Badarayana: Brahmasutra, Adhyaya 4
with:
1. Samkara's Sarirakamimamsabhasya
2. Govindananda's Ratnaprabhavyakhya (subcommentary)


Input by members of the Sansknet project
(www.sansknet.org)



This GRETIL version integrates a multitude of files
into a single structure in order to facilitate word search
across the entire corpus of commentaries.
The files have been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsCom_n,n.n.n = Brahmasutra-Commentaries_Adhyaya,Pada.Adhikarana.Sutra

INDENTED text = Brahmasutra-Ratnaprabhavyakhya





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






atha caturtho 'dhyāyaḥ /

[atra asmin phalādhyāye prathamapāde jīvanmuktinirūpaṇam]




atha caturtho 'dhyāyaḥ /


yajjñānājjīvato muktirukrāntigativarjitā /
labhyate tatparaṃ brahma rāmanāmāsmi nirbhayam //1//



____________________________________________________________________________________________

START BsCom_4,1.1.1



____________________________________________________________________________________________



1 āvṛtti adhikaraṇam / sū. 1-2

āvṛttir asakṛdupadeśāt | BBs_4,1.1 |

tṛtīye adhyāye parā aparāsu vidyāsu sādhana āśrayo vicāraḥ prāyeṇātyagāt /
atha iha caturthe phalāśraya āgamiṣyati /
prasaṅgāgataṃ ca anyadapi kiñcit cintayiṣyate /
prathamaṃ tāvat katibhiḥ cidadhikaraṇaiḥ sādhana āśrayavicāraśeṣameva anusarāmaḥ /
'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 4.4.21) 'tameva dhīro vijñāya prajñāṃ kurvīta'(bṛ. 4.5.6) 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) iti ca evamādiśravaṇeṣu saṃśayaḥ - kiṃ sakṛt pratyayaḥ kartavya āhosvit āvṛttya iti /
kiṃ tāvat prāptaṃ sakṛt pratyayaḥ syāt prayājādivat /
tāvatā śāstrasya kṛtārthatvāt /
aśrūyamāṇāyāṃ kriyamāṇāyām aśāstrārthaḥ kṛto bhavet /

nanu asakṛt upadeśā udāhṛtāḥ śrotavyo mantavyo nididhyāsitavya iti evamādayaḥ /
evam api yāvat śabdam āvartayet sakṛt śravaṇaṃ sakṛt mananaṃ sakṛt nididhyāsanaṃ ca iti na atiriktam /
sakṛt upadeśeṣu tu veda upāsīta iti evamādiṣu anāvṛttiḥ iti /

evaṃ prāpte brūmaḥ - pratyayāvṛttiḥ kartavyā /
kutaḥ - asakṛt upadeśāt /
'śrotavyo mantavyo nididhyāsitavyaḥ' iti evañjātīyako hi asakṛt upadeśaḥ pratyayāvṛttiṃ sūcayati /

nanu uktaṃ yāvat śabdameva āvartayet na adhikam iti /

na /
darśanaparyavasitatvāt adoṣam /
darśanaparyavasānāni hi śravaṇādīni āvartyamānāni dṛṣṭārthāni bhavanti /
yathā avaghātādīni taṇḍulādi niṣpattiparyasānāni tadvat //
api ca upāsanaṃ nididhyāsanaṃ ca iti atyantarṇītāvṛttiguṇa eva kriyābhidhīyate /
tathā hi - loke gurum upāste rājānam upāsta iti ca yaḥ tātparyeṇa gurvādīn anuvartate sa evam ucyate /
tathā dhyāyati proṣitanāthā patim iti yā nirantara smaraṇā patiṃ prati sā utkaṇṭhā sā evam abhidhīyate /
vidyupāstyoḥ ca vedānteṣu avyatirekeṇa prayogo dṛśyate /
kvacit vidinā upakramya upāsina upasaṃharati yathā - 'yastadveda yatsa veda sa mayaitaduktaḥ' (chā. 4.1.4) iti atra 'anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatāmupāḥse' (chā. 5.2.2) iti /
kvacit ca upāsina upakramya vidinā upasaṃharati yathā - 'mano brahmetyupāsīta' (chā. 3.18.1) iti atra 'bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda' (chā. 3.18.3) iti /
tasmat sakṛt upadeśeṣu api āvṛttisiddhiḥ /
asakṛt upadeśaḥ tu āvṛtteḥ sūcakaḥ // 1 //



oṃ /
āvṛttirasakṛdupadeśāt /
sādhanaṃ nirūpya phalaṃ nirūpyata ityadhyāyayorhatuphalabhāvaṃ saṃgatimāha-tṛtīya iti /
phalaprāsaṅgenotkrāntirarcirādimārgaśca vicāryata ityāha-prasaṅgeti /
pūrvaṃ sākṣādeva śrutyuktaṃ saṃnyāsādi sādhanaṃ cintitaṃ, saṃprati phalārthāpattigamyamāvṛttyādikamadyāśleṣādhikaraṇātprāk cintyate, tadārabhya jīvanmuktistato dvitīyapāde utkrāntistṛtīye arcirādimārgasya gantavyasya ca nirṇayaścaturthe jñānopāsanayoḥ phalanirṇaya iti pādārthavivekaḥ /
ādyādhikaraṇasya śravaṇādisādhanaṃ viṣayamanūdya dvedhānuṣṭhānadarśanātsaṃśayamāha-ātmā vā iti /
śrautātmadhīsādhanaphalavicārātmakatvātsarvādhikaraṇānāṃ śrutiśāstrādhyāyasaṃgataya uktāḥ /
tattatpadārthasaṃbandhāttattatpādasaṅgatiḥ /
mokṣe viśeṣābhāvavacchravaṇādāvāvṛttiviśeṣo nāstīti dṛṣṭāntalakṣaṇāvāntarasaṃgatyā pūrvapakṣamāha-kiṃ tāvaditi /
atra pūrva pakṣe śravaṇādeḥ prayājavadadṛṣṭārthatvātsakṛdanuṣṭhānaṃ phalaṃ, siddhānte tvavaghātavaddṛṣṭārthatvādyāvatphalamāvṛttiriti bhedaḥ /
asakṛdupadeśānyathānupapattyā sādhanāvṛttau śāstrasya tātparyamiti śaṅkate-nanvasakṛditi /
śravaṇādīnāṃ samuccayasidhyarthatvenāsakṛdukteranyathopapatternāvṛttau tātparyamityāha-evamapīti /
saguṇasākṣātkārasādhaneṣvapyanāvṛttimāha-sakṛditi /
yadyapyasakṛdupadeśa āvṛttisamuccayayoranyatarasūcakatvenānyathāsiddhaḥ, tathāpi dṛṣṭe saṃbhavatyadṛṣṭamātrakalpanānupapatteḥ śravaṇāderāvṛttidvārā sākṣātkāraphalasya ṣaḍjādau dṛṣṭatvādasakṛduktirāvṛttiṃ sūcayati dṛṣṭārthatvāditi nyāyānugrahādityāha-na darśanaparyavasānatvāditi /
dhyānasya tvāvṛttervedopāsīteti śabde śrutatvānna kevalārthikatvamityāha-apiceti /
astyupāstiśabdasyāvṛttivācitvaṃ tathāpi vedetiśabdoktavedaneṣvahaṅgraheṣu kathamāvṛttisiddhirityata āha-vidyupāstyośceti /
śabdayorekārthatvamudāharati-kvaciditi /
sa raikvo yadveda tatprāṇatattvaṃ raikvādanyo 'pi yaḥ kaścidveda tatphale sarvamantarbhavatītyetadukte itthaṃ mayotkṛṣṭatvena sa raikva ukta iti haṃsaṃ prati haṃsāntaravacanaṃ, tacchrutvā raikvaṃ gatvovāca jānaśrutiḥ, he bhagavaḥ, etāṃ raikvaviditāṃ devatāṃ me 'nuśādhi mahyamupadiśetyarthaḥ /
evaṃ saguṇanirguṇasākṣātkārasādhanadhyānasyāvṛttiḥ śrautī cārthasiddhā ca dṛṣṭārthatvāt, śravaṇamananayostvasakṛdupadeśādarthasiddhaivāvṛttiriti viśeṣaḥ //1//


END BsCom_4,1.1.1

____________________________________________________________________________________________

START BsCom_4,1.1.2



liṅgāc ca | BBs_4,1.2 |

liṅgam api pratyayāvṛttiṃ pratyāyayati /
tathā hi udgīthavijñānaṃ prastutya 'āditya udgīthaḥ' (chā. 1.5.1) iti etat ekaputratādoṣeṇa āpodya 'raśamīṃstavaṃ paryāvartayāt' (chā. 1.5.2) iti raśmibahutva vijñānaṃ bahuputratāyai vidadhat siddhavat pratyayāvṛttiṃ darśayati /
tasmāt tat sāmānyāt sarvapratyayeṣu āvṛttisiddhiḥ /
atra āha - bhavatu nāma sādhyaphaleṣu pratyayeṣu āvṛttiḥ /
teṣu āvṛttisādyasya atiśayasya saṃbhavāt /
yaḥ tu parabrahmaviṣayaḥ pratyayo nitya śuddha buddha mukta svabhāvameva ātmabhūtaṃ paraṃ brahma samarpayati tatra kim arthāvṛttiḥ iti /

sakṛt śrutau ca brahma ātmatvapratīti anupapatteḥ āvṛtti abhyupagama iti cet /

na /
āvṛttau api tat anupapatteḥ /
yadi hi 'tattvamasi' (chā. 6.8.7) iti evañjātīyakaṃ vākyaṃ sakṛt śrūyamāṇaṃ brahmātmatva pratītiṃ na utpādayet tataḥ tadeva āvartyamānam utpādayiṣyati iti kā pratyāśā syāt /
atha ucyeta na kevalaṃ vākyaṃ kañcidarthaṃ sākṣātkartuṃ śaknoti ato yuktyapekṣaṃ vākyam anubhāvayiṣyati brahmātmatvam iti /
tathā api āvṛtti ānarthakyameva /
sā api hi yuktiḥ sakṛt pravṛttaiva svam artham anubhāvayiṣyati /
athāpi syāt uktyā vākyena ca sāmānyaviṣayameva vijñānaṃ kriyate na viśeṣaviṣayam /
yathā asti me hṛdaye śūlam ityato vākyāt gātra kampādi liṅgāt ca śūlasadbhāva sāmānyameva paraḥ pratipadyate na viśeṣam anubhavati yathā sa eva śūlī /

viśeṣa anubhavaḥ ca avidyāyā nivartakaḥ tataḥ tadartha āvṛttiḥ iti cet /

na /
asakṛt api tāvat mātre kriyamāṇe viśeṣavijñāna utpatti asaṃbhavāt /
na hi sakṛt prayuktābhyāṃ śāstrayuktibhyām anavagato viśeṣaḥ śatakṛtvaḥ api prayujyamānābhyām avagantuṃ śakyate /
tasmāt yadi śāstrayuktibhyāṃ viśeṣaḥ pratipādyate yadi vā sāmānyameva ubhayathā api sakṛt pravṛtte eva te svakāryaṃ kuruta iti āvṛtti anupayogaḥ /
na ca sakṛt prayukte śāstrayuktī kasyacit api anubhavaṃ na utpādayata iti śakyate niyantuṃ vicitraprajñatvāt pratipattṛṇām /
api ca aneka aṃśopete laukike padārthe sāmānya viśeṣavat ekena avadhānena ekam aṃśam avadhārayati apareṇa aparam iti syāt api abhyāsa upayogo yathā dīrghaprapāṭhakagrahaṇādiṣu /
na tu nirviśeṣe brahmaṇi sāmānya viśeṣarahite caitanyamātrātmake pramā utpattau abhyāsāpekṣā yukta iti /

atra ucyate - bhavet āvṛtti ānarthakyaṃ taṃ prati yaḥ tattvamasi iti sakṛt uktameva brahmātmatvam anubhavituṃ śaknuyāt /
yastu na śaknoti taṃ pratyupayujyata eva āvṛttiḥ /
tathā hi chāndogye 'tattvamasi śvetaketo' (chā. 6.8.7) iti udiśya 'bhūya eva mā bhagavānvijñāpayatu' (chā. 6.8.7) iti punaḥ paricodyamānaḥ tat tat

ādāśaṅkā kāraṇaṃ nirākṛtya tattvamasi iti eva asakṛt upadiśate /
tathā ca 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 4.5.6) ityādi darśitam /

nanu uktaṃ sakṛt śrutaṃ cet tattvamasi vākyaṃ svam artham anubhāvayituṃ na śaknoti tata āvartyamānam api na eva śakṣyati iti /

na eṣa doṣaḥ /
nahi dṛṣṭe anupapannaṃ nāma /
dṛśyante hi sakṛt śrutāt vākyāt mandapratītaṃ vākyārtham āvartayantaḥ tat tat ābhāsavyudāsena samyak pratipadyamānāḥ /
api ca tattvamasi iti etat vākyaṃ tvaṃ padārthasya tat padārthabhāvam ācaṣṭe /
tat padena ca prakṛtaṃ sat brahma īkṣitṛ jagato janmādikāraṇam abhidhīyate 'satyaṃ jñānamananta brahma' (tai. 2.1.1) 'vijñānamānandaṃ brahma' (bṛ. 3.8.11) 'adṛṣṭaṃ draṣṭṛ' (bṛ. 3.8.11) 'avijñātaṃ vijñātṛ' (bṛ. 3.8.11) 'ajamajaramamaram asthūlamanaṇvahrasvamadīrgham' (bṛ. 3.8.8) ityādi śāstra prasiddham /
tatra ajādiśabdaiḥ janmādayo bhāvavikārā nivartitāḥ /
asthūlādiśabdaiḥ ca sthaulyādayo dravyadharmāḥ /
vijñānādiśabdaiḥ ca caitanyaprakāśātmakatvam uktam /
eṣa vyāvṛttasarvasaṃsāradharmakaḥ /
anubhāvātmako brahmasaṃjñakaḥ tat padārtho vedānta abhiyuktānāṃ prasiddhaḥ /
tathā tvaṃpadārthaḥ api pratyagātmā śrotā dehāt ārabhya pratyagātmatayā saṃbhāvyamānaḥ caitanyaparyantatvena avadhāritaḥ /
tatra yeṣām etau padārthau ajñāna saṃśaya viparyaya pratibaddhau teṣāṃ tatvamasi ityetat vākyaṃ svārthe pramāṃ na utpādayituṃ śaknoti padārthajñānapūrvakatvāt vākyārthasya iti atastāt pratyeṣṭavyaḥ padārthavivekaprayojanaḥ śāstrayuktyabhyāsaḥ /
yadyapi ca pratipattavya ātmā niraṃśaḥ tathā api adhyāropitaṃ tasmin bahu aśatvaṃ deha indriya mano buddhi viṣaya vedanādi lakṣaṇaṃ tatra ekena avadhānena ekam aṃśam apohati apareṇa aparam iti yujyate tatra kramavatī pratipattiḥ /
tat tu pūrvarūpameva ātmapratipatteḥ /
yeṣāṃ punaḥ nipuṇamatīnāṃ na ajñānasaṃśayaviparyayalakṣaṇaḥ padārthaviṣayaḥ pratibandhaḥ asti te śaknuvanti sakṛt uktameva tattvamasi vākyārtham anubhavitum iti tān pratyāvṛtti ānarthakyam iṣṭameva /
sakṛt utpanna eva hi ātmapratipattiḥ avidyāṃ nivartayati iti na atra kaścit api kramaḥ abhyupagamyate /
satyamevaṃ yujyeta yadi kasyacit evaṃ pratipattiḥ bhavet /
balavatī hi ātmano duḥkhatvādi pratipattiḥ /

ato na duḥkhitvādi abhāvaṃ kaścit pratipadyata iti cet /

na /
dehādi abhimānavat duḥkhitvādi abhimānasya mithyā abhimānatva upapatteḥ /
pratyakṣaṃ hi dehe chidyamāne dahyamāne vā ahaṃ chidye dahya iti ca mithyā abhimāno dṛṣṭaḥ /
tathā bāhyatareṣu api putramitrādiṣu saṃtapyamāneṣu ahameva saṃtapya ityadi āropo dṛṣṭaḥ /
tathā duḥkhitvādi abhimānaḥ api syāt /
dehādivat eva caitanyāt bahiḥ upalabhamānatvāt duḥkhitvādīnāṃ suṣuptādiṣu ca ananuvṛtteḥ /
caitanyasya tu suṣupte api anuvṛttim āmananti 'yadvai tanna paśyati paśyanvai tanna paśyati' (bṛ. 4.3.23) ityādinā /
tasmāt sarvaduḥkhavinirmukta ekacaitanyātmakaḥ aham ityeṣa ātmānubhavaḥ /
na ca evam ātmānam anubhavataḥ kiñcit anyat kṛtyam avaśiṣyate /
tathā ca śrutiḥ - 'kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ' (bṛ. 4.4.22) iti ātmavidaḥ kartavya abhāvaṃ darśayati /
smṛtiḥ api - 'yastvātmaratireva syādātmatṛptaśca mānavaḥ /
ātmanyeva ca saṃtuṣṭasya kāryaṃ na vidyate' (gī. 3.17) iti /
yasya tu na eṣaḥ anubhavo drāgiva jāyate taṃ pratyanubhavārtha eva āvṛtti abhyupagamaḥ /
tatra api na tattvamasi vākyārthāt pracyāvyāvṛttau pravartayet /
na hi varaghātāya kanyām udvāhayanti /
niyuktasya ca asmin adhikṛtaḥ ahaṃ kartā mayā idaṃ mandam apratibhānāt taṃ brahmapratyayāt viparītapratyaya utpadyate /
yaḥ tu svayameva mandamatiḥ apratibhānāt taṃ vākyārthaṃ jihāset tasya etasmin eva vākyārthe sthirīkāra āvṛttyādi vāco yuktyā abhyupeyate /
tasmāt parabrahmaviṣaye api pratyaye tat upāya upadeśeṣu āvṛttisiddhiḥ // 2 //




ādityasyaikasyaivodgīthe saṃpādyopāsanānmama tvameka eva putro 'sīti kauṣītakiḥ putramuvāca, atastvaṃ tathā mākṛthāḥ kintu bahūn raśmīnādityaṃ ca paryāvartayatāt pṛthagāvartayasvetyarthaḥ /
talopaśchāndasaḥ /
atra paryāvṛttiśabdātsiddhavadudgīthadhyānasyāvṛttiruktā tato dhyānatvasāmānyātphalaparyantatvasāmānyādvā liṅgātsarvatra śravaṇamananadhyāneṣvāvṛttisiddhirityāha-liṅgācceti /
evaṃ tāvatsaguṇanirguṇasākṣātkārasādhaneṣvāvṛttiruktā tatra saguṇadhyānāderāvṛttimaṅgīkṛtya nirguṇaśravaṇādiṣvāvṛttimākṣipati-atrāhetyādinā /
vākyaṃ nirguṇasākṣātkārajanane śaktaṃ na vā, ādye sakṛcchrutavākyātsākṣātkārasiddherāvṛttirvṛthetyuktvā dvitīyaṃ śaṅkate-sakṛditi /
aśaktasyāvṛttāvapi phalānupapattirityāha-neti /
tathāpīti svato 'śaktasya yuktisāhityācchaktāvapītyarthaḥ /
vākyayuktibhyāṃ parokṣajñāne jāte 'pyaparokṣajñānārthamāvṛttiriti śaṅkate-athāpi syāditi /
tayoḥ parokṣajñānahetutvasvābhāvyādāvṛttāvapi na sākṣātkāraḥ syāditi pariharati-nāsakṛdapīti /
yadi tayoḥ sākṣātkārasāmarthyaṃ yadi vā parokṣajñānasāmarthyamubhayathāpyāvṛttyanapekṣetyāha-tasmāditi /
pramātṛvaicitryādapyāvṛttyaniyama ityāha-naceti /
prameyasyānaṃśatvācca tathetyāha-apiceti /
dvividho hyadhikārī syātkaścijjanmāntarābhyāsānnirastasamastāsaṃbhāvanādipratibandhaḥ kaścittu pratibandhavāniti /
tatrādyaṃ pratyāvṛtterānarthakyamiṣṭaṃ, dvitīyasya tu pratibandhanirāsāya tadapekṣeti samādhatte-atrocyata iti /
āvṛtteḥ pratibandhānirāsārthatve liṅgamāha-tathāhīti /
yathā ṣaḍjādisvarabhedasākṣātkāraśaktamapi śrotramabhyāsamapekṣate tathā brahmātmasākṣātkāraśaktaṃ vākyaṃ tadapekṣamityanubhavamāśrityāha-nahi dṛṣṭe 'nupapannaṃ nāmeti /
tattvaṃpadalakṣyārthasya durbodhatvādajñānaprayuktasaṃśayādipratibandhasaṃbhavāttaddhvaṃsāyāvṛtt ireṣṭavyeti vācyalakṣyavivekapūrvakamāha-apicetyādinā /
yaduktamanaṃśatvātprameyasyāvṛttyānarthakyamiti, tatrāha-yadyapīti /
āropitāṃśanirāsāya na me deho nendriyamityabhyāso yukta ityarthaḥ /
vākyārthajñāne sati kathamabhyāsaniyamaḥ, pramāṇajñānasyābhyāsāyogājjñāninaḥ śravaṇādiniyamāyogāccetyata āha-tattviti /
jñānātprāgeva śravaṇādivyāpāraniyamanaṃ kriyata ityarthaḥ /
adhikaṃ śaṅkitumuktamanuvadati-yeṣāmiti /
adhikaṃ śaṅkate-satyamiti /
duḥkhitvapratyakṣavirodhādvākyādaikyadhīrnodetītyarthaḥ /
pratyakṣasya bhrāntitvādavirodha ityāha-netyādinā /
duḥkhādayo nātmadharmāḥ dṛśyatvāddehādivat, nāpyātmasvarūpāḥ ātmani satyapyananuvṛttitvādvyatirekeṇa caitanyavadityarthaḥ /
nirduḥkhe cidātmani duḥkhādidhiyo bhrāntitvādvākyārthānubhavo na virudhyata ityāha-tasmāditi /
anubhave jāte 'pyāvṛttyādyanuṣṭhānaṃ kiṃ na syādityata āha-na caivamiti /
ratiḥ kāmaḥ ātmakāmatayā tṛptirviṣayatṛṣṇākṣayaḥ tena saṃtoṣe ātmānandānubhava iti bhedaḥ /
nanvāvṛttau niyogātpravṛttirvācyā tathā ca niyuktatvabuddherakartrātmadhīrna syādityata āha-tatrāpīti /
āvṛttyabhyupagame 'pyakartāhamityanubhavātpracyāvya gururanyo vā niyogānna pravartayeduktadoṣādityarthaḥ /
kathaṃ tarhi pravṛttirityata āha-yastviti /
apratibhānādasaṃbhāvanādinetyarthaḥ /
śiṣyabuddhyanusāreṇa trotavyādivacobhiḥ pradhānasiddhyarthamāvṛttyādau pravartayedityarthaḥ //2//


END BsCom_4,1.1.2

____________________________________________________________________________________________

START BsCom_4,1.2.3



2 ātmatva upāsana adhikaraṇam / sū. 3

ātmeti tūpagacchanti grāhayanti ca | BBs_4,1.3 |


yaḥ śāstroktaviśeṣaṇa paramātmā sa kim aham iti grahītavyaḥ kiṃvā mat anya iti etat vicārayati /
kathaṃ punaḥ ātmaśabde pratyagātmaviṣaye śrūyamāṇe saṃśaya iti /
ucyate - ayam ātmaśabdo mukhyaḥ śakyate abhyupagantuṃ sati jīva īśvarayoḥ abhedasaṃbhava itarathā tu gauṇaḥ ayam abhyupagantavya iti manyate /
kiṃ tāvat prāptaṃ na aham iti grāhyaḥ /
na hi apahatapāpmatvādi guṇo viparīta guṇatvena śakyate grahītuṃ viparīta guṇo ca apahatapāpmatvādi guṇatvena /
apahatapāpmatvādi guṇaḥ ca parameśvaraḥ tadviparītaguṇaḥ tu śārīraḥ /
īśvarasya ca saṃsāri ātmatva īśvara abhāvaprasaṅgaḥ /
tataḥ śāstra ānarthakyam /
saṃsāriṇaḥ api īśvara ātmatve adhikāri abhāvāt śāstra ānarthakyameva, pratyakṣādi virodhaḥ ca /
anyatve api tādātmya darśanaṃ śāstrāt kartavyaṃ pratimādiṣu iva viṣṇu ādidarśanam iti cet kāmamevaṃ bhavatu /
na tu saṃsāriṇo mukhya ātma īśvara ityetat naḥ prāpayitavyam /
evaṃ prāpte brūmaḥ - ātma ityeva parameśvaraḥ pratipattavyaḥ /
tathā hi parameśvara prakriyāyāṃ jābālā ātmatvena eva etam upagacchanti - 'tvaṃ vā ahamasmi bhagavo devato 'haṃ vai tvamasi bhagavo deveti' iti /
tathā anye api 'ahaṃ brahmāsmi' ityevam ādaya ātmatva upagamā draṣṭavyāḥ /
grāhayanti ca ātmatvena eva īśvaraṃ vedāntavākyāni 'eṣa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'eṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.3) 'tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7) iti evamādīni /
yat uktaṃ pratīka darśanam idaṃ viṣṇupratimā nyāyena bhaviṣyati iti tat ayuktaṃ gauṇatva prasaṅgāt /
vākya vairūpyāt ca /
yatra hi pratīkadṛṣṭiḥ abhipreyate sakṛdeva tatra vacanaṃ bhavati yathā - 'mano brahma' (chā. 3.18.1) 'ādityo brahma' (chā. 3.19.1) ityādi /
iha punaḥ tvam aham asmi ahaṃ ca tvam asi iti āha, ataḥ pratīka śruti vairūpyāt abhedapratipattiḥ /
bhedadṛṣṭi apavādāt ca /
tathā hi - 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamīti na sa veda' (bṛ. 1.4.10) 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.5.7) iti evamādyā bhūyasī śrutiḥ bhedadarśanam apavadati /

yat tu uktaṃ na viruddhaguṇayoḥ anyonya ātmasaṃbhava iti /

na ayaṃ doṣaḥ /
viruddhaguṇatāyā mithyātva upapatteḥ /
yatpunaḥ uktam īśvara abhāvaprasaṅga iti /
tat asat /

śāstraprāmāṇyāt anabhyupagamāt ca /
na hi īśvarasya saṃsāri ātmatvaṃ pratipādyata iti abhyupagacchāmaḥ kiṃ tarhi saṃsāriṇaḥ saṃsāritva apohena īśvarātmatvaṃ pratipipāyiṣitam iti /
evaṃ ca sati advaita īśvarasya apahatapāpmatvādiguṇatā viparītaguṇatā tu itarasya mithyā iti vyavatiṣṭhate /
yat api uktam adhikāri abhāvaḥ pratyakṣādivirodhaḥ ca iti /
tat api asat /
prākprabodhāt saṃsāritva abhyupagamāt /
tadviṣayatvāt ca pratyakṣādi vyavahārasya /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) ityādinā hi prabodhe pratyakṣādi abhāvaṃ darśayati /

pratyakṣādi abhāve śruteḥ api abhāvaprasaṅga iti cet /

na /
iṣṭatvāt /
'atra pitāpitā bhavati' (bṛ. 4.3.22) iti upakramya 'vedā avedāḥ' (bṛ. 4.3.22) iti vacanāt iṣyata eva asmābhiḥ śruteḥ api abhāvaḥ prabodhe /

kasya punaḥ ayam aprabodha iti cet /

ya- tvaṃ pṛcchasi tasya ta iti vadāmaḥ /

nanu aham īśvara eva uktaḥ śrutyā, yadi evaṃ pratibuddhaḥ asi na asti kasyacit aprabodhaḥ /
yaḥ api doṣaḥ codyate kaiścit avidyā kila ātmanaḥ sadvitīyatvāt advaita anupapattiḥ iti saḥ api etena pratyuktaḥ /
tasmāt ātma iti eva īśvare mano dadhīta // 3 //




ātmeti tūpagacchanti grāhyanti ca /
pūrvatra dhyānāderāvṛttiruktā tāmupajīvya tattvajñānārthaṃ dhyānāvṛttikāle kimahaṃ brahmeti dhyātavyamuta matsvāmīśvara ityaikyabhedamānābhyāṃ saṃśayamāha-ya iti /
śabdādeva pramita ityādāvayamātmā brahmetyādyabhedaśrutibhiraikyanirṇayātsaṃśayamākṣipati-kathamiti /
bhedaśrutyanugrahādbhedapratyakṣādiprābalyamālambya saṃśaya ityāha-ucyata iti /
abhedaśrutīnāṃ gauṇatvamukhyatve ubhayatra phalaṃ, yadyapyayaṃ pratyakṣādivirodhaparihāro dvitīyādhyāyasaṃgatastathāpyaikyaśruteraviruddhatvaniścayasya samādhāvantaraṅgatvādiha saṃgatiḥ /
viruddhayoraikyadṛṣṭirasiddhetyāha-nāhamiti /
kiñca kimīśvarasya jīvamātratvamaikyaṃ jīvasyeśvaramātratvaṃ veti vikalpya krameṇa dūṣayati-īśvarasya cetyādinā /
ekatvaśrutiprāmāṇyāyaikyadhyānaṃ kāryamiti śaṅkate-anyatve 'pīti /
ekatvadhyānamasmadiṣṭameva /
ekatvaṃ tu nāstītyāha-kāmamiti /
abhedaśrutīnāṃ phalavadapūrvārthatātparyeṇa gauṇatvāyogādbhedaśrutīnāṃ kalpitabhedānuvāditvātpratyakṣāderapi tadviṣayatvādvimbapratibimbayoriva viruddhadharmāṇāṃ mithyātvānmukhyamaikyamiti siddhānyayati-evamityādinā /
īśvarasya jīvatvaṃ na pratipādyaṃ yeneśvarābhāvaḥ syātkintu jīvasyeśvaratvam /
na caivamadhikāryabhāvaḥ /
ekatvaprabodhātprāgadhikāribhedāṅgīkārādityāha-yatpunaruktamityādinā /
vedḥasatyatvaśraddhāluḥ śaṅkate-pratyakṣādyabhāva iti /
varṇeṣu kramasvarayorabhāvādupalabdhadhvanisthayorāropo vācyastathā cāropitakramasvaraviśiṣṭavarṇātmakavedasya mithyātvaṃ durvāraṃ, vādināṃ satyatvāgrahastvavidyāvijṛmbhita iti vedasatyatvābhāvo na doṣa ityāha-neti /
avidyāmākṣipati-kasyeti /
praśnaliṅgena tvayyeva tasyāḥ siddhestvadākṣepānupapattirityāha-yastvamiti /
ajñānamūlatvātpraśnāderiti bhāvaḥ /
sarvajñābhinne mayi kathamajñānamiti śaṅkate-nanviti /
abhedajñānātprāk cinmātrasya tavaivājñānāśrayatvamanubhavasiddhājñānasyāpalāpāyogāt /
jñāne tvanirvācyasya tasya bādhānnāśrayāpekṣetyāha-yadyevamiti /
anirṣācyatvena doṣāntaramapi nirastamityāha-yo 'pīti //3//


END BsCom_4,1.2.3

____________________________________________________________________________________________

START BsCom_4,1.3.4



3 pratīka adhikaraṇam / sū. 4

na pratīke na hi saḥ | BBs_4,1.4 |


'mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo brahmeti' (chā. 3.18.1) 'tathā ādityo brahmetyādeśaḥ' (chā. 3.19.1) 'sa yo nāma brahmetyupāste' (chā. 7.1.5) iti evamādiṣu pratīka upāsaneṣu saṃśayaḥ - kiṃ teṣu api ātmagrahaḥ kartavyo na vā iti /
kiṃ tāvat prāptam /
teṣu api ātmagraha eva yuktaḥ /
kasmāt /
brahmaṇaḥ śrutiṣu ātmatvena prasiddhatvāt pratīkānām api brahmavikāratvāt brahmatve satyām ātmatva upapatteḥ iti /
evaṃ prāpte brūmaḥ - na pratīkeṣu ātma matiṃ badhnīyāt /
na hi sa upāsakaḥ pratīkāni vyastāni ātmatvenākalayet /
yat punaḥ brahmavikāratvāt pratīkānāṃ brahmatvaṃ tataḥ ca ātmatvam iti /
tat asat /
pratīka abhāvaprasaṅgāt /
vikārasvarūpa upamardena hi nāmādi jātasya brahmatvameva āśrite bhavati /
svarūpa upamarde ca nāmādīnāṃ kutaḥ pratīkatvam ātmagraho vā /
na ca brahmaṇa ātmatvāt brahmadṛṣṭi upadeśeṣu ātmadṛṣṭiḥ kalpyā /
kartṛtvādi anirākaraṇāt /
kartṛtvādi saṃvarga saṃsāra dharmanirākaraṇe hi brahmaṇa ātmatva upadeśaḥ /
tat anirākaraṇena ca upāsanavidhānam /
ataḥ ca upāsakasya pratīkaiḥ samatvāt ātmagraho na upapadyate /
na hi rūcaka svastikayoḥ itaretara ātmatvam asti /
suvarṇa ātmatvena iva tu brahma ātmatvena ekatve pratīka abhāvaprasaṅgam avocāma /
ato na pratīkeṣu ātmadṛṣṭiḥ kriyate // 4 //




na pratīke nahi saḥ /
ubhayathā dhyānasaṃbhavātsaṃśayaḥ /
yathā brahmaṇyabhedasattavādahaṅgraha ukta evaṃ pratīkeṣvapi brahmavikāratayā jīvābhinnabrahmābhinnatvājjīvābhedasattvenāhaṅgrahaḥ kārya iti dṛṣṭāntena pūrvapakṣaḥ /
atra pratīkopāstīnāmahaṅgrahopāstibhiraviśeṣaḥ /
siddhānte tu viśeṣasiddhiriti phalam /
etadārabhyādhikaraṇatrayasya prāsaṅgikī pādasaṅgatiḥ, brahmaikyadhyānaprasaṅgāgatatvāditi vivekaḥ /
kiṃ pratīkeṣvātmatvānubhavabalādahaṅgraha uta vastuto jīvābhedasattvāt /
nādya ityāha-nahi sa iti /
nānubhavatītyarthaḥ /
dvitīyamapyasiddhyā dūṣayati-yatpunariti /
vikārasya brahmaṇā svarūpaikyāyogādbādhenaikyaṃ vācyaṃ pratīkabādhe copāstividhirna syādityarthaḥ /
kiñca kartṛtvādyabādhenopāstividhipravṛttirvācyā bādhe tadayogāt /
tathāca bādhamūlabrahmaikyajñānaṃ dvārīkṛtya pratīkeṣvahaṅgrahopāstikalpanā na yuktā, bādhavirodhādityāha-naca brahmaṇa iti /
ato jīvapratīkayoḥ svarūpabhedādahaṅgrahe vidhyaśravaṇācca nāhaṅgraha iti phalitamāha-ataśceti /
yathā rucakasvastikayoḥ suvarṇātmanaikye 'pi mitho naikyaṃ tathā jīvapratīkayoḥ brahmātmanaikye 'pi bhedaḥ samaḥ /
yadica dharmivyatirekeṇa tayorabhāvaniścayādvastvaikyaṃ tadopāsanoccheda ukta ityarthaḥ //4//


END BsCom_4,1.3.4

____________________________________________________________________________________________

START BsCom_4,1.4.5



4 brahma dṛṣṭi adhikaraṇam / sū. 5

brahmadṛṣṭir utkarṣāt | BBs_4,1.5 |

teṣu eva udāharaṇeṣu anyaḥ saṃśayaḥ - kim ādityādi dṛṣṭayo brahmaṇi adhyasitavyāḥ kiṃvā brahmadṛṣṭiḥ ādityādiṣu iti /
kutaḥ saṃśayaḥ -sāmānādhikaramye kāraṇa anavadhāraṇāt /
atra hi brahmaśabdasya ādityādiśabdaiḥ sāmānādhikaraṇyam upalabhyate /
ādityo brahma prāṇo brahma vidyut brahma ityādi samāna vibhakti nirdeśāt /
na ca atra āñjasaṃ sāmānādhikaraṇyam avakalpate /
arthāntaravacanatvāt brahma ādityādiśabdānām /
na hi bhavati gauḥ aśva iti sāmānādhikaraṇyam /

nanu prakṛtivikārabhāvāt brahma ādityānāṃ mṛt śarāvādivat sāmānādhikaraṇyaṃ syāt /

na iti ucyate /
vikārapravilayo hi evaṃ prakṛtisāmānādhikaraṇyāt syāt /
tataḥ ca pratīka abhāvaprasaṅgam avocāma /
paramātma vākyaṃ ca idaṃ tadānīṃ syāt tataḥ ca upāsana adhikāro bādhyeta /
parimitavikāra upādānaṃ ca vyartham /
tasmāt brāhmaṇaḥ agniḥ vaiśvānara ityādivat anyatra anyadṛṣṭi adhyāse sati kva kindṛṣṭiḥ adhyasyatām iti saṃśayaḥ /
tatra aniyamo niyamakāriṇaḥ śāstrasya abhāvāt ityevaṃ prāptam /
athavā ādityādi dṛṣṭaya eva brahmaṇi kartavyā iti evaṃ prāptam /
evaṃ hi ādityādi dṛṣṭibhiḥ brahma upāsitaṃ bhavati brahma upāsanaṃ ca phalavat iti śāstramaryādā /
tasmāt na brahmadṛṣṭiḥ ādityādiṣu iti /
evaṃ prāpte brūmaḥ - brahmadṛṣṭiḥ eva ādityādiṣu syāt iti /
kasmāt /
utkarṣāt /
evam utkarṣeṇa ādityādayo dṛṣṭā bhavanti /
utkṛṣṭadṛṣṭeḥ teṣu adhyāsāt /
tathā ca laukiko nyāyo anugato bhavati /
utkṛṣṭadṛṣṭiḥ hi nikṛṣṭe adhyasitavya iti laukiko nyāyaḥ /
yathā rājadṛṣṭiḥ kṣattari /
sa ca anusartavyaḥ /
viparyaye pratyavāya prasaṅgāt /
na hi kṣattṛdṛṣṭiparigṛhīto rājā nikarṣaṃ nīyamānaḥ śreyase syāt /

nanu śāstraprāmāṇyāt anāśaṅkanīyaḥ atra pratyavāya prasaṅgo na ca lokikena nyāyena śāstrīyā dṛṣṭiḥ niyantuṃ yukta iti /

atra ucyate - nirdhārite śāstrārtha etat evaṃ syāt /
saṃdigdhe tu tasmin nirṇayaṃ prati lokikaḥ api nyāya āśrīyanāṇo na virudhyate /
tena ca utkṛṣṭadṛṣṭi adhyāse śāstrārthe avadhāryamāṇe nikṛṣṭadṛṣṭim adhyasyan pratyaveyāt iti śliṣyate /
prāthamyāt ca ādityādi śabdānāṃ mukhyārthatvam avirodhāt gṛhītavyam /
taiḥ svārthavṛttibhiḥ avaruddhāyāṃ buddhau paścāt avatarato brahmaśabdasya mukhyayā vṛttyā sāmānādhikaraṇya asaṃbhavāt brahmadṛṣṭividhānārthata eva avatiṣṭhate /
itiparatvāt api brahmaśabdasya eṣa eva artho nyāyyaḥ /
tathā hi 'brahmetyādeśaḥ' 'brahmetyupāsīta' 'brahametyupāste' iti ca sarvatra itiparaṃ brahmaśabdam uccārayati śuddhān tu ādityādi śabdān /
tata- ca yathā śuktikāṃ rajatam iti pratyeti ityatra śuktivacana eva śuktikā śabdo rajataśabdaḥ tu rajatapratīti lakṣaṇārthaḥ /
pratyetyeva hi kevalaṃ rajatam iti na tu tatra rajatam asti /
evam atra api ādityādīn brahma iti pratīyāt iti gamyate /
vākyaśeṣaḥ api ca dvitīyānirdeśena ādityādīneva upāstikriyayā vyāpyamānān darśayati - 'sa ya etamevaṃ vidvānādityaṃ brahmetyupāste' (chā. 3.19.4), 'yo vācaṃ brahmetyupāste' (chā. 7.2.2), 'yaḥ saṃkalpaḥ brahmetyupāste' (chā. 7.4.3) iti ca /
yat tu uktaṃ brahma upāsanām eva atra ādaraṇīyaṃ phalatvāya iti /
tat ayuktam /
uktena nyāyena ādityādīnām eva upāsyatva avagamāt /
phalaṃ tu atithyādi upāsana iva ādityādi upāsane 'pi brahma eva dāsyati sarva adhyakṣatvāt /
varṇitaṃ ca etat 'phalamata upapatteḥ' (bra.sū. 3.2.38) iti atra /
īdṛśaṃ ca atra brahmaṇa upāsyatvaṃ yat pratīkeṣu tat dṛṣṭi adhyāropaṇaṃ pratimādiṣu iva viṣṇu ādīnām // 5 //




brahmadṛṣṭirutkarṣāt /
ekaviṣayatvaṃ saṃgatiḥ /
praśnapūrvakaṃ saṃśayabījamāha-kuta ityādinā /
sāmānādhikaraṇyaṃ śrutaṃ tanna tāvanmukhyaṃ, brahmavikārayorgavāśvayorivābhedāyogāt /
nāpi prakṛtivikārabhāvanibandhanaṃ, vākyasya vikārabādhena brahmaparatvāpātāt /
na ceṣṭāpattiḥ /
nāma brahmetyupāsīteti vidhiśrutivirodhāt, parimitanāmagrahaṇānarthakyāpātācca /
brahmaparatve sarvaṃ brahmeti vaktavyatvāt /
ataḥ pariśeṣādadhyāsa eva sāmānādhikaraṇyakāraṇam adhyāse ca niyāmakābhāvātsaṃśaya ityarthaḥ /
utkṛṣṭanikṛṣṭayornikṛṣṭamapyupāsyaṃ phalavattvāditi nyāyo niyāmaka ityarucerāha-athaveti /
atra vikāradṛṣṭibhirbrahmopāstisiddhiḥ phalaṃ, siddhānte tu vikāradṛṣṭyā brahmaṇa upāsyatve nikarṣaprāptau satyāṃ phalavattvāsiddhervikārā evotkṛṣṭabrahmadṛṣṭyopāsyā iti phalam /
kiñca laukikanyāyāviruddhārthasaṃbhave viruddhārtho na grāhyaḥ pratyavāyaprasaṅgāt /
kiñca prathamaśrutānāmādityādipadānāmasaṃjātavirodhitayā mukhyārthatvagraho nyāyyaḥ, brahmaśabde ca dṛṣṭilakṣaṇāgrahaḥ, tathā cādityādayo brahmadṛṣṭyopāsyā ityeva vākyārtha ityāha-prāthamyācceti /
brahmaśabdasyaiva dṛṣṭyarthatve hetvantaramāha-itiparatvāditi /
itiśabdaśiraskaḥ śabdaḥ samabhivyāhṛtakriyālakṣaka iti loke prasiddhamityarthaḥ /
dvitīyāśruteścādityādīnāmevopāstikarmatvamityāha-vākyaśeṣo 'pīti /
utkṛṣṭamevopāsyamiti nyāyamuktamanuvadati-yattūktamiti /
dvitīyetiśrutibhyāṃ laukikanyāyāccoktanyāyabādha ityāha-taditi /
brahmaṇo 'nupāsyatve kathaṃ phaladātṛtvaṃ, tatrāha-phalaṃ tviti /
kiñca yaddṛṣṭyā vikārasyotkarṣaḥ tasya brahmaṇo viśeṣaṇatve 'pyupāsyatvaṃ cātītyāha-īdṛśaṃ ceti //5//


END BsCom_4,1.4.5

____________________________________________________________________________________________

START BsCom_4,1.5.6



ādityādimati adhikaraṇam / sū. 6

ādityādimatayaś cāṅga upapatteḥ | BBs_4,1.6 |


'ya evāsau tapati tamudgīthamupāsīta' (chā. 1.3.1), 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1), 'vāci saptavidhaṃ sāmopāsīta' (chā. 2.8.1), 'iyamevargagniḥ sāma' (chā. 1.6.1) iti evamādiṣu aṅgāvabaddheṣu upāsaneṣu saṃśayaḥ kim ādityādiṣu udgīthādi dṛṣṭayo vidhīyante kiṃ vā udgīthādiṣu eva ādityādi dṛṣṭaya iti /
tatra aniyamo niyamakāraṇa abhāvāt iti prāptam /
na hi atra brahmaṇa iva kasyacit utkarṣaviśeṣaḥ avadhāryate 'brahma hi samasta jagat kāraṇatvāt apahatapāpmatvādi guṇayogāt ca ādityādibhya utkṛṣṭam iti śakyam avadhārayituṃ na tu āditya udgīthādīnāṃ vikāratva aviśeṣāt kañcit utkarṣaviśeṣa avadhāraṇe kāraṇam asti /
athavā niyamena udgīthādimataya ādityādiṣu adhyasyeran /
kasmāt /
karmātmakatvāt udgīthādīnāṃ karmaṇaḥ ca phalaprāptiprasiddheḥ /
udgīthādimatibhiḥ upāsyamānā ādityādayaḥ karmātmakāḥ santaḥ phalahetavo bhaviṣyanti /
tathā ca 'iyamevargagniḥ sāma'(chā. 1.6.1) iti atra 'tadetadetasyāmṛcyadhyūḍhaṃ sāma' (chā. 1.6.1) iti ṛkśabdena pṛthivīṃ nirdiśati sāmaśabdena agniṃ tat ca pṛthivi agnyoḥ rṛk sāmadṛṣṭicīkīrṣāyām avakalpate na ṛk sāmayoḥ pṛthivi agnidṛṣṭi cikīrṣāyām /
kṣattari hi rājadṛṣṭikaraṇāt rājaśabda upacaryate na rājani kṣattṛśabdaḥ /
api ca 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1) iti adhikaraṇanirdeśāt lokeṣu sāma adhyasitavyam iti pratīyate /
'etadgāyatraṃ prāṇeṣu protam' (chā. 2.11.1) iti ca etadevaṃ darśayati /
prathamanirdiṣṭeṣu ca ādityādiṣu caramanirdiṣṭaṃ brahma adhyastam 'ādityo brahmetyādeśaḥ' (chā. 3.19.1) ityādiṣu /
prathamanirdiṣṭāḥ ca pṛthivyādayaḥ caramanardiṣṭā hiṅkārādayaḥ 'pṛthivī hiṅkāraḥ' (chā. 2.2.1) ityādi śrutiṣu /
ataḥ

anaṅgeṣu ādityādiṣu aṅgam atinikṣepa iti /
evaṃ prāpte brūmaḥ - ādityādimataya eva aṅgeṣu udgīthādiṣu kṣipyeran /
kutaḥ - upapatteḥ /
upapadyate hi evam apūrvasaṃnikarṣāt ādityādimatibhiḥ saṃskriyamāṇeṣu udgīthādiṣu karmasamṛddhiḥ /
'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti ca vidyāyāḥ karmasamṛddhihetutvaṃ darśayati /
bhavatu karmasamṛddhiphaleṣu evaṃ, svatantraphaleṣu tu katham 'ya etadevaṃ vidvāṃllokeṣu pañcavidhaṃ sāmopāste' (chā. 2.2.3) ityādiṣu /
teṣu api adhikṛta adhikārāt prakṛta apūrvasaṃnikarṣeṇa eva phalakalpanā yuktā godohanādīniyamavat /
phalātmakatvāt ca ādityādīnām udgīthādibhyaḥ karmātmakebhya utkarṣa upapattiḥ ādityādiprāptilakṣaṇaṃ hi karmaphalaṃ śiṣyate śrutiṣu /
api ca 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) 'khalvetasyaivākṣarasyopavyākhyātaṃ bhavati' (chā. 1.1.10)

iti ca udgīthameva upāsyatvena upakramya ādityādimatīḥ vidadhāti /
yat tu uktam udgīthādimatibhiḥ upāsyamānā ādityādayaḥ karmabhūyaṃ bhūtvā phalaṃ kariṣyanti iti /
tat ayuktam /
svayameva upāsanasya karmatvāt phalavattva upapatteḥ /
ādityādibhāvena api ca dṛśyamānānām udgīthādīnāṃ karmātmakatvān apāyāt /
'tadetadetasyāmṛcyadhyūḍhaṃ sāma' (chā. 1.6.1) iti tu lākṣaṇika eva pṛthivī agnyoḥ ṛk sāmaśabdaprayogaḥ /
lakṣaṇā ca yathāsaṃbhavaṃ saṃnikṛṣṭena viprakṛṣṭena vā svārthasaṃbandhena pravartate /
tatra yadi api ṛk sāmayoḥ pṛthivī agnyoḥ ca saṃnidhānayoreva eṣa ṛk sāmaśabdaprayoga ṛk sāmasaṃbandhāt iti niścīyate /
kṣattṛśabdaḥapi hi kutaścit kāraṇāt rājānam upasarpan na nivārayituṃ pāryate /
'iyamevarka'(chā. 1.6.1) iti ca yathā akṣaranyāsam ṛca eva pṛthivītvam avadhārayati /
pṛthivyā hi aktve avadhāryamāṇa iyam ṛk eva ityakṣaranyāsaḥ syāt /
'ya evaṃ vidvānsāma gāyati' (chā. 1.7.7) iti ca aṅgāśrayameva vijñānam upasaṃharati na pṛthivyādi āśrayam /
tathā 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1) iti yadi api saptamīnirdiṣṭā lokāḥ tathāpi sāmnyeva te adhyasyeran dvitīyānirdeśena sāmna upāsyatva avagamāt /
sāmani hi lokeṣu adhyasyamāneṣu sāma lokātmana upāsitaṃ bhavati /
anyathā punaḥ lokāḥ sāmā ātmana upāsitāḥ syuḥ /
etena 'etadgāyatraṃ prāṇeṣu protam' (chā. 2.11.1) ityādi vyākhyātam /
yatra api tulyo dvitīyanirdeśaḥ - 'atha khalvamumādityaṃ saptavidhaṃ sāmopāsīta' (chā. 2.9.1) iti, tatra api 'samastasya khalu sāmna upāsanaṃ sādhu' (chā. 2.8.1) 'iti ca pañcavidhasya' (chā. 2.7.2 ) 'atha saptavidhasya' (chā. 2.8.1) iti ca sāmna eva upāsyatva upakramāt tasmin eva ādityādi adhyāsaḥ /
etasmāt eva ca sāmna upāsyatva avagamāt 'pṛthivī hiṅkāraḥ' (chā. 2.2.1) ityādinirdeśaviparyaye api hiṅkārādiṣu eva pṛthivyādi dṛṣṭiḥ /
tasmāt anaṅgāśrayā ādityādimatayaḥ aṅgeṣu udgīthādiṣu kṣipyeran iti siddham // 6 //




ādityādi /
pṛthivyagnyantarīkṣādityadyusaṃjñeṣu lokeṣu hiṅkāraprastāvodgīthapratīhāranidhanairaṃśaiḥ pañcāṃśaṃ, sāma, tairevādiriti upadrava iti ca bhaktidvayādhikaiḥ saptāṃśa sāmeti bhedaḥ /
ata viśeṣājñānātsaṃśayaḥ /
pūrvavadutkarṣanavadhāraṇādaniyama iti pratyudāharaṇena pūrvapakṣamāha-tatreti /
siddharūpādityādibhyaḥ karmarūpodgīthādīnāṃ phalasaṃnikarṣeṇotkarṣādbrahmavadviśeṣaṇatve niyama iti dṛṣṭāntena mukhyaṃ pūrvapakṣamāha-athaveti /
tattatpakṣasiddhireva pūrvottarapakṣaphalaṃ mantavyam /
kiñcānaṅgeṣvevāṅgadṛṣṭirityatra teṣvaṅgavācipadaprayogaṃ liṅgamāha-tathāceyameveti /
tadetadagnyākhyaṃ sāma etasyāṃ pṛthivīrūpāyāmṛcyadhyūḍhamuparisthitamityarthaḥ /
ṛci sāmavatpṛthivyāmagnirdṛśyate, ataḥ sāmyātpṛthivyevargagniḥ sāmeti dhyānaṃ vihitaṃ, tatra yadi ṛksāmātmakayoḥ karmāṅgayoḥ pṛthivyagnidṛṣṭhiḥ syāt, tadā pṛthivyagnyorṛksāmapadaprayogo na syādityatra dṛṣṭāntamāha-kṣattarīti /
ataḥ prayogānyathānupapattya pṛthivyagnyorṛsāmadṛṣṭirityarthaḥ /
viṣayasaptamyā caivamevetyāha-apiceti /
gāyatrasaṃjñaṃ sāma /
kiñca pūrvādhikaraṇasiddhāntanyāyenāpyevamityāha-prathameti /
anaṅgabuddhyāṅgānyupāsyānīti siddhāntayati-evamiti /
upāstīnāṃ hi karmasamṛddhiḥ phalaṃ śrūyate, sā ca tābhiraṅgeṣu saṃskriyamāṇeṣūpapadyate, aṅgānāṃ samṛddhyanukūlaprakṛtakarmāpūrvajanakatvādityarthaḥ /
nanu yatropāstīnāṃ prakṛtakarmāpūrvasaṃnikṛṣṭāṅgadvārāpekṣaṃ phalaṃ śrutaṃ tatra phalopapattaye 'ṅgānāmupāsyatvaṃ bhavatu tadanapekṣalokādiphaleṣu tūpāsaneṣu kathamupāsyaviveka iti śaṅkate-bhavatviti /
yathā svatantrapaśuphalasyāpi godohanasya aṅgadvārāpekṣayaiva phalamiṣṭaṃ tadvallokādiphaleṣūpāsaneṣvapi karmāpūrvāṅgadvāraiva phalakalpanā yuktā, karmādhikṛtasyaivāṅgāśritopāsaneṣvadhikārāt, ato 'ṅgānāmevopāsyatvamiti samādhatte-teṣvapīti /
utkarṣānavadhāraṇādaniyama ityuktaṃ nirasyati-phalātmeti /
upakramabalāccāṅgamupāsyamityāha-apiceti /
rasatamatvādḥiguṇādyupasaṃkhyānamityarthaḥ /
dvitīyaṃ pūrvapakṣaṃ dūṣayati-yattūktamityādinā /
karmabhūyaṃ karmātmakatvaṃ prāpyetyarthaḥ /
siddhādityādyātmanā karmaṇāṃ dṛṣṭau karmatvahāniḥ syādityata āha-ādityādibhāveneti /
māṇavake 'gnidṛṣṭivadudgīthādiṣvādityādidhiyāṃ gauṇatvānna karmatvābhibhāvakatvamityaṅgeṣvanaṅgatvadhīraviruddhetyāśayaḥ /
prayogānupapattimuktāṃ nirasyati-tadetaditi /
lakṣaṇābījaṃ saṃbandhamāha-lakṣaṇā ceti /
gaṅgāyāṃ ghoṣa ityatra saṃnikṛṣṭasaṃyogasaṃbandhena tīralakṣaṇā, agnirmāṇavaka ityatrāgniniṣṭhaśucitvādiguṇavattvarūpaparamparāsaṃbandhena lakṣaṇā dṛṣṭā, tathā cātra ṛksāmayoḥ pṛthivyāgnidṛṣṭipakṣe 'pi ṛksāmapadābhyāṃ svavācyārthe draṣṭavyatākhyaparamparāsaṃbandhena pṛthivyagnilakṣaṇā yuktetyarthaḥ /
nanu pratīkavācipadasya dhyeye arthe lakṣaṇā na yuktā, kṣatṛpadasya rājanyaprayogāditi śaṅkate-tatra yadyapīti /
tathāpi ṛksāmasaṃbandhātpṛthivyagnyorevaitasyāmṛcyadhyūḍhaṃ sāmeti mukhyayoḥ pṛthaguktestadetasyāmityatrāpi tayorgrahe punaruktiḥ syāt, ataḥ pratīkābhedadṛṣṭyā pṛthivyagnyoḥ pratīkasaṃnidhānāttayoreva pratīkapadaprayogaḥ kṛtastabhedadārḍhyāyetyarthaḥ /
tarhi kṣattṛśabdo 'pi rājani syādityata āha-kṣatriti /
sthitaprayogasya nimittaṃ kimapi vācyaṃ na tu nimittamastīti prayoga āpādya iti bhāvaḥ /
kṣattā sūtaḥ, tasya kāryaṃ rathacaryādi yadā rājeva karoti tadā kṣattṛśabdo rājanyapyastītyakṣarārthaḥ /
ṛgādāveva pṛthivyādidṛṣṭirityatra hetvantaramāha-iyamiti /
saptamyā lokānāmupāsyatvamuktaṃ nirasyati-tathā lokeṣviti /
sāmātmanā lokānupāsīteti dvitīyāsaptamyorbhaṅgastvayā kāryastato varaṃ lokātmanā sāmopāsīteti saptamīmātrabhaṅga ityarthaḥ /
eteneti ekavibhaktibhaṅgalāghavena prāṇātmanā gāyatraṃ sāmopāsyamiti vyākhyātamityarthaḥ /
nanu vibhaktisāmye kathaṃ nirṇayastatrāha-yatrāpīti /
'sāmna upāsanaṃ sādhu'ityupakramya pṛthivī hiṅgāra ityādinā hiṅgārādipañcāvayavasya sāmna upāsanamuktvā 'iti tu pañcavidhasyopāsanam'ityupasaṃhṛtya, atheti saptavidhasya sāmna upāsanaṃ prakramya prapañcitamataḥ sāmna evopāsyatvamityarthaḥ /
yaduktaṃ prāthamyātpṛthivyāderūpāsyatvamiti, tatrāha-etasmādeveti /
yadyapi hiṅkāroddeśena pṛthivītvavidheruddeśyasya prathamanirdeśo vācyastathāpyuktanyāyabalādvyatyayo grāhya ityarthaḥ //6//


END BsCom_4,1.5.6

____________________________________________________________________________________________

START BsCom_4,1.6.7



6 āsīna adhikaraṇam / sū. 7-10

āsīnaḥ saṃbhavāt | BBs_4,1.7 |

karmāṅgasaṃbaddheṣu tāvat upāsaneṣu karmatantratvāt na āsanādicintā na api samyak darśane vastutantratvāt vijñānasya /
itareṣu tu upāsaneṣu kim aniyamena tiṣṭhan āsīnaḥ śayāno vā pravarteta uta niyamena āsīna eva iti cintayati /
tatra mānasatvāt upāsanasya aniyamaḥ śarīrasthiteḥ iti /
evaṃ prāpte bravīti - āsīna eva upāsīta iti /
kutaḥ - saṃbhavāt /
upāsanaṃ nāma samānapratyayapravāhakaraṇaṃ na ca tat gacchato dhāvato vā saṃbhavati gatyādīnāṃ cittavikṣepakatvāt /
tiṣṭhataḥ api dehadhāraṇe vyāpṛtaṃ mano na sūkṣmavastunirīkṣaṇakṣamaṃ bhavati /
śayānasya api akasmāt eva nidrayā abhibhūyeta /
āsīnasya tu evañjātīyako bhūyān doṣaḥ suparihara iti saṃbhavati tasya upāsanam // 7 //




āsīnaḥ saṃbhavāt /
karmaṇa utthitenopaviṣṭena vānekadhānuṣṭhānadarśanātsaṃśayaḥ karmāṅgāśritopāsanānāmāsananiyamānapekṣāṇāmanuṣṭhānaprakāra uktastadvadaṅgānāśritopāsaneṣvapyaniyama iti pūrvapakṣayati-tatreti /
atrāsanābhyāsāsiddhiḥ, siddhānte tu manodehayorbhinnatve 'pi dehacāñcalye manaso 'navasthānasya anubhavasiddhatvānmanovyāpāreṣūpāsaneṣu dehasthairyārthamāsananiyamāpekṣeti phalabhedaḥ /
tiṣṭhata utthitasya //7//


END BsCom_4,1.6.7

____________________________________________________________________________________________

START BsCom_4,1.6.8



dhyānāc ca | BBs_4,1.8 |


api ca dhyāyati arthaṃ eṣa yat samānapratyayapravāhakaraṇam /
dhyāyatiḥ ca praśithila aṅgaceṣṭeṣu pratiṣṭhitadṛṣṭiṣu ekaviṣaya ākṣiptacitteṣu upacaryamāṇo dṛśyate dhyāyati bako dhyāyati proṣitabandhuḥ iti /
āsīnaḥ ca anāyāso bhavati /
tasmāt api āsīnakarma upāsanam // 8 //




kiñca dhyātāra āsīna eva syuḥ dhyāyatiśabdārhatvādbakādivadityāha-dhyānācceti //8//


END BsCom_4,1.6.8

____________________________________________________________________________________________

START BsCom_4,1.6.9



acalatvaṃ cāpekṣya | BBs_4,1.9 |


api ca 'dhyāyatīva pṛthivī' (chā. 7.6.1) iti atra pṛthivyādiṣu acalatvameva apekṣya dhyāyativādo bhavati tat ca liṅgam upāsanasya āsīnakarmatve // 9 //




atraiva śrautaṃ dṛṣṭāntamāha-acalatvaṃ ceti //9//


END BsCom_4,1.6.9

____________________________________________________________________________________________

START BsCom_4,1.6.10



smaranti ca | BBs_4,1.10 |


smaranti api ca śiṣṭā upāsana aṅgatvena āsanam - 'śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ' (gī. 6.11) ityādinā /
ata eva padmakādīnām āsanaviśeṣāṇām upadeśo yogaśāstre // 10 //




brahmasya śārīrasya cāsanasya smaraṇānniyama ityāha-smaranti ceti //10//


END BsCom_4,1.6.10

____________________________________________________________________________________________

START BsCom_4,1.7.11



7 ekāgratā adhikaraṇam / sū. 11

yatraikāgratā tatrāviśeṣāt | BBs_4,1.11 |


dik deśakāleṣu saṃśayaḥ - kim asti kaścit niyamo na asti vā iti /
prāyeṇa vaidikeṣu ārambheṣu digādiniyamadarśanāt syāt iha api kaścit niyama iti yasya matiḥ taṃ prati āha dik deśakāleṣu arthalakṣaṇa eva niyamaḥ /
yatra eva asya diśi deśe kāle vā manasaḥ sokaryeṇa ekāgratā bhavati tatra eva upāsīta prācīdik pūrvāhna prācīna pravaṇādivat viśeṣa aśrāvaṇāt /
ekāgratayā iṣṭāyāḥ sarvatra aviśeṣāt /

nanu viśeṣam api kecit āmananti - 'same śucau kharkarāvahnivālukāvivarjite śabdajalāśrayādibhiḥ /
manonukūle natu cakṣupīḍane guhānivātāśrayaṇe prayojayet' (śve. 2.10) iti yathā iti /
ucyate - satyam asti evañjātīyako niyamaḥ /
sati tu etasmin tadgateṣu viśeṣaniyama iti suhṛt bhūtvā ācārya ācaṣṭe /
'manonukūle' iti ca eṣā śrutiḥ yatra ekāgratā tatra eva iti etat eva darśayati // 11 //




yatraikāgratā tatrāviśeṣāt /
teṣvevāṅgānāśritopāsaneṣu prācyādidiśi tīrthādideśe pradoṣādikāle niyamo 'sti na vetyubhayathāsaṃbhavātsaṃśayaḥ /
ekaviṣayatvaṃ saṃgatirūpāstīnāṃ vihitatvādyāgādivadasti digādiniyama iti pūrvapakṣaḥ /
atra digādiṣvādaraḥ phalaṃ siddhānte tvanādaraḥ /
dhyeye cittaikāgryasya prādhānyātpradhānākṣiptadeśādigrahaṇasyocitatvādivivekaḥ /
arthalakṣaṇa eveti /
aikāgryaphalaliṅgaka evetyarthaḥ /
prācīnapravaṇe prāgdeśe nimnasthāne vaiśvadevaṃ kuryāditivadatra digādiviśeṣo na śrūyate ato 'numānamaprayojakamiti bhāvaḥ /
viśeṣāśravaṇamasiddhamiti śaṅkate-nanu viśeṣamapīti /
śarkarāḥ sūkṣmapāṣāṇāḥ /
jalāśrayavarjanaṃ śītanivṛttyartham /
cakṣuḥpīḍano maśakaḥ /
vācanikaṃ samadeśādiniyamamaṅgīkṛtya cittaikāgryaviruddheṣu deśādigateṣu prācīnapravaṇatvādiṣvanādara iti suhṛdbhāvena sūtrakṛdupadiśati /
deśādyāgrahe cittavikṣepātsamādhibhaṅgaḥ syātsa mābhūditi //11//

END BsCom_4,1.7.11

____________________________________________________________________________________________

START BsCom_4,1.8.12



8 āprāyaṇa adhikaraṇam / sū. 12

ā prayāṇāt tatrāpi hi dṛṣṭam | BBs_4,1.12 |


āvṛttiḥ sarva upāsaneṣu ādartavya iti sthitam ādye adhikaraṇe /
tatra yāni tāvat samyak darśanārthāni upāsanāni tāni avaghātādivat kāryaparyavasānāni iti jñātameva eṣām āvṛttiparimāṇam /
na hi samyak darśane kārye niṣpanne yatnāntaraṃ kiñcit śāsituṃ śakyam /
aniyojyabrahmātmatvapratipatteḥ śāstrasya aviṣayatvāt /
yāni punaḥ abhyudayaphalāni teṣu eṣā cintā kiṃ kiyantañcit kālaṃ pratyayam āvartya uparamet uta yāvajjīvam āvartayet iti /
kiṃ tāvat prāptam /
kiyantañcit kālaṃ pratyayam abhyasya utsṛjet āvṛttiviśiṣṭasya upāsanaśabdārthasya kṛtatvāt iti /
evaṃ prāpte brūmaḥ - āprāyaṇāt eva āvartayet pratyayam /
antyapratyayavaśāt adṛṣṭaphalaprāpteḥ /
karmāṇi api hi janmāntara upabhogyaṃ phalam ārabhamāṇāni tat anurūpaṃ bhāvanāvijñānaṃ prāyaṇakāla ākṣipanti, 'savijñāno bhavati savijñānamevānvavakrāmati' 'yaccittastenaiṣa prāṇamāyāti, prāṇastejasā yuktaḥ sahātmanā yathāsaṃkalpitaṃ lokaṃ nayati' iti ca evamādiśrutibhyaḥ /
tṛṇajalūkānidarśanāt ca /
pratyayāḥ tu ete svarūpa anuvṛttiṃ muktvā kim anyat prāyaṇakālabhāvi bhāvanāvijñānam apekṣeran /
tasmāt ye pratipattavyaphalabhāvanātmakāḥ pratyayaḥ teṣu aprāyaṇāt āvṛttiḥ /
tathā ca śrutiḥ -'sa yāvatkraturayamasmāllokātpraiti' iti prāyaṇakāle api pratyaya anuvṛttiṃ darśayati /
smṛtiḥ api - 'yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ' (gī. 8.6) iti 'prayāṇakāle manasācalena' (gī. 8.10) iti ca /
'so 'ntavelāyāmetattrayaṃ pratipadyeta' iti ca maraṇavelāyām api kartavyaśeṣaṃ śrāvayati // 12 //




āprāyaṇāt /
vyavahitenāsya saṃbandhamāha-āvṛttiriti /
aniyojye brahmaṇyātmatvapratipattiryasya tasya viduṣa ityarthaḥ /
ahaṅgrahopāsaneṣvanuṣṭhānasyobhayathādṛṣṭeḥ saṃśayamāha-yāni punariti /
yathā digādiniyamasyāvidheranādarastadvadāmaraṇamupāsyāvṛtteravidhānādiniyamḥa iti pūrvapakṣaḥ /
maraṇaparyantamāvṛttiriti siddhāntayati-evamiti /
upāstīnāṃ karmaṇāṃ cāntyakāle prāptavyaphalasphūrtidvārā phalahetutve mānamāha-savijñāna iti /
bhāvanāmayaṃ vijñānaṃ phalasphuraṇaṃ tena sahitaḥ savijñāno vijñānasphuritaphalaṃ vijñānamityarthaḥ /
yasmiṃlloke cittaṃ saṃkalpo 'syeti yaccittastena saṃkalpitena lokena saha phalasphūrtyanantaraṃ manaḥ prāṇe līyate iti yāvat /
teja udānaḥ /
ātmā jīvaḥ /
jalaukādṛṣṭāntaśruteśca bhāviphalasphūrtirastītyarthaḥ /
astvidamantyaphalaṃ vijñānaṃ karmaṇamivādṛṣṭadvāropāstīnāṃ tataḥ kuta āmaraṇamāvṛttirityata āha-pratyayāstviti /
upāstipratyayānāṃ dhārāvāhikatayā svarūpānivṛttirevāntyaṃ vijñānaṃ, natvadṛṣṭadvārakamanyadapekṣitaṃ sarvabhāvānāmeva svasāmānajātīyadvārānapekṣatayā pratyayānāṃ pratyayāntarapekṣāyogāt, karmaṇāṃ tu dṛṣṭadvārāntyadhīphalatvānupapatteḥ adṛṣṭadvārakalpaneti bhāvaḥ /
kraturdhyānam /
upāsaka etantrayam 'akṣitamasi', 'acyutamasi', 'prāṇasaṃśitamasi'iti mantratrayaṃ maraṇakāle 'pi smaredityarthaḥ //12//


END BsCom_4,1.8.12

____________________________________________________________________________________________

START BsCom_4,1.9.13



9 tat adhigama adhikaraṇam / sū. 13

tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | BBs_4,1.13 |


gataḥ tṛtīyaśeṣaḥ /
atha idānīṃ brahmavidyāphalaṃ prati cintā pratāyate /
brahma adhigame sati tat viparītaphalaṃ duritaṃ kṣīyate na kṣīyate vā iti saṃśayaḥ /
kiṃ tāvat prāptam /
phalārthatvāt karmaṇaḥ phalam adatvā na saṃbhāvyate kṣayaḥ /
phaladāyinī hi asya śaktiḥ śrutyā samadhigatā /
yadi tadantareṇa eva phala upabhogam apavṛjyeta śrutiḥ kadarthitā syāt /
smaranti ca 'nahi karma kṣīyate' iti /

nanu evaṃ sati prāyaścitta upadeśaḥanarthakaḥ prāpnoti /

na eṣa doṣaḥ /
prāyaścittānāṃ naimittikatva upapatteḥ gṛhadāha iṣṭyādivat /
api ca prāyaścittānāṃ doṣasaṃyogena vidānāt bhavet api doṣakṣapaṇārthatā na tu evaṃ brahmavidyāyāṃ vidhānam asti /

nanu anabhyupagamyamāne brahmavidaḥ karmakṣaye tatphalasya avaśyaṃ bhoktavyatāvāt anirmokṣaḥ syāt /

na iti ucyate /
deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhaviṣyati /
tasmāt na brahma adhigame duritanivṛttiḥ iti /
evaṃ prāpte brūmaḥ- tat adhigame brahma adhigame sati uttarapūrvayoḥ aghayoḥ aśleṣavināśau bhavataḥ uttarasya aśleṣaḥ pūrvasya vināśaḥ /
kasmāt /
tat vyapadeśāt /
tathā hi brahmavidyā prakriyāyāṃ saṃbhāvyamānasaṃbandhasya āgāmino duritasya anabhisaṃbandhaṃ viduṣo vyapadiśati - 'yathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate' (chā.4.14.3) iti /
tathā vināśam api pūrva ucitasya duritasya vyapadiśati - 'tadyatheṣīkātūlamagnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante' (chā. 5.24.3) iti /
ayam aparaḥ karmakṣayavyapadeśo bhavati - 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) iti /
yat uktam anupabhuktaphalasya karmaṇaḥ kṣayakalpanāyāṃ śāstraṃ kadarthitaṃ syāt iti /

na eṣa doṣaḥ /
na hi vayaṃ karmaṇaḥ phaladāyinīṃ śaktim avajānīmahe, vidyata eva sā, sā tu vidyādinā kāraṇāntareṇa pratibadhyata iti vadāmaḥ /
śaktisadbhāvamātre ca śāstraṃ vyāpriyate na pratibandha apratibandhayoḥ api /
na hi karma kṣīyata iti etat api smaraṇam autsargikaṃ na bhogāt ṛte karma kṣīyata tadarthatvāt iti /
iṣyata eva tu prāyaścittādinā tasya kṣayaḥ 'sarvaṃ pāpmānaṃ tarati' 'tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainameva vada' ityādi śrutismṛtibhyaḥ /
yat tu uktaṃ naimittikāni prāyaścittāni bhaviṣyanti iti /
tat asat /
doṣasaṃyogena codyamānānām eṣāṃ doṣanirghātaphalasaṃbhave phalāntarakalpanā anupapatteḥ /
yatpunaḥ etat uktaṃ na prāyaścittavat doṣakṣaya uddeśena vidyāvidānam asti iti /
atra brūmaḥ - saguṇāsu tāvat vidyāsu vidyata eva vidhānam /
tāsu ca vākyaśeṣa aiśvaryaprāptiḥ pāpanivṛttiḥ ca vidyāvata ucyate /
tayoḥ ca avivakṣākāraṇaṃ na asti iti ataḥ pāpmaprahāṇapūrvaka aiśvaryaprāptiḥ tāsāṃ phalam iti niścīyate /
nirguṇāyāṃ tu vidyāyāṃ yadi api vidhānaṃ na asti tathā api akartṛ ātmatvabodhāt karmapradāhasiddhiḥ /
aśleṣa iti ca āgāmiṣu karmasu kartṛtvameva na pratipadyate brahmavit iti darśayati /
atikrānteṣu tu yadi api mithyājñānāt kartṛtvaṃ pratipeda iva tathā api vidyāsāmarthyāt mithyājñānanivṛtteḥ tāni api pravilīyanta iti āha vināśa iti /
pūrvasiddhakartṛtva bhoktṛtva viparītaṃ hi triṣu api kāleṣu akartṛtva abhoktṛtvasvarūpaṃ brahma aham asmi na itaḥ pūrvam api kartā bhoktā vā aham āsaṃ na idānīṃ na api bhaviṣyatkāla iti brahmavit avagacchati /
evam eva ca mokṣa upapadyate /
anyathā hi anādikālapravṛttānāṃ karmāṇāṃ kṣayābhāve mokṣa abhāvaḥ syāt /
na ca deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhavitum arhati /
anityatva prasaṅgāt /
parokṣatva anupapatteḥ ca jñānaphalam /
tasmāt brahma adhigame duritakṣaya iti sthiram // 13 //




yathopāsakānāṃ yāvajjīvaṃ kartavyamasti na tathātmavidāmiti karmakṣayalakṣaṇāṃ jīvanmuktimāha-tadadhigama iti /
jñānasādhaneṣu phalādhikyārthaṃ phalādhyāye 'pi sādhanavicāraḥ kṛtaḥ, saṃprati phalādhyāyasthā phalacintā kriyata ityāha-gata iti /
karmaṇāṃ phalāntatvaśāstrājjñānanāśyatvaśāstrācca saṃśayaḥ, pūrvapakṣe jñānino 'pi saṃcitapāpabhogānantaraṃ muktiḥ, siddhānte tu jñānasamakālaṃ pāpanāśājjīvanmuktiriti phalam /
na hiṃsyādityādiniṣedhaśrutyā duritādṛṣṭasya duḥkhadāyinī śaktiradhigatā /
'nābhuktaṃ kṣīyate karma'iti ca smaranti /
ataḥ phalāntameva pāpaṃ na madhye naśyatīti pūrvapakṣaḥ /
nanu tarhi tannāśārthaṃ prāyaścittavidhirna syāditi cet /
na /
yathā āhitāgnergṛhadāhe nimitte sati 'agnaye kṣāmavate puroḍāśamaṣṭākapālaṃ nirvapet'iti iṣṭividhistadvaddoṣe nimittamātre sati prāyaścittavidherdeṣanāśārthatvāsiddheḥ /
nanu viṣama upanyāsaḥ, yuktaṃ gṛhadāhasya siddhatvādayogyatvāccāphalatayā nimittamātratvaṃ doṣavānprāyaścittaṃ kuryādityatra tu malinaḥ snāyāditivaddoṣapadasya nivṛttidvārā phalaparatvasaṃbhavāt 'tarati brahmahatyāṃ yo 'śvamedhena yajate'iti prāyaścittātpāpanivṛttiśruteścāyuktaṃ prāyaścittasya naimittikatvamityata āha-apiceti /
jñānasya doṣanāśārthatayā vidhānaṃ nāsti 'kṣīyante cāsya karmāṇi'ityāderjñānastāvakamātratvādityarthaḥ /
karmabhogānantaraṃ deśakālāntare mokṣo bhaviṣyati śāstraprāmāṇyādityāha-netyucyata iti /
jñānātkarmakṣayasyāpūrvatvānmānāntaraviruddhatvācca tatparānekavākyānāṃ stāvakatvāyogāttasyāstitvamiti siddhāntayati-evamityādinā /
pāpakriyāto 'pūrvānutpattiraśleṣaḥ /
saguṇabrahmavidyāyāṃ vyapadeśamuktvā nirguṇāyāṃ tamāha-ayamapara iti /
paroktaṃ dūṣayati-yaduktamityādinā /
vidhiniṣedhaśāstraṃ 'nābhuktaṃ kṣīyate'ityādi, smṛtiśca karmaṇaḥ phalaśaktau pramāṇamataḥ śaktasyāpi kutaścinnāśāṅgīkāreṇa śāstravirodha ityarthaḥ /
tattvajñānamātmanyaśeṣaduritanāśakaṃ tanmūladhyāsabādhakatvātsvapnaduritamūlakartṛtvādhyāsabādhakajāgradbodhḥavadityāha-tathāpyakartrātmabodhāditi /
śrutārthameva yuktyā draḍhayati-aśleṣa iti ceti /
mūlādhyāsānutpatteḥ pāpasyāśleṣaḥ, tannāśāttadvināśa ityarthaḥ /
adhyāsābhāve vidvadanubhavamāha-pūrveti /
mokṣaśāstrabalācca jñānātkarmakṣayasiddhirityāha-evameveti /
jñānātkarmakṣaye satyevetyarthaḥ /
mokṣasya karmaphalasāmyamuktaṃ nirasyati-naceti //12//


END BsCom_4,1.9.13

____________________________________________________________________________________________

START BsCom_4,1.10.14



10 itara asaṃśleṣa adhikaraṇam / sū. 14

itarasyāpy evam asaṃśleṣaḥ pāte tu | BBs_4,1.14 |


pūrvasmin adhikaraṇe bandhahetoḥ aghasya svābhāvikasya aśleṣavināśau jñānanimittau śāstravyapadeśāt nirūpitau /
dharmasya punaḥ śāstrīyatvāt śāstrīyeṇa jñānena avirodha iti āśaṅkya tat nirākaraṇāya pūrva adhikaraṇanyāya atideśaḥ kriyate /
itarasya api puṇyasya karmaṇa evam aghavat asaṃśleṣo vināśaḥ ca jñānavato bhavataḥ /
kutaḥ - tasya api svaphalahetutvena jñānaphalapratibandhitvaprasaṅgāt /
'ubhe u haivaiṣa ete tarati' (bṛ. 4.4.22) ityādiśrutiṣu ca duṣkṛtavat sukṛtasya api praṇāśavyapadeśāt /
akartṛ ātmatvabodhanimittasya ca karmakṣayasya sukṛtaduṣkṛtayoḥ tulyatvāt 'kṣīyante cāsya karmāṇi' (mu. 2.2.8) iti ca aviśeṣaśruteḥ /
yatra api kevala eva pāpmaśabdo dṛśyate tatra api tena eva puṇyam api akalitam iti draṣṭavyam /
jñānaphala apekṣayā nikṛṣṭaphalatvāt /
asti ca śrutau puṇye api pāpmaśabdaḥ 'nainaṃ setumahorātre tarataḥ' (chā. 8.4.1) iti atra saha duṣkṛtena sakṛtamapi anukramya sarve pāpmānaḥ ato nivartanta iti aviśeṣeṇa eva prakṛte puṇye pāpmaśabdaprayogāt /
pāte tu iti tu śabdaḥ avadhāraṇārthaḥ /
evaṃ dharma adharmayoḥ bandhahetvoḥ vidyāsāmarthyāt aśleṣavināśasiddheḥ avaśyaṃbhāvinī viduṣaḥ śarīrapāte muktiḥ iti avadhārayati // 14//




itarasyāpi-tu /
atideśatvānna saṃgatyādyapekṣā /
jñānātpuṇyaṃ kṣīyate na veti pūrvavatsaṃdehe jñānaṃ tu na puṇyanāśakaṃ śāstrīyatvātpuṇyavadityadhikāśaṅkāmuktvātideśaṃ vyācaṣṭe-dharmasyetyādinā /
jñānaṃ puṇyanāśakaṃ samūlavidyāghātitvāditi nyāyopetāgamabādhitamanumānamiti bhāvaḥ /
nanu kṣīyante cetyaviśeṣaśrutiḥ pāpaviṣayā sarvaṃ pāpmānaṃ taratīti viśeṣaśruterityata āha-yatrāpi kevala iti /
pāpapuṇyakṣayaparādhikaraṇadvayasya phalamāha-pāte tviti //14//


END BsCom_4,1.10.14

____________________________________________________________________________________________

START BsCom_4,1.11.15



11 anārabdha adhikaraṇam / sū. 15

anārabdhakārye eva tu pūrve tadavadheḥ | BBs_4,1.15 |


pūrvayoḥ adhikaraṇayoḥ jñānanimittaḥ sukṛtaduṣkṛtayoḥ vināśaḥ avadhāritaḥ sa kim aviśeṣeṇa ārabdhakāryayoḥ anārabdhakāryayoḥ ca bhavati uta viśeṣeṇa anārabdhakāryayoḥ eva iti vicāryate /
'tatra ubhe u haivaiṣa ete tarati' (bṛ. 4.4.22) iti evamādiśrutiṣu aviśeṣaśravaṇāt aviśeṣeṇa eva kṣaya iti /
evaṃ prāpte pratyāha - anārabdhakārye eva tu iti /
apravṛttaphale eva pūrve janmāntarasaṃcite asmin api ca janmani prāk jñāna utpatteḥ saṃcite sukṛtaduṣkṛte jñāna adhigamāt kṣīyete na tu ārabdhakārye sāmibhuktaphale yābhyām etat brahmajñāna āyatanaṃ janma nirmitam /
kuta etat - 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chā. 6.14.2) iti śarīrapātau adhikaraṇāt kṣemaprāpteḥ /
itarathā hi jñānāt aśeṣakarmakṣaye sati sthitihetu abhāvāt jñānaprāpti anantarameva kṣemamśnu avīta, tatra śarīrapātapratīkṣāṃ na ācakṣīta /

nanu vastubalena eva ayam akartṛ ātmāvabodhaḥ karmāṇi kṣapayan kathaṃ kānicit kṣapayet kānicit ca upekṣeta /
na hi samāne agnibījasaṃparke keṣāñcit bījaśaktiḥ kṣīyate keṣāñcit na kṣīyata iti śakyam aṅgīkartum iti /

ucyate - na tāvat anāśritya ārabdhakāryaṃ karmāśayaṃ jñāna utpattiḥ upapadyate /
āśrite ca tasmin kulālacakravat pravṛttavegasya antarāle pratibandha asaṃbhavāt bhavati vegakṣayapratipālanam /
akartṛ ātmabodhaḥ api hi mithyājñānabādhanena karmāṇi ucchinatti /
bādhitam api tu mithyājñānaṃ dvicandrajñānavat saṃskāravaśāt kañcitkālam anuvartata eva /
api ca na eva atra vivaditavyaṃ brahmavidā kañcitkālaṃ śarīraṃ dhriyate na vā dhriyata iti /
kathaṃ hi ekasya svahṛdayapratyayaṃ brahmavedanaṃ dehadhāraṇaṃ ca apareṇa pratikṣeptuṃ śakyeta /
śrutismṛtiṣu ca sthitaprajñalakṣaṇanirdeśena etadeva nirucyate /
tasmāt anārabdhakāryayoḥ eva sukṛtaduṣkṛtayoḥ vidyāsāmarthyāt kṣaya iti nirṇayaḥ // 15 //




anārabdhakārye eva tu /
uktakarmakṣayaṃ viṣayīkṛtya kṣīyante cetyaviśeṣaśrutestasya tāvadeva ciramiti śruteśca saṃśayamāha-pūrvayoriti /
jīvanmuktyasiddhistatsiddhiścetyubhayatra phalam /
pūrvasiddhāntanyāyena pūrvapakṣaprāptau uktotsargataḥ karmakṣatiḥ prārabdhānyakarmaviṣayetyapavādaṃ siddhānyati-evamiti /
sāmiśabdor'dhavācakaḥ /
prārabdhādyāvanna vimucyate tāvāneva vilambastanmokṣe brahma saṃpadyata iti śrutyarthaḥ /
dehapātāvadhiliṅgāttattvavidāṃ yājñavalkyādīnāṃ dehadhāraṇaśrutismṛtiliṅgācca prārabdhakarmaṇastattvajñānaṃ prati hetutvenopajīvyatvācca prābalyasiddhestatpratibaddhaṃ tattvajñānaṃ tatsiddhyarthamavidyāṃśaṃ vikṣepaśaktyākhyaṃ vihāyāvarakāvidyāṃśaṃ nāśayatītyāha-ucyate-na-tāvaditi /
vikṣepakāvidyāleśa eva tatsaṃskāraḥ /
śiṣyānprati jīvanmuktau svānubhavamāha-apica naiveti //15//


END BsCom_4,1.11.15

____________________________________________________________________________________________

START BsCom_4,1.12.16



12 agnihotrādi adhikaraṇam / sū. 16-17

agnihotrādi tu tatkāryāyaiva taddarśanāt | BBs_4,1.16 |


puṇyasya api aśleṣavināśayoḥ aghanyāyaḥ atidiṣṭaḥ saḥ atideśaḥ sarvapuṇyaviṣaya iti āśaṅkya prativakti - agnihotrādi tu iti /
tu śabda āśaṅkām upanudati /
yat nityaṃ karma vaidikam agnihotrādi tat tat kāryāya eva bhavati, jñānasya yatkāryaṃ tadeva asya api kāryam ityarthaḥ /
kutaḥ - 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena' (bṛ. 4.4.22) ityādidarśanāt /

nanu jñānakarmaṇoḥ vilakṣaṇakāryatvāt kārya ekatva anupapattiḥ /

na eṣa doṣaḥ /
jvaramaraṇakāryayoḥ api dadhiviṣayoḥ guḍamantrasaṃyuktayoḥ tṛptipuṣṭikāryadarśanāt /
tadvat karmaṇaḥ api jñānasaṃyuktasya mokṣakārya upapatteḥ /

nanu anārabhyo mokṣaḥ katham asya karmakāryatvam ucyate /

na eṣa doṣaḥ /
ārāt upakārakatvāt karmaṇaḥ /
jñānasya eva hi prāpakaṃ satkarma prāṇāḍyā mokṣakāraṇam iti upacaryate /
ata eva ca atikrāntaviṣayam etat kārya ekatva abhidhānam /
na hi brahmavida āgāmi agnihotrādi saṃbhavati /
aniyojyabrahmātmatva pratipatteḥ śāstrasya aviṣayatvāt /
saguṇāsu tu vidyāsu kartṛtva anativṛtteḥ saṃbhavati āgāmi api agnihotrādi /
tasya api nirabhisaṃdhinaḥ kāryāntara abhāvāt vidyāsaṃgati upapattiḥ // 16 //




agnihotrādi tu /
nityaṃ naimittikaṃ karma jñānānnaśyati na veti saṃdehe ubhe puṇyapāpe taratītyaviśeṣaśruternaśyatītyāśaṅkyottarasyāpītyuktātideśasya nityādyatiriktakāmyapuṇyaviṣayatvenātrāpavādaṃ siddhāntayati-puṇyasyetyādinā /
atra pūrvapakṣe jñānārthaṃ nityādyanuṣṭhānāsiddhiḥ paṅkakṣālananyāyāt, siddhānte tu jñānetpattyarthatvāttatsiddhiriti vivekaḥ /
atra bhāṣye jñānakarmaṇoḥ sākṣādekakāryatvaṃ paramatenoktvā sākṣātpāramparyābhyāṃ mokṣahetutvaṃ svamatamuktamiti mantavyam /
ata eveti jñānādūrdhvaṃ karmābhāvātpūrvakarmaviṣayamityarthaḥ /
nirguṇavidyāyāḥ karmasāhityaṃ tṛptiṃ prati bhojanasya lāṅgaleneva darśitaṃ, saṃprati saguṇavidyāparatvena sūtrasyāñjasyamāha-saguṇāsviti //16//


END BsCom_4,1.12.16

____________________________________________________________________________________________

START BsCom_4,1.12.17



kiṃviṣayaṃ punaḥ idam aśleṣavināśa vacanaṃ kiṃviṣayaṃ vā ado viniyogavacanam ekeṣāṃ śākhinām 'tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti /
ata uttaraṃ paṭhati -

ato 'nyāpi hy ekeṣām ubhayoḥ | BBs_4,1.17 |

ataḥ agnihotrādeḥ nityātkarmaṇaḥ anyāpi hi asti sādhukṛtyā yā phalam abhisaṃdhāya kriyate tasyā eṣa viniyoga ukta ekeṣāṃ śākhinām 'suhṛdaḥ sādhukṛtyāmupayanti' iti /
tasyā eva ca idam aghavat aśleṣavināśanirūpaṇam itarasya api evam aśleṣa iti /
tathā jātīyakasya kāmyasya karmaṇo vidyāṃ prati anupakārakatve saṃpratipattiḥ ubhayoḥ api jaiminibādarāyaṇayoḥ ācāryayoḥ // 17 //




uttarasūtrārthaṃ gṛhṇāti-kimityādinā /
yatprārabdhādanyatkāmyaṃ puṇyaṃ pāpaṃ ca tadeva vidvatsuhṛddviṣatoḥ svasamānajātīyaṃ karma janayati svayaṃ ca jñānānnaśyatīti bhāvaḥ //17//


END BsCom_4,1.12.17

____________________________________________________________________________________________

START BsCom_4,1.13.18



13 vidyājñānasādhana adhikaraṇam / sū. 18

yad eva vidyayeti hi | BBs_4,1.18 |

samadhigatam etat anantara adhikaraṇe nityam agnihotrādikaṃ karma mumukṣuṇā mokṣaprayojana uddeśena kṛtam upāttaduritakṣayahetutvadvāreṇa sattvaśuddhikāraṇatāṃ pratipadyamānaṃ mokṣaprayojanabrahma adhigamanimittatvena brahmavidyayā saha ekakāryaṃ bhavati iti /
tatra agnihotrādi karmāṅgavyapāśrayavidyāsaṃyuktaṃ kevalaṃ ca asti /
'ya evaṃ vidvānayajati' 'ya evaṃ vidvāñjuhoti' 'ya evaṃ vidvāñchaṃsati' 'ya evaṃ vidvāngāyati' 'tasmādevaṃvidameva brahmāṇaṃ kurviti nānevaṃ vidaṃ' (chā. 4.17.10) 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda' (chā. 1.1.10) ityādivacanebhyo vidyāsaṃyuktam asti kevalam api asti /
tatra idaṃ vicāryate - kiṃ vidyāsaṃyuktameva agnihotrādikaṃ karma mumukṣoḥ vidyāhetutvena tayā saha ekakāryatvaṃ pratipadyate na kevalam uta vidyāsaṃyuktaṃ kevalaṃ ca aviśeṣeṇa iti /
kutaḥ saṃśayaḥ - 'tametamātmānaṃ yajñena vividiṣanti' iti yajñādīnāmvi aśeṣeṇa ātmavedanāṅgatvena śravaṇāt /
vidyāsaṃyuktasya ca agnihotrādīnām aviśeṣatva avagamāt /
kiṃ tāvat prāptaṃ vidyāsaṃyuktam eva karmāgnihotrādi ātmavidyāśeṣatvaṃ pratipadyate na vidyāhīnam /
vidyā upetasya viśiṣṭatva avagamāt vidyāvihīnāt /
'yadahareva juhoti tadahaḥ punarmṛtyumapajayatyevaṃvidvān' ityādiśrutibhyaḥ /
'buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi' (gī. 2.39) 'dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya' (gī. 2.49)

ityādismṛtibhya- ca iti /
evaṃ prāpte pratipadyate - yadeva vidyayā iti hi /
satyam etat /
vidyāsaṃyuktaṃ karmāgnihotrādikaṃ vidyāvihīnāt karmaṇaḥ agnihotrāt viśiṣṭaṃ vidvāniva brāhmaṇo vidyāvihīnāt brāhmaṇāt /
tathā api na atyantam anapekṣaṃ vidyāvihīnaṃ karmāgnihotrādikam /
kasmāt - 'tametamātmānaṃ yajñena vividiṣanti' iti aviśeṣeṇa agnihotrādeḥ vidyāhetutvena śrutatvāt /

nanu vidyāsaṃyuktasya agnihotrādeḥ vidyāvihīnāt viśiṣṭatva avagamāt vidyāvihīnam agnihotrādi ātmavidyāhetutvena anapekṣameva iti yuktam /

na etat evam /
vidyāsahāyasya agnihotrādeḥ vidyānimittena sāmarthya atiśayena yogāt ātmajñānaṃ prati kaścit kāraṇa atiśayo bhaviṣyati na tathā vidyāvihīnasya iti yuktaṃ kalpayitum /
natu 'yajñena vividiṣanti' iti atra aviśeṣeṇa ātmajñānāṅgatvena śrutasya agnihotrādeḥ anaṅgatvaṃ śakyam abhyupagantum /
tathā hi śrutiḥ - 'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti vidyāsaṃyuktasya karmaṇaḥ agnihotrādeḥ vīryavattaratva abhidhānena svakāryaṃ prati kañcit atiśayaṃ bruvāṇā vidyāvihīnasya tasya eva tat prayojanaṃ prati vīryavattvaṃ darśayati /
karmaṇa- ca vīryavattvaṃ tat yat svaprayojanasādhanaprasahatvam /
tasmāt vidyāsaṃyuktaṃ nityam agnihotrādi vidyāvihīnaṃ ca ubhayam api mumukṣuṇā mokṣaprayojana uddeśena iha janmani janmāntare ca prāk jñāna utpatteḥ kṛtaṃ yat tat yathāsāmarthyaṃ brahma adhigamapratibandhakāraṇa upāttaduritakṣayahetutvadvāreṇa brahma adhigamakāraṇatvaṃ pratipadyamānaṃ śravaṇa manana śraddhā tātparyādi antaraṅgakāraṇāpekṣaṃ brahmavidyayā saha ekakāryaṃ bhavati iti sthitam // 18 //




yadeva vidyayeti hi /
uktanityādikaṃ viṣayamupajīvya sabījaṃ saṃśayamuktvā pūrvapakṣamāha-vidyāsaṃyuktameveti /
atra pūrvapakṣe karmāṅgopāstihīnakarmaṇo jñānārthatvāsiddhiḥ, siddhānte tatsiddhiriti bhedaḥ /
bhavatu vidyāviśiṣṭasya karmaṇo jñānaṃ prati śīghrakāritvākhyaḥ kaścidatiśayo vidyāsāmarthyāt /
naitāvatā kevalasya vaiyarthyaṃ vividiṣāśrutivirodhāt /
naca tatra śrutau yajñādiśabdānāṃ vidyopetakarmaparatayā saṃkoco yuktaḥ /
hi yataḥ /
'yadeva vidyayā'iti śrutiḥ kevalasyāpi vīryavattvaṃ gamayatīti siddhāntagranthārthaḥ //18//


END BsCom_4,1.13.18

____________________________________________________________________________________________

START BsCom_4,1.14.19



14 itarakṣapaṇa adhikaraṇam / sū. 19

bhogena tv itare kṣapayitvātha saṃpadyate | BBs_4,1.19 |

anārabdhakāryayoḥ puṇyapāpayoḥ vidyāsāmarthyāt kṣaya uktaḥ itare tu ārabdhakārye puṇyapāpe upabhogena kṣapayitvā brahma saṃpadyate 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chāndo. 6.14.2) iti 'brahmaiva sanbrahmāpyeti' iti ca evamādiśrutibhyaḥ /

nanu sati api samyak darśane yathā prāk dehapātāt bhedadarśanaṃ dvicandradarśananyāyena anuvṛttamevaṃ paścāt api anuvarteta /

na /
nimitta abhāvāt /
upabhogaśeṣakṣapaṇaṃ hi tatra anuvṛttinimittaṃ na ca tādṛśamātra kiñcit asti /

nanu aparaḥ karmāśayoḥ abhinavam upabhogm ārapsyate /

na /
tasya dagdhabījatvāt /
mithyājñāna avaṣṭambhaṃ hi karmāntaraṃ dehapāta upabhogāntaram ārabhate tat ca mithyājñāna avaṣṭambhaṃ hi karmāntaraṃ dehapāta upabhogāntaram ārabhate tatca mithyājñānaṃ samyak jñānena dagdham ityataḥ sādhu etat ārabdhakāryakṣaye viduṣaḥ kaivalyam avaśyaṃ bhavati iti // 19 //




bhogena tvitare kṣapayitvā saṃpadyate /
tattvavidatra viṣayaḥ, sa kiṃ prārabdhakṣayānantaraṃ saṃsaratyuta neti nimittabhāvābhāvābhyāṃ saṃśaye siddhāntamupakramate-anārabdheti /
anārabdhakarmaṇaḥ kṣayoktāvārabdhasya kathaṃ kṣaya ityākāṅkṣāyāmasyotthānātsaṅgatiḥ /
pūrvapakṣe videhakaivalyāsiddhiḥ siddhānte tatsiddhiriti bhedaḥ /
dehapātottaramapi tattvavitsaṃsarati saṃsārayogyatvādyathā dehapātātpūrvamityanārabdhādhikaraṇadṛṣṭāntena pūrvapakṣamāha-nanviti /
bhoganimittakarmābhāvāddhetvasiddhiḥ /
yattu saṃcitaṃ karmāntaraṃ tanna nimittaṃ phalasya, dagdhamūlatvāt /
avidyādayo hi kleśāḥ karmaṇastatphalasya ca mūlam /
taduktaṃ yogaśāstre 'kleśamūlaḥ karmāśayaḥ sati mūle tādvipākaḥ'iti /
tacca mūlaṃ jñānāgninā dagdhamiti kutaḥ punaḥ saṃsārastasmāddehapāte kaivalyamiti siddham //19//


END BsCom_4,1.14.19



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye caturthādhyāyasya prathamaḥ pādaḥ // 1 //


iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau bhāṣyaratnaprabhāyāṃ caturthasyādhyāyasya prathamaḥ pādaḥ //1//

// iti caturthasyādhyāya jīvanmukti nirūpaṇākhyaḥ prathamaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________



caturthādhyāye dvitīyaḥ pādaḥ /


____________________________________________________________________________________________

START BsCom_4,2.1.1



caturthādhyāye dvitīyaḥ pādaḥ /

atra pāde utkrāntigatinirūpaṇam

1 vāgādhikaraṇam / sū. 1-2

vāṅmanasi darśanāc chabdāc ca | BBs_4,2.1 |

atha aparāsu vidyāsu phalaprāptaye devayānaṃ panthānam avatārayiṣyan prathamaṃ tāvat yathāśāstram utkrāntikramam anvācaṣṭe /
samānā hi vidvat aviduṣoḥ utkrāntiḥ iti vakṣyati /
asti prāyaṇaviṣayā śrutiḥ 'asya somya puruṣasya prayato vāk manasi saṃpadyate manaḥ prāṇe prāṇa- tejasi tejaḥ parasyāṃ devatāyām' (chā. 6.8.6) iti /
kim iha vāca eva vṛttimattyā manasi saṃpattiḥ ucyata uta vāgvṛtteḥiti viśayaḥ /
tatra vāk eva tāvat manasi saṃpadyata iti prāptam /
tathā hi śrutiḥ anugṛhītā bhavati /
itarathā lakṣaṇā syāt /
śrutilakṣaṇa aviśaye ca śrutiḥ nyāyyā na lakṣaṇā /
tasmāt vāca eva ayaṃ manasi pralaya iti /
evaṃ prāpte brūmaḥ - vāk vṛttiḥ iti vyākhyāte yāvatā vāk menasi iti eva ācāryaḥ paṭhati /
satyam etat /
paṭhiṣyati tu purastāt 'avibhāgo vacanāt' (bra. sū. 4.2.16) iti /
tasmāt atra vṛtti upaśamamātraṃ vivakṣitam iti gamyate /
tattvapralayavivakṣāyāṃ tu sarvatra eva avibhāgasāmyāt kiṃ paratra eva viśiṣyāt avibhāga iti /
tasmāt atra vṛtti upasaṃhāravivakṣā /
vāk vṛttiḥ pūrvam upasaṃhriyate manovṛttau avasthitāyām iti arthaḥ /
kasmāt /
darśanāt /
dṛśyate hi vāk vṛtteḥ pūrva upasaṃhāro manovṛttau vidyamānāyām /

nanu śrutisāmarthyāt vāca eva ayaṃ manasi apyayo yukta iti uktam /

na iti āha /
atatprakṛtitvāt /
yasya hi yata utpattiḥ tasya tatra pralayo nyāyyo mṛdīva śarāvasya /
na ca manaso vāk utpadyata iti kiñcana pramāṇam asti /
vṛttyutti udbhava abhibhavau tu aprakṛtisamāśrayau api dṛśyete /
pārthivebhyo hi indhanebhyaḥ taijasasya agneḥ vṛttiḥ udbhavati apsu ca upaśāmyati /
kathaṃ tarhi asmin pakṣe śabdo vāk manasi saṃpadyata iti /
ata āha śabdāt ca iti /
śabdaḥ api asmin pakṣe avakalpate vṛttivṛttimatoḥ abheda upacārāt iti arthaḥ // 1 //



----------------------

FN: prayato mriyamāṇasya /



vāṅmanasi darśanācchabdhācca /
jñānaphaloktyanantaramupāsanaphalaṃ brahmalokasthaṃ vaktavyaṃ taccārcirādimārgaprāpyaṃ, mārgaprāptiścotkrāntisādhyā tasmādupāstiphalakṣiptotkrāntipādasyāstyādhyāyasaṃgatiḥ /
yuktaṃ cāsya pūrvapādānantaryaṃ jñānaphaloktyanantaraṃ vaktavyopāstiphalenākṣiptatvādityāha-atheti /
jñānina ivopāsakasyāpyutkrāntirnetyata āha-samāneti /
vidvānupāsakaḥ, tasyānupāsakavadutkrāntirasti, ajñatvāditi vakṣyata ityarthaḥ /
prayato mriyamāṇasyetyarthaḥ /
vākpadasya karaṇabhāvavyutpattibhyāṃ karaṇatadvṛttyorlayabhānātsaṃśayaḥ /
pūrvapakṣe karaṇānāṃ svarūpalayānmṛtamātrasya muktiḥ, siddhānte tu saṃsārasiddhiḥ /
anupādāne manasi vācastattvalayāyogena vyāpāramātropaśamāditi vivekaḥ /
sūtre vṛttipadādhyāhāraḥ kathamiti śaṅkate-kathamiti /
uttaratra hi sūtrakṛttattvavida indriyāṇāṃ svarūpalayaṃ vakṣyati tadbalādihādhyāhāra ucitaḥ /
ajñasyāpi indriyalayasāmye vakṣyamāṇaviśeṣoktyayogāditi samādhyarthaḥ /
prakṛtāveva vikāralaya iti nyāyaviruddhārthaṃ śrutirapi na brūta iti siddhāntayati-atatprakṛtitvāditi /
nyāyasya niravakāśatvādbalīyastvaṃ śabdasya tūktirvāgitivyutpattyā lakṣaṇayā vā sāvakāśatvamiti dyotayituṃ śabdāccetyuktam //1//


END BsCom_4,2.1.1

____________________________________________________________________________________________
START BsCom_4,2.1.2



ata eva ca sarvāṇyanu | BBs_4,2.2 |

'tasmādupaśāntatejāḥ /
punarbhavamindriyairmanasi saṃpadyamānaiḥ' (praśna. 3.9) iti atra aviśeṣeṇa sarveṣām eva indriyāṇāṃ manasi saṃpattiḥ śrūyate /
tatra api ata eva vāca iva cakṣurādīnām api savṛttike manasi avasthite vṛttilopadarśanāt tattvapralaya asaṃbhavāt śabda upapatteḥ ca vṛttidvāreṇa eva sarvāṇi indriyāṇi manaḥ anuvartante /
sarveṣāṃ karaṇānāṃ manasi upasaṃhāra aviśeṣe sati vācaḥ pṛthak grahaṇaṃ vāk manasi saṃpadyata iti udāharaṇa anurodhena // 2 //




vācyuktaṃ nyāyaṃ cakṣurādiṣvatidiśati-eta eveti /
upaśāntadehauṣṇyastasmādutkramaṇādūrdhvaṃ punarbhavaṃ pratipadyata iti śrutyarthaḥ /
indriyaśabdasya śrutisthasya vṛttiparatayopapatteḥ /
sarvendriyavṛttilayaścediṣṭastarhi vāṅmanasīti pṛthaksūtraṃ kimarthamityata āha-sarveṣāṃ karaṇānāmiti //2//


END BsCom_4,2.1.2

____________________________________________________________________________________________

START BsCom_4,2.2.3



manodhikaraṇam / sū. 3

tanmanaḥ prāṇa uttarāt | BBs_4,2.3 |

samadhigatametat 'vāṅmanasi saṃpadyate' (chā. 6.8.6) iti atra vṛttisaṃpattivivakṣa iti /
atha yat uttaravākyam 'manaḥ prāṇe' (chā. 6.8.6) iti kim atra api vṛttisaṃpattiḥ eva vivakṣyata uta vṛttimat saṃpattiḥ iti vicikitsāyāṃ vṛttimat saṃpattiḥ eva atra iti prāptam /
śruti anugrahāt tat prakṛtikatva upapatteḥ ca /
tathā hi - 'annamayaṃ hi somya mana āpomayaḥprāṇaḥ' (chā. 6.5.4) iti annayoni mana ātmananti ap yoniṃ ca prāṇam /
'āpaścānnamasṛjanta' iti śrutiḥ /
ata- ca yat manaḥ prāṇe prakṛtivikāra abhedāt iti /
evaṃ prāpte brūmaḥ - tat api agṛhīta bāhya indriyavṛtti mano vṛttidvāreṇa eva prāṇe pralīyate iti uttarāt vākyāt avagantavyam /
tathā hi suṣupso- mumūrṣoḥ ca prāṇavṛttau parispanda ātmikāyām avasthitāyāṃ manovṛttīnām upaśamo dṛśyate /
na ca manasaḥ svarūpa apyayaḥ prāṇe saṃbhavati /
atat prakṛtitvāt /

nanu darśitaṃ manasaḥ prāṇaprakṛtitvam /

na etat sāram /
na hi īdṛśena prāṇāḍikena tat prakṛtitvena manaḥ prāṇe saṃpattum arhati /
evam api hi anne manaḥ saṃpadyeta apsu ca annam apsu eva ca prāṇaḥ /
na hi etasmin api pakṣe prāṇabhāvapariṇatābhyaḥ adbhyo mano jāyata iti kiñcana pramāṇam asti tasmāt na manasaḥ prāṇe svarūpa apyayaḥ /
vṛtti apyaye api tu śabdaḥ avakalpate vṛttivattimatoḥ abheda upacārāt iti darśitam // 3 //




tanmanaḥ prāṇa uttarāt /
vākyakramādarthakramāccādhikaraṇakramaḥ /
śrutinyāyābhyāṃ saṃśayaḥ pūrvaṃ prabalanyāyavirodhādvāgiti śruterbādhaḥ /
kṛtaḥ iha tvabātmakaprāṇasya annātmakamanaḥprakṛtitvena prakṛtau vikāralaya iti nyāyānugrahānna manaḥśrutirbādhyeti pūrvapakṣaphalaṃ pūrvavat, siddhāntastvabannayoḥ prakṛtivikṛtibhāve 'pi na tadvikārayoḥ prāṇamanasostadbhāvo himaghaṭayorapi tadbhāvaprasaṅgādato nyāyavirodhātpūrvavacchrutirbādhyeti vivekaḥ /
āgṛhītā bāhyendriyavṛttayo yena tattathā līnendriyavṛttikaṃ mano 'pi vṛttilayenaiva prāṇe līyata ityarthaḥ /
evamapīti /
prāṇasyābvikāratvapakṣe 'pītyarthaḥ /
tasmāditi prāṇasya sākṣānmanaḥprakṛtibhāvānmanaḥśabdo vṛttiṃ lakṣayatītyarthaḥ //3//


END BsCom_4,2.2.3

____________________________________________________________________________________________

START BsCom_4,2.3.4



3 adhyakṣa adhikaraṇam / sū. 4-6

so 'dhyakṣe tadupagamādibhyaḥ | BBs_4,2.4 |

sthitam etat yasya yato na utpattiḥ tasya tasmin vṛttipralayo na svarūpapralaya iti /
idam idānīṃ prāṇaḥ tejasi iti atra cintyate -

kiṃ yathāśruti prāṇasya tejasi eva vṛtti upasaṃhāraḥ kiṃvā deha indriyapañjara adhyakṣe jīva iti /
tatra śruteḥ anatiśaṅkyatvāt prāṇasya tejasi eva saṃpattiḥ syāt aśrutakalpanāyā anyāyyatvāt iti /
evaṃ prāpte pratipadyate saḥ adhyakṣa iti /
sa prakṛtaḥ prāṇaḥ adhyakṣe avidyākarmapūrvaprajña upādhike vijñāna ātmani avatiṣṭhate /
tat pradhānā prāṇavṛttiḥ bhavati iti arthaḥ /
kutaḥ - tat upagamādibhyaḥ /
evam eva imam ātmānam antakāle sarve prāṇā abhisāmayanti yatra etat ūrdhva ucchvāsī bhavati iti hi śrutyantaram adhyakṣa upagāminaḥ sarvān prāṇān aviśeṣeṇa darśayati /
viśeṣeṇa ca 'tamutkrāmantaṃ prāṇo 'nūtkrāmati' (bṛ. 4.4.2) iti pañcavṛtteḥ prāṇasya adhyakṣa anugāmitāṃ darśayati tat anuvṛttitāṃ ca itareṣām /
'prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmati' (bṛ. 4.4.2) iti /
'savijñāno bhavati' iti ca adhyakṣasya antarvijñānavattva pradarśanena tasmin apītakaraṇagrāmasya prāṇasya avasthānaṃ gamayati /

nanu prāṇaḥ tejasi iti śrūyate kathaṃ prāṇaḥ adhyakṣa iti adhikāvāpaḥ kriyate /

na eṣa doṣaḥ /
adhyakṣapradhānatvāt utkramaṇādivyavahārasya śrutyantaragatasya api ca viśeṣasya apekṣaṇīyatvāt // 4 //




so 'dhyakṣe tadupagamādibhyaḥ /
uktanyāyasiddhaṃ prāṇasyāpi vṛttilayamupajīvya 'prāṇastejasi'iti śruterūpagamādiśruteśca saṃśayamuktvā jīve layaṃ vināpi upagamādisaṃbhava iti pūrvapakṣayati-sthitamityādinā /
atra tejaḥśabdasya mukhyatvaṃ, siddhānte tu bhūtopahita jīvalakṣakatvamiti matvā sūtraṃ yojayati-sa prakṛta ityādinā /
ajñānakarmavāsanopādhika ityarthaḥ /
taṃ jīvaṃ prati prāṇānāmupagamānugamanāvasthānaśrutibhya iti hetvarthaḥ /
yathā yātrecchāvantaṃ rājānaṃ bhṛtyā upagacchantyevameva paralokaṃ jigamiṣuṃ jīvaṃ sarve prāṇā abhimukhyenāyāntītyupagamaḥ śrutaḥ /
tamutkrāmantamityanugamanaṃ śrutam /
jīve prāṇāvasthānaśrutimāha-savijñāna iti /
jīvasya prāptavyaphalāvagamāya hi vijñānasāhityaśrutyāḥ mukhyaprāṇasahitakaraṇānāṃ jīve sthitirbhātītyarthaḥ //4//


END BsCom_4,2.3.4

____________________________________________________________________________________________

START BsCom_4,2.3.5



kathaṃ tarhi prāṇaḥ tejasi iti śrutiḥ iti ata āha -

bhūteṣu tacchruteḥ | BBs_4,2.5 |

sa prāṇasaṃpṛktaḥ adhyakṣaḥ tejaḥsahacariteṣu bhūteṣu dehabījabhūteṣu sūkṣmeṣu avatiṣṭhata iti avagantavyam /
prāṇaḥ tejasi iti śruteḥ /

nanu ca iyaṃ śrutiḥ prāṇasya tejasi sthitiṃ darśayati na prāṇasaṃpṛktasya adhyakṣasya /

na eṣa doṣaḥ /
saḥ adhyakṣa iti adhyakṣasya api antarāle api upasaṃkhyātatvāt /
yaḥ api hi srughnānmathurāṃ gatvā mathurāyāḥ pāṭaliputraṃ vrajati saḥ api srughnātpāṭaliputraṃ yāti iti śakyate vaditum /
tasmāt prāṇaḥ tejasi iti prāṇasaṃpṛktasya adhyakṣasya eva etat tejaḥ sahacariteṣu bhūteṣu avasthānam // 5 //




yadyapi prāṇasya tejasyavyavadhānena layaḥ śrutastathāpyubhayaśrutyanugrahāya prāṇo jīve līyate, jīvadvārā ca tadupādhiṣu tejaādibhūteṣviti śrutyarthasphuṭīkaraṇārthaṃ sūtraṃ gṛhṇāti-kathaṃ tarhīti /
naca layaṃ vināpi jīvaṃ pratyipagamādisaṃbhavāttejaḥ śrutirmukhyāstviti vācyaṃ, jīvaṃ pratyāgatya prāṇasya nirvyāpāratvena sthiterevātra layatvāditi bhāvaḥ /
bhūteṣu jīvasthitiḥ kiṃ balādvyākhyāyata ityāśaṅkya 'so 'dhyakṣe'iti sūtrodāhṛtaśrutibalādityāha-nanvityādinā /
prāṇasya jīvadvārā bhūtaprāptau dṛṣṭāntamāha-yo 'pi hīti //


END BsCom_4,2.3.5

____________________________________________________________________________________________

START BsCom_4,2.3.6



kathaṃ tejaḥsahacariteṣu bhūteṣu iti ucyate yāvat ekameva śrūyate prāṇaḥ tejasi iti /
ata āha -


naikasmin darśayato hi | BBs_4,2.6 |

na ekasmin eva tejasi śarīrāntaraprepsāvelāyāṃ jīvaḥ avatiṣṭhate kāryasya śarīrasya anekātmakatvadarśanāt /
darśayataḥ ca etam arthaṃ praśnaprativacane 'āpaḥ puruṣavacasaḥ' (chā. 5.3.3) iti /
tat vyākhyātam 'tryātmakatvāttu bhūyastvāt' (bra.sū. 3.1.2) iti atra /
śrutismṛtī ca etamarthaṃ darśayataḥ /
śrutiḥ 'pṛthvīmaya āpomayo vāyumaya ākāśamayastojomayaḥ' ityādyā /
smṛtiḥ api 'aṇvyo mātrāvināśinyo daśārdhānāṃ tu yāḥsmṛtāḥ /
tābhiḥ sārdhamidaṃ sarvaṃ saṃbhavatyanupūrvaśaḥ' ityādyā /

nanu ca upasaṃhṛteṣu vāk ādiṣu karaṇeṣu śarīrāntaraprepsāvelāyāṃ 'kvāyaṃ tadā puruṣo bhavati' (bṛ. 3.2.13) iti upakramya śrutyantaraṃ karmāśrayatāṃ nirūpayati - 'tau ha yadūcatuḥ karma haiva tadūcaturatha ha yatpraśaśaṃsatuḥ karma haiva tatpraśaśaṃsatuḥ' (bṛ. 3.2.13) iti /

atra ucyate - tatra karmaprayuktasya graha atigrahasaṃjñakastha indriyaviṣayātmakasya bandhanasya pravṛttiḥ iti karmāśrayatā uktā /
iha punaḥ bhūta upādānāt dehāntara utpattiḥ iti bhūtāśrayatvam uktam /
praśaṃsāśabdāt api tatra prādhānyamātraṃ karmaṇaḥ pradarśitaṃ na tu āśrayāntaraṃ nivāritam /
tasmāt avirodhaḥ // 6 //



----------------------

FN: daśārdhānāṃ pañcabhūtānāṃ , aṇvyaḥ sūkṣmāḥ , mīyanta iti mātrāḥ /




sthūladehārambhāya pañcīkṛtabhūtānyāvaśyakānīti raṃhatyadhikaraṇe vyākhyātam /
aṇvyaḥ sūkṣmāḥ, mīyanta iti mātrāḥ paricchinnāḥ, prāṅmokṣādavināśinyaḥ, daśārdhānāṃ pañcānāṃ bhūtānāṃ sūkṣmabhāgā iti yāvat /
jīvasya bhūtāśrayatvaṃ karmāśrayatvaśrutiviruddhamityāśaṅkya karma nimittatvenāśrayaḥ, bhūtāni tu dehopādānatvenetyubhayamaviruddhamityāha-nanu cetyādinā /
tau yājñavalkyārtabhāgau yajjīvādhāramūcatustatkarmeti śrutervacanam //6//


END BsCom_4,2.3.6

____________________________________________________________________________________________

START BsCom_4,2.4.7



4 āsṛtyupakrama adhikaraṇam / sū. 7

samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya | BBs_4,2.7 |

sā iyam utkrāntiḥ kiṃ vidvat aviduṣoḥ samānā kiṃvā viśeṣavati iti viśayānānāṃ viśeṣavati iti tāvat prāptam /
bhūtāśrayaviśiṣṭā hi eṣā /
punaḥ bhavāya ca bhūtāni āśrīyante /
na ca viduṣaḥ punarbhavaḥ saṃbhavati /
'amṛtatvaṃ hi vidvānaśnute' iti sthitiḥ /
tasmat aviduṣa eva eṣa utkrāntiḥ /

nanu vidyāprakaraṇe samāmnānāt viduṣa eva eṣā bhavet /

na /
svāpādivat yathāprāpta anukīrtanāt /
tathā hi 'yatraitatpuruṣaḥ svapiti nāma' 'aśiśiṣati nāma' 'pipāsati nāma' (chā. 6.8.3,5) iti ca sarvaprāṇisādhāraṇā eva svāpādayaḥ anukīrtyante vidyāprakaraṇe api pratipādayiṣitavastupratipādana anuguṇyena na tu viduṣo viśeṣavanto vidhitsyante /
evam iyam api utkrāntiḥ mahājanagata eva anukīrtyate yasyāṃ parasyāṃ devatāyāṃ puruṣasya prayataḥ tejaḥ saṃpadyate sa ātmā tattvamasi iti etat pratipādayitum /
pratiṣiddhā ca eṣā viduṣaḥ 'na tasya prāṇā utkrāmanti' (bṛ. 4.4.6) iti /
tasmāt aviduṣa eva eṣa iti /
evaṃ prāpte brūmaḥ - samānā ca eṣa utkrāntiḥ vāk manasi ityādyā vidvat aviduṣoḥ āsṛti upakramāt bhavitum arhati /
aviśeṣaśravaṇāt /
aviruddhān dehabījabhūtāni bhūtasūkṣmāṇi āśritya karmaprayukto dehagrahaṇam anubhavituṃ saṃsarati /
vidvān tu jñānaprakāśitaṃ mokṣanāḍīdvāram āśrayate /
tat etat āsṛti upakramāt iti uktam /

nanu amṛtatvaṃ hi viduṣā prāptavyaṃ na ca tat deśāntara āyattaṃ tatra kṛto bhūta āśrayatvaṃ sṛti upakramo vā iti /

atra ucyate - anupoṣya ca idam, adagdhvā atyantam avidyādīn kleśān aparavidyāsāmarthyāt āpekṣikam amṛtatvaṃ prepsate saṃbhavati tatra sṛti upakramo bhūta āśrayatvaṃ ca /
ne hi nirāśrayāṇāṃ prāṇānāṃ gatiḥ upapadyate /
tasmāt adoṣaḥ // 7 //




evaṃ bāhyendriyāṇāṃ manasi prathamaṃ vṛttilayalābhāttato manovṛtteḥ prāṇe layaḥ prāṇavṛtterbhūtopahitajīve laya ityutkrāntivyavasthoktā /
sāca sarvaprāṇiṣu tulyetyāha-samānā cānupoṣya /
'puruṣasya prayato vāṅmanasi'ityaviśeṣaśruteḥ 'vidyayāmṛtamaśnute'iti śruteśca saṃśayamāha-seyamiti /
viśayānānāṃ saṃdihānānāmityarthaḥ /
pūrvapakṣe saguṇabrahmavidasaṃbandhitvamutkrānterviśeṣaḥ sādhyate /
tato 'nūtkrānta upāsako muktimaśnuta iti phalaṃ, siddhānte tūtkrānto brahmalokabhāgīti phalabhedaḥ /
pūrvapakṣamākṣipya samādhatte-nanu vidyetyādinā /

vidyayāmṛtamiti śrutinirguṇavidyāvatparā /
na tasya prāṇā utkrāmantīti pratiṣedho 'pi tadviṣayaḥ /
ataḥ saguṇavido 'pyajñasyaivotkrāntiriti siddhāntayati-evamiti /
sṛtirmārgastasyopakramo 'rciḥprāptistataḥ prāktanā utkrāntistulyā, tata upāsako mūrdhanyanāḍīdvārārcirādimārgaṃ prāpnoti nānya iti viśeṣaḥ /
yattu daharopāsakasyāmṛtatvaṃ śrutaṃ 'tayordhvamāyannamṛtatvameti'iti tadāpekṣikameva na mukhyaṃ 'yaṃ kāmaṃ kāmayate so 'sya saṃkalpādeva samuttiṣṭhati'iti bhogaśravaṇādityāha-anupoṣya cedamiti /
uṣa dāha iti dhātoridaṃ rūpam //7//


END BsCom_4,2.4.7

____________________________________________________________________________________________

START BsCom_4,2.5.8



5 saṃsāravyapadeśa adhikaraṇam // sū. 8-11

tadāpīteḥ saṃsāravyapadeśāt | BBs_4,2.8 |

'tejaḥ parasyāṃ devatāyām' (chā. 6.8.6) iti atra prakaraṇasāmarthyāt tat yathāprakṛtaṃ tejaḥ sādhyakṣaṃ saprāṇaṃ sakaraṇagrāmaṃ bhūtāntarasahitaṃ prayataḥ puṃsaḥ parasyāṃ devatāyāṃ saṃpadyata iti etat uktaṃ bhavati /
kīdṛśī punaḥ iyaṃ saṃpattiḥ syāt iti cintyate /
tatra ātyantika eva tāvat svarūpapravilaya iti prāptam /
tat prakṛtitva upapatteḥ /
sarvasya hi janimato vastujātasya prakṛtiḥ parā devatā iti pratiṣṭhāpitam /
tasmāt ātyantikīyam avibhāgāpattiḥ iti /
evaṃ prāpte brūmaḥ - tat teja ādi bhūtasūkṣmaṃ śrotrādikaraṇāśrayabhūtamāpīterā saṃsāramokṣāt samyak jñānanimittāt avatiṣṭhate /
'yonimanye prapadyante śarīratvāya dehinaḥ /
sthāṇumanye 'nusaṃyanti yathākarmayathāśrutam' (ka. 5.7) ityādi saṃsāravyapadeśāt /

anyathā hi sarvaḥ prāyaṇasamaya eva upādhipratyastamayāt atyantaṃ brahma saṃpadyeta /
tatra vidhiśāstram anarthakaṃ syāt vidyāśāstraṃ ca /
mithyājñānanimittaḥ ca bandho na samyak jñānāt ṛte visraṃsitum arhati /
tasmāt tat prakṛtitve api suṣuptapralayavat bījabhāva avaśeṣa eva eṣā saṃtsapattiḥ iti // 8 //




tadāpīteḥ /
pūrvodāhṛtotkrāntivākyaśeṣaṃ vyākhyāya liṅgāśrayapañcabhūtānāṃ kimātyantiko brahmaṇi laya utānātyantika iti layasyobhayathādarśanātsaṃśayamāha-kīdṛśī punariyamiti /
pūrvatrāpekṣikamamṛtatvamityuktaṃ tadayuktamityākṣepātsaṃgatiḥ pūrvapakṣe mṛtamātrasya muktisiddhiḥ, siddhānte tu karmavidyāśāstrabalātsāvaśeṣalayasiddhiriti vivekaḥ //8//


END BsCom_4,2.5.8

____________________________________________________________________________________________

START BsCom_4,2.5.9



sūkṣmaṃ pramāṇataś ca tathopalabdheḥ | BBs_4,2.9 |

tat ca itarabhūtasahitaṃ tejo jīvasya asmāt śarīrāt pravasata āśrayabhūtaṃ svarūpataḥ pramāṇataḥ ca sūkṣmaṃ bhavitum arhati /
tathā hi - nāḍīniṣkramaṇaśravaṇādibhyaḥ asya saukṣmyam upalabhyate /
tatra tanutvāt saṃcāra upapattiḥ /
svacchatvāt ca apratīghāta upapattiḥ /
ata eva ca dehāt nirgacchan pārśvasthaiḥ na upalabhyate // 9 //




nanu liṅgātmakasya tejasaḥ kathaṃ sūkṣmatamanāḍīdvārā gatiḥ kuto vā kenacinmūrtena pratighāto nāsti kuto vā na dṛśyata ityata āha-sūkṣmamiti //9//


END BsCom_4,2.5.9

____________________________________________________________________________________________

START BsCom_4,2.5.10



nopamardenātaḥ | BBs_4,2.10 |

ata eva sūkṣmatvāt na asya sthūlasya śarīrasya upamardena dāhādinimittena itarat sūkṣmaṃ śarīram upapadyate // 10 //




pramāṇasaukṣmyādgatiranudbhūtasparśarūpavattvākhyasvacchatvādapratighātānupalabdhī ityarthaḥ //10//


END BsCom_4,2.5.10

____________________________________________________________________________________________

START BsCom_4,2.6.11



asyaiva copapatter ūṣmā | BBs_4,2.11 |

asya eva ca sūkṣmasyā śarīrasya eṣa ūṣmā yam etasmin śarīre saṃsparśena ūṣmāṇaṃ vijānanti /
tathā hi mṛtāvasthāyām avasthite api dehe vidyamāneṣu api ca rūpādiṣu dehaguṇeṣu na ūṣma upalabhyate jīvat avasthāyām eva tu upalabhyata iti ata dehaguṇeṣu na ūṣma upalabhyate jīvat avasthāyām eva tu upalabhyata iti ata upapadyate prasiddhaśarīravyatiriktavyapāśraya eva eṣa ūṣma iti /
tathā ca śrutiḥ - 'uṣṇa eva jīviṣyañśito mariṣyan iti' // 11 //




liṅgasadbhāve cauṣṇyaliṅgakānumānamāha-asyaiva ceti //11//


END BsCom_4,2.6.11

____________________________________________________________________________________________

START BsCom_4,2.6.12



6 pratiṣedha adhikaraṇam / sū. 12-14

pratiṣedhād iti cen na śārīrāt | BBs_4,2.12 |

'amṛtatvaṃ cānupoṣya' iti ato viśeṣaṇāt ātyantike amṛtatve gati utkrāntyoḥ abhāvo abhyupagataḥ /
tatra api kenacit kāraṇena utkrāntim āśaṅkya pratiṣedhati - 'athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo bhavati na tasya prāṇā utkrāmanti brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti ataḥ paravidyāviṣayāt pratiṣedhāt na parabrahmavido dehāt prāṇānām utkrāntiḥ asti iti cet /

na iti ucyate /
yataḥ śārīrāt ātmana eṣa utkrāntipratiṣedhaḥ prāṇānāṃ na śarīrāt /
katham avagamyate 'na tasmātprāṇā utkrāmanti' iti śākhāntare pañcamī prayogāt /
saṃbandhasāmānyaviṣayā hi ṣaṣṭhī śākhāntaragatayā pañcamyā saṃbandhaviśeṣe vyavasthāpyate /
tasmāt iti ca prādhānyāt abhyudayaniḥśreyasa adhikṛto dehī saṃbadhyate na dehaḥ /
na /
tasmāt uccikramiṣoḥ jīvāt prāṇā apakrāmanti saha eva tena bhavanti iti arthaḥ // 12 //




pratiṣedhāditi cenna śārīrāt /
pūrvamanupoṣyeti padena dagdhāśeṣakleśasya nirguṇajñānina utkrāntyādyabhāvaḥ /
sūcitastasyātrākṣipya samādhānādvyavahitenāsya saṃgatirityāha-amṛtatvaṃ ceti /
sakāmasya saṃsāroktyanantaraṃ niṣkāmasya muktiprakaraṇārtho 'thaśabdaḥ ātmakāmatvāt pūrṇānandātmavittvādāptakāmaḥ prāptaparamānandaḥ, ato niṣkāmaḥ anabhivyaktāntaravāsanātmakakāmaśūnyaḥ, tasmādakāmaḥ vyaktabahiṣkāmarahitaḥ, īdṛśo yo 'kāmayamānastasyetyanvayaḥ /
jñānina utkrāntirasti na veti pañcamīṣaṣṭhīśrutibhyāṃ saṃdehe siddhāntiśaṅkānirāsapūrvakaṃ pūrvapakṣayati-netyādinā //12//


END BsCom_4,2.6.12


____________________________________________________________________________________________

START BsCom_4,2.6.13-14



saprāṇasya ca pravasato bhavati utkrāntiḥ dehāt iti evaṃ prāpte prati ucyate -

spaṣṭo hyekeṣām | BBs_4,2.13 |

na tat asti yat uktaṃ parabrahmavidaḥ api dehāt asti utkrāntiḥ utkrāntipratiṣedhasya deha upādānatvāt iti /
yato deha upādāna eva utkrāntipratiṣedha ekeṣāṃ samāmnātṛṇāṃ spaṣṭa upalabhyate /
tathā hi - ārtabhāgapraśne 'yatrāyaṃ puruṣo mriyata udasmātprāṇāḥ krāmantyāho neti' (bṛ. 3.2.11) iti atra 'neti hovāca yājñavalkyaḥ' (bṛ. 3.211) iti anutkrāntipakṣaṃ parigṛhya na tarhi ayam anutkrānteṣu prāṇeṣu mriyata iti asyām āśaṅkāyām 'atraiva samavanīyanta' iti pravilayaṃ prāṇānāṃ pratijñāya tat siddhaye 'sa ucchvayatyādhyātmāyatyādhmāto mṛtaḥ śete' (bṛ. 3.2.11) iti saśabdaparāmṛṣṭasya prakṛtasya utkrānti avadheḥ ucchvayanādīni samāmananti /
dehasya ca etāni syuḥ

na dehinaḥ /
tat sāmānyāt 'na tasmātprāṇā utkrāmantyatraiva samavanīyante' iti atra api abheda upacāreṇa dehāpādānasya eva utkramaṇasya pratiṣedhaḥ /
yadi api prādhānyaṃ dehina iti vyākhyeyaṃ yeṣāṃ pañcamī pāṭhaḥ /
yeṣāṃ tu ṣaṣṭhīpāṭhaḥ teṣāṃ vidvat saṃbandhini utkrāntiḥ pratiṣidhyata iti prāpta utkrāntipratiṣedhārthatvāt asya vākyasya dehapādāna eva sā pratiṣiddhā bhavati, dehāt utkrāntiḥ prāptā na dehinaḥ /
api ca 'cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyastamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇo 'nūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) iti evam avidvat viṣayaṃ saprapañcam utkramaṇaṃ saṃsāragamanaṃ ca darśayitvā 'iti nu kāmayamānaḥ' (bṛ. 4.4.6) iti upasaṃhṛtya avidvat kathām 'athākāmayamānaḥ' (bṛ. 4.4.6) iti vyapadiśya vidvāṃsaṃ yadi tat viṣaye api utkrāntameva prāpadeyasamañjasa eva vyapadeśaḥ syāt /
tasmāt avidviṣaye prāptayoḥ gati utkrāntyoḥ vidvat viṣaye pratiṣedha iti evameva vyākhyeyaṃ vyapadeśārthavattvāya /
na ca brahmavidaḥ sarvagatabrahmātmabhūtasya prakṣīṇakāmakarmaṇa utkrāntiḥ gatiḥ vā upapadyate nimitta abhāvāt /
'atra brahma samaśnute' iti ca evañjātīyakāḥ śrutayo gati utkrāntyoḥ abhāvaṃ sūcayanti // 13 //



smaryate ca | BBs_4,2.14 |

smaryate api ca mahābhārate gati utkrāntyoḥ abhāvaḥ - 'sarvabhūtātmabhūtasya samyagbhūtāni paśyataḥ /
devā api mārge muhyantyapadasya padaiṣiṇaḥ' iti /

nanu gatiḥ iti brahmavidaḥ sarvagatabrahmātmabhūtasya smaryate 'śukaḥ kila vaiyāsakirmumukṣurādityamaṇḍalamabhipratasthe pitrā cānugamyāhūto bho iti pratiśuśrāva' iti /

na /
saśarīrasya eva ayaṃ yogabalena viśiṣṭadeśaprāptipūrvakaḥ śarīra utsarga iti draṣṭavyam /
sarvabhūtadṛśyatvādi upanyāsāt /
na hi aśarīraṃ gacchantaṃ sarvabhūtāni draṣṭuṃ śaknuyuḥ /
tathā ca tatra evaupasaṃhṛtam- 'śukastu mārutācchīghrāṃ gatiṃ kṛtvāntarikṣagaḥ /
darśayitvā prabhāvaṃ svaṃ sarvabhūtagato 'bhavat' iti /
tasmāt abhāvaḥ parabrahmavido gati utkrāntyoḥ /
gatiśrutīnāṃ tu viṣayam upariṣṭāt vyākhyāsyāmaḥ // 14 //




kāṇvaśrutau tāvattasyeti sarvanāmnā prakṛtaṃ jñāninaṃ parāmṛśya saṃbandhasāmānyamuktaṃ tatra mādhyandinaśākhāyāṃ tasmādityapādānatvarūpaviśeṣa ukto grāhyastathāca jīvātprāṇotkrāntipratiṣedho bhāti na dehāttacchabdena dehasyānuktestasmājjñānino 'pyutkrāntirastīti jñānavaiyarthyamiti pūrvapakṣaphalam /
siddhānte tatsārthakyamāha-spaṣṭo hīti /
atra puruṣaśabdavācyo deha evasmādityutkrāntyavadhirucyate /
saśabdaparāmṛṣṭasya prakṛtasya puruṣasyocchvayanādidharmakasya jīvatvāyogādityarthaḥ /
ucchvayati bāhyavāyupūraṇādvardhate, ādhmāyati ārdrabherīvacchabdaṃ karotītyarthaḥ /
yeṣāṃ pañcamīpāṭhasteṣāṃ yadyapi dehinaḥ prādhānyaṃ tathāpi dehadehinorabhedāttasmāditi dehaṃ parāmṛśya tadāpādana evotkrāntipratiṣedha iti vyākhyeyam /
tatsāmānyaduktaśrutyāsya pāṭhasyaikārthatvāditi yojanā /
idānīṃ kāṇvapāṭhasyānuguṇyamāha-yeṣāṃ tu ṣaṣṭhīpāṭha iti /
saṃbandhaviśeṣākāṅkṣāyāṃ bhoktā prāṇānāṃ bhogopakaraṇatvaviśeṣo 'traiva prāṇamayo manomayaḥ iti pūrvaśrutyukto grāhyaḥ /
na śākhāntarasthamapādānatvaṃ grāhyaṃ jīvādutkrānteraprāptāyāḥ pratiṣedhāyogāt /
ato vidvatsaṃbandhiprāṇānāmutkrāntyapādānāpekṣāyāṃ cakṣuṣṭo vā mūrdhnovetyuktadehapradeśā eva grāhyaḥ /
tathācāyamarthaḥ-tasya viduṣo bhogopakaraṇātmakāḥ prāṇāḥ dehapradeśebhyo notkrāmantīti /
evaṃ ca prāptotkrāntiniṣedhārthatvaṃ vākyasyeti sarvaṃ caturasram /
apiceti spaṣṭārtham /
samyagātmabhāvena bhūtāni paśyataḥ apadasya prāpyapadarahitasya padaiṣiṇo devā api mārge muhyanti mārgaṃ na jānanti tadabhāvāditi smṛtiyojanā /
samṛtyantaravirodhaṃ śaṅkate-nanu gatirapīti /
saguṇavidyābalenaiṣā gatiriti pariharati-saśarīrasyeti /
nanu tarhi 'tayordhvamāyannamṛtatvameti', 'sa evaitānbrahma gamayati'ityādiśrutīnāṃ kā gatiḥ, tatrāha-gatīti //13 // //14//


END BsCom_4,2.6.13-14


____________________________________________________________________________________________

START BsCom_4,2.7.15



7 vāgādilaya adhikaraṇam / sū. 15

tāni pare tathā hy āha | BBs_4,2.15 |

tāni punaḥ prāṇaśabdoditāni indriyāṇi bhūtāni ca parabrahmavidaḥ tasmin eva parasmin ātmani pralīyante /
kasmāt /
tathā hi āha śrutiḥ - 'evamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti (praśna. 6.5) iti.

nanu 'gatāḥ kalāḥ pañcadaśa pratiṣṭhāḥ' (mu. 3.2.7) iti vidvat viṣaya eva aparā śrutiḥ parasmāt ātmanaḥ anyatra api kalānāṃ pralayam āha sma /

na /
sā khalu vyavahārāpekṣā, pārthivādyāḥ kalāḥ pṛthivyādiḥ eva svaprakṛtīḥ apīyanti iti /
itarā tu vidvat pratipatti apekṣā, kṛtsnaṃ kalājātaṃ parabrahmavido brahma eva saṃpadyata iti /
tasmāt adoṣaḥ // 15 //




tāni pare tathāhyāha /
pūrvatra gatiniṣedhena vidvatkalānāṃ ghrāṇādīnāmatraiva laya uktaḥ /
tamupajīvya sa kiṃ tattatkalāprakṛtiṣu pṛthivyādiṣu syāduta paramātmanīti śrutidvayadarśanātsaṃśayaḥ kāryaḥ /
tatra sākṣātprakṛtau vikāralaya iti nyāyānugṛhītayā 'gatāḥ kalāḥ'iti śrutyā pūrvapakṣamagre vadannādau siddhāntamāha-tānīti /
yathā nadyaḥ samudraṃ prāpya līyante evamevāsya paritaḥ sarvatra brahmadraṣṭurimāḥ prāṇaśraddhādyāḥ puruṣāyaṇāḥ puruṣe kalpitāḥ puruṣameva jñeyaṃ prāpya layaṃ gacchantītyarthaḥ /
manaḥprāṇayorekīkaraṇena kalānāṃ pañcadaśatvam /
pratiṣṭhā iti dvitīyābahuvacanam /
svasya prakṛtīḥ pṛthivyādyā ityarthaḥ /
vastugatyā vidvaddṛṣṭyā paramātmani kalālaye 'pi lokadṛṣṭyā pratiṣṭhāsu layoktiraviruddhā /
tathāca kalāḥ svaprakṛtiṣu vilāpya tābhiḥ saha puruṣe līyante iti śrutidvayatātparyam //15//


END BsCom_4,2.7.15

____________________________________________________________________________________________

START BsCom_4,2.8.16


8 avibhāga adhikaraṇam / sū. 16

avibhāgo vacanāt | BBs_4,2.16 |

sa puna- viduṣaḥ kalāpralayaḥ kim itareṣām iva sāvaśeṣo bhavati āhosvit niravaśeṣa iti /
tatra pralayasāmānyāt śakti avaśeṣatāprasaktau bravīti - avibhāgāpattiḥ eva iti /
kutaḥ - vacanāt /
tathā hi kalāpralayam uktvā vakti - 'bhidyate tāsāṃ nāmarūpe puruṣa ityevaṃ procyate sa eṣo 'kalo 'mṛto bhavati' (pra. 6.5) iti /
avidyā nimittānāṃ ca kalānāṃ na vidyānimitte pralaye sāvaśeṣatva upapattiḥ /
tasmāt avibhāga eva iti // 16 //




avibhāgo vacanāt /
uktalayamupajīvya layasya dvedhādarśanātsaṃśayamāha-sa punariti /
muktyasiddhistatsiddhiścetyubhayatra phalam /
avaśeṣo mūlakāraṇe śaktyātmanā sthitiḥ /
punarjanmayogyateti yāvat /
vimataḥ kalālayaḥ sāvaśeṣaḥ, kalālayatvātsuṣuptivaditi pūrvapakṣaḥ /
vimato niravaśeṣaḥ, vidyākṛtatvādrajjvā vidyayā sarpalayavaditi yuktyupetaśrutyā siddhāntayati-bravītīti /
nāmarūpe śaktyātmake api bhidyete ityarthaḥ //16//


END BsCom_4,2.8.16

____________________________________________________________________________________________

START BsCom_4,2.9.17



9 tadokaḥ adhikaraṇam / sū. 17

tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc ca hārdānugṛhītāḥ śatādhikayā | BBs_4,2.17 |

samāptā prāsaṅgikī paravidyāgatā cintā /
saṃpratitu aparavidyāviṣayām eva cintām anuvartayati /
samānā ca asṛti upakramāt vidvat aviduṣoḥ utkrāntiḥiti uktaṃ tam idānīṃ sati upakramaṃ darśayati /
tasya upasaṃhṛtavāgādi kalāpasya uccikramiṣato vijñānātmana oka āyatanaṃ hṛdayam 'sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati' iti śruteḥ /
tat agraprajvalanapūrvikā cakṣurādisthāna apādānā ca utkrāntiḥ śrūyate - 'tasya haitasya hṛdayasyāgraṃ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ' (bṛ. 4.4.2) iti /
sā kim aniyamena eva vidvat aviduṣoḥ bhavati atha asti kaścit viduṣo viśeṣaniyama iti vicikitsāyāṃ śruti aviśeṣāt aniyamaprāptau ācaṣṭe - samā api hi vidvat aviduṣoḥ hṛdayāgrapradyotane tat prakāśitadvāratve ca mūrdhasthānāt eva vidvān niṣkrāmati sthānāntarebhyaḥ tu itare /
kutaḥ - vidyāsāmarthyāt /
yadi vidvān apītaravat yataḥ kutaścit dehadeśāt utkrāmeta na eva utkṛṣṭaṃ lokaṃ labheta /
tatra ānarthikā eva vidyā syāt /
tat śeṣagati anusmṛtiyogāt ca vidyāśeṣabhūtā ca mūrdhani anāḍīsaṃbaddhā gatiḥ anuśīlayitavyā vidyāviśeṣeṣu vihitā tām abhyasyan tasya eva pratiṣṭhita iti yuktam /
tasmāt hṛdayālayena brahmaṇā su upāsitena anugṛhītaḥ tadbhāvaṃ samāpanno vidvān mūrdhanyayā eva śatādhikayā śatāt atiriktayā ekaśatatamyā nāḍyā niṣkrāmati itarābhiḥ itare /
tathā hi hārdavidyāṃ prakṛtya samāmananti - 'śataṃ caikā ca hṛdayasya nāḍyastāsāṃ mūrdhānamabhiniḥsṛtaikā /
tayordhvamāyannamṛtatvameti viṣvaṅṅnyā utkrameṇa bhavanti' (chā. 8.6.6) iti // 17 //




tadokograjvalanam /
sṛtermārgasyopakramo nāḍīpraveśaniyamastaṃ vaktuṃ sūtrabhāgavyākhyādvārādhikaraṇaviṣayamāha-tasyeti /
sa mumūrṣustejomātrā indriyāṇi /
tasya hṛdayasyāgraṃ nāḍīmukhaṃ tasya jvalanaṃ bhāviphalasphuraṇaṃ pradyotākhyam /
cakṣuṣo vetyaniyamaśrutestayorghvamāyanniti viśeṣaśruteśca saṃśayaḥ-kimupāsako 'pyanupāsakavadyena kenaciddvāreṇa nirgacchati uta mūrdhanyanāḍyaiveti /
atra pūrvapakṣe vidyākṛtātiśayāsiddhiḥ, siddhānte tatsiddhiriti vivekaḥ /
vacanādavibhāgavadaniyama iti prāpte siddhāntayati-ācaṣṭa iti /
yena kenacinmārgeṇa nirgatasyāpi brahmalokaprāptau vidyaśeṣatvena mārgānusmṛtividheḥ kevalādṛṣṭārthatvaṃ syādato 'nvahaṃ smṛtenaiva mārgeṇa gamanaṃ yuktamiti bhāvaḥ /
hārdaṃ brahma /
viṣvaṅ nānāvidhā anyā nāḍyo 'nyeṣāmityarthaḥ /
suṣumnākhyā nāḍī hṛdayāt nirgatā dakṣiṇākṣitālukaṇṭhāntastananāsikāmadhyābhittidvārā brahmarandhraṃ prāptā sūryaraśmibhirekīkṛtā brahmalokamārga upāsakasyeti sthitam //17//


END BsCom_4,2.9.17

____________________________________________________________________________________________

START BsCom_4,2.10.18



raśmi adhikaraṇam / sū. 18

raśmyanusārī | BBs_4,2.18 |

asti hārdavidyā - 'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma' (chā. 8.1.1) iti upakramya vihitā /
tat prakriyāyām 'atha yā etā hṛdayasya nāḍyaḥ' (chā. 8.6.1) iti upakramya saprapañcaṃ nāḍīraśmisaṃbandham uktvā uktam 'atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate' (chā. 8.6.5) iti /
punaḥ ca uktam 'tayordhvamāyannamṛtatvameti' (chā. 8.6.6) iti /
tasmāt śatādhikayā nāḍyā niṣkrāman raśmi anusārī niṣkrāmati iti gamyate /
tat kiṃm aviśeṣeṇa eva ahani rātrau vā mriyamāṇasya raśmi anusāritvam āhosvit ahani eva iti saṃśaye sati aviśeṣaśravaṇāt aviśeṣeṇa eva tāvat raśmi anusāri iti pratijñāyate // 18 //




raśmyanusārī /
prakaraṇaśodhanapūrvakamupāsakasya raśmyanusāritvaṃ viṣayamāha-astītyādinā /
atha prārabdhānte etadutkramaṇaṃ yadā syādatha tadā etaireva nāḍīsaṃbaddhai raśmibhirutkrāmatītyarthaḥ /
atra saṃbandhasya kālaviśeṣāśravaṇādrātrau raśmyabhāvācca saṃśayamāha-tatkimiti /
pūrvoktanāḍīsaṃbaddharaśmīnāmatropajīvyatvātsaṃgatiḥ /
pūrvapakṣe rātrau mṛtasya raśmiprāptyarthaṃ sūryodayapratīkṣāsti, siddhānte nāstīti matvā siddhāntaṃ pratijānīte-aviśeṣeṇeti //18//


END BsCom_4,2.10.18

____________________________________________________________________________________________

START BsCom_4,2.10.19



niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca | BBs_4,2.19 |

asti ahani nāḍīraśmisaṃbandha iti ahani mṛtasya syāt raśmi anusāritvaṃ rātrau tu pretasya na syāt /
nāḍīraśmisaṃbandhavicchedāt iti cet /

na /
nāḍīraśmisaṃbandhasya yāvat dehabhāvitvāt /
yāvat dehabhāvī hi śirākiraṇasaṃparkaḥ /
darśayati ca etamarthaṃ śrutiḥ - 'amuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te 'muṣminnāditye sṛptāḥ' (chā. 8.6.2) iti nidāghasamaye ca niśāsu api kiraṇa anuvṛttiḥ upalabhyate pratāpādikāryadarśanāt /
stoka anuvṛtteḥ tu durlakṣyatvam ṛtvantararajanīṣu śaiśireṣu iva durdineṣu /
'aharevaitadrātrau dadhāti' iti ca etadeva darśayati /
yadi ca rātrau preto vinā eva raśmi anusāreṇa ūrdhvam ākrameta raśmi anusāra ānarthakyaṃ bhavet /
na hi etat viśiṣya adhīyate yo divā praiti sa raśmīn apekṣya ūrdvam ākramate yaḥ tu rātrau saḥ anapekṣya eva iti /
atha tu vidvān api rātriprāyaṇa aparādhamātreṇa na ūrdhvam ākrameta pākṣikaphalā vidyā iti apravṛttiḥ eva tasyāṃ syāt /
mṛtyukālāniyamāt /
atha api rātrau uparataḥ aharāgamam udīkṣeta /
aharāgame api asya kadācit araśmisaṃbandhārhaṃ śarīraṃ syāt pāvakādisaṃparkāt /
'sa yāvatkṣipyenmanastāvadādityaṃ gacchati' (chā. 8.6.5) iti ca śrutiḥ anudīkṣāṃ darśayati /
tasmāt tat aviśeṣeṇa eva idaṃ rātridivaṃ raśmi anusāritvam // 19 //




pūrvapakṣabījamupanyasya dūṣayati-niśītyādinā /
śirā nāḍyaḥ pratāyante vistṛtā bhavanti sṛptāḥ saṃbaddhāḥ /
śrutasaṃbandhasya rātrau sattve yuktimāha-nidāgheti /
tarhi hemantādirātriṣvauṣṇyopalabdhiḥ syādityata āha-stoketi /
savitā rātrāvapyahardadhātīti dhāraṇābhidhānaṃ stokaraśmyanuvṛttyabhiprāyamevetyarthaḥ /
kiñca yadi rātrau mṛtasya raśmiyogaṃ vinaivordhvagatiḥ syāttadā raśmiśruterdivāmṛtaviṣayatayā saṃkocaḥ syādūrdhvagatyabhāve ca vidyāyāmapravṛttiḥ syāt /
naca pratīkṣayordhvagatiriti vācyaṃ, raśmyudayātprāgdehadāhe ādityapratīkṣāvaiyardhyāpātādapratīkṣāśrutivirodhācca /
tasmādyadākadācinmṛtasya raśmiprāptyā jhaṭiti brahmalokaprāptiriti //19//


END BsCom_4,2.10.19

____________________________________________________________________________________________

START BsCom_4,2.10.20



11 dakṣiṇāyana adhikaraṇam / sū. 20-21

ataś cāyane 'pi dakṣiṇe | BBs_4,2.20 |

ata eva ca udīkṣā anupapatteḥ apākṣikaphalatvāt ca vidyāyā aniyatakālatvāt ca mṛtyoḥ dakṣiṇa ayane api mriyamāṇo vidvān prāpnoti eva vidyāphalam /
uttarāyaṇa maraṇa prāśasti aprasiddherbhīṣmasya ca pratīkṣādarśanāt 'āpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāṃstān' (chā. 4.15.5) iti ca śruteḥ apekṣitavyam uttarāyaṇam iti imām āśaṅkām anena sūtreṇa apanudati /
prāśastyaprasiddhiḥ avidvat viṣayā /
bhīṣmasya pratipālanam ācārapratipālanārthaṃ pitṛprasādalabdhasvacchandamṛtyutākhyāpanārthaṃ ca /
śruteḥ tu arthaṃ vakṣyati 'ātivāhikāstalliṅgāt' (bra. sū. 4.3.4) iti // 20 //




evaṃ dakṣiṇāyane mṛto vidvānvidyāphalamāpnoti na veti vidyāyā nityavatphalaśruteruttarāyaṇaprāśastyaśāstrācca saṃdehe pūrvoktahetūnatidiśati-ataścāyane 'pi dakṣiṇe /
pūrvapakṣamāśaṅkyāpanudati-uttarāyaṇetyādinā /
ajñānāmuttarāyaṇe daivānmaraṇaṃ cetpraśastamityabhijñābhivacanarūpācāraparipālanārthaṃ bhīṣmasya pratīkṣā /
ṣaṇmāsāniti śrutistūttarāyaṇadevatāpareti vakṣyate /
tathāca devatāyāḥ sadā sattvādvidyayā dakṣiṇāyanakāle 'pi tatprāptiraviruddheti bhāvaḥ //20//


END BsCom_4,2.10.20

____________________________________________________________________________________________

START BsCom_4,2.11.21



nanu ca - 'yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ /
prayātā yānti taṃ phalaṃ vakṣyāmi bharatarṣabha' (gī. 8.23) iti kālaprādhānyena upakramya aharādikālaviśeṣaḥ smṛtau apunarāvṛttaye niyamitaḥ kathaṃ rātrau dakṣiṇāyane vā prayāto anāvṛttiṃ yāyāditi /


atra ucyate -

yoginaḥ prati ca smaryete smārte caite | BBs_4,2.21 |

yoginaḥ prati ca ayam aharādikālaviniyogaḥ anāvṛttaye smaryate /
smārte ca ete yogasāṃkhye na śraute /
ato viṣayabhedāt pramāṇāviśeṣāt ca na asya smārtasya kālaviniyogasya śrauteṣu vijñāneṣu avatāraḥ /

nanu - 'agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam' /
'dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam' (gī. 8. 24,25) iti ca śrautau etau devayānapitṛyāṇau pratyabhijñāyete smṛtau api iti /

ucyate - 'taṃ kālaṃ vakṣyāmi' (gī. 8.23) iti smṛtau kālapratijñānāt virodham āśaṅkya parihāra uktaḥ /
yadā punaḥ smṛtau api agnyādyā devatā eva ativāhikyo gṛhyante tadā na kaścit virodha iti // 21 //



smṛtibalātkālaprādhānyaṃ śaṅkate-nanu ceti /
śrautadaharādyupāsakasyāsmābhiḥ kālānapekṣoktā, smārtayogināṃ tu kālāpekṣā smṛtāvucyata ityavirodhamāha-yogina iti /
yogī daharādyupāsaka eva smṛtyuktaḥ kiṃ na syādityata āha-smārte ceti /
bhagavadārādhanabuddhyānuṣṭhitaṃ karma yogaḥ 'anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ /
sa saṃnyāsī ca yogī ca'iti smṛteḥ /
dhāraṇāpūrvako 'kartṛtvānubhavaḥ sāṃkhyaṃ, 'indriyāṇīndriyārtheṣu vartanta iti dhārayan'iti smṛteḥ /
nanu śrutismṛtyorbhinnārthatvamayuktaṃ pratyabhijñāvirodhāditi śaṅkate-nanvagniriti /
kālāgrahiṇaṃ prati bhinnārthatvamuktam /
yadi tu śrautārthapratyabhijñayā kālaśabdo devatāparastarhyaikārthyameveti samādhyarthaḥ /
tasmādvidyāsāmarthyātsarvadaiva diṣṭhaṅgatasya upāsakasya phalaprāptiriti siddham //21//


END BsCom_4,2.11.21



iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṃsābhāṣye caturthādhyāyasya dvitīyaḥ pādaḥ // 2 //


iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandakṛtau śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ caturthadhyāyasya dvitīyaḥ pādaḥ //2//

// iti caturthasyādhyāyasyotkrāntigatinirūpaṇākhyo dvitīyaḥ pādaḥ //

____________________________________________________________________________________________
____________________________________________________________________________________________



caturthe 'dhyāye tṛtīyaḥ pādaḥ /


____________________________________________________________________________________________

START BsCom_4,3.1.1



caturthe 'dhyāye tṛtīyaḥ pādaḥ /

atra pāde saguṇavidyāvato mṛtasya uttaramārga abhidhānam


1 arcirādi adhikaraṇam / sū. 1

arcirādinā tatprathiteḥ | BBs_4,3.1 |

āsṛti upakramāt samāna utkrāntiḥ iti uktam /
sṛtistu śrutyantareṣu anekadhā śrūyate /
nāḍīraśmisaṃbandhena ekadhā 'athaitaireva raśmibhirūrdhva ākramate' (chā. 8.6.5) iti /
arcirādika ekā 'te 'rciṣamabhisaṃbhavantyarciṣo 'haḥ' (bṛ. 6.2.15) iti /
'sa etaṃ devayānaṃ panthānamāsādyāgnilokamāgacchati' (kau. 1.3) iti anyā /
'yadā vai puruṣo 'smāllokātpraiti sa vāyumāgacchati' (bṛ. 5.10.1) iti aparā /
'sūryadvāreṇa te virajāḥ prayānti' (muṇḍa, 1.2.11) iti ca aparā /
tatra saṃśayaḥ - kiṃ parasparaṃ bhinnā etāḥ sṛtaya kiṃ va eka eva anekaviśeṣaṇa iti /
tatra prāptaṃ tāvat bhinnāḥ etāḥ sṛtaya iti /
bhinnaprakaraṇatvāt /
bhinna upāsanāśeṣatvāt ca /
api ca 'athaitaireva raśmibhiḥ'(chā. 8.6.5) iti avadhāraṇam arcirādi apekṣāyām uparudhyeta /
tvarāvacanaṃ ca pīḍyeta 'sa yāvatkṣipyenmanastāvadādityaṃ gacchati' (chā. 8.6.5) iti /
tasmāt anyonyabhinnā eva ete panthāna iti /
evaṃ prāpte abhidadhmahe - arcirādina iti - sarvo brahmaprepsuḥ arcirādina eva adhvanā raṃhati iti pratijānīmahe /
kutaḥ - tat prathiteḥ /
prathito hi eṣa mārgaḥ sarveṣāṃ viduṣām /
tathā hi pañcāgnividyāprakaraṇe 'ye 'cāmī araṇye śraddhāṃ satyamupāsate' (bṛ. 6.2.15) iti vidyāntaraśīlinām api arcirādikā sṛtiḥ śrāvyate /
syāt etat /
yāsu vidyāsu na kācit gatiḥ ucyate tāsu iyam arcirādika upatiṣṭhatāṃ yāsu tu anyā śrāvyate tāsu kim iti arcirādi āśrayaṇam iti /

atra ucyate - bhavet etadevaṃ yadi atyantabhinnā eva etāḥ sṛtayaḥ syuḥ /
eka eva tu eṣā sṛtiḥanekaviśeṣaṇā brahmalokaprapadanī kvacit kenacit viśeṣaṇena upalakṣita iti vadāmaḥ /
sarvatra ekadeśapratyabhijñānāt itaretara viśeṣaṇaviśeṣyabhāva upapatteḥ /
prakaraṇabhede api hi vidyā ekatve bhavati itaretara viśeṣaṇa upasaṃhāravat gativiśeṣaṇānām api upasaṃhāraḥ /
vidyābhede api tu gati ekadeśapratyabhijñānāt gantavya abhedāt ca gati abheda eva /
tathā hi 'te teṣu brahmalokeṣu parāḥ parāvato vasanti' (bṛ. 6.2.15) 'tasminvasanti śāśvatīḥ samāḥ' (bṛ. 5.101) 'sā yā brahmaṇo jitiryā vyuṣṭistāṃ jitiṃ jayati tāṃ vyuṣṭiṃ vyaśnute' (kauṣī. 1.4) 'tadya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindati' (chā. 8.4.3) iti ca tatra tatra tat eva ekaṃ phalaṃ brahmalokaprāptilakṣaṇaṃ pradarśyate /
yat tu etaiḥ eva iti avadhāraṇam arcirādi āśrayaṇe na syāt iti /

na eṣa doṣaḥ /
raśmiprāptiparatvāt asya /
na hi eka eva śabdo raśmīn ca prāpayitum arhati arcirādīn ca vyāvartayitum /
tasmāt raśmisaṃbandha eva ayamavadhāryata iti draṣṭavyam /
tvarāvacanaṃ tu arcirādi apekṣāyām api gantavyāntarāpekṣā śaighryārthatvāt na uparudhyate /
yathā nimiṣamātreṇa atra āgamyata iti /
api ca 'athaitayoḥ pathornakatareṇācana' (chā. 5.108) iti mārgadvayabhraṣṭānāṃ kaṣṭaṃ tṛtīyaṃ sthānam ācakṣāṇā pitṛyāṇavyatiriktam ekameva devayānam arcirādiparvāṇaṃ panthānaṃ prathayati /
bhūyāṃsi arcirādisṛtau mārgaparvāṇi alpīyāṃsi tu anyatra /
bhūyasāṃ ca anuguṇyena alpīyasāṃ nayanaṃ nyāyyam iti ataḥ api arcirādinā tat prathiteḥ iti uktam // 1 //




evamutkrāntiṃ nirūpya tatsādhyaṃ mārgaṃ gantavyaṃ ca nirūpayituṃ pādamārabhate-arcirādinā tatprathiteḥ /
vṛttānuvādapūrvakamādyādhikaraṇasya viṣayaṃ mārgamāha-āsṛtīti /
virajā virajasaḥ niṣpāpā ityartha /
śrutivipratipattyā saṃśayaḥ /
pūrvaṃ yadākadācinmṛtasyāpi phalaprāptiruktā tadvadyena kenacinmārgeṇa gatiriti pūrvapakṣaphalaṃ vikalpaḥ, siddhānte mārgaikyamiti vivekaḥ /
upāsanābhedāttaccheṣatvena dhyeyānāṃ mārgāṇāṃ bhedaḥ, evakārācca /
kiñca mārgabhede satyasmādayaṃ mārgastvarayā prāpaka iti yuktaṃ na mārgaikya ityarthaḥ /
upāsanābhede 'pyupāsyabrahmaikyavanmārgaikyaviruddhamiti siddhāntayati-evamiti /
tasya mārgasya prasiddhatvāditi hetvarthaḥ /
ye cetyaviśeṣaśrutiraśrutagatividyāviṣayayeti mārgabhedaṃ śaṅkate-syādetaditi /
ekasyaiva mārgasyānekānyāgnyādīni viśeṣaṇānītyukte lāghavānna mārgabhedaḥ /
pratyabhijñānācceti samādhyarthaḥ /
gantavyaikyaṃ vivṛṇoti-tathāhīti /
parāvato dīrghāyuṣo hiraṇyagarbhasya parā dīrghāḥ samāḥ saṃvatsarānvasanti kāryabrahmaṇo yā jitiḥ sarvatra jayaḥ, vyuṣṭirvyāptistāṃ labhata ityarthaḥ /
evaṃ gantavyaikyavatpratyabhijñayā mārgaikyaniścayātprakaraṇabhedo 'prayojaka ityuktaṃ saṃpratyevakāratvarāvacanayorgatimāha-yattvityādinā /
rātrau spaṣṭaraśmyabhāvādviduṣo raśmyayogaprāptau tannirāsārthamevakāro nānyavyāvṛttyarthaḥ /
yathā laukikamārge vilambastathā arcirādau neti tvarāvacanopapattirityarthaḥ /
mārgaikye liṅgamāha-apiceti /
śubhamārgabāhulye tṛtīyasthānoktirna syāditi bhāvaḥ /
uttaramārgaikye 'pyarcirādineti /
viśeṣaṇe ko heturityata āha-bhūyāṃsīti //1//


END BsCom_4,3.1.1

____________________________________________________________________________________________

START BsCom_4,3.2.2



2 vāyu adhikaraṇam / sū. 2

vāyum abdād aviśeṣaviśeṣābhyām | BBs_4,3.2 |

kena punaḥ saṃniveśaviśeṣeṇa gativiśeṣāṇānām itaretara viśeṣaṇaviśeṣyabhāva iti tat etat suhṛt bhūtvā ācāryo grathayati /
'sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati sa vāyulokaṃ sa indralokaṃ sa prajāpatilokaṃ sa brahmalokam'(kau. 1.3) iti kauṣītakīnāṃ devayānaḥ panthāḥ paṭhyate /
tatra arciḥ agnilokaśabdau tāvat ekārthau jvalanavacanatvāt iti na atra saṃniveśakramaḥ kvacit anveṣyaḥ /
vāyuḥ tu arcirādau vartmani na śrutaḥ katam asmin sthāne niveśayitavya iti /

ucyate - 'te 'rciṣamevābhisaṃbhavantyarciṣo 'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māṃsāstān māsebhyaḥsaṃvatsaraṃ saṃvatsarādityam' (chā. 5.10.1,2) iti atra saṃvatsarāt parāñcam ādityāt arvāñcaṃ vāyum abhisaṃbhavanti /
kasmāt /
aviśeṣaviśeṣābhyām /
tathā hi - 'sa vāyulokam '(kau. 1.3) iti atrāviśeṣa upadiṣṭasya vāyoḥ śrutyantare viśeṣa upadośo dṛśyate 'yadā vai puruṣo 'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṃ tena sa ūrdhvamākramate sa ādityamāgacchati' (bṛ. 5.101) iti /
etasmāt ādityāt vāyoḥ pūrvatvadarśanāt viśeṣāt abda ādityayoḥ antarāle vāyuḥ niveśayitavyaḥ /
kasmāt punaḥ agneḥ paratvadarśanāt viśeṣāt arciṣaḥ anantaraṃ vāyuḥ na niveśyate /
na eṣaḥ asti viśeṣa iti vadāmaḥ /

nanu udāhṛtā śrutiḥ - 'sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati sa vāyulokaṃ sa varuṇalokam' (kauṣī. 1.3) iti /

ucyate - kevala- atra pāṭhaḥ paurvāparyeṇāvasthito na atra kramavacanaḥ /
kaścit śabdaḥ asti /
padārtha upadarśanamātraṃ hi atra kriyate etam etaṃ ca āgacchati iti itaratra punaḥ vāyuprattena rathacakramātreṇa cchidreṇa ūrdhvam ākramya ādityam āgacchati iti avagamyate kramaḥ /
tasmāt sūktam aviśeṣaviśeṣābhyām iti /
vājasaneyinaḥ tu 'māsebhyo devalokaṃ devalokādādityam' (bṛ. 6.2.15) iti samāmananti /
tatra ādityān antaryāya devalokāt vāyum abhisaṃbhaveyuḥ /
vāyum abdāt iti tu chandogaśruti apekṣayā uktam /
chāndogya vājasaneyakayoḥ tu ekatra devaloko na vidyate paratra saṃvatsaraḥ /
tatra śrutidvayapratyayāt ubhau api ubhayatra grathayitavyau /
tatra api māsasaṃbandhāt saṃvatsaraḥ pūrvaḥ paścimo devaloka iti vivektavyam // 2 //




uktaṃ mārgasyaikyamupajīvya parvakramamāha-vāyumabdāt /
arcirādiṣvasmādayamanantara iti krameṇa viśeṣaṇaviśeṣyabhāva ucyata ityadhikaraṇasya tātparyamuktvā viṣayamāha-sa etamiti /
atrāgnyanantaraṃ paṭhito vāyurviṣayaḥ /
sa kiṃ arcirātmakāgneranantaramuta saṃvatsarātpara iti pāṭhādvakṣyamāṇaviśeṣaśruteśca saṃśaye siddhāntamevopakramate-ucyata iti /
puruṣaḥ upāsako 'smāllokāddehātpraiti nirgacchati tasmai prāptāya puruṣāya sa vāyustatra svātmani vijihīte chidraṃ karoti, tena vāyudattena rathacakrachidratulyena dvāreṇordhvamādityaṃ gacchatīti śrutyarthaḥ /
idānīṃ pūrvapakṣamāha-kasmātpunariti /
pāṭhabalādarciṣo 'nantaro vāyurityarthaḥ /
kauṣītakināṃ pāṭhamātraṃ, na kramaviśeṣavācī kaścicchabdo 'sti /
kāṇvānāṃ tu tenetyūrdhvamiti ca śabdābhyāṃ kramaniścayātpāṭhabādha iti siddhāntārthaḥ /
astvarcirādimārge chāndogyasthe saṃvatsarapāṭhādvāyorabdātparatvaṃ, vājiśrutisthe tu saṃvatsarasyāśruteḥ kathamabdātparo vāyurityata āha-vājeti /
tarhi devalokādvāyumiti sūtraṃ syādityata āha-vāyumabdāditi tviti /
saṃvatsarasya māsāvayavitvānmāsānantaryaṃ saṃvatsarātparo devalokastataḥ paro vāyurvāyoḥ para āditya iti śrutidvaye kramo niṣpannaḥ /
teneti tṛtīyāśrutyā vāyorādityapūrvatvāvagamāditi, sūtre tu vāyupadaṃ devalokapūrvakavāyuparamiti sthitam //2//


END BsCom_4,3.2.2

____________________________________________________________________________________________

START BsCom_4,3.3.3



3 taḍidadhikaraṇam / sū. 3

taṭito 'dhi varuṇaḥ saṃbandhāt | BBs_4,3.3 |

'ādityāccandramasaṃ candramaso vidyutam' (chā. 4.15.5) iti asyā vidyuta upariṣṭāt sa varuṇalokam iti ayaṃ varuṇaḥ saṃbadhyate /
asti hi saṃbandho vidyut varuṇayoḥ /
yadā hi viśāla avidyutaḥ tīvraḥ tanitaniḥ ghoṣā jīmūta udareṣu pranṛtyanti āthāpaḥ prapatanti /
vidyotate stanayati 'varṣiṣyati vā' (chā. 7.11.1) iti ca brāhmaṇam /
apāṃ ca adhipatiḥ varuṇa iti śrutismṛtiprasiddhiḥ /
varuṇāt adhīndraprajāpatī sthānāntara abhāvāt pāṭhasāmarthyāt ca /
ānantukatvāt api varuṇādīnām anta eva niveśo vaiśeṣikasthānābhāvāt vidyut ca antya arcirādau vartmani // 3 //




evaṃ kauṣītakibhiragnyanantaraṃ paṭhitasya vāyoḥ sthānamuktvā vāyvanantaraṃ paṭhitasya varuṇasyārcirādimārge sthānamāha-taḍito 'dhi varuṇaḥ saṃbandhāt /
paṭhito varuṇādirmārgaparvatvena saṃbadhyate na veti saṃdehe 'rciṣo 'harityādi pañcamyārcirādīnāṃ krameṇa mārgaparvatayā baddhatvādvāyoriva sthānaviśeṣaśrutyabhāvādalabdhasthāno varuṇādirna saṃbadhyata iti prāpte siddhāntamāha-ādityāditi /
apāṃ vidyutkāryatvena saṃbandhe mānamāha-vidyotata iti /
varuṇasyābdvārā vidyusaṃbandhāt 'āgantukānāmante niveśaḥ'iti nyāyāycca vidyudānantarye sati yathāpāṭhamindraprajāpatyoḥ krama ityarthaḥ //3//


END BsCom_4,3.3.3

____________________________________________________________________________________________

START BsCom_4,3.4.4



4 ātivāhika adhikaraṇam / sū. 4-6

ātivāhikās talliṅgāt | BBs_4,3.4 |

teṣu eva arcirādiṣu saṃśayaḥ - kim etāni mārgacihnāni uta bhogabhūmayaḥ athavā netāro gantṛṇām iti /
tatra mārgalakṣaṇabhūtā arcirādaya iti tāvat prāptam /
tatsvarūpatvāt upadeśasya /
yathā hi loke kaścit grāmaṃ nagaraṃ vā pratiṣṭhāsamānaḥ anuśiṣyate gacchetaḥ tvam amuṃ giriṃ tato nyagrodhaṃ tato nadīṃ tato grāmaṃ tato nagaraṃ vā prāpsyasi iti evam iha api arciṣo aharahna āpūryamāṇapakṣim ityādi āha /
athavā bhogabhūmaya iti prāptam /
tathā hi - 'lokaśabdenāgnyādīnanubadhnāti agnilokamāgacchati' (kauṣī. 1.3) ityādi /
lokaśabdaḥ ca prāṇināṃ bhogāyataneṣu bhāṣyate - 'manuṣyalokaḥ pitṛloko devalokaḥ' (bṛ. 1.5.16) iti ca /
tathā ca brāhmaṇam - 'ahorātreṣu te lokeṣu sajjante' ityādi /
tasmāt na ativāhikā arcirādayaḥ /
acetanatvāt api eteṣām ativāhikatva anupapattiḥ /
cetanā hi loke rājaniyuktāḥ puruṣā durgeṣu mārgeṣu ativāhyān ativāhayanti iti /
evaṃ prāpte brūmaḥ - ātivāhikā eva ete bhavitum arhanti /
kutaḥ - talliṅgāt /
tathā hi 'candramaso vidyutaṃ tatpuruṣo 'mānavaḥ sa etānbrahma gamayati' (chā. 4.15.5) iti siddhat gamayitṛtvaṃ darśayati /

tat vacanaṃ tat viṣayam eva upakṣīṇam iti cet /

na /
prāptamānavatva nivṛttiparatvāt viśeṣaṇasya /
yadi arcirādiṣu puruṣā gamayitāraḥ prāptāḥ te ca mānavāḥ tato yuktaṃ tat nivṛttyarthaṃ puruṣaviśeṣaṇam amānava iti // 4 //




evamarcirādīnāṃ kramaṃ nirūpya svarūpaṃ nirūpayati-ātivāhikāstalliṅgāt /
cihnanirdeśasāmyāllokaśabdānnetṛtvaliṅgācca saṃśayaḥ /
ādyapakṣadvayaṃ pūrvapakṣaḥ /
arcirādayo vidyudantāścetanā netāraścāmānavapurūṣeṇa netrā saha paṭhitatvāditi siddhāntayati-evamityādinā /
yathāśrutyamānavasyāstu netṛtvaṃ nārcirādīnāmiti śaṅkate-tadvacanamiti /
puruṣasyāmānavatvaṃ netṛtvaṃ cetyubhayaparatve vākyabhedaḥ syādato 'rcirādipadairnetāra eva mānavāḥ prakṛtāḥ prakaraṇabalādvidyudanantaraṃ mānavasya netuḥ prāptau prakaraṇaprāptanetṛtvānuvādenāmānavatvamekameva pratipādyata iti vaktavyamityāha-neti /
netṛprakaraṇānaṅgīkāre tvamānavaḥ puruṣo gamayatīti vākyaṃ bhidyeta amānavatvavannetṛtvasyāpyaprāpteriti bhāvaḥ /
netṛtvānuvādaliṅgasyānugrāhakanyāyaparaṃ sūtraṃ gṛhṇāti-nanviti //4//


END BsCom_4,3.4.4

____________________________________________________________________________________________

START BsCom_4,3.4.5



nanu talliṅgamātram agamakaṃ nyāya abhāvāt /

na eṣa doṣaḥ /

ubhayavyāmohāt tat siddheḥ | BBs_4,3.5 |

ye tāvat arcirādimārgāḥ te dehaviyogāt saṃpiṇḍitakaraṇagrāmā iti asvatantrā arcirādīnām api acetanatvāt asvātantryam iti ataḥ arcirādi abhimāninaḥ cetanā devatāviśeṣā atiyātrāyāṃ niyuktā iti gamyate /
loke api hi matta mūrcchitādayaḥ saṃpiṇḍitakaraṇāḥ paraprayuktavartmāno bhavanti /

anavasthitatvāt api arcirādīnāṃ na mārgalakṣaṇatva upapattiḥ /
na hi rātrau pretasya ahaḥsvarūpa abhisaṃbhava upapadyate /
na ca pratipālanamasti iti uktaṃ purastāt /
dhruvatvāt tu devatā ātmānāṃ na ayaṃ doṣo bhavati /
arcirādi śabdatā ca eṣām arcirādi abhimānāt upapadyate 'arciṣo 'haḥ'(chā. 4.15.5, 5,10.1) ityādinirdeśaḥ tu ativāhikatve api na virudhyate arciṣā hetunā ahaḥ abhisaṃbhavati /
ahnā hetunā āpūryamāṇapakṣam iti /
tathā ca loke prasiddheṣu api ativāhikeṣu evañjātīyaka upadeśo dṛśyate /
gaccha tvam ito balavarmāṇaṃ tato jayasiṃhaṃ tataḥ kṛṣṇaguptam iti /
api ca upakrame 'te 'rcirabhisaṃbhavanti' (bṛ. 6.2.15) iti saṃbandhamātramuktaṃ na saṃbandhaviśeṣaḥ kaścit /
upasaṃhāre tu 'sa etānbrahma gamayati (chā. 4.15.6) iti saṃbandhaviśeṣaḥ ativāhi ativāhakatva lakṣaṇa uktaḥ tena sa eva upakrame api iti nirdhāryate /
saṃpiṇḍitakaraṇatvāt eva ca gantṛṣu na tatra upabhogasaṃbhavaḥ /
lokaśabdaḥ tu anupabhuñjāneṣu api gantṛṣu gamayituṃ śakyate /
anyeṣāṃ tat lokavāsināṃ bhogabhūmitvāt /
ataḥ agnisvāmikaṃ lokaṃ prāptaḥ agninā ativāhyate vāyusvāmikaṃ prāpto vāyunā iti yojayitavyam // 5 //




yadyanetāro 'cetanā evārcirādayastarhi mārgatadgantrorubhayorapi vyāmohādajñatvādūrdhvagatirna syādataḥ svayaṃ prayatnaśūnyaścetanāntareṇa neya iti laukikanyāyānugrahāttatsiddhernetṛtvasiddheruktaliṅgaṃ nyāyopedamiti sūtrārthaḥ /
pūrvapakṣadvayaṃ dūṣayati-anavasthitatvādityādinā /
arciraharādīnāmasthiratvādrātryādau mṛtasya pratīkṣā nāstītyuktatvācca na mārgacihnatvaṃ bhogyatvaṃ vā, devatātve tvasthiratvadoṣo nāstītyarthaḥ /
yattūpadeśasvārasyāccihnatvaṃ bhātīti, tatrāha-arciṣo 'hariti /
cihnatvanetṛtvasaṃśayācca vākyaśeṣānnirṇaya ityāha-apiceti /
yaduktaṃ lokaśabdādbhogyatvamiti tannetyāha-saṃpiṇḍiteti /
sūtrāntaraṃ gṛhṇāti-kathaṃ punariti //5//


END BsCom_4,3.4.5

____________________________________________________________________________________________

START BsCom_4,3.4.6

kathaṃ punaḥ ativāhikatvapakṣe varuṇādiṣu tatsaṃbhavaḥ /
vidyuto hi adhi varuṇādaya upakṣiptā vidyutaḥ tu anantaramā brahmaprāpteḥ amānavasya eva puruṣasya gamayitṛtvaṃ śrutam iti /
ata uttaraṃ paṭhati -

vaidyutenaiva tatas tacchruteḥ | BBs_4,3.6 |

tato vidyut abhisaṃbhavanāt ūrdhvaṃ vidyut anantaravartina eva amānavena puruṣeṇa varuṇalokādiṣu ativāhyamānā brahmalokaṃ gacchanti iti avagantavyam /
'tānvaidyutātpuruṣo 'mānavaḥ sa etya brahmalokaṃ gamayati' iti tasya eva gamayitṛtvaśruteḥ /
varuṇādayaḥ tu tasya eva apratibandhakaraṇena sāhāyya anuṣṭhānena vā kenacit anugrāhakā iti avagantavyam /
tasmāt sādhu uktam ativāhikā devatātmānaḥ arcirādaya iti // 6 //




āmānavo vidyullokamāgato vaidyutastenetyarthaḥ /
śrutau vaidyutāllokādityarthaḥ /
śrutyā varuṇādīnāṃ netṛtvābhāve 'pyanugrāhakatvena mārgāntarbhāva iti bhāvaḥ //6//


END BsCom_4,3.4.6

____________________________________________________________________________________________

START BsCom_4,3.5.7



5 kārya adhikaraṇam / sū. 7-14

kāryaṃ bādarirasya gatyupapatteḥ | BBs_4,3.7 |

'sa enānbrahma gamayati (chā. 4.15.5) iti atra vicikitsyate - kiṃ kāryam aparaṃ brahma gamayati āhosvit param eva avikṛtaṃ mukhyaṃ brahma iti /
kutaḥ saṃśayaḥ /
brahmaśabdaprayogāt gatiśruteḥ ca /
tatra kāryameva saguṇam aparaṃ brahma enān gamayati amānavaḥ puruṣa iti bādariḥ ācāryo manyate /
kutaḥ - asya gati upapatteḥ /
asya hi kāryabrahmaṇo gantavyatvam upapatteḥ /
asya hi kāryabrahmaṇo gantavyatvam upapadyate pradeśavattvāt /
na tu parasmin brahmaṇi gantṛtvaṃ gantavyatvaṃ gatiḥ vā avakalpate /
sarvagatatvāt pratyagātmatvāt ca gantṛṇām // 7 //




evaṃ mārgaṃ nirūpya gantavyaṃ cintayati-kāryaṃ bādarirasya gatyupapatteḥ /
paraṃ brahma gantavyamiti pūrvapakṣe mārgasya muktyarthatā kāryaṃ brahmeti siddhānte bhogārthateti matvā prathamaṃ siddhāntamāha-tatra kāryameveti /
sarvagatasyāpi pradeśāntaraviśiṣṭatvenākāśasya gantavyatvaṃ, dṛṣṭaṃ, brahmaṇastu pratyaktvānna kathamapi gantavyatetyarthaḥ //7//


END BsCom_4,3.5.7

____________________________________________________________________________________________

START BsCom_4,3.5.8



viśeṣitatvāc ca | BBs_4,3.8 |

brahmalokāngamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti' (bṛ. 6.2.15) iti ca śrutyantare viśeṣitatvāt kāryabrahmaviṣaya eva gatiḥ iti gamyate /
nahi bahuvacanena viśeṣaṇaṃ parasmin brahmaṇi avakalpate /
kārye tu avasthābheda upapatteḥ saṃbhavati bahuvacanam /
lokaśrutiḥ api vikāragocarāyāma eva saṃniveśaviśiṣṭāyāṃ bhogabhūmāvau āñjasī /
gauṇī tu anyatra 'brahmaiva loka eṣa samrāṭ' ityādiṣu /
adhikaraṇa adhikartavyanirdeśaḥ api parasmin brahmaṇi anāñjasaḥ syāt /

tasmāt kāryaviṣayameva idaṃ nayanam // 8 //




brahmalokeṣviti bahuvacanalokaśabdādhārasaptamīśrutibhirgantavyasya parasmādvyāvṛttatvācca na paraṃ gantavyamityāha-viśeṣitatvācceti /
parabrahmaṇi bhogyatvopacārādgauṇī lokaśrutirityarthaḥ /
napuṃsakabrahmaśabdena kāraṇavācinā kāryaṃ lakṣyate gantavyatvanyāyopetabahuvacanādyanekaśrutyanugrahāyaḥ /
na cānāvṛttiliṅgātparasya gantavyatā, kramamuktyā liṅgasyānyathāsiddheriti bhāvaḥ //8//


END BsCom_4,3.5.8

____________________________________________________________________________________________

START BsCom_4,3.5.9-12



nanu kāryaviṣaye api brahmaśabdo na upapadyate samanvaye hi samastasya jagato janmādikāraṇaṃ sthāpitam iti /

atra ucyate -

sāmīpyāt tu tadvyapadeśaḥ | BBs_4,3.9 |

tu śabda āśaṅkā vyāvṛttyarthaḥ /
parabrahmasāmīpyāt aparasya brahmaṇaḥ tasmin api brahmaśabdaprayogo na virudhyate /
param eva hi brahma viśuddha upādhisaṃbandhaṃ kvacit kaiścit vikāradharmaiḥ manomayatvādibhiḥ upāsanāya upadiśyamānam aparam iti sthitiḥ // 9 //



nanu kāryaprāptau anāvṛttiśravaṇaṃ na ghaṭate /
na hi parasmāt brahmaṇaḥ anyatra kvacit nityatāṃ saṃbhāvayanti /
darśayati ca devayānena pathā prasthitānām anāvṛttim /
'etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante' (chā. 4.15.6) iti teṣām iha na punarāvṛttiḥ asti 'tayordhvamāyannamṛtatvameti' (chā. 8.6.6), ka. 6.16) iti cet /
atra brūmaḥ -

kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt | BBs_4,3.10 |

kāryabrahmalokapralayapratyupasthāne sati tatra eva utpannasamyagdarśanāḥ santaḥ tat adhyakṣeṇa hiraṇyagarbheṇa sahātaḥ paraṃ pariśuddhaṃ viṣṇoḥ paramaṃ padaṃ pratipadyanta iti /
kramamuktiḥ anāvṛttyādi śruti abhidhānebhyo abhyupagantavyā /
na hi āñjasa eva gatipūrvikā paraprāptiḥ saṃbhavati iti upapaditam // 10 //



smṛteś ca | BBs_4,3.11 |

smṛtiḥ api etam artham anujānāti - 'brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam'iti /
tasmāt kāryabrahmaviṣayā gatiḥ śrūyata iti siddhāntaḥ // 11 //



kaṃ puna- pūrvapakṣam āśaṅkya ayaṃ siddhāntaḥ pratiṣṭhāpitaḥ 'kāryaṃ bādariḥ' (bra.sū. 4.3.7) ityādina iti /
sa idānīṃ sūtraiḥ eva upadarśyate -

paraṃ jaiminir mukhyatvāt | BBs_4,3.12 |

jaiminiḥ tu ācāryaḥ 'sa enānbrahma gamayati'(chā. 4.15.6) iti atra parameva brahma prāpayati iti manyate /
kutaḥ - mukhyatvāt /
paraṃ hi brahma brahmaśabdasya mukhyam ālambanaṃ, gauṇam aparaṃ, mukhyagauṇayogaḥ ca mukhye saṃpratyayo bhavati // 12 //




pratisaṃcaro mahāpralayaḥ, tasminprāpte parasya hiraṇyagarbhasyānte samaṣṭiliṅgaśarīrarūpavikārāvasāne brahmalokanivāsinaḥ kutātmānaḥ śuddhadhiyastatrotpannasamyagdhiyaḥ sarve brahmaṇā mucyamānena saha paraṃ padaṃ praviśantīti yojanā /
evaṃ siddhāntamuktvā tena nirastaṃ pūrvapakṣamāha-kaṃ punarityādinā //9 // //10 // //11 // //12//


END BsCom_4,3.5.9-12


____________________________________________________________________________________________

START BsCom_4,3.5.13



darśanāc ca | BBs_4,3.13 |

'tayordhvamāyannamṛtatvameti' (chā. 8.6.6, ka. 6.16) iti ca gatipūrvakam amṛtatvaṃ darśayati /
amṛtatvaṃ ca parasmin brahmaṇi upapadyate na kārye, vināśitvāt kāryasya /
'atha yatrānyatpaśyati tadalpaṃ tanmartyam' (chā. 7.24.1) iti pravacanāt /
paraviṣaya eva ca eṣā gatiḥ kaṭhavallīṣu paṭhyate /
na hi tatra vidyāntaraprakramaḥ asti 'anyatra dharmādanyatrādharmāt' (ka. 2.14) iti parasya eva brahmaṇaḥ prakrāntatvāt // 13 //




daharavidyāyāṃ kaṭhavallīṣu parabrahmaprakaraṇe ca tayordhvamāyanniti gatirdarśitā //13//


END BsCom_4,3.5.13

____________________________________________________________________________________________

START BsCom_4,3.5.14



na ca kārye pratipattyabhisaṃdhiḥ | BBs_4,3.14 |

api ca 'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti na ayaṃ kāryaviṣayaḥ pratipatti abhisaṃdhiḥ 'nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti kāryavilakṣaṇasya parasya eva brahmaṇaḥ prakṛtatvāt /
'yaśo 'haṃ bhavāmi brāhmaṇānām' (chā. 8.14.1) iti ca sarvātmatvena upakramaṇāt /
'na tasya pratimā asti, yasya nāmamahadyaśaḥ' (śvetā. 4.19) iti ca parasya eva brahmaṇo yaśonāmatva prasiddheḥ /
'sā ceyaṃ veśmapratipattirgatipūrvikā hārdavidyāyāmuditā tadaparājitā pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayam' (chā. 8.5.3) iti atra /
paderapi ca gatyarthatvāt mārga apekṣā avasīyate /
tasmāt parabrahmaviṣayā gatiśrutaya iti pakṣāntaram /
tau etau dvau pakṣau ācāryeṇa sūtritau gati upapattyādibhiḥ

eko mukhyatvādibhiḥ aparaḥ /
tatra gati upapattyādayaḥ prabhavanti mukhyatvādīna ābhāsayituṃ na tu mukhyatvādayo gati upapattyādīn ityādya eva siddhānto vyākhyāto dvitīyaḥ pūrvapakṣaḥ /
na hi asati api saṃbhave mukhyasya eva arthasya grahaṇam iti kaścit ājñāpayitā vidyate /
paravidyāprakaraṇe api ca tat stutyarthaṃ vidyāntara āśrayagati anukīrtanam upapadyate 'viṣvaṅṅanyā utkramaṇe bhavanti' (chā. 8.6.6) itivat /
'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti tu pūrvavākyavicchedena kārye api pratipatti abhisaṃdhiḥ na virudhyate /
saguṇe api ca brahmaṇi sarvātmatva saṃkīrtanaṃ sarvakarmā sarvakāma ityādivat avakalpate /
tasmāt aparaviṣayā eva gatiśrutayaḥ /
kecit punaḥ pūrvāṇi pūrvapakṣasūtrāṇi bhavanti uttarāṇi siddhāntasūtrāṇi iti etāṃ vyavasthānam anurudhyamānāḥ paraviṣayā eva gatiśrutīḥ pratiṣṭhāpayanti tat anupapannaṃ gantavyatva anupapatteḥ brahmaṇaḥ /
yat sarvagataṃ sarvāntaraṃ sarvātmakaṃ ca paraṃ brahma 'ākāśavatsarvagataśca nityaḥ' 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) 'ya ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2) 'brahmaivedaṃ viśvamidaṃ variṣṭham' (mu. 2.2.11) ityādi śrutinirdhārita viśeṣaṃ tasya gantavyatā na kadācit api upapadyate /
na hi gatameva gamyate /
anyo hi anyat gacchati iti prasiddhaṃ loke /

nanu loke gatasya api gantavyatā deśāntaraviśiṣṭā dṛṣṭā /
yathā pṛthivīstha eva pṛthivīṃ deśāntaradvāreṇa gacchati iti /
tathā ananyatve api sarvaśakti upetatvāt kathañcit gantavyatā syāt iti /

na /
pratiṣiddhasarvaviśeṣatvāt brahmaṇaḥ /
'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam'(śvetā. 6.19) 'asthūlamanaṇvahrasvamadīrgham'(bṛ. 3.8.8) 'sabāhyābhyantaro hyajaḥ'(mu. 2.1.2) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma'(bṛ. 4.4.25) 'sa eṣa neti netyātmā'(bṛ. 3.9.23) ityādi śruti smṛti nyāyebhyo na deśakālādi viśeṣayogaḥ paramātmani kalpayituṃ śakyate /
yena bhūpradeśa vayovasthā nyāyena asya gantavyatā syāt /
bhūvayasoḥ tu pradeśa avasthādi viśeṣayogāt upapadyate deśa kāla viśiṣṭā gantavyatā /
jagat utpatti sthiti pralayahetutva śruteḥ anekaśaktitvaṃ brahmaṇa iti cet /

na /
viśeṣanirākaraṇaśrutīnām ananyārthatvāt /

utpattyādiśrutīnām api samānam ananyārthatvam iti cet /

na /
tāsām ekatvapratipādanaparatvāt /
mṛdādi dṛṣṭāntaiḥ hi sato brahmaṇa ekasya satyatvaṃ vikārasya ca āvṛtatvaṃ pratipādayat śāstraṃ na utpattyādiparaṃ bhavitum arhati /
kasmāt punaḥ utpattyādi śrutīnāṃ viśeṣatvaṃ na punaḥ itara śeṣatvam itarāsām iti /

ucyate - viśeṣanirākaraṇaśrutīnāṃ nirākāṅkṣārthatvāt /
na hi ātmana ekatva nityatva śuddhatvādi avagatau satyāṃ bhūyaḥ kācit ākāṅkṣā upajāyate puruṣārthasamāptibuddhi upapatteḥ /
'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) 'vidvānna bibheti kutaścana /
etaṃ ha vāva na tapati kimahaṃ sādhu nākaravaṃ kimahaṃ pāpamakaravam' (taitti. 2.9.1) ityādiśrutibhyaḥ /
tathā eva ca viduṣāṃ tuṣṭi anubhavādi darśanāt /
vikāra anṛta abhisaṃdhi apavādāt ca 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' iti /
ato na viśeṣanirākaraṇa śrutīnām anyaśeṣatvam avagantuṃ śakyate /
na evam utpattyādi śrutīnāṃ nirākāṅkṣārtha pratipādanasāmarthyam asti /
pratyakṣaṃ tu tāsām anyārthatvaṃ samanugamyate /
tathā hi 'tatraitacchruṅgamutpatitaṃ somya vijānīhi nedamamūlaṃ bhaviṣyati' (chā. 6.8.3) iti upanyasya udarke sata eva ekasya jagat mūlasya vijñeyatvaṃ darśayati /
'yato vā imāni bhūtāni jāyante /
yena jātāni jīvanti yatprayantyabhisaṃviśanti /
tadvijijñāsasva /
tadbrahmeti' (tai. 3.1.1) iti ca /
evam utpattyādiśrutīnām aikātmya avagamaparatvāt na anekaśaktiyogo brahmaṇaḥ /
ataḥ ca gantavyatva anupapattiḥ /
'na tasya prāṇā utkramanti brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti ca parasmin brahmaṇi gatiṃ nivārayati /
tat vyākhyātaṃ 'spaṣṭo hyekeṣām' (bra. sū. 4.2.13) ityatra /
gatikalpanāyāṃ ca gantā jīvo gantavyasya brahmaṇaḥ avayavo vikāro vā tataḥ syāt /
atyanta tādātmye gamana anupapatteḥ /
yadi evaṃ tataḥ kiṃ syāt /
ucyate /
yadi ekadeśaḥ tena ekadeśino nityaprāptatvāt na punaḥ brahmagamanam upapadyate /
ekadeśitva kalpanā ca brahmaṇi anupapannā niravayavatva prasiddheḥ /
vikārapakṣe api etat atulyaṃ vikāreṇa api vikāriṇo nityaprāptatvāt /
na hi ghaṭo mṛdātmatāṃ parityajya avatiṣṭhate parityāge vā abhāvaprāpteḥ /
vikāra avayavapakṣayoḥ ca tadvataḥ sthiratvāt brahmaṇaḥ saṃsāragamanam api anavakḷptam /
atha anya eva jīvo brahmaṇaḥ /
saḥ aṇuḥ vyāpī madyama parimāṇo vā bhavitum arhati /
vyāpitve gamana anupapattiḥ /
madhyama parimāṇatve ca anityatvaprasaṅgaḥ /
aṇutve kṛtsnaśarīravedanā anupapattiḥ /
pratiṣiddhe ca aṇutva madhyama parimāṇatve vistareṇa purastāt /
parasmāt ca anyatve jīvasya 'tattvamasi' (chā. 6.8.7) ityādi śāstra bādha prasaṅgaḥ /
vikāra avayavapakṣayoḥ api samānaḥ ayaṃ doṣaḥ /

vikāra avayavayoḥ tadvatoḥ ananyatvāt adoṣa iti cet /

na /
mukhya ekatva anupapatteḥ /
sarveṣu eteṣu pakṣeṣu anirmokṣaprasaṅgaḥ /
saṃsāri ātmatva anivṛtteḥ /
nivṛttau vā svarūpanāśaprasaṅgaḥ /
brahmātmatva anabhyupagamāt ca /
yat tu kaiścit jalpyate nityāni naimittikāni karmāṇi anuṣṭhīyante pratyavāya anutpattaye kāmyāni pratiṣiddhāni ca parihriyante svarganarakān avāptaye sāṃpratadeha upabhogyāni ca karmāṇi upabhogena eva kṣapyanta ityato vartamānadehapātāt ūrdhvaṃ dehāntara pratisaṃdhāna kāraṇa abhāvāt svarūpa avasthānalakṣaṇaṃ kaivalyaṃ vinā api brahmātmataya evaṃvṛttasya setsyati iti /
tat asat /
pramāṇa abhāvāt /
na hi etat śāstreṇa kenacit pratipāditaṃ mokṣārthi itthaṃ samācaret iti /
svamanīṣayā tu etat tarkitaṃ yasmāt karmanimittaḥ saṃsāraḥ tasmāt nimitta abhāvāt na bhaviṣyati iti /
na ca etat tarkayitum api śakyate nimitta abhāvasya durjñānatvāt /
bahūni hi karmāṇi jātyantarasaṃcitāni iṣṭa aniṣṭavipākāni ekaikasya jantoḥ saṃbhāvyante /
teṣāṃ viruddha phalānāṃ yugapat upabhoga asaṃbhavāt kānicit labdha avasarāṇi idaṃ janma nirmimate kānicit tu deśakālanimittapratīkṣāṇi asata iti ataḥ teṣām avaśiṣṭānāṃ sāṃpratena upabhogena kṣapaṇāsaṃbhavāt na yathāvarṇitacaritasya api vartamānadehapāte dehāntaranimitta abhāvaḥ śakyate niścetum /
karmaśeṣasadbāvasiddhaḥ ca 'tadya iha ramaṇīyacaraṇāstataḥ śeṣeṇa' ityādi śruti smṛtibhyaḥ /
syāt etat /
nitya naimittikāni teṣāṃ kṣepakāṇi bhaviṣyanti iti /
tat na /
virodha abhāvāt /
sati hi virodhe kṣepyakṣepakabhāvo bhavati /
na ca janmāntara saṃcitānāṃ sukṛtānāṃ nitya naimittikaiḥ asti virodhaḥ /
śuddharūpatva aviśeṣāt /
duritānāṃ tu aśuddhirūpatvāt sati virodhe bhavatu kṣapaṇaṃ na tu tāvatā dehāntara nimitta abhāvasiddhiḥ /
sukṛtanimittatva upapatteḥ /
duścaritasya api aśeṣakṣapaṇa anavagamāt /
na ca nitya naimittikānuṣṭhānāt pratyavāya anutpattimātraṃ na punaḥ phalāntara utpattiḥ iti pramāṇam asti phalāntarasya api anuniṣpādinaḥ saṃbhavāt /
smarati hi āpastambaḥ - 'tadyathāmre phalārte nimitte chāyāgandhāvanūtpadyete evaṃ dharmaṃ caryamāṇārthā anūtpadyante' iti /
na ca asati samyak darśane sarvātmanā kāmyapratiṣiddhavarjanaṃ janmaprāyaṇāntarālaṃ kenacit pratijñātuṃ śakyam /
sunipuṇānam api sūkṣma aparādhadarśanāt /
saṃśayitavyaṃ tu bhavati tathā api nimitta abhāvasya durjñānatvameva /
na ca anabhyupagamyamāne jñānagamye brahmātmatve kartṛtva bhoktṛtva svabhāvasya ātmanaḥ kaivalyam ākāṅkṣituṃ śakyam /
agni auṣṇyavat svabhāvasya aparihāryatvāt /

syāt etat /
kartṛtva bhoktṛtva kāryam anartho na tat śaktiḥ tena śakti avasthāne 'pi kāryaparihārat upapanno mokṣa iti /
tatca na /
śaktisadbhāve kāryaprasavasya durnivāratvāt /
atha api syāt na kevalā śaktiḥ kāryam ārabhate anapekṣya anyāni nimittāni /
ata ekākinī sā sthitāpi na aparādhyati iti /
tat ca na /
nimittānām api śaktilakṣaṇena saṃbandhena nityasaṃbaddhatvāt /
tasmāt kartṛtva bhoktṛtva svabhāve satyām anyasatyāṃ vidyāgamyāyāṃ brahmātmatāyāṃ na kathañcana mokṣaṃ pratyāśā asti /
śrutiḥ ca - 'nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) iti jñānāt anyaṃ mokṣamārgaṃ vārayati /
parasmāt ananyatve api jīvasya sarvavyavahāra lopaprasaṅgaḥ /

pratyakṣādi pramāṇa apravṛtteḥ iti cet /

na /
prāk prabodhāt svapnavyavahāravat tat upapatteḥ /
śāstraṃ ca 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati (bṛ. 2.4.14, 4.5.15) ityādinā aprabuddhaviṣaye pratyakṣādi vyavahāram uktvā punaḥ prabuddhaviṣaye 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14, 4.5.15) ityādinā tat abhāvaṃ darśayati /
tat evaṃ parabrahmavido gantavyādi vijñānasya bādhitatvāt na kathañcana gatiḥ upapādayituṃ śakyā /
kiṃviṣayāḥ punaḥ gatiśrutaya iti /
ucyate - saguṇavidyāviṣayā bhaviṣyanti /
tathā hi kvacit pañcāgnividyāṃ prakṛtya gatiḥ ucyate yathā 'prāṇo brahma kaṃ brahma khaṃ brahma' (chā. 4.10.5) iti 'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma' (chā. 8.1.1) iti ca tatra api vāmanītvādibhiḥ satyakāmādibhiḥ ca guṇaiḥ saguṇasya eva upāsyatvāt saṃbhavati gatiḥ /
na kvacit parabrahmaviṣayā gatiḥ śrāvyate yathā gatipratiṣedhaḥ śrāvitaḥ 'na tasya prāṇā utkrāmanti' (bṛ. 4.4.6) iti /
'brahmavidāpnoti param'(tai. 2.1.1) ityādiṣu tu satyapi āpnoteḥ gatyarthatve varṇitena nyāyena deśāntaraprāpti asaṃbhavāt svarūpapratipattiḥ eva iyam avidyā adhyāropita nāma rūpa pravilaya apekṣayā abhidhīyate 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.7) ityādivat iti draṣṭavyam /
api ca paraviṣayā gatiḥ vyākhyāyamānā prarocanāya vā syāt anucintanāya vā /
tatra prarocanaṃ tāvat

brahmavido na gati uktyā kriyate /
svasaṃvedyena eva avyavahitena vidyāsamarpitena svāsthyena tat siddheḥ /
na ca nityasiddhaniḥśreyasanivedanasya asādhyaphalasya vijñānasya gati anucintane kācit apekṣā upapadyate /
tasmāt aparabrahmaṇi vartamānā gatiḥ /

tatra para aparabrahmaviveka anavadhāraṇena aparasmin brahmaṇi vartamānā gatiśrutayaḥ parasmin adhyāropyante /
kiṃ dve brahmaṇī param aparaṃ ca iti /
bāḍhaṃ dve 'etadvai satyakāma paraṃ cāparaṃ brahmayadoṅkāraḥ' (pra. 5.2) ityādi darśanāt /
kiṃ punaḥ paraṃ brahma kim aparam iti /

ucyate /
yatra avidyākṛta nāma rūpādi viśeṣapratiṣedhāt asthūlādiśabdaiḥ brahma upadiśyate tat param /
tat eva yatra nāmarūpādiviśeṣeṇa kenacit viśiṣṭam upāsanāya upadiśyate 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.2) ityādiśabdaistadaparam /

nanu evam advitīyaśrutiḥ uparudhyeta /

na /
avidyākṛta nāma rūpa upādhikatayā parihṛtatvāt /
tasya ca aparabrahma upāsanasya tat saṃnidhau śrūyamāṇam 'sa yadi pitṛlokakāmo bhavati' (chā. 8.2.1) ityādi jagat aiśvaryalakṣaṇaṃ saṃsāragocaram eva phalaṃ bhavati /
anivartitatvāt avidyāyāḥ /
tasya ca deśaviśeṣa avabaddhatvāt tatprāptyarthaṃ gamanam aviruddham /
sarvagatatve api ca ātmana ākāśasya iva ghaṭādigamane budhyādi upādhigamane gamanaprasiddhiḥ iti avādiṣma 'tadguṇasāratvāt' (bra.sū. 2.3.29) ityatra /
tasmāt 'kāryaṃ bādariḥ (bra. sū. 4.3.7) ityeṣa eva sthitaḥ pakṣaḥ /
'paraṃ jaiminiḥ' (bra.sū. 4.3.12) iti tu pakṣāntarapratibhānamātrapradarśanaṃ prajñāvikāsanāya iti draṣṭavyam // 14 //




evaṃ brahmaśrutyamṛtatvaliṅgābhyāṃ prakaraṇācca paraviṣayā gatirityuktaṃ, saṃprati prajāpateḥ sabhāṃ veśma prāpnuyāmiti upāsakasya maraṇakāle kāryaprāptisaṃkalpaśruterna paraṃ gantavyamiti śaṅkāṃ nirasyati-naca kārya iti /
parasya prakṛtatvāt, yaśaḥpadasya paramātmanāmatvaprasiddhyā yaśaḥpadenātmoktiḥ /
yaśa ātmā brāhmaṇānāmahaṃ bhavāmi, tathā rājñāṃ yaśo viśāṃ yaśa iti sārvātmyaliṅgācca paraprāptisaṃkalpa evāyamityarthaḥ /
astu veśmapratipattīcchā parabrahmaviṣayā tathāpi sā kathaṃ gatipūrvikā syādityata āha-sā ceti /
tattatra brahmaloke vidyāvidhīnenāparājitā pūrasti brahmaṇo hiraṇyagarbhasya tenaiva prabhuṇāṃ vimitaṃ nirmitaṃ hiraṇmayaṃ veśmāsti tatpratipadyate vidvāniti daharavidyāyāṃ gatipūrvikā veśmaprāptiruktā /
tena parabrahmaṇyapi veśmapratipattiśabdasāmānyādgatipūrvakatvaṃ tasyāḥ sidhyatītyarthaḥ /
kiñca pada gatāviti dhātupāṭhādveśma prapadye ityatra mārgāpekṣā bhātītyāha-paderapīti /
pūrvapakṣamupasaṃharati-tasmāditi /
ādya eva siddhāntapakṣa iti dṛḍhīkartumupasaṃkramate-tāviti /
brahmaśabdamukhyatvādihetūnāmābhāsatvḥaṃ sphuṭayati-nahīti /
gantavyatvasya brahmalokeṣviti bahuvacanādeḥ saṃkalpādeva gandhādidivyabhogaśruteśca parabrahmaṇyasaṃbhavānmukhyārthatyāga ityarthaḥ /
yadyapyetadvai satyakāma paraṃ cāparaṃ ca brahmetyādiśrutiṣu prayogasāmyādbrahmaśabda ubhayatra rūḍhatayā mukhyaḥeva tathāpi pūrṇe parasminnavayavārthasya niratiśayamahattvasya lābhādaparabrahmaṇyamukhya ityaṅgīkṛtamiti mantavyam /
yaduktaṃ kaṭhavallīṣu prakaraṇabalādgatiḥ paraviṣayeti, tatrāha-pareti /
yathā vidyāsaṃbaddhasuṣumnāstutyarthaṃ tadasaṃbaddhanāḍyantarakīrtanaṃ tathā paravidyāstutyarthaṃ tatprakaraṇe 'pyaparavidyāśrayagatikīrtanaṃ yujyate, gatiṃ vināpi hi paravidyā niratiśayaphalā tasyāṃ tvaparavidyāphalaṃ gatisādhyamantarbhavatīti stutilābhādityarthaḥ /
yadapyuktaṃ prāptisaṃkalpo 'pi prakṛtaparaviṣaya iti tannetyāha-prajāpateriti /
prajāpatisabhāveśmaśrutibhistatsaṃghātātmakavākyena ca prakaraṇaṃ, bādhyaṃ, yaśo 'hamiti sārvātmyaṃ tūpāsanārthamaparabrahmaṇyupayujyata ityartha /
svapakṣamuktvā paramataṃ dūṣayati-kecidityādinā /
sarvagatasya svātmabhūtasyāpi brahmaṇaḥ saṃsāradeśāddeśāntareṇa tatkālātkālāntareṇa viśiṣṭatayā gantavyatvaṃ syāditi pṛthivīvayodṛṣṭāntābhyāṃ śaṅkate-nanviti /
yatnaṃ vinaiva prāptamananyatvam, avasthātadvatorabhedātsvātmabhūtatvam /
nanu yuktaṃ bhūvayasoḥ prāptayorapi deśāntarakālāntaraviśiṣṭatvena gantavyatvaṃ tayorgantṛbhinnatvāt, brahmaṇastu gantrabhinnasya kathaṃ gantavyatvaṃ tatrāha-sarvaśaktīti /
yā prāptā bhūḥ sā na gantavyā yacca gantavyaṃ deśāntaraṃ tattvaprāptamiti kutaḥ prāptasya gantavyatā vayaso 'pi kālāntare 'bhivyaktimātraṃ na gantavyatvamiti vastugatiḥ /
aṅgīkṛtya viśiṣṭabhūvayasorgantavyatāṃ parabrahmaṇo deśakālavaiśiṣṭyābhāvānna kathañcidapi gantavyatetyāha-netyādinā /
'anādimatparaṃ brahma'ityādyā smṛtirdṛśyaviśeṣasya dṛśi kalpitatvāddṛgātmano nirviśeṣateti nyāyaḥ /
saguṇameva brahma sūtrātmāpekṣayā paraṃ gantavyaṃ, nirviśeṣaṃ tu nāstyeveti śaṅkate-jagadutpattīti /
kiṃ nirviśeṣasyāsattvaṃ mānabhāvātsaviśeṣaśrutivirodhādvā /
nādya ityāha-neti /
dvitīyaṃ śaṅkate-utpattyādīti /
saviśeṣaśrutīnāṃ nirviśeṣaśrutiśeṣatvānna virodha ityāha-neti /
nirviśeṣaśrutīnāmeva saviśeṣaśrutiśeṣatvaṃ kiṃ na syādityāha-kasmāditi /
tāsāṃ svārthe phalavattvena nirākāṅkṣatvāccheṣitā viśeṣaśrutīnāṃ tvaphalatvānniṣedhyaviśeṣasamarpaṇādidvāreṇa śeṣatvaṃ phalavatsaṃnidhāvaphalaṃ tadaṅgamiti nyāyādityāha-ucyata ityādinā /
na kevalaṃ nyāyāccheṣatā kintu śrutyāpītyāha-pratyakṣaṃ tviti /
tatra mūlakāraṇe brahmaṇyetacchuṅgaṃ jagadātmakaṃ kāryamutpannamityupakramya tena śuṅgena tanmūlamanvicchetyupasaṃhāre sata eva jñeyatvamuktaṃ chāndogye /
tathā taittirīyake 'pi jagajjanmādyanuvādena brahmaṇa eva jñeyatvaṃ darśitamataḥ sṛṣṭiśrutīnāṃ śrutyaiva nirviśeṣadhīśeṣatā bhātītyarthaḥ /
evaṃ brahmaṇo nirviśeṣatvānna gantavyateti phalitamāha-evamiti /
spaṣṭaniṣedhācca parasya na gantavyatetyāha-na tasyeti /
evaṃ gantavyālocanayā gatiṃ nirasya gantrālocanayāpi nirasyati-gatikalpanāyāṃ cetyādinā /
bhedābhedena dvau kalpāvatyantabhedastṛtīyaḥ kalpaḥ /
nanvatyantābhedakalpaḥ kimiti noktaḥ, tatrāha-atyanteti /
kalpatraye kiṃ dūṣaṇamiti pṛcchati-yadyevamiti /
kalpadvaye 'pi doṣāntaramāha-vikārāvayavapakṣayośceti /
vikārāvayavarūpajīvaviśiṣṭasyaḥ brahmaṇaḥ sthiratvājjīvānāṃ gatyāgatī na syātām /
nahyacalātisthūlapāṣāṇasthayormaṇḍūkapāṣāṇāvayavayoścalanamastītyathraḥ /
asmākaṃ tvajñānātkalpitopādhibhirgatyāgativibhrama iti bhāvaḥ /
tṛtīyakalpamanūdya vikalpya dūṣayati-athetyādinā /
abhedaśrutivirodharūpo doṣo mama nāstīti bhedābhedavādyāha-vikārāvayavayoriti /
bhinnayorabhedo mukhyo na yukto virodhāditi pariharati-neti /
kiñca pakṣatrayamapyayuktaṃ saṃsāritvasya tāttvikajīvabhāvasya nāśe tāttvivajīvasvarūpanāśaprasaṅgāt /
nacāsmābhiriva tvayā brahmātmatvaṃ jīvasya tāttvikarūpamaṅgīkṛtaṃ yadasya saṃsāranāśe 'pi na naśyedityāha-sarveṣviti /
nanu kiṃ brahmatvena, saṃsārābhāvaḥ kila mokṣaḥ sa ca karmābhāvamātreṇa setsyatīti kramajaḍānāṃ matamudbhāvya nirasyati-yattvityādinā /
taditi /

evaṃvṛttaṃ mokṣaheturityasminnarthe mānābhāvādityarthaḥ /
tarka eva mānamityata āha-na caitattarkayitumiti /
nanu tavāpyetattarkamātramekasmiñjanmanyanekaviruddhaphalānāṃ karmaṇāṃ bhogāyogādastyavaśiṣṭaṃ karma janmāntarasya nimittamityāśaṅkya tatra mānamāha-karmaśeṣasadbhāvasiddhiśceti /
santvanārabdhaphalāni puṇyapāpāni teṣāṃ nityādyanuṣṭhānena kṣayānna janmāntaramiti śaṅkate-syādetaditi /
puṇyena puṇyasya na nāśaḥ avirodhādanyathātiprasaṅgāt /
pāpasyāpi sarvātmanā puṇyanāśyatve mānaṃ nāstīti saṃcitapuṇyapāpābhyāṃ janmāntaraṃ durvāramityāha-tannetyādinā /
kriyamāṇanityādināpi janma syāt, karmaṇā pitṛloka ityaviśeṣaśruteḥ, smṛteścetyāha-naca nityeti /
pratyavāyanirāsārthe nityādyācāre satyanu paścātphalāntaraṃ niṣpadyata ityatra dṛṣṭāntaḥ /
tadyatheti /
nirmite āropite satītyarthaḥ /
tathāpi kāmyādikarmasattāniścayo nāstyata āha-saṃśayitavyaṃ tviti /
jñānaṃ vinā dehapāte mokṣa eveti niścayālābhāttvatpakṣe kṣatiriti bhāvaḥ /
brahmabhinnasya jīvasyaṃ kartṛtvādisvabhāvasya mokṣāśāpi na yuktetyāha-naceti /
kartṛtvādirūpaṃ kāryaṃ na svabhāvaḥ kintu tacchaktiriti śaṅkate-syādetaditi /
kāryagamyāyāḥ śakteḥ kāryasyātyantānutpāde sattvamayuktamataḥ śaktisattve tadviṣayasya kāryasyādṛṣṭadeśakālādinimittānāṃ cātmanā śaktidvārā nityasaṃbaddhatvānmokṣo na syāditi pariharati-taccetyādinā /

mokṣasiddhyarthaṃ jīvasya brahmatvāṅgīkāre saṃsārānupapattimāśaṅkyājñānādupapattimasakṛduktāṃ smārayati-parasmādityādinā /
prāsaṅgikaṃ parihṛtya paramaṃ prakṛtamupasaṃharati-tadevamiti /
nanu paravidyāyāmapyāpnotipadena gatiḥ śrutetyata āha-brahmavidāpnotīti /
vaiphalyācca gaterna paraviṣayatvamityāha-apiceti /
anucintanapakṣaṃ pratyāha-naca nityasiddhati /
kathaṃ tarhi kaiścitparaviṣayatvaṃ gateruktamityāśaṅkya bhrāntetyāha-tatra parāpareti /
praśnapūrvakaṃ parāparabrahmavibhāgaṃ vadannaparabrahmaṇi gaterarthavattvamāha-kiṃ dve ityādinā /
vyāpino jīvasya kathaṃ gatistatrāha-sarvagatatve 'pīti //14//


END BsCom_4,3.5.14

____________________________________________________________________________________________

START BsCom_4,3.6.15



6 apratīka ālambana adhikaraṇam / sū. 15-16

apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | BBs_4,3.15 |

sthitam etat kāryaviṣayā gatiḥ na paraviṣayā iti /
idam idānīṃ saṃdihyate kiṃ sarvān vikāra ālambanān aviśeṣeṇa eva amānavaḥ puruṣaḥ prāpayati brahmalokam uta kāṃścit eva iti /
kiṃ tāvat prāptaṃ sarveṣām eva eṣāṃ viduṣām anyatra parasmāt brahṇaṇo gatiḥ syāt /
tathā hi - 'aniyamaḥ sarvāsām' - (bra. sū. 3.3.31) iti atrāviśeṣeṇa eva eṣāṃ vidyāntareṣu avatārita iti /
evaṃ prāpte pratyāha - apratīka ālambanān iti /
pratīka ālambanān varjayitvā sarvān anyān vikāra ālambanān nayati brahmalokam iti bādarāyaṇa ācāryo manyate /
na hi evam ubhayathā

abhāva abhyupagame kaścit doṣaḥ asti /
aniyama nyāyasya pratīkavyatirikteṣu api upāsaneṣu upapatteḥ /
tatkratuḥ ca asya ubhayathābhāvasya samarthako hetuḥ draṣṭavyaḥ /
yo hi brahmakratuḥ sa brāhmam aiśvaryam āsīdediti śliṣyate 'taṃ yathā yatopāsate tadeva bhavati' iti śruteḥ /
na tu pratīkeṣu brahma akratutvam asti pratīkapradhānatvāt upāsanasya /

nanu abrahmakratuḥ api brahmagacchati iti śrūyate yathā pañcāgni vidyāyām 'sa enānbrahma gamayati' (chā. 4.15.5) iti bhavatu yatra evam āhatyavāda upalabhyate tat abhāve tu autsargikeṇa tat kratunyāyena brahmakratūnām eva tatprāptiḥ na itareṣām iti gamyate // 15 //




evaṃ gantavyaṃ nirūpya gantṛnnirdhārayati-apratīketi /
'sa evainān brahma gamayati'ityaviśeṣaśruteḥ tatkratunyāyācca /
saṃśayamāha-idamiti /
aniyamādhikaraṇe tattvavido 'nyatra sarvopāsakānāṃ mārgopasaṃhāra uktaḥ, idānīmapatīkopāsakānāmeva mārgo na sarveṣāṃ vikāropāsakānāmityubhayathābhāvoktau pūrvoktavirodhaḥ syāt, tasmādupāsakamātrasyottaramārgasiddhiriti pūrvapakṣaphalaṃ, siddhānte tūbhayathābhāvasiddhiḥ /
adoṣāditi sūtre paracchedaḥ, avirodhādityarthaḥ /
aniyamaḥ sarvāsāmiti sūtre sarvaśabdasya pratīkopāsakānyaparatvāditi bhāvaḥ /
yadyapi pratīkadhyāyināṃ pitṛyāṇatṛtīyasthānayorapraveśādarcirādimārgo vācyastathāpi teṣāṃ vidyutparyantameva gamanamastu na brahmaprāptirbrahmakratutvābhāvāt /
yo yat dhyāyati sa tatprāpnoti hi tatkratunyāyaḥ śrutimūlaḥ /
pratīkeṣu ca nāmādiṣu dhyeyeṣu brahmaṇo guṇatvāt, na brahmadhyāyitvamasti /
asya ca nyāyasya pañcāgnividyāyāmāhatyavādātpratyakṣavacanādbādha iṣṭa iti sūtrabhāṣyārthaḥ //15//


END BsCom_4,3.6.15

____________________________________________________________________________________________

START BsCom_4,3.6.16



viśeṣaṃ ca darśayati | BBs_4,3.16 |

nāmādiṣu pratīka upāsaneṣu pūrvasmāt pūrvasmāt phalaviśeṣam uttarasmin uttarasmin upāsane darśayati - 'yāvannāmno gataṃ tatrāsya yathākāmacāro bhavati' (chā. 7.1.5) 'vāgvāva nāmno bhūyasī' (chā. 7.2.1) 'yāvadvāco gataṃ tatrāsya yathākāmacāro bhavati'(chā. 7.2.2) 'mano vāva vāco bhūyaḥ' (chā. 7.3.1)

ityādinā /
sa ca ayaṃ phalaviśeṣaḥ pratīka tantratvāt upāsanānām upapadyate /
brahma tantratve tu brahmaṇaḥ aviśiṣṭatvāt kathaṃ phalaviśeṣaḥ syāt /
tasmāt na pratīka ālambanānām itaraiḥ tulyaphalatvam iti // 16 //




kiñca pratīkatāratamyena phalatāratamyaśruterna pratīkadhyāyināṃ brahmaprāptirityāha-viśeṣaṃ ceti /
tasmādasati vacane brahmadhyāyina eva brahmagantāra iti siddham //16//


END BsCom_4,3.6.16



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīśaṅkarabhagavatpādakṛtau śrīmacchārīrakamīmāṃsābhāṣye caturthādhyāyasya tṛtīyaḥ pādaḥ // 3 //


iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatkṛtau bhāṣyaratnaprabhāyāṃ caturthādhyāyasya tṛtīyaḥ pādaḥ //3//

// iti caturthasyādhyāyasya saguṇavidyāvato mṛtasyottaramārgāmidhānākhyastṛtīyaḥ pādaḥ //

____________________________________________________________________________________________
____________________________________________________________________________________________



caturthe 'dhyāye caturthaḥ pādaḥ /


____________________________________________________________________________________________

START BsCom_4,4.1.1



caturtho 'dhyāye caturthaḥ pādaḥ /

[atra pāde brahmaprāpti-brahmalokasthitinirūpaṇam]

1 saṃpadyāvirbhāva adhikaraṇam / sū. 1-3

saṃpadyāvirbhāvaḥ svena śabdāt | BBs_4,4.1 |

evam eva eṣa saṃprasādaḥ asmāt śarīrāt samutthāya paraṃ jyotiḥ upasaṃpadya svena rūpeṇa abhiniṣpadyata iti śrūyate /
tatra saṃśayaḥ - kiṃ devalokādi upabhogasthāneṣu iva āgantukena kenacit viśeṣeṇa abhiniṣpadyata āhot ātmamātreṇa iti /
kiṃ tāvat prāptam /
sthānāntareṣu iva āgantukena kenacit rūpeṇa abhiniṣpattiḥ syāt /
mokṣasya api phalatvaprasiddheḥ /
abhiniṣpadyata iti ca utpattiparyāyatvāt /
svarūpamātreṇa cet abhiniṣpattiḥ pūrvāsu api avasthāsu svarūpa anāpāyāt vibhāvyeta /
tasmāt viśeṣeṇa kenacit abhiniṣpadyata iti /
evaṃ prāpte brūmaḥ - kevalena eva ātmana āvirbhavati na dharmāntareṇa iti /
kutaḥ - svena rūpeṇa abhiniṣpadyata iti svaśabdāt /
anyathā hi svaśabdena iti viśeṣaṇam anavakḷptaṃ syāt /

nanu ātmīya abhiprāyaḥ svaśabdo bhaviṣyati /

na /
tasya avacanīyatvāt /
yena eva hi kenacit rūpeṇa abhiniṣpadyate tasya eva ātmīyatva upapatteḥ svena iti viśeṣaṇamna arthakaṃ syāt /
ātmavacanatāyāṃ tu arthavat kevalena eva ātmarūpeṇa abhiniṣpadyate na āgantukena apararūpeṇāpi iti // 1 //




pūrvapāde brahmopāsakānāṃ kāryabrahmaprāptiruktā, saṃprati teṣāmaiśvaryaviśeṣaṃ brāhmalaukikaṃ pādasyottarārdhena prapañcayiṣyannādāvabhyarhitaparavidyāprāpyaṃ nirviśeṣabrahmabhāvamāha-saṃpadyāvirbhāvaḥ svenaśabdāt /
nirguṇavidyāphalavākyamudāhṛtya svaśabdasya svīyāgantukarūpasvātmarūpavācitvābhyāṃ saṃśayamāha-evamiti /
pūrvapakṣe mokṣasya svargādaviśeṣaḥ, siddhānte viśeṣa iti phalaṃ, tatra mokṣa āgantukaḥ, phalatvātsvargavaditi nyāyopetayābhiniṣpattiśrutyā pūrvapakṣamāha-kimityādinā /
svaśabdaśrutibādhito nyāyaḥ abhiniṣpattiśca sākṣātkāravṛttyabhiprāyā bandhadhvaṃsajanmanyaupacārikveveti matvā siddhāntayati-evamiti /
mokṣasya phalatvena prāptāgantukatvanirāsārthaḥ svaśabda iti yuktaṃ svīyavācitve 'tvanarthakānuvādaḥ syādityarthaḥ //1//


END BsCom_4,4.1.1

____________________________________________________________________________________________

START BsCom_4,4.1.2



kaḥ punaḥ viśeṣaḥ pūrvāsu avasthāsu iha ca svarūpa anapāyasāmye sati ityata āha -

muktaḥ pratijñānāt | BBs_4,4.2 |

yaḥ atra abhiniṣpadyata iti uktaḥ sa sarvabandha vinirmuktaḥ śuddhena eva ātmanā avatiṣṭhate /
pūrvatra tu andho bhavati api roditi iva vināśameva apīto bhavati iti ca avasthātraya kaluṣitena ātmana iti ayaṃ viśeṣaḥ /
kathaṃ punaḥ avagamyate muktaḥ ayam idānīṃ bhavati iti - pratijñānāt ityāha /
tathā hi 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3, 8.10.4, 8.11.3) iti avasthātraya doṣavihīnam ātmānaṃ vyākhyeyatvena pratijñāya 'aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ (chā. 8.12.1) iti ca upanyasya 'svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' (chā. 8.12.3) iti ca upasaṃharati /
tathā ākhyāyika upakrame api 'ya ātmāpahatapāpmā' (chā. 8.7.1) ityādi mukta ātmaviṣayam eva pratijñānam /
phalatvaprasiddhiḥ api mokṣasya bandhanivṛttimātra apekṣā na apūrva upajanana apekṣā /
yat api abhiniṣpadyata iti utpattiparyāyatvaṃ tat api pūrva avasthāpekṣaṃ yathā roganivṛttau arogaḥabhiniṣpadyata iti tadvat /
tasmāt adoṣaḥ // 2 //




sūtrāntaraṃ gṛhṇāti-kaḥ punariti /
jāgarite hyāndhyādidehadharmavānbhavati svapne tu hata eva kenacit /
apica putrādināśādroditīva bhavati, suṣuptau tu viśeṣājñānādvinaṣṭa iveti, bandhadaśāyāṃ kaluṣitātmanā tiṣṭhati mokṣe tu vigalitākhiladuḥkhaḥ paritaḥ pradyotamānapūrṇānandātmanāvatiṣṭhata iti mahān viśeṣa ityarthaḥ //2//


END BsCom_4,4.1.2

____________________________________________________________________________________________

START BsCom_4,4.1.3



ātmā prakaraṇāt | BBs_4,4.3 |

kathaṃ punaḥ mukta iti ucyate - yāvatā 'paraṃ jyotirupasaṃpadya' (chā. 8.12.3) iti kāryagocaram eva enaṃ śrāvayati /
jyotiḥśabdasya bhautike jyotiṣi rūḍhatvāt /
na ca anativṛtto vikāraviṣayāt kaścit mukto bhavitum arhati /
vikārasya ārtatvaprasiddheḥ iti /

na eṣa doṣaḥ /
yata jyotiḥ śabdena āvedyate prakaraṇāt 'ya ātmāpahatapāpmā vijaro vimṛtyuḥ' (chā. 8.7.1) iti hi prakṛte parasmin ātmani na akasmāt bhautikaṃ jyotiḥ śakyaṃ grahītum /
prakṛtahāna aprakṛtaprakriyā prasaṅgāt /
jyotiḥśabdaḥ tu ātmani api dṛśyate 'taddevā jyotiṣaṃ jyotiḥ (bṛ. 4.4.16) iti /
prapañcitaṃ caitat'(bra. sū. 1.3.40) ityatra // 3 //




kāryagocaramiti /
kāryaṃ jyotiḥprāptamityarthaḥ /
kāryaṃ prāpto 'pi muktaḥ kiṃ na syādityata āha-na cānativṛtta iti //3//


END BsCom_4,4.1.3

____________________________________________________________________________________________

START BsCom_4,4.2.4



2 avibhāgena dṛṣṭatva adhikaraṇam / sū. 4

avibhāgena dṛṣṭatvāt | BBs_4,4.4 |

paraṃ jyotiḥ upasaṃpadya svena rūpeṇa abhiniṣpadyate yaḥ sa kiṃ parasmāt ātmanaḥ pṛthageva bhavati uta avibhāgena eva avatiṣṭhata vīkṣāyām sa 'tatra paryeti' ( 8.12.3) iti adhikaraṇa adhikartavya nirdeśāt jyotiḥ upasaṃpadya (chā. 8.12.3) iti ca kartṛkarmanirdeśāt bhedena eva avasthānam iti yasya matiḥ taṃ vyutpādayati avibhakta eva pareṇa ātmanā muktaḥ avatiṣṭhate /
kutaḥ - dṛṣṭatvāt /
tathā hi 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) 'yatra nānyatpaśyati' (chā. 7.24.1) 'na tu taddvitīyamasti tato 'nyadvibhaktaṃ yatpaśyet' (bṛ. 4.3.23) iti evamādīni vākyāni avibhāgena eva paramātmānaṃ darśayanti /
yathādarśanam eva ca phalaṃ yuktaṃ tatkratu nyāyāt /
'yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati /
evaṃ muneḥ vijānata ātmā bhavati gautama' (ka. 4.15) iti ca evamādīni muktasvarūpanirūpaṇaparāṇi vākyāni avibhāgameva darśayanti /
nadī samudrādi nidarśanāni ca /
bhedanirdeśaḥ tu abhede api upacaryate /
'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) iti 'ātmaratirātmakrīḍaḥ' (chā. 7.25.2) iti ca evamādidarśanāt // 4 //




avibhāgena dṛṣṭatvāt /
svarūpasthitamuktamupajīvya vādivivādāt brahmabhedābhedasaṃśaye satyatyantabhedaṃ pūrvapakṣamuktvā siddhāntamāha-yasyeti //4//


END BsCom_4,4.2.4

____________________________________________________________________________________________

START BsCom_4,4.3.5



3 brāhma adhikaraṇam / sū. 5-7

brāhmeṇa jaiminir upanyāsādibhyaḥ | BBs_4,4.5 |

sthitam etat 'svena rūpeṇa'(chā. 8.3.4) iti atra ātmamātrarūpeṇa abhiniṣpadyata na āgantukena apararūpeṇa iti /
adhunā tu tat viśeṣabubhutsāyām abhidhīyate svam asya rūpaṃ brāhmam apahatapāpmatvādi satyasaṃkalpatva avasānaṃ tathā sarvajñatvaṃ sarveśvaratvaṃ ca tena svarūpeṇa abhiniṣpadyata iti jaiminiḥ ācāryo manyate /
kutaḥ - upanyāsādibhyaḥ tathātva avagamāt /
tathā hi - 'ya ātmāpahatapāpmā' (chā. 8.7.1) ityādinā 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.7.1) iti evam antena upanyāsena evam ātmakatām ātmano bodhayati /
tathā 'sa tatra paryeti jakṣankrīḍanramamāṇaḥ' (chā. 8.12.3) iti aiśvaryarūpam āvedayati /
'tasya sarveṣu lokeṣu kāmacāro bhavati' (chā. 7.25.2) iti ca /
'sarvajñaḥ sarveśvaraḥ' ityādi vyapadeśāḥ ca evam upapannā bhaviṣyanti iti // 5 //




brāhmeṇa jaiminiḥuktaṃ brahma svarūpamupajīvya sa kiṃ satyena sarvajñatvādidharmeṇa yuktastiṣṭhati uta dharmasya śaśaśṛṅgavadatyantāsattvāccinmātrātmanā tiṣṭhati kiṃ vā vastutaścinmātro 'pi jīvāntaravyavahāradṛṣṭyā kalpitasarvajñatvādimāniti munivipratipatteḥ saṃśaye satyādyaṃ pūrvapakṣamāha-adhunetyādinā /
tattatpakṣasiddhireva phalaṃ draṣṭavyam /
so 'nveṣṭavya itividhyartha uddeśo ya ātmetyādirūpanyāsaśabdārthaḥ /
ādipadādvidhivyapadeśagrahaḥ /
tatrājñātajñāpako vidhistamāha-tathā sa tatreti /
sarvajña ityādistu vyapadeśo 'yaṃ hi noddeśaḥ vidhyabhāvānnāpi vidhiḥ siddhavannirdeśādityarthaḥ //5//


END BsCom_4,4.3.5

____________________________________________________________________________________________

START BsCom_4,4.3.6



cititanmātreṇa tadātmakatvād ity auḍulomiḥ | BBs_4,4.6 |

yadyapi apahapāpmatvādayobhedena eva dharmā nirdiśyante tathā api śabdavikalpajā eva ete /
pāpmādinivṛttimātraṃ hi tatra gamyate /
caitanyameva tu asya ātmanaḥ svarūpam iti tanmātreṇa svarūpeṇa abhiniṣpattiḥ yuktā /
tathā ca śrutiḥ - 'evaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13) iti evañjātīyakā anugṛhītā bhaviṣyati /
satyakāmatvādayaḥ tu yadi api vastusvarūpeṇa eva dharmā ucyante satyāḥ kāmā asya iti /
tathā api upādhisaṃbandha adhīnatvāt teṣāṃ na caitanyavat svarūpasaṃbhavaḥ /
aneka ākāratvapratiṣedāt /
pratiṣiddhaṃ hi brahmaṇaḥ aneka ākāratvam 'na sthānato 'pi parasyobhayaliṅgam' (bra.sū, 3.2.11) ityatra /
ata eva ca jakṣaṇādi saṃkīrtanam api duḥkha abhāvamātra abhiprāyaṃ stutyartham ātmaratiḥ ityādivat /
na hi mukhyāni eva ratikrīḍāmithunāni ātmani śakyante varṇayituṃ dvitīya viṣayatvāt teṣām /
tasmāt nirasta aśeṣaprapañcena prasannena avyapadeśyena bodhātmanā abhiniṣpadyata iti auḍulomiḥ ācāryo manyate // 6 //




satyatvādidharmāṇāṃ satyatvaṃ dūṣayannatyantāsattvapakṣamāha-cititanmātreṇeti /
citiścaitanyaṃ, śabdajñānādyo vikalpo 'sanpratyayastajjāḥ atyantāsanta iti yāvat /
astvabhāvadharmāṇāmasattvaṃ bhāvadharmāṇāṃ tu sattvamityāśaṅkya teṣāmapyaupādhikatvādasattvamityāha-satyakāmeti /
cinmātre mukte jakṣaṇādiśrutiḥ kathaṃ tatrāha-ata eva ceti /
sarvadharmaniṣedhādevetyarthaḥ //6//


END BsCom_4,4.3.6

____________________________________________________________________________________________

START BsCom_4,4.3.7



evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ | BBs_4,4.7 |

evam api pāramārthika caitanyamātrasvarūpa abhyupagame api vyavahāra apekṣayā pūrvasya api upanyāsādibhyaḥ avagatasya brāhmasya aiśvaryarūpasya apratyayākhyānāt avirodhaṃ bādarāyaṇa ācāryo manyate //7 //




dharmāṇāṃ satyatvamatyantāsattvaṃ ceti pakṣadvayamayuktam /
advaitaśrutīnāṃ sarvajñatvādiśrutivyavahārayośca bādhāpātādatastṛtīyapakṣaḥ śreyāniti siddhāntayati-evamapīti /
atra kecinmuhyanti-akhaṇḍacinmātrajñānānmuktasyājñānābhāvātkuta ājñānikadharmayoga iti, te itthaṃ bodhanīyāḥ /
ye īśvaradharmāsta eva cidātmani mukte jīvāntarairvyavahriyante iti /
naca mūlāvidyaikyāttannāśe kuto jīvāntaramiti vācyaṃ, na vayaṃ tannāśe jīvāntaravyavahāraṃ brūmaḥ, kintu tadaṃśanāśenāṃśārabdhādhyātmikaśarīradvayābhimānino muktāvaṃśāntaropādhikā jīvā vyavahartāra iti vadāmaḥ /
tarhi nānavidyāpakṣa eva kuto nādriyate jīvabhedasyāvaśyakatvāditi cet /
na /
prakṛtinānātvaṃ pratijīvaṃ prapañcabheda ityādyaprāmāṇikānekārthagauravāditi sarvavṛddhasaṃmata ekāvidyāpakṣa eva śreyān, aṃśabhedena ca bandhamuktivyavastheti saṃkṣepaḥ //7//


END BsCom_4,4.3.7

____________________________________________________________________________________________

START BsCom_4,4.4.8



4 saṃkalpa adhikaraṇam / sū. 8-9

saṃkalpād eva tu tacchruteḥ | BBs_4,4.8 |
hārdavidyāyāṃ śrūyate - 'sa yadi pitṛlokakāmo bhavati saṃkalpādevāsya pitaraḥ samuttiṣṭhanti' (chā. 8.2.1) ityādi /
tatra saṃśayaḥ kiṃ saṃkalpa eva kevalaḥ pitrādisamutthāne hetuḥ uta nimittāntara sahita iti /
tatra sati api saṃkalpādeva iti śravaṇe lokavat nimittāntara apekṣatā yuktā /
yathā loke asmadādīnāṃ saṃkalpāt gamanādibhyaḥ ca hetubhyaḥ pitrādi saṃpattiḥ bhavati evaṃ muktasya api syāt /
evaṃ dṛṣṭaviparītaṃ na kalpitaṃ bhaviṣyati /
saṃkalpādeva iti tu rājña iva saṃkalpitārthasiddhikarīṃ sādhanāntarasāmagrīṃ sulabhām apekṣya ucyate /
na ca saṃkalpamātrasam utthānāḥ pitrādayo manorathāvijṛmbhitavat calatvāt puṣkalaṃ bhogaṃ samarpayituṃ paryāptāḥ syuḥ iti /

evaṃ prāpte brūmaḥ saṃkalpādeva tu kevalāt pitrādisamutthānam iti /
kutaḥ - tat śruteḥ /
'saṃkalpādevāsya pitaraḥ samuttiṣṭhanti' (chā. 8.2.1) ityādikā hi śrutiḥ nimittāntara apekṣāyāṃ pīḍyeta /
nimittāntaram api tu yadi saṃkalpa anuvidhāyi eva syāt bhavatu na tu prayatnāntarasaṃpādyaṃ nimittāntaram iti iṣyate /
prāk tat saṃpatteḥ vandhyasaṃkalpatva prasaṅgāt /
na ca śruti avagamye arthe lokavat iti sāmānyato dṛṣṭaṃ kramate /
saṃkalpabalāt eva ca eṣāṃ yāvat prayojanaṃ sthairya upapattiḥ. prākṛtasaṃkalpavilakṣaṇatvāt muktasaṃkalpasya // 8 //




evaṃ paravidyāphalamuktamidānīmaparavidyāphalaṃ prapañcayati-saṃkalpādeva tu tacchruteḥ /
evakārasyāyogānyayogavyavacchedasādhāraṇyātsaṃśayaḥ, brahmalokaṃ gatasyopāsakasya saṃkalpo yatnāntarasāpekṣaḥ, bhogasāmagrīsaṃkalpatvādasmadādisaṃkalpavat /
na caivakāravirodhaḥ saṃkalpena sāmagryā ayogavyavacchedena saulabhyārthatvāt, yatnānaṅgīkāre bhogapuṣṭyasiddheśceti pūrvapakṣārthaḥ /
atra lokavṛttānusaraṇaṃ phalaṃ, siddhānte tu vidyābalena saṃkalpasyaiva bhogapuṣṭikaratvasiddhiriti bedaḥ /
kiñca yadi bhogasaṃkalpānantaramapi yatnāntarasādhyanimittāpekṣā syāttarhi nimittaprāpteḥ prāgjātasaṃkalpasya vandhyatvaṃ syādbhoge vilambāttataḥ satyasaṃkalpaśruterna yatnāntarāpekṣetyāha-nimittāntaramapi tviti //8//


END BsCom_4,4.4.8

____________________________________________________________________________________________

START BsCom_4,4.4.9



ata eva cānanyādhipatiḥ | BBs_4,4.9 |

ata eva ca avandhyasaṃkalpatvāt ananya adhipatiḥ vidvān bhavati na asya anyaḥ adhipatiḥ bhavati ityarthaḥ /

na hi prākṛto api saṃkalpayan anyasvāmikatvam ātmanaḥ satyāṃ gatau saṃkalpayati /
śrutiḥ ca etat darśayati - 'atha ya ihātmānamanuvidya vrajantyeśca satyānkāmāṃsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati' (chā. 8.1.6) iti // 9 //




nanvīśvarādhīnasya viduṣaḥ kathaṃ saṃkalpamātrādbhogasiddhistatrāha-ata eveti /
īśvaradharma eva viduṣyāvirbhūta iti na saṃkalpabhaṅga iti bhāvaḥ //9//


END BsCom_4,4.4.9

____________________________________________________________________________________________

START BsCom_4,4.5.10-11



abhāva adhikaraṇam / sū. 10-14

abhāvaṃ bādarir āha hy evam | BBs_4,4.10 |

'saṃkalpādevāsya pitaraḥ samuttiṣṭhanti' (chā. 8.2.1) ityādi śruteḥ manaḥ tāvat saṃkalpasādhanaṃ siddham /
śarīra indriyāṇi punaḥ prāpta aiśvaryasya viduṣaḥ santi na vā santi iti samīkṣyate /
tatra bādariḥ tāvat ācāryaḥ śarīrasya indriyāṇāṃ ca abhāvaṃ mahīyamānasya viduṣo manyate /
kasmāt /
evaṃ hi āha āmnāyaḥ 'manasaitānkāmānpaśyanramate' (chā. 8.12.5) 'ya ete brahmaloke' (chā. 8.13.1) iti /
yadi manasā śarīra indriyāṇāṃ mokṣe // 10 //



bhāvaṃ jaiminir vikalpāmananāt | BBs_4,4.11 |

jaiminiḥ tu ācāryo manovat śarīrasya api sendriyasya bhāvaṃ muktaṃ prati manyate /
yataḥ 'sa ekadhā bhavati tridhā bhavati'(chā. 7.23.2) ityādinā anekadhā abhāvavikalpam āmananti /
na hi anekavidhatā vinā śarīrabhedena āñjasī syāt /
yadi api nirguṇāyāṃ bhūmavidyāyām ayam anekadhā abhāvavikalpaḥ paṭhyate tathā api vidyamānameva idaṃ saguṇāvasthāyām aiśvaryaṃ bhūmavidyā stutaye saṃkīrtyata iti ataḥ saguṇavidyāphalabhāvena upatiṣṭhata iti // 11 //




evakāravanmanaseti viśeṣaṇenānyayogavyavacchedāddehādyabhāva iti pūrvapakṣayati-abhāvaṃ bādarirāha hyevam /
atrāpi vādivivādātsaṃśayaḥ, tatra dehādayo na santyeva sadā santyeveti ca pakṣadvayaṃ pūrvapakṣaḥ /

kālabhedenecchayā santi na santi ceti siddhāntapakṣo draṣṭavyaḥ /
phalaṃ tu tattacchrutermukhyatvamiti vivekaḥ //10 // //11//


END BsCom_4,4.5.10


END BsCom_4,4.5.11


____________________________________________________________________________________________

START BsCom_4,4.5.12-14



ucyate -

dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ | BBs_4,4.12 |

bādarāyaṇaḥ punaḥ ācāryaḥ ata eva ubhayaliṅgaśrutidarśanāt ubhayavidhatvaṃ sādhu manyate yadā saśarīratāṃ saṃkalpayati tadā saśarīro bhavati yadā tu aśarīratāṃ tadā aśarīra iti /
satyasaṃkalpatvāt /
saṃkalpa vaicitryāt ca /
dvādaśa ahavat /
yathā dvādaśa ahaḥsatram ahīnaḥ ca bhavati /
ubhayaliṅga śrutidarśanāt evam idam api iti // 12 //



tanvabhāve sandhyavad upapatteḥ | BBs_4,4.13 |

yadā tanoḥ sendriyasya śarīrasya abhāvaḥ tadā yathā saṃdhye sthāne śarīra indriyaviṣayeṣu avidyamāneṣu api upalabdhimātrā eva pitrādikāmā bhavati evaṃ mokṣe api syuḥ evaṃ hi etat upapadyate // 13 //



bhāve jāgradvat | BBs_4,4.14 |

bhāve punaḥ tanoḥ yathā jāgarite vidyamānā eva pitrādikāmā bhavanti evaṃ muktasya api upapadyate // 14 //




dvādaśāhavaditi /
ya evaṃvidvāṃsaḥ satramupayanti ityupāyicodanāgamyatvaśruterdvādaśāhasya satratvaṃ, āsateti copayantīti vā coditatvaṃ satralakṣaṇamiti sthitiḥ /
tathā dvādaśāhena prajākāmaṃ yājayediti yajaticodanādarśanānniyatakartṛkatvāvagamena dvirātrādivadahīnatvaṃ cetyarthaḥ //12 // //13 // //14//


END BsCom_4,4.5.12-14


____________________________________________________________________________________________

START BsCom_4,4.5.15



6 pradīpa adhikaraṇam / sū. 15-16

pradīpavadāveśas tathā hi darśayati | BBs_4,4.15 |

bhāvaṃ 'jaiminirvikalpāmananāt' ( bra.sū. 4.4.11) iti atra saśarīratvaṃ muktasya uktam /
tatra tridhābhāvādiṣu anekaśarīrasarge kiṃ nirātmakāni śarīrāṇi dāruyantrāṇi iva sṛjyante kiṃ vā sātmakāni asmadādi śarīravat iti bhavati vīkṣā /
tatra ca ātma manasoḥ bheda anupapatteḥ ekena śarīreṇa yogāt itarāṇi śarīrāṇi nirātmakāni iti /
evaṃ prāpte pratipadyate - pradīpavat āveśa iti /
yathā pradīpa ekaḥ anekapradīpabhāvam āpadyate vikāraśaktiyogāt /
evam ekaḥ api san vidvāna aiśvaryayogāt anekabhāvam āpadya sarvāṇi śarīrāṇi āviśati /
kutaḥ, tathā hi darśayati śāstram ekasya anekabhāvam - 'sa ekadhā bhavati tridhā bhavati pañcadhā saptadhā navadhā' (chā. 7.26.2) ityādi /

na etat dāruyantra upamā abhyupagame avakalpate na api jīvāntarāveśe /
na ca nirātmakānāṃ śarīrāṇāṃ pravṛttiḥ saṃbhavati /
yat tu ātma manasoḥ bheda anupapatteḥ anekaśarīrayoga asaṃbhava iti /

na eṣa doṣaḥ /
ekamanonuvartini samanaskāni eva aparāṇi śarīrāṇi satyasaṃkalpatvāt srakṣyati /
sṛṣṭeṣu ca teṣu upādhibhedāt ātmanaḥ api bhedena adhiṣṭhātṛtvaṃ yokṣyate /
eṣa eva ca yogaśāstreṣu yoginām anekaśarīraprayogakriyā // 15 //




pradīpavadāveśaḥ /
saṃkalpamātrānnirmitadehānupajīvya teṣūbhayathādarśanātsaṃśayamāha-bhāvamiti /
anādiliṅgaśarīrasyaikasminneva śarīre bhāvānnirmitānekadeheṣu bhogāsiddhiḥ pūrvapakṣaphalaṃ, siddhānte tatsiddhiriti matvā sūtraṃ vyācaṣṭe-yathetyādinā /
sa ekadhā tridhā pañcadhetyādiśrutyā viduṣa evānekadhābhāva uktaḥ /
vidvāṃstu na deho nāpi cinmātraḥ /
kintu liṅgopahitātmā /
naca tasya liṅgabhedaṃ vinānekatvaṃ saṃbhavati /
ataḥ śrutibalādekasyaivānādiliṅgasyānekadeheṣu praveśena bheda eṣṭavyaḥ /
yadyapi mūlapradīpasya vartyantareṣūtpannadīpānāṃ cātyantabhedo 'sti liṅgasya tu dehabhedakṛto bhedo na svataḥ, svato liṅgabhede tadupahitajīvabhedādanusaṃdhānānupapatteḥ /
āgantukānekaliṅgasṛṣṭāvasatkāryavādāpātācca /
tathāpi pradīpatvajātyaikyena vyaktiṣvaikyāropāt dṛṣṭāntadārṣṭāntikayoḥ sāmyaṃ dṛṣṭavyam /
tathāca yathā pradīpo 'naikavartiṣu praviśati evaṃ vidyāyogabalādvidvaliṅgasya vyāpitvādanekadeheṣu yugapadāveśa iti sūtrārthaḥ /
viduṣo 'nekadhātvaṃ śrutamanyathā na ghaṭata ityāha-naitaditi /
itaśca sātmakatvamityāha-naca nirātmakānāmiti /
yadanādi mana ekadehasthaṃ tadanusārīṇi dehāntarasthāpi manāṃsi bhavanti tadavasthānāṃ tanniyamyatvasaṃbhavāditi /
atra yogaśāstrasaṃmatimāha-eṣaiveti /
nirmāṇacittānyasmitāmātrātpravṛttibhede prayojakaṃ cittamekamanekeṣāmiti hi bhagavatpatañjalinā sūtritam /
yogino 'bhimānamātrānnirmāṇacittāni nirmāṇadeheṣu bhavanti, teṣāṃ niyāmakamanādicittamityarthaḥ //15//


END BsCom_4,4.5.15

____________________________________________________________________________________________

START BsCom_4,4.6.16



kathaṃ punaḥ muktasya anekaśarīra āveśādilakṣaṇam aiśvaryam abhyupagamyate yāvatā 'tatkena kaṃ vijānīyāt' (bṛ. 4.5.15) 'na tu taddvitīyamasti tato 'nyadvibhaktaṃ yadvijānīyāt' (bṛ. 4.3.30) 'salila eko draṣṭādvaito bhavati' (bṛ. 4.3.32) iti ca evañjātīyakā śrutiḥ viśeṣavijñānaṃ vārayati ityata uttaraṃ paṭhati -

svāpyayasaṃpatyor anyatarāpekṣam āviṣkṛtaṃ hi | BBs_4,4.16 |

svāpyayaḥ suṣuptam 'svamapīto bhavati tasmādenaṃ svapitītyācakṣate' (chā. 6.8.1) iti śruteḥ /
saṃpattiḥ kaivalyam, 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti śruteḥ /
tayoḥ anyatarām avasthām apekṣya etat viśeṣasaṃjñābhāva vacanam /
kvacit suṣupta avasthām apekṣya ucyate kvacit kaivalya avasthām /
katham avagamyate yataḥ tatra eva etat adhikāravaśāt āviṣkṛtam 'etebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṃjñāstīti' (bṛ. 2.4.14) 'yatra tvasya sarvamātmaivābhūt' (bṛ. 2.4.14) 'yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati' (bṛ. 4.3.19, māṇḍū. 5) ityādi śrutibhyaḥ /
saguṇavidyāvipāka avasthānaṃ tu etat svargādivat avasthāntaraṃ yatra etat aiśvaryam upavarṇyate /
tasmāt adoṣaḥ // 16 //




uttarasūtravyāvartyaśaṅkāmāha-kathaṃ punariti /
salilavatsalilaḥ, svaccha ityarthaḥ /
na tu taddvitīyamastīti kvacitsuṣuptimadhikṛtyoktaṃ 'tatkena kam'ityādi kvacinmuktiṃ prakṛtyoktam /
evaṃ viśeṣajñānābhāvavacanaṃ suṣuptimuktyanyatarāpekṣaṃ saguṇopāsakasya bhogoktau na virudhyate bhinnaviṣayatvādityāha-svāpyayeti /
tatraiva śrutau tadadhikāravaśātsuṣuptyādiprakaraṇabalāt, uktavacanānāmanyatarāpekṣatvamāviṣkṛtaṃ hi yatastato 'vagamyata ityarthaḥ /
atra samutthānādivākyaṃ muktiviṣayaṃ yatra suptā iti suptiviṣayamiti vibhāgaḥ //16//


END BsCom_4,4.6.16

____________________________________________________________________________________________

START BsCom_4,4.7.17



7 jagat vyāpāra adhikaraṇam / sū. 17-22

jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca | BBs_4,4.17 |

ye saguṇabrahma upāsanāt saha eva manasā īśvarasāyujyaṃ vrajanti kiṃ teṣāṃ niravagraham aiśvaryaṃ bhavati āhosvit sāvagraham iti saṃśayaḥ /
kiṃ tāvat prāptam /
niraṅ kuśameva eṣām aiśvaryaṃ bhavitum arhati 'āpnoti svārājyam' (tai. 1.6.2) 'sarve 'smai devā balimāvahanti' (tai. 1.5.3) 'teṣāṃ sarveṣu lokeṣu kāmacāro bhavati' (chā. 7.25.2, 8.1.6) ityādi śrutibhya iti /
evaṃ prāpte paṭhati - jagat vyāpāravarjam iti /
jagat utpattyādi vyāpāraṃ varjayitvā anyat aṇimādi ātmakam aiśvaryaṃ muktānāṃ bhavitum arhati jagat vyāpāraḥ tu nityasiddhasya eva īśvarasya /
kutaḥ - tasya tatra prakṛtatvāt asaṃnihitatvāt ca itareṣām /
para eva hi īśvaro jagat vyāpāre adhikṛtaḥ /
tam eva prakṛtya utpattyādi upadeśāt /
nityaśabdanibandhanatvāt ca /
tat anveṣaṇavijijñāsanapūrvakaṃ tu itareṣām aṇimādi aiśvaryaṃ śrūyate /
tena asaṃnihitāḥ te jagat vyāpāre /
samanaskatvāt eva ca eteṣām anaikamatye kasyacit sthiti abhiprāyaḥ kasyacit saṃhāra abhiprāya iti evaṃ virodhaḥ api kadācit syāt /
atha kasyacit saṃkalpam anvayasya saṃkalpa iti avirodhaḥ samarthyeta tataḥ parameśvara ākūtatantratvam eva itareṣām iti vyavatiṣṭhate // 17 //




jagadvyāpāravarjam /
saṃkalpādevetyādinoktaiśvaryasya jagatsṛṣṭyādivyatiriktaviṣayatvenātrāpavādātsaṃgatiḥ /
ubhayathā darśanātsaṃśayaḥ /
īśvaranānātvaṃ pūrvapakṣaphalaṃ, siddhānte tu vidyāyogināmīśvaraniyamyatvādekasya nityasiddhasyeśvarasyaiva jagatkartṛtvasiddhiriti vivekaḥ /
pralayātsargasamaye yasyekṣaṇapūrvaṃ kartṛtvaṃ śrutau prakṛtaṃ tasyaiva niyantṛtvādirjagadvyāpāraḥ /
naddhyupāsakānāṃ dehaṃ vinekṣaṇaṃ saṃbhavati /
kiñceśvarasya nityasiddhatvācchabdaikasamadhigamyatvācca jagatsraṣṭṛtvaṃ yuktaṃ, na tu tatprasādalabdhasiddhīnāṃ jīvānāmityāha-nityaśabdanibandhanatvācceti /
kiñca viduṣāṃ samaprādhānye mitho virodhaḥ /
ekaṃ pratyanyeṣāṃ guṇatve tveka eveśvara ityāha-samanaskatvāditi //17//


END BsCom_4,4.7.17

____________________________________________________________________________________________

START BsCom_4,4.7.18



pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ | BBs_4,4.18 |


atha yat uktam 'āpnoti svārājyam' (tai. 1.6.2) ityādi pratyakṣa upadeśāt niravagraham aiśvaryaṃ viduṣāṃ nyāyyam iti tatparihartavyam /

atra ucyate /
na ayaṃ doṣaḥ /
ādhikārikamaṇḍalastha ukteḥ /
ādhikāriko yaḥ savitṛmaṇḍalādiṣu viśeṣa āyataneṣu avasthitaḥ para īśvaraḥ tadāyatta eva iyaṃ svārājyaprāptiḥ ucyate /
yatkāraṇam anantaram 'āpnoti manasaspatim' (tai. 1.6.2) ityāha /
yo hi sarvamanasāṃ patiḥ pūrvasiddha īśvaraḥ taṃ prāpnoti iti etat uktaṃ bhavati /
tat anusāreṇa eva ca anantaram 'vākpatiścakṣuṣpatiḥ śrotrapatirvijñānapatiśca bhavati' (tai. 1.6.2) ityāha /
evam anyatra api yathāsaṃbhavaṃ nityasiddha īśvara āyattam eva itareṣām aiśvaryaṃ yojayitavyam // 18 //




adhikāre niyojayatyādityādīnityādhikārikaḥ, sa cāsau maṇḍalasthaśca tasya prāpyatvokterityarthaḥ /
manasaspatiḥ sūryamaṇḍalāntaḥsthaḥ paramātmā 'tat saviturvareṇyaṃ bhargo devasya dhīmahi /
dhiyo yo naḥ pracodayāt'iti śruteḥ /
tathāca yadi pūrvaṃ niraṅkuśaṃ svārājyamuktaṃ syāttarhi īśvarasyāgre prāpyatāṃ na brūyāt /
ato bhoge svārājyaṃ na jagajjanmādiṣviti bhāvaḥ /
vākpatitvādikamapīśvarādhīśvarādhīnamityāha-tadanusāreṇeti /
uktanyāyaṃ kāmacārādivākyeṣvatidiśati-evamiti //18//


END BsCom_4,4.7.18

____________________________________________________________________________________________

START BsCom_4,4.7.19



vikārāvarti ca tathā hi sthitim āha | BBs_4,4.19 |

vikārāvartyapi ca nityamuktaṃ pārameśvaraṃ rūpaṃ na kevalaṃ vikāramātragocaraṃ savitṛmaṇḍalādi adhiṣṭhānam /
tathā hi asya dvirūpāṃ sthitim āha āmnāyaḥ 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ /
pādo 'sya sarvā bhūtāni, tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti evamādiḥ /
na ca tat nirvikāraṃ rūpam itara ālambanāḥ prāpnuvanti iti śakyaṃ vaktum atatkratutvāt teṣām /
ataḥ ca yathā eva dvirūpe parameśvare nirguṇaṃ rūpam anavāpya saguṇa eva avatiṣṭhanta evaṃ saguṇaḥ api niravagraham aiśvaryam anavāpya sāvagraha eva avatiṣṭhanta iti draṣṭavyam // 19 //




jagadvyāpāra upāsakaprāpyaḥ tadupāsyaniṣṭhatvātsaṃkalpasiddhyādivadityāśaṅkyopāsyasthanirguṇasvarūpe vyabhicāramāha-vikārāvarti ceti //19//


END BsCom_4,4.7.19

____________________________________________________________________________________________

START BsCom_4,4.7.20



darśayataś caivaṃ pratyakṣānumāne | BBs_4,4.20 |

darśayataḥ ca vikāra āvartitvaṃ parasya jyotiṣaḥ śruti smṛtī /
'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamagniḥ' (kaṭha. 5.15, śvetā. 6.14, muṇḍa. 2.2.10) iti /
'na tadbhāsayate sūryo na śaśāṅ ko na pāvakaḥ' (gī. 15.6) iti ca /
tat evaṃ vikāra āvartitvaṃ parasya jyotiṣaḥ prasiddham iti abhiprāyaḥ // 20 //




nirguṇasvarūpe pramāṇamāha-darśayataśceti /
yathā jñānābhāvānnirguṇaṃ na prāptaṃ tathā dhyānābhāvājjagatsraṣṭṛtvādi na prāpyate /
dhyānābhāvaśca vidhyabhāvāditi bhāvaḥ //20//


END BsCom_4,4.7.20

____________________________________________________________________________________________

START BsCom_4,4.7.21



bhogamātrasāmyaliṅgāc ca | BBs_4,4.21 |

itaḥ ca na niraṅ kuśaṃ vikāra ālambanānām aiśvaryaṃ yasmāt bhogamātram eva eṣām anādisiddhena īśvareṇa samānam iti śrūyate - 'tamāhāpo vai khalu mīyante loko 'sau' iti 'sa yathaitāṃ devatāṃ sarvāṇi bhūtānyavantyevaṃ haivaṃvidaṃ sarvāṇi bhūtānyavanti teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati'(bṛ. 1.5.23) ityādibhedavyapadeśaliṅgebhyaḥ // 21 //




tamupāsakaṃ brahmalokagatamāha-hiraṇyagarbhaḥ mayā khalvimā āpo amṛtarūpā mīyante bhujyante tavāpyasau loko 'mṛtodakalakṣaṇa ityarthaḥ /
śrutyantaramāha-sa yatheti /
bhogasāmye sa dṛṣṭānto yathetyarthaḥ /
teno ityuśabdo 'pyarthaḥ /
salokatāmapītyanvayaḥ /
sāyujyaṃ samānadehatvaṃ krameṇa muktirvā //21//


END BsCom_4,4.7.21

____________________________________________________________________________________________

START BsCom_4,4.7.22



nanu evaṃ sati sātiśayatvāt antavattvam aiśvaryasya syāt tataḥ ca eṣām āvṛttiḥ prasajyeta ityata uttaraṃ bhagavān bādarāyaṇa ācāryaḥ paṭhati -

anāvṛttiḥ śabdād anāvṛttiḥ śabdāt | BBs_4,4.22 |

nāḍīraśmisamanvitena arcirādiparvaṇā devayānena pathā ye brahmalokaṃ śāstroktaviśeṣaṇaṃ gacchanti yasminnaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi yasminnaśvatthaḥ somasavano yasminnaparājitā pūrbrahmaṇo yasmiṃśca prabhuvimitaṃ hiraṇmayaṃ veśma yaścānekadhā mantrārthavādādipradeśeṣu prapañcyate te taṃ prāpya na candralokādivabhuktabhogā āvartante /
kutaḥ /
'tayordhvamāyannamṛtatvameti' (chā. 8.6.6, kaṭha. 6.16) 'teṣāṃ na punarāvṛttiḥ' (bṛ. 6.2.15) 'brahmalokamabhisaṃpadyate' (chā. 8.15.1) 'na ca punarāvartate' (chā. 8.15.1) ityādi śabdebhyaḥ /
antavattve api tu aiśvaryasya yathā anāvṛttiḥ tathā varṇitam 'kāryātyaye tadadhyakṣeṇa sahātaḥparam' (bra.sū. 4.3.10) ityatra /
samyak darśanavidhvasta tamasāṃ tu nityasiddhanirvāṇaparāyaṇānāṃ siddha eva anāvṛttiḥ tadāśrayaṇena eva hi nityasiddhanirvāṇaparāyaṇānāṃ siddhā eva anāvṛttiḥ tadāśrayaṇena eva hi saguṇaśaraṇānām api anāvṛttisiddhiḥ iti /
anāvṛttiḥ śabdāt anāvṛttiḥ śabdāt iti sūtra abhyāsaḥ śāstraparisamāptiṃ dyotayati // 22 //



śāstrasamāptiṃ sūcayantsūtrakāraṃ pūjayati-bhagavāniti /
bhagavattvaṃ sarvajñatvam /
sūtradvārā śiṣyāṇāmācāre sthāpanādācāryatvam /
bādarāyaṇapadena badarikāśramavāsoktyā nityasarvajñasya paramagurornārāyaṇasya prasādadyotanāttapraṇītaśāstre niravadyatāṃ dyotayati /
saguṇavidyāyāḥ sātiśayaphalatve 'pi tato nirguṇavidyānāvṛttirityāha-anāvṛttiḥ śabdādanāvṛttiḥ śabdāt /
ye brahmalokaṃ gacchanti te taṃ prāpya nāvartante iti saṃbandhaḥ /
lokaṃ viśinaṣṭi-yasminniti /
ito 'smātpṛthivīlokāttṛtīyasyāṃ divi yo brahmalokastasminnara iti ṇya iti cārṇakatulyau sudhāhṛdāvityarthaḥ /
airamannamayaṃ, madīyaṃ madakaraṃ saraḥ, somasavanaḥ amṛtavarṣī /
yadyapi teṣāmiha na punarāvṛttirimaṃ mānavamiti ca śrutiṣvihemamiti viśeṣaṇādasminkalpe brahmalokaṃ gatānāṃ kalpāntare āvṛttirbhāti, tathāpīśvaropāstiṃ vinā pañcāganividyāśvamedhadṛḍhabrahmacaryādisādhanairye gatāsteṣāṃ tattvajñānaniyamābhāvādāvṛttiḥ syāt, ye tu daharādīśvaropāstyā gatāsteṣāṃ saguṇavidyāphalakṣaye 'pi niravagraheśvarānugrahalabdhātmajñānānmuktiriti niyama ityabhipretyāha-antavattve 'pi tviti /
nanvatra sūtrakṛtā saguṇavidāmevānāvṛttikrama ukto na nirguṇavidāṃ tatra ko heturityāśaṅkya teṣāmāvṛttiśaṅkābhāvādityāha-samyagiti /
tadāśrayaṇeneti /

saguṇavidāmāvṛttiprāptau samyagdarśanāśrayaṇenaivānāvṛttiḥ sādhitā, ataḥ svata eva samyagdarśināmāvṛttiśaṅkā neti kimu vācyamityarthaḥ /
yatrādhyāyasamāptistatra padamātrasyābhyāso darśitaḥ, iha sūtrasyaivābhyāsācchāstrasamāptirdyetyata ityāha-anāvṛttiḥ śabdāditi /
evaṃ samanvayoktyā brahmātmaikyasya vedāntapramāṇakatvamavadhārayituṃ vākyārthajñāne smṛtitarkādisarvaprakāravirodhaḥ parihṛtaḥ, sādhanasaṃpattiśca darśitā, tasmādvivekādisādhanasaṃpannasya śravaṇādyāvṛttinirastasamastapratibandhasyākhaṇḍātmasaṃbodhātsamūlabandhadhvaṃse satyāvirbhūtaniṣkalaṅkānantarasvaprakāśacidānandātmanāvasthānamiti siddham //22//


END BsCom_4,4.7.22

____________________________________________________________________________________________



iti śrīmacchārīrakamīmāṃsābhāṣye śrīmatparamahaṃsaparivrājakācāryaśrīmadgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau caturthādhyāyasya caturthaḥ pādaḥ // 4 //

samāptamidaṃ brahmasūtraśāṅ karabhāṣyam //




nānāvidhagranthajātaṃ vīkṣya samyagyathāmati /
śārīkasya bhāṣyasya kṛtā vyākhyā satāṃ mude //1//

antaryāmī jagatsākṣī sarvakartā raghūdvahaḥ /
ato 'tra doṣo 'śaṅkyaḥ syādeṣa hyevetiśāsanāt //2//

vakṣasyakṣṇośca pārśve karatalayugale kaustubhābhāṃ dayāṃ ca sītāṃ kodaṇḍadīkṣāmabhayavarayutāṃ vīkṣya rāmāṅgasaṅgaḥ /
svasyāḥ kva syāditīyaṃ hṛdi kṛtamananā bhāṣyaratnaprabhākhyā, svātmānandaikalubdhā raghuvaracaraṇāmbhojayugmaṃ prapannā //3//



iti śrīmatparamahaṃsaparivrājakācāryaśrīmadgopālasarasvatīpūjyapādaśiṣyaśrīgovindānandabhagavatkṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ caturthādhyāyasya caturthaḥ pādaḥ samāptaḥ //

// iti caturthasyādhyāyasya brahmaprāpti-brahmalokasthitinirūpaṇākhyaścaturthaḥ pādaḥ //


// iti śrīmadbrahmasūtraśāṅkarabhāṣye phalākhyaścaturtho 'dhyāyaḥ //

// oṃ tatsat //