatiriktasya tasyÃbhÃva÷ / tatpratipÃdakà hi ÓataÓa ÃgamÃ÷ 'Åk«aternÃÓabdam' 'gatisÃmÃnyÃt'ityÃdi÷ sÆtrasaædarbhairupapÃditÃ÷ / na cÃtrÃpi saæsÃryatiriktaparamÃtmasaækÅrtanÃbhÃva÷, su«uptyutkrÃntyostatsaækÅrtanÃt / naca prÃj¤asya paramÃtmano jÅvÃdbhedena saækÅrtanaæ sati saæbhave rÃho÷ Óira itivadaupacÃrikaæ yuktam / naca prÃj¤aÓabda÷ praj¤Ãprakar«aÓÃlini nirƬhav­tti÷ katha¤cidaj¤avi«ayo vyÃkhyÃtumucita÷ / naca praj¤Ãprakar«o 'saækucadv­ttirviditasamastaveditavyÃtsarvavido 'nyatra saæbhavati / na cetthaæbhÆto jÅvÃtmà / tasmÃtsu«uptyutkrÃntyorbhedena jÅvÃtprÃj¤asya paramÃtmano vyapadeÓÃt 'yo 'yaæ vij¤Ãnamaya÷'ityÃdinà jÅvÃtmÃnaæ lokasiddhamanÆdya tasya paramÃtmabhÃvo 'nanadhigata÷ pratipÃdyate / naca jÅvÃtmanuvÃdamÃtraparÃïyetÃni vacÃæsi / anadhigatÃrthÃvabodhanaparaæ hi ÓÃbdaæ pramÃïaæ, na tvanuvÃdamÃtrani«Âhaæ bhavitumarhati / ataþeva ca saæsÃriïa÷ paramÃtmabhÃvavidhÃnÃyÃdimadhyÃvasÃne«vanuvÃdyatayÃvamarÓa upapadyate / evaæ ca mahattvaæ cÃjatvaæ ca sarvagatasya nityasyÃtmana÷ saæbhavÃnnÃpek«ikaæ kalpayi«yate / ## nÃnenÃvasthÃvattvaæ vivak«yate / api tvavasthÃnÃmupajanÃpÃyadharmakatvena tadatiriktamavasthÃrahitaæ paramÃtmÃnaæ vivak«ati, uparitanavÃkyasaædarbhÃlocanÃditi //42// ____________________________________________________________________________________________ START BsVBh_1,3.13.43 ## ## vaÓa÷ sÃmarthyaæ sarvasya jagata÷ prabhavatyayam, vyÆhÃvasthÃnasamartha iti / ata eva sarvasyeÓÃna÷, sÃmarthyena hyayamuktena sarvasye«Âe, tadicchÃnuvidhÃnÃjjagata÷ / ata eva sarvasyÃdhipati÷ sarvasya niyantà / antaryÃmÅti yÃvat / ki¤ca sa evaæbhÆto h­dyantarjyoti÷ puru«o vij¤Ãnamayo na sÃdhunà karmaïà bhÆyÃnutk­«Âo bhavatÅtyevamÃdyÃ÷ Órutayo 'saæsÃriïaæ paramÃtmÃnameva pratipÃdayanti / tasmÃjjÅvÃtmÃnaæ mÃnÃntarasiddhamanÆdya tasya brahmabhÃvapratipÃdanaparo 'yo 'yaæ vij¤Ãnamaya÷'ityÃdivÃkyasaædarbha iti siddham //43// ## ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ____________________________________________________________________________________________ START BsVBh_1,4.1.1 #<ÃnumÃnikam apy eke«Ãm iti cen na ÓarÅra-rÆpaka-vinyasta-g­hÅter darÓayati ca | BBs_1,4.1 |># #< ÃnumÃnikamapyeke«Ãmiticenna ÓÃrÅrarÆpakavinyastag­hÅterdarÓayati ca /># syÃdetat / brahmajij¤ÃsÃæ pratij¤Ãya brahmaïo lak«aïamuktam-'janmÃdyasya yata÷'iti / taccedaæ lak«aïaæ na pradhÃnÃdau gataæ, yena vyabhicÃrÃdalak«aïaæ syÃt, kintu brahmaïyeveti 'Åk«aternÃÓabdam'iti pratipÃditam / gatisÃmÃnyaæ ca vedÃntavÃkyÃnÃæ brahmakÃraïavÃdaæ prati vidyate, na pradhÃnakÃraïavÃdaæ pratÅti prapa¤citamadhastatena sÆtrasaædarbheïa / tatkimavaÓi«yate tadarthamuttara÷ saædarbha Ãrabhyate / naca 'mahata÷ paramavyaktam'ityÃdÅnÃæ pradhÃne samanvaye 'pi vyabhicÃra÷ / nahyete pradhÃnakÃraïatvaæ jagata Ãhu÷, apitu pradhÃnasadbhÃvamÃtram / naca tatsadbhÃvamÃtreïa 'janmÃdyasya yata÷'iti brahmalak«aïasya ki¤ciddhÅyate / tasmÃdanarthaka uttara÷ saædarbha ityata Ãha-## na pradhÃnasadbhÃvamÃtraæ pratipÃdayanti 'mahata÷ paramavyaktam' 'ajÃmekÃm'ityÃdaya÷, kintu jagatkÃraïaæ pradhÃnamiti / 'mahata÷ param'ityatra hi paraÓabdo 'viprak­«ÂapÆrvakÃlatvamÃha / tathà ca kÃraïatvam / 'ajÃmekÃm'ityÃdÅnÃæ tu kÃraïatvÃbhidhÃnamatisphuÂam / evaæ ca lak«aïavyabhicÃrÃdavyabhicÃrÃya yukta uttarasaædarbhÃrambha iti / pÆrvapak«ayati-## sÃækhyapravÃdarƬhimÃha-## sÃækhyasm­tiprasiddherna kevalaæ rƬhi÷, avayavaprasiddhyÃpyayamevÃrtho 'vagamyata ityÃha-## ÓÃntaghoramƬhaÓabdÃdihÅnatvÃcceti / Órutiruktà / sm­tiÓca sÃækhÅyà / nyÃyaÓca-'bhedÃnÃæ parimÃïÃtsamanvayÃcchaktita÷ prav­tteÓca / kÃraïakÃryavibhÃgÃdavibhÃgÃdvaiÓvarÆpyasya // kÃraïamastyavyaktam'iti / naca 'mahata÷ paramavyaktam'iti prakaraïapariÓe«ÃbhyÃmavyaktapadaæ ÓarÅragocaram / ÓarÅrasya ÓÃntaghoramƬharÆpaÓabdÃdyÃtmakatvenÃvyaktatvÃnupapatte÷ / tasmÃtpradhÃnamevÃvyaktamucyata iti prÃpte, ucyate-## laukikÅ hi prasiddhÅ rƬhirvedÃrthanirïaye nimittaæ, tadupÃyatvÃt / yathÃhu÷-'ya eva laukikÃ÷ ÓabdÃsta eva vaidikÃsta eva cai«ÃmarthÃ÷'iti / natu parÅk«akÃïÃæ pÃribhëikÅ, pauru«eyÅ hi sà na vedÃrthanirïayanibandhanasiddhau(yanimittaæ po?) «adhÃdiprasiddhivat / tasmÃdrƬhitastÃvanna pradhÃnaæ pratÅyate / yogastvanyatrÃpi tulya÷ / tadevamavyaktaÓrutÃvanyathÃsiddhÃyÃæ prakaraïapariÓe«ÃbhyÃæ ÓarÅragocaro 'yamavyaktaÓabda÷ / yathà cÃsya tadgocaratvamupapadyate tathÃgre darÓayi«yati / te«u ÓarÅrÃdi«u madhye vi«ayÃæstadgecarÃn viddhi / yathÃÓvo 'dhvÃnamÃlambya calatyevamindriyahayÃ÷ svagocaramÃlambyeti / Ãtmà bhoktetyÃhurmanÅ«iïa÷ / katham, indriyamanoyuktaæ yogo yathà bhavati / indriyÃrthamana÷ saænikar«eïa hyÃtmà gandhÃdÅnÃæ bhoktà / pradhÃnasyÃkÃÇk«Ãvato vacanaæ prakaraïamiti gantavyaæ vi«ïo÷ paramaæ padaæ pradhÃnamiti tadÃkÃÇk«ÃmavatÃrayati-## asaæyamÃbhidhÃnaæ vyatirekamukhena saæyamavadÃtÅkaraïam / paraÓabda÷ Óre«Âhavacana÷ / nanvÃntaratvena yadi Óre«Âhatvaæ tadendriyÃïÃmeva bÃhyebhyo gandhÃhibhya÷ Óre«Âhatvaæ syÃdityata Ãha-## nÃntaratvena Óre«Âhatvamapi tu pradhÃnatayÃ, tacca vivak«ÃdhÅnaæ, grahebhyaÓcendriyebhyo 'tigrahatayÃrthÃnÃæ prÃdhÃnyaæ Órutyà vivak«itamitÅndriyebhyor'thÃnÃæ prÃdhÃnyÃtparatvaæ bhavati / ghrÃïajihvÃvÃkcak«u÷ Órotramanohastatvaco hi indriyÃïi ÓrutyëÂau grahà uktÃ÷ / g­hïanti vaÓÅkurvanti khalvetÃni puru«apaÓumiti / na caitani svarÆpavato vaÓÅkartumÅÓate, yÃvadasmai puru«apaÓave gandharasanÃmarÆpaÓabdakÃmakarmasparÓÃnnopaharanti / ata eva gandhÃdayo '«ÂÃvatigrahÃ÷, tadupahÃreïa grahÃïÃæ grahatvopapatte÷ / tadidamuktam-## grahatvenendriyai÷ sÃmye 'pi manasa÷ svagatena viÓe«eïÃrthebhya÷ paratvamÃha#<-vi«ayebyaÓca manasa÷ paratvamiti /># kasmÃtpumÃn rathitvenopak«ipto g­hyata ityata Ãha-#<ÃtmaÓabdÃditi /># tatpratyabhij¤ÃnÃdityartha÷ / Óre«Âhatve hetumÃha-## tadanena jÅvÃtmà svÃmitayà mahÃnukta÷ / athavà Órutism­tibhyÃæ hairaïyagarbhÅ buddhirÃtmaÓabdenocyata ityÃha#<-athaveti / pÆriti /># bhogyajÃtasya buddhiradhikaraïamiti buddhi÷ pÆ÷ / tadevaæ sarvÃsÃæ buddhÅnÃæ prathamajahiraïyagarbhabuddhyekanŬatayà hiraïyagarbhabuddhermahattvaæ cÃpanÃdÃ(copÃdÃnÃ?)tmatvaæ ca / ata eva buddhimÃtrÃtp­thakkaraïamupapannam / nanvetasminpak«e hiraïyagarbhabuddherÃtmatvÃnna rathina Ãtmano bhokturatropÃdÃnamiti na rathamÃtraæ pariÓi«yate 'pi tu rathavÃnapÅtyata Ãha-## yathà hi samÃropitaæ pratibimbaæ bimbÃnna vastuto bhidyate tathà na paramÃtmano vij¤ÃnÃtmà vastuto bhidyata iti paramÃtmaiva rathavÃnihopÃttastena rathamÃtraæ pariÓi«Âamiti / atha rathÃdirÆpakakalpanÃyÃ÷ ÓarÅrÃdi«u kiæ prayojanamityata Ãha#<-ÓarÅrendriyamanobuddhivi«ayavadenÃsaæyuktasya hÅti /># vedanà sukhÃdyanubhava÷ / pratyarthama¤catÅti pratyagÃtmeha jÅvo 'bhimatastasya brahmÃvagati÷ / naca jÅvasya brahmatvaæ mÃnÃntarasiddhaæ, yenÃtra nÃgamo 'pek«yetyÃha-## vÃgiti chÃndaso dvitÅyÃlopa÷ / Óe«amatirohitÃrtham //1// ____________________________________________________________________________________________ START BsVBh_1,4.1.2 ## pÆrvapak«iïo 'nuÓayabÅjanirÃkaraïaparaæ sÆtram-sÆk«maæ tu tadarhatvÃt / prak­tervikÃraïÃmananyatvÃtprak­teravyaktatvaæ vikÃra upacaryate / yathà 'gobhi÷ ÓrÅïÅta'iti gauÓabdastÃdvikÃre payasi / avyaktÃtkÃraïÃt vikÃraïÃmananyatvenÃvyaktaÓabdÃrhatve pramÃïamÃha-## avyÃk­tamavyaktamityanarthÃntaram / nanvevaæ sati pradhÃnamevÃbhyupetaæ bhavati, sukhadu÷khamohÃtmakaæ hi jagadevaæbhÆtÃdeva kÃraïÃdbhavitumarhati, kÃraïÃtmakatvÃtkÃryasya / yacca tasya sukhÃtmakatvaæ tatsattvam / yacca tasya du÷khÃtmakatvaæ tadraja÷ / yacca tasya mohÃtmakatvaæ tattama÷ / tathà cÃvyaktaæ padhÃnamevÃbhyupetamiti //2// ____________________________________________________________________________________________ START BsVBh_1,4.1.3 ÓaÇkÃnirÃkaraïÃrthaæ sÆtram- ## ## pradhÃnaæ hi sÃækhyÃnÃæ seÓvarÃïÃmanÅÓvarÃïÃæ veÓvarÃt k«etraj¤ebhyo và vastuto bhinnaæ Óakyaæ nirvaktum / brahmaïastviyamavidyà ÓaktirmÃyÃdiÓabdavÃcyà na Óakyà tattvenÃnyatvena và nirvaktum / idamevÃsyà avyaktatvaæ yadanirvÃcyatvaæ nÃma / so 'yamavyÃk­tavÃdasya pradhÃnavÃdÃdbheda÷ / avidyÃÓakteÓceÓvarÃdhÅnatvaæ, tadÃÓrayatvÃt / naca dravyamÃtramaÓaktaæ kÃryÃyÃlamiti Óakterarthavattvam / tadidamuktam-## syÃdetat / yadi brahmaïo 'vidyÃÓaktyà saæsÃra÷ pratÅyate hanta muktÃnÃmapi punarutpÃdaprasaÇga÷, tasyÃ÷ pradhÃnavattÃdavasthyÃt / tadvinÃÓe và samastasaæsÃroccheda÷ tanmÆlavidyÃÓakte÷ samucchedÃdityata Ãha-## bandhasya anutpatti÷ / ## ayamabhisaædhi÷-na vayaæ pradhÃnavadavidyÃæ sarvajÅve«vekÃmÃcak«mahe, yainevamupÃlabhemahi, kintviyaæ pratijÅvaæ bhidyate / tena yasyaiva jÅvasya vidyotpannà tasyaivÃvidyÃpanÅyate na jÅvÃntarasya, bhinnÃdhikaraïayorvidyÃvidyayoravirodhÃt, tatkuta÷ samastasaæsÃrocchedaprasaÇga÷ / pradhÃnavÃdinÃæ tve«a do«a÷ / pradhÃnasyaikatvena taducchede sarvocchedo 'nucchede và na kasyacidityanirmok«aprasaÇga÷ / pradhÃnÃbhede 'pi caitadavivekakhyÃtilak«aïÃvidyÃsadasattvanibandhanau bandhamok«au, tarhi k­taæ pradhÃnena, avidyÃsadasadbhÃvÃbhyÃmeva tadupapatte÷ / na cÃvidyopÃdhibhedÃdhÅno jÅvabhedo jÅvabhedÃdhÅnaÓcÃvidyopÃdhibheda iti parasparÃÓrayÃdubhayÃsiddhiriti sÃæpratam / anÃditvÃdbÅjÃÇkuravadubhayasiddhe÷ / avidyÃtvamÃtreïa caikatvopacÃro 'vyaktamiti cÃvyÃk­tamiti ceti / nanvevamavidyaiva jagadbÅjamiti k­tamÅÓvareïetyata Ãha-## nahyacetanaæ cetanÃnadhi«Âhitaæ kÃryÃya paryÃptamiti svakÃryaæ kartuæ parameÓvaraæ nimittatayopÃdÃnatayà vÃÓraye, prapa¤cavibhramasya hÅÓvarÃdhi«ÂhÃnatvamahivibhramasyeva rajjvadhi«ÂhÃnatvam, tena yathÃhivibhramo rajjÆpÃdÃna evaæ prapa¤cavibhrama ÅÓvaropÃdÃna÷, tasmÃjjÅvÃdhikaraïÃpyavidyà nimittatayà vi«ayatayà ceÓvaramÃÓrayata itÅÓvarÃÓrayetyucyate, na tvÃdhÃratayÃ, vidyÃsvabhÃve brahmaïi tadanupapatteriti / ata evÃha-## yasyÃmavidyÃyÃæ satyÃæ Óarate jÅvÃ÷ / jÅvÃnÃæ svarÆpaæ vÃstavaæ brahma, tadbodharahitÃ÷ Óerata iti laya ukta÷ / saæsÃriïa iti vik«epa ukta÷ / ## yadyapi jÅvÃvyaktayoranÃditvenÃniyataæ paurvÃparyaæ tathÃpyavyaktasya pÆrvatvaæ vivak«itvaitaduktam / ## gobalÅvardapadavetaddra«Âavyam / ÃcÃryadeÓÅyamatamÃha#<-anye tviti /># etaddÆ«ayati-## prakaraïapÃriÓe«yayorubhayatra tulyatvÃnnaikagrahaïaniyamaheturasti / ÓaÇkate #<-ÃmnÃtasyÃrthamiti /># avyaktapadameva sthÆlaÓarÅravyÃv­ttiheturvyaktatvÃttasyeti ÓaÇkÃrtha÷ / nirÃkaroti-## ## prak­tahÃnyaprak­taprakriyÃprasaÇgenaikavÃkyatve saæbhavati na vÃkyabhedo yujyate / na cÃkÃÇk«Ãæ vinaikavÃkyatvam, ubhayaæ ca prak­tamityubhayaæ grÃhyatvenehÃkÃÇk«itamityekÃbhidhÃyakamapi padaæ ÓarÅradvaparam / naca mukhyayà v­ttyÃtatparamityaupacÃrikaæ na bhavati / yathopahant­mÃtranirÃkÃÇk«ÃyÃæ kÃkapadaæ prayujyamÃnaæ ÓvÃdisarvahant­paraæ vij¤Ãyate / yathÃhu÷ 'kÃkebhyo rak«yatÃmannamiti bÃle 'pi nodita÷ / upaghÃtapradhÃnatvÃnna ÓvÃdibhyo na rak«ati // 'iti / nanu na ÓarÅradvayasyÃtrÃkÃÇk«Ã / kintu du÷ÓodhatvÃtsÆk«masyaiva ÓarÅrasya, natu «ÃÂkauÓikasya sthÆlasya / etaddhi d­«ÂabÅbhatsatayà sukaraæ vairÃgyavi«ayatvena Óodhayitumityata Ãha-## vi«ïo÷ paramaæ padamavagamayituæ paraæ paramatra pratipÃdyatvena prastutaæ na tu vairÃgyÃya Óodhanamityartha÷ / alaæ và vivÃdena, bhavatu sÆk«mameva ÓarÅraæ pariÓodhyaæ, tathÃpi na sÃækhyÃbhimatamatra pradhÃnaæ paramityabhyupetyÃha-## //3// ____________________________________________________________________________________________ START BsVBh_1,4.1.4 ## ## ito 'pi nÃyamavyaktaÓabda÷ sÃækhyÃbhimatapradhÃnapara÷ / sÃækhyai÷ khalu pradhÃnÃdvivekena puru«aæ ni÷ÓreyasÃya j¤Ãtuæ và vibhÆtyai và pradhÃnaæ j¤eyatvenopak«ipyate / na ceha jÃnÅyÃditi copÃsÅteti và vidhivibhaktiÓrutirasti, api tvavyaktapadamÃtram / na caitÃvatà sÃækhyasm­tipratyabhij¤Ãnaæ bhavatÅti bhÃva÷ //4// ____________________________________________________________________________________________ START BsVBh_1,4.1.5 j¤eyatvÃvacanasyÃsiddhimÃÓaÇkya tatsiddhipradarÓanÃrthaæ sÆtram- ## ## nigadavyÃkhyÃtamasya bhëyam //5// ____________________________________________________________________________________________ START BsVBh_1,4.1.6 ## ## varapradÃnopakramà hi m­tyunaciketa÷ saævÃdavÃkyaprav­ttirÃsamÃpte÷ kaÂhavallÅnÃæ lak«yate / m­tyu÷ kila na ciketase kupitena pitrà prahitÃya tu«ÂastrÅnvarÃn pradadau / naciketÃstu pathamena vareïa pitu÷ saumanasyaæ vavre, dvitÅyenÃgnividyÃm, t­tÅyenÃtmavidyÃm / 'varaïÃme«a varast­tÅya÷'iti vacanÃt / nanu tatra varapradÃne pradhÃnagocare sta÷ praÓnaprativacane / tasmÃtkaÂhavallÅ«vagnijÅvaparamÃtmaparaiva vÃkyaprav­ttirna tvanupakrÃntapradhÃnaparà bhavitumarhatÅtyÃha-## 'hanta÷ ta idaæ pravak«yÃmi guhyaæ brahma sanÃtanam'ityanena vyavahitaæ jÅvavi«ayaæ 'yathà tu maraïaæ prÃpyÃtmà bhavati gautama'ityÃdiprativacanamiti yojanà / atrÃha codaka÷-kiæ jÅvaparamÃtmanoreka eva praÓna÷, kiæ vÃnyo jÅvasya 'yeyaæ prete'manu«ya iti praÓna÷, anyaÓca paramÃtmana÷ 'anyatra dharmÃt'ityÃdi÷ / ekatve sÆtravirodhastrayÃïamiti / bhede tu saumanasyÃvÃptyadhyÃtmaj¤Ãnavi«ayavaratrayapradÃnÃnantabhÃvo 'nyatra dharmÃdityÃde÷ praÓnasya / turÅyavarÃntarakalpanÃyÃæ và t­tÅya iti ÓrutibÃdhaprasaÇga÷ / varapradÃnÃnantarbhÃve praÓnasya tadvat pradhÃnÃkhyÃnamapyanantarbhÆtaæ varapradÃne 'stu 'mahata÷ paramavyakta'mityÃk«epa÷ / pariharati-## vastuto jÅvaparamÃtmanorabhedÃtpra«ÂavyÃbhedenaika eva praÓna÷ / ata eva prativacanamapyekam / sÆtraæ tvavÃstavabhedÃbhiprÃyam / vÃstavaÓca jÅvaparamÃtmanorabhedastatra tatra ÓrutyupanyÃsena bhagavatà bhëyakÃreïa darÓita÷ / tathà jÅvavi«ayasyÃstitvanÃstitvapraÓnasyetyÃdi / 'yeyaæ prete'iti hi naciketasa÷ praÓnamupaÓrutya tattatkÃmavi«ayamalobhaæ cÃsya pratÅtya m­tyu÷ 'vidyÃbhÅpsinaæ naciketasaæ manye'ityÃdinà naciketasaæ praÓasya praÓnamapi tadÅyaæ praÓaæsannasminpraÓne brahmaivottaramuvÃca-## yadi punarjÅvÃtprÃj¤o bhidyeta, jÅvagocara÷ praÓna÷, prÃj¤agocaraæ cottaramiti kiæ kena saægaccheta / apica yadvi«ayaæ praÓnamupaÓrutya m­tyunai«a praÓaæsito naciketÃ÷ yadi tameva bhÆya÷ p­cchettaduttare cÃvadadhyÃt tata÷ praÓaæsà d­«ÂÃrthà syÃt, praÓnÃntare tvasÃvasthÃne prasÃrità satyad­«ÂÃrthà syÃdityÃha-## yasmin praÓno yatpraÓna÷ / Óe«amatirohitÃrtham //6// ____________________________________________________________________________________________ START BsVBh_1,4.1.7 ## ## anena sÃækhyaprasiddhervaidikaprasiddhyà virodhÃnna sÃækhyaprasiddhirveda Ãdartavyetyuktam / sÃækhyÃnÃæ mahattattvaæ sattÃmÃtraæ, puru«ÃrthakriyÃk«amaæ sattasya bhÃva÷ sattà tanmÃtraæ mahattattvamiti / yà yà puru«Ãrthakriyà ÓabdÃdyupabhogalak«aïà ca sattvapuru«ÃnyatÃkhyÃtilak«aïà ca sà sarvà mahati buddhau samÃpyata iti mahattattvaæ sattÃmÃtramucyata iti //7// ____________________________________________________________________________________________ START BsVBh_1,4.2.8 ## ## ajÃÓabdo yadyapi chÃgÃyÃæ rƬhastathÃpyadhyÃtmavidyÃdhikÃrÃnna tatra kartitumarhati / tasmÃdrƬherasaæbhavÃdyogena vartayitavya÷ / tatra kiæ svatantraæ pradhÃnamanena mantravarïenÃnÆdyatÃmuta pÃrameÓvarÅ mÃyÃÓaktistejo 'bannavyÃkriyÃkÃraïamucyatÃm kiæ tÃvatprÃptaæ, pradhÃnameveti / tathÃhi-yÃd­Óaæ pradhÃnaæ sÃækhyai÷ smaryate tÃd­ÓamevÃsminnanyÆnÃnatiriktaæ pratÅyate / sà hi pradhÃnalak«aïà prak­tirna jÃyata ityajà ca ekà ca lohitaÓuklak­«ïà ca / yadyapi lohitatvÃdayo varïà na raja÷prabh­ti«u santi, tathÃpi lohitaæ kusumbhÃdi ra¤jayati, rajo 'pi ra¤jayatÅti lohitam / evaæ prasannaæ pÃtha÷ Óuklaæ, sattvamapi prasannamiti Óuklam / evamÃvarakaæ meghÃdi k­«ïaæ, tamo 'pyÃvarakamiti k­«ïam / pareïÃpi nÃvyÃk­tasya svarÆpeïa lohitatvÃdiyoga Ãstheya÷, kintu tatkÃryasya tejo 'bannasya rohitvÃdikÃraïa upacaraïÅyam / kÃryasÃrÆpyeïa và kÃraïe kalpanÅyaæ, tadasmÃkamapi tulyam / 'ajo hyeko ju«amÃïo 'nuÓete jahÃtyenÃæ bhuktabhogÃmajo 'nya÷'iti tvÃtmabhedaÓravaïÃt sÃækhyasm­terevÃtra mantravarïe pratyabhij¤Ãnaæ na tvavyÃk­taprakriyÃyÃ÷ / tasyÃmaikÃtmyÃbhyupagamenÃtmabhedÃbhÃvÃt / tasmÃtsvatantraæ pradhÃnaæ nÃÓabdamiti prÃptam / ## avayavÃ÷ pradhÃnasyaikasya sattvarajastamÃæsi te«Ãæ dharmà lohitatvÃdayastairiti / ## sukhadu÷khamohÃtmikÃ÷ / tathÃhi-maitradÃre«u narmadÃyÃæ maitrasya sukhaæ, tat kasya heto÷, taæ prati sattvasya samudbhavÃt / tathÃca tatsapatnÅnÃæ du÷khaæ, tat kasya heto÷, tÃ÷ prati raja÷samudbhavÃt, tathà caitrasya tÃmavindato moho vi«Ãda÷, sa kasya heto÷, taæ prati tama÷samudbhavÃt / narmadayà ca sarve bhÃvà vyÃkhyÃtÃ÷ / tadidaæ traiguïyÃnvitatvaæ prajÃnÃm / anuÓeta iti vyÃca«Âe-## vi«ayà hi ÓabdÃdaya÷ prak­tivikÃrastraiguïyena sukhadu÷khamohÃtmÃna indriyamano 'haÇkÃrapraïÃlikayà buddhisattvamupasaækrÃmanti / tena tadbuddhisattvaæ pradhÃnavikÃra÷ sukhadu÷khamohÃtmakaæ ÓabdÃdirÆpeïa pariïamate / citiÓaktistvapariïÃminyapratisaækramÃpi buddhisattvÃdÃtmano vivekamabudhyamÃnà buddhiv­ttyaiva viparyÃsenÃvidyayà buddhisthÃnsukhÃdÅnÃtmanyabhimanyamÃnà sukhÃdimatÅva bhavati / tadidamuktam-## eka÷ / sattvapuru«ÃnyatÃkhyÃtisamunmÆlitanikhilavÃsanÃvidyÃnubandhastvanyo jahÃtyenÃæ prak­tim / tadidamuktam-## bhuktabhogÃmiti vyÃca«Âe-## ÓabdÃdyupalabdhirbhoga÷ / guïapuru«ÃnyatÃkhyÃtirapavarga÷ / apav­jyate hi tayà puru«a iti / evaæ prÃpte 'bhidhÅyate-na tÃvat 'ajo hyeko ju«amÃïo 'nuÓete jahÃtyenÃæ bhuktabhogÃmajo 'nya÷'ityetadÃtmabhedapratipÃdanaparamapi tu siddhamÃtmabhedamanÆdya bandhamok«au pratipÃdayatÅti / sa cÃnÆdito bheda÷ 'eko deva÷ sarvabhÆte«u gƬha÷ sarvavyÃpÅ sarvabhÆtÃntarÃtmÃ'ityÃdiÓrutibhirÃtmaikatvapratipÃdanaparÃbhirvirodhÃtkalpaniko 'vati«Âhate / tathÃca na sÃækhyaprakriyÃpratyabhij¤ÃnamityajÃvÃkyaæ camasavÃkyavatpariplavamÃnaæ na svatantrapradhÃnaniÓcayÃya paryÃptam / tadidamuktaæ sÆtrak­tÃ-'camasavadaviÓe«Ãt' iti //8// ____________________________________________________________________________________________ START BsVBh_1,4.2.9 uttarasÆtramavatÃrayituæ ÓaÇkate-## sÆtramavatÃrayati-atra brÆma÷ / ## ## sarvaÓÃkhÃpratyayamekaæ brahmeti sthitau ÓÃkhÃntaroktarohitÃdiguïayoginÅ tejo 'bannalak«aïà jarÃyujÃï¬ajasvedajadbhijjacaturvidhabhÆtagrÃmaprak­tibhÆteyamajà pratipattavyÃ, 'rohitaÓuklak­«ïÃm'iti rohitÃdirupatayà tasyà eva pratyabhij¤ÃnÃt / na tu sÃækhyaparikalpità prak­ti÷ / tasyà aprÃmÃïikatayà ÓrutahÃnyaÓrutakalpanÃprasaÇgÃt, ra¤janÃdinà ca rohitÃdyupacÃrasya sati mukhyÃrthasaæbhave 'yogÃt / tadidamuktam-## ajÃpadasya ca samudÃyaprasiddhiparityÃgena na jÃyata ityavayavaprasiddhyÃÓrayaïe do«aprasaÇgÃt / atra tu rÆpakakalpanÃyÃæ samudÃyaprasiddherevÃnapek«ÃyÃ÷ svÅkÃrÃt / api cÃyamapi ÓrutikalÃpo 'smaddarÓanÃnuguïo na sÃækhyasm­tyanuguïa ityÃha#<-tathehÃpÅti /># ## brahmasvarÆpaæ tÃvajjagatkÃraïaæ na bhavati, viÓuddhatvÃttasya / yathÃhu÷-'puru«asya tu Óuddhasya nÃÓuddhà vik­tirbhavet'ityÃÓayavatÅva Óruti÷ p­cchati / kiÇkÃraïam / yasya brahmaïo jagadutpattistat kiÇkÃraïaæ brahmetyartha÷ / te brahmavido dhyÃnayogenÃtmÃnaæ gatÃ÷ prÃptà apaÓyanniti yojanà / ## avidyà Óaktiryoni÷, sà ca pratijÅvaæ nÃnetyuktamato vÅpsopapannà / Óe«amatirohitÃrtham //9// ____________________________________________________________________________________________ START BsVBh_1,4.2.10 sÆtrÃntaramavatÃrayituæ ÓaÇkate-## ajÃk­tirjÃtistejo 'banne«u nÃsti / naca tejo 'bannÃnÃæ janmaÓravaïÃdajanmanimitto 'pyajÃÓabda÷ saæbhavatÅtyÃha-## sÆtramavatÃrayati-## nanu kiæ chÃgà lohitaÓuklak­«ïaivÃnyÃd­ÓÅnÃmapi chÃgÃnÃmupalambhÃdityata Ãha-## bahubarkarà bahuÓÃvà / Óe«aæ nigadavyÃkhyÃtam //1// ____________________________________________________________________________________________ START BsVBh_1,4.3.11 ## ## avÃntarasaægatimÃha-## pa¤cajanà iti hi samÃsÃrtha÷ pa¤casaækhyayà saæbadhyate / naca 'diksaækhye saæj¤ÃyÃm'iti samÃsavidhÃnÃnmanuje«u nirƬho 'yaæ pa¤cajanaÓabda iti vÃcyam / tathÃhi sati pa¤camanujà iti syÃt / evaæ cÃtmani pa¤camanujÃnÃmÃkÃÓasya ca prati«ÂhÃnamiti nistÃtparyaæ, sarvasyaiva prati«ÂhÃnÃt / tasmÃdrƬherasaæbhavÃttattyÃgonÃtra yoga Ãstheya÷ / janaÓabdaÓca katha¤cittattve«u vyÃkhyeya÷ / tatrÃpi kiæ pa¤ca prÃïÃdayo vÃkyaÓe«agatà vivak«yante uta tadatiriktà anya eva và kecit / tatra paurvÃparyaparyÃlocanayà kaïvamÃdhyandinavÃkyayorvirodhÃt / ekatra hi jyoti«Ã pa¤catvamannenetaratra / naca «o¬aÓigrahaïavadvikalpasaæbhava÷ / anu«ÂhÃnaæ hi vikalpyate na vastu / vastutattvakathà ceyaæ nÃnu«ÂhÃnakathÃ, vidhyabhÃvÃt / tasmÃtkÃnicideva tattvÃnÅha pa¤ca pratyekaæ pa¤casaækhyÃyogÅni pa¤caviæÓatitattvÃni bhavanti / sÃækhyaiÓca prak­tyÃdÅni / pa¤caviæÓatitattvÃni smaryanta iti tÃnyevÃnena mantreïocyanta iti nÃÓabdaæ pradhÃnÃdi / na cÃdhÃratvenÃtmano vyavasthÃnÃtsvÃtmani cÃdhÃrÃdheyabhÃvasya virodhÃt ÃkÃÓasya ca vyatirecanÃt, trayoviæÓatirjanà iti syÃnna pa¤ca pa¤cajanà iti vÃcyam / satyapyÃkÃÓÃtmanorvyatirecane mÆlaprak­tibhÃgai÷ sattvarajastamobhi÷ pa¤caviæÓatisaækhyopapatte÷ / tathÃca satyÃtmÃkÃÓÃbhyÃæ saptaviæÓatisaækhyÃyÃæ pa¤caviæÓatitattvÃnÅti svasiddhÃntavyÃkopa iti cet, na mÆlaprak­titvamÃtreïaikÅk­tya sattvarajastamÃæsi pa¤caviæÓatitattvopapatte÷ / hirugbhÃvena tu te«Ãæ saptaviæÓatitvÃvirodha÷ / tasmÃnnÃÓÃbdÅ sÃækhyasm­tiriti prÃptam / mÆlaprak­ti÷ pradhÃnam / nÃsÃvanyasya vik­tirapi tu prak­tireva tadidamuktam-## mahadahaÇkÃrapa¤catanmÃtrÃïi prak­tayaÓca vik­tayaÓca / tathÃhi-mahattattvamahaÇkÃrasya tattvÃntarasya prak­tirmÆlaprak­testu vik­ti÷ / evamahaÇkÃratattvaæ mahato vik­ti÷, prak­tiÓca tadeva tÃmasaæ sat pa¤catanmÃtrÃïÃm / tadeva sÃttvikaæ sat prak­tirekÃdaÓendriyÃïÃm / pa¤catanmÃtrÃïi cÃhaÇkÃrasya vik­tirÃkÃÓÃdÅnÃæ pa¤cÃnÃæ prak­ti÷ / tadidamuktam-## «o¬aÓasaækhyÃvacchinno gaïo vikÃra eva / pa¤cabhÆtÃnyatanmÃtrÃïyekÃdaÓendriyÃïÅti «o¬aÓako gaïa÷ / yadyapi p­thivyÃdayo goghaÂÃdÅnÃæ prak­tistathÃpi na te p­thivyÃdibhyastattvÃntaramiti na prak­ti÷ / tattvÃntaropÃdÃnatvaæ ceha prak­titvamabhimataæ nopÃdÃnamÃtratvamityavirodha÷ / puru«astu kÆÂasthanityo 'pariïÃmo na kasyacitprak­tirnÃpi vik­tiriti / evaæ prÃpte 'bhidhÅyate #<-na saækhyopasaægrahÃdapi pradhÃnÃdÅnÃæ ÓrutimattvÃÓaÇkà kartavyà / kasmÃt nÃnÃbhÃvÃt / nÃnà hyetÃni pa¤caviæÓatitattvÃni / nai«Ãæ pa¤caÓa÷ pa¤caÓa÷ sÃdhÃraïadharmo 'sti /># na khalu sattvarajastamomahadahaÇkÃrÃïÃmeka÷ kriyà và guïo và dravyaæ và jÃtirvà dharma÷ pa¤catanmÃtrÃdibhyo vyÃv­tta÷ sattvÃdi«u cÃnugata÷ kaÓcidasti / nÃpi p­thivyaptejovÃyughrÃïÃnÃm / nÃpi rasanacak«ustvakÓrotravÃcÃm / nÃpi pÃïipÃdapÃyÆpasthamanasÃæ, yenaikenÃsÃdhÃraïenopag­hÅtÃ÷ pa¤ca pa¤cakà bhavitumarhanti / pÆrvapak«aikadeÓinamutthÃpayati-## yadyapi parasyÃæ saækhyÃyÃmavÃntarasaækhyà dvitvÃdikà nÃsti tathÃpi tatpÆrvaæ tasyÃ÷ saæbhavÃt paurvÃparyalak«aïayà pratyÃsattyà parasaækhyopalak«aïÃrthaæ pÆrvasaækhyopanyasyata iti dÆ«ayati-## naca pa¤caÓabdo janaÓabdena samasto 'samasta÷ Óakyo vaktumityÃha-## nanu bhavatu samÃsastathÃpi kimityata Ãha-## api ca vÅpsÃyÃæ pa¤cakadvayagrahaïe daÓaiva tattvÃnÅti na sÃækhyasm­tipratyabhij¤ÃnamityasamÃsamabhyupetyÃha-## na caikà pa¤casaækhyà pa¤casaækhyÃntareïa Óakyà viÓe«Âum / pa¤caÓabdasya saækhyopasarjanadravyavacanatvena saækhyÃyà upasarjanatayà viÓe«aïenÃsaæyogÃdityÃha-## tadevaæ pÆrvapak«aikadeÓini dÆ«ite paramapÆrvapak«iïamutthÃpayati#<-nanvÃpannapa¤casaækhyÃkà janà eveti /># atra tÃvadrƬhau satyÃæ na yoga÷ saæbhavatÅti vak«yate / tathÃpi yaugikaæ pa¤cajanaÓabdamabhyupetya dÆ«ayati-## pa¤capÆlÅtyatra yadyapi p­thaktvaikÃrthasaævÃyinÅ pa¤casaækhyÃvacchedikÃsti tathÃpÅha samudÃyino 'vacchinatti na samudÃyaæ samÃsapadagamyamatastasmin kati te samudÃyà ityapek«ÃyÃæ padÃntarÃbhihità pa¤casaækhyà saæbadhyate pa¤ceti / pa¤cajanà ityatra tu pa¤casaækhyayotpattiÓi«Âayà janÃnÃmavacchinnatvÃtsamudÃyasya ca pa¤capÆlÅvadatrÃpratÅterna padÃntarÃbhihità saækhyà saæbadhyate / syÃdetat / saækhyeyÃnÃæ janÃnÃæ mà bhÆcchabdÃntaravÃcyasaækhyÃvaccheda÷ / pa¤casaækhyÃyÃstu tayÃvacchedo bhavi«yati / nahi sÃpyavacchinnetyata Ãha-## ukto 'tra do«a÷ / nahyupasarjanaæ viÓe«aïena yujyate pa¤caÓabda eva tÃvatsaækhyeyopasarjanasaækhyÃmÃha viÓe«atastu pa¤cajanà ityatra samÃse / viÓe«aïÃpek«ÃyÃæ tu na samÃsa÷ syÃt, asÃmarthyÃt / nahi bhavati ­ddhasya rÃjapuru«a iti samÃso 'pi tu (pada) v­ttireva ­ddhasya rÃj¤a÷ puru«a iti / sÃpek«atvenÃsÃmarthyÃdityartha÷ / ## abhyuccayamÃtram / yadi sattvarajastamÃæsi pradhÃnenaikÅk­tyÃtmÃkÃÓau tattvebhyo vyatiricyete tadà siddhÃntavyÃkopa÷ / atha tu sattvarajastamÃæsi mitho bhedena vivak«yante tathÃpi vastutattvavyavasthÃpane ÃdhÃratvenÃtmà ni«k­«yatÃm / ÃdheyÃntarebhyastvÃkÃÓasyÃdheyasya vyatirecanamanarthakamiti gamayitavyam / ## 'diksaækhye saæj¤ÃyÃm'iti saæj¤ÃyÃæ samÃsasmaraïÃt pa¤cajanaÓabdastÃvadayaæ kvacinnirƬha÷ / naca rƬhau satyÃmavayavaprasiddhergrahaïaæ, sÃpek«atvÃt, nirapek«atvÃcca rƬhe÷ / tadyadi rƬhau mukhyor'tha÷ prÃpyate tata÷ sa eva grahÅtavyo 'tha tvasau na vÃkye saæbandhÃrha÷ pÆrvÃparavÃkyavirodhÅ và / tato rƬhyaparityÃgenaiva v­ttyantareïÃrthÃntaraæ kalpayitvà vÃkyamupapÃdanÅyam / yathà 'ÓyenenÃbhicaran yajeta'iti ÓyenaÓabda÷ ÓakuniviÓe«e nirƬhav­ttistadaparityÃgenaiva nipatyÃdÃnasÃd­ÓyenÃrthavÃdikena kratuviÓe«e vartate, tathà pa¤cajanaÓabdo 'vayavÃrthayogÃnapek«a ekasminnapi vartate / yathà saptar«iÓabdo vasi«Âha ekasmin saptasu ca vartate / na cai«a tattve«u rƬha÷ / pa¤caviæÓatisaækhyÃnurodhena tattve«u vartayitavya÷ / rƬhau satyÃæ pcaviæÓatereva saækhyÃyà abhÃvÃtkathaæ tattve«u vartate //11// ____________________________________________________________________________________________ START BsVBh_1,4.3.12 evaæ ca ke te pa¤cajanà ityapek«ÃyÃæ kiæ vÃkyaÓe«agatÃ÷ prÃïÃdayo g­hyantÃmuta pa¤caviæÓatistattvÃnÅti viÓaye tattvÃnÃmaprÃmÃïikatvÃt, prÃïÃdÅnÃæ ca vÃkyaÓe«e ÓravaïÃttatparityÃge ÓrutahÃnyaÓrutakalpanÃprasaÇgÃtprÃïÃdaya eva pa¤cajanÃ÷ / naca kÃï¬avamÃdhyandinayorvirodhÃnna prÃïÃdÅnÃæ vÃkyaÓe«agatÃnÃmapi grahaïamiti sÃæpratam, virodhe 'pi tulyabalavatayà «o¬aÓigrahaïavadvikalpopapatte÷ / na ceyaæ vastusvarÆpakathÃ, apitÆpÃsanÃnu«ÂhÃnavidhi÷, 'manasaivÃnudra«Âavyam'iti vidhiÓravaïÃt / ## janavÃcaka÷ Óabdo janaÓabda÷ / pa¤cajanaÓabda iti yÃvat / tasya kathaæ prÃïÃdi«vajane«u prayoga iti vyÃkhyeyam / anyathà tu pratyastamitÃvayavÃrthe samudÃyaÓabdÃrthe janaÓabdÃrtho nÃstÅtyaparyanuyoga eva / rƬhyaparityÃgenaiva v­ttyantaraæ darÓayati-## janaÓabdabhÃja÷ pa¤cajanaÓabdabhÃja÷ / nanu satyÃmavayavaprasiddhau samupÃyaÓaktikalpanamanupapannaæ, saæbhavati ca pa¤caviæÓatyÃæ tattve«vavayavaprasiddhirityata Ãha-## syÃdetat / samÃsabalÃccedrƬhirÃsthÅyate hanta na d­«Âastarhi tasya prayogo 'ÓvakarïÃdivadv­k«Ãdi«u / tathÃca lokaprasiddhyabhÃvÃnna rƬhirityÃk«ipati-## jane«u tÃvatpa¤cajanaÓabdaÓca prathama÷ prayogo loke«u d­«Âa ityasati prathamaprayoga ityasiddhamiti sthavÅyastayÃnabhidhÃyÃbhyupetya prathamaprayogÃbhÃvaæ samÃdhatte-ÓakyodbhidÃdivaditi / ÃcÃryadeÓÅyÃnÃæ matabhede«vapi na pa¤caviæÓatistattvÃni sidhyanti / paramÃrthatastu pa¤cajanà vÃkyaÓe«agatà evetyÃÓayavÃnÃha#<-kaiÓcittviti /># Óe«amatirohitÃrtham //12// ____________________________________________________________________________________________ START BsVBh_1,4.3.13 ## // 13 // ____________________________________________________________________________________________ START BsVBh_1,4.4.14 ## ## atha samanvayalak«aïe keyamakÃï¬e virodhÃvirodhacintÃ, bhavità hi tasyÃ÷ sthÃnamavirodhalak«aïamityata Ãha-## ayamartha÷ nÃnekaÓÃkhÃgatatattadvÃkyÃlocanayà vÃkyÃrthÃvagame paryavasite sati pramÃïÃntaravirodhena vÃkyÃrthÃgateraprÃmÃïyamÃÓaÇkyÃvirodhavyutpÃdanena prÃmÃïyavyavasthÃpanamavirodhalak«aïÃrtha÷ / prÃsaÇgikaæ tu tatra s­«Âivi«ayÃïÃæ vÃkyÃnÃæ parasparamavirodhapratipÃdanaæ na tu lak«aïÃrtha÷ / tatprayojanaæ ca tatraiva pratipÃdayi«yate / iha tu-vÃkyÃnÃæ s­«ÂipratipÃdakÃnÃæ parasparavirodhe brahmaïi jagadyonau na samanvaya÷ seddhumarhati / tathÃca na jagatkÃraïatvaæ brahmaïo lak«aïaæ, naca tatra gatisÃmÃnyaæ, naca tatsiddhaye pradhÃnasyÃÓabdatvapratipÃdanaæ, tasmÃdvÃkyÃnÃæ virodhÃvirodhÃbhyÃmuktÃrthÃk«epasamÃdhÃnÃbhyÃæ samanvaya÷ evopapÃdyata iti samanvayalak«aïe saægatamidamadhikaraïam / 'vÃkyÃnÃæ kÃraïe kÃrye parasparavirodhata÷ / samanvayo jagadyonau na sidhyati parÃtmani // ' 'sadeva somyedamagra ÃsÅt'ityÃdÅnÃæ kÃraïavi«ayÃïÃæ, 'asadvà idamatra ÃsÅt'ityÃdibhirvÃkyai÷ kÃraïavi«ayairvirodha÷ / kÃryavi«ayÃïÃmapi vibhinnakramÃkramotpattipratipÃdakÃnÃæ virodha÷ / tathÃhi-kÃnicidanyakart­kà jagadutpattimÃcak«ate vÃkyÃni / kÃnicitsvayaÇkart­kÃm / s­«Âyà ca kÃryeïa tatkÃraïatayà brahma lak«itam / s­«Âivipratipattau tatkÃraïatÃyÃæ brahmalak«aïe vipratipattau satyÃæ bhavati tallak«ye brahmaïyapi vipratipatti÷ / tasmÃdbrahmaïi samanvayÃbhÃvÃnna samanvayÃgamyaæ brahma / vedÃntÃstu kartrÃdipratipÃdanena karmavidhiparatayopacaritÃrthà avivak«itÃrthà và japopayogina iti prÃptam / kramÃdÅti / ÃdigrahaïenÃkramo g­hyate / evaæ prÃpta ucyate-'sargakramavivÃde 'pi na sa s­«Âari vidyate / satastvasadvaco bhaktyà nirÃkÃryatayà kvacit // 'na tÃvadasti s­«Âikrame vigÃnaæ, ÓrutÅnÃmavirodhÃt / tathÃhi-anekaÓilpaparyavadÃto devadatta÷ prathamaæ cakradaï¬Ãdi karoti, atha tadupakaraïa÷ kumbhaæ, kumbhopakaraïaÓcÃharatyudakaæ, udakopakaraïaÓca saæyavanena godhÆmakaïikÃnÃæ karoti piï¬aæ, piï¬opakaraïastu paÂati gh­tapÆrïaæ, tadasya devadattasya sarvatraitÃsmin kart­tvÃcchakyaæ vaktuæ devadattÃccakrÃdi saæbhÆtaæ tasmÃccakrÃde÷ kumbhÃdÅti / Óakyaæ ca devadattÃtkumbha÷ samudbhÆtastasmÃdudakÃharaïÃdÅtyÃdi / nahyastyasaæbhava÷ sarvatrÃsmin kÃryajÃte kramavatyapi devadattasya sÃk«ÃtkarturanusyÆtatvÃt / tathehÃpi yadyapyÃkÃÓÃdikrameïaiva s­«ÂistathÃpyÃkÃÓÃnalÃnilÃdau tatra tatra sÃk«Ãt parameÓvarasya kart­tvÃcchakyaæ vaktuæ parameÓvarÃdÃkÃÓa÷ saæbhÆta iti / Óakyaæ ca vaktuæ parameÓvarÃdanala÷ saæbhÆta ityÃdi / yadi tvÃkÃÓÃdvÃyurvÃyosteja ityuktvà tejaso vÃyurvÃyorÃkÃÓa iti brÆyÃdbhavedvirodha÷ / na caitadasti / tasmÃdamÆ«ÃmavivÃda÷ ÓrutÅnÃm / evaæ 'sa imÃællokÃnas­jata'ityupakramÃbhidhÃyinyapi Órutiraviruddhà / e«Ã hi svavyÃpÃramabhidhÃnakrameïa kurvatÅ nÃbhidheyÃnÃæ kramaæ niruïaddhi / te tu yathÃkramÃvasthità evÃkrameïocyante-yathà kramavanti j¤ÃnÃni jÃnÃtÅti / tadevamavigÃnam / abhyupetya tu vigÃnamucyate-s­«Âau khalvetadvigÃnam / sra«Âà tu sarvavedÃntavÃkye«vanusyÆta÷ parameÓvara÷ pratÅyate / nÃtra ÓrutivigÃnaæ mÃtrayÃpyasti / naca s­«ÂivigÃnaæ sra«Âari tadadhÅnanirÆpaïe vigÃnamÃvahatÅti vÃcyam / nahye«a sra«Â­tvamÃtreïocyate 'pi tu 'satyaæ j¤Ãnamanantaæ brahma'ityÃdinà rÆpeïocyate sra«Âà / taccÃsya rÆpaæ sarvavedÃntavÃkyÃnugatam / tajj¤Ãnaæ ca phalavat / 'brahmavidÃpnoti param' 'tarati ÓokamÃtmavit'ityÃdi Órute÷ / s­«Âij¤Ãnasya tu na phalaæ ÓrÆyate / tena 'phalavatsaænidhÃvaphalaæ tadaÇgam'iti s­«Âivij¤Ãnaæ sra«Â­brahmavij¤ÃnÃÇgaæ tadanuguïaæ sadbrahmaj¤ÃnÃvatÃropÃyatayà vyÃkhyeyam / tathÃca Óruti÷-'annena somya ÓuÇgenÃpo mÆlamanviccha'ityÃdikà / ÓuÇgenÃgreïa / kÃryeïeti yÃvat / tasmÃnna s­«Âivipratipatti÷ sra«Âari vipratipattimÃvahati / api tu 'guïe tvanyÃyakalpanÃ'iti tadanuguïatayà vyÃkhyeyà / yacca kÃraïe vigÃnam'asadvà idamatra asÅt'iti, tadapi 'tadapye«a Óloko bhavati'iti pÆrvaprak­taæ sadbrahmaïÃk­«ya 'asadevedamatra ÃsÅt'ityucyamÃnaæ tvasato 'bhidhÃne 'saæbaddhaæ syÃt / Órutyantareïa ca mÃnÃntareïa ca virodha÷ / tasmÃdaupacÃrikaæ vyÃkhyeyam / 'taddhaika Ãhurasadevedamatra ÃsÅt'iti tu nirÃkÃryatayopanyastamiti na kÃraïe vivÃda iti sÆtre caÓabdastvartha÷ / pÆrvapak«aæ nivartayati / ÃkÃÓÃdi«u s­jyamÃne«u kramavigÃne 'pi na sra«Âari vigÃnam / kuta÷ / yathaikasyÃæ Órutau vyapadi«Âa÷ parameÓvara÷ sarvasya kartà tathaiva Órutyantare«Ækte÷, kena rÆpeïa, kÃraïatvena, apara÷ kalpo yathà vyapadi«Âa÷ krama ÃkÃÓÃdi«u, 'Ãtmana ÃkÃÓa÷ saæbhÆta ÃkÃÓÃdvÃyurvÃyoragniragnerÃpo 'dbhya÷ p­thivÅ'iti, tasyaiva kramasyÃnapabÃdhanena 'tattejo 's­jata'ityÃdikÃyà api s­«Âerukterna s­«ÂÃvapi vigÃnam //14// ____________________________________________________________________________________________ START BsVBh_1,4.4.15 ## nanvekatrÃtmana ÃkÃÓakÃraïatvenoktiranyatra ca teja÷ kÃraïatvena, tatkathamavigÃnamiti / ata Ãha-## hetau t­tÅyà / sarvatrÃkÃÓÃnalÃnilÃdau sÃk«ÃtkÃraïatvenÃtmana÷ / prapa¤citaæ caitadadhastÃt / vyÃkriyata iti ca karmakartari karmaïi và rÆpaæ, na cetanamatiriktaæ kartÃraæ pratik«ipati kintÆpasthÃpayati / nahi lÆyate kedÃra÷ svayameveti và lÆyate kedÃra iti và lavitÃraæ devadattÃdiæ pratik«ipati / api tÆpasthÃpayatyeva / tasmÃtsarvamavadÃtam //15// ____________________________________________________________________________________________ START BsVBh_1,4.5.16 ## ## nanu 'brahma te bravÃïi'iti brahmÃbhidhÃnaprakaraïÃt, upasaæhÃre ca 'sarvÃn pÃpmano 'pahatya sarve«Ãæ ca bhÆtÃnÃæ Órai«Âhyaæ svÃrÃjyaæ paryeti ya evaæ veda'iti niratiÓayaphalaÓravaïÃdbrahmavedanÃdanyatra tadasaæbhavÃt, ÃdityacandrÃdigatapuru«akart­tvasya ca 'yasya vaitatkarma'iti cÃsyÃsatyavacchede sarvanÃmnà pratyak«asiddhasya jagata÷ parÃmarÓena, jagatkart­tvasya ca brahmaïo 'nyatrÃsaæbhavÃtkathaæ jÅvamukhyaprÃïÃÓaÇkà / ucyate-brahma te bravÃïÅti bÃlÃkinà gÃrgyeïa brahmÃbhidhÃnaæ pratij¤Ãya tattadÃdityÃdigatÃbrahmapuru«ÃbhidhÃnena na tÃvadbrahmoktam / yasya cÃjÃtaÓatro÷ 'yo vai bÃlÃke ete«Ãæ puru«ÃïÃæ kartà yasya vaitatkarma'iti vÃkyaæ na tena brahmÃbhidhÃnaæ pratij¤Ãtam / na cÃnyadÅyenopakrameïÃnyasya vÃkyaæ Óakyaæ niyantum / tasmÃdajÃtaÓatrorvÃkyasaædarbhapaurvÃparyaparyÃlocanayà yo 'syÃrtha÷ pratibhÃti sa eva grÃhya÷ / atra ca karmaÓabdastÃvadvyÃpÃre nerƬhav­tti÷ / kÃrye tu kriyata iti vyutpattyà vartate / naca rƬhau satyÃæ vyutpattiryuktÃÓrayitum / naca brahmaïa udÃsÅnasyÃpariïÃmino vyÃpÃravattà / vÃkyaÓe«e ca 'athÃsmin prÃïa evaikadhà bhavati'iti ÓravaïÃtparispandalak«aïasya ca karmaïo yatropapatti÷ sa eva veditavyatayopadiÓyate / ÃdityÃdigatapuru«akart­tvaæ ca prÃïasyopapadyate, hiraïyagarbharÆpaprÃïÃvasthÃviÓe«atvÃdÃdityÃdidevatÃnÃm / 'katama eko deva÷ prÃïa÷'iti Órute÷ / upakramÃnurodhena copasaæhÃre sarvaÓabda÷ sarvÃn pÃpmana iti ca sarve«Ãæ bhÆtÃnÃmiti cÃpek«ikav­ttirbahÆn pÃpmano bahÆnÃæ bhÆtÃnÃmityevaæparo dra«Âavya÷ / ekasmin vÃkye upakramÃnurodhÃdupasaæhÃro varïanÅya÷ / yadi tu d­ptabÃlÃkimabrahmaïi brahmÃbhidhÃyinamapodyÃjÃtaÓatrorvacanaæ brahmavi«ayamevÃnyathà tu taduktÃdviÓe«aæ vivak«orabrahmÃbhidhÃnamasaæbaddhaæ syÃditi manyate, tathÃpi naitadbrahmÃbhidhÃnaæ bhavitumarhati, apitu jÅvÃbhidhÃnameva, yatkÃraïaæ veditavyatayopanyastasya puru«ÃïÃæ karturvedanÃyopetaæ bÃlakiæ prati bubodhayi«urajÃtaÓatru÷ suptaæ puru«amÃmantryÃmÃntraïaÓabdÃÓravaïÃt prÃïÃdÅnÃmabhokt­tvamasvÃmitvaæ pratibodhya ya«ÂighÃtotthÃnÃt prÃïÃdivyatiriktaæ jÅvaæ bhoktÃraæ svÃminaæ pratibodhayati / parastÃdapi 'tadyathà Óre«ÂhÅ svairbhuÇkte yathà và svÃ÷ Óre«Âhinaæ bhu¤jantyevamevai«a praj¤ÃtmaitairÃtmabhirbhuÇkte evamevaita ÃtmÃna enamÃtmÃnaæ bhu¤janti'iti ÓravaïÃt / yathà Óre«ÂhÅ pradhÃna÷ puru«a÷ svairbh­tyai÷ karaïabhÆtairvi«ayÃn bhuÇkte, yathà và svà bh­tyÃ÷ Óre«Âhinaæ bhu¤janti / te hi Óre«ÂhinamaÓanÃcchÃdanÃdigrahaïena bhu¤janti / evamevai«a praj¤Ãtmà jÅva etairÃdityÃdigaitarÃtmabhirvi«ayÃn bhuÇkte / te hyÃdityÃdaya Ãlokav­«ÂyÃdinà sÃcivyamÃcaranto jÅvÃtmÃnaæ bhojayanti, jÅvÃtmÃnamapi yajamÃnaæ taduts­«ÂahavirÃdÃnÃdÃdityÃdayo bhu¤janti, tasmÃjjÅvÃtmaiva brahmaïo 'bhedÃdbrahmeha veditavyatayopadiÓyate / ## jÅvapratyuktÃnÃæ dehendriyÃdÅnÃæ karma jÅvasya bhavati / karmajanyatvÃdvà dharmÃdharmayo÷ karmaÓabdavÃcyatvaæ rƬhyanusÃrÃt / tau ca dharmÃdharmau jÅvasya / dharmÃdharmÃk«iptatvÃccÃdityÃdÅnÃæ bhogopakaraïÃnÃæ te«vapi jÅvasya kart­tvamupapannam / upapannaæ ca prÃïabh­ttvÃjjÅvasya prÃïaÓabdatvam / ye ca praÓnaprativacane-'kvai«a etad bÃlÃke puru«o 'Óayi«Âa yadà supta÷ svapnaæ na ka¤cana paÓyati'iti / anayorapi na spa«Âaæ brahmÃbhidhÃnamupalabhyate / jÅvavyatirekaÓca prÃïÃtmano hiraïyagarbhasyÃpyupapadyate / tasmÃjjÅvaprÃïayoranyatara iha grÃhyo na raparameÓvara iti prÃptam / ##ucyate-'m­«ÂÃvÃdinamÃpodya bÃlÃkiæ brahmavÃdinam / rÃjà kathamasaæbaddhaæ mithyà và vaktumarhati // 'yathà hi kenacinmaïilak«aïaj¤amÃninà kÃce maïireva veditavya ityukte parasya kÃco 'yaæ maïirna tallak«aïÃyogÃdityabhidhÃya Ãtmano viÓe«aæ jij¤Ãpayi«ostattvÃbhidhÃnamasaæbaddham / amaïau maïyabhidhÃnaæ na pÆrvavÃdino viÓe«amÃpÃdayati svayamapi m­«ÃbhidhÃnÃt / tasmÃdanenottaravÃdinà pÆrvavÃdino viÓe«amÃpÃdayatà maïitattvameva vaktavyam / evamajÃtaÓatruïà d­ptabÃlÃkerabrahmavÃdino viÓe«amÃtmano darÓayatà jÅvaprÃïÃbhidhÃne asaæbaddhamuktaæ syÃt / tayorvÃbrahmaïorbrahmÃbhidhÃne mithyÃbhihitaæ syÃt / tathà ca na kaÓcidviÓe«o bÃlÃkergÃrgyÃdajÃtaÓatrorbhavet / tasmÃdanena brahmatattvamabhidhÃtavyam / tathà satyasya na mithyÃvadyam / tasmÃt 'brahma te bravÃïi'iti brahmaïopakramÃt, sarvÃn pÃpmano 'pahatya sarve«Ãæ ca bhÆtÃnÃæ Órai«Âhyaæ svarÃjyaæ paryeti ya evaæ veda'iti ca sati saæbhave sarvaÓruterasaækocÃnniratiÓayena phalenopasaæhÃrÃt, brahmavedanÃdanyataÓca tadanupapatte÷, ÃdityÃdipuru«akart­tvasya ca svÃtantryalak«aïasya mukhyasya brahmaïyeva saæbhavÃdanye«Ãæ hiraïyagarbhÃdÅnÃæ tatpÃratantryÃt, 'kvau«a etadbÃlÃke'ityÃderjÅvÃdhikaraïabhavanÃpÃdanapraÓnasya 'yadà supta÷ svapnaæ na ka¤cana paÓyatyathÃsmin prÃïa evaikadhà bhavati'ityÃderuttarasya ca brahmaïyevopapatterbrahmavi«ayatvaæ niÓcÅyate / atha kasmÃnna bhavato hiraïyagarbhagocare eva praÓnottare, tathà ca naitÃbhyÃæ brahmavi«ayatvasiddhirityetannirÃcikÅr«u÷ paÂhati-etasmÃdÃtmana÷ prÃïà yathà yathÃyatanaæ prati«Âhanta iti / etaduktaæ bhavati-Ãtmaiva bhavati jÅvaprÃïÃdÅnÃmadhikaraïaæ nÃnyaditi / yadyapi ca jÅvo nÃtmano bhidyate tathÃpyupÃdhyavacchinnasya paramÃtmano jÅvatvenopÃdhibhedÃdbhedamÃropyÃdhÃrÃdheyabhÃvo dra«Âavya÷ / evaæ ca jÅvabhavanÃdhÃratvamapÃdÃnatvaæ ca paramÃtmana upapannam / tadevaæ bÃlÃkyajÃtaÓatrusaævÃdavÃkyasaædarbhasya brahmaparatve sthite ##iti vyÃpÃrÃbhidhÃne na saægacchata iti karmaÓabda÷ kÃryÃbhidhÃyÅ bhavati, etaditisarvanÃmaparÃm­«Âaæ ca tatkÃryaæ, sarvanÃma cedaæ saænihitaparÃmarÓi, naca ki¤cidiha Óabdoktamasti saænihitam / na cÃdityÃdipuru«Ã÷ saænihità api parÃmarÓÃrhÃ÷ bahutvÃt puæliÇgatvÃcca / etaditi caikasya napuæsakasyÃbhidhÃnÃt 'ete«Ãæ puru«ÃïÃæ kartÃ'ityanenaiva gatÃrthatvÃcca / tasmÃdaÓabdoktamapi pratyak«asiddhaæ saæbandhÃrhaæ jagadeva parÃmra«Âavyam / ## atyalpamidamucyate ete«ÃmÃdityÃdigatÃnÃæ jagadekadeÓabhÆtÃnÃæ karteti, kintu k­tsnameva jagadyasya kÃryamiti vÃÓabdena sÆcyate / jÅvaprÃïaÓabdau ca brahmaparau jÅvaÓabdasya brahmopalak«aïaparatvÃt / na punarbrahmaÓabdo jÅvopalak«aïapara÷ / tathà sati hi vahnasama¤janaæ syÃdityuktam / na cÃnadhigatÃrthÃvabodhanasvarasasya ÓabdasyÃdhigatabodhanaæ yuktam / nÃpyanadhigatenÃdhigatopalak«aïamupapannam / naca saæbhavatyekavÃkyatve vÃkyabhedo nyÃyya÷ / vÃkyaÓe«Ãnurodhena ca jÅvaprÃïaparamÃtmopÃsanÃtrayavidhÃne vÃkyatrayaæ bhavet / paurvÃparyaparyÃlocanayà tu brahmopÃsanaparatve ekavÃkyataiva / tasmÃnna jÅvaprÃïaparatvamapi tu brahmaparatvameveti siddham / syÃdetat / nirdiÓyantÃæ puru«Ã÷ kÃryÃstadvi«ayà tu k­tiranirdi«Âà tatphalaæ và kÃryasyotpattisti yasyedaæ karmeti nirdek«yete, tata÷ kuta÷ paunaruktyamityata Ãha-## etaduktaæ bhavati-kart­Óabdenaiva kartÃramabhidadhattà tayorupÃttatvÃdÃk«iptatvÃt / nahi k­tiæ vinà kartà bhavati / nÃpi k­tirbhÃvanÃparÃbhidhÃnà bhÆtimutpattiæ vinetyartha÷ / nanu yadÅdamà jagatparÃm­«Âaæ tatastadantarbhÆtÃ÷ puru«Ã apÅti ya ete«Ãæ puru«ÃïÃmiti punaruktamityata Ãha-## //16// ____________________________________________________________________________________________ START BsVBh_1,4.5.17 ## // 17 // ____________________________________________________________________________________________ START BsVBh_1,4.5.18 ## nanu 'prÃïa evaikadhà bhavati'ityÃdikÃdapi vÃkyÃjjÅvÃtirikta÷ kuta÷ pratÅyata ityato vÃkyÃntaraæ paÂhati-## api ca sarvavedÃntasiddhametadityÃha-## vedÃntaprakriyÃyÃmevopapattimupasaæhÃravyÃjenÃha-##Ãtmano yato ni÷saæbodho 'ta÷ svacchatÃrÆpamiva rÆpamasyeti svacchatÃrÆpo na tu svacchataiva / layavik«epasaæskÃrayostatra bhÃvÃt / samudÃcaradv­ttivik«epÃbhÃvamÃtreïopamÃnam / etadeva vibhajate-upÃdhibhi÷ anta÷karaïÃdibhi÷ janitaæ yadviÓe«avij¤Ãnaæ ghaÂapaÂÃdivij¤Ãnaæ tadrahitaæ svarÆpamÃtmana÷ yadi vij¤Ãnamityevocyeta tatastadaviÓi«Âamanavacchinnaæ sadbrahmaiva syÃttacca nityamiti nopÃdhijanitaæ nÃpi tadrihitaæ svarÆpaæ brahmasvabhÃvasyÃprahÃïÃt / ata uktam-## yadà tu layalak«aïÃvidyopab­æhito vik«epasaæskÃra÷ samudÃcarati tadà viÓe«avij¤ÃnotpÃdÃtsvapnajÃgarÃvasthÃta÷ paramÃtmano rÆpÃdbhraæÓarÆpamÃgamanamiti / na kevalaæ kau«ÅtakibrÃhmaïe, vÃjasaneye 'pyevameva praÓnottarayorjÅvavyatiriktamÃmananti paramÃtmÃnamityÃha-## nanvatrÃkÃÓaæ ÓayanasthÃnaæ tatkuta÷ paramÃtmapratyaya ityata Ãha-#<ÃkÃÓaÓabdaÓceti /># na tÃvanmukhyasyÃkÃÓasyÃtmÃdhÃratvasaæbhava÷ / yadapi ca dvÃsaptatisahasrahitÃbhidhÃnanìÅsaæcÃreïa su«uptyavasthÃyÃæ purÅtadavasthÃnamuktaæ tadapyanta÷karaïasya / tasmÃt 'daharo 'sminnantarÃkÃÓa÷'itivadÃkÃÓaÓabda÷ paramÃtmani mantavya iti / prathamaæ bhëyak­tà jÅvanirÃkaraïÃya sÆtramidamavatÃritam / tatra mandadhiyÃæ nedaæ prÃïanirÃkaraïÃyeti buddhirmà bhÆdityÃÓayavÃnÃha-## tau hi bÃlÃkyajÃtaÓatrÆ suptaæ puru«amÃjagmatu÷ / tamajÃtaÓatrurnÃmabhirÃmantrayäcakre 'b­hat pÃï¬uravÃsa÷ somarÃjan'iti / sa ÃmantryamÃïo nottasthau / taæ pÃïinÃpe«aæ bodhayäcakÃra / sa hottasthau / 'sa hovÃcajÃtaÓatruryatrai«a etatsupto 'bhÆt'ityÃdi / so 'yaæ suptapuru«otthÃpanena prÃïÃdivyatiriktopadeÓa iti //18// ____________________________________________________________________________________________ START BsVBh_1,4.6.19 ## ## nanu maitreyÅbrÃhmaïopakrame yÃj¤avalkyena gÃrhasthyÃÓramÃduttamÃÓramaæ yiyÃsatà maitraiyyà bhÃryÃyÃ÷ kÃtyÃyanyà sahÃrthasaævibhÃgakaraïa ukte maitreyÅ yÃj¤avalkyaæ patimam­tatvÃrthinÅ papraccha, yannu ma iyaæ bhago÷ sarvà p­thvÅ vittena pÆrïà syÃtkimahaæ tanÃm­tà syÃmuta neti / tatra neti hovÃca yÃj¤avalkya÷ / yathaivopakaraïavatÃæ jÅvitaæ tathaiva te jÅvitaæ syÃdam­tatvasya tu nÃÓÃsti vittena / evaæ vittenÃm­tatvÃÓà bhavedyadi vittasÃdhyÃni karmÃïyam­tatve upayujyeran / tadeva tu nÃsti, j¤ÃnasÃdhyatvÃdam­tatvasya karmaïÃæ ca j¤ÃnavirodhinÃæ tatsahabhÃvitvÃnupapatteriti bhÃva÷ / sà hovÃca maitreyÅ yenÃhaæ nÃm­tà syÃæ kimahaæ tenaæ kuryÃæ yadeva bhagavÃn veda tadeva me brÆhi / am­tatvasÃdhanamiti Óe«a÷ / tatrÃm­tatvasÃdhanaj¤ÃnopanyÃsÃya vairÃgyapÆrvakatvÃttasya rÃgavi«aye«u te«u te«u patijÃyÃdi«u vairÃgyamutpÃdayituæ yÃj¤avalkyo 'na và are patyu÷ kÃmÃya'ityÃdivÃkyasaædarbhamuvÃca / ÃtmaupÃdhikaæ hi priyatvame«Ãæ na tu sÃk«Ãt priyÃïyetÃni / tasmÃdetebhya÷ patijÃyÃdibhyo virabhya yatra sÃk«Ãtprema sa eva#<Ãtmà và are dra«Âavya÷ Órotavyo mantavyo nididhyÃsitavya÷ /># vÃÓabdo 'vadhÃraïe / Ãtmaiva dra«Âavya÷ sÃk«Ãtkartavya÷ / etatsÃdhanÃni ca ÓravaïÃdÅni vihitÃni Órotavya ityÃdinà / kasmÃt / Ãtmano và are darÓanena ÓravaïÃdisÃdhanenedaæ jagatsarvaæviditaæ bhavatÅti vÃkyaÓe«a÷ / yato nÃmarÆpÃtmakasya jagatastattvaæ pÃramÃrthikaæ rÆpamÃtmaiva bhujaÇgasyeva samÃropitasya tattvaæ rajju÷ / tasmÃdÃtmani vidite sarvamidaæ jagattattvaæ viditaæ bhavati, rajjvÃmiva viditÃyÃæ samÃropitasya bhujaÇgasya tattvaæ viditaæ bhavati, yatastasmÃdÃtmaiva dra«Âavyo na tu tadatiriktaæ jagat svarÆpeïa dra«Âavyam / kuta÷ / yato 'brahma taæ parÃdÃt'brÃhmaïajÃtirbrÃhmaïo 'hamityevamabhimÃna iti yÃvat / parÃdÃt parÃkuryÃdam­tatvapadÃt / kaæ, yo 'nyatrÃtmano brahma brÃhmaïajÃtiæ veda / evaæ k«atriyÃdi«vapi dra«Âavyam / Ãtmaiva jagatastattvaæ na tu tadatiriktaæ ki¤cittaditi / atraiva bhagavatÅ Órutirupapattiæ d­«ÂÃntaprabandhenÃha / yat khalu yadgrahaæ vinà na Óakyate grahÅtuæ tattato na vyatiricyate / yathà rajataæ ÓuktikÃyÃ÷, bhujaÇgo và rajjo÷, dundubhyÃdiÓabdasÃmÃnyÃdvà tattacchabdabheda÷ / na g­hyante ca cidrÆpagrahaïaæ vinà sthitikÃle nÃmarÆpÃïi / tasmÃnna cidÃtmano bhidyante / tadidamuktam#<-sa yathà dundubherhanyamÃnasyeti /># dundubhigrahaïena tadgataæ ÓabdasÃmÃnyamupalak«ayati / na kevalaæ sthitikÃle nÃmarÆpaprapa¤caÓcidÃtmÃtirekeïÃgraheïÃccidÃtmano na vyatiricyate 'pi tu nÃmarÆpotpatte÷ prÃgapi cidrÆpÃvasthÃnÃt tadupÃdÃnatvÃcca nÃmarÆpaprapa¤casya tadanatireka÷, rajjÆpÃdÃnasyeva bhujaÇgasya rajjoranatireka ityetadd­«ÂÃntena sÃdhayati bhagavatÅ Óruti÷-'sa yathÃrdraidho 'grerabhyÃhitasya p­thagdhÆmà viniÓcarantyevaæ và are 'sya mahato bhÆtasya ni÷Óvasitametadyad­gveda÷'ityÃdinà caturvidho mantra ukta÷ / itihÃsa ityÃdinëÂavidhaæ brÃhmaïamuktam / etaduktaæ bhavati-yathÃgnimÃtraæ prathamamavagamyate k«udrÃïÃæ visphuliÇgÃnÃmupÃdÃnÃm / atha tato visphuliÇgà vyuccaranti / na caite 'gnestattvÃnyatvÃbhyÃæ Óakyante nirvuktam / evam­gvedÃdayo 'pyalpaprayatnÃdbrahmaïo vyuccaranto na tatastattvÃnyatvÃbhyÃæ nirucyante / ­gÃdibhirnÃmopalak«yate / yadà ca nÃmadheyasyeyaæ gatistadà tatpÆrvakasya rÆpadheyasya kaiva katheti bhÃva÷ / na kevalaæ tadupÃdÃnatvÃttato na vyatiricyate nÃmarÆpaprapa¤ca÷, pralayasamaye ca tadanupraveÓÃttato na vyatiricyate / yathà sÃmudramevÃmbha÷ p­thivÅteja÷ saæparkÃt kÃÂhinyamupagataæ saindhavaæ khilya÷, sa hi svÃkÃre samudre k«ipto 'mbha eva bhavati, evaæ cidambhodhau lÅnaæ jagacchideva bhavati na tu tato 'tiricyata iti / etadd­«ÂÃntaprabandhenÃha-## d­«ÂÃntaprabandhamuktvà dÃr«ÂÃntike yojayati-## bahuttvena brahmoktam / idaæ brahmetyartha÷ / bhÆtaæ satyam / anantaæ nityam / apÃraæ sarvagatam / ## vij¤Ãnaikarasa iti yÃvat / etebhya÷ kÃryakÃraïabhÃvena vyavasthitebhyo bhÆtebhya÷ samutthÃya sÃmyenotthÃya / kÃryakÃraïasaæghÃtasya hyavacchedÃddu÷khitvaÓokitvÃdayastadavacchinne cidÃtmani tadviparÅte 'pi pratÅyante, yathodakapratibimbite candramasi toyagatÃ÷ kampÃdaya÷ / tadidaæ sÃmyenotthÃnam / yadà tvÃgamÃcÃryopadeÓapÆrvakamanananididhyÃsanaprakar«aparyantajo 'sya brahmasvarÆpasÃk«ÃtkÃra upÃvartate tadà nirm­«ÂanikhilasavÃsanÃvidyÃmalasya kÃryakÃraïasaæghÃtabhÆtasya vinÃÓe tÃnyeva bhÆtÃni naÓyantyanu tadupÃdhiÓcidÃtmana÷ khilyabhÃvo vinaÓyati / tato na pretya kÃryakÃraïabhÆtaniv­ttau rÆpagandhÃdisaæj¤ÃstÅti / na pretya saæj¤ÃstÅti saæj¤ÃmÃtrani«edhÃdÃtmà nÃstÅti manyamÃnà sà maitreyÅ hovÃca, atraiva mà bhagavÃnamÆmuhanmohitavÃn na pretya saæj¤ÃstÅti / sa hovÃca yÃj¤avalkya÷ svÃbhiprÃyaæ, dvaite hi rÆpÃdiviÓe«asaæj¤Ãnibandhano du÷khitvÃdyabhimÃna÷ / Ãnandaj¤ÃnaikarasabrahmÃdvayÃnubhave tu tat kena kaæ paÓyet, brahma và kena vijÃnÅyÃt / nahi tadÃsya karbhÃvo 'sti svaprakÃÓatvÃt / etaduktaæ bhavati-na saæj¤ÃmÃtraæ mayà vyÃsedhi, kintu viÓe«asaæj¤eti / tadevamam­tatvaphalenopakramÃt, madhye cÃtmavij¤Ãnena sarvavij¤Ãnaæ pratij¤Ãya tadupapÃdanÃt, upasaæhÃre ca mahadbhÆtamanantamityÃdinà ca brahmarÆpÃbhidhÃnÃt, dvaitanindayà cÃdvaitaguïakÅrtanÃdbrahmaiva maitreyÅbrÃhmaïe pratipÃdyaæ na jÅvÃtmeti nÃsti pÆrvapak«a ityanÃrabhyamevedamadhikaraïam / atrocyate-bhokt­tvaj¤Ãt­tÃjÅvarÆpotthÃnasamÃdhaye maitreyÅbrÃhmaïe pÆrvapak«eïopakrama÷ k­ta÷ / patijÃyÃdibhogyasaæbandho nÃbhokturbrahmaïo yujyate, nÃpij¤Ãnakart­tvamakartu÷ sÃk«Ãcca mahato bhÆtasya vij¤ÃnÃtmabhÃvena samuttÃnÃbhidhÃnaæ vij¤ÃnÃtmana eva dra«ÂavyatvamÃha / anyathà brahmaïo dra«Âavyatvapare 'smin brÃhmaïe tasya vij¤ÃnÃtmatvena samutthÃnÃbhidhÃnamanupayuktaæ syÃttasya tu dra«Âavyamupayujyata ityupakramamÃtraæ pÆrvapak«a÷ k­ta÷ / ##tadupodbalamÃtram / siddhÃntastu nigadavyÃkhyÃtena bhëyeïokta÷ //19// ____________________________________________________________________________________________ START BsVBh_1,4.6.20 tadevaæ paurvÃparyÃlocanayà maitreyÅbrÃhmaïasya brahmadarÓanaparatve sthite bhoktrà jÅvÃtmanopakramamÃcÃryadeÓÅyamatena tÃvatsamÃdhatte sÆtrakÃra÷- ## ## yathà hi vahnervikÃrà vyuccaranto visphuliÇgà na vahneratyantaæ bhidyante, tadrÆpanirÆpaïatvÃt, nÃpi tato 'tyantamabhinnÃ÷, vahneriva parasparavyÃv­ttyabhÃvaprasaÇgÃt, tathà jÅvÃtmano 'pi brahmavikÃra na brahmaïo 'tyantaæ bhidyante, cidrÆpatvÃbhÃvaprasaÇgÃt / nÃpyatyantaæ na bhidyante, parasparaæ vyÃv­ttyabhÃvaprasaÇgÃt, sarvaj¤aæ pratyupadeÓavaiyarthyÃcca / tasmÃtkatha¤cidbhedo jÅvÃtmanÃmabhedaÓca / tatra tadvij¤Ãnena sarvavij¤Ãnapratij¤Ãsiddhaye vij¤ÃnÃtmaparamÃtmanorabhedamupÃdÃya paramÃtmani darÓayitavye vij¤ÃnÃtmanopakrama ityÃÓmaradhya ÃcÃryo mene //20// ____________________________________________________________________________________________ START BsVBh_1,4.6.21 ÃcÃryadeÓÅyÃntaramatena samÃdhatte- ## ## jÅvo hi paramÃtmano 'tyantaæ bhinna eva san dehendriyamanobuddhyupadhÃnasaæparkÃtsarvadà kalu«a÷, tasya ca j¤ÃnadhyÃnÃdisÃdhanÃnu«ÂhÃnÃtsaæprasannasya dehendriyÃdisaæghÃtÃdutkrami«yata÷ paramÃtmanaikyopapatteridamabhedenopakramaïam / etaduktaæ bhavati-bhavi«yantamabhedamupÃdÃya bhedakÃle 'pyabheda ukta÷ / yathÃhu÷ päcarÃtrikÃ÷-'Ãmukterbheda eva syÃjjÅvasya ca parasya ca / muktasya tu na bhedo 'sti bhedahetorabhÃvata÷ // 'iti / atraiva Órutimupanyasyati-#<ÓrutiÓcaivamiti /># pÆrvaæ dehendriyÃdyupÃdhik­taæ kalu«atvamÃtmana uktam / saæprati svÃbhÃvikameva jÅvasya nÃmarÆpaprapa¤cÃÓrayatvalak«aïaæ kÃlu«yaæ pÃrthivÃnÃmaïÆnÃmiva ÓyÃmatvaæ kevalaæ pÃkeneva / j¤ÃnadhyÃnÃdinà tadapanÅya jÅva÷ parÃtparataraæ puru«amupaitÅtyÃha-## nadÅnidarÓanam 'yathà somyemà nadya÷'iti //21// ____________________________________________________________________________________________ START BsVBh_1,4.6.22 tadevamÃcÃryadeÓÅyamatadvayamuktvÃtrÃparitu«yannÃcÃryamatamÃha sÆtrakÃra÷- ## ## etadvyÃca«Âe-## na jÅva Ãtmano 'nya÷ / nÃpi tadvikÃra÷ kintvÃtmaivÃvidyopÃdhÃnakalpitÃvaccheda÷ / ÃkÃÓa iva ghaÂamaïikÃdikalpitÃvacchedo ghaÂÃkÃÓo maïikÃkÃÓo na tu paramÃkÃÓÃdanyastadvikÃro và / tataÓca jÅvÃtmanopakrama÷ parÃmÃtmanaivopakramastasya tato 'bhedÃt / sthÆladarÓilokapratÅtisaukaryÃyaupÃdhikenÃtmarÆpeïopakrama÷ k­ta÷ / atraiva Órutiæ pramÃïayati-## atha vikÃra÷ paramÃtmano jÅva÷ kasmÃnna bhavatyÃkÃÓÃdivadityÃha-## nahi yathà teja÷prabh­tÅnÃmÃtmavikÃratvaæ ÓrÆyate evaæ jÅvasyeti / ÃcÃryatrayamataæ vibhajate-## Ãtyantike satyabhede kÃryakÃraïabhÃvÃbhÃvÃdanÃtyantiko 'bheda Ãstheya÷, tathÃca katha¤cidbhedo 'pÅti tamÃsthÃya kÃryakÃraïabhÃva iti matatrayamuktvà kÃÓak­tsnÅyamataæ sÃdhutvena nirdhÃrayati-##madhye / ## Ãtyantike hi jÅvaparamÃtmanorabhede tÃttvike 'nÃdyavidyopÃdhikalpito bhedastattvamasÅti jÅvÃtmano brahmabhÃvatattvopadeÓaÓravaïamanananididhyÃsanaprakar«aparyantajanmþanà sÃk«ÃtkÃreïa vidyayà Óakya÷ samÆlakëaæ ka«ituæ, rajjvÃmahivibhrama iva rajjutattvasÃk«ÃtkÃreïa, rÃjaputrasyeva ca mlecchakule vardhamÃnasyÃtmani samÃropito mlecchabhÃvo rÃjaputro 'sÅti ÃptopadeÓena / na tu m­dvikÃra÷ ÓarÃvÃdi÷ ÓataÓo 'pi m­nm­diti cintyamÃnastajjanmanà m­dbhÃvasÃk«ÃtkÃreïa Óakyo nivartayituæ, tatkasya heto÷, tasyÃpi m­do bhinnÃbhinnasya tÃttvikatvÃt, vastutastu j¤ÃnenocchettumaÓakyatvÃt, so 'yaæ pratipÃdayi«itÃrthÃnusÃra÷ / api ca jÅvasyÃtmavikÃratve tasya j¤ÃnadhyÃnÃdisÃdhanÃnu«ÂhÃnÃt svaprak­tÃvapyaye sati nÃm­tatvasyÃÓÃstÅtyapuru«Ãrthatvamam­tatvaprÃptiÓrutivirodhaÓca / kÃÓak­tsnamate tvetadubhayaæ nÃstÅtyÃha-## nanu yadi jÅvo na vikÃra÷ kintu brahmaiva kathaæ tarhi tasminnÃmarÆpÃÓrayatvaÓruti÷, katha¤ca 'yathÃgne÷ Órudrà visphuliÇgÃ'iti brahmavikÃraÓrutirityÃÓaÇkÃmupasaæhÃravyÃjena nirÃkaroti-## yata÷ pratipipÃdayi«itÃrthÃnusÃraÓcÃm­tatvaprÃptiÓca vikÃrapak«e na saæbhavata÷, ataÓceti yojanà / dvitÅyapÆrvapak«abÅjamanasyaiva trisÆtryÃpÃkaroti-## Óe«amatirohitÃrthaæ vyÃkhyÃtÃrthaæ ca / t­tÅyapÆrvapak«abÅjanirÃse kÃÓak­tsnÅyenaivetyavadhÃraïaæ tanmatÃÓrayaïenaiva tasya ÓakyanirÃsatvÃt / aikÃntike hyÃdvaite Ãtmano 'nyakarmakaraïe 'kena kaæ paÓyet'iti ÃtmanaÓca karmatvaæ 'vij¤ÃtÃramare kena vijÃnÅyÃt'iti Óakyaæ ni«eddhum / bhedÃbhedapak«e vaikÃntike và bhede sarvametadadvaitÃÓrayamaÓakyamityavadhÃraïasyÃrtha÷ / na kevalaæ kÃÓak­tsnÅyadarÓanÃÓrayaïena bhÆtapÆrvagatyà vij¤Ãt­tvamapi tu ÓrutipaurvÃparyaparyÃlocanayÃpyevamevetyÃha-## kasmÃt puna÷ kÃÓak­tsnasya matamÃsthÅyate netare«ÃmÃcÃryÃïÃmityata Ãha-## kÃÓak­tsnÅyasya matasya ÓrutiprabandhopanyÃsena puna÷ Órutimattvaæ sm­timattvaæ copasaæhÃropakramamÃha-## kvacitpÃÂha ÃtaÓceti / tasyÃvaÓyaæ cetyartha÷ / jananajarÃmaraïabhÅtayo vikriyÃstÃsÃæ sarvÃsÃæ 'mahÃnaja÷'ityÃdinà prati«edha÷ / pariïÃmapak«e 'nyasya cÃnyabhÃvapak«e aikÃntikÃdvaitapratipÃdanaparÃ÷ 'ekamevÃdvitÅyam'ityÃdaya÷, dvaitadarÓananindÃparÃÓca 'anyo 'sÃvanyo 'hamasmi'ityÃdaya÷, janmajarÃdivikriyÃprati«edhaparÃÓca 'e«a mahÃnaja÷'ityÃdaya÷ Órutaya÷ uparudhyeran / apica yadi jÅvaparamÃtmanorbhedÃbhedÃvÃsthÅyeyÃtÃæ tatastayormitho virodhÃtsamuccayÃbhÃvÃdekasya balÅyastve nÃtmani nirapavÃdaæ vij¤Ãnaæ jÃyeta, balÅyasaikena durbalapak«Ãvalambino j¤Ãnasya bÃdhanÃt / atha tvag­hyamÃïaviÓe«atayà na balÃbalÃvadhÃraïaæ, tata÷ saæÓaye sati na suniÓcitÃrthamÃtmani j¤Ãnaæ bhavet / suniÓcitÃrthaæ ca j¤Ãnaæ mok«opÃya÷ ÓrÆyate-'vedÃntavij¤ÃnasuniÓcitÃrthÃ÷'iti / tadetadÃha-## 'ekatvamanupaÓyata÷'iti Órutirna punarekatvÃnekatve anupaÓyata iti / nanu yadi k«etraj¤aparamÃtmanorabhedo bhÃvika÷, kathaæ tarhi vyapadeÓabuddhibhedau k«etraj¤a÷ paramÃtmeti katha¤ca nityaÓuddhabuddhamuktasvabhÃvasya bhagavata÷ saæsÃrità / avidyÃk­tanÃmarÆpopÃdhivaÓÃditi cet / kasyeyamavidyà / na tÃvajjÅvasya, tasya paramÃtmano vyatirekÃbhÃvÃt / nÃpi paramÃtmana÷, tasya vidyaikarasasyÃvidyÃÓrayatvÃnupapatte÷ / tadatra saæsÃritvÃsaæsÃritvavidyÃvidyÃvattvarÆpaviruddhadharmasaæsargÃdbuddhivyapþadeÓabhedÃccÃsti jÅveÓvarayorbhedo 'pi bhÃvika ityata Ãha-## na tÃvadbhedÃbhedÃvekÃtra bhÃvikau bhavitumarhata iti viprapa¤citaæ prathame pÃde / dvaitadarÓananindayà caikÃntikÃdvaitapratipÃdanaparÃ÷ paurvÃparyÃlocanayà sarve vedÃnta÷ pratÅyante / tatra yathà bimbÃdavadatÃttÃttvike pratibimbÃnÃmabhede 'pi nÅlamaïik­pÃïakÃcÃdyupadhÃnabhedÃtkÃlpaniko jÅvÃnÃæ bhedo buddhivyapadeÓabhedau vartayati, idaæ bimbamavadÃtamimÃni ca pratibimbÃni nÅlotpalapalÃÓaÓyÃmalÃni v­ttadÅrghÃdibhedabhäji bahÆnÅti, evaæ paramÃtmana÷ ÓuddhasvabhÃvÃjjÅvÃnamabheda aikÃntike 'pyanirvacanÅyÃnÃdyavidyopadhÃnabhedÃtkÃlpaniko jÅvÃnÃæ bhedo buddhivyapadeÓabhedÃvayaæ ca paramÃtmà Óuddhavij¤ÃnÃnandasvabhÃva ime ca jÅvà avidyÃÓokadu÷khÃdyupadravabhÃja iti vartayati / avidyopadhÃnaæ ca yadyapi vidyÃsvabhÃve paramÃtmani na sÃk«Ãdasti tathÃpi tatpratibimbakalpajÅvadvÃreïa parasminnucyate / na caivamanyonyÃÓrayo jÅvavibhÃgÃÓrayÃvidyÃ, avidyÃÓrayaÓca jÅvavibhÃga iti, bÅjÃÇkuravadanÃditvÃt / ata eva kÃnuddiÓyai«a ÅÓvaro mÃyÃmÃracayatyanÃrthikÃæ, uddeÓyÃnÃæ sargÃdau jÅvÃnÃmabhÃvÃt, kathaæ cÃtmÃnaæ saæsÃriïaæ vividhavedanÃbhÃjaæ kuryÃdityÃdyanuyogo niravakÃÓa÷ / na khalvÃdimÃn saæsÃra÷, nÃpyÃdimÃnavidyÃjÅvavibhÃga÷, yenÃnuyujyeteti / atra ca nÃmagrahaïenÃvidyÃmupalak«ayati / syÃdetat / yadi na jÅvÃt brahma bhidyate, hanta jÅva÷ sphuÂa iti brahmÃpi tathà syÃt, tathà ca 'nihitaæ guhÃyÃm'iti nopapadyata ityata Ãha-## yathÃhi bimbasya maïik­pÃïÃdayo guhà evaæ brahmaïo 'pi pratijÅvaæ bhinnà avidyà guhà iti / yathà pratibimbe«u bhÃsamÃne«u bimbaæ tadabhinnamapi guhyamevaæ jÅve«u bhÃsamÃne«u tadabhinnamapi brahma guhyam / astu tarhi brahmaïo 'nyadguhyamityata Ãha-##ÃÓmarathyaprabh­taya÷## brahmaïa÷ sarvÃtmanà bhÃgaÓo và pariïÃmÃbhyupagame tasya kÃryatvÃdanityatvÃcca tadÃÓrito mok«o 'pi tathà syÃt / yadi tvevamapi mok«aæ nityaÇk­takaæ brÆyustatrÃha#<-nyÃyeneti /># evaæ ye nadÅsamudranidarÓanenÃmukterbhedaæ muktasya cÃbhedaæ jÅvasyÃsthi«ata te«Ãmapi nyÃyenÃsaægati÷ / no jÃtu ghaÂa÷ paÂo bhavati / nanÆktaæ yathà nadÅ samudro bhavatÅti / kà punarnadyabhimatà Ãyu«mata÷ / kiæ pÃtha÷ paramÃïava utai«Ãæ saæsthÃnabheda ÃhosvittadÃrabdho 'vayavÅ / tatra saæsthÃnabhedasya vÃvayavino và samudraniveÓe vinÃÓÃt kasya samudreïaikatà / nadÅpÃtha÷ paramÃïÆnÃæ tu samudrapÃtha÷ paramÃïubhya÷ pÆrvavasthitebhyo bheda eva nÃbheda÷ / evaæ samudrÃdapi te«Ãæ bheda eva / ye tu kÃÓak­tsnÅyameva matamÃsthÃya jÅvaæ paramÃtmanoæ'ÓamÃcakhyuste«Ãæ kathaæ 'ni«kalaæ ni«kriyaæ ÓÃntam'iti na Órutivirodha÷ / ni«kalamiti sÃvayavatvaæ vyÃsedhi na tu sÃæÓatvam, aæÓaÓca jÅva÷ paramÃtmano nabhasa iva karïanemimaï¬alÃvacchinnaæ nabha÷ ÓabdaÓravaïayogyaæ, vÃyoriva ca ÓarÅrÃvacchinna÷ pa¤cav­tti÷ prÃïa iti cet / na tÃvannabho nabhasoæÓa÷, tasya tattvÃt / karïanemimaï¬alÃvacchinnamaæÓa iti cet, hanta tarhi prÃptÃprÃptavivekena karïanemimaï¬alaæ và tatsaæyogo vetyuktaæ bhavati / naca karïanemimaï¬alaæ tasyÃæÓa÷, tasya tato bhedÃt / tatsaæyogo nabhodharmatvÃttasyÃæÓa iti cet / na / anupapatte÷ / nabhodharmatve hi tadanavayavaæ sarvatrÃbhinnamiti tatsaæyoga÷ sarvatrà pratheta / nahyasti saæbhavo 'navayavamavyÃpyavartata iti / tasmÃttatrÃsti cedvyÃpyaiva / na cedvyÃpnoti tatra nÃstyeva / vyÃpyaivÃsti kevalaæ pratisaæbadhyadhÅnanirÆpaïatayà na sarvatra nirÆpyata iti cet, na nÃma nirÆpyatÃm / tatsaæyuktaæ tu nabha÷ Óravaïayogyaæ sarvatrÃstÅti sarvatra ÓravaïaprasaÇga÷ / naca bhedÃbhedayoranyatareïÃæÓa÷ Óakyo nirvaktum na cobhÃbhyÃæ, viruddhayorekatrÃsamavÃyÃdityuktam / tasmÃdanirvacanÅyÃnÃdyavidyÃparikalpita evÃæÓo nabhaso na bhÃvika iti yuktam / naca kÃlpaniko j¤ÃnamÃtrÃyattajÅvita÷ kathamavij¤ÃyamÃno 'sti, asaæÓcÃæÓa÷ kathaæ ÓabdaÓravaïalak«aïÃya kÃryÃya kalpate, na jÃtu rajjvÃmaj¤ÃyamÃna urago bhayakampÃdikÃryÃya paryÃpta iti vÃcyam / aj¤ÃtatvÃsiddhe÷ kÃryavyaÇgatvÃdasya / kÃryotpÃdÃtpÆrvamaj¤Ãtaæ kathaæ kÃryotpÃdÃÇgamiti cet / na / pÆrvapÆrvakÃryotpÃdavyaÇgyatvÃdasatyapi j¤Ãne tatsaæskÃrÃnuv­tteranÃditvÃcca kalpanà tatsaæskÃrapravÃhasya / astu vÃnupapattireva kÃryakÃraïayormÃyÃtmakatvÃt / anupapattirhi mÃyÃmupodbalayatyanupapadyamÃnÃrthatvÃnyamÃyÃyÃ÷ / api ca bhÃvikÃæÓavÃdinÃæ mate bhÃvikÃæÓasya j¤ÃnenocchettumaÓakyatvÃnna j¤ÃnadhyÃnasÃdhano mok«a÷ syÃt / tadevamakÃÓÃæÓa iva ÓrotramanirvacanÅyam / evaæ jÅvo brahmaïoæ'Óa iti kÃÓak­tsnÅyaæ matamiti siddham //22// ____________________________________________________________________________________________ START BsVBh_1,4.7.23 ## ## syÃdetat / vedÃntÃnÃæ brahmaïi samanvaye darÓite samÃptaæ samanvayalak«aïamiti kimaparamavaÓi«yate yadarthamidamÃrabhyata iti ÓaÇkÃæ nirÃkartuæ saægatiæ darÓayannavaÓe«amÃha-## atra ca lak«aïasya saægatimuktvà lak«aïenÃsyÃdhikaraïasya saægatiruktà / etaduktaæ bhavati-satyaæ jagatkÃraïe brahmaïi vedÃntÃnÃmukta÷ samanvaya÷ / tatra kÃraïabhÃvasyobhayathà darÓanÃjjagatkÃraïatvaæ brahmaïa÷ kiæ nimittatvenaiva, utopÃdÃnatvenÃpi / tatra yadi prathama÷ pak«astata upÃdÃnakÃraïÃnusÃraïe sÃækhyasm­tisiddhaæ pradhÃnamabhyupeyam / tathà ca 'janmÃdyasya yata÷'iti brahmalak«aïamasÃdhu, ativyÃpte÷ pradhÃne 'pi gatatvÃt / asaæbhavÃdvà / yadi tÆttara÷ pak«astato nÃtivyÃptirnÃpyavyÃptiriti sÃdhu lak«aïam / so 'yamavaÓe«a÷ / tatra 'Åk«ÃpÆrvakart­tvaæ prabhutvamasarÆpatà / nimittakÃraïe«veva nopÃdÃne«u karhicit // 'tadidamÃha-## Ãgamasya kÃraïamÃtre paryavasÃnÃdanumÃnasya tadviÓe«aniyamamÃgamo na pratik«ipatyapi tvanumanyata evetyÃha-## brahmopÃdÃnatvasya prasaktasya prati«edhe 'nyatrÃprasaÇgÃtsÃækhyasm­tiprasiddhamÃnumÃnikaæ pradhÃnaæ Ói«yata iti / ekavij¤Ãnena ca sarvavij¤Ãnapratij¤Ãnam 'uta tamÃdeÓam'ityÃdinÃ, 'yathà somyaikena m­tpiï¬ena'iti ca d­«ÂÃnta÷, paramÃtmana÷ prÃdhÃnyaæ sÆcayata÷ / yathà somaÓarmaïaikena j¤Ãtena sarve kaÂhà j¤Ãtà bhavanti / evaæ prÃpta ucyate #<-prak­tiÓca /># na kevalaæ brahma nimittakÃraïaæ, kuta÷, pratij¤Ãd­«ÂÃntayoranuparodhÃt / nimittakÃraïatvamÃtre tu tÃvuparudhyeyÃtÃm / tathÃhi÷-'na mukhye saæbhavatyarthe jaghanyà v­ttiri«yate / na cÃnumÃnikaæ yuktamÃgamenÃpabÃdhitam // sarve hi tÃvadvedÃntÃ÷ paurvÃparyeïa vÅk«itÃ÷ / aikÃntikÃdvaitaparà dvaitamÃtrani«edhata÷ // 'tadihÃpi pratij¤Ãd­«ÂÃntau mukhyÃrthÃveva yuktau na tu 'yajamÃna÷ prastara÷'itivadguïakalpanayà netavyau, tasyÃrthavÃdasyÃtatparatvÃt / pratij¤Ãd­«ÂÃntavÃkyayostvadvaitaparatvÃdupÃdÃnakÃraïÃtmakatvÃccopÃdeyasya kÃryajÃtasyopÃdÃnaj¤Ãnena tajj¤Ãnopapatte÷ / nimittakÃraïaæ tu kÃryÃdatyantabhinnamiti na tajj¤Ãne kÃryaj¤Ãnaæ bhavati / ato brahmopÃdÃnakÃraïaæ jagata÷ / naca brahmaïo 'nyannimittakÃraïaæ jagata ityapi yuktam / pratij¤Ãd­«ÂÃntoparodhÃdeva / nahi tadÃnÅæ brahmaïi j¤Ãte sarvaæ vij¤Ãtaæ bhavati / jagannimittakÃraïasya brahmaïo 'nyasya sarvamadhyapÃtinastajj¤ÃnenÃvij¤ÃnÃt / yata iti ca pa¤camÅ na kÃraïamÃtre smaryate api tu prak­tau, 'janikartu÷ prak­ti÷'iti / tato 'pi prak­titvamavagacchÃma÷ / dundubhigrahaïaæ dundubhyÃghÃtagrahaïaæ ca tadgataÓabdatvasÃmÃnyopalak«aïÃrtham //23// ____________________________________________________________________________________________ START BsVBh_1,4.7.24 ## anÃgatecchÃsaækalpo 'bhidhyà / etayà khalu svÃtantryalak«aïena kart­tvena nimittatvaæ darÓitam / 'bahu syÃm'iti ca svavi«ayatayopÃdÃnatvamuktam //24// ____________________________________________________________________________________________ START BsVBh_1,4.7.25 ## #<ÃkÃÓÃdeva /># brahmaïa evetyartha÷ / sÃk«Ãditi ceti sÆtrÃvayavamanÆdya tasyÃrthaæ vyÃca«Âe-#<ÃkÃÓÃdeveti /># Órutirbrahmaïo jagadupÃdÃnatvamavadhÃrayantÅ upÃdÃnÃntarÃbhÃvaæ sÃk«Ãdeva darÓayatÅti##sÆtrÃvayavena darÓitamiti yojanà //25// ____________________________________________________________________________________________ START BsVBh_1,4.7.26 #<Ãtmak­te÷ pariïÃmÃt | BBs_1,4.26 |># #<Ãtmak­te÷ pariïÃmÃt /># prak­tigrahaïamupalak«aïaæ, nimittamityapi dra«Âavyaæ, karmatvenopÃdÃnatvÃtkart­tvena ca tatprati nimittatvÃt / ## siddhasÃdhyayorekatrÃsamavÃyo virodhÃditi / ## pÆrvasiddhasyÃpyanirvacanÅyavikÃrÃtmanà pariïÃmo 'nirvacanÅyatvÃdbhedenÃbhinna iveti siddhasyÃpi sÃdhyatvamityartha÷ / ekavÃkyatvena vyÃkhyÃyà pariïÃmÃdityavacchidya vyÃca«Âe-## saccatyacceti dve brahmaïo rÆpe / sacca sÃmÃnyaviÓe«eïÃparok«atayà nirvÃcyaæ, p­thivyaptejolak«aïam / tyacca parok«amata evÃnirvÃcyamidantayà vÃyvÃkÃÓalak«aïaæ, kathaæ ca tadbrahmaïo rÆpaæ yadi tasya brahmopÃdÃnaæ, tasmÃtpariïÃmÃdbrahma bhÆtÃnÃæ prak­tiriti //26// ____________________________________________________________________________________________ START BsVBh_1,4.7.27 ## pÆrvapak«iïo 'numÃnamanubhëyÃgamavirodhena dÆ«ayati#<-yatpunariti /># etaduktaæ bhavati-ÅÓvaro jagato nimittakÃraïameva Åk«ÃpÆrvakajagatkart­tvÃt, kumbhakartukulÃlavat / atreÓvarasyÃsiddherÃÓrayÃsiddho hetu÷ pak«aÓcÃprasiddhaviÓe«a÷ / yathÃhu÷-'nÃnupalabdhe nyÃya÷ pravartate'iti / ÃgamÃttatsiddhiriti cet, hanta tarhi yÃd­ÓamÅÓvaramÃgamo gamayati tÃd­Óo 'bhyupagantavya÷ sa ca nimittakÃraïaæ copÃdÃnakÃraïaæ ceÓvaramavagamayati / viÓe«yÃÓrayagrÃhyÃgamavirodhÃnnÃnumÃnamudetumarhatÅti kutastena nimittatvÃvadhÃraïetyartha÷ / iyaæ copÃdÃnapariïÃmÃdibhëà na vikÃrÃbhiprÃyeïÃpi tu tathà sarpasyopÃdÃnaæ rajjurevaæ brahma jagadupÃdÃnaæ dra«Âavyam / na khalu nityasya ni«kalasya brahmaïa÷ sarvÃtmanaikadeÓena và pariïÃma÷ saæbhavati, nityatvÃdanekadeÓatvÃdityuktam / naca m­da÷ ÓaravÃdayo bhidyante, na cÃbhinnÃ÷, na và bhinnÃbhinnÃ÷ kintvanirvacanÅyà eva / yathÃha Óruti÷-'m­ttiketyeva satyam'iti / tasmÃdadvaitopakramÃdupasaæhÃrÃcca sarva eva vedÃntà aikÃntikÃdvaitaparÃ÷ santa÷ sÃk«Ãdeva kvacidadvaitamÃhu÷, kvaciddvaitani«edhena, kvacidbrahmopÃdÃnatvena jagata÷ / etÃvatÃpi tÃvadbhedo ni«iddho bhavati, na tÆpÃdÃnatvÃbhidhÃnamÃtreïa vikÃragraha Ãstheya÷ / nahi vÃkyaikadeÓasyÃrtho 'stÅti //27// ____________________________________________________________________________________________ START BsVBh_1,4.8.28 ## syÃdetat / mà bhÆtpradhÃnaæ jagadupÃdÃnaæ tathÃpi na brahmopÃdÃnatvaæ sidhyati, paramÃïvÃdÅnÃmapi tadupÃdÃnÃnÃmupaplavamÃnatvÃt, te«Ãmapi hi ki¤cidupodbalakamasti vaidikaæ liÇgamityÃÓaÇkÃmapanetumÃha sÆtrakÃra÷-## nigadavyÃkhyÃtena bhëyeïa vyÃkhyÃtaæ sÆtram / 'pratij¤Ãlak«aïaæ lak«yamÃïe padasamanvaya÷ vaidika÷ sa ca tatraiva nÃnyatretyatra sÃdhitam //28// 'iti ÓrÅmadvÃcaspatimiÓraviracite ÓrÅmacchÃrÅrakabhëyavibhÃge bhÃmatyÃæ prathamÃdhyÃyasya caturtha÷ pÃda÷ //4// ##// ##//