Badarayana: Brahmasutra, Adhyaya 1 with Vacaspati's Bhamati (a subcommentary on Samkara's Brahmasutrabhasya) Input by members of the Sansknet Project This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The text is not proof-read! REFERENCE SYSTEM (added): BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra BsVBh_n,n.n.n = Brahmasutra-Vacaspatimisra-Bhamati_Adhyaya,Pada.Adhikarana.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ## ## ____________________________________________________________________________________________ START BsVBh_1,1.1.1 anirvàcyàvidyà(*1)dvitayasacivasya prabhavato vivartà(*2) yasyaite viyadanilatejo 'bavanayaþ / yata÷càbhådvi÷vaü caramacaramuccàvacamidaü namàmastadbrahmàparimitasukhaj¤ànamamçtam //1// ---------------------- FN *1-målavidyà, tålàvidyeti dvitayam FN *2-svaråpopamardanaü vinànyathàbhàvaþ ---------------------- niþ÷vasitamasya vedà vãkùitametasya pa¤ca bhåtàni / smitametasya caràcaramasya ca suptaü mahàpralayaþ //2// ùaóbhiraïgairupetàya vividhairavyayairapi / ÷à÷vatàya namaskurmo vedàya ca bhavàya ca //3// màrtaõóatilakasvàmimahàgaõapatãn vayam / vi÷vavandyànnamasyàmaþ sarvasiddhividhàyinaþ //4// brahmasåtrakçte tasmai vedavyàsàya vedhase / j¤àna÷aktyavatàràya namo bhagavato hareþ //5// natvà vi÷uddhavij¤ànaü ÷aïkaraü karuõànidhim / bhàùyaü prasannagambhãraü tatpraõãtaü vibhajyate //6// àcàryakçtinive÷anamapyavadhåtaü vaco 'smadàdãnàm / rathyodakamiva gaïgàpravàhapàtaþ pavitrayati //7// atha yadasaüdigdhamaprayojanaü ca na tatprekùàvatpratipitsàgocaraþ, yathà samanaskendriya- saünikçùñaþ sphãtàlokamadhyavartã ghañaþ, karañadantà và;tathà cedaü brahmeti vyàpaka ---------------------- FN: 1-yatra jij¤àsyatvaü tatraiva saüdigdhatvaü saprayojanatvaü ceti jij¤àsyatvavyàpake saüdigdhatvasaprayojanatve / tayorviruddhasya tadabhàvasyehopalabdhirj¤ànam / tathàca vyàpakàbhàve tadvyàptajij¤àsyatvàbhàvo 'tretyarthaþ / atraivaü prayagoþ-brahma mumukùvavicàryaü taü pratyasaüdigdhatvàt, niùprayojanatvàcca / tathàvidhakumbha-kàkadantavaditi bhàvaþ / ---------------------- viruddhopalabdhiþ / tathà hi-- bçhattvàdbçühaõa ---------------------- FN: 2-vçddhyarthakabçhabçhidhàtujaü brahmannitiråpam / bçühaõaü ca dehàdãnàü pariõàmayitçtvaråpaü bodhyam / ---------------------- tvàdvàtmaiva brahmeti gãyate / sa càyam àkãñapataïgebhya à ca devarùibhyaþ pràõabhçnmàtrasyedaïkàràspadebhyo dehendriyamanobuddhiviùayebhyo vivekena 'aham'ityasaüdigdhàviparyastàparokùànubhavasiddha iti na jij¤àsàspadam / na hi jàtu ka÷cidatra saüdigdhe 'ahaü và nàhaü và'iti / na ca viparyasyati 'nàhameva'iti / na ca 'ahaü kç÷aþ, sthålaþ, gacchàmi'ityàdidehadharmasàmànà ---------------------- FN: 3-ekàrthapratipàdakatvaj¤ànàdityatharþ / ---------------------- dhikaraõyadar÷anàddehàlambano 'yamahaïkàra iti sàüpratam / tadàlambanatve hi 'yo 'haü bàlye pitaràvanvabhavaü sa eva sthàvire praõapténanubhavàmi'iti pratisaüdhànaü na bhavet / na hi bàlasthavirayoþ ÷arãrayorasti manàgapi pratyabhij¤àna ---------------------- FN: 1-pårvànubhåtasya sàkùàtkçtavyaktyaikyàvagàhinã dhãþ / ---------------------- gandho yenaikatvaü adhyavasãyeta / tasmàdyeùu vyàvartamàneùu yadanuvartate tattebhyo bhinnaü yathà ca kusumebhyaþ såtram / tathà bàlàdi÷arãreùu vyàvartamàneùvapi paramahaïkàràspadamanuvartamànaü tebhyo bhidyate / api ca svapnànte divya÷arãrabhedamàsthàya taducitànbhogànbhu¤jàna eva pratibuddho manuùya÷arãramàtmànaü pa÷yan 'nàhaü devo manuùya eva'iti deva÷arãre bàdhyamàne 'pyahamàspadamabàdhyamànaü ÷arãràdbhinnaü pratipadyate / api ca yoga ---------------------- FN: 2-aõimàdisiddhilàbhàllãlàdyarthaü yogamahimnà vyàghra÷arãraü kçtvà tadàbhimànãtyarthaþ atredaü bodhyam avayavopacayàpacayàtmake bàlye sthàvire và na ÷arãrabhedaþ siddhyati, ÷arãramiti buddheranugatatvàdityarucyà 'svapnànte'ityudàhçtam / svàpnabhramavàdinàü mate tadasiddhyà yogavyàghradçùñàntaþ, jàgratyapi dar÷ayituü veti bodhyam / ---------------------- vyàghraþ ÷arãrabhede 'pyàtmànamabhinnamanubhavatãti nàhaïkàràlambanaü dehaþ / ata eva nendriyàõyapyasyàlambanam, indriyabhede 'pi 'yo 'hamadràkùaü sa evaitarhi spç÷àmi'ityahamàlambanasya pratyabhij¤ànàt / viùayebhyastvasya vivekaþ sthavãyàneva / buddhimanaso÷ca karaõayoþ 'aham'iti kartçpratibhàsaprakhyànà ---------------------- FN: 3-prakhyànaü ÷abdaþ / karaõànàü kartçpadavàcyatvànupapatteriti bhàvaþ / ---------------------- lambanatvàyogaþ / 'kç÷o 'ham' 'andho 'ham'ityàdaya÷ca prayogà asatyapyabhede katha¤cinma¤càþ ---------------------- FN: 4-àtmà ÷arãràdibhyo bhinna ityadhastàdvyavasthàpitatvàttadanupapatterlakùaõàvà÷rayaõãyeti bhàvaþ / ---------------------- kro÷anti ityàdivadaupacàrikà iti yuktamutpa÷yàmaþ / tasmàdidaïkàràspadebhyo dehendriyamanobuddhiviùayebhyo vyàvçttaþ sphuñataràhamanubhavagamya àtmà saü÷ayàbhàvàdajij¤àsya iti siddham / aprayoja ---------------------- FN: 1-dvitãyahetuü vibhajate / ---------------------- natvàcca / tathà hi-saüsàranivçttirapavarga iha prayojanaü vivakùitam / saüsàra÷ca àtmayàthàtmyànanubhavanimitta àtmayàthàtmyaj¤ànena nivartanãyaþ / sa cedayamanàdiranàdinà àtmayàthàtmyaj¤ànena sahànuvartate, kuto 'sya nivçttiþ avirodhàt?kuta÷càtmayàthàtmyànanubhavaþ?na hi 'aham'ityanubhavàdanyadàtmayàthàtmyaj¤ànamasti / na ca 'aham'iti sarvajanãnasphuñatarànubhavasamarthita àtmà dehendriyàdivyatiriktaþ ÷akya upaniùadàü sahasrairapyanyathayitum, anubhavavirodhàt / na hyàgamàþ sahasramapi ghañaü pañayitumã÷ate / tasmàdanubhavavirodhàdupacaritàrthà evopaniùada iti yuktamutpa÷yàma ityà÷ayavànà÷aïkya pariharati-## atra ca yuùmadasmadityàdirmithyàbhavituü yuktamityantaþ ÷aïkàgranthaþ / tathàpãtyàdiparihàragranthaþ / tathàpãtyabhisaübandhàcchaïkàyàü yadyapãti pañhitavyam / idamasmatpratyayagocarayoriti vaktavye yuùmadgrahaõamatyantabhedopalakùaõàrtham / yathà hyahaïkàrapratiyogã tvaïkàro naivamidaïkàraþ, 'ete vayam, ime vayamàsmahe'iti bahulaü ---------------------- FN: 2-idaü÷abdasya paràkpratipàdakatvàvi÷eùe 'pi ete vayamityàdi pracuraprayogava÷ànmukhyavadbhànaü bhavatãti tattatra niråóhamiti bhàvaþ / ---------------------- prayogadar÷anàditi / citsvabhàva àtmà viùayã, jaóasvabhàvà buddhãndriyadehaviùayà viùayàþ / ete hi cidàtmànaü visinvanti avabadhnanti;svena råpeõa niråpaõãyaü kurvantãti yàvat / parasparànadhyàsahetàvatyantavailakùaõye dçùñàntaþ-'tamaþ prakà÷avaditi' / na hi jàtu ka÷citsamudàcàradvç ---------------------- FN: 3-samudàcarantyau bhedena j¤àyamàne vçttã vartane yayoste tathà / adhyàso hi vivekàgraheõa vyàptaþ, atra vivekagrahasattvàdadhyàso nopapanna ityà÷ayaþ / ---------------------- ttinã prakà÷atamasã parasparàtmatayà pratipattumarhati / tadidamuktam -## / itaretara ---------------------- FN: 4-itarasyetaratra bhàva iti yojane siddhasya saüsargàdhyàsaniùedhasya sàdhanaü bhavettadanenàpahçtaü boddhavyam / ---------------------- bhàvaþ itaretaratvam, tàdàtmyamiti yàvat;tasyànupapattàviti / syàdetat / mà bhåddharmiõoþ parasparabhàvaþ;taddharmàõàü tu jàóyacaitanyanityatvànityatvàdãnàü itaretaràdhyàso bhaviùyati / dç÷yate hi dharmiõorvivekagrahaõe 'pi taddharmàõàmadhyàsaþ, yathà kusumàdbhedena gçhyamàõe 'pi sphañikamaõàvatisvacchatayà japàkusumapratibimbodgràhiõyaruõaþ sphañikaityàruõyavibhrama ityata uktam-## / itaretaratra dharmiõi dharmàõàü bhàvo vinimayastasyànupapattiþ / ayamabhisaüdhiþ-råpavaddhi dravyamatisvacchatayà råpavato dravyàntarasya tadvivekena gçhyamàõasyàpi cchàyàü gçhõãyàt, cidàtmà tvaråpo viùayã na viùayacchàyàmudgràhayitumarhati / yathàhuþ-'÷abdagandharasànàü ca kãdç÷ã pratibimbatà'iti / tadiha pàri÷eùyàdviùayaviùayiõoranyonyàtmasaübhedenaiva taddharmàõàmapi parasparasaübhedena vinimayàtmanà bhavitavyam, tau ceddharmiõàvatyantavivekena gçhyamàõàvasaübhinnau, asaübhinnàþ sutaràü tayordharmàþ, svà÷rayàbhyàü vyavadhànena dåràpetatvàt / tadidamuktam-## ## viùayaviparyayeõetyarthaþ / mithyà÷abdo 'pahnavavacanaþ / etaduktaü bhavati- adhyàso bhedàgraheõa vyàptaþ, tadviruddha÷cehàsti bhedagrahaþ, sa bhedàgrahaü nivartayaüstadvyàptamadhyàsamapi nivartayatãti / mithyeti bhavituü yuktaü yadyapi tathàpãti yojanà / idamatràkåtam-bhavedetadevaü yadyahamityanubhave àtmatatvaü prakà÷eta / na tvetadasti / tathàhi samastopàdhyanavacchinnànantànandacaitanyaikarasamudàsãnamekamadvitãyamàtmatattvaü ÷rutismçtãtihàsapuràõeùu gãyate / na caitànyupakrama ---------------------- FN: 1-upakramaþ pràrambhaþ, paràmar÷o madhye nirde÷aþ upasaühàra÷ca sàmànyena kathitasya vi÷eùe niyamanam / atràyamabhipràyaþ-'sadeva somyedamagra àsãdekamevàdvitãya'ityupakramya, antarà ca tejasà ÷uïgena sanmålamanviccha, annena ÷uïgena sanmålamanvicchetyàdi nirdi÷ya 'sa ya eùo 'õimaitadàtmyamidaü sarvaü tatsatyaü sa àtmà tattvamasi ÷vetaketo'ityupasaühçtaü vàkyaü, akhaõóasattàtparyakaü tadupakramopasaühàraliïgàt / avàntarapañhitam 'asadvà idamagra àsãt'ityàdikametadanusaüdhànena neyam / nanu tejobàdisçùñikramamapi vyàcaùñe / na / ekamadvitãyaü brahmaiveha pratipipàdayiùitam, yatparaþ ÷abdaþ sa eva tadartho 'nyathàtiprasaïgàt / tasmàt brahmaõo 'vatàràya yatki¤cidvyàhartavyamiti tadvyàhçtamiti suvacamato niùprapa¤càtmatattvapratipàdakànyevaitànãti dik / ---------------------- paràmar÷opasaühàraiþ kriyàsamabhihàreõedçgàtmatattvamabhidadhati tatparàõi santi ÷akyàni ÷akreõàpyupacaritàrthàni kartum / abhyàse hi bhåyastvamarthasya bhavati yathàho dar÷anãyàho dar÷anãyeti na nyånatvaü, pràgevopacaritatvamiti / ahamanubhavastu pràde÷ikamanekavidha÷okaduþkhàdiprapa¤copaplutamàtmànamàdar÷ayan kathamàtmatattvagocaraþ kathaü vànupaplavaþ ---------------------- FN: 2-upaplavo viparyàsaþ / ahamanubhavastadrahitaþ kathamityarthaþ /)/ na ca jyeùñhapramàõapratyakùavirodhàdàmnàyasyaiva tadapekùasyà ---------------------- FN: 3-atra tadapekùatvaü pratyakùapramàõasiddhàrthànuvàdakatayà svapràmàõyamukhinipãkùakatvaråpaü bodhyam / ---------------------- pràmàõyamupacaritàrthatvaü ceti yuktam, tasyàpauruùeya ---------------------- FN: 4-pårvànupårvyanapekùapuüvi÷eùabuddhyadhãnànupårvãmattvaü pauruùeyatvaü, tadrahitatayetyarthaþ / ---------------------- tayà nirastasamastadoùà÷aïkasya, bodhakatayà svataþsiddhapramàõa ---------------------- FN: 5-anadhigatàbàdhitàrthabodhakatvameva hi pràmàõyaü, taccàntaràdhyakùaü siddhamityarthaþ / ---------------------- bhàvasya svakàrye pramitàvanapekùatvàt / pramitàvanapekùatve 'pyutpattau pratyakùàpekùatvàttadvirodhàdanutpattilakùaõamapràmàõyamiti cenna / utpàdakàpratidvandvitvàt / na hyàgamaj¤ànaü sàüvyavahàrikaü pratyakùasya pràmàõyamupahanti yena kàraõàbhàvànna bhavedapi tu tàttvikam / na ca tattasyotpàdakam / atàttvikapramàõabhàvebhyo 'pi sàüvyavahàrikapramàõebhyastattvaj¤ànotpattidar÷anàt / tathà ca varõe hrasvatvadãrghatvàdayo 'nyadharmà api samàropitàþ tattvapratipattihetavaþ / na hi laukikàþ 'nàgaþ'iti và"nagaþ"iti và padàtku¤caraü và taruü và pratipadyamànà bhavanti bhràntàþ / na cà ---------------------- FN: 1-yatpårvamupacaritatvamuktaü tannirasyati) ---------------------- nanyaparaü vàkyaü svàrthaü upacaritàrthaü yuktam / uktaü hi - 'na vidhau ---------------------- FN: 2-vidhàyake ÷abde, paro lakùyaþ ÷abdàrtho na bhavatãti ÷àbarabhàùye siddhàntitam / naca 'somena yajeta'ityàdau somavateti matvarthalakùaõàbhyupagamàt, 'tattvamasi'ityàdau ca jãvabrahmaõoraikyaü bruvatàü mate bhàgalakùaõàïgãkàrànnaitadyuktamiti vàcyam / vidhitulyaü, tattulyaü và tàtparyavadvàkyaü yatki¤cudanugrahàrthamanyaparaü na netuü ÷akyamityarthe tàtparyàt / tatra vinà tàtparyaü siddhireùñavyetyà÷ayaþ / ---------------------- paraþ ÷abdàrthaþiti / jyeùñhatvaü ca anapekùitasya bàdhyatve hetuþ na tu bàdhakatve, rajataj¤ànasya jyàyasaþ ÷uktij¤ànena kanãyasà bàdhadar÷anàt / tadanapabàdhane tadapabàdhàtmana ---------------------- FN: 3-÷uktij¤ànaü rajataj¤ànàpabàdhàtmakaü, ato yadi nàbàdhiùyata tarhi nodapatsyatetyarthaþ / ---------------------- stasyotpatteranutpatteþ / dar÷itaü ca tàttvikapramàõabhàvasyànapekùitatvam / tathà ca pàramarùaü såtraü, 'paurvàparye ---------------------- FN: 4-jyotiùñome 'nyonyaü saübadhya yaj¤a÷àlàto nirgacchatàmçtvijàü vicchedanimittaü pràya÷cittaü ÷råyate 'yadyudgàtàpacchidyetàdakùiõena yajeta, yadi pratihartàpacchidyeta sarvasvadakùiõeneti'tatrodgàtçpratihartroþ krameõa vicchede viruddhapràya÷cittayoþ samuccayàsaübhavàt kiü pårvaü kàryamuta paramiti saüdehe ràddhàntaþ 'pårvaü paramajàtatvàdabàdhitvaiva jàyate / parasyànanyathotpàdànnàtvabàdhena saübhavaþ iti / ---------------------- pårvadaurbalyaü prakçtivat' (à. 6 pà. 5 så. 54)iti / tathà 'pårvàtparabalãyastvaü tatra nàma pratãyatàm / anyonyanirapekùàõàü yatra janma dhiyàü bhavet // 'iti / api ca ye 'pyahaïkàràspadamàtmànamàsthiùata tairapyasya na tàttvikatvamabhyupetavyam, 'ahamihaivàsmi sadane jànànaþ'iti sarvavyàpinaþ pràde÷ikatvena grahàt / uccataragiri÷ikharavartiùu mahàtaruùu bhåmiùñhasya dårvàpravàlanirbhàsapratyayavat / na cedaü dehasya pràde÷ikatvamanubhåyate na tvàtmana iti sàüpratam / na hi tadaivaü bhavati 'aham' iti;gauõatve và na 'jànànaþ'iti / api ca para÷abdaþ paratra lakùyamàõaguõayogena vartata iti yatra prayoktçpratipatroþ saüpratipattiþ sa gauõaþ, sa ca bhedapratyayapuraþsaraþ / tadyathà naiyamikà ---------------------- FN: 6-'yadagnaye ca prajàpataye ca sàyaü juhoti'ityagnerheme devatàprakhyàpanàdatra agnihotrakarmanàmadheyamagnihotrapadamityarthaþ)gnihotravacane 'gnihotra÷abdaþ (a. 1 pà. 4 så. 4) prakaraõàntaràvadhçtabhede kauõóapàyinàmayanagate karmaõi 'màsamagmihotraü juhoti'(à. 7 pà. 3 så. 1) ityatra sàdhyasàdç÷yena gauõaþ, ---------------------- FN: 1-prakaraõabhedena karmabhede siddhe 'nekatra ÷aktyaïgãkàre gauravàdagnihotravajjuhotãti sàdhyasàdç÷yena gauõa ityarthaþ / ---------------------- màõavake cànubhavasiddhabhede siühàtsiüha÷abdaþ / na tvahaïkàrasya mukhyor'tho nirluñhita ---------------------- FN: 2-niùkçùya luñhitaþ pratibhàsito garbho 'sàdhàraõàkàro yasya sa tathà tattathà / tathà ca nàtra vivaditavyamityarthaþ / ---------------------- garbhatayà dehàdibhyo bhinno 'nubhåyate, yena para÷abdaþ ÷arãràdau gauõo bhavet / na càtyanta ---------------------- FN: 3-prayogapràcuryànmukhyavadbhànàt, niråóhalakùaõà ÷aktivçttisadç÷ãti ÷àstrasamayaþ / ---------------------- niråñhatayà gauõe 'pi na gauõatvàbhimànaþ sàrùapàdiùu taila÷abdavaditi veditavyam / tatràpi snehàttilabhavàdbhede siddha eva sàrùapàdãnàü taila÷abdavàcyatvàbhimàno, na tvarthayostailasàrùapayorabhedàdhyavasàyaþ / tatsiddhaü gauõatvamubhayadar÷ino gauõamukhyavivekavij¤ànena vyàptam tadidaü vyàpakaü vivekaj¤ànaü nivartamànaü gauõatàmapi nivartayatãti / na ca bàlasthavira÷arãrabhede 'pi so 'hamityekasyàtmanaþ pratisaüdhànadehàdibhyo bhede ---------------------- FN: 4-vivekenetyarthaþ / ---------------------- nàstyàtmànubhava iti vàcyam / parãkùakàõàü khalviyaü kathà, na laukikànàm / parãkùakà api hi vyavahàrasamaye na lokasàmàmyamativartante / vakùyatyanantarameva hi bhagavànbhàùyakàraþ -'pa÷vàdibhi÷càvi÷eùàt'iti / bàhyà apyàhuþ -'÷àstracintakàþ khalvevaü vivecayanti na pratipattàraþ'iti / tatpàri÷eùyàccidàtmagocaramahaïkàram 'ahamihàsmi sadanà'iti prayu¤jàno laukikaþ ÷arãràdyabhedagrahàdàtmanaþ pràde÷ikatvamabhimanyate, nabhasa iva ghañamaõikamallikàdyupàdhyavacchedàditi yuktamutpa÷yàmaþ / na càhaïkàrapràmàõyàya dehàdivadàtmàpi pràde÷ika iti yuktam / tadà khalvayamaõuparimàõo và syàddehaparimàõo và?aõuparimàõatve sthålo 'ham, dãrgha iti ca na syàt, dehaparimàõatve tu sàvayavatayà dehavadanityatvaprasaïgaþ / ki¤ca asminpakùe avayavasamudàyo và cetayet pratyekaü vàvayavàþ?pratyekaü cetanatvapakùe bahånàü cetanànàü svatantràõàmekavàkyatàbhàvàdaparyàyaü viruddhàdikkriyatayà ÷arãramunmathyeta, akriyaü và prasajyeta / samudàyasya tu caitanyayoge vçkõa ekasminnavayave cidàtmano 'pyavayavo vçkõa iti na cetayet / na ca bahånàmavayavànàü parasparàvinàbhàvaniyamo dçùñaþ / ya evàvayavo vi÷ãrõastadà tadabhàve na cetayet / vij¤ànàlambanatve 'pyahaüpratyayasya bhràntatvaü tadavasthameva / tasya sthiravastunirbhàsatvàdasthiratvàcca vij¤ànànàm / etena ---------------------- FN: 5-gauõatvàsiddhyetyarthaþ / ---------------------- sthålo 'hamanyo 'haü gacchàmãtyàdayo 'pyadhyàsatayà vyàkhyàtàþ / tadevamuktena krameõàhaüpratyaye påtikåùmàõóãkçte bhagavatã ÷rutirapratyåhaü kartçtvabhoktçtvaduþkha÷okàdyàtmatvamahamanubhavaprasa¤jitamàtmano niùeddhumarhatãti / tadevaü sarvapravàdi÷rutismçtãtihàsapuràõaprathitamithyàbhàvasyàhaüpratyayasya svaråpanimittaphalairupavyàkhyànam -## / atra cànyonyasmindharmiõyàtma÷arãràdau 'anyonyàtmakatàm'adhyasyàhamidaü ÷arãràdãti / idamiti ca vastutaþ, na pratãtitaþ / lokavyavahàro lokànàü vyavahàraþ, sa càyamahamiti vyapade÷aþ / iti÷abdasåcita÷ca ÷arãràdyanukålaü pratikålaü ca prameyajàtaü pramàya pramàõena tadupàdànaparivarjanàdiþ / 'anyonyadharmàü÷càdhyasya'anyonyasmindharmiõi dehàdidharmànjanmamaraõajaràvyàdhyàdãnàtmani dharmiõi adhyastadehàdibhàve samàropya, tathà caitanyàdãnàtmadharmàn dehàdàvadhyastàtmabhàve samàropya, mamedaü jaràmaraõaputrapa÷usvàmyàdãti vyavahàro vyapade÷aþ, iti÷abdasåcita÷ca tadanuråpaþ pravçttyàdiþ / atra ca adhyàsavyavahàrakriyàbhyàü yaþ kartonnãtaþ sa samàna iti samànakartçkatvenàdhyasya vyavahàra ityupapannam / pårvakàlatvasåcitamadhyàsasya vyavahàrakàraõatvaü sphuñayati-## / mithyàj¤ànamadhyàsastannimittaþ / tadbhàvàbhàvànuvidhànàdvyavahàrabhàvàbhàvayorityarthaþ / tadevamadhyàsasvaråpaü phalaü ca vyavahàramuktvà tasya nimittamàha-## vivekàgrahaõetyarthaþ / athàviveka eva kasmànna bhavati, tathà ca nàdhyàsa ityata àha-## paramàrthato dharmiõoratàdàtmyaü viveko dharmàõàü càsaükãrõatà vivekaþ / syàdetat / viviktayorvastusatorbhedàgrahanibandhanastàdàtmyavibhramo yujyate, ÷ukteriva rajatàdbhedàgraha nibandhano rajatatàdàtmyavibhramaþ / iha tu paramàrthasata÷cidàtmano 'tyantabhinnaü na dehàdyasti vastusat, tatkuta÷cidàtmano bhedàgrahaþ kuta÷ca tàdàtmyavibhramaþ ityata àha-## vivekàgrahàdadhyasyeti yojanà / satyaü cidàtmà, ançtaü buddhãndriyadehàdi,te dve dharmiõã mithunãkçtya ---------------------- FN: 1-adhiùñhànàropyayoþ svaråpeõa buddhau bhànaü tadarthaþ / ---------------------- yugalãkçtyetyarthaþ / na ca saüvçtiparamàrthasatoþ pàramàrthakaü mithunamastãtyabhåtatadbhàvàrthasya cveþ prayogaþ / etaduktaü bhavati - apratãtasyàropàyogàdàropyasya pratãtirupayujyate na vastusatteti / syàdetat / àropyasya pratãtau satyàü pårvadçùñasya samàropaþ samàropanibandhanà ca pratãtiriti durvàraü parasparà÷rayatvamityata àha-## svàbhàviko 'nàdirayaü vyavahàraþ / vyavahàrànàditayà tatkàraõasyàdhyàsasyànàditoktà, tata÷ca pårvapårvamithyàj¤ànopadar÷itasya buddhãndriya÷arãràderuttarottaràdhyàsopayoga ityanàditvàtbãjàïkuravanna parasparà÷rayatvamityarthaþ / syàdetat / addhà pårvapratãtimàtramupayujyata àrope, na tu pratãyamànasya paramàrthasattà / pratãtireva tu atyantàsato gaganakamalinãkalpasya dehendriyàdernopapadyate / prakà÷amànatvameva hi cidàtmano 'pi sattvaü na tu tadatiriktaü sattàsàmànyasamavàyor'thakriyàkàrità và, dvaitàpatteþ / sattàyà÷càrthakriyàkàritàyà÷ca sattàntaràrthakriyàkàritàntarakalpane 'navasthàpàtàt, prakà÷amànataiva sattàbhyupetavyà / tathà ca dehàdayaþ prakà÷amànatvànnàsantaþ, cidàtmavat / asattve và na prakà÷amànàþtatkathaü satyànçtayormithunãbhàvaþ, tadabhàve và kasya kuto bhedàgrahaþ,tadasaübhave kuto 'dhyàsa ityà÷ayavànàha-#<àha>#àkùeptà-## ka ityàkùepe / samàdhàtà lokasiddhamadhyàsalakùaõamàcakùàõa evàkùepaü pratikùipati-## avasanno 'vamato và bhàso 'vabhàsaþ / pratyayàntarabàdha÷càsyavasàdo 'vamàno và / etàvatà mithyàj¤ànamityuktaü bhavati / tasyedamupavyàkhyànam 'pårvadçùña-'ityàdi / pårvadçùñasyàvabhàsaþ pårvadçùñàvabhàsaþ / mithyàpratyaya÷càropaviùayàropaõãyamithunamantareõa na bhavatãti pårvadçùñagrahaõenànçtamàropaõãyamupasthàpayati / tasya ca dçùñatvamàtramupayujyate na vastusatteti dçùñagrahaõam / tathàpi vartamànaü dçùñaü dar÷anaü nàropopayogãti pårvetyuktam / tacca pårvadçùñaü svaråpeõa sadapyàropaõãyatayà anirvàcyamityançtam / àropaviùayaü satyamàha-## paratra ÷uktikàdau paramàrthasati, tadanena satyànçtamithunamuktam / syàdetat / paratra pårvadçùñàvabhàsa ityalakùaõam, ativyàpakatvàt / asti hi svastimatyàü gavi pårvadçùñasya gotvasya, paratra kàlàkùyàmavabhàsaþ / asti ---------------------- FN: 1-à÷rayaü paradharmàvabhàsa iti vivakùàyàü metadudàharaõam, pårvaü tu pårvadçùñasya paratra dharmyadhyàsamabhipretyeti j¤eyam ---------------------- ca pàñaliputre pårvadçùñasya devadattasya paratra màhiùmatyàmavabhàsaþ samãcãnaþ / avabhàsa ---------------------- FN: 2-nanu avamato bhàso 'vabhàsa iti vyutpàdayam kathamudàhçtasthalàdàvativyàptimàheti vadantaü pratyàha-avabhàsapadaü ceti / etena pratyabhij¤àyàü nàtivyàptiriti keùà¤cinmataü paràstam / na ca pårvadçùñapadenànirvàcyànçtamuktamityuktatvànna tatràtivyàptikathanaü saügacchata iti vàcyam, tàdç÷àrthasya smçtirupapadenàbhidhãyamànatvàditi bodhyam / ---------------------- padaü ca samãcãne 'pi pratyaye prasiddham, yathà nãlasyàvabhàsaþ pãtasyàvabhàsa ityata àha-## smçte råpamiva råpamasyeti smçtiråpaþ / asaünihitaviùayatvaü ca smçtiråpatvam, saünihitaviùayaü ca pratyabhij¤ànaü samãcãnamiti nàtivyàptiþ / nàpyavyàptiþ, svapnaj¤ànasyàpi smçtivibhrama ---------------------- FN: 1-smçtau vibhramaþ / smaryamàõe smaryamàõaråpàntaràropa iti yàvat / ---------------------- råpasyaivaüråpatvàt / atràpi hi smaryamàõe pitràdau nidropaplavava÷àdasaünidhànàparàmar÷e, tatra tatra pårvadçùñasyaiva saünihitade÷akàlatvasya samàropaþ / evampãtaþ ÷aïkhastikto guóaityatràpyetallakùaõaü yojanãyam / tathà hi-bahirvinirgacchajatyacchanayanara÷misaüpçktapittadravyavartinãü pãtatàü pittarahitàmanubhavan, ÷aïkhaü ca doùàcchàdita÷uklimàü na dravyamàtramanubhavan, pãtatàyà÷ca ÷aïkhàsaübandhamananubhavan, asaübandhàgrahaõasàråpyeõapãtaü tapanãyapiõóaüpãtaü bilvaphalamityàdau pårvadçùñaü sàmànàdhikaraõyaü pãtatva÷aïkhatvayoràropyàhapãtaþ ÷aïkhaiti / etenatikto guóaiti pratyayo vyàkhyàtaþ / evaü vij¤àtçpuruùàbhimukheùvàdar÷odakàdiùu svaccheùu càkùuùaü tejo lagnamapi balãyasà sauryeõa tejasà pratisrotaþ pravartitaü mukhasaüyuktaü mukhaü gràhayat, doùava÷àttadde÷atàmanabhimukhatàü ca mukhasyàgràhayat, pårvadçùñàbhimukhà ---------------------- FN: 2-pårvadçùñayorabhimukhayoþ àdarthodakayorde÷a eva de÷o yasya tasya bhàvastattà / tathà ca mukhàdau tadàropa ityarthaþ / ---------------------- dar÷odakade÷atàmàbhimukhyaü ca mukhasyàropayatãti pratibimbavibhramo 'pi lakùito bhavati / etena dvicandradiïmohàlàtacakragandharvanagaravaü÷oragàdivibhrameùvapi yathàsaübhavaü lakùaõaü yojanãyam / etaduktaü bhavati-na prakà÷amànatàmàtraü sattvam, yena dehendriyàdeþ prakà÷amànatayà sadbhàvo bhavet / na hi sarpàdibhàvena rajjvàdayo và sphañikàdayo và raktàdiguõayogino na pratibhàsante, pratibhàsamànà và bhavanti tadàtmànastaddharmàõo và / tathà sati maruùu marãcikàcayam,uccàvacamuccalattuïgataraïgabhaïgamàleyamabhyarõavamavatãrõà mandàkinã, ityabhisaüdhàya pravçttastattoyamàpãya pipàsàmupa÷amayet / tasmàdakàmenàpyàropitasya prakà÷amànasyàpi na vastusattvamabhyupagamanãyam / na ca marãciråpeõa salilamavastusatsvaråpeõa tu paramàrthasadeva, dehendriyàdayastu svaråpeõàpyasanta ityanubhavàgocaratvàtkathamàropyanta iti sàüpratamyato yadyasan nànubhavagocaràþ kathaü tarhi marãcyàdãnàmasatàü toyatayànubhavagocaratvam,na ca svaråpasattvena toyàdyàtmanàpi santo bhavanti / yadyucyeta nàbhàvo nàma bhàvàdanyaþ ka÷cidasti, api tu bhàva eva bhàvàntaràtmanà abhàvaþ svaråpeõa tu bhàvaþ / yathàhuþ-'bhàvàntaramabhàvo hi kasyàcittu ---------------------- FN: 3-yathà iha ghaño nàstãtyàdau kevalabhåtalàdhikaraõasvaråpatvaü ghañàbhàvasya, anyathà niråpayituma÷akyatvàt / tathà jalaråpeõa marãcãnàmasattvaü yat tanmarãcaya eva, tadetadabhipretyoktam-kayàcittu vyapekùayeti / ---------------------- vyapekùayà'iti / tata÷ca bhàvàtmanopà ---------------------- FN: 4-nirvacanãyatayetyarthaþ / ---------------------- khyeyatayàsya yujyetànubhavagocaratà / prapa¤casya punaratyantàsato nirastasamastasàmarthyasya nistattvasya kuto 'nubhavaviùayabhàvaþ, kuto và cidàtmanyàropaþ / na ca ---------------------- FN: 5-prapa¤casya punaratyantàsata ityàdinànirvacanãyamataü nirastam / idànãü ÷ånyamataü nirasyati-naceti / ÷ånyavàdino hi ÷ånyasyàpi bhàsanamabhyupagacchanti, upapatti÷ca svasamànàkàraparvapratyayasàmarthyena àsàditàsàdhàraõasvabhàvabhedaü yajj¤ànaü tadevàsatprakà÷ayati / naca tanmate 'satprakà÷anaj¤ànasyàpi ÷ånyatvàtsarvatrànà÷vàsaprasaïga iti vàcyam, yato j¤ànamapi pårvaj¤ànàdhãnasattvamityupagamyamànatvàt / ---------------------- viùayasya samastasàmarthyavirahe 'pi j¤ànameva tattàdç÷aü svapratyayasàmarthyàsàditàdçùñàntasiddhasvabhàvabhedamupajàtamasataþ prakà÷anaü, tasmàda ---------------------- FN: 6-bauddhànàü mate 'vidyayàsatprakà÷akamiti cet và hi asatprakà÷ana÷aktirj¤ànasya saivà vadyetyarthaþ / ---------------------- satprakà÷ana÷aktirevàsyàvidyeti sàüpratam / yato yeyamasatprakà÷ana÷aktirvij¤ànasya kiü punarasyàþ ÷akyam ,asaditi cet, kimetatkàryamàhosvidasyà j¤àpyam / na tàvatkàryam, asatastattvànupapatteþ / nàpi j¤àpyaü, j¤ànàntarànu ---------------------- FN: 7-mà bhådasataþ ÷aktikàryatvam, ayogyatvàt, ÷aktij¤àpyaü punaþ kasmànnabhavediti cet ÷aktij¤àpyatvaü ÷aktiniùñhaj¤àpakatàniråpitaj¤àpyatà÷àlitvaü vaktavyam, tacca ÷akyà÷rayaj¤ànàdanyaj¤ànànupalabdherasaübhavãtyàha-j¤ànàntarànupalabdheriti / ---------------------- palabdheþ, anavasthà ---------------------- FN: 8-atha vaktavyaü j¤ànàntaramupalabhata iti tathàpi tasyàpi j¤àpakatvena j¤ànàntaràpekùàyàmanavasthàpàta ityarthaþ / ---------------------- pàtàcca / vij¤ànasvaråpameva asataþ prakà÷a iti cet, kaþ punareùa sadasatoþ saübandhaþ?asadadhãnaniråpaõatvaü sato j¤ànasyàsatà saübandha iti cet, aho batàyamatinirvçttaþ pratyayatapasvã yasyàsatyapi niråpaõamàyatate, na ca pratyayastatràdhatte ki¤cit, asata àdhàratvàyogàt / asadantareõa pratyayo na prathata iti pratyayasyaivaiùa svabhàvo na tvasadadhãnamasya ki¤ciditi cet, aho batàsyàsatpakùapàto yadayamatadutpattiratadàtmà ca tadavinàbhàva ---------------------- FN: 1-avinàbhàvamålaü kàryakàraõabhàvo và tatsvabhàvatvaü và vaktavyam, ubhayasyàpyuktakrameõàsaübhavàdityarthaþ / ---------------------- niyataþ pratyaya iti / tasmàdatyantàsantaþ ÷arãrendriyàdayo nistattvà nànubhavaviùayà bhavitumarhantãti / atra bråmaþ- ---------------------- FN: 2-evaü sarvatra vastu sadeva bhàtãti sadvàdinàkùipte siddhàntyàha-atra bråma iti / ---------------------- nistattvaü cennànubhavagocaraþ, tatkimidànãü marãcayo 'pi toyàtmanà satattvà yadanubhavagocaràþ syuþ / na satattvàþ, tadàtmanà marãcãnà ---------------------- FN: 3-nanu sadvàdinà toyàtmanà marãcãnàmasattvaü cedaïgãkriyeta tarhi siddhàntahàniriti cenna, marãciråpameva toyaråpeõàsat, tyayàvagàhitoyatvenàsanmarãciråpaü satyatvànna bàdhyetetyà÷ayaþ / ---------------------- masattvàt / dvividhaü ca vastånàü tattvaü sattvamasattvaü ca / tatra pårvaü svataþ, paraü tu parataþ / yathàhuþ- 'svaråpapararåpàbhyàü nityaü sadasadàtmake / vastuni j¤àyate ki¤cidråpaü kai÷citkadà ca na // 'iti / tatkiü ---------------------- FN: 4-siddhàntã ÷aïkate-tatkimiti / tàdç÷apratyayàvagàhitoyatvenàsanmarãciråpaü satyatvànna bàdhyetetyà÷ayaþ / ---------------------- marãciùu toyanirbhàsapratyayastattvagocaraþ, tathà ca samãcãna iti na bhrànto nàpi bàdhyeta / ---------------------- FN: 5-sadvàdã pratyàha-addheti / atoyàtmatattvà marãcaro na bhrame bhàsante, kiü tu bhàvàntaratoyàtmanaþ, tasmàdupapadyate tadbàdha ityaïgãkàraþ / ---------------------- addhà na bàdhyeta yadi marãcãnatoyàtmatattvànatoyàtmanà gçhõãyàt / toyàtmanà tu gçhõan kathamabhràntaþ, kathaü vàbàdhyaþ ---------------------- FN: 6-anirvacanãyakhyàtivàdã pratyàha-yatpunaràropita bhàvàntaratoyàtmanà marãcayo bhàsanta ityavàdãþ, tatretthaü vicàryate tadvàsat, nàdya ityàha-hanteti / ---------------------- hantatoyàbhàvàtmanàü marãcinàü toyabhàvàtmatvaü tàvanna sat, teùàü toyàbhàvàdabhedena toyabhàvàtmatànupapatteþ / nàpyasat / ---------------------- FN: 7-na satkiü tu asadeveti cettàtkiü tucchaü và sadbhinnaü veti vaktavyam / nàdyaþ, apasiddhàntàt / na dvitãya ityàha-vastvantarameva hãti / tasmàdasaümatà satkhyàtiriti / ---------------------- vastvantarameva hi vastvantarasyàsattvamàsthãyate 'bhàvàntaramabhàvo 'nyo na ka÷cidaniråpaõàt'iti vadadbhiþ, na càropitaü råpaü vastvantaram,taddhi marãcayo và bhavet, gaïgàdigataü toyaü và / pårvasminkalpe marãcayaþ iti pratyayaþ syàt, na toyamiti / uttarasmiüstu gaïgàyàü toyamiti syàt, na punariheti / de÷abhedàsmaraõe toyamiti syànna punariheti / ---------------------- FN: 8-asatkhyàtiü nirasyati-na cedamiti / ---------------------- na cedamatyantamasannirastasamastasvaråpamalãkamevàstu iti sàüpratam, tasyànubhavagocaratvànupapatterityuktamadhastàt / ---------------------- FN: 9-siddhàntã upasaüharati-tasmàditi / ---------------------- tasmànna sat, nàsannàpi sadasat, parasparavirodhàdityanirvàcyamevàropaõãyaü marãciùu toyamàstheyam,tadanena krameõàdhyastaü toyaü paramàrthatoyamiva, ata eva pårvadçùñamiva,tattvatastu na toyaü na ca pårvadçùñaü, kiü tvançtamanirvàcyam / evaü ca dehendriyàdiprapa¤co 'pyanirvàcyaþ, apårvo 'pi pårvamithyàpratyayopadar÷ita iva paratra cidàtmanyadhyasyata iti upapannam, adhyàsalakùaõayogàt / dehendriyàdiprapa¤cabàdhanaü copapàdayiùyate / cidàtmà tu ÷rutismçtãtihàsapuràõagocaraþ tanmålatadaviruddhanyàyanirõãta÷uddhabuddhamuktasvabhàvaþ sattvenaiva nirvàcyaþ / abàdhità svayaüprakà÷ataiva asya sattà, sà ca svaråpameva cidàtmanaþ, na tu tadatiriktaü sattàsàmànyasamavàyor'thakriyàkàrità veti sarvamavadàtam / sa càyamevaülakùaõako 'dhyàso 'nirvacanãyaþ sarveùàmeva saümataþ parãkùakàõàü, tadbhede paraü vipratipattirityanirvacanãyatàü draóhayitumàha-## ## anyadharmasya, j¤ànadharmasya rajatasya / j¤ànàkàrasyeti yàvat / adhyàso 'nyatra bàhye / sautràntikanaye tàvadbàhyamasti vastu sat, tatra j¤ànàkàrasyàropaþ / vij¤ànavàdinàmapi yadyapi na bàhyaü vastu sat, tathàpyanàdyavidyàvàsanàropitamalãkaü bàhyam, tatra j¤ànàkàrasyàdhyàropaþ / upapatti÷ca yadyàdç÷amanubhavasiddhaü råpaü tattàdç÷amevàbhyupetavyamityutsargaþ,anyathàtvaü punarasya balavadbàdhakapratyayava÷àt ---------------------- FN: 1-ayaü bhàvaþ-idaü rajatamityatra rajatànuyogikaü idantvapratiyogikaü tàdàtmyaü bhàsate / nedaü rajatamityukte tadeva bàdhitaü bhavati, 'pratiyogyabhàvànvayau tulyayogakùenau'iti niyamàt / na¤o 'samabhivyàhàre yaddharmàvacchinne yatsaübandhàvacchinnayaddharmàvacchinnavattnaü na¤samabhivyàhàre taddharmàvacchinne tatsaübandhàvacchinnataddharmàvacchinnapratiyogitàkastàdabhàvaþ pratãyate ityarthaþ, tasmànnedaü rajatamityatra raóate bhàsamànà idantaiva bàdhità bhavenna punà rajatamapãti / tathà caitanmate ahaü rajatamiti pratyayaþ prameti bhàvaþ / ---------------------- nedaü rajatamiti ca bàdhakasyedantàmàtrabàdhenopapattau na rajatagocaratocità / rajatasya dharmiõo bhàdhe hi rajataü ca tasya ca dharma idantà bàdhite bhavetàm,tadvaramidantaivàsya dharmo bàdhyatàm na punà rajatamapi dharmi, tathà ca rajataü bahirbàdhitamarthàdàntare j¤àne vyavatiùñhata iti j¤ànàkàrasya bahiradhyàsaþ sidhyati / ##j¤ànàkàrakhyàtàvaparituùyanto vadanti-## aparitoùakàraõaü càhuþ-vij¤ànakàratà rajatàderanubhavàdvà vyavasthàpyetànumànàdvà / tatrànumànamupariùñà ---------------------- FN: 2-sahopalambhàt, mitimeyayorabhedo na sidhyati, upàyopeyabhàvahetukatvena tasyànyathàsiddhatvàdityarthaþ / ---------------------- nniràkariùyate / anubhavo 'pi rajatapratyayo và syàt, bàdhakapratyayo và / na tàvadrajatànubhavaþ / sa hãdaïkàràspadaü rajatamàvedayati na tvàntaram / ahamiti hi tadà syàt, pratipattuþ pratyayàdavyatirekàt / bhràntaü vij¤ànaü svàkàrameva bàhyatayàdhyavasyati, tathà ca nàhaïkàràspadamasya gocaraþ, j¤ànàkàratà punarasya bàdhakapratyayapravedanãyeti cet, hanta bàdakapratyayamàlocayatvàyuùmàn / kiü purovarti dravyaü rajatàdvidhecayatyàhosmin j¤ànàkàratàmapyasya dar÷ayati / tatra j¤ànàkàratopadar÷anavyàpàraü bàdhakapratyayasya bruvàõaþ ÷làghanãyapraj¤o devànàü priyaþ / purovartitva ---------------------- FN: 3-sàkùàjj¤ànàkàratàü na dar÷ayatãtyuktam / àrthikamapi j¤ànàkàratvaü na sidhyatãtyàha-purovartitveti / ---------------------- pratiùedhàdarthàdasya j¤ànàkàrateti cenna / asaünidhànà ---------------------- FN: 4-yaduktaü bahirbàdhitamarthàntare vyavatiùñhata iti tadapyannathopapadyata ityàha-asaünidhàneti / de÷àntarepi syàdityarthaþ / ---------------------- grahaniùedhàdasaünihito bhavati / pratipatturatyantasaünidhànaü tvasya pratipatràtmakaü kutastyam / ---------------------- FN: 5-yatpunarlàghavamàha tatprativakti mãmàüsakaþ--na ceti / vyavahàramàtrasya bàdhopapattau viùayabàdhànmàllàghavamiti hçdayaü / ---------------------- na caiùa rajatasya niùedhaþ, na cedantàyàþ, kiü tu vivekàgrahaprasa¤jitasya rajatavyavahàrasya / na ca rajatameva ÷uktikàyàü prasa¤jitaü rajataj¤ànena / nahi rajatanirbhàsanaü ÷uktikàlambanaü yuktam anubhavavirodhàt / na khalu ---------------------- FN: 6-purode÷attamàtreõetyarthaþ / ---------------------- sattàmàtreõàlambanam, atiprasaïgàt / sarveùàmarthànàü sattvàvi÷eùàdàlambanatvaprasaïgàt / nàpi kàraõa ---------------------- FN: 7-rajataj¤ànahetusaüskàrodbodhakatvenetyarthaþ / ---------------------- tvena, indriyàdãnàmapi kàraõatvàt / tathà ca bhàsamànataivàlambanàrthaþ / na ca rajataj¤àne ÷uktikà ---------------------- FN: 8-taiþ idaüviùayakaü rajataviùayakaü ceti j¤ànadvayasyàïgãkçtatvàtkathamàlambanamiti pracchà / ---------------------- bhàsate, iti kathamàlambanam, ---------------------- FN: 9-etena arthàdhyàso nirastaþ / ---------------------- bhàsamànatàbhyupagame và kathaü nànubhavavirodhaþ / ---------------------- FN: 10-idaü rajatamiti j¤ànaü na mithyetyàha-api ceti / ---------------------- api cendriyàdãnàü samãcãnaj¤ànopajanane sàmarthyamupalabdhamiti kathamebhyo mithyàj¤ànasaübhavaþ / doùasahitànàü teùàü mithyàpratyaye 'pi sàmarthyamiti cenna, doùàõàü kàryopajananasàmarthyavighàtamàtra hetutvàt,anyathà duùñàdapi kuñajabãjàdvañàïkurotpattiprasaïgàt / api ca svagocaravyabhicàre vij¤ànànàü sarvatrànà÷vàsaprasaïgaþ / tasmàtsarvaü j¤ànaü samãcãnamàstheyam / ---------------------- FN: 11-sarvaj¤ànànàü samãcãnatve udàhçtasthale bhrama eva na syàditi cettatra svamatamàha-tathà ceti / ---------------------- tathà ca rajatam,idam iti ca dve vij¤àne smçtyanubhavaråpe, tatredamiti purovartidravyamàtragrahaõam, doùava÷àttadgata÷uktitvasàmànyavi÷eùasyàgrahàt, tanmàtraü ca gçhãtaü sadç÷atayà saüskàrodbodhakrameõa rajate smçtiü janayati / sà ca gçhãta ---------------------- FN: 12-gçhãtamidamiti prakà÷anasvabhàvetyarthaþ / pårvànubhavaviùayatvaü smçteriti bhàvaþ / ---------------------- grahaõasvabhàvàpi doùava÷àdgçhãtatvàü÷apramoùàdgrahaõamàtramavatiùñhate / tathà ca rajatasamçteþ purovartidravyamàtragrahaõasya ca mithaþ svaråpato viùayata÷ca bhedàgrahàt, saünihita ---------------------- FN: 13-saünihitarajatagocaraj¤ànasàråpyeõeti / atraivaü tajj¤ànasàråpyaü-yathedaü rajatamitij¤ànaü idamo rajatasya càsaüsargaü na gçhõàti, tayoþ saüsçùñatvàt / evamete api smaraõagrahaõe svagatabhedaü, svaviùayàsaüsçùñatvaü na nivedayata iti / ---------------------- rajatagocaraj¤ànasàråpyeõa, idaü rajatamiti bhinne api smaraõagrahaõe abhedavyavahàraü ca sàmànàdhikaraõyavyapade÷aü ca pravartayataþ / kvacitpunargrahaõe eva mitho 'nugçhãtabhede, yathà pãtaþ ÷aïkhaþiti / atra hi bahirvinirgacchannayanara÷mivartinaþ pittadravyasya kàcasyeva svacchasya pãtatvaü gçhyate pittaü tu na gçhyate / ÷aïkho 'pi doùava÷àcchuklaguõarahitaþ svaråpamàtreõa gçhyate / tadanayorguõaguõinorasaüsargàgrahasàråpyàt pãtatapanãyapiõóapratyayàvi÷eùeõàbhedavyavahàraþ sàmànàdhikaraõyavyapade÷a÷ca / bhedàgrahaprasa¤jitàbhedavyavahàrabàdhanàcca nedamiti vivekapratyayasya bàdhakatvamapyupapadyate, tadupapattau ca pràcãnasya pratyayasya bhràntatvamapi lokasiddhaü siddhaü bhavati / tasmàdyathàrthàþ ---------------------- FN: 1-sàdhyanirde÷o 'yaü / ---------------------- sarve vipratipannàþ saüdehavibhramàþ, pratyayatvàt, ghañàdipratyayavat / tadidamuktam-## yasmin÷uktikàdau yasya rajatàderadhyàsa iti lokaprasiddhiþ nàsàvanyathàkhyàtinibandhanà, kintu gçhãtasya rajatàdestatsmaraõasya ca gçhãtatàü÷apramoùeõa gçhãtamàtrasya ca yaþ idamiti puro 'vasthitàddravyamàtràttatj¤ànàcca vivekaþ, tadagrahaõanibandhano bhramaþ / bhràntatvaü ca grahaõasmaraõayoritaretarasàmànàdhikaraõyavyapade÷o rajatavyavahàra÷ceti / ##-atràpyaparituùyantaþ,## atredamàkåtam-asti tàvadrajatàrthinorajatamidamiti pratyayàtpurovartini dravye pravçttiþ sàmànàdhikaraõyavyapade÷a÷ceti sarvajanãnam / tadetanna tàvadgrahaõasmaraõayostadgocarayo÷ca mitho bhedàgrahamàtràdbhavitumarhati / grahaõanibandhanau hi cetanasya vyavahàravyapade÷au kathamagrahaõamàtràdbhavetàm / nanåktaü nàgrahaõamàtràt, kiü tu grahaõasmaraõe eva mithaþ svaråpato viùayata÷càgçhãtabhede, samãcãnapuraþsthitarajatavij¤ànasàråpyeõàbhedavyavahàraü sàmànàdhikaõyavyapade÷aü ca pravartayataþ / atha 'samãcãnaj¤ànasàråpyamanayorgçhyamàõaü và vyavahàrapravçttihetuþ, agçhyamàõaü và sattàmàtreõa / gçhyamàõatve 'pisamãcãnaj¤ànasàråpyamanayoridamiti rajatamiti ca j¤ànayoþ'iti grahaõam, 'athavànayoreva svaråpato viùayata÷ca mitho bhedàgrahaþ'iti grahaõam / tatra na tàvatsamãcãnaj¤ànasadç÷ã iti j¤ànaü samãcãnaj¤ànavadvyavahàrapravartakam / na higosadç÷o gavayaþiti j¤ànaü gavàrthinaü gavaye pravartayati / anayoreva bhedàgrahaþiti tu j¤ànaü paràhatam,na hi bhedàgrahe anayoriti bhavati, anayoriti grahe bhedàgrahaõamiti ca bhavati / tasmàtsattàmàtreõa bhedàgraho 'gçhãta eva vyavahàraheturiti vaktavyam / tatra kimayamàropotpàdakrameõa vyavahàraheturàstvàho 'nutpàditàropa eva svata iti / vayaü tu pa÷yàmaþ-cetanavyavahàrasyaj¤ànapårvakatvànupapatteþ, àropaj¤ànotpàdakrameõaiva-iti / nanu satyaü cetanavyavahàro nàj¤ànapårvakaþ kiü tvaviditavivekagrahaõasmaraõapårvaka iti / maivam / nahi rajatapràtipadikàrthamàtrasmaraõaü pravçttàvupayujyate / idaïkàràspadàbhimukhã khalu rajatàrthinàü pravçttirityavivàdam / kathaü càyamidaïkàràspade pravarteta yadi na tadicchet / anyadicchatyanyatkarotãti vyàhatam / na cedidaïkàràspadaü rajatamiti jànãyàtkathaü rajatàrthã tadicchet / yadyatathàtvenàgrahaõàditi bråyàtsa prativaktavyo 'tha tathàtvenàgrahaõàtkasmàdayaü nopekùeteti / so 'yamupàdànopekùàbhyàmabhita àkçùyamàõa÷cedano 'vyavasthitaþ itãdaïkàràspade rajatasamàropeõopàdàna eva vyavasthàpyate iti bhedàgrahaþ samàropotpàdakrameõa cetanapravçttihetuþ / tathàhi-bhedàgrahàdidaïkàràspade rajatatvaü samàropya, tajjàtãyasyopakàrahetubhàvamanucintya, tajjàtãyatayedaïkàràspade rajatetamanumàya, tadarthã pravartata ityànupårvyaü siddham / na ca tañastharajatasmçtiridaïkàràspadasyopakàrahetubhàvamanumàpayitumarhati, rajatatvasya hetorapakùadharmatvàt / ekade÷adar÷anaü khalvanumàpakaü na tvanekade÷adar÷anam / yadàhuþ- ---------------------- FN: 2-sàdhyasàdhanaj¤àtasaübandhasya puüso liïgavi÷iùñadharmyekade÷adar÷anàt liïge vi÷iùñadharmyekade÷e buddhiranumànamiti ÷abarasvàminaþ / ---------------------- j¤àtasaübandhasyaikade÷adar÷anàditi / samàrope tvekade÷adar÷anamasti / tatsiddhametadvivàdàdhyàsitaü rajatàdij¤ànaü, purovartivastuviùayam, rajatàdyarthinastatra niyamena pravartakatvàt, yadyadarthinaü yatra niyamena pravartayati tajj¤ànantadviùayaü yathobhayasiddhasamãcãnarajataj¤ànam, tathà cedam, tasmàttatheti / yaccoktamanavabhàsamànatayà na ÷uktiràlambanamiti, tatra bhavàn pçùño vyàcaùñàm, kiü ÷uktikàtvasyaidaü rajatamiti j¤ànaü pratyanàlambanatvamàhosvitdravyamàtrasya puraþsthitasya sitabhàsvarasya / yadi ÷uktikàtvasyànàlambanatvam, addhà / uttarasyànàlambanatvaü bruvàõasya tavaivànubhavavirodhaþ / tathà hi-rajatamidamityanubhavannanubhavità purovarti vastvaïgulyàdinà nirdi÷ati / dçùñaü ca duùñànàü kàraõànàmautsargikakàryapratibandhena kàryàntaropajananasàmarthyam, yathà dàvàgnidagdhànàü vetrabãjànàü kadalãkàõóajanakatvam / bhasmakaduùñasya codarthasya tejaso bahvannapacanamiti / pratyakùabàdhàpahçtaviùayaü ca vibhramàõàü yathàrthatvànumànamàbhàsaþ, hutabahànuùõatvànumànavat / yaccoktaü mithyàpratyayasya vyabhicàre sarvapramàõeùvanà÷vàsa iti, tat bodhakatvena svataþpràmàõyaü nàvyabhicàreõeti vyutpàdayadbhirasmàbhiþ parihçtaü nyàya ---------------------- FN: 3-vyabhicàriõàmapi sitanãlàdiùu cakùuràdãnàü bodhakatvena pràmàõyamityà de tatroktam / ---------------------- kaõikàyàmiti neha pratanyate / diïmàtraü càsya smçtipramoùabhaïgasyoktam / vistarastu brahmatattvasamãkùàyàmavagantavya iti, tadidamuktam-'anye tu yatra yadadhyàsastasyaiva viparãtadharmatvakalpanàmàcakùate iti / 'yatra ÷uktikàdau yasya rajatàderadhyàsastasyaiva ÷uktikàderviparãtadharmakalpanàü rajatatvadharmakalpanàmiti yojanà / nanu santu nàma parãkùakàõàü vipratipattayaþ, prakçte tu kimàyàtamityatàha-## anyasyànyadharma ---------------------- FN: 1-avabhàsapadàrthaþ kalpanà / ---------------------- kalpanànçtatà, sà cànirvacanãyatetyadhastàdupapàdayitum / tena sarveùàmeva parãkùakàõàü mato 'nyasyànyadharmakalpanànirvacanãyàva÷yaübhàvinãtyanirvacanãyatà sarvatantrasiddhànta ityarthaþ / akhyàtivàdibhirakàmairapi sàmànàdhikaraõyavyapade÷apravçttiniyamasnehàdidamabhyupeyamiti bhàvaþ / na kevalamiyamançtatà parãkùakàõàü siddhà, api tu laukikànàmapãtyàha-## na punà rajatamidamiti ÷eùaþ / syàdetat / anyasyànyàtmatàvibhramo lokasiddhaþ, ekasya tvabhinnasya bhedabhramo na dçùña iti kuta÷cidàtmano 'bhinnànàü jãvànàü bhedavibhrama ityatàha-## punarapi cidàtmanyadhyàsamàkùipati-## ayamarthaþ-cidàtmà prakà÷ate na vàna cetprakà÷ate, kathamasminnadhyàso viùayataddharmàõà / na khalvapratibhàsamàne purovartini dravye rajatasya và taddharmàõàü và samàropaþ saübhavatiti / pratibhàse và (na) tàvadayamàtmà jaóo ghañàdivatparàdhãnaprakà÷a iti yuktam / na khalu sa eva kartà ca karma ca bhavati, virodhàt / ---------------------- FN: 2-dhàtvarthatàvacchedakaphala÷àlitvaü karmatvamityukte gacchatãtyàdau saüyogaphalasya gràma iva caitre 'pi samavetatvàt, caitra÷caivaü gacchatãti prayogàpattiþ, tasmàtparasamavetakriyàphala÷àlitvameva karmatvamityarthaþ / ---------------------- parasamavetakriyàphala÷àli hi karma, na ca j¤ànakriyà parasamavàyinãti kathamasyàü karma,na ca tadeva svaü ca paraü ca, virodhàt / àtmàntarasamavàyàbhyupagame tu j¤eyasyàtmano 'nàtmatvaprasaïgaþ / evaü tasya tasyetyanavasthàprasaïgaþ / syàdetat / àtmà jaóo 'pi sarvàrthaj¤àneùu bhàsamàno 'pi kartaiva na karma, parasamavetakriyàphala÷àlitvàbhàvàt, caitravat / yathà hi caitrasamavetakriyayà caitranagarapràptàvubhayasamavetàyàmapi kriyamàõàyàü nagarasyaiva karmatà, parasamavetakriyàphala÷àlitvàt, na tu caitrasya kriyàphala÷àlino 'pi, caitrasamavàyàdgamanakriyàyà iti, tanna / ÷rutivirodhàt / ÷råyate hi 'satyaü j¤ànamanantaü brahma'iti upapadyate ca, tathà hi-yo 'yamarthaprakà÷aþ phalaü yasminnartha÷ca àtmà ca prathete sa kiü jaóaþ svayaüprakà÷o và / jaóa÷cetviùayàtmànàvapi jaóàviti kasminkiü prakà÷etàvi÷eùàt, iti pràptamàndhyama÷eùasya jagataþ / tathà càbhàõakaþ / 'andhasyevàndhalagnasya vinipàtaþ pade pade' / na ca nilãnameva vij¤ànamarthàtmànau j¤àpayati, cakùuràdivaditi vàcyam / j¤àpanaü hi j¤ànajananam, janitaü ca j¤ànaü jaóaü sannoktadåùaõamativarteteti / evamuttarottaràõyapi j¤ànàni jaóànãtyanavasthà / tasmàdaparàdhãnaprakà÷à saüvidupetavyà / ---------------------- FN: 3-saüvidaparàdhãnaprakà÷à bhavatu, àtmà jaóaþ kiü na syàditivàdinaü àtmasvaprakà÷avàdyàha---tathàpãti / ---------------------- tathàpi kimàyàtaü viùayàtmanoþ svabhàvajaóayoþ / etadàyàtaü yattayoþ saüvidajaóeti / ---------------------- FN: 1-arthàtmasaübandhinyàü saüvidyajaóàyàmapi nàrthàtmanoþ prakà÷amànatàsiddhiþ paõóite 'pi putre piturapàõóityavadityàha---tatkimiti / ---------------------- tatkiü putraþ paõóita iti pitàpi paõóito 'stu / svabhàva eùa saüvidaþ svayaüprakà÷àyà yadarthàtmasaübandhiteti cet, hanta putrasyàpi paõóitasya svabhàva eùa yatpitçsaübandhiteti ---------------------- FN: 2-yathà svabhàvasaübaddhà saüvit tathà pitçgatajanakatvasaübaddhaü putragatajanyatvamiti bhàvaþ / ---------------------- samànam / sahàrthàtmaprakà÷ena saüvitprakà÷o na tvarthàtmaprakà÷aü vineti tasyàþ svabhàva iti cet, tatkiü saüvido bhinnau saüvidarthàtmaprakà÷au / tathà ca na svayaüprakà÷à saüvit, na ca saüvidarthàtmaprakà÷a iti / atha 'saüvidarthàtma ---------------------- FN: 3-saüvida÷ca arthàtmano÷ca prakà÷àvityarthaþ / ---------------------- prakà÷o na saüvido bhidyete', saüvideva tau / evaü cet yàvaduktaü bhavati saüvitàtmàrthau saheti tàvaduktaü bhavati saüvidarthàtmaprakà÷au saheti, ---------------------- FN: 4-saüvidatiriktaprakà÷ànaïgãkàre saüvidarthàtmànau saha prakà÷ata ityuktaü syàt tathà coktaputrapàõóityanyàyaprasaraþ / ---------------------- tathà ca na vivakùitàrthasiddhiþ / ---------------------- FN: 5arthasaüvidoþ sahabhàvo vyabhicaratãtyàha---na ceti / ---------------------- na càtãtànàgatàrthagocaràyàþ saüvidor'thasahabhàvo 'pi / tadviùayahànopàdànopekùàbuddhijananàdarthasahabhàva iti cenna, arthasaüvida iva hànàdibuddhãnàmapi tadviùayatvànupapatteþ / hànàdijananàddhànàdibuddhãnàmarthaviùayatvam, arthaviùayahànàdibuddhijananàcca arthasaüvidastadviùayatvamiti cet, tatkiü dehasya prayatnavadàtmasaüyogo dehapravçttinivçttiheturarthe ityarthaprakà÷o 'stu / jàóyàddehàtmasaüyogo nàrthaprakà÷a iti cet, nanvayaü svayaüprakà÷o 'pi svàtmanyeva khadyotavatprakà÷aþ, arthe tu jaóa ityupapàditam / na ca prakà÷asyàtmàno viùayàþte hi vicchinnadãrghasthålatayànubhåyante,prakà÷a÷càyamàntaro 'sthålo 'naõurahrasvo 'dãrdha÷ceti prakà÷ate, ---------------------- FN: 6-'syàdetat'ityàrabhya pratipàditaü bauddhamataü nirasya svamatamàha---tasmàditi / ---------------------- tasmàccandre 'nubhåyamàne iva dvitãya÷candramàþ svaprakà÷àdanyor'thaþ anirvacanãya eveti yuktamutpa÷yàmaþ / ---------------------- FN: 7-saüvida àtmatvasiddhyarthamadvitãyatvamàha--neti / ---------------------- na ca asya prakà÷asyà ---------------------- FN: 8-àjànataþ svabhàvataþ / ---------------------- jànataþ svalakùaõabhedo 'nubhåyate / na ca anirvàcyàrthabhedaþ prakà÷aü nirvàcyaü bhettumarhati, atiprasaïgàt / na ca arthànàmapi parasparaü bhedaþ samãcãnaj¤ànapaddhatimadhyàste ityupariùñàdupapàdayiùyate / tadayaü prakà÷a eva svayaüprakà÷a ekaþ kåñasthanityo niraü÷aþ pratyagàtmà÷akyanirvacanãyebhyo dehendriyàdibhya àtmànaü pratãpaü nirvacanãyama¤cati jànàtãti pratyaï sa càtmeti pratyagàtmà, sa càparàdhãnaprakà÷atvàt, anaü÷atvàcca, aviùayaþ, tasminnadhyàso viùayadharmàõàm, dehendriyàdidharmàõàm katham,kimàkùepe / ayukto 'yamadhyàsa ityàkùepaþ / kasmàdayamayukta ityata àha-## etaduktaü bhavati-yatparàdhãnaprakà÷amaü÷avacca tatsàmànyàü÷agrahe kàraõadoùava÷àcca vi÷eùàgrahe 'nyathà prakà÷ate / pratyagàtmà tvaparàdhãnaprakà÷atayà na svaj¤àne kàraõànyapekùate, yena tadà÷rayairdeùairduùyet / na càü÷avàn, yena ka÷cidasyàü÷o gçhyeta, ka÷cinna gçhyeta / nahi tadeva tadànãmeva tenaiva gçhãtamagçhãtaü ca saübhavatãti na svayaüprakà÷apakùe 'dhyàsaþ / sadàtane 'pyaprakà÷e puro 'vasthitatvasyàparokùatvasyàbhàvànnàdhyàsaþ / ---------------------- FN: 9-÷ukteriva ekasyaiva vastunaþ grahaõàgrahaõe siddhe kimityaupàdhikaü viùayatvaü sàdhyata iti cet sàü÷asya tathà syàt àtmanastu niraü÷atvànna tathetyàha----nahãti / ---------------------- na hi ÷uktau apuraþsthitàyàü rajatamadhyasyatãdaü rajatamiti / tasmàdatyantagrahe atyantàgrahe ca nàdhyàsa iti siddham / syàdetat / aviùayatve hi cidàtmano nàdhyàsaþ, viùaya eva tu cidàtmàsmatpratyayasya, tatkathaü nàdhyàsa ityata àha-## viùayatve hi cidàtmano 'nyo viùayã bhavet / tathà ca yo viùayã sa eva cidàtmà / viùayastu tato 'nyo yuùmatpratyayagocaro 'bhyupeyaþ / tasmàdanàtmatvaprasaïgàdanavasthàparihàràya yuùmatpratyayàpetatvamata evàviùayatvamàtmano vaktavyam, tathà ca nàdhyàsa ityarthaþ / pariharati-## kutaþ,## ayamarthaþ- satyaü pratyagàtmà svayaüprakà÷atvàdaviùayo 'naü÷a÷ca,tathàpi anirvacanãyànàdyavidyàparikalpitabuddhimanaþ såkùmasthåla÷arãrendriyàvacchedakabhedenànavacchinno 'pi vastuto 'vacchinna iva abhinno 'pi bhinna iva, akartàpi karteva abhoktàpi bhokteva aviùayo 'pyasmatpratyayaviùaya iva, jãvabhàvamàpanno 'vabhàsate, nabha iva ghañamaõikamallikàdyavacchedabhedena bhinnamivànekavidhadharmakamiveti / na hi cidekarasasyàtmanaþ cidaü÷e gçhãte agçhãtaü ki¤cidasti / na khalvànandanityatvavibhutvàdayo 'sya cidråpàdvastuto bhidyante, yena tadgrahe na gçhyeran / gçhãtà eva tu kalpitena bhedena na vivecità ityagçhãtà ivàbhànti / na ca àtmano buddhyàdibhyo bhedastàttvikaþ, yena cidàtmani gçhyamàõe so 'pi gçhãto bhavet, buddhyàdãnàmanirvàcyatvena tadbhedasyàpyanirvacanãyatvàt / tasmàccidàtmanaþ svayaüprakà÷asyaiva anavacchinnasya avacchinnebhyo buddhyàdibhyo bhedàgrahàt tadadhyàsena jãvabhàva iti / tasya cànidamidamàtmano 'smatpratyayaviùayatvamupapadyate / tathà hi-kartà bhoktà cidàtmà ahaüpratyaye pratyavabhàsate / na codàsãnasya tasya kriyà÷aktirbhoga÷aktirvà saübhavati / yasya ca buddhyàdeþ kàryakàraõasaüghàtasya kriyàbhoga÷aktã na tasya caitanyam / tasmàccidàtmaiva kàryakaraõasaüghàtena grathito labdhakriyàbhoga÷aktiþ svayaüprakà÷o 'pi buddhyàdiviùayavicchuraõàt katha¤cidasmatpratyayaviùayo 'haïkàràspadaü jãva iti ca janturiti ca kùetraj¤a iti ca àkhyàyate / na khalu jãva÷cidàtmano bhidyate / tathà ca ÷rutiþ-'anena jãvenàtmanà'iti / tasmàccidàtmano 'vyatirekàt jãvaþ svayaüprakà÷o 'pyahaüpratyayena ---------------------- FN: 1-yatpårvaü karmakartçtvavirodha uktaþ so 'pyanena paràsto veditavyaþ, aupàdhikaviùayatvàt / ---------------------- kartçbhoktçtayà vyavahàrayogyaþ kriyata ityahaüpratyayàlambanamucyate / na ca adhyàse sati viùayatvaü viùayatve ca adhyàsaþ ityanyonyà÷rayatvamiti sàüpratam, bãjàïkuravadanàditvàt, pårvapårvàdhyàsatadvàsanàviùayãkçtasyottarottaràdhyàsaviùayatvàvirodhàdi tyuktam-'naisargiko 'yaü lokavyavahàraþ'iti bhàùyagranthena / tasmàt suùñåktam-## jãvo hi cidàtmatayà svayaüprakà÷atayàviùayo 'pyaupàdhikena råpeõa viùaya iti bhàvaþ / syàdetat / na vayamaparàdhãnaprakà÷atayàviùayatvenàdhyàsamapàkurmaþ, kintu pratyagàtmà na svato nàpi parataþ prathata ityaviùayaþ iti bråmaþ / tathà ca sarvathàprathamàne pratyagàtmani kuto 'dhyàsa ityata àha-## pratãca àtmanaþ prasiddhiþ prathà, tasyà aparokùatvàt / yadyapi pratyagàtmani nànyà prathàsti, tathàpi bhedopacàraþ / yathà puruùasya caitanyamiti / etaduktaü bhavati-ava÷yaü cidàtmàparokùo 'bhyupetavyaþ tadaprathàyàü sarvasyàprathanena jagadàndhyaprasaïgàdityuktam / ÷ruti÷càtra bhavati-'tameva bhàntamanu bhàti sarvaü tasya bhàsà sarvamidaü vibhàti'iti / tadevaü paramàrthaparihàramuktvàbhyupetyàpi cidàtmanaþ parokùatàü prauóhavàditayà parihàràntaramàha-##, aparokùa eva,## kasmàdayaü na niyama ityata àha-## hiryasmàdarthe / nabho hi dravyaü sat råpaspar÷avirahànna bàhyendriyapratyakùam / nàpi mànasam, manaso 'sahàyasya bàhye 'pravçtteþ, tasmàdapratyakùam / atha ca tatra bàlà avivekinaþ paradar÷itadar÷inaþ kadàcitpàrthivacchàyàü ÷yàmatàmàropya, kadàcittaijasaü ÷uklatvamàropya, nãlotpalapalà÷a÷yàmamiti và ràjahaüsamàlàdhavalamiti và nirvarõayanti / tatràpi pårvadçùñasya taijasasya và tàmasasya råpasya paratra nabhasi smçtiråpo 'vabhàsata iti / evaü tadeva talamadhyasyanti avàïmukhãbhåtamahendranãlamaõimayamahàkañàhakalpamityarthaþ / upasaüharati-##uktena prakàreõa sarvàkùepaparihàràt,##-buddhyàdãnàm## nanu santi ca sahasramadhyàsàþ, tatkimarthamayamevàdhyàsa àkùepasamàdhànàbhyàü vyutpàditaþ nàdhyàsamàtramityata àha-## avidyà hi sarvànarthabãjamiti ÷rutismçtãtihàsapuràõàdiùu prasiddham / taducchedàya vedàntàþ pravçttà iti vakùyati / pratyagàtmanyanàtmàdhyàsa eva sarvànarthahetuþ na punà rajatàdivibhramà iti sa evàvidyà, tatsvaråpaü càvij¤àtaü na ÷akyamucchettumiti tadeva vyutpàdyaü nàdhyàsamàtram / atra ca 'evaü lakùaõam'ityevaüråpatayànarthahetutoktà / yasmàtpratyagàtmanya÷anàyàdirahite '÷anàyàdyupetàntaþkaraõàdyahitàropaõe pratyagàtmànamaduþkhaü duþkhàkaroti, tasmàdanarthahetuþ / na caivaü pçthagjanà api manyante 'dhyàsam, yena na vyutpàdyetetyata uktam-## nanviyamanàdiratiniråóhanibióavàsanànubaddhàvidyà na ÷akyà niroddhum, upàyàbhàvàditi yo manyate taü prati tannirodhopàyamàha-##-nirvicikitsaü j¤ànam##paõóitàþ / pratyagàtmani khalvatyantavivikte buddhyàdibhyaþ buddhyàdibhedàgrahanimitto buddhyàdyàtmatvataddharmàdhyàsaþ / tatra ÷ravaõamananàdibhiryadvivekavij¤ànaü tena vivekàgrahe nivartite, adhyàsàpabàdhàtmakaü ---------------------- FN: 1-vastusvaråpaü ca tadavadhàraõaü ceti karmadhàrayaþ / ---------------------- vastusvaråpàvadhàraõaü vidyà cidàtmaråpaü svaråpe vyavatiùñhata ityarthaþ / syàdetat / atiniråóhanibióhavàsanànuvidvàvidyà vidyayàpabàdhitàpi svavàsanàva÷àtpunarudbhaviùyati pravartayiùyati ca vàsanàdikàryaü svocitamityata àha-##, evaübhåtavastutattvàvadhàraõe sati,##-antaþkaraõàdidoùeõà÷anàyàdinà cidàtmà, cidàtmano guõena caitanyànandàdinàntaþkaraõàdi na saübadhyate / etaduktaü bhavati-tattvàvadhàraõàbhyàsasya hi svabhàva eva sa tàdç÷aþ, yadanàdimapi niråóhanibióavàsanamapi mithyàpratyayamapanayati / tattvapakùapàto hi svabhàvo dhiyàm, yathàhurbàhyà api--'nirupadravabhåtàrthasvabhàvasya viparyayaiþ / na bàdho 'yatnavattve 'pi buddhestatpakùapàtataþ' // iti / vi÷eùatastu cidàtmasvabhàvasya tattvaj¤ànasyàtyantàntaraïgasya kuto 'nirvàcyayàvidyayà bàdha iti / yaduktam,satyànçte mithunàkçtya, vivekàgrahàdadhyasyàhamidaümamedamiti lokavyavahàraiti tatra vyapade÷alakùaõo vyavahàraþ kaõñhoktaþ / iti÷abdasåcitaü lokavyavahàramàdar÷ayati-## nigadavyàkhyàtam / àkùipati-## tattvaparicchedo hi pramà vidyà,tatsàdhanàni pramàõàni kathamavidyàvadviùayàõi / nàvidyàvantaü pramàõànyà÷rayanti, tatkàryasya vidyàyà avidyàvirodhitvàditi bhàvaþ / santu và pratyakùàdãni saüvçtyàpi yathà tathà,÷àstràõi tu puruùahitànu÷àsanaparàõyavidyàpratipakùatayà nàvidyàvadviùayàõi bhavitumarhantãtyàha-#<÷àstràõi ceti /># samàdhatte-##tàdàtmyataddharmàdhyàsahãnasya## ayamarthaþ-pramàtçtvaü hi pramàü prati kartçtvam tacca svàtantryam / svàtantryaü ca pramàturitarakàrakàprayojyasya samastakàrakaprayoktçtvam / tadanena pramàkaraõaü pramàõaü prayojanãyam / na ca svavyàpàramantareõa karaõaü prayoktumarhati / na ca kåñasthanitya÷cidàtmàpariõàmã svato vyàpàravàn / tasmàt vyàpàravadbuddhyàditàdàtmyàdhyàsàt, vyàpàravattayà pramàõamadhiùñhàtumarhatãti bhavatyavidyàvatpuruùaviùayatvamavidyàvatpuruùà÷rayatvaü pramàõànàmiti / atha mà pravartiùata pramàõàni kiü na÷chinnamityata àha-## vyavahriyate aneneti vyavahàraþ phalam, pratyakùàdãnàü pramàõànàü phalamityarthaþ / 'indriyàõi'iti, indriyaliïgàdãnãti draùñavyam, daõóino gacchantãtivat / evaü hi 'pratyakùàdi'ityupapadyate / vyavahàrakriyayà ca vyavahàryàkùepàtsamànakartçkatà / anupàdàya yo vyavahàra iti yojanà / kimiti punaþ pramàtopàdatte pramàõàni,atha svayameva kasmànna pravartata ityata àha-##pramàõànàü vyàpàraþ## na jàtu karaõànyanadhiùñhitàni kartrà svakàrye vyàpriyante, mà bhåtkuvindarahitebhyo vemàdibhyaþ pañotpattiriti / atha deha evàdhiùñhàtà kasmànna bhavati,kçtamatràtmàdhyàsenetyata àha-na cànadhyastàtmabhàvena dehena ka÷cidvyàpriyate / suùupte 'pi vyàpàraprasaïgàdi bhàvaþ / syàdetat / yathànadhyastàtmabhàvaü vemàdikaü kuvindo vyàpàrayanpañasya kartà, evamanadhyastàtmabhàvaü dehendriyàditi vyàpàrayan bhaviùyati tadabhij¤aþ pramàtotyata àha-##itaretaràtmàdhyàse itaretaràtmàdhyàse ca,##-sarvathà sarvadà sarvadharmaviyuktasya,## vyàpàravanto hikuvindàdayo vemàdãnadhiùñhàya vyàpàrayanti, anadhyastàtmabhàvasya tu dehàdiùvàtmano na vyàpàrayogo 'saïgatvàdityarthaþ / ---------------------- FN: 1-ava÷yaü cetyarthaþ / ---------------------- àta÷càdhyàsà÷rayàõi pramàõànãtyàha-na ca pramàtçtvamantareõa pramàõapravçttirasti / pramàyàü khalu phale svatantraþ pramàtà bhavati / antaþkaraõapariõàmabheda÷ca prameyapravaõaþ kartçstha÷citsvabhàvaþ pramà / kathaü ca jaóasyàntaþkaraõasya pariõàma÷cidråpo bhavet, yadi cidàtmà tatra nàdhyasyeta / kathaü caiùa cidàtmakartçko bhavet, yadyantaþkaraõaü vyàpàravaccidàtmani nàdhyasyet / tasmàditaretaràdhyàsàccidàtmakartçsthaü pramàphalaü sidhyati, tatsiddhau ca pramàtçtvam, tàmeva ca pramàmurarãkçtya pramàõasya pravçttiþ / pramàtçtvena ca pramopalakùyate / pramàyàþ phalasyàbhàve pramàõaü na pravarteta / tathà ca pramàõamapramàõaü syàdityarthaþ / upasaüharati-tasmàdavidyàvadviùayàõyeva pratyakùàdãni pramàõàni / syàdetat / bhavatu pçthagjanànàmevam / àgamopapattipratipannapratyagàtmatattvànàü vyutpannànàmapi puüsàü pramàõaprameyavyavahàrà dç÷yanta iti kathamavidyàvadviùayàõyeva pramàõànãtyata àha-## vidantu nàmàgamopapattibhyàü dehendriyàdibhyo bhinnaü pratyagàtmànam / pramàõaprameyavyavahàre tu pràõabhçnmàtradharmànnàtivartante / yàdç÷o hi pa÷u÷akuntàdãnàmavipratipannamugdhabhàvànàü vyavahàrastàdç÷o vyutpannànàmapi puüsàü dç÷yate / tena tatsàmànyàtteùàmapi vyavahàrasamaye avidyàvattvamanumeyam / ca÷abdaþ samuccaye / ukta÷aïkànivartanasahitapårvoktopapattiþ avidyàvatpuruùaviùayatvaü pramàõànàü sàdhayatãtyarthaþ / etadeva vibhajate-## atra ca#<÷abdàdibhiþ ÷rotràdãnàü saübandhe sati>#iti pratyakùaü pramàõaü dar÷itam / #<÷abdàdivij¤àne>#iti tatphalamuktam / ##iti ca anumànaphalam / tathà hi-÷abdàdisvaråpamupalabhya tajjàtãyasya pratikålatàmanusmçtya tajjàtãyatayopalabhyamànasya pratikålatàmanumimãta iti / udàharati-## ÷eùamatirohitàrtham / syàdetat / bhavantu pratyakùàdãnyavidyàvadviùayàõi / ÷àstraü tu 'jyotiùñomena svargakàmo yajeta'ityàdi na dehàtmàdhyàsena pravartitumarhati / atra khalvàmuùmikaphalopabhogayogyo 'dhikàrã pratãyate / tathà ca pàramarùaü såtram-'÷àstra ---------------------- FN: 1-yasmàt arthasya tallakùaõatvàt-÷abdapramàõatvàt, ÷àstraphalaü ÷àstragamyaü phalaü prayoktari pratãyate tasmàt prayoge 'nuùñhàne yajamànaþ svayaü kartà syàditi såtràrthàþ / ---------------------- phalaü prayoktari tallakùaõatvàttasmàtsvayaü prayoge syàt'(à. 3 pà. 7 så. 18)iti / na ca dehàdi bhasmãbhåtaü pàralaukikàya phalàya kalpata iti dehàdyatiriktaü ka¤cidàtmànamadhikàriõamàkùipati ÷àstram, tadavagama÷ca vidyeti kathamavidyàvadviùayaü ÷àstramityà÷aïkyàha-#<÷àstrãye tviti /># tu ÷abdaþ pratyakùàdivyavahàràdbhinatti ÷àstrãyam / adhikàra÷àstraü hi svargakàmasya puüsaþ paralokasaübandhaü vinà na nirvahatãti tàvanmàtramàkùipet, na tvasyàsaüsàritvamapi, tasyàdhikàre 'nupayogàt / pratyuta aupaniùadasya puruùasyàkarturabhokturadhikàravirodhàt / prayoktà hi karmaõaþ karmajanitaphalabhogabhàgã karmaõyadhikàrã svàmã bhavati / tatra kathamakartà prayoktà,kathaü vàbhoktà karmajanitaphalabhogabhàgã / tasmàdanàdyavidyàlabdhakartçtvabhoktçtvabràhmaõatvàdyabhimàninaü naramadhikçtya vidhiniùedha÷àstraü pravartate / evaü vedàntà apyavidyàvatpuruùaviùayà eva / na hi pramàtràdivibhàgàdçte tadarthàdhigamaþ / te tvavidyàvantamanu÷àsanto nirmçùñanikhilàvidyamanu÷iùñaü svaråpe vyavasthàpayantãtyetàvàneùàü vi÷eùaþ / tasmàdavidyàvatpuruùaviùayàõyeva ÷àstràõãti siddham / syàdetat / yadyapi virodhànupayogàbhyàmaupaniùadaþ puruùo 'dhikàre nàpekùyate, tathàpyupaniùadbhyo 'vagamyamànaþ ÷aknotyadhikàraü niroddhum / tathà ca parasparàpahatàrthatvena kçtsna eva vedaþ pràmàõyamapajahyàdityata àha-## satyamaupaniùadapuruùàdhigamo 'dhikàravirodhã,tasmàttu purastàtkarmavidhayaþ svocitaü vyavahàranirvartayanto nànupajàtena brahmaj¤ànena ÷akyà niroddhum / na ca parasparàpahatiþ, vidyàvidyàvatpuruùabhedena vyavasthopapatteþ / yathà-'na hiüsyàtsarvà bhåtàni'iti sàdhyàü÷aniùedhe 'pi '÷yenenàbhicaran yajeta'iti ÷àstraü pravartamànaü na hiüsyàdityanena na virudhyate,tatkasya hetoþ,puruùabhedàditi / avajitakrodhàràtayaþ puruùà niùedhe 'dhikriyante, krodhàràtiva÷ãkçtàstu ÷yenàdi÷àstra iti / avidyàvatpuruùaviùayatvaü nàtivartata iti yaduktaü tadeva sphorayati-## varõàdhyàsaþ-'ràjà ràjasåyena yajeta'ityàdiþ / à÷ramàdhyàsaþ-'gçhasthaþ sadç÷ãü bhàryàü vindeta'ityàdiþ / vayo 'dhyàsaþ-'kçùõake÷o 'gnãnàdadhãta'ityàdiþ / avasthàdhyàsaþ 'apratisamàdheyavyàdhãnàü jalàdiprave÷ena pràõatyàgaþ'iti / àdigrahaõaü mahàpàtakopapàtakasaükarãkaraõàpàtrãkaraõamalinãkaraõàdyadhyàsopasaügrahàrtham / tadevamàtmànàtmanoþ parasparàdhyàsamàkùepasamàdhànàbhyàmupapàdya pramàõaprameyavyavahàrapravartanena ca dçóhãkçtya tasyànaharthahetutvamudàharaõaprapa¤cena pratipàdayitum tatsvarupamuktaü smàrayati-## 'smçtiråpaþ paratra pårvadçùñàvabhàsaþ'ityasya saükùepàbhidhànametat / tatra ahamiti dharmitàdàtmyàdhyàsa-màtram, mametyanutpàditadharmàdhyàsaü nànarthaheturiti dharmàdhyàsameva mamakàraü sàkùàda÷eùànarthasaüsàrakàraõamudàharaõaprapa¤cenàha-## dehatàdàtmyamàtmanyadhyasya dehadharmaü putrakalatràdisvàmyaü ca kç÷atvàdivadàropya àha-ahameva vikalaþ, sakalaþ iti / svasya khalu sàkalyena svàbhyasàkalyàt svàmã÷varaþ sakalaþ saüpårõo bhavati / tathà svasya vaikalyena svàmyavaikalyàt, svàmã÷varo vikalo 'saüpårõo bhavati / bàhyadharmà ye vaikalyàdayaþ svàmyapraõàlikayà saücaritàþ ÷arãre tànàtmanyadhyasyatãtyarthaþ / yadà ca paropàdhyapekùe dehadharme svàmye iyaü gatiþ, tadà kaiva kathà anaupàdhikeùu dehadharmeùu kç÷atvàdiùvatyà÷ayavànàha-## dehàdapyantaraïgàõàmindriyàõàmadhyastàtmabhàvànàü dharmàn måkatvàdãn, tato 'pyantaraïgasyàntaþkaraõasya adhyastàtmabhàvasya dharmàn kàmasaükalpàdãn àtmanyadhyasyatãti yojanà / tadanena prapa¤cena dharmàdhyàsamuktvà tasya målaü dharmyadhyàsamàha-##-ahaüpratyayo vçttiryasmin antaþkaraõàdau, so 'yamahaüpratyayãtaü / ##- antaþkaraõapracàrasàkùiõi, caitanyodàsãnatàbhyàü,## tadanena kartçtvabhoktçtve upapàdite / caitanyamupapàdayati-##antaþkaraõàdiviparyayeõa, antaþkaraõàdyacetanam, tasya viparyayaþ caitanyam, tena / itthaübhåtalakùaõe tçtãyà / ## tadanenàntaþkaraõàdyavacchinnaþ pratyagàtmà idamanidaüsvaråpa÷cetanaþ kartà bhoktà kàryakàraõàvidyàdvayàdhàro 'haïkàràspadaü saüsàrã sarvànarthasaübhàrabhàjanaü jãvàtmà itaretaràdhyàsopàdànaþ, tadupàdàna÷càdhyàsa ityanàditvàt bãjàïkuravannetaretarà÷rayatvamityuktaü bhavati / pramàõaprameyavyavahàradçóhãkçtamapi ÷iùyahitàya svaråpàbhidhànapårvakaü sarvalokapratyakùatayàdhyàsaü sudçóhãkaroti-##-tattvaj¤ànamantareõà÷akyasamucchedaþ / anàdyanantatve heturuktaþ-## ##mithyàpratyayànàü råpamanirvacanãyatvam;tadyasya sa tathoktaþ / anirvacanãya ityarthaþ / prakçtamupasaüharati-## virodhipratyayaü vinà kuto 'sya prahàõamityaya uktam-#<àtmaikatvavidyàpratipattaye iti /># pratipattiþ pràptiþ tasyai, na tu japamàtràya, nàpi karmasu pravçttaye, àtmaikatvaü vigalitanikhilaprapa¤catvam ànandaråpasya sataþ / tatpratipattiü nirvicikitsàü bhàvayanto vedàntàþ samålaghàtamadhyàsamupaghnanti / etaduktaü bhavati-asmatpratyayasyàtmaviùayasya samãcãnatve sati brahmaõo j¤àtvànniùprayojanatvàcca na jij¤àsà syàt / tadabhàve ca na brahmaj¤ànàya vedàntàþ pañhyeran / api tvavivakùitàrthà japamàtre upayujyeran / na hi tadaupaniùadàtmapratyayaþ pramàõatàma÷nute / na càsàvapramàõamabhyasto 'pi vàstavaü kartçtvabhoktçtvàdyàtmano 'panetumarhati / àropitaü hi råpaü tattvaj¤ànenàpodyate, na tu vàstavamatattvaj¤ànena / na hi rajjvà rajjutvaü sahasramapi sarpadhàràpratyayà apavadituü samutsahante / mithyàj¤ànaprasa¤jitaü ca svaråpaü ÷akyaü tattvaj¤ànenàpavaditum / mithyàj¤ànasaüskàra÷ca sudçóho 'pi tattvaj¤ànasaüskàreõàdaranairantaryadãrghakàlàtattvaj¤ànàbhyàsajanmaneti / syàdetat / pràõàdyupàsanà api vedànteùu bahulamupalabhyante, tatkathaü sarveùàü vedàntànàmàtmaikatvapratipàdanamartha ityata àha-## ÷arãrameva ÷arãrakamtatra nivàsã ÷àrãrako jãvàtmà, tasya tvaüpadàbhidheyasya tatpadàbhidheyaparamàtmaråpatàmãmàüsà yà sà tathoktà / etàvànatràrthasaükùepaþ-yadyapi svàdhyàyàdhyayanaparavidhinà svàdhyàyapadavàcyasya vedarà÷eþ phalavadarthàvabodhaparatàmàpàdayatà karmavidhiniùedhànàmiva vedàntànàmapi svàdhyàya÷abdavàcyànàü phalavadarthàvabodhaparatvamàpàditam, yadyapi ca 'avi÷iùñastu ---------------------- FN: 1-nanu sarvasya vedasya kàryàvabodhaparatvàt siddhe brahmaõi vedàntànàmapràmàõyaü syàditicettatràha---avi÷iùñastviti / lokavedayorvàkyàrthasyàvi÷eùàt, mantràõàmiva devatàdau vedàntànàü brahmaõi pràmàõyaü syàdityarthaþ / yatpunaruktaü kàryaparatvaü vedasya taddharmaviùayamunneyamiti vakùyati / ---------------------- vàkyàrthaþ'iti nyàyàt mantràõàmiva vedàntànàmarthaparatvamautsargikam, yadyapi ca vedàntebhya÷caitanyànandaghanaþ kartçtvabhoktçtvarahito niùprapa¤ca ekaþ pratyagàtmà avagamyate, tathàpi kartçtvabhoktçtvaduþkha÷okamohamayamàtmànamavagàhamànenàhaüpratyayena saüdehabàdhavirahiõà virudhyamànà vedàntàþ svàrthàtpracyutà upacaritàrthà và japamàtropayogino vetyavivakùitasvàrthàþ / tathà ca tadarthavicàràtmikà caturlakùaõã ÷àrãrakamãmàüsà nàrabdhavyà / na ca sarvajanãnàhamanubhavasiddha àtmà saüdigdho và saprayojano và, yena jij¤àsyaþ san vicàraü prayu¤jãteþiti pårvapakùaþ / siddhàntastu bhavedetadevaü yadyahaüpratyayaþ pramàõam / tasya tåktena prakàreõa ÷rutyàdibàdhakatvànupapatteþ, ÷rutyàdibhi÷ca samastatãrthakarai÷ca pràmàõyànabhyupagamàdadhyàsatvam / evaü ca vedàntà nàvivakùitàrthàþ, nàpyupacaritàrthàþ, kiü tåktakùaõàþ / pratyagàtmaiva teùàü mukhyor'thaþ / tasya ca vakùyamàõena krameõa saüdigdhatvàt prayojanavatvàcca yuktà jij¤àsà, ityà÷ayavànsåtrakàraþ tajjij¤àsàmasåtrayat,- ## ## jij¤àsayà saüdehaprayojane såcayati / tatra sàkùàdicchàvyàpyatvàdbrahmaj¤ànaü kaõñhoktaü prayojanam / na ca karmaj¤ànàtparàcãnamanuùñhànamiva brahmaj¤ànàtparàcãnaü ki¤cidasti, yenaitadavàntaraprayojanaü bhavet / kintu brahmamãmàüsàkhyatarketikartavyatànuj¤àtaviùayairvedàntairàhitaü nirvicikitsaü brahmaj¤ànameva samastaduþkhopa÷amaråpamànandaikarasaü paramaü naþ prayojanam / tamarthamadhikçtya hi prekùàvantaþ pravartantetaràm / tacca pràptamapyanàdyavidyàva÷àdapràptamiveti prepsitaü bhavati / yathà svagrãvàgatamapi graiveyakaü kuta÷cidbhramànnàstãti manyamànaþ pareõa pratipàditamapràptamiva pràpnoti / jij¤àsà tu saü÷ayasya kàryamiti svakàraõaü saü÷ayaü såcayati / saü÷aya÷ca mãmàüsàrambhaü prayojayati / tathà ca ÷àstre prekùàvatpravçttihetusaü÷ayaprayojanasåcanàt yuktamasya såtrasya ÷àstràditvamityàha bhagavànbhàùyakàraþ##asmàbhiþ,## påjitavicàravacano mãmàüsà÷abdaþ / paramapuruùàrthahetubhåtasåkùmatamàrthanirõayaphalatà ca vicàrasya ca påjitatà / tasyà mãmàüsàyàþ ÷àstram, sà hyanena ÷iùyate ÷iùyebhyo yathàvatpratipàdyata iti / såtraü ca bahvarthasåcanàt bhavati / yathàhuþ ---------------------- FN: 1-laghutvaü ca asaüdigdhàrthatvaü / sàü÷ayikaü hi nànàrthasphoravatvena guru bhavati / ---------------------- 'laghåni såcitàrthàni svalpàkùarapadàni ca / sarvataþ sàrabhåtàni såtràõyàhurmanãùiõaþ // 'iti / tadevaü såtratàtparyaü vyàkhyàya tasya prathamapadaü atheti vyàcaùñe-## teùu såtrapadeùu madhye yo 'yaü atha÷abdaþ sa ànantaryàrtha iti yojanà / nanvàdhikàràrtho 'pyatha÷abdo dç÷yate, yathà 'athaiùa jyotiþ'iti vede / yathà và loke 'atha ÷abdànu÷àsanam''atha yogànu÷àsanam'iti / tatkimatràdhikàràrtho na gçhyata ityata àha-## kutaþ,## jij¤àsà tàvadiha såtre brahmaõa÷ca tatprajj¤ànàcca ÷abdataþ ---------------------- FN: 1-nanu jij¤àsàyàþ ÷àstreõàpratipàdyamànatvàt tatpratipàdanàrtho mà bhådatha÷abdaþ brahmatajj¤ànapràrambhàrthastu syàditi cenna / pradhànaü pradhànenànveti / atra hi pratyayànàü prakçtyarthànvitasvàrtabodhajanakatvàt brahmaj¤ànaviùayiõã icchaiva pradhànaü tatra ca nànvayaþ saübhavatãti bhàvaþ / ---------------------- pradhànaü pratãyate / na ca yathà 'daõóã praiùànanvàha' ---------------------- FN: 2-apradhànabrahmatajj¤ànapràrambhàrtho bhavatu yathà 'daõóau praiùànanvàha'ityatra apradhànadaõóaþ vivakùyata iticenna / tatrahi 'maitràvaruõaþ praiùyeti cànvàha'iti mantreõa pràpte praiùànuvacane na vidhyanvayitvena vivakùà kintu apràpte 'pradhàne 'pi daõóagrahaõe / ihatu na jij¤àsàyà avivakùàkàraõamityunneyam / ---------------------- ityatra apradhànamapi daõóa÷abdàrtho vivakùyate, evamihàpi brahmatajj¤àne iti yuktam;brahmamãmàüsà÷àstrapravçttyaïgasaü÷ayaprayojanasåcanàrthatvena jij¤àsàyà eva vivakùitatvàt / tadavivakùàyàü tadasåcanena kàkadantaparãkùàyàmiva brahmamãmàüsàyàü na prekùàvantaþ pravarteran / na hi tadànãü brahma và tajj¤ànaü vàbhidheyaprayojane bhavitumarhataþ, anadhyastàhaüpratyayavirodhena vedàntànàmevaüvidher'the pràmàõyànupapatteþ / karmapravçttyupayogitayà upacaritàrthànàü và japopayoginàü và 'hum phaó'ityevamàdãnàmivàvivakùitàrthànàmapi svàdhyàyàdhyayanavidhyadhãnagrahaõatvasya saübhavàt / tasmàtsaüdehaprayojanasåcanã jij¤àsà iha padato vàkyata÷ca pradhànaü vivakùitavyà / na ca tasyà adhikàryatvam, apraståya ---------------------- FN: 3-pratyadhikaraõaü apratipàdyamànatvàt / ---------------------- mànatvàt, yena tatsamabhivyàhçto 'tha÷abdo 'dhikàràrthaþ syàt / jij¤àsàvi÷eùaõaü tu brahmatajj¤ànamadhikàryaü bhavet / na ca tadapyatha÷abdena saübadhyate, pràdhànyàbhàvàt / na ca jij¤àsà mãmàüsà, yena yogànu÷àsanavadadhikriyeta,nàntatvaü nipàtya 'màï màne'ityasmàdvà 'mànapåjàyàm'ityasmàdvà dhàtoþ 'mànbadha-'ityàdinànicchàrthe sani vyutpàditasya mãmàüsà÷abdasya påjitavicàra ---------------------- FN: 4-påjitavicàravacanatvaü tvasya prasiddhibalàdàstheyam / ---------------------- vacanatvàt / j¤ànecchàvàcakatvàttu jij¤àsàpadasya, pravartikà hi mãmàüsàyàü ---------------------- FN: 5-mãmàüsayà iti pàñhaþ / ---------------------- jij¤àsà syàt / na ca pravartyapravartakayoraikyam, ekatve tadbhàvànupapatteþ / na ca svàrthaparatvasyopapattau satyàü anyàrthaparatvakalpanà yuktà, atiprasaïgàt / tasmàtsuùñhåktam 'jij¤àsàyà anadhikàryatvàt'iti / atha maïgalàrtho 'tha÷abdaþ kasmànna bhavati / tathà ca maïgalahetutvàt pratyahaü brahmajij¤àsà kartavyeti såtràrthaþ saüpadyata ityata àha-## padàrtha eva hi vàkyàrthe samanvãyate, sa ca vàcyo và lakùyo và / na ceha maïgalamatha÷abdasya vàcyaü và lakùyaü và, kiü tu mçdaïga÷aïkhadhvanivadatha÷abda÷ravaõamàtrakàryam / na ca kàryaj¤àpyayorvàkyàrthe samanvayaþ ÷abdavyavahàre dçùña ityarthaþ / tatkimidànãü maïgalàrtho 'tha÷abdaþ teùu teùu na prayoktavyaþ / tathà ca 'oïkàra÷càtha÷abda÷ca dvàvetau brahmaõaþ purà / kaõñhaü bhittvà viniryàtau tasmànmàïgalikàvubhau // 'iti smçtivyàkopa ityata àha-## arthàntareùvànantaryàdiùu prayukto 'tha÷abdaþ ÷rutyà ÷ravaõamàtreõa veõuvãõàdhvanivanmaïgalaü kurvan, maïgalaprayojano bhavati, anyàrthamànãyamànodakumbhadar÷anavat / tena na smçtivyàkopaþ / na cehànantaryàrthasya sato na ÷ravaõamàtreõa maïgalàrthatetyarthaþ / syàdetat / pårvaprakçtàpekùo 'tha÷abdo bhaviùyati vinaivànantaryàrthatvam / tadyathemamevàtha÷abdaü prakçtya vimç÷yate kimayamatha÷abda ànantarye athàdhikàreþiti / atra vimar÷avàkye 'tha÷abdaþ pårvaprakçtamatha÷abdamapekùya prathamapakùopanyàsapårvakaü pakùàntaropanyàse / na càsyànantaryamarthaþ, pårvaprakçtasya prathamapakùopanyàsena vyavàyàt / na ca prakçtànapekùà, tadanapekùasya tadviùayatvàbhàvena asamànaviùayatayà vikalpànupapatteþ / na hi jàtu bhavati kiü nitya àtmà, atha anityà buddhiriti / tasmàdànantaryaü vinà pårvaprakçtàpekùa ihàtha÷abdaþ kasmànna bhavatãtyata àha## asyàrthaþ-na vayamànantaryàrthatàü vyasanitayà rocayàmahe, kiü tu brahmajij¤àsàhetubhåtapårvaprakçtasiddhaye, sà ca pårvaprakçtàrthàpekùatve 'pyatha÷abdasya sidhyatãti vyarthaü ànantaryàrthatvàvadhàraõàgraho 'smàkamiti / tadidamuktam 'phalataþ'iti / paramàrthatastu kalpàntaropanyàse pårvaprakçtàpekùà / na ceha kalpàntaropanyàsa iti pàri÷eùyàdànantaryàrthaü eveti yuktam / bhavatvànantaryàrthaþ, kimevaü satãtyata àha-## na tàvadyasya kasyacidatrànantaryamiti vaktavyam, tasyàbhidhànamantareõàpi pràptatvàt / ava÷yaü hi puruùaþ ki¤citkçtvà ki¤citkaroti / na cànantaryamàtrasya dçùñamadçùñaü và prayojanaü pa÷yàmaþ / tasmàttasyàtrànantaryaü vaktavyaü yadvinà brahmajij¤àsà na bhavati, yasminsati tu bhavantã bhavatyeva / tadidamuktam-yatpårvavçttaü niyamenàpekùata iti / syàdetat / dharmajij¤àsàyà iva brahmajij¤àsàyà api yogyatvàt svàdhyàyà ---------------------- FN: 1-svàdhyàyaviùayakamatyayanaü sàdhyàya÷abdena yakùyate, tvàdhyàyasya nityatvàt / ---------------------- dhyayanànantaryam, dharmavadbrahmaõo 'pyàmnàyaikapramàõagamyatvàt / tasya càgçhãtasya svaviùaye vij¤ànàjananàt, grahaõasya ca svàdhyàyo 'dhyetavyaþ ityadhyayanenaiva niyatatvàt / tasmàdvedàdhyayanànantaryameva brahmajij¤àsàyà apyatha÷abdàrtha ityata àha-##dharmabrahmajij¤àsayoþ / atra ca svàdhyàyena viùayeõa tadviùayamadhyayanaü lakùayati / tathà ca 'athàto dharmajij¤àsà'ityanenaiva gatamiti nedaü såtramàrabdhavyam / dharma÷abdasya ---------------------- FN: 2-'athàto dharmajij¤àsà'ityatra brahmànupàdànàt kathaü gatàrthatetyà÷aïkyàha-dharma÷abdasyeti / ---------------------- vedàrthamàtropalakùaõatayà dharmavadbrahmaõo 'pi vedàrthatvàvi÷eùeõa vedàdhyayanànantaryopade÷asàmyàdityarthaþ / codayati-##dharmajij¤àsàto brahmajij¤àsàyàþ / asyàrthaþ-'vividiùanti yaj¤ena'iti tçtãyà÷rutyà yaj¤àdãnàmaïgatvena brahmaj¤àne viniyogàt, j¤ànasyaiva karmatayecchàü prati pràdhànyàt, pradhànasaübandhàccàpradhànànàü padàrthàntaràõàm / tatràpi ca na vàkyàrthaj¤ànotpattàvaïgabhàvo yaj¤àdãnàm, vàkyàrthaj¤ànasya vàkyàdevotpatteþ / na ca vàkyaü sahakàritayà karmàõyapekùata iti yuktam,akçtakarmaõàmapi viditapadapadàrthasaübandhànàü samadhigata÷àbdanyàyatattvànàü guõapradhànabhåtapårvàparapadàrthàkàïkùàsaünidhiyogyatànusaüdhànavatàmapratyåhaü vàkyàrthapratyayotpatteþ / anutpattau và vidhiniùedhavàkyàrthapratyayàbhàvena tadarthànuùñhànaparivarjanàbhàvaprasaïgaþ / tadbodhatastu tadarthànuùñhànaparivarjane parasparà÷rayaþ, tasmin sati tadarthànuùñhànaparivarjanaü tata÷ca tadbodha iti / na ca vedàntavàkyànàmeva svàrthapratyàyane karmàpekùà na vàkyàntaràõàmiti sàüpratam, vi÷eùahetorabhàvàt / nanu 'tattvamasi'iti vàkyàt tvaüpadàrthasya, kartçbhoktçråpasya jãvàtmano nitya÷uddhabuddhodàsãnasvabhàvena tatpadàrthena paramàtmanaikyama÷akyaü dràgityeva pratipattuü àpàtato '÷uddhasattvairyogyatàvirahavini÷cayàt / yaj¤adànatapo 'nà÷akatanåkçtàntarmalàstu vi÷uddhasattvàþ ÷raddadhànàyogyatàvagamapuraþsaraü tàdàtmyamavagamiùyantãti cet, tatkimidànãü pramàõakàraõaü yogyatàvadhàraõamapramàõàtkarmaõo vaktumadhyavasito 'si, pratyakùàdyatiriktaü và karmàpi pramàõam / vedàntàviruddhatanmålanyàyabalena tu yogyatàvadhàraõe kçtaü karmabhiþ / tasmàt 'tattvamasi'ityàdeþ ÷rutamayena j¤ànena jãvàtmanaþ paramàtmabhàvaü gçhãtvà, tanmålayà copapattyà vyavasthàpya, tadupàsanàyàü bhàvanàparàbhidhànàyàü dãrghakàlanairantaryavatyàü brahmasàkùàtkàraphalàyàü yaj¤àdãnàmupayogaþ / yathàhuþ- ---------------------- FN: 1-sa vçttivirodhàbhyàsaþ dãrghakàlàdyàsevito dçóhabhåmiþ-vyutthànasaüskàreõànabhibhåtaviùaya ityarthaþ / ---------------------- 'sa tu dãrdhakàlanairantaryasatkàràsevito dçóhabhåmiþ'iti / brahmacaryatapaþ÷raddhàyaj¤àdaya÷ca satkàràþ / ata eva ÷rutiþ-'tameva dhãro vij¤àya praj¤àü kurvãta bràhmaõaþ' / iti / vij¤àya tarkopakaraõena ÷abdena praj¤àü bhàvanàü kurvãtetyarthaþ / atra ca yaj¤àdãnàü ÷reyaþparipanthikalmaùanibarhaõadvàreõopayoga iti kecit / puruùasaüskàradvàreõetyanye / yaj¤àdisaüskçto hi puruùaþ àdaranairantaryadãrghakàlairàsevamàno brahmabhàvanàmanàdyavidyàvàsanàü samålakàùaü kaùati,tato 'sya pratyagàtmà suprasannaþ kevalo vi÷adãbhavati / ata eva smçtiþ-'mahàyaj¤ai÷ca yaj¤ai÷ca bràhmãyaü kriyate tanuþ' / 'yasyaite 'ùñàcatvàriü÷atsaüskàràþ'iti ca / apare tu çõatrayàpàkaraõe brahmaj¤ànopayogaü karmaõàmàhuþ / asti hi smçtiþ-'çõàni trãõyapàkçtya mano mokùe nive÷ayet' / iti / anye tu 'tametaü vedànuvacanena bràhmaõà vividiùanti yaj¤ena'ityàdi÷rutibhyastattatphalàya coditànàmapi karmaõàü saüyogapçthaktvena brahmabhàvanàü pratyaïgabhàvamàcakùate, kratvarthasyeva khàdiratvasya ---------------------- FN: 2-'khàdire pa÷uü badhnàti' 'khàdiraü vãryakàmasya yåpaü kurvãta'iti ekasyaiva khàdiratvasya kratvarthatvaü puruùàrthatvaü ca yathà tathà karmaõàmapi ubhayàrthatvaü syàdityarthaþ / ---------------------- vãryàrthatàm, 'ekasya tåbhayàrthatve saüyogapçthaktvam'iti nyàyàt / atra ca pàramarùaü såtram-'sarvàpekùà ca yaj¤àdi÷rutera÷vavat' (bra. a. 3. pà. 4 så. 26) iti / yaj¤atapodànàdi sarvam, tadapekùà brahmabhàvanetyarthaþ / tasmàdyadi ÷rutyàdayaþ pramàõaü yadi và pàramarùaü såtraü sarvathà yaj¤àdikarmasamuccità brahmopàsanà vi÷eùaõa ---------------------- FN: 3-dãrghakàlàdaranairantaryavatãtyarthaþ / ---------------------- trayavatã anàdyavidyàtadvàsanàsamucchedakrameõa brahmasàkùàtkàràya mokùàparanàmne kalpata iti tadarthaü karmàõyanuùñheyàni / na caitàni dçùñà ---------------------- FN: 4-dçùñastuùamokàdiþ, adçùñaþ prokùaõàdijo yaþ sàmavàyikaþ-kratusvaråpasamavàyã, àràt-dåre phalànukålacaramàpårvasiddhau upakàrastasya hetubhåtàni aupade÷ikàni-pratyakùavihitàni, àtide÷ikàni-'prakçtivadvikçtiþ kartavyà'ityatide÷apràptàni kramaparyantànyaïgàni teùàü gràmaþ samåhastatsahitaü parasparavibhinnaü karmasvaråpaü tadapekùitàdhikàrãvi÷eùa÷ca tayorj¤ànaü vinà karmàõyanuùñhàtuü na ÷akyànãtyanvayaþ / atra dçùñàdçùñeti dvitãyàdhyàyagatà cintà, tçtãyàdhyàyamàrabhya caturbhiradhyàyairupade÷avicàraþ, tato 'pi caturbhiratide÷avicàraþkçtaþ / ---------------------- dçùñasàmavàyikàràdupakàrahetubhåtaupade÷ikàtide÷ikakramaparyantàïgagràmasahitaparasparavibhinnakarmasvaråpatadadharibhedaparij¤ànam / vinà ÷akyànyanuùñhàtum / na ca dharmamãmàüsàpari÷ãlanaü vinà tatparij¤ànam / tasmàtsàdhåktam 'karmàvabodhànantaryaü vi÷eùaþ'iti karmàvabodhena hi karmànuùñhànasàhityaü bhavati brahmopàsanàyà ityarthaþ / tadetanniràkaroti-## / kutaþ,karmàvabodhàt## idamatràkåtam-brahmopàsanayà bhàvanàparàbhidhànayà karmàõyapekùyanta ityuktam, tatra bråmaþ-kva punarasyàþ karmàpekùà,kiü kàrye yathàgneyàdãnàü paramàpårve cirabhàviphalànukåle janayitavye samidàdyapekùà / svaråpe và, yathà teùàmeva dviravattapuroóà÷àdidravyàgnidevatàdyapekùà / na tàvatkàrye, tasya vikalpàsahatvàt / tathà hi-brahmopàsanàyà brahmasvaråpa ---------------------- FN: 1-bhàvanàsàdhye sàkùàtkàre yadi karmàpekùà tarhi sa brahmasvaråpo na syàt tasyotpatsyamànatvàt, brahmaõa÷ca nityatvàt / ---------------------- sàkùàtkàraþ kàryamabhyupeyaþ, sa cotpàdyo và syàt, yathà saüyavanasya piõóaþ ---------------------- FN: 2-'piùñaü saüyauti'iti vihitasya saüyavanasya piõóa utpàdyaþ / ---------------------- vikàryo và yathàvaghàtasya vrãhayaþ / saüskàryo và, yathà prokùaõasyolåkhalàdayaþ / pràpyo và yathà dohanasya payaþ / na tàvadutpàdyaþ / na khalu ghañàdisàkùàtkàra iva jaóasvabhàvebhyo ghañàdibhyo bhinna indriyàdyàdheyo brahmasàkùàtkàro bhàvanàdheyaþ saübhavati, brahmaõo 'paràdhãnaprakà÷atayà tatsàkùàtkàrasya tatsvabhàvyena nityatayotpàdyatvànupapatteþ, tato bhinnasya ---------------------- FN: 3-sàkùàtkàrasya brahmaõo bhinnatve brahma jaóaü syàt ÷abda÷ca parokùapramàheturiti kevalabhàvanàdheyaþ sàkùàtkàro 'pramà syàditi bhàvaþ / ---------------------- và bhàvanàdheyasya sàkùàtkàrasya pratibhàpratyayavatsaü÷ayàkràntatayà pràmàõyàyogàt, tadvidhasya tatsàmagrãkasyaiva bahulaü vyabhicàropalabdheþ / na khalvanumànàvibuddhaü vahniü bhàvayataþ ÷ãtàturasya ÷i÷irabharamantharatarakàyakàõóasya sphurajjvàlàjañilànalasàkùàtkàraþ pramàõàntareõa saüvàdyate, visaüvàdasya bahulamupalambhàt, tasmàt pràmàõikasàkùàtkàralakùaõakàryàbhàvànnopàsanàyà utpàdye karmàpekùà / na ca kåñastha ---------------------- FN: 4-kåñasthanityatvàt, pårvaråpàpàyaråpo vikàraþ, abhinavaguõodayaråpaþ saüskàra÷ca na bhavata ityarthaþ / ---------------------- nityasya sarvavyà ---------------------- FN: 5-anena pràpyatà nàstãtyuktam / ---------------------- pino brahmaõa upàsanàto vikàrasaüskàrapràptayaþ saübhavanti / syàdetat / mà bhådbrahmasàkùàtkàra utpàdyàdiråpa upàsanàyàþ, saüskàryastu anirvacanãyà ---------------------- FN: 6-anirvacanãyavidyàpidhànàpanayanena saüskàryatve 'pi na kåñasthanityatvahàniriti såcayituü-anirvacanãyeti / ---------------------- vidyàdvayapidhànàpanayanena bhaviùyati, pratisãràpihità nartakãva pratisãràpanayadvàrà raïga ---------------------- FN: 7-nañenetyarthaþ / ---------------------- vyàpçtena / tatra ca karmaõàmupayogaþ / etàvàüstu vi÷eùaþ-pratisãràpanaye pàriùadànàü nartakãviùayaþ sàkùàtkàro bhavati / iha tu avidyàpidhànàpanayamàtrameva nàparamutpàdyamasti, brahmasàkùàtkàrasya brahmasvabhàvasya nityatvena anutpàdyatvàt / atrocyate-kà punariyaü brahmopàsanà / kiü ÷àbdaj¤ànamàtrasaütatiþ, àho nirvicikitsa÷àbdaj¤ànasaütatiþ / yadi ÷àbdaj¤ànamàtrasaütatiþ, kimiyamabhyàsyamànàpyavidyàü samucchettumarhati / tattvavini÷cayastadabhyàso và savàsanaü viparyàsamunmålayet, na saü÷ayàbhyàsaþ, sàmànyamàtradar÷anàbhyàso và / na hi sthàõurvà puruùo veti và, àrohapariõàhavat dravyamiti và ÷ata÷o 'pi j¤ànamabhyasyamànaü puruùa eveti ni÷cayàya paryàptam, çte vi÷eùadar÷anàt / nanåktaü ÷rutamayena j¤ànena jãvàtmanaþ paramàtmabhàvaü gçhãtvà yuktimayena ca vyavasthàpyata iti / tasmànnirvicikatsa÷àbdaj¤ànasaütatiråpopàsanà karmasahakàriõyavidyàdvayocchedahetuþ / na càsàvanutpàditabrahmànubhavà taducchedàya paryàptà / sàkùàtkàraråpo hi viparyàsaþ sàkùàtkàraråpeõaiva tattvaj¤ànenocchidyate, na tu parokùàvabhàsena, diïmohàlàtacakracaladvçkùamarumarãcisalilàdivibhrameùvaparokùàvabhàsi ùu aparokùàvabhàsibhireva digàditattvapratyayairnivçttidar÷anàt / no khalvàptavacanaliïgàdini÷citadigàditattvànàü diïmohàdayo nivartante / tasmàt tvaüpadàrthasya tatpadàrthatvena sàkùàtkàra eùitavyaþ / etàvatà hi tvaüpadàrthasya duþkhi÷okitvàdisàkùàtkàranivçttiþ, nànyathà / ---------------------- FN: 8-svato 'parokùasyàpi brahmaõaþ pàrokùayaü bhramagçhãtam, tannivçttiþ ÷abdena na bhavati, tasya parokùapramàhetutvàt / tasmàdaparokùapramàõàdeva tatsàkùàtkàro 'bhyupeyaþ / antaþkaraõaü ca sopàdhike àtmani janayatyahaüvçttimiti tasya siddhamaparokùadhãhetutvam / tacca ÷àbdabrahmaikyadhãsaütativàsitaü jãvasya tatpadalakùaõabrahmàtmatàü sàkùàtkàrayatãtyà÷ayavànàha-na caiùa iti / ---------------------- na caiùa sàkùàtkàro mãmàüsàsahitasyàpi ÷abdapramàõasya phalam, api tu pratyakùasya, tasyaiva tatphalatvaniyamàt / anyathà kuñajabãjàdapi vañàïkurotpattiprasaïgàt / tasmànnirvicikitsavàkyàrthabhàvanàparipàkasahitamantaþkaraõaü tvaüpadàrthasyàparokùasya tattadupàdhyàkàraniùedhena tatpadàrthatàmanubhàvayatãti yuktam / na càyamanubhavo brahmasvabhàvo yena na janyeta, api tu antaþkaraõasyaiva vçttibhedo brahmaviùayaþ / na caitàvatà brahmaõo nàparàdhãnaprakà÷atà / na hi ÷àbdaj¤ànaprakà÷yaü brahma svayaü prakà÷aü na bhavati / sarvopàdhirahitaü hi svaya¤jyotiriti gãyate, na tåpahitamapi / yathàha sma bhagavàn bhàùyakàraþ-'nàyamekàntenàviùayaþ'iti / na cà ---------------------- FN: 9-na càntaþkaraõeti / nirupàdhi brahmeti viùayãkurvàõà vçttiþ svasvetaropàdhinivçttiheturudayate, svasyà apyupàdhitvàt / evaü ca anupahitasya viùayatvaü, upàdhernivartakàntaràpekùà ca neti bhàvaþ / ---------------------- ntaþkaraõavçttàvapyasya sàkùàtkàre sarvopàdhivinirmokaþ, tasyaiva tadupàdhervina÷yadavasthasya svapararåpopàdhivirodhino vidyamànatvàt / anyathà caitanyacchàyàpattiü vinàntaþkaraõavçtteþ svayamacetanàyàþ svaprakà÷atvànupapattau sàkùàtkàratvàyogàt / na cànumitabhàvitavahnisàkùàtkàravat pratibhàtvenàsyàpràmàõyam, tatra vahnisvalakùaõasya parokùatvàt / iha tu brahmasvaråpasyopàdhikaluùitasya jãvasya pràgapyaparokùateti / nahi ---------------------- FN: 10-jãvasya pràgaparokùatve 'pi ÷uddhabuddhatvàdeþ pàrokùyànna tatsàkùàtkàro yathàrthaü ityà÷aïkyàha-nahãti / ---------------------- ÷uddhabuddhatvàdayo vastutastato 'tiricyante / jãva eva tu tattadupàdhirahitaþ ÷uddhabuddhatvàdisvabhàvo brahmeti gãyate / na ca tattadupàdhiviraho 'pi tato 'tiricyate / tasmàt yathà gàndharva÷àstràrthaj¤ànàbhyàsàhitasaüskàrasacivaþ ÷rotrendriyeõa ùaójàdisvaragràmamårchanàbhedamadhyakùamanubhavati, evaü vedàntàrthaj¤ànàbhyàsàhitasaüskàro jãvaþ svasya brahmabhàvamantaþkaraõeneti / ---------------------- FN: 1-samuccayavàdã ÷aïkate-antaþkaraõeti / ---------------------- antaþkaraõavçttau brahmasàkùàtkàre janayitavye asti tadupàsanàyàþ karmàpekùeti cet ---------------------- FN: 2-tanmataü niràkaroti-neti / ---------------------- na, ---------------------- FN: 3-kiü upàsanàkàrye sàkùàtkàre karmaõàmupayogaþ uta, upàsanàsvaråpe / na kàrye ityàha-tasyà iti / ---------------------- tasyàþ karmànuùñhànasahabhàvàbhàvena tatsahakàritvànupapatteþ / na khalu 'tattvamasi'ityàdervàkyànnirvicikitsaü ÷uddhabuddhodàsãnasvabhàvaü akartçtvàdyupetaü apetabràhmaõatvàdijàtiü dehàdyatiriktaü ekamàtmànaü pratipadyamànaþ karmasvadhikàramavaboddhumarhati / anarha÷ca kathaü kartà vàdhikçto và / yadyucyeta ni÷cite 'pi tattve viparyàsanibandhano vyavahàro 'nuvartamàno dç÷yate, yathà guóasya màdhuryavini÷caye api pittopahatendriyàõàü tiktatàvabhàsànuvçttiþ, àsvàdya thåtkçtya tyàgàt / tasmàdavidyàsaüskàrànuvçttyà karmànuùñhànam, tena ca vidyàsahakàriõà tatsamuccheda upapatsyate / na ca karmàvidyàtmakaü kathamavidyàmucchinatti, karmaõo và taducchedakasya kuta ucchedaþ iti vàcyam, sajàtãyasvaparavirodhinàü bhàvànàü bahulamupalabdheþ / yathà payaþ payo 'ntaraü jarayati, svayaü ca jãryati, yathà viùaü viùàntaraü ÷amayati, svayaü ca ÷àmyati, yathà và katakarajo rajo 'ntaràvile pàthasi prakùiptaü rajo 'ntaràõi bhindat svayamapi bhidyamànamanàvilaü pàthaþ karoti / evaü karmàvidyàtmakamapi avidyàntaràõyapagamayat svayamapyapagacchatãti / atrocyate-satyam , 'sadeva somyedamagra àsãt'ityupakramàt 'tattvamasi'ityantàcchabdàd brahmamãmàüsopakaraõàdasakçdabhyastàt, nirvicikitse 'nàdyavidyopàdànadehàdyatiriktapratyagàtmatattvàvabodhe jàte 'pi avidyàsaüskàrànuvçttyànuvartante sàüsàrikàþ pratyayàstadvyavahàrà÷ca, tathàvidhànàpyayaü vyavahàrapratyayànmithyeti manyamàno vidvànna ÷raddhatte, pittopahatendriya iva guóaü thåtkçtya tyajannapi tasya tiktatàm / tathà càyaü kriyàkartçkaraõetikartavyatàphalàprapa¤camatàttvikaü vini÷cinvan kathamadhikçto nàma,viduùo hyadhikàraþ, anyathà pa÷u÷ådràdãnàmapyadhikàro durvàraþ syàt / kriyàkartràdisvaråpavibhàgaü ca vidvasyamàna iha vidvànabhimataþ karmakàõóe / ata eva bhagavàn vidvadviùayatvaü ÷àstrasya varõayàübabhåva bhàùyakàraþ / tasmàdyathà ràjajàtãyàbhimànakartçke ràjasåye na vipravai÷yajàtãyàbhimàninoradhikàraþ / evaü dvijàtikartçkriyàkaraõàdivibhàgàbhimànikartçke karmaõi na tadanabhimànino 'dhikàraþ / na cànadhikçtena samarthenàpi kçtaü vaidika karma phalàya kalpate, vai÷yastoma iva bràhmaõaràjanyàbhyàm / tena dçùñàrtheùu karmasu ÷aktaþ pravartamànaþ pràpnotu phalam, dçùñatvàt / adçùñàrtheùu tu ÷àstraikasamadhigamyaü phalamanadhikàriõi na yujyata iti nopàsanàkàrye karmàpekùà / syàdetat / manuùyàbhimànavadadhikàrike karmaõi vihite yathà tadabhimànarahitasyànadhikàraþ, evaü niùedhavidhayo 'pi manuùyàdhikàrà iti tadabhimànarahitasteùvapi nàdhikriyeta pa÷vàdivat / tathà càyaü niùiddhamanutiùñhan na pratyaveyàt, tiryagàdivaditi bhinnakarmatàpàtaþ / maivam / na khalvayaü sarvathà manuùyàbhimànarahitaþ kiü tvavidyàsaüskàrànuvçttyàsya màtrayà tadabhimàno 'nuvartate / anuvartamànaü ca mithyeti manyamàno na ÷raddhatta ityuktam / kimato yadyevam,etadato bhavati-vidhiùu ÷ràddho 'dhikàrã nà÷ràddhaþ / tata÷ca manuùyàdyabhimànaü na÷raddhadhàno na vidhi÷àstreùvadhikriyate / tathà ca smçtiþ- 'a÷raddhayà hutaü dattam'ityàdikà / niùedha÷àstraü tu na ÷raddhàmapekùate / api tu niùidhyamànakriyonmukho nara ityeva pravartate / tathà ca sàüsàrika iva ÷abdàvagatabrahmatattvo 'pi niùedhamatikramya pravartamànaþ pratyavaitãti na bhinnakarmadar÷anàbhyupagamaþ / tasmànnopàsanàyàþ kàrye karmàpekùà / ---------------------- FN: 4-dvitãyakalpànavakà÷a ityàha-ata eveti / ---------------------- ata eva nopàsanotpattàvapi,nirvicikitsa÷àbdaj¤ànotpattyuttarakàlamanadhikàraþ karmaõãtyuktam / tathà ca ÷rutiþ-'nakarmaõà na prajayà dhanena tyàgenaike amçtatvamàna÷uþ' / tatkimidànãmanupayoga eva sarvatheha karmaõàm,tathà ca 'vividiùanti yaj¤ena'ityàdyàþ ÷rutayo virudhyeran / na virudhyante / ---------------------- FN: 5-iha janmàntare karma sattva÷uddhidvàreõa j¤ànotpattiheturiti siddhàntamàha àràditi / ---------------------- àràdupakàrakatvàtkarmaõàü yaj¤àdãnàm / tathà hi-tametamàtmànaü vedànuvacanena-nityasvàdhyàyena, bràhmaõà vividiùanti-veditumicchanti, na tu vidanti / vastutaþ pradhànasyàpi vedanasya prakçtyarthatayà ÷abdato guõatvàt, icchàyà÷ca pratyayàrthatayà pràdhànyàt, pradhànena ca kàryasaüpratyayàt / nahi ràjapuruùamànayetyukte vastutaþ pradhànamapi ràjà puruùavi÷eùaõatayà ÷abdata upasarjana ànãyate 'pi tu puruùa eva, ÷abdatastasya pràdhànyàt / evaü vedànuvacanasyeva yaj¤asyàpãcchàsàdhanatayà vidhànam / evaü tapaso 'nà÷akasya / kàmàna÷anameva tapaþ, hitamitamedhyà÷ino hi brahmaõi vividiùà bhavati, na tu sarvathàna÷nato maraõàt / nàpi càndràyaõàdi tapaþ÷ãlasya, dhàtuvaiùamyàpatteþ / etàni ca nityànyupàttaduritanibarhaõena puruùaü saüskurvanti / tathà ca ÷rutiþ-'sa ha ---------------------- FN: 1-anena karmaõà idaü mamàïgamantaþkaraõaü saüskriyate, upadhãyate-puõyenopacãyate iti viditvà yaþ karma carati sa àtma÷uddhyarthaü yajannàtmayàjã sa ca devayàjitaþ kàmyakartuþ ÷reyàniti ÷rutyarthaþ / ---------------------- và àtmàyàjã yo veda idaü me 'nenàïgaü saüskriyata idaü me 'nenàïgamupadhãyate'iti / aneneti hi prakçtaü yaj¤àdi paràmç÷ati / smçti÷ca-'yasyaite 'ùñàcatvàriü÷atsaüskàràþ'iti / nityanaimittikànuùñhànaprakùãõakalmaùasya ca vi÷uddhasattvasyàviduùa eva utpannavividiùasya j¤ànottapattiü dar÷ayatyàtharvaõã ÷rutiþ-'vi÷uddhasattvastatastu taü pa÷yati niùkalaü dhyàyamànaþ'iti / smçti÷ca-'j¤ànamutpadyate puüsàü kùayàtpàpasya karmaõaþ'ityàdikà / këptenaiva ca nityànàü karmaõàü nityehitenopàttaduritanibarhaõadvàreõa puruùasaüskàreõa j¤ànotpattàvaïgabhàvopapattau na saüyoga ---------------------- FN: 2-idamatra bodhyam-saüyogapçthaktvenàïgabhàve siddhe 'pi na samuccayavàdyabhimataþ sàkùàdaïgabhàvo yuktaþ api tu paraüparayà, kalpanàgauravàt / yathà prakçtau këptopakàràõàü vikçtau tadatiriktopakàrakalpane gauravaü tathà j¤àne viniyuktayaj¤àdãnàü këptapàpakùayàtiriktakalpane gauravàpatterna samuccayaþ kalpanãya ityà÷ayaþ / ---------------------- pçthaktvena sàkùàdaïgabhàvo yuktaþ, kalpanàgauravàpatteþ / tathàhi-nityakarmaõàmanuùñhànàddharmotpàdaþ, tataþ pàpmà nivartate,sa hi anityà÷uciduþkharåpe saüsàre nitya÷ucisukhakhyàtilakùaõena viparyàsena cittasattvaü malinayati,tataþ pàpanivçttau pratyakùopapattipravçttidvàràpàvaraõe sati pratyakùopapattibhyàü saüsàrasya anityà÷uciduþkharåpatàmapratyåhamavabudhyate,;tato 'sya asminnanabhiratisaüj¤aü vairàgyamupajàyate,tatastajjihàsopàvartate,tato hànopàyaü paryeùate,paryeùamàõa÷càtmatattvaj¤ànamasyopàya ityupa÷rutya tajjij¤àsate,tataþ ÷ravaõàdikrameõa tajj¤ànàtãtyàràdupakàrakatvaü tattvaj¤ànotpàdaü prati cittasattva÷uddhyà karmaõàü yuktam / imamevàrthamanuvadati bhagavadgãtà-'àrurukùormuneryogaü karma kàraõamucyate / yogàråóhasya tasyaiva ÷amaþ kàraõamucyate' // evaü cànanuùñhitakarmàpi pràgbhavãyakarmava÷àt yo vi÷uddhasattvaþ saüsàràsàratàdar÷anena niùpannavairàgyaþ, kçtaü tasya karmànuùñhànena vairàgyotpàdopayoginà, pràgbhavãyakarmànuùñhànàdeva tatsiddheþ, imameva ca puruùadhaureyabhedamadhikçtya pravavçte ÷rutiþ-'yadi vetarathà brahmacaryàdeva pravrajet'iti / tadidamuktam-karmàvabodhàt-## ata eva na brahmacàriõa çõàni santi, yena tadapàkaraõàrthaü karmànutiùñhet / etadanurodhàcca 'jàyamàno vai bràhmaõastribhirçõavà jàyate'iti gçhasthaþ saüpadyamàna iti vyàkhyeyam / anyathà 'yadi vetarathà brahmacaryàdeva'iti ÷rutirvirudhyeta / gçhasthasyàpi ca çõàpàkaraõaü sattva÷uddhyarthameva / jaràmaryavàdo bhasmàntatàvàdo 'ntyeùñaya÷ca karmajaóànaviduùaþ prati, na tvàtmatattvapaõóitàn / tasmàttasyànantaryamatha÷abdàrthaþ, yadvinà brahmajij¤àsà na bhavati yasmiüstu sati bhavantã bhavatyeva / na cetthaü karmàvabodhaþ tasmànna karmàvabodhànantaryamàtràtha÷abdàrtha iti sarvamavadàtam / syàdetat / mà bhådagnihotra ---------------------- FN: 3-'agnihotraü juhoti yavàgåü pacati'ityàmnàyate / tatra kramasaü÷aye dravyamantarà yàgàniùpatteþ, anyadravyànayane ÷rutavaiyarthyàt dçùñaprayojane àràdupakàrakatvasyànyàyyatvàt 'arthàcca'yavàgåü paktvà juhotãti kramaþ / tatheha na saübhavatãti bhàvaþ / ---------------------- yavàgåpàkavadàrthaþ kramaþ,÷rautastu bhaviùyati, 'gçhã bhåtvà vanã bhavet vanã bhåtvà pravrajet'iti jàbàla÷rutirgàrhasthyena hi yaj¤àdyanuùñhànaü såcayati / smaranti ca-'adhãtya vidhivadvedànputràü÷cotpàdya dharmataþ / iùñà ca ÷aktito yaj¤airmano mokùe nive÷ayet // 'nindanti ca-'anadhãtya dvijo vedànanutpàdya tathàtmajàn / aniùñvà caiva yaj¤ai÷ca mokùamicchanvrajatyadhaþ' // ityata àha-## kutaþ, 'hçdayasyàgre 'vadyati atha jihvàyà atha vakùasaþ'ityathàgra÷abdàbhyàü kramasya vivakùitatvàt / na tatheha krama niyamo vivakùitaþ, ÷rutyà tayaivàniyamapradar÷anàt, 'yadi vetarathà brahmacaryàdeva pravrajedgçhàdvà vanàdvà'iti / etàvatà hi vairàgyamupalakùayati / ata eva 'yadahareva virajettadahareva pravrajet'iti ÷rutiþ / nindàvacanaü ca avi÷uddhasattvapuruùàbhipràyam / avi÷uddhasattvo hi mokùamicchannàlasyàttadupàye 'pravartamàno gçhasthadharmamapi nityanaimittikamanàcaranpratikùaõamupacãyamànapàpmàdho gacchatãtyarthaþ / syàdetat / mà bhåcchrauta àrtho và kramaþ, ---------------------- FN: 1-'samidho yajati'ityàdayaþ pa¤ca prayàjà dar÷apaurõamàsàïgatayàmnàtàþ / teùàü pàñhataþ kramaþ / jyotiùñomavikàre sàdyaskrayàge 'tide÷apràptàstrayaþ pa÷avaþ agnãùomãyaþ savanãyaþ, anubandha÷ca / vikçtau 'saha pa÷ånàlabheta'iti ÷ravaõàtpràkçtaþ kramo nivartate / sahatvaü cedaü savanãyasthàne / tathàsati itarayostulyaü sthànacalanaü bhavati / tatra ekakàlatvalakùaõasahatvasyàsaübhavàt sthànàtsavanãyapràthamyaü niyamyata ityayaü sthànakramaþ / 'sàrasvatau bhavata etadvai daivyaü mithunaü yatsarasvatã sarasvàü÷ca'iti yugapatkarmadvayaü ÷råyate / atra prathamaü sarasvatãdaivatasya yàjyànuvàkyàyugalaü pañhyato tato sarasvaddaivatasya / tasmàdetatkrameõa karmadvayakrama iti j¤àyate mantràõàü prayoga÷eùatvàt / aïgavi÷eùanirvàpàdãnàü kramàkàïkùàyàü mukhyakrameõaiva krama iti niyamyate soyaü mukhyakramaþ / idaü ca pravçttikramasyàpyudàharaõaü veditavyaü, yàjyànuvàkyàpravçttikrameõa nirvàpàdãnàü kramasya siddhatvàditi vistarabhayàddiïmàtraü dar÷itam / ---------------------- pàñhasthànamukhyapravçttipramàõakastu kasmànna bhavatãtyata àha-#<÷eùa÷eùitve pramàõàbhàvàt /># ÷eùàõàü samidàdãnàü ÷eùiõàü càgneyàdãnàü ekaphala ---------------------- FN: 2-eko yaþ phalavato dar÷apaurõamàsàderupakàrastasminsàdhanatvenopanibaddhàþ ÷eùàþ ÷eùiõa÷ca / anena ekaprayogavacanopagçhãtatvaü siddhaü bhavati / ---------------------- vadupakàropanibaddhànàü ekaphalàvacchinnànàm ekaprayogavacanopagçhãtànàm ---------------------- FN: 3-anena kartçbhedàbhàvàdava÷yaü kramàpekùàstãti såcitam / ---------------------- ekàdhikàrikartçkàõàü ekapaurõamàsya ---------------------- FN: 4-anena yugapadanuùñhànamityuktaü tacca na kramamantarà siddhyediti sarvatra kramàpekùà prakçte tu pçthaktvànna kramàpekùeti bhàvaþ / ---------------------- màvàsyàkàlasaübaddhànàü yugapad anuùñhànà÷akteþ, sàmarthyàtkramapràptau, tadvi÷eùàpekùàyàü pàñhàdayastadbhedaniyamàya prabhavanti / yatra tu na ÷eùa÷eùibhàvaþ nàpyekàdhikàràvacchedaþ yathà sauryàryamõa ---------------------- FN: 5-'sauryaü caruü nirvapedbrahmavarcasakàmaþ' 'àryamaõaü caruü nirvapet svargakàmaþ' 'pràjàpatyaü caruü nirvapecchatakçùõalakàmaþ'ityàdi bhinnaphalakayagànàü na kramaþ, asaübandhàt / yugapatpàñhàsaübhavàdavarjanãyatà pràptaþ pàñhakramo 'dhyayanàrthaþ syàt / ---------------------- pràjàpatyàdãnàm, tatra kramabhedàpekùàbhàvànna pàñhàdiþ kramavi÷eùaniyame pramàõam, avarjanãyatayà tasya tatràvagatatvàt / na ceha dharmabrahmajij¤àsayoþ ÷eùa÷eùibhàve ÷rutyàdãnàmanyatamaü pramàõamastãti / ---------------------- FN: 6-nanu iti pàñhaþ / ---------------------- syàdetat / ÷eùa÷eùibhàvàbhàve 'pi kramaniyamo dçùñaþ, yathà godohanasya puruùàrthasya dar÷apaurõamàsikairaïgaiþ saha, yathà và 'dar÷apårõamàsàbhyàmiùñvà somena yajeta'iti dar÷apårõamàsasomayora÷eùa÷eùiõorityata àha-##-iti yojanà / svargakàmasya hi dar÷apårõamàsàdhikçtasya pa÷ukàmasya sato dar÷apårõamàsakratvarthàppraõayanà÷rite godohane adhikàraþ / no khalu godohanadravyamavyàpriyamàõaü sàkùàtpa÷ån bhàvayitumarhati / na ca vyàpàràntaràviùñaü ÷råyate, yatastadaïgakramamatipatet appraõayanà÷ritaü tu pratãyate, 'camasenàpaþ praõayedgodohanenapa÷ukàmàsya'iti samabhivyàhàràt, yogyatvàccàsyàpàü praõayanaü prati / tasmàtkratvarthàppraõayanà÷ritatvàdgodohanasya tatkrameõa puruùàrthamapi godohanaü kramavaditi siddham / ÷rutiniràkaraõenaiva iùñisomakramavadapi kramo 'pàsto veditavyaþ / ÷eùa÷eùitvàdhikçtàdhikàràbhàve 'pi kramo vivakùyeta yadyekaphalàvacchedo bhavet, yathàgneyàdãnàü ùaõõàmekasvargaphalàvacchinnànàmyadi và jij¤àsyabrahmaõo '÷o dharmaþ syàt, yathà caturlakùaõãvyutpàdyaü brahma kenacitkenacidaü÷enaikaikena lakùaõena vyutpàdyate, tatra caturõàü lakùaõànàü jij¤àsyàbhedena parasparasaübandhe sati kramo vivakùitaþ, tathehàpyekajij¤àsyatayà dharmabrahmajij¤àsayoþ kramo vivakùyetana caitadubhayamapyastãtyàha-## phalabhedaü vibhajate-## jij¤àsàyà vastuto j¤ànatantratvàt j¤ànaphalaü jij¤àsàphalamiti bhàvaþ / na kevalaü svaråpataþ phalabhedaþ, tadutpàdanaprakàrabhedàdapi tadbheda ityàha-## ## ÷àbdaj¤ànàbhyàsànnànuùñhànàntaramapekùate, nityanaimittikakarmànuùñhànasahabhàvasyàpàstatvàditi bhàvaþ / jij¤àsyabhedamàtyantikamàha-## bhavità bhavyaþ,kartari kçtyaþ / bhavità ca bhàvakavyàpàranirvartyatayà tattantra iti tataþ pràgj¤ànakàle nàstãtyarthaþ / bhåtaü satyam / sadekàntataþ na kadàcidasadityarthaþ / na kevalaü svaråpato jij¤àsyayorbhedaþ, j¤àpakapramàõapravçttibhedàdapi bheda ityàha-## codaneti vaidikaü ÷abdamàha, vi÷eùeõa sàmànyasya lakùaõàt / pravçttabhedaü vibhajate-## àj¤àdãnàü puruùàbhipràyabhedànàmasaübhavàt apauruùeye vede codanopade÷aþ / ata evoktam-'tasya j¤à ---------------------- FN: 1-jaiminãyaprathamàdhyàyapa¤camasåtraikade÷o 'yam / tasyàrthaþ-tasya dharmasya j¤ànaü pramàõamupade÷o bidhiriti / ---------------------- namupade÷aþ'iti / sà ca sva ---------------------- FN: 2-svasyàþ pratipàdye viùaye ityarthaþ / ---------------------- sàdhye puruùavyàpàre bhàvanàyàü, tadviùaye ca yàgàdau,sa hi bhàvanàviùayaþ, tadadhãnaniråpaõatvàt viùayàdhãnaprayatnasya bhàvanàyàþ / 'ùi¤ bandhane'ityasya dhàtorviùayapadavyutpatteþ / bhàvanàyàstaddvàreõa ca yàgàderapekùitopàyatàmavagamayantã tatrecchopahàramukhena puruùaü niyu¤jànaiva yàgàdidharmamavabodhayati nànyathà / brahmacodanà tu puruùamavabodhayatyeva kevalaü na tu pravartayantyavabodhayati / kutaþ,avabodhasya pravçttirahitasya codanàjanyatvàt / nanu 'àtmà j¤àtavyaþ'ityetadvidhiparairvedàntaiþ tadekavàkyatayàvabodhe pravartayadbhireva puruùo brahmàvabodhyata iti samànatvaü dharmacodanàbhirbrahmacodanànàmityata àha-## ayamabhisaüdhiþ-na tàvadbrahmasàkùàtkàre puruùo niyoktavyaþ, tasya brahmasvàbhàvyena nityatvàt, akàryatvàt / nàpyupàsanàyàm, tasyà api j¤ànaprakarùe hetubhàvasyànvayavyatirekasiddhatayà pràptatvenàvidheyatvàt / nàpi ÷àbdabodhe, tasyàpyadhãtavedasya puruùasya viditapadatadarthasya samadhigata÷àbdanyàyatattvasyàpratyåhamutpatteþ / atraiva dçùñàntamàha-## dàrùñàntike yojayati-## api càtmaj¤ànavidhipareùu vedànteùu nàtmatattvavini÷cayaþ ÷àbdaþ syàt / na hi tadàtmatattvaparàste, kintu tajj¤ànavidhiparàþ, yatparà÷ca te ta eva teùàmarthàþ / na ca bodhasya bodhyaniùñhatvàdapekùitatvàt, anyaparebhyo 'pi bodhyatattvavini÷cayaþ, samàropeõà ---------------------- FN: 1-'vàcaü dhenumupàsãta'ityàdàvàropyasyàpi vidheyadhãviùayatvàdityarthaþ / ---------------------- pi tadupapatteþ / tasmànna bodhavidhiparà vedàntà iti siddham / prakçtamupasaüharati-## yasminnasati brahmajij¤àsà na bhavati sati tu bhavantã bhavatyevetyarthaþ / tadàha-ucyate-## nityaþ pratyagàtmà, anityàþ dehendriyaviùayàdayaþ / tadviùaya÷cedviveko ni÷cayaþ, kçtamasya brahmajij¤àsayà, j¤àtatvàdbrahmaõaþ / atha viveko j¤ànamàtram, na ni÷cayaþ,tathà sati eùa viparyàsàdanyaþ saü÷ayaþ syàt,tathà ca na vairàgyaü bhàvayet,abhàvayankathaü brahmajij¤àsàhetuþ,tasmàdevaü vyàkhyeyam / nityànityayorvasatãti nityànityavastu taddharmaþ,nityànityayordharmiõostaddharmàõàü ca viveko nityànityavastuvivekaþ / etaduktaü bhavati-mà bhådidaü çtaü nityam, idaü tadançtamanityamiti dharmivi÷eùayorvivekaþ,dharmimàtrayornityànityayostaddharmayo÷ca vivekaü ni÷cinotyeva / nityatvaü satyatvaü tadyasyàsti tannityaü satyam,tathà càsthàgocaraþ / anityatvamasatyatvaü tadyasyàsti tadanityamançtam,tathà cànàsthàgocaraþ / tadeteùvanubhåyamàneùu yuùmadasmatpratyayagocareùu viùayaviùayiùu yadçtaü nityaü sukhaü vyavasthàsyate tadàsthàgocaro bhaviùyati,yattvanityamançtaü bhaviùyati tàpatrayaparãtaü tattyakùyata iti / so 'yaü nityànityavastuvivekaþ pràgbhavãyàdaihikàdvà vaidikàtkarmaõo vi÷uddhasattvasya bhavatyanubhavopapattibhyàm / na khalu satyaü nàma na ki¤cidastãti vàcyam / tadabhàve tadadhiùñhànasyànçtasyàpyanupapatteþ, ÷ånyavàdinàmapi ÷ånyatàyà eva satyatvàt / athàsya puruùadhaureyasyànubhavopapattibhyàmevaü sunipuõaü niråpayataþ à ca satyalokàt à càvãceþ jàyasva mriyasva iti viparivartamànaü kùaõamuhårtayàmàhoràtràrdhamàsamàsartvayanavatsarayugacaturyugamanvantarapralayamahàpralayamahàsargàvàntarasargasaüsàrasàgarormibh irani÷amuhyamànaü, tàpatrayaparãtamàtmànaü ca jãvalokaü càvalokya asminsaüsàramaõóale anityà÷uciduþkhàtmakaü prasaükhyànamu pàvartate; tato 'syedç÷ànnityànityavastuvivekalakùaõàtprasaükhyànàt-## bhavati / arthyate pràrthyata ityarthaþ / phalamiti yàvat / tasminviràgo ' ---------------------- FN: 1-anàdaràtmãkopekùàbuddhirityarthaþ / ---------------------- nàmànàbhogàtmikopekùàbuddhiþ / tataþ #<÷amadamàdisàdhanasaüpat /># ràgàdikaùàyamadiràmattaü hi manasteùu teùu viùayeùåccàvacamindriyàõi pravartayat, vividhà÷ca pravçttãþ puõyàpuõyaphalà bhàvayat, puruùamatighore vividhaduþkhajvàlàjañàle saüsàrahutabhuji juhoti / prasaükhyànàbhyàsalabdhavairàgyaparipàkabhagnaràgàdikaùàyamadiràmadaü tu manaþ puruùeõàvajãyate va÷ãkriyate, so 'yamasya vairàgyahetuko manovijayaþ ÷ama iti va÷ãkàrasaüj¤a iti càkhyàyate / vijitaü ca manastattvaviùayaviniyogayogyatàü nãyate,seyamasya yogyatà damaþ / yathà dànto 'yaü vçùabhayuvà hala÷akañàdivahanayogyaþ kçta iti gamyate / àdi-grahaõena ca viùayatitikùàtaduparamatattva÷raddhàþ saügçhyante / ata eva ÷rutiþ-'tasmàcchànto dànta uparatastitikùuþ ÷raddhàvitto bhåtvàtmanyevàtmànaü pa÷yet, sarvamàtmani pa÷yati'iti / tadetasya ÷amadamàdiråpasya sàdhanasya saüpat, prakarùaþ, ÷amadamàdisàdhanasaüpat / tato 'sya saüsàrabandhanànmumukùà bhavatãtyàha-##iti / tasya ca nitya÷uddhabuddhamuktasvabhàvabrahmaj¤ànaü mokùasya kàraõamityupa÷rutya tajjij¤àsà bhavati dharmajij¤àsàyàþ pràgårdhvaü ca,tasmàtteùàmevànantaryaü na dharmajij¤àsàyà ityàha-## na kevalaü jij¤àsàmàtram, api tu j¤ànamapãtyàha-## upasaüharati-## kramapràptamataþ÷abdaü vyàcaùñe-## tamevàtaþ÷abdasya heturåpamarthamàha-## atraivaü ---------------------- FN: 2-atha÷abdena jij¤àsàhetupratipàdanàtkimataþ÷abdenetyà÷aïkya nànena hetorabhidhànaü kiü tu pårvoktahetutvaråpàsiddhiparihàra ityàha-atraivamiti / ---------------------- paricodyate-satyaü yathoktasàdhanasaüpattyanantaraü brahmajij¤àsà bhavati / saiva tvanupapannà, ihàmutraphalabhogaviràgasyànupapatteþ / anukålavedanãyaü hi phalam, iùñalakùaõatvàtphalasya / na cànuràgahetàvasya vairàgyaü bhavitumarhati / duþkhànuùaïgadar÷anàtsukhe 'pi vairàgyamiti cet, hanta bhoþ sukhànuùaïgàdduþkhe 'pyanuràgo na kasmàdbhavati / tasmàt sukhe upàdãyamàne duþkhaparihàre prayatitavyam / avarjanãyatayà duþkhamàgatamapi parihçtya sukhamàtraü bhokùyate / tadyathà-matsyàrthã sa÷alkànsakaõñakànmatsyànupàdatte, sa yàvadàdeyaü tàvadàdàya vinivartate / yathà và dhànyàrthã sapalàlàni dhànyànyàharati, sa yàvadàdeyaü tàvadupàdàya nivartate, tasmàdduþkhabhayànnànukålavedanãyamaihikaü vàmuùmikaü và sukhaü parityaktumucitam / na hi mçgàþ santãti ÷àlayo nopyante, bhikùukàþ santãti sthàlyo nàdhi÷rãyante / api ca dçùñaü sukhaü candanavanitàdisaïgajanma kùayitàlakùaõena duþkhenàghràtatvàdatibhãruõà tyajyetàpi, na tvàmuùmikaü svargàdi, tasyàvinà÷itvàt / ÷råyate hi-'apàma somamamçtà abhåma'iti / tathà ca 'akùayyaü ha vai càturmàsyayàjinaþ sukçtaü bhavati' / na ca kçtakatvahetukaü vinà÷itvànumànamatra saübhavati, nara÷iraþkapàla÷aucànumànavat ---------------------- FN: 1-nara÷iraþkapàlaü ÷uci, pràõyaïgatvàt, ÷aïkhavadityanumànaü 'nàraü spçùñvàsthi sasnehaü savàsà jalamàvi÷et'ityàgamàdbàdhitaviùayaü tathà sukçtamanityaü, kàryatvàdbañavadityanumànamapi 'akùayyam'ityàgamàdbàdhitaü bhavatãtyà÷ayaþ / ---------------------- àgamabàdhitaviùayatvàt / tasmàdyathoktasàdhanasaüpattyabhàvànna brahmajij¤àseti pràptam / evaü pràpte àha bhagavànsåtrakàraþ-## tasyàrthaü vyàcaùñe bhàùyakàraþ-## ayamabhisaüdhiþ-satyaü mçgabhikùukàdayaþ ÷akyàþ parihartuü pàcakakçùãvalàdibhiþ,duþkhaü tvanekavidhànekakàraõasaüpàtajama÷akyaparihàram,antataþ sàdhanàpàratantryakùayitalakùaõayorduþkhayoþ samastakçtakasukhàvinàbhàvaniyamàt / na hi madhuviùasaüpçktamannaü viùaü parityajya samadhu ÷akyaü ÷ilpivareõàpi bhoktum / kùayitànumànopodbalitaü ca 'tadyatheha karmajitaþ'ityàdi vacanaü kùayitàpratipàdakam 'apàma somam'ityàdikaü vacanaü mukhyàsaübhave jaghanyavçttitàmàpàdayati / yathàhuþ pauràõikàþ-'àbhåtasaüplavaü sthànamamçtatvaü hi bhàùyate'iti / atra ca brahmapadena tatpramàõaü veda upasthàpitaþ / sa ca yogyatvàt 'tadyatheha karmacitaþ'ityàdirataþ iti sarvanàmnà paràmç÷ya, hetupa¤camyà nirdi÷yate / syàdetat / yathà svargàdeþ kçtakasya sukhasya duþkhànuùaïgastathà brahmaõo 'pãtyata àha-## tenàyamarthaþ-ataþ svargàdãnàü kùayitàpratipàdakàt, brahmaj¤ànasya ca paramapuruùàrthatàpratipàdakàt àgamàt, yathoktasàdhanasaüpat tata÷ca jij¤àseti siddham / brahmajij¤àsàpadavyàkhyànamàha-## ùaùñhãsamàsapradar÷anena pràcàü vçttikçtàü brahmaõe jij¤àsà brahmajij¤àseti caturthãsamàsaþ paràsto veditavyaþ / 'tàdarthyasamàse prakçtivikçtigrahaõaü kartavyam'iti kàtyàyanãyavacanena yåpadàrvàdiùveva prakçtivikàrabhàve caturthãsamàsaniyamàt, aprakçtivikàrabhåte ityevamàdau tanniùedhàt, 'a÷vaghàsàdayaþ ùaùñhãsamàsà bhaviùyanti'itya÷vaghàsàdiùu ùaùñhãsamàsapratividhànàt / ùaùñhãsamàse 'pi ca brahmaõo vàstavapràdhànyopapatteriti / syàdetat / brahmaõo jij¤àsetyukte tatrànekàrthatvàdbrahma÷abdasya saü÷ayaþ, kasya brahmaõo jij¤àseti / asti brahma÷abdo vipratvajàtau, yathà-brahmahatyeti / asti ca vede, yathà-brahmojjhamitiþasti ca paramàtmani, yathà-'brahma veda brahmaiva bhavati'iti, tamimaü saü÷ayamapàkaroti-## yato brahmajij¤àsàü pratij¤àya tajj¤àpanàya paramàtmalakùaõaü praõayati tato 'vagacchàmaþ paramàtmajij¤àsaiveyaü na vipratvajàtyàdijij¤àsetyarthaþ / ùaùñhãsamàsaparigrahe 'pi neyaü karmaùaùñhã, kiü tu ÷eùalakùaõà,saübandhamàtraü ca ÷eùa iti brahmaõo jij¤àsetyukte brahmasaübandhinã jij¤àsetyuktaü bhavati / tathà ca brahmasvaråpapramàõayuktisàdhanaprayojanajij¤àsàþ sarvà brahmajij¤àsàrthà brahmajij¤àsayàvaruddhà bhavanti / sàkùàt pàramparyeõa ca brahmasaübandhàt / karmaùaùñhyàü tu brahma÷abdàrthaþ karma,sa ca svaråpameveti tatpramàõàdayo nàvarudhyeran,tathà càpratij¤àtàrthacintà pramàõàdiùu bhavediti ye manyante tànpratyàha-## atra hetumàha-## icchàyàþ pratipattyanubandho j¤ànam, j¤ànasya ca j¤eyaü brahma / na khalu j¤ànaü j¤eyaü vinà niråpyate, na ca jij¤àsà j¤ànaü vineti pratipattyanubandhatvàt prathamaü jij¤àsà karmaivàpekùate, na tu saübandhimàtram;tadantareõàpi sati karmaõi tanniråpaõàt / na hi candramasamàdityaü vopalabhya kasyàyamiti saübandhyanveùaõà bhavati / bhavati tu j¤ànamityukte viùayànveùaõà kiüviùayamiti / tasmàtprathamamapekùitatvàt karmatayaiva brahma saübadhyate, na saübandhitàmàtreõa, tasya jaghanyatvàt / tathà ca karmaõi ùaùñhãtyarthaþ / nanu satyaü na jij¤àsyamantareõa jij¤àsà niråpyate,jij¤àsyàntaraü tvasyà bhaviùyati, brahma tu ÷eùatayà saübhantsyata ityata àha-## ---------------------- FN: 1-pramàõamuktyàdibahu÷rautatvasiddhirityabhipràyasya nigåóhatà / ---------------------- nigåóhàbhipràya÷codayati-## sàmànyasaübandhasya vi÷eùasaübandhàvirodhakatvena karmatàyà avighàtena jij¤àsàniråpaõopapatterityarthaþ / nigåóhàbhipràya eva dåùayati-## vàcyasya karmatvasya jij¤àsayà prathamamapekùitasya prathamasaübandhàrhasya cànvayaparityàgena pa÷càtkatha¤cidapekùitasya saübandhimàtrasya saübandho, jaghanyaþ prathamaþ, prathama÷ca jaghanya iti suvyàhçtaü nyàyatattvam / pratyakùaparokùatàbhidhànaü ca pràthamyàpràthamyasphuñatvàbhipràyam / codakaþ svàbhipràyamudghàñayati-## vyàkhyàtametadadhastàt / samàdhàtà svàbhisaüdhimudghàñayati-## vàstavaü pràdhànyaü-brahmaõaþ / ÷eùaü sanidar÷anamatirohitàrtham, ÷rutyanugama÷càtirohitaþ / tadevamabhimataü samàsaü vyavasthàpya jij¤àsàpadàrthamàha-## syàdetat / na j¤ànamicchàviùayaþ / sukhaduþkhàvàptiparihàrau và tadupàyo và taddvàreõecchàgocaraþ / na caivaü brahmavij¤ànam / na khalvetadanukålamiti và pratikålanivçttiriti vànubhåyate / nàpi tayorupàyaþ, tasminsatyapi sukhabhedasyàdar÷anàt / anuvartamànasya ca duþkhasyànivçtteþ / tasmànna såtrakàravacanamàtràdiùikarmatà j¤ànasyetyata àha-## na kevalaü j¤ànamiùyate kintvavagatiü sàkùàtkàraü kurvadavagatiparyantaü sanvàcyàyà icchàyàþ karma / kasmàt / phalaviùayatvàdicchàyàþ, tadupàyaü phalaparyantaü gocarayatãccheti ÷eùaþ / nanu bhavatvavagatiparyantaü j¤ànam,kimetàvatàpãùñaü bhavati / nahyanapekùaõãyaviùayamavagatiparyantamapi j¤ànamiùyata ityata àha-## bhavatu brahmaviùayàvagatiþ, evamapi kathamiùñetyata àha-## kimabhyudayaþ,na, kiü tu niþ÷reyasaü vigalitanikhiladuþkhànuùaïgaparamànandaghanabrahmàvagatirbrahmaõaþ svabhàva iti saiva niþ÷reyasaü puruùàrtha iti / syàdetat / na brahmàvagatiþ puruùàrthaþ / puruùavyàpàravyàpyo hi puruùàrthaþ / na càsyà brahmasvabhàvabhåtàyà utpattivikàrasaüskàrapràptayaþ saübhavanti, tathà satyanityatvena tatsvàbhàvyànupapatteþ / na cotpattyàdyabhàve vyàpàravyàpyatà / tasmànna brahmàvagatiþ puruùàrtha ityata àha-## satyam, brahmàvagatau brahmasvabhàve notpattyàdayaþ saübhavanti,tathàpyanirvacanãyànàdyavidyàva÷àdbrahmasvabhàvo 'paràdhãnaprakà÷o 'pi pratibhànapi na pratibhàtãva paràdhãnaprakà÷a iva dehendriyàdibhyo bhinno 'pyabhinna iva bhàsata iti saüsàrabãjàvidyàdyanarthanibarhaõàtpràgapràpta iva tasminsati pràpta iva bhavatãti puruùeõàrthyamànatvàtpuruùàrtha iti yuktam / avidyàdãtyàdigrahaõena tatsaüskàro 'varudhyate / avidyàdinivçttiståpàsanàkàryàdantaþkaraõavçttibhedàt sàkùàtkàràditi draùñavyam / upasaüharati-## uktalakùaõena mumukùuõà / na khalu tajj¤ànaü vinà savàsanavividhaduþkhanidànamavidyocchidyate / na ca taducchedamantareõa vigalitanikhiladuþkhànuùaïgànandaghanabrahmàtmatàsàkùàtkàràvirbhàvo jãvasya / tasmàdànandaghanabrahmàtmatàmicchatà tadupàyo j¤ànameùitavyam / tacca na kevalebhyo vedàntebhyo 'pi tu brahmamãmàüso ---------------------- FN: 1-atredaü bodhyam-brahmàtmatàmicchatà j¤ànameùitavyaü tacca vicàropakaraõebhyo vedàntebhyaþ, tathàca sati brahmavicàraþ kartavya ityarthaþ syàt, tatkathaü jij¤àsàyà anadhikàryatvàdityuktaü, vicàrasyàdhikàryatvàditicet j¤àtumicchà jij¤àsà / sà hi saüdigdher'the nirõayàya bhavati, sa ca vicàrasàdhya iti vicàrakartavyatàrthàdgamyate / àrthike càsminnarthe kartavyapadàdhyàhàraþ / ÷rautastu sàdhanacatuùñayànantaraü brahmaj¤ànecchà bhavituü yuktetyeùaþ / tasmànna pårvoktavirodha iti / ---------------------- pakaraõebhya iti icchàmukhena brahmamãmàüsàyàü pravartyate, na tu vedànteùu tadarthavivakùàyàü và / tatra phalavadarthàvabodhaparatàü svàdhyàyàdhyayanavidheþ såtrayatà 'athàto dharmajij¤àsà'ityanenaiva pravartitatvàt, dharmagrahaõasya ca vedàrthopalakùaõatvenàdharmavadbrahmaõo 'pyupalakùaõatvàt / yadyapi ca dharmamãmàüsàvat vedàrthamãmàüsayà brahmamãmàüsàpyàkùeptuü ÷akya, tathàpi pràcyà mãmàüsayà na tadvyutpàdyate, nàpi brahmamãmàüsàyà adhyayanamàtrànantaryamiti brahmamãmàüsàrambhàya nityànityavivekàdyànantaryapradar÷anàya cedaü såtramàrambhaõãyamityapaunaruktyam / syàdetat / etena såtreõa brahmaj¤ànaü pratyupàyatà mãmàüsàyàþ pratipàdyata ityuktam tadayuktam, vikalpàsahatvàt, iti codayati-## vedàntebhyo 'pauruùeyatayà svataþsiddhapramàõabhàvebhyaþ prasiddhamaprasiddhaü và syàt / yadi prasiddham, vedàntavàkyasamutthena ni÷cayaj¤ànena viùayãkçtam,tato na jij¤àsitavyam, niùpàditakriye karmaõi avi÷eùàdhàyinaþ / sàdhanasya sàdhananyàyàtipàtàt / athàprasiddhaü vedàntebhyastarhi na tadvedàntàþ pratipàdayantãti sarvathàprasiddhaü naiva ÷akyaü jij¤àsitum / anubhåte hi priye bhavatãcchà na tu sarvathànanubhåtàpårve / na ceùyamàõamapi ÷akyaü j¤àtuü, pramàõàbhàvàt / ÷abdo hi tasya pramàõaü vaktavyaþ / yathà vakùyati '÷àstrayonitvàt'iti / sa cettannàvabodhayati, kutastasya tatra pràmàõyam / na ca pramàõàntaraü brahmaõi prakramate / tasmàtprasiddhasya j¤àtuü ÷akyasyàpyajij¤àsanàt, aprasiddhasyecchàyà aviùayatvàt, a÷akyaj¤ànatvàcca na brahma jij¤àsyamityàkùepaþ / pariharati-## ayamarthaþ-pràgapi brahmamãmàüsàyà pårvaü adhãtavedasya nigamaniruktavyàkaraõàdipari÷ãlanaviditapadatadarthasaübandhasya 'sadeva somyedamagra àsãt'ityupakramàt, 'tattvamasi'ityantàtsaüdarbhàt nityatvàdyupetabrahmasvaråpàvagamastàvadàpàtato vicàràdvinàpyasti / ---------------------- FN: 1-sarvasyeti prasiddhirityanenànvãyate na hetunà, vaiyarthyàt / ---------------------- atra ca brahmetyàdinàvagamyena tadviùayamavagamaü lakùayati, tadastitvasya sati vimar÷e vicàràtpràgani÷cayàt / ---------------------- FN: 2-nityatvaü ca dhvaüsàpratiyogitve sati pràgabhàvàpratiyogitvaråpaü bodhyam / ---------------------- nityeti kùayitàlakùaõaü duþkhamupakùipati / ---------------------- FN: 3-kartçtvabhoktçtvaràgàdilepo '÷uddhistadrahitaü ÷uddhamityarthaþ / ---------------------- ÷uddheti dehàdyupàdhikamapi duþkhamapàkaroti / buddhetyaparàdhãnaprakà÷amànandàtmànaü dar÷ayati, ànandaprakà÷ayorabhedàt / syàdetat / muktau satyàmasyaite ÷uddhatvàdayaþ prathante, tatastu pràk dehà ---------------------- FN: 4-bhedàbhedamatena ÷aïkà / samàdhànaü tu sadaiva mukta iti / ---------------------- dyabhedena taddharmajanmajaràmaraõàdiduþkhayogàdityata uktam-## sadaiva muktaþ sadaiva kevalo 'nàdyavidyàva÷àt bhràntyà tathàvabhàsata ityarthaþ / tadevamanaupàdhikaü brahmaõo råpaü dar÷ayitvàvidyopà ---------------------- FN: 5-avidyàviùayãkçtamityarthaþ / ---------------------- dhikaü råpamàha-## tadanena jagatkàraõatvamasya dar÷itam, ÷aktij¤ànabhàvàbhàvànuvidhànàtkàraõatvabhàvàbhàvayoþ / kutaþ punarevaübhåtabrahmasvaråpàvagatirityata àha-## na kevalam 'sadeva somyedam'ityàdãnàü vàkyànàü paurvàparyàlocanayà itthaübhåtabrahmàvagatiþ / api tu brahmapadamapi nirvacanasàmarthyàdimamevàrthaü svahastayati / nirvacanamàha-## vçddhikarmà hi bçhatirati÷àyane vartate / taccedamati÷àyana ---------------------- FN: 6-nanu bçhaterati÷àyanàrthakatve 'pi anavacchinnatvaü kathamiticetprakaraõàdisaükocakàbhàvàdityà÷ayaþ / ---------------------- manavacchinnaü padàntaràvagamitaü nitya÷uddhabuddhatvàdyasyàbhyanujànàtãtyarthaþ / tadevaü tatpadàrthasya ÷uddhatvàdeþ prasiddhimabhidhàya tvaüpadàrthasyàpyàha-## sarvasya ---------------------- FN: 1-sarvasyeti prasiddhirityanenànvãyate na hetunà, vaiyarthyàt / ---------------------- pàüsula ---------------------- FN: 2-pàüsumantau pàdau yasya / ---------------------- pàdakasya hàlika ---------------------- FN: 3-halaü vahati hàlikaþ / ---------------------- syàpi brahmàstitvaprasiddhiþ,kutaþ,àtmatvàt / etadeva sphuñayati-## pratãtimeva apratãtiniràkaraõena draóhayati-## na na pratyetyahamasmãti, kintu pratyetyeveti yojanà / nanvahamasmãti ca j¤àsyati mà ca j¤àsãdàtmànamityata àha-## ## ahaïkàràspadaü hi jãvàtmànaü cenna pratãyàt, ahamiti na pratãyàdityarthaþ / nanu pratyetu sarvo jana àtmànamahaïkàràspadam, brahmaõi tu kimàyàtamityata àha-#<àtmà ca brahma /># tadastvamà sàmànàdhikaraõyàt / tasmàttatpadàrthasya ÷uddhabuddhatvàdeþ ÷abdataþ, tvaüpadàrthasya ca jãvàtmanaþ pratyakùataþ prasiddheþ, padàrthaj¤ànapårvakatvàcca vàkyàrthaj¤ànasya, tvaüpadàrthasya brahmabhàvàvagamaþ 'tattvamasi'iti vàkyàdupapadyata iti bhàvaþ / àkùeptà prathamakalpà÷rayaü doùamàha-## adhyàpakàdhyetçparamparà lokaþ / tatra 'tattvamasi'iti vàkyàdyadi brahmàtmatvena prasiddhamasti / àtmà brahmatveneti vaktavye brahmàtmatvenetyabhedavivakùayà gamayitavyam / pariharati-## kutaþ,## tadanena vipratipattiþ sàdhakabàdhakapramàõàbhàve sati saü÷ayabãjamuktam / tata÷ca saü÷ayàjjij¤àsopapadyata iti bhàvaþ / vivàdàdhikaraõaü dharmã sarvatantrasiddhàntasiddho 'bhyupeyaþ / anyathà anà÷rayà bhinnà÷rayà và vipratipattayo na syuþ / viruddhà hi pratipattayo vipratipattayaþ / na cànà÷rayàþ pratipattayo bhavanti, anàlambanatvàpatteþ / na ca bhinnà÷rayà viruddhàþ / nahyanityà buddhiþ,nitya àtmeti pratipattivipratipattã / tasmàttatpadàrthasya ÷uddhabuddhatvàdervedàntebhyaþ pratãtiþ, tvaüpadàrthasya ca jãvàtmano lokataþ siddhiþ sarvatantrasiddhàntaþ / tadàbhàsatvànàbhàsatvatattadvi÷eùeùu paramatra vipratipattayaþ / tasmàtsàmànyataþ prasiddhe dharmiõi vi÷eùato vipratipattau yuktastadvi÷eùeùu saü÷ayaþ / tatra tvaüpadàrthe tàvadvipratipattãrdar÷ayati-##ityàdinà,##ityantena / atra dehendriyamanaþkùaõikavij¤ànacaitanyapakùe na tatpadàrthanityatvàdayaþ tvaüpadàrthena saübadhyante, yogyatàvirahàt / ÷ånyapakùe 'pi sarvopàkhyànarahitamapadàrthaþ kathaü tattvamorgocaraþ / kartçbhoktçsvabhàvasyàpi pariõàmitayà tatpadàrthanityatvàdyasaügatireva / akartçtve 'pi bhoktçtvapakùe pariõàmitayà nityatvàdyasaügatiþ / abhoktçtve 'pi nànàtvenàvacchinnatvàdanityatvàdiprasaktàvadvaitahànàcca tatpadàrthàsaügatistadavasthaiva / tvaüpadàrthavipratipattyà ca tatpadàrthe 'pi vipratipattirdar÷ità / vedàpràmàõyavàdino hi laukàyatikàdayastatpadàrthapratyayaü mithyeti manyante / veda ---------------------- FN: 1-vedapràmàõyavàdino mãmàüsakàþ / tehi kriyàrthatvamàmnàyasya bruvàõà vedàntà aupacàrikà và avivakùitasvàrthà và manyanta iti dar÷itaü pràk / ---------------------- pràmàõyavàdino 'pyaupacàrikaü tatpadàrthamavivakùitaü và manyanta iti / tadevaü tvaüpadàrthavipratipattidvàrà tatpadàrthe vipratipattiü såcayitvà sàkùàttatpadàrthe vipratipattimàha-## taditi jãvàtmànaü paràmç÷ati / na kevalaü ÷arãràdibhyaþ, jãvàtmabhyo 'pi vyatiriktaþ / sa ca sarvasyaiva jagata ãùñe / ai÷varyasiddhyarthaü svàbhàvikamasya råpadvayamuktam-## tasyàpi jãvàtmabhyo 'pi vyatirekàt, na tvaüpadàrthena sàmànàdhikaraõyamiti svamatamàha-## / bhokturjãvàtmano 'vidyopàdhikasya sa ã÷varastatpadàrtha àtmà,tata ã÷varàdabhinno jãvàtmà / paramàkà÷àdiva ghañàkà÷àdaya ityarthaþ / vipratipattãrupasaüharan vipratipattibãjamàha-## yuktiyuktyàbhàsavàkyavàkyàbhàsasamà÷rayàþ santa iti yojanà / nanu santu vipratipattayaþ, tannimitta÷ca saü÷ayaþtathàpi kimarthaü brahmamãmàüsàrabhyata ityata àha-## tattvaj¤ànàcca niþ÷reyasàdhigamo nàtattvaj¤ànàdbhavitumarhati / api ca atattvaj¤ànànnàstikye satyanarthapràptirityarthaþ / såtratàtparyamupasaüharati-## vedàntamãmàüsà tàvattarka eva, tadavirodhina÷ca ye 'nye 'pi tarkà adhvaramãmàüsàyàü nyàye ca vedapratyakùàdipràmàõyapari÷odhanàdiùåktàsta upakaraõaü yasyàþ sà tathoktà / tasmàdiyaü paramaniþ÷reyasasàdhanabrahmaj¤ànaprayojanà brahmamãmàüsàrabdhavyeti siddham //1// ____________________________________________________________________________________________ START BsVBh_1,1.2.2 ## tadevaü prathamasåtreõa mãmàüsàrambhamupapàdya brahmamãmàüsàmàrabhate-## etasya såtrasya pàtanikàmàha bhàùyakàraþ-## ## ## / yatra yadyapi brahmasvaråpaj¤ànasya pradhànasya pratij¤ayà tadaïgànyapi pramàõàdãni pratij¤àtàni, tathàpi svaråpasya pràdhànyàttadevàkùipya prathamaü samarthyate / tatra yadyàvadanubhåyate tatsarvaü parimitamavi÷uddhamabuddhaü vidhvaüsi,na tenopalabdhena tadviruddhasya nitya÷uddhabuddhamuktasvabhàvasya brahmaõaþ svaråpaü ÷akyaü lakùayitum, na hi jàtu ka÷citkçtakatvena nityaü lakùayati / na ca taddharmeõa nityatvàdinà tallakùyate, tasyànupalabdhacaratvàt / prasiddhaü hi lakùaõaü bhavati, nàtyantàprasiddham / evaü ---------------------- FN: 1-itarapramàõenàprasiddhamapi ÷abdataþ prasiddhaü syàditi cettatràha-evaü ceti / ---------------------- ca na ÷abdo 'pyatra prakramate, atyantàprasiddhatayà brahmaõo 'padàrthasyàvàkyàrthatvàt / tasmàllakùaõàbhàvàt, na brahma jij¤àsitavyamityàtyàkùepàbhipràyaþ / tamimamàkùepaü bhagavàn såtrakàraþ pariharati-'janmàdyasya yataþ'iti / mà bhådanubhåyamànaü jagattaddharmatayà tàdàtmyena và brahmaõo lakùaõam, ---------------------- FN: 2-tadutpannatvena jagatsvakàraõaü j¤àpayati / saviturgatereva de÷àntarapràptiþ / ---------------------- tadutpattyà tu bhaviùyati de÷àntarapràptiriva saviturvrajyàyà iti tàtparyàrthaþ / såtràvayavàn vibhajate-## làghavàya såtrakçtà janmàdãti napuüsakaprayogaþ kçtastadupapàdanàya samàhàramàha-## ##ityàdiþ##ityantaþ saüdarbho nigadavyàkhyàtaþ / syàdetat / pradhànakàlagrahalokapàlakriyàyadçcchàsvabhàvàbhàveùåpaplavamàneùu satsu sarvaj¤aü sarva÷aktisvabhàvaü brahma jagajjanmàdikàraõamiti kutaþ saübhàvanetyata àha-## atra##iti cetanabhàvakartçkatvasaübhàvanayà pradhànàdyacetanakartçkatvaü nirupàkhyakartçkatvaü ca vyàsedhati / yatkhalu nàmnà råpeõa ca vyàkriyate taccetanakartçkaü dçùñam, yathà ghañàdi / vivàdàdhyàsitaü ca jagannàmaråpàbhyàü vyàkçtam tasmàccetanakartçkaü saübhàvyate / cetano hi buddhàvàlikhya nàmaråpe ghaña iti nàmnà, råpeõa ca kambugrãvàdinà bàhyaü ghañaü niùpàdayati / ata eva ghañasya nirvartyasyàpyantaþ saükalpàtmanà siddhasya karmakàrakabhàvo ghañaü karotãti / yathàhuþ-'buddhisiddhaü tu na tadasat'iti / tathà càcetano buddhàvanàlikhitaü karotãti na ÷akyaü saübhàvayitumiti bhàvaþ / syàdetat / cetanà grahà lokapàlà và nàmaråpe buddhàvàlikhya jagajjanayiùyanti, kçtamuktasvabhàvena brahmaõetyata àha-## kecitkartàro bhavanti, yathà sådartvigàdayaþ, na bhoktàraþ / kecittu bhoktàraþ, yathà ÷ràddhavai÷vànareùñyàdiùu pitàputràdayaþ, na kartàraþ / tasmàdubhayagrahaõam / de÷akàlanimittakriyàphalàni itãtaretaradvandvaþ / de÷àdãni ca tàni pratiniyatàni ceti vigrahaþ / tadà÷rayo jagattasya / kecitkhalu pratiniyatade÷otpàdàþ, yathà kçùõamçgàdayaþ / kecitpratiniyatakàlotpàdàþ, yathà kokilàlàpàdayo vasante / kecitpratiniyatanimittàþ, yathà navàmbudadhvànàdinimittà balàkàgarbhàdayaþ / kecitpratiniyatakriyàþ, yathà bràhmaõànàü yàjanàdayo netareùàm / evaü pratiniyataphalàþ, yathà kecitsukhinaþ, kecidduþkhinaþ, evaü ya eva sukhinasta eva kadàcidduþkhinaþ / sarvametadàkasmikàparanàmni yàdçcchikatve và svàbhàvikatve và sarvaj¤àsarva÷aktikartçkatve ca na ghañate, parimitaj¤àna÷aktibhirgrahalokapàlàdibhirj¤àtuü kartuü cà÷akyatvàt / tadidamuktam-## ekasyà api hi ÷arãraracanàyà råpaü manasà na ÷akyaü cintayituü kadàcit, pràgeva jagadracanàyàþ,kimaïga punaþ kartumityarthaþ / såtravàkyaü pårayati-## / syàdetat / kasmàtpunarjanmasthitibhaïgamàtramihàdigrahaõena gçhyate, na tu vçddhipariõàmàpakùayà apãtyata àha-##vçddhyàdãnàn## vçddhistàvadavayavopacayaþ / tenàlpàvayavàdavayavino dvitantukàderanya eva mahànpaño jàyata iti janmaiva vçddhiþ / pariõàmo 'pi trividho dharmalakùaõàvasthàlakùaõaþ utpattireva / dharmiõo hi hàñakàderdharmalakùaõaþ pariõàmaþ kañakamukuñàdistasyotpattiþ, evaü kañakàderapi pratyutpannatvàdilakùaõaþ pariõàma utpattiþ / evamavasthàpariõàmo navapuràõatvàdirutpattiþ / apakùayastvavayavahràso nà÷a eva / tasmàjjanmàdiùu yathàsvamantarbhàvàdvçddhyàdayaþ pçthaïnoktà ityarthaþ / athaite vçddhyàdayo na janmàdiùvantarbhavanti, tathàpyutpattisthitibhaïgamevopàdàtavyam / tathà sati hi tatpratipàdake 'yato và imàni bhåtàni'iti vedavàkye buddhisthãkçte jaganmålakàraõaü brahma lakùitaü bhavati / anyathà tu jàyate 'sti vardhate ityàdãnàü grahaõe tatpratipàdakaü nairuktavàkyaü buddhau bhavet,tacca na målakàraõapratipàdanaparam, mahàsargàdårdhvaü sthitikàle 'pi tadvàkyoditànàü janmàdãnàü bhàvavikàràõàmupapatteþ, iti ÷aïkàniràkaraõàrthaü vedoktotpattisthitibhaïgagrahaõamityàha-## nanvevamapyutpattimàtraü såcyatàm,tannàntarãyakatayà tu sthitibhaïgaü gamyata ityata àha-##kàraõà ---------------------- FN: 1-ùaùñhyanta÷aïkàü niràkaroti-kàraõàditi / ---------------------- diti / tribhirasyopàdànatvaü såcyate / utpattimàtraü tu nimittakàraõasàdhàraõamiti ---------------------- FN: 2-atredaü bodhyam-utpattimàtrasya nimittakàraõasàdhàraõatve 'pi layàdhàratvoktyà upàdànatvaü sidhyet / nahi daõóàdiùu ghañàdayo lãyante / tasmàditaravaiyarthyamiticenna / nahyatropàdànatvasåcanàyaiva taduktamapitu prakçtivikàràbhedanyàyenàdvaitasiddhaye 'pi tena brahma upàdànaü bhavatu, adhiùñhàtà tvanyaþ syàt, kumbhakàra iva kumbhasyotpattàviti ÷aïkàniràso boddhavyaþ / ---------------------- nopàdànaü såcayet / tadidamuktam-## pårvoktànàü kàryakàraõavi÷eùaõànàü prayojanamàha-## tadanena ---------------------- FN: 3-nanu lakùaõàdeva brahmasiddhau ÷àstrayonitvasamanvayàdhikaraõayorvaiyarthyamityà÷aïkàü pariharati-tadaneneti / lakùaõaühi siddhasya vastuno bhedamavagamayati ãdç÷aü taditi / ---------------------- prabandhena pratij¤àviùayasya brahmasvaråpasya lakùaõadvàreõa saübhàvanoktà / ---------------------- FN: 4-utkañaikatarakoñikaþ saü÷ayaþ saübhàvanà / kàryeõa hi kàraõaü ki¤cidastãti mitam / tattvekamanekaü veti saüdigdhaü / tasya yadaikatvaü sidhyati tadà tatsarvaj¤aü sarva÷akti ca bhavati / ayaü ca saüdehaþ kalpanàlàghavàkhyatarkeõa utkañaikatarakoñikatàü nãtaþ saübhavànetyucyate pràsàdàdãnàmanekakartçkatvasya dçùñatvànna tatra nirõayo bhavati ato nirõayàrthamàva÷yakamagnimàdhikaraõamiti bhàvaþ / ---------------------- tatra pramàõaü vaktavyam / yathàhurnaiyàyikàþ-'saübhàvitaþ pratij¤àyàü pakùaþ sàdhyeta hetunà / na tasya hetubhistràõamutpatanneva yo hataþ // yathà ca vandhyà jananã'ityàdiriti / itthaü nàma janmàdi saübhàvanàhetuþ, yadanye vai÷eùikakàdaya ita evànumànàdã÷varavini÷cayamicchantãti saübhàvanàhetutàü draóhayitumàha-## codayati-## etàvataivàdhikaraõàrthe samàpte vakùyamàõàdhikaraõàrthamanuvadansuhçdbhàvena pariharati-## vedàntavàkyakusumagrathanàrthatàmeva dar÷ayati-## vicàrasyàdhyavasànaü savàsanàvidyàdvayocchedaþ / tato hi brahmàvagaternivçttiràvirbhàvaþ / tatkiü brahmaõi ÷abdàdçte na mànàntaramanusaraõãyam / tathà ca kuto mananam,kuta÷ca tadanubhavaþ sàkùàtkàraþityata àha-## anumànaü vedàntàvirodhi tadupajãvi cetyapi draùñavyam / ÷abdàvirodhinyà tadupajãvinyà ca yuktyà vivecanaü mananam / yukti÷ca arthàpattiranumànaü và / syàdetat / yathà dharme na puruùabuddhisàhàyyam, evaü brahmaõyapi kasmànna bhavatãtyata àha-## #<÷rutyàdaya iti /># ÷rutãtihàsapuràõàsmçtayaþ pramàõam / anubhavo 'ntaþkaraõavçttibhedo brahmasàkùàtkàraþttasyàvidyànivçttidvàreõa brahmasvaråpàvirbhàvaþ pramàõaphalam / tacca phalamiva phalamiti gamayitavyam / yadyapi dharmajij¤àsàyàmapi sàmagryàü pratyakùàdãnàü vyàpàrastathàpi sàkùànnàsti / brahmajij¤àsàyàü tu sàkùàdanubhavàdãnàü saübhavo 'nubhavàrthà ca brahmajij¤àsetyàha-## brahmànubhavo brahmasàkùàtkàraþ paraþpuruùàrthaþ, nirmçùñanikhiladuþkhaparamànandaråpatvàditi / nanu bhavatu brahmànubhavàrthà jij¤àsà,tadanubhava eva tva÷akyaþ, brahmaõastadviùayatvàyogyatvàt ityata àha-## vyatireka ---------------------- FN: 1-vyatirekaþ-prapa¤càbhàvopalakùitaü svaråpaü, tadviùayasàkùàtkàrasya vikalparåpo brahmaõà saha viùayaviùayibhàva) saübandho 'sti na tattvata iti bhàvaþ / ---------------------- sàkùàtkàrasya vikalparåpo viùayaviùayibhàvaþ / natvevaü dharmaj¤ànamanubhavàvasànam, tadanubhavasya svayamapuruùàrthatvàt, tadanuùñhànasàdhyatvàtpuruùàrthasya, anuùñhànasya ca vinàpyanubhavaü ÷àbdaj¤ànamàtràdeva siddherityàha-## na càyaü sàkùàtkàraviùayatàyogyo 'pyavartamànatvàt, avartamàna÷cànavasthitatvàdityàha-## puruùàdhãnatvameva laukikavaidikakàryàõàmàha-## laukikaü kàryamanavasthitamudàharati-## laukikenodàharaõena saha vaidikamudàharaõaü samuccinoti-## kartumakartumityasyedamudàharaõamuktam / kartumanyathà và kartumityasyodàharaõamàha-## syàdetat / puruùasvàtantryàt kartavye vidhipratiùedhànàmànarthakyam, atadadhãnatvàtpuruùapravçttinivçttyorityata àha-## gçhõàtãti vidhiþ / na gçhõàtãti pratiùedhaþ / uditànuditahomayorvidhã / evaü nàràsthitaspar÷ananiùedho brahmaghna÷ca tadvàraõavidhirityeva¤jàtãyakà vidhipratiùedhà arthavantaþ / kuta ityata àha-## co hetau / yasmàdgrahaõàgrahaõayoruditànuditahomayo÷ca virodhàtsamuccayàsaübhave tulyabalatayà ca bàdhyabàdhakabhàvàbhàve satyagatyà vikalpaþ / nàràsthispar÷ananiùedhatadvàraõàyo÷ca viruddhayoratulyabalatayà na vikalpaþ / kintu sàmànya÷àstrasya spar÷ananiùedhasya dhàraõavidhiviùayeõa vi÷eùa÷àstreõa bàdhaþ / etaduktaü bhavati-vidhipratiùedhaireva sa tàdç÷o viùayo 'nàgatotpàdyaråpa upanãtaþ, yena puruùasya vidhiniùedhàdhãnapravçttinivçttyorapi svàtantryaü bhavatãti / bhåte vastuni tu neyamasti vidhetyàha-## tadanena prakàravikalpo nirastaþ / prakàrivikalpaü niùedhati-## syàdetat / bhåte 'pi vastuni vikalpo dçùñaþ, yathà sthàõurvà puruùo veti, tatkathaü na vastu vikalpyate, ityata àha-## puruùabuddhiþ-antaþkaraõaü,tadapekùà vikalpanàþ-saü÷ayaviparyàsàþ / savàsanamanomàtrayonayo và, yathà svapne / savàsanendriyamanoyonayo và, yathàsthàõurvà puruùo vetisthàõau saü÷ayaþ,puruùa eveti va viparyàsaþ / anya÷abdena vastutaþ sthàõoranyasya puruùasyàbhidhànàt / na tu puruùatattvaü và sthàõutattvaü vàpekùante / samànadharmadharmidar÷anamàtràdhãnajanmatvàt / tasmàdayathàvastavo vikalpanà na vastu vikalpayanti và anyathayanti vetyarthaþ / tattvaj¤ànaü tu na buddhitantram, kiü tu vastutantram,atastato vastuvini÷cayo yuktaþ, na tu vikalpanàbhya ityàha-## evamuktena prakàreõa bhåtavastuviùayàõàü j¤ànànàü pràmàõyasya vastutantratàü prasàdhya brahmaj¤ànasya vastutantratàmàha-## atra codayati-## yat kila bhåtàrthaü vàkyaü tatpramàõàntaragocaràrthatayànuvàdakaü dçùñam / yathà nadyàstãre phalàni santãti / tathà ca vedàntàþ / tasmàt bhåtàrthatayà pramàõàntaradçùñamevàrthamanuvadeyuþ / uktaü ca brahmaõi jagajjanmàdihetukamanumànaü pramàõàntaram / evaü ca maulikaü tadeva parãkùaõãyam, na tu vedàntavàkyàni tadadhãnasatyatvànãti kathaü vedàntavàkyagrathanàrthatà såtràõàmityarthaþ / pariharati-## kasmàt punarnendriyaviùayatvaü pratãca ityata àha-## ata eva ÷rutiþ-'parà¤ci khàni vyatçõat ---------------------- FN: 1-vyatçõat-hiüsitavàn / pratyagàtmànamavalokanamevendriyàõàü hiüsà / ---------------------- svayaübhåstasmàtparàï pa÷yati nàntaràtman'iti / ## pratyagàtmanastvaviùayatvamupapàditam / yathà ca sàmànyato dçùñamapyanumànaü ---------------------- FN: 2-vimataü dhãmatkçtaü, kàryatvàditi sàmànyato dçùñamanumànaü / ---------------------- brahmaõi na pravartate tathopariùñànnipuõataramupapàdayiùyàmaþ / ---------------------- FN: 3-dvitãyàdhyàyasya dvitãya pàde / ---------------------- upapàditaü caitadasmàbhirvistareõa nyàyakaõikàyàm / na ca bhåtàrthatàmàtreõànuvàdatetyupariùñàdupapàdayiùyàmaþ / ---------------------- FN: 4-tattu samanvayàditi såtre / ---------------------- tasmàtsarvamavadàtam / ÷ruti÷ca 'yato và'iti janma dar÷ayati, 'yena jàtàni jãvanti'iti jãvanaü sthitim, 'yatprayanti'iti tatraiva layam / ## atra ca pradhànàdisaü÷aye nirõayavàkyam-#<ànandàddhyeveti /># etaduktaü bhavati-yathà rajjvaj¤ànasahitarajjåpàdànà hi dhàrà rajjvàü satyàmasti, rajjvàmeva ca lãyate, evamavidyàsahitabrahmopàdànaü jagat jàyate, brahmaõyevàsti, tatraiva ca lãyatà iti siddham //2// ____________________________________________________________________________________________ START BsVBh_1,1.3.3 #<÷àstrayonitvàt | BBs_1,1.3 |># såtràntaramavatàrayituü purvasåtrasaügatimàha-##// na kevalaü jagadyonitvàdasya bhagavataþ sarvaj¤atà, ÷àstrayonitvàdapi boddhavyà / ÷àstrayonitvasya sarvaj¤atàsàdhanatvaü samarthagate-## càturvarõyasya càturà÷ramyasya ca yathàyathaü niùekàdi÷ma÷ànàntàsu bràhmamuhårtopakramapradoùaparisamàpanãyàsu nityanaimittikakàmyakarmapaddhatiùu ca brahmatattve ca ÷iùyàõàü ÷àsanàt ÷àstramçgvedàdiþ / ata eva mahàviùayatvàt mahat / na kevalaü mahàviùayatvenàsya mahattvam, api tvanekàïgopàïgopakaraõatayàpãtyàha-## puràõanyàyamãmàüsàdayo da÷a vidyàsthànànitaistayà tayà dvàropakçtasya / tadanena samasta÷iùñajanaparigraheõàpràmàõya÷aïkàpyapàkçtà / puràõàdipraõetàro hi maharùayaþ ÷iùñàstaistayà tayà dvàrà vedànvyàcakùàõaistadarthacàdareõànutiùñhadbhiþ parigçhãto veda iti / na càyamanavabodhako nàpyarapaùñabodhako yenàpramàõaü syàdityàha-## sarvamarthajàtaü sarvathàvabodhayan nànavabodhako nàpyaspaùñabodhaka ityarthaþ / ata eva##sarvaj¤asadç÷asya / sarvaj¤asya hi j¤ànaü sarvaviùayaü, ÷àstrasyàpyabhidhànaü sarvaviùayamiti sàdç÷yam / tadevamanvayamuktvà vyatirekamapyàha-## sarvaj¤asya guõaþ sarvaviùayatàtadanvitaü ÷àstram, asyàpi sarvaviùayatvà / uktamarthaü pramàõayati- ---------------------- FN: 1-idamihànumànaü-brahma vedaviùayàdadhikaviùayaj¤aü tatkartçtvàt / yo yadvàkyapramàõakartà sa tadviùayàdadhikaviùayaj¤aþ yathà pàõiniriti / ---------------------- ##puruùavi÷eùaþ##÷àstràt##iti yojanà / adyatve 'pyasmadàdibhiryatsamãcãnàrthaviùayaü ÷àstraü viracyate tatràsmàkaü vaktçõàü vàkyàjj¤ànamadhikaviùayam / nahi te te 'sàdhàraõadharmà anubhåyamànà api ÷akyà vaktum / na khalvikùukùãraguóàdãnàü madhurarasabhedàþ ÷akyàþ sarasvatyàpyàkhyàtum / vistaràrthamapi vàkyaü na vaktçj¤ànena tulyaviùayamiti kathayituü vistaragrahaõam / sopanayaü nigamanamàha-## vedasya yasmàt mahato bhåtàt yoneþ saübhavaþ, tasya mahato bhåtasya brahmaõo nirati÷ayaü sarvaj¤atvaü ca sarva÷aktitvaü ca kimu vaktavyamiti yojanà / ## atra càneka÷àkhàbhedabhinnasyavedasyetyàdiþ saübhavaityanta upanayaþ / tasyetyàdi sarva÷aktitva¤cetyantaü nigamanam / ## ãùatprayatnena, yathàlavaõà yavàgåriti / devarùayo hi mahàpari÷rameõàpi yatrà÷aktastadayamãùatprayatnena lãlayaiva karotãti nirati÷ayamasya sarvaj¤atvaü sarva÷aktitvaü coktaü bhavati / aprayatnenàsya vedakartçtve ÷rutiruktà-'asya mahato bhåtasya'iti / ye 'pi tàvat varõànàü nityatvamàsthiùata tairapi padavàkyàdãnàmanityatvamabhyupeyam / ànupårvãbhedavanto hi varõàþ padam / padàni cànupårvãbhedavanti vàkyam / vyaktidharma÷cànupårvã na varõadharmaþ, varõànàü nityànàü vibhånàü ca kàlato de÷ato và paurvàparyàyogàt / vyakti÷cànityeti kathaü tadupagçhãtànàü varõànàü nityànàmapi padatà nityà / padànityatayà ca vàkyàdãnàmapyanityatà vyàkhyàtà / tasmànnçttànukaraõavat padàdyanukaraõam / yathà hi yàdç÷aü gàtracalanàdi nartakaþ karoti tàdç÷ameva ÷ikùyamàõànukaroti nartakã, na tu tadeva vyanakti, evaü yàdç÷ãmànupårvãü vaidikànàü varõapadàdãnàü karotyadhyàpayità tàdç÷ãmevànukaroti màõavakaþ, na tu tàmevoccàrayati, àcàryavyaktibhyo màõavakavyaktãnàmanyatvàt / tasmànnityànityavarõavàdinàü na laukikavaidikapadavàkyàdipauruùeyatve vivàdaþ,kevalaü vedavàkyeùu puruùasvàtantryàsvàtantrye vipratipattiþ / yathàhuþ-'yatnataþ pratiùedhyà naþ puruùàõàü svatantratà' / tatra sçùñipralayamanicchanto jaiminãyà vedàdhyayanaü pratyasmàdç÷aguru÷iùyaparamparàmavicchinnàmicchante vedamanàdimàcakùate / vaiyàsikaü tu matamanuvartamànàþ ÷rutismçtãtihàsàdisiddhasçùñipralayànusàreõànàdyavidyopadhànalabdhasarva÷aktij¤ànasyàpi paramàtmano nityasya vedànàü yonerapi na teùu svàtantryam, pårvapårvasargànusàreõa tàdç÷atàdç÷ànupårvãviracanàt / yathà hi yàgàdibrahmahatyàdayor'thànarthahetavo brahmavivartà api na sargàntare 'pi vipariyanti / na hi jàtu kvacitsarge brahmahatyàr'thaheturanarthahetu÷cà÷vamedho bhavati / agnirvà kledayati / àpo và dahanti / tadvat / yathàtra sarge niyatànupårvyaü vedàdhyayanamabhyudayaniþ÷reyasahetuþranyathà tadeva vàgvajratayànarthahetuþ, evaü sargàntareùvapãti tadanurodhàt sarvaj¤o 'pi sarva÷aktirapi pårvapårvasargànusàreõa vedànviracayanna svatantraþ / puruùàsvàtantryamàtraü càpauruùeyatvaü rocayante jaiminãyà api / taccàsmàkamapi samànamanyatràbhinive÷àt / na caikasya pratibhàne 'nà÷vàsa iti yuktam / na hi bahånàmapyaj¤ànàü vij¤ànàü và÷ayadoùavatàü pratibhàne yukta à÷vàsaþ / tattvaj¤ànavatastvapàstasamastadoùasyaikasyàpi pratibhàne yukta evà÷vàsaþ / sargàdibhuvàü prajàpatidevarùãõàü dharmaj¤ànavairàgyai÷varyasaüpannànàmupapadyate tatsvaråpàvadhàraõam,tatpratyayena càrvàcãnànàmapi tatra saüpratyaya ityupapannaü brahmaõaþ ÷àstrayonitvam, ÷àstrasya càpauruùeyatvam, pràmàõyaü ceti / iti prathamavarõakam / varõakàntaramàrabhate-## pårveõàdhikaraõena brahmasvaråpalakùaõàsaübhavà÷aïkàü vyudasya lakùaõasaübhava uktaþ / tasyaiva tu lakùaõasyànenànumànatvà÷aïkàmapàkçtyàgamopadar÷anena brahmaõi ÷àstraü pramàõamuktam / akùaràrthastvatirohitaþ //3// ÷àstrapramàõakatvamuktaü brahmaõaþ pratij¤àmàtreõa,tadanena såtreõa pratipàdanãyamityutsåtraü pårvapakùamàracayati bhàùyakàraþ-## kimàkùepe-÷uddhabuddhodàsãnasvabhàvatayopekùaõãyaü brahma, bhåtamabhidadhatàü vedàntànàmapuruùàrthopade÷inàmaprayojanatvàpatteþ, bhåtàrthatvena ca pratyakùàdibhiþ samànaviùayatayà laukikavàkyavattadarthànuvàdakatvenàpràmàõyaprasaïgàt / na khalu laukikàni vàkyàni pramàõàntaraviùayamarthamavabodhayanti svataþ pramàõam, evaü vedàntà apãtyanapekùatvalakùaõaü pràmàõyameùàü vyàhanyeta / na caitairapramàõairbhavituü yuktam / na càprayojanaiþ, svàdhyàyàdhyayanavidhyàpàditaprayojanavattvaniyamàt / tasmàttattadvihitakarmàpekùitakartçdevatàdipratipàdanaparatvenaiva kriyàrthatvam / yadi tvasaünidhànàttatparatvaü na rocayante, tataþ saünihitopàsanàdikriyàparatvaü vedàntànàm / evaü hi pratyakùàdyanadhigatagocaratvenànapekùatayà pràmàõyaü ca prayojanavattvaü ca sidhyatãti tàtparyàrthaþ / pàramarùasåtropanyàsastu pårvapakùadàróhyàya / ànarthakya¤càprayojanavattvam, sàpekùatayà pramànutpàdakatvaü, cànuvàdakatvàditi / ##ityàdi##ntaü grahaõakavàkyam / asya vibhàgabhàùyaü ##ityàdi##ityantam / syàdetat / akriyàrthatve 'pi brahmasvaråpavidhiparà vedàntà bhaviùyanti,tathà ca 'vidhinà tvekavàkyatvàt'-iti ràddhàntasåtramanugrahãùyate / na khalvapravçttapravartanameva vidhiþ,utpattividheraj¤àtaj¤àpanàrthatvàt / vedàntànàü càj¤àtaü brahma j¤àpayatàü tathàbhàvàdityata àha-## ---------------------- FN: 1-anàgateti-anàgatatvàdutpàdyaþ, bhàvaþ-bhàvanà tadviùayo vidhiþ / ---------------------- anàgatotpàdyabhàvaviùaya eva hi sarvo vidhirupeyaþ, utpattyadhikàraviniyogaprayogotpattiråpàõàü parasparà ---------------------- FN: 2-adhikàraþ-phalasaübandhabodhanaü, viniyogaþ-kriyàyàþ phala÷eùatvaj¤àpanaü, prayogaþ-anuùñhàpanaü, utpattiþ-karmasvaråpaj¤ànam / eteùàü hi parasparamavinàbhàvo 'sti, yasmàt phalasaübandhaþ kriyàyàþ ÷eùatvamantareõa na saübhavati, ÷eùatvaü ca nànuùñhànamantarà, tacca nàj¤ànata iti / siddhaü cetpuüvyàpàrànapekùaü phalamàrabheta sadàrabhetetyasaübhavasteùàmityarthaþ / ---------------------- vinàbhàvàt, siddhe ca teùàmasaübhavàt, tadvàkyà ---------------------- FN: 3-nanu adhikàràdividhãnàü parasparamavinàbhàve kathamavàntarabheda iti cettatràha-tadvàkyànàmiti / aidaüparyaü-tàtparyaü, tedava 'yathà'ityàdinà 'avivakùitàþ'ityantena saüdarbheõa pràdar÷ayat / ---------------------- nàü tvaidaüparyaü bhidyate / yathà 'agnihotraü juhuyàtsvargakàmaþ'ityàdibhyo 'dhikàraviniyogaprayogàõàü pratilambhàt, 'agnihotraü juhoti'ityutpattimàtraparaü vàkyam / na tvatra viniyogàdayo na santi,santo 'pyanyato labdhatvàtkevalamavivakùitàþ / tasmàt bhàvanàviùayo vidhirna siddhe vastuni bhavitumarhatãti / upasaüharati-## atràrucikàraõamuktvà pakùàntaramupasaükramate-## evaü ca satyuktaråpe brahmaõi ÷abdasyàtàtparyàt pramàõàntareõa yàdç÷a ---------------------- FN: 4-yàdç÷aü-jãvàdbhinnaü / ---------------------- masya råpaü vyavasthàpyate na tacchabdena virudhyate,tasyopàsanàparatvàt, samàropeõa copàsanàyà upapatteriti / prakçtamupasaüharati-## såtreõa siddhàntayati-## ##// ____________________________________________________________________________________________ START BsVBh_1,1.4.4 ## tadetat vyàcaùñe-## tadityuttarapakùapratij¤àü vibhajate-## pårvapakùã karka÷à÷ayaþ pçcchati-## kutaþ prakàràdityarthaþ / siddhàntã svapakùe hetuü prakàrabhedamàha-## samyaganvayaþ ---------------------- FN: 5-anvayasya samyaktvaü tàtparyaråpaü bodhyam / ---------------------- samanvayastasmàt / etadeva vibhajate-## vedàntànàmaikàntikãü brahmaparatàmàcikhyasurbahåni vàkyànyudàharati-## 'yato và imàni bhåtàni'iti tu vàkyaü pårvamudàhçtaü jagadutpattisthitinà÷akàraõamiti ceha smàritamiti na pañhitam / yena hi vàkyamupakramyate yena copasaühriyate tadeva vàkyàrtha iti ÷àbdàþ / yathopàü÷uyàjavàkye 'nåcoþ puroóà÷ayorjàmitàdoùasaükãrtanapårvakopàü÷uyàjavidhànena tatpratisamàdhànopasaühàre càpårvopàü÷uyàja ---------------------- FN: 1-'jàmi và etadyaj¤asya kriyate yadanva¤cau puroóà÷au upàü÷uyàjamantarà yajati viùõurupàü÷u yaùñavyo 'jàmitvàya'ityàdimantreõa, àgneyàgnãùomãyayoþ puroóà÷ayoþ nirantarayoþ karaõe jàmi-àlasyaü bhavediti madhye upàü÷uyàgo vidhãyate / tatra kimidamapårvayàgavidhànamàho 'viùõurupàü÷u yaùñavyaþ'iti pañhitayàgatrayasyànuvàda iti saü÷aye dravyadevatayora÷ravaõàt, vidhipratyayasya càbhàvàdagrepañitayàgatrayasyàyamanuvàda iti pårvaþ pakùaþ / evaü sati ekavàkyatvabhaïgàpattyà, mantrakàõóe upàü÷uyàjasthàne pañhitavaiùõavapràjàpatyàgnãùomãyayàjyànuvàkyàbhistulyàrthatvena vikalpamànàbhirviùõavàdidevatàdhrauvàjyadravyalàbhàt, 'yajati'iti pa¤camalakàrasyavidhipratyayatvàt, apårvayàgavidheravàyamiti bhedalakùaõe cintitam / 'viùõurupàü÷u-'ityàdayastu anuvàdà iti dik / ---------------------- karmavidhiparatà ekavàkyatàbalàdà÷rità, evamatràpi 'sadeva somyedam'iti brahmopakramàt 'tattvamasi'iti ca jãvasya brahmàtmanopasaühàràt tatparataiva vàkyasya / evaü vàkyà ---------------------- FN: 1-aitareyake-'àtmà và idameka evàgra àsãt'ityupakramya 'praj¤ànaü brahma'ityupasaühçtam / vàjasaneyake-'ahaü brahmàsmi'ityupakramya 'ayamàtmà brahma'ityupasaühçtam / àtharvaõe-'kasmin bhagavo vij¤àte sarvamidaü vij¤àtaü bhavati'iti sarvàtmakaü brahmopakramya 'brahmaivedamamçtaü purastàt'iti tadevopasaühçtam / ityàdãni ca vàkyànyudàhartavyàni / ---------------------- ntaràõàmapi paurvàparyàlocanayà brahmaparatvamavagantavyam / na ca tatparatvasya dçùñasya sati saübhave 'nyaparatà adçùñà yuktà kalpayitum, atiprasaïgàt / na kevalaü kartçparatà teùàmadçùñà, anupapannà cetyàha- ## sàpekùatvenàpràmàõyaü pårvapakùabãjaü dåùayati-## aya ---------------------- FN: 2-atraivaü prayogaþ-vedàntàþ mànàntarasàpekùàþ, siddhavastuparatvàt, tãre bhalàni santãti puüvàkyavaditi / tatra pårvavàdyabhimatasya hetoþ pauruùeyatvena sopàdhikatvaü apinà dyotyata ityàha-ayamabhisaüdhiriti / ---------------------- mabhisaüdhiþ-puüvàkyanidar÷anena hi bhåtàrthatayà vedàntànàü sàpekùatvamà÷aïkyate / tatraivaü bhavàn pçùño vyàcaùñàm, kiü puüvàkyànàü sàpekùatà bhåtàrthatvena, àho pauruùeyatvena / yadi bhåtàrthatvena tataþ pratyakùà ---------------------- FN: 3-hetorvyabhicàritvamàha-pratyakùàdãnàmapãti / ---------------------- dãnàmapi parasparàpekùatvenàpràmàõyaprasaïgaþ / tànyapi hi bhåtàrthànyeva / atha puruùabuddhiprabhavatayà puüvàkyaü sàpekùam, evaü tarhi tadapårvakàõàü vedàntànàü bhåtàrthànàmapi nàpràmàõyaü, pratyakùàdãnàmiva niyatendriyaliïgàdijanmanàm / yadyu ---------------------- FN: 4-upàdheþ sàdhanavyàpakatvaü ÷aïkate-yadyucyetetyàdi / ---------------------- cyeta-siddhe kilàpauruùeyatve vedàntànàmanapekùatayà pràmàõyaü sidhyet,tadeva tu bhåtàrthatvena na sidhyati, bhåtàrthasya ÷abdànapekùeõa puruùeõa mànàntarataþ ÷akyaj¤ànatvàdbuddhipårvaü viracanopapatteþ,vàkyatvàdiliïgakasya vedapauruùeyatvànumàna ---------------------- FN: 5-vedàntavàkyaü pauruùeyaü, vàkyatvàt, ghañamànayeti vàkyavadityanumànam / ---------------------- syàpratyåhamutpatteþ / tasmàt pauruùeyatvena sàpekùatvaü durvàraü, na tu bhåtàrthatvena / kàryà ---------------------- FN: 6-vedàntavàkyakadambasya kàryaparatve tu na vàkyatvahetunà sàpekùatvamanumeyaü, pauruùeyatvasyopàdhitvàrt / ---------------------- thatve tu kàryasyàpårvasya mànàntaràgocaratayàtyantànanubhåtapårvasya tattvena samàropeõa và puruùabuddhàvanàrohàt tadarthànàü vedàntànàma÷akyaracanatayà pauruùeyatvàbhàvàdanapekùaü pramàõatvaü sidhyatãti pràmàõyàya vedàntànàü kàryaparatvamàtiùñhàmahe / atra ---------------------- FN: 7-akàrye mànàntaràyogyatvasyàsiddhatvàttatparatve 'pi vedàntànàü pauruùeyatvaü saübhavatãti samà sàdhanavyàptiþ, tata÷ca vàkyatvàdiliïgakànumànena pauruùeyatvaü durapahnavamityàha-atra bråma iti / ---------------------- bråmaþ-kiü punaridaü kàryamabhimatamàyuùmataþ yada÷akyaü puruùeõa j¤àtum / apårvamiti cet, hanta kutastyamasya liïàdyarthatvam, tenàlaukikena saügatisaüvedanavirahàt / lokànusàrataþ kriyàyà eva laukikyàþ kàryatayà liïàderavagamàt / 'svargakàmo yajeta'iti sàdhyasvargavi÷iùño niyojyo ---------------------- FN: 8-phalàbhisaüdhimànityarthaþ / ---------------------- 'vagamyate,sa ca tadeva kàryamavagacchati yatsvargànukålam / na ca kriyà kùaõabhaïguràmuùmikàya svargàya kalpata iti pàri÷eùyàdvedata evàpårve kàrye liïàdãnàü saübandhagraha iti cet, hanta caityavandanàdivàkyeùvapi svargakàmàdipadasaübandhàdapårvakàryatvaprasaïgaþ, tathà ca teùàmapya÷akyaracanatvenàpauruùeyatvàpàtaþ / spaùñadçùñena pauruùeyatvena và teùàmapårvàrthatvapratiùedhe vàkyatvàdinà liïgena vedàntànàmapi pauruùeyatvamanumitamityapårvàrthatà na syàt / ---------------------- FN: 9-smaryamàõakartçkatvena sopàdhiko vàkyatvaheturiti cet siddhàrthakeùvapi vedànteùu tatsamamiti kàryàrthatvamanapekùatàprayojakaü na bhavatãtyàha-anyatastviti / ---------------------- anyatastu vàkyatvàdãnàmanumànàbhàmatvopapàdane kçtamapårvàrthatvenàtra tadupapàdakena / upapàditaü càpauruùeyatvamasmàbhirnyàya ---------------------- FN: 10-vartamànasaünikarùajanyapratyakùasya kàryaråpadharmagocaratvànupapatterna dharmasya pratyakùatà / na càj¤àte puüsàü vàkyaracanà saübhavatãti apauruùeyo veda ityàdi tatroktamavagantavyam / ---------------------- kaõikàyàmiha tu vistarabhayànnoktam / tenàpauruùeyatve siddhe bhåtàrthànàmapi vedàntànàü na sàpekùatayà pràmàõyavighàtaþ / na cànadhigata ---------------------- FN: 1-aj¤àtaj¤àpakatà nàstãti netyarthaþ / ---------------------- gantçtà nàsti yena pràmàõyaü na syàt, jãvasya brahmatàyà anyato 'nadhigamàt / tadidamuktam-'na ca pariniùñhitavastusvaråpatva'pi'iti / dvitãyaü pårvapakùabãjaü smàrayitvà dåùayati-## vidhyarthàvagamàt khalu pàramparyeõa puruùàrthapratilambhaþ / iha tu 'tattvamasi'ityavagatiparyantàdvàkyàrthaj¤ànàt bàhyànuùñhànàyàsànapekùàtsàkùàdeva puruùàrthapratilambhonàyaü sarpo rajjuriyamitij¤ànàdiveti so 'yamasya vidhyarthaj¤ànàt prakarùaþ / etaduktaü bhavati-dvividhaü hãpsitaü puruùasya / ki¤cidapràptam, gràmàdi,ki¤citpunaþ pràptamapi bhramava÷àdapràptamityavagatam, yathà svagrãvàvanaddhaü graiveyakam / evaü jihàsitamapi dvividham,ki¤cidahãnaü jãhàsati, yathà valayitacaraõaü phaõinam,ki¤citpunarhãnameva jihàsati, yathà caraõàbharaõe nåpure phaõinamàropitam / tatràpràptapràptau càtyaktatyàge ca bàhyopàyànuùñhànasàdhyatvàt tadupàyatattvaj¤ànàdasti paràcãnànuùñhànàpekùà / na jàtu j¤ànamàtraü vastvapanayati / na hi sahasramapi rajjupratyayà vastusantaü phaõinamanyathayitumã÷ate / samàropite tu prepsitajihàsite tattvasàkùàtkàramàtreõa bàhyànuùñhànànapekùeõa ÷akyete pràptumiva hàtumiva / samàropamàtrajãvite hi te,samàropitaü ca tattvasakùàtkàraþ samålaghàtamupahantãti / tathehàpyavidyàsamàropitajãvabhàve brahmaõyànande vastutaþ ÷okaduþkhàdirahite samàropitanibandhanastadbhàvaþ 'tattvamasi'iti vàkyàrthatattvaj¤ànàdavagatiparyantànnivartate, tannivçttau pràptamapyànandaråpamapràptamiva pràptaü bhavati,tyaktamapi ÷okaduþkhàdyatyaktamiva tyaktaü bhavati, tadidamuktam-##jãvasya sarvakle÷asya savàsanasya viparyàsasya / sa hi kli÷nàti jantånataþ kle÷aþ, tasya prakarùeõa hànàt puruùàrthasyaduþkhanivçttisukhàptilakùaõasya siddheriti / yattu 'àtmetyevopàsãta', 'àtmànameva lokamupàsãta'ityupàsanàvàkyagatadevatàdipratipàdanenopàsanàparatvaü vedàntànàmuktaü, taddåùayati-##àtmetyetàvanmàtrasya## yadi na virodhaþ, santu tarhi vedàntà devatàpratipàdanadvàreõopàsanàvidhiparà evetyata àha-## upàsyopàsakopàsanàdibhedasiddhyadhãnopàsanà na nirastasamastabhedaprapa¤ce vedàntavedye brahmaõi saübhavatãti nopàsanàvidhi÷eùatvaü vedàntànàü tadvirodhitvàt ityarthaþ / syàdetat / yadi vidhivirahe 'pi vedàntànàü pràmàõyam, hanta tarhi 'so 'rodãt'ityàdãnàmapyastu svatantràõàmevopekùaõãyàrthànàü pràmàõyam / na hi hànopàdànabuddhã eva pràmaõasya phale, upekùàbuddherapi tatphalatvena pràmàõikairabhyupetatvàditi kçtam ---------------------- FN: 1-etatsaüj¤akayàga ityarthaþ / ---------------------- 'barhiùi rajataü na deyam'ityàdiniùedhavidhiparatvenaiteùàmityata àha-## svàdhyàyavidhyadhãnagrahaõatayà hi sarvo vedarà÷iþ puruùàrthatantra ityavagatam / tatraikenàpi varõena nàpuruùàrthena bhavituü yuktam,kiü punariyatà 'so 'rodãt'ityàdinà padaprabandhena / na ca vedàntebhya iva tadarthàvagamamàtràdeva ka÷citpuruùàrtha upalabhyate / tenaiùa padasaüdarbhaþ sàkàïkùa evàste puruùàrthamudãkùamàõaþ / 'barhiùi rajataü na deyam'ityayamapi niùedhavidhiþ svaniùedhyasya nindàmapekùate / na hyanyathà tata÷cetanaþ ÷akyo nivartayitum / tadyadi dårato 'pi na nindàmavàpsyattato niùedhavidhireva rajataniùedhe ca nindàyàü ca darvihomavat sàmarthyadvayamakalpayiùyat / tadevamuttaptayoþ 'so 'rodãt'iti 'barhiùi rajataü na deyam'iti ca padasaüdarbhayorlakùyamàõanindàdvàreõa naùñà÷vadagdharathavat parasparaü samanvayaþ / na tvevaü vedànteùu puruùàrthàpekùà, tadarthàvagamàdevànapekùàtparamapuruùàrthalàbhàdityuktam / nanu vidhyasaüspar÷ino vedasyànyasya na pràmàõyaü dçùñamiti kathaü vedàntànàü tadaspç÷àü tadbhaviùyatãtyata àha-## abàdhitànadhigatàsaüdigdhabodhajanakatvaü hi pramàõatvaü pramàõànàmtacca svata ityupapàditam / yadyapi caiùàmãdçgbodhajanakatvaü kàryàrthàpattisamadhigamyam, tathàpi tadbodhopajanane mànàntaraü nàpekùate nàpãmàmevàrthàpattim, parasparà ---------------------- FN: 2-pramàyàmutpannàyàü pramàõànàü pramàjanakatvànumànaü tata÷ca pramotpattiriti parasparà÷rayatvamityarthaþ / ---------------------- ÷rayaprasaïgàditi svata ityuktam / ãdçgbodhajanakatvaü ca kàrye iva vidhãnàm, vedàntànàü brahmaõyastãti dçùñàntànapekùaü teùàü brahmaõi pràmàõyaü siddhaü bhavati / anyathà nendriyàntaràõàü råpaprakà÷anaü dçùñamiti cakùurapi na råpaü prakà÷ayediti / prakçtamupasaüharati-## àcàryaikade÷ãyànàü matamutthàpayati-## tathà hi-'aj¤àtasaügatitvena ÷àstratvenàrthavattayà / mananàdipratãtyà ca kàryàrthadbrahmani÷cayaþ // 'na khalu vedàntàþ siddhabrahmaråpaparà bhavitumarhanti, tatràviditasaügatitvàt / yatra hi ÷abdà lokena na prayujyante tatra na teùàü saügatigrahaþ / na càheyamanupàdeyaü råpamàtraü ka÷cidvivakùati prekùàvàn, tasyàbubhutsitatvàt / abubhutsitàvabodhane ca prekùàvattàvidhàtaþ syàt / tasmàt pratipitsitaü pratipipàdayiùannayaü lokaþ pravçttinivçttihetubhåtamevàrthaü pratipàdayet, kàryaü càvagataü taddheturiti tadeva bodhayet / evaü ca vçddhavyavahàraprayogàt padànàü kàryaparatàmavagacchati / tatra ki¤citsàkùàt kàryàbhidhàyakaü, ki¤cittu kàryàrthasvàrthàbhidhàyakaü, na tu bhåtàrthaparatà padànàm / api ca naràntarasya vyutpannasyàrthapratyaya ---------------------- FN: 1-ayamatrànumànaprakàraþ-iyaü gavànayanaviùayiõã pravçttiþ arthaj¤ànapårvikà, pravçttitvàt, madãyapravçttivat / taccàrthaj¤ànaü gàmànayeti vàkyajanyaü, tàdç÷a÷abdabhàvàbhàvànuvidhàyitvàditi / ---------------------- manumàya tasya ca ÷abdabhàvàbhàvànuvidhànamavagamya ÷abdasya tadviùayavàcakatvaü ni÷cetavyam / na ca bhåtàrtharåpamàtrapratyaye paranaravartini ki¤cilliïgamasti / kàryapratyaye tu naràntaravartini pravçttinivçttã sto hetå ityaj¤àtasaügatitvànna brahmaråpaparà vedàntàþ / api ca vedàntànàü vedatvàcchàstratvaprasiddhirasti / pravçttinivçttiparàõàü ca saüdarbhàõàü ÷àstratvam / yathàhuþ-'pravçttirvà nivçttirvà nityena kçtakena và / puüsàü yenopadi÷yeta tacchàstramabhidhãyate // 'iti / tasmàcchàstratvaprasiddhyà vyàhatameùàü brahmasvaråpaparatvam / api ca na brahmaråpapratipàdanaparàõàmeùàmarthavattvaü pa÷yàmaþ / ---------------------- FN: 2-nakàro 'yaü sàüsàrikàõàü dharmàõàü na nivçttiriti yojanãyaþ / ---------------------- na ca rajjuriyaü na bhujaïgaþiti yathàkatha¤cillakùaõayà vàkyàrthatattvani÷caye yathà bhayakampàdinivçttiþ, evam 'tattvamasi'iti vàkyàrthàvagamànnivçttirbhavati sàüsàrikàõàü dharmàõàm / ÷rutavàkyàrthasyàpi puüsasteùàü tàdavasthyàt / api ca yadi ÷rutabrahmaõo bhavati sàüsàrikadharmanivçttiþ, kasmàt punaþ ÷ravaõasyopari mananàdayaþ ÷råyante / tasmàtteùàü vaiyarthyaprasaïgàdapi na brahmasvaråpaparà vedàntàþ, kiü tvàtmapratipattiviùayakàryaparàþ / tacca kàryaü svàtmani niyojyaü niyu¤jànaü niyoga iti ca mànàntaràpårvatayàpårvamiti càkhyàyate / na ca viùayànuùñhànaü vinà tatsiddhiriti svasiddhyarthaü tadeva kàryaü svaviùayasya karaõasyàtmaj¤ànasyànuùñhànamàkùipati / yathà ca kàryaü svaviùayàdhãnaniråpaõamiti j¤ànena viùeyeõa niråpyate, evaü j¤ànamapi svaviùayamàtmànamantareõà÷akyaniråpaõamiti tanniråpaõàya tàdç÷amàtmànamàkùipati, tadeva kàryam / ---------------------- FN: 3-nanu kàryaü svaviùayaj¤ànaniråpaõàya j¤àyamànamàtmànamàkùipati cedàtmanaþ ÷rautatvaü na syàdityà÷aïkya vidhyàkùiptasya ÷rautatve gurusaümatimàha-yathàhuriti / ---------------------- yathàhuþ-'yattu tatsiddhyarthamupàdãyate àkùipyate tadapi vidheyamiti tantre vyavahàraþ'iti / vidheyatà ca niyogaviùayasya j¤ànasya bhàvàrthatayànuùñheyatà,tadviùayasya tvàtmanaþ svaråpasattàvini÷citiþ / ---------------------- FN: 4-nanu 'vàcaü dhenumupàsãta'itivadàropyasya vidheyadhãviùayatvaü kiü na syàdata àha-àropiteti / tadbhàva aikyabhàvaþ / tathàsati àropitaikyabhàvena j¤ànaü niråpitaü na syàt / satyàü gatàvàropo na yukta iti hçdayam / ---------------------- àropitatadbhàvasya tvanyasya niråpakatve tena tanniråpitaü na syàt / tasmàttàdçgàtmapratipattividhiparebhyo vedàntebhyastàdçgàtmavini÷ca / tadetatsarvamàha-## vidhiparebhyo 'pi vastutattvavini÷caya ityatra vidar÷anamuktam-## 'yåpe pa÷uü badhnàti'iti bandhanàya viniyukte yåpe, tasyàlaukikatvàtko 'sau yåpa ityapekùite 'khàdiro yåpo bhavati', 'yåpaü takùati', 'yåpamaùñà÷rãkaroti'ityàdibhirvàkyaistakùaõàdividhiparairapi saüskàràviùñaü vi÷iùñalakùaõasaüsthànaü dàru yåpa iti gamyate / eva ---------------------- FN: 1-'yadàhavanãye juhoti'iti ÷råyate / tatra ka àhavanãya ityàkàïkùàyàü 'vasante bràhmaõo 'gnãnàdadhãta'ityàdividhinà saüskàravi÷iùño 'gniràhavanãya iti gamyate / tadevaü ÷àstràdvastutattvavinirõaya iti dyotitam / ---------------------- màhavanãyàdayo 'pyavagantavyàþ / pravçttinivçttiparasya ÷àstratvaü na svaråpaparasya, kàrya eva ca saübandho na svaråpe, iti hetudvayaü bhàùyavàkyenopapàditam-##ityàdinà##ityantena / na ca svatantraü kàryaü niyojyamadhikàriõamanuùñhàtàramantareõeti niyojyabhedamàha-## 'brahma veda brahmaiva bhavati'iti siddhavadarthavàdàdavagatasyàpi brahmabhavanasya niyojyavi÷eùàkàïkùàyàü brahma bubhåùorniyojyavi÷eùasya ràtri ---------------------- FN: 1-'pratitiùñhanti ha và ya età ràtrãrupayanti'iti ràtri÷abdena somavi÷eùà vidhãyante / tatra kiü etadvàkyàbhihitapratiùñhà phalamuta svarga iti saü÷aye evaïkàma itya÷ravaõàt, vidhi÷aktilabhyatvàt, svargasya niyataphalatvena vàkya÷eùàvagatapratiùñhànabhyupagamàt, svarga eva phalamiti pràpte pratiùñhàphalasya sàkùànnirde÷ena ànumànikasvargakalpanàyà anyàyyatvàtpratiùñhaiva phalamiti ràddhàntaþ / tathàca tadabhisaüdhimàüstatra niyojya iti j¤eyam / ---------------------- satranyàyena pratilambhaþ / piõóapitç ---------------------- FN: 2-'amàvàsyàyàmaparàhne piõóapitçyaj¤ena caranti'ityanàrabhyàdhãtavàkye vihitaþ piõóapitçyaj¤aþ kratvartho và puruùàrtha iti saü÷aye phalakalpanàparihàràya amàvàsyà÷abdasya karmàrthakatvena kalpanãyatvàttadaïgamiti pràpte siddhàntaþ-aparàhna÷abdasàmànàdhikaraõyàt, råóhatvàccàbhàvàsyà÷abdaþ kàlaparaþ / tathàca svargakàmaniyojyakalpanayà svargaphalaþ piõóapitçyaj¤a iti / tadvadatra kalpane tu svargor'thaþ brahmabhavana÷abdenàsamavetaþ syàttathàca parokùavçttitàpàta iti bhàvaþ / ---------------------- yaj¤anyàyena tu svargakàmasya niyojyasya kalpanàyàmarthavàdasyàsamavetàrthatayàtyantaparokùà vçttiþ syàditi / brahmabhàva÷càmçtatvamiti amçtatvakàmasyaityuktam / amçtatvaü càmçtatvàdeva, na kçtakatvena ÷akyamanityamanumàtum / àgamavirodhàditi bhàvaþ / uktena dharmabrahmaj¤ànayorvailakùaõyena vidhyaviùayatvaü codayati-## pariharati-## atra càtmadar÷anaü na vidheyam taddhi dç÷erupalabdhivacanatvàt ÷ràvaõaü và syàt pratyakùaü và / pratyakùamapi laukikamahaüpratyayo và, bhàvanàprakarùaparyantajaü và / tatra ÷ràvaõaü na vidheyam, svàdhyàyavidhinaivàsya pràpitatvàt, karma÷ràvaõavat / nàpi laukikaü pratyakùam, tasya naisargikatvàt / na caupaniùadàtmaviùayaü bhàvanàdheyavai÷iùñyaü vidheyaü, tasyopàsanàvidhànàdeva vàjina ---------------------- FN: 1-yathà bhikùàrthavihitadadhyànayanàdvàjinamànuùaïgikatayà jàyate evamamåtatvàya vihitàdupàsanàtsàkùàtkàro jàyata iti tadutpàdanaü na vidheyamityarthaþ / ---------------------- vadanuniùpàditatvàt / tasmàdaupaniùadàtmopàsanà amçtatvakàmaü niyojyaü prati vidhãyate / 'draùñavyaþ'ityàdayastu vidhisaråpà na vidhayaþ iti / tadidamuktam-## arthavattyà mananàdipratãtyà cetyasya ÷eùaþ prapa¤co nigadavyàkhyàtaþ / tadekade÷imataü dåùayati-##ekade÷imatam / kutaþ ## / puõyàpuõyakarmaõoþ phale sukhaduþkhe / tatra manuùyalokamàrabhya brahmalokàtsukhasya tàratamyamadhikàdhikotkarùaþ / evaü manuùyalokamàrabhya duþkhatàratamyayà càvãcilokàt / tacca sarvaü kàryaü ca vinà÷i ca / àtyantikaü tva÷arãratvamanati÷ayaü svabhàvasiddhatayà nityamakàryamàtmaj¤ànasya phalam / taddhi phalamiva phalam, avidyàpanayanamàtreõàvirbhàvàt / etaduktaü bhavati-tvayàpyupàsanàvidhiparatvaü vedàntànàmabhyupagacchatà nitya÷uddhabuddhatvàdiråpabrahmàtmatà jãvasya svàbhàvikã vedàntagamyàsthãyate / sà copàsanàviùayasya vidherna phalam, nityatvàdakàryatvàt / nàpyanàdyavidyàpidhànàpanayaþ, tasya svavirodhividyodayàdeva bhàvàt / nàpi vidyodayaþ, tasyàpi ÷ravaõamananapårvakopàsanàjanitasaüskàrasacivàdeva cetaso bhàvàt / upàsanàsaüskàravadupàsanàpårvamapi cetaþsahakàrãti cetdçùñaü ca khalu naiyogikaü phalamaihikamapi, yathà ---------------------- FN: 1-'citrayà yajeta pa÷ukàmaþ'iti vihitacitràniyogaphalaü iha janmàntare và bhavati / ---------------------- citràkàrãryàdi ---------------------- FN: 2-÷uùyati sasye parjanyàrthaü vihitakàrãyàgaphalamihaivàva÷yakam / ---------------------- niyogànàmaniyataniyataphalànàmaihikaphaleti cet, na,gàndharva÷àstràrthepàsanàvàsanàyà ivàpårvànapekùàyàþ ùañjàdisàkùàtkàre vedàntàrthopàsanàvàsanàyà jãvabrahmabhàvasàkùàtkàre 'napekùàyà eva sàmarthyàt / tathà càmçtãbhàvaü pratyahetutvàdupàsanàpårvasya, nàmçtatvakàmastatkàryamavaboddhumarhati / anyadicchatyanyatkarotãti hi vipratiùiddham / na ca tatkàmaþ kriyàmeva kàryamavagamiùyati nàpårvamiti sàüpratam,tasyà mànàntaràdeva tatsàdhanatvapratãtervidhervaiyarthyàt, na càvaghàtàdividhitulyatà, tatràpi niyamàpårvasyànyato 'navagateþ / na ca brahmabhåyàdanyadamçtatvamàrthavàdikaü ki¤cidasti, yena tatkàma upàsanàyàmadhikriyeta, ---------------------- FN: 3-'vi÷vajità yajeta'itya÷rutàdhikàramudàharaõam / tatra 'sa svargaþ syàtsarvànpratyavi÷iùñatvàt'iti sarvàbhilaùitasvargakàmanàvànadhikàrã kalpitaþ / evamiha kalpane 'nityaphalakatvaü syàditi bhàvaþ / ---------------------- vi÷vajinnyàyena tu svargakalpanàyàü tasya sàti÷ayatvaü kùayitvaü ceti na nityaphalatvamupàsanàyàþ / tasmàdbrahmabhåyasyàvidyàpidhànàpanayamàtreõàvirbhàvàt, avidyàpanayasya ca vedàntàrthavij¤ànàdavagatiparyantàdeva saübhavàt, upàsanàyàþ saüskàrahetubhàvasya saüskàrasya ca sàkùàtkàropajanane manaþsàcivyasya ca mànàntarasiddhatvàt, 'àtmetyevopàsãta'iti na vidhiþ,api tu vidhisaråpo 'yam / yathopàü÷uyàjavàkye 'viùõurupàü÷u yaùñavyaþ'ityàdayo vidhisaråpà na vidhayaþ-iti tàtparyàrthaþ / #<÷rutismçtinyàyaprasiddham >#ityuktam / tatra ÷rutiü dar÷ayati-## nyàyamàha-## yatkila svàbhàvikaü tannityam, yathà caitanyam / svàbhàvikaü cedam,tasmànnityam / pare hi dvayãü nityatàmàhuþ-kåñasthanityatà pariõàminityatàü ca / tatra nityamityukte mà bhådasya ---------------------- FN: 1-pariõàmo nàma pårvaråpaparityàgena råpàntaràpattiþ / ---------------------- pariõàminityatetyàha-## pariõàminityatà hi na pàramàrthikã / tathà hi-tatsarvàtmanà và pariõamedekade÷ena và / sarvàtmanà pariõàme kathaü na tattvavyàhçtiþ / ekade÷apariõàme và sa ekade÷astato bhinno và abhinno và / bhinna÷cet kathaü tasya pariõàmaþ / na hyanyasmin pariõamamàne 'nyaþ pariõamati, atiprasaïgàt / abhede và kathaü na sarvàtmanà pariõàmaþ / bhinnàbhinnaü taditi cet,tathà hi-tadeva kàraõàtmanàbhinnam, bhinnaü ca kàryàtmanà, kañakàdaya ivàbhinnà hàñakàtmanà bhinnà÷ca kañakàdyàtmanà / na ca bhedàbhedayorvirodhànnaikatra samavàya iti yuktam / ---------------------- FN: 2-yatpramàõaviparyayeõa virodhena vartate tadviruddhamiti kva saüpratyaya iti yojanà / ---------------------- viruddhamiti naþ kva saüpratyayoyatpramàõaviparyayeõa vartate / yattu yathà pramàõenàvagamyate tasya tathàbhàva eva / kuõóalamidaü suvarõamiti sàmànàdhikaraõyapratyaye ca vyaktaü bhedàbhedau cakàstaþ / tathà hi-àtyantike 'bhede 'nyatarasya dviravabhàsaprasaïgaþ / bhede càtyantike na sàmànàdhikaraõyaü gavà÷vavat / àdhàràdheyabhàve ekà÷rayatve và na sàmànàdhikaraõyam,na hi bhavati kuõóaü badaramiti / nàpyekàsanasthayo÷caitramaitrayo÷caitro maitra iti / so 'yamabàdhito 'saüdigdhaþ sarvajanãnaþ sàmànàdhikaraõyapratyaya eva kàryakàraõayorbhedàbhedau vyavasthàpayati / tathà ca kàryàõàü kàraõàtmatvàt, kàraõasya ca sadråpasya sarvatrànugamàt, sadråpeõàbhedaþ kàryasya jagataþ,bhedaþ kàryaråpeõa goghañàdineti / yathàhuþ-'kàryaråpeõa nànàtvamabhedaþ kàraõàtmanà / hemàtmanà yathàbhedaþ kuõóalàdyàtmanà bhidà // 'iti / atrocyate-kaþ punarayaü bhedo nàma, yaþ sahàbhedenaikatra bhavet / parasparàbhàva iti cet, kimayaü kàryakàraõayoþ kañakahàñakayorasti na và / na cet, ekatvamevàsti, na ca bhedaþ / asti cet bheda eva, nàbhedaþ / na ca bhàvàbhàvayoravirodhaþ, sahàvasthànàsaübhavàt / saübhave và kañakavardhamànakayorapi tattvenàbhedaprasaïgaþ, bhedasyàbhedàvirodhàt / api ca kañakasya hàñakàdabhede yathà hàñakàtmanà kañakamukuñakuõóalàdayo na bhidyante evaü kañakàtmanàpi na bhidyeran, kañakasya hàñakàdabhedàt / tathà ca hàñakameva vastusanna kañakàdayaþ, bhedasyàpratibhàsanàt / atha hàñakatvenaivàbhedo na kañakatvena,tena tu bheda eva kuõóalàdeþ / yadi hàñakàdabhinnaþ kañakaþ kathamayaü kuõóalàdiùu nànuvartate / nànuvartate cet kathaü hàñakàdabhinnaþ kañakaþ / ye hi yasminnanuvartamàne vyàvartante te tato bhinnà eva, yathà såtràtkusumabhedàþ / nànuvartante cànuvartamàne 'pi hàñakatve kuõóalàdayaþ,tasmàtte 'pi hàñakàdbhinnà eveti / sattànuvçttyà ca sarvavastvanugame 'idamiha nedam, idamevaü nedam'iti vibhàgo na syàt / kasyacit kvacit kadàcit katha¤cidvivekahetorabhàvàt / api ca dåràtkanakamityavagate na tasya kuõóalàdayo vi÷eùà jij¤àsyeran, kanakàdabhedàtteùàm, tasya ca j¤àtatvàt / atha bhedo 'pyasti kanakàt kuõóalàdãnàmiti kanakàvagame 'pyaj¤àtàste / nanvabhedo 'pyastãti kiü na j¤àtàþ / pratyuta j¤ànameva teùàü yuktam,kàraõàbhàve hi kàryabhàva autsargikaþ,sa ca kàraõasattayà apodyate / asti càbhede kàraõasatteti kanake j¤àte j¤àtà eva kuõóalàdaya iti tajjij¤àsàj¤ànàni cànarthakàni syuþ / tena yasmin gçhyamàõe yanna gçhyate tattato bhidyate / yathà karabhe gçhyamàõe 'gçhyamàõe ràsabhaþ karabhàt / gçhyamàõe ca dårato hemni na gçhyante tasya bhedàþ kuõóalàdayaþ,tasmàtte hemno bhidyante / kathaü tarhi hema kuõóalamiti sàmànàdhikaraõyam iti cet, na hyàdhàràdheyabhàve samànà÷rayatve và sàmànàdhikaraõyamityuktam / athànuvçttivyàvçttivyavasthà ca hemni j¤àte kuõóalàdijij¤àsà ca katham / na khalvabhede aikàntike 'naikàntike caitadubhayamupapadyate ityuktam / tasmàdbhedàbhedayoranyatarasminnavaheye 'bhedo pàdànaiva bhedakalpanà, na bhedopàdànàbhedakalpaneti yuktam / bhidyamànatantratvàdbhedasya, bhidyamànànàü ca pratyekamekatvàt, ekàbhàve cànà÷rayasya bhedasyàyogàt, ekasya ca bhedànadhãnatvàt, nàyamayaü iti ca bhedagrahasya pratiyogigrahasàpekùatvàt, ekatvagrahasya cànyànapekùatvàt, abhedopàdànaivànirvacanãyabhedakalpaneti sàüpratam / tathà ca ÷rutiþ-'mçttiketyeva satyam'iti / tasmàt kåñasthanityataiva pàramàrthikã na pariõàminityateti siddham / ##iti ca dçùñàntaþ parasiddhaþ, asmanmate tasyàpi kàryatvenànityatvàt / atra ca##iti nirvartyakarmatàmapàkaroti / ##iti pràpyakarmatàm / ##iti vikàryakarmatàm / ##iti saüskàryakarmatàm / vrãhãõàü khalu prokùaõena saüskàràkhyoü'÷o yathà janyate, naivaü brahmaõi ka÷cidaü÷aþ kriyàdheyo 'sti, anavayavatvàt / anaü÷atvàdityarthaþ / puruùàrthatàmàha-## tçptyà duþkharahitaü sukhamupalakùayati / kùudduþkhanivçttisahitaü hi sukhaü tçptiþ / sukhaü càpratãyamànaü na puruùàrthaü ityata àha-## tadevaü svamatena mokùàkhyaü phalaü nityaü ÷rutyàdibhirupapàdya kriyàniùpàdyasya tu mokùasyànityatvaü prasa¤jayati-## na càgamabàdhaþ, àgamasyoktena prakàreõopapatteþ / api ca j¤ànajanyàpårvajanito mokùo naiyogika ityasyàrthasya santi bhåyasyaþ ÷rutayo nivàrikà ityàha-## avidyàdvayapratibandhàpanayamàtreõa ca vidyàyà mokùasàdhanatvam na svato 'pårvotpàdena cetyatràpi ÷rutãrudàharati-## na kevalamasminnarthe ÷rutyàdayaþ, api tvakùapàdàcàryasåtramapi nyàyamålamastãtyàha-## àcàrya÷coktalakùaõaþ puràõe-'àcinoti ca ÷àstràrthamàcàre sthàpayatyapi / svayamàcarate yasmàdàcàryastena cocyate // 'iti / tena hi praõãtaü såtram-'duþkhajanmapravçttidoùamithyàj¤ànànàmuttarottaràpàye tadanantaràpàyàdapavargaþ'iti / pàñhàpekùayà kàraõamuttaram, kàryaü ca pårvam,kàraõàpàye kàryàpàyaþ, kaphàpàye iva kaphodbhavasya jvarasyàpàyaþ / janmàpàye duþkhàpàyaþ, pravçttyapàye janmàpàyaþ,doùàpàye pravçttyapàyaþ,mithyàj¤ànàpàye doùàpàyaþ / mithyàj¤ànaü càvidyà ràgàdyupajananakrameõa dçùñenaiva saüsàrasya paramaü nidànam / sà ca tattvaj¤ànena brahmàtmaikatvavij¤ànenaivàvagatiparyantena virodhinà nivartyate / tato 'vidyànivçttyà brahmaråpàvirbhàvo mokùaþ / na tu vidyàkàryastajjanitàpårvakàryo veti såtràrthaþ / tattvaj¤ànànmithyàj¤ànàpàya ityetàvanmàtreõa såtropanyàsaþ,na tvakùapàdasaümataü tattvaj¤ànamiha saümatam / tadanenàcàryàntarasaüvàdenàyamartho dçóhãkçtaþ / syàdetat / naikatvavij¤ànaü yathàvasthitavastuviùayam, yena mithyàj¤ànaü bhedàvabhàsaü nivartayanna vidhiviùayo bhavet / api tu ---------------------- FN: 1-àropyapradhànà saüpat / ---------------------- saüpadàdiråpam / tathà ca vidheþ pràgapràptaü puruùecchayà kartavyaü sat vidhigocaro bhaviùyati / yathà vçttyantaratvena manaso vi÷vedevasàmyàdvi÷vàndevànmanasi saüpàdya mana àlambanamavidyamànasamaü kçtvà pràdhànyena saüpàdyànàü vi÷veùàmeva devànàmanucintanam, tena cànantalokapràptiþ / evaü cidråpasàmyàjjãvasya brahmaråpatàü saüpàdya jãvamàlambanamavidyamànasamaü kçtvà pràdhànyena brahmànucintanam, tena càmçtatvaphalapràptiþ / adhyàse tvàlambanasyaiva pràdhànyenàropitatadbhàvasyànucintanam,yathà 'mano brahmetyupàsãta', 'àdityo brahmetyàde÷aþ' / evaü jãvamabrahma 'brahmetyupàsãta'iti / kriyàvi÷eùayogàdvà, yathà 'vàyurvàva saüvargaþ', 'pràõo vàva saüvargaþ'iti / bàhyànkhalu vàyudevatà vahnyàdãn saüvçïkte / mahàpralayasamaye hi vàyurvahnyàdãnsaüvçjya saühçtyàtmani sthàpayati / yathàha dravióàcàryaþ-'saüharaõàdvà saüvaraõàdvà svàtmãbhàvàdvàyuþ saüvargaþ'iti / adhyàtmaü ca pràõaþ saüvarga iti / sa hi sarvàõi vàgàdãni saüvçïkte / pràyaõakàle hi sa eva sarvàõãndriyàõi saügçhyotkràmatãti / seyaü saüvargadçùñirvàyau pràõe ca da÷à÷àgataü jagaddar÷ayati yathà, evaü jãvàtmani bçühaõakriyayà brahmadçùñismçtatvàya phalàya kalpata iti / tadeteùu triùvapi pakùeùvàtmadar÷anopàsanàdayaþ pradhànakarmàõyapårvaviùayatvàt, ---------------------- FN: 2-stuta÷astravaditi / 'àjyaiþ stuvate praugaü ÷aüsati iti stuta÷astre samàmnàte, pragãtamantrasàdhyaü devatàguõasaübandhàbhidhànaü stotram / apragãtamantrasàdhyaü ÷astram / te mantrairevàrthaþ smartavyaþ'iti niyamàddevatàprakà÷anasaüskàràrthatvena guõakarmaõi và apårvàrthatvena pradhànakarmaõi veti saüdehe kratåpayogidevatàsmaraõasya dçùñatvàdguõakarmatve pràpte siddhàntaþ-guõàbhidhànena svaråpaprakà÷anaråpastutiriha vihità ÷råyate 'stuvate' '÷aüsati'iti / abhidhànavivakùàyàü stuterasaübhavàt, stauti÷aüsatã apårvotpattiü prati stotra÷astre vidadhyàtàmiti / evamihàtmopàsanadar÷ane pradhànakarmetya÷ayaþ / ---------------------- stuta÷astravat / àtmà tu dravyaü karmaõi guõa iti saüskàro vàtmano dar÷anaü vidhãyate / yathà dar÷apårõamàsaprakaraõe 'patnyavekùitamàjyaü bhavati'iti samàmnàtam, prakaraõinà ca gçhãtamupàü÷uyàgàïgabhåtàjyadravyasaüskàratayàvekùaõaü guõakarma vidhãyate, evaü kartçtvena kratvaïgabhåte àtmani 'àtmà và are draùñavyaþ'iti dar÷anaü guõakarma vidhãyate / ---------------------- FN: 3-(jai. 2 / 1 / 8) tasyàrthaþ-yairavaghàtàdirdravyaü cikãrùyate saüskartumiùyate guõastatra pratãyeta / dravye guõabhåtaü karma pratãyetetyarthaþ / ---------------------- 'yaistu dravyaü cikãrùyate guõastatra pratãyeta'iti nyàyàdata àha-## kutaþ, ## ---------------------- FN: 1-àtmopàstyàdeþ saüskàrakarmatvaü prakaraõàdvà vàkyàdvà bhavet / nàdya ityàha-dar÷eti / ---------------------- dar÷apårõamàsaprakaraõe hi samàmnàtamàjyàvekùaõaü tadaïgabhåtàjyasaüskàra iti yujyate / ---------------------- FN: 2-dvitãyaü pratyàha-naceti / ---------------------- naca 'àtmà và are draùñavyaþ'ityàdi kasyacitprakaraõe samàmnàtam / na cànàrabhyàdhãtamapi / 'yasya pårõamayã juhårbhavati'ityavyabhicaritakratusaübandhajuhådvàreõa juhåpadaü kratuü smàrayadvàkyena yathà parõatàyàþ kratu÷eùabhàvamàpàdayati, evamàtmà nàvyabhicàritakratusaübandhaþ, yena taddar÷anaü kratvaïgaü sadàtmànaü kratvarthaü saüskuryàt / tena yadyayaü vidhistathàpi ---------------------- FN: 1-'tasmàtsuvarõaü hiraõyaü bhàryaü durvaõo 'sya bhàtçvyo bhavati'ityanàrabhyàdhãyate / tatra kiü ÷obhanahiraõyadhàraõaü kratvaïgamuta puruùadharma iti saüdehe durvarõakàma itya÷ravaõàt svatantraphalakalpane gauravàt, kratvaïgamiti pràpte aprakaraõapañhitasya pràkaraõikadharmàdvi÷eùàt, taddhàraõasya loke 'pi vidyamànatvena parõamayãtàvatkratvavyabhicàràbhàvàt, hiraõyasàdhanakaü dhàraõaü vàkya÷eùagataphalàya vidhãyata iti puruùadharmaþ, evamihàpi àtmadar÷anenàmçtatvaü bhàvayediti vidhànàtpradhànakarmataiveti / ---------------------- 'suvarõaü bhàryam'itivat viniyogabhaïgena pradhànakarmaivàpårvaviùayatvànna guõakarmeti sthavãyastayaitaddåùaõamanabhidhàya sarvapakùasàdhàraõaü dåùaõamuktam / tadatirohitàrthatayà na vyàkhyàtam / kiü ca j¤ànakriyàviùayatvavidhànamasya bahu÷rutiviruddhamityàha-## ÷aïkate-## tata÷ca ÷àntikarmaõi vetàlodaya iti bhàvaþ / niràkaroti-## kutaþ ## sarvameva hi vàkyaü nedantayà vastubhedaü bodhayitumarhati / na hãkùukùãraguóàdãnàü madhurarasabhedaþ ÷akya àkhyàtum / evamanyatràpi sarvatra draùñavyam / tena pramàõàntarasiddhe laukike evàrthe yadà gatiridç÷ã ÷abdasya, tadà kaiva kathà pratyagàtmanyalaukike / adåra ---------------------- FN: 1-lakùaõayetyarthaþ / ---------------------- viprakarùeõa tu katha¤citpratipàdanamihàpi samànam / tvaüpadàrtho hi pramàtà pramàõàdhãnayà pramityà prameyaü ghañàdi vyàpnotãtyavidyàvilasitam / tadasyà viùayãbhåtodàsãnatatpadàrthapratyagàtmasàmànàdhikaraõyena pramàtçtvàbhàvàt tannivçttau pramàõàdayastisro vidhà nivartante / na hi pakturavastutve pàkyapàkapacanàni vastusanti bhavitumarhantãti / tathà hi-'vigalitaparàgvçttyarthatvaü tvaüpadasya tadastadà tvamiti hi padenaikàrthatve tvamityapi yatpadam / tadapi ca tadà gatvaikàrthyaü vi÷uddhacidàtmatàü tyajati sakalànkartçtvàdãnpadàrthamalànnijàn // 'ityàntara÷lokaþ / atraivàrthe ÷rutãrudàharati-## prakçtamupasaüharati-## parapakùe mokùasyànityatàmàpàdayati-## kàryamapårvaü yàgàdivyàpàrajanyamtadapekùate mokùaþ svotpattàviti / ## nirvartyavikàryayoþ kùaõikaü j¤ànamàtmeti bauddhàþ / tathà ca vi÷uddhavij¤ànotpàdo mokùa iti nirvartyo mokùaþ / anyeùàü tu saüskàraråpàvasthàmapahàya yà kaivalyàvasthàvàptiràtmanaþ sa mokùa iti vikàryo mokùaþ / yathà payasaþ pårvàvasthàpahànenàvasthàntarapràptirvikàro dadhãti / tadetayoþ pakùayoranityatà mokùasya, kàryatvàt, dadhighañàdivat / 'atha yadataþ paro divo jyotirdãpyate'iti ÷ruterbrahmaõo vikçtàvikçtade÷abhedàvagamàdavikçtade÷abrahmapràptiråpàsanàdividhikàryà bhaviùyati / tathà ca pràpyakarmatà brahmaõa ityata àha-## anyadanyena vikçtade÷aparihàõyàvikçtade÷aü pràpyate / tadyathopavelaü jaladhiratibahalacapalakallolamàlàparasparàsphàlanasamullasatphenapu¤jastabakatayà vikçtaþ, madhye tu pra÷àntasakalakallolopasargaþ svacchaþ sthiratayàvikçtastasya madhyamavikçtaü pautikaþ potena pràpnoti / jãvastu brahmaiveti kiü kena pràpyatàm / bhedà÷rayàtvàtpràpterityarthaþ / atha jãvo brahmaõo bhinnastathàpi na tena brahmàpyate, brahmaõo vibhutvena nityapràptatvàdityàha-## saüskàrakarmatàmapàkaroti-## dvayã hi saüskàryatà, guõàdhànena và, yathà bãjapårakusumasya làkùàrasàvasekaþ,tena hi tatkusumaü saüskçtaü làkùàrasasavarõaü phalaü prasåte / doùàpanayena vàyathà malinamàdar÷atalaü nighçùñamiùñakàcårõenodbhàsitabhàsvaratvaü saüskçtaü bhavati / tatra na tàvadbrahmaõi guõàdhànaü saübhavati / guõo hi brahmaõaþ svabhàvo và bhinno và / svabhàva÷cet kathamàdheyaþ, tasya nityavàt / bhinnatve tu kàryatvena mokùasyànityatvaprasaïgaþ / na ca bhede dharmadharmibhàvaþ, gavà÷vavat / bhedàbheda÷ca vyudastaþ, virodhàt / tadanenàbhisaüdhinoktam-## dvitãyaü pakùaü pratikùipati-## a÷uddhiþ satã darpaõe nivartate,na tu brahmaõi asatã nivartanãyà / nityanivçttatvàdityarthaþ / ÷aïkate-## brahmasvabhàva eva mokùo 'nàdyavidyàmalàvçta upàsanàdikriyayàtmani saüskriyamàõe 'bhivyajyate, na tu kriyate / etaduktaü bhavati nitya÷uddhatvamàtmano 'siddham, saüsàràvasthàyàmavidyàmalinatvàditi / ÷aïkàü niràkaroti-## kutaþ, ## nàvidyà brahmà÷rayà, kiü tu jãve,sà tvanirvacanãyetyuktam,tena nitya÷uddhameva brahma / abhyupetya tva÷uddhiü kriyàsaüskàryatvaü dåùyate / kriyà hi brahmasamavetà và brahma saüskuryàt, yathà nigharùaõamiùñakàcårõasaüyogavibhàgapracayo nirantara àdar÷atalasamavetaþ / anyasamavetà và / na tàvadbrahmadharmaþ kriyà, tasyàþ svà÷rayavikàrahetutvena brahmaõo nityatvavyàghàtàt / ---------------------- FN: 1-yadyapi caitrasamavetà bhàvanà darpaõasyopakaroti tathàpi saüyogavibhàgàkhyadhàtvarthadvàrà / tau ca nàtmanãtyarthaþ / ---------------------- anyà÷rayà tu kathamanyasyopakaroti, atiprasaïgàt / na hi darpaõe nighçùyamàõe maõirvi÷uddho dçùñaþ / ## tadà bàdhanaü ---------------------- FN: 2-avyavahitatvàt / anityatvamàtmanaþ prasajyetetyuktamanityatvaü tu vyavahitamiti bhàvaþ / ---------------------- paràmç÷ati / atra vyabhicàraü codayati-## pariharati-## anàdyanirvàcyàvidyopadhànameva brahmaõo jãva iti ca kùetraj¤a iti càcakùate / sa ca sthålasåkùma÷arãrendriyàdisaühatastatsaüghàtamadhyapatitastadabhedenàhamitipratyayaviùayãbhåtaþ,ataþ ÷arãràdisaüskàraþ ÷arãràdidharmo 'pyàtmano bhavati, tadabhedàdhyavasàyàt / yathà aïgaràgadharmaþ sugandhità kàminãnàü vyapadi÷yate / tenàtràpi yadà÷rità kriyà sàüvyavahàrikapramàõaviùayãkçtà tasyaiva saüskàro nànyasyeti na vyabhicàraþ / tattvatastu na kriyà na saüskàra iti / sanidar÷anaü tu ÷eùamadhyàsabhàùye eva kçtavyàkhyànamiti neha vyàkhyàtam / ## anyo jãvàtmà / pippalaü karmaphalam / ## paramàtmà / saühatasyaiva bhoktçtvamàha mantravarõaþ-#<àtmendriyeti /># anupahita÷uddhasvabhàvabrahmapradar÷anaparau mantrau pañhati-## ÷ukraü dãptimat / avraõaü duþkharahitam / asràviraü avigalitam / avinà÷ãti yàvat / upasaüharati-## nanu mà bhånnirvartyàdikarmatàcatuùñayã / pa¤camã tu kàcit vidhà bhaviùyati, yayà mokùasya karmatà ghañiùyata ityata àha-## ebhyaþ prakàrebhyo na prakàràntaramanyadasti, yato mokùasya kriyànuprave÷o bhaviùyati / etaduktaü bhavati-catasçõàü vidhànàü madhye 'nyatamatayà kriyàphalatvaü vyàptam,sà ca mokùàdvyàvartamànà vyàpakànupalabdhyà mokùasya kriyàphalatvaü vyàvartayatãti / tatkiü mokùe kriyaiva nàsti,tathà ca tadarthàni ÷àstràõi tadarthà÷ca pravçttayo 'narthakànãtyata upasaühàravyàjenàha-## atha j¤ànaü kriyà mànasã kasmànna vidhigocaraþ,kasmàcca tasyàþ phalaü nirvartyàdiùvanyatamaü na mokùa iti codayati-## pariharati-## kutaþ ## ayamarthaþ-satyam, j¤ànaü mànasã kriyà,tviyaü brahmaõi phalaü janayitumarhati, tasya svayaüprakà÷atayà vidikriyàkarmabhàvànupapatterityuktam / tadetasminvailakùaõye sthite eva vailakùaõyàntaramàha-## ##viùaye ## / yathà devatàsaüpradànakahavirgrahaõe devatàvastusvaråpànapekùà devatàdhyànakriyà / yathà và yoùiti agnivastvanapekùàgnibuddhiþ-yà sà kriyà hi nàmeti yojanà / na hi 'yasyai devatàyai havirgçhãtaü syàttàü dhyàyedvaùañkariùyan'ityasmàdvidheþ pràgdevatàdhyànaü pràptam, pràptaü tvadhãtavedàntasya viditapadatadarthasaübandhasyàdhigata÷abdanyàyatattvasya 'sadeva somyedam'ityàdeþ 'tattvamasi'ityantàtsaüdarbhàt brahmàtmabhàvaj¤ànam, ÷abdapramàõasàmarthyàt, indriyàrthasaünikarùasàmarthyàdiva praõihitamanasaþ sphãtàlokamadhyavartikumbhànubhavaþ / na hyasau svasàmagrãbalalabdhajanmà san manujecchayànyathàkartumakartuü và ÷akyaþ, devatàdhyànavat, yenàrthavànatra vidhiþ syàt / na copàsanà vànubhavaparyantatà vàsya vidhergocaraþ, tayoranvayavyatirekàvadhçtasàmarthyayoþ sàkùàtkàre và anàdyavidyàpanaye và vidhimantareõa pràptatvena puruùecchayànyathàkartumakartuü và a÷akyatvàt / tasmàdbrahmaj¤ànaü mànasã kriyàpi na vidhigocaraþ / puruùacittavyàpàràdhãnàyàstu kriyàyà vastusvaråpanirapekùatà kvacidavirodhinã, yathà devatàdhyànakriyàyàþ / na hyatra vastusvaråpeõa ka÷cidvirodhaþ / kvacidvastusvaråpavirodhinã, yathà yoùitpuruùayoragnibuddhirityetàvatà bhedena nidar÷anàmithunadvayopanyàsaþ / kriyaivityevakàreõa vastutantratvamapàkaroti / nanu 'àtmetyevopàsãta'ityàdayo vidhayaþ ÷råyante / na ca pramattagãtàþ,tulyaü hi ---------------------- FN: 1-gurumukhàdadhyayanàdi samànamityarthaþ / ---------------------- sàüpradàyikam,tasmàdvidheyenàtra bhavitavyamityata àha-## satyaü ÷råyante liïgàdayaþ,na tvamã vidhiviùayàþ, tadviùayatve 'pràmàõyaprasaïgàt / heyopàdeyaviùayo hi vidhiþ / sa eva ca heya upàdeyo và, yaü puruùaþ kartumakartumanyathà và kartuü ÷aknoti / tatraiva ca samarthaþ kartàdhikçto niyojyo bhavati / na caivaübhåtànyàtma ---------------------- FN: 2-÷ravaõaü nàma brahmàtmani 'tattvamasi'ityàdivàkyakadambasya tàtparyanirõayànukålo vyàpàraþ tarkaråpaþ / tatràsati viùayàvagame kathaü tatkartavyatàbodhaþ, avagame ca kartumakartumanyathàkartuma÷akyatvam / evaü mananàderapi boddhavyamiti / ---------------------- ÷ravaõamananopàsanadar÷anànãti viùayatadanuùñhàtrorvidhivyàpakayorabhàvàdvidherabhàva iti prayuktà api liïàdayaþ pravartanàyàmasamarthà upala iva kùurataikùõyaü kuõñhamapramàõãbhavantãti / ## samartho hi kartàdhikàrã niyojyaþ / asàmarthye tu na kartçtàyato nàdhikçto 'to na niyojya ityarthaþ / yadi virodhàbhànna vidhivacanàni, kimarthàni tarhi vacanànyetàni vidhicchàyànãti pçcchati-## na cànarthakàni yuktàni, svàdhyàyàdhyayanavidhyadhãnagrahaõatvànupapatteriti bhàvaþ / uttaram-## anyataþ pràptà eva hi ÷ravaõàdayo vidhisaråpairvàkyairanådyante / na cànuvàdo 'pyaprayojanaþ, pravçttivi÷eùakaratvàt / tathàhi-tattadiùñàniùñaviùayepsàjihàsàpahçtahçdayatayà bahirmukho na pratyagàtmani samàdhàtumarhati / àtma÷ravaõàdividhisaråpaistu vacanairmanaso viùayasrotaþ khilãkçtya pratyagàtmasrota udghàñyata iti pravçttivi÷eùakaratà anuvàdànàmastãti saprayojanatayà svàdhyàyavidhyadhãnagrahaõatvamupapadyata iti / yacca coditamàtmaj¤ànamanuùñhànànaïgatvàdapuruùàrthamiti tadayuktam / svato 'sya puruùàrthatve siddhe yadanuùñhànànaïgatvaü tadbhåùaõaü na dåùaõamityàha-## ##÷arãraü paritapyamànamanutapyeta / sugamamanyat / prakçtamupasaüharati-## ---------------------- FN: 1-siddhe vastuni vedàntapràmàõyasiddhyartham / 'aj¤àtasaügatitvena'ityàdi dåùayitumityarthaþ / ---------------------- prakçtisiddhyarthamekade÷imataü dåùayitumanubhàùate-## dåùayati-## idamatràkåtam-'kàryabodhe yathà ceùñà liïgaü harùàdayastathà / siddhabodher'thavattaivaü ÷àstratvaü hita÷àsanàt // 'yadi hi padànàü kàryàbhidhàne tadanvitasvàrthàbhidhàne và, niyamena vçddhavyavahàràtsàmarthvamabadhçtaü bhavet, na bhavedaheyànupàdeyabhåtabrahmàtmatàparatvamupaniùadàm / tatràviditasàmathryatvàtpadànàü loke, tatpårvakatvàcca vaidikàrthapratãteþ / atha tu bhåte 'pyarthe padànàü loke ÷akyaþ saügatigrahastata upaniùadàntatparatvaü paurvàparyaparyàlocanayàvagamyamànamapahçtya na kàryaparatvaü ÷akyaü kalpayitum, ÷rutahànya÷rutakalpanàprasaïgàt / tatra tàvadevamakàryer'the na saügatigrahaþ, yadi tatparaþ prayogo na loke dç÷yeta, tatpratyayo và vyutpannasyonnetuü na ÷akyete / na tàvattatparaþ prayogo na dç÷yate loke / kutåhalabhayàdinivçttyarthànàmakàryaparàõàü padasaüdarbhàõàü prayogasya loke bahulamupalabdheþ / tadyathàkhaõóalàdilokapàlacakravàlàdhivasatiþ, siddhavidyàdharagandharvàpsaraþparivàro brahmalokàvatãrõamandàkinãpayaþpravàhapàtadhautakaladhautamaya÷ilàtalo nandanàdipramadàvanavihàrimaõimaya÷akuntakamanãyaninadamanoharaþ parvataràjaþ sumeruriti / naiùa bhujaïgo rajjuriyamityàdiþ / nàpi bhåtàrthabuddhirvyutpannapuruùavartinã na ÷akyà samunnetum, harùàderunnayanahotoþ saübhavàt / tathà hyaviditàrthade÷ajanabhàùàrtho dravióo nagaragamanodyato ràjamàrgàbhyarõaü devadattamandiramadhyàsãnaþ pratipannajanakànandanibandhanaputrajanmà vàrttàhàreõa saha nagarasthadevadattàbhyà÷amàgataþ pañavàsopàyanàrpaõapuraþsaraü diùñyà vardhase devadatta putraste jàtaiti vàrttàhàravyàhàra÷ravaõasamanantaramupajàtaromà¤caka¤cukaü vikasitanayanotpalamatismeramukhamahotpalamavalokya devadattamutpannapramodamanumimãte,pramodasya ca pràgabhåtasya tadvyàhàra÷ravaõasamanantaraü prabhavatastaddhetutàm / na càyamapratipàdayan harùahetumarthaü harùàya kalpata ityanena harùaheturartha ukta iti pratipadyate / harùahetvantarasya càpratãteþ putrajanmana÷ca taddhetoravagamàttadeva vàrttàhàreõàbhyadhàyãti ni÷cinoti / evaü bhaya÷okàdayo 'pyudàhàryàþ / tathà ca prayojanavattayà bhåtàrthàbhidhànasya prekùàvatprayogo 'pyupapannaþ / evaü ca brahmasvaråpaj¤ànasya paramapuruùàrthahetubhàvàdanupadi÷atàmapi puruùapravçttinivçttã vedàntànàü puruùahitànu÷àsanàcchàstratvaü siddhaü bhavati / tatsiddhametat, vivàdàdhyàsitàni vacanàni bhåtàrthaviùayàõi, bhåtàrthaviùayapramàjanakatvàt / yadyadviùayapramàjanakaü tattadviùayaü, yathà råpàdiviùayaü cakùuràdi,tathà caitàni,tasmàttatheti / tasmàtsuùñhåktam-## upanipårvàtsadervi÷araõàrthàtkvipyupaniùatpadaü vyutpàditam, upanãya advayaü brahma savàsanàmavidyàü hinastãti brahmavidyàmàha / taddhetutvàdvedàntà apyupaniùadaþ,tato viditaþ aupaniùadaþ puruùaþ / etadeva vibhajate-## ahaüpratyayaviùayàdbhinatti-## ata eva kriyàrahitatvàccaturvidhadravyavilakùaõaþ ata÷ca caturvidhadravyavilakùaõopeto 'yamananya÷eùaþ, anya÷eùaü hi bhåtaü dravyaü cikãrùitaü sadutpattyàdyàpyaü saübhavati / yathà 'yåpaü takùati'ityàdi / yatpunaranya÷eùaü bhåtabhàvyupayogarahitam, yathà 'suvarõaü bhàryam', 'saktån juhoti'ityàdi, na tasyotpattyàdyàpyatà / kasmàtpunarasyànanya÷eùatetyata àha-yataþ## upaniùadàmanàrabhyàdhãtànàü paurvàparyaparyàlocanayà puruùapratipàdanaparatvena puruùasyaiva pràdhànyenedaü prakaraõam / na ca juhvàdivadavyabhicaritakratusaübandhaþ puruùa ityupapàditam / ataþ svaprakaraõasthaþ so 'yaü tathàvidha upaniùadbhyaþ pratãyamàno na nàstãti ÷akyo vaktumityarthaþ / syàdetat / mànàntarogocaratvenàgçhãtasaügatitayà apadàrthasya brahmaõo vàkyàrthatvànupapatteþ kathamupaniùadarthatetyata àha-## yadyapi gavàdivanmànàntaragocaratvamàtmano nàsti, tathàpi prakà÷àtmana eva satastattadupàdhiparihàõyà ÷akyaü vàkyàrthatvena niråpaõam, hàñakasyeva kañakakuõóalàdiparihàõyà / nahi prakà÷aþ svasaüvedano na bhàsate,nàpi tadavacchedakaþ kàryakaraõasaüghàtaþ / tena 'sa eùa neti netyàtmà'iti tattadavacchedaparihàõyà bçhattvàdàpanàcca svayaüprakà÷aþ ÷akyo vàkyàt brahmeti càtmeti ca niråpayitumityarthaþ / athopàdhiniràsavadupahitamapyàtmaråpaü kasmànna nirasyata ityata àha-#<àtmana÷ca pratyàkhyàtuma÷akyatvàt># / prakà÷o hi sarvasyàtmà tadadhiùñhànatvàcca prapa¤cavibhramasya / na càdhiùñhànàbhàve vibhramo bhavitumarhati / na hi jàtu rajjvabhàve rajjvàü bhujaïga iti và dhàreti và vibhramo dçùñapårvaþ / api càtmànaþ prakà÷asya bhàsà prapa¤casya prabhà / tathà ca ÷rutiþ 'tameva bhàntamanubhàti sarvaü tasya bhàsà sarvamidaü vibhàti'iti / na càtmanaþ prakà÷asya pratyàkhyàne prapa¤caprathà yuktà / tasmàdàtmanaþ pratyàkhyànàyogàdvedàntebhyaþ pramàõàntaràgocarasarvopàdhirahitabrahmasvaråpàvagatisiddhirityarthaþ / upaniùatsvevàvagata ityavadhàraõamamçùyamàõa àkùipati-## sarvajanãnàhaüpratyayaviùayo hyàtmà kartà bhoktà ca saüsàrã, tatraiva ca laukikaparãkùakàõàmàtmapadaprayogàt / ya eva laukikàþ ÷abdàsta eva vaidikàsta eva ca teùàmarthà ityaupaniùadamapyàtmapadaü tatraiva pravartitumarhati, nàrthàntare tadviparãte ityarthaþ / samàdhatte-##ahaüpratyayaviùaya aupaniùadaþ puruùaþ / kutaþ ## ahaüpratyayaviùayo yaþ kartà kàryakaraõasaüghàtopahito jãvàtmà-tat sàkùitvena, paramàtmano 'haüpratyayaviùayatvasya## etaduktaü bhavati-yadyapi 'anena jãvenàtmanà'iti jãvaparamàtmanoþ pàramàrthikamaikyam, tathàpi tasyopahitaü råpaü jãvaþ,÷uddhaü tu råpaü tasya sàkùitacca mànàntarànadhigatamupaniùadgocara iti / etadeva prapa¤cayati-## ## kutaþ #<àtmatvàdeva /># na hyàtmà anyàrtho 'nyattu sarvamàtmàrtham / tathà ca ÷rutiþ 'na và are sarvasya kàmàya sarvaü priyaü bhavati àtmanastu kàmàya sarvaü priyaü bhavati'iti / api càtaþ sarveùàmàtmatvàdeva na heyo nàpyupàdeyaþ / sarvasya hi prapa¤cajàtasya brahmaiva tattvamàtmà / na ca svabhàvo heyaþ, a÷akyahànatvàt / na copàdeyaþ, upàttatvàt / tasmàddheyopàdeyaviùayau vidhiniùedhau na tadviparãtamàtmatattvaü viùayãkuruta iti sarvasya prapa¤cajàtasyàtmaiva tattvamiti / etadupapàdayati-## ayamarthaþ-puruùo hi ÷rutismçtãtihàsapuràõatadaviruddhanyàyavyavasthàpitatvàtparamàrthasan / prapa¤castvanàdyavidyopadar÷ito 'paramàrthasan / ya÷ca paramàrthàsan asau prakçtiþ rajjutattvamiva sarpavibhramasya vikàrasya / ata evàsyànirvàcyatvenàdçóhasvabhàvasya vinà÷aþ / puruùastu paramàrthasannàsau kàraõasahasreõàpyasan ÷akyaþ kartum / na hi sahasramapi ÷ilpino ghañaü pañayitumã÷ata ityuktam / tasmàdavinà÷ipuruùànto vikàravinà÷aþ ÷uktirajjutattvànta iva rajatabhujaïgavinà÷aþ / puruùa eva hi sarvasya prapa¤cavikàrajàtasya tattvam / na ca puruùasyàsti vinà÷o yato 'nanto vinà÷aþ syàdityata àha-## nahi kàraõàni sahasramapyanyadanyathayitumã÷ata ityuktam / atha mà bhåtsvaråpeõa puruùo heya upàdeyo và,tadãyastu ka÷ciddharmo hàsyate, ka÷ciccopàdàsyata ityata àha-## trividho 'pi dharmalakùaõàvasthàpariõàmalakùaõo vikàro nàstãtyuktam / api càtmanaþ paramàrthasato dharmo 'pi paramàrthasanniti na tasyàtmavadanyathàtvaü kàraõaiþ ÷akyaü kartum / na ca dharmànyathàtvàdanyo vikàraþ / tadidamuktam-## sugamamanyat / yatpunarekade÷inà ÷àstravidvacanaü sàkùitvenànukràntaü tadanyathopapàdayati-## 'dçùño hi tasyàrthaþ prayojanavadarthàvabodhanam'iti vaktavye, dharmajij¤àsàyàþ prakçtatvàddharmasya ca karmatvàt 'karmàvabodhanam'ityuktam / na tu siddharåpabrahmàvabodhanavyàpàraü vedasya vàrayati / na hi soma÷armaõi prakçte tadguõàbhidhànaü parisaücaùñe viùõu÷armaõo guõavattàm / vidhi÷àstraü vidhãyamànakarmaviùayam,pratiùedha÷àstraü ca pratiùidhyamànakarmaviùayamityubhayamapi karmàvabodhanaparam / api ca 'àmnàyasya kriyàrthatvàt'iti ÷àstrakçdvacanam / tatràrthagrahaõaü yadyabhidheyavàci tato bhåtàrthànàü dravyaguõakarmaõàmànarthakyamanabhidheyatvaü prasajyeta,nahi te kriyàrthà ityata àha-## yadyucyeta nahi kriyàrthatvaü kriyàbhidheyatvam, api tu kriyàprayojanatvam / dravyaguõa÷abdànàü ca kriyàrthatvenaiva bhåtadravyaguõàbhidhànam, na svaniùñhatayà / yathàhuþ ÷àstravidaþ 'codanà hi bhåtaü bhavantam'ityàdi / ---------------------- FN: 1-'codanà hi bhåtaü bhavantaü bhaviùyantamityeva¤jàtãyakaü ÷aknotyavagamayitum'iti ÷àbarabhàùye vidhivàkyasya bhåtàrthabodhakatvaü pratãyate tatkathaü dravyàdeþ kriyàbodhità, tatràha-etaduktamiti / ---------------------- etaduktaü bhavati, kàryamarthamavagamayantã codanà tadarthaü bhåtàdikamapyarthaü gamayatãti / tatràha-## ayamabhisaüdhiþ-na tàvatkàryàrthà eva svàrthe padànàü saügatigraho nànyàrtha ityupapàditaü bhåte 'pyarthe vyutpattiü dar÷ayadbhiþ / ---------------------- FN: 2-nanu kàryànvitapadàrthaparatvaniyamàbhàve padànàmatilàghavàyànvitaparatvamapi tyajyatàmata àha-nàpãti / ---------------------- nàpi svàrthamàtraparataiva padànàm / tathà sati na vàkyàrthapratyayaþ syàt / na hi pratyekaü svapradhànatayà guõapradhànabhàvarahitànàmekavàkyatà dçùñà / tasmàtpadànàü svàrthamabhidadhatàmeka ---------------------- FN: 3-ayamarthaþ-ekaprayojanasiddhyupayogitvaü padàrthànàmitaretaravai÷iùñyamantareõa na ghañate 'tastatsiddhyai ekavàkyatvàya ca lakùaõayànvitaparatvaü kalpyate tàdçkprayojanàbhàve tu svàrthamàtràbhidheyatvaü padànàmiti / ---------------------- prayojanavatpadàrthaparatayaikavàkyatà / tathà ca tattadarthàntaravi÷iùñaikavàkyàrthapratyaya upapanno bhavati / yathàhuþ ÷àstravidaþ-'sàkùàdyadyapi kurvantipadàrthapratipàdanam / varõàstathàpi naitasminparyavasyanti niùphale // vàkyàrthamitaye teùàü pravçttau nàntarãyakam / pàke jvàleva kàùñhànàü padàrthapratipàdanam // 'iti / tathà càrthàntarasaüsargaparatàmàtreõa vàkyàrthapratyayopapattau na kàryasaüsargaparatvaniyamaþ padànàm / evaü ca sati kåñasthanityabrahmaråpaparatve 'pyadoùa iti / bhavyaü kàryam / nanu yadbhavyàrthaü bhåtamupadi÷yate na tadbhåtam, bhavyasaüsargiõà råpeõa tasyàpi bhavyatvàdityata àha-## ---------------------- FN: 4-bhavyasaüsargiõà råpeõa bhåtamapi bhavyamityatra kiü bhavyaü kàryamuta kriyà / ubhàbhyàmapi bhåtàrthasya naikyamityàha-na tàdàtmyeti / ---------------------- na tàdàtmyalakùaõaþ saüsargaþkiü tu kàryeõa saha prayojanaprayojanilakùaõo 'nvayaþ / tadviùayeõa tu bhàvàrthena bhåtàrthànàü kriyàkàrakalakùaõa iti na bhåtàrthànàü kriyàrthatvamityarthaþ / ÷aïkate-## evaü càkriyàrthakåñasthanityabrahmopade÷ànupapattiriti bhàvaþ / pariharati-## na hi kriyàrthaü bhåtamupadi÷yamànamabhåtaü bhavati, api tu kriyànivartanayogyaü bhåtameva tat / tathà ca bhåter'the 'vadhçta÷aktayaþ ÷abdàþ kvacitsvaniùñha ---------------------- FN: 5-kàryànanvitabhåtaviùayà ityarthaþ / ---------------------- bhåtaviùayà dç÷yamànà mçtvà ÷ãrtvà và na katha¤citkriyàniùñhatàü gamayitumucitàþ / ---------------------- FN: 6-kàryànvayo hi na ÷abdàrthaþ kintu upàdhiþ / tathàhi-kartavyatàtadabhàvàvagamàdhãne hi pravçttinivçttã, tadadhãnaü ca prayojanaü, tadadhãnau vivakùàprayogau, prayogàdhãne ca vàkyàrthapratipattã / tasmàdvivakùàdivatkàryànvayasyàpi ÷abdàrthàvagatyupàyatàvagamyate / ato virahayyàpi kàryànvayaü prayogabhede bhavati bhåtaü vastu padavàcyam / tadidamuktam-nahyupahitamiti / ---------------------- nahyupahitaü ÷ata÷o dçùñamapyanupahitaü kvaciddçùñamadçùñaü bhavati / tathà ca vartamànàpade÷à astikriyopahità akàryàrthà apyañavãvarõakàdayo loke bahulamupalabhyante / evaü kriyàniùñhà api saübandhamàtraparyavasàyinaþ,yathàkasyaiva puruùaþiti pra÷ne uttaraüràj¤aþiti / tathà pràtipadikàrthamàtraniùñhàþ,yathàkãdç÷àstaravaþiti pra÷ne uttaraüphalinaþiti / na hi pçcchatà puruùasya và taråõàü vàstitvanàstitve pratipitsite,kiü tu puruùasya svàmibhedastaråõàü ca prakàrabhedaþ / praùñurapekùitaü càcakùàõaþ svàmibhedameva prakàrabhedameva ca prativyakti, na punarastitvam, tasya tenàpratipitsitatvàt / upapàdità ca bhåte 'pyarthe vyutpattiþ prayojanavati padànàm / codayati-##bhåtaï##upadeùñuþ ÷roturvà prayojanaü## tasmàdbhåtamapi prayojanavadevopadeùñavyaü nàprayojanam / aprayojanaü ca brahma, tasyodàsãnasya sarvakriyàrahitatvenànupakàrakatvàditi bhàvaþ / pariharati-##prayojanavàneva-## / apyartha÷cakàraþ / etaduktaü bhavati-yadyapi brahmodàsãnam, tathàpi tadviùayaü ÷àbdaj¤ànamavagatiparyantaü vidyà svavirodhinãü saüsàramålanidànamavidyàmucchindatprayojanavadityarthaþ / api ca ye 'pi kàryaparatvaü sarveùàü padànàmàsthiùata, tairapi 'bràhmaõo na hantavyaþ', 'na surà pàtavyà'ityàdãnàü na kàryaparatà ÷akyà àsthàtum / kçtyupahitamaryàdaü hi kàryaü kçtyà vyàptaü tannivçttau nivartate, ÷iü÷apàtvamiva vçkùatvanivçttau / kçtirhi puruùaprayatnaþsa ca viùayàdhãnaniråpaõaþ / viùaya÷càsya sàdhyasvabhàvatayà bhàvàrtha eva pårvàparãbhåto 'nyotpàdànukålàtmà bhavitumarhati, na dravyaguõau / sàkùàtkçtivyàpyo hi kçterviùayaþ / na ca dravyaguõayoþ siddhayorasti kçtivyàpyatà / ata eva ÷àstrakçdvacaþ- ---------------------- FN: 1-bhàvàrthàþ-dhàtvarthoparaktabhàvanà yeùu bhàti tàdç÷à ye karma÷abdàþ-kriyàvàcakà yajatyàdayastebhyaþ kriyà-apårvaü pratãyeta na dravyaguõa÷abdebhya iti tadarthaþ / bhàvanàvàcibhyo bhàvanà, bhàva ityàdibhyo nàpårvaü pratãyata iti karma÷abdà ityuktam / karma÷abdebhyo 'pi yàgahoma÷abdebhyo nàpårvàdhigatiriti prathamadalopanyàsa ityavagantavyam / ---------------------- 'bhàvàrthàþ karma÷abdàstebhyaþ kriyà pratãyeta'iti / dravyaguõa÷abdànàü naimittikàvasthàyàü kàryàvamar÷e 'pi, bhàvasya svataþ, dravyaguõa÷abdànàü tu bhàvayogàtkàryàvamar÷a iti ---------------------- FN: 2-niyogo hi svàvacchedakatvena sàkùàtsàdhyasvabhàvaü bhàvàrthamàkàïkùati, tallàbhe kriyàdvàrà dravyàdestadviùayatà na yuktetyà÷ayaþ / ---------------------- bhàvàrthebhya evàpårvàvagatiþ, na dravyaguõa÷abdebhya iti / na ca 'dadhnà juhoti', 'saütata ---------------------- FN: 3-sàntatyamavicchinnatvam / àghàro 'vakùàraõam / ---------------------- màghàrayati'ityàdiùu dravyàdãnàü kàryaviùayatà / tatràpi hi homaghàrabhàvàrthaviùayameva kàryam / na caitàvatà ---------------------- FN: 4-jyotiùñome ÷råyate-'somena yajeta'tathà 'aindravàyavaü gçhõàti'ityàdi ca / tatra saü÷ayaþ-kimaindravàyavàdivàkye vihitànàü somarasànàü yàgànàü ca yathàkramaü soma-yàga÷abdàvanuvaditàràvuta dravyayuktasya karmaõo vidhàtàràviti / tatraindravàyavàdivàkyeùu dravyadevatàkhyayàgaråpapratãteryàgànumànàditaratra råpàpratãteþ samudàyànuvàda iti pràpte ràddhàntitaü dvitãye-nànuvàdatvamapratyabhij¤ànàt / na hyaindravàkye yàgaråpamavagamyate / tasmàtsomavàkye yàgavidhiritaratra rasànàmindràdidevatàbhyo grahaõànyupakalpanàni vidhãyante / evaü hi yathà somenetivàkye vi÷iùñavidhirevaü dadhisàütatyavàkyàni yadi dravyaguõavi÷iùñahomàghàravidhàyãni tarhi agnihotràdhàravàkye tadvihitahomànàmàghàràõàü ca samudàyàvanuvadetàü tathàsati tadadhikaraõabhedo na saügacchediti ÷aïkà / tathàhi pårvapakùasåtram-'àghàràgnihotramaråpatvàt'(jai. 2 / 2 / 13) iti / siddhàntastu-vidhã imau syàtàmàghàrayati-juhoti÷abdàbhyàmanuùñheyàrthapratãteþ / tatsaünidhau ÷rutasya sàütatyasya dadhyàdivàkyasya vi÷iùñavidhitve gauravaprasaïgena, tadvihitabhàvàrthànuvàdena guõavidhànàrthatvàt / naitàvatà dadhyàdivàkye bhàvàrthaviùayaü kàryaü virudhyata ityabhyupagamaþ / ---------------------- 'somena yajeta'itivat, dadhisaütatàdivi÷iùñahomàghàravidhànàt, 'agnihotraü juhoti', 'àghàramàghàrayati'iti tadanuvàdaþ / ====================== NOTE 1-tatra hetumàha-yadyapãti / ====================== tatra dravyaguõayoþ kàryaü prati sàkùàdaviùayatve.pi bhàvàrthaü pratyanubandhatayà vidhãyetetyarthaþ / phyadyapyatràpi bhàvàrthaviùayameva kàryaü, tathàpi bhàvàrthànubandhatayà dravyaguõàvaviùayàvapi vidhãyete / ====================== NOTE 2-tatra hetumàha-bhàvàrtha iti / ====================== bhàvàrtho hi kàrakavyàpàramàtratayàvi÷iùñaþ kàrakavi÷eùeõa dravyàdinà vi÷eùyata iti dravyàdistadanubandhaþ / tathà ca bhàvàrthe vidhãyamàne sa eva sànubandho vidhãyata iti dravyaguõàvaviùayàvapi tadanubandhatayà vihitau bhavataþ / ====================== NOTE 3-tarhi saütatàdivàkyàni vi÷iùñavidhayaþ syuþ / agnihotràdivàkyaü ca tadanuvàdaþ syàt, tatràha-eva ceti / ayamà÷ayaþ-yadyapyatra vi÷iùño vidhiþ pratãyate tathàpi bhàvàrthadvàrà dravyàdikamapi viùayãkaroti / tatra saükrànto yadi bhàvàrthamanyato vihitaü na labheta tarhi gauravamapyuparãkçtya vi÷iùñaü vidadhãtàtha labheta tata upapadàkçùña÷aktirdravyàdiparo bhavati / bhàvàrthaü tvanuvadati / tadihàgnihotràdivàkyata eva bhàvàrthalàbhàddravyaparatetyunneyamiti / ====================== evaü ca bhàvàrthapraõàlikayà dravyàdisaükrànto vidhirgauravàdbibhyatsvaviùayasya cànyataþ pràptatayà tadanuvàdena tadanubandhãbhåtadravyàdiparo bhavatãti sarvatra bhàvàrthaviùaya eva vidhiþ / ====================== NOTE 4-siddhasya na vidheyatvamityuktamatidi÷ati-eteneti / ====================== etena 'yadàgneyo 'ùñàkapàlo bhavati'ityatra saübandhaviùayo vidhiriti paràstam / ====================== NOTE 5-saübandhasya bhàvanàvacchedakatvena vidheyatvaü ÷aïkate-nanvityàdinà, saübandha evàsya viùaya ityantena saüdarbeõa / ====================== nanu na bhavatyartho vidheyaþsiddhe bhavitari labdharåpasya bhavanaü pratyakartçtvàt / na khalu gaganaü bhavati / nàpyasiddhe, asiddhasyàniyojyatvàt, gaganakusumavat / tasmàdbhavanena prayojyavyàpàreõàkùiptaþ prayojakasya bhàvayiturvyàpàro vidheyaþ / sa ca vyàpàro bhàvanà, kçtiþ, prayatna itinirviùaya÷càsàva÷akyapratipattirato viùayàpekùàyàmàgneya÷abdopasthàpito dravyadevatàsaübandha evàsya viùayaþ / ====================== NOTE 6-siddhàntã dåùayati-nanavti. tallakùitabhàvanàyà eva vidhànaü, saübandasya sàkùàtkçtiviùayatvàyogàdityarthaþ / ====================== nanu vyàpàraviùayaþ puruùaprayatnaþ kathamavyàpàraråpaü saübandhaü gocarayet / na hi ghañaü kurvityatràpi sàkùànnàmàrthaü ghañaü puruùaprayatno gocarayatyapi tu daõóàdi hastàdinà vyàpàrayati / tasmàdghañàrthàü kçtiü vyàpàraviùayàmeva puruùaþ pratipadyate, na tu råpato ghañaviùayàm / udde÷yatayà tvasyàmasti ghaño na tu viùayatayà / viùayatayà tu hastàdivyàpàra eva / ata ====================== NOTE 7-yataþ yadàgneyo 'ùñàkapàlo 'màvàsyàyàü paurõamàsyàü càcyuto bhavati ityàdivàkyena yàgo vidhãyate tasmàt 'ya evaü vidvàn paurõamàsãü yajate'ityanuvàde yajata iti ÷rutaü, anyathà saübandha eva ÷råyetetyarthaþ / tasmànna kutràpi saübandhavidhànamiti siddham / idamuktaü vistareõa 'prakaraõaü paurõamàsyàü råpàvacanàt'(jai. 2 /2 /3) ityatra / diïmàtramiha dar÷itam / ====================== evàgneya ityatràpi dravyadevatàsaübandhàkùipto yajireva kàryaviùayo vidheyaþ / kimuktaü bhavati, àgneyo bhavatãtiþàgneyena yàgena bhàvayediti / ata eva 'ya evaü vidvàn paurõamàsyàü yajate' 'ya evaü vidvànamàvàsyàü yajate'ityanuvàdo bhavati 'yadàgneyaþ'ityàdivihitasya yàgaùañkasya / ====================== NOTE 8-utpattyadhikàravidhyoravisaüvàdàrthamapyàgneyàdivàkye yàgavidhirabhyupeya ityà-ataþeveti / ====================== ata eva ca vihitànåditasya tasyaiva 'dar÷apårõamàsàbhyàü svargakàmo yajeta'ityàdhikàrasaübandhaþ / tasmàtsarvatra kçtipraõàlikayà ====================== NOTE 9-dhàtvarthaviùaya ityarthaþ / ====================== bhàvàrthaviùaya eva vidhirityekàntaþ / tathà ca 'na hanyàt' 'na pibet'ityàdiùu yadi kàryamabhyupeyeta, tatastadvyàpikà kçtirabhyupetavyà, tadvyàpaka÷ca bhàvàrtho viùayaþ / evaü ca prajàpativratanyàyena paryudàsavçttyàhananàpànasaükalpalakùaõayà tadviùayo vidhiþ syàt / ====================== NOTE 10-evaü niyogakçtidhàtvarthànàü vyàpyavyàpakatvamuktvà vyàpakanivçttyà vyàpyanivçttimàha-tathàca prasajyeti / ====================== tathà ca prasajyapratiùedho dattajalà¤jaliþ prasajyeta / na ca sati saübhave lakùaõà nyàyyà / ====================== NOTE 11-prajàpativratanyàyaü (jai. 4 / 1 / 3-6) vibhajate niùedheùu tadabhàvàya-nekùeteti / 'tasya brahmacàriõo vratam'iti vrata÷abdopakramàt, ekasmiü÷ca vàkye upasahàrasya prakramàdhãnatvàdàkhyàtayoginàpi na¤à pratãto niùedho 'nanuùñheyatvàdupekùyate tata÷cànãkùaõasaükalpalakùaõà yuktà / na caivaü 'na hanyàt'itivàkye kalpanãyamiti bhàvaþ / ====================== 'nekùetodyantam'ityàdau tu 'tasya vratam'ityadhikàràtprasajyapratiùedhàsaübhavena paryudàsavçttyànãkùaõasaükalpalakùaõà yuktà / tasmàt 'na hanyàt', 'na pibet'ityàdiùu prasajyapratiùedheùu bhàvàrthàbhàvàttadvyàptàyàþ kçterabhàvaþ,tadabhàve ca tadvyàptasya kàryasyàbhàva iti na kàryaparatvaniyamaþ sarvatra vàkye ityàha-## nanu kasmànnivçttireva kàryaü na bhavati, tatsàdhanaü vetyata àha-## kriyà÷abdaþ ====================== NOTE 1-bhàùye 'kriyàrthànàmànarthakyàbhidhànàdiha kriyà÷abdaþ kàryavacana ityarthaþ / ====================== kàryavacanaþ / etadeva vibhajate-## syàdetat / vidhivibhakti÷ravaõàtkàryaü tàvadatra pratãyatetacca na bhàvàrthamantareõa / na ca ràgataþ pravçttasya hananapànàdàvakasmàdaudàsãnyamupapadyate vinà vidhàrakaprayatnamtasmàtsa eva pravçttyunmukhànàü manovàgdehànàü vidhàrakaþ prayatno niùedhavidhigocaraþ kriyeti nàkriyàparamasti vàkyaü ki¤cidapãti àha-## kena hetunà na ÷akyamityata àha-##na¤aþ / ====================== NOTE 2-kimiha vidheyaü, hananàdi và na¤artho và vidhàrakaprayatno veti vikalpya, dãùayituü prakramate-ayamartha ityàdinà / ====================== ayamarthaþ-hananapànaparo hi vidhipratyayaþ pratãyamànaste eva vidhatte ityutsargaþ / na caite ÷akye vidhàtum, ràgataþ pràptatvàt / na ca na¤aþ prasajyapratiùedho vidheyaþ, tasyàpyaudàsãnyaråpasya siddhatayà pràptatvàt / na ca vidhàrakaþ prayatnaþ, tasyà÷rutatvena lakùyamàõatvàt, sati saübhave ca lakùaõàyà anyàyyatvàt, vidhivibhakte÷ca ràgataþ pràptapravçttyanuvàdakatvena vidhiviùayatvàyogàt / tasmàdyatpibeddhanyàdvetyanådya tanneti niùidhyate, tadabhàvo j¤àpyate,na tu na¤artho vidhãyate / ====================== NOTE 3-nanu na¤artha÷cenna vidhãyate tarhi hananaü nàstãtyàdàviva siddhatayà pratãyetetyà÷aïkyàha-abhàva÷ceti / ràgapràptahananalakùaõapratiyogigataü sàdhyatvamabhàva àropyata ityarthaþ / ====================== abhàva÷ca svavirodhibhàvaniråpaõatayà bhàvacchàyànupàtãti siddhe siddhavat, sàdhye ca sàdhyavadbhàsata iti sàdhyaviùayo na¤arthaþ sàdhyavadbhàsata iti na¤arthaþ kàrya iti bhramaþ / tadidamàha-## nanu bodhayatu saübandhino 'bhàvaü na¤pravçttyunmukhànàü tu manovàgdehànàü kuto 'kasmànnivçttirityata àha-## ====================== NOTE 1-tasya pràgabhàvatayà kàraõànapekùatvàdadhyàharati-pàlaneti / ====================== pàlana## ====================== NOTE 2-vidhiniùedhayoriùñàniùñopàyatvabodhakatvaü vyutpattibalàddar÷ayati-ayamabhipràya ityàdinà pravartakeùu vàkyeùvityataþ pràktanena granthena / ====================== ayamabhipràyaþ-'jvaritaþ pathyama÷nãyàt', 'na sarpàyàïguliü dadyàt' ityàdivacana÷ravaõasamanantaraü prayojyavçddhasya pathyà÷ane pravçttiü bhujaïgàïgulidànonmukhasya ca tato nivçttimupalabhya bàlo vyutpitsuþ prayojyavçddhasya pravçttinivçttihetå icchàdveùàvanumimãte / tathà hi-icchàdveùahetuke vçddhasya pravçttinivçttã svatantrapravçttinivçttitvàt, madãyasvatantrapravçttinivçttivat / kartavyatai ====================== NOTE 3-kartavyatayà sahaikasmindhàtvarthe samavetàviùñàniùñasàdhanabhàvau tajj¤ànapårvakàviti vibhàgaþ / ====================== kàrthasamaveteùñàniùñasàdhanabhàvàvagamapårvakau càsyecchàdveùau, pravçttinivçttihetubhåtecchàdveùatvàt, matpravçttinivçttihetubhåtecchàdveùavat / na jàtu mama ÷abdatadvyàpàrapuruùà÷ayatraikàlyànavicchannabhàvanàpårvapratyayapårvàvicchàdveùàvabhåtàm / api tu bhåyobhåyaþ svagatamàlocayata uktakàraõapårvàveva pratyavabhàsete / tasmàdvçddhasya svatantrapravçttinivçttã icchàdveùabhedau ca kartavyataikàrthasamaveteùñàniùñasàdhanabhàvàvagamapårvàvityànupårvyà siddhaþ kàryakàraõàbhàva itãùñàniùñasàdhanatàvagamàtprayojyavçddhapravçttinivçttã iti siddham / sa càvagamaþ pràgabhåtaþ ÷abda÷ravaõànantaramupajàyamànaþ ÷abda÷ravaõahetuka iti pravartakeùu vàkyeùu 'yajeta'ityàdiùu ÷abda eva kartavyamiùñasàdhanaü vyàpàramavagamayaüstasyeùñasàdhanatàü kartavyatàü càvagamayatiþananyalabhyatvàdubhayoþ, anantyalabhyasya ca ÷abdàrthatvàt / yatra tu kartavyatànyata eva labhyate, yathà 'na hanyàt', 'na pibet'ityàdiùu, hananapànapravçttyo ràgataþ pratilambhàt, tatra tadanuvàdena na¤samabhivyàhçtà liïàdivibhaktiranyato 'pràptamanayoranarthahetubhàvamàtramavagamayat i / pratyakùaü hi tayoriùñasàdhanabhàvo 'vagamyate, anyathà ràgaviùayatvàyogàt / tasmàdràgàdipràptakartavyatànuvàdenànarthasàdhanatàpraj¤àpanaparam 'na hanyàt', 'na pibet'ityàdivàkyam, na tu kartavyatàparamiti suùñhåktamakàryaniùñhatvaü niùedhànàm / niùedhyànàü cànarthasàdhanatàbuddhireva niùedhyàbhàvabuddhiþ / tayà khalvayaü cetana àpàtato ramaõãyatàü pa÷yannapyàyatimàlocya pravçttyabhàvaü nivçttimavabudhya nivartate / audàsãnyamàtmano 'vasthàpayatãti yàvat / syàdetat / abhàvabuddhi÷cedaudàsãnyasthàpanàkàraõam, yàvadaudàsãnyamanuvarteta / na cànuvartate / na hyudàsãno 'pi viùayàntaravyàsaktacittastadabhàvabuddhimàn / na càvasthàpakakàraõàbhàve kàryàvasthànaü dçùñam / na hi stambhàvapàte pràsàdo 'vatiùñhate / ata àha-## / tàvadeva khalvayaü pravçttyunmukho na yàvadasyànarthahetubhàvamadhigacchati / anarthahetutvàdhigamo 'sya samåloddhàraü pravçttimuddhçtya dagdhendhanàgnivatsvayamevopa÷àmyati / ====================== NOTE 4-nahyabhàvabuddhiraudàsãnyasthàpanakàraõaü, audàsãnyasyànàditvàt / apitvapavàdaniràsiketyàha-etaduktamiti / ====================== etaduktaü bhavati-yathà pràsàdàvasthànakàraõaü stambho naivamaudàsãnyàvasthànakàraõamabhàvabuddhiþ, api tvàgantukàdvinà÷ahetostràõenàvasthànakàraõam / yathà kamañhapçùñhaniùñhuraþ kavacaþ ÷àstraprahàratràõena ràjanyajãvàvasthànahetuþ / na ca kavacàpagame ca asati ca ÷astraprahàre, ràjanyajãvanà÷a iti / upasaüharati-## audàsãnyamajànato 'pyastãti prasaktakriyànivçttyopalakùya vi÷inaùñi / tatkimakriyàrthatvenànarthakyamà÷aïkya kriyàrthatvopavarõanaü jaiminãyamasama¤jasamevetyupasaühàravyàjena pariharati-## puruùàrthànupayogyupàkhyànàdiviùayàvakriyàrthatayà kriyàrthatayà ca pårvottarapakùau,na tåpaniùadviùayau / upaniùadàü svayaü puruùàrtharåpabrahmàvagatamaparyanasànàdityarthaþ / yadapyaupaniùadàtmaj¤ànamapuruùàrthaü manyamànenoktam#<-kartavyavidhyanuprave÷amantareõeti /># atra nigåóhàbhisaüdhiþ pårvoktaü parihàraü smàrayati-## atràkùeptà svoktamarthaü smàrayati-## nigåóhamabhisaüdhiü samàdhàtodghàñayati-## ====================== NOTE 1-avagatabrahmàtmabhàvasyeti bhàùyasthàvagata÷abdàbhipràyamàha-satyamiti / ====================== satyaü, na brahmaj¤ànamàtraü sàüsàrikadharmanivçttikàraõam, api tu sàkùàtkàraparyantam / brahmasàkùàtkàra÷càntaþkaraõavçttibhedaþ ÷ravaõamananàdijanitasaüskàrasacivamanojanmà, ùaójàdibhedasàkùàtkàra iva gàndharva÷àstra÷ravaõàbhyàsasaüskçtamanoyoniþ / sa ca nikhilaprapa¤camahendrajàlasàkùàtkàraü samålamunmålayannàtmànamapi prapa¤catvàvi÷eùàdunmålayatãtyupapàditamadhastàt / tasmàdrajjusvaråpakathanatulyataivàtreti siddham / atra ca vedapramàõamålatayà vedapramàõajanitetyuktam / atraiva sukhaduþkhànutpàdabhedena nidar÷anadvayamàha-## ÷rutimatrodàharati-## codayati-#<÷arãre patite iti /># pariharati-## yadi vàstavaü sa÷arãratvaü bhavenna jãvatastannivarteta / mithyàj¤ànanimittaü tu tat / taccotpannatattvaj¤ànena jãvatàpi ÷akyaü nivartayitum / yatpunara÷arãratvaü tadasya svabhàva iti na ÷akyaü nivartayitum, svabhàvahànena bhàvavinà÷aprasaïgàdityàha-## syàdetat / na mithyàj¤ànanimittaü sa÷arãratvam api tu dharmàdharmanimittam,tacca svakàraõadharmàdharmanivçttimantareõa na nivartate / tannivçttau ca pràyaõameveti na jãvato '÷arãratvamiti ÷aïkate-## tadityàtmànaü paràmç÷ati / niràkaroti-## na tàvadàtmà sàkùàddharmàdharmau kartumarhati, vàgbuddhi÷arãràrambhajanitau hi tau nàsati ÷arãrasaübandhe bhavataþ,tàbhyàü tu ÷arãrasaübandhaü rocayamàno vyaktaü parasparà÷rayatvaü doùamàvahati / tadidamàha-#<÷arãrasaübandhasyeti /># yadyucyeta satyamasti parasparà÷rayaþ, na tveùa doùo 'nàditvàt, bãjàïkuravadityata àha-## ====================== NOTE 1-satkàryavàdã vyaktibhedenetaretarà÷rayaü pariharatãtyàha-yastviti / ====================== yastu manyate neyamandhaparamparàtulyànàdità / na hi yato dharmàdharmabhedàdàtma÷arãrasaübandhabhedastata eva sa dharmàdharmabhedaþ kintveùa pårvasmàdàtma÷arãrasaübandhàtpårvadharmàdharmabhedajanmanaþ,eùa tvàtma÷arãrasaübandho 'smàddharmàdharmabhedàditi, taü pratyàha-## ÷aïkate-## pariharati-## upàrjanaüsvãkaraõam / na tviyaü vidhàtmanãtyàha-## ye tu dehàdàvàtmàbhimàno na mithyà, api tu gauõaþ, màõavakàdàviva siühàbhimàna iti manyante, tanmatamupanyasya dåùayati-## prasiddho vastubhedo yasya puruùasya sa tathoktaþ / upapàditaü caitadasmàbhiradhyàsabhàùya iti nehopapàdyate / yathà mandàndhakàre sthàõurayamityagçhyamàõavi÷eùe vastuni puruùàt, sàü÷ayikau puruùa÷abdapratyayau sthàõuviùayau,tatra hi puruùatvamaniyatamapi samàropitameva / evaü saü÷aye samàropitamani÷citamudàhçtya viparyayaj¤àne ni÷citamudàharati-## ÷uklabhàsvarasya dravyasya puraþsthitasya sati ÷uktikàrajatasàdhàraõye yàvadatra rajatavini÷cayo bhavati tàvatkasmàcchuktivini÷caya eva na bhavati / saü÷ayo và dvedhà yuktaþ,samànadharmadharmiõordar÷anàt upalabghyanupalabdhyavyavasthàtovi÷eùadvayasmçte÷ca / saüskàronmeùahetoþ sàdç÷yasya dviùñhatvenobhayatra tulyametadityata uktam-## anena dçùñasya hetoþ samànatve 'pyadçùñaü heturuktaþ / tacca kàryadar÷anonneyatvenàsàdhàraõamiti bhàvaþ / #<àtmànàtmavivekinàmiti /># ÷ravaõamananaku÷alatàmàtreõa paõóitànàm / anutpannatattvasàkùàtkàràõàmiti yàvat / taduktam-'pa÷vàdibhi÷càvi÷eùàt'iti / ÷eùamatirohitàrtham / jãvato viduùo '÷arãratve ca ÷rutismçtã udàharati-## subodham / prakçtamupasaüharati-## nanåktaü yadi jãvasya brahmàtmatvàvagatireva sàüsàrikadharmanivçttihetuþ, hanta mananàdividhànànarthakyam,tasmàtpratipattividhiparà vedàntà iti, tadanubhàùya dåùayati-## manananididhyàsanayorapi na vidhiþ, tayoranvayavyatirekasiddhasàkùàtkàraphalayorvidhisaråpairvacanairanuvàdàt / tadidamuktam-## brahmasàkùàtkàro 'vagatastadarthatvaü manananididhyàsanayoranvayavyatirekasiddhamityarthaþ / atha kasmànmananàdividhireva na bhavatãtyata àha-## na tàvanmanananididhyàsane pradhànakarmaõã apårvaviùaye amçtatvaphale ityuktamadhastàt / ato ====================== NOTE 1-guõakarma hi kvacidupayokùyamàõa÷eùaråpaü, kathà havane upayokùyamàõavrãhãõàü 'vrãhãnavahanti'ityavaghàtaþ / kvacitpunarupayukta÷eùaråpaü, yathà prayàjopayuktasyàjyasya 'prayàja÷eùeõa havãüùyabhidhàrayet'iti haviþùu kùàraõam / etadubhayaråpamapi paramàtmano na saübhavati, pradhànatvenopayuktopayokùyamàõatvàbhàvàditi dhyeyam / ====================== guõakarmatvamanayoravaghàtaprokùaõàdivatpari÷iùyate,tadapyayuktam, anyatropayuktopayokùyamàõatvàbhàvàdàtmanaþ,vi÷eùatastvaupaniùadasya karmànuùñhànavirodhàdityarthaþ / prakçtamupasaüharati-## evaü siddharåpabrahmaparatve upaniùadàm / brahmaõaþ ÷àstràrthasya dharmàdanyatvàt, bhinnaviùayatvena ÷àstrabhedàt, 'athàto brahmajij¤àsà'ityasya ÷àstràrambhatvamupapadyata ityàha-## itarathà tu dharmajij¤àsaiveti na ÷àstràntaramiti na ÷àstràrambhatvaü syàdityàha-## na kevalaü siddharåpatvàdbrahmàtmaikyasya dharmàdanyatvamapi tu tadvirodhàdapãtyupasaühàravyàjenàha-## itikaraõena j¤ànaü paràmç÷ati / vidhayo hi dharme pramàõam / te ca sàdhyasàdhanetikartavyatàbhedàdhiùñhànà dharmotpàdina÷ca tadadhiùñhànà na brahmàtmaikye sati prabhavanti, virodhàdityarthaþ / na kevalaü dharmapramàõasya ÷àstrasyeyaü gatiþ, api tu sarveùàü pramàõànàmityàha-## kutaþ,## advaite hi viùayaviùayibhàvo nàsti / na ca kartçtvam, kàryàbhàvàt / na ca kàraõatvam, ata eva / tadidamuktam-## iti cakàreõa / atraiva brahmavidàü gàthà udàharati-## putradàràdiùvàtmàbhimàno gauõaþ / yathà svaduþkhena duþkhã, yathà svasukhena sukhã, tathà putràdigatenàpãti so 'yaü guõaþ / na tvekatvàbhimànaþ, bhedasyànubhavasiddhatvàt / tasmàt 'gaurvàhãkaþ'itivadgauõaþ / dehendriyàdiùu tvabhedànubhavànna gauõa àtmàbhimànaþ,kiü tu ÷uktau rajataj¤ànavanmithyà, tadevaü dvividho 'yamàtmàbhimàno lokayàtràü vahati / tadasattve tu na lokayàtrà, nàpi brahmàtmaikatvànubhavaþ, tadupàyasya ÷ravaõamananàderabhàvàt / tadidamàha-## gauõàtmano 'sattve putrakalatràdibàdhanam / mamakàràbhàva iti yàvat / mithyàtmano 'sattve dehendriyàdibàdhanaü ÷ravaõàdibàdhanaü ca / tata÷ca na kevalaü lokayàtràsamucchedaþsadbrahmàhamityevaübodha÷ãlaü yatkàryam, advaitasàkùàtkàra iti yàvat / tadapi## kutastadasaübhava ityata àha-## upalakùaõaü caitat / pramàprameyapramàõavibhàga ityapi draùñavyam / etaduktaü bhavati-eùa hi vibhàgo 'dvaitasàkùàtkàrakàraõam, tato niyamena pràgbhàvàt / tena tadabhàve kàryaü notpadyata iti / na ca pramàturàtmano 'nveùñavya àtmànya ityàha-## uktaü grãvàsthagraiveyakanidar÷anam / syàdetat / apramàõàtkathaü pàramàrthikàdvaitànubhavotpattirityata àha-## / asyàvadhimàha-#<à'tmani÷cayàt /># à brahmasvaråpasàkùàtkàràdityarthaþ / etaduktaü bhavati-pàramàrthikaprapa¤cavàdibhirapi dehàdiùvàtmàbhimàno mithyeti vaktavyam, pramàõabàdhitatvàt / tasya ca samastapramàõakàraõatvaü bhàvikalokayàtràvàhitvaü càbhyupeyam / seyamasmàkamapyadvaitasàkùàtkàre vidhà bhaviùyati / na càyamadvaitasàkùàtkàro 'pyantaþkaraõavçttibheda ekàntataþ paramàrthaþ / yastu sàkùàtkàro bhàvikaþ, nàsau kàryaþ, tasya brahmasvaråpatvàt / avidyà tu yadyavidyàmucchindyàjjanayedvà, na tatra kàcidanupapattiþ / tathà ca ÷rutiþ-'vidyàü càvidyàü ca yastadvedobhayaü saha / avidyayà mçtyuü tãrtvà vidyayàmçtama÷nute // 'iti / tasmàtsarvamavadàtam // ## ____________________________________________________________________________________________ START BsVBh_1,1.5.5-6 evaü 'kàryànvayaü vinà siddharåpe brahmaõi mànatà / puruùàrthe svayaü tàvadvedàntànàü prasàdhità // 'brahmajij¤àsàü pratij¤àya 'janmàdyasya yataþ'ityàdinà 'tattu samanvayàt'ityantena såtrasaüdarbheõa sarvaj¤e sarva÷aktau jagadutpattisthitivinà÷akàraõe pràmàõyaü vedàntànàmupapàditam / tacca brahmaõãti paramàrthataþ / na tvadyàpi brahmaõyeveti vyutpàditam / tadtra saüdihyate-tajjagadupàdànakàraõaü kiü cetanamutàcetanamiti / atra ca vipratipatteþ pravàdinàü vi÷eùànupalambhe sati saü÷ayaþ / tatra ca pradhànamacetanaü jagadupàdànakàraõamanumànasiddhamanuvadantyupaniùada iti sàükhyàþ / jãvàõuvyatiriktacetane÷varanimittàdhiùñhità÷caturvidhàþ paramàõavo jagadupàdànakàraõamanumitamanuvadantãti kàõàdàþ / àdigrahaõenàbhàvopàdànatvàdi grahãtavyam / anirvacanãyànàdyavidyà÷aktima¤cetanopàdànaü jagadàgamikamiti brahmavidaþ / etàsàü ca vipratipattãnàmanumànavàkyànumànavàkyatadàbhàsà bãjam / tadevaü vipratipatteþ saü÷aye kiü tàvatpràptam / tatra 'j¤ànakriyà÷aktyabhàvadbrahmaõo 'pariõàminaþ / na sarva÷aktivij¤àne pradhàne tvasti saübhavaþ // 'j¤ànakriyà÷aktã khalu j¤ànakriyàkàryadar÷anonneyasadbhàve / na ca j¤ànakriye cidàtmani staþ, tasyàpariõàmitvàdekatvàcca / triguõe tu pradhàne pariõàmini saübhavataþ / yadyapi ca sàmyàvasthàyàü pradhàne samudàcaradvçttinã kriyàj¤àne na staþ, tathàpyavyaktena ÷aktyàtmanà råpeõa saübhavata eva / tathà ca pradhànameva sarvaj¤aü ca sarva÷akti ca / na tu brahma / svaråpacaitanyaü tvasyàvçttitamanupayogi jãvàtmanàmivàsmàkam / na ca svaråpacaitanye kartçtvam, akàryatvàttasya / kàryatve và na sarvadà sarvaj¤atà / bhogàpargalakùaõapuruùàrthadvayaprayuktànàdipradhànapuruùasaüyoganimit tastu mahadahaïkàràdikrameõàcetanasyàpi cetanànadhiùñhitasya pradhànasya pariõàmaþ sargaþ / dçùñaü càcetanaü cetanànadhiùñhitaü puruùàrthe pravartamànam / yathà vatsavivçddhyarthamacetanaü kùãraü pravartate / 'tadaikùata bahu syàü prajàyeya'ityàdyà÷ca ÷rutayo 'cetane 'pi cetanavadupacàràtsvakàryonmukhatvamàdar÷ayanti, yathà kålaü pipatiùatãti / 'yatpràye ÷råyate yacca tattàdçgavagamyate / bhàktapràye ÷rutamidamato bhàktaü pratãyate // 'api càhurvçddhàþ-yathàgryapràye likhitaü dçùñvà vadanti bhavedayamagryaþ iti, tathedamapi 'tà àpa aikùanta' tatteja aikùata ityàdyupacàrapràye kùutam tadaikùata ityaupacàrikameva vij¤eyam / anena jãvenàtmanànupravi÷ya nàmaråpe vyàkaravàõi iti ca pradhànasya jãvàtmatvaü jãvàrthakàritayàha / yathà hi bhadraseno ràjàrthakàrã ràj¤à bhadraseno mamàtmetyupacaryate, evaü tattvamasi ityàdyàþ ÷rutayo bhàktàþ saüpattyarthà và draùñavyàþ / svamapãto bhavati iti ca niruktaü jãvasya pradhàne svakãye 'pyayaü suùuptàvasthàyàü bråte / pradhànàü÷atamaþsamudrake hi jãvonidràõastamasãva magno bhavati / yathàhuþ-'abhàvapratyayàlambanà vçttirnidrà'iti / vçttãnàmanyàsàü pramàõàdãnàmabhàvastasya pratyayakàraõaü tamastadàlambamà nidrà jãvasya vçttirityarthaþ / tathà sarvaj¤aü prastutya ÷vetà÷vataramantro 'pi-sakàraõaü karaõàdhipàdhipaþ iti pràdhànàbhipràyaþ / pradhànasyaiva sarvaj¤atvaü pratipàditamadastàt / tasmàdacetanaü pradhànaü jagadupàdànamanuvadanti ÷rutaya iti pårvaþ pakùaþ / evaü kàõàdàdimate 'pi katha¤cidyojananãyàþ ÷rutayaþ / akùaràrthastu## apikàràvevakàràrthau / syàdetat / sattvasaüpattyà cedasya sarvaj¤atàtha tamaþsaüpattyàsarvaj¤ataivàsya kasmànna bhavatãtyata àha-## sattvaü hi prakà÷a÷ãlaü nirati÷ayotkarùaü sarvaj¤atàbãjam / tathàhuþ 'nirati÷ayaü sarvaj¤atàbãjaü'iti / yatkhalu sàti÷ayaü tatkvacinnirati÷ayaü dçùñaü, yathà kuvalàmalakabilveùu, sàti÷ayaü mahattvaü vyomni paramamahati nirati÷ayam / evaü j¤ànamapyekadvibahuviùayatayà sàti÷ayamityanenàpi kvacinnirati÷ayena bhavitavyam / idameva càsya nirati÷ayatvaü yadviditasamastaveditavyatvam / tadidaü sarvaj¤atvaü sattvasya nirati÷ayotkarùatve saübhavati / etaduktaü bhavati-yadyapi rajastamasã api staþ tathàpi puruùàrtaprayuktaguõavaiùamyàti÷ayàtsattvasya nirati÷ayotkarùe sàrvaj¤yaü kàryamutpadyata iti pradhànavasthàyàmapi tanmàtraü vivakùitvàvivakùitvà ca tamaþkàryaü pradhànaü sarvaj¤amupacaryata iti / apibhyàmavadhàraõasya vyavacchedyamàha-## nahi ki¤cidekaü kàryaü janayedapi tu bahåni / cidàtmà caikaþ, pradhànaü tu triguõamiti tata eva kàryamutpattimarhati, na cidàtmana ityarthaþ / tavàpi ca yogyatàmàtreõaiva cidàtmanarþ vaj¤atàbhyupagamo na kàryayogàdityàha-## na kevalasyàkàryakàraõasyetyetatsiühàvalokitena prapa¤cayati-## castvarthaþ / evaü pràpta ucyate- #<ãkùater nà÷abdam | BBs_1,1.5 | gauõa÷cennàtma÷abdàt | BBs_1,1.6 |># nàmaråpaprapa¤calakùaõakàryadar÷anàdetatkàraõamàtravaditi sàmànyakalpanàyàmasti pramàõaü, na tu tadacetanaü cetanamiti và vi÷eùakalpanàyàmastyanumànamityupariùñàtpravedayiùyate / tasmànnàmaråpaprapa¤cakàraõabhedapramàyàmàmnàya eva bhagavànupàsanãyaþ / tadevamàmnàyaikasamadhigamanãye jagatkàraõe 'paurvàparyaparàmar÷àdyadàmnàyo '¤jasà vadet / jagadbãjaü tadeveùñaü cetane ca sa à¤jasaþ // 'teùu teùu khalvàmnàyaprade÷eùu 'tadaikùata'ityeva¤jàtãyakairvàkyairãkùituþ kàraõajjagajjanmàkhyàyata iti / na ca pradhànaparamàõvàderacetanasyekùitçtvamà¤jasam / sattvàü÷enekùitç pradhànaü, tasya prakà÷akatvàditi cenna / tasya jàóyena tattvànupapatteþ / kastarhi rajatastamobhyàü sattvasya vi÷eùaþ / svacchatà / svacchaü hi sattvam / asvacche ca rajastamasã / svacchasya ca caitanyabimbodgrahitayà prakà÷akatvavyapade÷o netarayoþ, asvacchatayà tadgràhitvàbhàvàt / pàrthivatve tulya iva maõerbimbodgràhità na loùñàdãnàm / brahmaõastvãkùitçtvamà¤jasaü, tasyàmnàyato nityaj¤ànasvabhàvatvavini÷càyàt / nanvata evàsya nekùitçtvaü, nityasya j¤ànasvabhàvabhåtasyekùaõasyàkriyàtvena brahmaõastatprati nimittabhàvàbhàvàt / akriyànimittasya ca kàrakatvanivçttau tadvyàptasya tadvi÷eùasya kartçtvasya nivçtteþ / satyaü, brahmasvabhàva÷caitanyaü nityatayà na kriyà, tasya tvanavacchinnasya tattadviùayopadhànamedàvacchedena kalpitabhedasyànityatvaü kàryatvaü copapadyate / tathà caivaülakùaõa ãkùaõe sarvaviùaye brahmaõaþ svàtantryalakùaõaü kartçtvamupapannam / yadyapi ca kåñasthanityasyàpariõàmina audàsãnyamasya vàstavaü tathàpyanàdyanirvacanãyavidyàvacchinnasya vyàpàravattvabhavabhàsata iti kartçtvopapattiþ / parairapi ca cicchekteþ kåñasthanityàyà vçttãþ prati kartçtvamãdç÷amevàbhyupeyaü, caitanyasàmànyàdhikaraõyena j¤àtçtvopalabdheþ / nahi pràdhànikànyantarbahiþkaraõàni trayoda÷a sattvaguõapradhànànyapi svayamevàcetanàni, tadvçttaya÷ca khaü và paraü và veditumutsahante / no khalvandhàþ sahasramapi pànthàþ panthànaü vidanti / cakùuùmatà caikena cedvedyate, sa eva tarhi màrgadar÷ã svatantraþ kartà netà teùàm / evaü buddhisattvasya svayamacetanasya citibimbasaükràntyà cedàpannaü caitanyasya j¤àtçtvaü, citireva j¤àtrã svatantrà, nàntarbahiùkaraõànyandhasahasrapratimànyasvatantràõi / na càsyà÷citeþ kåñasthanityàyà asti vyàpàrayogaþ / na ca tadayoge 'pyaj¤àtçtvaü, vyàpàravatàmapi jaóànàmaj¤atvàt / tasmàdantaþkaraõavartinaü vyàpàramàropya citi÷aktau kartçtvàbhimànaþ / antaþkaraõe và caitanyamàropya tasya j¤àtçtvàbhimànaþ / sarvathà bhavanmate 'pi nedaü svàbhàvikaü kvacidapi j¤àtçtvaü, api tu sàüvyavahàrikameveti paramàrthaþ / nityasyàtmano j¤ànaü pariõàma iti ca bhedàbhedapakùamapàkurvadbhirapàstam / kåñasthasya nityasyàtmano 'vyàpàravata eva bhinnaü j¤ànaü dharma iti copariùñàdapàkariùyate / tasmàdvastuto 'navacchinnaü caitanyaü tattvànyatvàbhyàmanirvacanãyàvyàkçtavyàcikãrùitanàmaråpaviùayàvacchinnaü sajj¤ànaü kàryaü, tasya kartà ã÷varo j¤àtà sarvaj¤aþ sarva÷aktiriti siddham / tathà ca ÷rutiþ-'tapasà cãyate brahma tato 'nnamabhijàyate / annàtpràõo manaþ satyaü lokàþ karmasu càmçtam // yaþ sarvaj¤aþ sarvavidyasya j¤ànamayaü tapaþ / tasmàdetadbrahma nàma råpamannaü ca jàyate // 'iti / tapasà j¤ànena avyàkçtanàmaråpaviùayeõa cãyate tadvyàcikãrùavadbhavati, yathà kuvindàdiravyàkçtaü pañàdi buddhàvàlikhya cikãrùati / ekadharmavàn dvitãyadharmopajananena upacita ucyate / vyàcikãrùàyàü copacaye sati tato nàmaråpamannamadanãyaü sàdhàraõaü saüsàriõàü vyàcikãrùitamabhijàyate / tasmàdavyàkçtàdvyàcikãrùitàdannàtpràõo hiraõyagarbho brahmaõo j¤ànakriyà÷aktyadhiùñhànaü jagatsåtràtmà sàdhàraõo jàyate, yathàvyàkçtàt vyàcikãrùitàtpañàdavàntarakàryaü dvitantukàdi / tasmàcca pràõànmanaþàkhyaü saükalpavikalpàdivyàkaraõàtmakaü jàyate / tato vyàkaraõàtmakànmanasaþ satya÷abdavàcyànyàkà÷àdãni jàyante / tebhya÷ca satyàkhyebhyo 'nukrameõa lokàþ bhåràdayaþ teùu manuùyàdipràõino varõà÷ramakrameõa karmàõi dharmàdharmaråpàõi jàyante / karmasu càmçtaü phalaü svarganarakàdi / tacca svanimittayordharmàdharmayoþ satorna vina÷yatãtyamçtam / yàvaddharmàdharmabhàvãti yàvat / yaþ sarvaj¤aþ sàmànyataþ, sarvavidvi÷eùataþ / yasya bhagavato j¤ànamayaü tapo dharmo nàyàsamayam, tasmàdbrahmaõaþ pårvasmàdetatparaü kàryaü brahma / ki¤ca nàmaråpamannaü ca vrãhiyavàdi jàyata iti / tasmàtpradhànasya sàmyàvasthàyàmanãkùitçtvàt, kùetraj¤ànàü ca satyapi caitanye sargàdau viùayànãkùaõàt, mukhyasaübhave copacàrasyànyàyyatvàt, mumukùo÷càyathàrthopade÷ànupapatteþ, muktivirodhitvàt, tejaþprabhçtãnàü ca mukhyàsaübhavenopacàrà÷rayaõasya yuktisiddhatvàt, saü÷aye ca tatpràyapàñhasya ni÷càyakatvàt, iha tu mukhyasyautsargikatvena ni÷caye sati saü÷ayàbhàvàt, anyathà kiràta÷atasaükãrõade÷anivàsino bràhmaõàyanasyàpi kiràtatvàpatteþ, brahmaivekùitranàdyanirvàcyàvidyàsacivaü jagadupàdànaü, ÷uktiriva samàropitasya rajatasya, marãcaya iva jalasya, eva÷cadramà iva dvatãyasya cadramasaþ / na tvacetanaü pradhànaparamàõvàdi / a÷abdaü hi tat / na ca pradhànaü paramàõavo và tadatiriktasarvaj¤e÷varàdhiùñhità jagadupàdànamiti sàüprataü kàryatvàt / kàraõàtkàryàõàü bhedàbhàvàt kàraõaj¤ànena samastakàryaparij¤ànasya mçdàdinidar÷anenàgamena prasàdhitatvàt, bhede ca tadanupapatteþ / sàkùàcca 'ekamevàdvitãyam''neha nànàsti ki¤cana'mçtyoþ samçtyumàpnotiþityàdibhirbrahmàtiriktasya prapa¤casya pratiùedhàcetanopàdànameva jagat, bhujaïga ivàropito rajjåpàdàna iti siddhàntaþ / sadupàdànatve hi siddhe jagatastadupàdànaü cetanamacetanaü veti saü÷ayya mãmàüsyeta / adyàpi tu sadupàdànatvamasiddhamityata àha-##ityàdi##ityantena / tathàpãkùità pàramàrthikapradhànakùetraj¤àtirikta ã÷varo bhaviùyati;yathàhurhairaõyagarbhà ityataþ ÷rutiþ patità-'ekamevàdvitãyaü'iti / 'bahu syàm'iti càcetanaü kàraõamàtmana eva bahubhàvamàha / tenàpi kàraõaccetanàdabhinnaü kàryamabhyupagamyate / yadyapyàkà÷àdyà bhåtasçùñistathàpi tejo 'bannànàmeva trivçtkaraõasya vivakùitatvàttatra tejasaþ pràthamyàttejaþ prathamamuktam / ekamadvitãyaü jagadupàdànamityatra ÷rutyantaramapi pañhati-## brahma catuùpàdaùñà÷aphaü ùoóa÷akala÷am / tadyathà-pràcã pratãcã dakùiõodãcãti catasraþ kalà brahmaõaþ prakà÷avànnàma prathamaþ pàdaþ / tadardhaü ÷aphaþ / tathà pçthivyantarãkùaü dyauþ samudra ityapara÷catasraþ kalà dvitãyaþ pàdo 'nantavànnàma / tathàgniþ sårya÷candramà vidyuditi catasraþ kalàþ, sa jyotiùmànnàma tçtãyaþ pàdaþ / pràõa÷cakùuþ ÷rotraü vàgiti catasraþ kàlàþ, sa caturthaü àyatanavànnàma brahmaõaþ pàdaþ / tadevaü ùoóa÷akalaü ùoóa÷àvayavaü brahmopàsyamiti siddham / syàdetat / ãkùateriti tipà dhàtusvaråpamucyate / na càvivakùitàrthasya dhàtusvaråpasya cetanopàdànasàdhanatvasaübhava ityata àha-#<ãkùateriti >#dhàtvarthanirde÷o 'bhimataþ, viùayiõàü viùayalakùaõàt / prasiddhà ceyaü lakùaõetyàha-## 'yaþ sarvaj¤aþ'iti sàmànyataþ;'sarvavit'iti vi÷eùataþ / sàükhyãyaü svamatasamàdhànamupanyasya dåùayati-## punaþ sàükhyamutthàpayati-## pariharati-## sàmudàcaradvçtti tàvanna bhavati sattvaü, guõavaiùamya prasaïgena sàmyànupapatteþ / na càvyaktena råpeõa j¤ànamupayujyate, rajastamasostatpratibandhasyàpi såkùmeõa råpeõa sadbhàvàdityarthaþ / apica caitanyapradhànavçttivacano jànàtirna càcetane vçttimàtre dçùñacaraprayoga ityàha-## kathaü tarhi yoginàü sattvà÷otkarùahetukaü sarvaj¤atvamityata àha-## sattvàü÷otkarùo hi yoginàü caitanyacakùuùmatàmupakaroti, nàndhasya pradhànasyetyarthaþ / yadi tu kàpilamatamapahàya hairaõyagarbhamàsthãyeta tatràpyàha-## teùàmapi hi prakçùñasattvopàdànaü puruùavi÷eùasyaiva kle÷akarmavipàkà÷ayàparàmçùñasya sarvaj¤atvaü, na tu pradhànasyàcetanasya / tadapi càdvaita÷rutibhirapàstamiti bhàvaþ / pårvapakùabãjamanubhàùate-## cetanyasya ÷uddhasya nityatve 'pyupahitaü sadanityaü kàryaü, àkà÷amiva ghañàvacchinnamityabhisaüdhàya pariharati-##ityetadapi viùayàvacchinnaprakà÷aþ kàryamityetadabhipràyam / vaiùamyaü codayati-## kiü vàstavaü karmàbhàvamabhipretya vaiùamyamàha bhavàn uta tadvivakùàbhàvam / tatra yadi tadvivakùàbhàvaü, tadà prakà÷ayatãtyanena mà bhåtsàmyaü, prakà÷ata ityanena tvasti / nahyatra karma vivakùitam / atha ca prakà÷asvabhàvaü pratyasti svàtantryaü savituriti pariharati-## asatyapãtyavivakùite 'pãtyarthaþ / atha vàstavaü karmàbhàvamabhisaüdhàya vaiùamyamucyeta, tanna, asiddhatvàtkarmàbhàvasya, vivikùitatvàccàtra karmaõa iti pariharati-## yàsàü sati karmaõyavivakùite ÷rutãnàmupapattistàsàü sati karmaõi vivakùite sutaràmityarthaþ / ## yasya bhagavata ã÷varasya prasàdàt tasya nityasiddhasye÷varasya nityaü j¤ànaü bhavatãti kimu vaktavyamiti yojanà / yathàduryoga÷àstrakàràþ-'tataþ pratyakcetanàdhigamo 'pyantaràyàbhà÷ca'iti / tadbhàùyakàrà÷ca 'bhaktivi÷eùàdàvarjita ã÷varastamanugçhõàti j¤ànavairàgyàdinà'iti / ## vastuto nityasya kàraõànapekùàü svaråpeõoktvà vyatirekamukhenàpyàha-## àdigrahaõena kàmakarmàdayaþ saügçhyante / ## saüsàriõàü vastuto nityaj¤ànatve 'pyavidyàdayaþ pratibandhakàraõàni santi, natu ã÷varasyàvidyàrahitasya j¤ànapratibandhakàraõasaübhava iti bhàvaþ / na tasya kàryamàvaraõàdyapagamo vidyate, anàvçttatvàditi bhàvaþ / j¤ànabalena kriyà / pradhànasya tvacetanasya j¤ànabalàbhàvàjjagato na kriyetyarthaþ / apàõirgçhãtà, apàdo javano vegavàn viharaõavàn / atirohitàrthamanyat / syàdetet / anàtmani vyomni ghañàdyupàdhikçto bhavatvavacchedakavibhramaþ, na tu àtmani svabhàvasiddhaprakà÷e sa ghañata ityata àha-## ##mithyàbhimànaþ / ## anenànàdità dar÷ità / màtragrahaõena vicàrasahatvena nirvacanãyatà nirastà / pari÷iùñam nigadavyàkhyàtam //5 // //6// ____________________________________________________________________________________________ START BsVBh_1,1.5.7 ## ## ÷aïkottaratvena và svàtantryeõa và pradhànaniràkaraõàrthaü såtram / ÷aïkà ca bhàùye uktà //7// ____________________________________________________________________________________________ START BsVBh_1,1.5.8 syàdetat / brahmaiva j¤ãpsitaü, tacca na prathamaü såkùmatayà ÷akyaü ÷vetaketuü gràhayitumiti tatsaübaddhaü pradhànameva sthålatayàtmatvena gràhyate ÷vetaketurarundhatãmivàtãva såkùmàü dar÷ayituü tatsaünihitàü sthålatàrakàü dar÷ayatãyamasàvarundhatãti / asyàü ÷aïkàyàmuttaram- ## iti såtram / cakàro 'nuktasamuccayàrthaþ / taccànuktaü bhàùya uktam //8// ____________________________________________________________________________________________ START BsVBh_1,1.5.9-10 api ca jagatkàraõaü prakçtya svapitãtyasya niruktaü karvitã ÷ruti÷cetanameva jagatkàraõaü bråte / yadi sva÷abda àtmavacanastathàpi cetanasya puruùasyàcetanapradhànatvànupapattiþ / athàtmãyavacanasthathàpyacetane puruùàrthatayàtmãye 'pi cetanasya pralayànupapattiþ / nahi mçdàtmà ghaña àtmãye 'pi pàthasi pralãyate 'pi tvàtmabhåtàyàü mçdyeva / naca rajatamanàtmabhåte hastini pralãyate, kintvàtmabhåtàyàü ÷uktàvevetyàha- ## ## gatiravagatiþ / ## yathà hi tàrkikàõàü samayabhedeùu parasparaparàhatàrthatà, naivaü vedànteùu parasparaparàhçtiþ, api tu teùu sarvatra jagatkàraõacetanyàvagatiþ samàneti / ## yathà hi sarveùàü cakùå råpameva gràhayati, na punà rasàdikaü kasyaciddar÷ayati kasyacidråpam / evaü rasanàdiùvapi gatisàmànyaü dar÷anãyam //10// ____________________________________________________________________________________________ START BsVBh_1,1.5.11 #<÷rutatvàcca | BBs_1,1.11 |># 'tadaikùata'ityatra ãkùaõamàtraü jagatkàraõasya ÷rutaü na tu sarvaviùayam / jagatkàraõasaübandhitayà tu tadarthàtsarvaviùayamavagataü, ÷vetà÷vataràõàü tåpaniùadi sarvaj¤a ã÷varo jagatkàraõamiti sàkùàduktamiti vi÷eùaþ / 11 // uttarasåtrasaüdarbhamàkùipati-## brahma jij¤àsitavyamiti hi pratij¤àtaü, tacca ÷àstraikasamadhigamyaü, ÷astraü ca sarvaj¤e sarva÷aktau jagadutpattisthitipralayakàraõaü brahmaõyeva pramàõaü na pradhànàdàviti nyàyato vyutpàditam / na càsti ka÷cidvedàntabhàgo yastadviparãtamapi bodhayediti ca 'gatisàmànyàt'ityuktam / tatkimaparamava÷iùyate, yadarthàntarasåtrasaüdarbhasyàvatàraþ syàditi / ## kimàkùepe / samàdhatte-## yadyapi tatvato nirastasamastopàdhiråpaü brahma tathàpi na tena råpeõa ÷akyamupadeùñumityupahitena råpeõopadeùñavyamiti / tatra ca kvacidupàdhirvivakùitaþ / tadupàsanàni##manomàtrasàdhanatayàtra pañhitàni / ## kvacitpunarukto 'pyupàdhiravivakùitaþ, yathàtraivànnamayàdaya ànandamayàntàþ pa¤ca ko÷àþ / tadatra kasminnupàdhirvivakùitaþ kasminneti nàdyàpi vivecitam / tathà gatisàmànyamapi siddhavaduktaü, na tvadyàpi sàdhitamiti tadarthamuttaragranthasaüdarbhàrambha ityarthaþ / syàdetat / parasyàtmanastattadupàdhibhedavi÷iùñasyàpyabhedàtkathamupàsanàbhedaþ, kathaü ca phalabhedaü ityata àha-## råpàbhede 'pyupàdhibhedàdupahitabhedàdupàsanàbhedastathà ca phalabheda ityarthaþ / kratuþ saükalpaþ / nanu yadyeka àtmà kåñasthanityo nirati÷ayaþ sarvabhåteùu gåóhaþ, kathametasmin bhåtà÷raye tàratamya÷rutayà ityata àha-## yadyapi nirati÷ayamekameva råpamàtmana ai÷varyaü ca j¤ànaü cànanda÷ca, tathàpyanàdyavidyàtamaþsamàvçtaü teùu teùu pràõabhçdbhedeùu kvacidasadiva, kvacitsadiva, kvacidatyantàpakçùñamiva, kvacidapakçùñamiva, kvacitprakarùavat, kvacidatyantaprakarùavadiva bhàsate, tatkasya hetoþ, avidyatamasaþ prakarùanikarùatàratamyàditi / yathottamaprakà÷aþ savità diïmaõóalamekaråpeõaiva prakà÷enàpårayannapi varùàsu nikçùñaprakà÷a iva ÷aradi tu prakçùñaprakà÷a iva prathate, tathedamapãti / ##upàsyatvena / ##j¤eyatveneti //11// ____________________________________________________________________________________________ START BsVBh_1,1.6.12-14 #<ànandamayo 'bhyàsàt | BBs_1,1.12 |># ## ## tatra tàvatprathamamekade÷imatenàdhikaraõamàracayati-## 'gauõapravàhapàte 'pi yujyate mukhyamãkùaõam / mukhyatve tåbhayostulye pràyadçùñirvi÷eùikà // 'ànandamaya iti hi vikàre pràcurye ca mayañastulyaü mukhyàrthatvamiti vikàràrthànnamayàdipadapràyapàñhàdànandamayapadamapi vikàràrthameveti yuktam / na ca pràõamayàdiùu vikàràrthatvàyogàtsvàrthiko mayaóiti yuktam / pràõàdyupàdhyavacchinno hyàtmà bhavati pràõàdivikàràþ, ghañàkà÷amiva ghañavikàràþ / na ca satyarthe svàrthikatvamucitam / 'catuþko÷àntaratve tu na sarvàntaratocyate / priyàdibhàgã ÷arãro jãvo na brahma yujyate // 'na ca sarvàntaratayà brahmaivànandamayaü, na jãva iti sàüpratam / nahãyaü ÷rutirànandamayasya sarvàntaratàü bråte api tvannamayàdiko÷acatuùñhayàntaratàmànandamayako÷asya / na càsmàdanyasyàntarasyà÷ravaõàdayameva sarvàntara iti yuktam / yadapekùaü yasyàntaratvaü ÷rutaü tattasmàdevàntaraü bhavati / nahi devadatto balavànityukte sarvànsiüha÷àrdålàdãnapi prati balavànapratãyate 'pi tu samànajàtãyanaràntaramapekùya / evamànandamayo 'pyannamayàdibhyo 'ntaro na tu sarvasmàt / na ca niùkalasya brahmaõaþ priyàdyavayavayogaþ, nàpi ÷arãratvaü yujyata iti saüsàryevànandamayaþ / tasmàdupahitamevàtropàsyatvena vivakùitaü, na tu brahmaråpaü j¤eyatveneti pårvaþ pakùaþ / api ca yadi pràcuryàrtho 'pi mayañ, tathàpi saüsàryevànandamayaþ;na tu brahma / ànandapràcurya hi tadviparãtaduþkhalavasaübhave bhavati na tu tadatyantàsaübhave / na ca paramàtmano manàgapi duþkhalavasaübhavaþ, ànandaikarasatvàdityàha-## a÷arãrasya punarapriyasaübandho manàgapi nàstãti pràcuryàrtho 'pi mayaó nopapadyayata ityarthaþ / ## ànandamayàvayavasya tàvadbrahmaõaþ pucchasyàïgatayà na pràdhànyaü, api tvaïgina ànandamayasyaiva brahmaõaþ pràdhànyam / tathàca tadadhikàre pañhitamabhyasyamànamànandapadaü tadbuddhimàdhatta iti tasyaivànandamayasyàbhyàsa iti yuktam / jyotiùñomàdhikàre 'vasante vasante jyotiùà yajeta'iti jyotiþpadamiva jyotiùñomàbhyàsaþ kàlavi÷eùavidhiparaþ / api ca sàkùàdànandamayàtmàbhyàsaþ ÷råyate-'etamànandamayamàtmànamupasaükràmati'iti / pårvapakùabãjamanubhàùyaü dåùayati-## na hi mukhyàrundhatãdar÷anaü tattadamukhyàrundhatãdar÷anapràyapañhitamapyamukhyàrundhatãdar÷anaü bhavati / tàdarthyàtpårvadar÷anànàmantyadar÷anànuguõyaü natu tadvirodhiteti cet, ihàpyànandamayàdàntarasyànyasyà÷ravaõàt, tasya tvannamayàdisarvàntaratva÷rutestatparyavàsànàttàdarthyaü tulyam / priyàdyavayavayoga÷arãratve ca nigatavyàkhyàtena bhàùyeõa samàhite / priyàdyavayavayogàcca duþkhalavayoge 'pi paramàtmana aupàdhika upapàditaþ / tathàcànandamaya iti pràcuryàrthatà mayaña upapàditeti //12 // //13 // //14// ____________________________________________________________________________________________ START BsVBh_1,1.6.15 api ca mantrabràhmaõayorupeyopàyabhåtayoþ saüpratipatterbrahmaivànandamayapadàrthaþ / mantre hi punaþ punaþ 'anyo 'ntara àtmà'iti parabrahmaõyàntaratva÷ravaõàt, tasyaiva ca 'anyo 'ntara àtmànandamayaþ'iti bràhmaõe pratyabhij¤ànàt, parabrahmaivànandamayamityàha såtrakàraþ- ## màntravarõikameva paraü brahma bràhmaõe 'pyànandamaya iti gãyata iti //15// ____________________________________________________________________________________________ START BsVBh_1,1.6.16 api cànandamayaü prakçtya ÷arãràdyutpatteþ pràksraùñçtva÷ravaõàt, 'bahu syàm'iti ca sçjyamànànàü sraùñurànandamayàdabheda÷ravaõàt, ànandamayaþ para evetyàha / såtram- ## netaro jãva ànandamayaþ, tasyànupapatteriti //16// ____________________________________________________________________________________________ START BsVBh_1,1.6.17-18 ## rasaþ sàro hyayamànandamaya àtmà 'rasaü hyevàyaü labdhvà'nandã bhavati'iti / so 'yaü jãvàtmano labdhçbhàvaþ, ànandamayasya ca labhyatà, nàbheda upapadyate / tasmàdànandamayasya jãvàtmano bhede parabrahmatvaü siddhaü bhavati / codayati-## yadi labdhvà na labdhavyaþ, kathaü tarhi paramàtmano vastuto 'bhinnena jãvàtmanà paramàtmà labhyata ityarthaþ / pariharati-## satyam, paramàrthato 'bhede 'pyavidyàropitaü bhedamupà÷ritya labdhçlabdhavyabhàva upapadyate / jãvo hyavidyayà parabrahmaõo bhinno dar÷itaþ, na tu jãvàdapi / tathà cànandamaya÷cejjãvaþ, na jãvasyàvidyayàpi svato bhedo dar÷ita iti na labdhçlabdhavyabhàva ityarthaþ / bhedàbhedau ca na jãvaparabrahmaõorityuktamadhastàt / syàdetat / yathà parame÷varàdbhinno jãvàtmà draùñà na bhavatyevaü jãvàtmano 'pi draùñurna bhinnaþ parame÷vara iti jãvasyànirvàcyatve parame÷varo 'pyanirvàcyaþ syàt / tathà ca vastusannityata àha-## rajataü hi samàropitaü na ÷uktito bhidyate / na hi tadbhedenàbhedena và ÷akyaü nirvaktum / ÷uktistu paramàrthasatã nirvacanãyà anirvacanãyàdrajatàdbhidyata eva / atraiva saråpamàtraü dçùñàntamàha-## etadaparitoùeõàtyantasaråpaü dçùñàntamàha-## ÷eùamatirohitàrtham //17 // //18// ____________________________________________________________________________________________ START BsVBh_1,1.7.19 svamataparigrahàrthamekade÷imataü dåùayati-## eùa tàvadutsargo yat-'brahma pucchaü pratiùñheti brahma÷abdàtpratãyate / vi÷uddhaü brahma vikçtaü tvànandamaya÷abdataþ // 'tatra kiü pucchapadasamabhivyàhàràt annamayàdiùu càsyàvayavaparatvena prayogàt, ihàpyavayavaparatvàtpucchapadasya tatsamànàdhikaraõaü brahmapadamapi svàrthatyàgena katha¤cidavayavaparaü vyàkhyàyàtàm / ànandamayapadaü cànnamayàdivikàravàcipràyapañhitaü vikàravàci và, katha¤citpracurànandavàci và, brahmaõyaprasiddhaü kayàcidvçtyà brahmaõi vyàkhyàyàtàm / ànandapadàbhyàsena ca jyotiþ padeneva jyotiùñoma anandamayo lakùyatàü, utànandamayapadaü vikàràrthamastu, brahmapadaü ca bràhmaõyeva svàrthe 'stu, ànandamapadàbhyàsa÷ca svàrthe, pucchapadamàtramavayavapràyalikhitamadhikaraõaparatayà vyàkriyatàmiti kçtabuddhya eva vidàïkurvantu / tatra 'pràyapàñhaparityàgo mukhyatritayalaïghanam / pårvasminnuttare pakùe pràyapàñhasya bàdhanam / pucchapadaü hi vàladhau mukhyaü sadànandamayàvayave gauõameveti mukhya÷abdàrthalaïghanamavayavaparatàyàmadhikaraõaparatàyàü ca tulyam / avayavapràyalekhabàdha÷ca vikàrapràyalekhabàdhena tulyaþ / brahmapadamànandamayapadamànandapadamiti tritayalaïghanaü tvadhikam / tasmànmukhyatritayalaïghanàdasàdhãyànpårvaþ pakùaþ / mukhyatrayànuguõyena tåttara eva pakùo yuktaþ / api cànandamayapadasya brahmàrthatve, 'brahma puccham'iti na sama¤jasam / na hi tadevàvayavyavayava÷ceti yuktam / àdhàraparatve ca puccha÷abdasya, pratiùñhetyetadapyupapannataraü bhavati / ànandamayasya càntaratvamannamayàdiko÷àpekùayà / brahmaõastvàntaratvamànandamayàdarthàdgamyata iti na ÷rutyoktam / evaü cànnamayàdivadànandamayasya priyàdyavayavayogo yuktaþ / vàïmanasàgocare tu parabrahmaõyupàdhimantarbhàvya priyàdyavayavayogaþ, pràcuryaü ca, kle÷ena vyàkhyàyeyàtàm / tathà ca màntravarõikasya brahmaõa eva brahma pucchaü pratiùñhà iti svapradhànasyàbhidhànàt, tasyaivàdhikàro nànandamayasyeti / 'so 'kàmayeta'ityàdyà api ÷rutayo brahmaviùayà na ànandamayaviùayà ityarthasaükùepaþ / sugamamanyat / ## vedasåtrayorvirodhe 'guõe tvanyàyyakalpanà'iti såtràõyanyathà netavyàni / ànandamaya÷abdena tadvàkyasya 'brahma pucchaü pratiùñhà'ityetadgataü brahmapadamupalakùyate / etaduktaü bhavati-ànandamaya ityàdivàkye yat 'brahma pucchaü pratiùñhà'iti brahmapadaü tatsvapradhànameveti / yattu brahmàdhikaraõamiti vaktavye 'brahma puccham'ityàha ÷rutiþ, tatkasya hetoþ, pårvamavayavapradhànaprayogàttatprayogasyaiva buddhau saünidhànàt tenàpi càdhikaraõalakùaõopapatteriti / ## yat 'satyaü j¤ànam'ityàdinà mantravarõena brahmoktaü tadevopàyabhåtena bràhmaõena svapradhànyena gãyate-'brahma pucchaüpratiùñhà'iti / avayavavacanatve tvasya mantre pràdhànyaü, bràhmaõe tvapràdhànyamityupàyopeyayormantrabràhmaõayorvipratipattiþ syàditi / ## atra 'ita÷cànandamayaþ'iti bhàùyasya sthàne 'ita÷ca brahma pucchaü pratiùñhà'iti pañhitavyam / ## atràpi 'ita÷cànandamayaþ'ityasya ca 'ànandamayàdhikàre'ityasya ca bhàùyasya sthàne 'brahma pucchaü pratiùñhà'iti 'brahmapucchàdhikàre'iti ca pañhitavyam / ## ityanayorapi såtrayorbhàùye ànandamayasthàne 'brahma pucchaü pratiùñhà'iti pàñho draùñavyaþ / vikàrasyànandamayasya brahma pucchamavayava÷cetkathaü sarvasyàsya vikàrajàtasya sànandamayasya brahma pucchaü kàraõamucyeta 'idaü sarvamasçjata / yadidaü ki¤ca'iti ÷rutyà / nahyànandamayavikàràvayavo brahma vikàraþ san sarvasya kàraõamupapadyate / tasmàdànandamayavikàràvayavo brahmeti tadavayavayogyànandamayo vikàra iha nopàsyatvena vivakùitaþ, kintu svapradhànamiha brahma pucchaü j¤eyatveneti siddham // 19// ____________________________________________________________________________________________ START BsVBh_1,1.7.20-21 ## pårvasminnadhikaraõe 'pàstasamastavi÷eùabrahmapratipattyarthamupàyatàmàtreõa pa¤ca ko÷à upàdhayaþ sthitàþ, natu vivakùitàþ / brahmaiva tu pradhànaü 'brahma pucchaü pratiùñhà'iti j¤eyatvenopakùiptamiti nirõãtam / saüprati tu brahma vivakùitopàdhimupasyatvenopakùipyate, natu vidyàkarmàti÷ayalabdhotkarùo jãvàtmàdityapadavedanãya iti nirõãyate / tatra 'maryàdàdhàraråpàõi saüsàriõi pare na tu / tasmàdupàsyaþ saüsàri karmànadhikçto raviþ // ''hiraõya÷ma÷ruþ'ityàdiråpa÷ravaõàt, 'ya eùo 'ntaràditye', 'ya eùo 'ntarakùiõã'iti càdhàrabheda÷ravaõàt, 'ye càmuùmàtparà¤co lokàsteùàü ceùñe devakàmànàü ca'ityai÷varyamaryàdà÷rute÷ca saüsàryeva kàryakàraõasaüghàtàtmako råpàdisaüpanna ihopàsyaþ, natu paramàtmà 'a÷abdamaspar÷am'ityàdi÷rutibhiþ apàstasamastaråpa÷ca, 'sve mahimni'ityàdi÷rutibhirapàkçtàdhàra÷ca, 'eùa sarve÷varaþ'ityàdi÷rutibhiradhigatanirmaryàdai÷varya÷ca ÷akya upàsyatveneha pratipattum / sarvapàpmaviraha÷càdityapuruùe saübhavati, ÷àstrasya manuùyàdhikàratayà devatàyàþ puõyupàpayoranadhikàràt / råpàdimattvànyathànupapattyà ca kàryakàraõàtmake jãve upàsyatvena vivakùite yattàvadçgàdyàtmakatayàsya sarvàtmakatvaü ÷råyate tatkatha¤cidàdityapuruùasyaiva stutiriti àdityapuruùa evopàsyo na paramàtmetyevaü pràptam / anàdhàratve ca nityatvaü sarvagatatvaü ca hetuþ / anityaü hi kàryaü kàraõàdhàramiti nànàdhàraü, nityamapyasarvagataü ca yattasmàdadharabhàvenàsthitaü tadeva tasyottarasyàdhàra iti nànàdhàraü, tasmàdubhayamuktam / evaü pràpte 'bhidhãyate-'antastaddharmopade÷àt' / 'sàrvàtmyasarvaduritavirahàbhyàmihocyate / brahmaivàvyabhicàribhyàü sarvaheturvikàravat // 'nàmaniruktena hi sarvapàpmàpàdànatayasyodaya ucyate / na càdityasya devatàyàþ karmànadhikàre 'pi sarvapàpmavirahaþ pràgbhavãyadharmàdharmaråpapàpmasaübhave sati / na caiteùàü pràgbhavãyo dharma evàsti na pàpmeti sàüpratam / vidyàkarmàti÷ayasamudàcàre 'pyanàdibhavaparaüparopàrjitànàü pàpmanàmapi prasuptànàü saübhavàt / naca ÷rutipràmàõyàdàditya÷arãràbhimàninaþ sarvapàpmaviraha iti yuktaü, brahmaviùayatvenàpyasyàþ pràmàõyopapatteþ / naca vinigamanàhetvabhàvaþ, tatra tatra sarvapàpmavirahasya bhåyobhåyo brahmaõyeva ÷ravaõàt / tasyaiva ceha pratyabhij¤àyamànasya vinigamanàhetorvidyamànatvàt / apica sàrvàtmyaü jagatkàraõasya brahmaõa evopapadyate, kàraõàdabhedàtkàryajàtasya, brahmaõa÷ca jagatkàraõatvàt / àditya÷arãràbhimàninastu jãvàtmano na jagatkàraõatvam / naca mukhyàrthasaübhave prà÷astyalakùaõayà stutyarthatà yuktà / råpavattvaü càsya parànugrahàya kàyanirmàõena và, tadvikàratayà và sarvasya kàryajàtasya, vikàrasya ca vikàravato 'nanyatvàttàdç÷aråpabhedenopadi÷yate, yathà 'sarvagandhaþ saþ iti / naca brahmanirmitaü màyàråpamanuvadacchàstrama÷àstraü bhavati, apitu tàü kurvat iti mà÷àstratvaprasaïgaþ / yatra tu brahma nirastasamastopàdhibhedaü j¤eyatvenopakùipyate, tatra ÷àstram-'a÷abdamaspar÷amaråpamavyayam'iti pravartate / tasmàdråpavattvamapi paramàtmanyupapadyate / etenaiva maryàdàdhàrabhedàvapi vyàkhyàtau / api càdityadehàbhimàninaþ saüsàriõo 'ntaryàmã bhedenoktaþ, sa evàntaràditya ityantaþ÷rutisàmyena pratyabhij¤àyamàno bhavitumarhati / ## dhanavanto vibhåtimanta iti yàvat / kasmàtpunarvibhåtimattvaü parame÷varaparigrahe ghañata ityata àha-## sarvàtmakatve 'pi vibhåtimatsveva parame÷varasvaråpàbhivyaktiþ, na tvavidyàtamaþpihitaparame÷varasvaråpeùvavibhåtimatsvityarthaþ / ## ato 'tyantàpàràrthyanyàyena niràïku÷amai÷varyamityarthaþ //20 // //21// ____________________________________________________________________________________________ START BsVBh_1,1.8.22 #<àkà÷as talliïgàt | BBs_1,1.22 |># pårvasminnadhikaraõe brahmaõo 'sàdhàraõadharmadar÷anàdvivakùitopàdhino 'syaivopàsanà, na tvàditya÷arãràbhimànino jãvàtmana iti niråpitam / idànãü tvasàdhàraõadharmadar÷anàttadevodgãthe saüpàdyopàsyatvenopadi÷yate, na bhåtàkà÷a iti niråpyate / tatra 'àkà÷a iti hovàca'iti kiü mukhyakà÷apàdànurodhena 'asya lokasya kà gatiþ'iti, 'sarvàõi ha và imàni bhåtàni'iti 'jyàyà'itica 'paràyaõam'iti ca katha¤cidvyàkhyàyatàü, utaitadanurodhenàkà÷a÷abdo bhaktyà paràtmàne vyàkhyàyatàmiti / patraprathvã tvàtpradhànatvàdàkà÷aü mukhyameva naþ / tadànuguõyenànyàni vyàkhyeyànãti ni÷cayaþ // 'asya lokasya kà gatiþ'iti pra÷nottare 'àkà÷a iti hovàca'ityàkà÷asya gatitvena pratipàdyatayà pràdhànyàt, 'sarvàõi ha và'ityàdãnàü tu tadvi÷eùaõatayà guõatvàt, 'guõe tvanyàñyakalpanà'iti bahånyapyapradhànàni pradhànànurodhena netavyàni / apica 'àkà÷a iti hovàca'ityuttare prathamàvagatamàkà÷amanupajàtavirodhi, tena tadanuraktàyàü buddhau yadyadeva tadekavàkyagatamupanipatati tattajjaghanyatayà upasaüjàtavirodhi tadànuguõyenaiva vyavasthànamarhati / naca kkacidàkà÷a÷abdo bhaktyà brahmaõi prayukta iti sarvatra tena tatpareõa bhavitavyam / nahi gaïgàyàü ghoùa ityatra gaïgapadamanupapattyà tãraparamiti yàdàüsi gaïgàyàmityatràpyanena tatpareõa bhavitavyam / saübhava÷cobhayatra tulyaþ / naca brahmaõyapyàkà÷a÷abdo mukhyaþ, anaikàrthatvasyànyàyyatvàt, bhaktyà ca brahmaõi prayogadar÷anopapatteþ / loke càsya nabhasi niråóhatvàt, tatpårvakatvàcca vaidikàrthapratãtervaiparãtyànupapatteþ / tadànuguõyena ca 'sarvàõi ha và'ityàdãni bhàùyakçtà svayameva nãtàni / tasmàdbhåtàkà÷amevàtropàsyatvenopadi÷yate, na paramàtmeti pràptam / evaü pràpte 'bhidhãyate-#<àkà÷a÷abdena brahmaõo grahaõam /># kutaþ,## tathàhi-'sàmànadhikaraõyena pra÷natatprativàkyayoþ / paurvàparyaparàmar÷àtpradhànatve 'pi gauõatà // 'yadyapyàkà÷apadaü pradhànàrthaü tathàpi yatpçùñaü tadeva prativaktavyam / na khalvanunmatta àmrànpçùñaþ kovidàsanàcaùñe / tadiha, 'asya lokasya kà gatiþ'iti pra÷no dç÷yamànanàmaråpaprapa¤camàtragativiùaya iti tadanurodhàdya eva sarvasya lokasya gatiþ sa evàkà÷a÷abdena prativaktavyaþ / naca bhåtàkà÷aþ sarvasya lokasya gatiþ, tasyàpi lokamadhyapàtitvàt / tadeva tasya gatirityanupapatteþ / na cottare bhåtàkà÷a÷ravaõàdbhåtàkà÷akàryameva pçùñamiti yuktaü, pra÷nasya prathamàvagatasyànupajàtavirodhino lokasàmànyaviùayasyopajàtavirodhinottareõa saükocànupapattestadanurodhenottaravyàkhyànàt / naca pra÷nena pårvapakùaråpeõànavasthitàrthenottaraü vyavasthitàrthaü na ÷akyaü niyantumiti yuktaü, tannimittànàmaj¤ànasaü÷ayaviparyasànàmanavasthàne 'pi tasya svaviùaye vyavasthànàt / anyathottarasyànàlambanatvàttervaiyadhikaraõyàpattervà / api cottare 'pi bahvasama¤jasam / tathàhi-'sarvàõi ha và imàni bhåtànyakà÷àdeva samutpadyante'iti sarva÷abdaþ katha¤cidalpaviùayo vyàkhyeyaþ / evamevakàro 'pyasama¤jasaþ / na khalvapàmàkà÷a eva kàraõamapi tu tejo 'pi / evamannasyàpi nàkà÷ameva kàraõamapi tu pàvakapàthasã api / målakàraõavivakùàyàü tu brahmaõyevàvadhàraõaü sama¤jasam / asama¤jasaü tu bhåtàkà÷e / evaü sarveùàü bhåtànàü layo brahmaõyeva / evaü sarvebhyo jyàyastvaü brahmaõa eva / evaü paramayanaü brahmaiva / tasmàtsarveùàü lokànàmiti pra÷nenopakramàt, uttare ca tattadasàdhàraõabrahmaguõaparàmar÷àt pçùñàyà÷ca gateþ paramayanamityàsàdhàraõabrahmaguõopasaühàràt, bhåyasãnàü ÷rutãnàmanugrahàya 'tyajedekaü kulasyàrthe'itivadvaramàkà÷apadamàtramasama¤jasamastu / etàvatà hi bahu sama¤jasaü syàt / na càkà÷asya pràdhànyamuttare, kintu pçùñàrthatvàduttarasya, lokasàmànyagate÷ca pçùñatvàt, 'paràyaõam'iti ca tasyaivopasaühàràdbrahmaiva pradhànam / tathàca tadarthaü sat àkà÷apadaü pradhànàrthaü bhavati, nànyathà / tasmàdbrahmaiva pradhànamàkà÷apadenehopàsyatvenopakùitaü, na bhåtàkà÷amiti siddham / ## asyaivopakrame 'antavatkila te sàma'iti## na càkà÷a÷abdo gauõo 'pi vilambitapratipattiþ, tatra tatra brahmaõyàkà÷a÷abdasya tatparyàyasya ca prayogapràcuryàdatyantàbhyàsenàsyàpi mukhyavatpratipatteravilambanàditi dar÷anàrthaü brahmaõi prayogapràcuryaü vaidikaü nidar÷itaü bhàùyakçtà / tatraiva ca prathamàvagatànuguõyenottaraü nãyate, yatra tadanyathà kartuü ÷akyam / yatra tu na ÷akyaü tatrottarànuguõyenaiva prathamaü nãyata ityàha-## //22// ____________________________________________________________________________________________ START BsVBh_1,1.9.23 ## udgãthe-'yà devatà prastàvamanvàyattà'ityupakramya ÷råyate-'katamà sà devateti pràõa iti hovàca'uùasti÷càkràyaõaþ / udgãthopàsanaprasaïgena prastàvopàsanamapyudgãtha ityuktaü bhàùyakçtà / prastàva iti sàmno bhaktivi÷eùastamanvàyattà anugatà pràõo devatà / atra pràõa÷abdasya brahmaõi vàyuvikàre ca dar÷anàtsaü÷ayaþ-kimayaü brahmavacana uta vàyuvikàravacana iti / tatra ata eva brahmaliïgàdeva pràõo 'pi brahmaiva na vàyuvikàra iti yuktam / yadyevaü tenaiva gatàrthametaditi ko 'dhikaraõàntarasyàrambhàrthaþ / tatrocyate-'arthe ÷rutyaikagamye hi ÷rutimevàdriyàmahe / mànàntaràvagamye tu tadva÷àttadvyavasthitiþ // 'brahmaõo vàsarvabhåtakàraõatvaü, àkà÷asya và vàyvàdibhåtakàraõatvaü prati nàgamàdçte mànàntaraü prabhavati / tatra paurvàparyaparyàlocanayà yatràrthe sama¤jasa àgamaþ sa evàrthastasya gçhyate, tyajyate cetaraþ / iha tu saüve÷anodgamane bhåtànàü pràõaü pratyucyamàne kiü brahma pratyucyete àho vàyuvikàraü pratãti vi÷aye 'yadà vai puruùaþ svapiti pràõaü tarhi vàgapyeti'ityàdikàyàþ ÷ruteþ sarvabhåtasàrendriyasaüve÷anodgamanapratipàdanadvàrà sarvabhåtasaüve÷anodgamanapratipàdikàyà mànàntarànugrahalabdhasàmarthyàyà balàtsaüve÷anodgamane vàyuvikàrasyaiva pràõasya, na brahmaõaþ / api càtrodgãthapratihàrayoþ sàmabhaktyorbrahmaõo 'nye àditya÷cànnaü ca devate abhihite kàryakàraõasaüghàtaråpe, tatsàhacaryàtpràõo 'pi kàryakàraõasaüghàtaråpa eva devatà bhavitumarhati / nirasto 'pyayamartha ãkùatyadhikaraõe, pårvoktapårvapakùahetåpodbalanàya punarupanyastaþ / tasmàdvàyuvikàra evàtra pràõa÷abdàrtha iti pràptam / evaü pràpte 'bhidhãyate-'puüvàkyasya balãyastvaü mànàntarasamàgamàt / apauruùeye vàkye tatsaügatiþ kiü kariùyati // 'no khalu svataþsiddhapramàõabhàvamapauruùeyaü vacaþ svaviùayaj¤ànotpàde và tadvyavahàre và mànàntaramapekùate, tasyàpauruùeyasya nirastasamastadoùà÷aïkasya svata eva ni÷càyakatvàt, ni÷càyakatvàt, ni÷cayapårvakatvàdvyavahàrapravçtteþ / tasmàdasaüvàdino và cakùuùa iva råpe tvagindriyasaüvàdino và tasyaiva dravye nàdàróhyaü và dàróhyaü và / tena stàmindriyamàtrasaüve÷anodgamane vàyuvikàre pràõe / sarvabhåtasaüve÷anodgamane tu na tato vàkyàtpratãyate / pratãtau và tatràpi pràõo brahmaiva bhavenna vàyuvikàraþ / 'yadà suptaþ svapnaü na ka¤cana pa÷yatyathàsminpràõa evaikadhà bhavati'ityatra vàkye yathà pràõa÷abdo brahmavacanaþ / na càsminvàyuvikàre sarveùàü bhåtànàü saüve÷anodgamane mànàntareõa dç÷yete / naca mànàntarasiddhasaüvàdendriyasaüve÷anodgamanavàkyadàróhyàtsarvabhåtasaüve÷anodgamanavàkyaü katha¤cidindriviùayatayà vyàkhyànamarhati, svataþ-siddhapramàõabhàvasya svabhàvadçóhasya mànàntarànupayogàt / na càsya tenaikavàkyatà / ekavàkyatàyàü ca tadapi brahmaparameva syàdityuktam / indriyasaüve÷anodgamanaü tvavayutyànuvàdenàpi ghañiùyate, ekaü vçõãte dvau vçõãte itivat / natu sarva÷abdàrthaþ saükocamarhati / tasmàtprastàvabhaktiü pràõa÷abdàbhidheyabrahmàdçùñyopàsãt, na vàyuvikàradçùñyeti siddham / tathà copàsakasya pràõapràptiþ karmasamçddhirvà phalaü bhavatãti / ## vàkyàtsaünidhànaü durbalamityarthaþ / udàharaõàntaraü tu nigadavyàkhyàtena bhàùyeõa dåùitam //23// ____________________________________________________________________________________________ START BsVBh_1,1.10.24 ## idamàmananti-'atha yadataþ paro divo jyotirdãpyate ni÷vataþpçùñheùu sarvataþ pçùñheùvanuttameùåttameùu lokeùvidaü vàva tadyadidamasminnantaþ puruùe jyotiþ'iti / yajjyotirato divo dyulokàtparaü dãpyate prakà÷ate vi÷vataþpçùñheùu vi÷veùàmupari / asaükucadvçttirayaü vi÷va÷abdo 'navayavatvena saüsàramaõóalaü bråta iti dar÷ayitumàha-## na cedamuttamamàtraü apitu sarvottamamityàha-##nàstyebhyo 'nya uttama ityarthaþ / 'idaü vàva tadyadidamasminpuruùe 'ntarjyotiþ'tvagràhyeõa ÷àrãreõoùmaõà, ÷rotragràhyeõa ca pihitakarõena puüsà ghoùeõa liïgenànumãyate / tatra ÷àrãrasyoùmaõastvacà dar÷anaü dçùñiþ, ghoùasya ca ÷ravaõaü ÷rutiþ, tayo÷ca dçùñi÷rutã jyotiùa eva, talliïgena tadanumànàditi / atra saü÷ayaþ-kiü jyotiþ÷abdaþ teja uta brahmeti / kiü tàvatpràptaü, teja iti / kutaþ, gauõamukhyagrahaõaviùaye mukhyagrahaõasya 'autsargikatvàdvàkyasthatejoliïgopalambhanàt / vàkyàntareõàniyamàttadarthàpratisaüdhitaþ // 'balavadbàdhakopanipàtena khalvàkà÷apràõa÷abdau mukhyàrthatvàtpracyànyatra pratiùñhàpitau / tadiha jyotiùpadasya mukhyatejovacanatve bàdhakastàvatsvavàkya÷eùo nàsti / pratyuta tejoliïgameva 'dãpyate'iti / kokùeyajyotiþsàråpyaü ca cakùuùyo råpavàn ÷ruto vi÷ruto bhavatãtyalpaphalatvaü ca svavàkye ÷råyate / na jàtu jvalanàparanàmà dãptirvinà tejo brahmaõi saübhavati / na ca kaukùeyajyotiþsàråpyamçte bàhyàttojaso brahmaõyasti / na cauùõyaghoùaliïgadar÷ana÷ravaõamaudaryàttejaso 'nyatra brahmaõyupapadyate / naca mahàphalaü brahmopàsanamaõãyase phalàya kalpate / audarye tu tejasyadhyasya bàhyaü teja upàsanametat phalànuråpaü yujyate / tadetattejoliïgam / etadupodbalanàya ca nirastamapi maryàdàdhàrabahutvamupanyastaü, iha tanniràsakàraõàbhàvàt / naca maryàdàvattvaü tejorà÷erna saübhavati, tasya sauryàdeþ sàvayavatvena tadekade÷amaryàdàsaübhavàt tasya copàsyatvena vidhànàt, brahmaõastvanavayavasyàvayavopàsanànupapatteþ, avayavakalpanàyà÷ca satyàü gatàvanavakalpanàt / naca 'pàdo 'sya sarvà bhåtàni tripàdasyàmçtaü divi'iti brahmapratipàdakaü vàkyàntaraü, 'yadataþ paro divo jyotiþ'÷abdaü brahmaõi vyavasthàpayatãti yuktam / nahi saünidhànamàtradvàkyàntareõa vàkyàntaragatà ÷rutiþ ÷akyà mukhyàrthàntryàvayitum / naca vàkyàntare 'dhikaraõatvena dyauþ ÷rutà diva iti maryàdà÷rutau ÷akyà pratyabhij¤àtum / apica vàkyàntarasyàpi brahmàrthatvaü prasàdhyameva nàdyàpi sidhyati, tatkathaü tena niyantuü brahmaparatayà 'yadataþ paraþ'iti vàkyaü ÷akyam / tasmàtteja eva jyotirna brahmeti pràptam / tejaþkathanaprastàve tamaþkathanaü pratipakùopanyàsena pratipakùàntare dçóhà pratãtirbhavatãtyetadartham / ## arthàvarakatvena / àkùeptàha-## samàdhàtaikade÷ã bråte-## yattu tejo 'bannàbhyàmasaüpçktaü tadatrivçtkçtamucyate / àkùeptà dåùayati-## nahi tatkakvacidapyupayujyate sarvàsvarthakriyàsu trivatkçtasyaivopayogàdityarthaþ / ekade÷inaþ ÷aïkàmàha-## àkùeptà niràkaroti-## 'ekaikàü trivçtaü trivçtaü karavàõi'iti tejaþprabhçtyupàsanàmàtraviùayà ÷rutirna saükocayituü yuktetyarthaþ / evamekade÷ini dåùite paramasamàdhàtà pårvapakùã bråte-## bhàginã yuktà / yadyapyàdhàrabahutva÷rutirbrahmaõyapi kalpitopàdhinibandhanà katha¤cidupapadyate, tathàpi yathà kàrye jyotiùyati÷ayenopapadyate na tathàtretyata uktam-##prakçterjàtaü, kàryamiti yàvat / evaü pràpta ucyate-'sarvanàmaprasiddhàrthaü prasàdhyàrthavighàtakçt / prasiddhyapekùi satpårvavàkyasthamapakarùati // tadbalàttena neyàni tejoliïgànyapi dhruvam / brahmaõyeva pradhànaü hi brahmacchando na tatra tu // 'autsargikaü tàvadyadaprasiddhàrthànuvàdakatvaü yadvidhivibhaktimapyapårvàrthàvabodhanasvabhàvàtpracyàvayati / yathà 'yasyàhitàgneragnirgçhàndahet' 'yasyobhayaü haviràrtimàrcchet'iti / yatra punastatprasiddhamanyato na katha¤cidàpyate, tatra vacanàni tvapårvatvàditi sarvanàmnaþ prasiddhàrthatvaü balàdapanãyate / yathà 'yadàgneyo 'ùñàkapàlo bhavati'iti / tadiha 'yadataþ paro divo jyotiþ'iti yacchabdasàmarthyàt dyumaryàdenàpi jyotiùà prasiddhena bhavitavyam / naca tasya pramàõàntarataþ prasiddhirasti / pårvavàkye ca dyusaübandhitayà tripàdbrahma prasiddhamiti prasiddhyapekùàyàü tadeva saübadhyate / naca pradhànasya pràtipadikàrthasya tattvena pratyabhij¤àne tadvi÷eùaõasya vibhaktyarthasyànyatàmàtreõànyatà yuktà / evaü ca tadvàkyasthàni tejoliïgànyasama¤jasànãti brahmaõyeva gamayitavyàni, gamitàni ca bhàùyakçtà / tatra jyotirbrahmavikàra iti jyotiùà brahmaivopalakùyate / athavà prakà÷amàtravacano jyotiþ÷abdaþ prakà÷a÷ca brahmeti brahmaõi mukhya iti jyotirbahmeti siddham / ## prasiddhyapekùàyàü pårvavàkyagataü prakçtaü saünihitaü, aprasiddhaü tu kalpyaü na prakçtam / ata evoktam-## saüdaü÷anyàmàha-## kaukùeyaü hi jyotirjãvabhàvenànupraviùñasya paramàtmano vikàraþ, jãvàbhàve dehasya ÷aityàt, jãvata÷cauùõyàjj¤àyate / tasmàttatpratãkasyopàsanamupapannam / ÷eùaü nigadavyàkhyàtaü bhàùyam //24// ____________________________________________________________________________________________ START BsVBh_1,1.10.25 ## pårvavàkyasya hi brahmàrthatve siddhe syàdetadevaü, natu tadbrahmàrthaü, apitu gàyatryartham / 'gàyatrã và idaü sarvaü bhåtaü yadidaü ki¤ca'iti gàyatrãü prakçtyedaü ÷råyate-'tripàdasyàmçtaü divi'iti / nanu 'àkà÷astalliïgàt'ityanenaiva gatàrthametat / tathàhi-'tàvànasya mahimà'ityasyàmçci brahma catuùpàduktam / saiva ca 'tadetadçcàbhyanåktam'ityanena saügamitàrthà brahmaliïgam / evaü 'gàyatrã và idaü sarvam'ityakùarasaünive÷amàtrasya gàyatryà na sarvatvamupapadyate / naca bhåtapçthivã÷arãrahçdayavàkpràõàtmatvaü gàyatryàþ svaråpeõa saübhavati / naca brahmapuruùasaübandhitvamasti gàyatryàþ / tasmàdgàyatrãdvàrà brahmaõa evopàsanà na gàyatryà iti pårveõaiva gatàrthatvàdanàrambhaõãyametat / naca pårvanyàyasmàraõe såtrasaüdarbha etàvànyuktaþ / atrocyate-astyadhikà ÷aïkà / tathàhi-gàyatrãdvàrà brahmopàsaneti kor'thaþ, gàyatrãvikàropàdhino brahmaõa upàsaneti / naca tadupàdhinastadavacchinnasya sarvàtmatvaü, upàdheravacchedàt / nahi ghañàvacchinnaü nabho 'navacchinnaü bhavati / tasmàdasya sarvàtmatvàdikaü stutyarthaü, tadvaraü gàyatryà evàstu stutiþ kayàcitpraõàóyà / 'vàgvai gàyatrã vàgvà idaü sarvaü bhåtaü gàyati ca tràyate ca'ityàdi÷rutibhyaþ / tathàca 'gàyatrã và idaü sarvam'ityupakramya gàyatryà eva hçdayàdibhirvyàkhyàya ca 'saiùà catuùpadà ùaóvidhà gàyatrã'ityupasaühàro gàyatryàmeva sama¤jaso bhavati / brahmaõi tu sarvametadasama¤jasamiti / 'yadvai tadbrahma'iti ca brahma÷abda÷chandoviùaya eva, yathà 'etàü brahmopaniùadam'ityatra vedopaniùaducyate / tasmàdgàyatrichandobhidhànànna brahmaviùayametaditi pràptam / evaü pràpte 'bhidhãyate-## kutaþ,## gàyatryàkhyacchandodvàreõa gàyatrãråpavikàrànugate brahmaõi cetorpaõaü cittasamàdhànamanena bràhmaõavàkyena nigadyate / etaduktaü bhavati / na gàyatrã brahmaõo 'vacchedikà, utpalasyeva nãlatvaü, yena tadavacchinnatvamanyatra na syàdavacchedakavirahàt / kintu yadetadbrahma sarvàtmakaü sarvakàraõaü tatsvaråpeõà÷akyopade÷amiti tadvikàragàyatrãdvàreõopalakùyate / gàyatryàþ sarvacchandovyàptyà ca savanatrayavyàptyà ca dvijàtidvitãyajanmajananãyatayà ca ÷rutervikàreùu madhye pràdhànyena dvàratvopapatteþ / na cànyatropalakùaõàbhàvena nopalakùyaü pratãyate / nahi kuõóalenopalakùitaü kaõñharåpaü kuõóalaviyoge 'pi pa÷càtpratãyamànamapratãyamànaü bhavati / tadråpapratyàyanamàtropayogitvàdupalakùaõànàmanavacchedakatvàt / tadevaü gàyatrã÷abdasya mukhyàrthatve gàyatryà brahmopalakùyata ityuktam / saüprati tu gàyatri÷abdaþ saükhyàsàmànyàdgauõyà vçttyà brahmaõyeva vartata iti dar÷ayati-## tathàhi-ùaóakùaraiþ pàdairyathà gàyatrã catuùpadà, evaü brahmàpi catuùpàt / sarvàõi hibhåtàni sthàvarajaïgamànyasyaikaþ pàdaþ / divi dyotanavati caitanyaråpe / svàtmanãti yàvat / trayaþ pàdàþ / athavà divyàkà÷e trayaþ pàdàþ / tathàhi ÷rutiþ-'idaü vàva tadyo 'yaü bahirdhà puruùàdàkà÷aþ'taddhi tasya jagaritasthànam / jàgratkhalvayaü bàhyànpadàrthànveda / tathà-'ayaü vàva sa yo 'yamantaþ puruùa àkà÷aþ' / ÷arãramadhya ityarthaþ / taddhi tasya svapnasthànam / tathà-'ayaü vàva sa yo 'yamantarhçdaya àkà÷aþ' / hçdayapuõóarãka ityarthaþ / taddhi tasya suùuptisthànam / tadetat 'tripàdasyàmçtaü divi'ityuktam / tadevaü catuùpàttvasàmànyàdgàyatrã÷abdena brahmocyata iti / asminpakùe brahmaivàbhihitimiti / brahmaparatvàdabhihitamityuktam //25// ____________________________________________________________________________________________ START BsVBh_1,1.10.26 ## #<ùaóvidheti /># bhåtapçthivã÷arãrahçdayavàkpràõà iti ùañ prakàrà gàyatryàkhyasya brahmaõaþ ÷råyante / ## asyàrthaþ-hçdayasyàsya khalu pa¤ca suùayaþ pa¤ca chidràõi / tàni ca devaiþ pràõàdibhã rakùyamàõàni svargapràptidvàràõãti devasuùayaþ / tathàhi-hçdayasya yatpràïmukhaü chidraü tatstho yo vàyuþ sa pràõaþ, tena hi prayàõakàle saücarate svargalokaü, sa eva cakùuþ, sa evàditya ityarthaþ / 'àdityo ha vai bàhyaþ pràõaþ'iti ÷ruteþ / atha yo 'sya dakùiõaþ suùistatstho vàyuvi÷eùo vyànaþ / tatsaübaddhaü ÷rotra taccandramàþ, '÷rotreõa sçùñà vi÷a÷candramà÷ca'iti ÷ruteþ / atha yo 'sya pratyaïmukhaþ suùistatatstho vàyuvi÷eùo 'pànaþ sa ca vàksaübandhàdvàk, 'vàgvà agniþ'iti ÷ruteþ / atha yo 'syodaïmukhaþ suùistatstho vàyuvi÷eùaþ sa samànaþ tatsaübaddhaü manaþ tatparjanyo devatà / atha yo 'syordhvaþ suùistatstho vàyuvi÷eùaþ sa udànaþ pàdatalàdàrabhyordhvaü nayanàt / sa vàyustadàdhàra÷càkà÷o devatà / te và ete pa¤ca suùayaþ / tatsaübaddhàþ pa¤ca hàrdasya brahmaõaþ puruùà na gàyatryàmakùarasaünive÷amàtre saübhavanti, kintu brahmaõyeveti //26// ____________________________________________________________________________________________ START BsVBh_1,1.10.27 ## ## yadàdhàratvaü mukhyaü divastadà katha¤cinmaryàdà vyàkhyeyà / yo hi ÷yeno vçkùàgre vastuto 'sti sa ca tataþ paro 'pyastyeva / arvàgbhàgàtiriktamapyaparabhàgasthasya tasyaiva vçkùàtparato 'vasthànàt / evaü ca bàhyadyubhàgàtirikta÷àrãrahàrdadyubhàgasthasya brahmaõo bàhyàt dyubhàgàtparato 'vasthànamupapannam / yadà tu maryàdaiva mukhyatayà pràdhànyena vivakùità tadà lakùaõayàdhàratvaü vyàkhyeyam / yathà gaïgàyàü ghoùa ityatra sàmãpyàditi / tadidamuktam-## ata eva divaþ paramapãtyuktam //27// ____________________________________________________________________________________________ START BsVBh_1,1.11.28-30 ## ## #<÷àstradçùñyà tåpade÷o vàmadevavat | BBs_1,1.30 |># ## 'anekaliïgasaüdohe balavatkasya kiü bhavet / liïgino liïgamityatra cintyate pràgacintitam // 'mukhyapràõajãvadevatàbrahmaõàmanekeùàü liïgàni bahåni saüplavante, tatkatamadatra liïgaü, liïgàbhàsaü ca katamadityatra vicàryate / na càyamarthaþ 'ata eva pràõaþ'ityatra vicàritaþ / syàdetat / hitatamapuruùàrthasiddhi÷ca nikhilabhråõahatyàdipàpàparàmar÷a÷ca praj¤àtmatvaü cànandàdi÷ca na mukhye pràõe saübhavanti / tathà 'eùa sàdhu karma kàrayati' 'eùa lokàdhipatiþ'ityàdyapi / jãve tu praj¤àtmatvaü katha¤cidbhaveditareùàü tvasaübhavaþ / vaktçtvaü ca vàkkaraõavyàpàravattvaü yadyapi paramàtmani svaråpeõa na saübhavati tathàpyananyathàsiddhabahubrahmaliïgavirodhaparihàràya jãvadvàreõa brahmaõyeva katha¤cidvyàkhyeyaü jãvasya brahmaõo 'bhedàt / tathàca ÷rutiþ-'yadvàcànabhyuditaü yena vàgabhyudyate / tadeva brahma tvaü viddhi'iti vàgvadanasya brahma kàraõamityàha-÷arãràdhàraõamapi yadyapi mukhyapràõasyaiva tathàpi pràõavyàpàrasya paramàtmàyattatvàtparamàtmana eva / yadyapi càtrendradevatàyà vigrahavatyà liïgamasti, tathàhi-indradhàmagataü pratardanaü pratãndra uvàca, 'màmeva vijànãhi'ityupakramya, 'pràõo 'smipraj¤àtmà'ityàtmani pràõa÷abdamuccacàra / praj¤àtmatvaü càsyopapadyate, devatànàmapratihataj¤àna÷aktitvàt / sàmarthyàti÷ayàccendrasya hitatamapuruùàrthahetutvamapi / manuùyàdhikàratvàcchàstrasya devànpratyapravçtterbhråõahatyàdipàpàparàmar÷asyopapatteþ / lokàdhipatyaü cendrasyalokapàlatvàt / ànandàdiråpatvaü ca svargasyaivànandatvàt / 'àbhåtasaüplavaü sthànamamçtatvaü hi bhàùyate'iti smçte÷càmçtatvamindrasya / 'tvàùñramahanam'ityàdyà ca vigrahavattvena stutistatraivopapadyate / tathàpi paramapuruùàrthasyàpavargasya parabrahmaj¤ànàdanyato 'navàpteþ, paramànandaråpasya mukhyasyàmçtatvasyàjaratvasya ca brahmaråpàvyabhicàràt, adhyàtmasaübandhabhåmna÷ca paràcãndre 'nupapatteþ, indrasya devatàyà àtmani pratibuddhasya caramadehasya vàmadevasyeva prarabdhavipàkakarmà÷ayamàtraü bhogena kùapayato brahmaõa eva sarvametatkalpata iti vigrahavadindrajãvapràõavàyuparityàgena brahmaivàtra pràõa÷abdaü pratãyata iti pårvapakùàbhàvàdanàrabhyametaditi / atrocyate-'yo vai pràõaþ sà praj¤à yà và praj¤à sa pràõaþ saha hyetavasmin ÷arãre vasataþ sahotkràmataþ'iti yasyaiva pràõasya praj¤àtmana upàsyatvamuktaü tasyaiva pràõasya praj¤àtmanà sahotkramaõamucyate / naca brahmaõyabhede dvivacanaü, na sahabhàvaþ na cotkramaõam / tasmàdvàyureva pràõaþ / jãva÷ca praj¤àtmà / saha pravçttinivçttyà bhaktyaikatvamanayorupacaritaü 'yo vai pràõaþ'ityàdinà / ànandàmaràjaràpahatapàpmatvàdaya÷ca brahmaõi pràõe bhaviùyanti / tasmàdyathàyogaü traya evàtropàsyàþ / na caiùa vàkyabhedo doùamàvahati / vàkyàrthàvagamasya padàrthàvagamapårvakatvàt / padàrthànàü coktena màrgeõa svàtantryàt / tasmàdupàsyabhedàdupàsàtraividhyamiti pårvaþ pakùaþ / siddhàntastu-satyaü padàrthàvagamopàyo vàkyàrthàvagamaþ, natu padàrthàvagamaparàõyeva padàni, api tvekavàkyàrthàvagamaparàõi / tameva tvekaü vàkyàrthaü padàrthàvagamamantareõa na ÷aknuvanti kartumityantarà tadarthameva tamapyavagamayanti, tena padàni vi÷iùñaikàrthàvabodhanasvarasànyeva balavadbàdhakopanipàtànnànàrthabodhaparatàü nãyante / yathàhuþ-'saübhavatyekavàkyatve vàkyabheda÷ca neùyate'iti / tena yathopàü÷uyàjavàkye jàmitàdoùopakrame tatpratisamàdhànopasaühàre caikavàkyatvàya 'prajàpatirupàü÷u yaùñavyaþ'ityàdayo na pçthagvidhayaþ kintvarthavàdà iti nirõãtaü, tathehàpi 'màmeva vijànãhi'ityupakramya 'pràõo 'smi praj¤àtmà'ityuktvànte 'sa eùa pràõa eva praj¤àtmànando 'jaro 'mçtaþ'ityupasaühàràdbrahmaõyekavàkyatvàvagatau satyàü jãvamukhyapràõaliïge api tadanuguõatayà netavye / anyathà vàkyabhedaprasaïgàt / yatpunarbhedadar÷anaü 'saha hyetau'iti, tajj¤ànakriyà÷aktibhedena buddhipràõayoþ pratyagàtmopàdhibhåtayornirde÷aþ pratyagàtmànamevopalakùayitum / ata evopalakùyasya pratyagàtmasvaråpasyàbhedamupalakùaõaü bhedenopalakùayati-'pràõa eva praj¤àtmà'iti / 'tasmàdananyathàsiddhabrahmaliïgànusàràtaþ / ekavàkyabalàtpràõajãvaliïgopapàdanam'iti saügrahaþ //28 // //29 // //30// ____________________________________________________________________________________________ START BsVBh_1,1.11.31 ## ## naiùa saüdarbho brahmavàkyameva bhavitumarhatãti, kintu tathàyogaü ki¤cidatra jãvavàkyaü, ki¤cinmukhyapràõavàkyaü, ki¤cidbrahmavàkyamityarthaþ / ## pràõàntaràõãndriyàõi, tàni hi mukhye pràõe pratiùñhitàni / jãvamukhyapràõayoranyatara ityupakramamàtram / ubhàviti tu pårvapakùatattvam / brahma tu dhruvam / ## na brahmaivetyarthaþ / ## pa¤ca ÷abdàdayaþ, pa¤ca pçthivyàdaya iti da÷a bhåtamàtràþ / pa¤ca buddhãndriyàõi pa¤ca buddhasya iti da÷a praj¤àmàtràþ / tadevaü svamatena vyàkhyàya pràcàü vçttikçtàü matena vyàcaùñe-## pårvaü pràõasyaikamupàsanamaparaü jãvasyàparaü brahmaõa ityupàsanàtraividhyena vàkyabhedaprasaïgo dåùaõamuktam / iha tu brahmaõa ekasyaivopàsàtrayavi÷iùñasya vidhànànna vàkyabheda ityabhimànaþ pràcàü vçttikçtàm / tadetadàlocanãyaü kathaü na vàkyabheda iti / yuktaü 'somena yajeta'ityàdau somàdiguõavi÷iùñayàgavidhànaü, tadguõavi÷iùñasyàpårvasya karmaõo 'pràptasya vidhiviùayatvàt / iha tu siddharåpaü brahma na vidhiviùayo bhavitumarhati, abhàvàrthatvàt / bhàvàrthasya vidhiviùayatvaniyamàt / vàkyàntarebhya÷ca brahmavagateþ pràptatvàttadanådyàpràptopàsanà bhàvàrtho vidheyastasya ca bhedàdvidhyàvçttilakùaõo vàkyabhedo 'tisphuña iti bhàùyakçtà noddhàñitaþ, svavyàkhyànenaivoktaprayatvàditi sarvaüvadàtam //31// ____________________________________________________________________________________________ iti ÷rãvàcaspatimi÷raviracite bhàùyavibhàge bhàmatyàü prathamasyàdhyàyasya prathamaþ pàdaþ //1// ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ____________________________________________________________________________________________ START BsVBh_1,2.1.1 atha dvitãyaü pàdamàripsuþ pårvoktamarthaü smàrayati vakùyamàõopayogitayà-## uttaratra hi brahmaõo vyàpitvanityatvàdayaþ siddhavaddhetutayopadekùyante / na caite sàkùàtpårvamupapàdità iti kathaü hetubhàvena na ÷akyà upadeùñumityata uktam-## yadyapyete na pårvaü kaõñhata uktàstathàpi brahmaõo jagajjanmàdikàraõatvopapadànenàdhikaraõasiddhàntanyàyenopakùiptà ityupapannasteùàmuttaratra hetubhàvenopanyàsa ityarthaþ / ## yatràrthàntaraprasiddhà evàkà÷apràõajyotiràdayo brahmaõi vyàkhyàyante, tadavyabhicàriliïga÷ravaõàt / tatra kaiva kathà manomayàdãnàmarthàntare prasiddhànàü padànàü brahmagocaratvanirõayaü pratãtyabhipràyaþ / pårvapakùàbhipràyaü tvagre dar÷ayiùyàmaþ / ## ## kutaþ,## yatastasmàdbrahmaõo jàyata iti tajjaü, tasmiü÷ca lãyata iti tallaü, tasmiü÷càniti sthitikàle ceùñata iti tadanaü jagat tasmàtsarvaü khalvidaü jagadbrahma / ataþ kaþ kasminrajyate ka÷ca kaü dveùñãti ràgadveùarahitaþ ÷àntaþ sannupàsãta / ## tatra saü÷ayaþ-kimiha manomayatvàdibhirdharmaiþ ÷àrãra àtmopàsyatvenopadi÷yate àhosvidbrahmeti / kiü tàvatpràptam / ÷àrãro jãva iti / kutaþ / 'kratum'ityàdivàkyena vihitàü kratubhàvanàmanådya 'sarvam'ityàdivàkyaü ÷amaguõe vidhiþ / tathà ca 'sarvaü khalvidaü brahma'iti vàkyaü prathamapañhitamapyarthàlocanayà parameva, tadarthopajãvitvàt / evaü ca saükalpavidhiþ prathamo nirviùayaþ sannaparyavasyanviùayàpekùaþ svayamanirvçtto na vidhyantareõopajãvituü ÷akyaþ, anupapadàkatvàt / tasmàcchàntatàguõavidhànàtpårvameva 'manomayaþ pràõa÷arãraþ'ityàdibhirviùayopanàyakaiþ saübadhyate / manomayatvàdi ca kàryakàraõasaüghàtàtmano jãvàtmana eva niråóhamiti jãvàtmanopàsyenoparaktopàsanà na pa÷càt brahmaõà saübaddhumarhati, utpatti÷iùñaguõàvarodhàt / naca 'sarvaü khalvidam'iti vàkyaü brahmaparamapi tu ÷amahetuvannigadàrthavàdaþ ÷àntatàvidhiparaþ, '÷årpeõa juhoti' 'tena hyannaü kriyate'itivat / na cànyaparàdapi brahmàpekùitatayà svãkriyata iti yuktaü, manomayatvàdibhirdharmairjãve suprasiddhairjãvaviùayasamarpaõenànapekùitatvàt / sarvakarmatvàdi tu jãvasya paryàyeõa bhaviùyati / evaü càõãyastvamapyupapannam / paramàtmanastvaparimeyasya tadanupapattiþ / prathamàvagatena càõãyastvena jyàyastvaü tadanuguõatayà vyàkhyeyam / vyàkhyàü ca bhàùyakçtà / evaü karmakartçvyapade÷aþ saptamãpraõamàntatà càbhede 'pi jãvàtmani katha¤cidbhedopacàreõa ràhoþ ÷ira itivaddraùñavyà / 'etadbrahma'iti ca jãvaviùayaü, jãvasyàpi dehàdibçühaõatvena brahmàtvàt / evaü satyasaükalpatvàdayo 'pi paramàtmavartino jãve 'pi saübhavanti, tadavyatirekàt / tasmàjjãva evopàsyatvenàtra vivakùitaþ, na paramàtmeti pràptam / evaü pràpte 'bhidhãyate-'samàsaþ sarvanàmàrthaþ saünikçùñamapekùate / taddhitàrtho 'pi sàmànyaü nàpekùàyà nivartakaþ // tasmàdapekùitaü brahma gràhyamanyaparàdapi / tathà ca satyasaükalpaprabhçtãnàü yathàrthatà // 'bhavedetadevaü yadi pràõa÷arãra ityadãnàü sàkùàjjãvavàcakatvaü bhavet / na tvetadasti / tathà hi pràõaþ ÷arãramasyeti sarvanàmàrtho bahuvrãhiþ saünihitaü ca sarvanàmàrthaü saüpràpya tadabhidhànaü paryavasyet / tatra manomayapadaü paryamasitàbhidhànaü tadabhidhànaparyavasànàyàlaü, tadeva tu manovikàro và manaþpracuraü và kimarthamityadyàpi na vij¤àyate / tadyatraiùa ÷abdaþ samavetàrtho bhavati sa samàsàrthaþ / na caiùa jãva eva samavetàrtho na brahmaõãti, tasya 'apràõo hyamanàþ'ityàdibhistadvirahapratipàdanàditi yuktam, tasyàpi sarvavikàrakàraõatayà, vikàràõàü ca svakàraõàdabhedàtteùàü ca manomayatayà brahmaõastatkàraõasya manomayatvopapatteþ / syàdetat / jãvasya sàkùànmanomayatvàdayaþ, brahmaõastu taddvàrà / tatra prathamaü dvàrasya buddhisthatvàttadevopàsyamastu, na punarjaghanyaü brahma / brahmaliïgàni ca jãvasya brahmaõo 'bhedàjjãve 'pyupapatsyante / tadetadatra saüpradhàryam-kiü brahmaliïgairjãvànàü tadabhinnànàmastu tadvattà, tathàca jãvasya manomayatvàdibhiþ prathamamavagamàttasyaivopàsyatvaü, uta na jãvasya brahmaliïgavattà tadabhinnasyàpi / jãvaliïgaistu brahma tadvata, tathàca brahmaliïgànàü dar÷anàt, teùàü ca jãve 'nupapatterbrahmaivopàsyamiti / vayaü tu pa÷yàmaþ-'samàropyasya råpeõa viùayo råpavànbhavet / viùayasya tu råpeõa samàropyaü na råpavat // 'samàropitasya hi råpeõa bhujaïgasya bhãùaõatvàdinà rajjå råpavatã, natu rajjåråpeõàbhigamyatvàdinà bhujaïgo råpavàn / tadà bhujaïgasyaivàbhàvàtkiü råpavat / bhujaïgada÷àyàü tu na nàsti vàstavã rajjuþ / tadiha samàropitajãvaråpeõa vastusadbrahma råpavadyujyate, natu brahmaråpairnityatvàdibhirjãvastadvànbhavitumarhati, tasya tadànãmasaübhavàt / tasmàdbrahmaliïgadar÷anàjjãve ca tadasaübhavàdbrahmaivopàsyaü na jãva iti siddham / etadupalakùaõàya ca 'sarvaü khalvidaü brahma'iti vàkyamupanyastamiti //1// ____________________________________________________________________________________________ START BsVBh_1,2.1.2 ## ## ÷àstrayonitve 'pã÷varasya pårvapårvasçùñiracitasaüdarbhàpekùaracanatvenàsvàtantryàdapauruùeyatvàbhidhànaü, tathà càsvàtantryeõa vivakùà nàstãtyuktam / parigrahaparityàgau copàdanànupàdàne ukte, na tåpàdeyatvameva / anyathodde÷yatayànapapàdeyasya grahàderavivakùitatvena camasàdàvapi saümàrgaprasaïgàt / tasmàdanupàdeyatve 'pi graha udde÷yatayà parigçhãto vivakùitaþ / tadgataü tvekatvamavacchedakatvena varjitamavivakùitam / icchànicche ca bhaktitaþ / tadidamuktam-## yatparaü vedavàkyaü tattenopàttaü vivakùitam, atatpareõa cànupàttamavivakùitamityarthaþ //2// ____________________________________________________________________________________________ START BsVBh_1,2.1.3 ## ## #<÷abdavi÷eùàt | BBs_1,2.5 |># yathà satyasaükalpatvàdayo brahmaõyupapadyante, evaü ÷àrãre 'pyupapatsyante, ÷àrãrasya brahmaõo 'bhedàt / ÷àrãraguõà iva manomayatvàdayo brahmaõãtyata àha såtrakàraþ-## //3 // //4 // //5// ____________________________________________________________________________________________ START BsVBh_1,2.1.6 ## ## yattadavocàma samàropyadharmàþ samàropaviùaye saübhavanti, natu viùayadharmàþ samàropya iti / tasyeta utthànam / atràha codakaþ-## na tàvadbhedapratiùedhàdbhedavyapade÷àcca bhedàbhedàvekatra tàttvikau bhavitumarhato virodhàdityuktam / tasmàdekamiha tàttvikamatàttvikaü cetarat, tatra paurvàparyeõàdvaitapratipàdanaparatvàdvedàntànàü dvaitagràhiõa÷ca mànàntarasyàbhàvàttadbàdhanàcca tenàdvaitameva paramàrthaþ / tathà ca 'anupapattestu'ityàdyasaügatàrthamityarthaþ / pariharati-## anàdyavidyàvacchedalabdhajãvabhàvaþ para evàtmà svato bhedenàvabhàsate / tàdç÷àü ca jãvànàmavidyà, natu niråpàdhino brahmaõaþ / na càvidyàyàü satyàü jãvàtmavibhàgaþ, sati ca jãvàtmavibhàge tadà÷rayàvidyetyanyonyà÷rayamiti sàüpratam / anàditvena jãvàvidyayorbãjàïkuravadanavakëpterayogàt / naca sarvaj¤asya sarva÷akte÷ca svataþ kuto 'kasmàtsaüsàrità, yo hi paratantraþ so 'nyena bandhanàgàre prave÷yeta, natu svatantra iti vàcyam / nahi tadbhàgasya jãvasya saüpratitanã bandhanàgàraprave÷ità, yenànuyujyeta, kintviyamanàdiþ pårvapårvakarmàvidyàsaüskàranibandhanà nànuyogamarhati / na caitàvatà ã÷varasyànã÷atà na hyupakaraõàdyapekùità kartuþ svàtantryaü vihanti / tasmàdyatki¤ceditadapãti //6 // //7// ____________________________________________________________________________________________ START BsVBh_1,2.1.8 ## vi÷eùàditi vaktavye vai÷eùyàbhidhànamàtyantikaü vi÷eùaü pratipàdayitum / tathàhyavidyàkalpitaþ sukhàdisaügo 'vidyàtmana eva jãvasya yujyate / natu nirmçùñanikhilàvidyàtadvàsanasya ÷uddhabuddhamuktasvabhàvasya paramàtmana ityarthaþ / ÷eùamatirohitàrtham //8// ____________________________________________________________________________________________ START BsVBh_1,2.2.9-10 ## ## ## atra càdanãyaudànopasecanasãcitaþ ka÷cidattà pratãyate / attçtvaü ca bhoktçtà và saharntçtà và syàt / naca prastutasya paramàtmano bhoktçtàsti, 'ana÷rannanyo 'abhicàka÷ãti'iti ÷rutyà bhoktçtàpratiùedhàt / jãvàtmana÷ca bhoktçtàvidhànàt-'tayoranyaþ pippalaü svàdvatti'iti / tadyadi bhoktçtvamattçtvaü tato muktasaü÷ayaü jãvàtmaiva pratipattavyaþ / brahmakùatràdi càsya kàryakàraõasaüghàto bhogàyatanatayà và sàkùàdvà / saübhavati bhogyam / atha tu saühartçtà bhoktçtà, tatastrayàõàmagnijãvaparamàtmanàü pra÷nopanyàsopalabdheþ saühartçtvasyàvi÷eùàdbhavati saü÷ayaþ-kimattà agniràho jãva utàho paramàtmeti / tatraudanasya bhogyatvena loke prasiddherbhoktçtvameva prathamaü buddhau viparivartate, caramaü tu saühartçtvamiti bhoktaivàttà / tathà ca jãva eva / 'na jàyate mriyate'iti ca tasyaiva stutiþ / yadi tu saühàrakàle 'pi saüskàramàtreõa tasyàvasthànàt / durj¤ànatvaü ca tasya såkùmatvàt / tasmàjjãva evàttehopàsyata iti pràptam / yadi tu saühartçtvamattçtvaü tathàpyagnirattà, 'agnirannàdaþ'iti ÷rutiprasiddhibhyàm / evaü pràptebhidhãyate-attàtra paramàtmà, kutaþ, caràcaragrahaõàt / 'ubhe yasyodanaþ'iti 'mçtyuryasyopasecanam'iti ca ÷råyate / tatra yadi jãvasya bhogàyatanatayà tatsàdhanatayà ca kàryakàraõasaüghàtaþ sthitaþ, na tarhyedanaþ / nahyodano bhogàyatanaü, nàpi bhogasàdhanaü, api tu bhogyaþ / naca bhogàyatanasya bhogasàdhanasya và bhogyatvaü mukhyam / na càtra mçtyurupasecanatayà kalpyate / naca jãvasya kàryakàraõasaüghàto brahmakùatràdiråpo bhakùyaþ, kasyacitkrårasattvasya vyàghràdeþ ka÷cidbhavet na tu sarvathà sarvajãvasya / tena brahmakùatraviùayamapi sarvajãvasyàttçtvaü na vyàpnoti, kimaïga punarmçtyåpasecanavyàptaü caràcaram / na caudanapadàtprathamàvagatabhogyatvànurodhena yathàsaübhavamattçtvaü yojyata iti yuktam / nahyodanapadaü ÷rutyà bhogyatvamàha, kintu lakùaõayà / naca làkùaõikabhogyatvànurodhena 'mçtyuryasyopasecanam'iti, 'brahma ca kùatraü ca'iti ca ÷rutã saükocamarhataþ / naca brahmakùatre evàtra vivakùite, mçtyåpasecanena pràõabhçnmàtropasthàpanàt / pràõiùu pradhànatvena ca brahmakùatropanyàsasyopapatteþ, anyanivçttera÷àbdatvàt anarthatvàcca / tathàca caràcarasaühartçtvaü paramàtmana eva / nàgneþ / nàpi jãvasya / tathàca 'na jàyate mriyate và vipa÷cit'iti brahmaõaþ prakçtasya na hànaü bhaviùyati / 'ka itthà veda yatra saþ'iti ca durj¤ànatopapatsyate / jãvasya tu sarvalokaprasiddhasya na durj¤ànatà / tasmàdattà paramàtmaiveti siddham //9// //10// ____________________________________________________________________________________________ START BsVBh_1,2.3.11 ## guhàü praviùñàvàtmànau hi taddar÷anàt / saü÷ayamàha-## pårvapakùe prayojanamàha-## siddhànte prayojanamàha-## autsargikasya mukhyatàbalàtpårvasiddhàntapakùàsaübhavena pakùàntaraü kalpayiùyata iti manvànaþ saü÷ayamàkùipati-## çtaü satyam / ava÷yaübhàvãti yàvat / samàdhatte-## adhyàtmàdhikàràdanyau tàvatpàtàràva÷akyau kalpayitum / tadiha buddheracaitanyena paramàtmana÷ca bhoktçtvaniùedhena jãvàtmaivaikaþ pàda pari÷iùyata iti 'sçùñãrupadadhàti'itivadvivacanànurodhàdapibatsaüsçùñatàü svàrthasya pibacchabdo lakùayansvàrthamajahannitaretarayuktapibadapibatparo bhavatãtyarthaþ / astu và mukhya eva, tathàpi na doùa ityàha-## svàtantryalakùaõaü hi kartçtvaü tacca pàturiva pàyayiturapyastãti so 'pi kartà / ata eva càhuþ-'yaþ kàrayati sa karotyeva'iti / evaü karaõasyàpi svàtantryavivakùayà katha¤citkartçtvaü, yathà kàùñhàni pacantãti / tasmànmukhyatve 'pyavirodha iti / tadevaü saü÷ayaü samàdhàya pårvapakùaü gçhõàti-## 'niyatàdhàratà buddhijãvasaübhavinã nahi / kle÷àtkalpayituü yuktà sarvage paramàtmani // 'naca pibantàvitivatpraviùñapadamapi làkùaõikaü yuktaü, sati mukhyàrthatve làkùaõikàrthatvàyogàt, buddhijãvayo÷ca guhàprave÷opapatteþ / apica 'sukçtasya loke'iti sukçtalokavyavasthànena karmagocarànatikrama uktaþ / buddhijãvau ca karmagocaraümanatikràntau / jãvo hi bhoktçtayà buddhi÷ca bhogasàdhanatayà dharmasya gocare sthitau, na tu brahma, tasya tadàyattatvàt / ki¤ca chàyàtapàviti tamaþprakà÷àvuktau / naca jãvaþ paramàtmano 'bhinnastamaþ prakà÷aråpatvàt buddhistu jaóatayà tama iti ÷akyopadeùñum / tasmàdbuddhijãvàvatra kathyete iti tatràpi prete vicikitsàpanuttaye buddherbhedena paralokã jãvo dar÷anãya iti buddhirucyate / evaüpràptebhidhãyate- 'çtapànena jãvàtmà ni÷cito 'sya dvitãyatà / brahmaõaiva saråpeõa na tu buddhyà viråpayà //1// prathamaü sadvitãyatve brahmaõàvagate sati / guhyà÷rayatvaü caramaü vyàkhyeyamavirodhataþ' //2// gauþ sadvitãyetyukte sajàtãyenaiva gavàntareõàvagamyate, na tu vijàtãyenà÷vàdinà / tadiha cetano jãvaþ saråpeõa cetanàntareõaiva brahmaõà sadvitãyaþ pratãyate, na tvacetanayà viråpayà buddhyà / tadevam 'çtaü pibantau'ityatra prathamamavagate brahmaõi tadanurodhena caramaü guhà÷rayatvaü ÷àlagràme hariritivadvyàkhyeyam / bahulaü hi guhà÷rayatvaü brahmaõaþ ÷rutaya àhuþ / tadidamuktam-## tasya brahmaõo guhà÷rayatvasya ÷rutiùu dar÷anàditi / eva¤ca prathamàvagatabrahmànurodhena sukçtalokavartitvamapi tasya lakùaõayà chatrinyàyena gamayitavyam / chàyàtapatvamapi jãvasyàvidyà÷rayatayà brahmaõa÷ca ÷uddhaprakà÷asvabhàvasya tadanà÷rayatayà mantavyam //11// ____________________________________________________________________________________________ START BsVBh_1,2.3.12 ## imameva nyàyaü 'dvà suparõà'ityatràpyudàharaõe kçtvàcintayà yojayati-## atràpi kiü buddhijãvau uta jãvaparamàtmànàviti saü÷ayya karaõaråpàyà api buddheredhàüsi pacantãtivatkartçtvopacàràdbuddhijãvàviha pårvapakùayitvà siddhàntayitavyam / siddhànta÷ca bhàùyakçtà sphoritaþ / taddar÷anàditi ca 'samàne vçkùe puruùo nimagnaþ'ityatra mantre / na khalu mukhye kartçtve saübhavati karaõe kartçtvopacàro yukta iti kçtvàcintàmuddhàñayati-## sattvaü buddhiþ / ÷aïkate-## siddhàntàrthaü bràhmaõaü vyàcaùña ityarthaþ / niràkaroti-## yeneti karaõamupadi÷ati / tata÷ca bhinnaü kartàraü kùetraj¤am / ## astu tarhyasyàdhikaraõasya pårvapakùe eva bràhmaõàrthaþ, vacanavirodhe nyàyasyàbhàsatvàdityata àha-## evaü hi pårvapakùamasya bhajeta, yadi hi kùetraj¤e saüsàriõi paryavasyeta / tasya tu brahmaråpatàyàü paryavasyanna pårvapakùamapi svãkarotãtyarthaþ / apica / ## rajo 'vidyà nàdhvaüsanaü saü÷leùamevaüvidi karotãti / etàvataiva vidyopasaühàràjjãvasya brahmàtmatàparatàsya lakùyata ityàha-## codayati-## niràkaroti-## ana÷nan jãvo brahmàbhicàka÷ãtãtyukte ÷aïketa, yadi jãvo brahmàtmanà nà÷nàti, kathaü tarhyasminbhoktçtvàvagamaþ, caitanyasamànàdhikaraõaü hi bhoktçtvamavabhàsata iti / tanniràsàyàha ÷rutiþ-'tayoranyaþ pippalaü svàdvatti'iti / etaduktaü bhavati-nedaü bhoktçtvaü jãvasya tattvataþ, apitu buddhisattvaü mukhàdirupapariõataü citicchàyàpattyopapannacaitanyamiva bhuïkte natu tattvato jãvaþ paramàtmà bhuïkte / tadetadadhyàsàbhàùye kçtavyàkhyànam / tadanena kçtvàcintoddhàñità //12// ____________________________________________________________________________________________ START BsVBh_1,2.4.13 ## ## nanu 'antastaddharmopade÷àt'ityanenaivaitadgatàrtham / santi khalvatràpyamçtatvàbhayatvàdayo brahmadharmàþ pratibimbajãvadevatàsvasaübhavinaþ / tasmàdbrahmadharmopade÷àdbrahmaivàtra vivakùitam / sàkùàcca brahma÷abdopàdànàt / ucyate- 'eùa dç÷yata ityetatpratyakùer'the prayujyate / parokùaü brahma na tathà pratibimbe tu yujyate //1// upakramava÷àtpårvamitareùàü hi varõanam / kçtaü nyàyena yenaiva sa khalvatrànuùajyate' //2// 'çtaü pibantau ityatra hi jãvaparamàtmànau prathamamavagatàviti tadanurodhena guhàprave÷àdayaþ pa÷càdavagatà vyàkhyàtàþ, tadvadihàpi 'ya eùo 'kùiõi puruùo dç÷yate'iti pratyakùàbhidhànàtprathamamavagate chàyàpuruùe tadanurodhenàmçtatvàbhayatvàdayaþ stutyà katha¤cidvyàkhyeyàþ / tatra càmçtatvaü katipayakùaõàvasthànàt, abhayatvamacetanatvàt, puruùatvaü puruùàkàratvàt, àtmatvaü kanãnikàyatanatvàt, brahmaråpatvamuktaråpàmçtatvàdiyogàt / evaü vàmanãtvàdayo 'pyasya stutyaiva katha¤cinnetavyàþ / kaü ca khaü cetyàdi tu vàkyamagnãnàü nàcàryavàkyaü niyantumarhati / 'àcàryastu te gatiü vaktà'iti ca gatyantaràbhipràyaü, na tåktapari÷iùñàbhipràyam / tasmàcchàyàpuruùa evàtropàsya iti pårvaþ pakùaþ / saübhavamàtreõa tu jãvadevate upanyaste, bàdhakàntaropadar÷anàya caiùa dç÷yata ityasyàtràbhàvàt / 'antastaddharmopade÷à'dityanena niràkçtatvàt / evaü pràpta ucyate-## 'aniùpannàbhidhàne dve sarvanàmapade satã / pràpya saünihitasyàrthaü bhavetàmabhidhàtçõã // 'saünihità÷ca puruùàtmàdi÷abdàste ca na yàvatsvàrthamabhidadhati tàvatsarvanàmabhyàü nàrthatuùo 'pyabhidhãyata iti kutastadarthasyàparokùatà / puruùàtma÷abdau ca sarvanàmanirapekùau svarasato jãve và paramàtmani và vartete iti / naca tayoùcakùuùi pratyakùadar÷anamiti nirapekùapuruùapadapratyàyitàrthànurodhena ya eùa iti dç÷yata iti ca yathàsaübhavaü vyàkhyeyam / vyàkhyàtaü ca siddhavadupàdànaü ÷àstràdyapekùaüvidvadviùayaü prarocanàrtham / viduùaþ ÷àstrata upalabdireva dçóhatayà pratyakùavaduparyate pra÷aüsàrthamityarthaþ / api ca tadeva caramaü prathamànuguõatayà nãyate yannetuü ÷akyam, alpaü ca / iha tvamçtatvàdayo bahava÷cà÷akyà÷ca netum / nahi svasattàkùaõàvasthànamàtramamçtatvaü bhavati / tathà sati kiü nàma nàmçtaü syàditi vyarthamamçtapadam / bhayàbhaye api cetanadharmau nàcetane saübhavataþ / evaü vàmanãtvàdayo 'pyanyatra brahmaõo netuma÷akyàþ / pratyakùavyapade÷a÷copapàditaþ / tadidamuktam-upapatteriti / 'etadamçtamabhayametadbrahma'ityukte syàdà÷aïkà / nanu sarvagatasye÷varasya kasmàdvi÷iùeõa cakùureva sthànamupadi÷yata iti, tatpariharati, ÷rutiþ-'tadyadyapyasminsàrpirvodakaü và si¤cati vartmanã eva gacchati'iti / vartmanã pakùasthàne / etaduktaü bhavati-nirlepasye÷varasya nirlepaü cakùureva sthànamanuråpamiti / tadidamuktam-##brahmaõi##ghañate, samavetàrthatvàt / pratibimbàdiùu tvasaüvetàrthaþ / vàmanãyàni saübhajanãyàni ÷obhanãyàni puõyaphalàni vàmàni / saüyanti saügacchamànàni vàmànyaneneti saüyadvàmaþ paramàtmà / tatkàraõatvàtpuõyaphalotpattestena puõyaphalàni saügacchante / sa eva puõyaphalàni vàmàni nayati lokamiti vàmanãþ / eùa eva bhàmanãþ / bhàmànã bhànàni nayati lokamiti bhàmanãþ / taduktaü ÷rutyà-'tameva bhàntamanubhàti sarvaü tasya bhàsà sarvamidaü vibhàti'iti //13// ____________________________________________________________________________________________ START BsVBh_1,2.4.14 ## ## à÷aïkottaramidaü såtram / à÷aïkàmàha-## sthànino hi sthànaü mahadvçùñaü, yathà yàdasàmabdhiþ / tatkathamatyalpaü cakùuradhiùñhànaü paramàtmanaþ paramamahata iti ÷aïkàrthaþ / pariharati-## sthànànyàdayo yeùàü te sthànàdayo nàmaråpaprakaràsteùàü vyapade÷àtsarvagatasyaikasthànaniyamo nàvakalpate / natu nànàsthànatvaü nabhasa iva nànàsåcãpà÷àdisthànatvam / vi÷eùatastu brahmaõastàni tànyupàsanàsthànànãti tairasya yukto vyapade÷aþ //14// ____________________________________________________________________________________________ START BsVBh_1,2.4.15 ## apica prakçtànusàràdapi brahmaivàtra pratyetavyaü, natu pratibimbajãvadevatà ityàha såtrakàraþ#<-sukhavi÷iùñàbhidhànàdeva ca /># evaü khalåpàkhyàyate-upakosalo ha vai kàmalàyanaþ satyakàme jàbàle brahmacaryamuvàsa / tasyàcàryasya dvàda÷a varùàõyagnãnupacacàra / sa càcàryo 'nyànbrahmacàriõaþ svàdhyàyaü gràhayitvà samàvartayàmàsa / tamevaikamupakosalaü na samàvartayati sma / jàyayà ca tatsamàvartanàyàrthito 'pi tadvacanamavadhãryàcàryaþ proùitavàn / tato 'tidånamànasamagniparicaraõaku÷alamupakosalamupetya trayo 'gnayaþ karuõàparàdhãnacetasaþ ÷raddadhànàyàsmai dçóhabhaktaye sametya brahmavidyàmåcire-'pràõo brahma kaü brahma khaü brahma'iti / athopakosala uvàca, vijànàmyahaü pràõo brahmeti, sa hi såtràtmà vibhåtimattayà brahmaråpàvirbhàvàdbrahmeti / kintu kaü ca khaü ca brahmetyetanna vijànàmi / nahi viùayendriyasaüparkajaü sukhamanityaü lokasiddhaü khaü ca bhåtàkà÷amacetanaü brahma bhavitumarhati / athainamagnayaþ pratyåcuþ-'yadvàva kaü tadeva khaü yadeva khaü tadeva kam'iti / evaü saübhåyoktvà pratyekaü ca svaviùayàü vidyàmåcuþ-'pçthivyagnirannamàdityaþ'ityàdinà / punasta enaü saübhåyocuþ, eùà somya te 'smadvidyà pratyekamuktà svaviùayà vidyà, àtmavidyà càsmàbhiþ saübhåya pårvamuktà pràõo brahma kaü brahma khaü brahmeti, àcàryastu te gatiü vaktà, brahmavidyeyamuktàsmàbhirgatimàtraü tvava÷iùñaü noktaü, tattu vidyàphalapràptaye jàbàlastavàcàryo vakùyatãtyuktvàgnaya uparemire / evaü vyavasthite 'yadvàva kaü tadeva khaü yadeva khaü tadeva kam'ityetadvyàcaùñe bhàùyakàraþ-## à÷rayàntarapratyayasyà÷rayàntare prakùepaþ pratãkaþ / yathà brahma÷abdaþ paramàtmaviùayo nàmàdiùu kùipyate / idameva tadbrahma j¤eyaü yannàmeti / tathedameva tadbrahma yadbhåtàkà÷amiti pratãtiþ syàt / na caitatpratãkatvamiùñam / laukikasya sukhasya sàdhanapàratantryaü kùayiùõutà càmayastena saha vartata iti sàmayaü sukham / tadevaü vyatireke doùamuktvobhayànvaye guõamàha-## tadarthayorvi÷eùitatvàcchabdàvapi vi÷eùitàvucyete / sukha÷abdasamànàdhikaraõo hi khaü÷abdo bhåtàkà÷amarthaü parityajya brahmaõi guõayogena vartate / tàdç÷à ca khena sukhaü vi÷iùyamàõaü sàmayàdvyàvçttaü niràmayaü bhavati / tasmàdupapannamubhayopàdànam / brahma÷abdàbhyàsasya prayojanamàha-## brahmapadaü kaüpadasyopari prayujyamànaü ÷iraþ, evaü khaüpadasyàpi brahmapadaü ÷iro yayoþ kaïkhaüpadayoste brahma÷irasã, tayorbhàvo brahma÷irastvam / astu prastute kimàyàtamityata àha-## nanvagnibhiþ pårvaü nirdi÷yatàü brahma, 'ya eùo 'kùiõi'ityàcàryavàkye 'pi tadevànuvartanãyamiti tu kuta ityàha-#<àcàryastu te gatiü vakteti ca gatimàtràbhidhànamiti /># yadyapyete bhinnavaktçõã vàkye tathàpi pårveõa vaktrà ekavàkyatàü gamite, gatimàtràbhidhànàt / kimuktaü bhavati, tubhyaü brahmavidyàsmàbhiråpadiùñà, tadvidastu gatirnoktà, tàü ca ki¤cidadhikamàdhyeyaü pårayitvàcàryo vakùyatãti / tadanena pårvàsaübaddhàrthàntaravivakùà vàriteti / athaivamagnibhirupadiùñe proùita àcàryaþ kàlenàjagàma, àgata÷ca vãkùyopakosalamuvàca, brahmavida iva te somya mukhaü prasannaü bhàti, ko 'nu tvàmanu÷a÷àseti / upakosalastu hrãõo bhãta÷ca ko nu màmanu÷iùyàt bhagavan proùite tvayãtyàpàtato 'paj¤àya nirbadhyamàno yathàvadagnãnàmanu÷àsanamavocat / tadupa÷rutya càcàryaþ suciraü kliùña upakosale samupajàtadayàrdrahçdayaþ pratyuvàca, somya kila tubhyamagnaye na brahma sàkalyenàvocan, tadahaü tubhyaü sàkalyena vakùyàmi, tadanubhavamàhàtmyàt 'yathà puùpakarapalà÷a àpo na ÷liùyanta evamevaüvidi pàpaü karma na ÷liùyate, ityevamuktavatyàcàrya àhopakosalaþ, bravãtu me bhagavàniti, tasmai hovàcàcàryo 'rciràdikàü gatiü vaktumanàþ, yaduktamagnibhiþ pràõo brahma kaü brahma khaü brahmeti tatparipåraõàya 'eùo 'kùiõi puruùo dç÷yate'ityàdi / etaduktaü bhavati-àcàryeõa ye sukhaü brahmàkùisthànaü saüyadvàmaü vàmanãbhàmanãtyevaïguõakaü pràõasahitamupàsate te sarve 'pahatapàpmàno 'nyatkarma kurvantu mà vàkàrùuþ, arciùamarcirabhimàninãü devatàmabhisaübhavanti pratipadyante, arciùo 'harahardevatàü, ahna àpåryamàõapakùaü ÷uklapakùadevatàü, tataþ ùaõmàsàn, yeùu màseùåttaràü di÷ameti savità te ùaõmàsà uttaràyaõaü taddevatàü pratipadyante, tebhyo màsebhyaþ saüvatsaradevatàü, tata àdityaü, àdityàccandramasaü, candramaso vidyutaü, tatra sthitànetànpuruùaþ ka÷cidbrahmalokàdavatãryàmànavo 'mànavyàü sçùñau bhavaþ / brahmalokabhava iti yàvat / sa tàdç÷aþ puruùa etànsatyalokasthaü kàryaü brahma gamayati, sa eùa devapatho devairarciràdibhirnetçbhirupalakùita iti devapathaþ, sa eva ca brahmaõà gantavyenopalakùita iti brahmapathaþ, etena pathà pratipadyamànàþ satyalokasthaü brahma imaü mànavaü manoþ sargaü kiübhåtamàvartaü janmajaràmaraõapaunaþ punyamàvçttistatkartàvarto mànavo lokastaü nàvartante / tathàca smçtiþ-'brahmaõà saha te sarve saüpràpte pratisaücare / parasyànte kçtàtmànaþ pravi÷anti paraü padam //15// ____________________________________________________________________________________________ START BsVBh_1,2.4.16 #<÷rutopaniùatkagatyabhidhànàc ca | BBs_1,2.16 |># tadanenopàkhyànavyàkhyànena#<÷rutopaniùatkagatyabhidhànàcca>#ityapi såtraü vyàkhyàtam //16// ____________________________________________________________________________________________ START BsVBh_1,2.4.17 ## ## 'ya eùo 'kùiõi'iti nityavacchutamanitye chàyàpuruùe nàvakalpate / kalpanàgauravaü càsminpakùe prasajyata ityàha-## vij¤ànàtmano hi na prade÷e upàsanànyatra dçùñacarã, brahmaõastu tatra ÷rutapårvetyarthaþ / miùà bhiyà / asmàt brahmaõaþ / ÷eùamatirohitàrtham //17// ____________________________________________________________________________________________ START BsVBh_1,2.5.18 ## ## 'svakarmopàrjitaü dehaü tenànyacca niyacchati / takùàdira÷arãrastu nàtmàntaryamitàü bhajet //1// ' pravçttiniyamalakùaõaü hi kàryaü cetanasya ÷arãriõaþ sva÷arãrendriyàdau và ÷arãreõa và vàsyàdau dçùñaü nà÷arãrasya brahmaõo bhavitumarhati / nahi jàtu vañàïkuraþ kuñajabãjàjjàyate / tadanena 'janmàdyasya yataþ'ityedapyàkùiptaü veditavyam / tasmàtparamàtmanaþ ÷arãrendriyàdirahahitasyàntaryàmitvàbhàvàt, pradhànasya và pçthivyàdyabhimànavatyà devatàyà vàõimàdyai÷varyayogino yogino và jãvàtmano vàntaryàmità syàt / tatra yadyapi pradhànasyàdçùñatvà÷rutatvàmatatvavij¤àtatvàni santi, tathàpi tasyàcetanasya draùñçtva÷rotçtvamançtvavij¤àtçtvànàü ÷rutànàmabhàvàt, anàtmatvàcca 'eùa ta àtmà'iti ÷ruteranupapatterna pradhànasyàntaryàmità / yadyapi pçthivyàdyabhimànino devasyàtmatvamasti, adçùñatvàdaya÷ca saha dçùñçtvàdibhirupapadyante, ÷arãrendriyàdiyogàcca, 'pçthivyeva yasyàyatanamagnirloko mano jyotiþ'ityàdi÷ruteþ, tathàpi tasya pratiniyataniyamanàt 'yaþ sarvaüllokànantaro yamayati yaþ sarvàõi bhåtànyantaro yamayati'iti ÷rutivirodhàdanupapatteþ, yogã tu yadyapi lokabhåtava÷itayà sarvàüllokànsarvàõi ca bhåtàni niyantumarhati tatra tatrànekavidhadehendriyàdinirmàõena 'sa ekadhà bhavati tridhà bhavati'ityàdi÷rutibhyaþ, tathàpi 'jagadvyàpàravarjaü prakaraõàt'iti vakùyamàõena nyàyena vikàraviùaye vidyàsiddhànàü vyàpàrabhàvàtso 'pi nàntaryàmã / tasmàtpàri÷eùyàjjãva eva cetano dehendriyàdimàn dçùñçtvàdisaüpannaþ svayamadç÷yàdiþ svàtmani vçttivirodhàt / amçta÷ca, dehendriyàdinà÷e 'pyanà÷àt / anyathàmuùmikaphalopabhogàbhàvena kçtavipraõà÷àkçtàbhyàgamaprasaïgàt / 'ya àtmani tiùñhan'iti càbhede 'pi katha¤cidbhedopacàràt 'sa bhagavaþ kasminpratiùñhitaþ sve mahimni'itivat / 'yamàtmà na veda'iti ca svàtmani vçttivirodhàbhipràyam / 'yasyàtmà ÷arãram'ityàdi ca sarvaü 'sve mahimni'itivadyojanãyam / yadi punaràtmano 'pi niyantåranyo niyantà bhavet vedità và tatastasyàpyanya ityanavasthà syàt / sarvalokabhåtaniyantçtvaü ca jãvasyàdçùñadvàrà / tadupàrjitau hi dharmàdharmau niyacchata ityanayà dvàrà jãvo niyacchati / ekavacanaü ca jàtyabhipràyam / tasmàjjãvàtmaivàntaryàmã, na paramàtmeti / evaü pràpte 'bhidhãyate-'dehendriyàdiniyame nàsya dehendriyàntaram / tatkarmopàrjitaü taccettadavidyàrjitaü jagat // ____________________________________________________________________________________________ START BsVBh_1,2.5.19 ## '÷rutismçtãtihàsapuràõeùu tàvadatrabhavataþ sarvaj¤asya sarva÷akteþ parame÷varasya jagadyonitvamavagamyate / na tatpçthagjanasàdhàõyànumànàbhàsenàgamavirodhinà ÷akyamapahnotum / tathàca sarvaü vikàrajàtaü tadavidyà÷aktipariõàmastasya ÷arãrendriyasthàne vartata iti yathàyathaü pçthivyàdidevatàdikàryakaraõaistàneva pçthivyàdidevatàdã¤chaknoti niyantum / na cànavasthà / nahi niyantrantaraü tena niyamyate, kintu yo jãvo niyantà lokasiddhaþ sa paramàtmaivopàdhyavacchedakalpitabhedastathà vyàkhyàyata ityasakçdàveditaü, tatkuto niyantrantaraü kuta÷cànavasthà / tathàca 'nànyo 'to 'sti draùñà'ityàdyà api ÷rutaya upapannàrthàþ / paramàrthato 'ntaryàmiõo 'nyasya jãvàtmano draùñurabhàvàt / avidyàkalpitajãvaparamàtmabhedà÷rayàstu j¤àtçj¤eyabheda÷rutayaþ, pratyakùàdãni pramàõàni, saüsàrànubhavaþ, vidhiniùedha÷àstràõi ca / evaü càdhidaivàdiùvekasyaivàntaryàmiõaþ pratyabhij¤ànaü sama¤jasaü bhavati, 'yaþ sarvàüllokàn' 'yaþ sarvàõi bhåtàni'ityatra ya ityekavacanamupapadyate / amçtatvaü ca paramàtmani sama¤jasaü nànyatra / 'ya àtmani tiùñhan'ityàdau càbhede 'pi bhedopacàrakle÷o na bhaviùyati / tasmàtparamàtmàntaryàmã na jãvàdiriti siddham / pçthivyàdi stanayitnvantamadhidaivam / 'yaþ sarveùu lokeùu'ityàdhilokam / 'yaþ sarveùu vedeùu'ityadhivedam / 'yaþ sarveùu yaj¤eùu'ityadhiyaj¤am / 'yaþ sarveùu bhåteùu'ityadhibhåtam / pràõàdyàtmàntamadhyàtmam / saüj¤àyà aprasiddhatvàdityupakramamàtraü pårvaþ pakùaþ //19// ____________________________________________________________________________________________ START BsVBh_1,2.5.20 #<÷arãra÷ cobhaye 'pi hi bhedenainam adhãyate | BBs_1,2.20 |># ## kartari àtmani pravçttivirodhàdityarthaþ //20// ____________________________________________________________________________________________ START BsVBh_1,2.6.21 ## ## yattadadre÷yaü buddhãndriyàviùayaþ / agràhyaü karmendriyàgocaraþ / agotraü kàraõarahitam / avarõaü bràhmaõatvàdihãnam / na kevalamindriyàõàmaviùayaþ / indriyàõyapyasya na santãtyàha-## buddhãndriyàõyupalakùayati / apàõipàdamiti karmendriyàõi / nityaü, vibhuü, sarvagataü susåkùmaü durvij¤ànatvàt / syàdetat / nityaü satkiü pariõàmi nityaü, netyàha-## kåñasthanityamityarthaþ / pariõàmo vivarto và saråpasyopalabhyate / cidàtmanà tu sàråpyaü jaóànàü nopapadyate //1 // // // jaóaü pradhànamevàto jagadyoniþ pratãyatàm / yoni÷abdo nimittaü cetkuto jãvaniràkriyà //2// ' pariõàmamànasaråpà eva pariõàmà dçùñàþ / yathorõanàbhilàlàpariõàmà låtàtantavastatsaråpàþ, tathà vivartà api vartamànasaråpà eva na viråpàþ / yathà rajjuvivartà dhàroragàdayo rajjusaråpàþ / na jàtu rajjvàü ku¤jara iti viparyasyanti / naca hemapaõóipariõàmo bhavati låtàtantuþ / tatkasya hetoþ, atyantavairåpyàt / tasmàtpradhànameva jaóaü jaóasya jagato yoniriti yujyate / svavikàràna÷ruta iti tadakùaram / 'yaþ sarvaj¤aþ sarvavit'iti càkùaràtparàtparasyàkhyànaü, 'akùaràtparataþ paraþ'iti ÷ruteþ / nahi parasmàdàtmanor'vàgvikarajàtasya ca parastàtpradhànàdçte 'nyadakùaraü saübhavati / ato yaþ pradhànàtparaþ paramàtmà sa sarvavit / bhåtayonistvakùaraü pradhànameva, tacca sàükhyàbhimatamevàstu / atha tasyàpràmàõikatvànna tatra parituùyati, astu tarhi nàmaråpabãja÷aktibhåtamavyàkçtaü bhåtasåkùmaü, pradhãyate hi tena vikàrajàtamiti pradhànaü, tatkhalu jaóamanirvàcyamanirvàcyasya jaóasya prapa¤casyopàdànaü yujyate, sàråpyàt / nanu cidàtmànirvàcyaþ, viråpo hi saþ / acetanànàmiti bhàùyaü sàråpyapratipàdanaparam / syàdetat / smàrtapradhànaniràkaraõenaivaitadapi niràkçtapràyaü, tatkuto 'sya ÷aïketyata àha-## sati bàdhake 'syànà÷rayaõaü, iha tu bàdhakaü nàstãtyarthaþ / tena 'tadaikùata'ityàdàvupacaryatàü brahmaõo jagadyonitàvidyà÷aktyà÷rayatvena / iha tvavidyà÷aktereva jagadyonitvasaübhave na dvàràdvàribhàvo yayukta iti pradhànamevàtra vàkye jagadyonirucyata iti pårvaþ pakùaþ / atha yoni÷abdo nimittakàraõaparastathàpi brahmaiva nimittaü na tu jãvàtmeti vinigamanàyàü na heturastãti saü÷ayena pårvaþ pakùaþ / atrocyate- 'akùarasya jagadyonibhàvamuktvà hyanantaraü / yaþ sarvaj¤a iti ÷rutyà sarvaj¤asya sa ucyate //1// tena nirde÷asàmànyàtpratyabhij¤ànataþ sphuñam / akùaraü sarvavidvi÷vayonirnàcetanaü bhavet //2// akùaràtparata iti ÷rutistvavyàkçte matà / a÷nute yatsvakàryàõi tato 'vyàkçtamakùaram //3// ' neha tirohitamivàsti ki¤cit / yattu sàråpyàbhàvànna cidàtmanaþ pariõàmaþ prapa¤ca iti / addhà / 'vivartastu prapa¤co 'yaü brahmaõopariõàminaþ / anàdivàsanodbhåto na sàråpyamapekùate //1// ' na khalu bàhyasàråpyanibandhana eva sarvo vibhrama iti niyamanimittamasti / àntaràdapi kàmakrodhabhayonmàdasvapnàdermànasàdaparàdhàtsàråpyànapekùàttasya tasya vibhramasya dar÷anàt / apica hetumiti vibhrame tadabhàvàdanuyogo yujyate / anàdyavidyàtadvàsanàpravàhapatitastu nànuyogamarhati / tasmàt paramàtmavivartatayà prapa¤castadyoniþ, bhujaïga iva rajjuvivartatayà tadyoniþ, na tu tatpariõàmatayà / tasmàttaddharmasarvavittvokterliïgàt 'yattadadre÷yam'ityatra brahmaivopadi÷yate j¤eyatvena, natu pradhànaü jãvàtmà vopàsyatveneti siddham / na kevalaü liïgàdapi tu 'parà vidyà'iti samàkhyànàdapyetadeva pratipattavyamityàha-## liïgàntaramàha#<-kasminnu bhavata iti /># bhogà bhogyàstebhyo vyatirikte bhoktari / avacchinno hi jãvàtmà bhogyebhyo viùayebhyo vyatirikta iti tajj¤ànena na sarvaü j¤àtaü bhavati / samàkhyàntaramàha-## plavante gacchanti asthàyina iti plavàþ / ata evàdçóhàþ / ke te yaj¤aråpàþ / råpyante 'neneti råpaü, yaj¤o råpamupàdhiryeùàü te yaj¤aråpàþ / te tu ùoóa÷artvijaþ / çtuyajanenopàdhinà çtvik÷abdaþ pravçtta iti yaj¤opàdhaya çtvijaþ / evaü yajamàno 'pi yaj¤opàdhireva / evaü patnã, 'patyurno yaj¤asaüyoge'iti smaraõàt / ta ete 'ùñàda÷a yaj¤aråpàþ, yeùvçtvigàdiùåktaü karma yaj¤aþ / yadà÷rayo yaj¤a ityarthaþ / tacca karmàvaraü svargàdyavaraphalatvàt / apiyanti pràpnuvanti / ##ityuktàbhipràyam //21// ____________________________________________________________________________________________ START BsVBh_1,2.6.22 ## ## vi÷eùaõaü hetuü vyàcaùñe-## ÷àrãràdityupalakùaõam, pradhànàdityapi draùñavyam / bhedavyapade÷aü vyàcaùñe-## syàdetat / kimàgamikaü sàükhyàbhimataü pradhànaü, tathàca bahusama¤jasaü syàdityata àha-## //22// ____________________________________________________________________________________________ START BsVBh_1,2.6.23 ## ## tadetatparamatenàkùepasamàdhànàbhyàü vyàkhyàya svamatena vyàcaùñe-## punaþ÷abdo 'pi pårvasmàdvi÷eùaü dyotayannasyeùñatàü såcayati / jàyamànavargamadhyapatitasyàgnimårdhàdiråpavataþ sati jàyamànatvasaübhave nàkasmàjjanakatvakalpanaü yuktam / prakaraõaü khalvetadvi÷vayoneþ, saünidhi÷ca jàyamànànàm / saünidhe÷ca prakaraõaü balãya iti jàyamànaparityàgena vi÷vayonereva prakaraõino råpàbhidhànamiti cet na, prakaraõinaþ ÷arãrendriyàdirahitasya vigrahavattvavirodhàt / na caitàvatà mårdhàdi÷rutayaþ prakaraõavirodhàtsvàrthatyàgena sarvàtmatàmàtraparà iti yuktam, ÷ruteratyantaviprakçùñàrthàtprakaraõàdbalãyastvàt / siddhe ca prakaraõinàsaübandhe jàyamànamadhyapàtitvaü jàyamànagrahaõe kàraõamupanyastaü bhàùyakçtà / tasmàddhiraõyagarbha eva bhagavàn pràõàtmanà sarvabhåtàntaraþ kàryo nirdi÷yata iti sàüpratam / tatkimidànãü såtramanavadheyameva, netyàha-## prakaraõàt //23// ____________________________________________________________________________________________ START BsVBh_1,2.7.24 ## ## #<÷abdàdibhyo 'ntaþpratiùñhànàc ca neti cen na tathà dçùñyupade÷àd asambhavàt puruùamapi cainam adhãyate | BBs_1,2.26 |># ## pràcãna ÷àlasatyayaj¤endradyumnajanabuóilàþ sametya mãmàüsàü cakruþ-## àtmetyukte jãvàtmani pratyayo mà bhådata uktaü kiü brahmeti / te ca mãmàüsamànà ni÷cayamanadhigacchantaþ kaikeyaràjaü vai÷vànaravidyàvidamupaseduþ / upasadya cocuþ-#<àtmanamevemaü vai÷vànaraü saüpratyadhyeùi>#smarasi## ayamarthaþ-vai÷vànarasya bhagavato dyaurmårdhà sutejàþ / cakùu÷ca vi÷varåpaþ såryaþ / pràõo vàyuþ pçthagvartmàtmà pçthak vartma yasya vàyoþ sa pçthagvartmà sa evàtmà svabhàvo yasya sa pçthagvartmàtmà / saüdeho dehasya madhyabhàgaþ sa àkà÷o bahulaþ sarvagatatvàt / bastireva rayiþ àpaþ, yato 'dbhyo 'nnamannàcca rayirdhanaü tasmàdàpo rayiruktàstàsàü ca måtrãbhåtànàü bastiþ sthànamiti bastireva rayirityuktam / pàdau pçthivã tatra pratiùñhànàt / tadevaü vai÷vànaràvayaveùu dyusåryànilàkà÷ajalàvaniùu mårdhacakùuþpràõasaüdehabastipàdeùvekaikasmina vai÷vànarabuddhyà viparãtatayopàsakànàü pràcãna÷àlàdãnàü mårdhapàtàndhatvapràõotkramaõadeha÷ãrõatàbastibhedapàda÷lathãbhàvadåùþaõairupàsanànàü nindayà mårdhàdisamastabhàvamupadi÷yàmnàyate-'yastvetamevaü pràde÷amàtramabhivimànam'iti / sa sarveùu lokeùu dyupabhçtiùu, sarveùu bhåteùu sthàvarajaïgameùu, sarveùvàtmasu dehendriyamanobuddhijãveùvannamatti / sarvasaübandhiphalamàpnotãtyarthaþ / athàsya vai÷vànarasya bhokturbhojanasyàgnihotratàsaüpipàdayiùayàha ÷rutiþ-##vedisàråpyàt / ##àstãrõabrahiþsàråpyàt / ## hçdayànantaraü## tatra hi tadannaü håyate / nanu 'ko na àtmà kiü brahma'ityupakrame àtmabrahma÷abdayoþ paramàtmani råóhatvena taduparaktàyàü buddhau vai÷vànaràgnyàdayaþ ÷abdàstadanurodhena paramàtmanyeva katha¤cinnetuü yujyante natu prathamàvagatau brahmàtma÷abdau caramàvagatavai÷vànaràdipadànurodhenànyathayituü yujyete / yadyapi ca vàjasaneyinàü vai÷vànaravidyopakrame 'vai÷vànaraü ha vai bhagavàn saüprati veda taü no bråhi'ityatra nàtmabrahma÷abdau staþ, tathàpi tatsamànàrthaü chàndogyavàkyaü tadupakramamiti tena ni÷citàrthena tadavirodhena vàjasaneyivàkyàrtho ni÷cãyata / ni÷citàrthena hyani÷citàrthaü vyavasthàpyate, nàni÷citàrthena ni÷citàrtham / karmavacca brahmàpi sarva÷àkhàpratyayamekameva / naca dyumårdhatvàdikaü jàñharabhåtàgnidevatàjãvàtmanàmanyatamasyàpi saübhavati / naca sarvalokà÷rayaphalabhàgità / naca sarvapàpmapradàha iti pàri÷eùyàtparamàtmaiva vai÷vànara iti ni÷cite kutaþ punariyamà÷aïkà-#<÷abdàdibhyo 'ntaþ pratiùñhànànneti cediti /># ucyate-tadevopakramànurodhenànyathà nãyate, yannetuü ÷akyam / a÷akyau ca vai÷vànaràgni÷abdàvanyathà netumiti ÷aïkiturabhimànaþ / api càntaþpratiùñhatatvaü ca pràde÷amàtratvaü ca na sarvavyàpino 'parimàõasya ca parabrahmaõaþ saübhavataþ / naca pràõahutyadhikaraõatànyatra jàñharàgneryujyate / naca gàrhapatyàdihçdayàdità brahmaõaþ saübhavinã / tasmàdyathàyogaü jàñharabhåtàgnidevatàjãvànàmanyatamo vai÷vànaraþ, natu brahma / tathà ca brahmàtma÷abdàvupakramagatàvapyanyathà netavyau / mårdhatvàdaya÷ca stutimàtram / athavà agni÷arãràyà devatàyà ai÷varyayogàt dyumårdhatvàdaya upapadyanta iti ÷aïkiturabhisaüdhiþ / atrottaram-## kutaþ, ## addhà caramamananyathàsiddhaü prathamàvagatamanyathayati / na tvatra caramasyànanyathàsiddhiþ, pratãkopade÷ena và mano brahmetivat, tadupàdhyupade÷ena và manomayaþ pràõa÷arãro bàråpa itivadupapatteþ / vyutpattyà và vai÷vànaràgni÷abdayorbrahmavacanatvànnànyathàsiddhiþ / tathàca brahmà÷rayasya pratyayasyà÷rayàntare jàñharavai÷vànaràhvaye kùepeõa và jàñharavai÷vànaropàdhini và brahmaõyupàsye vai÷vànaradharmàõàü brahmadharmàõàü ca samàve÷a upapadyate / asaübhavàditi såtràvayavaü vyàcaùñe-## puruùamapi cainamadhãyata iti såtràvayavaü vyàcaùñe-## na brahmopàdhitayà nàpi pratãkatayetyarthaþ / na kevalamantaþpratiùñhitaü puruùamapãtyaperarthaþ / ata eva yatpuruùa iti puruùamanådya na vai÷vànaro vidhãyate / tathàsati puruùe vai÷vànaradçùñipadi÷yeta / evaü ca parame÷varadçùñirhi jàñhare vai÷vànara ihopadi÷yata iti bhàùyaü virudhyeta / ÷rutivirodha÷ca / 'sa yo haitamevamagniü vai÷vànaraü puruùaü puruùavidhaü puruùe 'ntaþpratiùñhitaü veda'iti vai÷vànarasya hi puruùatvavedanamatrànådyate, natu puruùasya vai÷vànaratvavedanam / tasmàt 'sa eùo 'gnirvai÷vànaro yat'iti yadaþ pårveõa saübandhaþ, puruùa iti tu tatra puruùadçùñerupade÷a iti yuktam //24// // 25 // // 26 // ____________________________________________________________________________________________ START BsVBh_1,2.7.27 ## ata eva na devatà bhåtaü ca / ata evaitebhyaþ ÷rutismçtyavagatadyumårdhatvàdisaübandhasarvalokà÷rayaphalabhàgitvasavrapàpmapradàhàtmabrahmabrahmapadokramebhyo hetubhya ityarthaþ / 'yo bhànunà pçthivãü dyàmutemàm'iti mantravarõo 'pi na kevalauùõyaprakà÷avibhavamàtrasya bhåtàgnerimamãdç÷aü mahimànamàha, api tu brahmavikàratayà tàdråpyeõeti bhàvaþ //27// ____________________________________________________________________________________________ START BsVBh_1,2.7.28 ## ## yadetatprakçtaü mårdhàdiùu cubukànteùu puruùàvayaveùu dyuprabhçtãnpçthivãparyantàüstrailokyàtmano vai÷vànarasyàvayavàn saüpàdya puruùavidhatvaü kalpitaü tadabhipràyeõedamucyate 'puruùavidhaü puruùe 'ntaþpratiùñhitaü veda'iti / atràvayavasaüpattyà puruùavidhatvaü kàryakàraõasamudàyaråpapuruùàvayavamårdhàdicubukàntaþpratiùñhànàcca puruùe 'ntaþpratiùñhitatvaü samudàyamadhyapatitvàttadavayavànàü samudàyinàm / atraiva nidar÷anamàha-## ÷àkhàkàõóamålaskandhasamudàye pratiùñhità ÷àkhà tanmadhyapatità bhavatãtyarthaþ / samàdhànàntaramàha-## antaþpratiùñhatvaü màdhyàsthyaü tena sàkùitvaü lakùayati / etaduktaü bhavati-vai÷vànaraþparamàtmà caràcarasàkùãti / pårvapakùiõo 'nu÷ayamunmålayati-## vi÷vàtmakatvàt vai÷vànaraþ pratyàgàtmà / vi÷veùàü vàyaü naraþ, tadvikàratvàdvi÷vaprapa¤casya / vi÷ve narà jãvà vàtmàno 'sya tàdàtmeneti //28// ____________________________________________________________________________________________ START BsVBh_1,2.7.29 ## ## ## sàkalyenopalambhàsaübhavàdupàsakànàmanugrahþàyànanto 'pi parame÷varaþ pràde÷amàtramàtmanamabhivyanaktãtyàha-## atikrànto màtràü parimàõamatimàtraþ / ## upàsakàrthamiti yàvat / vyàkhyàntaramàha-prade÷eùu veti //29// // 30 // ____________________________________________________________________________________________ START BsVBh_1,2.7.31 ## ## mårdhànamupakramya cubukànto hi kàyaprade÷aþ pràde÷amàtraþ / tatraiva trailokyàtmano vai÷vànarasyàvayavànsaüpàdayanpràde÷amàtraü vai÷vànaraü dar÷ayati //31// ____________________________________________________________________________________________ START BsVBh_1,2.7.32 #<àmananti cainam asmin | BBs_1,2.32 |># atraiva jàbàla÷rutisaüvàdamàha såtrakàraþ-#<àmananti cainamasmin /># avimukte avidyopàdhikalpitàvacchede jãvàtmani sa khalvavimuktaþ / tasminpratiùñhitaþ paramàtmà, tàdàtmyàt / ata eva hi ÷rutiþ-'anena jãvenàtmanà'iti / avidyàkalpitaü tu bhedamà÷rityàdhàràdheyabhàvaþ / varaõà bhråþ / ÷eùamatirohitàrtham //32// iti ÷rãvàcaspatimi÷raviracite ÷àrãrakamãmaüsàbhàùyavibhàge bhàmatyàü prathamasyaþàdhyàyasya dvitãyaþ pàdaþ //2// ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ____________________________________________________________________________________________ START BsVBh_1,3.1.1 ## ## iha j¤eyatvena brahmopakùipyate / tatra 'pàravattvena setutvàdbhede ùaùñhyàþ prayogataþ / dyubhvàdyàyatanaü yuktaü nàmçtaü brahma karhicit // 'pàràvàramathyapàtã hi setuþ tàbhyàmavacchidyamàno jalavidhàrako loke dçùñaþ, natu bandhanahetumàtram / haóinigaóàdiùvapi prayogaprasaïgàt / na cànavacchinnaü brahma setubhàvamanubhavati / na càmçtaü sadbrahmàmçtasya seturiti yujyate / naca brahmaõo 'nyadamçtamasti, yasya tatsetuþ, syàt / na càbhede ùaùñhyàþ prayogo dçùñapårvaþ / tadidamuktam-## amçtasyeti ÷ravaõàt, iti yojanà / tatràmçtasyeti ÷ravaõàditi vi÷abdatayà na vyàkhyàtam / seturiti ÷ravaõàditi vyàcaùñe-## tathàca pàravatyamçtavyatirikte setàvanu÷riyamàõe pradhànaü và sàükhyaparikalpitaü bhavet / tat khalu svakàryopahitamaryàdatayà puruùaü yàvadagacchadbhavatãti pàravat, bhavati ca dyubhvàdyàyatanaü, tatprakçtitvàt, prakçtyàyatanatvàcca vikàràõàü, bhavati càtmàtma÷abdasyasvabhàvavacanatvàt, prakà÷àtmà pradãpa itivat / bhavati càsya j¤ànamapavargopayogi, tadabhàve pradhànàdvivekena puruùasyànavadhàraõàdapavanupargàpatteþ / yadi tvasminpramàõàbhàvena na parituùyasi, astu tarhi nàmaråpabãja÷aktibhåtamavyàkçtaü bhåtasåkùmaü dyubhvàdyàyatanaü, tasmin pràmàõike sarvasyoktasyopapatteþ / etadapi pradhànopanyàsena såcitam / atha tu sàkùàcchutyuktaü dyubhvàdyàyatanamàdriyase, tato vàyurevàstu / 'vàyunà vai gautama såtreõàya ca lokaþ para÷ca lokaþ sarvàõi ca bhåtàni saüdçbdhàni bhavanti'iti ÷ruteþ / yadi tvàtma÷abdàbhidheyatvaü na vidyata iti na parituùyasi, bhavatu tarhi ÷àrãraþ, tasya bhokturbhogyàn dyuprabhçtãnpratyàyatanatvàt / yadi punarasya dyubhvàdyàyatanasya sàrvaj¤ya÷ruteratràpi na parituùya, bhavatu tato hiraõyagarbha eva bhagavàn sarvaj¤aþ såtràtmà dyubhvàdyàyatanam / tasya hi kàryatvena pàravattvaü càmçtàtparabrahmaõo bheda÷cetyàdi sarvamupapadyate / ayamapi 'vàyunà vai gautama såtreõa'iti ÷rutimupanyasyatà såcitaþ / tasmàdayaü dyuparbhçtãnàmàyatanamityevaü pràpte 'bhidhãyate / dyubhvàdyàyatanaü paraü brahmaiva, na pradhànàvyàkçtavàyu÷àrãrahiraõgarbhàþ / kutaþ, sva÷abdàt / 'dhàraõàdvàmçtatvasya sàdhanàdvàsya setutà / pårvapakùe 'pi mukhyàrthaþ setu÷abdo hi neùyate // 'nahi mçddàrumayo mårtaþ pàràvàramadhyavartã pàthasàü vidhàrako lokasiddhaþ setuþ pradhànaü vàvyàkçtaü và vàyurvà jãvo và såtràtmà vàbhyupeyate / kintu pàravattàmàtraparo lakùaõikaþ setu÷abdo 'bhyupeyaþ / so 'smàkaü pàravattàvarjaü vidharaõatvamàtreõa yogamàtràdråóhiü parityajya pravartsyati / jãvànàmamçtatvapadapràptisàdhanatvaü vàtmaj¤ànasya pàravata eva lakùayiùyati / amçta÷abda÷ca bhàvapradhànaþ / yathà 'dvyekayordvivacanaikavacane'ityatra dvitvaikatve dvyeka÷abdàrthau, anyathà dvyekeùviti syàt / tadidamuktaü bhàùyakçtà## tathà càmçtasyeti ca seturiti ca brahmaõi dyubhvàdyàyatane upapatsyete / atra ca sva÷abdàditi tantroccaritatamàtma÷abdàditi ca sadàyatanà iti sacchabdàditi ca brahma÷abdàditi ca såcayati / sarve hyete 'sya sva÷abdàþ / syàdetat / àyatanàyatanavadbhàvaþ sarvaü brahmeti ca sàmànàdhikaraõyaü hiraõyagarbhepyupapadyate / tathàca saþevàtràstvamçtatvasya seturityà÷aïkya ÷rutivàkyena sàvadhàraõenottaramàha-## vikàraråpe 'nçte 'nirvàcya'bhisaüdhànaü yasyàbhisaüdhànapuruùasya sa tathoktaþ / bhedaprapa¤caü satyamabhimanyamàna iti yàvat / tasyàpavàdo doùaþ ÷råyate #<-mçtyoriti / sarvaü brahmeti tviti /># yatsarvamavidyàropitaü tatsarvaü paramàrthato brahma / na tu yadbrahma tatsarvamityarthaþ / ## nàtra dyubhvàdyàyatanasya setutocyate yena pàravattà syàt / kintu 'jànatha'iti yajj¤ànaü kãrtitaü, ya÷ca 'vàco vimu¤catha'iti vàgvimokaþ, tasyàmçtatvasàdhanatvena setutocyate / taccobhayamapi pàravadeva / naca pràdhànyàdeùa iti sarvanàmnà dyubhvàdyàyatanamàtmaiva paràmç÷yate, na tu tajj¤ànavàgvimocane iti sàüpratam / vàgvimocanàtmaj¤ànabhàvanayoreva vidheyatvena pràdhànyàt / àtmanastu dravyasyàvyàpàratayàvidheyatvàt / vidheyasya vyàpàrasyaiva vyàpàravato 'mçtatvasàdhanatvàt na cedamaikàntikaü yatpradhànameva sarvanàmnà paràmç÷yate / kvacidayogyatayà pradhànamusçjya yogyatayà guõo 'pi paràmç÷yate //1// ____________________________________________________________________________________________ START BsVBh_1,3.1.2 ## ## dyubhvàdyàyatanaü prakçtyàvidyàdidoùamuktairupasçpyaü vyapadi÷yate-'bhidyate hçdayagranthiþ'ityàdinà / tena tat dyubhvàdyàyatanaviùayameva / brahmaõa÷ca muktopasçpyatvaü 'yadà sarve pramucyante'ityàdau ÷rutyantare prasiddham / tasmànmuktopasçpyatvàt / dyubhvàdyàyatanaü brahmeti ni÷cãyate / hçdayagranthi÷càvidyàràgàdveùabhayamohàþ / moha÷ca viùàdaþ, ÷okaþ / paraü hiraõyagarbhàdyavaraü yasya tadbrahma tathoktam / tasminbrahmaõi yaddçùñaü dar÷anaü tasmiüstadarthamiti yàvat / yathà 'carmaõi dvãpinaü hanti'iti carmàrthamiti gamyate / nàmaråpàdityàpyavidyàbhipràyam / ## kàmà ityavidyàmupalakùayati //2// ____________________________________________________________________________________________ START BsVBh_1,3.1.3 ## ## nànumànamityupalakùaõam / nàvyàkçtamityapi draùñavyaü, hetorubhayatràpi sàmyàt //3// ____________________________________________________________________________________________ START BsVBh_1,3.1.4 ## ## cenàtacchabdatvaü heturanukçùyate / svayaü ca bhàùyakçdatra hetumàha-## na samyak saübhavati / nà¤jasamityarthaþ / bhogyatvena hi àyatanatvamiti kliùñam / syàdetat / yadyatacchabdatvàdityatràpi heturanukraùñavyaþ, hanta kasmàtpçthagyogakaraõaü, yàvatà 'na pràõabhçdanumàne'ityeka eva yogaþ kasmànna kçta ityata àha-## 'bhedavyapade÷àt'ityàdinà hi pràõabhçdeva niùidhyate, na pradhànaü, taccaikayogakaraõe durvij¤ànaü syàditi //4// ____________________________________________________________________________________________ START BsVBh_1,3.1.5 ## // 5 // ____________________________________________________________________________________________ START BsVBh_1,3.1.6 ## ## na khalu hiraõyagarbhàdiùu j¤àteùu sarvaü j¤àtaü bhavati kintu brahmaõyeveti //6// ____________________________________________________________________________________________ START BsVBh_1,3.1.7 ## ## yadi jãvo hiraõyagarbho và dyubhvàdyàyatanaü bhavet, tatastatprakçtyà 'ana÷nannanyo 'abhicàka÷ãti'iti paramàtmàbhidhànamàkasmikaü prasajyeta / naca hiraõyagarbha udàsãnaþ, tasyàpi bhoktçtvàt / naca jãvàtmaiva dyubhvàdyàyatanaü, tathà sati sa evàtra kathyate, tatkathanàya ca brahmàpi kathyate, anyathà siddhànte 'pi jãvàtmakathanamàkasmikaü syàditi vàcyam / yato 'nadhigatàrthàvabodhanasvarasenàmnàyena pràõabhçnmàtraprasiddhajãvàtmàdhigamàyàtyantànavagatamalaukikaü brahmàvabodhyata iti subhàùitam-## tatra hi 'ana÷nannanyo 'abhicàka÷ãti'iti jãva upàdhirahitena råpeõa brahmasvabhàva udàsãno 'bhoktà dar÷itaþ / tadarthamevàcetanasya buddhisattvasyàpàramàrthikaü bhoktçtvamuktam / tathà cetthaübhåtaü jãvaü kathayatànena mantravarõena dyubhvàdyàyatanaü brahmaiva kathitaü bhavati, upàdhyavacchinna÷ca jãvaþ pratiùiddho bhavatãti / na paiïgibràhmaõavirodha ityarthaþ / ## tanmadhye na pañhitamiti kçtvàcintayedamadhikaraõaü pravçttamityarthaþ //7// ____________________________________________________________________________________________ START BsVBh_1,3.2.8 ## ## nàradaþ khalu devarùiþ karmavidanàtmavittayà ÷ocyamàtmànaü manyamàno bhagavantamàtmaj¤amàjànasiddhaü mahàyoginaü sanatkumàramupasasàda / upasadya covàc, bhagavan, anàtmaj¤atàjanita÷okasàgarapàramuttàrayatu màü bhagavàniti / tadupa÷rutya sanatkumàreõa 'nàma brahmetyupàþsva'ityukte nàradena pçùñaü kiünàmno 'sti bhåya iti / tatra sanatkumàrasya prativacanam-'vàgvàva nàmno bhåyasã'iti / tadevaü nàradasanatkumàrayorbhåyasã / pra÷nottare vàgindriyamupakramya manaþsaükalpacittadhyànavij¤ànabalànnatoyavàyusahitatejonabhaþsmarà÷àpràõeùu paryavasite / kartavyàkartavyavivekaþ saükalpaþ, tasya kàraõaü pårvàparaviùayanimittaprayojananiråpaõaü cittam / smaraþ smaraõam / pràõasya ca samastakriyàkàrakaphalabhedena pitràdyàtmatvena ca rathàranàbhidçùñàntena sarvapratiùñhatvena ca pràõabhåyastvadar÷ino 'tivàditvena ca nàmàdiprapa¤càdà÷àntàdbhåyastvamuktvàpçùña eva nàradena sanatkumàra ekagranthena 'eùa tu và ativadati yaþ satyenàtivadati'iti satyàdãnkçtiparyantànuktvopadide÷a-'sukhaü tveva vijij¤àsitavyam'iti / tadupa÷rutya nàradena 'sukhaü tveva bhagavo vijij¤àse'ityukte sanatkumàraþ 'yo vai bhåmà tatsukham'ityupakramya bhåmànaü vyutpàdayàübabhåva-'yatra nànyatpa÷yati'ityàdinà / tadidç÷e viùaye vicàra àrabhyate / tatra saü÷ayaþ-kiü pràõo bhåmà syàdàho paramàtmeti / bhàvabhavitrostàdàtmavivakùayà sàmànàdhikaraõyaü saü÷ayasya bãjamuktaü bhàùyakçtà / tatra 'etasmin granthasaüdarbhe yaduktàdbhåyaso 'nyataþ / ucyamànaü tu tadbhåya ucyate pra÷napårvakam // 'naca pràõàt kiü bhåya iti pçùñam / nàpi bhåmà vàsmàdbhåyàniti pratyuktam / tasmàtpràõabhåyastvàbhidhànànantaramapçùñhena bhåmocyamànaþ pràõasyaiva bhavitumarhati / apica bhåmeti bhàvo na bhavitàramantareõa ÷akyo niråpayitumiti bhavitàramapekùamàõaþ pràõasyànantaryeõa buddhisaünidhànàttameva bhavitàraü pràpya nirvçõoti / 'yasyobhayaü haviràrtimàrcchet'ityatràrtirivàrtaü haviþ / yathàhuþ 'mçùyàmahe haviùà vi÷eùaõam'iti / na càtmanaþ prakaraõàdàtmaiva buddhistha iti tasyaiva bhåmà syàditi yuktam / sanatkumàrasya 'nàma brahmetyupàþsva'iti / pratãkopade÷aråpeõottareõa nàradapra÷nasyàpi tadviùayatvena paramàtmopade÷aprakaraõasyànutthànàt / atadviùayatve cottarasya pra÷nottarayorvaiyadhikaraõyena vipratipatterapràmàõyaprasaïgàt / tasmàdasati prakaraõe pràõasyànantaryàttasyaiva bhåmeti yuktam / tadetatsaü÷ayabãjaü dar÷ayatà bhàùyakàreõa såcitaü pårvapakùasàdhanamiti na punaruktam / naca bhåyobhåyaþ pra÷nàtparamàtmaiva nàradena jij¤àsita iti yuktam / pràõopade÷ànantaraü tasyoparamàt / tadevaü pràõa eva bhåmeti sthite yadyattadvirodhitayà vacaþ pratibhàti tattadanuguõatayà neyam / nãtaü ca bhàùyakçtà / syàdetat / 'eùa tu và ativadati'iti tu÷abdena pràõadar÷ino 'tivàdino vyavacchidya satyenàtivàditvaü vadan kathaü pràõasya bhåmànamabhidadhãtetyata àha-## nàmàdyà÷àntamatãtya vadana÷ãlatvamityarthaþ / etaduktaü bhavati-nàyaü tu÷abdaþ pràõàtivàditvàdvayavacchinatti, apitu tadativàditvamaparityajya pratyuta tadanukçùya tasyaiva pràõasya satyasya ÷ravaõamanana÷raddhàniùñhàkçtibhirvij¤ànàya ni÷cayàya satyenàtivadatãti pràõavratamevàtivàditvamucyate / tu÷abdo nàmàdyativàditvadvyavacchinatti / na nàmàdyà÷àntavàdyativàdi, apitu satyapràõavàdyativàdityarthaþ / atra càgamàcàryopade÷àbhyàü satyasya ÷ravaõam / athàgamàvirodhinyàyanive÷anaü mananaü, matvà ca guru÷iùyasabrahmacàribhiranusåyubhiþ saha saüvàdya tattvaü ÷raddhatte / ÷raddhànantaraü ca viùayàntaradar÷ã viraktastato vyàvçttastattvaj¤ànàbhyàsaü karoti, seyamasya kçtiþ prayatnaþ / atha tattvaj¤ànàbhyàsaniùñhà bhavati, yadanantarameva tattvavij¤ànamanubhavaþ pràdurbhavati / tadetadbàhyà / apyàhuþ-'bhåtàrthabhàvanàprakarùaparyantajaü yogij¤ànam'iti bhàvanàprakarùasya paryanto niùñhà tasmàjjàyate tattvànubhava iti / tasmàtpràõa eva bhåmeti pràpte 'bhidhãyate-'eùa tu và ativadati yaþ satyenàtivadati'ityuktvà bhåmocyate / tatra satya÷abdaþ paramàrthe niråóhavçttiþ ÷rutyà paramàrthamàha / paramàrtha÷ca paramàtmaiva / tato hyanyatsarvaü vikàrajàtamançtaü kayàcidapekùayà katha¤citsatyamucyate / tathàca 'eùa tu và ativadati yaþ satyenàtivadati'iti brahmaõo 'tivàditvaü ÷rutyànyanirapekùayà liïgàdibhyo balãyasyàvagamitaü kathamiva saünidhànamàtràt ÷rutyàdyapekùàdatidurbalàtkathaü citpràõaviùayatvena ÷akyaü vyàkhyàtum / evaü ca pràõàdårdhvaü brahmaõi bhåmàvagamyamàno na pràõaviùayo bhavitumarhati, kintu satyasya paramàtmana eva / evaü cànàtmavida àtmànaü vividiùornàradasya pra÷ne paramàtmànamevàsmai vyàkhyàsyàmãtyabhisaüdhimànsanatkumàraþ sopànàrohaõanyàyena sthålàdàrabhya tattadbhåmavyutpàdanakrameõa bhåmànamatidurj¤ànatayà paramasåkùmaü vyutpàdayàmàsa / naca pra÷napårvatàpravàhapatitenottareõa sarveõa pra÷napårveõaiva bhavitavyamiti niyamo 'stãtyàdisugamena bhàùyeõa vyutpàditam / vij¤ànàdisàdhanaparamparà manana÷raddhàdiþ, pràõànte cànu÷àsane tàvanmàtreõaiva prakaraõasamàpterna pràõasyànyàyattatocyeta / tadabhidhàne hi sàpekùatvena na prakaraõaü samàpyeta / tasmànnedaü pràõasya prakaraõamapi tu yadàyattaþ pràõastasya, sa càtmetyàtmana eva prakaraõam / ÷aïkate #<-prakaraõànta iti /># pràõaprakaraõasamàptàvityarthaþ / niràkaroti-## saüdaü÷anyàyena hi bhåmna etatprakaraõaü, sa cedbhåmà pràõaþ, pràõasyaitatprakaraõaü bhavet / taccàyuktamityuktam //8// ____________________________________________________________________________________________ START BsVBh_1,3.2.9 na kevalaü ÷ruterbhåmàtmatà paramàtmanaþ, liïgàdapãtyàha såtrakàraþ- ## yadapi pårvapakùiõà katha¤cinnãtaü tadanubhàùya bhàùyakàro dåùayati#<-yo 'pyasau suùuptàvasthàyàmiti /># suùuptàvasthàyàmindriyàdyasaüyogyàtmaiva / na pràõaþ / paramàtmaprakaraõàt / anyadàrtam / vina÷varamityarthaþ / atirohitàrthamanyat //9// ____________________________________________________________________________________________ START BsVBh_1,3.3.10 ## ## akùara÷abdaþ samudàyaprasiddhyà varõeùu råóhaþ / paramàtmani càvayavaprasiddhyà yaugikaþ / avayavaprasiddhe÷ca samudàyaprasiddhirbalãyasãti varõà evàkùaram / naca varõeùvàkà÷asyotatvaprotatve nopapadyete, sarvasyaiva råpadheyasyanàmadheyàtmakatvàt / sarvaü hi råpadheyaü nàmadheyasaübhinnamanubhåyate, gaurayaü vçkùo 'yamiti / na copàyatvàttatsaübhedasaübhavaþ / nahi dhåmopàyà vahnidhãrdhåmasaübhinnaü vahnimavagàhate dhåmo 'yaü vahniriti, kintu vaiyadhikaraõyena dhåmàdvihniriti / bhavati tu nàmadheyasaübhinno råpadheyapratyayo óittho 'yamiti / apica ÷abdànupàye 'pi råpadheyapratyaye liïgendriyajanmani nàmasaübhedo dçùñaþ / tasmànnàmasaübhinnà pçthivyàdayo 'mbaràntà nàmnà gratità÷ca viddhà÷ca, nàmàni ca oïkàràtmakàni tadvyàptatvàt / 'tadyathà ÷aïkunà sarvàõi parõàni saütçõõànyevamoïkàreõa sarvà vàk'iti ÷ruteþ / ata oïkàràtmakàþ pçthivyàdayo 'mbaràntà iti varõà evàkùaraü na paramàtmeti pràptam / evaü pràpte 'bhidhãyate-akùaraü paramàtmaiva, na tu varõàþ / kutaþ / ambaràntadhçteþ / na khalvambaràntàni pçthivyàdãni varõà dhàrayitumarhanti, kintu paramàtmaiva / teùàü paramàtmavikàratvàt / naca nàmadheyàtmakaü råpadheyamiti yuktaü, svaråpabhedàt, upàyabhedàt, arthakriyàbheda / tathàhi-÷abdatvasàmànyàtmakàni ÷rotragràhyàõyabhidheyapratyayàrthakriyàõi nàmadheyànyanubhåyante / råpadheyàni tu ghañapañàdãni ghañatvapañatvàdisàmànyàtmakàni cakùuràdãndriyàgràhyàõi madhudhàraõapràvaraõàdyarthakriyàõi ca bhedenànubhåyante iti kuto nàmasaübhedaþ / naca óittho 'yamiti ÷abdasàmànàdhikaraõyapratyayaþ / na khalu ÷abdàtmako 'yaü piõóa ityanubhavaþ, kintu yo nànàde÷akàlasaüplutaþ piõóaþ so 'yaü saünihitade÷akàla ityarthaþ / saüj¤à tu gçhãtasaübandhairatyantàbhyàsàtpiõóàbhinive÷inyeva saüskàrodbodhasaüpàtàyàtà smaryate / yathàhuþ-'yatsaüj¤àsmaraõaü tatra na tadapyanyahetukam / piõóa eva hi dçùñaþ sansaüj¤àü smàrayituü kùamaþ //1// saüj¤à hi smaryamàõàpi pratyakùatvaü na bàdhate / saüj¤inaþ sà tañasthà hi na råpàcchàdanakùamà //2// ' iti / naca varõàtirikte sphoñàtmani alaukike 'kùarapadaprasiddhirasti loke / na caiùa pràmàõika ityupariùñàtpravedayiùyate / niveditaü càsmàbhistattvabindau / tasmàcchrotragràhyàõàü varõànàmambaràntadhçteranupapatteþ samudàyaprasiddhibàdhanàvayavaprasiddhyà paramàtmaivàkùaramiti siddham / ye tu pradhànaü pårvapakùayitvànena såtreõa paramàtmaivàkùaramiti siddhàntayanti tairambaràntaradhçterityanena kathaü pradhànaü niràkriyata iti vàcyam / atha nàdhikaraõatvamàtraü dhçtiþ api tu pra÷àsanàdhikaraõatà / tathà ca ÷rutiþ-'etasya vàkùarasya pra÷àsane gàrgi såryàcandramasau vidhçtau tiùñhataþ'iti / tathàpyambaràntadhçterityanarthakam / etàvadvaktavyam-akùaraü pra÷àsanàditi / etàvataiva pradhànaniràkaraõasiddheþ / tasmàdvarõàkùaratàniràkriyaivàsyàrthaþ / naca sthålàdãnàü varõeùvapràpterasthålamityàdiniùedhànupapattervarõeùu ÷aïkaiva nàstãti vàcyam / nahyava÷yaü pràptipårvakà eva pratiùedhà bhavanti, apràpteùvapi nityànuvàdànàü dar÷anàt / yathà nàntarikùe na divãtyagnicayananiùedhànuvàdaþ / tasmàt yatki¤cidetat //10// ____________________________________________________________________________________________ START BsVBh_1,3.3.11 ## ## pra÷àsanamàj¤à cetanadharmo nàcetane pradhàne vàvyàkçte và saübhavati / naca mukhyàrthasaübhave kålaü pipatiùatãtivadbhàktatvamucitamiti bhàvaþ //11// ____________________________________________________________________________________________ START BsVBh_1,3.3.12 ## anyabhàvavyàvçtte÷ca / ambaràntavidharaõasyàkùarasye÷varàgadyadanyadvarõà và pradhànaü vàvyàkçtaü và teùàmanyeùàü bhàvo 'nyabhàvastamatyantaü vyàvartayati ÷rutiþ-'tadvà etadakùaraü gàrgi'ityàdikà / anenaiva såtreõa jãvasyàpyakùaratà niùiddhetyata àha-## 'nànyat'ityàdikayà hi ÷rutyàtmabhedaþ pratiùidhyate / tathà copàdhibhedàdbhinnà jãvà niùiddhà bhavantyabhedàbhidhànàdityarthaþ / ito 'pi na ÷àrãrasyàkùara÷abdatetyàha-## akùarasya cakùuràdyupàdhiü vàrayantã ÷rutiraupàdhikasya jãvasyàkùaratàü niùedhatãtyarthaþ / tasmàdvarõapradhànàvyàkçtajãvànàmasaübhavàt, saübhavàcca paramàtmanaþ, paramàtmaivàkùaramiti siddham //12// ____________________________________________________________________________________________ START BsVBh_1,3.4.13 #<ãkùatikarmavyapade÷àt saþ | BBs_1,3.13 |># #<ãkùatikarmavyapade÷àtsaþ /># 'kàryabrahmajanapràptiphalatvàdarthabhedataþ / dar÷anadhyànayordhyeyamaparaü brahma gamyate // ' 'brahma veda brahmaiva bhavati'iti ÷ruteþ sarvagataparabrahmavedane tadbhàvàpattau 'sa sàmabhirunnãyate brahmalokam iti na de÷avi÷eùapràptirupapadyate / tasmàdaparameva brahmeha dhyeyatvena codyate / na cekùaõasya loke tattvaviùayatvena prasiddheþ parasyaiva brahmaõastathàbhàvàt, dhyàyate÷ca tena samànaviùayatvàt, parabrahmaviùayameva dhyànamiti sàüpratam, samànaviùayatvasyaivàsiddheþ / paro hi puruùo dhyànaviùayaþ, paràtparastu dar÷anaviùayaþ / naca tattvaviùayameva sarvaü dar÷anaü, ançtaviùayasyàpi tasya dar÷anàt / naca mananaü dar÷anaü, tacca tattvaviùayameveti sàüpratam / mananàdbhedena tatra tatra dar÷anasya nirde÷àt / naca mananamapi tarkàparanàmàva÷yaü tattvaviùayam / yathàhuþ-'tarko 'pratiùñhaþ'iti / tasmàdaparameva brahmeha dhyeyam / tasya ca paratvaü ÷arãràpekùayeti / evaü pràpta ucyate-'ãkùaõadhyànayorekaþkàryakàraõabhåtayoþ / artha autsargikaü tattvaviùayatvaü yathekùateþ // 'dhyànasya hi sàkùàtkàraþ phalam / sàkùàtkàra÷cotsargatastattvaviùayaþ / kvacittu bàdhakopanipàte samàropitagocaro bhavet / na càsatyapavàde ÷akya utsargastyaktum / tathà càsya tattvaviùayatvàttatkàraõasya dhyànasyàpi tattvaviùayatvam / apica vàkya÷eùeõaikavàkyatvasaübhave na vàkyabhedo yujyate / saübhavati ca parapuruùaviùayatvenàrthapratyabhij¤ànàt samabhivyàhàràccaikavàkyatà / tadanurodhena ca paràtpara ityatra paràditi jãvaghanaviùayaü draùñavyam / tasmàttu paraþ puruùo dhyàtavya÷ca draùñavya÷ca bhavati / tadidamuktam-## kintu jãvaghanàt paràt paro yo dhyàtavyo draùñavya÷ca tameva kathayituü jãvaghano jãvaþ / khilyabhàvamupàdhiva÷àdàpannaþ sa ucyate / 'sa sàmabhirunnãyate brahmalokam'ityanantaravàkyanirdiùño brahmaloko và jãvaghanaþ / sa hi samastakaraõàtmanaþ såtràtmano hiraõyagarbhasya bhagavato nivàsabhåmitayà karaõaparivçtànàü jãvànàü saüghàta iti bhavati jãvaghanaþ / tadevaü trimàtroïkàràyatanaü parameva brahmopàsyam / ata eva càsya de÷avi÷eùàdhigatiþ phalamupàdhimattvàt, krameõa ca samyagdar÷anotpattau muktiþ / 'brahma veda brahmaiva bhavati'iti tu nirupàdhibrahmavedanaviùayà ÷rutiþ / aparaü tu brahmaikaikamàtràyatanamupàsyamiti mantavyam //13// ____________________________________________________________________________________________ START BsVBh_1,3.5.14 ## ## 'atha yadidamasmin brahmapure daharam'såkùmaü guhàpràyaü puõóarãkasaünive÷aü ve÷ma 'daharo 'sminnantaràkà÷astasminyadantastadanveùñavyam'àgamàcàryopade÷àbhyàü ÷ravaõaü ca, tadavirodhinà tarkeõa mananaü ca, tadanveùaõam / tatpårvakeõa càdaranairantaryadãrghakàlàsevitena dhyànàbhyàsaparipàkena sàkùàtkàro vij¤ànam / vi÷iùñaü hi tajj¤ànaü pårvabhyaþ / tadicchà vijij¤àsanam / atra saü÷ayamàha-## tatra prathamaü tàvadevaü saü÷ayaþ-kiü daharàkà÷àdanyadeva ki¤cidanveùñavyaü vijij¤àsitavyaü ca uta daharàkà÷a iti / yadàpi daharàkà÷o 'nveùñavyastadàpi kiü bhåtàkà÷a àho ÷àrãra àtmà kiü và paramàtmeti / saü÷ayahetuü pçcchati-## taddhetumàha#<-àkà÷abrahmapura÷abdàbhyàmiti /># tatra prathamaü tàvadbhåtàkà÷a eva dahara iti pårvapakùayati#<-tatràkà÷a÷abdasya bhåtàkà÷e råóhatvàditi /># eùa tu bahutarottarasaüdarbhavirodhàttucchaþ pårvapakùa ityaparitoùeõa pakùàntaramàlambate pårvapakùã-athavà jãvo dahara iti pràptam / yuktamityarthaþ / tatra 'àdheyatvàdvi÷eùàcca puraü jãvasya yujyate / deho na brahmaõo yukto hetudvayaviyogataþ // 'asàdhàraõyena hi vyapade÷atà bhavanti / tadyathà kùitijalapavanabãjàdisàmagrãsamavadhànajanmàpyaïkuraþ ÷àlibãjena vyapadi÷yate ÷àlyaïkura iti / natu kùityàdibhiþ, teùàü kàryàntareùvapi sàdhàraõyàt / tadiha ÷arãraü brahmavikàro 'pi na brahmaõà vyapadeùñavyam, brahmaõaþ sarvavikàrakàraõatvenàtisàdhàraõyàt / jãvabhedadharmàdharmopàrjitaü tadityasàdhàraõakàraõatvàjjãvena vyapadi÷yata iti yuktam / apica brahmapura iti saptamyadhikaraõe smaryate, tenàdheyenànena saübaddhavyam / naca brahmaõaþ sve mahimni vyavasthitasyànàdheyasyàdhàrasaübandhaþ kalpate / jãvastvàràgramàtra ityàdheyo bhavati / tasmàdbrahma÷abdo råóhiü parityajya dehàdibçühaõatayà jãve yaugike và bhàkto và vyàkhyeyaþ / caitanyaü ca bhaktiþ / upàdhànànupadhàne tu vi÷eùaþ / vàcyatvaü gamyatvam / syàdetat / jãvasya puraü bhavatu ÷arãraü, puõóarãkadaharagocaratà tvanyasya bhaviùyati, vatsaràjasya pura ivojjayinyàü maitrasya saj¤metyata àha-## ayamarthaþve÷ma khalvadhikaraõamanirdiùñhàdheyamàdheyavi÷eùàpekùàyàü purasvàminaþ prakçtatvàttenaivàdheyena saübaddhaü sadanapekùaü nàdheyàntareõa saübandhaü kalpayati / nanu tathàpi ÷arãramevàsya bhogàyatanamiti ko hçdayapuõóarãkasya vi÷eùo yattadevàsya saj¤metyata àha-## nanu mano 'pi calatayà sakaladehavçtti paryàyeõetyata àha-## àkà÷a÷abda÷càråpatvàdinà sàmànyena jãve bhàktaþ / astu và bhåtàkà÷a evàyamàkà÷a÷abdo 'daharo 'sminnantaràkà÷aþ'iti, tathàpyadoùa ityàha-## evaü pràpta ucyate-bhåtàkà÷asya tàvanna daharatvaü, 'yàvanvàyamàkà÷astàvàneùo 'ntarhçdaya àkà÷aþ'ityupamànavirodhàt / tathàhi-'tena tasyopameyatvaü ràmaràvaõayuddhavat / agatyà bhedamàropya gatau satyàü na yujyate // 'asti tu daharàkà÷asya brahmatvena bhåtàkà÷àdbhedenopamànasya gatiþ / na cànavacchinnaparimàõamavacchinnaü bhavati / tathà satyavacchedànupapatteþ / na bhåtàkà÷amànatvaü brahmaõo 'tra vidhãyate, yena 'jyàyànàkà÷avat'iti ÷rutivirodhaþ syàt, api tu bhåtàkà÷opamànena puõóarãkopàdhipràptaü daharatvaü nivartyate / apica sarva evottare hetavo daharàkà÷asya bhåtàkà÷atvaü vyàsedhantãtyàha-## nàpi daharàkà÷o jãva ityàha-## 'upalabdheradhiùñhànaü brahmaõo deha iùyate / tenàsàdhàraõatvena deho brahmapuraü bhavet // 'dehe hi brahmopalabhyata ityasàdhàraõatayà deho brahmapuramiti vyapadi÷yate, na tu brahmavikàratayà / tathàca brahma÷abdàrtho mukhyo bhavati / astu và brahmapuraü jãvapuraü, tathàpi yathà vatsaràjasya pure ujjayinyàü maitrasya saj¤ma bhavati, evaü jãvasya pure hçtpuõóarãkaü brahmasadanaü bhaviùyati, uttarebhyo brahmaliïgebhyo brahmaõo 'vadhàraõàt / brahmaõo hi bàdhake pramàõe balãyasi jãvasya ca sàdhake pramàõe sati brahmaliïgàni katha¤cidabhedavivakùayà jãve vyàkhyàyante / na ceha brahmaõo bàdhakaü pramàõaü, sàdhakaü vàsti jãvasya / brahmapuravyapade÷a÷copapàdito brahmopalabdhisthànatayà / arbhakaukastvaü coktam / tasmàt sati saübhave brahmaõi, talliïgànàü nàbrahmaõi vyàkhyànamucitamiti brahmaiva daharàkà÷o na jãvabhåtàkà÷àviti / ÷ravaõamananamanuvidya brahmànubhåya caraõaü càrasteùàü kàmeùu caraõaü bhavatãtyarthaþ / syàdetat / daharàkà÷asyànveùyatve siddhe tatra vicàro yujyate, natu tadanveùñavyam, apitu tadàdhàramanyadeva ki¤cidityuktamityanubhàùate-## anubhàùitaü dåùayati-atra bråma iti / yadyàkà÷àdhàramanyadanyeùñavyaü bhavettadevopari vyutpàdanãyaü, àkà÷avyutpàdanaü tu kvopayujyata ityarthaþ / codayati-## àkà÷akathanamapi tadantarvartivastusadbhàvapradar÷anàyaiva / athàkà÷aparameva kasmànna bhavatãtyata àha-## àcàryeõa hi 'daharo 'sminnantaràkà÷astasminyadantastadanveùñavyaü tadvàva vijij¤àsitavyam'ityupadiùñe 'ntevàsinàkùiptam-'kiü tadatra vidyate yadanveùñavyam' / puõóarãkameva tàvatsåkùmataraü, tadavaruddhamàkà÷aü såkùmatamam / tasminsåkùmatame kimaparamasti / nàstyevetyarthaþ / tat kimanveùñavyamiti / tadasminnàkùepe parisamàpte samàdhànàvasara àcàryasyàkà÷opamànopakramaü vacaþ-'ubhe asmindyàvàpçthivã samàhite'iti / tasmàtpuõóarãkàvaruddhàkà÷à÷raye dyàvàpçthivyàvevànveùñavye upadiùñe, nàkà÷a ityarthaþ / pariharati#<-naitadevam / evaü hãti /># syàdetat / evamevaitat / no khalvabhyupagamà eva doùatvena codyanta ityata àha-## vàkya÷eùo hi daharàkà÷àtmavedanasya phalavattvaü bråte, yacca phalavat tatkartavyatayà codyate, yacca kartavyaü tadicchitãti 'tadanveùñavyaü tadvàva vijij¤àsitavyam'iti taddaharàkà÷aviùayamavatiùñhate / syàdetat / dyàvàpçthivyàvevàtmànau bhaviùyataþ, tàbhyàmevàtmà lakùayiùyate, àkà÷a÷abdavat / tata÷càkà÷àdhàrau tàveva paràmç÷yate ityata àha-##pratiùñhitàþ / ## anena## dyàvàpçthivyabhidhànavyavahitamapãti ÷eùaþ / nanu satyakàmaj¤ànasyaitatphalaü, tadanantaraü nirde÷àt, na tu daharàkà÷avedanasyetyata àha-## 'asminkàmàþ'iti ca 'eùaþ'iti caikavacanàntaü na dve dyàvàpçthivyau paràmnaùñumarhatãti daharàkà÷a eva paràmraùñavya iti samudàyàrthaþ / tadanena krameõa 'tasminyadantaþ'ityatra tacchabdo 'nantaramapyàkà÷amatilaïghya hçtpuõóarãkaü paràmç÷atatyuktaü bhavati / tasmin hçtpuõóarãke yadantaràkà÷aü tadanveùñavyamityarthaþ //14// ____________________________________________________________________________________________ START BsVBh_1,3.5.15 ## ## uttarebhya ityasya prapa¤caþ etameva daharàkà÷aü prakramya batàho kaùñamidaü vartate jantånàü tattvàvabodhavikalànàü, yadebhiþ svàdhãnamapi brahma na pràpyate / tadyathà cirantananiråóhanibióamalapihitànàü kaladhauta÷akalànàü pathi patitànàmuparyapari saücaradbhirapi pànthairdhanàyadbhirgràvakhõóanivahavibhrameõaitàni nopàdiyanta ityabhisaüdhimatã sàdbhutamiva sakhedamiva ÷rutaþ pravartate-'imàþ sarvàþ prajà aharahargacchantya etaü brahmalokaü na vindanti'iti / svàpakàle hi sarva evàyaü vidvànavidvàü÷ca jãvaloko hçtpuõóarãkà÷rayaü daharàkà÷àkhyaü brahmalokaü pràpto 'pyanàdyavidyàtamaþ pañalapihitadçùñitayà brahmabhåyamàpanno 'hamasmãti na veda / so 'yaü brahmaloka÷abdastadgati÷ca pratyahaü jãvalokasya daharàkà÷asyaiva brahmaråpalokatàmàhatuþ / tadetadàha bhàùyakàraþ-## tadanena gati÷abdau vyàkhyàtau / 'tathàhi dçùñam'iti såtràvayavaü vyàcaùñe-## vede ca loke ca dçùñam / yadyapi suùuptasya brahmabhàve laukikaü na pramàõàntaramasti, tathàpi vaidikãmeva prasiddhiü sthàpayitumucyate, ãdç÷ã nàmeyaü vaidikã prasiddhiryalloke 'pi gãyata iti / yathà ÷rutyantare yathà ca loke tatheha brahmaloka÷abdo 'pãti yojanà / 'liïgaü ca'iti såtràvayavavyàkhyànaü codyamukhenàvatàrayati-## pariharati-## atra tàvanniùàdasthapatinyàyena ùaùñhãsamàsàtkarmadhàrayo balãyàniti sthitameva, tathàpãha ùaùñhisamàsaniràkaraõena karmadhàrayasamàsasthàpanàya liïgamapyadhikamastãti tadapyuktaü såtrakàreõa / tathàhi-lokavedaprasiddhàharaharbrahmalokapràptyabhidhànameva liïgaü kamalàsanalokapràptervipakùàdasaübhavàdvyàvartamànaü ùaùñhãsamàsà÷aïkàü vyàvartayaddaharàkà÷apràptàvevàvatiùñhate, naca daharàkà÷o brahmaõo lokaþ kintu tadbrahmeti brahma ca talloka÷ceti karmadhàrayaþ siddho bhavati / lokyata iti lokaþ / hçtpuõóarãkasthaþ khalvayaü lokyate / yatkhalu puõóarãkasthamantaþkaraõaü tasminvi÷uddhe pratyàhçtetarakaraõànàü yoginàü nirmala ivodake candramaso bimbamatisvacchaü caitanyaü jyotiþsvaråpaü brahmàvalokyata iti //15// ____________________________________________________________________________________________ START BsVBh_1,3.5.16 ## ## sautro dhçti÷abdo bhàvavacanaþ / dhçte÷ca parame÷vara eva daharàkà÷aþ / kutaþ, asya dhàraõalakùaõasya mahimno 'sminneve÷vara eva ÷rutyantareùåpalabdheþ / nigadavyàkhyànamasya bhàùyam //16// ____________________________________________________________________________________________ START BsVBh_1,3.5.17 ## ## na ceyamàkà÷a÷abdasya brahmaõi lakùyamàõavibhutvàdiguõayogàdvçttiþ sàüpratikã, yathà rathàïganàmà cakravàka iti lakùaõà, kintvatyantaniråóheti såtràrthaþ / ye tvàkà÷a÷abdo brahmaõyapi mukhya eva nabhovadityàcakùate, taiþ 'anyàya÷cànekàrthatvam'iti ca 'ananyalabhyaþ ÷abdàrthaþ'iti ca mãmàüsakànàü mudràbhedaþ / kçtaþ / labhyate hyàkà÷a÷abdàdvibhutvàdiguõayogenàpi brahma / naca brahmaõyeva mukhyo nabhasi tu tenaiva guõayogena vartsyatãti vàcyam / lokàdhãnàvadhàraõatvena ÷abdàrthasaübandhasya vaidikapadàrthapratyayasya tatpårvakatvàt / nanu 'yàvanvà ayamàkà÷astàvàneùo 'ntarhçdaya àkà÷aþ'iti vyatirekanirde÷ànna lakùaõà yuktà / nahi bhavati gaïgàyàþ kålamiti vivakùite gaïgàyà gaïgeti prayogaþ tatkimidànãü 'paurõamàsyàü paurõamàsyà yajeta' 'amàvasyàyàmamàvàsyayà'ityasàdhurvaidikaþ prayogaþ / naca paurõamàsyàmàvàsyà÷abdàvagneyàdiùu mukhyau / yaccoktaüyatra ÷abdàrthapratãtistatra lakùaõà'yatra punaranyàrthe ni÷cite ÷abdàprayogastatra vàcakatvameveti, tadayuktam / ubhayasyàpi vyabhicàràt / 'somena yajeta'iti ÷abdàdarthaþ pratãyate / na càtra kasyacillàkùaõikatvamçte vàkyàrthàt / naca 'ya evaü vidvàn paurõamàsãü yajate ya evaü vidvànamàvàsyàm'ityatra paurõamàsyamàvàsyà÷abdau na làkùaõikau / tasmàdyatki¤cidetaditi //17// ____________________________________________________________________________________________ START BsVBh_1,3.5.18 ## ## samyak prasãdatyasmin jãvo viùayendriyasaüyogajanitaü kàluùyaü jahàtãti suùuptiþ saüprasàdo jãvasyàvasthàbhedaþ na brahmaõaþ tathà ÷arãràtsamutthànamapi ÷arãrà÷rayasya jãvasya, natvanà÷rayasya brahmaõaþ / tasmàdyathà pårvoktairvàkya÷eùagatairliïgairbrahmàvagamyate dahàràkà÷aþ, evaü vàkya÷eùagatàbhyàmeva saüprasàdasamutthànàbhyàü daharàkà÷o jãvaþ kasmànnàvagamyate / tasmànnàsti vinigamaneti ÷aïkàrthaþ / 'nàsaübhavàt' / saüprasàdasamutthanàbhyàü hi jãvaparàmar÷o na jãvaparaþ, kintu tadãyatàttvikaråpabrahmabhàvaparaþ / tathà caiùa paràmar÷o brahmaõa eveti na saüprasàdasamutthàne jãvaliïgam, api tu brahmaõa eva tàdarthyàdityagre vakùyate / àkà÷opamànàdayastu brahmàvyabhicàriõa÷ca brahmaparà÷cetyasti vinigamanetyarthaþ //18// ____________________________________________________________________________________________ START BsVBh_1,3.5.19 ## ## daharàkà÷ameva prakçtyopàkhyàyate-yamàtmànamanviùya sarvàü÷ca lokànàpnoti sarvàü÷ca kàmàn, tamàtmànaü vividiùantau suràsuraràjavindravirocanau samitpàõã prajàpatiü varivasitumàjagmatuþ / àgatya ca dvàtriü÷ataü varùàõi tatparicaraõaparau brahmacaryamåùatuþ / athaitau prajàpatiruvàca, kiïkàmàvihasthau yuvàmiti / tàvåcatuþ, ya àtmàpahatapàpmà tamàvàü vividiùàva iti / tataþ prajàpatiruvàca, ya eùo 'kùiõi puruùo dç÷yate eùa àtmàpahatapàpmatvàdiguõaþ, yadvij¤ànàtsarvalokakàmàvàptiþ / etadamatçtamabhayam / athaitacchutvaitàvaprakùãõakalmaùàvaraõatayà chàyàpuruùaü jagçhatuþ / prajàpatiü ca papracchatuþ, atha yo 'yaü bhagavo 'psu dç÷yate, ya÷càdar÷e, ya÷ca svaïgàdau katama eteùvasau atavaika eva sarveùviti / tametayoþ ÷rutvà pra÷naü prajàpatirbatàho sudåramudbhràntàvetau, asmàbhirakùisthàna àtmopadiùñaþ, etau ca chàyàpuruùaü pratipannau, tadyadi vayaü bhràntau stha iti bråmastataþ svàtmani samàropitapàõóityabahumànau vimànitau santau daurmanasyena yathàvadupade÷aü na gçhõãyàtàm, ityanayorà÷ayamanurudhya yathàrthaü gràhayiùyàma ityabhisaüdhimànpratyuvàca, uda÷aràva àtmànamavekùethàmasminyatpa÷yathastadbråtamiti / tau ca dçùñvà saütuùñahçdayau nàbråtàm / atha prajàpitiretau viparãtagràhiõau mà bhåtàmityà÷ayavànpapraccha, kimatràpa÷yatàmiti / tau hocatuþ, yathaivàvamaticirabrahmacaryacaraõasamupajàtàyatanakhalomàdimantàvevamàvayoþ pratiråpakaü nakhalomàdimaduda÷aràve 'pa÷yàveti / punaretayo÷chàyàtmavibhramamapaninãùuryathaiva hi chàyàpuruùa upajanàpàyadharmàbhedenàvagamyamàna àtmalakùaõavirahànnàtmaivevamevedaü ÷arãraü nàtmà, kintu tato bhinnamityanvayavyatirekàbhyàmetau jànãyàtàmityà÷ayavàn prajàpatiruvàca, sàdhvalaïkçtau suvasanau pariùkçtau bhåtvà punaruda÷aràve pa÷yatamàkmànaü, yaccàtra pa÷yathastadbråtamiti / tau ca sàdhvalaïkçtau suvasanau chinnanakhalomànau bhåtvà tathaiva cakratuþ / puna÷ca prajàpatinàpçùñau tàmeva chàyàmàtmànamåcatuþ / tadupa÷rutya prajàpatiraho batàdyàpi na pra÷ànta enayorvibhramaþ, tadyathàbhimatamevàtmatattvaü kathayàmi tàvat / kàlena kalmaùe kùãõe 'smadvacanasaüdarbhapaurvàparyalocanayàtmatattvaü pratipatsyete svayameveti matvovàca, eùa àtmaitadamçtamabhayametadbrahmeti / tayorvirocano dehànupàtitvàcchàyàyà deha evàtmatattvamiti matvà nijasadanamàgatya tathaivàsurànupadide÷a / devendrastvapràptanijasadano 'dhvanyeva ki¤cidvaralakalmaùatayà chàyàtmani ÷arãraguõadoùànuvidhàyini taü taü doùaü paribhàvayan nàhamatra chàyàtmadar÷ane bhogyaü pa÷yàmãti prajàpatisamãpaü samitpàõiþ punarevevàyaü àgata÷ca prajàpatinàgamanakàraõaü pçùñaþ pathi paribhàvitaü jagàda / prajàpatistu suvyàkhyàtamapyàtmatattvamakùãõakalmaùàvaraõatayà nàgrahãþ, tatpunarapi tatprakùayàyà caràparàõi dvàtriü÷ataü varùàõi brahmacaryaü, atha prakùãõakalmaùàya te ahametamevàtmànaü bhåyo 'nuvyàkhyàsyàmãtyavocat / sa ca tathà caritabrahmacaryaþ surendraþ prajàpatimupasasàda / upapannàya càsmai prajàpatirvyacaùñe, ya àtmàpahatapàpmàdilakùaõo 'kùaõa dar÷itaþ so 'yaü ya eùa svapne mahãyamàno vanitàdibhiranekadhà svapnopabhogàn bhu¤jàno virahatãti / asminnapi devendro bhayaü dadar÷a / yadyapyayaü chàyàpuruùavanna ÷arãradharmànanupatati, tathàpi ÷okabhayàdivividhabàdhànubhavànna tatràpyasti svastipràptirityuktavati madhavati punaraparàõi cara dvàtriü÷ataü varùàõi svacchaü brahmacaryamidànãmapyakùãõakalmaùo 'sãtyåce prajàpatiþ / athàsminnevaïkàramupasanne madhavati prajàpatiruvàca, ya eùa àtmàpahatapàpmàdiguõo dar÷ito 'kùiõi ca svapne ca sa eùa yo viùayendriyasaüyogavirahàtprasannaþ suùuptàvasthàyàmiti / atràpi nendro nirvavàra / yathà hi jàgradvà svapnagato vàyamahamasmãti imàni bhåtàmani ceti vijànàti naivaü suùuptaþ ki¤cidapi vedayate, tadà khalvayamacetayamàno 'bhàvaü pràpta iva bhavati / tadiha kà nirvçttiriti / eva muktavati madhavati batàdyàpi na te kalmaùakùayo 'bhåt / tatpunaraparàõi cara pa¤ca varùàõi brahmacaryamityavocatprajàpatiþ / tadevamasya madhonastribhiþ paryàyairvyatãyuþ ùaõõavativarùàõi / caturthe ca paryàye pa¤ca varùàõãtyekottaraü ÷ataü varùàõi brahmacaryaü carataþ sahasràkùasya saüpedire / athàsmai brahmacaryasaüpadunmçditakalmaùàya madhavate ya eùo 'kùiõi ya÷ca svapne ya÷ca suùupte anusyåta eùa àtmàpahatapàpmàdiguõako dar÷itaþ, tameva 'madhavan martyaü vai ÷arãram'ityàdinà vispaùñaü vyàcaùñe prajàpatiþ / ayamasyàbhisaüdhiþ-yàvatki¤cit sukhaü duþkhamàgamàpàyi tatsarvaü ÷arãrendriyàntaþkaraõasaübandhi, na tvàtmanaþ / sa punaretàneva ÷arãràdãn anàdyavidyàvàsanàva÷àdàtmatvenàbhipratãtastadgatena sukhaduþkhena tadvantamàtmànamabhimanyamàno 'nutapyate / yadà tvayamapahatapàpmatvàdilakùaõamudàsãnamàtmànaü dehàdibhyo viviktamanubhavati, athàsya ÷arãravato 'pya÷arãrasya na dehàdidharmasukhaduþkhaprasaïgo 'stãti nànutapyate, kevalamayaü nice caitanyànandaghane råpe vyavasthitaþ samastalokakàmàn pràpto bhavati / etasyaiva hi paramànandasya màtràþ sarve kàmàþ / duþkhaü tvavidyànirmàõamiti na vidvànàpnoti / 'a÷ãlitopaniùadàü vyàmoha iha jàyate / teùàmanugrahàyedamupàkhyànamavartayam // 'evaü vyavasthita uttaràdvàkyasaüdarbhàtpràjàpatyàt akùiõi ca svapne suùupte ca caturtho ca paryàye 'eùa saüprasàdo 'smàccharãràtsamutthàya'iti jãvàtmaivopahatapàpmàdiguõaþ ÷rutyocyate / no khalu parasyàkùisthànaü saübhavati / nàpi svapnàdyavasthàyogaþ / nàpi ÷arãràtsamutthànam / tasmàdyasyaitat sarvaü so 'pahatapàpmàdiguõaþ ÷rutyoktaþ / jãvasya caitat sarvamiti sa evàpahatapàpmàdiguõaþ ÷rutyokta iti nàpahatapàpmàdibhiþ paraü brahma gamyate / nanu jãvasyàpahatapàpmatvàdayo na saübhavantãtyuktam / vacanàdbhaviùyati / kimiva vacanaü na kuryàt / nàsti vacanasyàtibhàraþ / naca mànàntaravirodhaþ / nahi jãvaþ pàpmàdisvabhàvaþ, kintu vàgbuddhi÷arãràrambhasaübhavo 'sya pàpmàdiþ ÷arãràdyabhàve na bhavati dhåma iva dhåmadhvajàbhàva iti ÷aïkàrthaþ / niràkaroti#<-taü prati bråyàt àvirbhåtasvaråpastu /># ayamabhisaüdhiþ-paurvàparyàlocanayà tàvadupaniùadàü ÷uddhabuddhamuktamekamaprapa¤caü brahma tadatiriktaü ca sarvaü tadvivarto rajjoriva bhujaïga ityatra tàtparyamavagamyate / tathàca jãvo 'pyavidyàkalpitadehendriyàdyupahitaü råpaü brahmaõo na tu svàbhàvikaþ / evaü ca nàpahatapàpmatvàdayastasminnavidyopàdhau saübhavinaþ / àvirbhåtabrahmaråpe tu nirupàdhau saübhavanto brahmaõa eva na jãvasya / evaü ca brahmaivàpahatàpàpmàdiguõaü ÷rutyuktamiti tadeva daharàkà÷o na jãva iti / syàdetat / svaråpàvirbhàve cedbrahmaiva na jãvaþ, tarhi vipratiùiddhamidamabhidhãyate jãva àvirbhåtasvaråpa iti, ata àha-## yathaiva hi madhonaþ pratibimbànyuda÷arava upajanàpàyadharmakàõyàtmalakùaõavirahànnàtmà, evaü dehendriyàdyapyupajanàpàyadharmakaü nàtmetyuda÷aràvadçùñàntena ÷arãràtmatàyà vyutthànaü bàdha iti / codayati-## dravyàntarasaüsçùñaü hi tenàbhibhåtaü tasmàdvivicyamànaü vyajyate hematàrakàdi / kåñasthanityasya punaranyenàsaüsçùñasya kuto vivecanàdabhivyaktiþ / naca saüsàràvasthàyàü jãvo 'nabhivyaktaþ / dçùñyàdayo hyasya svaråpaü, te ca saüsàràvasthàyàü bhàsanta iti kathaü jãvaråpaü na bhàsata ityarthaþ / pariharati#<-pràgvivekaj¤ànotpatteriti /># ayamarthaþ-yadyapyasya kåñasthanityasyànyasaüsargo na vastuto 'sti, yadyapi ca saüsàràvasthàyàmasya dçùñyàdiråpaü cakàsti, tathàpyanirvàcyànàdyavidyàva÷àdavidyàkalpitaireva dehendriyàdibhirasaüsçùñamapi saüsçùñamiva viviktamapyaviviktamiva dçùñyàdiråpamasya prathate / tathàca dehendriyàdigataistàpàdibhistàpàdimadiva bhavatãti / upapàditaü caitadvistareõàdhyàsabhàùya iti nehopapàdyate / yadyapi sphañikàdayo japàkusumàdisaünihitàþ, saünidhànaü ca saüyuktasaüyogàtmakaü, tathà ca saüyuktàþ, tathàpi na sàkùàjjapàdikusumasaüyogina ityetàvatà dçùñàntità iti / vedanà harùabhaya÷okàdayaþ / dàrùñàntike yojayati-## 'saüprasàdo 'smàccharãràtsamutthàya paraü jyotirupasaüpadya svena råpeõàbhiniùpadyate'ityetadvibhajate-#<÷rutikçtaü vivekavij¤ànamiti /># tadanena ÷ravaõamananadhyànàbhyàsàdvivekavij¤ànamuktvà tasya vivekavij¤ànasya phalaü kevalàtmaråpasàkùàtkàraþ svaråpeõàbhiniùpattiþ, sa ca sàkùàtkàro vçttiråpaþ prapa¤camàtraü pravilàpayan svayamapi prapa¤caråpatvàtkatakaphalavatpravilãyate / tathàca nirmçùñanikhilaprapa¤cajàlamanupasargamaparàdhãnaprakà÷amàtmajyotiþ siddhaü bhavati / tadidamuktam-paraü jyotirupasaüpadyeti / atra copasaüpattàvuttarakàlàyàmapi ktvàprayogo mukhaü vyàdàya svapitãtãvanmantavyaþ / yadà ca vivekasàkùàtkàraþ ÷arãràtsamutthànaü, na tu ÷arãràpàdànakaü gamanam, tadà tatsa÷arãrasyàpi saübhavati pràrabdhakàryakarmakùayasya purastàdityàha-## na kevalaü 'sa yoha vai tatparamaü brahma veda brahmaiva bhavati'ityàdi÷rutibhyo jãvasya paramàtmano 'bhedaþ, pràjàpatyavàkyasaüdarbhaparyàlocanayapyevameva pratipattavyamityàha-## syàdetat / praticchàyàtmavajjãvaü paramàtmano vastuto bhinnamapyamçtàbhayàtmatvena gràhayitvà pa÷càtparamàtmànamçtàbhayàdimantaü prajàpatirgràhyati, na tvayaü jãvasya paramàtmabhàvamàcaùñe chàyàtmana ivetyata àha-## akùilakùito 'pyàtmaivopadi÷yate na chàyàtmà / tasmàdasiddho dçùñànta ityarthaþ / ki¤ca dvitãyàdiùvapi paryàyeùu 'etaü tveva te bhåyo 'nuvyàkhyàyasyàmi'ityupakramàtprathamaparyàyanirdiùño na chàyàpuruùaþ, api tu tato 'nyo dçùñàtmeti dar÷ayati, anyathà prajàpateþ pratàrakatvaprasaïgàdityata àha-## atha chàyàpuruùa eva jãvaþ kasmànna bhavati / tathàca chàyàpuruùa evaitamiti paràmç÷yata ityata àha-## ki¤ceti samuccayàbhidhànaü pårvopapattisàhityaü bråte, tacca ÷aïkàniràkaraõadvàreõa / chàyàpuruùo 'sthàyã, sthàyã càyamàtmà cakàsti, pratyabhij¤ànàdityarthaþ / ## ayaü suùuptaþ / saüprati suùuptàvasthàyàm / ahamàtmànamahaïkàràspadamàtmànam / na jànàti / kena prakàreõa na jànàtãtyata àha-## yathà jàgçtau svapne ceti / 'nahi vij¤àturvij¤àterviparilopo vidyate 'vinà÷itvàt'ityanenàvinà÷itvaü siddhavaddhetukurvatà suptotthitasyàtmapratyabhij¤ànamuktam, ya evàhaü jàgaritvà suptaþ sa evaitarhi jàgarmãti / àcàryade÷ãyamatamàha-## yadi hyetamityanenànantaroktaü cakùuradhiùñhànaü puruùaü paràmç÷ya tasyàtmatvamucyeta tato na bhavecchàyàpuruùaþ / na tvetadasti / vàkyopakramasåcitasya paràtmanaþ paràmar÷àt / na khalu jãvàtmano 'pahatapàpmatvàdiguõasaübhava ityarthaþ / tadetaddåùayati-## subodham / matàntaramàha-## yadi na jãvaþ / kartà bhoktà ca vastuto bhavet, tatastadà÷rayàþ karmavidhaya uparudhyeran / såtrakàravacanaü ca 'nàsaübhavàt'iti kupyeta / tatkhalu brahmaõo guõànàü jãve 'saübhavamàha / na càbhede brahmaõo jãvànàü brahmaguõànàmasaübhavo jãveùviti teùàmabhipràyaþ / teùàü vàdinàü ÷àrãrakeõaivottaraü dattam / tathàhi-paurvàparyaparyàlocanayà vedàntànàmekamadvayamàtmatattvaü, jãvàstvavidyopadhànakalpità ityatra tàtparyamavagamyate / naca vastusato brahmaõo guõàþ samàropiteùu jãveùu saübhavanti / no khalu vastusatyà rajjvà dharmàþ sevyatvàdayaþ samàropite bhujaïge saübhavinaþ / naca samàropito bhujaïgo rajjvà bhinnaþ / tasmànna såtravyàkopaþ / avidyàkalpitaü ca kartçtvabhoktçtvaü yathàlokasiddhamupà÷ritya karmavidhayaþ pravçttàþ, ÷yenàdividhaya iva niùiddhe 'pi 'na hiüsyàtsarvà bhåtàni' iti sàdhyàü÷e 'bhicàre 'tikràntaniùedhaü puruùamà÷rityàvidyàvatpuruùà÷rayatvàcchàstrasyetyuktam / tadidamàha-## //19// ____________________________________________________________________________________________ START BsVBh_1,3.5.20 nanu brahmacedatra vaktavyaü kçtaü jãvaparàmar÷enetyuktamityata àha- ## ## jãvasyopàdhikalpitasya brahmabhàva upadeùñavyaþ, na càsau jãvamaparàmç÷ya ÷akya upadeùñumiti tisçùvavasthàsu jãvaþ paràmçùñaþ / tadbhàvapravilayanaü tasya pàramàrthikaü brahmabhàvaü dar÷ayitumityarthaþ //20// ____________________________________________________________________________________________ START BsVBh_1,3.5.21 ## ## nigadavyàkhyàtena bhàùyeõa vyàkhyàtam //21// ____________________________________________________________________________________________ START BsVBh_1,3.6.22 ## ## 'abhànaü tejaso dçùñaü sati tejo 'ntare yataþ / tejodhàtvantaraü tasmàdanukàràcca gamyate // 'balãyasà hi saureõa tejasà mandaü teja÷candratàrakàdyabhibhåyamànaü dçùñaü, na tu tejaso 'nyena / ye 'pi pidhàyakàþ pradãpasya gçhaghañàdayo na te svabhàsà pradãpaü bhàsayitumã÷ate / ÷råyate ca-'tasya bhàsà sarvamidaü vibhàti'iti / sarva÷abdaþ prakçtasåryàdyapekùaþ / na càtulyaråpe 'nubhànamityanukàraþ saübhavati / nahi gàvo varàhamanudhàvantãti kçùõavihaïgànudhàvanamupapadyate gavàm, api tu tàdç÷asåkarànudhàvanam / tasmàdyadyapi 'yasmin dyauþ pçthivã càntarikùamotam'iti brahma prakçtaü, tathàpyabhibhavànukàrasàmarthyalakùaõena liïgena prakaraõabàdhayà tejodhàturavagamyate, na tu brahma, liïgànupapatteþ / tatra taü tasyeti ca sarvanàmapadàni pradar÷anãyamevàvamrakùyanti / naca tacchabdaþ pårvoktaparàmar÷ãti niyamaþ samasti / nahi 'tena raktaü ràgàt' 'tasyàpatyam'ityàdau pårvoktaü ki¤cidasti / tasmàtpramàõàntaràpratãtamapi tejo 'ntaramalaukikaü ÷abdàdupàsyatvena gamyata iti pràpte ucyate-'brahmaõyeva hi talliïgaü na tu tejasyalaukike / tasmànna tadupàsyatve brahma j¤eyaü tu gamyate // ' 'tameva bhàntat'ityatra kimalaukikaü tejaþ kalpayitvà såryàdãnàmanubhànamupapadyatàm, kiüvà 'bhàråpaþ satyasaükalpaþ'iti ÷rutyantaraprasiddhena brahmaõo bhànena såryàdãnàü bhànamupapàdyatàmiti vi÷aye na ÷rutasaübhave '÷rutasya kalpanà yujyata ityaprasiddhaü nàlaukikamupàsyaü tejo yujyate, api tu ÷rutiprasiddhaü brahmaiva j¤eyamiti / tadetadàha-## virodhamàha-## nanu svapratibhàne såryàdaya÷càkùuùaü tejo 'pekùante / na hyandhenaite dç÷yante / tathà tadeva càkùuùaü tejo bàhyasauryàditejaþàpyàyitaü råpàdi prakà÷ayati nànàpyàyitam, andhakàre 'pi råpadar÷anaprasaïgàdityata àha-## nahi tejontarasya tejo 'ntaràpekùàü vyàsedhàmaþ, kintu tadbhànamanubhànam / naca locanabhànamanubhànti såryàdayaþ / tadidamuktam-## pårvapakùamanubhàùya vyabhicàramàha-## etaduktaü bhavati-yadi svaråpasàmyàbhàvamabhipretyànukàro niràkriyate, tadà vyabhàciraþ / atha kriyàsàmyàbhàvaü, so 'siddhaþ / asti hi vàyurajasoþ svaråpavisadç÷ayorapi niyatadigde÷avahanakriyàsàmyam / vanhyayaþ piõóayostu yadyapi dahanakriyà na bhidyate tathàpi dravyabhedena kriyàbhedaü kalpayitvà kriyàsàdç÷yaü vyàkhyeyam / tadevamanukçteriti vibhajya tasya ceti såtràvayavaü vibhajate-## jyotiùàü såryàdãnàü brahma jyotiþprakà÷akamityarthaþ / tejo 'ntareõànindriyabhàvamàpannena såryàditejo vibhàtãtyaprasiddham / sarva÷abdasya hi svarasato niþ÷eùàbhidhànaü vçttiþ / sà tejedhàtàvalaukike råpamàtraprakà÷ake saükucet / brahmaõi tu niþ÷eùajagadavabhàsake na sarva÷abdasya vçttiþ saükucatãti-## sarvatra khalvayaü tatra÷abdaþ pårvoktaparàmar÷ã / 'tena raktaü ràgàt'ityàdàvapi prakçteþ parasminpratyayer'thabhede 'nvàkhyàyamàne pràtipadikapratyarthasya pårvavçttatvamastãti teneti tatparàmar÷ànna vyabhàciraþ / tathàca sarvanàma÷rutireva brahmopasthàpayati / tena bhavatu nàma prakaraõàlliïgaü balãyaþ, ÷rutistu liïgàdbalãyasãti ÷rautamiha brahmaiva gamyata iti / api càpekùitànapekùitàbhàdhànayorapekùitàbhidhànaü yuktaü, dçùñàrthatvàdityàha-## asminvàkye jyotiùàü jyotirityuktaü, tatra kathaü tat jyotiùàü jyotirityapekùàyàmitadamupatiùñhate-## svàtantryeõa tåcyamàne 'napekùitaü syàdadçùñàrthamiti / brahmaõyapi caiùàü bhànapratiùedho 'vakalpata iti / ayamabhipràyaþ-'na tatra såryo bhàti'iti neyaü satisaptamã, yataþ såryàdãnàü tasmin satyabhibhavaþ pratãyeta / api tu viùayasaptamã / tena na tatra brahmaõi prakà÷ayitavye såryàdayaþ prakà÷akatayà bhànti, kintu brahmaiva såryàdiùu prakà÷ayitavyeùu prakà÷akatvena bhàti / tacca svayaüprakà÷am,## //22// ____________________________________________________________________________________________ START BsVBh_1,3.6.23 ## ##brahmaõo 'gràhyatvamuktam / ##ityanena tasyaiva gràhakatvamuktamiti //23// ____________________________________________________________________________________________ START BsVBh_1,3.7.24 #<÷abdàd eva pramitaþ | BBs_1,3.24 |># #<÷abdàdeva pramitaþ /># 'nà¤jasà mànabhedo 'sti parasminmànavarjite / bhåtabhavye÷ità jãve nà¤jasã tena saü÷ayaþ // 'kimaïguùñhamàtra÷rutyanugrahàya jãvopàsanàparametadvàkyamastu, tadanurodhena ce÷àna÷rutiþ katha¤cidvàyàkhyàyatàm, àhosvidã÷àna÷rutyanugrahàya brahmaparametadastu, tadanurodhenàïguùñhamàtra÷rutiþ katha¤cinnãyatàm / tatrànyatarasyànyatarànurodhaviùaye prathamànurodho nyàyya ityaïguùñha÷rutyanurodhene÷àna÷rutirnetavyà / apica yuktaü hçtpuõóarãkadaharasthànatvaü paramàtmànaþ, sthànabhedanirde÷àt / taddhi tasyopalabdhisthànaü, ÷àlagràma iva kamalanàbhasya bhagavataþ / naca tathehàïguùñhamàtra÷rutyà sthànabhedo nirdiùñaþ parimàõamàtranirde÷àt / naca 'madhya àtmani'ityatra sthànabhedo 'vagamyate / àtma÷abdo hyayaü svabhàvavacano và jãvavacano và brahmavacano và syàt / tatra svabhàvasya svabhavitradhãnaniråpaõatayà svasya ca bhavituranirde÷ànna j¤àyate kasya madhya iti / naca jãvaparayorasti madhyama¤jaseti naiùa sthànanirde÷o vispaùñaþ / spaùñastu parimàõanirde÷aþ / parimàõabheda÷ca parasminna saübhavatãti jãvàtmaivàïguùñhamàtraþ / sa khalvantaþkaraõàdyupàdhikalpito bhàgaþ paramàtmanaþ / antaþkaraõaü ca pràyeõa hçtkamalako÷asthànaü, hçtkamalako÷a÷ca manuùyàõàmaïguùñhamàtra iti tadavacchinno jãvàtmàpyaïguùñhamàtraþ, nabha iva vaü÷aparvàvacchinnamaratrimàtram / api ca jãvàtmanaþ spaùñamaïguùñhamàtratvaü smaryate-'aïguùñhamàtraü puruùaü ni÷icakarùa yamo balàt'iti / nahi sarve÷asya brahmaõo yamena balànniùkarùaþ kalpate / yamo hi jagau-'hariguruva÷ago 'smi na svatantraþ prabhavati saüyamane mamàpi viùõuþ'iti / tenàïguùñhamàtratvasya jãve ni÷chayàdàpekùikaü ki¤cidbhåtabhavyaü prati jãvasye÷ànatvaü vyàkhyeyam / #<'># ##iti ca pratyakùajãvaråpaü paràmç÷ati / tasmàjjãvàtmaivàtropàsya iti pràptam / evaü pràpte 'bhidhãyate-'pra÷nottaratvàdã÷àna÷ravaõasyàvi÷eùataþ / jãvasya brahmaråpatvapratyàyanaparaü vacaþ // 'iha hi bhåtabhavyamàtraü prati niraïku÷amã÷ànatvaü pratãyate / pràk pçùñaü càtra brahma 'anyatra dharmàdanyatràdharmàt'ityàdinà / tadanantarasya saüdarbhasya tatprativacanatociteti 'etadvai tat'iti brahmàbhidhànaü yuktam / tathà càïguùñhamàtratayà yadyapi jãve 'vagamyate tathàpi na tatparametadvàkyaü, kintvaïguùñhamàtrasya jãvasya brahmaråpatàpratipàdanaparam / evaü niraïku÷amã÷ànatvaü na saükocayitavyam / naca brahmapra÷nottaratà hàtavyà / tena yathà 'tattvamasi'iti vij¤ànàtmanastvaüpadàrthasya taditi paramàtmanaikatvaü pratipàdyate, tathehàpyaïguùñhaparimitasya vij¤ànàtmana ã÷àna÷rutyà brahmabhàvaþ pratipàdya iti yuktam //24// ____________________________________________________________________________________________ START BsVBh_1,3.7.25 ## ##jãvàbhipràyam / na cànyaþ paramàtmàna iha grahaõamarhatãti na jãvaparametadvàkyamityarthaþ / ## traivarõikàneva / ## antaþsaüj¤ànàü mokùamàõànàü ca kàmyeùu karmasvadhikàraü niùedhati-#<÷aktatvàditi >#tiryagdevarùãõàma÷aktànàmadhikàraü nivartayati / ##÷ådràõàmanadhikàritàü dar÷ayati / ## yadyetatparamàtmaparaü kimiti tarhi jãva ihocyate / nanu paramàtmaivocyatàm / ucyate ca jãvaþ, tasmàjjãvaparameveti bhàvaþ / pariharati#<-tatpratyucyata iti /># jãvasya hi tattvaü paramàtmabhàvaþ, tadvaktavyam, naca tajjãvamanabhidhàya ÷akyaü vaktumiti jãva ucyata ityarthaþ //25// ____________________________________________________________________________________________ START BsVBh_1,3.8.26 ## ## devarùãõàü brahmavij¤ànàdhikàracintà samanvayalakùaõe 'saügatetyasyàþ pràsaïgikãü saügatiü dar÷ayituü prasaïgamàha-## syàdetat / devàdãnàü vividhavicitrànandabhogabhoginàü vairàgyàbhàvànnàrthitvaü brahmavidyàyàmityata àha-## kùayàti÷ayayogyasya svargàdyupabhoge 'pi bhàvàdasti vairàgyamityarthaþ / nanu devàdãnàü vigrahàdyabhàvendriyàrthasaünikarùajàyàþ pramàõàdivçtteranupapatteravidvattayà sàmarthyàbhàvena nàdhikàra ityata àha#<-tadà sàmarthyamiti teùàmiti /># yathà ca mantràdibhyastadavagamastathopariùñàdupapàdayiùyate / nanu ÷ådravadupanayanàsaübhavenàdhyayanàbhàvàtteùàmanadhikàra ityata àha-## na khalu vidhivat gurumukhàdgçhyamàõo vedaþ phalavatkarmabrahmàvabodhahetuþ, api tvadhyayanottarakàlaü nigamaniruktavyàkaraõàdividitapadatarthasaügateradhigata÷àbdanyàyatattvasya puüsaþ smaryamàõaþ / sa ca manuùyàõàmiha janmanãva devadãnàü pràci bhave vidhivadhãta àmnàya iha janmani smaryamàõaþ / ata eva svayaü pratibhàto vedaþ saübhavatãtyarthaþ / naca karmànadhikàre brahmavidyànadhikàro bhavatãtyàha-## vasvàdãnàü hi na vasvàdyàntaramasti / nàpi bhçgvàdãnàü bhçgvàdyantaramasti / pràcàü vasubhçguprabhçtãnàü kùãõàdhikàratvenedànãü devarùitvàbhàvàdityarthaþ //26// ____________________________________________________________________________________________ START BsVBh_1,3.8.27 ## ## mantràdipadasamanvayàtpratãyamànor'thaþ pramàõàntaràvirodhe satyupeyaþ na tu virodhe / pramàõàntaraviruddhaü cedaü vigrahavattvàdi devatàyàþ / tasmàt 'yajamànaþ prastaraþ'ityàdivadupacaritàrtho mantràdirvyàkhyeyaþ / tathàca vigrahàdyabhàvàcchabdopahitàrthor'thopahito và ÷abdo devatetyacetanatvànna tasyàþ kvacidapyadhikàra iti ÷aïkàrthaþ / niràkaroti-## kasmàt / ## saiva kuta ityata àha-##÷rutiùu smçtiùu ca / tathàhi-ekasyànekakàyanirmàõamadar÷anàdvà na yujyate, bàdhadar÷anàdvà / tatràdar÷anamasiddhaü, ÷rutismçtibhyàü dar÷anàt / nahi laukikena pramàõenàdçùñatvàdàgamena dçùñamadçùñaü bhavati, mà bhådyàgàdãnàmapi svargàdisàdhanatvamadçùñamiti manuùya÷arãrasya màtàpitçsaüyogajatvaniyamàdasati pitroþ saüyoge kutaþ saübhavaþ, saübhave vànagnito 'pi dhåmaþ syàditi bàdhadar÷anamiti cet / hanta kiü ÷arãratvena hetunà devàdi÷arãramapi màtàpitçsaüyogajaü siùàdhayiùasi / tathà cànekànto hetvàbhàsaþ, svedajodbhijjànàü ÷arãràõàmatadbhetutvàt / icchàmàtranirmàõatvaü dehàdãnàmadçùñacaramiti cet, na / bhåtopàdànatvenecchàmàtranirmàõatvàsiddheþ / bhåtava÷inàü hi devàdãnàü nànàkàyacikãrùàva÷àdbhåtakriyotpattau bhåtànàü parasparasaüyogena nànàkàyamasutpàdàt / dçùñà ca va÷ina icchàva÷àdva÷ye kriyà, yathà viùavidyàvida icchàmàtreõa viùa÷akalapreraõam / naca viùavidyàvido dar÷anenàdhiùñhànadar÷anàdvyavahitaviprakçùñabhåtàdar÷anàddevàdãnàü kathamadhiùñhànamiti vàcyam / kàcàbhrapañalapihitasya viprakçùñasya ca bhauma÷anai÷caràderdar÷anena vyabhàciràt / asaktà÷ca dçùñayo devàdãnàü kàcàbhrapañalàdivanmahãmahãdharàdibhirna vyavadhãyante / na càsmadàdivatteùàü ÷arãritvena vyavahitàviprakçùñàdidar÷anàsaübhavo 'numãyata iti vàcyam, àgamavirodhino 'numànasyotpàdàyogàt / antardhànaü cà¤janàdinà manujànàmiva teùàü prabhavatàmupapadyate, tena saünihitànàmapi na kratude÷e dar÷anaü bhaviùyati / tasmàtsåktam-anekapratipatteriti-## vai÷vadeva÷astrasya hi nividi 'kati devàþ'ityupakramya nividaivottaraü dattaü ÷àkalyàya yàj¤avalkyena-## vivinnàma ÷asyamànadevatàsaükhyàvàcakàni mantrapadàni / etaduktaü bhavati-vai÷vadevasya nividi kati devàþ ÷asyamànàþ prasaükhyàtà iti ÷àkalyena pçùñe yàj¤avalkyasyottaraü-'traya÷ca trã ca ÷atà'ityàdi / yàvatsaükhyàkà vai÷vadevanividi saükhyàtà devàsta etàvanta iti / puna÷ca ÷àkalyena 'katame te'iti saükhyeyeùu pçùñeùu yàj¤avalkyasyottaram-## aùñau vasava ekàda÷a rudrà dvàda÷àdityà indra÷ca prajàpati÷ceti trayastriü÷addevàþ / tatràgni÷ca pçthivã ca vàyu÷càntarikùaü càditya÷ca dyau÷ca candramà÷ca nakùatràõi ceti vasavaþ / ete hi pràõinàü karmaphalà÷rayeõa kàryakàraõasaüghàtaråpeõa pariõamanto jagadidaü sarvaü vàsayanti, tasmàdvasavaþ / katame rudrà iti da÷eme puruùe pràõàþ buddhikarmendriyàõi da÷a, ekàda÷aü ca mana iti / tadetàni pràõaþ, tadvçttitvàt / te hi pràyaõakàla utkràmantaþ puruùaü rodayantãti rudràþ / katama àdityà iti dvàda÷amàsàþ saüvatsarasyàvayavàþ punaþ punaþ paruvartamànàþ pràõabhçtàmàyåüùi ca karmaphalopabhogaü càdàpayantãtyàdityàþ / a÷anirindraþ, sà hi balaü, sà hãndrasya paramà ã÷atà, tayà hi sarvànpràõinaþ pramàpayati, tena stanayitnura÷anirindraþ / yaj¤aþ prajàpitiriti, yaj¤asàdhanaü ca yaj¤aråpaü ca pa÷avaþ prajàpatiþ / eta eva trayastriü÷addevàþ ùaõõàmagnipçthivãvàyvantarikùàdityàdivàü mahimàno na tato bhidyante / ùaóeva tu devàþ / te tu ùaóagniü pçthivãü caikãkçtyàntarikùaü vàyuü caikãkçtya divaü càdityaü caikãkçtya trayo lokàstraya eva devà bhavanti / eta eva ca trayo 'nnapràõayorantarbhavanto 'nnapràõau dvau devau bhavataþ / tàvapyadhyardho deva ekaþ / katamo 'dhyardhaþ, yo 'yaü vàyuþ pavate / kathamayameka evàdhyardhaþ, yadasminsati sarvamidamadhyardhaü vçddhiü pràpnoti tenàdhyardha iti / katama eka iti, sa evàdhyardhaþ pràõa eko brahma / sarvadevàtmatvena bçhattvàdbrahma tadeva syàdityàcakùate parokùàbhidhàyakena ÷abdena / tasmàdekasyaiva devasya mahimava÷àdyugapadanekadevaråpatàmàha ÷rutiþ / smçti÷ca nigavyàkhyàtà / api ca pçthagjanànàmapyupàyànuùñhànava÷àtpràptàõimadyai÷varyàõàü yugapannànàkàyanirmàõaü ÷råyate, tatra kaiva kathà devànàü svabhàvasiddhànàmityàha-## aõimà laghimà mahimà pràptiþ pràkàmyamã÷itvaü va÷itvaü yatrakàmàvasàyitetyai÷varyàõi#< / aparà vyàkhyeti /># anekatra karmaõi yugapadaïgabhàvapratipattiraïgabhàvagamanaü, tasya dar÷anàt / tadeva parisphuñaü dar÷ayituü vyatirekaü tàvadàha-## na khalu bahuùu ÷ràddheùveko bràhmaõo yugapadaïgabhàvaü gantumarhati / ekasyànekatra yugapadaïgabhàvamàha-## yathaikaü bràhmaõamuddi÷ya yugapannamaskàraþ kriyate bahubhistathà svasthànasthitàmekàü devatàmuddi÷ya bahubhiryajamànairnànàde÷àvasthitairyugapaddhavistyajyate, tasyà÷ca tatràsaünihitàyà apyaïgabhàvo bhavati / asti hi tasyà yugapadviprakçùñànekàrthopalambhasàmarthyamityupapàditam //27// ____________________________________________________________________________________________ START BsVBh_1,3.8.28 #<÷abda iti cen nàtaþ prabhavàt pratyakùànumànàbhyàm | BBs_1,3.28 |># #<÷abda iti cennàtaþ prabhavàtpratyakùànumànàbhyàm /># gotvàdivatpårvàvamar÷àbhàvàdupàdherapyekasyàpratãteþ pàcakàdivadàkà÷adi÷abdavadvyaktivacanà eva vasvàdi÷abdàþ tasyà÷ca nityatvàttayà saha saübandho nityo bhavet / vigrahàdiyoge tu sàvayavatvena vasvàdãnàmanityatvàttataþ pårvaü vasvàdi÷abdo na svàrthena saübaddha àsãt, svàrthasyaivàbhàvàt / tata÷cotpanne vasvàdau vasvàdi÷abdasaübandhaþ pràdurbhavandevadattàdi÷abdasaübandhavatpuruùabuddhiprabhava iti tatpårvako vàkyàrthapratyayo 'pi puruùabuddhyadhãnaþ syàt / puruùabuddhi÷ca mànàntaràdhãnajanmeti mànàntaràpekùayà pràmàõyaü vedasya vyàhanyeteti ÷aïkàrthaþ / uttaram-## vasutvàdijàtivàcakàcchabdàttajjàtãyàü vyaktiü cikãrùitàü buddhivàsikhya tasyàþ prabhavanam / tadidaü tatprabhavatvam / etaduktaü bhavati-yadyapi na ÷abda upàdànakàraõaü vasvàdãnàü brahmopàdànatvàt, tathàpi nimittakàraõamuktena krameõa / na caitàvatà ÷abdàrthasaübandhasyànityatvaü, vasvàdijàtervà tadupàdhervà yayà kayàcidàkçtyàvacchinnasya nityatvàditi / imamevàrtamàkùepasamàdhànàbhyàü vibhajate-## te nigadavyàkhyàte / tatkimidànãü svayaübhuvà vàïnirmità kàlidàsàdibhiriva kumàrasaübhavàdi, tathàca tadeva pramàõàntaràpekùavàkyatvàdapràmàõyamàpatitamityata àha-## saüpradàyo guru÷iùyaparamparayàdhyayanam / etaduktaü bhavati-svayaübhuvo vedakartçtve 'pi na kàlidàsàdivatsvatantratvamapi tu pårvasçùñyanusàreõa / etaccàsmàbhirupapàditam / upapàdayiùyati càgre bhàùyakàraþ / api càdyatve 'pyetaddç÷yate / taddar÷anàtpràcàmapi kartéõàü tathàbhàvo 'numãyata ityàha-## àkùipati-## ayamabhisaüdhiþ-vàcaka÷abdaprabhavatvaü hi devànàmabhyupetavyaü, avàcakena teùàü buddhàvanàlekhanàt / tatra na tàvadvasvàdãnàü vakàràdayo varõà vàcakàþ, teùàü pratyuccàraõamanyatvenà÷akyasaügatigrahatvàt, agçhãtasaügate÷ca vàcakatve 'tiprasaïgàt / api caite pratyekaü và vàkyàrthamabhidadhãran milità và / na tàvatpratyekam, ekavarõoccàraõànantaramarthapratyayàdar÷anàt, varõàntaroccàraõànarthakyaprasaïgàcca / nàpa militàþ, teùàmekavaktçprayujyamànànàü råpato vyaktito và pratikùaõamapavargiõàü mithaþ sàhityasaübhavàbhàvàt / naca pratyekasamudàyàbhyàmanyaþ prakàraþ saübhavati / naca svaråpasàhityàbhàve 'pi varõànàmàgneyàdãnàmiva saüskàradvàrakamasti sàhityamiti sàüprataü, vikalpàsahatvàt / ko nu khalvayaü saüskàro 'bhimataþ, kimapårvamàgneyàdijanyamiva, kiüvà bhàvanàparanàmà smçtiprasavabãjam / na tàvatprathamaþ kalpaþ / nahi ÷abdaþ svaråpato 'ïgato vàvidito 'viditasaügatirarthadhãheturindriyavat / uccaritasya badhireõàgçhãtasya gçhãtasya vàgçhãtasaügaterapratyàyakatvàt / tasmàdvidito viditasaügatirviditasamastaj¤àpanàïga÷ca ÷abdo dhåmàdivatpratyàyako 'bhyupeyaþ / tathàcàpårvàbhidhàno 'sya saüskàraþ pratyàyanàïgamityarthapratyayàtpràgvagantavyaþ / naca tadà tasyàvagamopàyo 'sti / arthapratyayàttu tadavagamaü samarthayamàno duruttaramitaretarà÷rayamàvi÷ati, saüskàràvasàyàdarthapratyayaþ, tata÷ca tadavasàya iti / bhàvanàbhidhànastu saüskàraþ smçtiprasavasàmarthyamàtmanaþ / naca tadevàrthapratyayaprasavasàmarthyamapi bhavitumarhati / nàpi tasyaiva sàmarthyasya sàmarthyàntaram / nahi yaiva vahnerdahana÷aktiþ saiva tasya prakà÷ana÷aktiþ / nàpi dahana÷akteþ prakà÷ana÷aktiþ apica vyutkrameõoccaritebhyo varõebhyaþ saivàsti smçtibãjaü vàsanetyarthapratyayaþ prasajyeta / na càsti / tasmànna katha¤cidapi varõà arthavãhetavaþ / nàpi tadatiriktaþ sphoñàtmà / tasyànubhavànàrohàt / arthadhiyastu kàryàttadavagame parasparà÷rayaprasaïga ityuktapràyam / sattàmàtreõa tu tasya nityasyàrthadhãhetubhàve sarvadàrthapratyayotpàdaprasaïgaþ, nirapekùasya hetoþ sadàtanatvàt / tasmàdvàcakàcchabdàdvàcyotpàda ityanupapannamiti / atràcàryade÷ãya àha#<-sphoñamityàheti /># mçùyàmahe na varõàþ pratyàyakà iti / na sphoña iti tu na mçùyàmaþ / tadanubhavànantaraü viditasaügaterarthadhãsamutpàdàt / naca varõàtiriktasya tasyànubhàvo nàsti / gaurityekaü padaü, gàmànaya ÷uklamityekaü vàkyamiti nànàvarõapadàtiriktaikapadavàkyàvagateþ sarvajanãnatvàt / na càyamasati bàdhake ekapadavàkyànubhavaþ ÷akyo mithyetivaktum / nàpyaupàdhikaþ / upàdhiþ khalvekadhãgràhyatà và syàt, ekàrthadhãhetutà và / na tàvadekadhãgocaràõàü dhavakhadirapalà÷ànàmekanirbhàsaþ pratyayaþ samasti / tathà sati dhavakhadirapalà÷à iti na jàtu syàt / nàpyekàrthadhãhetutà / taddhetutvasya varõeùu vyàsedhàt / taddhetutvena tu sàhityakalpane 'nyonyà÷rayaprasaïgaþ / sàhityàttaddhetutvaü taddhetutvàcca sàhityamiti / tasmàdayamabàdhito 'nupàdhi÷ca padavàkyagocara ekanirbhàsànubhavo varõàtiriktaü vàcakamekamavalambate sa sphoña iti taü ca dhvanayaþ pratyekaü vya¤jayanto 'pi na dràgitveva vi÷adayanti, yena dràgàrthadhãþ syàt / api tu ratnatattvaj¤ànavadyathàsvaü dvitricatuùpa¤caùaódar÷anajanitasaüskàraparipàkasacivacetopalabdhajanmani carame cetasi cakàsti vi÷adaü padavàkyatattvamiti pràganutpannàyàstadanantaramarthadhiya udaya iti nottareùàmànarthakyaü dhvanãnàm / nàpi pràcàü, tadabhàve tajjanitasaüskàratatparipàkàbhàvenànugrahàbhàvàt / antyasya cetasaþ kevalasyàjanakatvàt / naca padapratyayavat, pratyekamavyaktàmarthadhiyamàdhàsyanti prà¤co varõàþ, caramastu tatsacivaþ sphuñataràmiti yuktam / vyaktàvyaktàvabhàsitàyàþ pratyakùaj¤ànaniyamàt / sphoñaj¤ànasya ca pratyakùatvàt / arthadhiyastvapratyakùàyà mànàntarajanmano vyakta evopajano na và syànna punarasphuña iti na samaþ samàdhiþ / tasmànnityaþ sphoña eva vàcako na varõà iti / tadetadàcàryade÷ãyamataü svamatamupapàdayannapàkaroti-## evaü hi varõàtiriktaþ sphoño 'byupeyeta, yadi varõànàü vàcakatvaü na saübhavet, sa cànubhavapaddhatimadhyàsãta / dvidhà ca vàcakatvaü varõànàü, kùaõikatvenà÷akyasaügatigrahatvàdvà vyastasamastaprakàradvayàbhàvàdvà / na tàvatprathamaþ kalpaþ / varõànàü kùaõikatve mànàbhàvàt / nanu varõànàü pratyuccàraõamanyatvaü sarvajanaprasiddham / na / pratyabhij¤àyamànatvàt / na càsatyapyekatve jvàlàdivatsàdç÷yanibandhanametat, pratyabhij¤ànamiti sàüpratam / sàdç÷yanibandhanatvamasya balavadbàdhakopanipàtàdvàsthãyeta, kvacijjvàlàdau vyabhicàradar÷anàdvà / tatra kvacidvyabhicàradar÷anena tadutprekùàyàmucyate vçddheþ svataþpràmàõ.vàdibhiþ-'utprekùeta hi yo mohàdaj¤àtamapi bàdhanam / sa sarvavyavahàreùu saü÷ayàtmà kùayaü vrajet // 'iti / prapa¤citaü caitadasmàbhirnyàyakaõikàyàm / na cedaü pratyabhij¤ànaü gatvàdijàtiviùayaü na gàdivyaktiviùayaü, tàsàü pratinaraü bhedopalambhàdata eva ÷abdabhedopalambhàdvaktçbheda unnãyate 'soma÷armàdhãte na viùõu÷armà'iti yuktam / yato bahuùu gakàramuccàrayatsu nipuõamanubhavaþ parãkùyatàm / yathà kàlàkùãü ca svastimatãü cekùamàõasya vyaktibhedaprathàyàü satyàmeva tadanugatamekaü sàmànyaü prathate, tathà kiü gakàràdiùu bhedena prathamàneùveva gatvamekaü tadanugataü cakàsti, kiüvà yathà gotvamàjànata ekaü bhinnade÷aparimàõasaüsthànavyaktyupadhànabhedàdbhinnade÷amivàlpamiva mahadiva dãrghamiva vàmanamiva tathàgavyaktiràjànata ekàpi vya¤jakabhedàttadharmànupàtinãva prathata iti bhavanta eva vidàïkurvantu / tatra gavyaktibhedamaïgãkçtyàpi yo gatvasyaikasya paropadhànabhedakalpanàprayàsaþ sa varaü gavyaktàvevàstu kimantargaóunà gatvenàbhyupetena / yathàhuþ-'tena yatpràrtyate jàtestadvarõàdeva lapsyate / vyaktilabhyaü tu nàdebhya iti gatvàdidhãrvçthàþ // 'naca svastintyàdivat gavyaktibhedapratyayaþ sphuñaþ pratyuccàraõamasti / tathà sati da÷a gakàrànudacàrayaccaitra iti hi pratyayaþ syàt / na syàdda÷akçtva udacàrayadgakàramiti / na caiùa jàtyabhipràyo 'bhyàso yathà ÷atakçtvastittirãnupàyuïkta devadatta iti / atra hi sorastàóaü krandato 'pi gakàràdivyaktau lokasyoccàraõàbhyàsapratyayasya vinirvçttiþ / codakaþ pratyabhij¤ànabàdhakamutthàpayatiü-## yat yugapadviruddhadharmasaüsargavat tat nànà, yathà gavà÷vàdirdvi÷aphaika÷aphake÷aragalakambalàdimàn / yugapadudàttànudàttàdiviruddhadharmasaüsargavàü÷càyaü varõaþ / tasmànnànà bhavitumarhati / na codàttàdayo vya¤jakadharmàþ, na varõadharmà iti sàüpratam / vya¤jakà hyasya vàyavaþ / teùàma÷ràvaõatve kathaü taddharmàþ ÷ràvaõàþ syuþ / idaü tàvadatra vaktavyam / nahi guõagocaramindriyaü guõinamapi gocarayati, mà bhåvan ghràõarasana÷rotràõàü gandharasa÷abdagocaràõàü tadvantaþ pçthivyudakàkà÷à gocaràþ / evaü ca mà nàma bhådvàyugocaraü ÷rotram, tadguõàüstådàttàdãn gocarayiùyati / te ca ÷abdasaüsargagrahàt ÷abdadharmatvenàdhyavasãyante / naca ÷abdasya pratyabhij¤ànàvadhçtaikatvasya svaråpata udàttàdayo dharmàþ parasparavirodhino 'paryàyeõa saübhavanti / tasmàdyathà mukhasyaikasya maõikçpàõadarpaõàdyupadhànava÷ànnànàde÷aparimàõasaüsthànabhedavibhrþamaþ, evamekasyàpi varõasya vya¤jakadhvaninibandhano 'yaü viruddhanànàdharmasaüsargavibhramaþ, na tu bhàviko nànàdharmasaüsarga iti sthite 'bhyupetya parihàramàha bhàùyakàraþ-## athaveti pårvapakùaü vyàvartayati / bhavetàü nàma guõaguõinàvekendriyagràhyau, tathàpyadoùaþ / dhvanãnàmapi ÷abdavacchràvaõatvàt / dhvanisvaråpaü pra÷napårvakaü varõebhyo niùkarùayati#<-kaþ punarayamiti /># na càyamanirdhàritavi÷eùavarõatvasàmànyamàtrapratyayo na tu varõàtiriktadabhivya¤jakadhvanipratyaya iti sàüpratam / tasyànunàsikatvàdibhedabhinnasya gàdivyaktivatpratyabhij¤ànàbhàvàt, apratyabhij¤àyamànasya caikatvàbhàvena sàmànyabhàvànupapatteþ / tasmàdavarõàtmako vaiùa ÷abdaþ, ÷abdàtirikto và dhvaniþ, ÷abdavya¤jakaþ ÷ràvaõo 'bhyupeyaþ ubhayathàpi càkùu vya¤janeùu ca tattaddhvanibhedopadhànenànunàsikatvàdayo 'vagamyamànàstaddharmà eva ÷abde pratãyante na tu svataþ ÷abdasya dharmàþ / tathà ca yeùàmanunàsikatvàdayo dharmàþ parasparaviruddhà bhàsante bhavatu teùàü dhvanãnàmanityatà / nahi teùu pratyabhij¤ànamasti / yeùu tu varõeùu pratyabhij¤ànaü na teùàmanunàsikatvàdayo dharmà iti nànityàþ / ## yadyeùa parasyàgraho dharmiõyagçhyamàõe taddharmà na ÷akyà grahãtumiti, evaü nàmàstu tathà tuùyatu paraþ / tathàpyadoùa ityarthaþ / tadanena prabandhena kùaõikatvena varõànàma÷akyasaügatigrahatayà yadavàcakatvamàpàditaü varõànàü tadapàkçtam / vyastasamastaprakàradvayàsaübhavena tu yadàsa¤jitaü tanniràcikãrùuràha-## kalpanàmamçùyamàõa ekade÷yàha-## niràkaroti-## niråpayatu tàvadgaurityekaü padamiti dhiyamàyuùmàn / kimiyaü pårvànubhåtàngakàràdãneva sàmastyenàvagàhate kiüvà gakàràdyatiriktaü, gavayamiva varàhàdibhyo vilakùaõam / yadi gakàràdivilakùaõamavabhàsayet, gakàràdiråùitaþ pratyayo na syàt / nahi varàhadhãrmahiùaråùitaü varàhamavagàhate / padatattvamekaü pratyekamabhivya¤jayanto dhvanayaþ prayatnabhedabhinnàstulyasthànakaraõaniùpàdyatayànyonyavisadç÷atattatpadþavya¤jakadhvanisàdç÷yena svavya¤janãyasyaikasya padatattvasya mitho visadç÷ànekapadasàdç÷yànyàpàdayantaþ sàdç÷yopadhànabhedàdekamapyabhàgamapi nàneva bhàgavadiva bhàsayanti, mukhyamivaikaü niyatavarõaparimàõasthànasaüsthànabhedamapi maõikçpàõadarpaõàdayo 'nekavarõaparimàõasaüsthànabhedam / evaü ca kalpità evàsya bhàgà varõà iti cet, tatkimidànãü varõabhedànasatyapi bàdhake mithyeti vaktumadhyavasito 'si / ekadhãreva nànàtvasya badhiketi cet, hantàsyàü nànà varõàþ prathanta iti nànàtvàvabhàsa ekaikatvaü kasmànna bàdhate / athavà vanasenàdibuddhivadekatvanànàtve na viruddhe / no khalu senàvanabuddhã gajapadàtituragàdãnàü campakà÷okakiü÷ukàdãnàü ca bhedamapabàdhamàne udãyete, api tu bhinnànàmeva satàü kenacidekenopàdhinàvacchinnànàmekatvàmàpàdayataþ / naca paropàdhikenaikatvena svàbhàvikaü nànàtvaü virudhyate / nahyaupacàrikamagnitvaü màõavakasya svàbhàvikanaratvavirodhi / tasmàtpratyekavarõànubhavajanitabhàvanànicayalabdhajanmani nikhilavarõàvagàhini smçtij¤àna ekasminbhàsamànànàü varõànàü tadekavij¤ànaviùayatayà vaikàrthadhãhetutayà vaikatvamaupacàrikamavagantavyam / na caikàrthadhãhetutvenaikatvamekatvena caikàrthadhãhetubhàva iti parasparà÷rayam / nahyarthapratyayàtpårvametàvanto varõà ekasmçtisamàrohiõo na prathante / na ca tatprathanànantaraü vçddhasyàrthadhãrnonnãyate, tadupannayanàcca teùàmekàrthadhiyaü prati kàrakatvamekamavagamyaikapadatvàdhyavasànamiti nànyonyà÷rayam / na caikasmçtisamàrohiõàü kramàkramaviparãtakramaprayuktànàmabhedo varõànàmiti yathàkatha¤citprayuktebhya etebhyor'thapratyayaprasaïga iti vàcyam / uktaü hi-'yàvanto yàdç÷à ye ca padàrthapratipàdane / varõàþ praj¤àtasàmarthyaste tathaivàvabodhakàþ // 'iti / nanu païktibuddhàvekasyàmakramàyàmapi vàstavã ÷àlàdãnàmasti païgiriti tathaiva prathà yuktà, naca tatheha varõànàü nityànàü vibhånàü càsti vàstavaþ kramaþ, pratyayopàdhistu bhavet, sacaika iti, kutastyaþ krama eùàmiti cet, / na ekasyàmapi smçtau varõaråpavatkramavatpårvànubhåtatàparàmar÷àt / tathàhi-jàràràjeti padayoþ prathayantyoþ smçtidhiyostattve 'pi varõànàü kramabhedàtpadabhedaþ sphuñataraü cakàsti / tathàca nàkramaviparãtakramaprayuktànàmavi÷eùaþ smçtibuddhàvekasyàü varõànàü kramaprayuktànàm / yathàhuþ-'padàvadhàraõopàyànbahånicchanti sårayaþ / kramanyånàtiriktatvasvaravàkya÷rutismçtiþ // 'iti / ÷eùamatirohitàrtham / diïmàtramatra såcitaü, vistarastu tattvabindàvavagantavya iti / alaü và naiyàyikairvivàdena / santvanityà eva varõàstathàpi gatvàdyavacchedenaiva saügatigraho 'nàdi÷ca vyavahàraþ setsyatãtyàha-## //28// ____________________________________________________________________________________________ START BsVBh_1,3.8.29 ## ## nanu pràcyàmeva mãmàüsàyàü vedasya nityatvaü siddhaü tatkiü punaþ sàdhyata ityata àha-## nahyanityàjjagadutpattumarhati, tasyàpyutpattimattvena sàpekùatvàt / tasmànnityo vedaþ jagadutpattihetutvàt, ã÷varavaditi siddhameva nityatvamanena dçóhãkçtam / ÷eùamatirohitàrtham //29// ____________________________________________________________________________________________ START BsVBh_1,3.8.30 ## ## ÷aïkàpadottaratvàtsåtrasya ÷aïkàpadàni pañhati-## abhidhànàbhidheyàvicchede hi saübandhanityatvaü bhavet / evamadhyàpakàdhyetçparaüparàvicchede vedasya nityatvaü syàt / niranvayasya tu jagataþ pravilaye 'tyantàsata÷càpårvasyotpàde 'bhidhànàbhidheyàvatyantamucchinnàviti kimà÷rayaþ saübandhaþ syàt / adhyàpakàdhyetçsaütànavicchede ca kimà÷rayo vedaþ syàt / naca jãvàstadvàsanàvàsitaþ santãti vàcyam / antaþkaraõàdyupàdhikalpità hi te tadvicchede na sthàtumarhanti / naca brahmaõastadvàsanà, tasya vidyàtmanaþ ÷uddhasvabhàvasya tadayogàt / brahmaõa÷ca sçùñyàdàvantaþkaraõàni tadavacchinnà÷cha jãvàþ pràdurbhavanto napårvakarmàvidyàvàsanàvanto bhavitumarhanti, apårvatvàt / tasmàdviruddhamidaü ÷abdàrthasaübandhavedanityatvaü sçùñipralayàbhyupagameneti / abhidhàtçgrahaõenàdhyàpakàdhyetàràvuktau / ÷aïkàü niràkartuü såtramavatàrayati-## yadyapi mahàpralayasamaye nàntaþkaraõàdayaþ samudàcaradvçttayaþ santi tathàpi svakàraõe 'nirvàcyàyàmavidyàyàü lãnàþ såkùmeõa ÷aktiråpeõa karmavikùepakàvidyàvàsanàbhiþ sahàvatiùñhanta eva / tathà ca smçtiþ-'àsãdidaü tamobhåtamapraj¤àtamalakùaõam / apratarkyamavij¤eyaü prasuptamiva sarvataþ // 'iti / te càvadhiü pràpya parame÷varecchàpracodità yathà kårmadehe nilãnànyaïgàni tato niþsaranti, yathà và varùàpàye pràptamçdbhàvàni maõóåka÷arãràõi tadvàsanàvàsitatayà ghanaghanàghanàsàràvasekasuhitàni punarmaõóåkadehabhàvamanubhavanti, tathà pårvavàsanàva÷àtpårvasamànanàmaråpàõyutpadyante / etaduktaü bhavati-yadyapã÷varàtprabhavaþ saüsàramaõóalasya, tathàpã÷varaþ pràõabhçtkarmàvidyàsahakàrã tadanuråpameva sçjati / naca sargapralayapravàhasyànàditàmantareõaitadupapadyata iti sargapralayàbhyayupagame 'pi saüsàrànàdità na virudhyata iti / tadidamuktam-## àgamata iti / syàdetat / bhavatvanàdità saüsàrasya, tathàpi mahàpralayàntarite kutaþ smaraõaü vedànàmityata àha-## yadyapipràõàmàtràva÷eùatàtanniþ ÷eùate suùuptapralayàvasthayorvi÷eùaþ, tathàpi karmavikùepasaüskàrasahitalayalakùaõà vidyàva÷eùatàsàmyena svàpapralayàvasthayorabheda iti draùñavyam / nanu nàparyàyeõa sarveùàü suùuptàvasthà, keùà¤cittadà prabodhàt, tebhya÷ca suptotthitànàü grahaõasaübhavàt, pràyaõakàlaviprakarùayo÷ca vàsanocchedakàraõayorabhàvena satyàü vàsanàyàü smaraõopapatteþ ÷abdàrthasaübandhavedavyahàrànucchedo yujyate / mahàpralayastvaparyàyeõa pràõabhçnmàtravartã, pràyaõakàlaviprakarùau ca tatra saüskàramàtrocchedahetå sta iti kutaþ suùuptavatpårvaprabodhavyavahàravaduttaraprabodhavyavahàra iti codayati-## pariharati-## ayamabhisaüdhiþ-na tàvatpràyaõakàlaviprakarùau sarvasaüskàrocchedakau, pårvàbhyastasmçtyanubandhàjjàtasya harùabhaya÷okasaüpratipatteranupapatteþ / manuùyajanmavàsanànàü cànekajàtyantarasahasravyavahitànàü punarmanuùyajàtisaüvartakena karmaõàbhivyaktyabhàvaprasaïgàt / tasmànnikçùñadhiyàmapi yatra satyapi pràyaõakàlaviprakarùàdau pårvavàsanànuvçttiþ, tatra kaiva kathà parame÷varànugraheõa dharmaj¤ànavairàgyai÷varyàti÷ayasaüpannànàü hiraõyagarbhaprabhçtãnàü mahàdhiyàm / yathàvà à ca manuùyebhya à ca kçmibhyo j¤ànàdãnàmanubhåyate nikarùaþ, evamà manuùyebhya eva à ca bhagavato hiraõyagarbhajj¤ànàdãnàü prakarùe 'pi saübhàvyate / tathàca tadabhivadanto vedasmçtivàdàþ pràmàõyamapratyåhama÷ruvate / evaü càtrabhavatàü hiraõyagarbhàdãnàü parame÷varànugçhãtànàmupapadyate kalpàntarasaübandhinikhilavyavahàrànusaüdhànamiti / sugamamanyat / syàdetat / astu kalpanàntaravyavahàrànusaüdhànaü teùàm / asyàü tu sçùñàvanya eva vedàþ, anya eva caiùàmarthàþ, anya eva varõà÷ramàþ, dharmàccànarthor'tha÷càdharmàt, anartha÷cepsitor'tha÷cànãpsitaþ apårvatvàtsargasya / tasmàtkçtamatra kalpàntaravyavahàrànusaüdhànena, aki¤citkaratvàt / tathàca pårvavyavahàrocchedàcchabdàrthasaübandha÷ca veda÷cànityau prasajyeyàtàmityata àha-## yathàvastusvabhàvasàmarthyaü hi sargaþ pravartate, natu svabhàvasàmarthyamanyathayitumarhati / nahi jàtu sukhaü tattvena jihàsyate, duþkhaü copàditsyate / naca jàtu dharmàdharmayoþ sàmarthyàviparyayo bhavati / nahi mçtpiõóàtpañaþ, ghaña÷ca tantubhyo jàyate / tathà sati vastusàmarthyaniyamàbhàvàtsarvaü sarvasmàdbhavediti pipàsurapi dahanamàhçtya pipàsàmupa÷amayet, ÷ãtàrto và toyamàhçtya ÷ãtàrtimiti / tena sçùñyantare 'pi brahmahatyàdiranarthaheturevàrthahetu÷ca yàgàdirityànupårvyaü siddham / evaü ya eva vedà asminkalpe ta eva kalpàntare, ta eva caiùàmarthà ta eva ca varõà÷ramàþ / dçùñasàdharmyasaübhave tadvaidharmyakalpanamanumànàgamaviruddham / 'àgamà÷ceha bhåyàüso bhàùyakàreõa dar÷itàþ / ÷rutismçtipuràõàkhyàstadvyàkopo 'nyathà bhavet // 'tasmàtsuùñhåktam-## 'agnirvà akàmayata'iti / bhàvinãü vçttimà÷ritya yajamàna evàgnirucyate / nahyagnerdevatàntaramagnirasti //30// ____________________________________________________________________________________________ START BsVBh_1,3.8.31 ## ## brahmavidyàsvadhikàraü devarùãõàü bråvàõaþ praùñavyo jàyate, kiü sarvàsu brahmavidyà svavi÷eùeõa sarveùàü kiüvà kàsucideva keùà¤cit / yadyavi÷eùeõa sarvàsu, tato madhvàdividyàsvasaübhavaþ / ## upàsyopàsakabhàvo hi bhedàdhiùñhàno na svàtmanyàdityasya devatàyàþ saübhavati / na càdityàntaramasti / pràcàmàdityànàmasminkalpe kùãõàdhikàratvàt / ## ayamarthaþ-'asau và àdityo devamadhu'iti devànàü modahetutvànmadhviva madhu / bhràmaramadhusàråpyamàhàsya ÷rutiþ-'tasya madhuno dyaureva tira÷cãnavaü÷aþ / antarikùaü madhvapåpaþ / àdityasya hi madhuno 'påpaþ pañalamantarikùamàkà÷aü, tatràvasthànàt / yàni ca somàjyapayaþprabhçtãnyagnau håyate tànyàdityara÷mibhiragnisaüvalitairåtpannapàkànyamçtãbhàvamàpannànyadityamaõóalamçïmantramadhupairnãyante / yathà hi bhramaràþ puùpebhya àhçtya makarandaü svasthànamànayantyevamçïmantrabhramaràþ prayogasamavetàrthasmaraõàdibhirçgvedavihitebhyaþ karmakusumebhya àhçtya tanniùpannaü makarandamàdityamaõóalaü lohitàbhirasya pràcãbhã ra÷minàóãbhirànayanti, tadamçtaü vasava upajãvanti / athàsyàdityamadhuno dakùiõàbhã ra÷minàóãbhiþ ÷uklàbhiryajurvedavihitakarmakusumebhya àhçtyàgnau hutaü somàdi pårvavadamçtabhàvamàpannaü yajurvedamantrabhramarà àdityamaõóalamànayanti, tadetamçtaü rudrà upajãvanti / athàsyàdityamadhunaþ pratãcãbhã ra÷minàóãbhiþ kçùõàbhiþ sàmavedavihitakarmakusumebhya àhçtyàgnau hutaü somàdi pårvavadamçtabhàvamàpannaü sàmamantrastotrabhramarà àdityamaõóalamànayanti, tadamçtamàdityà upajãvanti / athàsyàdityamadhuna udãcibhiratikçùõàbhã ra÷minàóãbhirathavedavihitebhyaþ karmakusumebhya àhçtyàgnau hutaü somàdi pårvavadamçtabhàvamàpannamatharvàïgirasamantrabhramaràþ, tathà÷vamedhavàcaþstomakarmakusumàt itihàsapuràõamnatrabhramarà àdityamaõóalamànayanti / a÷vamedhe vàcaþstome ca pàriplavaü ÷aüsanti iti ÷ravaõàditihàsapuràõamantràõàmapyasti prayogaþ / tadamçtaü maruta upajãvanti / athàsya yà àdityamadhuna årdhvà ra÷minàóyo gopyàstàbhirupàsanabhramaràþ praõavakusumàdàhçtyàdityamaõóalamànayanti, tadamçtamupajãvanti sàdhyàþ / tà età àdityavyapà÷rayàþ pa¤ca rohitàdayo ra÷minàóya çgàdisaübaddhàþ krameõopadi÷yeti yojanà / etadevàmçtaü dçùñvopalabhya yathàsvaü samastaiþ karaõairya÷astejaindriyasàkalyavãryànnàdyànyamçtaü tadupalabhyàditye tçpyati / tena khalvamçtena devànàü vasvàdãnàü modanaü vidadhadàdityo madhu / etaduktaü bhavati-na kevalamupàsyopàsakabhàva ekasminvirudhyate, api tu j¤àtçj¤eyabhàva÷ca pràpyapràpakabhàva÷ceti#< / tathàgniþ pàda iti /># adhidaivataü khalvàkà÷e brahmadçùñividhànàrthamuktam / àkà÷asya hi sarvagatatvaü råpàdihãnatve ca brahmaõà sàråpyaü, tasya caitasyàkà÷asya brahmaõa÷catvàraþ pàdà agnyàdayaþ 'agniþ pàdaþ'ityàdinà dar÷itàþ / yathà hi goþ pàdà na gavà viyujyanta, evamagnyàdayo 'pi nàkà÷ena sarvagatenetyàkà÷asya pàdàþ / tadevamàkà÷asya catuùpado brahmadçùñiü vidhàya svaråpeõa vàyuü saüvargaguõakamupàsyaü vidhàtuü mahãkaroti-vàyurvàva saüvargaþ / tathà svaråpeõaivàdityaü brahmadçùñyopàsyaü vidhàtuü mahikaroti-#<àdityo brahmetyàde÷aþ>#upade÷aþ / atirohitàrthamanyat //31// ____________________________________________________________________________________________ START BsVBh_1,3.8.32 yadyucyeta nàvi÷eùaõa sarveùàü devarùãõàü sarvàsu brahmavidyàsvadhikàraþ, kintu yathàsaübhavamiti / tannedamupatiùñhate- ## ## laukikau hyàdityàdi÷abdaprayogapratyayau jyotirmaõóalàdiùu dçùñau / na caiteùàmasti caitanyam / nahyeteùu devadattàdivattadanuråpà dç÷yante ceùñàþ / ## ## tatra 'jagçbhmàte dakùiõamindrahasatam'iti ca, 'kà÷irindra it'iti ca / kà÷irmuùñiþ / tathà 'tuvigrãvo vapodaraþ subàhurandhaso made / indro vçtràõi jighnate'iti vigrahavattvaü devatàyà mantràrthavàdà abhivadanti / tathà havirbhojanaü devatàyà dar÷ayanti 'addhãndra piba caprasthitasya'ityàdayaþ / tathe÷anam-'indro diva indra ã÷e pçthivyà indro apàmindra itparvatànàm / indro vçdhàmindra inmedhiràõàmindraþ kùeme yoge havya indraþ'iti, tathà 'ã÷ànamasyajagataþ svardç÷amã÷ànamindra satthuùaþ'iti / tathà varivasitàraü prati devatàyàþ prasàdaü prasannàyà÷ca phaladànàü dar÷ayati-'àhutibhireva devàn hutàdaþ prãõàti tasmai prãtà iùamårjaü ca yacchanti'iti, 'tçpta evainamindraþ prajayà pa÷ubhistarpayati'iti ca / dharma÷àstrakàrà apyàhuþ-'te tçptàstarpayantyenaü sarvakàmaphalaiþ ÷ubhaiþ / 'iti puràõavacàüsi ca bhåyàüsi devatàvigrahàdipa¤cakaprapa¤camàpakùate / laukikà api devatàvigrahàdipa¤cakaü smaranti coparacaranti ca / tathàhi-yamaü daõóahastamàlikhanti, ruõaü pà÷ahastam, indraü vajrahastam / kathayanti ca devatà havirbhuja iti / tathe÷anamimàmàhuþ-devagràmo devakùetramiti / tathàsyàþ prasàdaü ca prasannàyà÷ca phaladànamàhuþ-prasanno 'sya pa÷upatiþ putro 'sya jàtaþ / prasanno 'sya dhanado dhanamanena labdhamiti / tadetatpårvapakùã dåùayati-## na khalupratyakùàdivyatirikto loko nàma pramàõàntaramasti, kintu pratyakùàdimålà lokaprasiddhiþ satyatàma÷rute, tadabhàve tvandhaparamparàvanmålàbhàvàdvipalvate / naca vigrahàdau pratyakùàdãnàmanyatamamasti pramàõam / na cetihàsàdi målaü bhavitumarhati, tasyàpi pauriùeyatvena pratyakùàdyapekùaõàt / pratyakùàdãnàü càtràbhàvàdityàha-## nanåktaü mantràrthavàdebhyo vigrahàdipa¤cakaprasiddhiriti, ata àha-## vidhyudde÷enaikavàkyatàmàpadyamànà arthavàdà vidhiviùayaprà÷astyalakùaõàparà na svàrthe pramàõaü bhavitumarhanti / 'yatparaþ ÷abdaþ sa ÷abdàrthaþ'iti hi ÷àbdanyàyavidaþ / pramàõàntareõa tu yatra svàrthe 'pi samarthyate, yathà vàyoþ kùepiùñatvam, tatra pramàõàntarava÷àtso 'bhyupeyate na tu ÷abdasàmarthyàt / yatra tu na pramàõàntaramasti, yathà vigrahàdipa¤cake, sor'thaþ ÷abdàdevàvagantavyaþ / atatpara÷ca ÷abdo na tadavagamayutimalamiti / tadavagamaparasya tatràpi tàtparyamabhyupetavyam / na caikaü vàkyamubhayaparaü bhavatãti vàkyaü bhidyeta / naca saübhavatyekavàkyatve vàkyabhedo yujyate / tasmàtpramàõàntarànadhigatà vigrahàdimattà anyaparàcchabdàvagantavyeti manorathamàtramityarthaþ / mantrà÷ca vrãhyàdivacchutyàdibhistatra tatra viniyujyamànàþ pramàõabhàvànanuprave÷inaþ kathamupayujyantàü teùa teùu karmasvityapekùàyàü dçùñe prakàre saübhavati nàdçùñakalpanocità / dçùña÷ca prakàraþ prayogasamavetàrthasmàraõaü, smçtyà cànutiùñhanti khalvanuùñhàtàraþ padàrthàn / autsargikã càrthaparatà padànàmityapekùitaprayogasamavetàrthasmaraõatàtparyàõàü mantràõàü nànadhigate vigrahàdàvapi tàtparyaü yujyata iti na tebhyo 'pi tatsiddhiþ / tasmàddevatàvigrahavattàdibhàvagrahapramàõàbhàvàt pràptà ùaùñhapramàõagocaratàsyeti pràptam //32// ____________________________________________________________________________________________ START BsVBh_1,3.8.33 evaü pràpte 'bhidhãyate- ## ## tu÷abdaþ pårvapakùaü vyàvartayatiityàdi##ityantamatirohitàrtham / mantràrthavàdàdivyavahàràditi / àdigrahaõenetihàsapuràõadharma÷àstràõi gçhyante / mantràdãnàü vyavahàraþ pravçttistasya dar÷anàditi / pårvapakùamanubhàùate-## ekade÷imatena tàvatpariharati#<-atra bråma iti /># tadetatpårvapakùiõamutthàpya dåùayati-##pårvapakùã / ÷àbdau khalviyaü gatiþ, yattàtparyàdhãnavçttitvaü nàma / nahyanyaparaþ ÷abdo 'nyatra pramàõaü bhavitumarhati / nahi ÷vitrinirõejanaparaü ÷veto dhàvatãti vàkyamitaþ sàrameyagamanaü gamayitumarhati / naca na¤vati mahàvàkye 'vàntaravàkyàrtho vidhiråpaþ ÷akyo 'vagantum / naca pratyayamàtràtso 'pyartho 'sya bhavati, tatpratyayasya bhràntitvàt / na punaþ pratyakùàdãnàmiyaü gatiþ / nahyudakàharaõàrthinà ghañadar÷anàyonmãlitaü cakùurghañapañau và pañaü và kevalaü nopalabhate / tadevamekade÷ini pårvapakùiõà dåùite paramasiddhàntavàdyàha-## ayamabhisaüdhiþ-loke vi÷iùñàrthapratyàyanàya padàni prayuktàni tadantareõa na svàrthamàtrasmàraõe paryavasyanti / nahi svàrthasmàraõamàtràya loke padànàü prayogo dçùñapårvaþ / vàkyàrthe tu dç÷yate / na caitànyasmàritasvàrthàni sàkùàdvàkyàrthaü pratyàyayitumã÷ate iti svàrthasmàraõaü vàkyàrthamitaye 'vàntaravyàpàraþ kalpitaþ padànàm / naca yadarthaü yattattena vinà paryavasyatãti na svàrthamàtrabhidhàne paryavasànaü padànàm / naca na¤vati vàkye vidhànaparyavasànam / tathà sati na¤padamanarthakaü syàt / yathàhuþ-'sàkùàdyadyapi kurvanti padàrthapratipàdanam / varõàstathàpi naitasminparyavasyanti niùphale // vàkyàrthamitaye teùàü pravçttau nàntarãyam / pàke jvàleva kàùñhànàü padàrthapratipàdanam // 'iti / seyamekasminvàkye gatiþ / yatra tu vàkyasyaikasya vàkyàntareõa saübandhastatra lokànusàrato bhåtàrthavyutpattau ca siddhàyamekaikasya vàkyasya tattadvi÷iùñàrthapratyàyanena paryavasitavçttinaþ pa÷càtkuta÷ciddhetoþ prayojanàntaràpekùàyàmanvayaþ kalpyate / yathà 'vàyurvai kùepiùñhà devatà vàyumeva svena bhàgadheyenopadhàvati sa evainaü bhåtiü gamayati vàyavyaü ÷vetamàlabheta'ityatra / iha hi yadi na svàdhyàyàdhyàyanavidhiþ svàdhyàya÷abdavàcyaü vedarà÷iü puruùàrthatàmaneùyattato bhåtàrthamàtraparyavasità nàrthavàdà vidhyudde÷enaikavàkyatàmàgamiùyan / tasmàt svàdhyàyavidhiva÷àtkaimarthyàkàïkùàyàü vçttàntàdigocaràþ santastatpratyàyanadvàreõa vidheyaprà÷astyaü lakùayanti, na punaravivakùitasvàrthà eva tallakùaõe prabhavanti, tathà sati lakùaõaiva na bhavet / abhidheyàvinàbhàvasya tadbãjasyàbhàvàt / ata eva gaïgàyàü ghoùa ityatra gaïgà÷abdaþ svàrthasaübaddhabheva tãraü lakùayati na tu samudratãraü, tatkasya hetoþ, svàrthapratyàsattyàbhàvàt / na caitatsarvaü svàrthàvivakùàyàü kalpate / ata eva yatra pramàõàntaraviruddhàrtà arthavàdà dç÷yante, yathàþ-'àdityo vai yåpaþ' 'yajamànaþ prastaraþ'ityevamàdayaþ, tatra yathà pramàõàntaràvirodhaþ, yathà ca stutyarthatà, tadubhayasiddhyarthaü 'guõavàdastu'iti ca 'tatsiddhiþ'iti càsåtrayajjaiminiþ / tasmàdyatra sor'thorthavàdànàü pramàõàntaraviruddhastatra guõavàdena prà÷astyalakùaõeti lakùitalakùaõà / yatra tu pramàõàntarasaüvàdastatra pramàõàntaràdivàrthavàdàdapi sor'thaþ prasidhyati, dvayoþ parasparànapekùayoþ pratyakùànumànayorivaikatràrthe pravçtteþ / pramàtrapekùayà tvanuvàdakatvam / pramàtà hyavyutpannaþ prathamaü yathà pratyakùàdibhyor'thamavagacchati na tathàmnàyataþ, tatra vyutpattyàdyapekùatvàt / natu pramàõàpekùayà, dvayoþ svàrthe 'napekùatvàdityuktam / nanvevaü mànàntaravirodhe 'pi kasmàdguõavàdo bhavati, yàvatà ÷abdavirodhe mànàntarameva kasmànna bàdhyate, vedàntairivàdvaitaviùayaiþ pratyakùàdayaþ prapa¤cagocaràþ, kasmàdvàr'thavàdavadvedàntà api guõavàdena na nãyante / atrocyate-lokànusàrato dvividho hi viùayaþ ÷abdànàm, dvàrata÷ca tàtparyata÷ca / yathaikasminvàkye padànàü padàrthà dvàrato vàkyàrtha÷ca tàtparyato viùayaþ evaü vàkyadvayaikavàkyatàyàmapi / yatheyaü devadattãyà gauþ kretavyetyekaü vàkyam, eùà bahukùãretyaparaü tadasya bahukùãratvapratipàdanaü dvàram / tàtparyaü tu kretavyeti vàkyàntaràrthe / tatra yaddvàratastatpramàõàntaravirodhe 'nyathà nãyate / yathà viùaü bhakùayeti vàkyaü mà asya gçhe bhuïkùveti vàkyàntaràrthaparaü sat / yatra tu tàtparyaü tatra mànàntaravirodhe pauruùeyapramàõameva bhavati / vedàntàstu paurvàparyaparyàlocanayà nirastasamastabhedaprapa¤cabrahmapratipàdanaparà apauruùeyatà svataþsiddhatàttvikapramàõabhàvàþ santasttàttvikapramàõabhàvàdpratyakùàdãni pracyàvya sàüvyavahàrike tasminvyavasthàpayante / na ca 'àdityo vai yåpaþ'iti vàkyamàdityasya yåpatvapratipàdanaparamapi tu yåpastutiparam / tasmàtpramàõàntaravirodhe dvàrãbhåto viùayo guõavàdena nãyate / yatra tu pramàõàntaraü virodhakaü nàsti, yathà devatàvigrahàdau, tatra dvàrato 'pi viùayaþ pratãyamàno na ÷akyastyaktum / naca guõavàdena netuü, ko hi mukhye saübhavati gauõamà÷rayedatiprasaïgàt / tathà satyanadhigataü vigrahàdi pratipàdayat vàkyaü bhidyeteti cet addhà / bhinnamevaitadvàkyam / tathà sati tàtparyabhedo 'pãti cet / na / dvàrato 'pi tadavagatau tàtparyàntarakalpanàyogàt / naca yasya yatra na tàtparyaü tasya tatràpràmàõyaü, tathà, sati vi÷iùñaparaü vàkyaü vi÷eùaõeùvapramàõamiti vi÷iùñaparamapi na syàt, vi÷eùaõàviùayatvàt / vi÷iùñaviùayatvena tu tadàkùepe parasparà÷rayatvam / àkùepàdvi÷eùaõapratipattau satyàü vi÷iùñaviùayatvaü vi÷iùñaviùayatvàcca tadàkùepaþ / tasmàdvi÷iùñapratyayaparebhyo 'pi vi÷eùaõàni pratãyamànàni tasyaiva vàkyasya viùayatvenànicchatàpyabhyupeyàni yathà, tadyànyaparebhyo 'pyarthavàdavàkyebhyo devatàvigrahàdayaþ pratãyamànà asati pramàõàntaravirodhe na yuktàstyaktum / nahi mukhyàrthasaübhave guõavàdo yujyate / naca bhåtàrthamapyapauruùeyaü vaco mànàntaràpekùaü svàrthe, yena mànàntaràsaübhave bhavedapramàõamityuktam / syàdetat / tàtparyaikye 'pi yadi vàkyabhedaþ, kathaü tarhyarthaikatvàdekaü vàkyam / na / tatra tatra yathàsvaü tattatpadàrthavi÷iùñaikapadàrthapratãtiparyavasànasaübhavàt / sa tu padàrthàntaravi÷iùñaþ padàrtha ekaþ kvacid dvàrabhåtaþ kvacid dvàrãtyetàvàn vi÷eùaþ / nanvevaü sati odanaü bhuktvà gràmaü gacchatãtyatràpi vàkyabhedaprasaïgaþ / anyo hi saüsargaþ odanaü bhuktveti, anyastu gràmaü gacchatãti / na / ekatra pratãteraparyavasànàt / bhuktveti hi samànakartçkatà pårvakàlatà ca pratãyate / na ceyaü pratãtiraparakàlakriyàntarapratyayamantareõa paryavasyati / tasmàdyàvati padasamåhe padàhitàþ padàrthasmçtayaþ paryavasanti tàvadekaü vàkyam / arthavàdavàkye caitàþ paryavasyanti vinaiva vidhivàkyaü vi÷iùñàrthapratãteþ / na ca dvàbhyàü dvàbhyàü padàbhyàü vi÷iùñàrthapratyayaparyavasànàt pa¤caùañpadavati vàkye ekasminnànàtvaprasaïgaþ / nànàtve 'pi vi÷eùàõànàü vi÷eùyasyaikatvàt, tasya ca sakçcchutasya pradhànabhåtasya guõabhåtavi÷eùaõànurodhenàvartanàyogàt / pradhànabhede tu vàkyabheda eva / tasmàdvidhivàkyàdarthavàdavàkyamanyaditi vàkyayoreva svasvavàkyàrthapratyayàvasitavyàpàrayoþ pa÷càtkuta÷cidapekùàyàü parasparànvaya iti siddham / ## devatàmuddi÷ya haviravamç÷ya ca tadviùayasvatvatyàga iti yàga÷arãram / naca cetasyànalikhità devatoddeùñuü ÷akyà / naca råparahità cetasi ÷akyata àlekhitumiti yàgavidhinaiva tadråpàpekùiõà yàdç÷amanyaparebhyo 'pi mantràrthavàdebhyastadråpamavagataü tadabhyupeyate, råpàntarakalpanàyàü mànàbhàvàt / mantràrthavàdayoratyantaparokùavçttiprasaïgàcca / yathà hi 'vràtyo vràtyastomena yajate'iti vràtyasvaråpàpekùàyàü yasya pità pitàmaho và somaü na pibet sa vràtya iti vràtyasvaråpamavagataü vràtyastomavidhyapekùitaü sadvidhipramàõakaü bhavati, yathà và svargasya råpamalaukikaü 'svargakàmo yajeta' iti vidhinàpekùitaü sadarthavàdato 'vagamyamànaü vidhipramàõakam, tathà devatàråpamapi / nanådde÷o råpaj¤ànamapekùate na punà råpasattàmapi, devatàyàþ samàropeõàpi ca råpaj¤ànamupapadyata iti samàropitameva råpaü devatàyà mantràrthavàdairucyate / satyaü, råpaj¤ànamapekùate / taccànyato 'saübhavànmantràrthavàdebhya eva / tasya tu råpasyàsati bàdhake 'nubhavàråóhaü tathàbhàvaü parityajyànyathàtvamananubhåyamànamasàüprataü kalpayitum / tasmàdvidhyayapekùitamantràrthavàdairanyaparairapi devatàråpaü buddhàvupanidhãyamànaü vidhipramàõakameveti yuktam / syàdetat / vidhyapekùàyàmanyaparàdapi vàkyàdavagator'thaþ svãkriyate, tadapekùaiva tu nàsti, ÷abdaråpasya devatàbhàvàt, tasya ca mànàntaravedyatvàdityata àha-## na kevalaümantràrthavàdato vigrahàdisiddhiþ, api tu itihàsapuràõalokasmaraõebhyo mantràrthavàdamålebhyo và pratyakùàdamålebhyo vetyàha-##yujyate / nigadamàtravyàkhyàtamanyat / tadevaü mantràrthavàdàdisiddhe devatàvigrahàdau gurvàdipåjàvaddevatàpåjàtmako yàgo devatàprasàdàdidvàreõa saphalo 'vakalpate / acetanasya tu påjàmapratipadyamànasya tadanupapattiþ / na caivaü yaj¤akarmaõo devatàü prati guõabhàvàddevatàtaþ phalotpàde yàgabhàvanàyàþ ÷rutaü phalavattvaü yàgasya ca tàü prati tatphalàü÷aü và prati ÷rutaü karaõatvaü hàtavyam / yàgabhàvanàyà eva hi phalavatyà yàgalakùaõasvakaraõàvàntaravyàpàratvàddevatàbhojanaprasàdàdãnàm, kçùikarmaõa iva tattadavàntaravyàpàrasya sasyàdhigamasàdhanatvam / àgneyàdãnàmivotpattiparamàpårvàvàntaravyàpàràõàü bhavanmate svargasàdhanatvam / tasmàtkarmaõo 'pårvàvàntaravyàpàrasya và devatàprasàdàvàntaravyàpàrasya và phalavattvàt pradhànatvamubhayasminnapi pakùe samànaü, natu devatàyà vigrahàdimatyàþ pràdhànyamiti na dharmamãmàüsàyàþ såtram-'api và ÷abdapårvatvàdyaj¤akarma pradhànaü guõatve devatà÷rutiþ'iti virudhyate / tasmàtsiddho devatànàü pràyeõa brahmavidyàsvadhikàra iti //33// ____________________________________________________________________________________________ START BsVBh_1,3.9.34 #<÷ugasya tadanàdara÷ravaõàt tadàdravaõàt såcyate hi | BBs_1,3.34 |># #<÷ugasya tadanàdara÷ravaõàttadàdravaõàtsåcyate hi /># avàntarasaügatiü kurvannadhikaraõatàtparyàha-## ÷aïkàbãjamàha#<-tatreti /># nirmçùñanikhiladuþkhànuùaïge ÷à÷vatika ànande kasya nàma cetanasyàrthità nàsti, yenàrthitàyà abhàvàcchådro nàdhikriyeta / nàpyasya brahmaj¤àne sàmarthyàbhàvaþ / dvividhaü hi sàmarthyaü nijaü càgantukaü ca / tatra dvijàtãnàmiva ÷ådràõàü ÷ravaõàdisàmarthyaü nijamapratihatam / adhyayanàbhàvàdàgantukasàmarthyàbhàve satyanadhikàra iti cet, hanta, àdhànàbhàve satyagnyabhàvàdagnisàdhye karmaõi mà bhådadhikàraþ / naca brahmavidyàyàmagniþ sàdhanamiti kimityanàhitàgnaye nàdhikriyante / na càdhyayanàbhàvàttatsàdhanàyàmanadhikàro brahmavidyàyàmiti sàüpratam / yato yuktaü 'yadàhavanãye juhoti'ityàhavanãyasya homàdhikaraõatayà vidhànàttadråpasyàlaukikatànàrabhyàdhãtavàkyavihitàdàdhànàdanyato 'nadhigamàdàdhànasya ca dvijàtisaübandhitayà vidhànàttatsàdhyo 'gniralaukiko na ÷ådrasyàstãti nàhavanãyàdisàdhye karmaõi ÷ådrasyàdhikàra iti / naca tathà brahmavidyàyàmalaukikamasti sàdhanaü yacchådrasya na syàt / adhyayananiyama iti cet / na / vikalpàsahatvàt / tadadhyayanaü puruùàrthe và niyamyet, yathà dhanàrjane pratigrahàdi / kratvarthe và, yathà 'vrãhãnavahanti'ityavaghàtaþ / na tàvat kratvarthe / nahi 'svàdhyàyo 'dhyetavyaþ'iti ka¤cit kratuü prakçtya pañhyate, yathà dar÷apårõamàsaü prakçtya 'vrãhãnavahanti' iti / na cànàrabhyàdhãtamapyavyabhàciritakratusaübandhitayà kratumupasthàpayati, yena vàkyenaiva kratunà saübadhyetàdhyayanam / nahi yathà juhvàdi avyabhicàritakratusaübaddhamevaü svàdhyàya iti / tasmànnaiva kratvarthe niyamaþ / nàpi puruùàrthe / puruùecchàdhãnapravçttirhi puruùàrtho bhavati, yathà phalaü tadupàyo và / tadupàye 'pi hi vidhitaþ pràk sàmànyaråpà pravçttiþ puruùecchànibandhanaiva / itikartavyatàsu tu sàmànyato vi÷eùata÷ca pravçttirvidhiparàdhãnaiva / nahyanadhigatakaraõabheda itikartavyatàsu ghañate / tasmàdvidhyadhãnapravçttitayàïgànàü kratvarthatà / kraturiti hi vidhiviùayeõa vidhiü paràmç÷ati viùayiõam / tenàrthyate viùayãkriyata iti kratvarthaþ / na càdhyayanaü và svàdhyàyo và tadarthaj¤ànaü và pràgvidheþ puruùecchàdhãnapravçttiþ, yena puruùàrthaþ syàt / yadi càdhyayanenaivàrthàvabodharåpaü niyamyeta tato mànànàntaravirodhaþ / tadråpasya vinàpyadhyayanaü pustakàdipàñhenàpyadhigamàt / tasmàt 'suvarõaü bhàryaü'itivadadhyayanàdeva phalaü kalpanãyam / tathà càdhyayanavidheraniyàmakatvàcchådrasyàdhyayanena và pustakàdipàñhena và sàmarthyamastãti so 'pi brahmavidyàyàmadhikriyeta / mà bhådvàdhyayanàbhàvàtsarvatra brahmavidyàyàmadhikàraþ, saüvargavidyàyàü tu bhaviùyati / 'aha hàretvà ÷ådra'iti ÷ådraü saübodhya tasyàþ pravçtteþ / na caiùa ÷ådra÷abdaþ kayàcidavayavavyutpattyà÷ådre vartanãyaþ, avayavaprasiddhitaþ samudàyaprasiddheranapekùatayà balãyastvàt / tasmàdyathànadhãyànasyeùñau niùàdasthapateradhikàro vacanasàmarthyàdevaü saüvargavidyàyàü ÷ådrasyàdhikàro bhaviùyatãti pràptam / evaü pràpte bråmaþ-## ayamabhisaüdhiþ-yadyapi 'svàdhyàyo 'dhyetavyaþ'ityadhyayanavidhirna ki¤citphalavatkarmàrabhyàmnàtaþ, nàpyavyabhicaritakratusaübandhapadàrthagataþ, nahi juhvàdivatsvàdhyàyo 'vyabhicaritakratusabandhaþ, tathàpi svàdhyàyasyàdhyanasaüskàravidhiradhyayanasyàpekùitopàyatànavagamayan kiü piõóapitçyaj¤avat svargaü và, suvarõaü bhàryamitivadàrthavàdikaü và phalaü kalpayitvà viniyogabhaïgena svàdhyàyenàdhãyãtetyevamarthaþ kalpatàü, kiüvà paramparayàpyanyato 'pekùitamadhigamya nirvçõotviti viùaye, na dçùñadvàreõa paramparayàpyanyato 'pekùitapratilambhe ca yathà÷rutiviniyogopapattau ca saübhavantyàü ÷rutiviniyogabhaïgenàdhyayanàdevà÷rutàdçùñaphalakalpanocità / dçùña÷ca svàdhyàyàdhyayanasaüskàraþ / tena hi puruùeõa sa pràpyate, pràpta÷ca phalavatkarmabrahmàvabodhanamabhyudayaniþ÷reyasaprayojanamupajanayatþi, natu suvarõadhàraõàdau dçùñadvàreõa ki¤cit paramparayàpyastyapekùitaü puruùasya, tasmàdviparivçtya sàkùàddhàraõàdeva viniyogabhaïgena phalaü kalpyate / yadà càdhyanasaüskçtena svàdhyàyena phalavatkarmabrahmàvabodhe bhàvyamàno 'byudayaniþ÷reyasaprayojana iti sthàpitaü tadà yasyàdhyayanaü tasyaiva karmabrahmàvabodho 'bhyudayaniþ÷reyasaprayojano nànyasya, yasya copanayanasaüskàrastasyaivàdhyayanaü, sa ca dvijàtãnàmevetyupanayanàbhàvenàdhyayanasaüskàràbhàvàt pustakàdipañhitasvàdhyàyajanyor'thàvabodhaþ ÷ådràõàü na phalàya kalpata iti ÷àstrãyasàmarthyàbhàvànna ÷ådro brahmavidyàyàmadhikriyata iti siddham / ## yaj¤agrahaõamupalakùaõàrtham / vidyàyàmanavakëptaþ ityapi draùñavyam / siddhavadabhidhànasya nyàyapårvakatvànnyàyasya cobhayatra sàmyàt / dvitãyaü pårvapakùamanubhàùate-## dåùayati-## kutaþ / ## na tàvacchådraþ saüvargavidyàyàü sàkùàccodyate, yathà 'etayà niùàdasthapatiü yàjayet'iti niùàdasthapatiþ / kintvarthavàdagato 'yaü ÷ådra÷abdaþ, sa cànyataþ siddhamarthavadyotayati na tu pràpayatãtyadhvaramãmàüsakàþ / asmàkaü tu anyaparàdapi vàkyàdasati bàdhake pramàõàntareõàrthàvagamyamàno vidhinà càpekùitaþ svãkriyata eva / nyàya÷càsminnarthe ukto bàdhakaþ / naca vidhyapekùàsti, dvijàtyadhikàrapratilambhena vidheþ paryavasànàt / vidhyudde÷agatatve tvayaü nyàyo 'podyate vacanabalànniùàdasthapativanna tveùa vidhyudde÷agata ityuktam / tasmànnàrthavàdamàtràcchådràdhikàrasiddhiriti bhàvaþ / apica kimarthavàdabalàdvidyàmàtre 'dhikàraþ ÷ådrasya kalpate saüvargavidyàyàü và na tàvadvidyàmàtra ityàha-## nahi saüvargavidyàyàmarthavàdaþ ÷ruto vidyàmàtre 'dhikàriõamupanayatyatiprasaïgàt / astu tarhi saüvargavidyàyàmeva ÷ådrasyàdhikàra ityata àha-## tatkimetacchådrapadaü pramattagãtaü, na caityadyuktaü, tulyaü hi sàüpradàyikamityata àha-#<÷akyate càyaü ÷ådra÷abda iti /># evaü kilàtropàkhyàyate-jàna÷rutiþ pautràyaõo bahudàyã ÷raddhàdeyo bahupàkyaþ priyàtithirbabhåva / sa ca teùu teùu gràmanagara÷çïgàñakeùu vividhànàmannapànànàü pårõànatithibhya àvasathàn kàrayàmàsa / sarvata etyaiteùvàvasatheùu mamànnapànamarthina upayokùyanta iti / athàsya ràj¤o dàna÷auõóasya guõagarimasaütoùitàþ santo devarùayo haüsaråpamàsthàya tadanugrahàya tasya nidàdhasamaye doùà harmyatalasthasyopari màlàmàbadhyàjagmuþ / teùàmagresaraü haüsaü saübodhya pçùñhataþ patannekatamo haüsaþ sàdbhutamabhyuvàda / bho bho bhallàkùa bhallàkùa, jàna÷ruterasya pautràyaõasya dyuni÷aü dyuloka àyataü jyotistanmà prasàïkùãrmaitattvà dhàkùãditi / tamevamuktavantagragàmã haüsaþ pratyuvàca / kaü varamenametatsantaü sayugvànamiva raikvamàttha / ayamarthaþ-vara iti sopahàsamavaramàha / athavà varo varàko 'yaü jàna÷rutiþ / kamityàkùepe / yasmàdayaü varàkastasmàtkamenaü kiübhåtametaü santaü pràõimàtraü raikvamiva sayugvànamàttha / yugvà gantrã ÷akañã tayà saha vartatà iti sa yugvà raikvastamiva kamenaü pràõimàtraü jàna÷rutimàttha / raikvasya hi jyotirasahyaü natvetasya pràõimàtrasya / tasya hi bhagavataþ puõyaj¤ànasaübhàrasaübhçtasya raikvasya brahmavido dharme trailokyodaravartipràõabhçnmàtradharmo 'ntarbhavati na punà raikvadharmakakùàü kasyaciddharmo 'vagàhata iti / athaiùa haüsavacanàdàtmano 'tyantanikarùamutkarùakàùñhàü ca raikvasyopa÷rutya viùaõõamànaso jàna÷rutiþ kitava ivàkùaparàjitaþ paunaþpunyena niþ÷vasannudvelaü kathaü kathamapi ni÷ãthamativàhayàübabhåva / tato ni÷àvasànapi÷unamanibhçtavandàruvçndapràrabdhastutisahasrasaüvalitaü maïgalatåryanirghoùamàkarõya talpatalastha eva ràjà ekapade yantàramàhåyàdide÷a, vayasya, raikvàhvayaü brahmavidamekaratiü sayugvànamativivikteùu teùu teùu vepinanaganiku¤janadãpulinàdiprade÷eùvanviùya prayatnato 'smabhyamàcakùveti / sa ca tatra tatrànviùyan kvacidativivekte de÷e ÷akañasyàdhastàt pàmànaü kaõóåyamànaü bràhmaõàyanamadràkùãt / taü ca dçùñvà raikvo 'yaü bhaviteti pratibhàvànupavi÷ya savinayamapràkùãt, tvamasi he bhagavan, sayugvà raikva iti / tasya ca raikvabhàvànumatiü ca taistairiïgitairgàrhasthyecchàü dhanàyàü connãya yantà ràj¤e nivedayàmàsa / ràjà tu taü ni÷amya gavàü ùañ÷atàni niùkaü ca hàraü cà÷vatarãrathaü càdàya satvaraü raikvaü praticakrame / gatvà càbhyuvàda / hai raikva, gavàü ùañ÷atànãmàni niùka÷ca hàra ÷càyama÷vatarãrathaþ, etadàdatsva, anu÷àdhi màü bhagavanniti / tamevamuktavantaü prati sàñopaü ca saspçhaü covàca raikvaþ / aha hàretvà ÷ådra, tavaiva saha gobhirastviti / aheti nipàtaþ sàñopamàmantraõe / hàreõa yuktà itvà gantrã ratho hàretvà sa gobhiþ saha tavaivàstu, kimetanmàtreõa mama dhanenàkalpavartino gàrhasthyasya nirvàhànupayogineti bhàvaþ / àharetveti tu pàñhonarthakatayà ca gobhiþ sahetyatra pratisaübandhyanupàdànena càcàryairdåùitaþ / tadasyàmàkhyàyikàyàü ÷akyaþ ÷ådra÷abdena jàna÷rutã ràjanyo 'pyavayavavyutpattyà vaktum / sa hi raikvaþ parokùaj¤atàü cikhyàpayiùuràtmano jàna÷ruteþ ÷ådreti ÷ucaü såcayàmàsa / kathaü punaþ ÷ådra÷abdena ÷ugutpannà såcyata iti / ucyate-## tadvyàcaùñe-÷ucamabhidudràva jàna÷rutiþ / ÷ucaü pràptavànityarthaþ / ÷ucà và jàna÷rutiþ dudruve / ÷ucà pràpta ityarthaþ / athavà ÷ucà raikvaü jàna÷rutirdudràva gatavàn / tasmàttadàdravaõàditi tacchabdena ÷ugvà jàna÷rutirvà raikvo và paràmç÷yata ityuktam //34// ____________________________________________________________________________________________ START BsVBh_1,3.9.35 ## ##prakaraõaniråpaõe kriyamàõe kùatriyatvamasya jàna÷ruteravagamyate caitrarathena liïgàditi vyàcakùàõaþ prakaraõaü niråpayati-## caitrarathenàbhipratàriõà ni÷citakùatriyatvena samànàyàü saüvargavidyàyàü samabhivyàhàràlliïgàtsaüdigdhakùatriyabhàvo jàna÷rutiþ kùatriyo ni÷cãyate / 'atha ha ÷aunakaü ca kàpeyamabhipratàriõaü ca kàkùaseniü sådena pariviùyamàõau brahmacàrã bibhikùe'iti prasiddhayàjakatvena kàpeyenàbhipratàriõo yogaþ pratãyate / brahmacàribhikùayà càsyà÷ådratvamavagamyate / nahi jàtu brahmacàrã ÷ådràn bhikùate / yàjakena ca kàpeyena yogàdyàjyo 'bhipratàrã / kùatriyatvaü càsya caitrarathitvàt / 'tasmàccaitrarathã nàmaikaþ kùatrapatirajàyata'iti vacanàt / caitrarathitvaü càsya kàpeyena yàjakena yogàt / ##chandogànàü dviràtre ÷råyate / tena citrarathasya yàjakàþ kàpeyàþ / eùa càbhipratàri citrarathàdanyaþ sanneva kàpeyànàü yàjyo bhavati / yadi caitrarathiþ syàt samànànvayànàü hi pràyeõa samànànvayà yàjakà bhavanti / tasmàccaitrarathitvàdabhipratàrã kàkùaseniþ kùatriyaþ / tatsamabhivyàhàràcca jàna÷rutirapi kùatriyaþ saübhàvyate / ita÷ca kùatriyo jàna÷rutirityàha-## kùattçpreùaõe càrthasaübhave ca tàdç÷asya vadànyapraùñhasyai÷varyaü pràyeõa kùatriyasya dçùñaü yudhiùñhiràdivaditi //35// ____________________________________________________________________________________________ START BsVBh_1,3.9.36 ## ## na kevalamupanãtàdhyayanavidhiparàmar÷ena na ÷ådrasyàdhikàraþ kintu teùu teùu vidyopade÷eùåpanayanasaüskàraparàmar÷àt ÷ådrasya tadabhàvàbhidhànàdbrahmavidyàyàmanadhikàra iti / nanvanupanãtasyàpi brahmopade÷aþ ÷råyate-'tànhànupanãyaiva'iti / tathà ÷ådrasyànupanãtasyaivàdhikàro bhavãùyatãtyata àha#<-tànhànupanãyaivetyapi pradar÷itaivopanayanapràptiþ /># pràptipårvakatvàtpratiùedhasya yeùàmupanayanaü pràptaü teùàmeva tanniùidhyate / tacca dvijàtãnàmiti dvijàtaya eva niùiddhopanayanà adhikriyante na ÷ådra iti //36// ____________________________________________________________________________________________ START BsVBh_1,3.9.37 ## ## satyakàmo ha vai jàbàlaþ pramãtapitçkaþ svàü màtaraü jabàlàü papraccha, ahamàcàryakule brahmacaryaü cariùyàmã, tadbravãtu bhavatã kiïgotro 'hamiti / sàbravãt / tvajjanakaparicaraõaparatayà nàhamaj¤àsiùaü gotraü taveti / sa tvàcàryaü gautamamupasasàda / upasadyovàca, he bhagavan, brahmacaryamupeyàü tvayãti / sa hovàca, nàvij¤àtagotra upanãyata iti kiïgotro 'sãti / athovàca satyakàmo nàhaü veda svaü gotraü, svàü màtaraü jabàlàmapçcchaü, sàpi na vedeti / tadupa÷rutyàbhyadhàdgautamaþ, nàdvijanmana àrjavayuktamãdç÷aü vacaþ, tenàsminna ÷ådratvasaübhàvanàstãti tvàü dvijàtijanmànamupaneùya ityupanetamanu÷àsituü ca jàbàlaü gautamaþ pravçttaþ / tenàpi ÷ådrasya nàdhikàra iti vij¤àyate / ## na satyamatikràntavànasãti //37// ____________________________________________________________________________________________ START BsVBh_1,3.9.38 #<÷ravaõàdhyayanàrthapratiùedhàt smçte÷ ca | BBs_1,3.38 |># #<÷ravaõàdhyayanàrthapratiùedhàtsamçte÷ca /># nigadavyàkhyànena bhàùyeõa vyàkhyàtam / atirohitàrthamanyat //38// ____________________________________________________________________________________________ START BsVBh_1,3.10.39 ## kampanàt / pràõavajra÷rutibalàdvàkyaü prakaraõaü ca bhaïktvà vàyuþ pa¤cavçttiràdhyàtmiko bàhya÷càtra pratipàdyaþ / tathàhi-pràõa÷abdo mukhyo vàyàvàdhyàtmike, vajra÷abda÷cà÷anau / a÷ani÷ca vàyupariõàmaþ / vàyureva hi bàhyo dhåmajyotiþsalilasaüvalitaþ parjanyabhàvena pariõato vidyutstanayitnuvçùñya÷anibhàvena vivartate / yadyapi ca sarvaü jagaditi savàyukaü pratãyate tathàpi sarva÷abda àpekùiko 'pi na svàbhidheyaü jahàti kintu saükucadvçttirbhavati / pràõavajra÷abdau tu brahmaviùayatve svàrthameva tyajataþ / tasmàt svàrthatyàgàdvaraü vçttisaükocaþ, svàrthale÷àvasthànàt / amçta÷abdo 'pi maraõàbhàvavacano na sàrvakàlikaü tadabhàvaü bråte, jyotirjãvitayàpi tadupapatteþ / yathà amçtà devà iti / tasmàtpràõavajra÷rutyanurodhàdvàyurevàtra vivakùito na brahmeti pràptam / evaü pràpta ucyate-## savàyukasya jagataþ kampanàt, paramàtmaiva ÷abdàtpramita iti maõóåkaplutyànuùajjate / brahmaõohi bibhyadetajjagatkçtsnaü svavyàpàre niyamena pravartate na tu maryàdàmativartate / etaduktaü bhavati-na ÷rutisaükocamàtraü ÷rutyarthaparityàge hetuþ, api tu pårvàparavàkyaikavàkyatàprakaraõàbhyàü saüvalitaþ ÷rutisaükocaþ / tadidamuktam#<-pårvàparayorgranthabhàgayorbrahmaiva nirdi÷yamànamupalabhàmahe / ihaiva kathamantaràle vàyuü nirdi÷yamànaü pratipadyemahãti /># tadanena vàkyaikavàkyatà dar÷ità / ##iti bhàùyeõa prakaraõamuktam / yatkhalu pçùñaü tadeva pradhànaü prativaktavyamiti tasya prakaraõam / pçùñàdanyasmiüståcyamàne ÷àstramapramàõaü bhavedasaübaddhapralàpitvàt / ## 'apapunarmçtyuü jayati'iti ÷rutyà hyapamçtyorvijaya ukto natu paramamçtyuvijaya ityàpekùikatvaü, tacca tatraiva prakaraõàntarakaraõena hetunà / na kevalamapa÷rutyà tadàpekùikamapi tu paramàtmànamabhidhàya 'ato 'nyadàrtam'iti vàyvàderàrtatvàbhidhànàt / nahyàrtàbyàsàdanàrto bhavatãti bhàvaþ //39// ____________________________________________________________________________________________ START BsVBh_1,3.11.40 ## jyotirdar÷anàt / atra hi jyotiþ÷abdasya tejasi mukhyatvàt, brahmaõi jaghanyatvàt, prakaraõàcca ÷ruterbalãyastvàt, pårvavacchutisaükocasya càtràbhàvàt, pratyuta brahmajyotiþpakùe ktvà÷ruteþ pårvakàlàrthàyàþ pãóanàprasaïgàt, samutthàna÷rute÷ca teja eva jyotiþ / tathàhi-samutthanàmudgamanamucyate, na tu vivekavij¤ànam / udgamanaü ca tejaþpakùe 'rciràdimàrgeõopapadyate / àditya÷càrciràdyapekùayà paraü jyotirbhavatãti tadupasaüpadya tasya samãpe bhåtvà svena råpeõàbhiniùpadyate, kàryabrahmalokapràptau krameõa mucyate / brahmajyotiþpakùe tu brahma bhåtvà kà parà svaråpaniùpattiþ / naca dehàdiviviktabrahmasvaråpasàkùàtkàro vçttiråpo 'bhiniùpattiþ / sà hi brahmabhåyàtpràcãnà na tu paràcãnà / seyamupasaüpadyeti ktvà÷ruteþ pãóà / tasmàttisçbhiþ ÷rutibhiþ prakaraõabàdhanàtteja evàtra jyotiriti pràptam / evaü pràpte 'bhidhãyate-## yatkhalu pratij¤àyate, yacca madhye paràmç÷yate, yaccopasaühriyate, sa eva pradhànaü prakaraõàrthaþ / tadantaþpàtinastu sarve tadanuguõatayà netavyàþ, natu ÷rutyanurodhamàtreõa prakaraõàdapakraùñavyà iti hi lokasthitiþ / anyathopàü÷uyàjavàkye jàmitàdoùopakrame tatpratisamàdhànopasaühàre ca tadantaþ pàtino 'viùõurupàü÷u yaùñavyaþ'ityàdayo vidhi÷rutyanurodhena pçthagvidhayaþ prasajyeran / tatkimidànãü 'tisra eva sàhnasyopasadaþ kàryà dvàda÷àhãnasya'iti prakaraõànurodhàtsàmudàyaprasiddhibalalabdhamahargaõàbhidhànaü parityajyàhãna÷abdaþ kathamapyavayavavyutpattyà sànnaü jyotiùñomamabhidhàya tatraiva dvàda÷opasattàü vidhattàm / sa hi kçtsnavidhànànna kuta÷cidapi hãyate kratorityahãnaþ ÷akyo vaktum / maivam / avayavaprasiddheþ samudàyaprasiddhirbalãyasãti ÷rutyà prakaraõabàdhanànna dvàda÷opasattàmahãnaguõayukte jyotiùñome ÷aknoti vidhàtum / nàpyato 'pakçùñaü sadahargaõasya vidhatte / paraprakaraõe 'nyadharmavidheranyàyyatvàt / asaübaddhapadavyavàyavicchinnasya prakaraõasya punaranusaüdhànakle÷àt / tenànapakçùñenaiva dvàda÷àhãnasyetivàkyena sàhnasya tisra usapadaþ kàryà iti vidhiü stotuü dvàda÷àhavihità dvàda÷opasattà tatprakçtitvena ca sarvàhãneùu pràptà nivãtàdivadanådyate / tasmàdahãna÷rutyà prakaraõabàdhe 'pi na dvàda÷àhãnasyeti vàkyasya prakaraõàdapakarùa / jyotiùñomaprakaraõàmnàtasya påùàdyanumantraõamantrasya yalliïgabalàtprakaraõabàdhenàpakarùastadagatyà / pauùõàdau ca karmaõi tasyàrthavattvàt / iha tvapakçùñasyàrciràdimàrgopade÷e phalasyopàyamàrgapratipàdake 'tivi÷ade 'eùa saüprasàdaþ'iti vàkyasyàvi÷adaikade÷amàtrapratipàdakasya niùprayojanatvàt / naca dvada÷àhãnasyetivadyathoktàtmadhyànasàdhanànuùñhànaü stotumeùa saüprasàda iti vacanamarciràdimàrgamanuvadatãti yuktam, stutilakùaõàyàü svàbhidheyasaüsargatàtparyaparityàgaprasaïgàt dvàda÷àhãnasyeti tu vàkye svàrthasaüsargatàtparye prakaraõavicchedasya pràptànuvadamàtrasyà càprayojanatvamiti stutyartho lakùyate / na caitaddoùabhayàtsamudàyaprasiddhimullaïghayàvayavaprasiddhimupà÷ritya sàhnasyaiva dvàda÷opasattàü vidhàtumarhati, tritvadvàda÷atvayorvikalpaprasaïgàt / naca satyàü gatau vikalpo nyàyyaþ / sàhnàhãnapadayo÷ca prakçtajyotiùñomàbhidhàyinorànarthakyaprasaïgàt / prakaraõàdeva tadavagateþ / iha tu svàrthasaüsargatàtparye noktadoùaprasaïga iti paurvàparyàlocanayà prakaraõànurodhàdråóhimapi pårvakàlatàmapi parityajya prakaraõànuguõyena jyotiþ paraü brahma pratãyate / yattåktaü mumukùoràdityapràptirabhihiteti / nàsàvàtyantiko mokùaþ, kintu kàryabrahmalokapràptiþ / naca kramamuktyabhipràyaü svena råpeõàbhiniùpadyata iti vacanam / nahyetatprakaraõoktabrahmatattvaviduùo gatyutkràntã staþ / tathà ca ÷rutiþ-'na tasmàt pràõà utkràmanti atraiva samanãyante'iti / naca taddvàreõa kramamuktiþ / arciràdimàrgasya hi kàryabrahmalokapràpakatvaü na tu brahmabhåyahetubhàvaþ / jãvasya tu niråpàdhinitya÷uddhabuddhabrahmabhàvasàkùàtkàrahetuke mokùe kçtamarciràdimàrgeõa kàryabrahmalokapràptyà / atràpi brahmavidastadupapatteþ / tasmànna jyotiràdityamupasaüpadya saüprasàdasya jãvasya svena råpeõa pàramàrthikena brahmaõàbhiniùpattirà¤jasãti ÷ruteratràpi kle÷aþ / apica paraü jyotiþ sa uttamapuruùa itihaivopariùñàdvi÷eùaõàttejaso vyàvartya puruùaviùayatvenàvasthàpanàjjyotiþpadasya, parameva brahma jyotiþ na tu teja iti siddham //40// ____________________________________________________________________________________________ START BsVBh_1,3.12.41 #<àkà÷o 'rthàntaratvàdivyapade÷àt | BBs_1,3.41 |># #<àkà÷or'thàntaratvàdivyapade÷àt /># yadyapi 'àkà÷astalliïgàt'ityatra brahmaliïgadar÷anàdàkà÷aþ paramàtmeti vyutpàditaü, tathàpi tadvadatra paramàtmaliïgadar÷anàbhàvànnàmaråpanirvahaõasya bhåtàkà÷e 'pyavakà÷adànenopapatterakasmàcca råóhiparityàgasyàyogàt, nàmaråpe antarà brahmeti ca nàkà÷asya nàmaråpayornirvahiturantaràlatvamàha, api tu brahmaõaþ, tena bhåtàkà÷o nàmaråpayornirvahità / brahma caitayorantaràlaü madhyaü sàramiti yàvat / na tu nirvoóaiva brahma, antaràlaü và nirvàóhç / tasmàtprasiddherbhåtàkà÷o na tu brahmeti pràptam / evaü pràpta ucyate-paramevàkà÷aü brahma,## nàmaråpamàtranirvàhakamihàkà÷amucyate / bhåtàkà÷aü ca vikàratvena nàmaråpàntaþpàti sat kathamàtmànamudvahet / nahi su÷ikùito 'pi vij¤ànã svena skandhenàtmànaü voóhumutsahate / naca nàmaråpa÷rutiravi÷eùataþ pravçttà bhåtàkà÷avarjaü nàmaråpàntare saükocayituü sati saübhave yujyate / naca nirvàhakatvaü niraïku÷amavagataü brahmaliïgaü katha¤citkle÷ena paratantre netumucitam 'anena jãvenàtmanànupravi÷ya nàmaråpe vyàkaravàõi'iti ca sraùñçtvamatisphuñaü brahmaliïgamatra pratãyate / brahmaråpatayà ca jãvasya vyàkartçtve brahmaõa eva vyàkartçtvamuktam / evaü ca nirvahiturevanàtaràlatopapatteranyo nirvahitànyaccàntaràlamityarthabhedakalpanàpi na yuktà / tathà ca te nàmaråpe yadantaretyayamarthàntaravyapade÷a upapanno bhavatyàkà÷asya / tasmàdarthàntaravyapade÷àt, tathà 'tadbrahma tadamçtam'iti vyapade÷àdbrahmaivàkà÷amiti siddham //41// ____________________________________________________________________________________________ START BsVBh_1,3.13.42 ## ## 'àdimadhyàvasàneùu saüsàripratipàdanàt / tatpare granthasaüdarbhe sarvaü tatraiva yojyate // 'saüsàryeva tàvadàtmàhaïkàràspadapràõàdiparãtaþ sarvajanasiddhaþ / tameva ca 'yo 'yaü vij¤ànamayaþ pràõeùu'ityàdi÷rutisaüdarbha àdimadhyàvasàneùvàmç÷atãti tadanuvàdaparo bhavitumarhati / evaü ca saüsàryàtmaiva ki¤cidapekùya mahàn, saüsàrasya cànàditvenànàditvàdaja ucyate, na tu tadatiriktaþ ka÷cidatra nitya÷uddhabuddhamuktasvabhàvaþ pratipàdyaþ / yattu suùuptyutkràntyoþ pràj¤enàtmanà saüpariùvakta iti bhedaü manyase, nàsau bhedaþ kintvayamàtma÷abdaþ svabhàvavacanaþ, tena suùuptyutkràntyavasthàyàü vi÷eùaviùayàbhàvàtsaüpiõóitapraj¤ena pràj¤enàtmanà svabhàvenà pariùvakto na ki¤cidvedetyabhede 'pi bhedavadupacàreõa yojanãyam / yathàhuþ-'pràj¤aþ saüpiõóitapraj¤aþ'iti / pratyàdaya÷ca ÷abdàþ saüsàriõyeva kàryakaraõasaüghàtàtmakasya jagato jãvakarmàrjitatayà tadbhogyatayà ca yojanãyàþ / tasmàtsaüsàryevànådyate na tu paramàtmà pratipàdyata iti pràptam / evaü pràpte 'bhidhãyate-'suùuptyutkràntyorbhedena vyapade÷àdityanuvartate / ayamabhisaüdhiþ-kiü saüsàriõo 'nyaþ paramàtmà nàsti, tasmàtsaüsàryàtmaparaü 'yo 'yaü vij¤ànamayaþ pràõeùu'iti vàkyam, àhosvidiha saüsàrivyatirekeõa paramàtmano 'saükãrtanàtsaüsàriõa÷càdimadhyàvasàneùvavamar÷anàtsaüsàryàtmaparaü, na tàvatsaüsàryatiriktasya tasyàbhàvaþ / tatpratipàdakà hi ÷ata÷a àgamàþ 'ãkùaternà÷abdam' 'gatisàmànyàt'ityàdiþ såtrasaüdarbhairupapàditàþ / na càtràpi saüsàryatiriktaparamàtmasaükãrtanàbhàvaþ, suùuptyutkràntyostatsaükãrtanàt / naca pràj¤asya paramàtmano jãvàdbhedena saükãrtanaü sati saübhave ràhoþ ÷ira itivadaupacàrikaü yuktam / naca pràj¤a÷abdaþ praj¤àprakarùa÷àlini niråóhavçttiþ katha¤cidaj¤aviùayo vyàkhyàtumucitaþ / naca praj¤àprakarùo 'saükucadvçttirviditasamastaveditavyàtsarvavido 'nyatra saübhavati / na cetthaübhåto jãvàtmà / tasmàtsuùuptyutkràntyorbhedena jãvàtpràj¤asya paramàtmano vyapade÷àt 'yo 'yaü vij¤ànamayaþ'ityàdinà jãvàtmànaü lokasiddhamanådya tasya paramàtmabhàvo 'nanadhigataþ pratipàdyate / naca jãvàtmanuvàdamàtraparàõyetàni vacàüsi / anadhigatàrthàvabodhanaparaü hi ÷àbdaü pramàõaü, na tvanuvàdamàtraniùñhaü bhavitumarhati / ataþeva ca saüsàriõaþ paramàtmabhàvavidhànàyàdimadhyàvasàneùvanuvàdyatayàvamar÷a upapadyate / evaü ca mahattvaü càjatvaü ca sarvagatasya nityasyàtmanaþ saübhavànnàpekùikaü kalpayiùyate / ## nànenàvasthàvattvaü vivakùyate / api tvavasthànàmupajanàpàyadharmakatvena tadatiriktamavasthàrahitaü paramàtmànaü vivakùati, uparitanavàkyasaüdarbhàlocanàditi //42// ____________________________________________________________________________________________ START BsVBh_1,3.13.43 ## ## va÷aþ sàmarthyaü sarvasya jagataþ prabhavatyayam, vyåhàvasthànasamartha iti / ata eva sarvasye÷ànaþ, sàmarthyena hyayamuktena sarvasyeùñe, tadicchànuvidhànàjjagataþ / ata eva sarvasyàdhipatiþ sarvasya niyantà / antaryàmãti yàvat / ki¤ca sa evaübhåto hçdyantarjyotiþ puruùo vij¤ànamayo na sàdhunà karmaõà bhåyànutkçùño bhavatãtyevamàdyàþ ÷rutayo 'saüsàriõaü paramàtmànameva pratipàdayanti / tasmàjjãvàtmànaü mànàntarasiddhamanådya tasya brahmabhàvapratipàdanaparo 'yo 'yaü vij¤ànamayaþ'ityàdivàkyasaüdarbha iti siddham //43// ## ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ____________________________________________________________________________________________ START BsVBh_1,4.1.1 #<ànumànikam apy ekeùàm iti cen na ÷arãra-råpaka-vinyasta-gçhãter dar÷ayati ca | BBs_1,4.1 |># #< ànumànikamapyekeùàmiticenna ÷àrãraråpakavinyastagçhãterdar÷ayati ca /># syàdetat / brahmajij¤àsàü pratij¤àya brahmaõo lakùaõamuktam-'janmàdyasya yataþ'iti / taccedaü lakùaõaü na pradhànàdau gataü, yena vyabhicàràdalakùaõaü syàt, kintu brahmaõyeveti 'ãkùaternà÷abdam'iti pratipàditam / gatisàmànyaü ca vedàntavàkyànàü brahmakàraõavàdaü prati vidyate, na pradhànakàraõavàdaü pratãti prapa¤citamadhastatena såtrasaüdarbheõa / tatkimava÷iùyate tadarthamuttaraþ saüdarbha àrabhyate / naca 'mahataþ paramavyaktam'ityàdãnàü pradhàne samanvaye 'pi vyabhicàraþ / nahyete pradhànakàraõatvaü jagata àhuþ, apitu pradhànasadbhàvamàtram / naca tatsadbhàvamàtreõa 'janmàdyasya yataþ'iti brahmalakùaõasya ki¤ciddhãyate / tasmàdanarthaka uttaraþ saüdarbha ityata àha-## na pradhànasadbhàvamàtraü pratipàdayanti 'mahataþ paramavyaktam' 'ajàmekàm'ityàdayaþ, kintu jagatkàraõaü pradhànamiti / 'mahataþ param'ityatra hi para÷abdo 'viprakçùñapårvakàlatvamàha / tathà ca kàraõatvam / 'ajàmekàm'ityàdãnàü tu kàraõatvàbhidhànamatisphuñam / evaü ca lakùaõavyabhicàràdavyabhicàràya yukta uttarasaüdarbhàrambha iti / pårvapakùayati-## sàükhyapravàdaråóhimàha-## sàükhyasmçtiprasiddherna kevalaü råóhiþ, avayavaprasiddhyàpyayamevàrtho 'vagamyata ityàha-## ÷àntaghoramåóha÷abdàdihãnatvàcceti / ÷rutiruktà / smçti÷ca sàükhãyà / nyàya÷ca-'bhedànàü parimàõàtsamanvayàcchaktitaþ pravçtte÷ca / kàraõakàryavibhàgàdavibhàgàdvai÷varåpyasya // kàraõamastyavyaktam'iti / naca 'mahataþ paramavyaktam'iti prakaraõapari÷eùàbhyàmavyaktapadaü ÷arãragocaram / ÷arãrasya ÷àntaghoramåóharåpa÷abdàdyàtmakatvenàvyaktatvànupapatteþ / tasmàtpradhànamevàvyaktamucyata iti pràpte, ucyate-## laukikã hi prasiddhã råóhirvedàrthanirõaye nimittaü, tadupàyatvàt / yathàhuþ-'ya eva laukikàþ ÷abdàsta eva vaidikàsta eva caiùàmarthàþ'iti / natu parãkùakàõàü pàribhàùikã, pauruùeyã hi sà na vedàrthanirõayanibandhanasiddhau(yanimittaü po?) ùadhàdiprasiddhivat / tasmàdråóhitastàvanna pradhànaü pratãyate / yogastvanyatràpi tulyaþ / tadevamavyakta÷rutàvanyathàsiddhàyàü prakaraõapari÷eùàbhyàü ÷arãragocaro 'yamavyakta÷abdaþ / yathà càsya tadgocaratvamupapadyate tathàgre dar÷ayiùyati / teùu ÷arãràdiùu madhye viùayàüstadgecaràn viddhi / yathà÷vo 'dhvànamàlambya calatyevamindriyahayàþ svagocaramàlambyeti / àtmà bhoktetyàhurmanãùiõaþ / katham, indriyamanoyuktaü yogo yathà bhavati / indriyàrthamanaþ saünikarùeõa hyàtmà gandhàdãnàü bhoktà / pradhànasyàkàïkùàvato vacanaü prakaraõamiti gantavyaü viùõoþ paramaü padaü pradhànamiti tadàkàïkùàmavatàrayati-## asaüyamàbhidhànaü vyatirekamukhena saüyamavadàtãkaraõam / para÷abdaþ ÷reùñhavacanaþ / nanvàntaratvena yadi ÷reùñhatvaü tadendriyàõàmeva bàhyebhyo gandhàhibhyaþ ÷reùñhatvaü syàdityata àha-## nàntaratvena ÷reùñhatvamapi tu pradhànatayà, tacca vivakùàdhãnaü, grahebhya÷cendriyebhyo 'tigrahatayàrthànàü pràdhànyaü ÷rutyà vivakùitamitãndriyebhyor'thànàü pràdhànyàtparatvaü bhavati / ghràõajihvàvàkcakùuþ ÷rotramanohastatvaco hi indriyàõi ÷rutyàùñau grahà uktàþ / gçhõanti va÷ãkurvanti khalvetàni puruùapa÷umiti / na caitani svaråpavato va÷ãkartumã÷ate, yàvadasmai puruùapa÷ave gandharasanàmaråpa÷abdakàmakarmaspar÷ànnopaharanti / ata eva gandhàdayo 'ùñàvatigrahàþ, tadupahàreõa grahàõàü grahatvopapatteþ / tadidamuktam-## grahatvenendriyaiþ sàmye 'pi manasaþ svagatena vi÷eùeõàrthebhyaþ paratvamàha#<-viùayebya÷ca manasaþ paratvamiti /># kasmàtpumàn rathitvenopakùipto gçhyata ityata àha-#<àtma÷abdàditi /># tatpratyabhij¤ànàdityarthaþ / ÷reùñhatve hetumàha-## tadanena jãvàtmà svàmitayà mahànuktaþ / athavà ÷rutismçtibhyàü hairaõyagarbhã buddhiràtma÷abdenocyata ityàha#<-athaveti / påriti /># bhogyajàtasya buddhiradhikaraõamiti buddhiþ påþ / tadevaü sarvàsàü buddhãnàü prathamajahiraõyagarbhabuddhyekanãóatayà hiraõyagarbhabuddhermahattvaü càpanàdà(copàdànà?)tmatvaü ca / ata eva buddhimàtràtpçthakkaraõamupapannam / nanvetasminpakùe hiraõyagarbhabuddheràtmatvànna rathina àtmano bhokturatropàdànamiti na rathamàtraü pari÷iùyate 'pi tu rathavànapãtyata àha-## yathà hi samàropitaü pratibimbaü bimbànna vastuto bhidyate tathà na paramàtmano vij¤ànàtmà vastuto bhidyata iti paramàtmaiva rathavànihopàttastena rathamàtraü pari÷iùñamiti / atha rathàdiråpakakalpanàyàþ ÷arãràdiùu kiü prayojanamityata àha#<-÷arãrendriyamanobuddhiviùayavadenàsaüyuktasya hãti /># vedanà sukhàdyanubhavaþ / pratyarthama¤catãti pratyagàtmeha jãvo 'bhimatastasya brahmàvagatiþ / naca jãvasya brahmatvaü mànàntarasiddhaü, yenàtra nàgamo 'pekùyetyàha-## vàgiti chàndaso dvitãyàlopaþ / ÷eùamatirohitàrtham //1// ____________________________________________________________________________________________ START BsVBh_1,4.1.2 ## pårvapakùiõo 'nu÷ayabãjaniràkaraõaparaü såtram-såkùmaü tu tadarhatvàt / prakçtervikàraõàmananyatvàtprakçteravyaktatvaü vikàra upacaryate / yathà 'gobhiþ ÷rãõãta'iti gau÷abdastàdvikàre payasi / avyaktàtkàraõàt vikàraõàmananyatvenàvyakta÷abdàrhatve pramàõamàha-## avyàkçtamavyaktamityanarthàntaram / nanvevaü sati pradhànamevàbhyupetaü bhavati, sukhaduþkhamohàtmakaü hi jagadevaübhåtàdeva kàraõàdbhavitumarhati, kàraõàtmakatvàtkàryasya / yacca tasya sukhàtmakatvaü tatsattvam / yacca tasya duþkhàtmakatvaü tadrajaþ / yacca tasya mohàtmakatvaü tattamaþ / tathà càvyaktaü padhànamevàbhyupetamiti //2// ____________________________________________________________________________________________ START BsVBh_1,4.1.3 ÷aïkàniràkaraõàrthaü såtram- ## ## pradhànaü hi sàükhyànàü se÷varàõàmanã÷varàõàü ve÷varàt kùetraj¤ebhyo và vastuto bhinnaü ÷akyaü nirvaktum / brahmaõastviyamavidyà ÷aktirmàyàdi÷abdavàcyà na ÷akyà tattvenànyatvena và nirvaktum / idamevàsyà avyaktatvaü yadanirvàcyatvaü nàma / so 'yamavyàkçtavàdasya pradhànavàdàdbhedaþ / avidyà÷akte÷ce÷varàdhãnatvaü, tadà÷rayatvàt / naca dravyamàtrama÷aktaü kàryàyàlamiti ÷akterarthavattvam / tadidamuktam-## syàdetat / yadi brahmaõo 'vidyà÷aktyà saüsàraþ pratãyate hanta muktànàmapi punarutpàdaprasaïgaþ, tasyàþ pradhànavattàdavasthyàt / tadvinà÷e và samastasaüsàrocchedaþ tanmålavidyà÷akteþ samucchedàdityata àha-## bandhasya anutpattiþ / ## ayamabhisaüdhiþ-na vayaü pradhànavadavidyàü sarvajãveùvekàmàcakùmahe, yainevamupàlabhemahi, kintviyaü pratijãvaü bhidyate / tena yasyaiva jãvasya vidyotpannà tasyaivàvidyàpanãyate na jãvàntarasya, bhinnàdhikaraõayorvidyàvidyayoravirodhàt, tatkutaþ samastasaüsàrocchedaprasaïgaþ / pradhànavàdinàü tveùa doùaþ / pradhànasyaikatvena taducchede sarvocchedo 'nucchede và na kasyacidityanirmokùaprasaïgaþ / pradhànàbhede 'pi caitadavivekakhyàtilakùaõàvidyàsadasattvanibandhanau bandhamokùau, tarhi kçtaü pradhànena, avidyàsadasadbhàvàbhyàmeva tadupapatteþ / na càvidyopàdhibhedàdhãno jãvabhedo jãvabhedàdhãna÷càvidyopàdhibheda iti parasparà÷rayàdubhayàsiddhiriti sàüpratam / anàditvàdbãjàïkuravadubhayasiddheþ / avidyàtvamàtreõa caikatvopacàro 'vyaktamiti càvyàkçtamiti ceti / nanvevamavidyaiva jagadbãjamiti kçtamã÷vareõetyata àha-## nahyacetanaü cetanànadhiùñhitaü kàryàya paryàptamiti svakàryaü kartuü parame÷varaü nimittatayopàdànatayà và÷raye, prapa¤cavibhramasya hã÷varàdhiùñhànatvamahivibhramasyeva rajjvadhiùñhànatvam, tena yathàhivibhramo rajjåpàdàna evaü prapa¤cavibhrama ã÷varopàdànaþ, tasmàjjãvàdhikaraõàpyavidyà nimittatayà viùayatayà ce÷varamà÷rayata itã÷varà÷rayetyucyate, na tvàdhàratayà, vidyàsvabhàve brahmaõi tadanupapatteriti / ata evàha-## yasyàmavidyàyàü satyàü ÷arate jãvàþ / jãvànàü svaråpaü vàstavaü brahma, tadbodharahitàþ ÷erata iti laya uktaþ / saüsàriõa iti vikùepa uktaþ / ## yadyapi jãvàvyaktayoranàditvenàniyataü paurvàparyaü tathàpyavyaktasya pårvatvaü vivakùitvaitaduktam / ## gobalãvardapadavetaddraùñavyam / àcàryade÷ãyamatamàha#<-anye tviti /># etaddåùayati-## prakaraõapàri÷eùyayorubhayatra tulyatvànnaikagrahaõaniyamaheturasti / ÷aïkate #<-àmnàtasyàrthamiti /># avyaktapadameva sthåla÷arãravyàvçttiheturvyaktatvàttasyeti ÷aïkàrthaþ / niràkaroti-## ## prakçtahànyaprakçtaprakriyàprasaïgenaikavàkyatve saübhavati na vàkyabhedo yujyate / na càkàïkùàü vinaikavàkyatvam, ubhayaü ca prakçtamityubhayaü gràhyatvenehàkàïkùitamityekàbhidhàyakamapi padaü ÷arãradvaparam / naca mukhyayà vçttyàtatparamityaupacàrikaü na bhavati / yathopahantçmàtraniràkàïkùàyàü kàkapadaü prayujyamànaü ÷vàdisarvahantçparaü vij¤àyate / yathàhuþ 'kàkebhyo rakùyatàmannamiti bàle 'pi noditaþ / upaghàtapradhànatvànna ÷vàdibhyo na rakùati // 'iti / nanu na ÷arãradvayasyàtràkàïkùà / kintu duþ÷odhatvàtsåkùmasyaiva ÷arãrasya, natu ùàñkau÷ikasya sthålasya / etaddhi dçùñabãbhatsatayà sukaraü vairàgyaviùayatvena ÷odhayitumityata àha-## viùõoþ paramaü padamavagamayituü paraü paramatra pratipàdyatvena prastutaü na tu vairàgyàya ÷odhanamityarthaþ / alaü và vivàdena, bhavatu såkùmameva ÷arãraü pari÷odhyaü, tathàpi na sàükhyàbhimatamatra pradhànaü paramityabhyupetyàha-## //3// ____________________________________________________________________________________________ START BsVBh_1,4.1.4 ## ## ito 'pi nàyamavyakta÷abdaþ sàükhyàbhimatapradhànaparaþ / sàükhyaiþ khalu pradhànàdvivekena puruùaü niþ÷reyasàya j¤àtuü và vibhåtyai và pradhànaü j¤eyatvenopakùipyate / na ceha jànãyàditi copàsãteti và vidhivibhakti÷rutirasti, api tvavyaktapadamàtram / na caitàvatà sàükhyasmçtipratyabhij¤ànaü bhavatãti bhàvaþ //4// ____________________________________________________________________________________________ START BsVBh_1,4.1.5 j¤eyatvàvacanasyàsiddhimà÷aïkya tatsiddhipradar÷anàrthaü såtram- ## ## nigadavyàkhyàtamasya bhàùyam //5// ____________________________________________________________________________________________ START BsVBh_1,4.1.6 ## ## varapradànopakramà hi mçtyunaciketaþ saüvàdavàkyapravçttiràsamàpteþ kañhavallãnàü lakùyate / mçtyuþ kila na ciketase kupitena pitrà prahitàya tuùñastrãnvaràn pradadau / naciketàstu pathamena vareõa pituþ saumanasyaü vavre, dvitãyenàgnividyàm, tçtãyenàtmavidyàm / 'varaõàmeùa varastçtãyaþ'iti vacanàt / nanu tatra varapradàne pradhànagocare staþ pra÷naprativacane / tasmàtkañhavallãùvagnijãvaparamàtmaparaiva vàkyapravçttirna tvanupakràntapradhànaparà bhavitumarhatãtyàha-## 'hantaþ ta idaü pravakùyàmi guhyaü brahma sanàtanam'ityanena vyavahitaü jãvaviùayaü 'yathà tu maraõaü pràpyàtmà bhavati gautama'ityàdiprativacanamiti yojanà / atràha codakaþ-kiü jãvaparamàtmanoreka eva pra÷naþ, kiü vànyo jãvasya 'yeyaü prete'manuùya iti pra÷naþ, anya÷ca paramàtmanaþ 'anyatra dharmàt'ityàdiþ / ekatve såtravirodhastrayàõamiti / bhede tu saumanasyàvàptyadhyàtmaj¤ànaviùayavaratrayapradànànantabhàvo 'nyatra dharmàdityàdeþ pra÷nasya / turãyavaràntarakalpanàyàü và tçtãya iti ÷rutibàdhaprasaïgaþ / varapradànànantarbhàve pra÷nasya tadvat pradhànàkhyànamapyanantarbhåtaü varapradàne 'stu 'mahataþ paramavyakta'mityàkùepaþ / pariharati-## vastuto jãvaparamàtmanorabhedàtpraùñavyàbhedenaika eva pra÷naþ / ata eva prativacanamapyekam / såtraü tvavàstavabhedàbhipràyam / vàstava÷ca jãvaparamàtmanorabhedastatra tatra ÷rutyupanyàsena bhagavatà bhàùyakàreõa dar÷itaþ / tathà jãvaviùayasyàstitvanàstitvapra÷nasyetyàdi / 'yeyaü prete'iti hi naciketasaþ pra÷namupa÷rutya tattatkàmaviùayamalobhaü càsya pratãtya mçtyuþ 'vidyàbhãpsinaü naciketasaü manye'ityàdinà naciketasaü pra÷asya pra÷namapi tadãyaü pra÷aüsannasminpra÷ne brahmaivottaramuvàca-## yadi punarjãvàtpràj¤o bhidyeta, jãvagocaraþ pra÷naþ, pràj¤agocaraü cottaramiti kiü kena saügaccheta / apica yadviùayaü pra÷namupa÷rutya mçtyunaiùa pra÷aüsito naciketàþ yadi tameva bhåyaþ pçcchettaduttare càvadadhyàt tataþ pra÷aüsà dçùñàrthà syàt, pra÷nàntare tvasàvasthàne prasàrità satyadçùñàrthà syàdityàha-## yasmin pra÷no yatpra÷naþ / ÷eùamatirohitàrtham //6// ____________________________________________________________________________________________ START BsVBh_1,4.1.7 ## ## anena sàükhyaprasiddhervaidikaprasiddhyà virodhànna sàükhyaprasiddhirveda àdartavyetyuktam / sàükhyànàü mahattattvaü sattàmàtraü, puruùàrthakriyàkùamaü sattasya bhàvaþ sattà tanmàtraü mahattattvamiti / yà yà puruùàrthakriyà ÷abdàdyupabhogalakùaõà ca sattvapuruùànyatàkhyàtilakùaõà ca sà sarvà mahati buddhau samàpyata iti mahattattvaü sattàmàtramucyata iti //7// ____________________________________________________________________________________________ START BsVBh_1,4.2.8 ## ## ajà÷abdo yadyapi chàgàyàü råóhastathàpyadhyàtmavidyàdhikàrànna tatra kartitumarhati / tasmàdråóherasaübhavàdyogena vartayitavyaþ / tatra kiü svatantraü pradhànamanena mantravarõenànådyatàmuta pàrame÷varã màyà÷aktistejo 'bannavyàkriyàkàraõamucyatàm kiü tàvatpràptaü, pradhànameveti / tathàhi-yàdç÷aü pradhànaü sàükhyaiþ smaryate tàdç÷amevàsminnanyånànatiriktaü pratãyate / sà hi pradhànalakùaõà prakçtirna jàyata ityajà ca ekà ca lohita÷uklakçùõà ca / yadyapi lohitatvàdayo varõà na rajaþprabhçtiùu santi, tathàpi lohitaü kusumbhàdi ra¤jayati, rajo 'pi ra¤jayatãti lohitam / evaü prasannaü pàthaþ ÷uklaü, sattvamapi prasannamiti ÷uklam / evamàvarakaü meghàdi kçùõaü, tamo 'pyàvarakamiti kçùõam / pareõàpi nàvyàkçtasya svaråpeõa lohitatvàdiyoga àstheyaþ, kintu tatkàryasya tejo 'bannasya rohitvàdikàraõa upacaraõãyam / kàryasàråpyeõa và kàraõe kalpanãyaü, tadasmàkamapi tulyam / 'ajo hyeko juùamàõo 'nu÷ete jahàtyenàü bhuktabhogàmajo 'nyaþ'iti tvàtmabheda÷ravaõàt sàükhyasmçterevàtra mantravarõe pratyabhij¤ànaü na tvavyàkçtaprakriyàyàþ / tasyàmaikàtmyàbhyupagamenàtmabhedàbhàvàt / tasmàtsvatantraü pradhànaü nà÷abdamiti pràptam / ## avayavàþ pradhànasyaikasya sattvarajastamàüsi teùàü dharmà lohitatvàdayastairiti / ## sukhaduþkhamohàtmikàþ / tathàhi-maitradàreùu narmadàyàü maitrasya sukhaü, tat kasya hetoþ, taü prati sattvasya samudbhavàt / tathàca tatsapatnãnàü duþkhaü, tat kasya hetoþ, tàþ prati rajaþsamudbhavàt, tathà caitrasya tàmavindato moho viùàdaþ, sa kasya hetoþ, taü prati tamaþsamudbhavàt / narmadayà ca sarve bhàvà vyàkhyàtàþ / tadidaü traiguõyànvitatvaü prajànàm / anu÷eta iti vyàcaùñe-## viùayà hi ÷abdàdayaþ prakçtivikàrastraiguõyena sukhaduþkhamohàtmàna indriyamano 'haïkàrapraõàlikayà buddhisattvamupasaükràmanti / tena tadbuddhisattvaü pradhànavikàraþ sukhaduþkhamohàtmakaü ÷abdàdiråpeõa pariõamate / citi÷aktistvapariõàminyapratisaükramàpi buddhisattvàdàtmano vivekamabudhyamànà buddhivçttyaiva viparyàsenàvidyayà buddhisthànsukhàdãnàtmanyabhimanyamànà sukhàdimatãva bhavati / tadidamuktam-## ekaþ / sattvapuruùànyatàkhyàtisamunmålitanikhilavàsanàvidyànubandhastvanyo jahàtyenàü prakçtim / tadidamuktam-## bhuktabhogàmiti vyàcaùñe-## ÷abdàdyupalabdhirbhogaþ / guõapuruùànyatàkhyàtirapavargaþ / apavçjyate hi tayà puruùa iti / evaü pràpte 'bhidhãyate-na tàvat 'ajo hyeko juùamàõo 'nu÷ete jahàtyenàü bhuktabhogàmajo 'nyaþ'ityetadàtmabhedapratipàdanaparamapi tu siddhamàtmabhedamanådya bandhamokùau pratipàdayatãti / sa cànådito bhedaþ 'eko devaþ sarvabhåteùu gåóhaþ sarvavyàpã sarvabhåtàntaràtmà'ityàdi÷rutibhiràtmaikatvapratipàdanaparàbhirvirodhàtkalpaniko 'vatiùñhate / tathàca na sàükhyaprakriyàpratyabhij¤ànamityajàvàkyaü camasavàkyavatpariplavamànaü na svatantrapradhànani÷cayàya paryàptam / tadidamuktaü såtrakçtà-'camasavadavi÷eùàt' iti //8// ____________________________________________________________________________________________ START BsVBh_1,4.2.9 uttarasåtramavatàrayituü ÷aïkate-## såtramavatàrayati-atra bråmaþ / ## ## sarva÷àkhàpratyayamekaü brahmeti sthitau ÷àkhàntaroktarohitàdiguõayoginã tejo 'bannalakùaõà jaràyujàõóajasvedajadbhijjacaturvidhabhåtagràmaprakçtibhåteyamajà pratipattavyà, 'rohita÷uklakçùõàm'iti rohitàdirupatayà tasyà eva pratyabhij¤ànàt / na tu sàükhyaparikalpità prakçtiþ / tasyà apràmàõikatayà ÷rutahànya÷rutakalpanàprasaïgàt, ra¤janàdinà ca rohitàdyupacàrasya sati mukhyàrthasaübhave 'yogàt / tadidamuktam-## ajàpadasya ca samudàyaprasiddhiparityàgena na jàyata ityavayavaprasiddhyà÷rayaõe doùaprasaïgàt / atra tu råpakakalpanàyàü samudàyaprasiddherevànapekùàyàþ svãkàràt / api càyamapi ÷rutikalàpo 'smaddar÷anànuguõo na sàükhyasmçtyanuguõa ityàha#<-tathehàpãti /># ## brahmasvaråpaü tàvajjagatkàraõaü na bhavati, vi÷uddhatvàttasya / yathàhuþ-'puruùasya tu ÷uddhasya nà÷uddhà vikçtirbhavet'ityà÷ayavatãva ÷rutiþ pçcchati / kiïkàraõam / yasya brahmaõo jagadutpattistat kiïkàraõaü brahmetyarthaþ / te brahmavido dhyànayogenàtmànaü gatàþ pràptà apa÷yanniti yojanà / ## avidyà ÷aktiryoniþ, sà ca pratijãvaü nànetyuktamato vãpsopapannà / ÷eùamatirohitàrtham //9// ____________________________________________________________________________________________ START BsVBh_1,4.2.10 såtràntaramavatàrayituü ÷aïkate-## ajàkçtirjàtistejo 'banneùu nàsti / naca tejo 'bannànàü janma÷ravaõàdajanmanimitto 'pyajà÷abdaþ saübhavatãtyàha-## såtramavatàrayati-## nanu kiü chàgà lohita÷uklakçùõaivànyàdç÷ãnàmapi chàgànàmupalambhàdityata àha-## bahubarkarà bahu÷àvà / ÷eùaü nigadavyàkhyàtam //1// ____________________________________________________________________________________________ START BsVBh_1,4.3.11 ## ## avàntarasaügatimàha-## pa¤cajanà iti hi samàsàrthaþ pa¤casaükhyayà saübadhyate / naca 'diksaükhye saüj¤àyàm'iti samàsavidhànànmanujeùu niråóho 'yaü pa¤cajana÷abda iti vàcyam / tathàhi sati pa¤camanujà iti syàt / evaü càtmani pa¤camanujànàmàkà÷asya ca pratiùñhànamiti nistàtparyaü, sarvasyaiva pratiùñhànàt / tasmàdråóherasaübhavàttattyàgonàtra yoga àstheyaþ / jana÷abda÷ca katha¤cittattveùu vyàkhyeyaþ / tatràpi kiü pa¤ca pràõàdayo vàkya÷eùagatà vivakùyante uta tadatiriktà anya eva và kecit / tatra paurvàparyaparyàlocanayà kaõvamàdhyandinavàkyayorvirodhàt / ekatra hi jyotiùà pa¤catvamannenetaratra / naca ùoóa÷igrahaõavadvikalpasaübhavaþ / anuùñhànaü hi vikalpyate na vastu / vastutattvakathà ceyaü nànuùñhànakathà, vidhyabhàvàt / tasmàtkànicideva tattvànãha pa¤ca pratyekaü pa¤casaükhyàyogãni pa¤caviü÷atitattvàni bhavanti / sàükhyai÷ca prakçtyàdãni / pa¤caviü÷atitattvàni smaryanta iti tànyevànena mantreõocyanta iti nà÷abdaü pradhànàdi / na càdhàratvenàtmano vyavasthànàtsvàtmani càdhàràdheyabhàvasya virodhàt àkà÷asya ca vyatirecanàt, trayoviü÷atirjanà iti syànna pa¤ca pa¤cajanà iti vàcyam / satyapyàkà÷àtmanorvyatirecane målaprakçtibhàgaiþ sattvarajastamobhiþ pa¤caviü÷atisaükhyopapatteþ / tathàca satyàtmàkà÷àbhyàü saptaviü÷atisaükhyàyàü pa¤caviü÷atitattvànãti svasiddhàntavyàkopa iti cet, na målaprakçtitvamàtreõaikãkçtya sattvarajastamàüsi pa¤caviü÷atitattvopapatteþ / hirugbhàvena tu teùàü saptaviü÷atitvàvirodhaþ / tasmànnà÷àbdã sàükhyasmçtiriti pràptam / målaprakçtiþ pradhànam / nàsàvanyasya vikçtirapi tu prakçtireva tadidamuktam-## mahadahaïkàrapa¤catanmàtràõi prakçtaya÷ca vikçtaya÷ca / tathàhi-mahattattvamahaïkàrasya tattvàntarasya prakçtirmålaprakçtestu vikçtiþ / evamahaïkàratattvaü mahato vikçtiþ, prakçti÷ca tadeva tàmasaü sat pa¤catanmàtràõàm / tadeva sàttvikaü sat prakçtirekàda÷endriyàõàm / pa¤catanmàtràõi càhaïkàrasya vikçtiràkà÷àdãnàü pa¤cànàü prakçtiþ / tadidamuktam-## ùoóa÷asaükhyàvacchinno gaõo vikàra eva / pa¤cabhåtànyatanmàtràõyekàda÷endriyàõãti ùoóa÷ako gaõaþ / yadyapi pçthivyàdayo goghañàdãnàü prakçtistathàpi na te pçthivyàdibhyastattvàntaramiti na prakçtiþ / tattvàntaropàdànatvaü ceha prakçtitvamabhimataü nopàdànamàtratvamityavirodhaþ / puruùastu kåñasthanityo 'pariõàmo na kasyacitprakçtirnàpi vikçtiriti / evaü pràpte 'bhidhãyate #<-na saükhyopasaügrahàdapi pradhànàdãnàü ÷rutimattvà÷aïkà kartavyà / kasmàt nànàbhàvàt / nànà hyetàni pa¤caviü÷atitattvàni / naiùàü pa¤ca÷aþ pa¤ca÷aþ sàdhàraõadharmo 'sti /># na khalu sattvarajastamomahadahaïkàràõàmekaþ kriyà và guõo và dravyaü và jàtirvà dharmaþ pa¤catanmàtràdibhyo vyàvçttaþ sattvàdiùu cànugataþ ka÷cidasti / nàpi pçthivyaptejovàyughràõànàm / nàpi rasanacakùustvak÷rotravàcàm / nàpi pàõipàdapàyåpasthamanasàü, yenaikenàsàdhàraõenopagçhãtàþ pa¤ca pa¤cakà bhavitumarhanti / pårvapakùaikade÷inamutthàpayati-## yadyapi parasyàü saükhyàyàmavàntarasaükhyà dvitvàdikà nàsti tathàpi tatpårvaü tasyàþ saübhavàt paurvàparyalakùaõayà pratyàsattyà parasaükhyopalakùaõàrthaü pårvasaükhyopanyasyata iti dåùayati-## naca pa¤ca÷abdo jana÷abdena samasto 'samastaþ ÷akyo vaktumityàha-## nanu bhavatu samàsastathàpi kimityata àha-## api ca vãpsàyàü pa¤cakadvayagrahaõe da÷aiva tattvànãti na sàükhyasmçtipratyabhij¤ànamityasamàsamabhyupetyàha-## na caikà pa¤casaükhyà pa¤casaükhyàntareõa ÷akyà vi÷eùñum / pa¤ca÷abdasya saükhyopasarjanadravyavacanatvena saükhyàyà upasarjanatayà vi÷eùaõenàsaüyogàdityàha-## tadevaü pårvapakùaikade÷ini dåùite paramapårvapakùiõamutthàpayati#<-nanvàpannapa¤casaükhyàkà janà eveti /># atra tàvadråóhau satyàü na yogaþ saübhavatãti vakùyate / tathàpi yaugikaü pa¤cajana÷abdamabhyupetya dåùayati-## pa¤capålãtyatra yadyapi pçthaktvaikàrthasaüvàyinã pa¤casaükhyàvacchedikàsti tathàpãha samudàyino 'vacchinatti na samudàyaü samàsapadagamyamatastasmin kati te samudàyà ityapekùàyàü padàntaràbhihità pa¤casaükhyà saübadhyate pa¤ceti / pa¤cajanà ityatra tu pa¤casaükhyayotpatti÷iùñayà janànàmavacchinnatvàtsamudàyasya ca pa¤capålãvadatràpratãterna padàntaràbhihità saükhyà saübadhyate / syàdetat / saükhyeyànàü janànàü mà bhåcchabdàntaravàcyasaükhyàvacchedaþ / pa¤casaükhyàyàstu tayàvacchedo bhaviùyati / nahi sàpyavacchinnetyata àha-## ukto 'tra doùaþ / nahyupasarjanaü vi÷eùaõena yujyate pa¤ca÷abda eva tàvatsaükhyeyopasarjanasaükhyàmàha vi÷eùatastu pa¤cajanà ityatra samàse / vi÷eùaõàpekùàyàü tu na samàsaþ syàt, asàmarthyàt / nahi bhavati çddhasya ràjapuruùa iti samàso 'pi tu (pada) vçttireva çddhasya ràj¤aþ puruùa iti / sàpekùatvenàsàmarthyàdityarthaþ / ## abhyuccayamàtram / yadi sattvarajastamàüsi pradhànenaikãkçtyàtmàkà÷au tattvebhyo vyatiricyete tadà siddhàntavyàkopaþ / atha tu sattvarajastamàüsi mitho bhedena vivakùyante tathàpi vastutattvavyavasthàpane àdhàratvenàtmà niùkçùyatàm / àdheyàntarebhyastvàkà÷asyàdheyasya vyatirecanamanarthakamiti gamayitavyam / ## 'diksaükhye saüj¤àyàm'iti saüj¤àyàü samàsasmaraõàt pa¤cajana÷abdastàvadayaü kvacinniråóhaþ / naca råóhau satyàmavayavaprasiddhergrahaõaü, sàpekùatvàt, nirapekùatvàcca råóheþ / tadyadi råóhau mukhyor'thaþ pràpyate tataþ sa eva grahãtavyo 'tha tvasau na vàkye saübandhàrhaþ pårvàparavàkyavirodhã và / tato råóhyaparityàgenaiva vçttyantareõàrthàntaraü kalpayitvà vàkyamupapàdanãyam / yathà '÷yenenàbhicaran yajeta'iti ÷yena÷abdaþ ÷akunivi÷eùe niråóhavçttistadaparityàgenaiva nipatyàdànasàdç÷yenàrthavàdikena kratuvi÷eùe vartate, tathà pa¤cajana÷abdo 'vayavàrthayogànapekùa ekasminnapi vartate / yathà saptarùi÷abdo vasiùñha ekasmin saptasu ca vartate / na caiùa tattveùu råóhaþ / pa¤caviü÷atisaükhyànurodhena tattveùu vartayitavyaþ / råóhau satyàü pcaviü÷atereva saükhyàyà abhàvàtkathaü tattveùu vartate //11// ____________________________________________________________________________________________ START BsVBh_1,4.3.12 evaü ca ke te pa¤cajanà ityapekùàyàü kiü vàkya÷eùagatàþ pràõàdayo gçhyantàmuta pa¤caviü÷atistattvànãti vi÷aye tattvànàmapràmàõikatvàt, pràõàdãnàü ca vàkya÷eùe ÷ravaõàttatparityàge ÷rutahànya÷rutakalpanàprasaïgàtpràõàdaya eva pa¤cajanàþ / naca kàõóavamàdhyandinayorvirodhànna pràõàdãnàü vàkya÷eùagatànàmapi grahaõamiti sàüpratam, virodhe 'pi tulyabalavatayà ùoóa÷igrahaõavadvikalpopapatteþ / na ceyaü vastusvaråpakathà, apitåpàsanànuùñhànavidhiþ, 'manasaivànudraùñavyam'iti vidhi÷ravaõàt / ## janavàcakaþ ÷abdo jana÷abdaþ / pa¤cajana÷abda iti yàvat / tasya kathaü pràõàdiùvajaneùu prayoga iti vyàkhyeyam / anyathà tu pratyastamitàvayavàrthe samudàya÷abdàrthe jana÷abdàrtho nàstãtyaparyanuyoga eva / råóhyaparityàgenaiva vçttyantaraü dar÷ayati-## jana÷abdabhàjaþ pa¤cajana÷abdabhàjaþ / nanu satyàmavayavaprasiddhau samupàya÷aktikalpanamanupapannaü, saübhavati ca pa¤caviü÷atyàü tattveùvavayavaprasiddhirityata àha-## syàdetat / samàsabalàccedråóhiràsthãyate hanta na dçùñastarhi tasya prayogo '÷vakarõàdivadvçkùàdiùu / tathàca lokaprasiddhyabhàvànna råóhirityàkùipati-## janeùu tàvatpa¤cajana÷abda÷ca prathamaþ prayogo lokeùu dçùña ityasati prathamaprayoga ityasiddhamiti sthavãyastayànabhidhàyàbhyupetya prathamaprayogàbhàvaü samàdhatte-÷akyodbhidàdivaditi / àcàryade÷ãyànàü matabhedeùvapi na pa¤caviü÷atistattvàni sidhyanti / paramàrthatastu pa¤cajanà vàkya÷eùagatà evetyà÷ayavànàha#<-kai÷cittviti /># ÷eùamatirohitàrtham //12// ____________________________________________________________________________________________ START BsVBh_1,4.3.13 ## // 13 // ____________________________________________________________________________________________ START BsVBh_1,4.4.14 ## ## atha samanvayalakùaõe keyamakàõóe virodhàvirodhacintà, bhavità hi tasyàþ sthànamavirodhalakùaõamityata àha-## ayamarthaþ nàneka÷àkhàgatatattadvàkyàlocanayà vàkyàrthàvagame paryavasite sati pramàõàntaravirodhena vàkyàrthàgaterapràmàõyamà÷aïkyàvirodhavyutpàdanena pràmàõyavyavasthàpanamavirodhalakùaõàrthaþ / pràsaïgikaü tu tatra sçùñiviùayàõàü vàkyànàü parasparamavirodhapratipàdanaü na tu lakùaõàrthaþ / tatprayojanaü ca tatraiva pratipàdayiùyate / iha tu-vàkyànàü sçùñipratipàdakànàü parasparavirodhe brahmaõi jagadyonau na samanvayaþ seddhumarhati / tathàca na jagatkàraõatvaü brahmaõo lakùaõaü, naca tatra gatisàmànyaü, naca tatsiddhaye pradhànasyà÷abdatvapratipàdanaü, tasmàdvàkyànàü virodhàvirodhàbhyàmuktàrthàkùepasamàdhànàbhyàü samanvayaþ evopapàdyata iti samanvayalakùaõe saügatamidamadhikaraõam / 'vàkyànàü kàraõe kàrye parasparavirodhataþ / samanvayo jagadyonau na sidhyati paràtmani // ' 'sadeva somyedamagra àsãt'ityàdãnàü kàraõaviùayàõàü, 'asadvà idamatra àsãt'ityàdibhirvàkyaiþ kàraõaviùayairvirodhaþ / kàryaviùayàõàmapi vibhinnakramàkramotpattipratipàdakànàü virodhaþ / tathàhi-kànicidanyakartçkà jagadutpattimàcakùate vàkyàni / kànicitsvayaïkartçkàm / sçùñyà ca kàryeõa tatkàraõatayà brahma lakùitam / sçùñivipratipattau tatkàraõatàyàü brahmalakùaõe vipratipattau satyàü bhavati tallakùye brahmaõyapi vipratipattiþ / tasmàdbrahmaõi samanvayàbhàvànna samanvayàgamyaü brahma / vedàntàstu kartràdipratipàdanena karmavidhiparatayopacaritàrthà avivakùitàrthà và japopayogina iti pràptam / kramàdãti / àdigrahaõenàkramo gçhyate / evaü pràpta ucyate-'sargakramavivàde 'pi na sa sçùñari vidyate / satastvasadvaco bhaktyà niràkàryatayà kvacit // 'na tàvadasti sçùñikrame vigànaü, ÷rutãnàmavirodhàt / tathàhi-aneka÷ilpaparyavadàto devadattaþ prathamaü cakradaõóàdi karoti, atha tadupakaraõaþ kumbhaü, kumbhopakaraõa÷càharatyudakaü, udakopakaraõa÷ca saüyavanena godhåmakaõikànàü karoti piõóaü, piõóopakaraõastu pañati ghçtapårõaü, tadasya devadattasya sarvatraitàsmin kartçtvàcchakyaü vaktuü devadattàccakràdi saübhåtaü tasmàccakràdeþ kumbhàdãti / ÷akyaü ca devadattàtkumbhaþ samudbhåtastasmàdudakàharaõàdãtyàdi / nahyastyasaübhavaþ sarvatràsmin kàryajàte kramavatyapi devadattasya sàkùàtkarturanusyåtatvàt / tathehàpi yadyapyàkà÷àdikrameõaiva sçùñistathàpyàkà÷ànalànilàdau tatra tatra sàkùàt parame÷varasya kartçtvàcchakyaü vaktuü parame÷varàdàkà÷aþ saübhåta iti / ÷akyaü ca vaktuü parame÷varàdanalaþ saübhåta ityàdi / yadi tvàkà÷àdvàyurvàyosteja ityuktvà tejaso vàyurvàyoràkà÷a iti bråyàdbhavedvirodhaþ / na caitadasti / tasmàdamåùàmavivàdaþ ÷rutãnàm / evaü 'sa imàüllokànasçjata'ityupakramàbhidhàyinyapi ÷rutiraviruddhà / eùà hi svavyàpàramabhidhànakrameõa kurvatã nàbhidheyànàü kramaü niruõaddhi / te tu yathàkramàvasthità evàkrameõocyante-yathà kramavanti j¤ànàni jànàtãti / tadevamavigànam / abhyupetya tu vigànamucyate-sçùñau khalvetadvigànam / sraùñà tu sarvavedàntavàkyeùvanusyåtaþ parame÷varaþ pratãyate / nàtra ÷rutivigànaü màtrayàpyasti / naca sçùñivigànaü sraùñari tadadhãnaniråpaõe vigànamàvahatãti vàcyam / nahyeùa sraùñçtvamàtreõocyate 'pi tu 'satyaü j¤ànamanantaü brahma'ityàdinà råpeõocyate sraùñà / taccàsya råpaü sarvavedàntavàkyànugatam / tajj¤ànaü ca phalavat / 'brahmavidàpnoti param' 'tarati ÷okamàtmavit'ityàdi ÷ruteþ / sçùñij¤ànasya tu na phalaü ÷råyate / tena 'phalavatsaünidhàvaphalaü tadaïgam'iti sçùñivij¤ànaü sraùñçbrahmavij¤ànàïgaü tadanuguõaü sadbrahmaj¤ànàvatàropàyatayà vyàkhyeyam / tathàca ÷rutiþ-'annena somya ÷uïgenàpo målamanviccha'ityàdikà / ÷uïgenàgreõa / kàryeõeti yàvat / tasmànna sçùñivipratipattiþ sraùñari vipratipattimàvahati / api tu 'guõe tvanyàyakalpanà'iti tadanuguõatayà vyàkhyeyà / yacca kàraõe vigànam'asadvà idamatra asãt'iti, tadapi 'tadapyeùa ÷loko bhavati'iti pårvaprakçtaü sadbrahmaõàkçùya 'asadevedamatra àsãt'ityucyamànaü tvasato 'bhidhàne 'saübaddhaü syàt / ÷rutyantareõa ca mànàntareõa ca virodhaþ / tasmàdaupacàrikaü vyàkhyeyam / 'taddhaika àhurasadevedamatra àsãt'iti tu niràkàryatayopanyastamiti na kàraõe vivàda iti såtre ca÷abdastvarthaþ / pårvapakùaü nivartayati / àkà÷àdiùu sçjyamàneùu kramavigàne 'pi na sraùñari vigànam / kutaþ / yathaikasyàü ÷rutau vyapadiùñaþ parame÷varaþ sarvasya kartà tathaiva ÷rutyantareùåkteþ, kena råpeõa, kàraõatvena, aparaþ kalpo yathà vyapadiùñaþ krama àkà÷àdiùu, 'àtmana àkà÷aþ saübhåta àkà÷àdvàyurvàyoragniragneràpo 'dbhyaþ pçthivã'iti, tasyaiva kramasyànapabàdhanena 'tattejo 'sçjata'ityàdikàyà api sçùñerukterna sçùñàvapi vigànam //14// ____________________________________________________________________________________________ START BsVBh_1,4.4.15 ## nanvekatràtmana àkà÷akàraõatvenoktiranyatra ca tejaþ kàraõatvena, tatkathamavigànamiti / ata àha-## hetau tçtãyà / sarvatràkà÷ànalànilàdau sàkùàtkàraõatvenàtmanaþ / prapa¤citaü caitadadhastàt / vyàkriyata iti ca karmakartari karmaõi và råpaü, na cetanamatiriktaü kartàraü pratikùipati kintåpasthàpayati / nahi låyate kedàraþ svayameveti và låyate kedàra iti và lavitàraü devadattàdiü pratikùipati / api tåpasthàpayatyeva / tasmàtsarvamavadàtam //15// ____________________________________________________________________________________________ START BsVBh_1,4.5.16 ## ## nanu 'brahma te bravàõi'iti brahmàbhidhànaprakaraõàt, upasaühàre ca 'sarvàn pàpmano 'pahatya sarveùàü ca bhåtànàü ÷raiùñhyaü svàràjyaü paryeti ya evaü veda'iti nirati÷ayaphala÷ravaõàdbrahmavedanàdanyatra tadasaübhavàt, àdityacandràdigatapuruùakartçtvasya ca 'yasya vaitatkarma'iti càsyàsatyavacchede sarvanàmnà pratyakùasiddhasya jagataþ paràmar÷ena, jagatkartçtvasya ca brahmaõo 'nyatràsaübhavàtkathaü jãvamukhyapràõà÷aïkà / ucyate-brahma te bravàõãti bàlàkinà gàrgyeõa brahmàbhidhànaü pratij¤àya tattadàdityàdigatàbrahmapuruùàbhidhànena na tàvadbrahmoktam / yasya càjàta÷atroþ 'yo vai bàlàke eteùàü puruùàõàü kartà yasya vaitatkarma'iti vàkyaü na tena brahmàbhidhànaü pratij¤àtam / na cànyadãyenopakrameõànyasya vàkyaü ÷akyaü niyantum / tasmàdajàta÷atrorvàkyasaüdarbhapaurvàparyaparyàlocanayà yo 'syàrthaþ pratibhàti sa eva gràhyaþ / atra ca karma÷abdastàvadvyàpàre neråóhavçttiþ / kàrye tu kriyata iti vyutpattyà vartate / naca råóhau satyàü vyutpattiryuktà÷rayitum / naca brahmaõa udàsãnasyàpariõàmino vyàpàravattà / vàkya÷eùe ca 'athàsmin pràõa evaikadhà bhavati'iti ÷ravaõàtparispandalakùaõasya ca karmaõo yatropapattiþ sa eva veditavyatayopadi÷yate / àdityàdigatapuruùakartçtvaü ca pràõasyopapadyate, hiraõyagarbharåpapràõàvasthàvi÷eùatvàdàdityàdidevatànàm / 'katama eko devaþ pràõaþ'iti ÷ruteþ / upakramànurodhena copasaühàre sarva÷abdaþ sarvàn pàpmana iti ca sarveùàü bhåtànàmiti càpekùikavçttirbahån pàpmano bahånàü bhåtànàmityevaüparo draùñavyaþ / ekasmin vàkye upakramànurodhàdupasaühàro varõanãyaþ / yadi tu dçptabàlàkimabrahmaõi brahmàbhidhàyinamapodyàjàta÷atrorvacanaü brahmaviùayamevànyathà tu taduktàdvi÷eùaü vivakùorabrahmàbhidhànamasaübaddhaü syàditi manyate, tathàpi naitadbrahmàbhidhànaü bhavitumarhati, apitu jãvàbhidhànameva, yatkàraõaü veditavyatayopanyastasya puruùàõàü karturvedanàyopetaü bàlakiü prati bubodhayiùurajàta÷atruþ suptaü puruùamàmantryàmàntraõa÷abdà÷ravaõàt pràõàdãnàmabhoktçtvamasvàmitvaü pratibodhya yaùñighàtotthànàt pràõàdivyatiriktaü jãvaü bhoktàraü svàminaü pratibodhayati / parastàdapi 'tadyathà ÷reùñhã svairbhuïkte yathà và svàþ ÷reùñhinaü bhu¤jantyevamevaiùa praj¤àtmaitairàtmabhirbhuïkte evamevaita àtmàna enamàtmànaü bhu¤janti'iti ÷ravaõàt / yathà ÷reùñhã pradhànaþ puruùaþ svairbhçtyaiþ karaõabhåtairviùayàn bhuïkte, yathà và svà bhçtyàþ ÷reùñhinaü bhu¤janti / te hi ÷reùñhinama÷anàcchàdanàdigrahaõena bhu¤janti / evamevaiùa praj¤àtmà jãva etairàdityàdigaitaràtmabhirviùayàn bhuïkte / te hyàdityàdaya àlokavçùñyàdinà sàcivyamàcaranto jãvàtmànaü bhojayanti, jãvàtmànamapi yajamànaü tadutsçùñahaviràdànàdàdityàdayo bhu¤janti, tasmàjjãvàtmaiva brahmaõo 'bhedàdbrahmeha veditavyatayopadi÷yate / ## jãvapratyuktànàü dehendriyàdãnàü karma jãvasya bhavati / karmajanyatvàdvà dharmàdharmayoþ karma÷abdavàcyatvaü råóhyanusàràt / tau ca dharmàdharmau jãvasya / dharmàdharmàkùiptatvàccàdityàdãnàü bhogopakaraõànàü teùvapi jãvasya kartçtvamupapannam / upapannaü ca pràõabhçttvàjjãvasya pràõa÷abdatvam / ye ca pra÷naprativacane-'kvaiùa etad bàlàke puruùo '÷ayiùña yadà suptaþ svapnaü na ka¤cana pa÷yati'iti / anayorapi na spaùñaü brahmàbhidhànamupalabhyate / jãvavyatireka÷ca pràõàtmano hiraõyagarbhasyàpyupapadyate / tasmàjjãvapràõayoranyatara iha gràhyo na raparame÷vara iti pràptam / ##ucyate-'mçùñàvàdinamàpodya bàlàkiü brahmavàdinam / ràjà kathamasaübaddhaü mithyà và vaktumarhati // 'yathà hi kenacinmaõilakùaõaj¤amàninà kàce maõireva veditavya ityukte parasya kàco 'yaü maõirna tallakùaõàyogàdityabhidhàya àtmano vi÷eùaü jij¤àpayiùostattvàbhidhànamasaübaddham / amaõau maõyabhidhànaü na pårvavàdino vi÷eùamàpàdayati svayamapi mçùàbhidhànàt / tasmàdanenottaravàdinà pårvavàdino vi÷eùamàpàdayatà maõitattvameva vaktavyam / evamajàta÷atruõà dçptabàlàkerabrahmavàdino vi÷eùamàtmano dar÷ayatà jãvapràõàbhidhàne asaübaddhamuktaü syàt / tayorvàbrahmaõorbrahmàbhidhàne mithyàbhihitaü syàt / tathà ca na ka÷cidvi÷eùo bàlàkergàrgyàdajàta÷atrorbhavet / tasmàdanena brahmatattvamabhidhàtavyam / tathà satyasya na mithyàvadyam / tasmàt 'brahma te bravàõi'iti brahmaõopakramàt, sarvàn pàpmano 'pahatya sarveùàü ca bhåtànàü ÷raiùñhyaü svaràjyaü paryeti ya evaü veda'iti ca sati saübhave sarva÷ruterasaükocànnirati÷ayena phalenopasaühàràt, brahmavedanàdanyata÷ca tadanupapatteþ, àdityàdipuruùakartçtvasya ca svàtantryalakùaõasya mukhyasya brahmaõyeva saübhavàdanyeùàü hiraõyagarbhàdãnàü tatpàratantryàt, 'kvauùa etadbàlàke'ityàderjãvàdhikaraõabhavanàpàdanapra÷nasya 'yadà suptaþ svapnaü na ka¤cana pa÷yatyathàsmin pràõa evaikadhà bhavati'ityàderuttarasya ca brahmaõyevopapatterbrahmaviùayatvaü ni÷cãyate / atha kasmànna bhavato hiraõyagarbhagocare eva pra÷nottare, tathà ca naitàbhyàü brahmaviùayatvasiddhirityetanniràcikãrùuþ pañhati-etasmàdàtmanaþ pràõà yathà yathàyatanaü pratiùñhanta iti / etaduktaü bhavati-àtmaiva bhavati jãvapràõàdãnàmadhikaraõaü nànyaditi / yadyapi ca jãvo nàtmano bhidyate tathàpyupàdhyavacchinnasya paramàtmano jãvatvenopàdhibhedàdbhedamàropyàdhàràdheyabhàvo draùñavyaþ / evaü ca jãvabhavanàdhàratvamapàdànatvaü ca paramàtmana upapannam / tadevaü bàlàkyajàta÷atrusaüvàdavàkyasaüdarbhasya brahmaparatve sthite ##iti vyàpàràbhidhàne na saügacchata iti karma÷abdaþ kàryàbhidhàyã bhavati, etaditisarvanàmaparàmçùñaü ca tatkàryaü, sarvanàma cedaü saünihitaparàmar÷i, naca ki¤cidiha ÷abdoktamasti saünihitam / na càdityàdipuruùàþ saünihità api paràmar÷àrhàþ bahutvàt puüliïgatvàcca / etaditi caikasya napuüsakasyàbhidhànàt 'eteùàü puruùàõàü kartà'ityanenaiva gatàrthatvàcca / tasmàda÷abdoktamapi pratyakùasiddhaü saübandhàrhaü jagadeva paràmraùñavyam / ## atyalpamidamucyate eteùàmàdityàdigatànàü jagadekade÷abhåtànàü karteti, kintu kçtsnameva jagadyasya kàryamiti và÷abdena såcyate / jãvapràõa÷abdau ca brahmaparau jãva÷abdasya brahmopalakùaõaparatvàt / na punarbrahma÷abdo jãvopalakùaõaparaþ / tathà sati hi vahnasama¤janaü syàdityuktam / na cànadhigatàrthàvabodhanasvarasasya ÷abdasyàdhigatabodhanaü yuktam / nàpyanadhigatenàdhigatopalakùaõamupapannam / naca saübhavatyekavàkyatve vàkyabhedo nyàyyaþ / vàkya÷eùànurodhena ca jãvapràõaparamàtmopàsanàtrayavidhàne vàkyatrayaü bhavet / paurvàparyaparyàlocanayà tu brahmopàsanaparatve ekavàkyataiva / tasmànna jãvapràõaparatvamapi tu brahmaparatvameveti siddham / syàdetat / nirdi÷yantàü puruùàþ kàryàstadviùayà tu kçtiranirdiùñà tatphalaü và kàryasyotpattisti yasyedaü karmeti nirdekùyete, tataþ kutaþ paunaruktyamityata àha-## etaduktaü bhavati-kartç÷abdenaiva kartàramabhidadhattà tayorupàttatvàdàkùiptatvàt / nahi kçtiü vinà kartà bhavati / nàpi kçtirbhàvanàparàbhidhànà bhåtimutpattiü vinetyarthaþ / nanu yadãdamà jagatparàmçùñaü tatastadantarbhåtàþ puruùà apãti ya eteùàü puruùàõàmiti punaruktamityata àha-## //16// ____________________________________________________________________________________________ START BsVBh_1,4.5.17 ## // 17 // ____________________________________________________________________________________________ START BsVBh_1,4.5.18 ## nanu 'pràõa evaikadhà bhavati'ityàdikàdapi vàkyàjjãvàtiriktaþ kutaþ pratãyata ityato vàkyàntaraü pañhati-## api ca sarvavedàntasiddhametadityàha-## vedàntaprakriyàyàmevopapattimupasaühàravyàjenàha-##àtmano yato niþsaübodho 'taþ svacchatàråpamiva råpamasyeti svacchatàråpo na tu svacchataiva / layavikùepasaüskàrayostatra bhàvàt / samudàcaradvçttivikùepàbhàvamàtreõopamànam / etadeva vibhajate-upàdhibhiþ antaþkaraõàdibhiþ janitaü yadvi÷eùavij¤ànaü ghañapañàdivij¤ànaü tadrahitaü svaråpamàtmanaþ yadi vij¤ànamityevocyeta tatastadavi÷iùñamanavacchinnaü sadbrahmaiva syàttacca nityamiti nopàdhijanitaü nàpi tadrihitaü svaråpaü brahmasvabhàvasyàprahàõàt / ata uktam-## yadà tu layalakùaõàvidyopabçühito vikùepasaüskàraþ samudàcarati tadà vi÷eùavij¤ànotpàdàtsvapnajàgaràvasthàtaþ paramàtmano råpàdbhraü÷aråpamàgamanamiti / na kevalaü kauùãtakibràhmaõe, vàjasaneye 'pyevameva pra÷nottarayorjãvavyatiriktamàmananti paramàtmànamityàha-## nanvatràkà÷aü ÷ayanasthànaü tatkutaþ paramàtmapratyaya ityata àha-#<àkà÷a÷abda÷ceti /># na tàvanmukhyasyàkà÷asyàtmàdhàratvasaübhavaþ / yadapi ca dvàsaptatisahasrahitàbhidhànanàóãsaücàreõa suùuptyavasthàyàü purãtadavasthànamuktaü tadapyantaþkaraõasya / tasmàt 'daharo 'sminnantaràkà÷aþ'itivadàkà÷a÷abdaþ paramàtmani mantavya iti / prathamaü bhàùyakçtà jãvaniràkaraõàya såtramidamavatàritam / tatra mandadhiyàü nedaü pràõaniràkaraõàyeti buddhirmà bhådityà÷ayavànàha-## tau hi bàlàkyajàta÷atrå suptaü puruùamàjagmatuþ / tamajàta÷atrurnàmabhiràmantrayà¤cakre 'bçhat pàõóuravàsaþ somaràjan'iti / sa àmantryamàõo nottasthau / taü pàõinàpeùaü bodhayà¤cakàra / sa hottasthau / 'sa hovàcajàta÷atruryatraiùa etatsupto 'bhåt'ityàdi / so 'yaü suptapuruùotthàpanena pràõàdivyatiriktopade÷a iti //18// ____________________________________________________________________________________________ START BsVBh_1,4.6.19 ## ## nanu maitreyãbràhmaõopakrame yàj¤avalkyena gàrhasthyà÷ramàduttamà÷ramaü yiyàsatà maitraiyyà bhàryàyàþ kàtyàyanyà sahàrthasaüvibhàgakaraõa ukte maitreyã yàj¤avalkyaü patimamçtatvàrthinã papraccha, yannu ma iyaü bhagoþ sarvà pçthvã vittena pårõà syàtkimahaü tanàmçtà syàmuta neti / tatra neti hovàca yàj¤avalkyaþ / yathaivopakaraõavatàü jãvitaü tathaiva te jãvitaü syàdamçtatvasya tu nà÷àsti vittena / evaü vittenàmçtatvà÷à bhavedyadi vittasàdhyàni karmàõyamçtatve upayujyeran / tadeva tu nàsti, j¤ànasàdhyatvàdamçtatvasya karmaõàü ca j¤ànavirodhinàü tatsahabhàvitvànupapatteriti bhàvaþ / sà hovàca maitreyã yenàhaü nàmçtà syàü kimahaü tenaü kuryàü yadeva bhagavàn veda tadeva me bråhi / amçtatvasàdhanamiti ÷eùaþ / tatràmçtatvasàdhanaj¤ànopanyàsàya vairàgyapårvakatvàttasya ràgaviùayeùu teùu teùu patijàyàdiùu vairàgyamutpàdayituü yàj¤avalkyo 'na và are patyuþ kàmàya'ityàdivàkyasaüdarbhamuvàca / àtmaupàdhikaü hi priyatvameùàü na tu sàkùàt priyàõyetàni / tasmàdetebhyaþ patijàyàdibhyo virabhya yatra sàkùàtprema sa eva#<àtmà và are draùñavyaþ ÷rotavyo mantavyo nididhyàsitavyaþ /># và÷abdo 'vadhàraõe / àtmaiva draùñavyaþ sàkùàtkartavyaþ / etatsàdhanàni ca ÷ravaõàdãni vihitàni ÷rotavya ityàdinà / kasmàt / àtmano và are dar÷anena ÷ravaõàdisàdhanenedaü jagatsarvaüviditaü bhavatãti vàkya÷eùaþ / yato nàmaråpàtmakasya jagatastattvaü pàramàrthikaü råpamàtmaiva bhujaïgasyeva samàropitasya tattvaü rajjuþ / tasmàdàtmani vidite sarvamidaü jagattattvaü viditaü bhavati, rajjvàmiva viditàyàü samàropitasya bhujaïgasya tattvaü viditaü bhavati, yatastasmàdàtmaiva draùñavyo na tu tadatiriktaü jagat svaråpeõa draùñavyam / kutaþ / yato 'brahma taü paràdàt'bràhmaõajàtirbràhmaõo 'hamityevamabhimàna iti yàvat / paràdàt paràkuryàdamçtatvapadàt / kaü, yo 'nyatràtmano brahma bràhmaõajàtiü veda / evaü kùatriyàdiùvapi draùñavyam / àtmaiva jagatastattvaü na tu tadatiriktaü ki¤cittaditi / atraiva bhagavatã ÷rutirupapattiü dçùñàntaprabandhenàha / yat khalu yadgrahaü vinà na ÷akyate grahãtuü tattato na vyatiricyate / yathà rajataü ÷uktikàyàþ, bhujaïgo và rajjoþ, dundubhyàdi÷abdasàmànyàdvà tattacchabdabhedaþ / na gçhyante ca cidråpagrahaõaü vinà sthitikàle nàmaråpàõi / tasmànna cidàtmano bhidyante / tadidamuktam#<-sa yathà dundubherhanyamànasyeti /># dundubhigrahaõena tadgataü ÷abdasàmànyamupalakùayati / na kevalaü sthitikàle nàmaråpaprapa¤ca÷cidàtmàtirekeõàgraheõàccidàtmano na vyatiricyate 'pi tu nàmaråpotpatteþ pràgapi cidråpàvasthànàt tadupàdànatvàcca nàmaråpaprapa¤casya tadanatirekaþ, rajjåpàdànasyeva bhujaïgasya rajjoranatireka ityetaddçùñàntena sàdhayati bhagavatã ÷rutiþ-'sa yathàrdraidho 'grerabhyàhitasya pçthagdhåmà vini÷carantyevaü và are 'sya mahato bhåtasya niþ÷vasitametadyadçgvedaþ'ityàdinà caturvidho mantra uktaþ / itihàsa ityàdinàùñavidhaü bràhmaõamuktam / etaduktaü bhavati-yathàgnimàtraü prathamamavagamyate kùudràõàü visphuliïgànàmupàdànàm / atha tato visphuliïgà vyuccaranti / na caite 'gnestattvànyatvàbhyàü ÷akyante nirvuktam / evamçgvedàdayo 'pyalpaprayatnàdbrahmaõo vyuccaranto na tatastattvànyatvàbhyàü nirucyante / çgàdibhirnàmopalakùyate / yadà ca nàmadheyasyeyaü gatistadà tatpårvakasya råpadheyasya kaiva katheti bhàvaþ / na kevalaü tadupàdànatvàttato na vyatiricyate nàmaråpaprapa¤caþ, pralayasamaye ca tadanuprave÷àttato na vyatiricyate / yathà sàmudramevàmbhaþ pçthivãtejaþ saüparkàt kàñhinyamupagataü saindhavaü khilyaþ, sa hi svàkàre samudre kùipto 'mbha eva bhavati, evaü cidambhodhau lãnaü jagacchideva bhavati na tu tato 'tiricyata iti / etaddçùñàntaprabandhenàha-## dçùñàntaprabandhamuktvà dàrùñàntike yojayati-## bahuttvena brahmoktam / idaü brahmetyarthaþ / bhåtaü satyam / anantaü nityam / apàraü sarvagatam / ## vij¤ànaikarasa iti yàvat / etebhyaþ kàryakàraõabhàvena vyavasthitebhyo bhåtebhyaþ samutthàya sàmyenotthàya / kàryakàraõasaüghàtasya hyavacchedàdduþkhitva÷okitvàdayastadavacchinne cidàtmani tadviparãte 'pi pratãyante, yathodakapratibimbite candramasi toyagatàþ kampàdayaþ / tadidaü sàmyenotthànam / yadà tvàgamàcàryopade÷apårvakamanananididhyàsanaprakarùaparyantajo 'sya brahmasvaråpasàkùàtkàra upàvartate tadà nirmçùñanikhilasavàsanàvidyàmalasya kàryakàraõasaüghàtabhåtasya vinà÷e tànyeva bhåtàni na÷yantyanu tadupàdhi÷cidàtmanaþ khilyabhàvo vina÷yati / tato na pretya kàryakàraõabhåtanivçttau råpagandhàdisaüj¤àstãti / na pretya saüj¤àstãti saüj¤àmàtraniùedhàdàtmà nàstãti manyamànà sà maitreyã hovàca, atraiva mà bhagavànamåmuhanmohitavàn na pretya saüj¤àstãti / sa hovàca yàj¤avalkyaþ svàbhipràyaü, dvaite hi råpàdivi÷eùasaüj¤ànibandhano duþkhitvàdyabhimànaþ / ànandaj¤ànaikarasabrahmàdvayànubhave tu tat kena kaü pa÷yet, brahma và kena vijànãyàt / nahi tadàsya karbhàvo 'sti svaprakà÷atvàt / etaduktaü bhavati-na saüj¤àmàtraü mayà vyàsedhi, kintu vi÷eùasaüj¤eti / tadevamamçtatvaphalenopakramàt, madhye càtmavij¤ànena sarvavij¤ànaü pratij¤àya tadupapàdanàt, upasaühàre ca mahadbhåtamanantamityàdinà ca brahmaråpàbhidhànàt, dvaitanindayà càdvaitaguõakãrtanàdbrahmaiva maitreyãbràhmaõe pratipàdyaü na jãvàtmeti nàsti pårvapakùa ityanàrabhyamevedamadhikaraõam / atrocyate-bhoktçtvaj¤àtçtàjãvaråpotthànasamàdhaye maitreyãbràhmaõe pårvapakùeõopakramaþ kçtaþ / patijàyàdibhogyasaübandho nàbhokturbrahmaõo yujyate, nàpij¤ànakartçtvamakartuþ sàkùàcca mahato bhåtasya vij¤ànàtmabhàvena samuttànàbhidhànaü vij¤ànàtmana eva draùñavyatvamàha / anyathà brahmaõo draùñavyatvapare 'smin bràhmaõe tasya vij¤ànàtmatvena samutthànàbhidhànamanupayuktaü syàttasya tu draùñavyamupayujyata ityupakramamàtraü pårvapakùaþ kçtaþ / ##tadupodbalamàtram / siddhàntastu nigadavyàkhyàtena bhàùyeõoktaþ //19// ____________________________________________________________________________________________ START BsVBh_1,4.6.20 tadevaü paurvàparyàlocanayà maitreyãbràhmaõasya brahmadar÷anaparatve sthite bhoktrà jãvàtmanopakramamàcàryade÷ãyamatena tàvatsamàdhatte såtrakàraþ- ## ## yathà hi vahnervikàrà vyuccaranto visphuliïgà na vahneratyantaü bhidyante, tadråpaniråpaõatvàt, nàpi tato 'tyantamabhinnàþ, vahneriva parasparavyàvçttyabhàvaprasaïgàt, tathà jãvàtmano 'pi brahmavikàra na brahmaõo 'tyantaü bhidyante, cidråpatvàbhàvaprasaïgàt / nàpyatyantaü na bhidyante, parasparaü vyàvçttyabhàvaprasaïgàt, sarvaj¤aü pratyupade÷avaiyarthyàcca / tasmàtkatha¤cidbhedo jãvàtmanàmabheda÷ca / tatra tadvij¤ànena sarvavij¤ànapratij¤àsiddhaye vij¤ànàtmaparamàtmanorabhedamupàdàya paramàtmani dar÷ayitavye vij¤ànàtmanopakrama ityà÷maradhya àcàryo mene //20// ____________________________________________________________________________________________ START BsVBh_1,4.6.21 àcàryade÷ãyàntaramatena samàdhatte- ## ## jãvo hi paramàtmano 'tyantaü bhinna eva san dehendriyamanobuddhyupadhànasaüparkàtsarvadà kaluùaþ, tasya ca j¤ànadhyànàdisàdhanànuùñhànàtsaüprasannasya dehendriyàdisaüghàtàdutkramiùyataþ paramàtmanaikyopapatteridamabhedenopakramaõam / etaduktaü bhavati-bhaviùyantamabhedamupàdàya bhedakàle 'pyabheda uktaþ / yathàhuþ pà¤caràtrikàþ-'àmukterbheda eva syàjjãvasya ca parasya ca / muktasya tu na bhedo 'sti bhedahetorabhàvataþ // 'iti / atraiva ÷rutimupanyasyati-#<÷ruti÷caivamiti /># pårvaü dehendriyàdyupàdhikçtaü kaluùatvamàtmana uktam / saüprati svàbhàvikameva jãvasya nàmaråpaprapa¤cà÷rayatvalakùaõaü kàluùyaü pàrthivànàmaõånàmiva ÷yàmatvaü kevalaü pàkeneva / j¤ànadhyànàdinà tadapanãya jãvaþ paràtparataraü puruùamupaitãtyàha-## nadãnidar÷anam 'yathà somyemà nadyaþ'iti //21// ____________________________________________________________________________________________ START BsVBh_1,4.6.22 tadevamàcàryade÷ãyamatadvayamuktvàtràparituùyannàcàryamatamàha såtrakàraþ- ## ## etadvyàcaùñe-## na jãva àtmano 'nyaþ / nàpi tadvikàraþ kintvàtmaivàvidyopàdhànakalpitàvacchedaþ / àkà÷a iva ghañamaõikàdikalpitàvacchedo ghañàkà÷o maõikàkà÷o na tu paramàkà÷àdanyastadvikàro và / tata÷ca jãvàtmanopakramaþ paràmàtmanaivopakramastasya tato 'bhedàt / sthåladar÷ilokapratãtisaukaryàyaupàdhikenàtmaråpeõopakramaþ kçtaþ / atraiva ÷rutiü pramàõayati-## atha vikàraþ paramàtmano jãvaþ kasmànna bhavatyàkà÷àdivadityàha-## nahi yathà tejaþprabhçtãnàmàtmavikàratvaü ÷råyate evaü jãvasyeti / àcàryatrayamataü vibhajate-## àtyantike satyabhede kàryakàraõabhàvàbhàvàdanàtyantiko 'bheda àstheyaþ, tathàca katha¤cidbhedo 'pãti tamàsthàya kàryakàraõabhàva iti matatrayamuktvà kà÷akçtsnãyamataü sàdhutvena nirdhàrayati-##madhye / ## àtyantike hi jãvaparamàtmanorabhede tàttvike 'nàdyavidyopàdhikalpito bhedastattvamasãti jãvàtmano brahmabhàvatattvopade÷a÷ravaõamanananididhyàsanaprakarùaparyantajanmþanà sàkùàtkàreõa vidyayà ÷akyaþ samålakàùaü kaùituü, rajjvàmahivibhrama iva rajjutattvasàkùàtkàreõa, ràjaputrasyeva ca mlecchakule vardhamànasyàtmani samàropito mlecchabhàvo ràjaputro 'sãti àptopade÷ena / na tu mçdvikàraþ ÷aràvàdiþ ÷ata÷o 'pi mçnmçditi cintyamànastajjanmanà mçdbhàvasàkùàtkàreõa ÷akyo nivartayituü, tatkasya hetoþ, tasyàpi mçdo bhinnàbhinnasya tàttvikatvàt, vastutastu j¤ànenocchettuma÷akyatvàt, so 'yaü pratipàdayiùitàrthànusàraþ / api ca jãvasyàtmavikàratve tasya j¤ànadhyànàdisàdhanànuùñhànàt svaprakçtàvapyaye sati nàmçtatvasyà÷àstãtyapuruùàrthatvamamçtatvapràpti÷rutivirodha÷ca / kà÷akçtsnamate tvetadubhayaü nàstãtyàha-## nanu yadi jãvo na vikàraþ kintu brahmaiva kathaü tarhi tasminnàmaråpà÷rayatva÷rutiþ, katha¤ca 'yathàgneþ ÷rudrà visphuliïgà'iti brahmavikàra÷rutirityà÷aïkàmupasaühàravyàjena niràkaroti-## yataþ pratipipàdayiùitàrthànusàra÷càmçtatvapràpti÷ca vikàrapakùe na saübhavataþ, ata÷ceti yojanà / dvitãyapårvapakùabãjamanasyaiva trisåtryàpàkaroti-## ÷eùamatirohitàrthaü vyàkhyàtàrthaü ca / tçtãyapårvapakùabãjaniràse kà÷akçtsnãyenaivetyavadhàraõaü tanmatà÷rayaõenaiva tasya ÷akyaniràsatvàt / aikàntike hyàdvaite àtmano 'nyakarmakaraõe 'kena kaü pa÷yet'iti àtmana÷ca karmatvaü 'vij¤àtàramare kena vijànãyàt'iti ÷akyaü niùeddhum / bhedàbhedapakùe vaikàntike và bhede sarvametadadvaità÷rayama÷akyamityavadhàraõasyàrthaþ / na kevalaü kà÷akçtsnãyadar÷anà÷rayaõena bhåtapårvagatyà vij¤àtçtvamapi tu ÷rutipaurvàparyaparyàlocanayàpyevamevetyàha-## kasmàt punaþ kà÷akçtsnasya matamàsthãyate netareùàmàcàryàõàmityata àha-## kà÷akçtsnãyasya matasya ÷rutiprabandhopanyàsena punaþ ÷rutimattvaü smçtimattvaü copasaühàropakramamàha-## kvacitpàñha àta÷ceti / tasyàva÷yaü cetyarthaþ / jananajaràmaraõabhãtayo vikriyàstàsàü sarvàsàü 'mahànajaþ'ityàdinà pratiùedhaþ / pariõàmapakùe 'nyasya cànyabhàvapakùe aikàntikàdvaitapratipàdanaparàþ 'ekamevàdvitãyam'ityàdayaþ, dvaitadar÷ananindàparà÷ca 'anyo 'sàvanyo 'hamasmi'ityàdayaþ, janmajaràdivikriyàpratiùedhaparà÷ca 'eùa mahànajaþ'ityàdayaþ ÷rutayaþ uparudhyeran / apica yadi jãvaparamàtmanorbhedàbhedàvàsthãyeyàtàü tatastayormitho virodhàtsamuccayàbhàvàdekasya balãyastve nàtmani nirapavàdaü vij¤ànaü jàyeta, balãyasaikena durbalapakùàvalambino j¤ànasya bàdhanàt / atha tvagçhyamàõavi÷eùatayà na balàbalàvadhàraõaü, tataþ saü÷aye sati na suni÷citàrthamàtmani j¤ànaü bhavet / suni÷citàrthaü ca j¤ànaü mokùopàyaþ ÷råyate-'vedàntavij¤ànasuni÷citàrthàþ'iti / tadetadàha-## 'ekatvamanupa÷yataþ'iti ÷rutirna punarekatvànekatve anupa÷yata iti / nanu yadi kùetraj¤aparamàtmanorabhedo bhàvikaþ, kathaü tarhi vyapade÷abuddhibhedau kùetraj¤aþ paramàtmeti katha¤ca nitya÷uddhabuddhamuktasvabhàvasya bhagavataþ saüsàrità / avidyàkçtanàmaråpopàdhiva÷àditi cet / kasyeyamavidyà / na tàvajjãvasya, tasya paramàtmano vyatirekàbhàvàt / nàpi paramàtmanaþ, tasya vidyaikarasasyàvidyà÷rayatvànupapatteþ / tadatra saüsàritvàsaüsàritvavidyàvidyàvattvaråpaviruddhadharmasaüsargàdbuddhivyapþade÷abhedàccàsti jãve÷varayorbhedo 'pi bhàvika ityata àha-## na tàvadbhedàbhedàvekàtra bhàvikau bhavitumarhata iti viprapa¤citaü prathame pàde / dvaitadar÷ananindayà caikàntikàdvaitapratipàdanaparàþ paurvàparyàlocanayà sarve vedàntaþ pratãyante / tatra yathà bimbàdavadatàttàttvike pratibimbànàmabhede 'pi nãlamaõikçpàõakàcàdyupadhànabhedàtkàlpaniko jãvànàü bhedo buddhivyapade÷abhedau vartayati, idaü bimbamavadàtamimàni ca pratibimbàni nãlotpalapalà÷a÷yàmalàni vçttadãrghàdibhedabhà¤ji bahånãti, evaü paramàtmanaþ ÷uddhasvabhàvàjjãvànamabheda aikàntike 'pyanirvacanãyànàdyavidyopadhànabhedàtkàlpaniko jãvànàü bhedo buddhivyapade÷abhedàvayaü ca paramàtmà ÷uddhavij¤ànànandasvabhàva ime ca jãvà avidyà÷okaduþkhàdyupadravabhàja iti vartayati / avidyopadhànaü ca yadyapi vidyàsvabhàve paramàtmani na sàkùàdasti tathàpi tatpratibimbakalpajãvadvàreõa parasminnucyate / na caivamanyonyà÷rayo jãvavibhàgà÷rayàvidyà, avidyà÷raya÷ca jãvavibhàga iti, bãjàïkuravadanàditvàt / ata eva kànuddi÷yaiùa ã÷varo màyàmàracayatyanàrthikàü, udde÷yànàü sargàdau jãvànàmabhàvàt, kathaü càtmànaü saüsàriõaü vividhavedanàbhàjaü kuryàdityàdyanuyogo niravakà÷aþ / na khalvàdimàn saüsàraþ, nàpyàdimànavidyàjãvavibhàgaþ, yenànuyujyeteti / atra ca nàmagrahaõenàvidyàmupalakùayati / syàdetat / yadi na jãvàt brahma bhidyate, hanta jãvaþ sphuña iti brahmàpi tathà syàt, tathà ca 'nihitaü guhàyàm'iti nopapadyata ityata àha-## yathàhi bimbasya maõikçpàõàdayo guhà evaü brahmaõo 'pi pratijãvaü bhinnà avidyà guhà iti / yathà pratibimbeùu bhàsamàneùu bimbaü tadabhinnamapi guhyamevaü jãveùu bhàsamàneùu tadabhinnamapi brahma guhyam / astu tarhi brahmaõo 'nyadguhyamityata àha-##à÷marathyaprabhçtayaþ## brahmaõaþ sarvàtmanà bhàga÷o và pariõàmàbhyupagame tasya kàryatvàdanityatvàcca tadà÷rito mokùo 'pi tathà syàt / yadi tvevamapi mokùaü nityaïkçtakaü bråyustatràha#<-nyàyeneti /># evaü ye nadãsamudranidar÷anenàmukterbhedaü muktasya càbhedaü jãvasyàsthiùata teùàmapi nyàyenàsaügatiþ / no jàtu ghañaþ paño bhavati / nanåktaü yathà nadã samudro bhavatãti / kà punarnadyabhimatà àyuùmataþ / kiü pàthaþ paramàõava utaiùàü saüsthànabheda àhosvittadàrabdho 'vayavã / tatra saüsthànabhedasya vàvayavino và samudranive÷e vinà÷àt kasya samudreõaikatà / nadãpàthaþ paramàõånàü tu samudrapàthaþ paramàõubhyaþ pårvavasthitebhyo bheda eva nàbhedaþ / evaü samudràdapi teùàü bheda eva / ye tu kà÷akçtsnãyameva matamàsthàya jãvaü paramàtmanoü'÷amàcakhyusteùàü kathaü 'niùkalaü niùkriyaü ÷àntam'iti na ÷rutivirodhaþ / niùkalamiti sàvayavatvaü vyàsedhi na tu sàü÷atvam, aü÷a÷ca jãvaþ paramàtmano nabhasa iva karõanemimaõóalàvacchinnaü nabhaþ ÷abda÷ravaõayogyaü, vàyoriva ca ÷arãràvacchinnaþ pa¤cavçttiþ pràõa iti cet / na tàvannabho nabhasoü÷aþ, tasya tattvàt / karõanemimaõóalàvacchinnamaü÷a iti cet, hanta tarhi pràptàpràptavivekena karõanemimaõóalaü và tatsaüyogo vetyuktaü bhavati / naca karõanemimaõóalaü tasyàü÷aþ, tasya tato bhedàt / tatsaüyogo nabhodharmatvàttasyàü÷a iti cet / na / anupapatteþ / nabhodharmatve hi tadanavayavaü sarvatràbhinnamiti tatsaüyogaþ sarvatrà pratheta / nahyasti saübhavo 'navayavamavyàpyavartata iti / tasmàttatràsti cedvyàpyaiva / na cedvyàpnoti tatra nàstyeva / vyàpyaivàsti kevalaü pratisaübadhyadhãnaniråpaõatayà na sarvatra niråpyata iti cet, na nàma niråpyatàm / tatsaüyuktaü tu nabhaþ ÷ravaõayogyaü sarvatràstãti sarvatra ÷ravaõaprasaïgaþ / naca bhedàbhedayoranyatareõàü÷aþ ÷akyo nirvaktum na cobhàbhyàü, viruddhayorekatràsamavàyàdityuktam / tasmàdanirvacanãyànàdyavidyàparikalpita evàü÷o nabhaso na bhàvika iti yuktam / naca kàlpaniko j¤ànamàtràyattajãvitaþ kathamavij¤àyamàno 'sti, asaü÷càü÷aþ kathaü ÷abda÷ravaõalakùaõàya kàryàya kalpate, na jàtu rajjvàmaj¤àyamàna urago bhayakampàdikàryàya paryàpta iti vàcyam / aj¤àtatvàsiddheþ kàryavyaïgatvàdasya / kàryotpàdàtpårvamaj¤àtaü kathaü kàryotpàdàïgamiti cet / na / pårvapårvakàryotpàdavyaïgyatvàdasatyapi j¤àne tatsaüskàrànuvçtteranàditvàcca kalpanà tatsaüskàrapravàhasya / astu vànupapattireva kàryakàraõayormàyàtmakatvàt / anupapattirhi màyàmupodbalayatyanupapadyamànàrthatvànyamàyàyàþ / api ca bhàvikàü÷avàdinàü mate bhàvikàü÷asya j¤ànenocchettuma÷akyatvànna j¤ànadhyànasàdhano mokùaþ syàt / tadevamakà÷àü÷a iva ÷rotramanirvacanãyam / evaü jãvo brahmaõoü'÷a iti kà÷akçtsnãyaü matamiti siddham //22// ____________________________________________________________________________________________ START BsVBh_1,4.7.23 ## ## syàdetat / vedàntànàü brahmaõi samanvaye dar÷ite samàptaü samanvayalakùaõamiti kimaparamava÷iùyate yadarthamidamàrabhyata iti ÷aïkàü niràkartuü saügatiü dar÷ayannava÷eùamàha-## atra ca lakùaõasya saügatimuktvà lakùaõenàsyàdhikaraõasya saügatiruktà / etaduktaü bhavati-satyaü jagatkàraõe brahmaõi vedàntànàmuktaþ samanvayaþ / tatra kàraõabhàvasyobhayathà dar÷anàjjagatkàraõatvaü brahmaõaþ kiü nimittatvenaiva, utopàdànatvenàpi / tatra yadi prathamaþ pakùastata upàdànakàraõànusàraõe sàükhyasmçtisiddhaü pradhànamabhyupeyam / tathà ca 'janmàdyasya yataþ'iti brahmalakùaõamasàdhu, ativyàpteþ pradhàne 'pi gatatvàt / asaübhavàdvà / yadi tåttaraþ pakùastato nàtivyàptirnàpyavyàptiriti sàdhu lakùaõam / so 'yamava÷eùaþ / tatra 'ãkùàpårvakartçtvaü prabhutvamasaråpatà / nimittakàraõeùveva nopàdàneùu karhicit // 'tadidamàha-## àgamasya kàraõamàtre paryavasànàdanumànasya tadvi÷eùaniyamamàgamo na pratikùipatyapi tvanumanyata evetyàha-## brahmopàdànatvasya prasaktasya pratiùedhe 'nyatràprasaïgàtsàükhyasmçtiprasiddhamànumànikaü pradhànaü ÷iùyata iti / ekavij¤ànena ca sarvavij¤ànapratij¤ànam 'uta tamàde÷am'ityàdinà, 'yathà somyaikena mçtpiõóena'iti ca dçùñàntaþ, paramàtmanaþ pràdhànyaü såcayataþ / yathà soma÷armaõaikena j¤àtena sarve kañhà j¤àtà bhavanti / evaü pràpta ucyate #<-prakçti÷ca /># na kevalaü brahma nimittakàraõaü, kutaþ, pratij¤àdçùñàntayoranuparodhàt / nimittakàraõatvamàtre tu tàvuparudhyeyàtàm / tathàhiþ-'na mukhye saübhavatyarthe jaghanyà vçttiriùyate / na cànumànikaü yuktamàgamenàpabàdhitam // sarve hi tàvadvedàntàþ paurvàparyeõa vãkùitàþ / aikàntikàdvaitaparà dvaitamàtraniùedhataþ // 'tadihàpi pratij¤àdçùñàntau mukhyàrthàveva yuktau na tu 'yajamànaþ prastaraþ'itivadguõakalpanayà netavyau, tasyàrthavàdasyàtatparatvàt / pratij¤àdçùñàntavàkyayostvadvaitaparatvàdupàdànakàraõàtmakatvàccopàdeyasya kàryajàtasyopàdànaj¤ànena tajj¤ànopapatteþ / nimittakàraõaü tu kàryàdatyantabhinnamiti na tajj¤àne kàryaj¤ànaü bhavati / ato brahmopàdànakàraõaü jagataþ / naca brahmaõo 'nyannimittakàraõaü jagata ityapi yuktam / pratij¤àdçùñàntoparodhàdeva / nahi tadànãü brahmaõi j¤àte sarvaü vij¤àtaü bhavati / jagannimittakàraõasya brahmaõo 'nyasya sarvamadhyapàtinastajj¤ànenàvij¤ànàt / yata iti ca pa¤camã na kàraõamàtre smaryate api tu prakçtau, 'janikartuþ prakçtiþ'iti / tato 'pi prakçtitvamavagacchàmaþ / dundubhigrahaõaü dundubhyàghàtagrahaõaü ca tadgata÷abdatvasàmànyopalakùaõàrtham //23// ____________________________________________________________________________________________ START BsVBh_1,4.7.24 ## anàgatecchàsaükalpo 'bhidhyà / etayà khalu svàtantryalakùaõena kartçtvena nimittatvaü dar÷itam / 'bahu syàm'iti ca svaviùayatayopàdànatvamuktam //24// ____________________________________________________________________________________________ START BsVBh_1,4.7.25 ## #<àkà÷àdeva /># brahmaõa evetyarthaþ / sàkùàditi ceti såtràvayavamanådya tasyàrthaü vyàcaùñe-#<àkà÷àdeveti /># ÷rutirbrahmaõo jagadupàdànatvamavadhàrayantã upàdànàntaràbhàvaü sàkùàdeva dar÷ayatãti##såtràvayavena dar÷itamiti yojanà //25// ____________________________________________________________________________________________ START BsVBh_1,4.7.26 #<àtmakçteþ pariõàmàt | BBs_1,4.26 |># #<àtmakçteþ pariõàmàt /># prakçtigrahaõamupalakùaõaü, nimittamityapi draùñavyaü, karmatvenopàdànatvàtkartçtvena ca tatprati nimittatvàt / ## siddhasàdhyayorekatràsamavàyo virodhàditi / ## pårvasiddhasyàpyanirvacanãyavikàràtmanà pariõàmo 'nirvacanãyatvàdbhedenàbhinna iveti siddhasyàpi sàdhyatvamityarthaþ / ekavàkyatvena vyàkhyàyà pariõàmàdityavacchidya vyàcaùñe-## saccatyacceti dve brahmaõo råpe / sacca sàmànyavi÷eùeõàparokùatayà nirvàcyaü, pçthivyaptejolakùaõam / tyacca parokùamata evànirvàcyamidantayà vàyvàkà÷alakùaõaü, kathaü ca tadbrahmaõo råpaü yadi tasya brahmopàdànaü, tasmàtpariõàmàdbrahma bhåtànàü prakçtiriti //26// ____________________________________________________________________________________________ START BsVBh_1,4.7.27 ## pårvapakùiõo 'numànamanubhàùyàgamavirodhena dåùayati#<-yatpunariti /># etaduktaü bhavati-ã÷varo jagato nimittakàraõameva ãkùàpårvakajagatkartçtvàt, kumbhakartukulàlavat / atre÷varasyàsiddherà÷rayàsiddho hetuþ pakùa÷càprasiddhavi÷eùaþ / yathàhuþ-'nànupalabdhe nyàyaþ pravartate'iti / àgamàttatsiddhiriti cet, hanta tarhi yàdç÷amã÷varamàgamo gamayati tàdç÷o 'bhyupagantavyaþ sa ca nimittakàraõaü copàdànakàraõaü ce÷varamavagamayati / vi÷eùyà÷rayagràhyàgamavirodhànnànumànamudetumarhatãti kutastena nimittatvàvadhàraõetyarthaþ / iyaü copàdànapariõàmàdibhàùà na vikàràbhipràyeõàpi tu tathà sarpasyopàdànaü rajjurevaü brahma jagadupàdànaü draùñavyam / na khalu nityasya niùkalasya brahmaõaþ sarvàtmanaikade÷ena và pariõàmaþ saübhavati, nityatvàdanekade÷atvàdityuktam / naca mçdaþ ÷aravàdayo bhidyante, na càbhinnàþ, na và bhinnàbhinnàþ kintvanirvacanãyà eva / yathàha ÷rutiþ-'mçttiketyeva satyam'iti / tasmàdadvaitopakramàdupasaühàràcca sarva eva vedàntà aikàntikàdvaitaparàþ santaþ sàkùàdeva kvacidadvaitamàhuþ, kvaciddvaitaniùedhena, kvacidbrahmopàdànatvena jagataþ / etàvatàpi tàvadbhedo niùiddho bhavati, na tåpàdànatvàbhidhànamàtreõa vikàragraha àstheyaþ / nahi vàkyaikade÷asyàrtho 'stãti //27// ____________________________________________________________________________________________ START BsVBh_1,4.8.28 ## syàdetat / mà bhåtpradhànaü jagadupàdànaü tathàpi na brahmopàdànatvaü sidhyati, paramàõvàdãnàmapi tadupàdànànàmupaplavamànatvàt, teùàmapi hi ki¤cidupodbalakamasti vaidikaü liïgamityà÷aïkàmapanetumàha såtrakàraþ-## nigadavyàkhyàtena bhàùyeõa vyàkhyàtaü såtram / 'pratij¤àlakùaõaü lakùyamàõe padasamanvayaþ vaidikaþ sa ca tatraiva nànyatretyatra sàdhitam //28// 'iti ÷rãmadvàcaspatimi÷raviracite ÷rãmacchàrãrakabhàùyavibhàge bhàmatyàü prathamàdhyàyasya caturthaþ pàdaþ //4// ##// ##// avadàtam //15//