Badarayana: Brahmasutra, Adhyaya 3
with:
1. Samkara's Sarirakamimamsabhasya
2. Govindananda's Ratnaprabhavyakhya (subcommentary)


Input by members of the Sansknet project
(www.sansknet.org)



This GRETIL version integrates a multitude of files
into a single structure in order to facilitate word search
across the entire corpus of commentaries.
The files have been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsCom_n,n.n.n = Brahmasutra-Commentaries_Adhyaya,Pada.Adhikarana.Sutra

INDENTED text = Brahmasutra-Ratnaprabhavyakhya




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








atha tṛtīyo 'dhyāyaḥ /

tṛtīye sādhanākhyādhyāye prathamapāde gatyāgaticintā-vairāgyanirūpaṇavicāraśca


1 tadanantarapratipattyadhikaraṇam / sū. 1-7




atha tṛtīyo 'dhyāyaḥ /



yaṃ hi vairāgyasaṃpannāstattvamarthavivekinaḥ /
labhante sādhanairdāntāstaṃ sītānāyakaṃ bhaje //1//


____________________________________________________________________________________________

START BsCom_3,1.1.1


1 tadanantarapratipattyadhikaraṇam / sū. 1-7

tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | BBs_3,1.1 |

dvitīye 'dhyāye smṛtinyāyavirodho vedāntavihite brahmadarśane parihṛtaḥ /
parapakṣāṇāṃ cānapekṣatvaṃ prapañcitam /
śrutivipratiṣedhaśca parihṛtaḥ /
tatra ca jīvavyatiriktāni tattvāni jīvopakaraṇāni brahmaṇo jāyanta ityuktam /
athedānīmupakaraṇopahitasya jīvasya saṃsāragatiprakārastadavasthāntarāṇi brahmasatattvaṃ vidyābhedābhedau guṇopasaṃhārānupasaṃhārau samyagdarśanātpuruṣārthasiddhiḥ samyagdarśanopāyavidhiprabhedo muktiphalāniyamaścetyetadarthajātaṃ tṛtīye 'dhyāye nirūpayiṣyate prasaṅgāgataṃ ca kimapyanyat /
tatra prathame tāvatpāde pañcāgnividyāmāśritya saṃsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ /
'tasmājjugupset' iti cānte śravaṇāt /
jīvomukhyaprāṇasacivaḥ sendriyaḥ samanasko 'vidyākarmapūrvaprajñāparigrahaḥ pūrvadehaṃ vihāya dehāntaraṃ pratipadyata ityetadavagatam /
'athainamete prāṇā abhisamāyanti' ityevamādeḥ 'anyannavataraṃ kalyāṇataraṃ rūpaṃ kurute' (bṛ. 4.4.1.4) ityevamantātsaṃsāraprakaraṇasthācchabdāt /
dharmādharmaphalopabhogasaṃbhavācca /
sa kiṃ dehaḥ bījairbhūtasūkṣmairasaṃpariṣvakto gacchatyāhosvitsaṃpariṣvakta iti cintyate /
kiṃ tāvatprāptam /
asaṃpariṣvakta iti /
kutaḥ karaṇopādānavadbhūtopādānasyāśrutatvāt /
'sa etāstejomātrāḥ samabhyādadānaḥ' (bṛ. 4.4.1) iti hyatra tejomātrāśabdena karaṇānāmupādānaṃ saṃkīrtayati /
vākyaśeṣe cakṣurādisaṃkīrtanāt /
naivaṃ bhūtamātropādānasaṃkīrtanamasti /
sulabhāśca sarvatra bhūtamātrāḥ /
yatraiva deha ārabdhavyastatraiva santi tataśca tāsāṃ nayanaṃ niṣprayojanam /
tasmādasaṃpariṣvakto yātīti /
evaṃ prāpte paṭhatyācāryaḥ - tadantarapratipattau raṃhati saṃpariṣvakta iti /
tadantarapratipattau dehāntarapratipattau dehabījabhūtairsūkṣmaiḥ saṃpariṣvakto raṃhati gacchatītyavagantavyam /
kutaḥ - praś nanirūpaṇābhyām /
tathāhi praś naḥ - 'vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti /
nirūpaṇaṃ ca prativacanaṃ dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpāḥ pañcāhutirdarśayitvā 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.9.1) iti /
tasmādadbhiḥ pariveṣṭito jīvo raṃhati vrajatīti gamyate /

nanvanyā śrutirjalūkāvatpūrvadehaṃ na muñcati yāvanna dehāntaramākramatīti darśayati- 'tadyathā tṛṇajalāyukā' (bṛ. 4.4.3) iti /

tatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvanādīrghībhāvamātraṃ jalūkasyopamīyata ityavrodhaḥ /
evaṃ śrutyukte dehāntarapratipattiprakāre sati yāḥ puruṣamatiprabhavāḥ kalpanā vyāpināṃ karaṇānāmātmanaśca dehāntarapratipattau karmalaśādvṛttilābhastatra bhavati /
kevalasyaivātmano vṛttilābhastatra bhavati /
indriyāṇi tu dehavadabhinavānyeva tatra tatra bhogasthāna utpadyante /
mana eva vā kevalaṃ bhogasthānamabhipratiṣṭheta /
jīva evotplutya dehāddehāntaraṃ pratipadyate śuka iva vṛkṣādvṛkṣāntaram /
ityevamādyāḥ sarvā evānādartavyāḥ śrutivirodhāt // 1 //


----------------------

FN: darśanopāyāḥ saṃnyāsādayaḥ /
prasaṅgagataṃ dehātmadūṣaṇam /
pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnidhyānaṃ pañcāgnividyā /
karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ /
bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam /
kevaleti saugatakalpanam /
mana iti vaiśeṣikakalpanam /
jīva iti digambarakalpanam /
lokāyatakalpanāmādyagrahaṇena saṃgṛhyati /



tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām /
vṛttamanūdya tṛtīyādhyāyārthamāha-dvitīya ityādinā /
aviruddhe vedāntārthe tajjñānasādhanacintāvasara ityanayorhetuhetumadbhāvaḥ /
liṅgopādhisiddhau tadupahitajīvasaṃsāracinteti pādayorapi tadbhāvasaṅgatiḥ /
atra prathamapāde vairāgyam /
dvitīye svapnādyavasthoktyā tvaṃpadārtho brahmatattvaṃ cocye /
tṛtīye vākyārthastadarthamupāsanāśca vicāryante /
caturthapādārthamāha-samyagdarśanāditi /
darśanopāyāḥ saṃnyāsādayaḥ /
muktirūpaphalasya svargavattāratamyaniyamābhāvaḥ ekarūpatvamiti yāvat /
prasaṅgāgataṃ dehātmadūṣaṇam /
pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnitvadhyānaṃ pañcāgnividyā /
yasmāt karmaṇā gatyāgatirūpo 'narthastasmāt karmaphale jugupsāṃ ghṛṇāṃ viraktiṃ kurvīteti pañcāgnividyopasaṃhāre śravaṇādvairāgyārthaṃ pradarśyate ityanvayaḥ /
śāstrādisūtre nityānityavivekakṛtaṃ vairāgyamuktam, iha taddārḍhyāya gatyāgatikleśabhāvanākṛtaṃ taducyata ityapaunaruktyam /
adhikaraṇaviṣayamāha-jīva iti /
avidyā prasiddha /
vidyeti pāṭhe upāsanā grāhyā /
karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ /
atha maraṇakāle prāṇā hṛdaye jīvenaikībhavantītyarthaḥ /
rūpaṃ śarīraṃ, pañcīkṛtabhūtabhāgāḥ uttaradehapariṇāmino bhūtasūkṣmāḥ /
vedāntārthajñānasādhanavicāratvāt sarvādhikaraṇānāṃ, śrutiśāstrādhyāyasaṅgatayaḥ vairāgyaphalakatvādetatpādasaṅgatiḥ /
pūrvādhikaraṇe vyavahārārthaṃ pañcīkaraṇamuktaṃ sa vyavahāro 'tra nirūpyata iti phalaphalibhāvo 'vāntarasaṅgatiḥ /
atra pūrvapakṣe nirāśrayaprāṇagatyabhāvāt, na vairāgyaṃ, siddhānte bhūtāśrayaprāṇagatervairāgyamiti phalabhedaḥ /
tejomātrāścakṣurādayaḥ, paśyati jighratīti vākyaśeṣāt /
āpaḥ pañcasvagniṣu hutāḥ pañcamyāmāhutau hutāyāṃ yathā puruṣaśabdavācyāḥ puruṣātmanā pariṇamante tathā kiṃ tvaṃ vettheti śvetaketuṃ prati rājñaḥ pravāhaṇasya praśnaḥ, tasya cottarājñāne tatpitaraṃ prati rājovāca 'asau vāva loke gautamāgnistatra śraddhākhyā āpaḥ āhutiḥ parjanyāgnau somarūpā iha khlvagnihotre śraddhayā hutā dadhyādirūpā āpo yajamānasaṃlagnāḥ svargaṃ lokaṃ prapya somākhyadivyadehātmanā sthitāḥ karmānte drutāḥ parjanye hūyante tato vṛṣṭirūpāḥ pṛthivyā annarūpāḥ puruṣe retorūpāḥ yoṣiti hutāḥ āpaḥ puruṣaśabdavācyāḥ pumātmakā bhavanti'iti nirūpaṇaṃ kṛtam /
nanvetaddehaṃ tyaktvādbhiḥ saha gatasya paścāddehāntaraprāptirityayuktam /
yathā tṛṇajalāyukā tṛṇāntaraṃ gṛhītvā pūrvatṛṇaṃ tyajati tathā jīvo dehāntaraṃ gṛhītvā pūrvadehaṃ tyajatīti śrutivirodhāditi śaṅkate-nanvanyeti /
ihaiva karmāyattabhāvidehaṃ devo 'hamityādibhāvanayā gṛhītvā pūrvadehaṃ tyajatīti śrutyarthaḥ, ato na virodha iti samādhatte-tatrāpīti /
bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam /
ghaṭākāśavadupahito jīvaḥ sūkṣmopādhigatyā lokāntaraṃ gacchatīti pañcāgniśrutyuktaḥ prakārastadvirodhādanyāḥ kalpanāḥ sarvā anādartavyā ityanvayaḥ /
sāṅkhyakalpanāmāha-vyāpināmiti /
sugatakalpanāmāha-kevalalasyeti /
nirvikalpakajñānasantānarūpasyātmano dehāntare śabdādisavikalpakajñānākhyavṛttilābho bhavatītyarthaḥ /
kāṇādakalpanāmāha-mana iti /
dehāntaraṃ prati manomātraṃ gacchati, indriyāṇi tu nūtanānyevārabhyante /
digambarakalpanāmāha-jīva iti //1//


END BsCom_3,1.1.1

____________________________________________________________________________________________

START BsCom_3,1.1.2



nanūdāhṛtābhyāṃ praś naprativacanābhyāṃ kevalābhiradbhiḥ saṃpariṣvakto raṃhatīti prāpnoti /
apaśabdaśravaṇasāmarthyāt /
tatra kathaṃ sāmānyena pratijñāyate sarvaireva bhūtasūkṣmaiḥ saṃpariṣvakto raṃhatīti /
ata uttaraṃ paṭhati-


tryātmakatvāt tu bhūyastvāt | BBs_3,1.2 |

tuśabdena coditāmāśaṅkamucchinatti /
tryātmikā hyāpastrivṛtkaraṇaśruteḥ /
tāsvārambhikāsvābhyupagatāsvitaradapi bhūtadvayamavaśyamabhyupagantavyaṃ bhavati /
tryātmakaśca dehastrayāṇāmapi tejobannānāṃ tasminkāryopalabdheḥ /
punaśca tryātmakastridhātutvāttribhirvātapittaśleṣmābhiḥ /
na sa bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṃ śakyate /
tasmādbhūyastvāpekṣo 'yamāpaḥ puruṣavacasa iti /
praś naprativacanayorapśabdo na kaivalyāpekṣaḥ /
sarvadeheṣu hi rasalohitādidravadravyabhūyastvaṃ dṛśyate /

nanu pārthivo dhāturbhūyiṣṭho deheṣūpalakṣyate /

naiṣa doṣaḥ /
itarāpekṣayāpyapā bāhulyaṃ bhaviṣyati /
dṛśyate ca śukraśoṇitalakṣaṇe 'pi dehabīje dravabāhulyam /
karma ca nimittakāraṇaṃ dehāntarārambhe /
karmāṇi cāgnihotrādīni somājyapayaḥprabhṛtidravadravyavyapāśrayāṇi /
karmasamavāyiścāpaḥ śraddhāśabdoditāḥ saha karmabhirdyulokākhye 'gnau hūyanta iti vakṣyati /
tasmādapyapāṃ bāhulyaprasiddhiḥ /
bāhulyāccāpśabdena sarveṣāmeva dehabījānāṃ bhūtasūkṣmāṇāmupādānamiti niravadyam // 2 //




nanu pākasvedagandharūpakāryatrayopalabdhestryātmako deha ityayuktam /
prāṇāvakāśayorapyupalabdhyā dehasya pañcabhūtātmatvādityarucyā vyākhyāntaramāha-punaśceti /
dehadhārakatvāddhātavastaistridhātutvātryāyātmaka ityanvayaḥ /
dehasya kevalābjatve vātaṃ pittaṃ ca vāyavyaṃ taijasaṃ na syātāmiti bhāvaḥ /
pṛthivītarabhūtāpekṣayāpāṃ bāhulyam /
kiñca dehanimittānāṃ karmaṇāmabbāhulyāttābhirbhūtāntarāṇyupalakṣyanta ityāha-karma cetyādinā //2//


END BsCom_3,1.1.2

____________________________________________________________________________________________

START BsCom_3,1.1.3



prāṇagateś ca | BBs_3,1.3 |

prāṇānāṃ ca dehāntarapratipattau gatiḥ śrāvyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityādiśrutibhiḥ /
sā ca prāṇānāṃ gatirnāśrayamantareṇa saṃbhavatītyataḥ prāṇagatiprayuktā tadāśrayabhūtānāmapāpamapi bhūtāntaropasṛṣṭānāṃ gatiravagamyate /
nahi nirāśrayāḥ prāṇāḥ kvacidgacchanti tiṣṭhanti vā jīvato darśanāt // 3 //



utkrāntau prāṇā dehabījapañcabhūtāśrayāḥ prāṇatvajjīvaddehasthaprāṇavadityāha-prāṇagateśceti //3//


END BsCom_3,1.1.3

____________________________________________________________________________________________

START BsCom_3,1.1.4



agnyādigatiśruter iti cen na bhāktatvāt | BBs_3,1.4 |

syādetat /
naiva prāṇā dehāntarapratipattau saha jīvena gacchanti agnyādigatiśruteḥ /
tathāhi śrutirmaraṇakāle vāgādayaḥ prāṇā agnyādīndevāgacchatīti darśayati- 'yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaḥ' (bṛ. 3.2.13) ityādineti cet /

na /
bhāktatvāt /
vāgādīnāmagnyādigatiśrutirgauṇī keśeṣu cādarśanāt /
'oṣadhīrlomāni vanaspatīnkeśāḥ' (bṛ. 3.2.13) iti hi tatrāmnāyate /
nahi lomāni keśāścotplutyauṣadhīrvanaspatīṃśca gacchantīti saṃbhavati /
naca jīvasya prāṇopādhipratyākhyāne gamanamavakalpyate /
nāpi prāṇairvinā dehāntara upabhoga upapadyate /
vispaṣṭaṃ ca prāṇānāṃ saha jīvena gamanamanyatra śrāvitam /
ato vāgādyadhiṣṭhātrīṇāmagnyādidevatānāṃ vāgādyupakāriṇīnāṃ maraṇakāla upakāranivṛttimātramapekṣya vāgādayo 'gnyādīngacchantītyupacaryate // 4 //



----------------------

FN: anyatra tamutkrāmantamityādau /



prāṇānāṃ gatirasiddhetyāśaṅkya niṣedhati-agnyādīti /
adarśanādoṣadhivanaspatigamanasyeti śeṣaḥ /
lomānyapiyantītyarthaḥ //
prāṇānāmagnyādiṣu layasya mukhyatve jīvasya gatibhogayorayogātsarve prāṇā anūtkrāmantīti vispaṣṭaśruterlomādigauṇalayapāṭhācca gauṇatvamityarthaḥ //4//


END BsCom_3,1.1.4

____________________________________________________________________________________________

START BsCom_3,1.1.5



prathame 'śravaṇād iti cen na tā eva hy upapatteḥ | BBs_3,1.5 |

syādetat /
kathaṃ punaḥ 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) ityetannirdhārayituṃ pāryate /
yāvatā naiva prathame 'gnāvapāṃ śravaṇamasti /
iha hi dyulokaprabhṛtayaḥ pañcāgnayaḥ pañcānāmāhutīnāmādāratvenādhītāḥ /
teṣāṃ ca pramukhe 'asau vāva loko gautamāgniḥ' (chā. 5.4.1) ityupakramya 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati' (chā. 5.4.2)

iti śraddhā haumyadravyatvenāveditā /
na tatrāpo haumyadravyatayā śrutāḥ /
yadi nāma parjanyādiṣūttareṣu caturṣvagniṣvapāṃ haumyadravyatā parikalpyeta parikalpyatāṃ nāma /
teṣu hotavyatayopāttānāṃ somādīnāmabbahulatvopapatteḥ /
prathame tvagnau śrutāṃ śraddhāṃ parityajyāśrutā āpaḥ parikalpyanta iti sāhasametat /
śraddhā ca nāma pratyayaviśeṣaḥ prasiddhisāmarthyāt /
tasmādayuktaḥ pañcamyāhutāvapāṃ puruṣabhāva iti cet /

naiṣa doṣaḥ /
yatastatrāpi prathame 'gnau tā evāpaḥ śraddhāśabdenābhipreyante /
kutaḥ upapatteḥ /
evaṃhyādimadhyāvasānasaṃgānādanākulametadekavākyamupapadyate /
itarathā punaḥ pañcamyāmāhutāvapāṃ puruṣavacastvaprakāre pṛṣṭe prativacanāvasare prathamāhutisthāne yadyanapo haumyadravyaṃ śraddhāṃ nāmāvatārayettato 'nyathā praśno 'nyathā prativacanamityekavākyatā na syāt /
'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' iti copasaṃharannetadeva darśayati /
śraddhākāryaṃ ca somavṛṣṭyādi sthūlībhavadabbahulaṃ lakṣyate /
sā ca śraddhāyā aptve yuktiḥ /
kāraṇānurūpaṃ hi kāryaṃ bhavati /
naca śraddhākhyaḥ pratyayo manaso jīvasya vā dharmaḥ sandharmiṇo niṣkṛṣya homāyoṣādātuṃ śakyate paśvādibhya iva hṛdayādīnityāpa eva śraddhāśabdā bhaveyuḥ /
śraddhāśabdaścāpsūpapadyate, vaidikaprayogadarśanāt 'śraddhā vā āpaḥ' iti /
tanutvaṃ śraddhāsārūpyaṃ gacchantya āpo dehabījabhūtā ityataḥ śraddhāśabdāḥ syuḥ /
yathā siṃhaparākramo naraḥ siṃhaśabdo bhavati /
śraddhāpūrvakakarmasamavāyāccāpsu śraddhāśabda upapadyate, mañcaśabda iva puruṣeṣu /
śraddhāhetutvācca śraddhāśabdopapattiḥ 'apo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe' iti śruteḥ // 5 //



----------------------

FN: saṃgānaṃ tamutkrāmantamityādau /

anapaḥ abdyo 'nyataḥ /

asmai yajamānāya /
saṃnamante janayanti /



bhūtāntarayuktānāmapāṃ gatimuktvā puruṣavacastvaṃ tāsāmākṣipya samādhatte-prathama iti /
nanu prathamapadaṃ vyarthamuttarāgniṣvapyapāmaśravaṇādityāśaṅkya somavṛṣṭyannaretasāmabrūpatvāduttaratra tāsāṃ śravaṇamasti, na prathama ityāha-yadināmeti /
pañcāgniṣvapāmāhutitve siddhe tāsāṃ pañcamyāmāhutau puruṣavacastvaṃ bhavenna tatsiddhaṃ prathamāgnau tāsāmanāhutitvāditi śaṅkārthaḥ evaṃ hi śraddhāśabdenāpāṃ grahe sati praśnottaropasaṃhārāṇāṃ saṃgānādekārthatvādekavākyatopapadyate, agrahe tu caturṣvagniṣvevāpāmāhutitvāccaturthyāmāhutāviti vācyaṃ, ataḥ praśnopasaṃhārayoḥ pañcamyāmiti śravaṇāt, prathamāgnāvapyāpa eva grāhyā iti samādhānārthaḥ /
anapaḥ adbhyo 'nyataḥ /
etadeveti /
śraddhāśabdasyābarthakatvaṃ darśayatītyarthaḥ /
upapatterityasyārthāntaramāha-śraddhākāryamiti /
tasyāḥ śraddhāhuteḥ somaḥ saṃbhavatītyādinā śraddhāsomādīnāṃ pūrvapūrvapariṇāmatvaṃ śrutaṃ tato dravapariṇāmatvāt śraddhāyā aptvaṃ pratyayātmakamukhyaśraddhāyā āhutitvāyogāccetyarthaḥ /
śraddhāśabdasyāpsu sūkṣmatvaguṇena vṛttimuktvā lakṣaṇāṃ vaktuṃ śraddhāyā adbhirekakarmayogitvaṃ hetutvaṃ vā saṃbandhamāha-śraddhāpūrvaketi /
asmai yajamānāya /
snānādyarthamāpaḥ śraddhāṃ saṃnamante janayantīti śrutyarthaḥ //5//


END BsCom_3,1.1.5

____________________________________________________________________________________________

START BsCom_3,1.1.6



aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ | BBs_3,1.6 |

athāpi syātprativacanābhyāṃ nāmāpaḥ śraddhādikrameṇa pañcamyāmāhutau puruṣākāraṃ pratipadyeran /
natu tatsaṃpariṣvaktā jīvā raṃheyuḥ /
aśrutatvāt /
nahyatrāpāmiva jīvānāṃ śrāvayitā kaścicchabdo 'sti /
tasmādraṃhati saṃpariṣvakta ityayuktamiti cet /

naiṣa doṣaḥ /
kutaḥ - iṣṭādikāriṇāṃ pratīteḥ /
'atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisaṃbhavanti' (chā. 5.10.6) ityupakramyeṣṭādikāriṇāṃ dhūmādinā pitṛyāṇena pathā candraprāptiṃ kathayati- 'ākāśāccandramasameṣa somo rājā' (chā. 5.10.4) iti /
ta evehāpi pratīyante 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā āhuteḥ somo rājā saṃbhavati' (chā. 5.4.2) iti śrutisāmānyāt /
teṣāṃ cāgnihotrādarśapūrṇamāsādikarmasādhanabhūtā dadhipayaḥprabhṛtayo dravadravyabhūyastvātpratyakṣamevāpaḥ santi /
tāṃ āhavanīye hutāḥ sūkṣmā āhutyo 'pūrvarūpāḥ satyastāniṣṭādikāriṇa āśrayanti /
teṣāṃ ca śarīraṃ naidhanena vidhānenāntye 'grāvṛtvijo juhvati 'asau svargāya lokāya svāhā' iti /
tatastāḥ śraddhāpūrvakakarmasamavāyinya āhutimayya āpo 'pūrvarūpāḥ satyastāniṣṭādikāriṇo jīvānpariveṣṭayāmuṃ lokaṃ phaladānāya nayantīti yattadatra juhotinābhidhīyate- 'śraddhāṃ juhvati' (bṛ. 6.2.9) iti /
tathācāgnihotre ṣaṭpraśnīnirvacanarūpeṇa vākyaśeṣeṇa 'te vā ete āhutī hute utkrāmataḥ' ityevamādināgnihotrāhutyoḥ phalārambhāya lokāntaraprāptiḥ pradarśitā /
tasmādāhutīmayībhiradbhiḥ saṃpariṣvaktā jīvā raṃhanti svakarmaphalopabhogāyeti śliṣyate // 6 //


----------------------

FN: naidhanena antyeṣṭyākhyena /

asau svargāya gacchatviti mantrārthaḥ /



apāṃ gatimupetyādbhiḥ saha jīvānāṃ gatimākṣipya samādhatte-athāpītyādinā /
dyulokāgnau śraddhāhuteḥ somo rājā saṃbhavatītyuktvā vākyaśeṣe dhūmādimārgeṇa ākāśāccandramasaṃ prāptā iṣṭyādikāriṇa eṣa somo rājetyuktāḥ, ataḥ somarājāśabdasāmānyādiṣṭyādikāriṇāṃ jīvānāṃ śraddhāśabditādbhiḥ saha gatiriha śraddhāhutivākye pratīyata ityarthaḥ /
teṣāṃ sūkṣmābhirdravyāpūrvarūpābhiḥ pañcīkṛtābhiradbhiḥ saṃbandhaṃ vadan sahagatiṃ vivṛṇoti-teṣāṃ cāgnihotreti /
nidhanaṃ maraṇaṃ tannimittakamantyeṣṭividhānaṃ, asau yajamānaḥ, svargāya gacchatviti mantrārthaḥ /
hutadravyarūpāṇāmapāṃ gamane śrutyantaramāha-tathāceti /
agnihotraprakaraṇe janakena yājñavalkyaṃ prati 'natvevainayoḥ sāyaṃprātarāhutyostvamutkrāntiṃ na gatiṃ na pratiṣṭhāṃ na tṛptiṃ na punarāvṛttiṃ na lokaṃ pratyutthāyinaṃ vettha'iti ṣaṭ praśnāḥ kṛtāsteṣāṃ nirvacanamapi rājñaiva 'te vā ete āhutī hute utkrāmataḥ te 'ntarikṣadvārā divaṃ gacchataste divamevāhavanīyaṃ pratiṣṭhāṃ kurvāte divaṃ tarpayataste tataḥ punarāvartete tataḥ pṛthivyāṃ puruṣe yoṣiti ca hute puruṣarūpeṇottiṣṭhataḥ'iti vākyaśeṣeṇa kṛtam //6//


END BsCom_3,1.1.6

____________________________________________________________________________________________

START BsCom_3,1.1.7



kathaṃ punaridamiṣṭādikāriṇāṃ svakarmaphalopabhogāya raṃhaṇaṃ pratijñāyate /
yāvatā teṣāṃ dhūmapratīkena vartmanā candramasamadhirūḍhānāmannabhāvaṃ darśayati- 'eṣa somo rājā taddevānāmannaṃ te devā bhakṣayanti' (chā. 5.10.4) iti 'te candraṃ prāpyānnaṃ bhavanti tāṃstatra devā yathā somaṃ rājānamapyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayanti' (bṛ. 6.2.16) iti ca samānaviṣayaṃ śrutyantaram /
naca vyāghrādibhiriva devairbhakṣyamāṇānāmupabhogaḥ saṃbhavatīti /
ata uttaraṃ paṭhati-


bhāktaṃ vānātmavittvāt tathā hi darśayati | BBs_3,1.7 |

vāśabdaścoditadoṣavyāvartanārthaḥ /
bhāktameṣāmannatvaṃ na mukhyam /
mukhye hyannatve svargakāmo yajeta ityevañjātīyakādhikāraśrutirupapadhyeta /
candramaṇḍale cediṣṭādikāriṇāmupabhogo na syātkimarthamadhikāriṇa iṣṭādyāyāsabahulaṃ karma kuryuḥ /
annaśabdaścopabhogahetutvasāmānyādanne 'pyupacaryamāṇo dṛśyate /
yathā viśo 'nnaṃ rājñāṃ paśavo 'nnaṃ viśāmiti /
tasmādiṣṭastrīputramitrabhṛtyādibhiriva guṇabhāvopagatairiṣṭādikāribhiryatsukhaviharaṇaṃ devānāṃ tadaiveṣāṃ bhakṣaṇamabhipretaṃ na modakādivaccarvaṇaṃ nigaraṇaṃ vā /
'na ha vai devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā tṛpyanti' (chā. 3.6.1) iti ca devānāṃ carvaṇādivyāpāraṃ vārayati /
teṣāṃ ceṣṭādikāriṇāṃ devānprati guṇabhāvopagatānāmapyupabhoga upapadyate rājopajīvināmiva parijanānām /
anātmavittvācceṣṭādikāriṇāṃ devopabhogyabhāva upapadyate /
tathāhi śrutiranātmavidāṃ devopabhogyatāṃ darśayati- 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamasmīti na sa veda yathā paśurevaṃ sa devānām' (bṛ. 1.4.10) iti /
sa cāsminnapi loka iṣṭādibhiḥ karmabhiḥ prīmanpaśuvaddevānāmupakarotīti loke tadupajīvī tadādiṣṭaṃ phalamupabhuñjānaḥ paśuvaddevānāmupakarotīti gamyate //
anātmavittvāttathāhi darśayatītyasyāparā vyākhyā- anātmavido hyete kevalakarmiṇaiṣṭādikāriṇo na jñānakarmasamuccayānuṣṭhāyinaḥ /
pañcāgnividyāmihātmavidyetyupacaranti prakaraṇāt /
pañcāgnivijñānavihīnatvāccedamiṣṭādikāriṇāṃ guṇavādenānnatvamudbhāvyate pañcāgnivijñānapraśaṃsāyai /
pañcāgnividyā hīha vidhitsitā /
vākyatātparyāvagamāt /
tathāhi śrutyantaraṃ candramaṇḍale bhogasadbhāvaṃ darśayati- 'sa somaloke vibhūtimanubhūya punarāvartate' (pra. 5.4) iti /
tathānyadapi śrutyantaram 'atha ye śataṃ pitṛṇāṃ jitalolokānāmānandāḥ sa ekaḥ karmadevanāmānando ye karmaṇā devatvamabhisaṃpadyate' (bṛ. 4.3.33) itīṣṭādikāriṇāṃ devaiḥ saṃvasatāṃ bhogaprāptiṃ darśayati /
evaṃ bhāktatvādannabhāvavacanasyeṣṭādikāriṇo 'tra jīvāraṃhantīti pratīyate /
tasmādraṃhati saṃpariṣvakta iti yuktamevoktam // 7 //



----------------------

FN: adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā /

yathā paśurbhogya evamajñaḥ na bhedadhīmāndevānāṃ bhogya ityarthaḥ /



saṃpratyuttarasūtravyāvartyaṃ śaṅkate-kathamityādinā /
atra somākhyacandrasyānnatvamuktaṃ neṣṭādikāriṇāmiti bhrāntinirāsārthaṃ śrutyantaramāha-te candramiti /
yathā yajñe camasasthaṃ somamṛtvija āpyāyasveti kriyāvṛttau loṭ punaḥ punarāpyāyya punaḥ punarapakṣayya bhakṣayanti /
evamenāniṣṭādikāriṇo 'nnarūpān bhakṣayanti devā ityarthaḥ /
adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā /
śāstrānarthakyavāraṇāya annatvaṃ goṇamiti bhāvaḥ /
kena doṣeṇa teṣāṃ devabhogyatetyata āha-anātmavittvācceti /
yathā paśurbhogya evamajñaḥ sa bhedadhīmān devānāṃ bhogya ityarthaḥ /
ātmaśabdasya mukhyatvabalena sūtrāṃśaṃ vyākhyāya prakṛtapañcāgnayaḥ sūtrakṛtātmatvenopacaritā iti vyākhyāntaramāha-anātmetyādinā /
vidyāstutyarthamannatvaṃ na mukhyamityatra śrutyantarārthaṃ sūtraśeṣaṃ vyācaṣṭe-tathāhīti /

evaṃ gatiparyālocanayā vairāgyamiti siddham //7//


END BsCom_3,1.1.7

____________________________________________________________________________________________

START BsCom_3,1.2.8



2 kṛtātyayādhikaraṇam / sū. 8-11

kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | BBs_3,1.8 |

iṣṭādikāriṇāṃ dhūmādinā vartmanā candramaṇḍalamadhirūḍhānāṃ bhuktabhogānāṃ tataḥ pratyavaroha āmnāyate- 'tasminyāvatsaṃpātamuṣitvāthaitamevādhvāṃ punarnivartante tathetam' (chā. 5.10.5) ityārabhya yāvadramaṇīyacaraṇā brāhmaṇādiyonimāpadyante kapūyacaraṇāḥ śvādiyonimiti /
tatredaṃ vicāryate- kiṃ niranuśayā bhuktakṛtsnakarmāṇo 'varohantyāhosvitsānuśayā iti /
kiṃ tāvatprāptam /
niranuśayā iti /
kutaḥ - yāvatsaṃpātamiti viśeṣaṇāt /
saṃpātaśabdenātra karmāśaya ucyate- saṃpatantyanenāsmāllokādamuṃ lokaṃ phalopabhogāyeti /
yāvatsaṃpātamuṣitveti ca kṛtsnasya tasya kṛtasya tatraiva bhuktatāṃ darśayati /
teṣāṃ yadā tatparyaveti' (bṛ. 6.2.16) iti ca śrutyantareṇaiva evārthaḥ pradarśyate /
syādetat /
yāvadamuṣmiṃlloka upabhoktavyaṃ karma tāvadupabhuṅ kta iti kalpayiṣyāmīti /
naivaṃ kalpayituṃ śakyate yatkiñcetyanyatra parāmarśāt /
prāpyantaṃ karmaṇastasya yatkiñceha karotyayam /
tasmāllokātpunaraityasmai lokāya karmaṇe (bṛ. 4.4.6) iti hyaparā śrutiryatkiñcetyaviśeṣaparāmarśena kṛtsnasyeha kṛtasya karmaṇastatra kṣayitāṃ darśayati /
apica prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakam /
prākprāyaṇādārabdhaphalena karmaṇā pratibaddhasyābhivyaktyanupapatteḥ /
taccāviśeṣādyāvatkiñcidanārabdhaphalaṃ tasya sarvasyābhivyañjakam /
nahi sādhāraṇe nimitte naimittikamasādhāraṇaṃ bhavitumarhati /
na hyaviśiṣṭe pradīpasaṃnidhau dhaṭo 'bhivyajyate na paṭa ityupapadyate /
tasmānniranuśayā avarohantītyevaṃ prāpte brūmaḥ kṛtātyaye 'nuśayavāniti /
yena karmavṛndena candramasamārūḍhāḥ phalopabhogāya tasminnupabhogena kṣīyate teṣāṃ yadaṃmayaṃ śarīraṃ candramasyupabhogāyārabdhaṃ tadupabhogakṣayadarśanaśokāgnisaṃparkādiva ca ghṛtakāṭhinyam /
tataḥ kṛtātyaye kṛtasyeṣṭādeḥ karmaṇaḥ phalopabhogenopakṣaye sati sānuśayā evemamavarohanti /
kena hetunā /
dṛṣṭasmṛtibhyāmityāha /
tathāhi pratyakṣā śrutiḥ sānuśayānāmavarohaṃ darśayati- 'tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vātha yaiha ka pūyacaraṇāṃ abhyāśo ha yatte kapūyāṃ yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā caṇḍālayoniṃ vā' (chā. 5.10.7) iti /
caraṇaśabdenānuśayaḥ sūcyata iti varṇayiṣyati /
dṛṣṭaścāyaṃ janmanaiva pratipaṇyuccāvacarūpa upabhogaḥ pravibhajyamāna /
ākasmikatvāsaṃbhavādanuśayasadbhāvaṃ sūcayati, abhyudayapratyavāyayoḥ sukṛtaduṣkṛtahetutvasya sāmānyataḥ śāstreṇāvagamitvāt /
smṛtirapi 'varṇā āśramāśca svakarmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśajātikularūpāyuḥśrutavṛttasukhamedhaso janma pratipadyante' iti sānuśayānāmevāvarohaṃ darśayati - kaḥ punaranuśayo nāmeti /
kecittāvadāhuḥ - svargārthasya karmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma bhāṇḍānusārisnehavat /
yathāhi snehabhāṇḍaṃ ricyamānaṃ na sarvātmanā ricyate bhāṇḍānusāryeva kaścitsnehaśeṣo 'vatiṣṭhate tathānuśayo 'pīti /

nanu kāryavirodhitvādadṛṣṭasya na bhuktaphalasyāvaśeṣāvasthānaṃ nyāyyam /

nāyaṃ doṣaḥ /
nahi sarvātmanā bhuktaphalatvaṃ karmaṇaḥ pratijānīmahe /
nanu niravaśeṣakarmaphalopabhogāya candramaṇḍalamārūḍhaḥ /
bāḍham /
tathāpi svalpakarmāvaśeṣamātreṇa tatrāvasthātuṃ na labhyate /
yathā kila kaścitsevakaḥ sakalaiḥ sevopakaraṇai rājakulamupasṛpaścirapravāsātparikṣīṇavahūpakaraṇaśchatrapādukādimātrāvaśeṣo na rājakule 'vasthātuṃ śaknoti /
evamanuśayamātraparigraho na candramaṇḍalo 'vasthātuṃ śaknotīti /
nacaitadyuktamiva /
nahi svargasthasya karmaṇo bhuktaphalasyāvaśeṣānuvṛttirupapadyate kāryavirodhitvādityuktam /

nanvetadayuktam /
na svargaphalasya karmaṇo nikhilasya bhuktaphalatvaṃ bhaviṣyatīti /
tadetadapeśalam /
svargārthaṃ kila karma svargasthasyaiva svargaphalaṃ nikhilaṃ na janayati svagracyutasyāpi kañcitphalaleśaṃ janayatīti /
na śabdapramāṇakāmānīdṛśī kalpanāvakalpate /
snehabhāṇḍe tu snehaleśānuvṛttirdṛṣṭatvādupapadyate /
tathā sevakasyopakaraṇaleśānuvṛttiśca dṛśyate /
natviha tathā svargaphalasya karmaṇo leśānuvṛttirdṛśyate nāpi kalpayituṃ śakyate svargaphalatvaśāstravirodhāt /
avaśyaṃ caitadevaṃ vijñeyam /
na svargaphalasyeṣṭādeḥ karmaṇo bhāṇḍānusārisnehavadekadeśo 'nuvartamāno 'nuśaya iti /
yadihi yena sukṛtena karmaṇeṣṭādinā svargamanvabhūvaṃstasyaiva kaścidekadeśo 'nuśayaḥ kalpyeta tato ramaṇīya evaiko 'nuśayaḥ syānna viparītaḥ /
tatreyamanuśayavibhāgaśrutiruparudhyeta- 'tadya iha ramaṇīyacaraṇā, atha kapūyacaraṇāḥ' (chā. 5.10.7) iti /
tasmādāmuṣmikaphale karmajāta upabhukte 'vaśiṣṭamaihikaphalaṃ karmāntarajātamanuśayastadvanta'varohantīti /
yaduktaṃ yatkiñcetyaviśeṣaparāmarśātsarvasyeha kṛtasya karmaṇaḥ phalopabhogenāntaṃ prāpya niranuśayā avarohantīti /

naitadevam /
anuśayasadbhāvasyāvagamitatvāt /
yatkiñcidiha kṛtamāmuṣmikaphalaṃ karmārabdhabhogaṃ tatsarvaṃ phalopabhogena kṣapayitveti gamyate /
yadapyuktaṃ prāyaṇamaviśeṣādanārabdhaphalaṃ kṛtsnameva karmābhivyanakti tatra kenacitkarmaṇāmuṣmiṃlloke phalamārabhyate kenacidasminnityatvaṃ pratyuktam /
apicakena hetunā prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakaṃ pratijñāyata iti vaktavyam /
yathaiva tarhi prākprayāṇādārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattirityevaṃ prāyaṇakāle 'pi viruddhaphalasyānekasya karmaṇo yugapatphalārambhāsaṃbhavādbalavatā pratibaddhasya durbalasya vṛttyuddhavānupapatitiriti /
nahyanārabdhaphalatvasāmānyena jātyantaropabhogyaphalamapyanekaṃ karmaikasminprāyaṇe yugapadabhivyaktaṃ sadekāṃ jātimārabhata iti śakyaṃ vaktuṃ, pratiniyataphalatvavirodhāt /
nāpi kasyacitkarmaṇaḥ prāyaṇe 'bhivyaktiḥ kasyaciduccheda iti śakyate vaktum /
aikāntikaphalatvavirodhāt /
nahi prāyaścittādibhirhetubhirvinā karmaṇāmucchedaḥ saṃbhāvyate /
smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasya ciramavasthānaṃ darśayati- 'kadācitsukṛtaṃ karma kūcasthamiha tiṣṭhati //
majjamānasya saṃsāre yāvadduḥkhādimucyate ityevañjātīyakā /
yadi ca kṛtsnamanārabdhaphalaṃ karmaikasminprāyaṇe 'bhivyaktaṃ sadekāṃ jātimārabheta tataḥ svarganarakatiryagyoniṣvadhikārānavagamāddharmādharmānutpattau nimittābhāvānnottarā jātirupapadyeta /
brahmahatyādīnāṃ caikaikasya karmaṇo 'nekajanmanimittatvaṃ smaryamāṇamuparudhyeta /
naca dharmādharmayoḥ svarūpaphalasādhanādisamadhigame śāstrādatiriktaṃ kāraṇaṃ śakyaṃ saṃbhāvayatum /
naca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prāyaṇamabhivyañjakaṃ saṃbhavatītyavyāpikāpīyaṃ prāyaṇasyābhivyañjakatvakalpanā /
pradīpopanyāso 'pi karmabalābalapradarśanenaiva pratinītaḥ /
sthūlasūkṣmarūpābhivktyanabhivyaktivaccedaṃ draṣṭavyam /
yathāhi pradīpaḥ samāne 'pi saṃnidhāne sthūlaṃ rūpamabhivyanakti na sūkṣmam /
evaṃ prāyaṇaṃ samāne 'pyanārabdhaphalasya karmajātasya prāptāvasaratve balavataḥ karmaṇo vṛttimudbhāvayati na durbalasyeti /
tasmācchrutismṛtinyāyavirodhādaśliṣṭo 'yamaśeṣakarmābhivyaktyabhyupagamaḥ /
śeṣakarmasadbhāve 'nirmokṣaprasaṅgaḥ ityayamapyasthāne saṃbhramaḥ /
samyagdarśanādaśeṣakarmakṣayaśruteḥ /
tasmātsthitametadevānuśayavanto 'varohantīti /
te cāvarohanto yathetamanevaṃ cāvarohanti /
yathetamiti yathāgatamityarthaḥ /
anevamiti tadviparyayeṇetyarthaḥ /
dhūmākāśayoḥ pitṛyāṇe 'dhvanyupāttayoravarohe saṃkīrtanādyathetaṃśabdācca yathāgatamiti pratīyate /
rātryādyasaṃkīrtanādabhrādyupasaṃkhyānācca viparyayo 'pi pratīyate // 8 //



----------------------

FN: anuśayaḥ karma /
tat karma /
pratyavaiti parikṣīṇaṃ bhavati /
abhivyaktiḥ phalonmukhatā /
tat tatrāvarohatāṃ jīvānāṃ madhye iha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmaṇaḥ iti yat tat ābhyāśoha avaśyaṃ hītyarthaḥ /
kapūyaṃ pāpam /
ricyamānaṃ viyujyamānam /


idānīṃ gatyantarabhāvinīmāgatiṃ nirūpapayati-kṛtātyaya iti /
bhoktavyakarmasamāptyānantaryamathaśabdārthaḥ /
yathetamityārabhya śvādiyonimityantaṃ vākyaṃ yāvattāvadāmnāyata iti yojanā /
atra yāvatsaṃpātamiti viśeṣaṇādramaṇīyacaraṇā iti vākyācca saṃśayamāha-tatreti /
anuśayaḥ karma, atra pūrvapakṣe karmābhāvenāgateraniyamādvairāgyādārḍhyaṃ, siddhānte karmasattvenāgatiniyamādvairāgyadārḍhyamiti bhedaḥ /
teṣāmiṣṭādikāriṇāṃ yadā tatkarma paryavaiti viparikṣīṇaṃ bhavati tadā punarāvartanta iti śrutyantareṇāpi kṛtsrakarmaṇaścandraloke bhuktatvamucyata ityarthaḥ /
yāvatpadasaṅkoco na yuktaḥ śrutyantaravirodhādityāha-naivamiti /
ayaṃ naro yatkiñcidiha loke karma karoti tasyāntaṃ phalaṃ paraloke prāpya karmārthaṃ punarāyātīti śrutyarthaḥ /
karmābhāve śrutimuktvā yuktimāha-apiceti /
abhivyaktiḥ phalonmukhatā, maraṇenābhivyaktasya sarvasya karmaṇaḥ paralokabhogasyāvaśyaṃbhāvātkarmābhāva ityarthaḥ /
caraṇākhyasīlamātrādavaroha iti prāpte siddhāntapratijñāṃ vyācaṣṭe-yenetyādinā /
tat tatrāvarohatāṃ jīvānāṃ madhye ye kecidiha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmāṇaḥ puṇyayonibhāja iti yat tat abhyāśo ha avaśyaṃ hītyarthaḥ /
kapūyaṃ pāpam /
dṛṣṭaśabdasya śrutyarthamuktvārthāntaramāha-dṛṣṭaśceti /
'puṇyo vai puṇyena karma bhavati pāpaḥ pāpena'ityādiśāstreṇa sukhaduḥkhayordharmārdharmahetukatvamavagatam /
tataśca janmārabya dṛṣṭo bhogaḥ karmahetukaḥ bhogatvāt, svargabhogavadityānuśayasiddhiḥ, vipakṣe ca hetvabhāvāt bhogasyākasmikatvaprasaṅga ityarthaḥ /
smṛtavāśramāḥ āśramiṇaḥ pretya mṛtvā lokāntare karmaphalaṃ bhuktvā tataḥ śeṣeṇa bhuktādanyena karmaṇā anuśayākhyena punarjanma pratipadyante iti saṃbandhaḥ /
viśiṣṭā deśādayo medhāntā daśa guṇā yeṣu te tathoktāḥ /
śrutaṃ jñānaṃ, vṛttaṃ ācāraḥ /
svābhimatānuśayaṃ vaktuṃ pṛcchati-kaḥ punariti /
kṛtasya karmaṇaḥ svarge bhoge sati bhuktasya karmaṇo leśo 'nuśayastadvānavarohati bhāṇḍe snehaleśasya dṛṣṭatvāt, tataḥ śeṣeṇeti smṛteścetyekadeśivyākhyāmāha-kecidityādinā /
ricyamānaṃ snehena viyujyamānam /
nanu bhoganāśyatvāt karmaṇo leśo na yuktaḥ iti śaṅkate-nanviti /
kṛtsnakarmaṇo bhoge jāte nāśaḥ syāt, natu bhogo jāta iti parihārārthaḥ /
bhogo na jāyata ityayuktamiti śaṅkate-nanviti /
bhogaḥ sāvaśeṣo jāta iti samādhatte-bāḍhamityādinā /
idamekadeśivyākhyānaṃ dūṣayati-naceti /
'svargakāmo yajeta'ityādiśāstreṇa svargabhogārthaṃ karma coditaṃ, taccheṣasya martyabhogahetutve śāstravirodha ityarthaḥ /
kiñca svargahetukarmaśeṣādavarohe kapūyayonyāpattiśrutivirodha ityāha-avaśyaṃ ceti /
svābhimatamanuśayamāha-tasmāditi /
pūrvapakṣabījamanūdya dūṣayati-yadityādinā /
kṣapayitvā punarāgacchantīti prāpyantamiti vākyena gamyata iti yojanā /
janmārabhya dṛṣṭabhogaliṅgānugṛhītayā ramaṇīyakapūyacaraṇaśrutyaihikānuśayākyakarmaviśeṣaṇaparayā virodhāt, yatkiñceti yāvatsaṃpātamiti ca sāmānyaśabdayorāmuṣmikaviṣayatvena saṅkoco nyāyya iti bhāvaḥ /
maraṇaṃ kṛtsnakarmābhivyañjakamityayuktam, uktānuśayaśrutivirodhādityāha-tadapīti //
balavadanārabdhakarmapratibandhācca na kṛtsnakarmābhivyaktirityāha-apicetyādinā /
tasya kṛtasnakarmavyañjakatve heturnāstīti bhāvaḥ /
praśnaṃ matvottaraṃ śaṅkate-ārabdheti /
ārabdhavadanārabdhasyāpi balavataḥ pratibandhakatvānna sarvakarmaṇaḥ phaladānāyābhivyaktiriti samādhatte-yatheti /
anāraśabdhaphalatvāviśeṣātsarvakarmaṇāmabhivyaktimāśaṅkya mithoviruddhasvarganarakādidehaphalānāmekadehārambhakatvāsaṃbhava uktastaṃ vivṛṇoti-nahīti /
astu tarhi durbalasya karmaṇo nāśa ityata āha-nāpīti /
nābhuktaṃ kṣīyate karmetyekānta utsargaḥ sa ca prāyaścitabrahmajñānadhyānairbādhyate na maraṇamātraṇetyarthaḥ /
maraṇena durbalakarmāvināśe mānamāha-smṛtiriti /
karmanāśapakṣaṃ nirasya prakṛtakṛtsnakarmābhivyaktipakṣe doṣāntaramāha-yadi ceti /
'kṛtsnakarmaṇāmekasmin devādijanmani bhogena kṣayānna janmāntaraṃ syāt, jñānābhāvānna muktirityajñadevasya kaṣṭāntarāladaśā syādityarthaḥ /
'śvasūkarakharoṣṭrāṇāṃ go 'jāvimṛgapakṣiṇām /
caṇḍālapulkasānāṃ ca brahmahā yonimṛcchati /
'ityādismṛtivirodhācca na sarvakarmaṇāmekajanmārambhakatvamityāha-brahmeti /
nanvekasya karmaṇaḥ kathamanekajanmaphalakatvam, adṛṣṭatvādityāha-naceti /
kiñca vyañjakatve 'pi maraṇasya kiṃ sarvakarmavyañjakatvaṃ kalpyate uta yatkiñcitkarmavyañjakatvam /
nādyaḥ, iha kṛtakārīryāderatraiva phalahetormaraṇavyajyatvāsaṃbhavādityāha-naceti /
dvitīyaṃ nirasyan paroktaṃ dṛṣṭāntaṃ vighaṭayati-pradīpeti /
rūpāṇāṃ pradīpavat, maraṇaṃ na kasyacidapi karmaṇo vayañjakaṃ kintu prabalakarmapratibandhābhāve durbalaṃ vyajyata ityarthaḥ /
evaṃ maraṇasya vyañjakatvānaṅgīkāreṇa pradīpadṛṣṭānto nirastaḥ,

aṅgīkāre 'pyanukūlo dṛṣṭānta ityāha-sthūleti /
sūkṣmamanudbhūtarūpamiti maraṇe sarvakarmābhivyaktyasiddhiriti śeṣaḥ /
evaṃ sarvakarmasaṅgha ekajanmārambhaka ityaikabhavikaḥ karmāśaya iti matanirāsamupasaṃharati-tasmāditi /
caraṇaśrutyā 'tataḥ śeṣeṇa'ityādismṛtyā 'prabalapratibandhāt'itinyāyena cānabhivyaktakarmasadbhāvādityarthaḥ /
nanu muktyanupapattyāṅgīkārya aikabhavika ityata āha-śeṣeti /
sūtraśeṣaṃ vyācaṣṭe-te cetyādinā /
avarohamārga itthaṃ śrūyate-'tasmin yāvatsaṃpātamuṣitvā athaitamevādhvānaṃ punarnivartante yathetamākāśamākaśādvāyuṃ vāyurbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhūtvā megho bhavati bhūtvā pravarṣati ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante ato vai khalu durniṣprapataraṃ yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati tadya iha ramaṇīyacaraṇā ramaṇīyāṃ yonimāpadyante'iti /
dhūmādyadhvanā yathetaṃ yathāgataṃ tathetamadhvānaṃ punarāyantītyuktvā dhūmādirūpapitṛmārgastharātryādikaṃ noktamadhikaṃ cābhrādikamuktamiti matvā sūtrakṛtoktaṃ yathetamanevaṃ ceti /
avaśiṣṭaśrutyartho 'gne sphuṭībhaviṣyati //8//


END BsCom_3,1.2.8

____________________________________________________________________________________________

START BsCom_3,1.2.9



caraṇād iti cen nopalakṣaṇārtheti kārṣṇājiniḥ | BBs_3,1.9 |

atāpi syāt /
yā śrutiranuśayasadbhāvapratipādanāyodāhṛtā- 'tadya iha ramaṇīyacaraṇāḥ' (chā. 5.10.7) iti /
sā khalu caraṇādyonyāpattiṃ darśayati nānuśayāt /
anyaccaraṇamanyo 'nuśayaḥ /
caraṇaṃ cāritramācāraḥ śīlamityanarthāntaram /
anuśayastu bhuktaphalātkarmaṇo 'tiriktaṃ karmābhipretam /
śrutiśca karmācaraṇe bhedena vyapadiśati- 'yathākārī yathācārī tathā bhavati' (bṛ. 4.4.5) iti, 'yānyanavadyāni karmāṇi tāni sevitavyāni no itarāṇi, yānyasmākaṃ sucaritāni tāni tvayopasyāni' (tai. 1.11.2) iti ca /
tasmāccaraṇādyonyāpattiśruternānuśayasiddhiriticet /
naiṣa doṣaḥ /
yato 'nuśayopalakṣaṇārthaivaiṣā caraṇaśrutiriti kārṣṇājinirācāryo manyate // 9 //




saṃprati śrutisthacaraṇaśabdamākṣepapūrvakaṃ sūtrakṛdvyācaṣṭe-caraṇāditi cediti /
'adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
anugrahaśca jñānaṃ ca śīlametadvidurbudhāḥ'iti smṛtāvuktāvadrohādayaḥ śāstrārthajñānarūpaṃ śīlaṃ sarvakarmāṅgamuktaṃ tadbodhakaṃ caraṇapadamaṅginaḥ śrautādikarmaṇo lakṣakaṃ, karmaṇa evottarāvasthā dharmādharmākhyāpūrvamiti karmalakṣaṇayaiva tadabhinnāpūrvākhyānuśayasiddhiriti kārṣṇājinimatam //9//


END BsCom_3,1.2.9

____________________________________________________________________________________________

START BsCom_3,1.2.10



ānarthakyam iti cen na tadapekṣatvāt | BBs_3,1.10 |

syādetat /
kasmātpunaścaraṇaśabdena śrautaṃ śīlaṃ vihāya lākṣaṇiko 'nuśayaḥ pratyāyyate /

nanu śīlasyaiva śrautasya vihitapratiṣddhasya sādhvasādhurūpasya śubhāśubhayonyāpattiḥ phalaṃ bhaviṣyati /
avaśyaṃ ca śīlasyāpi kiñcitphalamabhyupagantavyam /
anyathā hyānarthakyameva prasajyateti cet /

naiṣa doṣaḥ /
kutaḥ - tadapekṣitatvāt /
iṣṭādi hi karmajātaṃ caraṇāpekṣam /
nahi sadācārahīnaḥ kaścidadhikṛtaḥ syāt- 'ācārahīnaṃ na punanti vedāḥ' ityādismṛtibhyaḥ puruṣārthatve 'pyācārasya nānarthakyam /
iṣṭādau hi karmajāte phalamārabhamāṇe tadapekṣa evācārastatraiva kañcidatiśayamārapsyate /
karma ca sarvārthakārīti śrutismṛtiprasiddhiḥ /
tasmātkarmaiva śīlopalakṣitamanuśayabhūtaṃ yonyāpattau kāraṇamiti kārṣṇājinermatam /
nahi karmaṇi saṃbhavati śīlādyonyāpattiryuktā /
nahi padbhyāṃ palāyituṃ pārayamāṇo jānubhyāṃ raṃhitumarhatīti // 10 //




tadeva śaṅkāsamādhānābhyamāha-ānarthakyamiti cedityādinā sūtreṇa /
caraṇaśabdavācyasyaiva grahaṇasaṃbhavānna lakṣaṇā yukteti śaṅkitvaiva brūte-nanviti /
pratiṣiddhaṃ śīlaṃ krodhānṛtādirūpam /
kiñca śīlasya niṣphalatvāyogācchrutayonyāpattistasyaiva phalaṃ nānuśayasyetyāha-avaśyaṃ ceti /
vedāstadarthakarmāṇyācāraṃ vinā na phalantīti smṛtyā śīlasya karmāṅgatvānna pṛthakphalāpekṣā, aṅgiphalenārthavattvāt /
na cāṅgamātrādyonyāpattiḥ phalamiti vācyam /
aṅgasya phalāsaṃbhavena mukhyārthasyācārasya grahaṇāyogāllakṣaṇā yukteti samādhānārthaḥ /
yadyācārasya snānādivat puruṣasaṃskāratayā puruṣārthatvaṃ tadāpyavirodha ityāha-puruṣārthatve 'pīti /
aṅgāvabaddhopāstivadācāror'thavānityarthaḥ /
astu tarhi śīlakhyācārādeva yonyāpattirityāśaṅkya 'puṇyo vai puṇyena karmaṇā'ityādi śrutyā virodhānnaivamityāha-karma ceti /
pārayamāṇaḥ śaktaḥ //10//


END BsCom_3,1.2.10

____________________________________________________________________________________________

START BsCom_3,1.3.11



sukṛtaduṣkṛte eveti tu bādariḥ | BBs_3,1.11 |

bādaristvācāryaḥ sukṛtaduṣkṛte eva caraṇaśabdena pratyāyyete iti manyate /
caraṇamanuṣṭhānaṃ karmetyanarthāntaram /
tathāhi- aviśeṣeṇa karmamātre caratiḥ prayujyamāno dṛśyate /
yo hīṣṭādilakṣaṇaṃ puṇyaṃ karma karoti taṃ laukikā ācakṣate dharmaṃ caratyeṣa mahātmeti /
ācāro 'pi ca dharmaviśeṣa eva /
bhedavyapadeśastu karmacaraṇayorbāhmaṇaparivrājakanyāyenāpyupapadyate /
tasmādramaṇīyacaraṇāḥ praśastakarmaṇāḥ kapūyacaraṇā ninditakarmāṇa iti nirṇayaḥ // 11 //



----------------------

FN: gobalīvardanyāyo 'pyayameva /



yadyapyakrodhādirūpaṃ śīlaṃ sādhāraṇadharmātmakaṃ viśeṣarūpāt karmaṇo 'bhinnaṃ tathāpi caraṇācāraśabdau karmavācināveva na śīlavācakāviti na lakṣaṇāvasara iti bādarimataṃ mukhyasiddhāntamāha-sukṛteti /
caraṇaśabdārthamupasaṃharati-ācāro 'pīti /
karmaṇa evācāratve yathākārītyādibhedoktiḥ kathamityata āha-bhedavyapadeśa iti /
nirūpapadācāraśabdāt sadācārarūpo viśeṣo bhāti /
atastatsamabhivyāhṛtaḥ karmasāmānyavācako yathākārīti śabdastaditaraviśeṣaparaḥ evamanavadyāni karmāṇīti sāmānyataḥ, asmākaṃ sucaritānīti viśeṣa iti vivekaḥ /
tasmādanuśayabalādāgatyavaśyaṃbhāvānusandhānādvairāgyamiti siddham //11//


END BsCom_3,1.3.11

____________________________________________________________________________________________

START BsCom_3,1.3.12

3 aniṣṭādikāryadhikaraṇam / sū. 12-21

aniṣṭādikāriṇām api ca śrutam | BBs_3,1.12 |

iṣṭādikāriṇaścandramasaṃ gacchatītyuktam /
ye tvitare 'niṣṭādikāriṇaste 'pi kiṃ candramasaṃ gacchantyuta na gacchantīti cintyate /
tatra tāvadāhuḥ - iṣṭādikāriṇa eva candramasaṃ gacchantītyetanna /
kasmāt /
yato 'niṣṭādikāriṇāmapi candramaṇḍalaṃ gantavyatvena śrutam /
ethāhyaviśeṣeṇa kauṣītakinaḥ samāmananti- 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣī. 1.2) iti /
pañcabhyāmāhutāvityāhutisaṃkhyāniyamāt /
yasmātsarva eva candramasamāsīdeyuḥ /
iṣṭādikāriṇāmitareṣāṃ ca samānagatitvaṃ na yuktamiti cet /

na /
itareṣāṃ candramaṇḍale bhogābhāvāt // 12 //




evaṃ puṇyātmanāṃ gatyāgaticintayā vairāgyaṃ nirūpya pāpināṃ taccintayā tannirūpayati-aniṣṭādikāriṇāmapīti /
'ye vai ke ca'ityaviśeṣaśruteḥ, 'vaivasvataṃ saṃgamanaṃ janānām'iti śruteśca saṃśaye prathamādhikaraṇena siddhaniyamākṣepasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-tatretyādinā /
yamarājaṃ pāpijanānāṃ samyaggamyaṃ, haviṣā prīṇayateti śrutyarthaḥ /
pūrvapakṣe puṇyavatāmeva candragatiriti niyamābhāvāt puṇyavaiyarthyaṃ pāpādvairāgyādārḍhyaṃ ceti phalaṃ, siddhānte pāpināṃ candralokadarśanamapi nāstīti puṇyārthavattvaṃ vairāgyadārḍhyaṃ ceti phalam /
pañcamāgnau dehārambha iti niyamātpāpināmapi prathamadyulokāgniprāptirvācyetyāha-dehārambha iti /
pāpināṃ svargabhogābhāve 'pi mārgāntarābhāvā candragatiriti bhāvaḥ //12//


END BsCom_3,1.3.12

____________________________________________________________________________________________

START BsCom_3,1.3.13



saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | BBs_3,1.13 |

tuśabdaḥ pakṣaṃ vyāvartayati /
naitadasti sarve candramasaṃ gacchantīti /
etatkasmāt /
yato bhogāyaiva candrārohaṇaṃ na niṣprayojanam /
nāpi pratyavarohāyaiva /
yathā kaścidvṛkṣamārohati puṣpaphalopādānāyaiva na niṣprayojanaṃ nāpi patanāyaiva /
bhogaścāniṣṭādikāriṇāṃ candramasi nāstītyuktam /
tasmādiṣcādikāriṇa eva candramasamārohanti netare /
te tu saṃyamanaṃ yamālayamavagāhya svaduṣkṛtānurūpā yāmīryātanā anubhūya punarevemaṃ lokaṃ pratyavaronti /
evaṃbhūtau teṣāmārohāvarohau bhavataḥ /
kutaḥ - tadgatidarśanāt /
tathāhi yamavacanasarūpā śrutiḥ prayatāmaniṣṭādikāriṇāṃ yamavaśyatāṃ darśayati- 'na sāṃparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me' (kaṭha. 2.6) iti /
'vaivasvataṃ saṃgamanaṃ janānām' ityevañjātīyakaṃ ca bahveva yamavaśyatāprāptiliṅgaṃ bhavati // 13 //




siddhāntasūtraṃ vyācaṣṭe-tuśabda ityādinā /
saṃyamane yamaloke yamakṛtā yātanā anubhūyāvarohantītyevamārohāvarohāviti yojanā sūtrasya jñeyā /
prayatāṃ mṛtvā gacchatām /
samyak parastātprāpyata iti saṃparāyaḥ paralokaḥ tadupāyaḥ sāṃparāyaḥ, bālamajñaṃ, viśeṣato vittarāgeṇa mūḍhaṃ mohātpramādaṃ kurvantaṃ prati na bhāti /
sa ca bālo 'yaṃ strīvittādiloko 'sti na paraloko 'stīti mānī /
sa me mama yamasya vaśamāpnotītyarthaḥ /
pāpināṃ yamavaśyatāvādiviśeṣaśrutismṛtibalāt'ye vai ke ca'ityaviśeṣaśrutiriṣṭādikāriviṣayatvena vyākhyeyeti bhāvaḥ //13//


END BsCom_3,1.3.13


____________________________________________________________________________________________

START BsCom_3,1.3.14



smaranti ca | BBs_3,1.14 |

apica manuvyāsaprabhṛtayaḥ śiṣṭāḥ saṃyamane pure yamāyattaṃ kapūyakarmavipākaṃ smaranti nāciketopākhyānādiṣu // 14 //




sūtratrayasya bhāṣyaṃ subodham //14 // //15 // //16//


END BsCom_3,1.3.14


____________________________________________________________________________________________

START BsCom_3,1.3.15



api ca sapta | BBs_3,1.15 |

apica sapta narakā rauravapramukhā duṣkṛtaphalopabhogabhūmitvena smaryante paurāṇikaiḥ /
tānaniṣṭādikāriṇaḥ prāpnuvanti /
kutaste candraṃ prāpnuyurityabhiprāyaḥ // 15 //






END BsCom_3,1.3.15


____________________________________________________________________________________________

START BsCom_3,1.3.16



nanu viruddhamidaṃ yamāyattā yātanāḥ pāpakarmaṇo 'nubhavantīti /
yāvatā teṣu rauravādiṣvanye citraguptādayo nānādhiṣṭhātāraḥ smaryanta iti /

netyāha-



tatrāpi ca tadvyāpārādavirodhaḥ | BBs_3,1.16 |

teṣvapi saptasu narakeṣu tasyaiva yamasyādhiṣṭhātṛtvavyāpārābhyupagamādavirodhaḥ /
yamaprayuktā eva hi te citraguptādayo 'dhiṣṭhātāraḥ smaryante // 16 //






END BsCom_3,1.3.16


____________________________________________________________________________________________

START BsCom_3,1.3.17



vidyākarmaṇor iti tu prakṛtatvāt | BBs_3,1.17 |

pañcāgnividyāyām 'vettha yathāsau loko na saṃpūryate' (chā. 5.3.3) ityasya praśnasya prativacanāvasare śrūyate- 'athaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti /
jāyasva mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti /
tatraitayoḥ pathoriti vidyākarmaṇorityetat /
kasmāt /
prakṛtatvāt /
vidyākarmaṇī hi devayānapitṛyāṇayoḥ pathoḥ pratipattau prakṛte /
'tadya itthaṃ viduḥ' iti vidyā tayā pratipattavyo devayānaḥ panthāḥ prakīrtitaḥ /
'iṣṭāpūrte dattam' (chā. 5.10.1,3) iti karma tena pratipattavyaḥ pitṛyāṇaḥ panthāḥ prakīrtitaḥ /
tatppakriyāyām- 'athaitayoḥ pathorna katareṇacana' iti śrutam /
etaduktaṃ bhavati- ye na vidyāsādhanena devayāne patyadhikṛtā nāpi karmaṇā pitṛyāṇe teṣāmeṣa kṣudrajantulakṣaṇo 'sakṛdāvartī tṛtīyaḥ panthā bhavatīti /
tasmādapi nāniṣṭādikāribhiścandramāḥ prāpyate /
syādetat /
te 'pi candrabimbamāruhya tato 'varuhya kṣudrajantutvaṃ pratipatsyanta iti /
tadapi nāsti /
ārohānarthakyāt /
apica sarveṣu prayatsu candralokaṃ prāpnuvatsvasau lokaḥ prayadbhiḥ saṃpūryetetyataḥ praśnaviruddhaṃ prativacanaṃ prasajyeta /
tathāhi prativacanaṃ dātavyaṃ yathāsau loko na saṃpūryate /
avarohābhyupagamādasaṃpūrṇopapattiriti cet /

na /
aśrutatvāt /
satyamavarohādapyasaṃpūraṇamupapadyate /
śrutistu tṛtīyasthānasaṃkīrtanenāsaṃpūraṇaṃ darśayati- 'etattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti /
tenānārohādevāsaṃpūraṇamiti yuktam /
avarohasyeṣṭādikāriṣvapyaviśiṣṭatve sati tṛtīyasthānoktyānarthakyaprasaṅgāt /
tuśabdastu śākāntarīyavākyaprabhavāmaśeṣagamanāśaṅkāmucchinatti /
evaṃ satyadhikṛtāpekṣaḥ śākhāntarīye vākye sarvaśabdo 'vatiṣṭhate /
ye vai kecidadhikṛtā asmāllokātprayanti candramasameva te sarve gacchantīti // 17 //




yaduktaṃ mārgāntarābhāvāt pāpināmapi candragatiriti /
tanna /
tṛtīyamārgaśruterityāha-vidyākarmaṇoriti /
mārgadvitayoktyanantaraṃ tṛtīyamārgoktiprārambhārthaḥ śrutāvathaśabdaḥ /
etayorvidyākarmaṇoḥ pathidvayasādhanayoranyatareṇāpi sādhanena ye narā na yuktāste janmamaraṇāvṛttirūpatṛtīyamārgasthāni bhūtāni bhavanti, kriyāvṛttau loṭ, tena pāpināṃ candragatyabhāvāccandraloko na saṃpūryata iti śrutyarthaḥ /
pratipattāviti /
prāptisādhane ityarthaḥ /
apica pāpināṃ candragatau asau lokaḥ saṃpūryeta 'ataśca na saṃpūryate'ityetatprativacanaṃ viruddhaṃ prasajyetetyanvayaḥ /
avarohādasaṃpūraṇamaśrutaṃ na kalpyaṃ śrutahānyāpatterityāha-na aśrutatvāditi /
avaroha eva tṛtīyaṃ sthānaṃ śrutyuktamityata āha-avarohasyeti /
imamadhvānaṃ punarnivartanta iti iṣṭādikāriṇāmavarohokteraniṣṭādikāriṇāmapi avarohasyārthasiddhatvāt punaruktirvyarthetyarthaḥ /
athaitayoriti mārgāntaropakramabādhastṛtīyaśabdabādhaścetyataḥ sthānaśabdo mārgalakṣaka iti draṣṭavyam //17//


END BsCom_3,1.3.17

____________________________________________________________________________________________

START BsCom_3,1.3.18



yatpunaruktaṃ dehalābhopapattaye sarve candramasaṃ gantumarhanti, pañcamyāmāhutāvityāhutisaṃkhyāniyamāditi /

tatpratyucyate-



na tṛtīye tathopalabdheḥ | BBs_3,1.18 |

na tṛtīye sthāne dehalābhāya pañcasaṃkhyāniyama āhutīnāmādartavyaḥ /
kutaḥ - tathopalabdheḥ /
tathāhyantareṇaivāhutisaṃkhyāniyamaṃ varṇitena prakāreṇa tṛtīyasthānaprāptirupalabhyate 'jāyasva mriyasvetyetattṛtīyaṃ sthānam' (chā. 5.10.8) iti /
apica 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti manuṣyaśarīrahetutvenāhutisaṃkhyā saṃkīrtyate na kīṭapataṅgādiśarīrahetutvena, puruṣaśabdasya manuṣyajātivacanatvāt /
apica pañcamyāmāhutāvapāṃ puruṣavacastvamupadiśyate nāpañcamyāmāhutau puruṣavacastvaṃ pratiṣidhyate, vākyasya dvyarthatādoṣāt /
tatra yeṣāmārohāvarohau saṃbhavatasteṣāṃ pañcamyāmāhutau deha udbhaviṣyati /
anyeṣāṃ tu vinaivāhutisaṃkhyayā bhūtāntaropasṛṣṭābhiradbhirdeha ārabhyate // 18 //




evamaviśeṣaśrutermārgāntarābhāvācceti pūrvapakṣabījadvayaṃ nirasya tṛtīyabījanirāsārthaṃ sūtramādatte-yatpunarityādinā /
vidyākarmaśūnyānāṃ kṛmikīṭādibhāvena jāyasvetyādiśrutyā nirantarajanmamaraṇopalabdhernāhutisaṃkhyādara ityarthaḥ /
puruṣaśabdāccaivamityāha-apiceti /
manuṣyadehasyāpi nāhutisaṅkhyāniyama ityāha-apicetyādinā /
vidhiniṣedharūpārthadvaye vākyabhedaḥ syādityarthaḥ //18//


END BsCom_3,1.3.18

____________________________________________________________________________________________

START BsCom_3,1.3.19



smaryate 'pi ca loke | BBs_3,1.19 |

apica smaryate loke /
droṇadhṛṣṭadyumnaprabhṛtīnāṃ sītādraupadīprabhṛtīnāṃ cāyonijatvam /
tatra droṇādīnāṃ yoṣidviṣayaikāhutirnāsti /
dhṛṣṭadyumnādīnāṃ tu yoṣitpuruṣaviṣaye dve apyāhutī na staḥ /
yathā ca tatrāhutisaṃkhyānādaro bhavatyevamanyatrāpi bhaviṣyati /
balākāpyantareṇaiva retaḥsekaṃ garbhaṃ dhatta iti lokarūḍhiḥ // 19 //




aniyame smṛtisaṃvādārthaṃ sūtram-smaryate 'pīti /
lokyate 'neneti loko bhāratādiruktaḥ mukhyārthamapyāha-balāketi //19//


END BsCom_3,1.3.19

____________________________________________________________________________________________

START BsCom_3,1.3.20



darśanāc ca | BBs_3,1.20 |

apica caturvidhe bhūtagrāme jarāyujāṇḍajasvedajodbhijjalakṣaṇe svedajodbhijjayorantareṇaiva grāmyadharmamutpattidarśanādāhutisaṃkhyānādaro bhavati /
evamanyatrāpi bhaviṣyati // 20 //



----------------------

FN: jīvajaṃ jarāyujam , udbhijjaṃ vṛkṣādi /



'aṇḍajāni ca jarāyujāni ca svedajāni codbhijjāni ca 'itiśrutyavaṣṭambhena sūtraṃ vyācaṣṭe-apiceti /
anyatrāpyaniṣṭādikāriṣvityarthaḥ //20//


END BsCom_3,1.3.20

____________________________________________________________________________________________

START BsCom_3,1.3.21



nanu 'teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni bhavanti aṇḍajaṃ jīvajamudbhijjam' (chā. 6.3.1) iti /
atra trividha eva bhūtagrāmaḥ śrūyate kathaṃ caturvidhatvaṃ bhūtagrāmasya pratijñātamiti /
atrocyate-


tṛtīyaśabdāvarodhaḥ saṃśokajasya | BBs_3,1.21 |

'āṇḍajaṃ jīvajamujadbhijam' (chā. 6.3.1) ityatra tṛtīyenodbhijjaśabdenaiva svedajopasaṃgrahaḥ kṛtaḥ pratyetavyaḥ /
ubhayorapi svedajodbhijjayorbhūmyudakodbhedaprabhavatvasya tulyatvāt /
sthāvarodbhedāttu vilakṣaṇo jaṅgamodbheda ityanyatra svedajodbhijjayorbhedavāda ityavirodhaḥ // 21 //



----------------------

FN: saṃśokajaṃ svedajam /



anayā śrutyā cāturvidhyaṃ kathamuktaṃ śrutyantare trīṇyevetyavadhāraṇavirodhāditi śaṅkottaratvena sūtramādatte-nanvityādinā /
jīvajaṃ jarāyujaṃ manuṣyādi, bhūmimudbhidya jāyate vṛkṣādikaṃ, udakaṃ bhittvā jāyate yūkādi jaṅgamamiti bhedaḥ /
saṃśokaḥ svedaḥ //21//


END BsCom_3,1.3.21

____________________________________________________________________________________________

START BsCom_3,1.4.22



4 sābhāvyāpatyadhikaraṇam / sū. 22

sābhāvyāpattirupapatteḥ | BBs_3,1.22 |

iṣṭādikāriṇaścandramasamāruhya tasminyāvatsaṃpātamuṣitvā tataḥsānuśayā avarohantītyuktam /
atāvarohaprakāraḥ parīkṣyate /
tatreyamavarohaśrutirbhavati- 'athaicamevādhvānaṃ punarnivartante yathetamākāśamākāśādvāyuṃ vāyirbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhavatyabhraṃ bhūtvā megho bhūtvā pravarṣati' (chā. 5.10.5) iti /
tatra saṃśayaḥ - kimākāśādisvarūpamevāvārohantaḥ pratipadyante kiṃvākāśādisāmyamiti /
tatra prāptaṃ tāvadākāśādisvarūpameva pratipadyanta iti /
kutaḥ evaṃ hi śrutirbhavati /
itarathā lakṣaṇā syāt /
śrutilakṣamāviṣaye ca śrutirnyāyyā na lakṣaṇā /
tathāca vāyurbhūtvā dhūmo bhavatītyevamādīnyakṣarāṇi tattatsvarūpopattāvāñjasyenāvakalpante /
tasmādākāśādisvarūpapratipattiriti /
evaṃ prāpte brūmaḥ - ākāśādisāmyaṃ pratipadyanta iti /
candramaṇḍale yadaṃmayaṃ śarīramupabhogārthamārabdhaṃ tadupabhogakṣaye sati pravilīyamānaṃ sūkṣmamākāśasamaṃ bhavati tato vāyorvaśameti tato dhūmādibhiḥ saṃpṛcyata iti /
tadetaducyate- 'yathetamākāśamākāśādvāyum' (chā. 5.10.5) ityevamādinā /
kuta etat /
upapatteḥ /
evaṃ hyetadupapadyate /
nahyanyasyānyabhāvo mukhya upapadyate /
ākāśasvarūpapratipattau ca vāyvādikrameṇāvaroho nopapadyate /
vibhutvāccākāśena nityasaṃbandhavattvānna tatsādṛśyāpatteranyastatsaṃbandho ghaṭate /
śrutyasaṃbhave ca lakṣaṇāśrayaṇaṃ nyāyyameva /
ata ākāśāditulyatāpattirevātrākāśādibhāva ityupacaryate // 22 //



5 nāticirādhikaraṇam / sū. 23



evaṃ pāpināṃ gatyāgatī vicārya saṃpratīṣṭādikāriṇāmavarohe viśeṣamāha-sābhāvyāpattirūpapatteḥ /
yathetamanevaṃ cetyuktarītyā yathāgataṃ dhūmādyadhvānaṃ punarnivartante, nivṛttāścānuśayinaḥ karmānte drutadehā ākāśaṃ gatā ākāśasadṛśā bhavanti /
ākāśasādṛśyānantaraṃ piṇḍīkṛtā atisūkṣmaliṅgopahitāḥ vāyunetastataśca nīyamānā vāyusamā bhavanti /
so 'nuśayī saṃgho vāyusamo bhūtvā dhūmasaṃgatastatsamo bhavati, dhūmasamo bhūtvābhrasamo bhavati /
apo bibhartītyabhraṃ, mehati siñcatīti vṛṣṭikartā meghastatsamo bhūtvā varṣadhārādvārā pṛthivīṃ praviśya vrīhiyavādirūpo bhavatīti siddhāntagatyā śrutyarthaḥ /
pūrvottarayuktidvayaṃ saṃśyabījaṃ mantavyaṃ, pūrvatra mārgadvayamuktvā tṛtīyatvokteryuktaṃ sthānaśabdasya mārgalakṣakatvamiha tu dugdhaṃ dadhi bhavatītyādiprayoge bhavatiśrutervikārasvarūpāpattau mukhyatvāt sādṛśyāpattilakṣaṇābījaṃ nāstīti pratyudāharaṇasaṅgatiḥ /
śrutimukhyatvaṃ phalamiti pūrvapakṣaḥ /
anuśayināṃ pūrvasiddhākāśādisvarūpāpattyayogāllakṣaṇeti siddhāntayati-evamityādinā /
samāno bhāvo dharmo yasya tadbhāvaḥ sābhāvyaṃ sāmyamiti sūtrapadārthaḥ /
evaṃ hyetaditi /
etadbhavanamevaṃ sādṛśyarūpamevopapadyata ityarthaḥ /
anuśayināmākāśādibhyo nirgamanānyathānupapattyāpi sādṛśyalakṣaṇetyāha-ākāśasvarūpeti /
saṃyogalakṣaṇāmāśaṅkyāha-vibhutvādi ti /
bhavatiśrutyā saṃyogalakṣaṇāyāmanuvādaḥ syādityarthaḥ /
vividhabhūtasāmyamavarohe bhavatītyanusaṃdhānādvairāgyamupasaṃharati-ata iti //22//


END BsCom_3,1.4.22

____________________________________________________________________________________________

START BsCom_3,1.5.23



nāticireṇa viśeṣāt | BBs_3,1.23 |

tatrākāśādipratipattau prāgvirīhyādipratipatterbhavati viśayaḥ /
kiṃ dīrghaṃ kālaṃ pūrvapūrvasādṛśyenāvasthāyottarasādṛśyaṃ gacchantyutālpamiti /
tatrāniyamo niyamakāriṇaḥ śāstrasyābhāvāditi /
evaṃ prāpta idamāha- nāticireṇeti /
alpamalpaṃ kālamākāśādibhāvenāvasthāya varṣadhārābhiḥ sahemāṃ bhuvamāpatanti /
kuta etat /
viśeṣadarśanāt /
tathāhi vrīhyādibhāvāpatteranantaraṃ viśinaṣṭi- 'ato vai khalu durniṣprapataram'

(chā. 5.10.6) iti /
takāra etaścandasyāṃ prakriyāyāṃ lupto mantavyaḥ /
durniprapatataraṃ durniṣkramataraṃ duḥkhataramasmādvrīhyādibhāvānniḥsaraṇaṃ bhavatītyarthaḥ /
tadatra duḥkhaṃ niṣprapatanaṃ pradarśayanpūrveṣu sukhaṃ niṣprapatanaṃ darśayati /
sukhaduḥkhatāviśeṣaścāyaṃ niṣprapatanasya kālālpatvadīrghatvanimittaḥ /
tasminnavadhau śarīrāniṣpatterupabhogāsaṃbhavāt /
tasmādvrīhyādibhāvāpatteḥ prāgalpenaiva kālenāvarohaḥ syāditi // 23 //




nāticireṇa /
uktaṃ sādṛśyamupajīvya loke gantṛṇāṃ cirāciragatidarśanātsaṃśayaṃ vadan pūrvapakṣayati-tatretyādinā /
aniyamāt kadācidvilambena yonyāpattiriti pūrvapakṣaphalaṃ, siddhānte tu vrīhīyavādibhāvādanuśayināṃ vilambena nirgamanamiti viśeṣādākāśādibhāvācchīghraṃ nirgama ityavilambena yonyāpattirityanusaṃdhānādvairāgyadārḍhyamiti vivekaḥ /
nanvākāśādiṣvanuśayināṃ sukhaṃ vrīhiyavādiṣu duḥkhamiti duḥśabdādbhāti na cirāciranirgamanamityata āha-sukhaduḥkhatāviśeṣaścāyamiti /
avadhiḥ kālaḥ //23//


END BsCom_3,1.5.23

____________________________________________________________________________________________

START BsCom_3,1.6.24



6 anyādhiṣṭhitādhikaraṇam / sū. 24-27


anyādhiṣṭhiteṣu pūrvavadabhilāpāt | BBs_3,1.24 |

tasminnevārohe pravarṣaṇānantaraṃ paṭhyate- 'ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante' (chā. 5.10.6)

iti /
tatra saṃśayaḥ - kimasminnavadhau sthāvarajātyāpannāḥ sthāvarasukhaduḥkhabhājo 'nuśāyino bhavatyāhosvitkṣetrajñāntarādhiṣṭhiteṣu sthāvaraśarīreṣu saṃśleṣamātraṃ gacchantīti /
kiṃ tāvatprāptam /
sthāvarajātyāpannāstatsukhaduḥkhabhājo 'nuśayino bhavantīti /
kuta etat /
janermukhyārthatvopapatteḥ sthāvarabhāvasya ca śrutismṛtyorupabhogasthānatvaprasiddheḥ /
paśuhiṃsādiyogācceṣṭādeḥ karmajātasyāniṣṭaphalatvopapatteḥ /
tasmānmukhyamevedamanuśayināṃ vrīhyādijanma /
śvādijanmavat /
yathā śvayoniṃ vā sūkarayoniṃ vā camḍālayoniṃ veti mukhyamevānuśayināṃ śvādijanma tatsukhaduḥkhānvitaṃ bhavati /
evaṃ vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhānvitaṃ bhavati /
evaṃ vrīhyādijanmāpīti /
evaṃ prāpte brūmaḥ anyairjīvairadhiṣṭhiteṣu vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhabhājo bhavanti /
pūrvavat /
yathā vāyudhūmādibhāvo 'nuśayināṃ tatsaṃśleṣamātram /
evaṃ vrīhyādibhāvo 'pi jātisthāvaraiḥ saṃśleṣamātram /
kuta etat /
tadvadevehāpyabhilāpāt /
ko 'bhilāpasya tadvadbhāvaḥ /
karmavyāpāramantareṇa saṃkīrtanam /
yathākāśādiṣu pravarṣaṇānteṣu na kañcitkarmavyāpāraṃ parāmṛśatyevaṃ vrīhyādijanmanyapi /
tasmānnāstyatra sukhaduḥkhabhāktvamanuśayinām /
yatra tu sukhaduḥkhabhāktvamabhipraiti parāmṛśati tatra karmavyāpāraṃ ramaṇīyacaraṇāḥ kapūyacaraṇā iti ca /
apica mukhye 'nuśayināṃ vrīhyādijanmani vrīhyādiṣu lūyamāneṣu kaṇḍyamāneṣu pacyamāneṣu bhakṣyamāṇeṣu ca tadabhimānino 'nuśayinaḥ pravaseyuḥ /
yo hi jīvo yaccharīramabhimanyate sa tasminpīḍyamāne pravasatīti prasiddham /
tatra vrīhyādibhāvādretaḥsigbhāvo 'nuśayināṃ nābhilapyeta /
ataḥ saṃsargamātramanuśayināmanyādhiṣṭhiteṣu vrīhyādiṣu bhavati /
etena janermukhyārthatvaṃ pratibrūyādupabhogasthānatvaṃ ca sthāvarabhāvasya /
naca vayamupabhogasthānatvaṃ sthāvarabhāvasyāvajānīmahe /
bhavatvanyeṣāṃ jantūnāmapuṇyasāmarthyena sthāvarabhāvamupagatānāmetadupabhogasthānam /
candramasastvavarohanto 'nuśayino na sthāvarabhāvamupabhuñjata ityācakṣmahe // 24 //




anyābhilāpāt /
śrutikramāt arthakramāccādhikaraṇānāṃ kramo bodhyaḥ /
iha bhūmau varṣadhārādvārā patitāste 'nuśayino vrīhyādisāmyena jāyanta iti śrutyarthaḥ /
atra jāyanta iti śruteḥ pūrvatrākāśādivarṣāntasādṛśyokteśca saṃśayamāha-tatreti /
asminnavadhau varṣasādṛśyānantaramityarthaḥ /
durniṣprapataraśabdena ciranirgalanalakṣaṇoktā na yuktā, duḥkhena nirgamanamiti mukhyasaṃbhavādityākṣepasaṅgatyā pūrvapakṣayati-kiṃ tāvadityādinā /
atra pūrvapakṣe sthāvaratvanivṛttaye 'dhikāriṇāṃ yatnagauravaṃ, siddhānte vrīhyādisaṃśleṣamātraṃ parihartuṃ yatnalāghavaṃ vairāgyadārḍhyaṃ ceti vivekaḥ /
nanu dehotpattyā jīvānāṃ janma syānna svataḥ, vrīhyadestu na dehatvamityata āha-sthāvarabhāvasyeti /
'sthāṇumanye 'nusaṃyanti'ityādyā śrutiḥ /
'śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ'ityādyā smṛtiḥ /
nanu svargiṇāṃ pāpābhāvātkathaṃ sthāvaratvaṃ, tatrāha-paśviti /
somādyucchiṣṭabhakṣaṇasurāgrahāvādiśabdārthaḥ /
kratvarthahiṃsāderapi hiṃsātvādisāmānyena pravṛtterna hiṃsyādityādiśāstraniṣiddhatvākāreṇa duritāpūrvakāritvamaviruddhamiti sāṅkhyā āhuḥ /
śruto 'tra vrīhyādibhāvo 'nuśayināṃ na janyarūpaḥ karmaviśeṣaparāmarśaṃ vinātroktatvāt, pūrvoktākāśādibhāvavaditi siddhāntayati-evaṃ prāpta ityādinā /
pūrvavaditi padaṃ dṛṣṭāntatvena hetvaṃśatvena ca vyākhyātaṃ yadatra prakaraṇe karmaviśeṣaparāmarśakamucyate tajjanmeti vyatirekadṛṣṭāntamapyāha-yatra tviti /
apica 'yo yo hyannamatti yo retaḥ striyāṃ siñcati tadbhūya eva bhavati'iti vākyaśeṣe vrīhyādiṣu praviṣṭasyānuśayisaṃghasyānnadvārā retaḥsikpuruṣayogaḥ śrutastadanyathānupapattyāpi janmaśrutirna mukhyetyāha-apicetyādinā /
vrīhyādirūpadehanāśe dehināmuktānteravaśyaṃbhāvādretaḥ sigyogo na syādityarthaḥ /
eteneti /
uktānumānārthāpattibhyām /
jāyata iti śrutermukhyārthatvamanuśayibhogāyatanatvaṃ ca vrīhyādeḥ pratibrūyādityarthaḥ /
nanu vrīhyāderbhogāyatanatvānaṅgīkāre pūrvoktaśrutismṛtiprasiddhibādha ityata āha-naceti //24//


END BsCom_3,1.6.24

____________________________________________________________________________________________

START BsCom_3,1.6.25



aśuddham iti cen na śabdāt | BBs_3,1.25 |

yatpunaruktaṃ paśuhiṃsādiyogādaśuddhamādhvarikaṃ karma tasyāniṣṭamapi phalamavakalpata ityato mukhyamevānuśayināṃ vrīhyādijanmāstu tatra gauṇī kalpanānarthiketi tatparihriyate /
na, śāstrahetutvāddharmādharmavijñānasya /
ayaṃ dharmo 'yamadharma iti śāstrameva vijñāne kāraṇam /
atīndriyatvāttayoḥ aniyatadeśakālanimittatvācca /
yasmindeśe kāle nimitte ca yo dharmo 'nuṣṭhīyate sa eva deśakālanimittāntareṣvadharmo bhavati /
tena śāstrādṛte dharmādharmaviṣayaṃ vijñānaṃ na kasyacidasti /
śāstrācca hiṃsānugrahādyātmako jyotiṣṭomo dharma ityavadhāritaḥ sa kathamaśuddha iti śakyate vaktum /

nanu 'na hiṃsyātsarvā bhūtāni' iti śāstrameva bhūtaviṣayāṃ hiṃsāmadharma ityavagamayati /
bāḍham /
utsargastu saḥ /
apavādaḥ 'agnīṣomīyaṃ paśumālabheta' iti /
utsargāpavādayośca vyavasthitaviṣayatvam /
tasmādviśuddhaṃ karma vaidikaṃ, śiṣṭairanuṣṭhīyamānatvādanindyamānatvācca /
tena na tasya pratirūpaṃ phalaṃ jātisthāvaratvam /
naca śvādijanmādivadapi vrīhyādijanma bhavitumarhati /
taddhi kapūyataraṇānadhikṛtyocyate naivamiha vaiśeṣikaḥ kaścidadhikāro 'sti /
ataścandramaṇḍalaskhalitānāmanuśāyināṃ vrīhyādisaṃśleṣamātraṃ tadbhāva ityupacaryate // 25 //




vaidikaṃ karmāśuddhaṃ na bhavati śāstravihitatvāditi sūtrārthaṃ prapañcayati-ayaṃ dharma ityādinā /
śucau deśe prātaḥ sāyaṅkāle jīvanādinimitte kṛtamagnihotraṃ dharmo bhavati sa evāśucideśe madhyarātre maraṇādinimitte kṛtaḥ sannadharmo bhavatīti nirṇayaḥ śāstraikasādhya ityarthaḥ /
tataḥ kiṃ tatrāha-śāstrācceti /
nanu yā hiṃsā so 'dharma ityutsargasya viśeṣavidhinā bādho 'tra na yuktaḥ /
nābhicarediti niṣiddhaśyenasya puruṣārthatvavat niṣiddhahiṃsāderapi kratūpakārakatvāvirodhāditi, tatrāha-utsargāpavādayoriti /
ayamarthaḥ-kāmye karmaṇi sarvatra karaṇāṃśe rāgataḥ pravṛttiḥ, aṅgeṣu vidhita iti sthitiḥ /
tathāca śyenākhye karmaṇi niṣedhe 'pi rāgaprābalyāt pravṛttiḥ syāt kratvaṅgahiṃsādau tu vidhita eva pravṛttirvācyā /
sa ca vidhiryadyutsargaprāptamanarthahetutvaṃ na bādheta tarhi pravartako na syāt, pravartakatve vā vidhiranarthāya syāt, ato niravakāśo vidhiḥ sāvakāśamutsargamavihitahiṃsādiṣu sthāpayatīti /
idaṃ ca niṣedhaśāstrasya hiṃsātvādisāmānyena pravṛttimaṅgīkṛtyoktam /
vastutastasya rāgaprāptahiṃsāviṣayatvādvaidhahiṃsāyāmapravṛtternāśuddhatvaśaṅkāvasara iti draṣṭavyam /
pratirūpaṃ duḥkharūpaṃ tasya phalaṃ neti yojanā /
iha vrīhyādibhāve kaścidadhikāraḥ karmaparāmarśo nāstītyuktam //25//


END BsCom_3,1.6.25

____________________________________________________________________________________________

START BsCom_3,1.6.26



retaḥsigyogo 'tha | BBs_3,1.26 |

itaśca vrīhyādisaṃśleṣamātraṃ tadbhāvo yatkāraṇaṃ vrīhyādibhāvasyānantaramanuśayināṃ retaḥsigbhāva āmnāyate - 'yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati' (chā. 5.10.6) iti /
nacātra mukhyo retaḥsigbhāvaḥ saṃbhavati /
cirajāto hi prāptayauvano retaḥsigbhavati /
kathamivānupacaritaṃ tadbhāvamadyamānānnānugato 'nuśayī pratipadyate /
tatra tāvadavaśyaṃ retaḥsigyoga eva retaḥsigbhāvo 'bhyupagantavyaḥ /
tadvadvrīhyādibhāvo 'pi vrīhyādiyoga evetyavirodhaḥ // 26 //




atha vrīhyādibhāvānantaraṃ retaḥ sigbhāvaḥ śrutaḥ /
tatrānnasthānuśayino retaḥ sekakartṛtvāyogādyogamātraṃ vācyaṃ tadvadupakrame 'pi yoga evāstheyaḥ, anyathopakramopasaṃhārayorvirodhaḥ syāditi matvoktam-ityavirodha iti //26//


END BsCom_3,1.6.26

____________________________________________________________________________________________

START BsCom_3,1.6.27



yoneḥ śarīram | BBs_3,1.27 |

atha retaḥsigbhāvasyānantaraṃ yonau niṣikte retasi yoneradhikaśarīramanuśayināmanuśayaphalopabhogāya jāyata ityāha śāstram - ''tadya iha ramaṇīyacaraṇāḥ' (chāya 5.10.7) ityādi /
tasmādapyavagamyate nāvarohe vrīhyādibhāvāvasare taccharīrameva sukhaduḥkānvitaṃ bhavatīti /
tasmādvrīhyādisaṃśleṣamātramanuśayināṃ tajjanmeti siddham // 27 //



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya prathamaḥ pādaḥ // 1 //




yoneḥ śarīraśruterna vrīhyādiśarīratvamanuśayināmiti sūtrārthaḥ /
evaṃ karmiṇāṃ gatyāgatisaṃsāro durvāra ityanusandhānāt karmaphalādvairāgyaṃ tattvajñānasādhanaṃ siddhamiti pādārthamupasaṃharati-iti siddhamiti //27//

iti śrīmadparamahaṃsaparivrājakācārya śrīmadgovindabhagavatpādakṛtau śārīrakamīmāṃsākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyādhyāyasya prathamaḥ pādaḥ //


END BsCom_3,1.6.27



____________________________________________________________________________________________
____________________________________________________________________________________________


tṛtīyādhyāye dvitīyaḥ pādaḥ /



____________________________________________________________________________________________

START BsCom_3,2.1.1



tṛtīyādhyāye dvitīyaḥ pādaḥ /

[atrapāde tattvaṃpadārthapariśodhanavicāraḥ]

1 saṃdhyādhikaraṇam / sū. 1-6

sandhye sṛṣṭirāha hi | BBs_3,2.1 |

atikrīnte pāde pañcāgnividyāmudāhṛtya jīvasya saṃsāragatiprabhedaḥ prapañcitaḥ /
idānīṃ tu tasyaivāvasthābhedaḥ prapañcyate /
idamāmananti- 'sa yatra prasvapiti' (bṛ. 4.3.9) ityupakramya 'na tatra rathā na rathayogā na panthāno bhavantyatha rathānrathayogānpathaḥ sṛjate' (bṛ. 4.3.10) ityādi /
tatra saṃśayaḥ - kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti /
tatra tāvatpratipadyate saṃdhye tathyarūpā sṛṣṭiriti /
saṃdhyamiti svapnānamācaṣṭe, vede prayogadarśanāt 'saṃdhyaṃ tṛtīyaṃ svapnasthānam' (bṛ. 4.3.9) iti /
dvayorlokasthānayoḥ prabodhasaṃprasādasthānayorvā saṃdhau bhavatīti saṃdhyam /
tasminsaṃdhye sthāne tathyarūpaiva sṛṣṭirbhavitumarhati /
kutaḥ - yataḥ pramāṇabhūtā śrutirevamāha 'atha rathānnathayogānpathaḥ sṛjate' (bṛ. 4,3.10) ityādi /
sa hi karteti copasaṃhārādevamevāvagamyate // 1 //




saṃdhye sṛṣṭirāha hi /
uktavairāgyasādhyastattvaṃpadārthaviveko vākyārthajñānasādhanamasmin pāde nirūpyata iti pādayorhetusādhyabhāvasaṃgatimāha-atikrānta iti /
sādhanavicāratvādevāsya pādasyāsminnadhyāye saṃgatiḥ /
asmin pāde 'na sthānato 'pi'ityataḥ prāguddeśyatvena prathamaṃ jijñāsitatvaṃpadārtho 'vasthādvārā vivicyate, tadārabhyāpādasamāptervidheyatatpadārthavivekaḥ, tatra pūrvaṃ gatyāgaticintayā jāgradavasthā nirūpitā tadanantarabhāvinīṃ svapnāvasthāṃ śrutyuktāṃ viṣayīkṛtya tatra svapne rathādisṛṣṭyuktestadabhāvokteśca saṃśayaṃ vadan pūrvapakṣasūtraṃ yojayati-tatra saṃśaya ityādinā /
svapnarathādayo jāgradrathādivat vyāvahārikasattākā uta śuktirajatavat prātītikā iti saṃśayārthaḥ /
ārambhaṇādhikaraṇe prapañcasya pāramārthikatvaniṣedhāditi mantavyam /
atra pūrvapakṣe jāgradvat svapnājjīvasya vivekāsiddhiḥ /
siddhānte prātītikadṛśyasākṣitayā vivekāt svayañjyotiṣṭvasiddhiriti phalam /
mumūrṣoḥ sarvendriyopasaṃhārādetallokānanubhavo sati vāsanāmātreṇa imaṃ lokaṃ smarataḥ karmabalādhṛdaye manasā paralokasphūrtirūpaḥ svapno bhavati, so 'yaṃ lokadvayasandhau bhavatīti saṃdhyaḥ svapnaḥ /
tathāca śrutiḥ-'tasmin saṃdhye sthāne tiṣṭhannete ubhe sthāne paśyati idaṃ ca paralokasthānaṃ ca'iti /
ayaṃ svapnaḥ kādācitka ityarucyā nityasvapnasya prabodhasaṃprasādasaṃdhibhavatvamuktam /
anyetu martyacakṣurādyajanyarūpādisākṣātkāravattvaṃ paralokalakṣaṇaṃ, daivacakṣurādyajanyatadvattvaṃ martyalokalakṣaṇaṃ ca svapne 'stīti lakṣaṇato lokadvayasparśitvāt nityasvapnasyaiva lokadvayasaṃdhyatvaṃ grāmadvayasparśimārgasya tatsaṃdhyatvavaditi vyācakṣate /
na kevalaṃ śrutyā svapnārthānāṃ vyāvahārikasatyatvaṃ kintu sakartṛkatvādapītyāha-sa hi karteti //1//


END BsCom_3,2.1.1

____________________________________________________________________________________________

START BsCom_3,2.1.2



nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 |

apicaike śākhino 'sminneva saṃdhye sthāne kāmānāṃ nirmātāramātmānamāmananti- 'ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ' (ka. 5.8) iti /
putrādayaśca tatra kāmā abhipreyante kāmyanta iti /

nanu kāmaśabdenecchāviśeṣā evocyeran /

na /
'śatāyuṣaḥ putrapautrānvṛṇīṣva' (ka. 1.23) iti prakṛtyānte 'kāmānāṃ tvā kāmabhājaṃ karomi' (ka. 1.24) iti prakṛteṣu tatra tatra putrādiṣu kāmaśabdasya prayuktatvāt /
prājñaṃ cainaṃ nirmitāraṃ prakaraṇavākyaśeṣābhyāṃ pratīmaḥ /
prājñasya hīdaṃ karaṇam 'anyatra dharmādanyatrādharmāt' (ka. 2.24) ityādi, tadviṣaya eva ca vākyaśeṣo 'pi- 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate /
tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana'' (ka. 5.8) iti /
prājñakartṛkā ca sṛṣṭistathyarūpā samadhigatā jāgaritāśrayā tathā svapnāśrayāpi sṛṣṭirbhavitumarhati /
tathāca śrutiḥ - atho khalvāhurjāgaritadeśa evāsyaiṣa iti yāni hyeva jāgratpaśyati tāni suptaḥ (bṛ. 4.3.14) iti svapnajāgaritayoḥ samānanyāyatāṃ śrāvayati /
tasmāttathyarūpaiva saṃdhye sṛṣṭariti // 2 //




kiñca svapnārthāḥ satyāḥ, prājñanirmitatvāt, ākāśādivaditi sūtrārthamāha-apicetyādinā /
rūḍhimāśaṅkya prakaraṇānnirasyati-nanvityādinā /
yaḥ supteṣu nirvyāpāreṣu karaṇeṣu jāgarti tadeva śukraṃ svaprakāśaṃ brahmetyarthaḥ /
svapnasya jāgradarthaiḥ /
samānadeśatvaśruterabhedaśruteśca satyatve tātparyamityāha-atho khalvāhuriti //2//


END BsCom_3,2.1.2

____________________________________________________________________________________________

START BsCom_3,2.1.3



evaṃ prāpte pratyāha-



māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 |

tuśabdaḥ pakṣaṃ vyavartayati /
naitadasti yaduktaṃ saṃdhye sṛṣṭiḥ pāramārthikīti /
māyaiva saṃdhye sṛṣṭirna pāramārthagandho 'pyasti /
kutaḥ - kārtsnyenānabhivyaktasvarūpatvāt /
nahi kārtsnyenapāramārthavastudharmeṇābhivyaktasvarūpaḥ svapnaḥ /
kiṃ punaratra kārtsnyamabhipretaṃ deśakālanimittānyabādhaśca /
nahi paramārthavastuviṣayāṇi deśakālanimittānyabādhāśca svapne saṃbhāvyante /
na tāvatsvapne rathādīnāmucito deśaḥ saṃbhavati /
nahi saṃvṛte dehadeśerathādayo 'vakāśaṃ labheran /
syādetat /
bahirdehātsvapnam drakṣyati deśāntaritadravyagrahaṇāt /
darśayati ca śrutirbahirdehātsvapnam- 'bahiṣkulāyādamṛtaścaritvā /
sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti sthitigatipratyayabhedaśca nāniṣkrānte jantau sāmañjasyāmaśnuvīteti /

netyucyate /
nahi suptasya jantoḥ kṣaṇamātreṇa yojanaśatāntaritaṃ deśaṃ paryetuṃ viparyetuṃ ca tataḥ sāmarthyaṃ saṃbhāvyate /
kvacicca pratyāgamanavarjitaṃ svapnaṃ śrāvayati kuruṣvahamadya śayāno nidrayābhiplutaḥ svapne pañcālānabhigataścāsminpratibuddhaśceti /
dehāccedapeyātpañcāleṣu pratihudhyeta na tānasāvabhigata iti kuruṣveva tu pratibudhyate /
yena cāyaṃ dehena deśāntaramaśnuvāno manyate tamanye pārśvasthāḥ śayanadeśa eva paśyanti /
yathābhūtāni cāyaṃ deśāntarāṇi svapne paśyati na tāni tathābhūtānyeva bhavanti /
paridhāvaṃścetpaśyejjāgradvadvastubhūtamāra athamākalayet /
darśayati ca śrutirantareva dehe svapnam- 'sa yatraitatsvapnyayā carati' ityupakramya 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti /
ataśca śrutyupapattivirodhādbahiṣkulāyaśrutirgauṇī vyākhyātavyayā bahiriva kulāyādamṛtaścaritveti /
yo hi vasannapi śarīre na tena prayojanaṃ karoti sa bahiriva śarīrādbhavatīti /
sthitigatipratyayabhedo 'pyevaṃ sati vipralambha evābhyupagantavyaḥ /
kālavisaṃvādo 'pi ca svapne bhavati rajanyāṃ supto vāsaraṃ bhārate varṣe manyate /
tathā muhūrtamātravartini svapne kadācidbahuvarṣapūgānativāhayati /
nimittānyapi ca svapne na buddhaye karmaṇe vocitāni vidyante /
karaṇosaṃhārāddhi nāsya rathādigrahaṇāya cakṣurādīni santi /
rathādinirvartane 'pi kuto 'sya nimeṣamātreṇa sāmarthyaṃ dāruṇī vā /
bādhyante caite rathādayaḥ svapnadṛṣṭāḥ prabodhe /
svapna eva caite sulabhabādhā bhavanti /
ādyantayorvyabhicāradarśanāt /
ratho 'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ saṃpadyate manuṣyo 'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ /
spaṣṭaṃ cābhāvaṃ rathādīnāṃ svapne śrāvayati śāstram - ''na tatra rathā na rathayogā na panthāno bhavanti' (bṛ. 4.3.10) ityādi /
tasmānmāyāmātraṃ svapnadarśanam // 3 //



----------------------

FN: saṃvṛte saṃkīrṇaḥ /
paryetuṃ gantum /
viparyetuṃ āgantum /



svapnarathādayaḥ prātītikā jāgradrathādau kḷptasāmagrīṃ vinā dṛṣṭatvācchuktirūpyādivaditi siddhāntayati-tuśabda ityādinā /
cinmātraniṣṭhāvidyā cittvāvacchedena jīve 'pi sthitā rathādyākārā māyeti sūtrabhāṣyayoruktā māyāvidyayorabhedajñāpanāya mātrapadena tu sati pramātaryabādhyatvarūpasya vyāvahārikasatyatvasya nirāsa uktaḥ /
kārtsnyamatra jāgrati yā kḷptasāmagrī, tajjanyatvaṃ paramārthavastuno jāgradarthasya kāryasya dharmaḥ /
satyatvavyāpakaḥ tadabhāvaṃ svapne vivṛṇoti-na tāvādityādinā /
saṃvṛte saṅkīrṇe, paryetuṃ gantuṃ, viparyetumāgantuṃ, śrāvayati prabuddho janaḥ,

pārśvasthānpratīti śeṣaḥ /
etatsvapnaṃ yathā syāttathā /
yatra kāle svapnyayā vṛttyā carati tathā svaśarīre yatheṣṭaṃ caratītyarthaḥ /
bahiriveti /
kulāyāddehāt bahirivāmṛta ātmā caritvā yatra kāmaṃ yatheṣṭamīyate viharatītyarthaḥ /
guṇamāha-yo hīti /
dehābhimānahīnatvaguṇena bahiṣṭhavaddehastho 'pi bahirityukta ityarthaḥ /
evaṃ sati śrutiyuktibhyāṃ antareva svapne satītyarthaḥ /
vipralambho vibhramaḥ yogyadeśābhāvamuktvā kālābhāvamāha-kāleti /
atra rātrisamaye 'pi ketumālādivarṣāntare vāsaro bhavati iti bhārata ityuktam /
pūrvakṣānumānānāṃ jāgradarthadṛṣṭānte kḷptamagrījanyatvamabādhayogyatvaṃ copādhiriti sūtratātparyam //3//


END BsCom_3,2.1.3

____________________________________________________________________________________________

START BsCom_3,2.1.4



sūcakaśca hi śruter ācakṣate ca tadvidaḥ | BBs_3,2.4 |

māyāmātratvāttarhi na kaścitsvapne paramārthagandho 'stīti /

netyucyate /
sūcakaśca hi svapno bhavati bhaviṣyatoḥsādhvasādhunoḥ /
tathāhi śrūyate - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati /
samṛddhiṃ tatra jānīyāttasminsvapnadarśane' (chā. 5.2.9) tathā puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti ityevamādibhiḥ svapnairacirajīvitvamāvedyata iti śrāvayati /
ācakṣate ca svapnādhyāyavidaḥ - 'kuñjarārohaṇādīni svapne dhanyāni kharayānādīnyadhanyāni' iti /
mantradevatādravyaviśeṣanimittāśca kecitsvapnāḥ satyārthagandhino bhavantīti manyante /
tatrāpi bhavatu nāma sūcyamānasya vastunaḥ satyatvaṃ, sūcakasya tu strīdarśanāderbhavatyeva vaitathyaṃ bādhyamānatvādityabhiprāyaḥ /
tasmādupapannaṃ svapnasya māyāmātratvam /
yaduktam 'āha hi' iti tadevaṃ sati bhāktaṃ vyākhyātavyam /
yathā lāṅgalaṃ gavādīnudvahatīti nimittamātratvādevamucyate, natu pratyakṣameva lāṅgalaṃ gavādīnudvahati /
evaṃ nimittamātratvādevātsupto rathādīnsṛjate sa hi karteti cocyate, natu pratyakṣameva supto rathādīnsṛjati /
nimitttvaṃ tvasya rathādipratibhānanimittamodatrāsādidarśanāttannimittabhūtayoḥ sukṛtaduṣkṛtayoḥ kartṛtveneti vaktavyam /
apica jāgarite viṣayendriyasaṃyogādādityādijyotirvyatikarāccātmanaḥ svayañjyotiṣṭvaṃ durvivecanamiti tadvivecanāya svapna upanyastaḥ /
tatra yadi rathādisṛṣcivacanaṃ śrutyā nīyeta tadā svayañjyotiṣṭvaṃ na nirṇītaṃ syāt /
tasmādrathādyabhāvavacanaṃ śrutyā rathādisṛṣṭivacanaṃ tu bhaktyeti vyākhyeyam /
etena nirmāṇaśravaṇaṃ vyākhyātam /
yadapyuktam - 'prājñamenaṃ nirmātāramāmananti' iti /
tadapyasat /
śrutyantare 'svayaṃ vihatya svayaṃ nirmāya svena bhāsā jyotiṣā prasvapiti' (bṛ. 4.3.9) iti jīvavyāpāraśravaṇāt /
ihāpi 'ya eṣa supteṣu jāgarti' (ka. 5.8) iti prasiddhānuvajjīva evāyaṃ kāmānāṃ nirmātā saṃkīrtyate /
tasya tu vākyaśeṣeṇa tadeva śukraṃ tadbrahmeti jīvabhāvaṃ vyāvartya brahmabhāva upadiśyate - 'tattvamasi' (chā. 6.9.4) ityādivaditi na brahmaprakaraṇaṃ virudhyate /
nacāsmābhiḥ svapne 'pi prājñavyavahāraḥ pratiṣidhyate /
tasya sarveśvaratvātsarvāsvavasthādhiṣṭhātṛtvopapatteḥ /
pāramārthikastu nāyaṃ saṃdhyāśrayaḥ sargo viyadādisargavadityetāvatpratipādyate /
naca viyadādisargasyāpyātyantikaṃ satyatvamasti /
pratipāditaṃ hi 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. sū. 2.1.14) ityatra samastasya prapañcasya māyāmātratvam /
prāktu brahmātmatvadarśanādviyadādiprapañco vyavasthitarūpo bhavati /
saṃdhyāśrayastu prapañcaḥ pratidinaṃ bādhyata iti /
ato vaiśeṣikamidaṃ saṃdhyasya māyāmatratvamuditam // 4 //




svapnasya bhrāntimātratve tatsūcito 'pyarthaḥ satyo na syāditi śaṅkottaratvena sūtrāntaraṃ vyācaṣṭe-māyetyādinā /
mantreṇa devatānugraheṇauṣadhisevayā vā svapnaḥ satyasūcakāścet satyāḥ syurityata āha-tatrāpi bhavatu nāmeti /
satyaharṣahetorapi śuktirūpyasya satyatvādarśanāditi bhāvaḥ /
yathā kṛṣidvārā lāṅgalasya gavādijīvananimittatvaṃ tathā svapnabhokturadṛṣṭadvārā svapnasṛṣṭinimittatvaṃ na tu kumbhaṃ prati kumbhakārasyeva sākṣād svapnakartṛtvaṃ sāmagryabhāvabādhayoruktatvādityāha-yaduktamityādinā /
tathāca svapnasya sakartṛkatvaṃ mukhyaṃ nāstīti hetvasiddhiriti bhāvaḥ /
śrutitātparyavirodhācca na svapnasatyatetyāha-apiceti /
vyatikaraḥ saṃkaraḥ, śrutyātatparatayetyarthaḥ /
jāgaritādaviśeṣāditi bhāvaḥ /
phalitamāha-tasmāditi /
eteneti /
bhāktatvenetyarthaḥ /
dvitīyasūtroktaprājñakartṛkatvaheturapi svapnasya kiṃ śrutisiddha uta prājñasya sarveśvaratvāt siddhaḥ, nādya ityāha-yadapyuktamityādinā /
svayaṃ vihatya jāgraddehaṃ niśceṣṭaṃ kṛtvā, svayaṃ vāsanayā nirmāya, svena bhāsā svīyabuddhivṛttyā svena jyotiṣā svarūpacaitanyena ca svapnamanubhavatītyarthathaḥ /
na kevalaṃ bṛhadāraṇyake jīvasya svapnakartṛtvaṃ śrutaṃ kintu kāṭhake 'pītyāha-ihāpīti /
jīvoktau brahmaprakaraṇavirodha ityata āha-tasya tviti /
evaṃ hetoḥ śrutisiddhatvaṃ nirasya dvitīyamaṅgīkaroti-na cāsmābhiriti /
tarhi hetusiddheḥ svapnasya satyatvamityāśaṅkya satyatvaṃ vyāvahārikaṃ pāramārthikaṃ veti vikalpya vyavahārakāle bādhadarśanāt, nādya ityāha-pāramārthikastviti /
dvitīye dṛṣṭāntasya sādhyavaikalyamityāha-naceti /
kastarhi svapnasya jāgrato viśeṣo 'tra kathyata ityāśaṅkya prātibhāsikatvamityāha-prāgiti //4//


END BsCom_3,2.1.4

____________________________________________________________________________________________

START BsCom_3,2.2.5



parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | BBs_3,2.5 |

athāpi syātparasyaiva tāvadātmanoṃ'śo jīvo 'gniriva visphuliṅgaḥ /
tatraivaṃ sati yathāgnivisphuliṅgayoḥ samāne dahanaprakāśanaśaktī bhavata evaṃ jīveśvarayorapi jñānaiśvaryaśaktī, tataśca jīvasya jñānaiśvaryavaśātsāṃkalpikī svapne rathādisṛṣṭirbhaviṣyatīti /
atrocyate- satyapi jīveśvarayoraṃśāṃśibhāve pratyakṣameva jīvasyeśvaraviparītadharmatvam /
kiṃ punarjīvasyeśvarasamānadharmatvaṃ nāstyeva /
na nāstyeva /
vidyamānamapi tattirohitamavidyādivyavadhānāt /
tatpunastirohitaṃ satparameśvaramabhidhyāyato yatamānasya jantorvidhūtadhvāntasya timiratiraskṛteva dṛkśaktirauṣadhavīryādīśvaraprasādātsaṃsiddhasya kasyacidevāvirbhavati na svabhāvata eva sarveṣāṃ jantūnām /
kutaḥ - tato hīśvarāddhetorasya jīvasya bandhamokṣau bhavataḥ /
īśvarasvarūpāparijñānādbandhastatsvarūpaparijñānāttu mokṣaḥ /
tathāca śrutiḥ - 'jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyuprahāṇiḥ /
tasyābhidhyānāttṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ' (śve. 1.11) ityevamādyā // 5 //




pūrvaṃ kḷptasāmagryabhāvāt svapno māyetyuktamayuktaṃ satyasaṅkalpamātreṇāpi satyasṛṣṭisaṃbhavāditi śaṅkāṃ kṛtvā pariharan sūtraṃ vyācaṣṭe-athapi syādityādinā /
satyasaṃkalpasya hi saṃkalpātsṛṣṭiḥ satyā bhavati jīvasya tvasatyasaṃkalpatvaṃ pratyakṣamiti parihārārthaḥ /
tarhi viruddhadharmavattvājjīvasyeśvaratvaṃ nāstyeveti śaṅkate-kimiti /
nāstīti na kintvāvṛtamasti tatpunarīśvaraprasādākasyacidvyajyata ityāha-na nāstīti /
vidhūtadhvāntasya niṣpāpasya saṃsiddhasyāṇimādiviśiṣṭasyetyarthaḥ /
brahmaivāhamiti devaṃ jñātvā sākṣātkṛtya sarvapāśānāmavidyādikleśānāmapahānirapakṣayastadrūpo bhavati /
kṣīṇaiśca kleśaistatkāryajanmamaraṇātmakabandhadhvaṃsa iti nirguṇavidyāphalamuktam /
saguṇavidyāphalamāha-tasyeti /
parasyābhimukhyenāhaṅgraheṇa dhyānādbandhamokṣāpekṣayā manetroktahānidvayāpekṣayā vā tṛtīyaṃ viśvaiśvaryamaṇimādirūpaṃ martyadehapāte sati siddhe dehe bhavati tadabhogānantaramātmajñānātkevalo dvaitaśūnya āptakāmaḥ prāptasvayañjyotirānando bhavatīti kramamuktirityarthaḥ //5//


END BsCom_3,2.2.5

____________________________________________________________________________________________

START BsCom_3,2.2.6



dehayogādvā so 'pi | BBs_3,2.6 |

kasmātpunarjīvaḥ paramātmāṃśa eva saṃstiraskṛtajñānaiśvaryo bhavati /
yuktaṃ tu jñānaiśvaryayoratiraskṛtatvaṃ visphuliṅgasyeva dahanaprakāśanayoriti /

ucyate /
satyamevaitat /
so 'pi tu jīvasya jñānaiśvaryatirobhāvo dehayogāddehendriyamanobuddhiviṣayavedanādiyogādbhavati /
asti cātropamā yathāgnerdahanaprakāśanasaṃpannasyāpyaraṇitasya dahanaprakāśane tirohite bhavato yathā vā bhasmacchannasya /
evamavidyāpratyupasthāpitanāmarūpakṛtadehādyupādhiyogāttadavivekabhramakṛto jīvasya jñānaiśvaryatirobhāvaḥ /
vāśabdo jīveśvarayoranyatvāśaṅkāvyāvṛttyarthaḥ /

nanvasya eva jīva īśvarādastu tiraskṛtajñānaiśvaryatvātkiṃ dehayogakalpanayā /

netyucyate /
nahyanyatvaṃ jīvasyeśvarādupapadyate 'seyaṃ devataikṣata' (chā. 6.3.2) ityupakramya 'anena jīvenātmanānupraviśya' (chā. 6.3.2) ityātmaśabdena jīvasya parāmarśāt /
'tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chā. 6.9.4) iti ca jīvāyopadiśatīśvarātmatvam /
ato 'nanya eveśvarājjīvaḥ sedehayogāttirohitajñānaiśvaryo bhavati /
ataśca na sāṃkalpikī jīvasya svapne rathādisṛṣṭirghaṭate /
yadi ca sāṃkalpikī svapne rathādisṛṣṭiḥ syānnaivāniṣṭaṃ kaścitsvapnaṃ paśyet /
nahi kaścidaniṣṭaṃ saṃkalpyate /
yatpunaruktaṃ jāgaritadeśaśrutiḥ svapnasya satyatvaṃ sthāpayatīti na tatsāmyavacanaṃ satyatvābhiprāyaṃ svayañjyotiṣṭvavirodhāt /
śrutyaiva ca svapne rathādyabhāvasya darśitatvāt /
jāgaritaprabhavavāsanānirmitatvāttu svapnasya tattulyanirbhāsatvābhiprāyaṃ tat /
tasmādupapannaṃ svapnasya māyāmātratvam // 6 //




uktaiśvaryatirobhāve dehābhimāno heturiti kathanārthaṃ sūtraṃ, tannirasyāṃ śaṅkāmāha-kasmāditi /
satyāvaraṇaṃ nāstītyaṅgīkṛtya kalpitāvaraṇaṃ sādhayati-ucyata ityādinā /
jīvasyeśvaratvamaṅgīkṛtyāvaraṇakalpanāto varamanyatvakalpanetyāśaṅkāmudbhāvya śrutyā nirasyati-nanvityādinā /
svapne 'pyālokādeḥ satyatve jāgratīvātmanaḥsvaprakāśatvamasphuṭaṃ syāt, prātibhāsikatve tvālokendriyādyasattve 'pyarthāparokṣyamātmajyotiṣa eveti sphuṭaṃ sidhyati /
tasmāddeśādisāmyavacanaṃ svapnasya jāgrattulyabhānābhiprāyamityarthaḥ //6//


END BsCom_3,2.2.6

____________________________________________________________________________________________

START BsCom_3,2.2.7



2 tadabhāvādhikaraṇam / sū. 7-8



tadabhāvo nāḍīṣu tacchruter ātmani ca | BBs_3,2.7 |

svapnāvasthā parīkṣitā suṣuptāvasthedānīṃ parīkṣyate /
tatraitāḥ suṣuptiviṣayāḥ śrutayo bhavanti /
kvacicchrūyate- 'tadyatraitatsuptaḥ samastaḥ svapnaṃ na vijānātyāsu tadā nāḍīṣu sṛpo bhavati' (chā. 8.6.3) iti /
anyatra tu nāḍīrevānukramya śrūyate - 'tābhiḥ pratyavasṛpya purītati śete' (bṛ. 2.1.19) iti /
tathānyatra nāḍīrevānukramya 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti /
tathānyatra 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti /
tathānyatra 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti /
'prājñenātmanā saṃpariśvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti ca /
tatra saṃśayaḥ - kimetāni nāḍyādīni parasparanirapekṣāṇi bhinnāni suṣuptisthānānyāhosvitparasparāpekṣayaikaṃ suṣuptisthānamasti /
kiṃ tāvatprāptaṃ bhinnānīti /
kutaḥ - ekārthatvāt /
nahyekārthānīṃ kvacitparasparāpekṣatvaṃ dṛśyate vrīhiyavādīnām /
nāḍyādīnāṃ tvekārthatā suṣuptau dṛśyate - 'nāḍīśu sṛpto bhavati' (chā. 8.6.3) 'purītati śete'

(bṛ. 2.1.19) iti ca tatra tatra saptamīnirdeśasya tulyatvāt /

nanu naivaṃ sati saptamīnirdeśo dṛśyate - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti /

naiṣa doṣaḥ /
tatrāpi saptamyarthasya gamyamānatvāt /
vākyaśeṣo hi tatrāyatanaiṣī jīvaḥ sadupasarpatītyāha - 'anyatrāyatanamalabdhvā prāṇamevopaśrayate' (chā. 6.8.2) iti prāṇaśabdena tatra prakṛtasya sata upādanāt /
āyatanaṃ ca saptamyarthaḥ /
saptamīnirdeśo 'pi tatra vākyaśeṣe dṛśyate - 'sati saṃpadya na viduḥ sati saṃpadyāmahe' (chā. 6.9.2) iti /
sarvatra ca viśeṣavijñānoparamalakṣaṇaṃ suṣuptaṃ na viśiṣyate /
tasmādekārtatvānnāḍyādīnāṃ vikalpena kadācitkiñcitsthānaṃ svāpāyopasarpatīti /
evaṃ prāpte pratipādyate - tadabhāvo nāḍīṣvātni ceti /
tadabhāva iti tasya prakṛtasya svapnadarśanasyābhāvaḥ suṣuptamityarthaḥ /
nāḍīṣvātmani ceti samuccayenaitāni nāḍyādīni svāpāyopaiti na vikalpenetyarthaḥ /
kutaḥ - tacchruteḥ /
tathāhi - sarveṣāmeva nāḍyādīnāṃ tatra tatra suṣuptisthānatvaṃ śrūyate tacca masuccaye saṃgṛhītaṃ bhavati /
vikalpe hyeṣāṃ pakṣe bādhaḥ syāt /

nanvekārthatvādvikalpo nāḍyādīnāṃ vrīhiyavādivatyuktam /

netyucyate /
nahyekavibhaktinirdeśamātreṇaikārthatvaṃ vikalpaścāpatati /
nānārthatvasamuccayayorapyekavibhaktinirdeśadarśanāprāsāde śete paryaṅ ke śeta ityevamādiṣu /
tathehāpi nāḍīṣu purītati brahmaṇi ca svapitītyetadupapadyate samuccayaḥ /
tathāca śrutiḥ - 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti samuccayaṃ nāḍīnāṃ prāṇasya ca suṣuptau śrāvayatyekavākyopādānāt /
prāṇasya ca brahmatvaṃ samadhigatam - 'prāṇastathānugamāt' (bra.sū. 1.1.28) ityatra /
yatrāpi nirapekṣā iva nāḍīḥ suptisthānatvena śrāvayati - 'āsu tadā nāḍīṣu sṛpto bhavati' (chā. 8.6.3) iti /

tatrāpi pradeśāntaraprasiddhasya brahmaṇo 'pratiṣedhānnāḍīdvāreṇaiva brahmaṇyevāvatiṣṭhata iti pratīyate /
nacaivamapi nāḍīṣu saptamī virudhyate /
nāḍīdvārāpi brahmopasarpansṛpta eva nāḍīṣu bhavati /
yo hi gaṅgayā sāgaraṃ gacchati gata eva sa gaṅgāyāṃ bhavati /
apicātra raśmīnāḍīdvārātmakasya brahmalokamārgasya vivakṣitatvānnāḍīstutyarthaṃ sṛptisaṃkīrtanam /
'nāḍīṣu sṛpto bhavati' (chā. 8.6.3) ityuktvā 'taṃ na kaścana pāpmā spṛśati' (chā. 8.6.3) iti bruvannāḍīḥ praśaṃsati /
bravīti ca pāpmasparśābhāve hetum - tejasā nāḍīgatena pittākhyenābhivyāptakaraṇo na bāhyānviṣayānīkṣata ityarthaḥ /
athavā tejaseti brahmaṇa evāyaṃ nirdeśaḥ /
śrutyantare -' brahmaiva teja eva' (bṛ. 4.4.7) iti tejaḥ śabdasya brahmaṇi pratyuktatvāt /
brahmaṇā hi tadā saṃpanno bhavati nāḍīdvāreṇātastaṃ na kaścana pāpmāna spṛśatītyarthaḥ /
brahmasamapattiśca pāpmasparśābhāve hetuḥ samadhigataḥ - 'sarve pāpmāno 'ta nivartante 'pahatapāpmā hyeṣa brahmalokaḥ' (chā.

8.4.2) ityādiśrutibhyaḥ /
evañca sati pradeśāntaraprasiddhena brahmaṇā suṣuptisthānenānugato nāḍīnāṃ samuccayaḥ samadhigato bhavati /
tathā purītato 'pi brahmaprakriyāyāṃ saṃkīrtanāttadanuguṇameva suptisthānatvaṃ vijñāyate - 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti hṛdayākāśe suptisthāne prakṛta idamucyate 'purītati śete' (bṛ. 2.1.19) iti /
purītaditi hṛdayapariveṣṭanamucyate /
tadantarvartinyāpi hṛdayākāśe śayānaḥ śakyate purītati śeta iti vaktum /
prākāraparikṣipte 'pi pure vartamānaḥ prākāre vartata ityucyate /
hṛdayākāśasya ca brahmatvaṃ samadhigatam - 'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra /
tathā nāḍīpurītatsamuccayo 'pi - 'tābhiḥ pratyavasṛtya purītati śete' (bṛ. 2.1.19) ityekavākyopādānādavagamyate /
satprājñayośca prasiddhameva brahmatvam /
evametāsu śrutiṣu trīṇyeva suṣuptisthānāni saṃkīrtitāni nāḍyaḥ purītadbrahma ceti /
tatrāpi dvāramātraṃ nāḍyaḥ purītacca, brahmaiva tvekaṃ suṣupti sthānam /
apica nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavati tatrāsya karaṇāni vartanta iti /
nahyupādhisaṃbandhamantareṇa svata eva jīvasyādhāraḥ kaścitsaṃbhavati, brahmāvyatirekeṇa svamahimapratiṣṭhitatvāt /
brahmādhāratvamapyasya suṣupte naivādhārādheyabhedābhiprāyeṇocyate kathaṃ tarhi tādātmyābhiprāyeṇa /
yata āha - 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti /
svaśabdenātmābhilapyate, svarūpamāpannaḥ supto bhavatītyarthaḥ /
apica na kadācijjīvasya brahmaṇā saṃpattirnāsti svarūpasyānapāyitvāt /
svapnajāgaritayostūpādhisaṃparkavaśātpararūpāpattimivāpekṣya tadupaśamātsuṣupteḥ svarūpāpattirvakṣyate /
ataśca suptāvasthāyāṃ kadācitsatāṃ saṃpadyate kadācinna saṃpadyata ityayuktam /
apica sthānavikalpābhyupagame 'pi viśeṣavijñānopalakṣaṇaṃ tāvatsuṣuptaṃ na kvacidviśiṣyate /
tatra sati saṃpannastāvattadekatvānna vijānatīti yuktam /
'ttakena kaṃ vijānīyāt' (bṛ. 2.4.14) iti śruteḥ /
nāḍīṣu puratīti ca śayānasya na kiñcidavijñāne kāraṇaṃ śakyaṃ vijñātuṃ, bhedaviṣayatvāt 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' (bṛ. 4.3.31) iti śruteḥ /

nanu bhedaviṣayasyāpyatidūrādikāraṇamavijñāne syāt /

bāḍham /
evaṃ syādyadi jīvaḥ svataḥparicchinno 'bhyupagamyate, yathā viṣṇumitraḥ pravāsī svagṛhaṃ na paśyati /
natu jīvasyopādhivyatirekeṇa paricchedo vidyate /
upādhigatamevātidūrādikāraṇamavijñāna iti yadyucyeta tathāpyupādherupaśāntatvātsatyeva saṃpanno na vijānatīti yuktam /
naca vayamiha tulyavannāḍyādisamuccayaṃ pratipādayāmaḥ /
nahi nāḍyaḥ suptisthānaṃ purītadvetyanena vijñānena kiñcitprayojanamasti /
nahyetadvijñānapratibaddhaṃ kiñcitphalaṃ śrūyate /
nāpyetadvijñānaṃ phalavataḥ kasyacidaṅgamupadiśyate /
brahma tvanapāyi suptisthānamityetatpratipādayāmaḥ /
tena tu vijñānena prayojanamasti jīvasya brahmātmatvāvadhāraṇaṃ svapnajāgaritavyavahāravimuktatvāvadhāraṇaṃ ca /
tasmādātmaiva suptisthānam /



evaṃ bāhyakaraṇoparame sati manovāsanoddīpitāvidyāvilāsātmakaṃ svapnamātmanaḥsākṣiṇaḥ svayañjyotiṣṭvārthaṃ vicārya pratiyogyanuyogibhāvasaṅgatyā svapnāvasthamanolayātmikāṃ suṣuptiṃ vicārayati-tadabhāvo nāḍīṣu tacchuterātmani ca /
tadetatsvapanaṃ yathā syāttathā /
yatra kāle suptaḥ suṣuptaḥ samasto nirastabāhyakaraṇo manolayātsamyakprasaṅga ityarthaḥ /
svāpe nāḍīsthānamuktvā nāḍīpurītatornāḍīparamātmanośca samuccayaśrutī āha-anyatreti /
paramātmamātraśrutīrāha-tathānyatretyādinā /
nāḍīpurītabrahmasu saptamīśruteḥ samuccayaśruteśca saṃśayamāha-tatreti /
pūrvapakṣe sthānavikalpājjīvasya brahmaikyānirṇayaḥ, siddhānte nāḍībhiḥ purītataṃ gatvāntarhṛdi brahmaṇyeva śeta iti samuccyāt tannirṇaya iti vivekaḥ /
ekapuroḍāśārthatvaṃ vrīhiyavayordṛṣṭaṃ nāḍyādīnāmekasmin svāparūpārthe nirapekṣasthānatvaṃ tu kuta ityata āha-nāḍyādīnāṃ ceti /
sati brahmaṇi tṛtīyaśruterna saptamīti śaṅkārthaḥ /
āyatanaśabdātsaptamyartha ādhāratvaṃ gamyata ityāha-naiṣa doṣa iti /
anyatrāvasthādvaye śrānto jīvo viśrāntisthānaṃ prāṇākhyaṃ sadbrahmopasarpati suṣuptāvityarthaḥ /
saptamīśrutyā nirapekṣādhāratvabhānādvikalpa āstheyaḥ kadācitsamuccityāpi nāḍyādīnāṃ sthānatvamiti na samuccayaśrutivirodha iti pūrvapakṣārthaḥ /
siddhāntayati-evaṃ prāpta iti /
sūtre cakāraḥ purītatsamuccayārthaḥ /
yadā nāḍyaḥ suṣuptisthānaṃ tadā purītatsthānaṃ na bhavatīti śrutasthānatvasya pakṣe bādhaḥ syāt, sa na yukta ityāha-vikalpe hyeṣāmiti /
vrīhiyavayostvagatyā vikalpa iti bhāvaḥ /
yattu saptamīśrutyā nāḍyādīnāmekaphalakatvamiti, tannetyāha-na hyeketi /
prāsādasya paryaṅkadhāraṇamarthaḥ /
paryaṅkasya tu śayanamiti phalabhede 'pyekavibhaktirdṛśyate, vyavadhānāvyavadhānābhyāṃ śayanasādhanatvāt samuccayaśca, tathehāpi nāḍīpurītatorjīvasya saṃcāradvārā brahmaṇyeva suptiriti samuccaya ityarthaḥ /
nāḍīnāṃ prāṇasya ca ekena vākyenopādānānmithaḥ samuccaya ityāha-ekavākyeti /
ādhāratvamātraṃ saptamyartho na nirapekṣatvamato na samuccayasya saptamyā bādha ityāha-na caivamapīti /
samuccaye 'pītyarthaḥ /
atra nāḍīśrutau nāḍīṣu bhoktuḥ suptirna vivakṣitā raśmisaṃbandhanāḍīrūpamārgastutyarthatvādityāha-apiceti /
pittena viṣayekṣaṇābhāve sukhaduḥkhayorabhāvāt taddhetudharmātmakapāpmāsparśa ityarthaḥ /
apahatapāpmabrahmasaṃpattyā vā pāpmāsparśa ityāha-athaveti /
asmin vyākhyāne lābhamāha-evaṃ ca satīti /
'tāsu tadā bhavatyathāsmin prāṇa evaikadhā bhavati'iti śruteḥ samuccaya āśrito bhavatītyarthaḥ /
nāḍībrahmaṇorguṇapradhānabhāvena suptau samuccayavatpurītadbrahmaṇorapītyāha-tathetyādinā /
ākāśe brahmaṇi śeta ityupakramya tābhiḥ pratyavasṛpya purītamiti śeta ityuktaṃ, tathāca nāḍīdvārā purītataṃ gatvā brahmaṇi śeta iti samuccayaḥ siddha ityāha-tathā nāḍīti /
satā saṃpanno bhavati prājñena saṃpariṣvakta iti satprājñayoḥ śruteḥ pañca suptisthānānītyata āha-satprājñayoriti /
kiñca prakṛtadarśādisādhanaikapuroḍāśaniṣpattau mitho 'napekṣatayā samarthatvādyukto vrīhiyavayorvikalpaḥ, nāḍyādīnāṃ tu brahmanirapekṣatayā suṣuptajīvādhāratvāsāmarthyānna vikalpa ityāha-apica nāḍya iti /
upādhiliṅgāśrayanāḍīpurītatorupahitajīvāśrayatvaṃ paramparayā vācyaṃ, tadapi suṣuptau na saṃbhavati, upādhilayādityarthaḥ /
nanu brahmāpi jīvasya na mukhyaṃ sthānaṃ abhedādityata āha-brahmādhāratvamiti /
jīvasya brahmaṇyabhedenāvasthānaṃ nāḍīpurītatostu līnopādherjīvasya sthitireva na saṃbhavatītyekārthasāmarthyābhāvānna vikalpa ityarthaḥ /
suṣuptau jīvasya bhedakopādhilayāccautsargikabrahmābhedasya vikalpo na yukta ityāha-apiceti /
kiñca nāḍyādīnāmanyatamasthāne kvacitsuptivādināpi suṣuptaṃ na viśiṣyata iti vaktavyaṃ, tacca vaktuṃ na śakyata ityāha-apica sthāneti /
bhedābhāvo hi bhedajñānābhāve hetuḥ, nāḍīpūritadratasya tu jīvasya bhedāvasthatvādbhedāvijñāne karaṇaṃ nāstītyarthaḥ /
dvaitāvasthāsyāpi dvaitājñāne hetuṃ śaṅkate-nanu bhedeti /
draṣṭurdṛśyāddūrasthatvaṃ svābhāvikamaupādhikaṃ vā /
tatrādyaṃ sadṛṣṭāntamanūdya pratyāha-bāḍhamityādinā /
dvitīyamanūdya dūṣayati-upādhigatameveti /
upādhisaṃbhinnasyaiva nāḍyādau svāpe katipayasaṃnikṛṣṭārthajñānaprasaṅgāt suṣuptivyāghātaḥ syāt /
upādhilaye tvanyatra jīvasya sthityayogādbrahmaṇyeva svāpa āstheya ityarthaḥ /
evaṃ vikalpaṃ nirasya nāḍīpurītatorbrahmaṇā saha tulyavatsamuccayamaphalatvena dūṣayan guṇapradhānatvena samuccayamupasaṃharati-naca vayamityādinā //7//


END BsCom_3,2.2.7

____________________________________________________________________________________________

START BsCom_3,2.2.8



ataḥ prabodho 'smāt | BBs_3,2.8 |

yasmāccātmaiva suptisthānamata eva ca kāraṇānnityavadevāsmādātmanaḥ prabodhaḥ svāpādhikāre śiṣyate - 'kuta etadāgāt' (bṛ. 2.1.16) ityasya praśnasya prativacanāvasare 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevaitasmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) ityādinā /
'sata āgamya na viduḥ sata āgacchāmahe' (chā. 6.10.2) iti ca /
vikalpyamāneṣu tu suṣuptisthāneṣu kadācinnāḍībhyaḥ pratibudhyate kadācitpurītataḥ kadācidātmana ityaśāsiṣyat /
tasmādapyātmaiva suptisthānamiti // 8 //




kiñca brahmaṇaḥ sakāśājjīvasyotthānaśruterbrahmaiva suṣuptisthānamityāha-sūtrakāraḥ-ataḥ prabodha iti /
nāḍīpurītatoḥ kvāpyutthānāpādānatvāśravaṇānna suṣuptisthānatvamityarthaḥ, tasmādupādhilaye jīvasya brahmābhedādaupādhika eva bheda iti vivekadvākyārthābhedasiddhiriti sthitam //8//


END BsCom_3,2.2.8

____________________________________________________________________________________________

START BsCom_3,2.3.9



3 karmānusmṛtiśabdavidhyadhikaraṇam / sū. 9


sa eva tu karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 |

tasyāḥ punaḥ satsaṃpatteḥ pratibudhyamānaḥ kiṃ ya eva satasaṃpannaḥ sa eva pratibudhyata uta sa vānyo veti cintyate /
tatra prāptaṃ tāvadaniyama iti /
kutaḥ - yadā hi jalarāśau kaścijjalabinduḥ prakṣipyate jalarāśireva sa tadā bhavati punaruddharaṇe ca sa eva jalabindurbhavatīti duḥsaṃpādam /
tadvatsuptaḥ pareṇaikatmāpannaḥ saṃprasīdatatīti na sa eva punarutthātumarhati /
tasmātsa eveśvaro vānyo vā jīvaḥ pratibudhyata ityevaṃ prāpta idamāha - sa eva tu jīvaḥ luptaḥ svāsthyaṃ gataḥ punaruttiṣṭhati nānyaḥ /
kasmāt /
karmānusmṛtiśabdavidhibhyaḥ /
vibhajya hetuṃ darśayiṣyāmi /
karmaśeṣānuṣṭhānadarśanāttāvatsa evotthātumarhati nānyaḥ /
tathāhi - pūrvedyuranuṣṭhitasya karmaṇo 'paredyuḥ śeṣamanutiṣṭhandṛśyate /
nacānyena sāmikṛtasya karmaṇo 'nyaḥ śeṣakriyāyāṃ pravarititumarhati /
atiprasaṅgāt /
tasmādeka eva pūrvedyuraparedyuścaikasya karmaṇaḥ karteti gamyate /
itaśca sa evottiṣṭhati yatkāraṇamatīte 'hanyahamado 'drākṣamiti pūrvānubhūtasya paścātsmaraṇamanyasyotthāne nopapadyate /
nahyanyadṛṣṭamanyo 'nusmartumarhati /
so 'hamasmīti cātmānusmaraṇamātmāntarotthāne nāvakalpate /
śabdebhyaśca tasyaivotthānamavagamyate /
tathāhi - 'punaḥ pratinyāyaṃ pratiyonyādravati buddhāntāyaiva' (bṛ. 4.3.16) 'sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' (chā. 8.3.2) 'ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadābhavanti'

(chā. 6.9.3) ityevamādayaḥ śabdāḥ svāpaprabodhādhikāre paṭhitā nātmāntarotthāne sāmañjasyamīyuḥ /
karmavidyāvidhibhyaścaivamevāvagamyate /
anyathā hi karmavidyāvidhayo 'narthakāḥ syuḥ /
anyotthānapakṣe hi suptamātro mucyata ityāpadyeta /
evaṃ cetsyādvada kiṃ kālāntaraphalena karmaṇā vidyayā vā kṛtaṃ syāt /
apicānyotthānapakṣe yadi tāvaccharīrāntare vyavaharaṇamāṇo jīva uttiṣṭhettatratyavyavahāralopaprasaṅgaḥ syāt /
atha tatra supta uttiṣṭhetkalpanānarthakyaṃ syāt /
yohi yasmiñśarīre suptaḥ sa tasminnotiṣṭhatyanyasmiñśarīre supto 'nyasminnuttiṣṭhatīti ko 'syāṃ kalpanāyāṃ lābhaḥ syāt /
atha mukta uttiṣṭhedantavānmokṣa āpadyeta /
nivṛttāvidyasya ca punarutthānamupapannam /
eteneśvarasyotthānaṃ pratyuktam /
nityanivṛttāvidyatvāt /
akṛtābhyāgamakṛtavipraṇāśau ca durnivāravanyotthānapakṣe syātām /
tasmātsa evottiṣṭhati nānya iti /
yatpunaruktaṃ yathā jalarāśau prakṣipto jalabindurnoddhartuṃ śakyata evaṃ sati saṃpanno jīvo notpatpatitumarhatīti, tatparihriyate /
yuktaṃ tatra vivekakāraṇābhāvājjalabindoranuddharaṇam /
iha tu vidyate vivekakāraṇaṃ karma cāvidyā ceti vaiṣamyam /
dṛśyate ca durvivecayorapyasmajjātīyaiḥ kṣīrodakayoḥ saṃsṛṣṭayorhaṃsena vivecanam /
apica na jīvo nāma kaścitparasmādanyo vidyate yo jalabinduriva jalarāśeḥ sato vivicyeta /
sadeva tūpādhisaṃparkājjīva ityasakṛtprapañcitam /
evaṃ sati yāvadekopādhigatā bandhānuvṛttistāvadekajīvavyavahāraḥ /
upādhyantaragatāyāṃ tu bandhānuvṛttau jīvāncataravyavahāraḥ /
sa evāyamupādhiḥ svāpaprabodhayorbījāṅ kuranyāyenetyataḥ sa eva jīvaḥ pratibudhyata iti yuktam // 9 //




sa eva tu karmānusmṛtiśabdavidhibhyaḥ /
suṣuptau upādhināśāt karmānusmṛtyāderdarśanācca saṃśaye satyasmādbrahmaṇo jīvasyotthānaśruterbrahmaiva suṣuptisthānamityuktamayuktam /
suptādanyasyāpyutthānasaṃbhavena suṣuptasya nāḍyādisthānatvasaṃbhavādityākṣepasaṃgatyā niyamakābhāvādaniyama iti pūrvapakṣamāha-tasyāḥ punarityādinā /
pūrvapakṣe jñānavaiyarthyaṃ suṣuptyaivāpunarāvṛttirūpamuktisiddheḥ, siddhānte tu ajñātabrahmātmanā sthitasyājñānabalena punastasyaivotthānāvaśyaṃbhāvādajñānanāśāya jñānāpekṣeti phalam /
īśvaro vetyaniyamadārḍhyāyoktam /
sa vānyo vetyeva pūrvapakṣaḥ /
jñānaṃ vinā buddhyādyupādheratyantanāśābhāvādyayā buddhyopahito jīvaḥ suṣuptau kāraṇātmanā sthitastasyaiva nānākarmānubhavasaṃskāravatyopahita uttiṣṭhatīti siddhāntayati-sa eva tvityādinā /
sāmikṛtasyārdhakṛtasya ekasyaiva jyotiṣṭomāderanekayajamānakatvāpāto 'tiprasaṅgaḥ /
smṛtimuktvānuśabdasūcitāṃ pratyabhijñāmāha-so 'hamiti /
ayanaṃ gamanaṃ āyaḥ /
yoniḥ tattadindriyasthānam /
pratiniyataṃ gamanaṃ yathā bhavati tathā pratiyonyāgacchati jāgaraṇāyeti śrutyarthaḥ /
na vindatītyajñānasattvātsuptasyotthānaniyama uktaḥ /
iha pūrvaprabodhe ye bhavanti ta eva tadottaraprabodhe bhavantītyarthaḥ /
vidhiṃ vyācaṣṭe-karmeti /
sa evottiṣṭhatīti niścīyate ityarthaḥ atraivotsūtraṃ yuktyantaramāha-apicetyādinā /
anyotthāne sukhāderna pūrvakarmakāryatetyakṛtasukhādyāgamaḥ pūrvasuptajīvakṛtakarmanāśaścetyarthaḥ /
pūrvapakṣyuktaṃ dṛṣṭāntaṃ vaiṣamyeṇa dūṣayati-yatpunarityādinā /
asmadādyaśakyamapi vivecanaṃ prāṇyadṛṣṭāpekṣa īśvaraḥ karotīti matvā dṛṣṭāntamāha-dṛśyate ceti /
brahmābhedācca jīvasya jalabinduvaiṣamyamityāha-apiceti /
abhede sa vānyo vottiṣṭhati iti cintānavakāśa ityāśaṅkya buddhibhedena jīvabhedāccintetyāha-evaṃ satīti /
suṣuptau buddhināśena pratyahaṃ buddhyupādhibhedādekajīvasya vyavahāro na syādityata āha-sa evāyamiti /
sthūlasūkṣmātmanā tiṣṭhatyekopādhirityarthaḥ //9//


END BsCom_3,2.3.9

____________________________________________________________________________________________

START BsCom_3,2.4.10



4 mugdher'dhasaṃpattyadhikaraṇam / sū. 10



mugdher'dhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 |

asti mugdho nāma yaṃ mūrchita iti laukikāḥ kathayanti /
satu kimavastha iti parīkṣāyāmucyate /
tisrastāvadavasthāḥ śarīrasthasya jīvasya prasiddhā jāgaritaṃ svapnaḥ suṣuptiriti /
caturthī śarīrādapasṛptiḥ /
natu pañcamīkācidavasthā jīvasya śrutau smṛtau vā prasiddhāsti /
tasmāccatasṛṇāmevāvasthānāmanyatamāvasthā mūrchetyevaṃ prāpte brūmaḥ- na tāvanmugdho jāgaritāvastho bhavitumarhati /
nahyayamindriyairviṣayānīkṣate /
syādetat /
iṣukāranyāyena mugdho bhaviṣyati /
yatheṣukāro jāgradapīṣvāsaktamanastayā nānyānviṣayānīkṣata evaṃ mugdho musalasaṃpātādijanitaduḥkhānubhavavyagramanastayā jāgradapi nānyānviṣayānīkṣata iti /

na /
acetayamānatvāt /
iṣukāro hi vyāpṛtamanā bravītīṣumevāhametāvantaṃ kālamupalabhamāno 'bhūvamiti /
mugdhastu labdhasaṃjño bravītyandhe tamasyahametāvantaṃ kālaṃ prakṣipto 'bhūvaṃ na kiñcinmayā cetitamiti /
jāgrataścaikaviṣayaviṣaktacetaso 'pi deho vidhriyate /
mugdhasya tu deho dharaṇyāṃ patati /
tasmānna jāgarti nāpi svapnānpaśyati niḥsaṃjñakatvāt /
nāpi mṛtaḥ prāṇoṣmaṇorbhāvāt /
mugdhe hi jantau mṛto 'yaṃ syānna vā mṛta iti saṃśayānā ūṣmāsti nāstīti hṛdayadeśamālabhante niścayārthaṃ prāṇo 'sti nāstīti ca nāsikādeśam /
yadi prāṇoṣmaṇorastitvaṃ nāvagacchanti tato mṛto 'yamityadhyavasāya dahanāyāraṇyaṃ nayanti /
atha tu prāṇamūṣmāṇaṃ vā pratipadyante tato nāyaṃ mṛta ityadhyavasāya saṃjñālābhāya bhiṣajyanti /
punarutthānācca na diṣṭaṃ gataḥ /
nahi yamarāṣṭrātpratyāgacchati /
astu tarhi suṣupto niḥsaṃjñatvādamṛtatvācca /
na /
vailakṣaṇyāt /
mugdhaḥ kadācicciramapi nocchvasiti savepathurasya deho bhavati bhayānakaṃ ca vadanaṃ visphārite netre /
suṣuptastu prasannavadanastulyakālaṃ punaḥ punarucchvasiti nimīlite asya netre bhavataḥ /
nacāsya deho vepate /
pāṇipeṣaṇamātreṇa ca suṣuptamutthāpayanti natu mugdhaṃ mudgaraghātenāpi /
nimittabhedaśca bhavati mohasvāpayoḥ /
musalasaṃpātādinimittatvānmohasya, śramādinimittatvācca svāpasya /
naca loke 'sti prasiddhirmugdhaḥ supta iti /
pariśeṣādardhasaṃpattirmugdhatetyavagacchāmaḥ /
nīḥsaṃjñatvātsaṃpanna itarasmādvailakṣaṇyādasaṃpanna iti /
kathaṃ punarardhasaṃpattirmugdhateti śakyate vaktum /
yāvatā suptaṃ prati tāvaduktaṃ śrutyā - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'atra steno 'steno bhavati' (bṛ. 4.3.22) 'naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṃ na dṛṣkṛtam' (chā. 8.4.1) ityādi /
jīve hi sukṛtaduṣkṛtayoḥ prāptiḥ sukhitvaduḥkhitvapratyayotpādanena bhavati /
naca sukhitvapratyayo duḥkhitvapratyayo vā suṣupte vidyate, mugdhe 'pi tau pratyayau naiva vidyete /
tasmādupādhyupaśamātsuṣuptavanmugdhe 'pi katsnasaṃpattireva bhavitumarhati nārdhasaṃpattiriti /

atrocyate - na brūmo mugdher'dhasaṃpattirjīvasya brahmaṇā bhavatīti /
kiṃ tarhyardhena suṣuptapakṣasya bhavati mugdhatvamardhenāvasthāntarapakṣasyeti brūmaḥ /
darśite ca mohasya svāpena sāmyavaiṣamye /
dvāraṃ caitanmaraṇasya /
yadāsya sāvaśeṣaṃ karma bhavati tadā vāṅmanase pratyāgacchataḥ /
yadā tu niravaśeṣaṃ karma bhavati tadā prāṇoṣmāṇāvapagacchataḥ /
tasmādardhasaṃpattiṃ brahmavida icchanti /
yattūktaṃ na pañcamī kācidavasthā prasiddhāstīti /

naiṣa doṣaḥ /
kadācitkīyamavastheti na prasiddhā syāt /
prasiddhā caiṣā lokāyurvedayoḥ /
ardhasaṃpattyabhyupagamācca na pañcamī gaṇyata ityanavadyam // 10 //




avasthātrayādātmānaṃ vivicya mūrcchāto vivecayati-mugdher'dhasaṃpattiḥ pariśeṣāt /
mūrcchā prasiddhāvasthāntargatā vā pañcamāvasthā veti /
avasthācatuṣṭayasiddhermugdhasya tadvailakṣaṇyācca saṃśaye so 'hamiti pratyabhijñayotthitasya suptābhedavadviśeṣajñānābhāvāviśeṣeṇa liṅgena suṣuptireva mūrccheti pratyabhijñānātsuṣuptyantargatā mūrccheti dṛṣṭāntasaṃgatyā pūrvapakṣamāha-tisrastāvaditi /
pūrvapakṣe prasiddhāvasthātaḥ pṛthagātmano mūrcchāto vivekārthaṃ yatnāsiddhiḥ phalaṃ, siddhānte pṛthagyatnadhrauvyamiti bhedaḥ pariśeṣaṃ darśayan siddhāntayati-na tāvadityādinā /
jāgradapi jāgarāvastho 'pītyarthaḥ /
aindriyakamarthajñānaṃ dehadhāraṇaṃ ca tasyāsti na mugdhasyeti vaiṣamyoktyā dūṣayati-netyādinā /
mūrcchāyā jāgarādbhedamuktvā svapnamṛtibhyāṃ bhedamāha-nāpītyādinā /
ālabhante spṛśanti /
diṣṭaṃ maraṇam /
suṣuptimūrcchayoḥ kiñcitsārūpye 'pi bahuvailakṣaṇyādbheda ityāha-neti /
lakṣaṇabhedamuktvā nimittabhedamāha-nimitteti /
pratyabhijñāpyasiddhetyāha-naceti /
uktasārūpyavairūpyābhyāmardhasaṃpattiḥ sarvaiḥ suṣuptidharmairasaṃpanno mugdhaḥ suṣupto na bhavati, sarvairmaraṇāvasthādharmairasaṃpattermṛto 'pi na kintu avasthāntaraṃ gata iti sūtrārthaḥ /
atra sūtre jīvasya brahmaṇārdhasaṃpattirukteti bhrāntaḥ śaṅkate-kathamiti /
yatsuptaṃ prati satsaṃpannatvaṃ śrutaṃ tadupādhyābhāvābhiprāyam /
upādhyabhāvaśca mugdhasyāpi mama iti yatastasmāt kṛtsnasaṃpattirevetyarthaḥ /
suṣuptikāle karmāsaṃbandhe punarutthānaṃ kathamityāśaṅkya tatkāryābhāvāttadasaṃbandhoktirityāha-jīve hīti /
brahmaṇā kṛtsnasaṃpattimaṅgīkṛtya pariharati-na brūma iti /
mugdhatvaṃ hi suṣuptasyārdhena niḥsaṃjñatvādidharmeṇa sāmyena saṃpannaṃ bhavati, maraṇāsyārdhena kampādinā saṃpannamityardhasaṃpattirityarthaḥ /
ito 'pi suṣuptivaiṣamyamityāha-dvāraṃ ceti /
aprasiddhimaṅgīkṛtyoktaṃ prasiddhirapyastītyāha-prasiddhā ceti /
nāyurvedo vaidyaśāstram /
prasiddhau kathaṃ vivāda ityāśaṅkya pañcamatvenāprasiddherityāha-ardheti /
suṣuptimṛtidharmārdhasaṃpattyā tadantarbhāvabuddhirlokānāmityarthaḥ //10//


END BsCom_3,2.4.10

____________________________________________________________________________________________

START BsCom_3,2.5.11



5 ubhayaliṅgādhikaraṇam / sū. 11-21



na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 |

yena brahmaṇā suṣuptyādiṣu jīva upādhyupaśamātsaṃpadyate tasyedānīṃ svarūpaṃ śrutivaśena nirdhāryate /
santyubhayaliṅgāḥ śrutayo brahmaviṣayāḥ 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chā. 3.14.2) ityelamādāyāḥ saviśeṣaliṅgāḥ /
'asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) ityevamādyāśca nirviśeṣaliṅgāḥ /
kimāsu śrutiṣūbhayaliṅgaṃ brahmapratipattavyamutānyataraliṅgam /
yadāpyanyataraliṅgaṃ tadāpi kiṃ saviśeṣamuta nirviśeṣamiti mīmāṃsyate /
tatrobhayaliṅgaśrutyanugrahādubhayaliṅgameva brahmetyevaṃ prāpte brūmaḥ - na tāvatsvata eva parasya brahmaṇa ubhayaliṅgatvamupapadyate /

nahyekaṃ vastu svata eva rūpādiviśeṣopetaṃ tadviparītaṃ cetyādhārayituṃ śakyaṃ virodhāt /
astu tarhi sthānataḥ pṛthivyādyupādhiyogāditi /
tadapi nopapadyate /
nahyupādhiyogādapyanyādṛśasya vastuno 'nyādṛśaḥ svabhāvaḥ saṃbhavati /
nahi svacchaḥ sansphaṭiko 'laktakādyupādhiyogādasvaccho bhavati bhramamātratvādasvacchatābhiniveśasya /
upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
ataścānyataraliṅgaparigrahe 'pi samastaviśeṣarahitaṃ nirvikalpameva brahma pratipattavyaṃ na tadviparītam /
sarvatra hi brahmasvarūpapratipādanapareṣu vākyeṣu 'aśabdamasparśamarūpamavyayam' (ka. 3.15 /
muktiko. 2.72) ityevamādiṣvapāstasamastaviśeṣameva brahmopadiśyate // 11 //



----------------------

FN: sthānaṃ upādhistadyogāt /



sarvābhiravasthābhiraliptastvamartha iti nirūpayitukāmaḥ prathamaṃ tasya nirviśeṣatvamāha-na sthānato 'pi parasyobhyaliṅgaṃ sarvatra hi /
uddeśayatvampadārthajijñāsoparamānantaraṃ tatsvarūpabrahmavicārasyāvasarasaṃgatimāha-yeneti /
nirviśeṣatvaṃsav iśeṣatvaṃ cetyubhayaṃ liṅgyate jñāpyate yābhistā ubhayaliṅgaḥ śrutayaḥ saṃśayabījatvena santītyarthaḥ /
yathā viruddhasuṣuptimaraṇobhayarūpaṃ mugdhatvaṃ tathā śrutiprāmāṇyādubhayarūpaṃ brahma dhyeyamiti dṛṣṭāntena pūrvapakṣaḥ /
nirviśeṣamekarūpameva jñeyamiti siddhāntayati-evamiti /
kimubhayarūpatvaṃ svataḥ, uta svato nirguṇasya sarvagandhatvādiviśeṣa upādhitaḥ satyaḥ, āhosvitsvataḥ saviśeṣameva brahmeti /
tatrādya nirasya dvitīyamanūdya dūṣayati-astu tarhīti /
sthānamupādhiḥ /
brahmaṇi viśeṣaḥ, kalpitaḥ aupādhikatvātsphaṭikalauhityavadityarthaḥ /
upādheḥ satyatve 'pi tatkṛtaṃ mithyeti dṛṣṭaṃ brahmaṇi tūpādhīnāṃ mithyātvāttatkṛto viśeṣo mithyeti kimu vācyamityāha-upādhīnāmiti /
tṛtīyaṃ nirasyati-ataśceti /
sarvasya viśeṣasya kalpitatvādevetyarthaḥ /
niṣedhaśruteścaivamityāha-sarvatra hīti //11//


END BsCom_3,2.5.11

____________________________________________________________________________________________

START BsCom_3,2.5.12



na bhedād iti cen na pratyekamatadvacanāt | BBs_3,2.12 |

athāpi syādyaduktaṃ nirvikalpamekaliṅgameva brahma nāsya svataḥ sthānato vobhayaliṅgatvamastīti /
tannopapadyate /
kasmāt /
bhedāt /
bhinnā hi pratividyaṃ brahmaṇa ākārā upadiśyante /
catuṣpādbrahma ṣoḍaśakalaṃ brahma vāmanītvādilakṣaṇaṃ brahma trailokyaśarīravaiśvānaraśabdoditaṃ brahmetyevañjātīyakāḥ /
tasmātsaviśeṣatvamapi brahmaṇo 'bhyupagantavyam /

nanūktaṃ nobhayaliṅgatvaṃ brahmaṇaḥ saṃbhavatīti /
ayamapyavirodhaḥ /
upādhikṛtatvādākārabhedasya /
anyathā hi nirviṣayameva bhedaśāstraṃ prasajyeteti cet /

neti brūmaḥ /
kasmāt /
pratyekamatadvacanāt /
pratyupādhibhedaṃ hyabhedameva brahmaṇaḥ śrāvayati śāstram - 'yaścāyamasyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śārīrastejomayo 'mṛtamayaḥ puruṣo 'yameva sa yo 'yamātmā' (bṛ. 2.5.1) ityādi /
ataśca na bhinnākārayogo brahmaṇaḥ śāstrīya iti śakyate vaktum /
bhedasyopāsanārthatvādabhede tātparyāt /



bhidyata iti bhedo viśeṣaḥ, nirviśeṣatvaśrutāvapi viśeṣasyāpi śruterubhayarūpatvaṃ syāditi śaṅkāṃ vyācaṣṭe-athāpi syāditi /
pūrvoktaṃ virodhaṃ smārayati-nanūktamiti /
bhedaśrutiprāmāṇyārthamaupādhikarūpabhedasvīkārādavirodha iti samādhyarthaḥ /
kimupādhigata eva rūpabhedo brahmaṇyupacaryate dhyānārthamutopādhiyogātsatyaviruddharūpavattayā brahmaṇo bhedo bhavatīti /
ādye 'smādiṣṭasiddhiḥ, dvitīyamabhedaśrutyā dūṣayati-neti brūma iti //12//


END BsCom_3,2.5.12

____________________________________________________________________________________________

START BsCom_3,2.5.13



api caivam eke | BBs_3,2.13 |

apicaivaṃ bhedadarsananindāpūrvakamabhedadarśanamevaike śākhinaḥ samāmananti - 'manasaivedamāptavyaṃ neha nānāsti kiñcana /
mṛtyoḥ sa mṛtyupamāpnoti ya iha nāneva paśyati' (ka. 4.11) iti /
tathānyepi 'bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ trividhaṃ brahma me tat' (śve. 1.12) iti samastasya bhogyabhoktṛniyantṛlakṣaṇasya prapañcasya brahmaikasvabhāvatāmadhīyate // 13 //




dvaitanindāpūrvakamadvaitokteśca nirviśeṣaṃ tattvamiti sūtrārthamāha-apiceti /
bhoktā jīvo bhogyaṃ śabdādi tayoḥ preritāramīśvaraṃ ca matvā vicārya me mama proktaṃ tatsarvaṃ trividhaṃ brahmaiveti jānīyādityarthaḥ //13//


END BsCom_3,2.5.13

____________________________________________________________________________________________

START BsCom_3,2.5.14



kathaṃ punarākāravadupadeśinīṣvanākāropadeśinīṣu ca brahmaviṣayāsu śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamti /
ata uttaraṃ paṭhati -



arūpavadeva hi tatpradhānatvāt | BBs_3,2.14 |

rūpādyākārarahitameva brahmāvadhārayitavyaṃ na rūpādimat /
kasmāt /
tatpradhānatvāt /
''asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) 'aśabdamasparśamarūpamavyayam' (kaṭha. 3.15 /
mukti. 2.72) 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ'' (muṇḍa. 2.1.2), 'tadetadbrahmāpūrvamanaparamanantaramabrahmamayamātmā brahagma sarvānabhūḥ' (bṛ. 2.5.19) ityevamādīni vākyāni niṣprapañcabrahmātmatattvapradhānāni narthāntarapradhānānītyetatpratiṣṭhāpitaṃ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /

tasmādevañjātīyakeṣu vākyeṣu yathāśrutaṃ nirākārameva brahmāvadhārayitavyam /
itarāṇi tvākārapavadbrahmaviṣayāṇi vākyāni na tatpradhānāni /
upāsanāvidhipradhānāni hi tāni teṣvasati virodhe yathāśrutamāśrayitavyam /
sati tu virodhe tatpradhānānyatatpradhānebhyo balīyāṃsi bhavantīti /
eṣa vinigamanāyāṃ hetuḥ /
yenobhayīṣvapi śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamiti // 14 //




dvividhaśrutiṣu satīṣu nirviśeṣatve kiṃ niyāmakamiti śaṅkate-kathaṃ punariti /
tatparātaparavirodhe tatparaṃ balavaditi nyāyo niyāmaka ityāha-arūpavadeveti /
upāsanāparavākyeṣu ākāre tātparyābhāve 'pi devatāvigrahādivadākārasiddhimāśaṅkya niṣprapañcaparaśrutivirodhānmaivamityāha-teṣvasatīti //14//


END BsCom_3,2.5.14

____________________________________________________________________________________________

START BsCom_3,2.5.15



kā tarhyākāravadviṣayāṇāṃ śrutīnāṃ gatirityata āha -



prakāśavaccāvaiyarthyāt | BBs_3,2.15 |

yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyāvatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tadbhāvamiva pratipadyate /
evaṃ brahmāpi pṛthivyādyupādhisaṃbandhāttadākāratāmiva pratipadyate tadālambano brahmaṇa ākāraviśeṣopadeśa upāsanārtho na virudhyate /
evamavaiyarthyamākāravadbrahmaviṣayāṇāmapi vākyānāṃ bhaviṣyati /
nahi vedavākyānāṃ kasyacidarthavattvaṃ kasyacidanarthavattvamiti yuktaṃ pratipattuṃ pramāṇatvāviśeṣāt /

nanvevamapi yatpurastātpratijñātaṃ nopādhiyogādapyubhayaliṅgatvaṃ brahmaṇo 'stīti tadvirudhyate /

neti brūmaḥ /
upādhinimittasya vastudharmatvānupapacatteḥ /
upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
satyāmeva ca naisargikyāmavidyāyāṃ lokavedavyavahārāvatāra iti tatra tatrāvocāma // 15 //




kalpitadvaite sāvakāśatvācca saprapañcatvaśrutayo durbalā ityāha-prakāśavacceti /
nanvākāravākyānāmupādhikalpitasarvagandhatvādināthravattvaṃ kimiti varṇyate vaiyarthyamevocyatām, tatrāha-nahi vedavākyānāmiti /
nanvevamapīti /

uktarītyobhayarūpatvāṅgīkāreṇa śrutīnāṃ vyavasthitatve 'pītyarthaḥ /
upādhīnāṃ kalpitatvādaupādhikasya satyatvādupapatterna satyamubhayarūpatvamiti pūrvamuktaṃ, saṃprati satyaṃ nirviśeṣatvaṃ mithyā saviśeṣatvamityucyata ityubhayarūpatvāṅgīkāre 'pi na pūrvāparavirodha ityāha-neti brūma iti /
dvaitasya mithyātve jñānena bādhādupāsanādivyavahāro na syādityāśaṅkya bādhātprāgeva sa ityāha-satyamiti //15//


END BsCom_3,2.5.15

____________________________________________________________________________________________

START BsCom_3,2.5.16



āha ca tanmātram | BBs_3,2.16 |

āha ca śrutiścaitanyamātraṃ vilakṣaṇarūpāntararahitaṃ nirviśeṣaṃ brahma - 'sa yathā saindhavaghano 'ntaro 'bāhyaḥ kṛtsno rasaghana evaivaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13) iti /
etaduktaṃ bhavati - nāsyātmano 'ntarbahirvā caitanyādanyadrūpamasti lavaṇarasa eva nirantaro bhavati na rasāntaraṃ tathaiveti // 16 //



----------------------

FN: saindhavaghano lohapiṇḍaḥ /



yataḥ śrutiścinmātramāhātaśca viśeṣo mithyeti sūtrārthamāha-āha ceti /
saindhavaghano lavaṇapiṇḍaḥ //16//

END BsCom_3,2.5.16

____________________________________________________________________________________________

START BsCom_3,2.5.17



darśayati cātho api smaryate | BBs_3,2.17 |

darśayati ca śrutiḥ pararūpapratiṣedhenaiva brahma nirviśeṣatvāt- 'athāta ādeśo neti neti' (bṛ. 2.3.6) iti, 'anyadeva tadviditādatho aviditādadhi (ke. 1.3) 'yato vāco nivartante aprāpya manasā saha' (tai. 2.4.1) ityevamādyā /
bāṣkalinā ca bādhvaḥpṛṣṭaḥ sannavacanenaiva brahma provāceti śrūyate - 'sa hovācādhīhi bho iti sa tūṣṇīṃ babhūva taṃ ha dvitīye vā tṛtīye vā vacana uvāca brūmaḥ khalu tvaṃ tu na vijānāsi /
upaśānto 'yamātmā' iti /
tathā smṛtiṣvapi parapratiṣedhenaivopadiśyate - 'jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute /
anādimatparaṃ brahma na sattannāsaducyate' (13.12) ityevamādyāsu /
tathā viśvarūpadharo nārāyaṇo nāradamuvāceti smaryate - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
sarvabhūtaguṇairyuktaṃ naivaṃ māṃ jñātumarhasi' iti /

----------------------

FN: adhi anyat /
upaśānto nirastadvaitaḥ /



kiñca śrutismṛtyoḥ paraniṣedhena brahmopadeśānniṣprapañcaṃ brahmetyāha-darśayati ceti /
atha dvaitoktyanantaraṃ jñānahetutvānneti neti upadeśaḥ kriyata ityarthaḥ /
adhi anyat punaḥ punaradhīhi bho iti nirbandhakāriṇaṃ taṃ dvitīyaṃ tṛtīyaṃ ca praśne tūṣṇībhāvaṃ tyaktvovāca /
upaśānto nirastadvaitaḥ /
atastasya tūṣṇīṃbhāva evottaramiti sautraśca atośabdastathārthakaḥ ādimatkāryaṃ tanna bhavatītyanādimat /
sat indriyavedyam /
asat parokṣaṃ ca na svaprakāśatvādityarthaḥ /
sarvabhūtaguṇairdivyagandhādibhiryuktaṃ māṃ mūrtimantaṃ paśyasīti yatsā māyā, ata eva sadvaito bhagavāniti māṃ draṣṭuṃ nārhasi vastuto dvaitātītatvādityarthaḥ //17//


END BsCom_3,2.5.17

____________________________________________________________________________________________

START BsCom_3,2.5.18



ata eva copamā sūryakādivat | BBs_3,2.18 |

yata eva cāyamātmā caitanyarūpo nirviśeṣo vāṅmanasātītaḥ parapratiṣedhopadeśyo 'ta eva cāsyopādhinimittapāramārthikīṃ viśeṣavattābhipretya jalasūryakādivadityupamopādīyate mokṣaśāstreṣu - 'yathā hyajaṃ jyotirātmā vivasvānapo bhinnā bahudhaiko 'nugacchan /
upādhinā kriyate bhedarūpo devaḥ kṣetreṣvevamajoyamātmā' iti /
'eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat' (bra.biṃ 12) ityevamādiṣu // 18 //




kiñca yathā jalādyupādhikalpitaḥ sūryacandrāderbhedacalanādirdharma evamātmana iti dṛṣṭāntaśruteśca nirviśeṣaṃ tattvamityāha-ata eva copameti /
jalasthapratibimbatvākāreṇa sūryasyābhāsatvadyotanāya sūryaketi kapratyayaḥ /
yathāyaṃ jyotirmayo vivasvānsvata eko 'pi ghaṭabhedena bhinnāḥ apo 'nugacchan bahudhā kriyate evamajo 'yamātmā devaḥ svaprakāśa eko 'pyupādhinā māyayā kṣetreṣvanugacchan bhedarūpaḥ kriyata iti yojanā //18//


END BsCom_3,2.5.18

____________________________________________________________________________________________

START BsCom_3,2.5.19



atra pratyavasthīyate -



ambuvadagrahaṇāt tu na tathātvam | BBs_3,2.19 |

na jalasūryakāditulyatvamihopapadyate tadvadagrahaṇāt /
sūryādibhyo hi mūrtebhyaḥ pṛthagbhūtaṃ viprakṛṣṭadeśaṃ mūrtaṃ gṛhyate tatra yuktaḥ sūryādipratibimbodayaḥ /
natvātmā mūrto nacāsmātpṛthagbhūtā viprakṛṣṭadeśāścopādhayaḥ sarvagatatvātsarvānanyatvācca /
tasmādayukto 'yaṃ dṛṣṭānta iti // 19 //




ihātmanyuktadṛṣṭāntavaiṣamyaśaṅkāsūtram-ambuvaditi /
ātmano nīrūpatvāddūrasthopādhyabhāvācca māyayā buddhyādiṣu pratibimbabhedo na yukta ityarthaḥ //19//


END BsCom_3,2.5.19

____________________________________________________________________________________________

START BsCom_3,2.5.20



atra pratividhīyate -



vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam | BBs_3,2.20 |

yukta eva tvayaṃ dṛṣṭānto vivakṣitāṃśasaṃbhavāt /
nahi dṛṣṭāntadārṣṭrāntikayoḥ kvacitkañcidvivakṣitāṃśaṃ mukattvā sarvasārūpyaṃ kenaciddarśayituṃ śakyate /
sarvasārūpye hi dṛṣṭāntadārṣṭrāntikabhāvoccheda eva syāt /
nacedaṃ svamanīṣayā jalasūryakājadidṛṣṭāntapraṇayanam /
śāstrapraṇītasya tvasya prayojanamātramupanyasyate /
kiṃ punaratra vivakṣitaṃ sārūpyamiti /
taducyate - vṛddhihrāsabhāktvamiti /
jalagataṃ hi sūryapratibimbaṃ jalavṛddhau vardhate jalahrāse hrasati jalacalane calati jalabhede bhidyata ityevaṃ jaladharmānuyāyi bhavati natu paramārthataḥ sūryasya tathātvamasti /
evaṃ paramārthato 'vikṛtamekarūpamapi sadbrahma dehādyupādhyantarbhāvādbhajata ivopādidharmānvṛddhirhrāsādīn /
evamubhayordṛṣṭāntadārṣṭrāntikayoḥ sāmañjasyādavirodhaḥ // 20 //




upādhyantarbhāvena tatkalpitadharmavattvamatra vivakṣitāṃśastena sāmyena samādhānasūtram-vṛddhihāseti /

dṛṣṭāntasāmye 'pi nīrūpātmanaḥ pratibimbaṃ svabuddhyā kathaṃ kalpyata ityata āha-na cedamiti /
śrūyate na kalpyata ityarthaḥ /
śrutadṛṣṭāntasya 'sūryakādivat'ityupanyāsena kiṃ phalamityata āha-śāstreti /
ātmano nirviśeṣatvaṃ phalamityarthaḥ /
avirodha iti na vaiṣamyamityarthaḥ /
ātmā pratibimbaśūnyaḥ, nīrūpadravyatvāt, vāyuvadityanumāne ākāśe vyabhicāraḥ /
alpajale 'vidūrākāśapratibimbadarśanādupādhidūrasthatvamapi kvacidanapekṣatamiti bhāvaḥ //20//


END BsCom_3,2.5.20

____________________________________________________________________________________________

START BsCom_3,2.5.21



darśanāc ca | BBs_3,2.21 |

darśayati ca śrutiḥ parasyaiva brahmaṇo dehādiṣūpādhiṣvantaranupraveśam - 'puruścakre dvipadaḥ puruścakre catuśpadaḥ /
puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśat' (bṛ. 2.5.18) iti /
'anena jīvenātmanānupraviśya' (chā. 6.3.2) iti ca /
tasmādyuktametat - 'ata eva caipamā sūryakādivat' (bra.sū. 3.2.18) iti /
tasmānnirvikalpakaikaliṅgameva brahma nobhayaliṅgaṃ viparītaliṅgaṃ ceti siddham /
atra keciddve adhikaraṇe kalpayanti /
prathamaṃ tāvat- kiṃ pratyastamitāśeṣaprapañcamekākāraṃ brahmota prapañcavadanekākāropetamiti /
dvitīyaṃ tu - sthite pratyastamitaprapañcatve kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamiti /
atra vayaṃ vadāmaḥ - sarvathāpyānarthakyamadhikaraṇāntarārambhasyeti /
yadi tāvadanekaliṅgatvaṃ parasyabrahmaṇo nirākartavyamityayaṃ prayāsastatpūrveṇaiva na sthānato 'pi ityanenādhikaraṇena nirākartavyamityayamuttaramadhikaraṇaṃ prakāśavacca etadvyarthameva bhavet /
naca sallakṣaṇameva bhma na bodhalakṣaṇamiti śakyaṃ vaktum /
vijñānaghana evetyādiśrutivaiyarthyaprasaṅgāt /
kathaṃ vā nirastacaitanyaṃ brahma cetanasya jīvasyātmatvenopadiśyeta /
nāpi bodhalakṣaṇameva brahma na sallakṣaṇamiti śakyaṃ vaktum astītyevopalabdhavyaḥ (pha. 6.13)

ityādiśrutivaiyarthyaprasaṅgāt /
kathaṃ vā nirastasattāko bodho 'bhyupagamyeta /
nāpyubhayalakṣaṇameva brahmeti śakyaṃ vaktum /
pūrvābhyupagamavirodhaprasaṅgāt /
sattāvyāvṛttena ca bodhena bodhavyāvṛttayā ca sattayopetaṃ brahma pratijānānasya tadeva pūrvādhikaraṇapratiṣiddhaṃ saprapañcatvaṃ brahmaṇaḥ prasajyeta /

śrutatvādadoṣa iti cet /

na /
ekasyānekasvabhāvatvānupapatteḥ /
atha sattaiva bodho bodha eva ca sattā nānayoḥ parasparavyāvṛttirastīti yadyucyeta tathāpi kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamityevaṃ vikalpo nirālambana eva syāt /
sūtrāṇi tvekādhikaraṇatvenaivāsmābhirnītāni /
apica brahmaviṣayāsu śrutiṣvākāravadanākārapratipādanena vipratipannasvānākāre brahmaṇi parigṛhīte 'vaśyaṃ vaktavyetarāsāṃ śrutīnāṃ gatiḥ /
tādarthyena prakāśavaccetyādīni sūtrāṇyarthavattarāṇi saṃpadyante /

yadyapyāhurākāravādinyo 'pi śrutayaḥ prapañcapravilayamukhenānākārapratipattyarthā eva na pṛthagarthā iti tadapi na samīcīnamiva lakṣyate /
katham /
ye hi paravidyādhikāre kecitprapañcā ucyante yathā - 'yuktā hyasya harayaḥ śatā deśetyaya vai harayo 'yaṃ vai sahasrāṇi bahūni cānantāni ca' (bṛ. 2.5.19) ityevamādayaste bhavanti pravilayārthāḥ 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' (bṛ. 2.5.19) ityupasaṃhārāt /
ye punarupāsanādhikāre prapañcā ucyante yathā 'manomayaḥ prāṇasīro bhārūpaḥ' (chā. 3.14.2) ityevamādayo na teṣāṃ pravilayārthatvaṃ nyāyyam /
'sa kratuṃ kurvīta' (chā. 3.14.1) ityevañjātīyakena prakṛtenaivopāsanavidhinā teṣāṃ saṃbandhāt /
śrutyā caivañjātīyakānāṃ guṇānāmupāsanārthatve 'vakalpyamāne na lakṣaṇayā pravilayārtatvamavakalpate /
sarveṣāṃ ca sādhāraṇe pravilayārthatve sati 'arūpavadeva hi tatpradhānatvāt' (bra. sū. 3.2.14) iti vinigamanakāraṇavacanamanavakāśaṃ syāt /
phalamapyeṣāṃ yathopadeśaṃ kvacidduritakṣayaḥ kvacidaiśvaryaprāptiḥ kvacitkramamuktirityavagamyata evetyataḥ pārthagartyamevopāsanāvākyānāṃ brahmavākyānāṃ ca nyāyyaṃ naikavākyatvam /
kathaṃ caiṣāmekavākyatotprekṣyata iti vaktavyam /

ekaniyogapratīteḥ prayājadarśapūrṇamāsavākyavaditi cet /

na /
brahmavākyeṣu niyogābhāvāt /
vastumātraparyavasāyīni hi brakahmavākyāni na niyogopadeśīnītyetadvistare pratiṣṭhāpitaṃ 'tattu samanvayāt (bra. sū. 1.1.4) ityatra /
kiṃviṣayaścātra niyogo 'bhipreyata iti vaktavyam /
puruṣo hi niyujyamānaḥ kurviti svavyāpāre kasmiṃścinniyujyate /

nanu dvaitaprapañcavilayo na yogaviṣayo bhaviṣyati /
apravilāpite hi dvaitaprapañce brahmatattvāvabodho na bhavatyato brahmatattvāvabodhapratyanīkabhūto dvaitaprapañcaḥ pravilāpyaḥ /
yathā svargāmasya yāgo 'nuṣṭhātavya upadiśyata evamapavargakāmasya prapañcapravilayaḥ /
yathāca tamasi vyavasthitaṃ ghaṭāditattvamavabubhutsamānena tatpratyanīkabhūtaṃ tamaḥ pravilāpyata evaṃ brahmatattavamavabubhutsamānena tatpratyanīkabhūtaḥ prapañcaḥ pravilāpayitavyaḥ /
brahmasvabhāvo hi prapañco na prapañcasvabhāvaṃ brahma, tena nāmarūpaprapañcapravilāpanena brahmatattvāvabodho bhavatīti /

atra vayaṃ pṛcchāmaḥ - ko 'yaṃ prapañcapravilayo nāma /
kimagnipratāpasaṃparkādghṛtakāṭhinyapravilaya iva ppapañcapravilayaḥ kartavya āhosvidekasmiṃścandre timirakṛtānekacandraprapañcavadavidyākṛto brahmaṇi nāmarūpaprapañco vidyayā pravilāpitavya iti /
tatra tāvadvidyāmano 'yaṃ prapañco dehādilakṣaṇa ādhyatmiko bāhyaśca pṛthivyādilakṣaṇaḥ pravilāpayitavya ityucyeta sa puruṣamātreṇāśakyaḥ pravilāpayitumiti tatpravilayopadeśo 'śakyaviṣaya eva syāt /
ekena cādimuktena pṛthivyādipravilayaḥ kṛta itīdānīṃ pṛthivyādiśūnyaṃ jagadabhaviṣyat /
athāvidyādhyasto brahmaṇyekasminnayaṃ prapañco vidyayā pravilāpyata iti brūyāt /
tato brahmaivāvidyādhyastaprapañcapratyākhyānenāvedayitavyam ekamevādvitīyaṃ brahma, tatsatyaṃ sa ātmā tatvamasi (chā. 6.8.7) iti tasminnāvedite vidyā svayamevotpadyate tayā cāvidyā bādhyate.

tataścāvidyadhyastaḥ sakalo 'yaṃ nāmarūpaprapañcaḥ svapnaprapañcavatpravilīyate /
anāvedite tu brahmaṇi brahmavijñānaṃ kuru prapañcapravilayaṃ ceti śatakṛtvo 'pyukte, na brahmavijñānaṃ prapañpapravilayo vā jāyate /

nanvāvedite brahmaṇi tadvijñānaviṣayaḥ prapañcavilayaviṣayo vā niyogaḥ syāt /

na /
niṣprapañcabrahmātmatvāvedanenaivobhayasiddheḥ /
rajjusvarūpaprakāśanenaiva hi tatsvarūpavijñānamavidyādhyastasarpādiprapañcapravilayaśca bhavati /
naca kṛtameva punaḥ kriyate /
niyojyoñapi ca prapañcāvasthāyāṃ yo 'vagamyate jīvo nāma sa prapañcasyaiva vā syādbrahmapakṣasyaiva vā /
prathame vikalpe niṣprapañcabrahmatattvapratipādanena pṛthivyādivajjīvasyāpi pravilāpitatvātkasya prapañcavilaye niyoga ucyeta kasya vā niyoganiṣṭhatayā mokṣo 'vāptavya ucyeta /
dvitīye 'pi brahmaivāniyojyasvabhāvaṃ jīvasya svarūpaṃ jīvatvaṃ tvavidyākṛtameveti pratipādite brahmaṇi niyojyābhāvānniyogābhāva eva /
draṣṭavyādiśabdā api paravidyādhikārapaṭhitāstattvābhimukhīkaraṇapradhānā na tatvāvabodhavidhipradhānā bhavanti /
loke 'pīdaṃ paśyedamākārṇayeti caivañjātīyakeṣu nirdeśeṣu praṇidhānamātraṃ kurvityucyate na sākṣājjñānameva kurviti /
jñeyābhimukhasyāpi jñānaṃ kadācijjāyate kadācinna jāyate tasmāttaṃ prati jñānaviṣaya eva darśayitavyo jñāpayitukāmena /
tasmindarśite svayameva yathāviṣayaṃ yathāpramāṇaṃ ca jñānamutpadyate /
naca pramāṇāntareṇānyathāprasiddher'the 'nyathājñānaṃ niyuktasyāpyupapadyate /
yadi punarniyukto 'hamityanyathā jñānaṃ kuryānna tu tajjñānaṃ kiṃ tarhi mānasī sā kriyā /
svayameva cedanyathotpadyeta bhrāntireva syāt /
jñānaṃ tu pramāṇajanyaṃ yathābhūtaviṣayaṃ ca na tanniyogaśatenāpi kārayituṃ śakyate /
naca pratiṣedhenāpi vārayituṃ śakyate /
nahi tatpuruśatantraṃ, vastutantrameva hi tat /
ato 'pi niyogābhāvaḥ /
kiñcānyanniyoganiṣṭhatayaiva paryavasyāmnāye yadabhyupagatamaniyojyabrahmātmatvaṃ jīvasya tadapramāṇakameva syāt /
atha śāstramevāniyojyabrahmātmatvamapyācakṣīta tadavabodhe ca puruṣaṃ niyuñjīta tato brahmaśāstrasyaikasya dvyarthaparatā viruddhārthaparatā ca prasajyetām /
niyogaparatāyāṃ ca śrutahāniraśrutakalpanā karmaphalavanmokṣasyādṛṣṭaphalatvamanityatvaṃ cetyevamādayo doṣā na kenacitparihartuṃ śakyāḥ /
tasmādavagataniṣṭhānyeva brahmavākyāni na niyoganiṣṭhāni /
ataścaikaniyogapratīterekavākyatetyayuktam /
abhyupagamyamāne 'pi ca brahmavākyechu niyogasadbhāve tadekatvaṃ niṣprapañcopadeśeṣu saprapañcopajadeśeṣu cāsiddham /
nahi śabdāntarādibhiḥ pramāṇairniyogabhede 'vagamyamāne sarvatraikā niyoga iti śakyamāśrayitum /
prayājadarśapūrṇamāsavākyechu tvadhikārāṃśenābhedādyuktamekatvam /
natviha saguṇanirguṇacodanāsu kaścidekatvādhikīrāṃso 'sti /
nahi bhārūpatāvādayo guṇāḥ prapañcapravilayopakāriṇaḥ /
nāpi prapañcapravilayo bhārūpatvādiguṇopakārī, parasparavirodhitvāt /
nahi kṛtsnaprapañcapravilāpanaṃ prapañcaikadeśāpekṣaṇaṃ caikasmindharmiṇi yuktaṃ samāveśayitum /
tasmādasmādukta eva vibhāga ākāravadanākāropadeśānāṃ yuktatara iti // 21 //



----------------------

FN: asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā indriyāṇi vā /
taṃ jñānārthinam /
bhinnavākyārthaviṣayaḥ śabdaḥ śabdāntaram /



praveśaśruteścoktānumānabādha ityāha sūtrakāraḥ /
darśanācceti /
dvipadaḥ puro manuṣyādidehāṃścakre catuṣpadaḥ puraḥ paśūnkṛtvā puraścakṣurādyabhivyakteḥ purastāt sa īśvaraḥ pakṣī liṅgaśarīrī bhūtvā pura uktāni śarīrāṇyāviśat, sa ca praviṣṭo 'pi puruṣaḥ pūrṇa evetyarthaḥ /
taittirīyake liṅgasya pakṣādyukteḥ pakṣitvaṃ mantavyam /
evaṃ pratibimbabhāvena bhedādeḥ kalpitatvāt nirviśeṣaṃ brahmeti svamatamupasaṃharati-tasmāditi /
ekadeśivyākhyāmutthāpayati-atreti /
na sthānato 'pītyādyekamadhikaraṇaṃ, tatra brahmaṇo niṣprapañcatve sthite kiṃlakṣaṇaṃ brahmeti saṃdehe prakāśavaccetyādidvitīyamadhikaraṇaṃ pravṛttaṃ, na sadrūpameva brahma kintu prakāśavacca cidrūpaṃ ca /
kutaḥ-avaiyarthyāt /
satyaṃ jñānaṃ sadeva somyetyubhayaśruterdvirūpe brahmaṇyarthavattvāditi pūrvapakṣe siddhāntaḥ-āha ca tanmātram /
sanmātraṃ brahma śrutirāha, 'jñānasya sattānatirekāt'iti /
idaṃ dvitīyādhikaraṇaṃ dūṣayati-atra vayamiti /
dvitīyādhikaraṇasya kiṃ brahmaṇo 'nekarūpatvanirāsaḥ phalam, uta bodharūpatvanirāsa āhosvitsattānirāsa iti vikalpya sarvathāpyānarthakyaṃ prapañcayannādye gatārthatāmāha-yadi tāvaditi /
nahi dvitīya ityāha-naceti /
brahmaṇo bodharūpatvanirāse jaḍatvājjīvābhedaśrutibādhaśca syādityāha-kathaṃ veti /
na tṛtīya ityāha-nāpīti /
sattānirāse bodhasya tucchatvaṃ ca syādityāha-kathamiti /
naca bodhasya sattānatirekānna tucchateti vācyam /
sadbodhapadayorvācyānatireke paryāyatvaprasaṅgāt /
evaṃ siddhāntaṃ phalābhāvena dūṣayitvā pūrvapakṣaṃ dūṣayati-nāpīti /
prasaṅgamevāha-satteti /
vyāvṛttatvaṃ bhinnatvam /
niṣprapañcaikarūpatvasiddhāntavirodhāt bhinnobhayarūpatvapūrvapakṣānutthānamityarthaḥ /
ubhayaśrutibalādutthānamiti śaṅkate-śrutatvāditi /
meruvindhyavatparasparaṃ bhinnasattābodhayorekabrahmābhedaśaṅkā śrutiśatenāpi na yuktetyāha-neti /
sadbodhayorbhedo 'sti na vā /
ādye śruterapi viruddhārthatvānupapatterna pūrvapakṣotthānamityuktam /
saṃprati dvitīyaṃ śaṅkate-atha sattaiveti /
sadbodhapadayorvācyabhede 'pi lakṣyaikyopapattirakhaṇḍārthasvīkārādityarthaḥ /
akhaṇḍārthasya pūrvapakṣatvaṃ na syātsiddhāntatvāt /
kiñcātra saṃśaye 'pyayukta ityāha-tathāpīti /
ekādhikaraṇapakṣe sūtrāṇi kathaṃ neyānītyata āha-sūtrāṇīti /
svapakṣe sūtrasāmañcasyaṃ cetyāha-apiceti /
avaśyāpekṣitagatyarthatvenottarasūtrāṇāṃ pūrvaikavākyatvānnādhikaraṇabheda iti bhāvaḥ /
ākāraśrutīnāṃ kalpitākāro gatiriti svamatamuktaṃ, prapañcavilayavādinastu 'manomayaḥ prāṇaśarīraḥ satyakāmaḥ'ityādyākāraśrutīnāṃ taditarākārapravilayo gatirityāhuḥ /
manomaya iti kor'thaḥ, mano 'tiriktopādhiśūnya ityarthaḥ /
evaṃ prāṇaśarīrapadena prāṇātiriktopādhiniṣedhānmanaso 'pyabhāvasiddhiḥ, evaṃ sarve śabdā anākārabrahmaparā eveti tanmatamanūdya dūṣayati-yadapītyādinā /
kiṃ jñeyabrahmaprakaraṇasthānāmākāraśabdānāṃ niṣedhaparatvaṃ utopāsanāprakaraṇasthānāmapi /
tatrādyamaṅgīkaroti-ye hīti /
asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā haraṇāddaśendriyāṇi prāṇibhedāpekṣayā śatāni sahasrāṇi ca teṣāmīśvarādbhedamāśaṅkyāha-ayamiti /
īśvara eva haraya ityarthaḥ /
dvitīyaṃ dūṣayati-ye punariti /
manomayādiśabdānāṃ mukhyavṛttyā guṇaparatvasaṃbhave niṣedhalakṣaṇāpi na yuktetyāha-śrutyā ceti /
kiṃ cākārānākāraśrutidvaividhye sati brahmanākāramevetyatra kiṃ vinigamakamiti śaṅkotthānādasthūlādiśrutīnāṃ nirākāratātparyaṃ niyāmakamiti kathanārthamidaṃ sūtramarthavadbhavati /

sarvaśrutīnāṃ niṣedhārthatve tu śaṅkānutthānānniyāmakasūtraṃ vyarthaṃ syādityāha-sarveṣāṃ ceti /
nanūpāsanār'thakavākyānāṃ svārthe phalābhāvāt saphalaniṣedhavākyaśeṣatvamityāśaṅkya phalasya śrutatvānnānyaśeṣatetyāha-phalamapīti /
arthaikyābhāvācca naikavākyatetyāha-kathaṃ ceti /
arthaikyaṃ śaṅkate-eketi /
yathā phalavatparamāpūrvākhyaniyogaikyādaṅgapradhānavākyānāmekavākyatā tathā tattvāvabodhakāmasya prapañcapravilayaviṣayaka eko niyogarūpor'tho 'stītyākārānākāravākyānāṃ sarveṣāmekavākyatetyarthaḥ /
niyogāsidyā dūṣayati-neti /
viṣayaṃ śaṅkate-nanu dvaiteti /
pratyanīkaṃ pratibandhakam /
nanu prapañcavilaye brahmalayaḥ syādabhedādityata āha-brahmasvabhāvo hi prapañca iti /
kāraṇaṃ hi kāryasya svarūpamataḥ kāryanāśe 'pi kāraṇasya na layaḥ, ghaṭanāśe 'pi mṛddarśanādityarthaḥ /
prapañcasya satyasya kalpitasya vā laye vidhiriti vikalpyādyaṃ dūṣayati-tatra yadi tāvaditi /
satyasya jñānādadhvasteḥ musalādinā ca kṛtsnadvaitadhvaṃsāyogāt nabhograsanavidhivadaśakyaviṣayo 'yaṃ vidhiḥ, kiñca śukādimuktyā sarvamuktiḥ syādityarthaḥ /
dvitīyamanūdya dūṣayati-athetyādinā /
upadeśajanyajñānādevāvidyātajjaprapañcalayasiddherniyogo vṛthaivetyarthaḥ /
kiñca brahmajñānādau vidhiḥ kiṃ brahmaṇyajñāte jñāte vā /
nādyaḥ, aśakyatvādityāha-anāvedite tviti /
dvitīyaṃ śaṅkate-nanviti /
upadeśādeva jñāte brahmaṇi sākṣātkāradvaitabādhayoḥ siddhervidhivaiyarthyaṃ siddhasya vidhinā kartumayogādityāha-neti /
evaṃviṣayābhāvānniyogābhāvamuktvā niyojyābhāvāttadabhāvamāha-niyojyo 'pi ceti /
prapañcāntarbhūto brahma vetyarthaḥ /
ādye jīvanāśādvidhyayogaḥ, dvitīye niyojyāsiddhiḥ,tarhi jñāne vidhipratyayānāṃ kā gatirityata āha-draṣṭavyādiśabdā iti /
nanu śrutaṃ jñānaṃ tyaktvā tatsādhanavyāpāravidhiḥ kimiti kalpyata ityāśaṅkya jñānasya puruṣakṛtyasādhyatvādityāha-jñeyābhimukhasyāpīti /
kiñca jñānavidhivādinā jñeyaṃ brahmāvaśyaṃ vedāntairjñāpanīyaṃ viṣayānavabodhe vidhibodhāyogāt /
tathāca vedāntaireva jñānetpattervidhyānarthakyamityāha-tasmāditi /
taṃ jñānārthinaṃ pratītyarthaḥ /
nanūtpannaṃ jñānamanyathākartuṃ vidhirarthavāniti, netyāha-naceti /
nanvanagniryoṣiditi pratyakṣapramāṇādutpannamapi jñānaṃ tāmagniṃ dhyāyediti /
vidhinānyathākṛtaṃ dṛśyata ityata āha-yadīti /
anyathādhīḥ kṛtisādhyā cet kriyaiva, kṛtiṃ vinaiva cedbhrāntirevāto mānaṃ vinā vidhito jñānāsiddhermānavastutantre jñāne vidhirmṛṣetyarthaḥ /
vedānteṣu vidhivādino 'nyacca dūṣaṇamastītyāha-kiñcānyaditi /
brahmātmaikyeniyoge ca vedāntavākyasya prāmāṇyamāśaṅkyārthabhedādvākyabhedo viruddhārthatvādaprāmāṇyaṃ ceti dūṣayati-athetyādinā /
kiñca śrutaṃ brahma na śruto vidhirvedānteṣu tatkalpane ca karmajanyatvānmokṣasyānityatvasātiśayatvādiprasaṅga ityāha-niyogaparatāyāṃ ceti /
phalitamāha-ataśceti /
idānīṃ prauḍhavādena niyogamaṅgīkṛtya tadekatvaṃ khaṇḍayati-abhyupagamyamāne 'pīti /
bhinnakriyāvāciśabdaḥ śabdāntaraṃ yathā yajati dadātīti tathehāpi vedopāsīteti śabdabhedaḥ /
nirguṇasaguṇarūpabhedaḥprakaraṇabhedaḥ muktyabhyudayaphalabheda ityetaiḥ pramāṇairnirguṇajñānasaguṇopāsanāviṣayakaniyogabheda ityarthaḥ /
kathaṃ tarhyaṅgāṅgivākyeṣu niyogaikyaṃ, tatrāha-prayājeti /
ekasyaiva svargakāmasya sāṅgapradhānādhikārāttatsādhyaphalāpūrvaikyādekavākyatetyarthaḥ /
ihāpi nirguṇasaguṇavidyayorekādhikārāt niyogaikyamastu, netyāha-na tviheti /
muktyabhyudayārthibhedānmitho viruddhārthavidyayoraṅgāṅgitvāyogācca na viyogaikyam /
naca nirguṇavidyāniyoga eka eva saguṇavidyānaṅgīkārāditi vācyam /
aho viparītaṃ pāṇḍityamāyuṣmataḥ, vighnyayogyavidyāyāṃ vidhirvidhiyogyāyāmavidhiriti, tasmātsākāravākyānāmākāralayadvārā nirguṇavākyaikavākyatāgatirasadgatireva, kintu teṣāṃ kalpitākāro gatistadupāsanayābhyudayasiddheḥ, nirguṇavākyānāṃ tu paramārthālambanatvamityasmadukta eva vibhāgaḥ sādhīyānityupasaṃharati-tasmāditi //21//


END BsCom_3,2.5.21

____________________________________________________________________________________________

START BsCom_3,2.6.22



6 prakṛtaitāvattvādhikaraṇam / sū. 22-30

prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | BBs_3,2.22 |

'dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ca' (bṛ. 2.3.1) ityupakramya pañcamahābhūtāni dvairāśyena pravibhajyāmabartarasasya ca puruṣaśabdoditasya mahārajanādīni rūpāṇi darśayitvā punaḥ paṭhyate - 'athāta ādeśo neti neti nahyetasmāditi netyanyatparamasti' (bṛ. 2.3.6) iti /
tatra ko 'syapratiṣedhasya viṣaya iti jijñāsāmahe /
nahyatredaṃ taditi viśeṣitaṃ kiñcitpratiṣedhyamupalabhyate /
itiśabdena tvatra pratiṣedhyaṃ kimapi samarthyate neti netītiparatvānnañprayogasya /
itiśabdāśrayaṃ saṃnihitālaṃbana evaṃśabdasamānavṛttiḥ prayujyamāno dṛśyate iti ha smopādhyāyaḥ kathayati ityevamādiṣu /
saṃnihitaṃ cātra prakaraṇasāmarthyādrūpadvayaṃ saprapañcaṃ brahmaṇastacca brahmayasyaite dve rūpe /
tatra naḥ saṃśaya upajāyate - kimayaṃ pratiṣedho rūpe rūpāvaccobhayamapi pratiṣedhatyāhosvidekataram /
yadāpyekataraṃ tadāpi kiṃ brahma pratiṣedhati rūpe pariśiṣṭyāhosvidrūpe pratiṣedhati brahma pariśinaṣṭīti /
tatra prakṛtatvāviśeṣādubhayamapi pratiṣedhatītyāśaṅkāmahe /
dvau caitau pratiṣedhau dvirnetiśabdaprayogāt /
tayorekena saprapañcaṃ brahmaṇo rūpaṃ pratiṣidhyate 'pareṇa rūpavadbrahmeti bhavati matiḥ /
athavā brahmaiva rūpavatpratiṣidhyate taddhi vāṅmanasātītatvādasaṃbhāvyamānasadbhāvaṃ pratiṣedhārham /
natu rūpaprapañcaḥ pratyakṣādigocaratvātpratiṣedhārhaḥ /
abhyāsastvādarārtha iti /
evaṃ prāpte brūmaḥ /
- na tāvadubhayapratiṣedha upapadyate śūnyavādaprasaṅgāt /
kiñciddhi paramārthamālambyārthaḥ pratiṣidhyate yathā rajjvādiṣu sarpādayaḥ /
tacca pariśiṣyamāṇe kasmiṃścidbhāve 'vakalpate /
ubhayapratiṣedhe tu ko 'nyo bhāvaḥ pariśeṣyāt /
apariśiṣyamāṇe cānyasminya itaraḥ pratiṣeddhumārabhyate pratiṣeddhumaśakyatvāttasyaiva paramārthatvāpatteḥ pratiṣedhānupapattiḥ /
nāpi brahmapratiṣedha upapadyate ''brahma te bravāṇi' (bṛ. 2.1.1) ityādyupakramavirodhāt /
'asanneva sa bhavati /
asadbrahmeti veda cet' (taitti. 2.6.1) ityādinindāvirodhāt /
'astītyevopalabdhavyaḥ' (kaṭha. 6.13) ityavadhāraṇavirodhāt /
sarvavedāntavyākopaprasaṅgācca /

vāṅmanasātītatvamapi brahmaṇo nābhāvābhiprāyeṇābhidhīyate /
nahi mahatā parikarabandhena 'brahmavidāpnoti param' (tai. 2.1.1), 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevamādinā vedānteṣu brahmapratipādya tasyaiva punarabhāvo 'bhilapyeta /
prakṣālanāddhi paṅ kasya dūrādasparśaṃ varam iti hi nyāyaḥ /
pratipādanaprakriyā tveṣā 'yato vāco nivartante /
aprāpya manasā saha' (tai. 2.4.1) iti /
etaduktaṃ bhavati - vāṅmanasātītamaviṣayāntaḥpāti pratyagātmabhūtaṃ nityaśuddhabuddhamuktasvabhāvaṃ brahmeti /
tasmādbrahmaṇo rūpaprapañcaṃ pratiṣedhati pariśinaṣṭi brahmetyabhyupagantavyam /
tadetaducyate prakṛtaitāvattvaṃ hi pratiṣedhatīti /
prakṛtaṃ yadetāvadiyattāparicchinnaṃ mūrtāmūrtalakṣaṇaṃ brahmaṇo rūpaṃ tadeṣa śabdaḥ pratiṣedhati /
taddhi prakṛtaṃ prapañcitaṃ ca pūrvasminagranthe 'dhidaivatamadhyātmaṃ ca tajjanitameva ca vāsanālabkṣaṇamaparaṃ rūpamamūrtarasabhūtaṃ puruṣaśabdoditaṃ liṅgātmavyapāśrayaṃ mahājanādyupamābhirdarśitam /
amūrtarasasya puruṣasya cakṣurgrāhyarūpayogitvānupapatteḥ /
tadetatsaprapañcaṃ brahmaṇo rūpaṃ saṃnihitālambanenetikaraṇena pratiṣedhakaṃ nañaṃ pratyupanīyata iti gamyate /
brahma tu rūpaviśeṣaṇatvena ṣaṣṭhyā nirdiṣṭaṃ pūrvasmingranthe na svapradhānatvena /
prapañcite ca tadīye rūpadvaye rūpavataḥ svarūpajijñāsāyāmidamupakrāntam 'athāta ādeśo neti neti'' (bṛ. 2.3.6) iti /
tatra kalpitarūpapratyākhyānena brahmaṇaḥ svarūpāvedanamidamiti nirṇīyate /
tadāspadaṃ hīdaṃ samastaṃ kāryaṃ neti netīti pratiṣiddham /
yuktaṃ ca kāryasya vācārambhaṇasabdhādibhyo 'sattvamiti neti netīti pratiṣedhanaṃ na tu brahmaṇaḥ /
karvakalpanāmūlatvāt /
nacātreyamāśaṅkā kartavyā - kathaṃ hi śāstraṃ svayameva rūpadvayaṃ darśayitvā svayameva punaḥ pratiṣedhati - 'prakṣālanāddhi paṅ kasya dūrādasparśanaṃ varam' iti /
yato nedaṃ śāstraṃ pratipādyatvena brahmaṇo rūpadvayaṃ nirdiśati, lokaprasiddhaṃ tvidaṃ rūpadvayaṃ brahmaṇi kalpitaṃ parāmṛśati pratiṣedhyatvāya śuddhabrahmasvarūpapratipādanāya ceti niravadyam /
dvau caitau pratiṣedhau yathāsaṃkhyanyāyena dve api mūrtāmūrte pratiṣedhataḥ /
yadvā pūrvaḥ pratiṣedho bhūtarāśiṃ pratiṣedhatyuttaro vāsanārāśim /
athavā 'neti neti' (bṛ. 2.3.6) iti vīpseyamitīti yāvatkiñcidutprekṣyate tatsarvaṃ na bhavatītyarthaḥ /
parigaṇitapratiṣedhe hi kriyamāṇe yadi naitadbrahma kimanyadbrahma bhavediti jijñāsā syāt /
vāpsāyāṃ tu satyāṃ samastasya viṣayajātasya pratiṣedhādaviṣayaḥ pratyagātmā brahmeti jijñāsā nivartate /
tasmātprapañcameva brahmaṇi kalpitaṃ pratiṣedhati pariśnaṣṭi brahmeti nirṇayaḥ /
itaścaiṣa eva nirṇayaḥ /
yatastataḥ pratiṣedhādbhūyo bravīti 'anyatparamasti' (bṛ. 2.3.6) iti /
abhāvāvāsane hi pratiṣedhe kriyamāṇe kimanyatparamastīti brūyāt /
tatraiṣākṣarayojanā - neti netīti brahmādiśya tamevādeśaṃ punarnirvakti /
neti netītyasya kor'thaḥ /
nahyetasmādbrahmaṇo vyatiriktamastītyato neti netītyucyate na punaḥ svayameva nāstītyarthaḥ /
tacca darśayatyanyatparamapratiṣiddhaṃ brahmāstīti /
yadā punarevamakṣarāṇi yojyante nahyetasmāditi neti neti /

nahi prapañcapratiṣedharūpādādeśanādanyatparādeśanaṃ brahmaṇo 'stīti /
tadā tato bravīti ca bhūya ityetannāmadheyaviṣayaṃ yojayitavyam /
atha nāmadheyam - 'satyasya satyamiti prāṇa vai satyaṃ teṣāmeṣa satyam' (bṛ. 2.1.20) iti hi bravītiti /
tacca brahmāvasāne pratiṣedhe samañjasaṃ bhavati /
abhāvāvasāne tu pratiṣedhe kiṃ satyasya satyamityucyeta /
tasmādbrahmāvasāno 'yaṃ pratiṣedho nābhāvāvasāna ityadhyavasyāmaḥ // 22 //



----------------------

FN: pṛthivyaptejorūpaṃ bhūtatrayaṃ mūrtaṃ, vāyvākāśarūpaṃ cāmūrtamiti dvirāśitvena /
mahārājanaṃ haridrā /



brahmaṇo nirviśeṣacinmātratvamuktvā sarvaniṣedhāvadhitvena sadrūpatvamāha-prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūya iti /
pṛthivyaptejobhūtatrayaṃ mūrtaṃ vāyvākāśadvayamamūrtamiti rāśidvayamuktvā bhūtadvayasyāmūrtasya sāraḥ 'karaṇātmā hiraṇyagarbho ya eṣa etasmin sūryamaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣiṇi puruṣaḥ'ityuktaḥ, tasya vāsanāmayāni svapnarūpāṇi 'tadyathā māhārajanaṃ, vāso yathā pāṇḍvāvikaṃ yathendragopaḥ'ityupamābhiruktāni vicitrāṇi, tatra mahārajanaṃ haridrā tayā liptaṃ vastraṃ māhārajanaṃ, pāṇḍvādikamiti dhavalaṃ kambalādi /
kecittu śrutimupalakṣaṇaṃ kṛtvā sūkṣmapañcabhūtānyamūrtāni pañcīkṛtāni mūrtāni tataścāmūrtarasatvoktyā karaṇānāṃ pāñcabhautikatvasiddhiriti vyācakṣate /
atha satpadātmakaprapañcoktyanantaraṃ, ata uktāropasya niṣedhārthatvānneti netīti niṣedhenopadeśaḥ kriyata ityarthaḥ /
netiśabdārthamāha-nahīti /
etasmādātmano 'nyannāstīti netītyucyata ityarthaḥ /
śūnyatānirāsārthaṃ paraṃ brahmāstītyuktamiti siddhāntarītyā śrutyarthaḥ /
atra niṣedhyaviśeṣānupalambhātsaṃśayamāha-tatra ko 'syetyādinā /
nañprayogasya nākārāsyetiśabdopasthāpitavastuniṣedhakatvādityarthaḥ /
itiśabdānniṣedhyasāmānyasamarpaṇe viśeṣākāṅkṣāyāṃ prakaraṇādrūpadvayasya rūpibrahmaṇaśca niṣaidhyatvabhānātsaṃśayamuktvā pūrvoktaṃ nirviśeṣaṃ brahma nāstītyākṣepasaṅgatyā pūrvapakṣayati-tatra prakṛtatveti /
pūrvapakṣe tatpadārthābhāvādvākyārthābhedāsiddhiḥ, siddhānte tatsiddhiriti phalam /
niradhiṣṭhānaniṣedhādarśanātsarvaniṣedho na yukta ityarucyā prapañce brahmaniṣedha ityāha-athaveti /
ekabrahmaṇa eva niṣedhe nakāradvayasya paunaruktyāmityata āha-abhyāsastviti /
utsūtrameva tāvatsiddhāntamupakramate-evamiti /
śūnyaprasaṅga iṣṭa iti vadantaṃ pratyāha-kiñciddhīti /
tacceti pratiṣedhanamityarthaḥ /
adhiṣṭhānānavaśeṣe tatpramārūpahetvabhāvāt niṣedhavākyārthaḥ pramā na syāt 'idamatra nāsti'iti loke niṣedhasya sādhiṣṭhānasyaiva pramitidarśanādityarthaḥ /
kiñca yadbhāti tatsadityutsargasya bhānārthābhāvādhiṣṭhānapramitirapavādastayā pūrvabhānasya bhramatvaniścayenārthasattvāpalāpāt /
apavādānaṅgīkāre tūtsargataḥ prapañcasya satyatvāpatterniṣedhānupapattirityāha-apariśiṣyamāṇe ceti /
adhiṣṭhānasattvaṃ vinā bhrāntiniṣedhayorayogācchūnyavādo na yukta ityuktvā pūrvavādinaḥ pakṣāntaraṃ dūṣayati-nāpīti /
dehātmābhimānavallaukikamānaprāptadvaitasya niṣedho yukto na vedāntapramitabrahmaṇa iti bhāvaḥ yaduktaṃ vāṅmanasātītvāt niṣedhārhaṃ brahma iti tatrāha-vāṅmanaseti /
brahmaṇo vāgādyatītatvaṃ niṣedhārthaṃ na cet kimarthaṃ taduktirityata āha-pratipādaneti /
uktārthe sūtraṃ yojayati-tadetadityādinā /
'dve vāva brahmaṇo rūpe'iti rūpadvayasyaiva prādhānyena prakṛtatvānnetīti niṣedha ityarthaḥ /
nanu 'ādityamaṇḍale puruṣa'iti brahmāpyatra prādhānyenoktamityāśaṅkya puruṣo liṅgātmā amūrtarasatvaśrutyā bhūtajanitatvabhānāt svapnarūpatvaśruteścetyāha-tajjanitameveti /
rūparūpiṇorabheda uktaḥ nanu vāsanāmayaṃ rūpameva kimityupamīyate prasiddharūpameva kiṃ na syādityata āha-amūrtarasasyeti /
rūpadvayasyaiva prādhānyena prakṛtatve phalitamāha-taditi /
pratiyogitvena samarpyata ityarthaḥ /
na cārthataḥ pradhānyadbrahmaṇo niṣedhaḥ rājño bhṛtyo nāstītyatra rājaniṣedhaprasaṅgāditi bhāvaḥ /
kiñcaitra brahmaṇaḥ pratipādyatvāt na niṣedha ityāha-prapañcite ceti /
nanu brahmaṇi niṣiddhasyāpyanyatra sthitisaṃbhavāt kathaṃ kalpitatvamityata āha-tadāspadamiti /
upādāne niṣiddhasyānyatra na sthitirityarthaḥ /
yattu dvaitaniṣedhe pratyakṣādivirodha iti, tatrāha-yuktaṃ ceti /
sthāpitaṃ hi ārambhaṇādhikaraṇe pratyakṣādervyāvahārikaṃ prāmāṇyaṃ na tatvāvedakamiti, atastattvato niṣedhānna virodha iti bhāvaḥ /
nanu vastutvādvaitavadbrahmaṇo 'pi niṣedho 'stu, netyāha-natviti /
dvaitabhāvābhāvasākṣitvādaśakyo niṣedha ityarthaḥ /
na cetyādi spaṣṭārtham /
yaccoktaṃ niṣedhābhyāṃ rūpaṃ rūpi brahma ca niṣidhyata iti, tatrāha-dvau caitāviti /
uddeśyavidheyārthānāṃ saṃkhyāsāmye yathākramaṃ saṃbandha iti nyāyaḥ 'yathāsaṅkhyamanudeśaḥ samānām'iti pāṇinisūtrasiddhastenātra rūpadvayoddeśena niṣedhadvayavidhirityarthaḥ /
vīpsāpakṣe sarvadṛśyaniṣedhājjijñāsāśāntiriti viśeṣamāha-parigaṇiteti /
mūrtaṃ nāmūrtaṃ netyevaṃ viśiṣyaniṣedhe jijñāsā na śāmyatītyarthaḥ /
sūtraśeṣaṃ vyācaṣṭe-itaśceti /
pratiṣedhānupapattyā brahmāstītyavagataṃ bhūyaḥ punaḥ paramastīti śrutiḥ sākṣādapi bravītītyarthaḥ /
tacceti /
avaśiṣṭaṃ brahmetyarthaḥ /
spaṣṭamanyat //22//


END BsCom_3,2.6.22

____________________________________________________________________________________________

START BsCom_3,2.6.23



tadavyaktamāha hi | BBs_3,2.23 |

yatpratiṣiddhātprapañcajātādanyatparaṃ brahma tadasti cetkasmānna gṛhyata iti /
ucyate - tadavyaktamanindriyagrāhyaṃ sarvadṛśyasākṣitvāt /
āha hyevaṃ śrutiḥ 'na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā' (muṇḍa. 3.1.8) 'sa eṣa neti netyātmāgṛhyo nahi gṛhyate' (bṛ. 3.9.23) yattadadreśyamagrāhyam (muṇḍa. 1.1.6) 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane' (tai. 2.7.1) ityādyā /
smṛtirapi - 'avyakto 'yamacintyo 'yamavikāryo 'yamucyate' (bha. gī. 2.25) ityādyā // 23 //




nanvagrāhyatvādbrahma nāstīti śaṅkānirāsārthaṃ sūtraṃ vyācaṣṭe-yatpratiṣiddhāditi /
rūpādyabhāvādavyaktamindriyāgrāhyaṃ na tvasattvādityarthaḥ /
anyairdevairindriyāntarairna gṛhyata ityanvayaḥ //23//


END BsCom_3,2.6.23

____________________________________________________________________________________________

START BsCom_3,2.6.24



api ca saṃrādhane pratyakṣānumānābhyām | BBs_3,2.24 |

apicainamātmānaṃ nirastasamastaprapañcamavyaktaṃ saṃrādhanakāle paśyanti yoginaḥ /
saṃrādhanaṃ ca bhaktidhyānapraṇidhānādyanuṣṭhānam /
kathaṃ punaravagamyate saṃrādhanakāle paśyantīti /
pratyakṣānumānābhyāṃ śrutismṛtibhyāmityarthaḥ /
tathāhi śrutiḥ - 'parāñci khāni vyatṛṇatsvayaṃ bhūtasmātparāṅpaśyati nāntarātman /
kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan' (ka. 4.1) iti /
'jñānaprasādena viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (mu. 3.1.8) iti caivamādyā /
smṛtirapi - 'yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ saṃyatendriyāḥ /
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam' iti caivamādyā // 24 //

----------------------

FN: svayaṃbhūrīśvaraḥ khānīndriyāṇi parāñci anātmagrāhakāṇi kṛtvā vyatṛmat nāsitavān /
āvṛttacakṣurniruddhendriyaḥ /
vinidrā vitamaskāḥ /
yuñjānaḥ dhyāyinaḥ /
yogalabhya ātmāyogātmā /



tarhi kadā grāhyamiti śaṅkottaraṃ sūtraṃ vyākhyāti-api cainamiti /
castvarthaḥ /
indriyairna gṛhyate api tu saṃrādhanena śāstrasaṃskṛtamanasetyarthaḥ /
bhaktidhyānābhyāṃ pratyagātmanaścitte prakarṣeṇa nidhānaṃ sthāpanaṃ praṇidhānaṃ /

japanamaskārādirādiśabdārthaḥ /
svayaṃbhūrīśvaraḥ /
svānīndriyāṇi /
parāñcayanātmagrāhakāṇi kṛtvā vyatṛṇat nāśitavān /
sa hi teṣāṃ nāśo yadasadarthagrāhitayā sarjanaṃ tasmātteṣāṃ tayā sṛṣṭatvāt, sarvo lokaḥ parāgarthameva paśyati nāntarātmānam /
kaścittu dhīro dhīmānāvṛttacakṣurniruddhendriyaḥ śuddhe cetasi pratyagātmanaṃ śāstreṇa paśyati mokṣārthītyarthaḥ /
tataḥ karmaṇā viśuddhacitto jñānākhyasattvotkarṣeṇa saṃdhyāyaṃstaṃ niṣkalaṃ paśyatītyarthaḥ /
vinidrāḥ vitamaskāḥ, tatra heturjitaśvāsatvaṃ prāṇāyāmaniṣṭhatvaṃ,

yuñcānā dhyāyinaḥ yogalabhyaḥ ātmā yogātmā //24//


END BsCom_3,2.6.24

____________________________________________________________________________________________

START BsCom_3,2.6.25



nanu saṃrādhyasaṃrādhakabhāvābhyupagamātparetarātmanoranyatvaṃ syāditi /
netyucyate -


prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | BBs_3,2.25 |

yathā prakāśākāśasavitṛprabhṛtayo 'ṅgulikarakodakaprabhṛtiṣu karmasūpādhibhūteṣu saviśeṣā ivāvabhāsante, naca svābhāvikīmaviśeṣātmatāṃ jahati, evamupādhinimitta evāyamātmabhedaḥ svatatvaikātmyameva /
tathāhi - vedānteṣvabhyāsenāsakṛjjīvaprājñayorabhedaḥ pratipādyate // 25 //




yathā prakāśādaya upādhiṣu bhidyante na svataḥ, evaṃ prakāśaścidātmāpi dhyānādikarmaṇyupādho bhidyate svatastasyāvaiśeṣyamekarasatvameva tattvamasītyabhyāsāditi sūtrayojanā //25//


END BsCom_3,2.6.25

____________________________________________________________________________________________

START BsCom_3,2.6.26



ato 'nantena tathā hi liṅgam | BBs_3,2.26 |

ataśca svābhāvikatvādabhedasyāvidyākṛtatvācca bhedasya vidyayāvidyāṃ vidhūya jīvaḥ pareṇānantena prājñenātmanekatāṃ gacchati /
tathāhi liṅgam - 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (mu. 3.2.9) 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) ityādi // 26 //




jīvasya brahmātmatvaphalaśrutirūpaliṅgādapi bheda aupādhika evetyāha sūtrakāraḥ-ato 'nanteneti //26//


END BsCom_3,2.6.26

____________________________________________________________________________________________

START BsCom_3,2.6.27-28



ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.27 |

tasminneva saṃrādhyasaṃrādhakabhāve matāntaramupanyasyati svamataviśuddhaye /
kvacijjīvaprājñayorbhedo vyapadiśyate 'tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (muṇḍa. 3.1.8) iti dhyātṛdhyātavyatvena draṣṭṛdraṣṭavyatvena ca /
parātparaṃ puruṣamupaiti divyam (mu. 3.2.8) iti gantṛgantavyatvena /
kvacittu tayorevābhedo vyapadiśyate 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) 'eṣa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'eṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.3) iti /
tatraivamubhayavyapadeśe sati yadyabheda evaikāntato gṛhyate bhedavyapadeśo nirālambana eva syāt /
ata ubhayavyapadeśadarśanādahikuṇḍalavadatra tattvaṃ bhavitumarhati /
yathāhirityabhedaḥ kuṇḍalābhogaprāṃśutvādīnīti tu bheda evamihāpīti // 27 //




prakāśāśrayavadvā tejastvāt | BBs_3,2.28 |

athavā prakāśāśrayavadetatpratipattavyam /
yathā prakāśaḥ savitrastadāśrayaśca savitā nātyantabhinnāvubhayorapi tejastvāviśeṣāt /
atha ca bhedavyapadeśabhājau bhavata evamihāpīti // 28 //




bhedābhedapūrvapakṣasūtradvayasya saṃgatimāha-tasminneveti /
yathāhitvenābhedaḥ /
kuṇḍalākhyasya sarpāvasthāviśeṣasya kuṇḍalatvena bhedaḥ /
tathā jīvasya brahmatvenābhedo jīvatvena bhedaḥ /
yadvā sūryaprakāśayorekatejastvadharmāvacchedena bhedābhedavajjīvaparayorapi ekenaivātmatvadharmeṇa bhedābhedau śrutibalātsvīkāryāviti sūtradvayārthaḥ /
kuṇḍalatvaṃ valayākāratvaṃ, ābhogatvaṃ vakrākāratvaṃ, prāṃśutvaṃ dīrghadaṇḍākāratvaṃ udgatamukhatvamādiśabdārthaḥ //27 // //28//


END BsCom_3,2.6.27-28


____________________________________________________________________________________________

START BsCom_3,2.6.29-30



pūrvavadvā | BBs_3,2.29 |

yathā vā pūrvamupanyastaṃ prakāśādivaccāvaiśeṣyamiti tathaivaitadbhavitumarhati /
tathāhyavidyākṛtatvādbandhasya vidyayā mokṣa upapadyate /
yadi punaḥ paramārthata eva baddhaḥ kaścidātmāhikuṇḍalanyāyena parasyātmanaḥ saṃsthānabhūtaḥ prakāśāśrayanyāyena caikadeśabhūto 'bhyupagamyeta tataḥ pāramārthikasya bandhasya tiraskartumaśakyatvānmokṣaśāstravoyarthyaṃ prasajyeta, nacātrobhāvapi bhedābhedau śrutistulyavadvyapadiśati /
abhedameva hi pratipādyatvena nirdiśati bhedaṃ tu pūrvaprasiddhamevānuvadatyarthāntaravivakṣayā /
tasmātprakāśādivaccāvaiśeṣyamityeṣa eva siddhāntaḥ // 29 //




pratiṣedhāc ca | BBs_3,2.30 |

ataścaiṣa eva siddhāntaḥ /
yatkāraṇaṃ parasmādātmano 'nyaṃ cetanaṃ pratiṣedhati śāstram - 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityevamādi /
atāta ādeśo neti neti (bṛ. 2.3.6) tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) iti ca brahmavyatiriktaprapañcanirākaraṇādbrahmamātrapariśeṣāccaiva eva siddhānta iti gamyate // 30 //




siddhāntasūtram-pūrvavaddheti /
dharmabhedanaikadharmeṇa vā bhedābhedasvīkāre bhedasya satyatvādabhedavadanivṛttiḥ syāt ekatraiva bhedābhedasvīkāre loke virodhakathoccheda ityapi draṣṭavyaṃ, tasmāt niṣprapañcaṃ cidekarasaṃ brahma tatpadalakṣyamastīti siddham //29 // //30//


END BsCom_3,2.6.29-30


____________________________________________________________________________________________

START BsCom_3,2.7.31



7 parādhikaraṇam / sū. 31-37



paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.31 |

yadetannirastasamastaprapañcaṃ brahma nirdharitamasmātparamanyattattvamasti nāstīti śrutivipratipatteḥ saṃśayaḥ /
kāniciddhi vākyānyāpātenaiva pratibhāsamānāni brahmaṇo 'pi paramanyattattvaṃ pratipādayantīva /
teṣāṃ hi parihāramabhidhātumayamupakramaḥ kriyate /
paramato brahmaṇo 'nyattattvaṃ bhavitumarhati /
kutaḥ - setuvyapadeśādunmānavyapadeśātsaṃbandhavyapadeśādbhedavyapadeśācceti /
setuvyapadeśastāvat - 'atha ya ātmā sa seturvidhṛtiḥ' (chā. 8.4.1) ityātmaśabdābhihitasya brahmaṇaḥ setuttavaṃ saṃkīrtayati /
setuśabdaśca hi loke jalasaṃtānavicchedakare mṛddārvādipracaye prasiddhaḥ /
iha tu setuśabda ātmani prayukta iti laukikasetorivātmasetoranyasya vastuno 'stitvaṃ gamayati /
'setuṃ tīrtvā' (chā. 8.4.2) iti ca taratiśabdaprayogāt /
yathā laukikaṃ setuṃ tīrtvā jāṅgalamasetuṃ prāpnotyevamātmānaṃ setuṃ tīrtvānātmānamasetuṃ prāpnotīti gamyate /
unmānavyapadeśaśca bhavati 'tadetadbrahma catuṣpādaṣṭāśaphaṃ ṣoḍaśakalami'ti /
yacca loke unmitametāvadidamiti pariccinnaṃ kārṣāpaṇādi tato 'nyadvastvastīti prasiddham /
tathā brahmaṇo 'pyunmānāttato 'nyena vastunā bhavitavyamiti gamyate /
tathā saṃbandhavyapadeśo 'pi bhavati - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'śārīra ātmā' (tai. 2.3.1) 'prājñenātmanā saṃpariṣvaktaḥ' (bṛ. 4.3.21) iti ca /
mitānāṃ ca mitena saṃndho dṛṣṭo yathā narāṇāṃ nagareṇa /
jīvānāṃ ca brahmaṇā saṃbandhaṃ vyapadiśati suṣuptau /
atastataḥ paramanyadamitamastīti gamyate /
bhedavyapadeśaścaitamevārthaṃ gamayati /
tathāhi - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā.

1.6.6) ityādityādhāramīśvaraṃ vyapadiśyatato bhedenākṣyādhāramīśvaraṃ vyapadiśati - 'atha ya eṣo 'ntikṣiṇi puruṣo dṛśyate' (chā. 1.7.5) iti /
atideśaṃ cāsyāmunā rūpādiṣu karoti - 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpaṃ yāvamuṣya geṣṇau yannāma tannāma' (chā. 1.7.5)

iti /
sāvadhikaṃ ceśvaratvamubhayorvyapadiśati - 'ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chā. 1.6.8) ityekasya /
'ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' (chā. 1.7.6) ityekasya /
yathedaṃ māgadhasya rājyamidaṃ vaidehasyeti // 31 //



----------------------

FN: vātapracuro deśo jāṅgalaḥ /



yaduktaṃ neti netītyādiśrutibhiḥ brahmātiriktaṃ vastu niṣidhyata iti, tadayuktam /
setvādiśrutibhirvastvantarāstitvabhānādityākṣipati-paramata iti /
yadyapi dyubhvādyadhikaraṇe setuśabdo vidhārakatvena gauṇo vyākhyātastathāpyunmānādiśrutīnāṃ gatimajānato 'yaṃ pūrvapakṣaḥ, tatronmānādiśrutīnāṃ mukhyatvāt, sadvayaṃ brahmeti phalaṃ siddhānte tūktādvitīyatatpadalakṣyasiddhiriti vivekaḥ /
brahma sadvayaṃ, setutvāt, laukikasetuvat /
tīrṇatvaśruteścetyāha-setuṃ tīrtveti /
jāṅgalaṃ vātabhūyiṣṭhamiti vaidyokteḥ vātapracuro deśo jāṅgalaṃ, iha tu deśamātraṃ grāhyam /
diśaścatasraḥ kalāḥ prakāśavānnāma pādaḥ, pṛthivyantarikṣaṃ dyauḥ samudra ityanantavānnāma pādaḥ, agniḥ sūryaścandro vidyuditi jyotiṣmānnāma pādaḥ, cakṣuḥ śrotraṃ vāṅmana ityāyatanavānnāma pāda iti catuṣpādbrahmeti pādānāmardhāni aṣṭau śaphā asyetyaṣṭāśaphaṃ, pādeṣu caturṣu pratyekaṃ catasraḥ kalā iti ṣoḍaśakalamityarthaḥ /
ṣoḍaśapaṇaparimitaṃ tāmraṃ kārṣāpaṇasaṃjñaṃ bhavati tadvatsadvayaṃ brahma, parimitatvādityarthaḥ /
saṃbandhitvācca nagaravadityāha-tathā saṃbandheti /
anyadamitamiti asaṅkhyātamityarthaḥ /
anyasparśe alpatvena mitatvaniyamāditi mantavyam /
bhedenoktatvācca ghaṭavadityāha-bhedavyapadeśaśceti /
asyākṣisthasyāmunādityasthena saheti yāvat /

ādhārato 'tideśataśca bhedamuktvāvadhito 'pi tamāha-sāvadhikaṃ ceti //31//


END BsCom_3,2.7.31

____________________________________________________________________________________________

START BsCom_3,2.7.32



evametebhyaḥ setvādivyapadeśebhyo brahmaṇaḥ paramastītyevaṃ prāpte pratipādyate -


sāmānyāt tu | BBs_3,2.32 |

tuśabdena pradarśitāṃ prāptiṃ niruṇaddhi /
na brahmaṇo 'nyatkiñcidbhavitumarhati pramāṇābhāvāt /
nahyanyasyāstitve kiñcitpramāṇamupalabhāmahe /
sarvasya hi janimato vastujātasya janmādi brahmaṇo bhavatīti nirdhāritam /
ananyatvaṃ ca kāraṇātkāryasya /
'naca brahmavyatiriktaṃ kiñcidajaṃ saṃbhavati sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityavadhāraṇāt /
ekavijñānena ca sarvavijñānapratijñānānna brahmavyatiriktavastvastitvamavakalpate /

nu setvādivyapadeśā brahmavyatiriktaṃ tattvaṃ sūcayantītyuktam /

netyucyate /
setuvyapadeśastāvanna brahmaṇo bāhyasya sadbhāvaṃ pratipādayituṃ kṣamate /
seturātmeti hyāha na tataḥ paramastīti /
tatra parasminnasati setutvaṃ nāvakalpata iti paraṃ kimapi kalpyeta /
nacaitannyāyyaṃ /
ajatvādiśrutivirodhāt /
setusāmānyāttu setuśabda ātmani prayukta iti ś liṣyate /
jagatastanmaryādānāṃ ca vidhārakatvaṃ setusāmānyamātmanaḥ /
ataḥ seturiva seturiti prakṛta ātmā stūyate /
setuṃ tīrtvetyapi tarateratikramāsaṃbhavātprāpnotyartha eva vartate /
yathā vyākaraṇaṃ tīrṇa iti prāpta idamucyate nātikrāntastadvat // 32 //




siddhāntasūtraṃ vyācaṣṭe-tuśabdenetyādinā /
yadanyattatkiṃ sādyanādi vā, nādyaḥ mānābhāvāt kāryasya brahmananyatvanirguṇayāccetyuktvā na dvitīyaḥ prāgutpatteradvayatvāvadhāraṇādityāha-naca brahmavyatiriktamiti /
uktānumānānāmāgamabādha iti bhāvaḥ /
uktaṃ smārayitvā hetunāmasiddhimāha-nanu setvityādinā /
kiṃ setuśrutyā parasiddhirarthādvā, nādya ityuktvā dvitīyaṃ śaṅkate-tatra parasminniti /
setutvaliṅgenādvitīyatvaśrutibādhanamanyāyyamityāha-nacet i /
liṅgaṃ cāsiddhamityāha-apiceti /
vidhārakatvaṃ tu kalpitadvitīyāpekṣayāpi yujyata iti bhāvaḥ /
tīrṇatvaheturapyasiddha ityāha-setuṃ tīrtveti //32//


END BsCom_3,2.7.32

____________________________________________________________________________________________

START BsCom_3,2.7.33



buddhyarthaḥ pādavat | BBs_3,2.33 |

yadapyuktamunmānavyapadeśādasti paramiti, tatrābhidhīyate - unmānavyapadeśo 'pi na brahmavyatiriktavastvastitvapratipattyarthaḥ /
kimarthastarhi buddhyarthaḥ, upāsanārtha iti yāvat /

catuṣpādaṣṭāśaphaṃ ṣoḍaśakalamityevaṃrūpā buddhiḥ kataṃ nu nāma brahmaṇi sthirā syāditi vikāradvāreṇa brahmaṇa unmānakalpanaiva kriyate /
nahyavikāre 'nante brahmaṇi sarvaiḥ puṃbhiḥ śakyā bujaddhiḥ sthāpayituṃ mandamadhyamottamabuddhitvātpuṃsāmiti /
pādavat /
yathā mana ākāśayoradhyātmamadhidaivataṃ ca brahmapratīkayorāmnātayoścatvāro vāgādayo manaḥsaṃbandhinaḥ pādāḥ kalpyante catvāraścāgnyādaya ākāśasaṃbandhinaḥ ādhyānāya tadvat /
athavā pādavaditi yathā kārṣāpaṇe pādavibhāgo vyavahāraprācuryāya kalpyate /
nahi sakalenaiva kārṣāpaṇena sarvadā sarve janā vyavahartumīśate krayavikraye parimāṇāniyamāttadvadityarthaḥ // 33 //



----------------------

FN: brahmaṇa unmānakalpanaṃ mandadhiyāṃ dhyānavyavahārāya kārṣāpamasya pādavyavahārāt /



parimitatvamapyasiddhamityāha-buddhyartha iti /
vākprāṇacakṣuḥśrotrāṇi manasaḥ pādā agnivāyvādityadiśa ākāśasya pādā dhyānārthaṃ kalpitāstadvadbrahmaṇa unmānamityarthaḥ /
laukikaṃ dṛṣṭāntamāha-athaveti /
pādakalpanāṃ vināpi vyavahāraḥ kiṃ na syādityata āha-nahīti /
kārṣāpaṇasya vyavahārāya pādakalpanāvat mandadhiyāṃ dhyānavyavahārāya brahmaṇa unmānakalpanetyarthaḥ //33//


END BsCom_3,2.7.33

____________________________________________________________________________________________

START BsCom_3,2.7.34



sthānaviśeṣātprakāśādivat | BBs_3,2.34 |

iha sūtre dvayorapi saṃbandhabhedavyadeśayoḥ parihāro vidīyate /
yadapyuktaṃ saṃbandhavyapadeśādbhedavyapadeśācca paramataḥ syāditi tadapyasat /
yata ekasyāpi sthānaviśeṣāpekṣayaitau vyapadeśāvupapadyate /
saṃbandhavyapadeśe tāvadayamarthaḥ /
buddyādyupādhisthānaviśeṣayogādudbhūtasya viśeṣavijñānasyopādyupaśame ya upaśamaḥ sa paramātmanā samabandha ityupādhyapekṣayaivopacaryate na parimititvāpekṣayā /
tathā bhedavyapadeśo 'pi brahmaṇa upādhibhedāpekṣayopacaryate na svarūpabhedāpekṣayā prakāśādivadityupamopādānāt /
yathaikasya prakāśasya sauryasya cāndramasasya vopādhiyogādupajātaviśeṣasyopādhyupaśamātsaṃbandhavyapadeśo bhavatyupādhibhedācca bhedavyapadeśaḥ /
yathāvā sūcīpāśākāśādiṣūpādhyapekṣayaivaitau saṃbandhabhedavyapadeśau bhavatastadvat // 34 //




saṃbandhabhedau kalpitau na satyadvitīyasādhakāvityāha-sthāneti /
sthānamupādhibuddhyādiḥ ekasyaivopādhinā bhinnasyopādhiśāntau satyāṃ saṃbandha upacaryate /
yathā saurālokāderaṅgulyādyupādhinā bhinnasyopādhiviyoge mahālokādyātmanā saṃbandhopacārastadvat tathāditya cakṣuṣoḥ sthānayorbhedāddhiraṇmayapuruṣabhedakalpanetyarthaḥ //34//


END BsCom_3,2.7.34

____________________________________________________________________________________________

START BsCom_3,2.7.35



upapatteś ca | BBs_3,2.35 |

upapadyate cātredṛśa eva saṃbandho nānyādṛśaḥ 'svamapīto bhavati' (chā. 6.8.1) iti hi svarūpasaṃbandhamenamāmananti svarūpasya cānapāyitvāt /
na naranagaranyāyena saṃbandho ghaṭate /
upādhikṛtasvarūpatirobhāvāttu - 'svamapīto bhavati' (chā. 6.8.1) ityupapadyate /
tathā bhedo 'pi nānyādṛśaḥ saṃbhavati /
bahutaraśrutiprasiddhaikeśvaratvavirodhāt /
tathāca śrutirekasyāpyākāśasya stānakṛtaṃ bhedavyapadeśamupapādayati - 'yo 'yaṃ bahirdhā puruṣādākāśaḥ' (chā. 3.12.8), 'yo 'yamantarhṛdaya ākāśaḥ' (chā. 3.12.9) iti // 35 //




mukhyāveva saṃbandhabhedau kiṃ na syātamityatra sūtram-upapatteśceti //35//


END BsCom_3,2.7.35

____________________________________________________________________________________________

START BsCom_3,2.7.36



tathānyapratiṣedhāt | BBs_3,2.36 |

evaṃ setvādivyapadeśānparapakṣahetūnunmathya saṃprati svapakṣaṃ hetvāntareṇopasaṃharati /
tathānyapratiṣedhāpi na brahmaṇaḥ paraṃ vastvantaramastīti gamyate /
tathāhi - sa evādhastāt (chā. 7.25.1), ahamevādhastāt (chā. 7.25.1), ātmaivādhastāt (chā. 7.25.2), sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda (bṛ. 2.4.6), brahmaivedaṃ sarvam ātmaivedaṃ sarvam (chā. 7.25.2), neha nānāsti kiñcana (bṛ. 4.4.1), yasmātparaṃ nāparamasti kiñcit (śve. 3.9), tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) ityevamādivākyāni svaprakaraṇastānyanyārthatvena pariṇetumaśakyāni brahmavyatiriktaṃ vastvantaraṃ vārayanti /
sarvāntaraśruteśca na paramātmano 'nyo 'ntarātmāstītyavadhāryate // 36 //




svarūpeṇa brahmaṇā jīvasya saṃbandho bhedanivṛttirūpo yujyate na mukhyaḥ saṃyogādiḥ vastudvayāsattvāt tathā bhedo 'pi na svata ekatvaśruterityarthaḥ //36//


END BsCom_3,2.7.36

____________________________________________________________________________________________

START BsCom_3,2.7.37



anena sarvagatatvamāyāmaśabdādibhyaḥ | BBs_3,2.37 |

anena setvādivyapadeśanirākaraṇenānyapratiṣedhasamāśrayaṇena ca sarvagatatvamapyātmanaḥ siddhaṃ bhavati /
anyathā hi tanna siddyet /
setvādivyapadeśeṣu hi mukhyeṣvaṅgīkriyamāṇeṣu pariccheda ātmanaḥ prasajyeta setvādīnāmevātmakatvāt /

tathānyapratiṣedhe 'pyasati vastu vastvantarādvyāvartata iti pariccheda evātmanaḥ prasajyeta /
sarvagatatvaṃ cāsyāyāmaśabdādibhyo vijñāyate /
āyāmaśabdo vyāptivacanaḥ śabdaḥ 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' (chā. 8.1.3) 'ākāśavatsarvagataśca nityaḥ' 'jyāyāndivaḥ' (chā. 3.14.3) 'jyāyānākāśāt' 'nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ' (bha.gī. 2.24)ityevamādayo hi śrutismṛtinyāyāḥ sarvagatatvamātmano 'vabodhayanti // 37 //



nanu dvitīyābhāve sarvagatatvaśrutivirodha ityata āha-anena sarvagatatvamiti /
dvitīyaṃ satyaṃ cetsetvādivadbrahmaṇo 'lpatāsyāt 'yatrānyatpaśyati tadalpam'iti śruteḥ kiñca niravayavāsaṃgabrahmaṇaḥ satyaprapañcasaṃbandhāyogāttavaiva sarvagatatvaśrutivirodha iti bhāvaḥ adhiṣṭhānenādhyastaṃ jagadvyāptamadhyastatvāt rajjvā vyāptasarpavat, iti nyāyaḥ //37//


END BsCom_3,2.7.37

____________________________________________________________________________________________

START BsCom_3,2.8.38



7 phalādhikaraṇam / sū. 38-41



phalamata upapatteḥ | BBs_3,2.38 |

tasyaiva brahmaṇo vyāvahārikyāmīśitrīśitavyavibhāgāvasthāyāmayamanyaḥ svabhāvo varṇyate /

yadtadiṣṭāniṣṭavyāmiśralakṣaṇaṃ karmaphalaṃ saṃsāragocaraṃ trividhaṃ prasiddhaṃ jantūnāṃ kimetatkarmaṇo bhavatyāhosvidīśvarāditi bhavati vicāraṇā /
tatra tāvatpratipādyate phalamata īśvarādbavitumarhati /
kutaḥ - upapatteḥ /
sa hi sarvādhyakṣaḥ sṛṣṭisthitisaṃhārānvicitrānvidadhaddeśakālaviśeṣābhijñatvātkarmiṇāṃ karmānurūpaṃ phalaṃ saṃpādayatītyupapadyate /
karmaṇāstvanukṣaṇavināśinaḥ kālāntarabhāvi phalaṃ bhavatītyanupapannam /
abhāvāddhāvānutpatteḥ /
syādetat /
karma vinaśyatsvakālameva svānurūpaṃ phalaṃ janayitvā vinaśyati tatphalaṃ kālāntaritaṃ kartrā bhokṣyata iti /
tadapi na pariśudhyati prāgbhoktṛsaṃbandhātphalatvānupapatteḥ /
yatkālaṃ hi yatsukhaṃ duḥkhaṃ vātmanā bhujyate tasyaiva loke phalatvaṃ prasiddham /
nahyasaṃbaddhasyātmanā sukhasya duḥkhasya vā phalatvaṃ pratiyanti laukikāḥ /
athocyate mā bhūtkarmānantaraṃ phalotpādaḥ /
karmakāryādapūrvātphalamutpatsyata iti /
tadapi nopapadyate /
apūrvasyācetanasya kāṣṭhaloṣṭasamasya cetanenāprartitasya pravṛttyanupapatteḥ /
tadastitve ca pramāṇābhāvāt /

arthāpattiḥ pramāṇamiti cet /

na /
īśvarasiddherarthāpattikṣayāt // 38 //



----------------------

FN: iṣṭaṃ svargaḥ, aniṣṭamavīcyādisthānayogyam , vyāmiśraṃ manuṣyabhogyam /
saṃsāro janmamṛtipravāho āśrayo yasya /



evaṃ tatpadalakṣyaṃ saṃśodhya vācyārthamāha-phalamata upapatteḥ /
nirviśeṣatvādanyaḥ svabhāvaḥ phalahetutvākhyaḥ iṣṭaṃ sukhaṃ devādīnāṃ, aniṣṭaṃ duḥkhaṃ nārakiṇāṃ, vyāmiśraṃ manuṣyāṇāṃ, saṃsāro janmamṛtipravāhaḥ gocaraḥ āśrayo yasya tatsaṃsāragocaram /
atra karmeśvarayoḥ phalahetutvaśruteḥ saṃśayamāha-kimiti /
atra pūrvapakṣe phaladāturīśvarasya tatpadavācyasyāsiddherlakṣyāsiddhiḥ siddhānte tatsiddhiriti phalabhedaḥ /
pūrvoktanirviśeṣatvamupajīvya phaladātṛtvamapīśvarasya nāstīti pūrvapakṣotthānātsaṃgatiḥ /
yadyapi sarvagatatvavatphaladātṛtvaṃ vyavahāradaśāyāṃ sidhyati yathāpi karmaṇa eva phaladātṛtvamiti śaṅkānirāsenoktalakṣyārthanirvāhakavācyārthanirṇayārthamasyādhikaraṇasyārambha iti matvā siddhāntaṃ tāvadāha-tatra tāvaditi /
svargādikaṃ viśiṣṭadeśakālakarmābhijñadātṛkaṃ, karmaphalatvāt, sevāphalavadityupapattiḥ /
yāgādikriyākhyaṃ karma tāvat kṣaṇikaṃ tatkiṃ svanāśāt phalaṃ janayatyuta phalamutpādya naśyati, āhosvidapūrvātphalasiddhiḥ, nādya ityāha-abhāvāditi /
dvitīyaṃ śaṅkate-syāditi /

karmanāśakṣaṇamārabhyāmabhivyaktasvargasukhādisattve mānaṃ nāstīti-dūṣayati-tadapītyādinā /
tṛtīyaṃ śaṅkate-atheti /
apūrvaṃ kiṃ svatantrameva phaladānāya pravartate, cetanādhiṣṭhitaṃ vā, nādya ityāha-tadapīti /
dvitīye tvadṛṣṭānabhijñajīvasyādhiṣṭhātṛtvāyogādīśvarasyādhiṣṭhātṛtvasiddhiriti bhāvaḥ /
prauḍhavādenāpūrvaṃ nāstītyāha-tadastitva iti /
kṣaṇikayāgādeḥ śrutasvargādihetutvānupapattyā sthāyyapūrvasiddhiriti cet /
na /
karmabhirārādhitādīśvarādeva sthāyinaḥ phalasiddherityarthaḥ /
na kevalatarkeṇāpūrvaṃ sidhyatīti bhāvaḥ //38//


END BsCom_3,2.8.38

____________________________________________________________________________________________
START BsCom_3,2.8.39



śrutatvāc ca | BBs_3,2.39 |

na kevalamupapattereveśvaraṃ phalahetuṃ kalpayāmaḥ kiṃ tarhi śrutatvādapīśvarameva phalahetuṃ manyāmahe /
tathāca śrutirbhavati - 'sa vā eṣa mahānaja ātmānnādo vasudānaḥ' (bṛ. 4.4.24) ityevañjātīyakā // 39 //



----------------------

FN: annamāsamantātprāṇibhyo dadātītyannādaḥ , vasudāno dhanadātā /



'kṛtātyaye 'nuśayavān'ityatrodāhṛtābhiḥ 'ya iha ramaṇīyacaraṇāḥ'ityādiśrutismṛtibhirapūrvasiddhiścettābhirīśvarasyāpi phaladātṛtvaṃ svīkāryamityāha-śrutatvāccetisūtrakāraḥ /
annamāsamantātprāṇibhyo dadātītyannādaḥ, vasudāno dhanadātā, karmaṇo 'pūrvasya vā jaḍatvenopakaraṇamātratvātsvatantra īśvara eva phaladāteti siddhānto darśitaḥ //39//


END BsCom_3,2.8.39

____________________________________________________________________________________________

START BsCom_3,2.8.40



dharmaṃ jaiminirata eva | BBs_3,2.40 |

jaiministvācāryo dharmaṃ phalasya dātāraṃ manyate /
ata eva hetoḥ śrutarupapatteśca /
śrūyate tāvadayamarthaḥ svargakāmo yajeta ityevamādiṣu vākyeṣu /
tatra ca vidhiśruterviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti gamyate /
anyathā hyananuṣṭhātṛko yāga āpadyeta tatrāsyopadeśavaiyarthyaṃ syāt /

nanvanukṣaṇavināśinaḥ sarmaṇaḥ phalaṃ nopapadyata iti parityakto 'yaṃ pakṣaḥ /

naiṣa doṣaḥ /
śrutiprāmāṇyāt /
śrutiścetpramāṇaṃ yathāyaṃ karmaphalasamabandhaḥ śruta upapadyate tathā kalpayitavyaḥ /
nacānutpādya kimapyapūrvaṃ karma vinaśyatkālāntaritaṃ phalaṃ dātuṃ śaknoti /
ataḥ karmaṇo vā sūkṣmā kāciduttarāvasthā phalasya vā pūrvāvasthāpūrvaṃ nāmāstīti tarkyate /
upapadyate cāyamarthaṃ uktena prakāreṇa /
īśvarastu phalaṃ dadātītyanupapannam /
avicitrasya kāraṇasya vicitrakāryānupapattervaiṣamyanairghṛmyaprasaṅgādanuṣṭhānavaiyartyāpatteśca /
tasmāddharmādeva phalamiti // 40 //




idānīṃ pūrvapakṣayati-dharmamiti /
vidhiśrutirvidhyarthaḥ, tasya liṅarthasya preraṇātmano yāgo viṣayastadbhāvāvagamādyāgaḥ svargasādhanamiti gamyate /
yāgasyeṣṭasādhanatvābhāve preraṇānupapatterityarthaḥ /
apūrvadvārā karmaṇaḥ phalamupapadyata ityuktvā siddhāntaṃ dūṣayati-īśvarastviti /
īśvaraḥ kiṃ karmānapekṣaḥ phalaṃ dadāti tatsāpekṣo vā, ādya āha-avicitrasyetyādinā /
dvitīye saṃveṣṭanasaṃskāramātrātkaṭādau veṣṭanavatkarmāpūrvādeva phalasiddheḥ kimīśvareṇeti bhāvaḥ /
atra vayaṃ vadāmaḥ-candanakaṇḍakādidṛṣṭasaṃpattyaiva sukhādisaṃbhave kṛtaṃ dharmādharmābhyāmiti śrutismṛtibalāttadapekṣāyāmīśvareṇa kimaparāddham /
ataḥ īśvarānapekṣātkevalātkarmaṇaḥ phalamityayuktamiti //40//


END BsCom_3,2.8.40

____________________________________________________________________________________________

START BsCom_3,2.8.41



pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.41 |

bādarāyaṇastvācāryaḥ pūrvoktameveśvaraṃ phalahetuṃ manyate /
kevalākarmaṇo 'pūrvādvā kevalātphalamityayaṃ pakṣastuśabdena vyāvartyate /
karmāpekṣādapūrvāpe 'kṣādvā yathā tathāstvīśvarātphalamiti siddhāntaḥ /
kutaḥ - hetuvyapadeśāt /
darmādharmayorapi hi kārayitṛtveneśvaro heturvyapadiśyate phalasya ca dātṛtvena 'eṣa hyeṣa sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣate /
eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' iti /
smaryate cāyamartho bhagavadgītāsu - 'yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
tasya tasyācalāṃ śradjhadhāṃ tāmeva vidadhāmyaham //
sa tayā śraddhayā yuktastasyārādhanamīhate /
labhate ca tataḥ kāmānmayaiva vihitānhitān' (7.21) iti /
sarvavedānteṣu ceśvarahetukā eva sṛṣṭayo vyapadiśyante /
tadeva ceśvarasya phalahetutvaṃ yatsvakarmānurūpāḥ prajāḥ sṛjatīti /
vicitrakāryānupapattyādayo 'pi doṣāḥ kṛtaprayatnāpekṣatvādīśvarasya na prasajyante // 41 //



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpādakṛtau śrīmacchārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya dvitīyaḥ pādaḥ // 2 //




siddhāntayati-pūrvaṃ tviti /
acetanasya karmaṇaḥ svataḥ pravṛttyayogātsevādidṛṣṭāntānusāriśruterbalīyastvātsarvavedānteṣvīraśvasya jagaddhetutvaśruteśceśvarādhiṣṭhitātkarmaṇo jagadantaḥpātiphalasiddhiriti samudāyārthaḥ //41//

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyasyādhyāyasya dvitīyaḥ pādaḥ //

// iti tṛtīyādhyāyasya tattvaṃpadārthapariśodhanākhyo dvitīyaḥ pādaḥ //


END BsCom_3,2.8.41






____________________________________________________________________________________________
____________________________________________________________________________________________



tṛtīyādhyāye tṛtīyaḥ pādaḥ /


mārtaṇḍaṃ dhvāntanāśāya tilakasvāminaṃ mude /

vighneśaṃ vighnavidhvastyai praṇamāmi muhurmuhuḥ //


____________________________________________________________________________________________

START BsCom_3,3.1.1



tṛtīyādhyāye tṛtīyaḥ pādaḥ /

[atra parāparabrahmavidyāguṇopasaṃhāravivaraṇam]

1 sarvavedāntapratyayādhikaraṇam / sū. 1-4

sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 |

vyākhyātaṃ vijñeyasya brahmaṇastattvam /
idānīṃ tu prativedāntaṃ vijñānāni bhidyante na veti vicāryate /

nanu vijñeyaṃ brahma pūrvāparādibhedarahitamekarasaṃ saindhavaghanavadavadhāritaṃ tatra kuto vijñānabhedābhedacintāvatāraḥ /
nahi karmabahutvavadbrahmabahutvamapi vedānteṣu pratipipādayiṣitamiti śakyaṃ vaktum /
brahmaṇa ekavākyatvādekarūpatvācca /
nacaikūpe brahmaṇyanetarūpāṇi vijñānāni saṃbhavanti /
nahyanyathārtho 'nyathā jñānamityabhrāntaṃ bhavati /
yadi punarekasminbrahmaṇi bahūni vijñānāni vedāntāntareṣu pratipipādayiṣitāni teṣāmekamabhrāntaṃ bhrāntānītarāṇītyanāśvāsaprasaṅgo vedānteṣu /
tasmānna tāvatprativedāntaṃ brahmavijñānabheda āśaṅkituṃ śakyate /
nāpyasya codanādyaviśeṣādabheda ucyate /
brahmavijñānasyācodanālakṣaṇatvāt /
avidhipradhānairhi vastuparyavasāyibhirbrahmavākyairbrahmavijñānaṃ janyata ityavocadācāryaḥ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /

tatkathamimāṃ bhedābhedacintāmārabhata iti /

taducyate - saguṇabrahmaviṣayā prāṇādiviṣayā ceyaṃ vijñānabhedābhedacntetyadoṣaḥ /
atra hi karmavadupāsanānāṃ bhedābhedau saṃbhavataḥ karmavadeva copāsanāni dṛṣṭaphalāni cocyante /
kramamuktiphalāni ca kānicitsamyagjñānotpattidvāreṇa /
teṣveṣā cintā saṃbhavati /
kiṃ prativedāntaṃ vijñānabheda āhosvinneti /
tatra pūrvapakṣahetavastāvadupanyasyante /
nāmnāstāvadbhedapratipattihetutvaṃ prasiddhaṃ jyotirādiṣu /
asti cātra vedāntāntaravihiteṣu vijñāneṣvanyadanyannāma taittirīyakaṃ vājasaneyakaṃ kauthumakaṃ śāṭyāyanakamityevamādi /
tathā rūpabhedo 'pi karmabhedasya pratipādakaḥ prasiddho 'vaiśvadevyāmikṣā vājibhyo vājina' mityevamādiṣu /
asti cātra rūpabhedaḥ /
tadyathā - kecicchākhinaḥ pañcāgnividyāyāṃ ṣaṣṭhamaparamagnimāmananyatpare punaḥ pañcaiva paṭhanti /
tathā prāṇasaṃvādādiṣu kecidūnānvāgādīnāmananti kecidadhikān /
tathā dharmaviśeṣo 'pi karmabhedasya pratipādaka āśaṅkitaḥ kārīryādiṣu /
asti cātra dharmaviśeṣaḥ /
yathātharvaṇikānāṃ śirovratamiti /
evaṃ punaruktyādayo 'pi bhedahetavo yathāsaṃbhavaṃ vedāntāntareṣu yojayitavyāḥ /
tasmātprativedāntaṃ vijñānabheda iti /
evaṃ prāpte brūmaḥ - sarvavedāntapratyayāni vijñānāni tasmiṃstasminvedānte tāni tānyeva bhavitumarhanti /
kutaḥ - cedanādyaviśeṣāt /
ādigrahaṇena śākhāntarādhikaraṇasiddhāntasūtroditā abhedahetava ihākṛṣyante /
saṃyogarūpacodanākhyāviśeṣādityarthaḥ /
yathaikasminnagnihotre śākhābhede 'pi puruṣaprayatnastādṛśa eva codyate juhuyāditi /
evam 'yo ha vai jyoṣṭhaṃ ca śreṣṭhaṃ ca veda' (bṛ.6.1.1, chā. 5.1.1) iti vājasaneyināṃ chandogānāṃ ca tādṛśyeva codanā /
prayojanasaṃyogo 'pyaviśiṣṭa eva 'jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati'' (bṛ. 6.1.1) iti /
rūpamapyubhayatra tadeva vijñānasya yaduta jyeṣṭhaśreṣṭhādiguṇaviśeṣaṇānvitaṃ prāṇatattvam /
yathā ca dravyadevate yāgasya rūpamevaṃ vijñeyaṃ rūpaṃ vijñānasya tena hi tadrūpyate /
samākhyāpi saiva prāṇavidyeti /
tasmātsarvavedāntapratyayatvaṃ vijñānānām /
evaṃ pañcāgnividyā vaiśvānaravidyā śāṇḍilyavidyetyevamādiṣu yojayitavyam /
ye tu nāmarūpādayo bhedahetvābhāsāste prathama eva kāṇḍe na nāmnā syādacodanābhidhānatvāt ityārabhya parihṛtāḥ // 1 //


----------------------

FN: codyata iti codanā puruṣaprayatnaḥ sa hi puruṣavyāpāraḥ /



brahmasvarūpaṃ nirdhārya tajjñānasādhanopāsanāsvarūpamāha-sarvavedāntapratyayaṃ codanādyaviśeṣāditi /
pādasaṃgatimāha-vyākhyātamiti /
pūrvapāde tattvaṃpadārthavivekaḥ kṛtaḥ /
iha tatphalaṃ vākyārthajñānamānandādayaḥ pradhānasyeti sūtreṇāpunaruktāpekṣitatatpadadvācyārthopasaṃhāreṇa nirdhāryata iti phalaphalibhāvaḥ saṃgatiḥ /
saguṇavākyārthavidyācintā tu tadvidyānāṃ cittaikāgryadvārā nirguṇajñānasādhanatvātkriyata iti mantavyam /
saṃpratiḥ /
nirguṇajñānaṃ bhedābhedavicāraviṣayatvenoktamiti manvāna ākṣipati-nanviti /
vedyabhede vidyābhedacintā syāt brahmaṇastu vedyasyaikyānna cintāvasara ityarthaḥ /
brahmaikye 'pi dharmabhedāccintetyata āha-ekarūpatvācceti /
nirdharmatvādityarthaḥ /
ekarūpe 'pi brahmaṇyanekaprakārasaṃbhavādbhedaśaṅkā ityata āha-nacetyādinā /
pūrvapakṣe jñānabhedaśaṅkānupapattimuktvā codanādyabhedājjñānābheda iti siddhānto 'pyayukta ityāha-nāpyasyeti /
evaṃ pādārambhamākṣipya samādhatte-taducyata iti /
saguṇavidyāsveva bhedābhedacintā kriyate nirguṇavidyāyāṃ tvaikyaṃ siddhamiti vācyārtharūpaguṇopasaṃhāramātraṃ kriyate vākyārthanirṇayāyeti bhāvaḥ /
pañcāgniprāṇadaharaśāṇḍilyavaiśvānarādividyā mithobhinnā iti 'nānāśabdādibhedāt'ityatra vakṣyate /
atra tu mithobhinnāstāḥ kiṃ pratiśākhaṃ bhidyānte na veti nāmādibhedāccodanādyaviśeṣācca saṃśayaḥ /
pūrvapakṣe vidyābhedādguṇānupasaṃhāraḥ siddhānte tvabhedādupasaṃhāra iti phalabhedaḥ /
pūrvatantre śākhāntarādhikaraṇapūrvapakṣasūtraṃ nāmarūpadharmaviśeṣapunaruktinindāśaktisamāptivacanaprāyaścittānyārthadarśanācchākhāntare karmabhedaḥ syāditi /
tatroktā hetavo nāmādayo vidyābhedārthamihocyante 'athaiṣa jyotirathaiṣa sarvajyotiretena sahasradakṣiṇena yajeta'ityatra prakṛtajyotiṣṭomānuvādena sahasradakṣiṇākhyaguṇavidhimāśaṅkya jyotiritipadasya karmāntaranāmatvasaṃbhave jyotiṣṭomalakṣakatvāyogādatheti prakaraṇavicchedācca jyotiṣṭomātkarmāntaraṃ viśiṣṭadakṣiṇākaṃ vidhīyata iti nāmnaḥ karmabhedakatvamuktama /
jyotirādiṣvityādipadenādhvaryavaṃ hautramiti saṃjñābhedātkarmabhedo grāhyaḥ /
taptaṃ kṣīraṃ dadhnā kaṭhinamāmikṣā, tatra dravaṃ jalarūpaṃ vājinamiti bhedaḥ, 'tapte payasi dadhyānayati sā vaiśvadevyāmikṣā vājibhyo vājinam'ityatra vaiśvadevyāmikṣāyāge vājinākhyaguṇavidhiḥ vājibhya iti viśvedevānuvādādityāśaṅkyāmikṣāṃ paryupasarjanatvenoktaviśvadevānāṃ vājibhya ityanuvādāyogādutpattiśiṣṭāmikṣāvaruddhe karmaṇi vājinadravyasyānākāṅkṣitasya vidhyayogādvājidevatāko vājinayāgaḥ karmāntaramiti dravyadevatākhyarūpabhedātkarmabhedaḥ siddhāntitaḥ /
ādipadāt 'aindraṃ dadhyaindraṃ payaḥ'iti dravyabhedādyāgabhedo grāhyaḥ /
evamihāpi pañcāgniṣaḍagnirūpabhedādvidyābhedo vājicchandogayoḥ /
tathā retonyūnā vāgādayaśchāndogye tatsahitā vājināmiti prāṇavidyābhedaḥ, kārīrivākyādhyayane taittirīyakāṇāṃ bhūmau bhojanaṃ dharmaviśeṣo nānyeṣāṃ, agnyadhyayane keṣāñcidupādhyāyārthamudakāharaṇaṃ dharmo nānyeṣāṃ, aśvamedhādhyayane 'śvaghāsānayanaṃ keṣāñcideva nānyeṣāṃ, naca tānyeva kārīryādīni karmāṇi dharmaviśeṣamapekṣante nāpekṣante ceti yuktaṃ, ato dharmaviśeṣācchākhāntare karmabhedaḥ śaṅkitastathātrāpi muṇḍakādhyayena keṣāñcideva śirasyaṅgārapātradhāraṇarūpaṃ vrataṃ nānyeṣāmiti vidyābhedaḥ syāt punaruktirabhyāsaḥ /
yathā 'samidho yajati tanūnapātaṃ yajati'iti yajatyabhyāsātprayājānāṃ bheda uktastathā śākhāntare 'bhyāsādvidyābhedaḥ /
ādipadānnindādigrahaḥ, 'prātaḥ prātaranṛtaṃ te vadanti purodayājjuhvati ye 'gnihotram'ityanuditahomasya 'yadudite sūrye prātarjuhuyādyathātithaye pradrutāya śūnyāyāvasāthāyāhāryaṃ haranti tādṛgeva tat'ityuditahomasya ca nindāśruterbhedaḥ, ekasyaivodite 'nudite cānuṣṭhānāyogāt, tathoditānuditahomātikramakṛtaprāyaścittādapyagnihotrabhedaḥ śaṅkitaḥ /
ete nindāprayaścitte vedāntavidyāsu na vidyete iti nodāhriyete /
yathā sarvaśākhāvihitasya karmaṇo jñātuṃ kartuṃ cāśakterbhedastathā sarvavedāntādhyayanajñānādyaśaktestattadvedāntavidyābhedaḥ syāt tathā śākhānāṃ sarvāsāmekarūpā samāptirnocyate kintu kasyāścitkvacitkarmaṇi samāptirataḥ samāptivacanabhedātpratiśākhaṃ karmabhedaḥ śaṅkitaḥ, tathā kasyacidvedāntasyoṅkārasārvātmye samāptiḥ kasyacidanyatreti vidyābhedaḥ, anyārthadarśanamarthavādastadbhedātkarmabhedavadvidyābheda iti pūrvapakṣasūtroktā hetavo darśitāste kecitsiddhānte pūrvapakṣe cātropayuñjanta iti /
tathā śabdāntarābhyāsasaṃkhyāguṇaprakriyānāmadheyāni karmabhedakāni, tatra nāmadheyaṃ guṇo rūpamabhyāsaśceti trayaṃ vyākhyātaṃ, yajeddadyājjuhuyāditi prakṛtiśabdabhedena dhātvarthabhedāttadavacchinnabhāvanākhyakarmabheda uktastathātra vedopāsta ityādiśabdabhedādvidyābhedaḥ, 'tisra āhutīrjuhoti'iti saṃkhyayā karmabhedavat 'vāyuprāṇau'iti dvitvasaṃkhyayā saṃvargavidyābhedaḥ syāt /
nityāgnihotraprakaraṇātprakaraṇāntare kuṇḍapāyināmayane 'māsamagnihotraṃ juhvati'iti śrutamagnihotraṃ prakaraṇāntarasthatvātkarmāntaramiti siddhāntitam /
tathātra vedāntabhede prakaraṇabhedādubhāstibheda iti pūrvapakṣaḥ /
siddhāntayati-evamiti /
sarvairvedāntaiḥ pratīyanta iti sarvavedāntapratyayāni tairvihitānītyarthaḥ /
uktanāmādibhiragnihotrādikarmaṇāṃ pratiśākhaṃ bhede prāpte śākhāntarādhikaraṇasiddhāntasūtraṃ 'ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt'iti /
tatra codanāvidhāyakaḥ śabdaścoditaḥ prayatno vā /
tasyā aviśeṣamāha-yathaikasminniti /
ekadhātvarthahomāvacchinnaprayatnaikyādupāstiyatnaikyamityarthaḥ /
yathā jyeṣṭhatvādiguṇakaprāṇavidyā sarvaśākhāsvekā tathā pañcāgnividyāpyekā phalasaṃyogādyaviśeṣāt, tathānyāpi vidyābhinnetyāha-evaṃ pañcāgnīti /
pūrvapakṣahetūnnirācaṣṭe-ye tviti /
kāṭhakamityādināmnā karmabhedo na yuktaḥ, kutaḥ acodanābhidhānatvātkāṭhakādiśabdānāṃ granthanāmatayā karmavācitvābhāvādato bhinnanāmakaśākhāgranthabhede 'pi tādvihitaṃ karmaikameva, alparūpabhedo 'pi na karmaikyavirodhī, dharmaviśeṣastvadhyayanāṅgaṃ na karmāṅgamato na karmabhedakaḥ śākhābhede punaruktirasiddhā,

nindānyārthadarśanayorapi na bhedakatvaṃ tattadvidhistutimātratvādbahuśākhādhyayanāśaktāvapi svaśākhanuktaviśeṣasyāpekṣitasyānyato grahaṇasaṃbhavādaśaktirabhedikā, ekasminnapi karmaṇyaṅgalopādinā prāyaścittaṃ saṃbhavati /
evaṃ samāptivacanabhedo 'pyaprayojaka ityaivaṃ karmābhedapramāṇaprābalye bhedahetavaḥ parihṛtā ityarthaḥ //1//


END BsCom_3,3.1.1

____________________________________________________________________________________________

START BsCom_3,3.1.2


ihāpi kañcidviśeṣamāśaṅkya pariharati -


bhedān neti cen naikasyām api | BBs_3,3.2 |


syādetat /
sarvavedāntapratyayatvaṃ vijñānānāṃ guṇabhedānnopapadyate /
tathāhi vājasaneyinaḥ pañcāgnividyāṃ prastutyaḥ ṣṭhamaparamagnimāmananti - 'tasyāgnirevāgnirbhavati' (bṛ. 6.2.14) ityādinā /
chandogāstu taṃ nāmananti pañcasaṃkhyayaiva ca ta upasaṃharanti 'atha ha ya etānevaṃ pañcāgnīnveda' (chā. 5.10.10) iti /
yoṣāṃ ca sa guṇo 'sti yeṣāṃ ca nāsti kathamubhayeṣāmekā vidyopapadyeta /
nacātra guṇopasaṃhāraḥ śakyate pratyetuṃ, pañcasaṃkhyāvirodhāt /
tathā prāṇasaṃvāde śreṣṭhādanyāṃścaturaḥ prāṇānvākcakṣuḥ śrotamanāṃsi chandogā āmananti /
vājasaneyinastu pañcamamapyāmananti 'reto vai prajāpatiḥ prajāyate ha prajayā paśubhirya evaṃ veda' (bṛ. 6.1.6) iti /

āvāpodvāpabhedācca vedyabhedo bhavati vedyabhedācca vidyābhedo dravyadevatābhedādiva yāgasyeti cet /

naiṣa doṣaḥ /
yata ekasyāmapi vidyāyāmevañjātīyako guṇabheda upapadyate /
yadyapi ṣaṣṭhasyāgnerupasaṃhāro na saṃbhavati tathāpi dyuprabhṛtīnāṃ pañcānāmagnīnāmubhayatra pratyabhijñāyāmānatvānna vidyābhedo bhavitumarhati /
nahi ṣoḍaśigrahaṇāgrahaṇayoratirātro bhidyate /
paṭhyate 'pi ca ṣaṣṭho 'gniśchandogaiḥ - 'taṃ pretaṃ diṣṭamito 'gnaya evaṃ haranti'

(chā. 5.9.2) iti /
vājasaneyinastu sāṃpādikeṣu pañcasvagniṣvanuvṛttāyāḥ samiddhūmādikalpanāyā nivṛttaye 'tasyāgnirevāgnirbhavati samitsamit' (bṛ. 6.2.14) ityādi samāmananti sa nityānuvādaḥ /
athāpyupāsanārtha eṣa vādastathāpi sa guṇaḥ śakyatechandogairapyupasaṃhartum /
nacātra pañcasaṃkhyāvirodhe āśaṅkyaḥ /
sāṃpādikāgnyabhiprāyā hyeṣā pañcasaṃkhyā nityānuvādabhūtā na vidhisamavāyinītyadoṣaḥ /
evaṃ prāṇasaṃvādeṣvapyadhikasya guṇasyetaratropasaṃhāro na virudhyate /
nacāvāpodvāpabhedādvedyabhedo vidyābhedaścāśaṅkyaḥ /
kasyacidvedyāṃśasyāvāpodvāpayorapi bhūyaso vedyarāśerabhedāvagamāt /
tasmādaikavidyameva // 2 //



----------------------

FN: ito 'smāllokān diṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ /



tarhi śākhāntaranyāyenaiva karmaikyavadvidyaikyasiddhaiḥ punaruktirityata āha-ihāpīti /
rūpasyotpattiśiṣṭatvaṃ viśeṣaḥ /
pañcāgnīnvedetyādyupāsanotpattividhisthapañcāgnyādirūpabhedādupāsanābhedaḥ syādāmikṣāvājinarūpabhedātkarmabhedavādityadhikāśaṅkānirāsārthatvānna paunaruktyamasyādhikaraṇasyeti matvā śaṅkāṃ vyācaṣṭe-syādityādinā /
asya pṛthakśāstratvātkarmanyāyānāṃ mānasavidyāsu vinā sūtraṃ duryojatvācca punaruktigandho 'pi nāstīti mantavyam /
nanu tasya mṛtasya dāhārthamagnirantyeṣṭigataḥ ṣaṣṭho yaḥ prasiddhavadvājibhiruktaḥ sa chāndogye upasaṃhārya iti na rūpabhedaḥ, tatrāha-na cātreti /
astu prajananaguṇavato retaso vājināmāvāpaśchandogānāṃ ca tasyodvāpastataḥ kimityata āha-āvāpeti /
chāndogye ṣaṣṭhāgnyabhāvamaṅgīkṛtyālparūpabhedo na vidyaikyavirodhīti pariharati-naiṣa ityādinā /
aṅgīkāraṃ tyajati-paṭhyate 'pīti /
ito 'smāllokādiṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ /
nanu chāndogye 'gnimātraṃ śrutaṃ vājibhistu samidādiviśeṣaḥ paṭhyate iti rūpabhedastadavasthaḥ, tatrāha-vājasaneyinastviti /
ṣaṣṭhāgnestadviśeṣasya cānuvādamātratvenānupāsyatvātpañcāgnaya evopāsyā ubhayatreti na rūpabheda ityarthaḥ /
saviśeṣasya ṣaṣṭhāgnerūpāsyatve 'pi na rūpabheda ityāha-athāpīti /
dyulokādīnāṃ pañcānāmanagnīnāmagnitvasaṃpattividhinaivārthātpañcatvaṃ saṃpattikalpitāgnīnāṃ siddhamanūdyate na dhyeyatvena vidhīyata ityarthaḥ /
chandogairvājiśākhāsthaṃ reta upasaṃhartavyamityuktvānupasaṃhāre 'pi na vidyābheda ityāha-na cāvāpeti //2//


END BsCom_3,3.1.2

____________________________________________________________________________________________

START BsCom_3,3.1.3



svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | BBs_3,3.3 |

yadapyuktamātharvaṇikānāṃ vidyāṃ prati śirovratādyapekṣaṇādanyeṣāṃ ca tadanapekṣaṇādvadyābheda iti tatpratyucyate /
svādhyāyasyaiṣa dharmo na vidyāyāḥ /
kathamidamavagamyate /
yatastathātvena svādyāyadharmatvena samācāre vedavratopadeśapare granta ātharvaṇikā idamapi vedavratatvena vyākyātamiti samāmananti /
'naitadacīrṇavrato 'dhīte' (mu. 3.2.11) iti cādikṛtaviṣayādecchabdādadhyayanaśabdācca svopaniṣadadhyayanadharma evaiṣa iti nirdāryate /

nanu ca 'teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam' (muṇḍa. 3.2.10) iti brahmavidyāsaṃyogaśravaṇādekaiva sarvatra brahmavidyeti saṃkīryetaiṣa dharmaḥ /

na /
tatrāpyetāmiti prakṛtyapratyavamarśāt /
praka-tatvaṃ ca brahmavidyāyā granthaviśeṣāpekṣamiti granthaviśeṣasaṃyogyevaiṣa dharmaḥ /
savavacca tanniyama iti nidarśananirdeśaḥ /
yathāca savāḥ sapta sauryādayaḥ sathaudanaparyantā vedāntaroditatretāgnyanabhisaṃbandhādatharvaṇoditaikāgnyabhisaṃbandhāccātharvaṇikānāmeva niyamyante tathaivāyamapi dharmaḥ svādhyāyaviśeṣasaṃbandhāttatraiva niyamyate /
tasmādapyanavadyaṃ vidyaikatvam // 3 //




evaṃ rūpabhedo na vidyābhedaka ityuktvā dharmaviśeṣo 'pi na bhedaka ityāha-svādhyāyasyeti /
godānavadadhyayanāṅgatvena śirovratamātharvaṇikānāṃ sūtre vihitaṃ na vidyāṅgamityarthaḥ /
adhikārācceti vyācaṣṭe-naitaditi /
etatprakṛtaṃ muṇḍakamananuṣṭhitaśirovrato naro nādhīta iti śrutermuṇḍakādhyayanāṅgameva śirovratamityarthaḥ /
nanu vidyāṅgatvenāpi idaṃ vrataṃ śrutamiti śaṅkate-nanviti /
sarvaśākhāsu brahmavidyaikaiva cedvidyāsaṃyuktaṃ vratamapi sarvatra saṃbadhyeta /
naca saṃbadhyata iti vidyābheda ityarthaḥ /
prakṛtagranthavācyaitacchabdabalādbrahmaprakāśagranthaparo brahmavidyāśabda iti pariharati-neti /
tasya śirovratasya muṇḍakādhyayane niyama ityatra savavaditi nidarśananirdeśaḥ /
savā homāḥ /
atharvaṇaiḥ svasūtre udita eko 'gnirekarṣisaṃjñayā prasiddhastasminnagnau kāryā iti yathā niyamyante tathetyarthaḥ //3//


END BsCom_3,3.1.3

____________________________________________________________________________________________

START BsCom_3,3.1.4



darśayati ca | BBs_3,3.4 |

darśayati ca vedo 'pi vidyaikatvaṃ sarvavedānteṣu vedyaikatvopadeśāt sarve vedā yatparamāmananti (ka. 2.15) iti /
tathā etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvarya etaṃ mahāvrate chandogāḥ iti ca /
tathā 'mahadbhayaṃ vajramudyatam' (ka.6.2) iti kāṭhaka uktasyeśvaraguṇasya bhayahetukasya taittirīyake bhedarśananindāyai parāmarśo dṛśyate 'yadā hyevaiṣa etasminnudaramantaraṃ kurute /
atha tasya bhayaṃ bhavati /
tattveva bhayaṃ viduṣo 'manvānasya' (tai. 2.7.1) iti /
tathā vājasaneyake prādeśamātrasaṃpāditasya vaiśvānarasya chāndogye siddhavadupādānam 'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste' (chā. 5.18.1) iti /
tathā sarvavedāntapratyayatvenānyatra vihitanāmukthādīnāmanyatropāsanavidhānāyopādānātprāyadarśananyāyenopāsanānāmapi sarvavedāntapratyayatvasiddhiḥ // 4//




kiñca vedyaikyena nirguṇabrahmavidyaikyaṃ tāvacchrutirdarśayati, tatsaṃnidhipāṭhātsaguṇavidyānāmapi sarvaśākhāsvaikyasiddhirityāha sūtrakāraḥ-darśayati ceti /
saguṇamapyekaṃ vedatraye vedyaṃ darśayatītyāha-tatheti /
kiñca śākhāntaroktapādārthasya śākhāntare siddhavatparāmarśo vidyaikyaṃ darśayatītyāha-tathā mahadbhayamityādinā /
eṣa nara etasminnadvaye 'lpamapyantaraṃ bhedaṃ yadā paśyatyatha tadā tasya saṃsārabhayaṃ bhavatyeva, yasmādviduṣo narasya bhedadarśinastadeva brahma bhayaṅkaraṃ bhavati, brahmaivāhamityamanvānasyetyarthaḥ /
prādeśamātramupāsta iti siddhavadupāsanaṃ vaiśvānaravidyaikyaṃ darśayatītyāha-tatheti /
kiñca sarveṣu vedānteṣūkthādīnāṃ pratīyamānatvena hetunaitadavagamyate-anyatroktānāṃ teṣāmanyatropāstyarthamupādānamiti /
tatastadupāstīnāmapi sarvavedāntapramāṇakatvenaikyaṃ bāhulyena sidhyatītyāha-tatheti /
brahmavidyaikyavadukthādividyaikyamityarthaḥ //4//


END BsCom_3,3.1.4

____________________________________________________________________________________________

START BsCom_3,3.2.5



2 upasaṃhārādhikaraṇam / sū. 5



upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca | BBs_3,3.5 |

idaṃ prayojanasūtram /
sthite caivaṃ sarvavedāntapratyayatve sarvavijñānānāmanyatroditānāṃ vijñānaguṇānāmanyatrāpi samāne vijñāna upasaṃhāro bhavati /
arthābhedāt /
ya eva hi teṣāṃ guṇānāmekatrārtho viśiṣṭavijñānopakārakaḥ sa evānyatrāpi /
ubhayatrāpi hi tadevaikaṃ vijñānaṃ tasmādupasaṃhāraḥ /
vidhiśeṣavat /
yathāhi vidhiśeṣāṇāmagnihotrādidharmāṇāṃ tadevaikamagnihotrādi karma sarvatretyarthābhedādupasaṃharaṇamevamihāpi /
yadi hi vijñānabhedo bhavettato vijñānāntaranibaddhatvādguṇānāṃ prakṛtivikṛtibhāvābhāvācca na syādupasaṃhāraḥ /
vijñānaikatve tu naivamasti /
asyaiva tu prayojanasūtrasya prapañcaḥ sarvābhedādityārabhya bhaviṣyati // 5 //




sarvaśākhāsu vidyaikyacintāyāḥ phalamāha-upasaṃhāra iti /
śākhābhede samānavidyāyāṃ śrutā guṇā yathāśruti vyavasthitā uta ekatrāśrutā itaraśākhāta upasaṃhartavyā iti saṃdehe vidyaikye 'pi tatra tatroktaireva guṇairvidyopakārasiddheḥ śākhābhedena guṇā vyavasthitā iti pūrvapakṣaḥ, tatra prakṛtavidyaikyacintānaiṣphalyamiti phalam /
siddhāntatvena sūtraṃ vyācaṣṭe-sthite cetyādinā /
guṇānāṃ guṇyavinābhāvādetacchākhāsthā vidyā śākhāntaroktatadvidyāguṇavatī, tadabhinnatvāt, tadvidyāvadityanumānadvidyaikye guṇopasaṃhārasiddhirityarthaḥ /
pradhānaikye tattadupakārakāṇamaṅgānāmupasaṃhāre dṛṣṭāntamāha-vidhiśeṣavaditi /
uktameva vyatirekamukhenāha-yadihīti /
nanvāgneyayāgāvaruddhānāṃ guṇānāṃ tato 'bhinne saurye prāptivadvidyāntarasthaguṇānāṃ vidyāntare prāptiḥ kiṃ syādityata āha-prakṛtīti /
prakṛtiguṇānāṃ vikāre prāptiryuktā vidyānāṃ tu prakṛtivikṛtibhāvāsiddherna tatprāptirityarthaḥ /
naivamiti guṇānupasaṃhāro netyarthaḥ /
uttarasūtrāṇāmanena sūtreṇa paunaruktyaṃ vārayati-asyaiveti //5//
/


END BsCom_3,3.2.5

____________________________________________________________________________________________

START BsCom_3,3.3.6



3 anyathātvādhikaraṇam / sū. 6-8



anyathātvaṃ śabdād iti cen nāviśeṣāt | BBs_3,3.6 |

vājasaneyake 'te ha devā ūcurhantāsurānyajña udgīthenātyayāmeti' (bṛ. 1.3.1) 'te ha vācamucustvaṃ na udgāya' (bṛ.

1.3.2) iti prakramya vāgādīnprāṇānasurapāpmaviddhatvena ninditvā mukhyaprāṇaparigrahaḥ paṭhyate - 'atha hemamāsanyaṃ prāṇamūcustvaṃ na udgāyeti tatheti tebhya eṣa prāṇa udagāyat' (bṛ. 1.3.7) iti /
tathā chāndogye 'pi - 'taddhadevā udgīthamājagmuranenainānabhibhaviṣyāmaḥ' (chā. 1.21) iti prakramyetarānprāṇānasurapāpmaviddhatvena ninditvā tathaiva mukhyaprāṇaparigrahaḥ paṭhyate - 'atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāṃcakrire' (chā. 1.2.7) iti /
ubhayatrāpi ca prāṇapraśaṃsayā prāṇavidyāvidhiradhyavasīyate /
tatra saṃśayaḥ - kimatra vidyābhedaḥ syādāhosvidvidyaikatvamiti /
kiṃ tāvatprāptaṃ pūrveṇa nyāyena vidyaikatvamiti /

nanu na yuktaṃ vidyaikatvaṃ prakramabhedāt /
anyathā hi prakramante vājasaneyino 'nyathā chandogāḥ 'tvaṃ na udgāya' (bṛ. 1.3.2) iti vājasaneyina udgīthasya kartṛtvena prāṇamāmananti /
chandogāstūdgīthatvena 'tamudgīthamupāsaṃcakrire' (chā. 1.2.7) iti /

tatkathaṃ vidyaikatvaṃ syāditi cet /

naiṣa doṣaḥ /
na hyetāvatā viśeṣeṇa vidyaikatvamapagacchati /
aviśeṣasyāpi bahutarasya pratīyamānatvāt /
tathāhi - devāsurasaṃgrāmopakramatvamasurātyayābhiprāya udgīthopanyāso vāgādisaṃkīrtanaṃ tannindayā mukhyaprāṇavyapāśrayastadvīryāccāsuravidhvaṃsanamaśmaloṣṭanidarśanenetyevaṃ bahavor'thā ubhayatrāpyaviśiṣṭāḥ pratīyante /
vājasaneyake 'picodgīthasāmānādhikaraṇyaṃ prāṇasya śrutam - 'eṣa u vā udgīthaḥ' (bṛ. 1.3.23) iti /
tasmācchāndogye 'pi kartṛtvaṃ lakṣayitavyam /
tasmācca vidyaikatvamiti // 6 //



----------------------

FN: āsanyaṃ āsye bhavam /

asurātyayābhiprāyo 'surajayārthaṃ saṃvādaḥ /



pūrvaṃ codanādyaviśeṣādutsargato vidyaikyamuktaṃ tasyāpavādaṃ vaktumāha-anyathātvamiti /
atra vājināmudrīyabrāhmaṇaṃ chandogānāmudgīthādhyāyaṃ ca viṣayamāha-vājetyādinā /
'te ha devāḥ sāttvikavṛttayaḥ prāṇā anyonyamucūrhantedānīmasminyajñe udgīthenaudgātreṇa karmaṇā rajastamovṛttirūpānasurānatītya devatvaṃ gacchāmaḥ'iti te caivaṃ nirdeṣamudgīthakartāramupāsyaṃ nirdhārayituṃ kṛtasaṃvādāḥ prathamaṃ vācyaṃ parīkṣitavantastvamaudgātraṃ no 'smākaṃ kurviti tayā tvanṛtaṃ kṛtaṃ tathā ghrāṇacakṣuḥśrotramanāṃsyapi kāmenāsurapāpmanā grastānīti ninditvā āsanyamāsye bhavaṃ mukhamadhyasthaṃ prāṇamupāsyaṃ nirdhāritavanta ityarthaḥ /
tattatrānyonyabhibhavātmakayuddhe pravṛtte devāḥ pūrvavadudgīthamāhṛtavantaḥ anenodgīthenainānasurāñjayemetyarthaḥ /
bhedābhedamānābhyāṃ saṃśayamāha-tatreti /
atra pūrvādhikaraṇasiddhāntanyāyenodgīthavidyeti saṃjñaikyena vidyaikyamiti pūrvapakṣe mitho guṇopasaṃhāraḥ phalaṃ, siddhānte saṃjñaikye 'pi vidyaikyāpavādādanupasaṃhāra iti /
evaṃ yatra pūrvanyāyena pūrvapakṣaḥ tatrāpavādikī saṃgatiriti mantavyam /
sūtrasthasiddhāntiśaṅkābhāgaṃ vyācaṣṭe-nanu na yuktamiti /
saṃpūrṇodgīthakarmakartā prāṇo vājināmupāsyaḥ, udgāyeti kartṛśabdācchandogānāṃ tūdgīthāvayava oṅkāraḥ prāṇadṛṣṭyopāsyaḥ, oṃmityetadakṣaramudgīthamityupakramya prāṇamudgīthamiti karmarūpatvaśabdāt, tathāca kartṛkarmaṇorūpāsyayorbhedādvidyayoranyathātvaṃ bheda iti śaṅkārthaḥ /
udgīthatveneti oṅkāratvenetyarthaḥ /
alparūpabhedo na vidyaikyavirodhītyuktanyāyena pūrvapakṣī pariharati-naiṣa iti /
asurātyayābhiprāyaḥ asurajayārthaṃ saṃvādaḥ, yathāśmānaṃ prāpya loṣṭo vidhvaṃsate tathā prāṇaṃ hantumāgatā asurāstasya vīryeṇa svayameva dhvastā iti śrutamubhayatretyarthaḥ /
alparūpabhedamaṅgīkṛtyāpi vidyaikyamuktaṃ so 'pi nāstītyāha-vājeti /
udgīthakartṛrūpatvena prāṇasyobhayatra śrutatvādekatra śrutaṃ kartṛtvamapyubhayatra draṣṭavyamityarthaḥ //6//


END BsCom_3,3.3.6

____________________________________________________________________________________________

START BsCom_3,3.3.7



na vā prakaraṇabhedāt parovarīyastvādivat | BBs_3,3.7 |

na vā vidyaikatvamātra nyāyyaṃ vidyābheda evātra nyāyyaḥ /
kasmāt /
prakaraṇabhedāditi /
prakramabhedādityarthaḥ /
tathāhi - iha prakramabhedo dṛśyate /
chāndogye tāvat - omityetadakṣaramudgīthamupāsīta (chā. 1.1.1) ityevamudgīthāvayavasyoṅkārasyopāsyatvaṃ prastutya rasatamādiguṇopavyākhyānaṃ tatra kṛtvā atha khalvetasyaivākṣarasyopavyākhyānaṃ bhavati (chā. 1.1.10) iti punarapi tamevodgīthāvayavamoṅkāramanuvartya devāsurākhyāyikādvāreṇa tam prāṇamudgīthamupāsāṃcakrire (chā. 1.2.2) ityāha /
tatra yadyudgīthaśabdena sakalā bhaktirabhipreyeta tasyāśca kartodgātartviktata upakramaścoparapadhyeta lakṣaṇā ca psajyeta /
upakramānurodhena caikasminvākya upasaṃhāreṇa bhavitavyam /
tasmādatra tāvadudgīthāvayava oṅkāre prāṇadṛṣṭirupadisyate /
vājasaneyake tadgīthaśabdenāvayavagrahaṇe kāraṇābhāvātsakalaiva bhaktirāvedyate /
tvaṃ na udgāya (bṛ. 1.3.2) ityapi tasyāḥ kartodgātartvikprāṇatvena nirūpyata iti prasthānāntaram /
yadapi tatrodgīthasāmānādhikaraṇyaṃ prāṇasya tadapyudgātṛtvenaiva didarśayiṣitasya prāṇasya sarvātmatvapratipādanārthamiti na vidyaikatvamāvahati /
sakalabhaktiviṣaya eva ca tatrāpyudgīthaśabda iti vaiṣamyam /
naca prāṇasyodgātṛtvamasaṃbhavena hetunā parityajata udgīthabhāvavadudgātṛbhāvasyāpyupāsanārthatvenopadiśyamānatvāt /
prāṇavīryeṇaiva codgātaudgātraṃ karotīti nāstyasaṃbhavaḥ /
tathāca tatraiva śrāvitam- vācā ca hyeva sa prāṇena codagāyat (bṛ. 1.3.24) iti /
naca vivakṣitārthabhede 'vagamyamāne vākyacchāyānukāramātreṇa samānārthatvamadhyavasātuṃ yuktam /
tathāhyabhyudayavākye paśukāmavākye ca tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryāt ityādinirdeśasāmye 'pyupakramabhedādabhyudayavākye davatāpanayo 'dhyavasitaḥ, paśukāmavākye tu yāgavidhiḥ /
tathehāpyupakramabhedādvidyābhedaḥ /
parovarīyastvādivat /
yathā paramātmadṛṣṭyadhyāsasāmye 'pi 'ākośo hyevaibhyo jyāyānākśaḥ parāyaṇam' (chā. 1.9.1) 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chā. 1.9.2) iti parovarīyastvaguṇaviśiṣṭamudgīthopāsanamakṣyādityādigatahiraṇyaśmaśrutvādiguṇaviśiṣṭodgīthopāsanādbhinnam /
nacetaretaraguṇopasaṃhāra ekasyāmapi śākhāyāṃ tadvacchākhāntarastheṣvapyevañjātīyakeṣūpāsaneṣviti // 7 //



----------------------

FN: vaiṣamyamubhayatra vidyānānātvam /
apanayo viyogaḥ /
parasmātparo varācca varataraḥ parovarīyān /



bahuviruddharūpabhedāt na vidyaikyamiti siddhāntayati-na veti /
akṣaraṃ viśinaṣṭi-udgīthamiti /
tadavayavamityarthaḥ pṛthivyādirasānāṃ rasatama oṅkāraḥ, āptiḥ samṛddhiriti guṇānuktvā guṇavatyoṅkāre prāṇadṛṣṭividhānāyākhyāyikā prastutetyāha-rasatameti /
nanu vājivākyaikavākyatvārthaṃ chāndogyopakramasthamudgīthapadaṃ saṃpūrṇasāmabhaktiparamastu, prāṇamudgīthamityatrāpyudgīthakartā prāṇa upāsya iti vyākhyāyatāmityata āha-tatra yadyudgītheti /
oṅkāropāstyupakramasaṅga udgīthapade kartṛlakṣaṇā ceti doṣadvayaṃ syādityarthaḥ /
nanu siddhānte 'pi tatpade 'vayavalakṣaṇā svīkāryā tato varaṃ kartṛlakṣaṇā śrutyantarānugrahāttathā copasaṃhāre kartṛprāṇopāstiniścayādupakrame 'pi tanniścaya ityata āha-upakrameti /
saṃdigdhopakramo hi vākyaśeṣānniścīyate /
yathā 'aktāḥ śarkarāḥ'ityatrāñjanadravyasaṃdehe 'tejo ghṛtam'iti śeṣānniścayaḥ /
iha tūpakrame 'kṣarasyopāsyatvaṃ niścitaṃ, tatsamānādhikāraṇodgīthapadasyāvayavalakṣaṇā ca viniściteti prāṇamudgīthamityupasaṃhārastadekārthatayā neya ityarthaḥ /
evaṃ chāndogye oṅkāra upāsya ukta itaratra tu prāṇa ityupāsyabhedādvidyābheda ityāha-vājeti /
yaduktaṃ vājiśrutāvapi prāṇasyodgītharūpatvaśruterūpāsyaikyamiti taddūṣayati-yadapītyādinā /
tatrodgītha upāsyatayā noktaḥ kintu prāṇasyopāsyasya guṇatayetyarthaḥ /
kiñcodgītha oṅkāraśchāndogye 'tra tu bhaktirityupāsyabheda ityāha-sakaleti /
prāṇasya jaḍatvānnodgātṛtvaṃ kintūdgīthatvameva vājibharapi grāhyamityaikyamāśaṅkyāha-naceti /
sa udgātā vāgviśiṣṭaprāṇenaudgātraṃ kṛtavāniti śruterasaṃbhavo 'pi netyarthaḥ /
yaduktaṃ bahutarārthāviśeṣāddhi vidyaikyamiti, tatrāha-naceti /
ekatrodgātā prāṇa upāsyo 'nyatroṅkāra ityantaraṅgopāsyarūpabhede spaṣṭe sati bahiraṅgārthavādasāmyamātreṇa nopāsanaikyaṃ yuktamityarthaḥ /
vākyasāmyamātreṇārthaikyaṃ nāstītyatra dṛṣṭāntamāha-tathāhīti /
'vi vā etaṃ prajayā paśubhirardhayati vardhayatyasya bhrātṛvyaṃ yasya havirniruptaṃ purastāccandramā abhyudeti tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryādye sthaviṣṭhāstānindrāya pradātre dadhaṃścaruṃ ye 'ṇiṣṭhāstānviṣṇave śipiviṣṭāya śṛte carum'ityabhyudayavākyam /
asyārthaḥ-yasya yajamānasya caturdaśyāmevāmāvāsyābhrāntyādarśakarmārthaṃ pravṛttasya purastātpūrvaṃ havistaṇḍuladadhipayorūpaṃ niruptaṃ darśadevatābhyo 'gnyādibhyaḥ saṅkalpitaṃ candramāśca paścādabhyudeti tametaṃ yajamānaṃ kālavyatyayāparādhāttadeva niruptaṃ haviḥ prajādinārdhayati viyojayati śatruṃ cāsya vardhayati yasmātkālabhrāntimānyajamānaḥ, ye madhyamādibhāvena tredhā bhūtāstaṇḍulā dadhyādisahitā niruptāstānvibhajedagnyādibhyo viyojayadviyojya ca dātṛtvādiguṇakānagnyādibhyo darśadevābhinnebhyo nirvapediti dadhan dadhani sthaviṣṭhataṇḍulacaruṃ śṛte dugdhe 'ṇiṣṭhacarumityarthaḥ /
atra kālāparādhe devāntarayuktaṃ prāyaścittarūpaṃ darśādbhinnaṃ karma vidhīyata iti prāpte taṇḍulatredhātvādyanuvādena vibhajediti haviṣaḥ prakṛtadevaviyogena tasminneva darśakarmaṇi devatāntarasaṃbandhamātravidhānaṃ na karmāntaramiti siddhāntitam /
evamabhyudayavākye kālāparādhenopakramāddarśakarmaṇyeva haviṣaḥ pūrvadevatābhyo 'panayo viyogo 'dhyavasitaḥ, paśukāmavākye tu yadyapi ye sthaviṣṭhāstānagnaye sanimate 'ṣṭākapālaṃ nirvapedye madhyamāstān viṣaṇave śipiviṣṭāya śṛte caruṃ ye kṣodiṣṭhāstānindrāya pradātre dadhaṃścarumiti nirdeśo 'bhyudayavākyena samo 'sti, tathāpi yaḥ paśukāmaḥ syātso 'māvāsyāmiṣṭvā vatsānapākuryāditi nityaṃ darśakarma samāpya punardehārthaṃ vatsāpākaraṇavidhyupakramātpaśukāmasya yāgāntaravidhireva nābhyudayavākyenārthaikyamiti tathā prakṛte 'pi nirdeśasāmyaṃ na vidyaikyaprayojakamityarthaḥ /
vatsānāpākuryānmātṛdeśāddeśāntaraṃ nayedityarthaḥ /
sūtroktaṃ dṛṣṭāntaṃ vyācaṣṭe-parovarīyastvādivaditi /
para iti sakārāntaṃ parasmāt paraścāsau varācca varatara iti parovarīyānityekaṃ padam /
anantaśca ākāśākhyaḥ paramātmā taddṛṣṭyālambanatvādudgīthastathokta ityarthaḥ /
ākāśātmanā hiraṇyaśmaśrupuruṣātmanā codgīthopāstisāmye 'pi vidyābhedavadihāpi bheda ityarthaḥ //7//


END BsCom_3,3.3.7

____________________________________________________________________________________________

START BsCom_3,3.3.8



saṃjñātaś cet tad uktam asti tu tad api | BBs_3,3.8 |

athocyate saṃjñaikatvādvidyaikatvamatra nyāyyamudgīthavidyeti hyubhayaṇāpyekā saṃjñeti /
tadapi nopapadyate /
uktaṃ hyetat - 'na vā prakaraṇabhedātparovarīyastvādivat' (bra. sū. 3.3.7) iti /
tadeva cātra nyāyyataraṃ śrutyakṣarānugataṃ hi tatsaṃjñaikatvaṃ tu śrutyakṣarabāhyamudgīthaśabdamātraprayogāllaukikairvyahartṛbhirupacaryate /
asti caitatsaṃjñaikatvaṃ prasiddhabhedeṣvapi parovarīyastvādyupāsaneṣūdgīthavidyeti /
tathā prasiddhabhedānāmapyagnihotradarśapūrṇamāsādīnāṃ kāṭhakaikagranthaparipaṭhitānāṃ kāṭhakasaṃjñakatvaṃ dṛśyate tathehāpi bhaviṣyati /
yatra tu nāsti kaścidevañjātīyako bhedahetustatra bhavatu saṃjñaikatvādvidyaikatvaṃ yathā saṃvargavidyādiṣu // 8 //




saṃjñaikyaṃ pūrvapakṣabījamudbhāvya dūṣayati-saṃjñāta iti /
upāsyarūpabhedādvidyānānātvaṃ yaduktaṃ tacchrutyakṣarānugataṃ balavat, saṃjñā tu pauruṣeyī durbaletyarthaḥ /
saṃjñaikyaṃ karmaikyavyabhicāri cetyāha-asti ceti /
kiṃ saṃjñaikyaṃ sarvatrāpramāṇameva netyāha-yatra tviti /
asati bādhake saṃjñaikyamapi mānaṃ yathā saṃvargavidyeti saṃjñaikyātsarvaśākhāsu tadvidyaikyaṃ, tathā pañcāgnyādividyaikyamityādyasūtre darśitamityarthaḥ //8//


END BsCom_3,3.3.8

____________________________________________________________________________________________

START BsCom_3,3.4.9



4 vyāptyadhikaraṇam / sū. 9

vyāpteś ca samañjasam | BBs_3,3.9 |

'omtyetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityatrākṣarodgīthaśabdayoḥ sāmānādhikaraṇye śrūyamāṇe 'dhyāsāpavādaikatvaviśeṣaṇapakṣāṇāṃ pratibhāsanātkatamo 'tra pakṣo nyāyyaḥ syāditi vicāraḥ /
tatrādhyāso nāma dvayorvastunoranivartitāyāmevānyatarabuddhāvanyatarabuddhiradhyasyate /
yasminnitarabuddhiradhyasyate 'nuvartata eva tasmiṃstadbuddhiradhyastetarabuddhāvapi /
yathā nāmni brahmabuddhāvadhyasyamānāyāmapyanuvartata eva nāmabuddhirna brahmabuddhyā nivartate /
yathāvā pratimādiṣu viṣṇvādibuddhyadhyāsaḥ /
evamihāpyakṣara udgīthabuddhiradhyasyata udgīthe vākṣarabuddhuriti /
apavādo nāma yatra kasmiṃścidvastuni pūrvaniviṣṭāyāṃ mithyābuddhau niścitāyāṃ paścādupajāyamānā yathārthā buddhiḥ pūrvaniviṣṭāyā mithyābuddhernivartikā bhavati /
yathā dehendriyasaṃghāta ātmabuddhirātmanyevātmabuddhyā paścādbhāvinyā 'tattvamasi' (chā. 6.8.7) ityanayā yathārthabuddhyā nivartate /
yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate /
yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate /
evamihāpyakṣarabuddhyodgīthabuddhirnivartyata udgīthabuddhyā vākṣarabuddhiriti /
ekatvaṃ tvakṣarodgīthaśabdayoranatiriktārthavṛttitvam /
yathā dvijottamo brāhmaṇo bhūmideva iti /
viśeṣaṇaṃ punaḥ sarvavedavyāpina omityetasyākṣarasya grahaṇaprasaṅga audgātraviśeṣasya samarpaṇam /
yathā nīlaṃ yadutpalaṃ tadānayeti /
evamihāpyudgītho ya oṅkārastamupāsīteti /
evametasminsāmānādhikaraṇyavākye vimṛśyamāna ete pakṣāḥ pratibhānti tatrānyatamanirdhāraṇakāraṇābhāvādanirdāraṇaprāptāvidamucyate - vyāpteśca samañjasamiti /
caśabdo 'yaṃ tuśabdasthānaniveśī pakṣatrayavyāvartanaprayojana- /
tadiha kṣayaḥ pakṣāḥ sāvadyā iti paryudasyante /
viśeṣaṇapakṣa evaiko niravadya ityupādīyate /
tatrādhyāse tāvadyā buddhiritaratrādhyasyate tacchabdasya lakṣaṇāvṛttitvaṃ prasajyeta tatphalaṃ ca kalpyeta /
śrūyata eva phalam 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) ityādīti cet /
na /
tasyānyaphalatvāt /
āptyādidṛṣṭiphalaṃ hi tannodgīthādhyāsaphalam /
apavāde 'pi samānaḥ phalābhāvaḥ /
mithyājñānanivṛttiḥ phalamiti cet /
na /

puruṣārthopayogānavagamāt /
naca kadācidapyoṅkārādoṅkārabuddhirnivartata udgīthādvedgīthabuddhiḥ /
nacedaṃ vākyaṃ vastutattvapratipādanaparam /
upāsanāvidhiparatvāt /
nāpyekatvapakṣaḥ saṃgacchate niṣprayojanaṃ hi tadā śabdadvayoccāraṇaṃ syāt /
ekenaiva vivakṣitārthasamarpaṇāt /
naca hautraviṣaya ādhvaryavaviṣaye vākṣara oṅkāraśabdavācya udgīthaśabdaprasiddhirasti /
nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdaprasiddhirasti /
nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdavācyāyāmoṅkāraśabdaprasiddhiryenānatiriktārthatā syāt /
pariśeṣādviśeṣaṇapakṣaḥ parigṛhyate /
vyāpteḥ sarvavedasādhāraṇyāt /
sarvavyāpyakṣaramiha mā prasañjītyata udgīthaśabdenākṣaraṃ viśeṣyate kathaṃ nāmodgīthāvayavabhūta oṅkāro gṛhyeteti /

nanvasminnapi pakṣe samānā lakṣaṇā /
udgīthaśabdasyāvayavalakṣaṇārthatvāt /

satyametat /
lakṣaṇāyāmapi tu saṃnikarṣaviprakarṣo bhavata eva /
adhyāsapakṣe hyarthāntarabuddhirarthāntare nikṣipyata iti viprakṛṣṭā lakṣaṇā viśeṣaṇapakṣe pravṛttāḥ śabdā avayaveṣvapi pravartamānā dṛṣṭāḥ paṭagrāmādiṣu /
ataśca vyāpterhetoromityetadakṣaramityetasyodgīthamityetadviśeṣaṇamiti samañjasametanniravadyamityarthaḥ // 9 //




vyāpteśca samañjasam /
sāmānādhikaraṇyaṃ viṣayīkṛtya saṃśayamāha-omityetaditi /

adhyāsādipadārthānvyācaṣṭe-tatrādhyāsa ityādinā /
buddhipūrvakābhedāropo 'dhyāsaḥ, bādho 'pavādaḥ, ekatvaṃ vāstavābhedaḥ, viśeṣaṇaṃ vyāvartakamiti vivekaḥ /
pūrvamudgātṛkarmātmakodgīthāvayavatvamoṅkārasya dhyeyasya viśeṣaṇaṃ siddhavatkṛtya dhyeyabhedādvidyābhedaḥ siddhāntitaḥ sa na yukta ityākṣepasaṃgatyā pūrvapakṣayati-tatreti /
atra pūrvapakṣe pūrvoktasiddhāntāsiddhiḥ phalaṃ siddhānte tatsiddhiriti matvā siddhāntasūtraṃ vyācaṣṭe-caśabda ityādinā /
pakṣatrayasya duṣṭatvaṃ pratijñāyādhyāsapakṣe doṣamāha-tatrādhyāsa iti /
yasyodgīthasya buddhiroṅkāre 'dhyasyate tadvācakodgīthaśabdasyoṅkāre lakṣaṇā syāttadbuddhiviṣayatvaguṇaparatvāttathā saṃbandho 'pyasiddhaḥ kalpanīyaḥ, pratīkopāsteḥ phalaṃ ca kalpyamiti gauravaṃ syādityarthaḥ /
phalaṃ na kalpyamiti śaṅkate-śrūyata iti /
āptyādīti /
'oṅkāra āptiḥ samṛddhiriti' 'ya upāste sa kāmānāpnoti'iti śrutaṃ phalaṃ nādhyāsasyetyarthaḥ /
udgīthoṅkārayoranyatarabudyānyatarabudyapavādamaṅgīkṛtyānyataramithyābuddhinivṛttivaiphalyamuktaṃ saṃpratyanyatarabuddherabhrāntitvānnāpavāda ityāha-naca kadācidapīti /
bhrāntiścet nivarteta na tu nivartata ityabhrantirityarthaḥ /
kiñca tattvabodhakādvākyādbhrāntyapavādo bhavati nedaṃ vākyaṃ tattvaparamityāha-naceti /
ghaṭakumbhaśabdayorivoṅkārodgīyaśabdayoḥ paryāyatvapakṣaṃ dūṣayati-nāpīti /
paryāyatvamapi nāstītyāha-naceti /
pariśiṣṭaviśeṣaṇapakṣe sūtraṃ yojayati-vyāpteriti /
'omityakṣaramupāsīta'ityukte sarvavedavyāpyoṅkāra ihopāstau prasajyeta tannirāsārthamudgīthāvayavatvaṃ viśeṣaṇaṃ samañjasamityarthaḥ /
adhyāsapakṣe tadbuddhiviṣayatvaguṇayogarūpaḥ saṃbandhaḥ kalpya iti viprakṛṣṭā lakṣaṇā avayavalakṣaṇā tu saṃnikṛṣṭā avayavāvayavisaṃbandhasya kḷptatvāt, paṭāvayave dagdhe paṭo dagdha iti loke prayogācca /
nāmādau brahmaśabdasya tvagatyā brahmabuddhigrāhyatvaguṇalakṣaṇāśritā tatra pratīkopāstervivakṣitatvāt /
iha tu pratīkopāstividhikalpane āptyādiguṇakoṅkāre prāṇadṛṣṭividhāne ca vākyabhedaḥ syādataḥ sarvavedavyāpyoṅkāranirāsenoṅkāre prāṇadṛṣṭividhānārthaṃ viśeṣaṇameva samañjasaṃ kalpnālāghavāditi siddham //9//


END BsCom_3,3.4.9

____________________________________________________________________________________________

START BsCom_3,3.5.10



5 sarvābhedādhikaraṇam / sū. 10



sarvābhedādanyatreme | BBs_3,3.10 |

vājināṃ chandogānāṃ ca prāṇasaṃvāde śraiṣṭhyaguṇānvitasya prāṇasyopāsyatvamuktam /
vāgādayo 'pi hi tatra vasiṣṭhatvādiguṇānvitā uktāḥ te ca prāṇe punaḥ pratyarpitāḥ - 'yadvā ahaṃ vasiṣṭho 'smi tvaṃ tadvasiśṣo 'si' (bṛ. 6.1.14) ityādinā /
anyeṣāmapi tu śākhināṃ kauṣītaki prabhṛtīnāṃ prāṇasaṃvādeṣu athāto niḥśreyasādānam 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' (kau. 2.14) ityevañjātīyakeṣu prāṇasya śraiḥṣṭamuktaṃ na tvime vasiṣṭhatvādayo 'pi guṇā uktāḥ /
tatra saṃśayaḥ - kimime vasiṣṭhatvādayo guṇāḥ kvaciduktā anyatrāpyasyerannuta nāsyeranniti /
tatra prāptaṃ tāvannāsyeranniti /
kutaḥ - evaṃśabdasaṃyogāt /
'atho ya evaṃ vidvānprāṇe niḥśreyasaṃ viditvā' iti tatratatraivaṃśabdena vedyaṃ vastu nivedyate /
evaṃśabdaśca saṃnihitāvalambano na śākhāntaraparipaṭhimevañjātīyakaṃ guṇajātaṃ śaknoti nivedayitum /
tasmātsvaprakaraṇasthaireva guṇairnirākāṅkṣatvamiti /
evaṃ prāpte pratyāha - asyetanniyame guṇāḥ kvaciduktā vasiṣṭhatvādayo 'nyatrāpi /
kutaḥ - sarvābhedāt /
sarvatraiva hi tadevaikaṃ prāṇavijñānamabhinnaṃ pratyabhijñāyate /
prāṇasaṃvādādisārūpyāt /
abhede ca vijñānasya kathamime guṇāḥ kvaciduktā anyatra nāsyeran /

nanvevaṃśabdastatra tatra bhedenaivañjātīyakaṃ guṇajātaṃ vedyatvāya samarpayatītyuktam /

atrocyate - yadyapi kauṣītakibrāhmaṇagatenaivaṃśabdena vājasaneyibrāhmaṇagataṃ guṇajātamasaṃśabditamasaṃnihitatvāttathāpi tasminneva vijñāne vājasaneyibrāhmaṇagatenaivaṃśabdena tatsaṃśabditamiti na paraśākhāgatamapyabhinnavijñānāvaruddhaṃ guṇajātaṃ svaśākhāgatādviśiṣyate /
nacaivaṃ sati śrutahāniraśrutakalpanā vā bhavati /
ekasyāmapi hi śākhāyāṃ śrutā guṇāḥ śrutā eva sarvatra bhavanti guṇavato bhedābhāvāt /
nahi devadattaḥ śauryādiguṇatvena svadeśe prasiddho deśāntaraṃ gatastaddeśyairavibhāvitaśauryādiguṇo 'pyatadguṇo bhavati /
yathāca tatra paricayaviśeṣāddeśāntare 'pi devadattaguṇā vibhāvyante /
evamabhiyogaviśeṣācchākhāntare 'pyupāsyā guṇāḥ śākhāntare 'pyasyeran /
tasmādekapradhānasaṃbaddhā dharmā ekatrāpyucyamānāḥ sarvatraivopasaṃhartavyā iti // 10 //



----------------------

FN: niḥśreyasasya śraiṣṭhyasyādānaṃ nirdhāraṇam /
ahaṃśreyase svaśraiṣṭhyāya /



sarvābhedādanyatreme /
viṣayaṃ vaktuṃ saṃmatamarthamāha-vājināmiti /
vāco vasiṣṭhatvaṃ guṇo vāgminaḥ sukhavāsadarśanāt /
cakṣuṣaḥ pratiṣṭhā guṇaḥ cakṣuṣmataḥ pādapratiṣṭhādarśanāt /
śrotraṃ saṃpadguṇakaṃ śravaṇātsarvārthasaṃpatteḥ /
mana āyatanatvaguṇaṃ tasya vṛttidvārā sarvabhogyāśrayatvāt /
te ca guṇāḥ prāṇasya śraiṣṭhyaṃ niścitya vāgādibhistasminnarpitā iti śākhādvayasaṃmator'thaḥ /
viṣayamāha-anyeṣāmityādinā /
niśreyasasya śraiṣṭhyasyādānaṃ nirdhāramaṃ prastūyatala ityarthaḥ /
devatā vāgādayo 'haṃśreyase svaśraiṣṭhyāyetyarthaḥ /
evaṃśabdācchaiṣṭhyaguṇakaprāṇapratyabhijñānācca saṃśayamāha-tatreti /
guṇānāmanupasaṃhāropasaṃhārāveva pūrvottarapakṣayoḥ phalam /
udgīthatvaviśeṣaṇādoṅkārasya sarvavedavyāptivyāvṛttivatprakṛtaguṇamātragrāhakaivaṃśabdācchākhāntaraguṇavyāvṛttariti dṛṣṭāntena pūrvapakṣayati-tatra prāptamiti /
yathā vāgādibhyaḥ prāṇaśraiṣṭhyaṃ siddhamatho tathā ya evaṃ śraiṣṭhyaguṇaṃ vidvānupāste sa prāṇe śraiṣṭhyaṃ viditvā śreṣṭho bhavatīti śrutyarthaḥ /
evaṃ jātīyakavidyaikyātprāptamārthikaṃ vasiṣṭhatvādiguṇajātamevaṃśabdo na gṛhṇāti śrutāvalambitvāditi prāpte siddhāntayati-asyeranniti /
vājasaneyibrāhmaṇe tāvadevaṃśabdena vasiṣṭhatvādiguṇajātasya prāṇavidyāsaṃbandhaḥ siddhaḥ saiva vidyā kauṣītakiśrutau pratyabhijñāyate, tathāca guṇānāṃ guṇyavinābhāvenārthataḥ prāptānāmapi śrutaguṇairavirodhātsahaiva śrutamārthaṃ ca guṇajātaṃ śrutyarthābhyāṃ saṃnihitatvāviśeṣātkauṣītakigatenaivaṃśabdena parāmṛśyata ityāha-tathāpīti /
kauṣītakiśrutisthaḥ prāṇo vasiṣṭhatvādiguṇakaḥ, śreṣṭhaprāṇatvāt, vājiśrutisthaprāṇavadityaśrutaguṇānumāne sati śrutahānirnāsti, avirodhādityuktaṃ, spaṣṭayati-na caivaṃ satīti /
aparigaṇitā api guṇāḥ śrutā evetyatra dṛṣṭāntamāha-nahīti /
phalitamāha-tasmāditi //10//


END BsCom_3,3.5.10

____________________________________________________________________________________________

START BsCom_3,3.6.11



6 ānandādyadhikaraṇam / sū. 11-13

ānandādayaḥ pradhānasya | BBs_3,3.11 |

brahmasvarūpapratipādanaparāsu śrutiṣvānandarūpatvaṃ vijñānaghanatvaṃ sarvagatatvaṃ sarvātmatvamityevañjātīyakā brahmaṇo dharmāḥ kvacitkecicchrūyante /
teṣu saṃśayaḥ - kimānandādayo brahmadharmā yatra yāvantaḥ śrūyante tāvanta eva tatra pratipattavyāḥ kiṃvā sarve sarvatreti /
tatra yathāśrutivibhāgaṃ dharmapratipattau prāptāyāmidamucyate - ānandādayaḥ pradhānasya brahmaṇo dharmāḥ sarve sarvatra pratipattavyāḥ /
kasmāt /
sarvābhedādeva /
sarvatra hi tadevaikaṃ pradhānaṃ viśeṣyaṃ brahma na bhidyate /
tasmātsārvatrikatvaṃ brahmadharmāṇāṃ tenaiva pūrvādhikaraṇoditena devadattaśauryadinidarśanena // 11 //



nanvevaṃ sati priyaśirastvādayo 'pi dharmāḥ sarvatra saṃkīryeran /
tathāhi - taittirīyaka ānandamayamātmānaṃ prakramyāmnāyate - 'tasya priyameva śiraḥ /
modo dakṣiṇaḥ pakṣaḥ /
pramoda uttaraḥ pakṣaḥ /
ānanda ātmā /
brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti /



ānandādayaḥ pradhānasya /
brahmaṇo jñeyasyaikyānnirviśeṣatvācca saṃśayamāha-teṣu saṃśaya iti /
pūrvapakṣe satyādipadānupasaṃhārādvākyārthānavadhāraṇaṃ, siddhānte tvavadhāraṇamiti phalam /
prāṇasyasaviśeṣatvādyuktaḥ śākhāntarīyavasiṣṭhatvādyupasaṃhāraḥ, brahmaṇastu nirviśeṣatvātsvaśākhāgatapadaireva pramitisiddhervyarthaḥ padāntaropasaṃhāra iti pratyudāharaṇena pūrvapakṣaḥ /
siddhāntamāha-idamiti /
ānandatvasatyatvajñānatvādisāmānyāni brahmaṇi kalpitā dharmāsteṣāṃ sarvaśākhāsūpasaṃhāro nāma tadvācakānandādipadānāmekavākyatayoccāraṇaṃ ānandaḥ satyaṃ jñānamanantaṃ brahma śuddhamadvayamātmeti /
tāni ca samānādhikaraṇāni padāni viruddhadharmatyāgena sarvādhiṣṭhānabhūtāmekāmakhaṇḍavyaktiṃ kṣayanti /
na caikenaiva padena lakṣyasiddheḥ padāntaraṃ vyarthamiti vācyaṃ, ekasminpade virodhābhāvena lakṣaṇānavatārāt /
yadyapi padadvaye 'pi lakṣaṇāvatarati tathāpyānando brahmetyukte duḥkhatvālpatvabhrantinirāse 'pyasattvajaḍatvādibhramo bhavedatastannirāsārthaṃ satyajñānādipadāni prayoktavyāni /
naca bhramasyānavadhitvādvākyamaparyavasitaṃ syāditi vācyam /
saccidānandātmakaṃ sarvadharmaśūnyamadvayamavikalpaṃ brahmāhamiti viśeṣadarśane sarvabhramanirāsāt /
tacca viśeṣadarśanaṃ yāvadbhiḥ padairbhavati tāvanti padānyupasaṃhartavyānīti bhāvaḥ //11//


END BsCom_3,3.6.11

____________________________________________________________________________________________

START BsCom_3,3.6.12



ata uttaraṃ paṭhati -



priyaśirastvādyaprāptirupacayāpacayau hi bhede | BBs_3,3.12 |

priyaśirastvādīnāṃ dharmāṇāṃ taittirīyaka āmnātānāṃ nāstyanyatra prāptiḥ /
yatkāraṇaṃ priyaṃ modaḥ pramoda ānanda ityete parasparāpekṣayā bhoktrantarāpekṣayā copacitāpacitarūpā upalabhyante /
upacayāpacayau ca sati bhede saṃbhavataḥ /
nirbhedaṃ tu brahma 'ekamevādvitīyam' (chā. 6.2.1) ityādiśrutibhyaḥ /
nacaite priyaśirastvādayo brahmadharmāḥ, kośadharmāstveta ityupadiṣṭamasmābhiḥ 'ānandamayo 'bhyāsāt' (bra.sū. 1.1.12) ityatra /
apica parasminbrahmaṇi cittāvatāropāyamātratvenaite parikalpyante na draṣṭavyatvena /
evamapi sutarāmanyatrāprāptiḥ priyaśirastvādīnām /
brahmadharmāstvetānkṛtvā nyāyamātramidamācāryeṇa pradarśitaṃ priyaśirastvādyaprāptiriti /
sa ca nyāyo 'nyeṣu niściteṣu brahmadharmeṣūpāsanāyopadiśyamāneṣu netavyaḥ saṃyadvāmādiṣu satyakāmādiṣu ca /
teṣu hi satyapyupāsyasya brahmaṇa ekatme prakramabhedādupāsanābhede sati nānyonyadharmāṇāmanyonyatra prāptiḥ /
yathā ca dve nāryāvekaṃ nṛpatimupāsate chatreṇaikā cāmareṇānyā tatropāsyaikatve 'pyupāsanābhedo dharmavyavasthā ca bhavetyevamihāpīti /
upacitāpacitaguṇatvaṃ hi sati bhedavyavahāre saguṇe brahmaṇyupapadyate na nirguṇe parasminbrahmaṇi /
ato na satyakāmatvādīnāṃ dharmāṇāṃ kvacicchrutānāṃ sarvatra prāptirityarthaḥ // 12 //




brahmaikyāccedānandatvādidharmāṇāṃ sarvatra prāptistarhi saguṇabrahmavidyāgatadharmaprāptirapi syāditi śaṅkānirāsārthaṃ sūtraṃ vyācaṣṭe-priyeti /
putradarśanasukhaṃ priyaṃ tadvārtādinā modastasya vidyādyatiśaye pramoda ityevaṃ tāratamyavanto dharmāstvadvaye jñeye na prāpnuvanti teṣāmabrahmasvarūpāṇāṃ brahmajñānānupayogāditi bhāvaḥ /
teṣāṃ brahma dharmatvaṃ cāsiddhamityāha-na caita iti /
brahmaṇi cittāvatāropāyatve 'pi teṣāṃ prāptiḥ syādityāśaṅkyāha-evamapīti /
ajñeyatvādeṣāṃ na jñeye brahmaṇi prāptirityarthaḥ /
kimarthaṃ tarhi sūtramityata āha-brahmadharmāniti /
kṛtvācintāphalamāha-sa ceti /
jñeye bāhyadharmāṇāmanupayogādaprāptiriti nyāyātsaṃyadvāmatvādīnāmaprāptiriti sūtraṃ vyākhyeyamityarthaḥ /
jñānānupayoge 'pi dhyāne teṣāṃ dharmāṇāmupayogādupāsyabrahmaikyātprāptiranyovidyāsu syādityāśaṅkyāha-teṣu hīti /
dhyānavidhiparatantrāṇāṃ dharmāṇāṃ yathāvidhi vyavasthetyarthaḥ //12//


END BsCom_3,3.6.12

____________________________________________________________________________________________

START BsCom_3,3.7.13



itare tvarthasāmānyāt | BBs_3,3.13 |

itare tvānandādayo dharmā brahmasvarūpapratipādanāyaivocyamānā arthasāmānyātpratipādyasya brahmaṇo dharmiṇa ekatvātsarve sarvatra pratīyeranniti vaiṣamyaṃ pratipattimātraprayojanā hi ta iti // 13 //




saṃyadvāmatvādidharmebhya ānandādīnāṃ vaiṣamyaṃ jñānopayogitvāditayāha-itare tviti /
satyajñānānandātmabrahmaśabdāḥ pañca sarvatropasaṃhartavyā iti siddham //13//


END BsCom_3,3.7.13

____________________________________________________________________________________________

START BsCom_3,3.8.14



7 ādhyānādhikaraṇam / sū. 14-15



ādhyānāya prayojanābhāvāt | BBs_3,3.14 |

kāṭhake hi paṭhyate - 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ /
manasastu parā buddhiḥ' (ka. 3.10) ityārabhya 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (ka. 3.11 ) iti /
tatra saṃśayaḥ - kimime sarva evārthādayastatastataḥ paratvena pratipādyanta uta puruṣa evaibhyaḥ sarvebhyaḥ paraḥ pratipādyata iti /
tatra tāvatsarveṣāmevaiṣāṃ paratvena pratipādanamiti bhavati matiḥ /
tathāhi śrūyate -

idamasmātparamidamasmātparam iti /

nanu bahuṣvartheṣu paratvena pratipipādayiṣiteṣu vākyabhedaḥ syāt /

naiṣa doṣaḥ /
vākyabahutvopapatteḥ /
bahūnyevahyetāni vākyāni prabhavanti bahuviṣayānparatvopetānpratipādayitum /
tasmātpratyekameṣāṃ paratvapratipādanamiti /
evaṃ prāpte brūmaḥ - puruṣa eva hyebhyaḥ sarvebhyaḥ paraḥ pratipādya iti yuktaṃ na pratyekameṣāṃ paratvapratipādanam /
kasmāt /
prayojanābhāvāt /
nahītareṣu paratvena pratipanneṣu kiñcitprayojanaṃ dṛśyate prayojanaṃ mokṣasiddhiḥ /
tathāca śrutiḥ - 'nicāyya taṃ mṛtyumukhātpramucyate' (ka. 3.15) iti /
apica parapratiṣedhena kāṣṭhāśabdena ca puruṣaviṣayamādaraṃ darśayanpuruṣapratipattyarthaiva pūrvāparapravāhoktiriti darśayati - ādhyānāyeti /
ādhyānapūrvakāya samyagdarśanāyetyarthaḥ /
samyagdarśanārthameva hīhādhyānamupadiśyate na tvādhyānameva svapradhānam // 14 //




ādhyānāya vākyabhedābhedānavadhāraṇātsaṃśayamāha-tatreti /
pūrvapakṣe vākyabhedādvidyābhedaḥ, siddhānte vākyaikyādvidyaikyamiti phalam /
pūrvatra brahmasvabhāvānāmānandādīnāmupasaṃhāryāṇāṃ brahmajñānaphalopāyatvamuktam, atratvabrahmasvabhāvasyārthādiparatvasyānupasaṃhāryasya tadupāyatvamucyata ityekaphalakatvaṃ saṃgatiḥ tattatparatvaviśiṣṭatvenārthādīnāmapūrvatayā pratipādyānāṃ bhedādvākyabhedo na doṣa iti pūrvapakṣaḥ /
utsūtrasiddhāntaṃ pratijñāya sautraṃ hetuṃ vyācaṣṭe-puruṣa eveti /
phalavattve satyapūrvatvātpuruṣasyaiva prādhānyena pratipādyatvamaphalārthādīnāṃ paratvaṃ tu taccheṣatvenocyata ityarthaḥ /
kiñca 'puruṣānna paraṃ kiñcitsā kāṣṭhā'iti vedaḥ paraniṣedhaliṅgena sarvabādhāvadhitvaliṅgena ca puruṣe tātparyaṃ darśayanpūrvasmātpūrvasmādaparasyāparasya paratvoktistadartheti darśayatītyāha-apiceti /
arthādīnāmatroktirādhyānāya tattatparatvādhyānapūrvakaṃ puruṣadarśanāyaiva svataḥ prayojanābhāvāditi sūtraṃ yojayati-ādhyānāyeti //14//


END BsCom_3,3.8.14

____________________________________________________________________________________________

START BsCom_3,3.7.15



ātmaśabdāc ca | BBs_3,3.15 |

itaśca puruṣapratipattyarthaiveyamindriyādipravāhoktiḥ /
yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate /
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' (kaṭha. 3.12) iti prakṛtaṃ puruṣamātmetyāha /
ataścānātmatvamitareṣāṃ vivakṣitamiti gamyate /
tasyaiva ca durvijñānatāṃ saṃskṛtamitigamyatāṃ ca darśayati /
tadvijñānāyaiva 'yacchedvāṅmanasī prājñaḥ' (kaṭha. 3.13) ityādhyānaṃ vidadhāti /
tadvyākhyatam 'ānumānikamapyekamapyekeṣām' (bra.sū. 1.4.1) ityatra /
evamanekaprakāra āśayātiśayaḥ śruteḥ puruṣe lakṣyate netareṣu /
apica 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' (ka. 3.9) ityukte kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāmindriyādyanukramaṇātparamapadapratipattyartha evāyamāyāma ityavasīyate // 15 //




ātmatvādiliṅgaiśca puruṣa eva pratipādya ityāha-ātmaśabdācceti /
kiñca 'tadviṣṇoḥ paramaṃ padaṃ, puraṣānna paraṃ kiñcit'ityupakramopasaṃhārayoraikarūpyātkḷptaphalavadekapuruṣaparatvenaikavākyatvaniścaye sati vākyabhedaphalabhedakalpanā na yuktā gauravādityāha-apiceti //15//


END BsCom_3,3.7.15

____________________________________________________________________________________________

START BsCom_3,3.8.16



8 ātmagṛhītyadhikaraṇam / sū. 16-17



ātmagṛhītir itaravad uttarāt | BBs_3,3.16 |

aitareyake śrūyate - 'ātmā vā idameka evāgra āsīnnānyatkiñcana miṣatsa īkṣata lokānnu sṛjā' (ai. 1.1) iti 'sa imāṃllokānasṛjatāmbho marīcīrmaramāpaḥ' (ai. 1.2) ityādi /
tatra saṃśayaḥ - kiṃ para evātmaśabdenābhilapyata utānyaḥ kaściditi /
kiṃ tāvatprāptaṃ na paramātmehātmaśabdābhilapyo bhavitumarhatīti /
kasmāt /
vākyānvayadarśanāt /

nanu vākyānvayaḥ sutarāṃ paramātmaviṣayo dṛśyate prāgutpatterātmaikatvāvadhāraṇāt /

īkṣaṇapūrvakasraṣṭṛvacanācca /

netyucyate /
lokasṛṣṭivacanāt /
paramātmani hi sraṣṭari parigṛhyamāṇe mahābhūtasṛṣṭirādau vaktavyā lokasṛṣṭistvihādāvucyate /
lokāśca mahābhūtasaṃniveśāviśeṣāḥ /
tathācāmbhaḥprabhṛtīṃllokatvenaiva nirbravīti - 'ado 'mbhaḥ pareṇa divam' (ai. 1.2) ityādinā /
lokasṛṣṭiśca parameśvarādhiṣṭhitenāpareṇa kenacidīśvareṇa āsītpuruṣavidhaḥ' (bṛ. 1.4.1) ityādyā /
smṛtirapi 'sa vai śarīrī prathamaḥsa vai puruṣaḥ ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata' iti /
aitareyiṇo 'pi athāto retasaḥ prajāpate reto devāḥ ityatra pūrvasminprakaraṇe prajāpatikartṛkāṃ vicitrāṃ sṛṣṭimāmananti /
ātmaśabdo 'pi tasminprayujyamāno dṛśyate - ātmaivedamagra āsītpuruṣavidhiḥ' (bṛ. 1.4.1) ityatra /
ekatvāvadhāraṇamapi prāgutpatteḥ svavikārāpekṣamupapadyate /
īkṣaṇamapi tasya cetanatvābhyupagamādupapannam /
apica tābhyo gāmānayattābhyo 'śvamānayattābhyoḥ puruṣamānayattā abruvannityevañjātīyako bhūyānvyāpāraviśeṣo laukikeṣu viśeṣavatsvātmasu prasiddha ihānugamyate /
tasmādviśeṣāvāneva kaścidihātmā syāditi /
evaṃ prāpte brūmaḥ - 'para evātmehātmaśabdena gṛhyata itaravat /
yathetareṣu sṛṣṭiśravaṇeṣu tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) ityevamādiṣu parasyātmano grahaṇam /
yathā cetarasmiṃllaukikātmaśabdaprayoge pratyagātmaiva mukhya ātmaśabdena gṛhyate tathehāpi bhavitumarhati yatra tu 'ātmaivedamagra āsīt' (bṛ. 1.4.1) ityevamādau 'puruṣavidhaḥ' (bṛ. 1.4.1) ityevamādi viśeṣaṇāntaraṃ śrūyate bhavettatra viśeṣata ātmano grahaṇam /
atra punaḥ paramātmagrahaṇānuguṇameva viśeṣaṇamapyuttaramupalabhyate 'sa īkṣata lokānnu sṛjā iti' (ai. 1.1) 'sa imāṃllokānasṛjata' (ai. 1.2) ityevamādi /
tasmāttasyaiva grahaṇamiti nyāyyam // 16 //



----------------------

FN: ambhaḥ svargaḥ , marīcayo 'ntarikṣalokaḥ , maro martyalokaḥ , āpaḥ pātālalokaḥ //
puruṣavidho narākāraḥ /
ātmā hiraṇyagarbhaḥ /
retaḥ retaḥkāryam /


ātmagṛhītiḥ /
miṣat calat /
lokānāha-ambha iti /
ambhaḥ svargaḥ, marīcayo 'ntarikṣalokaḥ, maro martyalokaḥ, āpaḥ pātālaloka ityarthaḥ /
ātmaśabdasya brahmaṇi sūtrātmani ca prayogātsaṃśayamāha-tatreti /
atra pūrvapakṣe vākyasya sūtropāstiparatvātparabrahmadharmāṇāmānandādīnāmaitareyake 'nupasaṃhāraḥ, siddhānte brahmaparatvādupasaṃhāra iti phalam /
puruṣavākyādbhedaprasaṅgādarthādivākyānāṃ nārthādipratipādakatvamityuktaṃ tadvadihāpi prajāpate reto devā iti pūrvasmātprajāpativākyādbhedaprasaṅgādātmā vā ityādivākyasya na brahmaparatvamiti dṛṣṭāntena pūrvapakṣayati-na paramātmetyādinā /
vākyasya prajāpatau tātparyadarśanādityarthaḥ /
pūrvapakṣamākṣipya lokasraṣṭṛtvaliṅgānna prajāpatau vākyānvaya ityāha-nanvityādinā /
lokā eva mahābhūtānītyata āha-lokāśceti /
lokaśabdasya mahābhūteṣvarūḍhātvādbhautikā eva lokāḥ /
nirvacanāccetyāha-tathāceti /
ambho marīcīrmaramāpa iti sūtrayitvā svayameva śrutirvyācaṣṭe-pareṇa divaṃ divaḥ parastāddivi pratiṣṭhitaścandrāmbhasā vyāpto yo lokaḥ tadambhaḥ, antarikṣaṃ marīcayaḥ, pṛthivī maraḥ, yā adhastāttā āpa iti /
nanu lokasṛṣṭirapīśvarādevāstu netyāha-loketi /
puruṣavidho narākāraḥ /
ātmā hiraṇyagarbhaḥ, āpipīlikābhyaḥ sarvamasṛjatetyarthaḥ /
bhūtānāṃ lokānāmityarthaḥ /
prakaraṇādapi lokasraṣṭā prajāpatirityāha-aitareyiṇo 'pīti /
retaḥ kāryamiti yāvat /
brahmaliṅgāni prajāpatau yojayati-ātmaśabdo 'pītyādinā /
kiñca prajāḥ sṛṣṭvā tāḥ prati bhogārthaṃ gāmānayallokasraṣṭā tathāśvamānayat /
tāstu gavāśvaprāptyā na tṛptāstataḥ puruṣaśarīre ānīte tā abruvaṃstṛptāḥ sma iti /
ayaṃ ca vyavahāro lokasraṣṭuḥ prajāpatitve liṅgamityāha-apiceti /
ātmaśabdasya cidātmani mukhyatvānmukhyagrahe bādhakābhāvāduttarasyekṣaṇāderanukūlatvātparamātmagrahaṇamiti siddhāntayati-evaṃ prāpta iti /
mahābhūtasṛṣṭipūrvakaṃ lokānāsṛjateti śrutirvyākhyeyeti bhāvaḥ //16//


END BsCom_3,3.8.16

____________________________________________________________________________________________

START BsCom_3,3.8.17



anvayād iti cet syād avadhāraṇāt | BBs_3,3.17 |

vākyānvayadarśanānna paramātmagrahaṇamiti punaryaduktaṃ tatparihartavyamiti /
atrocyate /
syādavadhāramāditi /
bhavedupapannaṃ paramātmano grahaṇam /
kasmāt /
avadhāraṇāt /
paramātmagrahaṇe hi prāgitpatterātmaikatvāvadhāraṇamāñjamasavakalpate /
anyathā hyanāñjasaṃ tatparikalpeta /
lokasṛṣṭivacanaṃ tu śrutyantaraprasiddhamahābhūtasṛṣṭyanantaramiti yojayiṣyāmi /
yathā tattejo 'sṛjata (chā. 6.2.3) ityetacchrutyantaraprasiddhaviyadvāyusṛṣṭyanantaramityayūyujamevamihāpi /
śrutyantaraprasiddho hi samānaviṣayo viśeṣaḥ śrutyantareṣūpasaṃhartavyo bhavati /
yo 'pyayaṃ vyāpāraviśeṣānugamastābhyo gāmānayadityevamādiḥ so 'pi vivakṣitārthāvadhāraṇānuguṇyenaiva grahītavyaḥ /
nahyayaṃ sakalaḥ kathāprabandho vivakṣata iti śakyate vaktuma, tatpratipattau puruṣārthābhāvāt /
brahmātmatvaṃ tviha vivakṣitam /
tathāhyamabhaḥprabhṛtīnāṃ lokānāṃ lokapālānāṃ cāgnyādīnāṃ sṛṣṭiṃ śiṣṭāvā karaṇāni karaṇāyatanaṃ ca śarīramupadiśya sa eva sraṣṭā 'kathaṃ nvidaṃ madṛte syāt' (ai. 3.11 iti vīkṣyedaṃ śarīraṃ praviveśeti darśayati - 'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata' (ai. 3.12) iti /
punaśca 'yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitam' (ai. 3.12) ityevamādinā karaṇavyāpāravivecanapūrvakam 'atha ko 'ham' (ai. 3.11) iti vīkṣya 'sa etameva puruṣaṃ brahma tatamamapaśyat' (ai. 3.13) iti brahmātmatvadarśanamavadhārayati /
tathopariṣṭāt eṣa brahmaiṣa indraḥ (ai. 5.3) ityādinā samastabhedajātaṃ saha mahābhūtairamukramya 'sarvaṃ tatprajñānetraṃ prajñāne pratiṣṭhitaṃ prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṃ brahma' (aita. 5.3) iti brahmātmatvadarśanamevāvadhārayati /
tasmādihātmagṛhītirityanapavādam /
aparā yojanā - ātmagṛhītiritaravaduttarāt /
vājasaneyake 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityātmaśabdenopakramya tasyaiva sarvasaṅgavinirmuktatvapratipādanena brahāmātmatāmavadhārayati /
tathāhyupasaṃharati - 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) iti /
chāndogye tu 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityantareṇaivātmaśabdamupakramyodarke 'sa ātmā tattvamasi' (chā. 6.8.7) iti tādātmyamupadiśati /
tatra saṃśayaḥ - tulyārthatvaṃ kimanayorāmnānayoḥ syādatulyārthatvaṃ veti /
atulyārthatvamiti tāvatprāptamatulyatvādāmnānayoḥ /
nahyāmnānavaiṣamye satyarthasāmyaṃ yuktaṃ pratipattumāmnānatantratvādarthaparigrahasya /
vājasaneyake cātmaśabdopakramādātmatattvopadeśa iti gamyate /
chāndogye tūpakramaviparyayādupadeśaviparyayaḥ /

nanu chandogānāmapyastyudarke tādātmyopadeśa ityuktam /

satyamuktam /
upakramatantratvādupasaṃhārasya tādātmyasaṃpattiḥ seti manyate /
tathā prāpte 'bhidhīyate - 'ātmagṛhītiḥ sadeva somyedamagrāsīt' (chā. 6.2.1) ityatra chandogānāmapi bhavitumarhatītaravat /
yathā 'katama ātmā' (bṛ. 4.3.7) ityatra vājaneyināmātmagṛhītastathaiva /
kasmāt /
uttarāttādātmyopadeśāt /
anvayādite cetsyādavadhāraṇāt /
yaduktamupakramānvayādupakrame cātmaśabdaśravaṇābhāvānnātmagṛhītiriti tasya kaḥ parihāra iti cetso 'bhidhīyate syādavadhāraṇāditi /
bhavedupapannehātmagṛhītiḥ /
avadhāraṇāt /
tathāhi - 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' ((chā. 6.1.1) ityekavijñānena sarvavijñānamavadhārya tatsaṃpipādayiṣayā 'sadeva-' ityāha /
taccātmagṛhītau satyāṃ saṃpadyate /
anyathā hi yo 'yaṃ mikhya ātmā sa na vijñāta iti naiva sarvavijñānaṃ saṃpadyeta /
tathā prāgutpatterekatvāvadhāraṇaṃ jīvasya cātmaśabdena parāmarśaḥ svāpāvasthāyāṃ ca tatsvabhāvasaṃpattikathanaṃ paricodanāpūrvakaṃ ca punaḥ punaḥ 'tattvamasi' (chā. 6.8.7) ityavadhāraṇamiti ca sarvametattādātmyapratipādanāyāmevāvakalpate na tādātmyasaṃpādanāyām /
nacājñopakramatantratvopanyāso nyāyyaḥ /
nahyupakrama ātmatvasaṃkīrtanamanātmatvasaṃkīrtanaṃ vāsti /
sāmānyopakramaśca na vākyaśeṣagatena viśeṣeṇa virudhyate viśeṣākāṅkṣitvātsāmānyasya /
sacchabdārtho 'pi ca paryālocyamāno na mukhyādātmano 'nyaḥ saṃbhavatyato 'nyasya vastujātasyārambhaṇaśabdādibhyo 'nṛtatvopapatteḥ /
āmnānavaiṣamyamapi nāvaśyamarthavaiṣamyamāvahati /
āhara pātraṃ pātramāharetyevamādiṣvarthasāmye 'pi taddarśanāt /
tasmādevañjātīyakeṣu vākyeṣu pratipādanaprakārabhede 'pi pratipādyārthābheda iti siddham // 17 //



----------------------

FN: tatamaṃ vyāptatamam /
takāralopaśchāndasaḥ /
udarka upasaṃhāraḥ /



pūrvapakṣabījamanūdya dūṣayati-anvayāditi /
'ātmā vā idameka evāgra āsīt'iti 'prajñānaṃ brahma'iti copakramopasaṃhārasthātmabrahmaśrutibhyāmekatvāvadhārāṇātpraveśādiliṅgaiśca lokasraṣṭṛtvādiliṅgabādhena pratyagbrahma grāhyamiti bhāvaḥ /
sa parameśvaraḥ /
etameva sīmānaṃ mūrdhnaḥ keśavibhāgāvasānaṃ vidārya chidraṃ kṛtvā etayā brahmarandhrākhyayā dvārā liṅgaviśiṣṭaḥ praviṣṭavānityarthaḥ /
māṃ vinā yadi vāgādibhiḥ svasvavyāpāraḥ kṛtaḥ, atha tadāhaṃ ka iti tvaṃpadārthaṃ vicārya svayametadeva śodhitamātmānaṃ brahma tatamaṃ vyāptatamamapaśyat /
takāralopaśchāndasaḥ /
prajñā cidātmā netraṃ nīyate 'neneti niyāmakaṃ yasya tat prajñānetraṃ cidātmaniyamyamityarthaḥ /
uktavyākhyāne guṇopasaṃhārasyāsphuṭatvānna pādasaṃgatiriti matvaiva vyākhyāntaramāha-apareti /
udarka upasaṃhāraḥ /
sacchabdasyātmānātmasādhāraṇyātsaṃśayamāha-tatreti /
pūrvapakṣe sattāsāmānye brahmātmatvasaṃpadupāstiśchāndogye, vājaśrutau nirguṇavidyeti bhedānmithoguṇānupasaṃhāraḥ /
siddhānte tūbhayatra nirguṇavidyaikyādupasaṃhāra iti phalabhedaḥ /
padānāṃ jātau śaktigrahātsacchabdo 'pi sattājātivācītyupakramasya niścitārthatvādasaṃjātavirodhyupakramabalena tādātmyopadeśaḥ saṃpattiparatayā neya iti pūrvapakṣaniṣkarṣaḥ /
pūrvatra vākyaikyādarthādiparatvaṃ tyaktvā vidyaikyamuktamiha tu sadātmaśabdābhyāṃ jātyātmavācibhyāmupakramabhedādvākyabhede sati vidyābheda iti pratyudāharaṇasaṃgatiḥ /
na cātmaśabdo jātivācakaḥ, ātmavyaktyaikyājjātyabhāvātkintu sarvāntaravastuvācakaḥ /
kalpitajātivācitve 'pyupakramabhedaḥ sphuṭa eva sattātmatvayorbhedāditi mantavyam /
siddhāntayati-tathetyādinā /
upakramānvayāditi /
upakramādhīnatvādupasaṃhārasyetyarthaḥ /
taccāvadhāraṇaṃ satpadenātmagṛhītau satyāṃ yujyata ityāha-tacceti /
sadekamevetyavadhāraṇaṃ, anena jīvenātmaneti saddevatākartṛko jīvasyātmaśabdena parāmarśaḥ /
suptau jīvaḥ satā saṃpannau bhavatīti kathanaṃ /
bhūya eva mā bhagavān vijñāpayatviti paricodanā /
saditipadena sattāśrayā ucyate na jātimātraṃ, kartṛvāciśatṛpratyayāntatvāt /
tathā copakrame sattāśrayasāmānyoktau ka āśraya ityākāṅkṣāyāṃ vākyaśeṣādātmeti niścīyata ityāha-naceti /
sacchabdasyātmānātmasādhāraṇyamupetyoktaṃ tadapi nāsti ātmapadavatsatpadasya vyaktivācitvādvyaktiśca bādhāyogya cidātmaiveti na vācichandogayorūpakramavaiṣamyamityāha-sacchabdeti /
vaiṣamyamupetyāpyāha-āmnāneti /
vājivākye tvamarthasya tadarthaparyantasya lakṣyasya pratipādanaṃ chāndogyavākye tu tadarthasya tvamarthaparyantasya pratipādanamiti prakārabhede 'pi vākyārthaikyādvidyaikyamiti phalitamāha-tasmāditi //17//


END BsCom_3,3.8.17

____________________________________________________________________________________________

START BsCom_3,3.9.18



9 kāryākhyānādhikaraṇam / sū. 18

kāryākhyānādapūrvam | BBs_3,3.18 |

chandogā vājasaneyinaśca prāṇasaṃvāde śvādisaṃvāde śvādimaryādaṃ prāṇasyānnamāmnānya tasyaivāpo vāsa āmananti /
anantaraṃ ca chandogā āmananti -'tasmādvā etadaśiṣyantaḥ purastāccoṣṭāccādbhiḥ paridadhāti' (chā. 5.2.2) iti /
vājasaneyinastvāmananti - 'tadvidvāṃsaḥ śrotriyā aśiṣyanta ācāmantyaśitvācāmantyetameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) 'tasmādevaṃvidaśiṣyannācāmedaśitvā cācāmedetameva tadanamanagnaṃ kurute' iti /
tatra tvācamanamanagnatācintanaṃ ta prāṇasya pratīyate tkimubhayamapi vidhīyata utācamanamevotānagnatācintanameveti vicāryate /

kiṃ tāvatprāptam /
ubhayamapi caitadapūrvatvādvidhyarham /
athavācamanameva vidīyate /
vispaṣṭā hi tasminvidhivibhaktistasmādevaṃvidaśṣyannācāmedaśitvā cācāmediti /
tasyaiva stutyarthamanagnatāsaṃkīrtanamiti /
evaṃ prāpte brūmaḥ - nācamanasya vidheyatvamupapadyate kāryākhyānāt /
prāptameva hīdaṃ kāryatvenācamanaṃ prāyatyārthaṃ smṛtiprasiddhamanvākhyāyate /

nanviyaṃ śrutistasyāḥ smṛtermūlaṃ syāt /

netyucyate /
viṣayanānātvāt /
sāmānyaviṣayā hi smṛtiḥ puruṣamātrasaṃbaddhaṃ prāyatyārthamācamanaṃ prāpayati /
śrutistu prāṇavidyāprakaraṇapaṭhitā tadvaṣayamevācamanaṃ vidadhatī vidadhyāt /
naca bhinnaviṣayayoḥ śrutismṛtyormūlamūlibhāvo 'vakalpate /
naceyaṃ śrutiḥ prāṇavidyāsaṃyogyapūrvamācamanaṃ vidhāsyatīti śakyamāśrayitum /
pūrvasyaiva puruṣamātrasaṃyogina ācamanasyeha pratyabhijñāyamānatvāt /
ata eva ca nobhayavidhānam /
ubhayavidhāne ca vākyaṃ bhidyeta /
tasmātprāptamevāśisiṣatāmaśitavatāṃ cobhayata ācamanamanūdya 'etameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) iti prāṇasyānagnatākaraṇasaṃkalpo 'nena vākyenācamanīyāsvapsu prāṇavidyāsaṃbandhitvenāpūrva upadiśyate /
nacāyamanagnatāvāda ācamanastutyartha iti nyāyyam /
ācamanasyāvidheyatvāt /
svayaṃ cānagnatāsaṃkalpasya vidheyatvapratīteḥ /
nacaivaṃ satyekasyācamanasyobhayārthatābhyupagatā bhavati prāyatyārthatā paridhānārthā cheti /
kriyāntaratvābhyupagamāt kriyāntarameva hyācamanaṃ nāma prāyatyārthaṃ puruṣasyābhyupagamyate, tadīyāsu tvapsu vāsaḥsaṃkalpanaṃ nāma kriyāntarameva paridhānārthaṃ prāṇasyābhyupagamyata ityanavadyam /
apica 'yadidaṃ kiñcāśvasya ā kṛmibhya ā kīṭapataṅgebhyastatte 'nnam (bṛ. 6.1.14) ityatra sarvānnābhyavahāraścodyata iti śakyaṃ vaktum /
aśabdatvādaśakyatvācca /
sarvaṃ tu prāṇasyānnamitīyamannadṛṣṭiścodyate tatsāhacaryāccāpo vāsa ityatrāpi nāpāmācamanaṃ codyate prasiddhāsvevatvācamanīyāsvapsu paridhānadṛṣciścodyata iti yuktam /
nahyardhavaiśasaṃ saṃbhavati /
apicācāmantīti vartamānāpadeśitvam śabdo vidhikṣamaḥ /

nanu manyanta ityapi samānaṃ vartamānāpadeśitvam /
satyamevametat /
avaśyavidheye tvanyatarasminvāsaḥkāryākhyānādapāṃ vāsaḥsaṃkalpanamevāpūrvaṃ vidhīyate nācamanaṃ pūrvavaddhi tadityupapāditam /
yadapyuktaṃ vispaṣṭā cācamane vidhivibhaktiriti tadapi pūrvavattvenaivācamanasya pratyuktam /
ata evācamanasyāvidhitsitatvādetameva tadanamanagnaṃ kurvanto manyanta ityatraiva kāṇvāḥ paryavasyanti nāmananti tasmādevaṃvidityādi /
tasmānmādhyandinānāmapi pāṭha ācamanānuvādenaivaṃvittvameva prakṛtaprāṇavāsovittvaṃ vidhīyata iti pratipattavyam /
yo 'pyayamabhyupagamaḥ kvacidācamanaṃ vidhīyate kvacidvāsovijñānamiti so 'pi na sādhuḥ /
āpo vāsa ityādikāyā vākyapravṛtteḥ sarvatraikarūpyāt tasmādvāsovijñānameveha vidhīyate nācamanamiti nyāyyam // 18 //




kāryākhyānādapūrvam /
'me kimannaṃ kiṃ vāsaḥ'iti prāṇena pṛṣṭā vāgādayaḥ ūcuḥ, 'yadidaṃ kiṃ cāśvabhya ā kṛmibhyastatte 'nnamāpo vāsaḥ'iti sarvaprāṇibhirbhujyamānaṃ yadidaṃ prasiddhaṃ śvādiparyantamannaṃ tatprāṇasya tavānnamāpa ācchādanamityupāsakena cintanīyamityarthaḥ /
śākhādvaye 'pyaviśeṣaśrutimuktvā viśeśaṣaśrutibhedamāha-anantaraṃ ceti /
tasmādapāṃ prāṇavastratvādaśiśaṣyanto 'śanaṃ kurvantaḥ śrotriyā etatkurvanti /
kiṃ tat, bhojanātpūrvamūrdhvaṃ cācāmantīti yattadadbhiḥ prāṇaṃ paridadhatyācchādayantītyarthaḥ /
pūrvottarācamanasaṃbandhinīṣvapsu prāṇavāsastvacintanarūpamanagnatādhyānaṃ kāryamiti bhāvaḥ /
tat tasmādityuktārthaṃ yataḥ pūrve vidvāṃso 'śanātprāgūrdhvaṃ cācāmanta etamevānāṃ prāṇaṃ tattenācamanenānagnamācchāditaṃ kurvanto manyante cintayanti, tasmādevaṃvididānīntano 'pyupāsaka evaṃ kuryāditi vājiśrutyarthaḥ /
atrobhayorapyapūrvatvātsaṃśayamāha-tatkimiti /
saṃdigdhasadupakramasya vākyaśeṣānnirṇayavadācāmantīti padasya vidhitvasaṃdehe ācāmediti vākyaśeṣādvidhitvanirṇaya iti dṛṣṭāntasaṃgatyā pūrvapakṣamāha-kiṃ tāvaditi /
jñānasādhanopāsanāṅgavidhivicārātpādasaṅgatirbodhyā /
pūrvapakṣe prāṇavidyāṅgatvenāpūrvācamanaṃ vihitamanyatropasaṃhartavyamiti phalaṃ siddhānte tasyāvidheyatvānnāṅgatvenopasaṃhāra iti vivekaḥ ubhayavidhāne vākyabhedaḥ syādityarucyāpakṣāntaramāha-athaveti /
praśastaṃ hīdamācamanaṃ yasmādanena prāṇamanagnaṃ manyanta iti stutiḥ /
prasiddhānuvādenāprasiddhaṃ vidheyamiti nyāyena siddhāntayati-evamiti /
prayatasya prayatnavato bhāvaḥ prāyatyaṃśuddhistadarthamityarthaḥ /
smṛtyā śudyarthaṃ kāryatvena vihitasakalakarmāṅgatayā prāptācamanānuvādenāpūrvamanagnatādhyānameva vidhīyata iti sūtrārthaḥ /
smārtamācamanaṃ śrutyā nānūdyate kiṃ tvanayā śrutyā vihitaṃ samṛtyānūdyata iti śaṅkate-nanviti /
śrutismṛtyoranayorna mūlamūlibhāvo bhinnaviṣayatvāditi pariharati-neti /
'dvijo nityamupaspṛśet'ityādyā smṛtiḥ ācamanāntaravidhimupetya mūlamūlitvaṃ nirastaṃ, saṃprati vidhirasiddha ityāha-naceyaṃ śrutiriti /
ata eveti ācamanavidhyabhāvādevetyarthaḥ /
apsu prāṇavāsastvadhyānākhyaḥ saṃkalpaḥ prāṇavidyāṅgatvena vidhīyata ityāha-tasmāditi /
svayaṃ ceti apūrvatvādityarthaḥ /
śudyarthaṃ viniyuktasyācamanasya prāṇācchādanārthatvaṃ viruddhamityāśaṅkyāha-na caivaṃ satīti /
ācamanasyācchādanārthatvamasiddhamityarthaḥ /
kiñca yathā pūrvavākye prāṇasyānnadhyānamaṅgaṃ vihitaṃ tathātrāpsu vāsodhyānaṃ vidhīyate anyathācamanavidhau pūrvatra dhyānavidhiruttaratra kriyāvidhirityardhavaiśasaṃ syādityāha-apiceti /
bhakṣayediti śabdābhāvācchvādyannasya sarvasya manuṣveṇepāsakena bhoktumaśakyatvācca na pūrvavākye kriyāvidhirityarthaḥ /
itaścācamanamatra na vidheyamityāha-apiceti /
anagnaṃ manyanta ityatra vāsastvadhyānamapi na vidheyaṃ doṣasāmyaditi śaṅkate-nanviti /
ubhayorapyanuvādatve vaiphalyādavaśyamekānuvādenaikaṃ vidheyaṃ tacca vidheyaṃ vāsodhyānameva vāsaḥ kāryasyānagnatvasyākhyānādapūrvatvācceti samādhānārthaḥ /
pūrvavaditi smṛtyā prāptamityarthaḥ /
ācāmediti na vidhiḥ kintu viṣṇurūpāṃśu yaṣṭavya itivadanuvāda ityatra liṅgamāha-ata eveti /
tasmādevaṃvidaśiṣyannācāmedaśitvā cācāmediti vākyasyāvidhitve kāṇvairapaṭhanaṃ liṅgamityarthaḥ /
tarhi pāṭhabalānmādhyandine ācamanavidhiḥ kāṇve dhyānavidhiriti kasyacinmataṃ nirākaroti-yo 'pīti //18//


END BsCom_3,3.9.18

____________________________________________________________________________________________

START BsCom_3,3.10.19



10 samānādhikaraṇam / sū. 19


samāna evaṃ cābhedāt | BBs_3,3.19 |

vājasaneyiśākhāyamaginirahasye śāṇḍulyanāmāṅ kitā vidyā vijñātā /
tatra ca guṇāḥ śrūyante - sa ātmānamupāsīta manamayaṃ prāṇaśarīraṃ bhārūpam ityevamādayaḥ. tasyāmeva śāstrāyāṃ bṛhadāraṇyake punaḥ paṭhyate - 'manomayo 'yaṃ puruṣo bhāḥ satyasminnantarhadaye yadā vrīhirvā yavo vā sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṃ praśāsti yadidaṃ kiñca' (bṛ. 5.6.1) iti /
tatra saṃśayaḥ - kimiyamekā vidyāgnirahasyabṛhadāraṇyakayorguṇopasaṃhāraścota dve ime vidye guṇānupasaṃhāraśceti /
kiṃ tāvatprāptam /
vidyābhedo guṇavyavasthā ceti /
kutaḥ - paunaruktyaprasaṅgāt /
bhinnāsu hi śākhāsvadhyetṛbhedātpaunaruktasyaparihāramālocya vidyaikatvamadhyavasāyaikatrātiriktā guṇā itaratropasaṃhriyante prāṇasaṃvādādiṣvatyuktam /
ekasyāṃ punaḥ śākhāyāmadhyetṛveditṛbhedābhāvādaśakyaparihāre paunaruktye na viprakṛṣṭadeśasthaikā vidyā bhavitumarhati /
nacātraikamāmnānaṃ vidyāvidhānārthamaparaṃ guṇavidhānārthamiti vibhāgaḥ saṃbhavati /
tadā hyatiriktā eva guṇā itaratretaratra cāmnāyeranna samānā api tūbhayatrāmnāyante manomayatvadayaḥ /
tasmānnānyonyaṃ guṇopasaṃhāra iti /
evaṃ prāpte brūmahe - yathā bhinnāsu śākhāsu vidyaikatvaṃ guṇopasaṃhāraśca bhavatyevamekasyāmapi śākhāyāṃ bhavitumarhati /
upāsyābhedāt tadeva hi brahma manomayatvādiguṇakamubhayatrāpyupāsyamabhinnaṃ pratyabhijānīmaḥ /
upāsyaṃ ca rūpaṃ vidyāyāḥ /
naca vidyamāne rūpābhede vidyābhedamadhyavasātuṃ śaknumaḥ /
nāpi vidyābhede guṇavyavasthānam /

nanu paunaruktyaprasaṅgadvidyābhedo 'dhyavasitaḥ /

netyucyate /
arthavibhāgopapatteḥ /
ekaṃ hyāmnānaṃ vidyāvidyāvidhānārthamaparaṃ guṇavidhānārthamiti na kiñcinnopapadyate /

nanvevaṃ sati yadupaṭhimagnirahasye tadeva bṛhadāraṇyake paṭhitavyam sa eṣa sarvasyeśānaḥ ityādi /
yattu paṭhitameva manomaya ityādi cenna paṭhitavyam /

naiṣa doṣaḥ /
tadbalenaiva pradeśāntarapaṭhitavidyāpratyabhijñānāt /
masānaguṇāmnānena hi viprakṛṣṭadeśāṃ śāṇḍilyavidyāṃ pratyabhijñāpya tasyāmīśānatvādyupadiśyate /
anyathā hi kathaṃ tasyāmayaṃ guṇavidhirabhidhīyate /
apicāprāptāṃśopadeśenārthavati vākye saṃjāte prāptāṃśaparāmarśasya nityānuvādatayāpyupapadyamānatvānna tadbalena pratyabhijñopodituṃ śakyate /
tasmādatra samānāyāmapi śākhāyāṃ vidyaikatvaṃ guṇopasaṃhāraścetyupapannam // 19 //




samāna evañcābhedāt /
śāṇḍilyena dṛṣṭā tannāmnāṅkitā, antarhṛdaye vrīhyādivatsūkṣmastiṣṭhatītyarthaḥ /
abhyāsapratyabhijñābhyāṃ saṃśayamāha-tatreti /
guṇānupasaṃhāropasaṃhārau pūrvottarapakṣayoḥ phalam /
pūrvatra prāptācamanānuvādenānagnatādhyānavidhiruktaḥ /
iha tvekaśākhāyāṃ viprakṛṣṭadeśasthavākyayorekasya vidhitvamanyasyānuvādatvamityaniścayāddvayorapi vidyāvidhitvamiti pratyudāharaṇena pūrvapakṣayati-kiṃ tāvaditi /

yatpunaruktaṃ, tadvidyāntaramiti na vyāptiḥ prāṇapañcāgnyādividyāsu vyabhicāradityāśaṅkya śākhābhede punaruktirasiddhetyuktamityāha-bhinnāsviti /
yathāgnihotravākye karmavidhiḥ, 'dadhnā juhoti'iti vākye guṇavidhistathātrāpyastu na vidyāmeda ityāśaṅkyāha-nacātraikamiti /
uktaguṇānāṃ punaruktirvṛthāsyādato 'bhyāsādvidyābhedaḥ prayājabhedavaditi bhāvaḥ /
uktaguṇoktirna vṛthā katipayaguṇaviśiṣṭopāsyābhedapratyabhijñānārthatvādata upāsyarūpābhedādbhinnaśākhāsviva samānaśākhāyāmapi vidyaikyamiti siddhāntasūtraṃ yojayati-yatheti /
sautraścakāro 'pyartho vyākhyātaḥ /
yatra bahavo guṇāḥ śrutāstatra pradhānavidhiranyatra tadanuvādena guṇavidhiriti niścayādagnirahasye pradhānavidhivaduttaratra guṇavidhiriti bhāvaḥ //19//


END BsCom_3,3.10.19

____________________________________________________________________________________________

START BsCom_3,3.11.20



11 saṃbandhādhikaraṇam / sū. 20-21


saṃbandhādevamanyatrāpi | BBs_3,3.20 |

bṛhadāraṇyake 'satyaṃ brahma' (bṛ. 5.5.1) ityukramya 'tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 55.2) iti tasyaiva satyasya brahmaṇo 'dhidaivatamadhyātmaṃ cāyatanaviśeṣamupadiśya vyāhṛtiśarīratvaṃ ca saṃpādya dve upaniṣadāvupadiśyete /
tasyopaniṣaharityadhidaivatam /
tasyopaniṣadahamityadhyātmam /
tatra saṃśayaḥ - kimavibhāgenaivobhe apyupaniṣadāvubhayatrānusaṃgātavye uta vibhāgenaikādhidaivamekādhyātmamiti /
tatra sūtreṇaivopakramate /
yathā śāṇḍilyavidyāyāṃ vibhāgenāpyadhītāyāṃ guṇopasaṃhāra ukta evamanyatrāpyevañjātīyake viṣaye bhavitumarhati /
ekavidyābhisaṃbandhāt /
ekā hīyaṃ satyavidyādhidaivamadhyātmaṃ cādhītā /
upakramābhedādvyatiṣaktapāṭhācca /
kathaṃ tasyāmudito dharmastasyāmeva na syāt /
yohyācāryo kaścidanugamanādirācāraścoditaḥ sa grāmagate /
raṇyagate ca tulyavadeva bhavati /
tasmādubhayorapyupaniṣadorubhayatra prāptiriti // 20 //




saṃbandhādevamanyatrāpi /
sadbhūtatrayaṃ tyadvāyvākāśātmakaṃ, satya parokṣabhūtātmakaṃ hiraṇyagarbhākhyaṃ brahmopakramya, taduktaṃ yatsatyaṃ tat sa yo 'sāvādityaḥ kiṃ maṇḍalaṃ na tatra sthāne puruṣaḥ karaṇātmakaḥ sa evādhyātmamakṣisthānastha ityupadiśya 'tasya bhūriti śiro bhuva iti bāhuḥ svariti pādau'iti vyāhṛtirūpaṃ śarīramuktvā dve upaniṣado rahasyadevatānāmanī upadiśyete tasyādityamaṇḍalasthasyāhariti nāma prakāśakatvāttasyākṣisthasyāhamiti nāma pratyaktvāditi /
idaṃ nāmadvayaṃ viṣayastatra nāminaḥ satyākhyasya brahmaṇa ekatvātsthānabhedokteśca saṃśayamāha-tatreti /
pūrvapakṣe pratisthānaṃ nāmadvayānuṣṭhānaṃ siddhānte yathāśrutyaikaikanāmānuṣṭhānamiti phalam /
dṛṣṭāntasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-yatheti /
yathā vidyaikyādupasaṃhāra ukta evamanyatrāpyekāvidyāmupasaṃhāro bhavitumarhatītyarthaḥ /
satyaṃ brahmetyupakramābhedastāvetāvakṣyādityapuruṣāvanyonyasminpratiṣṭhitau, ādityaraśmīnāṃ cakṣuṣa cakṣuṣaścāditye pratiṣṭhānāditi vyatiṣaktapāṭho mithaḥ saṃśleṣapāṭhastābhyāṃ vidyaikyasiddhiḥ /
vidyaikye 'pi kiṃ syāttatrāha-kathamiti /
vidyaikye 'pi sthānabhedādupaniṣadorasaṃkaraḥ syādityāśaṅkāṃ dṛṣṭāntena pariharati-yo hīti //20//


END BsCom_3,3.11.20

____________________________________________________________________________________________

START BsCom_3,3.11.21



evaṃ prāpte pratividhatte -


na vā viśeṣāt | BBs_3,3.21 |

na vobhayorubhayatra prāptiḥ /
kasmāt /
viśeṣāt /
upāsanasa atānaviśeṣopanibandhādityarthaḥ /
kathaṃ sthānaviśeṣopanibandha ityucyate - 'ya eṣa etasminmaṇḍale puruṣaḥ' (bṛ. 5.5.3) iti hyādhidaivakaṃ puruṣaṃ prakṛtya tasyopaniṣadahariti śrāvayati /
'yo 'yaṃ dakṣiṇe 'kṣanpuruṣaḥ' (5.5.4) iti hyadhyātmikaṃ puruṣaṃ prakṛtya tasyopaniṣadamiti /
tasyeti caitatsaṃnihitāvalambanaṃ sarvanāma, tasmādāyatanaviśeṣavyapāśrayeṇaivaite upaniṣadāvupadiśyete /
kuta ubhayorubhayatra prāptiḥ /

nanveka evāyamadhidaivatamadhyātmaṃ ca puruṣa ekasyaiva satyasya brahmaṇa āyatanadvayapratipādanāt /

satyamevetat /
ekasyāpi tvavasthāviśeṣopādānenaivopaniṣadviśeṣopadeśāttadavasthāsyaiva sā bhavitumarhati /
asti cāyaṃ dṛṣṭāntaḥ satyapyācāryasvarūpāpānapāye yadācāryasyāsīnasyanuvartanamuktaṃ na tattiṣṭhato bhavati /
yacca tiṣṭhata uktaṃ na tadāsīnasyeti /
grāmāraṇyayostvācāryasvarūpānāpāyāttatsvarūpānubuddhasya ca dharmasya grāmāraṇyakṛtaviśeṣābhāvādubhayatra tulyavadbhāva ityadṛṣṭāntaḥ saḥ /
tasmādvyavasthānayorupaniṣadoḥ // 21 //




nāmyaikyāt nāmasaṃkaro yuktaḥ, tathā cākṣistho 'hariti nāmavān satyabrahmatvādādityasthavaditi prāpte siddhāntasūtraṃyojayati-naveti /
nāmnorūpāsanasthānaviśiṣṭasaṃbandhitvādityarthaḥ /
tasyo 'paniṣadaharahamiti ca vākyadvayena tacchabdaparāmṛṣṭayoḥ saṃnihitasthānaviśiṣṭayoḥ puruṣayornāmasaṃbandhapareṇopasaṃhārānumānaṃ bādhyamiti bhāvaḥ /
viśeṣyaikyānnāmasaṃkara ityāśaṅkya sthānabhedena viśiṣṭapuruṣabhedānnāmavyavasthāmāha-nanvityādinā /
viśiṣṭasaṃbandhe dṛṣṭāntamāha-astīti /
pratidṛṣṭāntasya svarūpasaṃbandhitvādviśiṣṭe dhyeye prakṛte dṛṣṭāntaṃ nāstītyāha-grāmeti //21//


END BsCom_3,3.11.21

____________________________________________________________________________________________

START BsCom_3,3.11.22



darśayati ca | BBs_3,3.22 |

api caivañjātīyakānāṃ dharmāṇāṃ vyavastheti liṅgadarśanaṃ bhavati - 'tasyaitasya tadeva rūpaṃ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma' (chā. 1.7.5) iti /
kathamasyaliṅgatvamiti taducyate /

akṣyādinityasthānabhedabhinnāndharṇānanyonyasminnanupasaṃhāryānpaśyannihātideśenādityapuruṣagatānrūpādīnakṣipuruṣa upasaṃharati - 'tasyaitasya tadeva rūpam' (chā. 1.7.5) ityādinā /
tasmādvyavasthite evaite upaniṣadāviti nirṇayaḥ // 22 //




uktanāmavyavasthāyāmatideśo liṅgamityāha-darśayati ceti /
vidyaikyādevopasaṃhārasiddhāvatideśo vṛthā syāttasmādekavidyāyāmapi sthānabhedenoktaguṇānāṃ vinātideśamanupasaṃhāra iti siddham //22//


END BsCom_3,3.11.22

____________________________________________________________________________________________

START BsCom_3,3.12.23



12 saṃbhṛtyadhikaraṇam / sū. 23



saṃbhṛtidyuvyāptyapi cātaḥ | BBs_3,3.23 |

brahmajyeṣṭhā viryā saṃbhṛtāni brahmāgre jyeṣṭhaṃ divamātatāna ityevaṃ rāṇāyanīyānāṃ khileṣu vīryasaṃbhṛtidyuniveśaprabhṛtayo brahmaṇo vibhūtayaḥ paṭhyante /
teṣāmeva copaniṣadi śāṇḍilyavidyāprabhṛtayo brahmavidyāḥ paṭhyante /
tāsu brahmavidyāsu tā brahmavibhūtaya upasaṃhriyeranna veti vicāraṇāyāṃ brahmasaṃbandhādupasaṃhāraprāptāvevaṃ paṭhati /
saṃbhṛtidyuvyāptiprabhṛtayo vibhūtayaḥ śāṇḍilyavidyāprabhṛtiṣu nopasaṃhartavyāḥ /
ata eva cāyatanaviśeṣayogāt /
tathāhi śāṇḍilyavidyāyāṃ hṛdayāyatanatvaṃ brahmaṇa uktam - 'eṣa ma ātmāntarhṛdaye' (chā. 3.14.3) iti /
tadvadeva daharavidyāyāmapi 'daharaṃ puṇḍarīke veśma daharo 'sminnantarākāśaḥ' (chā. 8.1.1) iti /
upakosalavidyāyāṃ tvakṣyāyatanatvam 'ya eṣo 'kṣaṇi puruṣo dṛśyate' (chā. 4.15.1) iti /
evaṃ tatra tatrat tadādhyātmikamāyatanametāsu vidyāsu pratīyate /
ādhidaivikyastvetā vibhūtayaḥ saṃbhṛtidyuvyāptiprabhṛtayastāsāṃ kuta etāsu prāptiḥ /

nanvetāsvapyādhidaivikyo vibhūtayaḥ śrūyante - 'jyāyāndivo jyāyānebhyo lokebhyaḥ' (chā. 3.14.3) 'eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti' (chā. 4.15.4) 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite' (chā. 8.1.3) ityevamādyāḥ /
santi cānyā āyatanaviśeṣahīnā apīha brahmavidyāḥ ṣoḍaśakalādyāḥ /
satyametat /
tathāpyatra vidyate viśeṣaḥ saṃbhṛtyādyanupasaṃhārahetuḥ /
samānaguṇāmnānena hi pratyupasthāpitāsu viprakṛṣṭadeśāsvapi vidyāsu viprakṛṣṭadeśā guṇā upasaṃhriyeranniti yuktam /
saṃbhṛtyādayastu śāṇḍilyādivākyagocarāśca manomayatvādayo guṇāḥ parasparavyāvṛttasvarūpatvānna pradeśāntaravartividyāpratyupasthāpanamityucyate vidyābhede 'pi tadupapatteḥ /
ekamapi hi brahma vibūtibhedairanekadhopāsyata iti sthitiḥ /
parovarīyastavādivadbhedadarśanāt /
tasmādvīryasaṃbhṛtyādīnāṃ śāṇḍilyavidyādiṣvanupasaṃhāra iti // 23 //



----------------------

FN: brahmajyeṣṭhā brahmajyeṣṭhāni nilopaśchāndasaḥ /
vīryā vīryāṇi parākramabhedāḥ /



saṃbhṛtidyuvyāptyapi cātaḥ /
brahmaiva jyeṣṭhaṃ kāraṇaṃ yeṣāṃ tāni brahmajyeṣṭhāni, nilopaścāndasaḥ, vīryāṇi parākramaviśeṣā ākāśotpādanādayaḥ, tāni ca vīryāṇi saṃbhṛtāni nirvighnaṃ samṛddhāni, sarvaniyantuḥ kārye vighnakarturasattvāt /
tacca jyeṣṭhaṃ brahmāgne devādyutpatteḥ prāgeva divaṃ svargamātatāna vyāptavatsadā sarvavyāpakamityarthaḥ /
sarvaprāthamyaṃ spardhānarhatvamiti vākyaśeṣasthā guṇāḥ prabhṛtipadagrāhyāḥ /
khileṣviti vidhiniṣedhaśūnyavākyeṣvityarthaḥ /
brahmasaṃbandhādvidyābhedabhānācca saṃśayamāha-tāsviti /
anārabhyādhītabrahmavibhūtīnāṃ brahmasaṃbandhena sarvabrahmavidyāsu pratyabhijñānādupasaṃhāra iti pūrvapakṣaḥ /
siddhāntamāha-saṃbhṛtīti /
saṃbhṛtiśca dyuvyāptiśca saṃbhṛtidyuvyāpti tadapi sarvatra nopasaṃhartavyamupaniṣadoriva vyavasthāpakaviśeṣayogāditi sūtrayojanā /
ādhyātmikāyatanaviśeṣayuktāsu vidyāsvādhidaivikavibhūtīnāṃ pratyabhijñāne hetvabhāvānna prāptirityukte hetuṃ śaṅkate-nanvetāsviti /

ādhidaivikatvasāmyādādhyātmikāyatanahīnatvasāmyādvā tattadvidyāsu saṃbhṛtyādīnāṃ prāptiriti śaṅkārthaḥ /
uktahetudvayaṃ na guṇaprāpakamādhidaivikavidyānāṃ śāṇḍilyadaharādīnāmāyatanahīnavidyāyāṃ ca mithoguṇasāṃkaryaprasaṅgāt, tasmāt katipayasamānaguṇaviśiṣṭopāsyarūpaikyaṃ vidyaikyamāvahadguṇaprāptihetustadabhāvānna prāptiriti pariharati-satyamityādinā /
sthānaviśiṣṭabhedānnāmnorvyavasthāvatsaṃbhṛtyād iguṇaviśiṣṭasya brahmaṇaḥ śāṇḍilyādividyoktaguṇaviśiṣṭabrahmaṇaśca mitho bhedena rūpabhedātsaṃbhṛtyādīnāṃ nopasaṃhāra ityuktanyāyātideśatvādasya na saṃgatyādyapekṣā yathaikasminnudgīthe parovarīyastvādiguṇopāsterhiraṇyaśmaśrutvādyupāstirbhidyate tathaikasminnapi brahmaṇi vidyābhedopapatteḥ brahmapratyabhijñā na guṇaprāpiketyāha-parovarīyastvādivaditi /
tasmātsaṃbhṛtyādiguṇaviśiṣṭavidyāntaravidhiriti siddham //23//


END BsCom_3,3.12.23

____________________________________________________________________________________________

START BsCom_3,3.13.24



13 puruṣādyadhikaraṇam / sū. 24

puruṣavidyāyāmiva cetareṣām anāmnānāt | BBs_3,3.24 |

asti tāṇḍināṃ paiṅgināṃ ca rahasyabrāhmaṇe puruṣavidyā /
tatra puruṣo yajñaḥ kalpitaḥ /
tadīyamāyustredhā vibhajya savanatrayaṃ kalpitam /
aśiśiṣādīni ca dīkṣādibhāvena kalpitāni /
anye ca dharmastatra samadhigatā āśīrmantraprayogādayaḥ /
taittirīyakā api kañcitpuruṣayajñaṃ kalpayanavti - 'tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī' (nārā. 80) ityetenānuvākena /
tatra saṃśayaḥ - kiṃ ya itaratroktāḥ puruṣayajñasya dharmāste taittirīyakeṣūpasaṃhartavyāḥ kiṃvā nopasaṃhartavyā iti /
puruṣayajñatvviśeṣādupasaṃhāraprāptāvācakṣmahe - nopasaṃhartavyā iti /
kasmāt /
tadrūpapratyabhijñānābhāvāt /
tadāhācāryaḥ - puruṣavidyāyāmiveti /
yathaikeṣāṃ śākhināṃ tāṇḍināṃ paiṅgināṃ ca puruṣavidyāyāmāmnānaṃ naivamitareṣāṃ taittirīyāṇāmāmnānamasti /
teṣāṃ hūtaravilakṣaṇameva yajñasaṃpādanaṃ dṛśyate patnīyajamānavedavedibarhiryūpājyaśvṛtvigādyanukramaṇāt /
yadapi savanasaṃpādanaṃ tadapītaravilakṣaṇameva 'yatprātarmadhyandinaṃsāyaṃ ca tāni' (nārā. 80) iti /
yadapi kiñcinmaraṇāvabhṛthatvādisāmyaṃ tadapyalpīyastavādbhūyasā vailakṣaṇyenābhibhūyamānaṃ na pratyabhijñāpanakṣamam /
naca taittirīyake puruṣasya yajñatvaṃ śrūyate /
viduṣo yajñasyeti hi nacaite samānādhikaraṇe ṣaṣṭhyau vidvāneva yoyajñastasyeti /
nahi puruṣasya mukhyaṃ yajñatvamasti /
vyadhikaraṇe tvete ṣaṣṭhyau viduṣo yo yajñastasyeti /
bhavati hi puruṣasya mukhyo yajñasaṃbandhaḥ /
satyāṃ ca gatau mukhya evārtha āśrayitavyo na bhāktaḥ /
ātmā yajamāna iti ca yajamānatvaṃ puruṣasya nirbruvanvaiyadhikaraṇyenaivāsya yajñasaṃbandhaṃ darśayati /
apica tasyaivaṃviduṣaiti siddhavadanuvādaśrutau satyāṃ puruṣasya yajñabhāvamātmādīnāṃ ca yajamānādibhāvaṃ pratipitsamānasya vākyabhedaḥ syāt /
apica saṃsanyāsāmātmavidyāṃ purastādupadiśyānantaraṃ tasyaivaṃviduṣa ityādyanukramaṇaṃ phasyantaḥ pūrvaśeṣa evaiṣa āmnāyo na svatantra iti pratīmaḥ /
tathācaikameva phalamubhayorapyanuvākayorupalabāmahe 'brahmaṇo mahimānamāpnoti' (nārā. 80) iti /
itareṣāṃ tvananyaśeṣaḥ puruṣavidyāmnāyaḥ /
āyurabhivṛddhiphalo hyasau 'sa ha --ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda' (chā. 3.16.7) iti samabhivyāhārāt /
tasmācchākhāntarādhītānāṃ puruṣavidyādharmāṇāmāśīrmantrādīnāmaprāptistaittirīyake // 24 //




puruṣavidyāyāṃ chāndogyasthāṃ vidyāmāha-astīti /
'puruṣo vāva yajñastasya yāni caturviśati varṣāṇi tatprātaḥ savanamatha yāni catuścatvāriṃśadvarṣāṇi tanmādhyandinaṃ savanamatha yānyaṣṭācatvāriṃśadvarṣāṇi tattṛtīyaṃ savanam'iti prasiddhayajñasāmyārthaṃ savanatrayaṃ kalpitaṃ, 'sa yadaśiśiṣati yatpipāsati yanna ramate tā dīkṣā atha yadaśnāti yatpibati yadramate tā upasadaḥ atha yaddhasati yajjakṣati yanmaithunaṃ carati tāni stutaśastrāṇi atha yattapodānādi sā dakṣiṇā maraṇamevāvabhṛthaḥ vasvādirūpā me prāṇā idaṃ savanatrayaṃ yāvadāyuranusaṃtanute'ityāśīḥ 'akṣitamasyacyutamasi prāṇaṃ saṃśitamasi'iti mantratrayaprayogaḥ /
ṣoḍaśādhikaśatavarṣajīvitvaṃ phalamiti darśitam /
saṃśayārthaṃ śākhāntarīyapuruṣavidyāmāha-taittirīyakā iti /
atra viduṣo yajñasyeti ṣaṣṭhyoḥsāmānādhikaraṇyavaiyadhikaraṇyāniścayātsaṃśayamāha-tatreti /
upasaṃhārānupasaṃhārāveva phalam /
pūrvatrāsādhāraṇaguṇapratyabhijñānābhāvātsaṃbhṛtyādau vidyābheda uktaḥ /
iha tvasādhāraṇamaraṇāvabhṛthaguṇaviśiṣṭapuruṣayajñarūpaikyapratyabhidhānādvi dyaikyamiti pratyudāharaṇena prāpte siddhāntayati-nopasaṃhartavyā iti /
tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī śarīramidhmamuro vedirlomāni barhirvedaḥ śikhā hṛdayaṃ yūpaḥ kāma ājyaṃ manyuḥ paśustapo 'gnirdamaḥ śamayitā dakṣiṇā vāgghotā prāṇa udgātā cakṣuradhvaryurmano brahmā'iti bahutaradharmavailakṣaṇyānna rūpaikyapratyabhijñetyarthaḥ /
vedaḥ kuśamuṣṭiḥ śamayitā damo dakṣiṇetyanvayaḥ /
kiñca chāndogye tridhāvibhaktāyuṣi savanatvakalpanā, atra tu sāyaṅkālādāviti vairūpyamāha-yadapīti /
yanmaraṇaṃ tadavabhṛtho yadramate tadupasada iti tittiriśrutau sārūpyamapi bhātītyata āha-yadapi kiñciditi /
gajoṣṭrayoścatuṣpāttvasārūpyavadidaṃ sārūpyaṃ naikyaprayojakamityarthaḥ /
kiñca chāndogye puruṣayajñayoraikyaṃ śrutamatra tu bheda iti vairūpyāntaramāha-naceti /
yadyapi niṣādasthapatinyāyena sāmānādhikaraṇyaṃ ṣaṣṭhyoryuktaṃ tathāpyaprasiddhaikyakalpanāgauravādyajñasyātmeti bhedokterekasyaiva yajñatvayajamānatvavirodhādātmavido yo yajñaḥ prasiddhastasyeti vaiyadhikaraṇyameva yuktam /
kiñca vidvatsaṃbandhiyajñarūpaviśeṣyānuvādena vidvadaṅgairaṅgasaṃpadvidhāvekavākyatā pratīyate tasyāṃ satyāṃ viśeṣyasyāṅāgānāṃ ca pṛthagvidhivādinastava vākyabhedadoṣaḥ syādityarthaḥ /
kiñca satyādibhyo nyāsa evāpare ca yaditi saṃnyāsamuktvā sarvaiḥ sarvamidaṃ jagadityevaṃ tamātmānaṃ jñātvā bhūyo na mṛtyumupayāti vidvāniti saṃnyāsasādhyātmavidyāṃ purastātprājāpatyānuvāke upadiśyānantarānuvāke tasyaivaṃ viduṣa ityuktātmavidyānuvādena praśaṃsārthatvena, taccheṣatayāyajñasaṃpattiḥ kriyate phalaikyaśruteḥ, chandogānāṃ tu svatantravidyāvidhirityāha-apica sasaṃnyāsāmiti /
cintāphalamāha-tasmāditi //24//


END BsCom_3,3.13.24

____________________________________________________________________________________________

START BsCom_3,3.13.25



14 vedhādyadhikaraṇam / sū. 25


vedhādyarthabhedāt | BBs_3,3.25 |

astyātharvaṇikānāmupaniṣadārambhe mantrasamāmnāyaḥ - 'sarvaṃ pravidhya hṛdayaṃ pravidhya dhamanīḥ pravṛjya śiro 'bhipravṛjyatridhā vipṛktaḥ' ityādiḥ /
tāṇḍinām - 'deva savitaḥ prasuva yajñam' ityādiḥ /
śāṭhyāyaninām - 'śvetāśvo haritanīlo 'si' ityādiḥ /
kaṭhānāṃ taittirīyāṇāṃ - 'śaṃ no mitraḥ śaṃ varuṇaḥ' (tai. 1.1.1) ityādiḥ /
vājasaneyināṃ tūpaniṣadārambhe pravargyabrāhmaṇaṃ paṭhyate - 'devā ha vai niṣeduḥ' ityādi /
kauṣītakināmapyagniṣṭomabrāhmaṇam - 'brahma vā agniṣṭomo brahmaiva tadaharbrahmaṇaiva te brahmopayanti te 'mṛtatvamāpnuvanti ya etadaharupayanti' iti /
kimime sarve pravidhyamādayo mantrāḥ pravargyādīni ca karmāṇi vidyāsūpasaṃhriyerankiṃvā nopasaṃhriyeranniti mīmāṃsāmahe /
kiṃ tāvannaḥ pratibhāti upasaṃhāra evaiṣāṃ vidyāsviti /
kutaḥ /
vidyāpradhānānāmupaniṣadgranthānāṃ samīpe pāṭhāt /

nanveṣāṃ vidyārthatayā vidhānaṃ nopalabāmahe /

bāḍham /
anupalabhamānā api tvanumāsyāmahe saṃnidhisāmārthyāt /
nahi saṃnidherarthavattve saṃbhavatyakasmādasāvanāśrayituṃ yuktaḥ /

nanu naiṣāṃ mantrāṇāṃ vidyāviṣayaṃ kiñcitsāmarthyaṃ paśyāmaḥ /
kathaṃ ca pravargyādīni karmāṇyanyārthatvenaiva viniyuktāni santi vidyārthatvenāpi pratipadyemahīti /

naiṣa doṣaḥ /
sāmarthyaṃ tāvanmantrāṇāṃ vidyāviṣayamapi kiñcicchakyaṃ kalpayituṃ hṛdayādisaṃkīrtanāt /
hṛdayādīni hi prayeṇopāsaneṣvāyatanādibhāvenopadiṣṭāni taddvāreṇa ca hṛdayaṃ pravidhyetyevañjātīyakānāṃ mantrāṇāmupapannamupāsanāṅgatvam /
dṛṣṭaścopāsaneṣvapi mantraviniyogaḥ 'bhūḥ prapadye 'munāmunāmunā' (chā. 3.15.3) ityevamādiḥ /
tathā pravargyādīnāṃ karmaṇāmanyatrāpi viniyuktānāṃ satāmaviruddho vidyāsu viniyogo vājapeya iva bṛhaspatisavasyeti /
evaṃ prāpte brūmaḥ -

naiṣāmupasaṃhāro vidyāsviti /
kasmāt /
vedhārthabhedāt /
hṛdayaṃ pravidhyetyevañjātīyakānāṃ hi mantrāṇāṃ yer'thā hṛdayavedhādayo bhinnā anabhisaṃbaddhāsta upaniṣaduditābhirvidyābhiḥ /
na teṣāṃ tābhiḥ saṃgantuṃ sāmarthyamasti /

nanu hṛdayasyopāsaneṣvapyupayogāttaddvāraka upāsanasaṃbandha upanyastaḥ /

netyucyate /
hṛdayamātrasaṃkīrtanasya hyevamupayogaḥ kathañcidutprekṣyeta naca hṛdayamātramatra mantrārthaḥ /
hṛdayaṃ pravidhya dhamanīḥ pravṛjyetyevañjātīyako hi na sakalo mantrārthe vidyābhirabhisaṃbadhyate /
ābhicārikaviṣayo hyeṣor'thastasmādābhicārikeṇa karmaṇā sarvaṃ pravidhyetyetasya mantrasyābhisaṃbandhaḥ /
tadviśeṣasaṃbandhastu pramāṇāntarādanusartavyaḥ /
evamanyeṣāmapi mantrāṇāṃ keṣācilliṅgena keṣāñcidvacanena keṣāñcitpramāṇāntareṇātyevamarthāntareṣu viniyuktānāṃ rahasyapaṭhitānāmapi satāṃ na saṃnidhimātreṇa vidyāśeṣatvopapattiḥ /
durbalo hi saṃnidhiḥ śrutyādibhya ityuktaṃ prathame tantre 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāt' (jai. sū. 3.3.13) ityatra /

tathākarmaṇāmapi pravargyādīnāmanyatra viniyuktānāṃ na vidyāśeṣatvopapattiḥ /
nahyeṣāṃ vidyābhiḥ sahaikārthyaṃ kiñcidasti /
vājapeye tu bṛhaspatisavasya spaṣṭaṃ viniyogāntaram - 'vājapeyeneṣṭvā bṛhaspatisavena yajeta' iti /
api caiko 'yaṃ pravargyaḥ sakṛdutpanno balīyasā pramāṇenānyatra viniyukto na durbalena pramāṇenānyatrāpi viniyogamarhati /
agṛhyamāṇaviśeṣatve hi pramāṇayoretadevaṃ syānnatu balavadabalavatoḥ pramāṇayoragṛhyamāṇaviśeṣatā saṃbhavati balavadabalavattvaviśeṣādeva /
tasmādevañjātīyakānāṃ mantrāṇāṃ karmaṇāṃ vā na saṃnidhipāṭhamātreṇa vidyāśeṣatvamāśaṅkitavyam /
araṇyānuvacanādidharmasāmānyāttu saṃnidhipāṭha iti saṃtoṣṭavyam // 25 //




vedhādyarthabhedāt /
devatāmabhicārakartā prārthayate-sarvamiti /
he devate, madripoḥ sarvamaṅgaṃ pravidhya vidāraya viśeṣataśca hṛdayaṃ bhindhi dhamanīḥ śirāḥ pravṛñjaya troṭaya śiraścābhito nāśaya, evaṃ tridhā vipṛkto viśliṣṭo bhavatu me śatrurityarthaḥ /
he deva savitaḥ, yajñaṃ tatpatiṃ ca prasuva nirvartayetyarthaḥ /
uccaiḥ śravāḥ śveto 'śvo yasyendrasya sa tvaṃ haritamaṇivannīlo 'sītyarthaḥ /
no 'smākaṃ śaṃ sukhakaro bhavatvityarthaḥ /
agniṣṭomo brahmaiva sa yasminnahani kriyate tadapi brahma tasmādya etadahaḥ sādhyaṃ karmopayantyanutiṣṭhinti te brahmaṇaiva sādhanena brahmopayanti te ca krameṇāmṛtatvamāpnuvantīti yojanā /
mantrādiṣu tattadupaniṣadvidyāśeṣatve pramāṇabhāvābhyāṃ saṃśayamāha-kimiti /
phalaṃ pūrvavat /
nanu teṣāṃ śeṣatve mānābhāvānnopasaṃhāra iti śaṅkate-nanveṣāmiti /
mantrādayastattadvidyāśeṣāḥ phalavadvidyāsaṃnihitatvāttaittirīyakagatapuruṣayajñavaditi samādhatte-bāḍhamiti /
tathāca dṛṣṭāntasaṃgatiḥ /
siddhāntipakṣe saṃnidhivaiyarthyaṃ bādhakamāha-nahīti /
aphalamantrādīnāṃ phalavaccheṣatvabodhanaṃ saṃnidherarthavattvaṃ tatsaṃbhave satyakasmādarthaśūnyatvenāsau saṃnidhirāśrayituṃ nahi yukta ityarthaḥ /
nañpāṭhetvakasmāddhetuṃ vināsāvartho nāśrayituṃ nahi yukta ityarthaḥ /
nanu mantrāṇāṃ vidyāsamavetārthaprakāśanasāmarthyābhāvānna vidyāśeṣatvamiti śaṅkate-nanviti /
purastādupasadāṃ pravargyeṇa pracarantīti vākyena pravargyasya kratuśeṣatvaṃ śrutaṃ, agniṣṭomādeśca tattadvākyena svargādyarthatvamato na vidyārthatvamityāha-kathaṃ ceti /
mantrāṇāṃ vidyāsamavetahṛdayanāḍyādiprakāśakatvamastītyāha-naiṣa iti /
upāstiṣu mantraprayogaḥ kvāpi na dṛṣṭa ityata āha-dṛṣṭaśceti /
putrasya dīrghāyuṣyārthaṃ chāndogye trailokyasya keśātvenopāstiruktā tatra piturayaṃ prārthanāmantraḥ /
tatrāmuneti putrasya trirṇāma gṛhṇāti amunā putreṇa saha bhūritīmaṃ lokamamuṃ ca prapadye na me putraviyogaḥ syādityarthaḥ /
tattadvākyenānyatra viniyuktānāmapi karmaṇāṃ saṃnidhinā vidyāsu viniyogo na virudhyata ityatra dṛṣṭāntamāha-vājapeya iti /
'brahmavarcasakāmo bṛhaspatisavena yajeta'iti vākyena brahmavarcasaphale viniyuktasyāpi bṛhaspatisavasya 'vājapeyeneṣṭvā bṛhaspatisavena yajeta'iti vājapeyaprakaraṇaprakaraṇastha vākyena vājapeyottarāṅgatayā viniyogavadavirodha ityarthaḥ /
yadyapyekena vākyena prakaraṇāntarasthabṛhaspatisavasya pratyabhijñānamaṅgatvavidhānaṃ ca kartumayuktaṃ vākyabhedaprasaṅgādato māsāgnihotravatkarmāntarameva bṛhaspatisavākhyamaṅgatayā vidhīyata iti na viniyuktasya viniyoga iti bhaṭṭagurutantradvayasiddhaṃ, yathāpi yathā nityāgnihotrasyāśvamedhaprakaraṇe vāgyatasyaitāṃ rātrimagnihotraṃ juhotīti nāmnā pratyabhijñā, yathāvā darśapūrṇamāsavikṛtīṣṭāvājyabhāgau yajatītyekasminvākye prakṛtisthājyabhāgayoḥ padena pratyabhijñānaṃ vākyena vidhānaṃ tathātrāpi bṛhaspatisavapadena pratyabhijñānaṃ vākyenāṅgatāvidhānaṃ kiṃ na syāt /
naca sādhyabhāvārthavidhāyakākhyātaparatantraṃ nāmapadaṃ na siddhakarmapratyabhijñākṣamamiti vācyaṃ, siddhasyāpyaṅgatayā punaḥ sādhyatvasaṃbhave 'nyathāsiddhākhyātasyaiva prasiddhārthakanāmapāratantryopapatteḥ /
nacaivaṃ sati kuṇḍapāyisatre 'pyaṅgatvena nityāgnihotrasyaiva vidhiḥ syāditi vācyaṃ, iṣṭatvāt /
naca pūrvatantravirodhaḥ uttaratantrasya balīyastvāt /
pūrvatantrasya svatantraparatantrabhāvanābhede tātparyācca /
tasmādekasyaiva bṛhaspatināmakasya dhātvarthasya brahmavarcase viniyuktasyāpi vājapeyāṅgatayā viniyoga iti bhagavatpādatātparyam /
astica viniyuktasya viniyoge sarvasaṃmatamudāharaṇaṃ khādiratvādikaṃ tasya kratau viniyuktasya vīryādiphale 'pi viniyogāt /
tathā mantrakarmaṇāmanyatra viniyuktānāṃ vidyāśeṣatvamiti prāpte siddhāntayati-naiṣāmityādinā /
vidyāsu hṛdayādisaṃbandhe 'pi vedhādyarthānāmasaṃbandhātkṛtsnamantrārthānāmabhicārādisaṃbandhaliṅgena saṃnidherbalīyasābhicārādāveva mantrāṇāṃ viniyoga ityarthaḥ /
'deva savitaḥ prasuva'iti pradakṣiṇato 'gniṃ paryukṣediti vākyādagniparyukṣaṇe 'sāvitraṃ juhoti karmaṇaḥ purastātsavane savane juhoti'iti vākyādvājapeye karmaviśeṣe saṃbandho 'sya mantrasyetyāha-tadviśeṣeti /
uktanyāyaṃ śvetāśva ityādiṣvatidiśati-evamanyeṣāmiti /
pramāṇāntaraṃ prakaraṇādikam /
nanu liṅgādibharanyatra viniyuktānāmapi saṃnidhinā vidyāsvapi viniyogo 'stvavirodhādityuktaṃ, tatrāha-durbalo hīti /
samavāye samānaviṣayatvena dvayorvirodhe, parasya daurbalyaṃ, kutaḥ arthaviprakarṣāt, svārthabodhane parasya pūrvavyavadhānena pravṛtterityarthaḥ /
ayamāśayaḥ-ekatra viniyuktasya nirākāṅkṣatvādanyatra viniyogo viruddha eva parantu viniyojakapramāṇayoḥ samabalatve 'nyataraviniyogatyāgāyogādagatyākāṅkṣotpādanena viniyuktaviniyogaḥ svīkriyate 'yathā khādiro yūpo bhavati''khādiraṃ vīryakāmasya yūpaṃ kuryāt'iti vākyābhyāṃ kratau viniyuktasya khādiratvasya vīryaphale viniyogaḥ /
yatra tu pramāṇayoratulyatvaṃ tatra na svīkriyate prabalapramāṇena durbalaviniyogabādhāt /
yathā 'kadācana starīrasi'ityasyā ṛca aindryā gārhapatyamupatiṣṭhata iti tṛtīyāvibhaktiśrutyānyanirapekṣatayā gārhapatyopasthānaśeṣatvabodhikayendraprakāśanasāmārthyarūpaliṅgaprāptamindraśeṣatvaṃ bādhyate /
liṅgaṃ hi na sākṣāccheṣatvaṃ bodhayati kintvindraprakāśanamātraṃ karoti, tena ca liṅgenānena mantreṇa indra upasthāpayitavya iti śrutiḥ kalpanīyā,

tayā śeṣatvabodha iti śrutivyavadhānena śeṣatvabodhakaṃ liṅgaṃ jhaṭiti svārthabodhakaśrutyā bādhyam /
tathā liṅgena vākyaṃ bādhyaṃ yathā 'syo 'naṃ te sadanaṃ karomi ghṛtasya dhārayā kalpayāmi', 'tasminsīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamānaḥ'iti mantrābhāgayoḥ pratyekaṃ sadanakaraṇe puroḍāśāsādane ca tatprakāśanasāmarthyaliṅgena śrutidvārā viniyoge sati pratītamekavākyatvaṃ bādhyate, tasya kṛtsne 'pi mantre sadanakaraṇaprakāśanasāmarthyaṃ puro 'ḍāśāsādanaprakāśanasāmarthyaṃ ca liṅgaṃ kalpayitvā śrutikalpanayobhayatra kṛtsnamantraviniyogabodhane dvābhyāṃ liṅgaśrutibhyāṃ vyavadhānena śrutyekavyavahitakḷptaliṅgāddurbalatvāt /
naca sāmarthyaṃ na kalpyamiti vācyaṃ, asamarthasya viniyogāyogāt ata eva gaṅgāpadasya tīrabodhaviniyoge lakṣaṇārūpaṃ sāmarthyaṃ kalpyate /
tathā vākyena prakaraṇaṃ bādhyaṃ yathā sāhnaprakaraṇāmnātadvādaśopasadāṃ dvādaśāhīnasyeti vākyenāhīnāṅgatva bodhakena prakaraṇaprāptasāhnāṅgatvabādhādutkarṣaḥ /
pradhānasyāṅgākāṅkṣārūpaṃ prakaraṇaṃ tasyāṅgapradhānavākyaikavākyatāsāmarthyaśrutibhiḥ kalpyamānābhiḥ svārthaviniyogapramitau vyavadhānenāṅgasāmarthyaśrutyordvayoḥ kalpakavākyāddurbalatvāt /
tathā prakaraṇena saṃnidhirbādhyaḥ /
yathā rājasūyaprakaraṇena tadantargatābhiṣecanīyākhyasomayāgaviśeṣasaṃnidhipāṭhaprāptaṃ śunaḥ śepopākhyānāderabhiṣecanīyaśeṣatvaṃ bādhitvā kṛtsnarājasūyaśeṣatvamāpāditaṃ saṃnidheḥ prakaraṇādikalpakatvena kḷptaprakaraṇāddurbalatvāt tathā saṃnidhinā samākhyā bādhyate /
tathāhi-pauroḍāśikasamākhyāke kāṇḍe āgneyapuroḍāśādikarmaṇāṃ krameṇa mantrā āmnātāstatra dadhipayorūpasānnāyyasannidhau 'śundhadhvaṃ daivyāya karmaṇe'iti mantra āmnātastatra samākhyābalenāsya mantrasya puroḍāśapātraśundhanaśeṣatvaṃ prāptaṃ saṃnidhinā bādhitvā sānnāyyapātraśundhanaśeṣatvamāpādyate /
puroḍāśasaṃbandhikāṇḍaṃ pauroḍāśikamiti pauruṣasamākhyāyāḥ kāṇḍāntargatamantrasya puroḍāśasaṃbandhasāmānyabodhakatve 'pi śeṣaśeṣibhāvarūpaviniyogabodhakatve saṃnidhyādyapekṣatvena durbalatvāditi /
evaṃ virodhe sati śrutirbādhikaiva samākhyā bādhyaiva, madhyasthānāṃ tu caturṇāṃ pūrvabādhyatvaṃ parabādhakatvaṃ ceti śrutiliṅgasūtrārthaḥ /
tasmālliṅgādinānyatra viniyuktānāṃ mantrāṇāṃ durbalasaṃnidhinā na vidyāsu viniyoga iti siddham /
tathā karmaṇāmiti /
karmaṇāṃ vidyopakāratve tābhiḥ sahaikaphalatve ca mānaṃ kiñcinnāstītyarthaḥ /
apicetyuktārtham /
nanu tarhi vedhādivākyānāmupaniṣadbhiḥ saha pāṭhasya kā gatistāmāha-araṇyeti /
tasmādvedhādimantrakarmaṇāṃ vidyāsvanupasaṃhāra iti siddham //25//


END BsCom_3,3.14.25

____________________________________________________________________________________________

START BsCom_3,3.15.26



15 hānyadhikaraṇam / sū. 26


hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam | BBs_3,3.26 |

asti tāṇḍānāṃ śrutiḥ - 'aśva iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya dhūtvā śarīramakṛtaṃ kṛtātmā brahmalokamabhisaṃbhavāmi' (chā. 8.13.1) iti /
tathātharṇikānāma 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti /
tathā śāṭyāyaninaḥ paṭhanti 'tasya putrā dāyamupayanti sihṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti /
tathaiva kauṣītakinaḥ 'tatsukṛtaduṣkṛte vidhūnute tasya priyā jñātayaḥ sukṛtamupantyapriyā duṣkṛtam' (kau. 1.4) iti /
tadiha kvacitsukṛtaduṣkṛtayorhānaṃ śrūyate kvacittayoreva vibhāgena priyairapriyaiścopāyanaṃ kvacittūbhayamapi hānamupāyanaṃ ca tadyatrobhayaṃ śrūyate tatra tāvanna kiñcidvaktavyamasti /
yatrāpyupāyanameva śrūyate na hānaṃ tatrāpyarthādeva hānaṃ saṃnipatati /
anyairātmīyayoḥ sukṛtaduṣkṛtayorupeyamānayorāvaśyakatvāttaddhānasya /
yatra tu hānameva śrūyate nopāyanaṃ tatropāyanaṃ sanipatedvā na veti vicikitsāyāmaśravaṇādasaṃnipātaḥ /
vidyāntaragocaratvācca śākhāntarīyasya śravaṇasya /
apicātmakartṛkaṃ sukṛtaduṣkṛtayorhānaṃ parakartṛkaṃ tūpāyanaṃ tayorasatyāvaśyakabhāve kathaṃ hānenopāyamākṣipyeta /
tasmādasaṃnipāto hānāvupāyanasyeti /
asyāṃ prāptau paṭhati - hānau tviti /
hānau tvetasyāṃ kevalāyāmapi śrūyamāṇāyāmupāyanaṃ saṃnipatitumarapahati /
taccheṣatvāt /
hānaśabdaśeṣo hyupāyanaśabdaḥ samadhigataḥ kauṣītakirahasye /
tasmādanyatra kevalahānaśabdaśravaṇe 'pyupāyanānuvṛttiḥ /
yaduktamaśravaṇādvidyantaragocaratvādanāvaśyakatvāccāsaṃnipāta iti,

taducyate /
bhavedeṣā vyavasthoktiryadyanuṣṭheyatvena saṃkīrtyate /
vidyāstutyarthaṃ tvanayoḥ saṃkīrtanam /
itthaṃ mahābhāgā vidyā yatsāmarthyādasya viduṣaḥ sukṛtaduṣkṛte saṃsārakāraṇabhūte vidhūyate te cāsya suhṛdviṣatsu niviśete itai /
stutyarthe cāsminsaṃkīrtane hānānantarabhāvitvenopāyasya kvacicchrutatvādanyatrāpi hānaśrutāvupāyanānuvṛttiṃ manyate stutiprakarṣalābhāya /
prasiddhā cārthavādāntarāpekṣārthavādāntarappavṛttiḥ - 'ekaviṃśo vā itho 'sāvādityaḥ' (chā. 2.10.5) ityevamādiṣu /
kathaṃ hīhaikaviṃśatādityasyābhidhīyatānapekṣyamāṇer'thavādāntare dvādaśa māsāḥpañcartavastraya ime lokā asāvāditya ekaviṃśaḥ ityetasmin /
tathā triṣṭubhau bhavataḥ sendriyatvāya ityevamādiṣu indriyaṃ vai triṣṭup ityevamādyarthavādāntarāpekṣā dṛśyate /
vidyāstutyarthatvāccāsyopāyanavādasya kathamanyadīye sukṛtaduṣkṛte anyairupeyete iti nātīvābhiniveṣṭavyam /
upāyanaśabdaśeṣatvāditi tu śabdaśabdaṃ samuccārayanstutyarthameva hānāvupāyanānuvṛttiṃ sūcayati /
guṇopasaṃhāravivakṣāyāṃ hyupāyanārthasyaiva hānāvṛttiṃ brūyāt /
tasmādguṇopasaṃhāravicāraprasaṅgena stutyupasaṃhārapradarśanārthamidaṃ sūtram /
kuśācchandastutyupagānavadityupamopādānam /
tadyathā bhāllavinām - 'kuśā vānaspatyāḥ stha tā mā pāta' ityetasminnigame kuśānāmaviśeṣeṇa vanaspatiyonitvena śravaṇe śāṭyāyanināmaudumbarāḥ kuśā iti viśeṣavacanādaudumbaryaḥ kuśā āśrīyante /
yathāca kvaciddevāsuracchandasāmaviśeṣeṇa paurvāparyaprasaṅge 'devacchandāṃsi pūrvāṇi' iti paiṅgyāmnānātpratīyante /
yathāca ṣoḍaśustotre keṣāñcitkālāviśeṣaprāptau 'samayādhyuṣite sūrye' ityārcaśruteḥ kālaviśeṣapratipattiḥ /
yathaiva cāviśeṣeṇopagānaṃ kecitsamāmananti viśeṣeṇa bhāllavinaḥ /
yathaiteṣu kuśādiṣu śrutyantaragataviśeṣairanvaya evaṃ hānāvapyupāyanānvaya ityarthaḥ /
śrutyantarakṛtaṃ hi viśeṣaṃ śrutyantare 'nabhyupagacchataḥ sarvatraiva vikalpaḥ syāt /
sa cānyāyyaḥ satyāṃ gatau /
taduktaṃ dvādaśalakṣaṇāyām - 'api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syāt' iti /
athavaitāsveva vidhūnavaśrutiṣvetena sūtreṇaitaccintayitavyam /
kimanena vidhūnanavacanena sukṛtaduṣkṛtayorhānamabhidhīyate kiṃvār'thāntaramiti /
tatra caivaṃ prāpayitavyam /
na hānaṃ vidhūnanamabhidhīyate 'dhañ kampane' iti smaraṇāt /
dodhūyante dhvajāgrāṇīti ca vāyunā cālyamāneṣu dhvajāgreṣu prayogadarśanāt /
tasmāccālanaṃ vidhūnanamabhidhīyate /
cālanaṃ tu suṣkṛtaduṣkṛtayoḥ kañcitkālaṃ phalapratibandhanādityevaṃ prāpayya prativaktavyam /
hānāvevaiṣa vidhūyananaśabdo vartitumarhati /
upāyanaśabdaśeṣatvāt /
nahi paraparigrahabhūtayoḥ sukṛtaduṣkṛtayoraprahīṇayoḥ parairupāyanaṃ saṃbhavati /
yadyapīdaṃ parakīyayoḥ sukṛtaduṣkṛtayoḥ parairupāyanaṃ nāñjasaṃ saṃbhāvyate tathāpi tatsarntanāttāvattadānuguṇyena hānameva vidhūnanaṃ nāmeti nirṇetuṃ śakyate /
kvacidapi cedaṃ vidhūnanasaṃnidhāvupāyanaṃ śrūyamāṇaṃ kuśāchandastutyupagānavadvidhanūnaśrutyā sarvatrāpekṣāmāṇaṃ sārvatrikaṃ nirṇayakāraṇaṃ saṃpadyate /
naca cālanaṃ dhvajāgravatsukṛtaduṣkṛtayormukhyaṃ saṃbhavati /
adravyatvāt /
aśvaśca romāṇi vidhūnvānastyajanrajaḥ sahaiva tena romāṇyapi jīrṇāni śātayati 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti ca brāhmaṇam /
anekārthatvābhyupagamācca dhātūnāṃ na smaraṇavirodhaḥ /
taduktamiti vyākhyātam /



hānau tūktam /
yathāśvo rajoyuktāni jīrṇaromāṇi tyaktvā nirmalo bhavati tathāhamapi pāpaṃ vidhūya kṛtātmā nirmalīkṛtacittaḥ san yathā vā rāhugrastaścandro rāhumukhātpramucya spaṣṭo bhavati tathā śarīraṃ dhūtvā tyaktvā dehābhimānānmuktaḥ sannakṛtaṃ kūṭasthaṃ brahmātmakaṃ lokaṃ abhi pratyaktvena saṃbhavāmītyarthaḥ /
yathā nadyaḥ samudraṃ prāpya nāmarūpe tyajanti tathā vidvānityarthaḥ /
tasya mṛtasya viduṣaḥ, dāyaṃ dhanaṃ, tattena vidyābalena sukṛtaduṣkṛte tyajatītyarthaḥ /
upāyanaṃ grahaṇaṃ tasya tyāgapūrvakatvāt, atyaktayorgrahaṇāyogāttyāgor'thādāyati /
yatra tu tyāga eva śrutaḥ tatra hānopāyanayoḥ sahabhāvasyāvaśyakatvānāvaśyakatvābhyāṃ saṃśayamāha-yatra tviti /
atra pūrvapakṣe stutiprakarṣāsiddhiḥ siddhānte tatsiddhiriti phalam /
yadyapi tāṇḍyātharvaṇaśrutyornirguṇavidyārthayoḥ karmahānameva śrutaṃ nopāyanaṃ tathāpi kauṣītakiśrutau paryaṅkasthasaguṇabrahmavidyāyāmupāyanaṃ śrutamatropasaṃhartavyamityāśaṅkya vidyābhedānnopasaṃhāra ityāha-vidyāntareti /
kiñca yathā mantrakarmaṇāmanāvaśyakatvādvidyāsvanupasaṃhāra uktaḥ tathā parairupādānaṃ vināpi hānasaṃbhavenopādanasyānāvaśyakatvānna prāptiriti dṛṣṭāntasaṃgatyā prāpte siddhāntayati-hānau tviyādinā /
upāyanaśabdasya śeṣatvāddhānaśabdenāpekṣitatvāditi sūtrārthaḥ /
aśvaromadṛṣṭāntena vidhūtayoḥ puṇyapāpayoḥ paratrāvasthānasāpekṣatvātparairūpādānaṃ vācyamiti bhāvaḥ /

vidyābhede guṇānupasaṃhāra iti vyavasthānuṣṭhānaviṣayā na stutiviṣayetyāha-yaducyata iti /
manyate sūtrakāra ityarthaḥ /
nanu śrutahānārthavādenāpi stutisiddhau kimarthamupāyanārthavāda ānīyate, tatrāha-stutiprakarṣalābhāyeti /
nanvarthavādasya vidhinā saṃbandhaḥ prasiddho nārthavādāntareṇetyata āha-prasiddhā ceti /
ito bhūlokādityarthaḥ /
hemantaśiśirayoraikyātpañcartavaḥ /
yajñasya puruṣarūpakalpanāyāṃ sendriyatvāya triṣṭubhau bhavata ityuktaṃ bahvṛcabrāhmaṇe, tatra triṣṭubhaśchandomātratvātkathamindriyatvakalpanetyākāṅkṣāyāṃ yajurvākyaṃ saṃvādyata ityarthaḥ /
nanvamūrtayoḥ puṇyapāpayoḥ upādānasyāsaṃbhavādanupasaṃhāra ityata āha-vidyāstutyarthatvācceti /
vidvanniṣṭhayoreva tayoḥ phalaṃ pare prāpnuvanti vidyāsāmarthyādityupayantipadenocyata ityarthaḥ /
nanvanyaniṣṭakarmaṇoranyatra phalasaṃcāraḥ katham /
nanu vacanabalāditi cet /
na /
phalamupayantītyaśruteḥ /
naca yathā putrakṛtaśrāddhasya pitṛṣu phalaṃ tathātreti vācyaṃ, yasya phalamuddiśya yatkarma vihitaṃ tasya tatphalamiti nyāyena pitṛṇāṃ tṛptyuddeśena kṛtakarmaṇo vyadhikaraṇaphalatve 'pi viduṣaḥ karmakāle 'nuddiṣṭavyadhikaraṇaphalāyogāt /
kiñca viduṣo dehapāte karmaṇo 'sattvādyāvajjīvaṃ vidvatsevakasya taddveṣiṇo vā phalaṃ syādityata āha-nātīvābhiniveṣṭavyamiti /
vidvatsevādveṣābhyāṃ vidvanniṣṭhapuṇyapāpatulye puṇyapāpe sevakadveṣiṇorjāyete jātayoḥ phalataḥ svīkāra upāyanamiti parihārasya sulabhatvādanāgraha ityarthaḥ /
upāyanādeḥ stutitve liṅgamāha-upāyaneti /
upāyanavivakṣāyāmupāyanasyaivopasaṃhāraṃ sūtrakāro brūyādataḥ śabdasya taṃ brūvanstutiṃ sūcayatītyarthaḥ /
vidyāvicārātmake pāde stutivicārasya kā saṃgatirityata āha-tasmāditi /
śākhāntarastho viśeṣaḥ śākhāntare 'pi grāhya ityatra dṛṣṭāntamāha-kuśeti /
kuśā udgātṛṇāṃ stotragaṇanārthāḥ śalākā dārumayyaḥ, bho kuśāḥ, yūyaṃ vānaspatyāḥ vanasthamahāvṛkṣo vanaspatiḥ tatprabhavāḥ stha tā itthaṃbhūtā yūyaṃ mā pāta māṃ rakṣateti yajamānaprārthanā /
atra tā iti strīliṅganirdeśādaudumbarya iti bhāṣyācca śalākāsu kuśaśabdasya strītvaṃ mantavyaṃ darbhaviṣayasya na strītvaṃ, astrī kuśamityanuśāsanāt /
chandodṛṣṭāntaṃ vyācaṣṭe-yathāceti /
navākṣarāṇi chandāṃsi āsurāṇyanyāni daivāni teṣāṃ kvacchindobhiḥ stuvata ityatrāviśeṣaprāptau paiṅgivākyādviśeṣagraha ityarthaḥ /
stutiṃ vivṛṇoti-yatheti /
ātirātre ṣoḍaśino grahasyāṅgabhūtaṃ stotraṃ kadeti chandogādīnāmākāṅkṣāyāmudayasamayāviṣṭe sūrye ṣoḍaśinaḥ stotramityārcaśruteḥ kālaviśeṣagraha ityarthaḥ /
ṛco 'dhīyata ityārcāḥ /
upagānaṃ vibhajate-yatheti /
'ṛtvija upagāyanti'ityaviśeṣaśruteḥ 'nādhvaryurūpagāyati'iti śrutyantarādadhvaryubhinnā ṛtvija upagāyantīti viśeṣagraha ityarthaḥ /
nanu kuśādivākyānāmapi kimiti viśeṣaśrutyantaraikavākyatābhyupagamyate, tatrāha-śrutyantarakṛtaṃ hīti /
sāmānyaviśeṣayorekavākyatārūpāyāṃ gatau satyāṃ vākyabhedaṃ kṛtvā nādhvaryuriti niṣedhādaviśeṣaśruteścādhvaryurupagāyati nopagāyati cetyevaṃ sarvatra vikalpo na yuktaḥ, vrīhiyavayostvagatyā vikalpa āśrita ityarthaḥ /
vikalpasyānyāyyatvamaṣṭadoṣaduṣṭatvāt /
tathāhi-yadi vrīhivākyamāśrīyate tadā yavavākyasyeṣṭaprāmāṇyatyāgaḥ, aniṣṭāprāmāṇyasvīkāraḥ, kadācidyavavākyāśrayaṇe tyaktaprāmāṇyasvīkāraḥ, svīkṛtāprāmāṇyatyāgaścetyekasminyavavākye catvāro doṣā bhavanti /
evaṃ vrīhivākyepi catvāro doṣā ityevaṃ duṣṭavikalpaparihārāya bhinnaśākhaśrutyorapyekavākyatā jaiminisaṃmatetyāha-taduktamiti /
jyotiṣṭomaprakaraṇe 'dīkṣito na juhoti', iti śrutaṃ 'yāvajjīvamagnihotraṃ juhuyāt'iti cānyatra śrutaṃ tatra yadi nadīkṣitavākyaṃ homapratiṣedhakaṃ syāttadā kratvarthatvānniṣedho 'nuṣṭheyaḥ, yāvajjīvavidhinā homo vānuṣṭheya iti vikalpaḥ syāt, sa cānyāyyaḥ /
api tu yāvajjīvavākyaṃ prati nadīkṣitavākyasya śeṣatvānnakāra itaraparyudāsārthakaḥ syāddīkṣitānyalakṣakaḥ syāt, na homapratiṣedhakaḥ, tasmādadīkṣito yāvajjīvaṃ juhuyādityekavākyateti nadīkṣitādhikaraṇasiddhāntasūtrārthaḥ /
atra bhagavatpādaiḥ sūtrameva paṭhitaṃ, miśraistu paryudāsādhikaraṇasiddhāntasūtraṃ 'api tu vākyaśeṣaḥ syādanyāyyatvādvikalpasya vidhīnāmekadeśaḥ syāt'iti sthitamatrārthataḥ paṭhitamityuktaṃ taccintyam /
sūtrārthastu yajñamātre yeyajāmahe iti prayoktavyamiti śrutaṃ, nānuyājeṣu yeyajāmahaṃ karotītyapi śrutaṃ, tatra nakārasya niṣedhakatve 'pyatirātre ṣoḍaśigrahaṇāgrahaṇayorivānuyājeṣu yajñatvāviśeṣātprayoktavyaṃ niṣedhānna prayoktavyamiti vikalpaḥ syāt, tasyānyāyyatvāt yeyajāmahavidhereva nānuyājavākyamekadeśaḥ syāt, paryudāsavṛttyā vidhivākyaśeṣaḥ syāditi yāvat /
tathā cānuyājabhinneṣu yāgeṣu yeyajāmaha iti prayoktavyamityekavākyateti /
varṇakāntaramāha-athaveti /
pūrvatravidhūnanaṃ karmahāniriti siddhavatkṛtya upāyanopasaṃhāra uktaḥ, atra saiva sādhyata iti bhedaḥ /
ubhayatra lakṣaṇāsāmyātsaṃśayamāha-kimiti /
vidhūnanasya hi phaladvayamaśvaromādiṣu dṛṣṭaṃ pūrvasvabhāvāt cyutiranyatra saṃkrāntiśceti /
tatra saṃkrāntirūpahānirlakṣaṇīyā kiṃvā cyutiriti saṃśayārthaḥ /
tatra vidhūnanaśabdasya kampanaṃ mukhyārtha iti tāvatsarvasaṃmatam /
taccāmūrtayoḥ puṇyapāpayorna saṃbhavati /
atastayoryaḥ svabhāvaḥ phaladātṛtvaśaktistataścālanaṃ vidyayā pratibandhāccyutiḥ sā lakṣaṇīyā na hāniramūrtayoranyatra saṃkrāntyayogādanyasāpekṣatvācceti pūrvapakṣārthaḥ /
siddhāntayati-hānāveveti /
yadi cyutimātraṃ lakṣyaṃ tadopayantītyananvitaṃ syāt /
naca yatra dhunoterūpāyanaśabdasāṃnidhyaṃ tatra hānirlakṣyate na kevaladhunoterhāniścānyatra viduṣaḥ sevakādau tulyakarmasaṃkrāntiriti nāsaṃbhava iti vācyaṃ, kevaladhunoterapi mukhyārthāsaṃbhavenānyatra lakṣyatayā buddhisthahānilakṣaṇāyā eva yuktatvāditi bhāvaḥ /
upāyanasyāmukhyatvānna kvāpi hānilakṣaṇābījatvamiti śaṅkitvā puṇyapāpayoḥ phalataḥ svīkārātmakamupāyanaṃ hāniṃ vinānupapannaṃ sallakṣaṇānirṇāyakamiti pariharati-yadyapītyādinā /
yathānyatraśrutamaudumbaratvādikaṃ kuśādinirṇāyakaṃ tathedamupāyanaṃ vidhūnanasya hānatve niścāyakamityāha-kvacidapīti /
vidhūnanaṃ mukhyaṃ kimiti nocyate, tatrāha-naceti /
tathāpi hānaṃ kathaṃ lakṣyata ityāśaṅkya mukhyasaṃbandhādityāha-aśvaśceti /
anupapattisaṃbandhau lakṣaṇābījarūpāmuktvā lakṣakaṃ padaṃ nirdiśati-aśva iveti /
vidhūyeti padaṃ dṛṣṭānte hānaparyantaṃ saddārṣṭāntike 'pi hānalakṣakamityarthaḥ /
yadvā hānavācakamevāstu naca dhūñ kampana iti dhātupāṭhavirodhastasyopalakṣaṇārthatvādityāha-aneketi /
śākhāntarasthamupāyanaṃ vidhūnanasya hānatvaniścāyakamityatra jaiminisūtraṃ taduktamiti gṛhītapūrvaṃ vyākhyātamityarthaḥ /
evaṃ vidhṛnanasya hānitvisiddheḥ kevalahānāvupāyanopasaṃhāra iti siddham //26//


END BsCom_3,3.15.26

____________________________________________________________________________________________

START BsCom_3,3.16.27



16 sāṃparāyādhikaraṇam / sū. 27-28


sāṃparāye tartavyābhāvāt tathā hy anye | BBs_3,3.27 |

devayānena pathā paryaṅ kasthaṃ brahmābhiprastitasya vyadhvani sukṛtaduṣkṛtayorvibhāgaṃ kauṣītakinaḥ paryaṅ kavidyāyāmamananti 'sa etaṃ devayānaṃ pantānamāsādyāgnilokamāgacchati' (kau. 1.3) ityupakramya 'sa āgacchati virajāṃ nadīṃ tāṃ manasaivātyeti tatsukṛtaduṣkṛte vidhūnute' (kau. 1.4) iti /
tatkiṃ yathāśrutaṃ vyadhvanyeva viyogavacanaṃ pratipattavyamāhosvidādāveva dehādapasarpaṇa iti vicāraṇāyāṃ śrutiprāmāṇyādyathāśruti pratipattiprasaktau paṭhati - sāṃparāya itai /
sāṃparāye gamana eva dehādapasarpaṇa idaṃ vidyāsāmarthyātsukṛtaduṣkṛtahānaṃ bhavatīti pratijānīte /
hetuṃ cācaṣṭo tartavyābhāvāditi /
nahi viduṣaḥ saṃparetasya vidyayā brahma saṃprepsato 'ntarāle sukṛtaduṣkṛtābhyāṃ kiñcitprāptavyamasti yadarthaṃ katicitkṣaṇānakṣīṇe te kalpeyātām /
vidyāviruddhaphalatvāttu vidyāsāmarthyena tayoḥ kṣayaḥ sa ca yadaiva vidyā phalābhimukhī tadaiva bhavitumarhati /
tasmātprāgeva sannayaṃ sukṛtaduṣkṛtakṣayaḥ paścātpaṭhyate /
tathā hyanye 'pi śikhinastāṇḍinaḥ śāṭyāyaninaśca prāgavasthāyāmeva sukṛtaduṣkṛtahānamāmananti 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti, 'tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti ca // 27 //




saṃparāye anye /
vyadhvani ardhamārge /
pūrvoktaṃ vidhūnanasya hānatvamupajīvya hānasya nadītaraṇānantaryaśruteraśvaiva romāṇi ityādau dehatyāgātprākkālatvaśruteśca saṃśayamāha-tatkimiti /
brahmalokamārgamadhye virajākhyāṃ nadīmatyeti tatsukṛtaduṣkṛte vidhūnute, ityatra taditisarvanāmaśrutyāstenetyarthatayā saṃnihitanadītaraṇasya karmahānihetutvokterardhapathe karmakṣaya iti pūrvapakṣaḥ /
tatra vidyāyāḥ karmakṣayahetutvāsiddheḥ pūrvapakṣe, siddhānte tatsiddhiriti matvā siddhāntayati-sāṃparāya iti /
maraṇātprāgityarthaḥ /
saṃparetasya mṛtasya kañcitkālaṃ karmasattve phalābhāvāddevayānamārgapraveśāyogāccādāveva kṣaya ityarthaḥ /
kṣayahetorvidyāyā madhyemārgamasattvāccetyāha-vidyāviruddheti /
nadītaraṇānantarapāṭhastu bādhyaḥ, arthavirodhādityāha-tasmāditi /
taditi sarvanāmnāpi prakṛtavidyaivocyata iti bhāvaḥ //27//


END BsCom_3,3.16.27

____________________________________________________________________________________________

START BsCom_3,3.16.28



chandata ubhayāvirodhāt | BBs_3,3.28 |

yadi ca dehādapasṛptasya devayānena pathā prasthitasyārdhapathe sukṛtaduṣkṛtakṣayo 'bhyupagamyeta tataḥ patite dehe yamaniyamavidyābhyāsātmakasya sukṛtaduṣkṛtakṣayahetoḥ puruṣaprayatnasyecchāto 'nuṣṭhānānupapatteranupapattireva taddhetukasya sukṛtaduṣkṛtakṣayasya syāt /
tasmātpūrvameva sādhakāvasthāyāṃ chandato 'nuṣṭhānaṃ tasyasyāt /
tatpūrvakaṃ ca sukṛtaduṣkṛtahānamiti draṣṭavyam /
evaṃ nimittanaimittikayorupapattistāṇḍiśāṭyāyaniśrutyośca saṃgatiriti // 28 //




kiñca mṛtasya chandato yathākāmaṃ vidyānuṣṭhānānupapatterubhyorvidyākarmakṣayayoḥ śruto hetuphalabhāvo virudhyate /
kiñca sati puṣkalahetau na kāryavilamba iti nyāyopetatāṇḍyādiśrutivirodhastava syādasmatpakṣe tvavirodha ityāha-chandata iti /
tasmātkarmahānasya vidyāphalatvātkevalahānāvupāyanopasaṃhāro vidyāstutaya iti siddham //28//


END BsCom_3,3.16.28

____________________________________________________________________________________________

START BsCom_3,3.17.29



17 gaterarthavattvādhikaraṇam / sū. 29-30


gater arthavattvam ubhayathānyathā hi virodhaḥ | BBs_3,3.29 |

kvacitpuṇyapāpahānasaṃnidhau devayānaḥ panthāḥ śrūyate kvacinna /
tatra saṃśayaḥ - kiṃ hānāvaviśeṣeṇaiva devayānaḥ panthāḥ saṃnipateduta vibhāgena kvacitsaṃnipatet kvacinneti /
yathā tāvaddhānāvaviśeṣeṇaivopāyanānuvṛttiruktaivaṃ devayānānuvṛttirapi bhavitumarhatītyasyāṃ prāptāvācakṣmahe /
gaterdevayānasya pathor'thavattvamubhayathā vibhāgena bhavitumarhati kvacidarthavatī gatiḥ kvacinneti nāviśeṣeṇa /
anyathā hyaviśeṣeṇaivaitasyāṃ gatāvaṅgīkriyamāṇāyāṃ virodhaḥ syāt /
'puṇyapārape vidhūya nirañjanaḥ paramaṃ sāmyamupaiti' (mu. 3.1.3) ityasyāṃ śrutau deśāntaraprāpaṇī gatirvirudhyeta /
kathaṃ hi nirañjano 'gantā deśāntaraṃ gacchet /
gantavyaṃ ca paramaṃ sāmyaṃ na deśāntaraprāptyāyattamityānarthakyamevātra gatermanyāmahe // 29 //




gaterarthavattvaṅkvacitsaguṇavidyāyāṃ mārgaḥ śrūyate nirguṇavidyāyāṃ na śrūyate /
tatra hānasaṃnidhau mārgasya śrutatvādanapekṣitatvācca saṃśaye dṛṣṭāntasaṃgatyā pūrvapakṣamāha-yathā tāvaditi /
upāyanavanmargasyāpi kvacicchrutatvātsarvatropasaṃhāra ityarthaḥ /
atra nirguṇavido 'pi muktyarthaṃ mārgāpekṣā pūrvapakṣe, siddhānte tvanapekṣeti phalam /
deśādivyavahitavastuprāptau mārgasyāpekṣetinyāyānugṛhītaśrutivirodhānnopasaṃhāra iti siddhāntaḥ /
nirañjano 'saṅgaḥ, sāmyaṃ brahma //29//


END BsCom_3,3.17.29

____________________________________________________________________________________________

START BsCom_3,3.17.30



upapannas tallakṣaṇārthopalabdher lokavat | BBs_3,3.30 |

upapannaścāyamubhayathābhāvaḥ kvacidarthavatī gatiḥ kvacinneti /
tallakṣaṇārthopalabdheḥ /
gatikāraṇabhūto hyarthaḥ paryaṅ kavidyāsu saguṇeṣūpāsaneṣūpalabhyate /
yatra hi paryaṅ kārohaṇaṃ paryaṅ kastena brahmaṇā saṃvadanaṃ viśiṣṭagandhādi prāptiścetyevamādi bahu deśāntaraprāptyāyattaṃ phalaṃ śrūyate tatrārthavatī gatiḥ /
nahi samyagdarśane tallakṣaṇārtopalabdhirasti /
nahyātmaikatvadarśināmāptakāmānāmihaiva dagdhāśeṣakleśabījānāmārabdhabhogakarmāśayakṣapaṇavyatirekeṇāpekṣitavyaṃ kiñcidasti tatrānarthikā gatiḥ /
lokavaccaiṣa vibhāgo draṣṭavyo yathā loke grāmaprāptau deśāntaraprāpaṇaḥ panthā apekṣyate nārogyaprāptāvevamihāpīti /
bhūyaścainaṃ vibhāgaṃ caturthādhyāye nipuṇataramupapādayiṣyāmaḥ // 30 //




nanu tarhi saguṇavidyāyāmapi mārgo vyartha ityata āha-upapanna iti /
sā gatirlakṣaṇaṃ kāraṇaṃ yasyārthasya sa tallakṣaṇārthaḥ //30//


END BsCom_3,3.17.30

____________________________________________________________________________________________

START BsCom_3,3.18.31



18 aniyamādhikaraṇam / sū. 31


aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām | BBs_3,3.31 |

saguṇāsu vidyāsu gatirarthavatī na nirguṇāyāṃ paramātmavidyāyāmityukhtam /
saguṇāsvapi vidyāsu kāsucidgatiḥ śrūyate yathā paryaṅ kavidyāyāmupakosalavidyāyāṃ pañcāgnividyāyāṃ daharavidyāyāmiti /
nānyāsu yathā madhuvidyāyāṃ śāṇḍilyavidyāyāṃ ṣoḍaṣakalavidyāyāṃ vaiśvānaravidyāyāmiti /
tatra saṃśayaḥ - kiṃ yāsvevaiṣā gatiḥ śrūyate tāsveva niyamyetotāniyamena sarvābhirevañjātīyakābhirvidyābhirabhisaṃbadhyateti /
kiṃ tāvatprāptaṃ niyama iti /
yatraiva śrūyate tatraiva bhavitumarhati /
prakaraṇasya niyāmakatvāt /
yadyanyatra śrūyamāṇāpi gatirvidyāntaraṃ gacchecchrutyādīnāṃ prāmāṇyaṃ hīyeta sarvasya sarvārthatvaprasaṅgāt /
apicārcirādikaikaiva gatirupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tulyavatpaṭhyate tatsarvārthatve 'narthakaṃ punarvacanaṃ syāt /
tasmānniyama ityevaṃ prāpte paṭhati - aniyama iti /
sarvāsāmevābhyudayaprāptiphalānāṃ saguṇānāṃ vidyānāmaviśeṣeṇaiṣā davayānākhyā gatirbhavitumarhati /

nanvaniyamābhyupagame prakaraṇavirodha uktaḥ /

naiṣo 'sti virodhaḥ śabdānumānābhyāṃ śrutismṛtibhyāmityarthaḥ /
tathāhi śrutiḥ - 'tadya itthaṃ viduḥ' (chā. 5.10.1) iti pañcāgnividyāvatāṃ devayānaṃ panthānamavatārayantī 'ye ceme 'raṇye śraddhātapa ityupāsate' (chā. 5.10.1) iti vidyāntaraśīlināmapi pcāgnividyāvidbhiḥ samānamārgatāṃ gamayati /
kathaṃ punaravagamyate vidyāntaraśīlināmiyaṃ gatiriti /

nanu śraddhātapaḥparāyaṇānāmeva syāttanmātraśravaṇāt /

naiṣa doṣaḥ /
nahi kevalābhyāṃ śraddātapobhyāmantareṇa vidyābalameṣā gatirlabhyate 'vidyayā tadārohanti yatra kāmāḥ parāgatāḥ /
na tatra dakṣiṇā yanti nāvidvāṃsastapasvinaḥ' iti śrutyantarāt /
tasmādiha śraddhātapobhyāṃ vidyāntaropalakṣaṇam /
vājasaneyinastu pañcāgnividyādhikāre 'dhīyate - 'ya evametadvidurye cāmī araṇye śraddhāṃ satyamupāsate' (bṛ. 6.2.15) iti /
tatra śraddhalavo ye satyaṃ brahmopāsata iti vyākhyeyam /
satyaśabdasya brahmaṇyasakṛtprayuktatvāt /
pañcāgnividyāvidāṃ cetthaṃvittayaivopāttatvādvidyāntaraparāyaṇānāmevaitadupādānaṃ nyāyyam /
'atha ya etau panthānau na viduste pataṅgā yadidaṃ dandaśūkam' (bṛ. 6.2.16) iti ca mārgadvayabhraṣṭānāṃ kaṣṭāmadhogatiṃ gamayantī śrutirdevayānapitṛyāṇayorevainānantarbhāvayati /
tatrāpi vidyāviseṣādeṣāṃ devayānapratipattiḥ /
samṛtirapi - 'śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate /
ekayā yātyānāvṛttimanyayāvartate punaḥ' (bha.gī. 8.23) iti /
yatpunardevayānasya patho dvirāmnānamupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tadubhayatrāpyanucintanārtham /
tasmādaniyamaḥ // 31 //



----------------------

FN: śraddhātapaupalakṣitaṃ brahma dhyāyanti /
dandaśūkaḥ sarpaḥ /



aniyamaḥ sarvāsāṃ /
atrāpyarcirādimārga eva viṣayastatra vidyāviśeṣaprakaraṇādaviśeṣaśruteśca saṃśaye pūrvapakṣamāha-kiṃ tāvaditi /
saguṇanirguṇavidyāsu mārgasya bhāvābhāvavyavasthāvatsaguṇāsvapi vyavastheti dṛṣṭāntena prāptau siddhānte vyavasthāpavādādgatiniyamo 'niyama ubhayatra phalam /
niyame prakaraṇamuktvā punaruktiṃ liṅgamāha-apiceti /
ekatroktagateranyatra prāptau punaruktirvṛthā syādityarthaḥ /
siddhāntayati-sarvāsāmiti /
abhyudayo brahmalokaḥ /
aviśeṣaśrutyādinā prakaraṇabādho na doṣa ityāha-naiṣa iti /
tattatra adhikṛtānāṃ madhye ya itthaṃ pañcāgnīnvidurye cāmī araṇye śraddhātapa ityupāsate śraddhātapaupalakṣitaṃ brahma dhyāyanti te 'rciṣamabhisaṃbhavantītyanvayaḥ /
nanu śraddhātapomātraśrutestābhyāmevārcirādigamanaṃ syānna vaiśvānarādividyāśīlānāmiti śaṅkate-kathaṃ punariti /
aviduṣāṃ gatiniṣedhācchraddhātapaḥśabdābhyāṃ tatsādhyabrahmavidyālakṣaṇeti pariharati-naiṣa doṣa iti /
tat brahmalokasthānaṃ, parāgatāḥ parāvṛttāḥ, kāmakrodhadoṣā na santīti yāvat /
dakṣiṇāḥ kevalakarmiṇastapasvino 'pyavidvāṃso na gacchantītyarthaḥ /
lakṣaṇādoṣahīnaṃ vākyamāha-vājasaneyinastviti /
kiñca vidyākarmalakṣaṇamārgadvayabhraṣṭānāmadhogatiśruteḥ vaiśvānarādyupāsakānāmarcirādimārgaprāptirityāha-atha ya etāviti /
dandaśūkaḥ sarpaḥ /
kiñca 'agnirjyotirāha-śuklaḥ ṣaṇmāsā uttarāyaṇam /
tatra prayātā gacchanti brahma brahmavido janāḥ'ityaviśeṣeṇopasakānāmarcirādigatimuktvopasaṃhārasmṛteśca teṣāṃ tatprāptirityāha-smṛtiriti /
śukla gatirārcirādikā, kṛṣṇā dhūmādikā, jagato vidyākarmādhikṛtasya, śāśvate dhruve saṃmate /
tatraikayā śuklayā punarāvṛttivarjaṃ kāryaṃ brahma gacchati anyayā svarge gatvā punarāyātītyarthaḥ /
punaruktidoṣaṃ dūṣayati-yatpunariti /
tatra tatra mārgaśrutiranvahaṃ mārgacintanārthaṃ, prakaraṇena mārgadhyānasya vidyāṅgatvāvagamāt /
tathāca vakṣyati sūtrakāraḥ-'taccheṣagatyanusmṛtiyogācca'iti /
yeṣāṃ na śruto mārgaste mārgadhyānaṃ vināpi vidyāsāmarthyānmārgaṃ labhanta iti jñāpanārthā punaruktirityarthaḥ /
tasmātsarvopāsanāsu pratīkabhinnāsvarcirādiprāptiriti siddham //31//


END BsCom_3,3.18.31

____________________________________________________________________________________________

START BsCom_3,3.19.32



19 yāvadadhikārādhikaraṇam / sū. 32

yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.32 |

viduṣo vartamānadehapātānantaraṃ dehāntaramutpadyate na veti cintyate /
nanu vidyāyāḥ sādhanabhūtāyāḥ saṃpattau kaivalyanirvṛttiḥ syānna veti /
neyaṃ cintopapadyate /
nahi pākasādanasaṃpattāvodano bhavenna veti cintā saṃbhavati /
nāpi bhuñjānastṛpyenna veti cintyate /
upapannā tviyaṃ cintā brahmavidāmapi keṣāñciditihāsapurāṇayordehāntarotpattidarśanāt /
tathāhyapāntaratamā nāma vedācāryaḥ purāṇarṣirviṣṇuniyogātkalidvāparayoḥ saṃdhau kṛṣṇadvaipāyanaḥ saṃbabhūveti smaranti /
vasiṣṭhaśca brahmaṇo mānasaḥ putraḥ sannimiśāpādapagatapūrvadehaḥ punarbrahmādeśānmitrāvaruṇābhyāṃ saṃbabhūveti /
bhṛgvādināmapi brahmaṇa eva mānasaputrāṇāṃ vāruṇe yajñe punarutpattiḥ śrūyate /
sanatkumāro 'pi brahmaṇa eva mānasaḥ putraḥ svayaṃ rudrāya varapradānātskandatvena prādurbabhūva /
evameva dakṣanāradaprabhṛtīnāṃ bhūyasī dehāntarotpattiḥ kathyate tena tena nimittena smṛtau /
śrutāvapi mantrārthavādayoḥ prāyeṇopalabhyate /
te ca kecitpatite pūrvadehe dehāntaramādadatte kecittu sthita eva tasminyogaiśvaryavaśādanekadehādānanyāyena /
sarve caite samadhigatasakalavedārthāḥ smaryante /
tadeteṣāṃ dehāntarotpattidarśanātprāptaṃ brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ veti /
ata uttaramucyate /
na /
teṣāmapāntaratamaprabhṛtīnāṃ vedapravartanādiṣu lokasthitihetuṣvadhikāreṣu niyuktānāmadhikāratatantratvāsthiteḥ /
yathāsau bhagavānsavitā sahsrayugaparyantaṃ jagato 'dhikāraṃ caritvā tadavasāna udayāstamayavarjitaṃ kaivalyamanubhavati 'atha tata ūrdhvaṃ udetya naivodetā nāstametaikala eva madhye sthātā' (chā. 3.11.1) iti śruteḥ /
yathāca vartamānā brahmavida ārabdhabhogakṣaye kaivalyamanubhavanti /
'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chā. 6.14.2) iti śruteḥ /
evamapāntaramaprabhṛtayo 'pīśvarāḥ parameśvareṇa teṣu teṣvadhikāreṣu niyuktāḥ santaḥ satyapi samyagdarśane kaivalyahetāvakṣīṇakarmāṇo yāvadadhaikāramavatiṣṭhante, tadavasāne cāpavṛjyanta ityaviruddham /
sakṛtpravṛttameva hi te phaladānāya karmāśayamativāhayantaḥ svātantryeṇaiva gṛhādiva gṛhāntaramanyamanyaṃ dehaṃ saṃcarantaḥ svādhikāranivartanāyāparimuṣitasmṛtaya eva dehendriyaprakṛtivaśitvānnirmāya dehānyugapatkrameṇa vādhitiṣṭhanti /
nacaite jātismarā ityucyante 'ta evaite' iti smṛtiprasiddheḥ /
yathāhi sulabhā nāma brahmavādinī janakena vivaditukāmākhyudasya svaṃ dehaṃ jānakaṃ dehamāviśya vyudya tena paścātsvameva dehamāviveśeti smaryate /
yadi hyapayukte sakṛtpravṛtte karmaṇi karmāntaraṃ dehāntarārambhakāraṇamāvirbhavettato 'nyadapyadagdhabījaṃ karmāntaraṃ tadvadeva prasajyeteti brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ vāśaṅkyeta, natviyamāśah kā yuktā, jñānātkarmabījadāhasya śrutismṛtiprasiddhatvāt /
tathāhi śrutiḥ - 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) iti /
'smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ' (chā. 7.26.2) iti caivamādyā /
smṛtirapi - 'yathaidhāṃsi samiddho 'gnirbhasmasātkuruter'juna /
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā' (bha.gī. 4.37) 'bījānyagnyupadagdhāni na rohanti yathā punaḥ /
jñānadagdhaistathā kleśairnātmā saṃpadyate punaḥ' iti caivamādyā /
nacāvidyādikleśadāhe sati kleśabījasya sarmāśayasyaikadeśadāha ekadeśaprarohaścetyupapadyate /
nahyagnidagdhasya śālibījasyaikadeśapraroho dṛśyate /
pravṛttaphalasya tu karmāśayasya mukteṣoriva vegakṣayānnivṛttiḥ /
'tasya tāvadeva ciram' (chā. 6.14.2) iti śarīrapātāvadhi kṣepakaraṇāt /
tasmādupapannā yāvadadhikāramādhikāriṇāmavasthitiḥ /
naca jñānaphalasyānaikāntikatā /
tathāca śrutiraviśeṣeṇaiva sarveṣāṃ jñānānmokṣaṃ darśayati 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇāṃ tathā manuṣyāṇām' (bṛ. 1.4.10) iti /
jñānāntareṣu caiśvaryādiphaleṣvāsaktāḥ syurmaharṣayaḥ /
te paścādaiśvaryakṣayadarśanena nirviṇṇāḥ paramātmajñāne pariniṣṭhāḥ kaivalyaṃ prāpurityupapadyate /
'brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam' iti smaraṇāt /
pratyakṣaphalatvācca jñānasya phalavirahāśaṅkānupapattiḥ /
karmaphale hi svargādāvanubhavānārūḍhe syādāśaṅkā bhavedvā na veti /
anubhavārūḍhaṃ tu jñānaphalam 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) iti śruteḥ 'tattvamasi' (6. 8.7) iti ca siddhavadupadeśāt /
nahi 'tattvamasi' ityasya vākyasyārthastattvaṃ mṛto bhaviṣyasītyevaṃ pariṇetuṃ śakyaḥ /
'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛ. 1.4.10) iti ca samyagdarśanakālameva tatphalaṃ sarvātmatvaṃ darśayati /
tasmādaikāntikī viduṣaḥ kaivalyasiddhiḥ // 32 //



----------------------

FN: ūrdhvo vilakṣaṇaḥ brahmarūpaḥ san udgamya /
tena janakena , vyudya vivādaṃ kṛtvā /
nirviṇṇā viraktāḥ /
pratisaṃcaraḥ pralapaḥ /



yāvadadhikāram /
nirguṇavidyāyāṃ gatirvyarthā muktiphalatvāt, saguṇavidyāsu sarvatrārthavatī brahmalokaphalatvāditi vyavasthā kṛtā, sā na yuktā, tattvajñānināmapītihāsādau punarjanmadarśanena jñānasya muktiphalatvābhāvādityākṣepātsaṃgatiḥ /
jñānināṃ punarjanmadarśanaṃ saṃśayabījaṃ bhāṣye darśitam /
pūrvapakṣe jñānānmuktiśrutīnāṃ jñānastutimātratvena jñānasya muktiphalatvābhāve sati brahmalokaphalatvāviśeṣādarcirādimārgopasaṃhāraḥ phalaṃ, siddhānte tūktavyavasthāsiddhiriti vivekaḥ /
śrutāvapīti /
medhātirthermeṣetimantre indrasya meṣajanmopalabhyate /
vasiṣṭha urvaśīputre jāta ityevamartho bahvṛcārthavāda ityarthaḥ /
pākṣikamityāpātataḥ /
ahetutvameveti pūrvapakṣaḥ /
jñānasya muktyahetutvaṃ neti siddhāntayati-te ceti /
lokavyavasthāsu svāmitvamadhikāraḥ, tatprāpakaṃ prārabdhaṃ yāvadasti tāvatkālaṃ jīvanmuktatvenādhikārikāṇāmavasthitiḥ, prārabdhakṣaye pratibandhakābhāvādvidehakaivalyamityatra mānamāha-atheti /
atha prārabdhakṣayānantaram /
tataḥ paścādūrdhvo vilakṣaṇaḥ kevalaḥ brahmasvarūpaḥ san udetyodgamya dehaṃ tyaktveti yāvat /
ekala eva advitīyaḥ, madhye udāsīnātmakasvarūpe tiṣṭhatītyarthaḥ /
nanu jñānināmapi janmāntaraṃ cetkathaṃ muktirityata āha-sakṛtpravṛttamiti /
yadi jñānināṃ prārabdhātiriktakarmādhīnāṃ janmāntaraṃ syāttadā jñānānmuktyabhāvaḥ syāt /
naitadasti /
kintu bahujanmaphalāya sakṛdudbhūtaṃ prārabdhaṃ te kṣapayanti, janmagrahaṇe 'pi jñānayogabalānna śocanti prārabdhasamāptau mucyanta ityarthaḥ /
jñānināṃ janmāntarasya pūrvajanmahetuprārabdhādhīnatāyāmaluptasmṛtitvaṃ hetuḥ /
yo hyajātismaratve sati karmāntarādhīnajanmāntaravān, sa luptasmṛtiriti vyāpteḥ /
jñāniṣuvyāpakābhāvādviśiṣṭavyāpyābhāvasiddhiḥ /
nanu teṣāṃ jātismaratvādaluptasmṛtitvamanyathāsiddhimityata āha-na caita iti /
tathāca teṣāmajātismaratvarūpaviśeṣaṇe sati viśeṣyābhāvādeva viśiṣṭābhāvasiddhirityarthaḥ /
pūrvadehenāmapratyabhijñānahīnāḥ paratantrāḥ sābhimānā jātismarāḥ, ādhikārikāstu pūrvanāmānaḥ svatantrā nirabhimānā iti vaiṣamyam /
tena janakena saha vyudya vivādaṃ kṛtvetyarthaḥ /
viduṣaḥ prārabdhātiriktakarmābhāvānna bandhaḥ /
nimittābhāve naimittikābhāva iti nyāyānugṛhītānāṃ jñānānmuktiśrutīnāṃ na stutimātratvamitimamarthamupapādayati-yadi hyupayukta ityādinā /
śrutismṛtyuktārthe yuktimapyāha-na cāvidyeti /
vidyayā kleśadāhāttatkāryakarmakṣayaścettarhi prārabdhasya kathaṃ sthitiḥ, tatrāha-pravṛttaphalasyeti /
viduṣo dehapātāvadhiśruteranubhavācca jñānasyāvarakājñānāṃśanivartakasya prārabdhavikṣepasthityanukūlājñānāṃśanivartanasāmarthyābhāvasiddherbhogenaiva prārabdhakṣaya iti bhāvaḥ /
jñānināmadhikārikatvaṃ kathamityāśaṅkya jñānātprākkṛtopāsanādivaśādityāha-jñānāntareṣu ceti /
pratisaṃcaro mahāpralayaḥ, parasya hiraṇyagarbhasya, adhikārānte sākṣātkṛtātmāno mucyante ityarthaḥ /
brahmabhāvaphalasyāpi bhāvitvamāśaṅkya tattvamasīti śrutibādhamāha-nahīti /
tasmānnirguṇavidyāyāṃ mārgānupasaṃhāra iti siddham //32//


END BsCom_3,3.19.32

____________________________________________________________________________________________

START BsCom_3,3.20.33



20 akṣaradhyadhikaraṇam / sū. 33

akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 |

vājasaneyake śrūyate - 'etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasneham' (bṛ. 3.8.8) ityādi /
tathātharvaṇe śrūyate - 'atha parā yayā tadakṣaramadigamyate /
yattadadreśyamagrāhyamagotramavarṇam' (mu. 1.1.5) ityādi /
tathaivānyatrāpi viśeṣanirākaraṇadvāreṇākṣaraṃ paraṃ brahmaśrāvyate /
tatra ca kvacitkecidatiriktā viśeṣāḥ pratipadyante /
tāsāṃ viśeṣapratiṣedhabuddhīnāṃ kiṃ sarvāsāṃ sarvatra prāptiruta vyavastheti saṃśaye śrutivibhāgādvyavasthāprāptāvucyate - akṣaraviṣayāstu viśeṣapratiṣedhabuddhayaḥ sarvāḥ sarvatrāvaroddhavyāḥ sāmānyatadbhāvābhyām - samāno hi sarvatra viśeṣanirākaraṇarūpo brahmapratipādanaprakāraḥ /
tadeva ca sarvatra pratipādyaṃ brahmābhinnaṃ pratyabhijñāyate /
tatra kimityanyatra kṛtā buddhayo 'nyatra na syuḥ /
tathāca 'ānandādayaḥ pradhānasya' (bra.sū. 3.3.11) ityatra vyākhyātam /
tatra vidhirūpāṇi viśeṣaṇāni cintitānīha pratiṣedharūpāṇīti viśeṣaḥ /
prapañcārthaścāyaṃ cintābhedaḥ /
aupasadavaditi nidarśanam /
yathā jāmadagnye 'hīne puroḍāśinīṣūpasatsu coditāsu puroḍāśapradānamantrāṇām agnerverhetraṃ veradhvaram ityevamādīnāmudgātṛvedotpannānāmapyadhvaryubhirabhisaṃbandho bhavati /

adhvaryukartṛtvātatpuroḍāśapradānasya pradhānatantratvāccaṅgānām /
evamihāpyakṣaratantratvāttadviśeṣaṇānāṃ yatra kvacidapyutpannānāmakṣareṇa sarvatrābhisaṃbandha ityarthaḥ /
taduktaṃ prathame kāṇḍe - 'guṇamukhyavyatikrame tadarthatvānmukhyena vedasaṃyogaḥ' (jai. sū. 3.3.8) ityatra // 33 //




akṣaradhiyām /
atrākṣarabrahmapramāpakā niṣedhaśabdā viṣayāḥ, teṣu yatra yāvantaḥ śrutāstatra tāvatāmaśeṣadvaitaniṣedhakatvasaṃbhavāsaṃbhavābhyāṃ saṃśayamāha-tāsāmiti /
yathā nirguṇavidyāyāṃ mārgasyānapekṣitatvādanupasaṃhārastathā śrutaniṣedhānāmupalakṣaṇatayā sarvadvaitaniṣedhasaṃbhavācchākhāntarīyaniṣedhaśabdānāmanapekṣitatvādanupasaṃhāra iti dṛṣṭāntena pūrvapakṣastatra lāghavaṃ phalam /
siddhānte tu doṣadvayābhāvaḥ phalam /
tathāhi-yadi śrutaśabdairaśrutaniṣedhā lakṣyante tadā lakṣaṇādoṣaḥ, yadi na lakṣyante tadā sarvadvaitaniṣedhāsiddhernirviśeṣapramityabhāvadoṣa iti vivekaḥ /
akṣare dharmiṇi dvaitaniṣedhadhiyo 'kṣaradhiyastaddhetavaḥ śabdā iti yāvat, tāsāmavarodha upasaṃhāra iti sūtrayojanā /
śeṣibrahmaṇāḥ sarvaśākhāsu bhāvāttatpramiteḥ samānatvāccheṣāṇāmusaṃhāraḥ iti cettarhi nyāyasāmyātpunaruktitāvadavasthyamityata āha-prapañcārtha iti /
ānandādīnāṃ svarūpatvādastūpasaṃhāraḥ niṣedhānāmanātmatvādānantyāccānupasaṃhāra ityadhikāraśaṅkāyāṃ teṣāmanātmave 'pi nirviśeṣabrahmapramityarthatvādavidyātajjaniṣedhatvena saṃgrahasiddheśca nirapekṣāsthūlānaṇuvākyasthātayā kḷptaniṣedhaśabdānāmanyatraśrutiniṣedhavākyaikavākyatayopasaṃhāra iti cintā yuktetyarthaḥ /
anyatraśrutaśeṣāṇāmanyatrasthaśeṣisaṃbandhe dṛṣṭāntaṃ vyācaṣṭe-yatheti /
'jamadagniḥ puṣṭikāmaścatūrātreṇāyajata'ityupakramya vihito jamadagninā kṛto jāmadagnyaḥ, ahīnaścatūrātraḥ kratustasminpuroḍāśinya upasado bhavantīti puroḍāśasādhyā iṣṭayastaittirīyake vihitāḥ, tāsāmadhvaryukartṛkatvātsāmavedotpannamantrāṇāṃ tātsu viniyogādadhvaryuṇaiva prayogo nodgātretyarthaḥ /
verdevagaṇasya hotraṃ adhvaraṃ ca karmāgnestvatta evetyagnyāmantraṇamantrārthaḥ /
utpattividhirguṇaḥ phalāpekṣatvādutpannasya phale viniyogavidhirmukhyaḥ saphalatvāt /
tathāca mantraṇāmudgātṛvedetpannatvādudegātrā prayogaḥ, viniyogavidhanādhvaryuṇā prayoga iti guṇamukhyayorvyatikrame virodha sati mukhyena balīyasā mantrātmakavedasyādhvaryuṇā saṃprayoga utpatterviniyogārthatvāditi jaiminisūtrārthaḥ /
yadyapi śābarabhāṣye vāravantīyādisāmnāmuccaiḥ svarakasāmavedotpannatvādādhānāṅgatvenoccaiḥ svaraprayogaḥ 'ya evaṃ vidvānvāravantīyaṃ gāyati yajñāyajñīyaṃ gāyati vāmadevyaṃ gāyati'ityādhāne teṣāṃ viniyogavidhinā yājuṣeṇa yājuṣasyopāṃśusvarasya prayoga iti guṇamukhyayorvirodhe sattyutpatterviniyogārthatvānmukhyaviniyogabalena sāmnāṃ yajurvedasvarasaṃyoga iti sūtraṃ vyākhyātaṃ, tathāpi nyāyasāmyādaupasadamantrāḥ sūtraviṣayatvenodāhṛtā ityavirodhaḥ //33//


END BsCom_3,3.20.33

____________________________________________________________________________________________

START BsCom_3,3.21.34



21 iyadadhikaraṇam / sū. 34


iyadāmananāt | BBs_3,3.34 |

'dvā suparṇāsayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (mu. 3.1.1) ityadhyātmādhikāre mantramātharvamikāḥ śvetāśvatarāśca paṭhanti /
tathā kaṭhāḥ 'ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ' (ka. 3.1) iti /
kimatra vidyaikatvamuta vidyānānātvamiti saṃśayaḥ /
kiṃ tāvatprāptaṃ, vidyānānātvamiti /
kutaḥ /
viśeṣadarśanāt /
dvā suparṇetyatra hyekasya bhoktṛtvaṃ dṛśyate /
ekasya cābhoktṛtvaṃ dṛśyate /
ṛtaṃ pibantāvityatrobhayorapi bhoktṛtvameva dṛśyate tadvedyarūpaṃ bhidyamānaṃ vidyāṃ bhindyādityevaṃ prāpte bravīti vidyaikatvamiti /
kutaḥ - yata ubhayorapyanayormantrayoriyattāparicchinnaṃ dvitvopetaṃ vedyarūpamabhinnamāmananti /

nanu darśito rūpabhedaḥ /

netyucyate /
ubhāvapyetau mantrau jīvadvitīyamīśvaraṃ pratipādayato nārthāntaram /
dvā suparṇā ityatra tāvat anaśnannanyo abhicākaśīti ityaśanāyādyatītaḥ paramātmā pratipādyate /
vākyaśeṣe 'pi ca sa eva pratipādyamno dṛśyate /
'juṣṭaṃ yadā paśyatyanyamīśamasya mahimānam' (śve. 4.7) iti /
ṛtaṃ pibantau ityatra tu jīve pibatyaśanāyādyatītaḥ paramātmāpi sāhacaryācchatrinyāyena pibatītyupacaryate /
paramātmaprakaraṇaṃ hyetat 'anyatra dharmādanyatrādharmāt' (ka. 2.14) ityupakramāt /
tadviṣaya eva cātrāpi vākyaśeṣo bhavati 'yaḥ seturījānānāmakṣaraṃ brahma yatparam' (ka. 3.2) iti /
'guhāṃ praviṣṭāvātmānau hi' (bra.sū. 1.2.11) ityatra caitatprapañcitam /
tasmānnāsti vedyabhedastasmācca vidyaikatvam /
apica triṣvapyeteṣu vedānteṣu paurvāparyalocane paramātmavidyaivāvagamyate tādātmyavivakṣayaiva jīvopādānaṃ nārthāntaravivakṣayā /
naca paramātmavidyāyāṃ bhedābhedavicārāvatāro 'stītyuktam /
tasmātprapañcārtha evaiṣa yogaḥ /
tasmāccādhikadharmopasaṃhāra iti // 34 //




iyadāmananāt /
mantradvaye 'pi pratipādanaprakārabhedāt jñeyaikyabhānācca saṃśayamāha-kimatreti /
ṛtapānavākye 'akṣaraṃ brahma yatparam'iti guṇāḥ śrutāḥ, suparṇavākye 'naśnatvādayasteṣāṃ mitho 'nupasaṃhāra iti pūrvapakṣaphalaṃ, siddhānte tūpasaṃhāre brahmasvarūpavākyārthaikyādupasaṃhāra iti vivekaḥ /
astu vedyaikyādakṣaradhiyāmupasaṃhāraḥ /
iha tu vedyabhedānnopasaṃhāra iti pratyudāharaṇena pūrvapakṣaḥ /
nanvayaṃ guṇādhikaraṇe nirasta iti cet, satyaṃ, kintu pibatpadasya mukhyārthatvāya svataḥ kalpanayā ca pānakṛtyāśrayau buddhijīvau pibantau grāhyau, suparṇau tu jīveśvarāvidyādhikāśaṅkāyāṃ mantradvaye 'pi dvivacanaśabdasāmānyādautpattikadvitvaviśiṣṭatayā tulyavastudvayapratyabhijñānasya bādhakābhāvātprakaraṇādyanugrahācca jīvānuvādenāsaṃsāribrahmaṇi mantradvayatātparyamiti prapañcārthamidaṃ sūtramiti bhāvaḥ //34//


END BsCom_3,3.21.34

____________________________________________________________________________________________
START BsCom_3,3.22.35



22 anantarādhikaraṇam / sū. 35-36


antarā bhūtagrāmavatsātmanaḥ | BBs_3,3.35 |

'yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ' (bṛ. 3.4.1 - 3.5.1)ityevaṃ dviruṣstakaholapraśnayornairaltaryeṇa vājasaneyinaḥ samāmananti /
tatra saṃśayaḥ - vidyaikatvaṃ vā syādvidyānānātvaṃ veti /
vidyānānātvamiti tāvatprāptam /
abhyāsasāmarthyāt /
anyathā hyanyūnānātiriktārthe dvirāmnānamarthakameva syāt /
tasmādyathābhyāsātkarmabheda evamabhyāsādvidyābheda ityevaṃ prāpte pratyāha - antarāmnānāviśeṣātsvātmano vidyaikatvamiti /
sarvāntaro hi svātmobhayatrāpyaviśiṣṭaḥ pṛcchyate ca pratyucyate ca /
nahi dvāvātmānāvekasmindehe sarvāntarau saṃbhavataḥ /
tadā hyekasyāñijasaṃsarvāntaratvamavakalpyeta /
ekasya tu bhūtagrāmavannaiva sarvāntaratvaṃ syāt /
yathāca pañcabhūtasamūhe dehe pṛthivyā āpontarā adbhyastejo 'ntaramiti satyapyāpekṣike 'ntaratve naiva mukhya sarvāntaratvaṃ bhavati tathehāpītyarthaḥ /
athavā bhūtagrāmavaditi śrutyantaraṃ nidarśayati /
yathā 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve.

6.11) ityasminmantre samasteṣu bhūtagrāmyeṣveka eva sarvāntara ātmāmnāyate /
evamanayorapi brāhmaṇayorityarthaḥ /
tasmādvedyaikyādvidyaikatvamiti // 35 //




antarā bhūtagrāmavatsvātmanaḥ /
ghaṭādikaṃ cidviṣayatvenāparokṣaṃ, brahma tu sākṣādaviṣayatvenāparokṣamiti /
prathamārthe pañcami /
atra śrutāvātmadharmo 'parokṣatvaṃ brahmaṇayuktaṃ, brahmadharmaḥ sarvāntaratvamātmanyuktaṃ, tena tayoraikyaṃ dṛḍhīkṛtaṃ mantavyaṃ, tanme vyācakṣvetyuṣastapraśne yājñavalkyena prāṇādiprerako dṛṣṭyādisākṣī pratipāditaḥ /
tathaiva 'yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastanme vyācakṣva'iti kaholapraśne 'śanāyādyatītaḥ pratipāditaḥ /
tatra brāhmaṇadvaye 'pi praśnādabhyāsātsarvāntaratvapratyabhijñānācca saṃśaye mantrayorvedyaikyādastu vidyaikyaṃ, iha tu brāhmaṇyorvedyaikye 'pi abhyāsādvidyābhedaḥ, yajatyabhyāsātprayājabhedavaditi pratyudāharaṇena pūrvapakṣaḥ, tatra mitho dharmānupasaṃhāraḥ phalaṃ, siddhānte tūpasaṃhāra iti vivekaḥ /
dvayoḥ sarvāntaratvānupapattyā tāvadbrahmāṇayorekavastuparatvaṃ siddham /
tathāca vedyaikyānnirguṇavidyaikye na vivādaḥ //35//


END BsCom_3,3.22.35

____________________________________________________________________________________________

START BsCom_3,3.22.36



anyathā bhedānupapattir iti cen nopadeśāntaravat | BBs_3,3.36 |

atha yaduktamanabhyupagamyamāne vidyābheda āmnānabhedānupapattiriti tatparihartavyam /
atrocyate - nāyaṃ doṣaḥ /
upadeśāntaravadupapatteḥ /
yathā tāṇḍināmupaniṣadi ṣaṣṭhe prapāṭhake - 'sa ātmā tattvamasi śvekateto' (chā. 6.8.7) iti navakṛtvo 'pyupadeśe na vidyābhedo bhavatyevamihāpi bhaviṣyati /
kathaṃ na navakṛtvo 'pyupadeśe vidyābhedo na bhavati /
upakramopasaṃhārābhyāmekārthatāvagamāt /
'bhūya eva mā bhagavānvijñāpayatu' (chā. 6.5.4) iti caikasyaivārthasya punaḥ punaḥ pratipipādayiṣitavyatvenopakṣepāt /
āśaṅkāntaranirākaraṇena cāsakṛdupadeśopapatteḥ /
evamihāpi praśnarūpābhedāt ato 'nyadārtam' (bṛ. 3.4.2 - 3.5.1) iti ca parisamāptyaviśeṣādupakramopasaṃhārau tāvadekārthaviṣayau dṛśyate /
'yadeva sākṣādaparokṣādbrahma' (bṛ. 3.5.1) iti dvitīye praśna evakāraṃ prayuñjānaḥ pūrvapraśnagatamevārthamuttaratrānukṛṣyamāṇaṃ darśayati /
pūrvasminśca brāhmaṇo kāryakaraṇavyatiriktasyātmanaḥ sadbhāvaḥ kathyate /
uttarasmiṃstu tasyaivāśanāyādisaṃsāradharmātītatvaṃ kathyate /
ityekārthatopapattiḥ /
tasmādekā vidyeti // 36 //




nanu anyathā vidyaikyāṅgīkāre abhyāsānupapattiriti ceducyate-sa evābhyāsaḥ karmabhedako yo nirarthakaḥ, iha tūṣastabrāhmaṇoktātmana evāśanāyādyatyayarūpaviśeṣakathanārthatvādabhyāso 'nyathāsiddho na vidyābhedaka iti samudāyārthaḥ //36//


END BsCom_3,3.22.36

____________________________________________________________________________________________

START BsCom_3,3.23.37



23 vyatihārādhikaraṇam / sū. 37


vyatihāro viśiṃṣanti hītaravat | BBs_3,3.37 |

tathā - 'tadyo 'haṃ so 'sau yo 'sau so 'ham' ityādityapuruṣaṃ prakṛtyaitareyiṇaḥ samāmananti, tathā jābālāḥ tvaṃ vā ahamasmi bhagavo devate 'haṃ vai tvamasi' iti /
tatra saṃśayaḥ - kimiha vyatihāreṇobhayarūpā matiḥ kartavyotaikarūpaiveti /
ekarūpaiveti tāvadāha /
nahyatrātmana īśvareṇaikatvaṃ muktvānyatkiñciccintayitavyamasti /
yadi caivaṃ cintayitavyo viśeṣaḥ parikalpyeta saṃsāriṇastāvadīśvarātmamīśvarasya saṃsīryātmatvamiti /
tatra saṃsāriṇastāvadīśvarātmatva utkarṣo bhavedīśvarasya tu saṃsāryātmatve nikarṣaḥ kutaḥ syāt /
tasmādaikārūpyameva mateḥ /
vyatihārāmnāyastvekatvadṛḍhīkārārtha iti /
evaṃ prāpte pratyāha - vyatihāro 'yamādhyānāyāmanāyate itaravat /
yathetaraṃ guṇāḥ sarvātmatvaprabhṛtaya ādhyānāyāmnāyante tadvat /
tathāhi viśiṃṣanti samāmnātāra ubhayoccāraṇena 'tvamahamasmyahaṃ ca tattvamasi' iti /
taccobhayarūpāyāṃ matau kartavyāyāmarthavadbhavati /
anyathā hīdaṃ viśeṣeṇobhayāmnānamanarthakaṃ syāt /
ekenaiva kṛtatvāt /

nanūbhayāmnānasyārthaviśeṣe parikalpyamāne devatāyāḥ saṃsāryātmatvāpatternikarṣaḥ prasajyetetyuktam /

naiṣa doṣaḥ /
aikātmyasyaivānena prakāreṇānucintyamānatvāt /

nanvevaṃ sati sa evaikatvadṛḍhīkāra āpadyeta /
na vayamekatvadṛḍhīkāraṃ vārayāmaḥ /
kiṃ tarhi vyatihāreṇeha dvirūpā matiḥ kartavyā vacanaprāmāṇyānnaikarūpetyetāvadupapādayāmaḥ /
phalatastvekatvamapi dṛḍhībhavati /
yathādhyānārtho 'pi satyakāmādiguṇopadeśe tadguṇa īśvaraḥ prasiddhyati tadvat /
tasmādayamādhyātavyo vyatihāraḥ samāne ca viṣaya upasaṃhartavyo bhavatīti // 37 //



----------------------

FN: jīveśayormitho viśeṣaṇaviśeśyābhāvo vyatihāraḥ /



vyatihāraḥ /
jīveśayormitho viśeṣaṇaviśeṣyabhāvo vyatihāraḥ, tasya śrutatvāt, utkṛṣṭadṛṣṭirnikṛṣṭe kṛtā phalavatīti nyāyācca saṃśaye jīve īśvaratvamatireva kāryā uktanyāyāt, vyatihāraśrutistu tasyā eva dṛḍhīkaraṇārthatvenābhyāsavadanyathāsiddheti dṛṣṭāntena pūrvapakṣaḥ /
tatra lāghavaṃ phalaṃ liddhānte tu śrutyarthavattvamiti vivekaḥ /
ekenaiva tvamahamasmītyuccāraṇenaikatvamateḥ kṛtatvādahaṃ tvamasi iti vṛthā syādityarthaḥ /
uktadoṣaṃ smārayati-nanviti /
saṃdigdher'the nyāyaḥ sāvakāśaḥ, iha tu śrutatvādanyonyātmatvaṃ, dhyeyaṃ, brahmaṇi manomayatvādivajjīvātmatvasya dhyānārthamārope 'pi nikarṣaprasaktyabhāvāditi pariharati-naiṣa doṣa iti /
brahmaṇi nikarṣaṃ hitvā jīvatādātmyadhyāne maduktamevāgatamiti śaṅkate-nanvevamiti /
materdvirūpatvaṃ tvadanuktamasmābhirucyate dhyānaparaṃ vākyamidamekatvaṃ tu mānāntarāvirodhātsidhyatīti samādhatte-na vayamiti /
ahaṅgrahopāstiṣvayaṃ vyatihāra upasaṃhartavya ityāha-tasmāditi //37//


END BsCom_3,3.23.37

____________________________________________________________________________________________

START BsCom_3,3.24.38



24 satyādyadhikaraṇam / sū. 38

saiva hi satyādayaḥ | BBs_3,3.38 |

'sa yo haitaṃ mahadyakṣaṃ prathamajaṃ veda brahma' (bṛ. 5.4.1) ityādinā vājasaneyake satyavidyāṃ sanāmākṣaropāsanāṃ vidhāyānantimāmnāyate - 'tadyattatsatyamaso sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 5.5.2) ityādi /
tatra saṃśayaḥ -' kiṃ dve ete satyavidye kiṃvaikaiveti /
dve iti tāvatprāptam /
bhedena hi phalasaṃyogo bhavati jayatīmāṃllokān' (bṛ. 5.4.12) iti purastāt /
hanti pāpmānaṃ jahāti ca (bṛ. 5.5.3,4) ityupariṣcāt /
prakṛtākarṣaṇaṃ tūpāsyaikatvāditi /
evaṃ prāpte brūmaḥ - ekaiveyaṃ satyavidyeti /
kutaḥ - 'tadyattatsatyam' (bṛ. 5.5.2) iti prakṛtākarṣaṇāt /

nanu vidyābhede 'pi prakṛtākarṣaṇamupāsyaikatvādupapadyata ityuktam /

naitadevam /
yatra tu vispaṣṭātkāraṇāntarādvidyābhedaḥ pratīyate tatraitadevaṃ syāt /
atra tūkṣayā saṃbhave tadyattatsatyamiti prakṛtākarṣaṇātpūrvavidyāsaṃbaddameva satyamuttaratrākṛṣyata ityekavidyātvaniścayaḥ /
yatpunaruktaṃ phalāntaraśravaṇādvidyāntaramiti /
atrocyate - tasyopaniṣadaharahamiti cāṅgāntaropadeśasya stāvakamidaṃ phalāntaraśravaṇamityadoṣaḥ /
apicārthavādādeva phale kalpayitavye sati vidyaikatve cāvayaveṣu śrūyamāṇāni bahūnyapi phalānyavayavinyāmeva vidyāyāmupasaṃhartavyāni bhavanti /
tasmātsaiveyamekā satyavidyā tena tena viśeṣaṇopetāmnātetyataḥ sarva eva satyādayo guṇā ekasminneva prayoga upasaṃhartavyāḥ /
kecitpunarasminsūtra idaṃ ca vājasaneyakamakṣyādityapuruṣaviṣayaṃ vākyaṃ, chāndogye ca - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā. 1.6.6) 'atha ya eṣo 'kṣiṇi puruṣo dṛśyate' (chā. 4.15.1) ityudāha-tya saiveyamakṣyādityapuruṣaviṣayā vidyobhayatraikaiveti kṛtvā satyādīnguṇānvājasaneyibhyaśchandogānāmupasaṃhāryānmanyante /
tanna sādhu lakṣyate /
chāndogye hi jyotiṣṭomakarmasamabandhinīyamudgīthavyapāśrayā vidyā vijñāyate tatra hyadimadhyāvasāneṣu hi karmasaṃbandhacihnāni bhavanti 'iyamevargagniḥ sāma' (chā. 1.6.1) ityupakrame, 'tasyarkka sāma ca geṣṇau tasmādudgīthaḥ' (chā. 1.6.8) iti madhye, 'ya evaṃ vidvānsāma gāyati' (chā. 1.7.9) ityupasaṃhāre /
naivaṃ vājasaneyake kiñcitkarmasaṃbandhi cihnamasti /
tatra prakramabhedādvidyābhede sati guṇyavasthaiva yukteti // 38 //



----------------------

FN: geṣṇau gāyakau /
tasmādṛksāmageṣṇatvāt /



saiva hi satyādayaḥ /
sa yaḥ kaścidadhikārī mahadvyāpakaṃ yakṣaṃ pūjyaṃ bhautikeṣu prathamajametatsacca tyacceti sattyaṃ brahma hiraṇyagarbhākhyaṃ vedopāste tasya lokajayaḥ phalamityarthaḥ /
satyamiti nāma tryakṣaraṃ satiyamiti, tatra prathamottame akṣare satyaṃ, madhyasthamakṣaramanṛtamubhayataḥ satyena saṃpuṭitatvātsattyaprāyameva bhavatīti nāmākṣaropāsanā satyavidyāṅgatvenoktā /
yattatpūrvaprakṛtaṃ hṛdayākhyaṃ tatsaṃpratyuktayakṣatvādiguṇakaṃ, so 'sāvādityamaṇḍale 'kṣiṇi ca puruṣastasyāharityahamiti ca nāmadvayajñānātpāpakṣayaḥ phalamityarthaḥ /
atra pūrvottaravākyayoḥ phalabhedaśruteḥ prakṛtākarṣaṇācca saṃśayamāha-tatreti /
pūrvapakṣe guṇānāṃ vyavasthayānuṣṭhānaṃ, siddhānte tvanuṣṭhānaikyamiti phalam /
yathā jīveśayoranyenyātmatvaśrutibhedānmatidvairūpyamuktaṃ, tathātra phalaśrutibhedādvidyābheda iti dṛṣṭāntena pūrvapakṣayati-dve iti /
viśeṣyabrahmamātrākarṣaṇamayuktaṃ, tadyattaditi sarvanāmabhiḥ pūrvoktaguṇaviśiṣṭaṃ brahma ākṛṣyādityākṣisthānādiguṇavidhānāt, tathāca vākyādeva vidyaikyasiddhiriti siddhāntayati-ekaiveti /
yathā daharaśāṇḍilyavidyayorbrahmaikyapratyabhijñānamātraṃ tathātra netyāha-naitaditi /
kāraṇāntaraṃ prakaraṇabhedādikam /
evaṃ vidyābhede 'pyetadupāsyaikyajñānaṃ syādatra tūbhayathāsaṃbhave vidyaikyanānātvasaṃśaye satyamityupāsyarūpaikyajñānādvidyaikyaniścaya ityakṣarārthaḥ /
asatyapavādakāraṇe rūpaikyādvidyaikyotsargasiddhirna ca phalabhedādapavādaḥ /
aṅge phalaśruteḥ śrutimātratayā phalabhedāsiddhirityāha-yatpunarityādinā /
kiñca yatra pradhānavidhāvevaṅkāma iti phalaṃ śrutaṃ, tatra pradhānaphalenaivāṅgānāṃ phalākāṅkṣānivṛtteraṅge phalaśruteḥ stutimātratvaṃ, iha tu prathamaja satyaṃ brahmeti vedeti pradhānavidyāvidhisthatvaṃ lokajayaphalasyābhyupetyāsmābhirnāmarūpāṅgasya phalaśruteḥ stutitvamuktam /
vastutastu pradhānavidhāvapyevaṅkāmapadābhāvādrātrisatranyāyena phale kalpanīye sati pradhāne tadaṅge vā yatkiñcitphalaṃ śrutaṃ tasya sarvasyāpi śrutatvāviśeṣājjāteṣṭiphalanyāyena samuccityaikapradhānaphalatvabhedo 'siddha ityāha-apiceti /
sūtraṃ yojayati-tasmāditi /
ekadeśivyākhyāmudbhāvya dūṣayati-kecidityādinā /
chāndogye karmāṅgodgīthe hiraṇyamayapuruṣadṛṣṭirityatra liṅgamāha-tatreti /
pṛthivyagnyātmanā dṛṣṭe ṛksāme geṣṇau, tasmādṛksāmageṣṇatvāt, puruṣa udgītha ityevaṃ vidvānudgātā karmaphalasamṛddhisamartha iti śrutyarthaḥ /
satyavidyā tu na karmāṅgaśritetyāha-naivamiti /
aṅgavidyātaḥ svatantrahiraṇyagarbhavidyāyā bhedānna guṇopasaṃhāra ityarthaḥ //38//


END BsCom_3,3.24.38

____________________________________________________________________________________________

START BsCom_3,3.25.39



25 kāmādyadhikārādhikaramam / sū. 39

kāmādītaratra tatra cāyatanādibhyaḥ | BBs_3,3.39 |

atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ (chā. 8.1.1) iti prastutya chandogā adhīyate 'eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.1.5) ityādi /
tathā vājasaneyinaḥ - sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu ya eṣo 'ntarhadaya ākāśastasmiñchete sarvasya vaśī (bṛ. 4.4.22) ityādi /
tatra vidyaikatvaṃ parasparaguṇayogaśca kiṃ vā neti saṃśaye vidyaikatvamiti /
tatredamucyate - kāmādīti /
satyakāmādityarthaḥ /
yathā devadatto dattaḥ satyabhāmā bhāmeti /
yadetaccāndogye hṛdayākāśasya satyakāmatvādiguṇajātamulabhyate taditaratra vājasaneyake vaśitvādyupalabhyate tadapītaratra chāndogye eṣa ātmāpahatapāpmā (chā. 8.1.5) ityatra saṃbadhyate /
kutaḥ - āyatanādisāmānyāt /

samānaṃ hyubhayamatrāpi hṛdayamātanaṃ samānaśca vedya īśvaraḥ samānaṃ ca tasya setutvaṃ lokāsaṃbhedaprayojanamityevamādi bahu sāmānyaṃ dṛśyate /

nanu viśeṣo /
ñapi dṛśyate chāndogye hṛdayākāśasya guṇayogo vājasaneyake tvākāśāśrayasya brahmaṇa iti /

na /
'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra chāndogye 'pyākāśaśabdaṃ brahmaiveti pratiṣṭhāpitatvāt /
ayaṃ tvatra vidyate viśeṣaḥ /
saguṇā hi brahmavidyā chāndogya upadiśyate 'atha ya ihātmānamanuvidya vrajantyetāṃśca satyānkāmān' (chā. 8.1.6) ityātmavatkāmānamapi vedyatvaśravaṇāt /
vājasaneyake tu nirguṇameva paraṃ brahmopadiśyamānaṃ dṛśyate 'ata ūrdhvaṃ vimokṣāya brūhi' (bṛ. 4.3.14) asaṅgo hyayaṃ puruṣaḥ (bṛ. 4.3.15) ityādipraśnaprativacanasamanvayāt /
vaśitvādi tu tatstutyarthameva guṇajātaṃ vājasaneyake saṃkīrtyate /
tathācopariṣṭāt 'sa eṣa neti netyātmā' (bṛ. 3.9.26) ityādinā nirguṇameva brahmopasaṃharati /
guṇavatastu brahmaṇa ekatvādvibhūtipradarśanāyāyaṃ guṇopasaṃhāraḥ sūtrito nopāsanāyeti draṣṭavyam // 39 //




kāmādītaratra /
saguṇanirguṇavidyayoḥ śrutāḥ satyakāmādayo vaśitvādayaśca guṇā mitha upasaṃhartavyā na vetyupasaṃhārasya phalabhāvābhāvābhyāṃ saṃdehe satyavidyāyā ekatvādguṇasāṃkarye 'pyatra vidyayoḥ saguṇanirguṇarūpabhedena bhedānnirguṇavidyāyāṃ guṇopasaṃhārasya phalābhāvāccānupasaṃhāra iti bahireva prāpte siddhāntayati-tatredamityādinā /
evaṃ vidyābhede sphuṭe kathaṃ guṇopasaṃhāraḥ, tatrāha-guṇavatastviti /
bhinnāvidyāsthānāmapi guṇānāmāyatanādisāmyena nirguṇasthale buddhisthānāṃ stutyarthamupasaṃhāro yuktaḥ, jñānastutiprakarṣasyākāṅkṣitatvāt, yatra kvaciddṛṣṭaguṇaiḥ stuteḥ kartuṃ yogyatvāt /
yadyapi saguṇasthasatyakāmādiṣu nirguṇasthaguṇā antarbhūtā eva tathāpi nopasaṃhāroktervaiyarthyaṃ nirguṇastāvakatvena śrutaguṇānāmanyatrāpyadhyeyatvamiti śaṅkanirāsenāntarbhāvadārḍhyātvādityanavadyam //39//

END BsCom_3,3.25.39

____________________________________________________________________________________________

START BsCom_3,3.26.40



26 ādarādhikaraṇam / sū. 40-41


ādarādalopaḥ | BBs_3,3.40 |

chāndogye vaiśvānaravidyāṃ prakṛtya śrūyate - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyaṃ sa yāṃ prathamāmāhutiṃ juhuyāttāṃ juhuyātprāṇasya svāhā' (chā. 5.19.1) ityādi /
tatra pañca prāṇāhutayo vihitāḥ /
tāsu ca parastādagnihotraśabdaḥ prayuktaḥ 'ya etadevaṃ vidvānagnihotraṃ juhoti' (chā. 5.24.2) iti 'yatheha kṣudhitā bālā mātaraṃ paryupāsate /
evaṃ sarvāṇi bhūtānyagnihotramupāsate' (chā. 5.24.5) iti ca /
tatredaṃ vicāryate - kiṃ bhojanalope lopaḥ prāṇāgnihotrasyotālopa itai /
tadyadbhavati bhaktāgamanasaṃyogaśravaṇādbhaktāgamanasya ca bojanārthatvādbhojanalope lopaḥ prāṇāgnihotrasyeti /
evaṃ prāpte na lupyeteti tāvadāha /
kasmāt /
ādarāt /
tathāhi vaiśvāravidyāyāmeva jābālānāṃ śrutiḥ - 'pūrvo 'tithibhyo 'śnīyāt /
yathā ha vai svayamahutvāgnihotraṃ parasya juhuyādevaṃ tat' ityatithibhojanasya prāthamyaṃ ninditvā svāmibhojanaṃ prathamaṃ prāpayantī prāṇāgnihotra ādaraṃ karoti /
yā hi na prāthamyalopaṃ sahate netarāṃ sā prāthamyavato 'gnihotrasya lopaṃ sahateti manyate /

nanu bhojanārthabhaktāgamanasaṃyogādbhojanalope lopaḥ prathitaḥ /

na /
tasya dravyaviśeṣavidhānārthatvāt /
prākṛte hyagnihotre payaḥprabhṛtīnāṃ dravyāṇāṃ niyatatvādihāpyagnihotraśabdātkauṇḍapāyināmayanavattaddharmaprāptau satyāṃ bhaktadravyaikatāguṇaviśeṣavidhānārthamidaṃ vākyaṃ tadyadbhaktamiti /
ato guṇalope na mukhyasyetyeṃ prāptam /
bhojanalope 'pyadbhirvānyena vā dravyeṇāviruddhena pratinidhānanyāyena prāṇāgnihotrasyānuṣṭhānamiti // 40 //




ādarādalopaḥ /
atra yacchabdāgnihotraśabdābhyāṃ saṃśayamāha-tatredaṃ vicāryata iti /
vaiśvānaropāsakenātithibhojanātprākkāryātvena vidyāṅgaprāṇāgnihotravicārātpādasaṃgatiḥ /
pūrvapakṣe bhojanalope 'pi dravyāntareṇa prāṇāgnihotrānuṣṭhānaṃ, siddhānte tallepa iti bhedaḥ /
nanu yadbhaktamiti yacchabdena bhojanākṣiptaṃ bhaktamanūdya yaddhomīyamiti homasaṃyogavidhinādākṣepakabhojanalope tadākṣiptabhaktāśritahomalopa iti siddhāntī śaṅkate-tadyaditi /
nirguṇasyopāstilope 'pi stutyarthaguṇasthairyavadbhojanalope 'pi prāṇāgnihotrasyādareṇa stutinirvāhārthamalopa iti dṛṣṭāntena pūrvapakṣasūtreṇa pariharati-evaṃ prāpta iti /
evaṃ taditi svayaṃ prāṇāgnihotramakṛtvātithīnāṃ tatkaraṇamityarthaḥ /
uktaṃ smārayitvā pariharati-nanvityādinā /
yathā kuṇḍapāyisatragate māsāgnihotre 'gnihotraśabdādgauṇānnityāgnihotravācakānnityāgnihotradharmāṇāṃ payodravyādīnāṃ prāptistathehāpi prāṇāhutiṣvagnihotraśabdavaśātpayodravyādīnāmutsargataḥ prāptau satyāṃ bhojanārthabhaktadravyavidhināpavādaḥ kṛtaḥ, ato bhaktavidherapavādārthatvādbhojanalope bhaktākhyaguṇasyāṅgasya lope 'pi na mukhyasyāgnihotrasya lopaḥ, apavādābhāve utsargaprāptapayādinā tasya niṣpattisaṃbhavāditi prāptamityarthaḥ /
'guṇalope na mukhyasya'iti jaiminisūtram /
ādhāne santi pavamāneṣṭyastatrāgnaye pavamānāya puroḍāśamaṣṭākapālaṃ nirvapediti nirvāpaḥ śrutastadaṅgatvenāgnihotrahavaṇyāṃ havīṃṣi nirvapediti darśapūrṇāmāsākhyaprakṛtau vihitāgnihotra havaṇyatideśena prāpta ādhānakāle cāgnihotrābhāvāttasyā guṇabhūtāyā lope 'pi mukhyasya nirvāpasya na lopa ityarthaḥ /
ārabdhanityādikarmaṇo 'vaśyānuṣṭheyatvācchrutadravyālābhe pratinihitadravyeṇāpi karma kartavyamiti pratinidhinyāyaḥ //40//


END BsCom_3,3.26.40

____________________________________________________________________________________________

START BsCom_3,3.26.41



ata uttaraṃ paṭhati -


upasthite 'tastadvacanāt | BBs_3,3.41 |

upasthite bhojane 'tastasmādeva bhojanadravyātprathamopanipatitātprāṇāgnihotraṃ nirvartayitavyam /
kasmāt /
tadvacanāt /
tathāhi - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyam' (chā. 5.19.1) iti /
siddhavadbhaktopanipātaparāmarśena parārthadravyasādhyatāṃ prāṇāhutīnāṃ vidadhāti /
tā aprayojakalakṣaṇāpannāḥ satyaḥ kathaṃ bhojanalope dravyāntaraṃ pratinidhāpayeyuḥ /
nacātra prākṛtāgnihotradharmaprāptirasti /
kuṇḍapāyināmayane hi māsāgnihotraṃ juhotīti vidhyuddeśagato 'gnihotraśabdastadvadbhāvaṃ vidāpayediti yuktā taddharmaprāptiḥ /
iha punarartavādagato 'gnihotraśabdo na tadvadbhāvaṃ vidhāpayitumarhati /
taddharmaprāptau cābhyupagamyamānāyāmagnyuddharaṇādayoṣa-pi prāpyeran /
nacāsti saṃbhavaḥ /
agnyuddharaṇaṃ tāvaddhomādhikaramabhāvāya /
nacāyamagnau homo bhojanārthatāvyāghātaprasaṅgāt /
bhojanopanītadravyasaṃbandhāccāsya evaiṣa homaḥ /
tathāca jābālaśrutiḥ pūrvo 'tithibhyo 'śnīyādityāsyādhārāmevemāṃ homanirvattiṃ darśayati /
ata eva cehāpi sāṃpādikānyevāgnihotrāṅgāni darśayati - 'ura eva vedirlomāni bahurhṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāhavanīyaḥ' (chā. 5.18.2) iti /
vediśrutiścātra sthaṇḍilamātropalakṣaṇārthā draṣṭavyā /
mukhyāgnihotre vedyābhāvāt /
tadaṅgānāṃ ceha saṃpipādayiṣitatvāt /
bhojanenaiva ca kṛtakālena saṃyogānnāgnihotrakālāvarodhasaṃbhavaḥ /
evamanye 'pyupasthānādayo dharmāḥ kecitkathañcidvirudhyante /
tasmādbhojanapakṣa evaite mantradravyadevatāsaṃyogātpañca homā nirvartayitavyāḥ /
yattvādaradarśanavacanaṃ tadbhojanapakṣe prāthamyavidhānārtham /
nahyasti vacanasyātibhāraḥ /
na tvanenāsya nityatā śakyate darśayitum /
tasmādbhojanalopa eva prāṇāgnihotrasyeti // 41 //




siddhāntayati-upasthite 'tastadvacanāditi /
taddhomīyamiti tacchabdena bhojanārthasiddhabhaktamāśritya homavidhānādityarthaḥ /
siddhavadbhaktopanipātaḥ prakṛtabhaktāgamanaṃ, tasya tacchabdena parāmarśenetyarthaḥ /
āśritya vihitāhutīnāmāśrayalope lopa eva na dravyāntarākṣepakatvaṃ, yathā kratuprayuktātpraṇayanāśritasya godohanasya kratulope lope na tvāśrayāntaraprayojakatvaṃ tatheti phalitamāha-tā itiyaduktamagnihotraśabdāddravyāntaraprāptiriti, tatrāha-na cātreti /
tadvadbhāvo nityāgnihotrasādṛśyamarthavādasthaśabdasya stutitvenopapatterityarthaḥ /
dharmaprāpakatve doṣamāha-taddharmaprāptau ceti /
ava eveti taddharmaprāptyabhāvādevetyarthaḥ /
prāptau saṃpādanaṃ vṛthā syāditi bhāvaḥ /
mukhyāgnihotrāṅgāni saṃpādyante cetkathaṃ tadanaṅgaṃ vediratra saṃpādyate tatrāha-vediśrutiśceti /
mukhyāgnihotrasyāgnyuddharaṇavatsāyaṃprātaḥkāladvayasyāpi na prāptiriti-bhojaneneti /
upasthānaparistaraṇādayo 'pyagnyabhāvānna prāpnuvantītyāha-evamiti /
yasmāttaddharmaprāptyabhāvastasmādbhojanadravyeṇaiva homa ityusaṃhāraḥ /
prāṇāya svāhā ityādayo mantrāḥ /
nanu svāmibhojanasyottarakālatvaṃ śrutyādivihitaṃ kathaṃ pūrvo 'tidhibhyo 'śnīyāditivacane bādhyate tatrāha-na hyastīti /
upāsakānyasvāmiviṣayamuttarakālatvavidhānamityarthaḥ /
na tviti prāthamyamātreṇetyarthaḥ /
prāṇopāsakasya prāpte bhojane prāthamyārthatayādarasyānyathāsiddhau phalitamāha-tasmāditi //41//


END BsCom_3,3.26.41

____________________________________________________________________________________________

START BsCom_3,3.27.42



27 tannirdhāraṇādhikaraṇam / sū. 42


tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam | BBs_3,3.42 |

santi karmāṅgavyapāśrayāṇi vijñānāni - 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityevamādīni /
kiṃ tāni nityānyeva syuḥ karmasu parṇamayītvādivadutānityāni godohanādivaditi vicārayāmaḥ /
kiṃ tāvatprāptaṃ - nityānīti /
kutaḥ - prayogavacanaparigrahāt /
anārabhyādhītānyapi hyetānyudgīthādidvāreṇa kratusaṃbandhātkratuprayogavacanenaivāṅgāntaravatsaṃspṛśyante /
yattveṣāṃ svavākyeṣu phalaśravaṇam 'āpayitā ha vaikāmānāṃ bhavati' (chā. 1.1.7) ityādi tadvartamānāpadeśarūpatvādarthavādamātramevāpāpaślokaśravaṇādivanna phalapradānam /
tasmādyathā yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti ityevamādīnāmaprakaraṇapaṭhitānāmapi juhvādidvāreṇa kratupraveśātprakaraṇapaṭhitavannityataivamudgīthādyupāsanānāmapīti /
evaṃ prāpte brūmaḥ - tannirdhāraṇaniyama iti /
yānyetānyudgīthādikarmaguṇayāthātmyanirdhāraṇāni rasatama āptiḥ samṛddhirmukhyaprāṇa āditya ityevamādīni naitāni nityavatkarmasu niyamyeran /
kutaḥ - taddṛṣṭeḥ /
tathāhyaniyatatvamevañjātīyakānāṃ darśayati śrutiḥ - 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda' (chā. 1.110) ityaviduṣo 'pi kriyābhyanujñānāt /
prastāvādidevatāvijñānavihīnānāmapi prastotrādīnāṃ yājanādhyavasānadarsanāt 'prastotaryā devatā prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi' (chā. 1.10.9) 'tāṃ cedavidvānudgāsyasi' (chā. 1.10.10) 'tāṃ cedavidvānpratihariṣyasi' (chā. 1.10.11) iti ca /
api caivañjātīyakasya karmavyapāśrayasya vijñānasya pṛthageva karmaṇaḥ phalamupalabhyate karmaphalasiddhiddyapratibandhastatsamṛddhiratiśayaviśeṣaḥ kaścit 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda /
nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti /
tatra nānā tviti vidvadavidvatprayogayoḥ pṛthakkaraṇādvīyarvattaramiti ca tarappratyayaprayogādvidyāvihīnamapi karmaviryavaditi gamyate /
taccānityatve vidyāyā upapadyate /
nityatve tu kathaṃ tadvihīnaṃ karmaviryavadityanujñāyeta /
sarvāṅgopasaṃhāre hi vīryavatkarmeti sthitiḥ /
tathā lokasāmādiṣu pratiniyatāni pratyupāsanaṃ phalāni śiṣyante 'kalpante hāsmai lokā ūrdhvāścāvṛttāśca' (chā. 2.2.3) ityevamādīni, nacedaṃ phalaśravaṇamarthavādamātraṃ yuktaṃ pratipattum /
tathāhi guṇavāda āpadyeta /
phalopadeśe tu mukhyavādopapattiḥ /
prayājādiṣu tvitikartavyatākāṅkṣasya kratoḥ prakṛtatvāttādarthye sati yuktaṃ phalaśruterarthavādatvam /
tathānārabhyādhīteṣvapi parṇamayītvādiṣu /
nahi parṇamayītvādīnāmakriyātmakānāmāśrayamantareṇa phalasaṃbandho 'vakalpate /
godohanādīnāṃ hi prakṛtāppraṇayanādyāśrayalābhādupapannaḥ phalavidhiḥ /
tathā bailvādīnāmapi prakṛtayūpādyāśrayalābhādupapannaḥ phalavidhiḥ /
natu parṇamayītvādiṣvevaṃvidhaḥ kaścidāśrayaḥ prakṛto 'sti /
vākyenaiva tu juhvādyāśrayatāṃ vivakṣitvā phale 'pi vidhiṃ vivakṣato vākyabhedaḥ syāt /
upāsanānāṃ tu kriyātmatvādviśiṣṭavidhānopapatterudgīthādyāśrayāṇāṃ phale vidānaṃ na virudhyate /
tasmādyathā kratvāśrayāṇyapi godohanādīni phalasaṃyogādanityānyevamudgīthādyupāsanānyapīti draṣṭavyam /
ata eva ca kalpasūtrakārā naivañjātīyakānyupāsanāni kratuṣu kalpayāñcakruḥ // 42 //




tannirdhāraṇā /
ubhayathā dṛṣṭāntadarśanātsaṃśayamāha-kiṃ tānīti /
yathānārābhyādhītaparṇamayītvaṃ juhūdvārā kratvaṅgatayā karmasu nityaṃ prayujyate, tathāṅgāśritopāsanānyudrīthādidvārāṅgatayā nityāni, uta kratvaṅgāppraṇayanaśrayo godohanasaṃyogaḥ paśuphalārthatvādanityatvena yathā prayujyate yathā vā paśvaṅgayūpāśrayaṃ bailvatvamannādyaphalatvādanityaṃ tathā karmasamṛdyādiphalakatvādupāsanānyanaṅgatvenānityānīti saṃśayārthaḥ /
pūrvapakṣe upāsanānāṃ prayoganityatvaṃ, siddhānte tvanityatvamiti phalabhedaḥ /
anityabhojanāśrayaprāṇāgnihotrasyānityatvavannityakarmāṅgopāstīnāṃ nityatvamiti pratyudāharaṇadṛṣṭāntena pūrvapakṣamāha-kiṃ tāvaditi /
upāsanāni karmāṅgāni, aphalatve sati karmāṅgāśritatvātparṇamayītvādivat /
tathā cāṅgatayā prayogavidhinā nityena prayujyanta iti prāpte siddhāntasūtraṃ vyācaṣṭe-yānītyādinā /
udgīthādayaḥ karmaṇāṃ guṇāḥ aṅgāni teṣāṃ yāthātmayaṃ rasatamatvādikaṃ tannirdhāraṇānyupāsanāni yāni tāni karmasu nityaparṇamayītvādivanna niyamyerannityarthaḥ /
eṣāṃ karmāṅgatve taddhīnasyāviduṣaḥ karma na syādaṅgalopāt, tasmādaviduṣo 'pi karmakartṛtvaśrutiliṅgairaṅgatvānumānabādha ityāha-taddṛṣṭeriti /
tasyāniyamasya darśanādityarthaḥ /
tāṃ cedavidvānprastoṣyasi mūrdhā te vyapatiṣyatīti cākrāyaṇenartvijāmākṣiptatvādanupāsakānāmapi karmaprayogo 'stītyāha-prastāvādīti /
upāstīnāṃ karmaphalāt pṛthakphalaśruterna karmāṅgatvamityāha-apiceti /
tenomityakṣareṇa yaścaitadakṣaramevaṃ rasatamatvādirūpeṇa vedopāste yaśca na veda tāvubhau karma kuruta eva yadyapi tu vidyāvidyayornānātvaṃ bhinnaphalatvam /
dṛṣṭaṃ hi maṇivikraye jñānājñānābhyāṃ vaṇikśabarayoḥ phalavaiṣamyaṃ, tasmādyadeva karma vidyayodgīthādyupāstyā śraddhayāstikyabuddhyopaniṣadā rahasyadevatādhyānena karoti tadeva karma phalātiśayavadityarthaḥ /
karmaṇo vīryavattvaṃ nāma phalavattvaṃ vidyāhīnasyāpi gamyamānaṃ vidyāyā anaṅgatve liṅgamiti bhāvaḥ /
sāmni lokādidṛṣṭyupāsaneṣu karmasamṛdyatiriktalokādiphalaśruteśca nāṅgatvamityāha-tatheti /
asmai viduṣe kalpante bhogāya samarthā bhavanti bhūmerūrdhvā lokā āvṛttā adhastanāścetyarthaḥ /
tathāhi guṇavāda iti /
phalaśruterarthavādamātratve stutilakṣaṇā syāt, sā na yuktā, mukhyavṛttyā phalaparatvasaṃbhavāt /

prayājānuyājakarmaṇāṃ tu prakaraṇāddarśādyaṅgatvalābhādbhātṛvyābhibhūtiphalaśruteragatyā stutilakṣakatvaṃ, yadyapi parṇamayītvādīnāmaṅgatvabodhakaṃ prakaraṇaṃ nāsti tathāpi teṣu phalaśruteḥ stutitvaṃ, teṣāmakriyātvena kriyāsaṃbandhaṃ vinā phalahetutvānupapatteratasteṣāṃ phalārthaṃ kriyāpekṣitvātkratośca juhūprakṛtidravyākāṅkṣitvāt parṇamayī juhūrityādivākyenaiva prakṛtidravyārpakeṇa juhūdvārā saṃnihitakratvaṅgatvasiddheryuktaṃ phalaśruterarthavādatvamiti bhāvaḥ /
akriyātmakagodohanāderapi phalaśrutirarthavādaḥ syādata āha-godohanādīnāṃ hīti /
yadapaḥ praṇayettat paśukāmasya sato godohanena brahmavarcasakāmasya kaṃsnyeti phalārthavidhireva nārthavādaḥ godohanādeḥ kratvanākāṅkṣitatvenāṅgatvābhāvāt, camasena nirākāṅkṣakriyāsaṃbandhitayā svaphalasādhakatvasaṃbhavāt /
tathā khādiratvena nirākāṅkṣakratvaṅgayūpamāśritya bailvamannādyakāmasya khādiraṃ vīryakāmasyeti phalārthavidhirevārthaḥ /
parṇamayītvādiṣu phalavidhiḥ kiṃ na syādata āha-na tviti /
evaṃvidho yūpādivannirākāṅkṣa ityarthaḥ /
juhurevāśraya ityata āha-vākyeneti /
juhvāḥ prakṛtidravyāpekṣitvādanenaiva vākyena kratvaṅgatayā juhūprakṛtidravyasaṃbandho vidheyaḥ paścānnirākāṅkṣajuhūmāśritya tasyaiva prakṛtidravyasya phalasaṃyogo vidheya iti vākyabheda ityarthaḥ /
parṇatādivailakṣaṇyamupāsanānāmāha-upāsanānāṃ tviti /
svayaṃ kriyātvādyāgādivatphalaviśiṣṭatvena vidhānopapattirityarthaḥ /
tasmāditi aṅgatvāvedakamānābhāvādityarthaḥ /
ata eveti anaṅgatvādevetyarthaḥ /
tasmādaṅgopāstyabhāve 'pi karmādhikāra iti siddham //42//


END BsCom_3,3.27.42

____________________________________________________________________________________________

START BsCom_3,3.28.43



28 pradānādhikaraṇam / sū. 43


pradānavadeva taduktam | BBs_3,3.43 |

vājasaneyake - 'vadiṣyāmyevāhamīti vāgdadhre' (bṛ. 1.5.21) ityatrādhyātmaṃ vāgādīnāṃ śreṣṭho 'vadhārito 'dhidaivatamagnyādīnāṃ vāyuḥ tathā chāndogye - 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityatrādhidaivatamagnyādīnāṃ vāyuḥ sarṅgo 'vadhāritaḥ 'prāṇo vāva saṃvargaḥ' (chā. 4.3.2) ityatrādhyātmaṃ vāgādīnāṃ prāṇaḥ /

tatra saṃśayaḥ - kiṃ pṛthagevemau vāyuprāṇāvupagantavyau syātāmapṛthagveti /
apṛthageveti tāvatprāptaṃ tattvabhedāt /
nahyabhinne tattve pṛthaganucintanaṃ nyāyyam /
darśayati ca śrutiradhyātmamadhidaivataṃ ca tattvābhedam - 'agnirvāgbhūtvā mukhaṃ prāviśat' (ai. 2.4) ityārabhya /
tathā 'ta ete sarva eva samāḥ sarvo 'nantāḥ' (bṛ. 1.5.13) ityādhyātmikānāṃ prāmānāmādhidaivikīṃ vibūtimātmabhūtāṃ darśayati /
tathānyatrāpi tatra tatrādhyātmamadhidaivataṃ ca bahudhā tattvabhedadarśanaṃ bhavati /
kvacicca 'yaḥ prāṇaḥ sa vāyuḥ iti spaṣṭameva vāyuṃ prāṇaṃ caikaṃ karoti /
tathodāhṛte 'pi vājasaneyibrāhmaṇe yataścedeti sūryaḥ (bṛ. 1.5.23) ityasminnupasaṃhāraśloke 'prāṇādvā eṣa udeti prāṇe 'stameti' (bṛ. 1.5.23) iti prāṇenaivopasaṃharannetvaṃ darśayati /
tasmādekameva vrataṃ caretprāṇyāccaivāpāyānyācca' (bṛ. 1.5.23) iti ca prāṇavratenaikenopasaṃharennetadeva draḍhayati /
tathā chāndogye 'pi parastāt 'mahātmanaścaturo deva ekaḥ kaḥ sa jāgara bhuvanasya gopāḥ' (chā. 4.3.6) ityekameva saṃvargaṃ gamayati na bravītyeka ekeṣāṃ caturṇāṃ saṃvargo 'paro 'pareṣāmiti /
tasmādapṛthaktvamupagamanasyeti /
evaṃ prāpte brūmaḥ - pṛthageva vāyuprāṇāvupagantavyāviti /
kasmāt /
pṛthagupadeśāt /
ādhyānārtho hyayamadhyātmādhidaivavibhāgopadeśaḥ so 'satyādhyānapṛthaktve 'narthaka eva syāt /

nanūktaṃ na pṛthaganucintanaṃ tattvābhedāditi /

naiṣa doṣaḥ /
tattvābhede 'pyavasthābhedādupadeśabhedavaśenānucintanabhedopapatteḥ /
ślokopanyāsasya ca tattvābhedābhiprāyeṇāpyupapadyamānasya pūrvoditadhyeyabhedanirākaraṇasāmarthyābhāvāt /
'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evametāsāṃ devatānāṃ vāyuḥ' (bṛ. 1.5.22) iti copamānopameyakaraṇāt /
etena vratopadeśo vyākhyātaḥ /
'ekameva vratam' (bṛ. 1.5.23) iti caivakāro vāgādivratanivartanena prāṇavratapratipattyarthaḥ /
bhagnavratāni hi vāgādīnyuktāni 'tāni mṛtyuḥ śramo bhūtvopayeme' (bṛ. 1.5.21) iti śruteḥ /
'na vāyuvratanivṛttyarthaḥ athāto vratamīmāṃsā' (bṛ. 1.5.21) iti prastutya tulyavadvāyuprāṇayorabhagnavratatvasya nirdhāritatvāt /
'ekameva vrataṃ caret' (bṛ. 1.5.23) iti cektvā 'teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati (bṛ. 1.5.23) iti vāyuprāptiṃ phalaṃ bruvanvāyuvratamanivartitaṃ darśayati /
dvatetyatra vāyuḥ syādapariccinnātmakatvasya prepsitatvāt /
purastātprayogācca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) iti /
tathā 'tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu' (chā. 4.3.4) iti bhedena vyapadiśati 'te vā ete pañcānye pañcānye daśa santastatkṛtam' (chā. 4.3.8) iti ca bhedenaivopasaṃharati /
tasmātpṛthagevopagamanam /
pradānavat /
yathendrāya rājñe puroḍāśamekādaśakapālamindrāyādhirājāyendrāya svarājña ityasyāṃ tripuroḍāśinyāmiṣṭau sarveṣāmabhigamayannavadyatyachaṃbaṭkāramiti /
ato vacanādindrābhedācca sahapradānāśaṅkāyāṃ rājādiguṇabhedādyājyānuvākyavyatyāsavidhānācca yathānyasameva devatāpṛthaktvātpradānapṛthaktvaṃ bhavati /
evaṃ tattvābhede 'pyādhyeyāṃśapṛthaktvādādhyānapṛthaktvamityarthaḥ /
taduktaṃ saṃkarṣe 'nānā vā devatā pṛthagjñānāt' iti /
tatra tu dravyadevatābhedādyāgabhedo vidyate naivamiha vidyābhedo 'sti /
upakramopasaṃhārābhyāmadhyātmādhidaivopadeśeṣvekavidyāvidhānapratīteḥ /
vidyaikasthe 'pi tvadhyātmādhidaivabhedātpravṛttibhedo bhavati agnihotra iva sāyaṃprātaḥkālabhedāt /
ityetāvadabhipretya pradānavadityuktam // 43 //




pradānavadeva taduktam /
vāyuprāṇayorbhedābhedavākyābhyāṃ saṃśayamāha-tatreti /
astu karmāṅgānāṃ tatsaṃbaddhopāstīnāṃ ca phalabhedānnityatvānityatvarūpaḥ prayogabhedaḥ, iha tu vāyuprāṇayoḥ svarūpābhedāttatsvarūpaprāptilakṣaṇaphalaikyācca dhyānaprayogaikyamiti pūrvapakṣayati-apṛthagiti /
'agnirvāgbhūtvā'ityārabhyaḥ 'vāyuḥ prāṇo bhūtvā nāsike prāviśat'ityabhedaṃ darśayatītyarthaḥ /
'yataścodeti sūryastaṃ vada'iti praśne sūtrātmakavāyurvācyo vāyusthāne prāṇaṃ vadannekatvaṃ tayordarśayatītyāha-tatheti /
kiñca yadi vāyuprāṇayoḥ pṛthagdhyānaṃ syāttarhi dhyānāṅgavratabhedo 'pi syādiha tu prāṇāpānanirodhātmakavrataikyaśruterdhyānaikyamityāha-tasmāditi /
vrataikyasya praśastatvādityarthaḥ /
kiñca vāyuprāṇo saṃvargau bhedenopakramya parastādvākyaśeṣe saṃvargadevaikyaśruteḥ prayogaikyamityāha-tatheti /
mahātmana iti dvitīyābahuvacanam /
caturaścatuḥ saṃkhyākānagnisūryodakacandrānaparāṃśca vākcakṣuḥśrotramanorūpāneko devaḥ kaḥ prajāpatiḥ jagāra gīrṇavānupasaṃhṛtavānityarthaḥ /
na bravīti bhedamiti śeṣaḥ /
yathā 'agnihotraṃ juhoti'ityutpannāgnihotrasyaikasyaiva dadhitaṇḍulādiguṇabhedena sāyaṃprātaḥkālabhedena prayogabhedastathā 'annādo bhavati ya evaṃ veda'ityutpannāyāḥ saṃvargavidyāyā ekatve 'pyutpannaśiṣṭavāyuprāṇākhyaguṇabhedātprayogabheda ityutsūtraṃ siddhāntayati-pṛthageveti /
'tau vā etau dvau saṃvargau'ityupāsyabhedavākyasya prayogabhedaparatvādvākyādeva bhedasiddhirityarthaḥ /
pūrvapakṣyuktamanūdya pratyāha-nanūktamityādinā /
upāsyatayā pradhānabhūtasaṃvargaguṇaviśiṣṭopāsyabhedavākyaprāṇāttāvuktau /
tato 'dhyātmādhidaivāvasthābhedenoktasya dhyeyabhedasya nirāse 'yataścodeti'iti ślokasya na śaktirityāha-śloketi /
asāmarthye liṅgamāha-sa yatheti /
ślokopanyāsavadbrataikyopanyāso 'pi tattvābhedābhiprāyeṇetyāha-eteneti /
nanvevakārādvāyuvratanivṛtteḥ prāṇa evaiko dhyeyo bhātītyata āha-ekameveti /
vadanadarśanādīni vākcakṣurādīnāṃ vratāni śramarūpamṛtyunā bhagnānītyuktvā prāṇasyābhagnavratatvaṃ nirdhāritaṃ, tathā jvalanatāpādīnyagnyādityādīnāṃ vratāni bhagnānītyuktvā vāyorabhagnavratatvaṃ nirdhāritaṃ, 'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇaḥ sthiravrata evametāsāṃ devanāṃ vāyurlocanti hyanyā devatā na vāyuḥsaiṣānastamitā devatā yadvāyiḥ'iti śruteḥ /
ato bhagnavatanirāsārtha evakāro na vāyuvratanivṛttyartha ityarthaḥ /
atraivārthe liṅgamāha-ekamiti /
ukāraścārthaḥ /
tena vratena vāyoḥ sāyujyaṃ samānadehatvaṃ salokatāṃ ca jayatītyarthaḥ /
nanvatra vāyuprāptirna śrutetyatrāha-devateti /
tasmāttattvābhedadṛṣṭyā vrataikyamiti sthitaṃ, saṃprati pūrvoktaṃ pṛthagupadeśaṃ vivṛṇoti-tathā tau vā iti /
sautraṃ dṛṣṭāntaṃ vyācaṣṭe-pradānavaditi /
trayaḥ puroḍāśā asyāṃ santīti tripuroḍāśinīṣṭistasyāṃ kiṃ sahapradānamuta bhedeneti saṃdehe pūrvapakṣamāha-sarveṣāmiti /
sarveṣāṃ devānāmābhimukhyena prāpyanhaviravadyati gṛhṇāti, acchaṃvaṭkāraṃ vaṣaṭkārākhyadevabhāgamityarthaḥ /
yadvā sarvadevārthaṃ yugapadavadānaṃ kāryamityatra heturacchaṃvaṭkāramiti avyarthatvāyetyarthaḥ /
ekārthamavatte haviṣi śeṣo yāgānarhatayā vṛthā syāditi bhāvaḥ /
evaṃ sahāvadānaśruterdevaikyācca puroḍāśānāṃ sahaprakṣepe prāpte pṛthakprakṣepa iti siddhāntamāha-rājeti /
rājādhirājasvarājaguṇabhedena viśiṣṭadevatābhedādityarthaḥ /
kiñcādhvaryuṇā yajeti praiṣe kṛte hotrā yo mantraḥ paṭhyate sā yājyā, anubrūhīti praiṣānantaramantraḥ puronuvākyeti bhedo 'sti, tatrāsyāmiṣṭau prathamapuroḍāśapradāne yā kḷptā yājyā sa dvitīyapradāne puronuvākya, yā ca pūrvamanuvākya, sa paścādyājyeti vyatyāsamanvāheti śrutyā vidhānāt, yathāśruti prakṣepapṛthaktvamityāha-yājyeti /
saṃkarṣo devatākāṇḍam /
vāśabdo 'vadhāraṇe, nānaiva devatā rājādiguṇabhedena bhedāvagamāditi sūtrārthaḥ /
dṛṣṭānte devatābhedātkarmabhedavadvidyābhedaḥ syādityata āha-tatra tviti /
karmotpattivākyasthadevatābhedaḥ karmabhede heturiha tvannādo bhavati ya evaṃ vedetyutpattāvekatvena jñātavidyāyāḥ paścācchrutavāyuprāṇabhedo na bhedakaḥ, agnihotrasyeva dadhyādidravyabheda ityarthaḥ /
tarhi kenāṃśena pradānasya dṛṣṭāntatvamityata āha-vidyaikye 'pīti /
avasthābhedāddevatābhedaḥ prayogabhedaścetyaṃśenāyaṃ dṛṣṭānta ityarthaḥ //43//


END BsCom_3,3.28.43

____________________________________________________________________________________________

START BsCom_3,3.29.44



29 liṅgabhūyastvādhikaraṇam / sū. 44-52



liṅgabhūyastvāttaddhi balīyastadapi | BBs_3,3.44 |

vājasaneyino 'gnirahasye - 'naiva idamagre sadāsīt' ityetasminbrāhmaṇe mano 'dhikṛtyādhīyate 'tatṣaṭtriṃśatsahasrāṇyapaśyadātmano 'gnīnarkānmanomayāmanaścitaḥ' ityādi /
tathaiva 'vākcitaḥ prāṇacitaścakṣuścitaḥ śrotracitaḥ karmacito 'gnicitaḥ' iti pṛthagagamanīnāmananti sāṃpādikān /
teṣu saṃśayaḥ - kimete manaścidādayaḥ kriyānupraveśinastaccheṣabhūtā uta svatantrāḥ kevalavidyātmakā iti /
tatra prakaraṇākriyānupraveśe prāpte svātantryaṃ tāvatpratijānīte liṅgabhayastvāditi /
bhūyāṃsi hiliṅgānyasminbrāhmaṇe kevalavidyātmakatvameṣāmupodbalayanti dṛśyante tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ iti, 'tānhaitānevaṃvide sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti caivañjātīyakāni /
taddhi liṅgaṃ prakaraṇādbalīyaḥ /
tadapyuktaṃ pūrvasminkāṇḍe - 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāyepāradaurbalyamarthaviprakarṣāt' (jai.sū. 3.3.13) iti // 44 //




liṅgabhūyastvāt /
utpatteḥ prāgidaṃ sarvaṃ naiva sadāsīnnāpyasadityupakramya manaḥ sṛṣṭimuktvā tanmana ātmānamaikṣatetīkṣaṇapūrvakamagnīnapaśyaditi mano 'dhikṛtya paṭhantītyarthaḥ /
puruṣāyuṣṭvena kḷptaśatavarṣāntargataiḥ ṣaṭratriṃśatsahasrairahorātrairavacchinnatayā manovṛttīnāmasaṅkhyeyānāmapi ṣaṭtriṃśatsahasratvam /
tābhiriṣṭakātvena kalpitābhirmanasaiva saṃpāditā agnayo manaścitasthānarkānpūjyānmanovṛttiṣusaṃpāditānātmanaḥ svasya saṃbandhitvena mano 'paśyat, tathā vākprāṇādayo 'pi svasvavṛttirūpānagnīnapaśyannityāha-tatheti /
prāṇo ghrāṇaṃ karmendriyeṇa hastādinā citaḥ karmacitaḥ agnistvak pūrvatrāgnicayanaprakaraṇātkimete 'gnayaḥ kratvarthā uta prādhānyajñāpakaliṅgādibhūyastvātpuruṣārthā veti saṃśayamāha-teṣviti /
kevalavidyātmakāḥ kriyāṅgatvaṃ vinā bhāvanāmayā ityarthaḥ /
ekaprayogāsaṃbhavādvāyuprāṇayordhyānaprayogabhedo 'stu, iha tu manaścidādyagnīnāṃ prakaraṇātkarmāṅgatvenaikaprayogatvamiti prāpayya siddhāntamupakramate-tatretyādinā /
pūrvapakṣe bhāvanāgnīnāṃ kratvaṅgatvamiṣṭaṃ teṣāṃ kriyāṅgatvaṃ vikalpaḥ samuccayo vāstu /
siddhānte puruṣārthatvamiti phalam /
tattatra sarvaprāṇimanovṛttibhirmama sadāgnayaḥ cīyanta iti dhyānadārḍhye sati sarvabhūtāni yatkiñcit manasā saṃkalpayanti teṣāmevāgnīnāṃ sā kṛtiḥ karaṇamityekaṃ liṅgaṃ, kriyāṅgasya yatkiñcitkaraṇena sidyadarśanādityāha-tadyaditi /
evaṃvide svapate jāgrate 'pi tadīyāgnīnbhūtāni sarvadā cinvantīti liṅgāntaraṃ, kriyāṅgasya coditakālānuṣṭheyasya sadā sarvairanuṣṭhīyamānatvāyogādityarthaḥ /
ṣaṭtriṃśatsahasrasaṃkhyāpyanaṅgatve liṅgaṃ evañjātīyakapadenoktam //44//


END BsCom_3,3.29.44

____________________________________________________________________________________________

START BsCom_3,3.29.45



pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.45 |

naitaduktaṃ svatantrā ete 'gnayo 'nanyaśeṣabhūtā iti /
pūrvasya kriyāmayasyāgneḥ prakaraṇāttadviṣaya evāyaṃ vikalpaviśeṣopadeśaḥ syānna svatantraḥ /

nanu prakaraṇālliṅgaṃ balīyaḥ /

satyametat /
liṅgamapi tvevañjātīyakaṃ na prakaraṇādbalīyo bhavati /
anyārthadarśanaṃ hyetat /
sāṃpādikāgnipraśaṃsārūpatvāt /
anyārthadarśanaṃ cāsatyāmanyasyāṃ prāptau guṇavādenāpyupapadyamānaṃ na prakaraṇaṃ bādhitumutsahate /
tasmātasāṃpādikā apyete 'gnayaḥ prakaraṇātkriyānupraveśina eva syuḥ /
mānasavat /
yathā daśarātrasya dasaṇe 'hanyavivākye pṛthivyā pātreṇa samudrasya somasya prajāpataye devatāyai guhyamāṇasya grahaṇāsādanahavanāharaṇopahvānabhakṣaṇāni mānasānyevāmnāyante /
sa ca mānaso 'pi grahakalpaḥ kriyāprakaraṇātkriyāśeṣa eva bhavatyevamayamapyagnikalpa ityarthaḥ // 45 //



----------------------

FN: avivākyamiti daśamasyāhno nāmadheyam /



evaṃ siddhāntamupakramya pūrvapakṣayati-pūrveti /
pūrvasyeṣṭakābhiragniṃ cinuta ityuktasya sa eṣa tviṣṭakāgniriti saṃnihitasyāyaṃ vikalpaviśeṣopadeśaḥ saṃkalpamayatvākhyaprakārabhedopadeśaḥ kriyāgnivatsāṃkalpikāgnayo 'pyaṅgamiti yāvat /
kiṃ vidhivākyasthaṃ liṅgaṃ prakaraṇādbalīyaḥ, arthavādasthaṃ vā /
ādyamaṅgīkaroti-satyamiti /
na dvitīya ityāha-liṅgamiti /
mānasāgnividhyarthavādasthaliṅgānāṃ svārthaprāpakamānābhāvāddaurbalyamityarthaḥ /
sūtrasthakriyāpadaṃ vyācaṣṭe-tasmāditi /
nanu akriyārūpāgnīnāṃ dhyānamayānāṃ kathaṃ kriyāṅgatvaṃ tatrāha-mānasavaditi /
dvādaśāhasyādyantāhardvayaṃ tyaktvā madhyasthadaśarātrasyaiva dvirātrādiṣu prakṛtitvaṃ, taddharmamāṇāmeva teṣvatideśāttasya madhyadaśarātrasya daśame 'hanyarthādekādaśe 'hani mānasagrahaḥ śrūyate-'anayā tvā pātreṇa samudraṃ rasayā prājāpatyaṃ manograhaṃ gṛhṇāti'iti /
anayā rasayā pṛthivyā pātreṇa samudraṃ tvāṃ prajāpatidevatākaṃ manograhaṃ gṛhyate iti grahaḥ somarasaḥ, manasā rasatvena bhāvitamadhvaryurgṛhṇātītyarthaḥ /
ata evartvijāṃ dhyāyitayā vividhavākyoccāraṇābhāvādavivākyasaṃjñā ahnaḥ prāptaḥ /
grahaṇaṃ nāma somapātrasyopādānaṃ, gṛhītasya svasthāne sthāpanamāsādanaṃ somasya homo havanaṃ hutaśeṣādānamāharaṇaṃ śeṣabhakṣaṇāyartvijāṃ mitho 'nujñānakaraṇamupahvānaṃ tato bhakṣaṇamityetāni mānasānyevetyarthaḥ /
sa ca mānaso graho dvādaśāhādaharantaraṃ svatantramityāśaṅaḍkya dvādaśāhasaṃjñāvirodhānnāharantaraṃ kintu prakaraṇādavivākyasyāhno 'ṅgamiti siddhāntamāha-sa ceti /
kalpaḥ kalpanāprakāraḥ /
kecittvatra bhāṣye daśarātraśabdo vikṛtiparaḥ, tatrāpi daśame 'hanyavivākyasaṃjñake mānasagrahasyātideśaprāptatayāṅgatvādityāhuḥ //45//


END BsCom_3,3.29.45

____________________________________________________________________________________________

START BsCom_3,3.29.46



atideśāc ca | BBs_3,3.46 |

atideśaścaiṣāmagnīnāṅkriyānupraveśamupodbalayati - 'ṣaṭtriṃśatsahasasrāṇyagnayor'kāsteṣāmekaika eva tāvanyāvānasau pūrvaḥ' iti /
sati hi sāmānye 'tideśaḥ pravartate /
tataśca pūrveṇeṣṭakācitena kriyānupraveśināgninā saṃpādikānagnīnatidiśankriyānupraveśamevaiṣāṃ dyotayati // 46 //




manaścidādīnāṃ kriyāṅgatve prakaraṇamuktvā liṅgamāha-atideśācceti /
kriyāṅgatvasādṛśyādatideśa ityarthaḥ //46//


END BsCom_3,3.29.46

____________________________________________________________________________________________

START BsCom_3,3.29.47



vidyaiva tu nirdhāraṇāt | BBs_3,3.47 |

tuśabdaḥ pakṣaṃ vyāvartayati /
vidyātmakā evaite svatantrā manaścidādayo 'gnayaḥ syurna kriyāśeṣabhūtāḥ /
tathāhi nirdhārayati - 'te haite vidyācita eva' iti /
vidyayā haivaita evaṃvidaścitā bhavanti iti ca // 47 //




siddhāntamāha-vidyeti //47//


END BsCom_3,3.29.47

____________________________________________________________________________________________

START BsCom_3,3.29.48



darśanāc ca | BBs_3,3.48 |

dṛśyate caiṣāṃ svātantrye liṅgam /
tatpurastāddarśitam liṅgabhūyastvāt (bra. sū. 3.3.44) ityatra // 48 //




na śrutiliṅgavākyaiḥ prakaraṇaṃ bādhyamiti sūtratrayārthaḥ //48//


END BsCom_3,3.29.48

____________________________________________________________________________________________

START BsCom_3,3.29.49



nanu liṅgamapyasatyāṃmanyasyāṃ prāptāvasādhakaṃ kasyacidarthasyetyapāsya tatprakaraṇasāmarthyātkriyāśeṣatvamadhyavasitamityata uttaraṃ paṭhati -


śrutyādibalīyastvāc ca na bādhaḥ | BBs_3,3.49 |

naivaṃ prakaraṇasāmarthyātkriyāśeṣatvamadhyavasāya svātantrayapakṣo bādhitavyaḥ /
śrutyāderbalīyastvāt /
balīyāṃsi hi prakaraṇācchrutiliṅgavākyānīti sthitaṃ śrutiliṅgasūtre /
tāni ceha svātantryapakṣaṃ sādhayanti dṛśyante /
katham /
śrutistāvat 'te haite vidyācita eva' iti /
tathā liṅm 'sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti /
tathā vākyamapi 'vidyayā haivaita evaṃvidāśritābhavanti' iti /
'vidyācita eva' iti hi sāvadhāraṇeyaṃ śrutiḥ kriyānupraveśe 'mīṣāmabhyupagamyamāne pīḍitā syāt /

nanvabāhyasādhanatvābhiprāyamidavadhāraṇaṃ bhaviṣyati /

netyucyate /
tadabhiprāyatāyāṃ hividyocita itīyatā svarūpasamakīrtanenaiva kṛtatvādanarthakamavadhāraṇaṃ bhavet /
svarūpameva hyeṣāmabāhyasādhanamiti /
abāhyasādhanatve 'pi tu mānasagrahavatkriyānupraveśaśaṅkāyāṃ tannivṛttiphalamavadhāraṇarthavadbhaviṣyati /
tathā 'svapate jāgrate caivaṃvide sarvadā sarvāṇi bhūtānyetānyetānagniṃścinvanti' iti sātatyadarśanameṣāṃ svātantrye 'vakalpate /
yathā sāṃpādike vākyaprāṇamaye 'gnihotre 'prāṇaṃ tadā vāci juhoti - vācaṃ tadā prāṇe juhoti' (kau. 2.5) iti coktvocyate - 'ete anante āhutī jāgracca svapaṃśca satataṃ - juhoti' (kauṣī. 2.5) iti /
tadvat /
kriyānupraveśe tu kriyāprayogasyālpakālatvena na sātatyeṣāṃ prayogaḥ kalpeta /
nacedamarthavādamātramiti nyāyyam /
yatra hi vispaṣṭo vidhāyako liṅgādirupalabhyate yuktaṃ tatra saṃkīrtanamātrasyārthavādatvam /
iha hi vispaṣṭovidhyantarānupalabdheḥ saṃkīrtanādevaiṣāṃ vijñānavidhānaṃ kalpanīyam /
tacca yathāsaṃkīrtanameva kalpayituṃ śakyata iti sātatyadarśanāttathābhūtameva kalpyate /
tataśca sāmarthyādeṣāṃ svātantryasiddhiḥ /
etena tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ ityādi vyākhyātam /
tathā vākyamapi evaṃvide iti puruṣaviśeṣasaṃbandhamevaiṣāmācakṣaṇaṃ na kratusaṃbandhaṃ mṛṣyate /
tasmātsvātantryapakṣa eva jyāyāniti // 49 //




tatrāvadhāraṇaśruteranyathāsiddhiṃ śaṅkate-nanvabāhyeti /
vidyācita itipadenaivābāhyasādhanatvasya labdhatvādavadhāraṇaṃ vyarthamityāha-neti /
tarhi kathamasyārthavattvaṃ tatrāha-abāhyeti /
liṅgaṃ vyanakti-tatheti /
agnīnāṃ sarvakālavyāpitvenānaṅgatve dṛṣṭāntaramāha-tatheti /
tadā dhyānakāla ityarthaḥ /
home yathā sātatyamucyate tadvadagnīnāṃ sātatyadarśanamityanvayaḥ /
yaduktamarthavādasthatvālliṅgaṃ durbalamiti tanna /
sarvadā sarvabhūtāni madarthamagnīn cinvantīti dhyāyedityapūrvārthatayā vidhikalpanāt /
tathāca vidhivākyasthatvālliṅgaṃ prakaraṇādbalavādityāha-na cedamityādinā /
eteneti vidhitvenetyarthaḥ /
vākyaṃ vivṛṣoti-tatheti //49//


END BsCom_3,3.29.49

____________________________________________________________________________________________

START BsCom_3,3.29.50



anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | BBs_3,3.50 |

itaśca prakaraṇamupamṛdya svātantryaṃ manaścidādīnāṃ pratipattavyam /
yatkriyāvayavānmana-ādivyāpāreṣvanubadhnāti 'te manasaivādhīyanta manasācīyanta manasaiva grahā agṛhyanta manasāstuvanmanasāśaṃsanyatkiñca yajñe karma kriyate yatkiñca yajñiyaṃ karma manasaiva teṣu tanmanomayeṣu manaścitsu manomayameva kriyate' ityādinā /
saṃpatphalo hyayamanubandhaḥ /
naca pratyakṣāḥ kriyāvayavāḥ santaḥ saṃpadā lipsitavyāḥ /
nacātrodgīthādyupāsanavatkriyāṅgasaṃbandhāttadanupraveśitvamāśaṅkitavyaṃ śrutivairūpyāt /
nahyatra kriyāṅgaṃ kiñcidādāya tasminnado nāmādhyavasitavyamiti vadati /
ṣaṭtriṃśatsahasrāṇi tu manovṛttibhedānādāya teṣvagnitvaṃ grahādīṃśca kalpayati puruṣayādivat /
saṃkhyā ceyaṃ puruṣāyuṣasyāhaḥsu dṛṣṭā satī tatsaṃbandhinīṣu manovṛttiṣvāropyata iti draṣṭavyam /
evamanubandhātsvātantryaṃ manaścidādīnām /
ādiśabdādatideśādyapi yathāsaṃbhavaṃ yojayitavyam /
tathāhi - 'teṣāmekaika eva tāvānyānānasau pūrvaḥ' iti kriyāmayasyāgnermāhātmyaṃ jñānamayānāmekaikasyātidiśankiriyāyāmanādaraṃ darśayati /
naca satyeva kriyāsaṃbandhe vikalpaḥ pūrveṇottareṣāmiti śakyaṃ vaktum /
nahi yena vyāpāreṇāhanīyadhāraṇādinā pūrvaḥ kriyāyāmupakaroti tenottara upakartuṃ śaknuvanti /
yattu pūrvapakṣe 'pyatideśa upodbalaka ityuktaṃ sati hi sāmānye 'tideśaḥ pravartata iti tadasmātpakṣe 'gnitvasāmānyenātideśasaṃbhavātpratyuktam /
asti hi sāṃpādikānāmapyagnīnāmagnitvamiti /
śrutyādīni ca kāraṇāni darśitāni /
evamanubandhādibhyaḥ kāraṇebhyaḥ svatāntryaṃ manaścidādīnāma /
prajñāntarapṛthaktvavat /
yathā prajñāntarāṇi śāṇḍilyavidyāprabhṛtīni svena svenānubadhyamānāni pṛthageva karmabhyaḥ prajñāntarebhyaśca svatantrāṇi bhavantyevamiti /
dṛṣṭaścāveṣṭe rājasūyaprakaraṇapaṭhitāyāḥ prakaraṇādutkarṣo varṇatrayānubandhādrājayajñatvācca rājasūyasya /
taduktaṃ prathame kāṇḍe - 'kratvarthāyāmiti cenna varṇatrayasaṃyogāt' (jai.sū. 11.4.7) iti // 50 //



----------------------

FN: aveṣṭiretannāmnī iṣṭiḥ /



saṃpadupāstyai manovṛttiṣu kriyāṅgānāṃ yojanamanubandhaḥ śrutyā kriyate tadanyathānupapattyāpyagnīnāṃ puruṣārthatvaṃ kratvarthatve 'ṅgānāṃ siddhatvena saṃpādanānupapatterityāha-itaścetyādinā /
te agnayaḥ, adhīyanta teṣāmādhānaṃ manasaiva kuryādityarthaḥ /
kālasya chandasyaniyamāt /
acīyanta iṣṭakāścetavyā ityarthaḥ /
grahāḥ pātrāṇi, astuvan, udgātāraḥ stuvanti, aśaṃsan hotāraḥ śaṃsanti, kiṃ bahūktyā yatkiñcidyajñe karmārādupakārakaṃ yajñiyaṃ yajñasvarūpotpādakaṃ ca tatsarvaṃ manomayaṃ kuryāditi śrutyarthaḥ /
vṛttiṣvagnidhyānasya kriyānaṅgatve 'pyudgīthadhyānavatkriyāṅgāśritatvaṃ syānnetyāha-na cātrodgītheti /
aṅgāvabaddhaśrutito 'syāḥ śrutervairūpyaṃ sphuṭayati-nahīti /
anaṅgavṛttiṣu sāṅgakratusaṃpādanaṃ puruṣasya yajñatvadhyānavat svatantramityarthaḥ /
anādarārtho 'tideśo na bhavati kintu vikalpārtha ityata āha-naceti /
ekasminmādhye nirapekṣasādhanayorvikalpo bhavati yathā vrīhiyavayoratra tu kriyāgnerdhyānāgnīnāṃ sādhyabhedānna vikalpa ityarthaḥ /
ata eva samuccayo 'pi nirastaḥ /
yaduktaṃ kriyāṅgatvasāmānyenātideśa iti tannetyāha-yattviti /
sūtre bahuvacanārthamāha-śrutyādīni ceti /
anubandhātideśaśrutiliṅgavākyebhya ityarthaḥ /
evamiti /
artha iti śeṣaḥ manaścidādīnāṃ svātantraye kriyāprakaraṇādutkarṣaḥ syādityāśaṅkya sa iṣṭa ityāha-dṛṣṭaśceti /
ekādaśe cintitaṃ 'rājā svārājyakāmo rājasūyena yajeta'iti prakṛtyāveṣṭirnāma kācidiṣṭirāmnātā-'āgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇā',bārhaspatyaṃ caruṃ śitipṛṣṭho dakṣiṇā', 'aindramekādaśakapālamṛṣabho dakṣiṇā'iti /
tasyāṃ varṇabhedena prayogabhedaḥ, śrūyate-'yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutimāhutiṃ hutvābhighārayedyadi vaiśyo vaiśvadevaṃ caruṃ madhye nidadhyādyadi rājanyastadaindram'iti /
āgneyaindrapuroḍāśayormadhye bārhaspatyaṃ caruṃ nidhāyetyarthaḥ /
tatrāgneyādicaruṣu aṅgānāṃ tantreṇa prayogo bhavati madhyenidhānaliṅgātprayogabhede madhye nidhānāyogādetayānnādyakāmaṃ yājayedityekavacanācca /
sa ca tantraprayogo rājasūyakratubāhyāyāmannādyakāmavarṇatrayakartṛkāyāmevāveṣṭau jñeyo na tu kratvantargatāyām /
nanu kimatra niyāmakaṃ kratvarthāyāmapyaveṣṭau tantraprayogaḥ kiṃ na syāditi cet /
na /
varṇatrayasaṃyuktānāṃ kāmyāyāmevāṅgatantraikyasādhakasya madhye nadhānādiliṅgasya sattvādato liṅgaikavacanābhyāṃ tantraikye sati hiraṇyādikā militaikaivā dakṣiṇādheyā, anyathā prayogaikyāyogāt /
rājamātrakartṛkakratvantargateṣṭau tu varṇatrayasaṃyogābhāvānmadhye nidhānādiliṅgaṃ nāsti tataśca tantraikyasādhakābhāvāddakṣiṇābhedena tantrabheda ityaṅgānāmāvṛttireva caruṣviti sūtrārthaḥ /
atra caikaprayogaliṅgasya kratvartheṣṭāvasaṃbhavaṃ kāmyeṣṭau ca saṃbhavaṃ vadatānena sūtreṇa kāmyeṣṭeḥ kratvartheṣṭivilakṣaṇatvātkratuprakaraṇādutkarṣa iti sūcitam /
sa cotkarṣo yukta eva, rājamātrakartṛkarājasūyakratau varṇatrayakartṛkeṣṭerantarbhāvāyogāditi sthitaṃ, tathā manaścidādīnāmutkarṣa iti bhāvaḥ //50//


END BsCom_3,3.29.50

____________________________________________________________________________________________

START BsCom_3,3.29.51



na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | BBs_3,3.51 |

yaduktaṃ mānasāvaditi tatpratyucyate /
na mānasagrahasāmānyādapi manaścidādīnāṃ kriyāśeṣatvaṃ kalpyam /
pūrvoktebhyaḥ śrutyādihetubhyaḥ kevalapuruṣārthatvopalabdheḥ /
nahi kiñcitkasyacitkenacitsāmānyaṃ na saṃbhavati /
naca tāvatā yathātvaṃ vaiṣamyaṃ nivartate /
mṛtyuvat /
yathā 'sa vā eṣa eva mṛtyurya eṣa etasminmaṇḍale puruṣaḥ' iti 'agnirvai mṛtyuḥ' (bṛ. 3.2.10) iti cāgnyādityapuruṣayoḥ samāne 'pi mṛtyuśabdaprayoge nātyantasāmyāpattiḥ /
yathā ca 'asau vāva loko gautamāgnistasyāditya eva samit' (chā. 5.4.1) ityatra na samidādisāmānyāllokasyāgnibhāvāpattistadvat // 51 //




evaṃ dṛṣṭāntaṃ vighaṭayati-na sāmānyāditi /
kratvarthatvapuruṣārthatvavaiṣamye 'pi mānasatvasāmānyaṃ na virudhyate viṣamayorapi sāmyadarśanādityarthaḥ //51//


END BsCom_3,3.29.51

____________________________________________________________________________________________

START BsCom_3,3.29.52



pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.52 |

parastādapi 'ayaṃ vāva loka eṣo 'gniścittaḥ' ityasminnanantare brāhmaṇe tāvadvadhyaṃ kevalavidyāvidhitvaṃ śabdasya prayojanaṃ lakṣyate na śuddhakarmāṅgavidhitvam /
tatra hi -' vidyayā tadārohanti yatra kāmāḥ parāgatāḥ /
na tatra dakṣīṇā yanti nāvidvāṃsastapasvinaḥ' ityanena ślokena kevalaṃ karmanindanvidhyāṃ ca praśaṃsannidaṃ gamayati /
tathā purastādapi yadetanmaṇḍalaṃ tapati ityasminbrāhmaṇe vidyāpradhānatvameva lakṣyate so 'mṛto bhavati mṛtyurhyasyātmā bhavati iti vidyāphalenaivopasaṃhārānna karmapradhānatā tatsāmānyādihāpi tathātvam /
bhūyāṃsastvagnyavayavāḥ saṃpādayitavyā vidyāyāmityetasmātkāraṇādagninānubadhyate vidyā na karmāṅgatvāt /
tasmānmanaścidādīnāṃ kevalavidyātmakatvasiddhiḥ // 52 //




kiñca pūrvottarabrāhmaṇayoḥ svatantravidyāvidhānāttanmadhyasthasyāpi brāhmaṇasya svatantravidyāvidhiparatvamityāha-pareṇa ceti /
cite 'gnau lokadṛṣṭividhānaṃ svatantramuttaratra gamyate pūrvatra maṇḍalapuruṣopāstistatsāṃnidhyānmadhye 'pi mānasāgnayaḥ svatantrā ityarthaḥ /
tarhi kriyāgninā saha pāṭhaḥ kimarthamityata āha-bhūyāṃsastviti //52//


END BsCom_3,3.29.52

____________________________________________________________________________________________

START BsCom_3,3.30.53



30 aikātmyādhikaraṇam / sū. 53-54


eka ātmanaḥ śarīre bhāvāt | BBs_3,3.53 |

iha dehavyatiriktasyātmanaḥ sadbhāvaḥ samarthyate bandhamokṣādhikārasidamadhayo /
nahyasati dehavyatiriktātmani paralokāścodanā upapajadyerankasya vā brahmātmatvamupadiśyeta /

nanu śāstrapramukha eva prathame pāde śāstraphalopabhogyasya dehāvyatiriktasyātmano 'stitvamuktam /

satyamuktaṃ bhāṣyakṛcā natu tatrātmāstitve sūtramasti /
iha tu svayameva sūtrakṛtā tadastitvamākṣepapuraḥsaraṃ pratiṣṭhāpitam /
ita eva cākṛṣyācāryeṇa śabarasvāminā pramāṇalakṣaṇe varṇitam /
ata eva ca bhagavatopavarṣeṇa prathame tantra ātmāstitvābhidhānaprasaktau śārīrake vakṣyamāḥ ityuddhāraḥ kṛtaḥ /
iha cedaṃ codanālakṣaṇeṣūpāsaneṣu vicāryamāṇeṣvātmāstitvaṃ vicāryate kṛtsnaśāstraśeṣatvapradarśanāya /
apica pūrvasminnadhikaraṇe prakaraṇotkarṣābhyupagamena manaścidādīnāṃ puruṣārthatvaṃ varṇitaṃ ko 'sau puruṣo yadarthā ete manaścidādaya ityasyāṃ prasaktāvidaṃ dehavyatiriktasyātmano 'stitvamucyate /
tadastitvākṣepārthaṃ cedamādimaṃ sūtram /
ākṣepapūrvikā hi parihāroktirvivakṣiter'the sthūṇānikhanananyāyena dṛḍhāṃ buddhimutpādayati /
atraike dehamātrātmadarśino lokāyatikā dehavyatiriktasyātmano 'bhāvaṃ manyamānāḥ samastavyasteṣu bāhyeṣu pṛthivyādiṣvadṛṣṭamapi caitanyaṃ śarīrākārapariṇateṣu bhūteṣu syāditi saṃbhāvayantastebhyaścaitanyaṃ madaśaktivadvijñānaṃ caitanyaviśiṣṭaḥ kāyaḥ puruṣa iti cāhuḥ /
na svargagamanāyāpavargagamanāya vā samartho dehavyatirikta ātmāsti /
hetuṃ cācakṣataśarīre bhāvāditi /
yaddhi yasminsati bhavatyasati ca na bhavati tattaddharmatvenādhyavasīte yathāgnidharmāvauṣṇyaprakāśau /
prāṇaceṣṭācaitanyasmṛtyāścātmadharmatvenābhimatā ātmavādināṃ te 'pyantareva deha upalabhyamānā bahiścānupalabhyamānā asiddhe dehavyatirikte dharmiṇi dehadharmā eva bhavitumarhanti /
tasmādavyatirikto dehādātmana iti // 53 //



----------------------

FN: uddhāraḥ uparamaḥ /



manaścidādīnāṃ puruṣārthatvamuktaṃ tadayuktaṃ dehātiriktapuruṣābhāvādityākṣipati-eka ātmanaḥ śarīre bhāvāt /
siddhāntaphalamāha-bandheti /
pūrvapakṣe tu paralokārthakarmasu mokṣārthavidyāyāṃ cāpravṛttiriti vyatirekamukhena phalamāha-na hyasatīti /
vyatiriktātmavicārasya pūrvatantre kṛtatvātpaunaruktyamityāśaṅkya tatratyavicārasyāpīdameva sūtraṃ mūlaṃ jaiminisūtrābhāvādataḥ kva punaruktirityāha-nanu śāstretyādinā /
'yajñāyudhī yajamānaḥ svargaṃ lokameti'ityādivākyasya bhokturabhāvādaprāmāṇyaprāptāvita evākṛṣya bhokturvicāraḥ kṛta ityatra vṛttikāravacanaṃ liṅgamāha-ata eveti /
tatra sūtrābhāvādevetyarthaḥ /
uddhāra uparamaḥ /
asyādhikaraṇasyāsminpāde prasaṅgasaṃgatirityāha-iha ceti /
āmuṣmikaphalopāsanānirṇayaprasaṅgena tadapekṣitātmāstitvamucyata ityarthaḥ /
etatsiddhavatkṛtya prathamasūtre 'thaśabdenādhikārī cintitastasmādidamadhikaraṇaṃ sarvaśāstrāṅgamiti śāstrasaṃgatimāha-kṛtsneti /
ākṣepalakṣaṇāmavāntarasaṃgatimāha-apiceti /
dehātirikta ātmāsti na veti vādivipratipatteḥ saṃśaye pūrvapakṣamāha-atraika iti /
yadyapi samasteṣu militeṣu bhūteṣu caitanyaṃ na dṛṣṭaṃ taptodakumbhasya jñānābhāvādvyasteṣu tu nāstyeva tathāpi dehātmakabhūteṣu syāditi tebhyo bhūtebhyaścaitanyaṃ saṃbhāvayanto madaśaktivadvijñānaṃ saṃghātajaṃ tadviśiṣṭasaṃghāta ātmetyāhurityanvyaḥ /
yathā mādakadravyeṣu tāmbūlapatrādiṣu pratyekamadṛṣṭāpi madaśaktistatsaṃghātājjāyate tadvadityārthaḥ /
nanu dehaḥ svayaṃ na cetanaḥ ghaṭavadbhautikatvāt kintu cetanaḥ kaścitsvargādibhoktāsti tatsāṃnidhyāddehasya caitanyavibhrama ityata āha-na svargeti //53//


END BsCom_3,3.30.53

____________________________________________________________________________________________

START BsCom_3,3.30.54



evaṃ prāpte brūmaḥ -


vyatirekastadbhāvabhāvitvānna tūpalabdhivat | BBs_3,3.54 |

natvedamasti yaduktamavyatireko dehādātmana iti /
vyatireka evāsya dehādbhavitumarhati tadbhāvābhvitvāt /
yadi dehabhāve bhāvāddehadharmatvamātmadharmāṇāṃ manyeta tato dehabhāve 'pyabhāvādataddharmatvamevaiṣāṃ kiṃ na manyeta /
dehadharmavailakṣaṇyāt /
yehi dehadharmā rūpādayaste yāvaddehaṃ bhavati /
prāṇaceṣṭādayastu satyapi dehe mṛtāvasthāyāṃ na bavanti /
dehadharmāśca rūpādayaḥ parairapyupalabhyante natvātmadharmāścaitanyasmṛtyādayaḥ /
apica sati hi tāvaddehe jīvadavasthāyāmeṣāṃ bhāvaḥ śakyate niścetuṃ natvasatyabhāvaḥ /
patite 'pi kadācidasmindehe dehāntarasaṃcāreṇātmadharmā anuvarteran /
saṃśayamātreṇāpi parapakṣaḥ pratiṣidhyate /
kimātmakaṃ ca punaridaṃ caitanyaṃ manyate yasya bhūtebhya utpattimicchatīti paraḥ paryanuyoktavyaḥ /
nahi bhūtacatuṣṭayavyatirekeṇa lokāyatikaḥ kiñcittattvaṃ pratyeti /
yadanubhavanaṃ bhūtabhautikānāṃ taccaitanyamiti cet /
tarhi viṣayatvātteṣāṃ na taddharmatvamaśnuvīta svātmani kriyāvirodhāt /
nahyagniruṣṇaḥ sansvātmānaṃ dahati /
nahi naṭaḥ śikṣitaḥ sansvaskandhamadhirokṣyati /
nahi bhūtabhautikadharmeṇa satā caitanyena bhūtabhautikāni viṣayīkriyeran /
nahi rūpādibhiḥ svarūpaṃ pararūpaṃ vāviṣayīkriyate /
viṣayīkriyante tu bāhyādhyātmikāni bhūtabhautikāni caitanyena /
ataśca yathaivāsyā bhūtabhautikaviṣayāyā upalabdherbhāvo 'bhyupagantavyaḥ /
upalabdhisvarūpa eva ca na ātmetyātmano dehavyatiriktatvam /
nityatvaṃ copalabdheraikarūpyāt /
ahamidamadrākṣamiti cāvasthāntarayoge 'pyupalabdhṛtvena pratyabhijñānāt /
smṛtyādyupapatteśca /
yattūktaṃ śarīre bhāvāccharīradharma upalabdairiti tadvarṇitena prakāreṇa pratyuktam /
apica satsupradīpādiṣūpakaraṇeṣūpalabdhirbhavatyasatsu na bhavati /
nacaitāvatā pradīpādidharma evopalabdhirbhavati /
evaṃ sati deha upalabdhirbhavatyasati ca na bhavatīti na dehadharmau bhavitumarhati /
upakaraṇatvamātreṇāpi pradīpādivaddehopayogopapatteḥ /
nacātyantaṃ dehasyopalabdhāvupayogo 'pi dṛśyate niśceṣṭe 'pyasmindehe svapne nānāvidhopalabdhidarśanāt /
tasmādanavadyaṃ dehavyatiriktasyātmano 'stitvam // 54 //




manuṣyo 'haṃ jānāmiti dehasya jñātṛtāyāḥ pratyakṣatvādātmadharmatvena prasiddhānāṃ dharmāṇāṃ dehānvyavyatirekānubhavāttadanyātmani pratyakṣābhāvādapratyakṣasyāprāmāṇikatvāddeha evātmeti prāpte sūtrasthanatvitipadena siddhāntaṃ pratijānīte-natvetaditi /
anumānasya tāvatprāmāṇyamanicchitāpyāstheyamanyathā vyavahārāsiddheḥ /
na hyanāgatapākādāviṣṭasādhanatānumitaṃ vinā pravṛttiḥ saṃbhavati /
tathāca jñānādayo dehavyatiriktāśrayā dehasattve 'pyasattvādvyatirekeṇa deharūpādivadityāha-vyatireka evāsyeti /
nacādau śyāmadehasya paścādrūpāntare vyabhicāraḥ, guṇatvasākṣādvyāpyajātyavacchedena asattvasya vivakṣitatvāt dehe 'vasthite sadā rūpatvāvacchinnamastyeva /
jñānatvāvacchinnaṃ tu nāstīti na jñānaṃ dehadharmaḥ /
kiñca ete na dehaguṇāḥ parairadṛśyatvādityāha-dehadharmāśceti /
kiñca dehavyatirike teṣāmabhāvasya saṃdigdhatvānna dehadharmatvaniścaya ityāha-apiceti /
na cānupalambhātteṣāmabhāvaniścayastavānupalabdheramānatvāt, taddharmyātmano dehāntaraprāptyāpyanupalambhopapatteśceti bhāvaḥ /
upalabdhivaditi sūtrasthaṃ padaṃ vyākhyātumupakramate-kimātmakamiti /
tatkiṃ bhūtātiriktaṃ tattvamuta rūpādivadbhūtadharmaḥ /
nādyaḥ, apasiddhāntādityuktvā dvitīyamāśaṅkya niṣedhati-yadanubhavanamityādinā /
dehātmakabhūtānāṃ caitanyaṃ prati viṣayatvātkartṛkarmavirodhena viṣayasya kartṛtvā yogānna bhūtakartṛkatvaṃ caitanyasyetyarthaḥ /
kiñca jñānasya bhūtadharmatve rūpādivajjāḍyāpatterna taddharmatvamityāha-nahīti /
phalitaṃ sūtrapadārthamāha-ataśceti /
yā dehātiriktā sadrūpopalabdhiḥ sa evātmā cedanityaḥ syādupalabdheranityatvādityata āha-nityatvaṃ ceti /
ghaṭaḥ sphurati paṭaḥ sphuratīti sarvatra sphūrterabhedānnityatvaṃ viṣayoparāganāśe tu nāśabhrama ityarthaḥ /
evamātmā dehādbhinna upalabdhirūpatvādupalabdhivadityuktam /
kiñca jāgratsvapnayordehabhede 'pyātmaikatvapratyabhijñānādātmabhede cānyānubhūte 'nyasya smṛtīcchānupapatteḥ svapnasmṛtyādimānātmā dehādbhinna ityāha-ahamiti /
nirastamapyadhikābhidhitsayānuvadati-yattūktamiti /
upalabdherdehānvayavyatirekau na dehadharmatvasādhakau tannimittatvenānyathāsiddherityadhikamāha-apiceti /
upalabdhimātre dehasya nimittatvamapyasiddhamityāha-na cātyantamiti /
svapnopalabdhirna dehajanyā, dehavyāpāraṃ vināpi bhāvādvṛkṣavat /
ata eva tanvabhāve 'pi svapnavadyogināṃ bhogaṃ sūtrakṛdvakṣyati /
jāgradupalabdherdehajatvamastītyatyantamityuktam /
tasmāduktānumānugṛhītānmama śarīramiti bhedānubhāvādahaṃ manuṣya ityabhedajñānaṃ bhrama ityupasaṃharati-tasmāditi //54//


END BsCom_3,3.30.54

____________________________________________________________________________________________

START BsCom_3,3.31.55



31 aṅgāvabaddhādhikaraṇam / sū. 55-56


aṅgāvabaddhāstu na śākhāsu hi prativedam | BBs_3,3.55 |

samāptā prāsaṅgikī kathā, saṃprati tu prakṛtāmevānuvartāmahe - 'omtyetadakṣaramudgīthamupāsīta' (chā.

1.1.1) 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.1.1), 'ukthamukthamiti vai prajā vadanti tadidamevoktham', 'iyameva pṛthivī', 'ayaṃ vāva loka eṣo 'gniścitaḥ' ityevamādyā ya udgīthādikarmāṅgāvabaddhāḥ pratyayāḥ prativedaṃ śākhābhedeṣu vihitāste tattacchākhāgateṣvevodgīthādiṣu bhaveyurathavā sarvaśākhāgateṣviti viśayaḥ /
pratiśākhaṃ na svarādibedādudgīthādiṣu vidhīyeranniti /
kutaḥ - saṃnidhānāt /
'udgīthamupāsīta' (chā. 1.1.1) iti hi sāmānyavihitānāṃ viśṣākāṅkṣāyāṃ saṃnikṛṣṭenaiva svaśākhāgatena viśeṣaṇākāṅkṣādinivṛtteḥ /
tadatilaṅghanena śākhāntaravihitaviśeṣopādāne kāraṇaṃ nāsti /
tasmātpratiśākhaṃ vyavastheti /
evaṃ prāpte bravītyaṅgāvabaddhāstviti /
tuśabdaḥ pakṣaṃ vyavartayati /
naite prativedaṃ svaśākhāsveva vyavatiṣṭheran /
apitu sarvaśākhāsvanuvarteran /
kutaḥ - udgīthādiśrutyaviśeṣāt /
svaśākhāvyavasthāyāṃ hyudgīthamupāsīteti sāmnyaśrutiraviśeṣapravṛttā satī saṃnidhānavaśena viśeṣe vyavasthāpyamānā pīḍitā syāt /
nacaitannyāyyam /
saṃnidhānāttu śrutirbalīyasī /
naca sāmānyāśrayaḥ pratyayo nopapadyate /
tasmātsvarādibhede satyapyudgīthatvādyaviśeṣātsarvaśākhāgateṣvevodgīthādiṣvevañjātīyakāḥ pratyayāḥ syuḥ // 55 //




aṅgāvabaddhāḥ /
udgīthāvayavoṅkāre prāṇadṛṣṭiḥ, 'pṛthivī hiṅkāre 'gniḥ prastāvo 'ntarīkṣamudgītha ādityaḥ pratihāro dyaurnidhanam /
'iti hiṅkārādipañcavidhe sāmni pṛthivyādilokadṛṣṭiḥ, ukthākhyaśastre pṛthivīdṛṣṭiḥ, iṣṭakācitāgnau lokadṛṣṭirityevaṃ karmāṅgāśritopāstayaḥ santi, tāsūdgīthādisādhāraṇaśrutyā viśeṣasaṃnidhinā ca saṃśayaḥ /
nanūdgīthādīnāṃ sarvaśākhāsvekatvādupāstayaḥ sarvatreti vedyaikyānniścaye kathaṃ saṃśaya ityata āha-pratiśākhaṃ ceti /
yathā dehātmanorbhedādātmadharmā dehe na saṃbhavanti tathā prativedamudgīthādīnāṃ bhinnatvādekasminvede vihitodgīthādyupāstayo vedāntarasthodgīthādiṣu na saṃbhavantīti dṛṣṭāntena pūrvapakṣayati-svaśākheti /
udgīthamupāsīteti vidhivākyasthodgīthatvāsāmānyasya vyaktyapekṣatvāstvaśākhāsaṃnihitavyaktigraha ityarthaḥ /
sāmānyaśruteḥ saṃnihitavyaktigrahākhyasaṃkocastatra kartavyo yatra vyaktimātragraho nopapadyate, yathā śuklaṃ gāmānayetyatra gośruteḥ saṃnihitaśuklavyaktiparatayā saṃkocaḥ, atra nānupapattyabhāvādvyaktimātrasaṃbandhasāmānyamupāsyamiti siddhāntayati-evamityādinā //55//


END BsCom_3,3.31.55

____________________________________________________________________________________________

START BsCom_3,3.31.56



mantrādivadvāvirodhaḥ | BBs_3,3.56 |

athavā naivātra virodhaḥ śaṅkitavyaḥ /
kathamanyaśākhāgateṣūdgīthādiṣvanyaśākhāvihitā pratyayā bhaveyuriti /
mantrādivavirodhopapatteḥ /
tathāhi mantrāṇāṃ karmaṇāṃ guṇānāṃ ca śākhāntarotpannānāmapi śākhāntara upasaṃgraho dṛśyate /
yeṣāmapi hi śākhināṃ kuṭarurasītyaśmādānamantro nāmnātasteṣāmapyasau viniyogo dṛśyate kukkuṭarasītyaśmādānamantro nāmnātasteṣāmapyasau viniyogo dṛśyate kukkuṭo 'sītyaśmādānamādatte kudarurasīti veti /
yeṣāmapi samidādayaḥ prayājaḍā nāmnātasteṣāmapi teṣu guṇavidhirāmnāyate - ṛtavo vai prayājāḥ samānatra hotavyāḥ iti /
tathā yeṣāmapi ajo 'gnīṣomīyaḥ iti jātiviśeṣopadeśo nāsti teṣāmapi tadviṣayo mantravarṇa upalabhyate - chāgasya vapāyā medaso 'nurbrūhi iti /
tathā vedāntarotpannānāmapi 'agnerverhetraṃ veradhvaram' ityevamādimantrāṇāṃ vedāntare parigraho dṛṣṭaḥ /
tathābahvṛcapaṭhitasya sūktasya yo jāta eva prathamo manasvān (ṛ.saṃ 2.6.7) ityasya adhvaryave sajanīyaṃ śasyam ityatra parigraho dṛṣṭaḥ /
tasmādyathāśrayāṇāṃ karmāṅgānāṃ sarvatrānuvṛttirevamāśritānāmapi pratyayānāmityavirodhaḥ // 56 //




pūrvaṃ śākhāntaravihitopāstīnāṃ śākhāntarasthāṅgasaṃbandhe yaḥ pratīto virodhastamaṅgīkṛtya saṃbandha uktaḥ, saṃprati virodha eva nāsti, śākhāntaravihitāṅgānāṃ śākhāntarasthāṅgisaṃbandhavaduktasaṃbandhopapatterityāha-athavetyādinā /
yajurvedināṃ kukkuṭo 'sīti mantro 'sti kuṭarurasīti nāsti tathāpi taṇḍulapeṣaṇārthāśmādāne mantradvayasya vikalpena viniyogātso 'pi prāpnotītyarthaḥ /
sūtrasthādipadopāttakarmaṇāmudāharaṇamāha-yeṣāmiti /
maitrāyaṇīyānāmityarthaḥ /
hemantaśiśirayoraikyādṛtavaḥ pañca tadvatpañcasaṃkhyākāḥ prayājāḥpḍha.da.1-samānadeśe /
phsamānatratulyakarmasthale hotavyā iti pañcatvaguṇavidhānādguṇinaḥ śākhāntaravihitāḥ saṃbadhyanta iti bhāvaḥ /
guṇamudāharati-tathā yeṣāmiti /
yajurvedināmagnīṣomīyaḥ paśuḥ śruto nāja iti jātiviśeṣastathāpi praiṣamantraliṅgājjātiviśeṣasaṃgraha ityarthaḥ /
mantrāṇamudāharaṇāntaramāha-tatheti /
sāmavedasthānāṃ yajurvede parigraha ityarthaḥ /
tatheti 'sa janāsa indra'ityanenopalakṣitaṃ sūktaṃ sajanīyaṃ tasya yājuṣādhvaryukartṛkaprayoge śaṃsanaṃ dṛṣṭamityarthaḥ /
yo jāto bāla eva prathamo guṇaiḥ śroṣṭho manasvānvivekavānsa indra evaṃvidho he jānaso janā iti śrutyarthaḥ //56//


END BsCom_3,3.31.56

____________________________________________________________________________________________

START BsCom_3,3.32.57



32 bhūmajyāyastvādhikaraṇam / sū. 57


bhūmnaḥ kratuvajjyāyastvaṃ tathā hi darśayati | BBs_3,3.57 |

'prācīnaśāla aupamanyavaḥ' (chā. 5.11.1) ityasyāmākhyāyikāyāṃ vyastasya samastasya ca vaiśvānarasyopāsanaṃ śrūyate /
vyastopāsanaṃ tāvat 'aupamanyava kaṃ tvamātmānamupāḥsa iti devameva bhagavo rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṃ tvamātmānamupāḥse' (chā. 5.12.1) ityādi /
tathā samastopāsanamapi 'tasya ha vā etasyātmano vaiśvānarasyamūrdhaiva sutejāścakṣurviśvarūpa prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastireva rayiḥ pṛthivyeva pādau' (chā. 5.18.2) ityādi /
tatra saṃśayaḥ - kimihobhayathāpyupāsanaṃ syādvyastasya samastasya cota smastasyaiveti /
kiṃ tāvatprāptam /
pratyavayavaṃ sutejaḥprabhṛtiṣūpāḥsa iti kriyāpadaśravaṇāt 'tasmāttava sutaṃ prasutamāsutaṃ kule dṛśyate' (chā. 5.12.1) ityādiphalabhedaśravaṇācca vyastānyapyupāsanāni syuriti prāptam /
tato 'bidhīyate - bhūnnaḥ padārthopacayātmakasya samastasya vaiśvānaropāsanasya jyāyastvaṃ prādhānyamasminvākye vivakṣitaṃ bhavitumarhati na pratyekamavayavopāsanānāmapi /
kratuvat /
yathā kratuṣu darśapūrṇamāsāprabhṛtiṣu sāmastyena sāṅgapradhānaprayoga evaikovivakṣyate na vyastānāmapi prayogaḥ prayājādīnām /
nāpyekadeśāṅgayuktasya pradhānasya tadvat /
kuta etadbhūmaiva jyāyāniti /
tathāhi śrutirbhūmno jyāyastvaṃ darśayati ekavākyatāvagamāt /
ekaṃ hīdaṃ vākyaṃ vaiśvānaravidyāviṣayaṃ paurvāparyālocanātpratīyate /
tathāhi - prācīnaśālaprabhṛtaya uddālakāvasānāḥ ṣaḍṛṣayo vaiśvānaravidyāyāṃ pariniṣṭhamapratipadyamānā aśvapatiṃ kaikeyaṃ rājānamabhyājagmurityupakramyaikaikasyarṣerupāsyaṃ dyuprabhṛtīnāmekaikaṃ śrāvayitvā 'mūrdhā tveṣa ātmana iti hovāca' (chā. 5.12.2) ityādinā mūrdhādibhāvaṃ teṣāṃ vidadhāti /
'mūrdhā tevyapatiṣyadyanmāṃ nāgamiṣyaḥ' (chā. 5.12.2) ityādinā ca vyastopāsanamapavadati /
punaśca vyastopāsanaṃ vyāvartya samastopāsanamevānuvartya 'sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti' (chā. 5.18.1) iti bhūmāśrayameva phalaṃ darśayati /
yattu pratyekaṃ sutejaḥprabhṛtiṣu phalabhedaśravaṇaṃ tadevaṃ satyaṅgaphalāni pradhāna evābhyupagatānīti draṣṭavyam /
tathopāḥsa ityapi pratyavayavamākhyātaśravaṇaṃ parābhiprāyānuvādārthaṃ na vyastopāsanavidhānārtham /
tasmātsamastopāsanapakṣa eva śreyānīti /
kecittvatra samastopāsanapakṣaṃ jyāyāṃsaṃ pratiṣṭhāpya jyāyastvavacanādeva kila vyastopāsanapakṣamapi sūtrakāro 'numanyata iti kathayanti tadayuktam /
ekavākyatāvagatau satyāṃ vākyabhedakalpanasyānyāyyatvāt /
'mūrdhā te vyapatiṣyat' (chā. 5.12.2) iti caivamādinindāvacanavirodhāt /
spaṣṭo copāsaṃhārasthe samastopāsanāvagame tadabhāvasya pūrvapakṣe vaktumaśakyatvāt /
sautrasya ca jyāyastvavacanasya pramāṇavattvābhiprāyeṇāpyupapadyamānatvāt // 57 //




bhūmnaḥ kratuvat /
dyulokādiṣu pratyekaṃ vaiśvānaratvopāstirvyastopāstistadavayavyupāstiḥ samastopāstiriti bhedaḥ /
ākhyāyikā pūrvameva vyākhyātā /
atrobhayatra vidhiphalayoḥ śravaṇādekavākyatvopapatteśca saṃśayamāha-tatreti /
'saiva hi satyādayaḥ'ityatra tadyattatsatyamiti prakṛtākarṣādvidyaikyamuktaṃ tadvadatraikyahetvabhāvādagatārthatvaṃ matvā pūrvatrodgīthādiśrutyā saṃnidhibādhenodgīthādyupāstīnāṃ sarvaśākhāsūpasaṃhāravadvyastopāstīnāṃ vidhiśruteḥ phalaśravaṇasya ca samastopāstisaṃnidhiprāptaṃ stutyarthatvaṃ bādhitvā tadvidheyatvamiti pūrvapakṣamāha-pratyavayavamiti /
phalānuktau pūrvottarapakṣasiddhireva phalaṃ mantavyam /
sutaṃ khaṇḍitaṃ somadravyaṃ tasyaiva prastutvamāsamantāt sutatvamavasthābhedaḥ /
somayāgasaṃpattistava kule dṛśyata iti yāvat /
ātmano vaiśvānarasya mūrdheva sutejā iti vākyaprakaraṇābhyāṃ vyastopāstīnāṃ samastopāstyantarbhāvena prayājadarśavadekaprayogatve siddhe pradhānatadaṅgaphalānāmarthavādagatānāmekapradhānaphalatayopasaṃhārādvākyabhedo na yukta iti siddhāntyāśayaḥ /
ekadeśivyākhyāmanūdya dūṣayati-keciditi /
yadyubhayathopāsanaṃ siddhāntastarhi vyastopāsameveti pūrvapakṣo vaktavyaḥ, sa ca na saṃbhavatītyāha-spaṣṭe ceti /
kathaṃ tarhi sūtre jyāyastvoktistatrāha-sautrasyoti /
vyastopāstīnāmaprāmāṇikatvadyotanārthaṃ taduktiriti bhāvaḥ //57//


END BsCom_3,3.32.57

____________________________________________________________________________________________

START BsCom_3,3.33.58



33 śabdādibhedādhikaraṇam / sū. 58


nānā śabdādibhedāt | BBs_3,3.58 |

pūrvasminnadhikaraṇe satyamapi sutejaḥprabhṛtīnāṃ phalabhedaśrutau samastopāsanaṃ jyāya ityuktam /
ataḥ prāptā buddhiranyānyapi bhinnaśrutīnyupāsanāni samasyopāśiṣyanta iti /
apica naiva vedyābhede vidyābhedo vijñātuṃ śakyate /

vedyaṃ hi rūpaṃ vidyāyā dravyadaivatamiva yāgasya /
vedyaścaika evesvaraḥ śrutinānatve 'pyavagamyate 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) 'kaṃ brahma khaṃ brahma' (chā. 4.10.5) 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.1.5) ityevamādiṣu /
tathā eka eva prāṇaḥ prāṇo vāva saṃvargaḥ' (chā. 4.3.3) 'prāṇo vāva jyeṣṭhaśca śreṣṭhaśca' (chā. 5.1.1) 'prāṇo ha pitā prāṇo mātā' (chā. 7.15.1) ityevamādiṣu /

vaidyaikatvāccavidyaikatvam /
śrutinānātvamapyasminpakṣe guṇāntaraparatvānnānārthakam /
tasmātsvaparaśākhāvihitamekadyavyapāśrayaṃ guṇajātaṃmupasaṃhartavyaṃ vidyākārtsnyāyeti /
evaṃ prāpte pratipadyate nāneti /
vedyābhede 'pyevañjātīyakāvidyā bhinnā bhavitumarhati /
kutaḥ śabdādibhedāt /
bhavati hi śabdabhedaḥ 'veda' 'upāsīta' 'sa kratuṃ kurvati' (chā. 3.14.1) ityevamādiḥ /
śabdabhedāśca karmabhedahetuḥ samadhigataḥ purastācchabdāntare karmabhedaḥ kṛtānubandhatvāditi /
ādigrahaṇādguṇādayo 'pi yathāsaṃbhavaṃ bhedahetavo yojayitavyāḥ /

nanu vedetyādiṣu śabdabheda evāvagamyate na yajatītyādivadarthabhedaḥ sarveṣāmevaiṣāṃ manovṛttyarthatvābhedāt arthāntarāsaṃbhavācca /
tatkathaṃ śabdabhedādvidyābheda iti /

naiṣa doṣaḥ /
manovṛttyarthatvābhede 'pyanubandhabhedādvedyabede sati vidyābhedopapatteḥ /
ekasyāpīśvarasyopāsyasya pratiprakaraṇaṃ vyāvṛttā guṇāḥ śiṣyante /
tathaikasyāpi prāṇasya tatra tatropāsyasyabhede 'pyanyādṛgguṇo 'nyatropāsitavyo 'nyādṛgguṇaścāntretyevamanubandhabhedādvedyabhede sati vidyābhedo vijñāyate /
nacātraiko vidyāvidhiritare guṇavidhaya iti śakyaṃ vaktum /
viniyogamanāyāṃ hetvabhāvāt /
anekatvācca pratiprakaraṇaṃ guṇānāṃ prāptavidyānuvādena vidhānānupapatteḥ /
nacāsminpakṣe samānāḥ santaḥ satyakāmādayo guṇā asakṛcchrāvayitavyāḥ /
pratiprakaraṇaṃ cedaṅkāmenedamupāsitavyamidaṅkāmena cedamiti nairākāṅkṣyāvagamānnaikavākyatāpattiḥ /
nacātra vaiśvānaravidyāyāmiva samastacodanāparāsti yadbalena pratiprakaraṇavartinyavayavopāsanāni bhūtvaikavākyatāmiyuḥ /
vidyaikatvanimitte ca vidyaikatve sarvatra niraṅ kuśe pratijñāyamāne samastaguṇopasaṃhāro 'śakyaḥ pratijñāyeta /
tasmātsuṣṭhūcyate nānā śabdādibhedāditi /
sthite cetasminnadhikaraṇe sarvavedāntapratyayamityādi draṣṭavyam // 58 //




nānā śabdādibhedāt /
śāṇḍilyādibrahmavidyaikā nānā vā tathā saṃvargādi prāṇavidyaikā nānā veti rūpaikyabhāvābhāvābhyāṃ saṃśaye dṛṣṭāntasaṃgatyā pūrvapakṣamāha-pūrvasminniti /
rūpaikyācca vidyaikyamityāha-apiceti /
vidyaikyaṃ cedekaśrutyuktavidyāyāḥ śrutyantare 'pyuktirvṛthetyata āha-śrutinānātvamapīti /
pūrvapakṣaphalamāha-tasmāditi /
siddhānte tu guṇānupasaṃhāra iti matvā sūtraṃ yojayati-vedyābhede 'pīti /
nanu bhinnabhāvārthavācakaśabdaḥ śabdāntaraṃ yathā 'yajati dadāti juhoti'iti tasmiñśabdabhede karmaśabditavidhyarthabhāvānāyā bhedo yuktastasyāḥ kṛtānubandhatvādbhedena svīkṛtaviṣayatvādbhāvārthabhedāditi yāvat /
prakṛte tu vedopāsītetyādiśabdārthopāsteryāgadānahomavatsvato bhedābhāvātsiddhaguṇakabrahmaṇā ekatvena viṣayato 'pi bhedābhāvātkathamupāstibheda iti śaṅkate-nanviti /
atra sūtre śabdabhedo 'bhyuccayamātratayoktaḥ, vidyānānātve samyagghetavastvādipadopāttā guṇādaya eva /
tathāhi siddhasyāpi guṇasya kāryānvayitayā kāryatvamasti /
yathā āruṇyādiguṇānāṃ krayaṇabhāvanānvayitayā kāryatvaṃ tathāca tattatprakaraṇeṣūtpattiśiṣṭairupāstibhāvanānvayitayā sādhyaistattadguṇairviśiṣṭatayopāsyarūpābhedādupāsanābhedaḥ /
yathā chatracāmarādiguṇabhedena rājopāstibhedaḥ, yathāvāmikṣāvājinaguṇabhedena yāgabhedastadvat /
tathā pratividyaṃ phalasaṃyogabhedāddaharaśāṇḍilyādisamākhyābhedādbheda iti samādhatte-naiṣa doṣa ityādinā /
yaduktaṃ śrutinānātvaṃ guṇāntaravidhyarthamiti tannetyāha-na cātraika iti /
kiñca prāptavidyānuvādenāprāptānekaguṇavidhāne vākyabhedaḥ syādityāha-anekatvācceti /
kiñca vidyaikyapakṣe guṇānāṃ punaruktirvṛthā, naca pratyabhijñānārthā brahmaikyādeva tatsiddheḥ, vidyānānātvapakṣe tu guṇānāmaprāpteḥ sā prāpyarthetyāha-na cāsminpakṣa iti /
phalabhedāccodanaikyābhāvātsarvaguṇadhyānasyāśakyatvācca vidyā nānetyāha-pratiprakaraṇaṃ cetyādinā /
daharadhyātuḥ sarveṣu lokeṣu kāmacāro bhavati vaiśvānaradhyātā sarvatrānnamattītyādiphalabheda ityarthaḥ /
nanu vidyānānātve siddhe paścāddaharādividyā prativedāntamekānekā veti cintocitā tatkathamādau sā kṛtetyata āha-sthite ceti /
vidyānānātvādhikaraṇaṃ pādādāveva saṃgatamatra prāsaṅgikamiti bhāvaḥ //58//


END BsCom_3,3.33.58

____________________________________________________________________________________________

START BsCom_3,3.34.59



34 vikalpādhikaramam / sū. 59


vikalpo 'viśiṣṭaphalatvāt | BBs_3,3.59 |

sthite vidyābhede vicāryate kimāsāmicchayā samuccayo vikalpo vā syāt, athavā vikalpa eva niyameneti /
tatra sthitatvāttāvadvidyābhedasya na samuccayaniyame kiñcitkāraṇamasti /

nanu bhinnānāmapyagnihotradarśapūrṇamāsādīnāṃ samuccayaniyamo dṛśyate /

naiṣa doṣaḥ /
nityatāśrutirhi tatra kāraṇaṃ naivaṃ vidyānāṃ kācinnityatāśrutirasti /
tasmānna samuccayaniyamaḥ /
nāpi vikalpaniyamaḥ /
vidyāntarādhikṛtasya vidyāntarāpratiṣedhāt /
pāriśeṣyādyāthākāmyamāpadyate /

nanvaviśiṣṭaphalatvādāsāṃ vikalpo nyāyyaḥ /
tathāhi - manomayaḥ prāṇaśarīraḥ (chā. 3.14.2) 'kaṃ brahma khaṃ brahma' (chā.4.105) 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8 1.5) ityevamādyāstulyavadīśvaraprāptiphalā lakṣyante /

naiṣa doṣaḥ /
samānaphaleṣvapi svargādisādhaneṣu karmasu yatākāmyadarśanāt /
tasmādyathākāmyaprāptāvucyate vikalpa evāsāṃ bhavitumarhati na samuccayaḥ /
kasmāt /
aviśiṣṭaphalatvāt /
aviśiṣṭaṃ hyāsāṃ phalamupāsyaviṣayasākṣātkaraṇam /
ekena copāsanena sākṣātkṛ upāsye viṣaya īśvarādau dvitīyamanarthakam /
api cāsaṃbhavaḥ /
sākṣātkaraṇasya samuccayapakṣe cittavikṣepahetutvāt /
sākṣātkaraṇasādyaṃ ca vidyāphalaṃ darśayanti śrutayaḥ -

'yasya syādaddhā na vicikitsāsti' (chā. 3.14.4) iti 'devo bhūtvā devānapyeti' (bṛ. 4.1.2) iti caivamādyāḥ /
tasmādaviśiṣṭaphalānāṃ vidyānāmanyatamāmādāya tatparaḥ syādyāvadupāsyaviṣayasākṣātkaramena tatphalaṃ prāptamiti // 59 //




vikalpaḥ /
vidyānāṃ svarūpamuktvānuṣṭhānaprakāro 'tra nirūpyata ityupajīvyatvasaṃgatimāha-sthita iti /
vidyāstrividhāḥ ahaṅgrahāstaṭasthā aṅgāśritāśceti /
tatrāhaṅgrahavidyāsu yāthākāmyavikalpayorvidyānānātvasāmyātsaṃśayamāha-kimiti /
pūrvapakṣe yathecchamanuṣṭhānamityaniyamaḥ siddhānte vikalpenānuṣṭhānamiti niyama iti phalabhedaḥ tatrāniyamaṃ sādhayati-tatra sthitatvādityādinā /
ekapuroḍāśaphalatvādyathā vrīhiyavayorvikalpastathā vikalpaniyama evāsāṃ vidyānāṃ nyāyyaḥ, tulyaphalatvāt /
naca phalabhūyastvārthinaḥ kāmyakarmasamuccayo 'pi dṛṣṭa iti vācyam, īśvarasākṣātkārātparaṃ phalabhede 'pyāsāmahaṅgrahopāstīnāṃ sākṣātkārātmakaphalasya tulyatvāt, tasya caikayākṛtatve anyasyāḥ kṛtyābhāvāccittavikṣepakatayā tadvighātakatvācceti siddhāntabhāṣyārthaḥ /
māstu sākṣātkāra ityata āha-sākṣātkaraṇasādhyaṃ ceti /
yasya puṃsaḥ, addhā īśvaro 'hamiti sākṣātkāraḥ syādvicikitsā ca nāsti ahamīśvaro na veti tasyaiveśvaraprāptirityarthaḥ /
jīvanneva bhāvanayā devatvaṃ sākṣātkṛtya dehapātottarakālaṃ devānprāpnotīti śrutyantarārthaḥ /

ahaṅgrahāṇāmanuṣṭhānaprakāramupasaṃharati-tasmāditi //59//


END BsCom_3,3.34.59

____________________________________________________________________________________________

START BsCom_3,3.35.60
35 kāmyādhikaraṇam / sū. 60


kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt | BBs_3,3.60 |

aviśiṣṭaphalatvādityasya pratyudāharaṇam /
yāsu punaḥ kāmyāsu vidyāsu 'sa ya etamevaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi' (chā. 3.15.2) 'sa yo nāma brahmetyupāste yāvannāmno gataṃ tatrāsya yatākāmacāro bhavati' (chā. 7.1.5) iti caivamādyāsu kriyāvadadṛṣṭenātmanātmīyaṃ phalaṃ sādhayantīṣu sākṣātkaraṇāpekṣā nāsti /
tā yatākāmaṃ samuccīyeranna vā samuccīyeranpūrvahetvābhāvāt /
pūrvasyāviśiṣṭaphalatvādityasya vikalpahetorabhāvāt // 60 //



36 yathāśrayabhāvādikaraṇam / sū. 61-66



kāmyāstu /
taṭasthopāstayo 'tra viṣayastāsu kiṃ vikalpa uta yathākāmamanuṣṭhānamiti pūrvavatsaṃśaye satyupāstitvāviśeṣādahaṅgrahavadvikalpa iti prāptāvapavādaṃ siddhāntayati-aviśiṣṭeti /
sa yaḥ kaścidetaṃ vāyumevaṃ gotvena kalpitānāṃ diśāṃ vatsaṃ vedopāste nāsau putramaraṇanimittaṃ rodanaṃ roditi labhate nityameva jīvatputro bhavatītyarthaḥ /
ahaṅgrahadṛṣṭānte sākṣātkāradvāratvamupādhiriti bhāvaḥ //60//


END BsCom_3,3.35.60

____________________________________________________________________________________________

START BsCom_3,3.36.61



aṅgeṣu yathāśrayabhāvaḥ | BBs_3,3.61 |

karmāṅgeṣūdgīthādiṣu ya āśritāḥ pratyayā vedatrayavihitāḥ kiṃ te samuccīyerankiṃvā yathākāmaṃ syuriti saṃśaye yathāśrayabhāva ityāha /
yataivaiṣāmāśrayāḥ stotrādayaḥ saṃbhūya bhavantyevaṃ pratyayā api āśrayatantratvātpratyayānām // 61 //




saṃpratyaṅgāvabaddhopāstīnāmanuṣṭhānakramaṃ vaktuṃ pūrvapayati-aṅgeṣviti /
aṅgāśritatvātsaphalatvācca saṃśayamāha-kimiti /
yathā kratvanuṣṭhāne tadāśritāṅgānāṃ samuccityānuṣṭhānaniyamastathāṅgānuṣṭhāne tadāśritopāstīnāṃ tanniyama iti sūtrārthaḥ /
nanu tannirdhāraṇāniyama ityatrāṅgāśritānāṃ godohanavadanaṅgatvamuktaṃ tatkathamanaṅgānāmaṅgavatsamuccayaśaṅketyucyate /
aṅgānyanuṣṭhāpayanprayogavidhiryadyupāsanāni nānuṣṭhāpayettarhi teṣāṃ tadāśritatvaṃ vyarthamiti manvānasya śaṅketi bhāvaḥ //61//


END BsCom_3,3.36.61

____________________________________________________________________________________________

START BsCom_3,3.36.62



śiṣṭeś ca | BBs_3,3.62 |

yathā vāśrayāḥ stotrādayastriṣu śiṣyanta evamāśritā api pratyayāḥ /
nopadeśakṛto 'pi kaścidviśeṣo 'ṅgānāṃ tadāśrayāṇāṃ ca pratyayānāmityarthaḥ // 62 //




tarhi godohanasyāpi samuccayaḥ syādityata āha-śiṣṭeśceti /
śiṣṭiḥ śāsanaṃ vidhānamiti yāvat /
vihitatvāviśeṣātsamuccayo 'ṅgatvādityarthaḥ /
godohanasya tu nānuṣṭhānaniyamaḥ, camasasthāne vihitatvāttanniyame camasavidhivaiyarthyāt /
upāsanānāṃ tu na kasyacidaṅgasya sthāne vihitatvamiti samuccayaniyamo na virudhyata iti bhāvaḥ //62//


END BsCom_3,3.36.62

____________________________________________________________________________________________

START BsCom_3,3.36.63



samāhārāt | BBs_3,3.63 |

hotṛṣadanāddhaivāpi durudgīthamanusamāharati (chā. 1.5.5) iti ca praṇavodgīthaikatvāvijñānamāhātmyādudgātāsvakarmaṇayutpannaṃ kṣataṃ hotrātkarmaṇaḥ pratisamādadhātīti bruvanvedāntaroditasya pratyayasya vedāntaroditapadārthasaṃbandhasāmānyātsravavedoditapratyayopasaṃhārasūcayatīti liṅgadarśanam // 63//




samuccaye liṅgam-samāhārāditi /
'ṛgvedināṃ yaḥ praṇavaḥ sa sāmavedināmudgīthaḥ'iti chāndogye prāṇavodgīthayoraikyadhyānavidhirasti, tasya phalārthavādo hotṛṣadanādityādiḥ /
hotuḥ śaṃsanasthalavācinā hotṛṣadanaśabdena śaṃsanaṃ lakṣyate-udgātā svarādipramādādduṣṭamapyudgīthaṃ samyakkṛtāddhotṛśaṃsanādanusamāhāratyeva nirdeṣaṃ karotyeva kila, śaṃsyamānapraṇavena svīyodgīthasyaikyadhyānabalādityarthaḥ /
tataḥ kiṃ tatrāha-iti bruvanniti /
sāmavedasthodgīthadhyānasya ṛgvedoktapraṇavasaṃbandho yo dṛṣṭaḥ sa evāṅgānāṃ sarvavedāntavihitopāstisamuccaye liṅgaṃ praṇavarūpapadārthasyopāstīnāṃ ca vedāntaroktatvasādṛśyādvedāntaroktāṅgasaṃbandhasyāpi samānatvādityarthaḥ //63//


END BsCom_3,3.36.63

____________________________________________________________________________________________

START BsCom_3,3.36.64



guṇasādhāraṇyaśruteś ca | BBs_3,3.64 |

vidyāyāṃ ca vidyāśrayaṃ santamoṅkāraṃ vetrayasādhāraṇāṃśrāvayati- 'teneyaṃ trayī vidyā vartata omityāśrāyatyomiti śaṃsatyomityudgāyati' (chā. 1.1.9) iti ca /
tataścāśrayasādāraṇyādāśritasādhāramyamiti liṅgadarśanameva /
athavā guṇasādhāraṇyaśruteśceti /
yadīme karmaguṇā udgīthādayaḥ sarve sarvaprayogasādhāraṇā na syurna syāttatastadāśrayāṇāṃ pratyayānāṃ sahabhāvaḥ /
te tūdgīthādayaḥ sarvāṅgagrāhiṇā prayogavacanena sarve sarvaprayogasādhāraṇāḥ śrāvyante /
tathaścāśrayasahabhāvātpratyayasahabhāva iti // 64 //




oṅkārasya dhyeyasya sādhāraṇyādapi tadāśritadhyānānāṃ samuccityānuṣṭhānaṃ gamyata iti liṅgāntaramāha-guṇeti /
tenoṅkāreṇa, vedatrayoktaṃ karma pravartata ityarthaḥ anvayamukhenoktamevārthaṃ vyatirekato 'pi vyācaṣṭe-athaveti //64//


END BsCom_3,3.36.64

____________________________________________________________________________________________

START BsCom_3,3.36.65



na vā tatsahabhāvāśruteḥ | BBs_3,3.65 |

na veti pakṣavyāvartanam /
na yatāśrayabhāva āśritānāmupāsanānāṃ bhavitumarhati /
kutaḥ - tatsahabhāvāśruteḥ /
yathā hi trivedīvihitānāmaṅgānāṃ stotrādīnāṃ sahabhāvaḥ śrūyate - 'grahaṃ vā gṛhītvā camasaṃ vonnīya stotramupākaroti stotramanuśaṃsati prastotaḥ sāma gāya hotaretadyaja' ityādinā /
naivamupāsanānāṃ sahabhāvaśrutirasti /

nanu prayogavacana eṣāṃ sahabhāvaṃ prāpayet /

neti brūmaḥ - puruṣārthatvādupāsanānām /
prayogavacano hi ṛtvartānāmudgīthādīnāṃ sahabhāvaṃ prāpayet /
udgīthādyupāsanāni ṛtvarthāśrayāṇyapi godohanādivatpuruṣārthanītvocāma 'pṛthagghyapratibandhaḥ phalam' (bra.saba. 3.3.42) ityatra /
ayameva copadeśāśrayo viseṣo 'ṅgānāṃ tadālambanānāṃ copāsanānāṃ yadekeṣāṃ kratvarthatvamekeṣāṃ puruṣārthatvamiti /
paraṃ ca liṅgadvayamakāraṇamupāsanasahabhāvasya śrutinyāyābāvāt /
naca pratiprayogamāśrayakārtsnyopasaṃhārādāśritānāmapi tathātvaṃ vijñātuṃ śakyam /
atatpratyuktatvādupāsanānām /
āśrayatantrāṇyapi hyupāsanāni kāmamāśrayābhāve mā bhūvanna tvāśrayasahabhāvena sahabhāvaniyamamarhanti tatsahabhāvāśrutereva /
tasmādyathākāmamevopāsanānyanuṣṭhīyeran // 65 //




phalecchāyā aniyamādupāstyaniyama eva yuktaḥ, aṅgatsamuccayaniyame mānābhāvāditi siddhāntayati-na veti /
prayogavidhiḥ khalu sāṅgapradhānānuṣṭhānaniyāmako na tvanaṅgānāṃ saṃgrahaka ityāha-neti brūma iti /
vimatopāstayaḥ kratau na samuccityānuṣṭhoyāḥ, bhinnaphalatvādgodohanavaditi bhāvaḥ /
śiṣṭeścetyuktaṃ nirasyati-ayameveti /
samāhārādguṇasādhāraṇyaśruteścetyuktaṃ liṅgadvayamapi mānāntaraprāptasya dyotakaṃ na svayaṃ sādhakamarthavādasthatvādityāha-paraṃ ceti /
guṇasādhāraṇyasūtrasya dvitīyāṃ vyākhyāṃ dūṣayati-naceti /
tatprayuktatvābhāve tadāśritatvaṃ kathamityata āha-āśrayeti /
idameva teṣāṃ aṅgāśritatvaṃ yadaṅgābhāve satyasattvaṃ na tvaṅgavyāpakatvamityarthaḥ //65//


END BsCom_3,3.36.65

____________________________________________________________________________________________

START BsCom_3,3.36.66



darśanāc ca | BBs_3,3.66 |

darśayati ca śrutisahabhāvaṃ pratyayānam - 'evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃścartvijo 'bhirakṣati'

(chā. 4.17.10) iti /
sarvapratyayopasaṃhāre hi sarve sarvavidaḥ iti na vijñānavatā brahmaṇā paripālyatvamitareṣāṃ saṃkīrtyeta /
tasmādyathākāmamupāsanānāṃ samuccayo vikalpo veti // 66 //



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīmacchārīrakamīmāṃsābhāṣye tṛtīyādyāyasya tṛtīyaḥ pādaḥ // 3 //


kiñca viduṣā brahmaṇānyeṣāmṛtvijāṃ pālyatvavacanānna sarvopāstīnāṃ sahaprayoga ityāha-darśanācceti /
ṛgvedādivihitāṅgalope vyāhṛtihomaprāyaścittādivijñānavattvamevaṃvittvaṃ brahmaṇa ityarthaḥ //66//



iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakavyākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //3//

// iti tṛtīyādhyāyasya parāparabrahmavidyāguṇopasaṃhārākhyastṛtīyaḥ pādaḥ //


END BsCom_3,3.36.66



____________________________________________________________________________________________
____________________________________________________________________________________________



tṛtīyādhyāye caturthaḥ pādaḥ /

atra nirguṇavidyāyā antaraṅgabahiraṅgasādhanavicāraḥ



tṛtīyādhyāye caturthaḥ pādaḥ /


____________________________________________________________________________________________

START BsCom_3,4.1.1



1 puruṣārthādhikaraṇam / sū. 1-17

puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 |

athedānīmaupaniṣadamātmajñānaṃ kimadhikāridvāreṇa karmaṇyevānupraviśatyāhosvitsvatantrameva puruṣārthasādhanaṃ bhavatīti mīmāṃsamānaḥ siddhāntenaiva tādupakramate puruṣārtho 'ta iti /
asmadvedāntavihitādātmajñānātsvatanatrātpuruṣārthaḥ siddyatīti bādarāyaṇa ācāryo manyate /
kuta etadavagamyate śabdādityāha /
tathāhi - 'tarati śokamātmavit' (chā. 7.1.3) 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (mu. 3.2.9) 'brahmavidāpnoti param' (tai. 2.1.1) 'ācāryavānpuruṣo veda tasya tāvadeva ciraṃ yāvannavimokṣye 'tha saṃpatsye' (chā /
6.14.2) iti /
'ya ātmāpahatapāpmā' (chā. 8.7.1) ityupakramya 'sarvāṃśca lokānāpnoti sarvāṃśca kāmānyastamātmānamanuvidya vijānāti (chā. 8.7.1) iti /
'ātmā vā are draṣṭavyaḥ' (bṛ. 4.5.6) ityupakramya 'etāvadare khalvamṛtatvam' (bṛ. 4.5.15) ityevañjātīyakā śrutiḥ kevalāyā vidyāyāḥ puruṣārthahetutvaṃ śrāvayati // 1 //




karmāṅgavidyāprasaṅgādbrahmajñānasya karmāṅgatvamāśaṅkyāha-puruṣārtho 'taḥ śabdāditi bādarāyaṇaḥ /
pūrvapāde parāparavidyānāṃ guṇopasaṃhāroktyā svarūpaṃ niścitamasminpāde tāsāṃ karmānaṅgatayā puruṣārthahetutvaṃ nirūpyate /
tato 'ṅgākāṅkṣāyāṃ yajñādīni bahiraṅgāni śamāddīnyantaraṅgāni ca nirūpyanta ityekavidyāviṣayatvaṃ pādayoḥ saṃgatiḥ tatrādau tattvajñānaṃ viṣayīkṛtya vādivipratipattyā saṃśayamāha-atheti /
pūrvapakṣe jñānakarmaṇoraṅgāṅgitvena samuccayaḥ /
siddhānte kevalajñānānmuktiriti phalabhedaḥ /
'ya ātmeti'prajāpatyuktabrahmavidyāyāṃ lokādikaṃ saguṇavidyāphalaṃ mokṣānande 'ntarbhāvābhiprāyeṇoktamiti mantavyam //1//


END BsCom_3,4.1.1

____________________________________________________________________________________________

START BsCom_3,4.1.2



athātra pratyavatiṣṭhate -


śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ | BBs_3,4.2 |

kartṛtvamātmanaḥ karmaśeṣatvāttadvijñānamapi vrīhiprokṣaṇādivadviṣayadvāreṇa karmasaṃbandhyevetyatastasminnavagataprayojana ātmajñāne yā phalaśrutiḥ sārthavāda iti jaiminirācāryo manyate yathānyeṣu dravyasaṃskārakarmasu 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti /
yadaṅ ke cakṣureva bhrātṛvyasya vṛṅ kte /
yatprayājānuyājā ijyante varma vā etadyajñasya kriyate karma yajamānasya bhrātṛvyābhibhūtyai' ityevañjātīyakā phalaśrutirarthavādaḥ /
tadvat /

kathaṃ punarasyānarabhyādhītasyātmajñānasya prakaraṇādīnāmanyatamenāpi hetunā vinā kratupraveśa āśaṅkyate /
kartṛdvāreṇa vākyāttadvijñānasya kratusaṃbandha iti cet /

na /
vākyāttadviniyogānupapatteḥ /
avyabhicāriṇā hi kenaciddvāreṇānārabhyādhītānāmapi vākyanimittaḥ kratusaṃbandho 'vakalpate /
kartā tu vyabhicāri dvāraṃ lokikavaidikakarmasādhāraṇyāt /
tasmānna taddvāreṇātmajñānasya kratusaṃbandhasiddhiriti /
na /
vyatirekavijñānasya vaidikebhyaḥ karmabhyo 'nyatrānupayogāt /
nahi dehavyatiriktātmajñānaṃ lokikeṣu karmasūpayujyate /
sarvathā dṛṣṭārthapravṛttyupapatteḥ /
vaidikeṣu tu dehapātottarakālaphaleṣu dehavyatiriktātmajñānamantareṇa pravṛttirnopapadyata ityupayujyate vyatirekavijñānam /

nanvapahatapāpmatvādiviśeṣaṇādasaṃsāryātmaviṣayamaupaniṣadaṃ darśanaṃ na pravṛttyaṅgaṃ syāt /

na /
priyādisaṃsūcitasya saṃsāriṇa evātmano draṣṭavyatvenopadeśāt /
apahatapāpmatvādi viśeṣaṇaṃ tu stutyarthaṃ bhaviṣyati /

nanu tatra tatra prasīdhitametadadhikamasaṃsāri brahma jagatkāraṇaṃ tadeva ca saṃsāriṇa ātmanaḥ pāramārthikaṃ svarūpamupaniṣatsūpadiśyata iti /
satyaṃ prasāditaṃ tasyaiva tu sthūṇānikhananavatphaladvāreṇākṣepasamādhāne kriyete dārḍhyāya // 2 //




evaṃ siddhāntamupakramya pūrvapakṣayati-śeṣatvāditi /
sūtrer'thavādapadamāvartanīyam /
jñānātpuruṣārthavādor'thavāda ityarthaḥ /
jñānaṃ karmāṅgam, aphalatve sati karmeśeṣāśrayatvātprokṣaṇaparṇamayītvādivaditi bhāvaḥ /
tattvanirṇayārthaṃ guruśiṣyayoḥ kathāvādo 'yamiti jñāpanārthaṃ jaiminigrahaṇam /
aṅgiphalenāṅgabhūta ātmāvagataprayojanastadāśraye tatsaṃskāre jñāne phalaśrutirarthavāda ityatra dṛṣṭāntaḥ-yatheti /
parṇamayī dravyaṃ, yajamānasyāñjanaṃ saṃskāraḥ, prayājādīni karmāṇi teṣvityarthaḥ /
varma kavacam /
ātmajñānaṃ na karmāṅgaṃ mānābhāvāditi siddhāntī śaṅkate-kathamiti /
pūrvapakṣyāha-kartriti /
yukto hyanārabhyādhītāyāḥ parṇatāyā juhūdvāreṇa vākyātkratvaṅgabhāvo juhvāḥ kratuvyāpyatayā kratūpasthāpakatvāt, na tathātmavijñānasya 'ātmā draṣṭavyaḥ'iti vākyātkratusaṃbandha upapadyate, ātmanaḥ kratuvyāptyabhāvāditi siddhāntī dūṣayati-neti /
dehabhinnatvena jñātātmanaḥ kratuvyāpyatvamastīti pūrvapakṣī samādhatte-na vyatireketi /
sarvatheti /
dehātmatvenāpītyarthaḥ /
dehabhinnakartṛjñānasyāṅgatve 'pyakartṛbrahmātmajñānasya nāṅgatvamiti śaṅkate-nanvapahateti /
yasyārthe jāyādikaṃ priyaṃ bhogyaṃ sa ātmā draṣṭavya iti bhogyaliṅgena sūcitabhoktṛbhinnamakartṛsvarūpaṃ nāstīti samādhyarthaḥ /
janmādisūtramārabhya sādhitaṃ svarūpaṃ kathaṃ nāstīti śaṅkate-nanviti /
svarūpajñānaṃ vedāntānāṃ phalaṃ, tasya kratvarthatvapuruṣārthatvavicāreṇa dārḍhyaṃ kriyata ityāha-satyamiti //2//


END BsCom_3,4.1.2

____________________________________________________________________________________________

START BsCom_3,4.1.3



ācāradarśanāt | BBs_3,4.3 |

'janako ha vaideho bahudakṣiṇena yajñeneje' (bṛ. 3.1.1) 'yakṣyamāṇo vai bhagavanto 'hamasmi' (chā. 5.11.5) ityevamādīni brahmavidāmapyanyapareṣu vākyeṣu karmasaṃbandhadarśanāni bhavanti /
tathoddālakādīnāmapi putrānuśāsanādidarśanādgārhasthyasaṃbandho 'vagamyate /
kevalāccejjñānātpuruṣārthasiddhiḥ syātkimarthamanekāyāsasamanvitāni karmāṇi te kuryuḥ 'arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet' iti nyāyāt // 3 //




brahmavidāṃ karmācāradarśanaṃ brahmavidyāyāḥ karmāṅgatve liṅgamityāha-ācāreti /
īje yāgaṃ kṛtavānityarthaḥ /
he bhagavanta iti brāhmaṇānsaṃbodhya brahmavitkaikeyarājo brūte ahaṃ yakṣyamāṇo yāgaṃ kariṣyamāṇo 'smi vasantvatra bhagavanta ityarthaḥ /
anyapareṣviti vidyāvidhipareṣvityarthaḥ /
alpāyāsaṃ mukterūpāyaṃ jñānaṃ labdhvā bahvāyāsaṃ karma na kuryurityatra dṛṣṭāntamāha-akva iti /
samīpa ityarthaḥ //
arka iti pāṭhe 'pyayamevārthaḥ //3//


END BsCom_3,4.1.3

____________________________________________________________________________________________

START BsCom_3,4.1.4



tacchruteḥ | BBs_3,4.4 |

'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti ca karmaśeṣatvaśravaṇādvidyāyā na kevalāyāḥ puruṣārthahetutm // 4 //




brahmavidyāyāḥ karmāṅgatve tṛtīyā śrutirapyastītyāha-tacchruteriti //4//


END BsCom_3,4.1.4

____________________________________________________________________________________________

START BsCom_3,4.1.5



samanvārambhaṇāt | BBs_3,4.5 |

'taṃ vidyākarmaṇī samanvārabhete' (bṛ. 4.4.2) iti ca vidyākarmaṇoḥ phalārambhe sahakāritvadarśanānna svātantryaṃ vidyāyāḥ // 5 //




liṅgāntaramāha-samiti /
taṃ paralokaṃ gacchantaṃ vidyākarmaṇī anugacchata ityarthaḥ //5//


END BsCom_3,4.1.5

____________________________________________________________________________________________

START BsCom_3,4.1.6



tadvato vidhānāt | BBs_3,4.6 |

'ācāryakulādvedamadhītya yathāvidānaṃ guroḥ karmātiśeṣeṇābhisamāvṛttya kuṭumbe śucau deśe svādhyāyamadhīyānaḥ' (chā. 8.15.1) iti caivañjātīyakā śrutiḥ samastavedārthavijñānavataḥ karmādhikāraṃ darśayati tasmādapi na vijñānasya svātantryeṇa phalahetutvam /

nanvatrādhītyetyadhyayanamātraṃ vedasya śrūyate nārthavijñānam /

naiṣa doṣaḥ /
dṛṣṭārthatvādvedādhyayanamarthāvabodhaparyantamitisthitam // 6 //




guroḥ śuśrūṣārūpaṃ karma kurvannatiśeṣeṇāvaśiṣṭena kālena yathāvidhānaṃ vedamadhītyānantaramācāryasya kulādgṛhāt /
brahmacaryāditi yāvat /
abhisamāvartanaṃ kṛtvā kuṭumbe gārhasthye sthitaḥ pratyahaṃ śucau deśe svādhyāyādhyayanaṃ kurvannanyāṃśca nityādidharmānanutiṣṭhanbrahmalokaṃ prāpnotīti śrutyarthaḥ /
yathāvaghātastuṣavimokaparyanta evamadhyayanamarthāvabodhāntam /
dṛṣṭer'thāvabodhākhye phale saṃbhavati adhyayanasyādṛṣṭārthatvāyogāditi pūrvatantre sthitam /
tataśca brahmāpi vedārtha iti tadavabedhavataḥ karmavidhānamityarthaḥ //6//


END BsCom_3,4.1.6

____________________________________________________________________________________________

START BsCom_3,4.1.7



niyamāc ca | BBs_3,4.7 |

'kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ /
evaṃ tvayi nānyatheto 'sti na karma lipyate nare' (īśa. 2) iti /
tathā 'etadvai jarāmaryaṃ satraṃ yadagnihotraṃ jarayā vā hyevāsmānmucyate mṛtyunā vā' ityevañjātīyakānniyamādapi karmaśeṣatvameva vidhyayā iti // 7 //




yāvajjīvaṃ karmaniyamo 'pyatra liṅgamityāha-niyamācceti /
iha dehe karmāṇi kurvanneva śataṃ saṃvatsarāñjīvitumicchedevaṃ karmitvena jīvati tvayi nare karma pāpaṃ na lipyate /
itaḥ karmaṇo 'nyathā nāsti /
karma vinā śreyo nāstītyarthaḥ /
jarāmaryaṃ jarāmaraṇāvadhikamityarthaḥ //7//


END BsCom_3,4.1.7

____________________________________________________________________________________________

START BsCom_3,4.1.8


evaṃ prāpte pratividhatte -


adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | BBs_3,4.8 |

tuśabdātpakṣo viparivartate /
yaduktam - 'śeṣatvātpuruṣārthavādaḥ' (bra. sū. 3.4.2) iti tannopapadyate /
kasmāt /
adhikopadeśāt /
yadi saṃsāryevātmā śārīraḥ kartā bhoktā ca śarīramātravyatirekeṇa vedānteṣūpadiṣṭaḥ syāttato varṇitena prakāreṇa phalaśruterarthavādatvaṃ syāt /

adhikastāvaccharīrādātmano 'saṃsārīśvaraḥ kartṛtvādisaṃsāridharmarahito 'pahatapāpmatvādiviśeṣaṇaḥ paramātmā vedyatvenopadiśyate vedānteṣu /
naca tadvijñānaṃ karmaṇāṃ pravartakaṃ bhavati pratyuta karmāṇyucchinattīti vakṣyati 'upamardaṃ ca' (bra.sū. 3.4.16) ityatra /
tasmāt 'puruṣārtho 'taḥ śabdāt' (bra.sū. 3.4.1) iti yanmataṃ bhagavato bādarāyaṇasya tattathaiva tiṣṭhati na śeṣatvaprabhṛtibhirhetvābhāsaiścālayituṃ śakyate /
tathāhi tamadhikaṃ śārīrādīśvaramātmānaṃ darśayanti śrutayaḥ - 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.19) 'bhīṣāsmādvātaḥ pavate' (tai. 2.8.1) 'mahadbhayaṃ vajramudyatam' (kaṭha. 6.2) 'etasya vā akṣarasya praśāsane gārgi' (bṛ. 3.8.9) 'tadaikṣata bahu syāṃ prajāyeyeti tattejo 'sṛjata' (chā. 6.2.3) ityevamādyāḥ /
yattu priyādisaṃsūcitasya saṃsāriṇa evātmano vedyatayānukarṣaṇam 'ātmanastu kāmāya sarvaṃ priyaṃ bhavati /
ātmā vā are draṣṭavyaḥ' (bṛ. 2.4.5) 'yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'ya eṣo 'kṣīṇi puruṣo dṛśyate' (chā. 8.7.4) ityupakramya 'etaṃ tveva te bhūyo 'nuvyākhyasyāmi' (chā. 8.9.3) iti caivamādi tadapi 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' (bṛ. 2.4.10) 'yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyeti' (bṛ. 3.5.1) 'paraṃ jyotirupasaṃpadya svenarūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' (chā. 8.12.3) ityevamādibhirvākyaśeṣaiḥ satyāmevādhikopadidikṣāyāmatyantābhedābhiprāyamityavirodhaḥ /
pārameśvarameva hi śārīrasya pāramārthikaṃ svarūpam /
upādhikṛtaṃ tu śārīratvam 'tatvamasi' (chā. 6.8.7) 'nānyodato 'sti draṣṭṛ' (bṛ. 3.8.11) ityādiśrutibhyaḥ /
sarvaṃ cātadvistareṇāsmābhiḥ purastāttatra tatra varṇitam // 8 //




karturadhikasyāsaṃsāryātmanaḥ karmaśeṣatvābhāvāttattvajñānaṃ karmāṅgaṃ neti siddhāntayati-adhiketi /
asya mahata iti vākyaśeṣātpriyasaṃsūcita ātmā para eva draṣṭavyaḥ /
yaḥ prāṇādi prerayati so 'pyaśanāyādyatyayavākyaśeṣātpara eva /
tathākṣipuruṣo 'pyavasthāsākṣi parañjyotiriti vākyaśeṣātpara iti vibhāgaḥ jīvānukarṣaṇamabhedābhiprāyamityaṅgīkāre na virodha iti katham, abhede jīvatvavirodhādityata āha-pārameśvaramiti /
jñānaṃ karmāṅgamaphalatve sati karmaśeṣāśrayatvādityukto heturasiddha iti bhāvaḥ //8//


END BsCom_3,4.1.8

____________________________________________________________________________________________

START BsCom_3,4.1.9-10



tulyaṃ tu darśanam | BBs_3,4.9 |

yattūktamācāradarśanātkarmaśeṣo vidyeti /
atra brūmaḥ - tulyāmācāradarśanamakmaśeṣitve 'pi vidyāyāḥ /
tathāhi śrutirbhavati - 'etadvā sma vai tadvidvāṃsa āhurṛṣayaḥ kāvaṣeyāḥ kimarthā vayamadhyeṣyāmahe kimarthāvayaṃ yakṣyāmahe /
etaddha sma vai tatpūrve vidvāṃso 'gnihotraṃ na juhavāñcakrire' 'etaṃ vai tamātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇayāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti' (bṛ. 3.5.1) ityevajātīyakā /
yājñavalkyādīnāmapi brahmavidāmarmaniṣṭhatvaṃ dṛśyate - 'etāvadare khalvamṛtatvamiti hoktvā yājñavalkyo vijahāra' (bṛ. 4.5.15) ityādiśrutibhyaḥ /
apica yakṣyamāṇo vai bhagavanto 'hamasami (chā. 5.11.5) ityetalliṅgadarśanaṃ vaiśvānaravidyāviṣayam /
saṃbhavati ca sopādhikāyāṃ brahmavidyāyāṃ karmasāhityadarśanam /
natvatrāpi karmāṅgatvamasti /
prakaraṇādyabhāvāt // 9 //




yatpunaruktam - 'tacchruteḥ' (bra.sū. 3.4.4) iti atra brūmaḥ -


asārvatrikī | BBs_3,4.10 |

'yadeva vidyayā karoti' (chā. 1.1.10) ityeṣā śrutirna sarvavidyāviṣayā /
prakṛtavidyābhisaṃbandhāt /

prakṛtā codgīthavidyā 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityatra // 10 //




brahmavidāṃ karmavatsaṃnyāsasyāpi darśanātteṣāṃ karmadarśanātmakaṃ liṅgaṃ lokasaṃgrahārthatvenānyathāsiddhamityāha-tulyaṃ tviti /
kiñca yasya karma sa na brahmavidityāha-apiceti /
tarhi vaiśvānaravidyāyāḥ karmāṅgatvaṃ syādityata āha-natviti /
brahmavidāṃ lokasaṃgrahārthaṃ kriyamāṇamapi karma na bhavati abhimānābhāvenānadhikāritvāditi bhāvaḥ //9 // //10//


END BsCom_3,4.1.9-10


____________________________________________________________________________________________

START BsCom_3,4.1.11



vibhāgaḥ śatavat | BBs_3,4.11 |

yadapyuktam - 'taṃ vidyākarmaṇī samanvārabhete' (bṛ. 4.4.2) ityetatsamānvārambhavacanamasvatantrye vidyāyā liṅgamiti tatpratyucyate /
vibhāgo 'tra draṣṭavyo vidyānyaṃ puruṣamanvārabhate karmānyamiti /
śatavat /
yathā śatamābhyāṃ dīyatāmityukte vibhajya dīyate pañcāśadekasmai pañcāśadaparasmai tadvat /
nacedaṃ samanvāramabhavacanaṃ mumukṣuviṣayam 'iti nu kāmayamānaḥ' (bṛ. 4.4.6) iti saṃsāriviṣayatvopasaṃhārāt /
'athākāmayamānaḥ' (bṛ. 4.4.6) iti ca mumukṣoḥ pṛthagupakramāt /
tatra saṃsāriviṣaye vidyā vihitā pratiṣiddhā ca parigṛhyate viśeṣābhāvāt /
karamāpi vihitaṃ pratiṣiddhaṃ ca yathāprāptānuvāditvāt /
evaṃ satyavibhāgenāpīdaṃ samanvārambhavacanamavakalpate // 11 //




samanvārambhavacanasya mumukṣuviṣayatvamaṅgīkṛtya vidyā anyaṃ mumukṣuṃ muktatvenānvārabhata iti vibhāga uktaḥ sūtrakṛtāḥ vastutastu tannāstītyāha-nacedaṃ samanvārambhavacanamiti /
tatra saṃsāriviṣaye taṃ vidyetyādivākye yathāprāptānuvādini vidyādipadārthamāha-tatreti /
vihitodgīthādividyā pratiṣiddhā nagnistrīdhyānādirūpā //11//


END BsCom_3,4.1.11

____________________________________________________________________________________________

START BsCom_3,4.1.12-13



yaccaitat 'tadvato vidhānāt' (bra. sū. 3.4.6) ityata uttaraṃ paṭhati -



adhyayanamātravataḥ | BBs_3,4.12 |

'ācāryakulādvedamadhītya' (chā. 8.15.1) ityadhyayanamātrasya śravaṇādadhyayanamātravata eva karmavidhirityadhyavasyāmaḥ /

nanvevaṃ satyāvidyatvānadhikāraḥ karmasu prajyeta /

naiṣa doṣaḥ /
na vayamadhyayanaprabhavaṃ karmāvabodhanamadhikārakāraṇaṃ vārayāmaḥ kiṃ tarhyeniṣadamātmajñānaṃ svātantryeṇaiva prayojanavatpratīyamānaṃ na karmādhikārakāraṇatāṃ pratipadyata ityetāvatpratipādayāmaḥ /
yathāca na kratvantarajñānaṃ kratvantarādhikāreṇāpekṣyata evametadapi draṣṭavyamiti // 12 //


yadapyuktaṃ niyamacca (bra. sū. 3.4.7) ityatrābhidhīyate -

nāviśeṣāt | BBs_3,4.13 |

'kurvanneveha karmāṇi jijīviṣet' (īśā. 2) ityelamādiṣu niyamaśravaṇeṣu na viduṣa iti viśeṣo 'sti /
aviśeṣeṇa niyamavidhānāt // 13 //




yaccaitaditi /
uktamiti śeṣaḥ avidyatvādvedārthajñānaśūnyatvādityarthaḥ /
mātrapadamātmajñānasya vyāvartakaṃ na karmajñānasyetyāha-naiṣa doṣa iti //12 // //13//


END BsCom_3,4.1.12-13


____________________________________________________________________________________________

START BsCom_3,4.1.14



stutaye 'numatirvā | BBs_3,4.14 |

'kurvanneveha karmāṇi' (īśā. 2) ityatrāparo viśeṣa ākhyāyate yadyapyatra prakaraṇasāmarthyādvidvāneva kurvanniti saṃbadhyate tathāpi vidyāstutaye karmānujñānametaddraṣṭavyam /
'na karma lipyate nare' (īśā. 2) iti hi vakṣyati /
etaduktaṃ bhavati /
yāvajjīvaṃ karma kurvatyapi viduṣi puruṣe hi vakṣyati /
etaduktaṃ bhavati /
yāvajjīvaṃ karma kurvatyapi viduṣupuruṣe na karma lepāya bhavati vidyāsāmarthyāditi tadevaṃ vidyā stūyate // 14 //




niyamavākyamajñaviṣayamityuktaṃ viduṣo jñānastutyarthaṃ vetyāha-stutaya iti /
evaṃ karma kurvityapi tvayi nare neto vidyālabdhādbrahmabhāvādanyathāsti karmaṇā saṃsāro nāstīti yāvat /
yataḥ karma na lipyate /
apūrvarūpalepāya na bhavatītyarthaḥ śruteriti bhāvaḥ //14//


END BsCom_3,4.1.14

____________________________________________________________________________________________

START BsCom_3,4.1.15



kāmakāreṇa caike | BBs_3,4.15 |

apicaike vidvāṃsaḥ pratyakṣīkṛtavidyāphalāḥ santastadavaṣṭabhyātphalāntarasādhaneṣu prajādiṣu prayojanābhāvaṃ parāmṛśanti /
kāmakāreṇeti śrutirbhavati vājasaneyinām 'etaddha sma vai tatpūrve vidvāṃsaḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ' (bṛ. 4.4.22) iti anubhavārūḍhameva ca vidyāphalaṃ na kriyāphalavatkālāntarabhāvītyasakṛdavocāma /
ato 'pi na vidyāyāḥ karmaśeṣatvaṃ nāpi tadviṣayāyāḥ phalaśruterayathārthatvaṃ śakyamāśrayitum // 15 //




svecchātaḥ karmasādhanaprajādityāliṅgācca vidyā svatantraphaletyāha-kāmeti /
tadetadbrahma yeṣāṃ no 'smākaṃ ayamaparokṣa ātmā ayameva lokaḥ puruṣārthaste vayaṃ kiṃ prajādinā kariṣyāma ityālocya karma tyaktavanta ityarthaḥ /
nanvayaṃ loka iti jñānaphalasya pratyakṣatvoktirayuktā karmaphalavadadṛṣṭatvādityata āha-anubhaveti //15//


END BsCom_3,4.1.15

____________________________________________________________________________________________

START BsCom_3,4.1.16



upamardaṃ ca | BBs_3,4.16 |

apica karmākārahetoḥ kriyākārakaphalalakṣaṇasya samastasya prapañcasyāvidyākṛtasya vidyāsāmarthyātsvarūpopamardamāmananti - 'yatra vā asya sarvamātmatmaivābhūttatkena kaṃ paśyettatkena kaṃ jighret' (bṛ. 2.4.14) ityādinā /
vedāntoditātmajñānapūrvikāṃ tu karmādhikārasiddhiṃ pratyāśāsanasya karmādhikārocchittireva prasajyeta /
tasmādapi svātantryaṃ vidyāyāḥ // 16 //




na kevalamanupayogājjñānasya karmānaṅgatvaṃ kintu karmanāśakatvāccetyāha-upamardaṃ ceti //16//


END BsCom_3,4.1.16

____________________________________________________________________________________________

START BsCom_3,4.1.17



ūrdhvaretassu ca śabde hi | BBs_3,4.17 |

ūrdhvaretaḥsu cāśrameṣu vidyā śrūyate /
naca tatra karmāṅgatvaṃ vidyāyā upapadyate /
karmābhāvāt /
nahyagnihotrādīni vaidikāni karmāṇi teṣāṃ santi /
syādetat /
ūrdhvaretasa āśramā na śrūyante veda iti tadapi nāsti /
te 'pi hi vaidikeṣu śabdeṣvavagamyante 'trayo dharmaskandhāḥ' (chā. 2.23.1) 'ye ceme 'raṇye śraddhā tapa ityupāsate' (chā. 5.10.1) 'tapaḥśraddhe yo hyupavasantyaraṇye' (mu. 1.2.11) 'etameva pravājino lokamicchantaḥ pravajanti' (bṛ. 4.4.22) 'brahmacaryādeva pravrajet' (jā. 4) ityevamādiṣu /
pratipannāpratipannagārhasthyānāmapākṛtānāpākṛtarṇatrayāṇāṃ cordhvaretastvaṃ śrutismṛtiprasiddham /
tasmādapi svātantryaṃ vidyāyāḥ // 17 //




kiñca karmatattvajñāne nāṅgāṅgibhūte bhinnādhikāristhatvādrājasūyabṛhaspatisavavadityāha-ūrdhveti /
trayo dharmaskandhāḥ karmapradhānā āśramāścaturtho brahmasaṃstha ityarthaḥ /
'brahmacaryeṇa ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eva vā anṛṇaḥ'iti śruteḥ /
'ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet /
anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ'iti smṛteśca prāptagārhasthyasyaiva nirastarṇatrayasya pārivrājyamityapi śaṅkā na kāryā /
brahmacaryādeva pravrajediti dvitīyamāśramamicchettamāvasediti ca vidhiśrutismṛtivirodhena arthavādaśrutismṛtyoraviraktaviṣayatvāgamādityāha-pratipanneti /
tasmādi ti saṃnyāsaniṣṭhatvādityarthaḥ //17//

END BsCom_3,4.1.17

____________________________________________________________________________________________

START BsCom_3,4.2.18



2 parāmarśādhikaraṇam / sū. 18-20


parāmarśaṃ jaiminiracodanāccāpavadati hi | BBs_3,4.18 |

'trayo dharmaskandhāḥ' (chā. 2.2.3.1) ityādayo ye śabdā ūrdhvaretasāmāśramāṇāṃ sadbhāvāyodāhṛtā na te tatpratipādanāya prabhavanti /
yataḥ parāmarśameṣu śabdeṣvāśramāntarāṇāṃ jaiminirācāryo manyate na vidim /
kutaḥ - nahyatra liṅgādīnāmanyatamaścodanāśabdo 'sti /
arthāntaraparatvaṃ caiṣu pratyekamupalabhyate /
trayo dharmaskandhā ityatra tāvadyajño 'dhyayanaṃ dānamiti prathamastapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyo 'tyantamātmānamācāryakule 'vasādayansarva ete puṇyalokā bhavantīti parāmarśapūrvakamāśramāṇāmanātyantikaphalatvaṃ saṃkīrtyātyantikaphalatayā brahmasaṃsthatā stūyate - 'brahmasaṃstho 'mṛtatvameti' (chā. 2.23.1) iti /

nanu parāmarśe 'pyāśramā gamyanta eva /

satyaṃ gamyante /
smṛtyācārābhyāṃ tu teṣāṃ prasiddhirna pratyakṣaśruteḥ /
ataśca pratyakṣaśrutivirodhe satyanādaraṇīyāste bhaviṣyanti /
anadhikṛtaviṣayā vā /

nanu gārhasthyamapi sahaivordhvaretobhiḥ parāmṛṣṭaṃ yajño 'dhyayanaṃ dānamiti prathama iti /

satyamevaṃ tathāpi tu gṛhasthaṃ pratyevāgnihotrādīnāṃ karmaṇāṃ vidhānācchrutiprasiddhameva hi tadastitvam /
tasmātstutyartha evāyaṃ paramarśo na codanārthaḥ /
apicāpavadati hi pratyakṣā śrutirāśramāntar 'vīrahā vā eṣa devānāṃ yo 'gnimudvāsayate', 'ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ' (tai. 1.11.1) 'nāputrasya loko 'stīti tatsarve paśavo viduḥ' ityevamādyā /
tathā 'ye cemeraṇye śraddhā tapa ityupāsate' (chā. 5.10.1) 'tapaḥśraddhe ye hyupāsantyaraṇye' (muṇḍa. 1.2.11) iti ca devayānopadeśo nāśramāntaropadeśaḥ /
saṃdigdhaṃ cāśramāntarābhidhānam 'tapa eva dvitīyaḥ' (chā. 2.2.3.1) ityevamādiṣu /
tathā etameva pravrājino lokamicchantaḥ pravrajanti' (bṛ. 4.4.22) iti lokasaṃstavo 'yaṃ na pārivrājyavidhiḥ /

nanu brahmacaryādeva pravrajeditivispaṣṭamidaṃ pratyakṣaṃ privrājyavidhānaṃ jābālānām /

satyametat /
anapekṣya tvetāṃ śrutimayaṃ vicāra iti draṣṭavyam // 18 //




saṃnyāso nāstītyākṣipati-parāmarśaṃ jaiminiriti /
ūrdhvaretaḥ śabditaṃ pārivrājyamanuṣṭheyaṃ na veti mānabhrāntimūlatvābhyāṃ saṃdehe bhrāntimūlatvānnānuṣṭheyamityāha-traya iti /

āśramāṇāmavāntarabhedāpekṣayā bahuvacanam /
tathāca kāṇvāyanasmṛtirarthato 'nukramyate /
gāyatro brāhmaḥ prājāpatyo bṛhanniti brahmacārīcaturvidhaḥ /
tatropanayanādūrdhvaṃ yastrirātramakṣārālavaṇāśī gāyatrīmadhīte sa gāyatraḥ /
yastu vedasya grahaṇāntaṃ brahmacaryaṃ carati sa brāhmaḥ /
ṛtukāle svadāragāmī nityaṃ parastrīvimukhaḥ prājāpatyaḥ, saṃvatsaraṃ vedavratakṛdvaṭurvā prājāpatyaḥ /
āmaraṇaṃ gurukulavāsī naiṣṭhiko bṛhannityucyate /
gṛhastho 'pi caturvidhaḥ vārtāko yāyāvaraḥ śālīno ghorasaṃnyasikaśceti /
tatra kṛṣigorakṣādikayā vaiśyādivṛttyā jīvannityādikriyāparo vārtākavṛttiḥ /
yāyāvarastvayācitavṛttiryājanādhyāpanapratigrahavimukhaḥ /
śālīnastu ṣaṭkarmanirato yājanādivṛttiḥ saṃcayī /
uddhṛtaparipūtābhiradbhiḥ kāryaṃ kurvanpratyahaṃ kṛtoñchavṛttirgrāmavāsī ghorasaṃnyasika ityucyate, hiṃsāvimukhatvāt /
vānaprastho 'pi caturvidhaḥ vaikhānasa audumbaro vālakhilyaḥ phenapaśceti /
tatrākṛṣṭapacyauṣadhībhirgrāmabahiṣkṛtābhiragnihotrādikurvanvaikhānasa ucyate /
yastu prātaruthāya yāṃ diśaṃ paśyati tatratyaudumbarabadarīnīvāraśyāmākaiḥ karmaparaḥ sa audumbaraḥ /
yastu jaṭāvalkaladhārī aṣṭau prātasānvṛttyupārjanaṃ kṛtvā cāturmāsye saṃgṛhītāśī kārtikyāṃ saṃgṛhītapuṣpaphalatyāgī sa vālakhilyaḥ /
phenapāstu śīrṇaparṇaphalavṛttayo yatra kvacidvasantaḥ karmaparā iti /
tathā parivrājākāścaturvidhāḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāśceti /
tatra svaputragṛhe bhikṣāṃ carantastridaṇḍinaḥ kuṭīcakāḥ /
bahūdakāstu tridaṇḍinaḥ śikyajalapavitrapādukāsanaśikhāyajñopavītakaupīnakāṣāyaveṣadhārāstīrthānyaṭanto bhaikṣaṃ caranta ātmānaṃ prārthayante /

haṃsāstu ekadaṇḍinaḥ śikhāvarjaṃ yajñopavītadharāḥ śikyakamaṇḍalupāṇayaḥ grāmaikarātravāsinaḥ kṛcchracāndrāyaṇaparāḥ /
paramahaṃsāstvekadaṇḍadharā muṇḍā ayajñopavītinaḥ tyaktasarvakarmāṇa ātmaniṣṭhā iti /
atra pūrvapakṣe saṃnyāsābhāvāñjñānasya svatantraphalatvāsiddhiḥ siddhānte tadbhāvāttatsiddhiriti phalabhedaḥ /
skandhā āśramāḥ ātmānaṃ śarīramācāryasya kule gṛhe karśayannaiṣṭhika ityarthaḥ /
skandhaśrutāvāśramā na vidhīyante kintu brahmasaṃsthatāsturthamanūdyanta ityukte śaṅkate-nanu parāmarśe 'pīti /
anuvādāpekṣitapurovādātpratītimaṅgīkaroti-satyamiti /
pratyakṣā skandhaśrutireva purovādo 'stu nānuvāda ityata āha-smṛtīti /
tayorapi iyameva śrutirmūlamastu /
kḷptaśrutau vidhimātrakalpanālāghavāt /
asyā anuvādatve tu mūlatvena sāgnikānagnikāśramaśrutistatra vidhiśceti dvayakalpanāgauravādityata āha-ataśceti /
smārtatvādāśramāḥ pratyakṣayāvajjīvakarmavidhiśrutyaviruddhā grāhyāḥ /
viruddhāstvanagnikāśramā upekṣyāḥ karmānadhikṛtairandhādibhirvā anuṣṭheyā ityarthaḥ /
yāvajjīvaśrutivirodhāllāghavaṃ tyājyamiti bhāvaḥ /
skandhaśrutāvanuvādyatvāviśeṣādgārhasthyavaditareṣāmanuṣṭheyatvamāśaṅkya tasya śrautatvādanuṣṭhānaṃ netareṣāmaśrautatvādato brahmasaṃsthatāstutiparamidaṃ skandhavākyamityāha-nanvityādinā /
tantuṃ saṃtatim /
tathā ye ceti /
te 'rciṣamabhisaṃbhavantīti vākyaśeṣādityarthaḥ /
skandhaśabdasya āśrameṣvarūḍhatvāccātra nāśramividhirityāha-saṃdigdhaṃ ceti /
tarhi pravrajantītyāśramavidhirītyata āha-tathaitamiti /
ātmaloko mahīyān yadarthamaśakyāṃ pravrajyāmapi kurvantīti stutirvartamānāpadeśādityarthaḥ /
saṃprati pūrvapakṣamākṣipyeyaṃ śrutirnāstītikṛtvā cintyata ityāha-nanvityādinā //18//


END BsCom_3,4.2.18

____________________________________________________________________________________________

START BsCom_3,4.2.19



anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ | BBs_3,4.19 |

anuṣṭheyamāśramāntaraṃ bādarāyaṇa ācāryo manyate /
vede śravaṇāt /
agnihotrādīnāṃ cāvaśyānuṣṭhoyatvāttadvirodhādanadhikṛtānuṣṭheyamāśramāntaramitihīmāṃ matiṃ nirākaroti gārhasthyavadevāśramāntaramapyanicchatā pratipattavyamiti manyamānaḥ /
kutaḥ sāmyaśruteḥ /
samā hi gārhastyenāśramāntarasya parāmarśaśrutirdṛśyate 'trayo dharmaskandhāḥ' (chā. 2.2.3.1)ityādyā /
yatheha śrutyantaravihitameva gārhastyaṃ parāmṛṣṭamevāśramāntaramapīti pratipattavyam /
yathāca śāstrāntaraprāptayoreva nivītaprācīnavītayoḥ parāmarśa upavītavidhipare vākye /
tasmāttulyamanuṣṭheyatvaṃ gārhasthyenāśramāntarasya /
tathā 'etameva pravrājino lokamicchantaḥ pravrajanti' (bṛ. 4.4.22) ityasya vedānuvacanādibhiḥ samabhivyāhāraḥ /
'ye ceme 'ramye śraddā tapa ityupāsate' (chā. 5.101) ityasya ca pañcāgnividyayā /
yattūktam 'tapa eva dvitīyaḥ (chā. 2.2.3.1) ityādiṣvāśramāntarābhidhānaṃ saṃdigdhamiti /
naiṣa doṣaḥ /
niścayakāraṇasadbhāvāt /
'trayo dharmaskandhāḥ' (chā. 2.23.1) iti hi dharmaskandhatritvaṃ pratijñātam /
naca yajñādayo bhūyāṃso dharmā utpattibhinnāḥ santo 'nyatrāśramasaṃbandhātritve 'ntarbhāvayituṃ śakyante /
tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho nirdiṣṭo brahmacārīti ca spaṣṭa āśramanirdeśastapaityapi ko 'nyastapaḥpradhānādāśramāddharmaskandho 'bhyupagamyeta /
'ye ceme 'raṇye' (chā. 5.10.1) iti cāraṇyaliṅgācchraddhātapobhyāmāśramagṛhītiḥ /
tasmātparāmarśe 'pyanuṣṭheyamāśramāntaram // 19 //




skandhaśrutāvitarāśramāḥ śrutyantaravihitā anūdyante etadvākyānuvādyatvādgārhasthyavaditi siddhāntayati-anuṣṭheyamiti /
anuvādasya kvacidvidhipūrvakatve dṛṣṭāntamāha-yathāceti /
nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitṛṇāmupavītaṃ devānāmiti vākye daive karmaṇyupavītaṃ vidhīyate /
tatstutaye dvayamanūdyate /
mānuṣakriyāsu dehārdhavastrabandhanākhyanivītasya saukaryārtatayā prāptatvāt pitrye karmaṇi prācīnāvītasyāpi vidhyantaraprāptatvādityarthaḥ /
vākyāntare ca sākṣādeva pārivrājyavidhirvidheyaiḥ sāhityādityāha-tathaitameveti /
asyeti pārivrājyoktiḥ /
vidheyavedānuvacanādisāhityātpārivrājyasya vidheyatetyarthaḥ /
vākyāntare 'pi sāmyaśrutimāha-ya ceti /
asyeti vānaprasthoktiḥ /
vidheyapañcāgnividyayā tānaprasthasya sahoktyā tadapi vidheyamityarthaḥ /
śrutatritvānyathānupapattyā skandhaśabdasya āśramaparatvaniścaya ityāha-yattūktamityādinā /
utpattibhinnā iti /
yajetādhyetavyaṃ dadyādīti pṛthagutpannā ityarthaḥ //19//


END BsCom_3,4.2.19

____________________________________________________________________________________________

START BsCom_3,4.2.20



vidhir vā dhāraṇavat | BBs_3,4.20 |

vidhirivāyamāśramāntarasya na parāmarśamātram /

nanu vidhitvābhyupagama ekavākyatāpratītiruparudhyeta pratīyate cātraikavākyatā puṇyalokaphalāstrayo dharmaskandhā brahmasaṃsthātā tvamṛtatvaphaleti /

satyametat /
satīmapi tvekavākyatāpratītiṃ parityajya vidhirevābhyupagantavyo 'pūrvatvāt /
vidhyantarasyādarśanāt /

vispaṣṭāccāśramāntarapratyayādguṇavādakalpanayaikavākyatvāyojanānupapatteḥ /
dhāraṇavat /
yathā 'adhastatsamidhaṃ dhārayannanudravedupari hi devebhyo dhārayati' ityatra satyāmapyavirodhodhāraṇainaikavākyatāpratītau vidhīyata evoparidhāraṇamapūrvatvāt /
tathācoktaṃ śeṣalakṣaṇe - 'vidhistu dhāraṇe 'pūrvatvāt' iti /
tadvadihāpyāśramaparāmarśaśrutirvidhiriveti kalpyate /
yadāpi parāmarśa evāyamāśramāntarāṇāṃ tadapi brahmasaṃsthatā tāvatsaṃstavasāmarthyādavaśyaṃ vidheyābhyupagantavyā /
sā ca kiṃ caturṣvāśrameṣu yasya kasyacidāhosvitparivrājakasyaiveti vivektavyam /
yadi ca brahmācāryanteṣvāśrameṣu parāmṛśyamāneṣu parivrājako 'pi parāmṛṣṭastaścaturṇāmapyāśramāṇāṃ parāmṛṣṭatvāviśeṣādanāśramitvānupapatteśca yaḥ kaściccaturṣvāśrameṣu brahmasaṃstho bhaviṣyati /
atha na parāmṛṣṭastataḥ pariśiṣyamāṇaḥ parivrāḍeva brahmasaṃstha iti saṃtsyati /
tatra tapaḥśabdena vaikhānasagrāhiṇāparāmṛṣṭaḥparivrāḍapīti kecit /
tadapyuktam /
nahi satyāṃ gatau vānaprasthaviśeṣaṇena parivrājako grahaṇamiti /
yathātra brahmacārigṛhamedhināvasādāraṇenaiva svena svena viśeṣaṇena viśeṣitāvevaṃ bhikṣuvaikhānasāvapīti yuktam /
tapaścāsādhāraṇodharmo vānaprasthānāṃ kāyakleśapradhānatvāt /
tapaḥśabdasya tatra rūḍheḥ /
bhikṣostu dharma indriyasaṃyamādilakṣaṇo naiva tapaḥśabdenābhilapyate /
catuṣṭhvena ca prasiddhā āśramāstritvena parāmṛśyanta ityanyāyyam /
apica bhedavyapadeśo 'tra bhavati 'traya ete puṇyalokabhāja eko 'mṛtatvabhāk' iti /
pṛthaktveva caiṣa bhedavyapadeśo 'vakalpate /
nahyevaṃ bhavati devadattayajñadattau mandaprajñāvanyastvanayormahāprajña iti /
bhavati tvevaṃ devadattayajñadattau mandaprajñau viṣṇumitrastu mahāprajña iti /
tasmātpūrvo traya āśramiṇaḥ puṇyalokabhājaḥ pariśiṣyamāṇaḥ parivrāḍevāmṛtatvabhāk /
kathaṃ punarbrahmasaṃsthaśabdo yogātpravartamānaḥ sarvatra saṃbhavanparivrājaka evāvatiṣṭheta /
rūḍhyabhyupagame cāśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga iti /

atrocyate - brahmasaṃstha iti hi brahmaṇi parisamptirananyavyāpāratārūpaṃ tanniṣṭhatvamabhidhīyate /
tacca trayāṇāmā8māṇāṃ na saṃbavati /
svāśramavihitakarmānanuṣṭhāne pryavāyaśravaṇāt /
parivrājakasya tu sarvakarmasaṃnyāsātapratyavāyo na saṃbhavatyananuṣṭhānanimittaḥ /
śamadamādistu tadīyo dharmo brahmasaṃsthatāyā upodbalako na virodhī /
brahmaniṣṭhatvameva hi tasya śamadamādyupabṛṃhitaṃ svāśramavihitaṃ karma yajñādīni cetareṣāṃ tadvyatikrame ca tasya pratyavāyaḥ tathāca 'nyāsa iti brahmā brahmā hi paraḥ paro hi brahma tāni vā etānyavarāṇi tapāṃsi nyāsa evātyarecayat' (nārā. 78) 'vedāntavijñānasuniṣcitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ' (muṇḍa. 3.2.6. nārā. 1.2.3. kaivalya. 3) ityādyāḥ śrutayaḥ /
smṛtayaśca -'tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ' (gī. 5.17) ityādyā brahmasaṃsthasya karmābhāvaṃ darśayanti /
tasmātaparivrājakasyāśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga ityeteṣo 'pi doṣo nvatarati /
tadevaṃ parāmarśo 'pītareṣāmāśramāṇāṃ pārivrājyaṃ tāvadbrahmasaṃsthatālakṣaṇaṃ labhyetaiva /
anapekṣyaiva jābālaśrutimāśramāntaravidhāyinīmayamācryoṇa vicāraḥ pravartitaḥ /
vidyata eva tvāśramāntaravidhiśrutiḥ pratyakṣā /
'brahmacaryaṃ parisampya gṛhī bhavedgṛhī bhūtvā vanībhavedvanī bhūtvā pravrajet /
yadi vetarathā brahmacaryādeva brahmacaryādeva pravrajedgṛhādvā vanādvā' (jābā. 4) iti /
na ceyaṃ śrutiranadikṛtāviṣayā śakyā vaktum /
aviśeṣaśravaṇāt /
pṛthagnidhānāccānadhikṛtānāma 'atha punareva vratī vāvratī vā snātako vāsnātako votsannāgniranagniko vā' (jābā. 4) ityādinā /
brahmadānaparipākāṅgatvācca pārivrājyasya nānadhikṛtaviṣayatvam /
tacca darśayati - 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ śuciradrohī bhaikṣāṇo brahmabhūyāya bhavati' (jābā. 5) iti /
tasmātsiddhā ūrdhvaretasāmāśramāḥ /
siddhaṃ cordhvaretaḥsu vidānādvidyāyāḥ svātantryamiti // 20 //




skandhaśruteranuvādakatvamaṅgīkṛtya vidhyantarakalpanenāśramā anuṣṭheyā ityuktam /
idānīṃ vidhitvaṃ tasyā eva kalpyaṃ lāghavādityāha-vidhirveti /
yāvajjīvādiśruteraviraktaviṣayatvānna lāghavabādhakatvamiti bhāvaḥ /
alpaphalatvenāśramatrayanindayā brahmasaṃsthatāstutiparamekamidaṃ vākyaṃ bhāti /
tatrāśramavidhicatuṣṭayamayuktamiti śaṅkate-nanviti /
āśramāṇāṃ vidhyantaraprāptyabhāvādanuvādāyogāt /
stutilakṣaṇādoṣācca varaṃ vispaṣṭāśramavidhibhedakalpanamapūrvatvādityāha-satyamityādinā /
pratītaikavākyatvabhaṅgena bhedakalpane dṛṣṭāntamāha-dhāraṇavaditi /
mahāpitṛyajñe pretāgnihotre ca sruci prakṣiptaṃ havirāhavanīyaṃ prati yadā nīyate tasya haviṣaḥ 'adhastātsamidhaṃ dhārayannanudravet'iti vihitādhodhāraṇastāvakatayopari hītyasyaikavākyatvabhāne 'pi daive home srugdaṇḍopari samiddhāraṇe vidhirevāpūrvatvāditi vākyabhedastṛtīyādhyāye jaiminyācāryeṇokta ityarthaḥ /
evaṃ catvāra āśramā vidhīyanta iti pakṣa uktaḥ /
saṃpratyāśramatrayānuvādena pārivrājyamekameva vidhīyata iti pakṣāntaramāha-yadāpītyādinā /
brahmasaṃsthatāvidhau kathaṃ pārivrājyavidhirityāśaṅkya vicārayati-sā ceti /
nanu traya iti vākya āśramacatuṣṭayasyāprāpternirbījo 'yaṃ vicāra ityāśaṅkya tadvākye parivrājakaḥ parāmṛṣṭo na veti saṃdihyādye pūrvapakṣaprāptimāha-yadiceti /
nanvanāśramyeva brahmasaṃsthaḥ kiṃ na syādata āha-anāśramitveti /
anāśramī na tiṣṭheteti niṣedhāditi bhāvaḥ /
dvitīye siddhānprāptimāha-atheti /
evaṃ parāmarśatadabhāvābhyāṃ saṃśayamuktvā pūrvapakṣayati-tatreti /
vanasthasya hyasādhāraṇaṃ kṛcchrādikaṃ tapa iti prasiddham /
tenaikena tapaḥ śabdenobhayagrahaṇamanyāyyaṃ bhikṣostapasvitvaprasiddhyābhāvācca //
tathāca yajñādyasādhāraṇadharmadvārā gṛhasthādyāśramatrayavadbrahmasaṃsthaśabdenaiva brahmaniṣṭhāpradhānaścaturthāśramo gṛhyate /
sa ca stutisāmarthyāt saha brahmasaṃsthayā vidhīyata iti siddhāntayati-tadayuktamityādinā /
pṛthagvyapadeśācca brahmasaṃsthaḥ pūrvoktebhya āśramibhyaḥ pṛthagbhūta ityāha-apiceti /
nacāvasthābhedena teṣāmeva brahmasaṃsthā syāditi vācyam /
kālabhedenāpi sati mandaprajñatve prajñādhikyavatsati karmitve teṣāṃ vikṣiptacetasāṃ brahmasaṃsthānupapatteḥ /
karmatyāge ca parivrāḍeva brahmasaṃstha ityasmadiṣṭasiddhiriti bhāvaḥ /
imamevārthaṃ spaṣṭayituṃ śaṅkate-kathaṃ punariti /
yadyapi brahmasaṃsthaśabdaḥ saṃnyāsāśrame na rūḍhastathāpi yogāttamevopasthāpayati /
anyāśrameṣu yaugikārthāsamavāyādityāha-atrocyata iti /
sarvakarmatyāginaḥ praṇavārthabrahmaniṣṭhātirekeṇānuṣṭheyaṃ nāstītyatra mānamāha-tathāceti /
nyāsaḥ saṃnyāso brahmeti stutau hetumāha-brahmā hīti /
hiraṇyagarbho hi para iti prasiddhaḥ ato brahmatvena stutaḥ saṃnyāsaḥ para eveti stutvā karmāṇi nindati tānīti /
tato nyāsa eva jñānadvārā mocakatvādadhika ityarthaḥ /
tadbuddhaye brahmacittāstadātmāno brahmasvarūpāstanniṣṭhāḥ śravaṇādiparāstatparāyaṇāḥ brahmaprepsavaḥ niṣkāmā iti yāvat /
evaṃ brahmasaṃsthaśabdasya jñānapradhānāśramavācitvādamṛtatvakāmastvamumāśramamanutiṣṭhediti vidhiḥ pariṇamyate /
ato na jñānānarthakyadoṣa ityupasaṃharati-tasmāditi /
saṃprati kṛtvācintāmuddhāṭayati-anapekṣyeti /
śiṣyabuddhivaiśadyārthaṃ skandhaśrutimādāya cintā kṛteti bhāvaḥ /
yadivetaratheti /
brahmacarye sthitasyaiva pūrvasukṛtaparipākādvairāgyaṃ yadi syādityarthaḥ /
yaduktaṃ karmānadhikṛtāndhādiviṣayaḥ saṃnyāsa iti tannetyāha-naceti /
sāmānyaśruteḥ saṃkocahetvabhāvāditi bhāvaḥ /
pṛthagiti /
saṃnyāsasyeti śeṣaḥ /
vratī godānādivedavratavān /
gurukulānnivṛttirūpasnānānantaramakṛtagārhasthyo gurusevī snātakaḥ utsannāgnirvidhuraḥ agṛhītāgniranagnikaḥ pravrajedityanvayaḥ /
sakalāṅgānameva kathañcitkarmānadhikṛtānāṃ saṃnyāso yuktaḥ vikalāṅgānāṃ tvandhādīnāṃ na jñānapradhānasaṃnyāsādhikāra ityāha-brahmeti /
dṛṣṭipūtasaṃcāraśravaṇādikaṃ vinā jñānānutpatteḥ /
'śarīraṃ me vicarṣaṇaṃ jihvā me madhumattamā /
karṇābhyāṃ bhūriviśruvam'ityaṅgasākalyaprārthanāliṅgācca nāndhapaṅgumūkabadhiradīnāmadhikāra ityarthaḥ /
tacceti /
pārivrājyasya brahmajñānāṅgatvaṃ cetyarthaḥ /
brahmabhūyāya brahmasākṣātkārāyeti yāvat //20//


END BsCom_3,4.2.20

____________________________________________________________________________________________

START BsCom_3,4.3.21



stutimātrādhikaraṇam / sū. 21-22


stutimātram upādānād iti cen nāpūrvatvāt | BBs_3,4.21 |

'sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ' (chā. 1.1.3) 'ityevamāgniḥ sāma' ( chā. 1.6.1) ayaṃ vāva loka eṣo 'gniścitaḥ /
tadidamevokthamiyameva pṛthivī' ityevañjātīkāḥ śrutayaḥ kimudgīthādeḥ stutyarthā āhosvidupāsanāvidyarthā ityasminsaṃśaye stutyarthā iti yuktam /
udgīthādīni karmāṅgānyupādāya śravaṇāt /
yathā 'iyameva juhūrādityaḥ kūrmaḥ svargo loka āhavanīyaḥ' ityādyā juhvādistutyarthāstadvaditi cet /

netyāha /
nahi stutimātramāsāṃ śrutīnāṃ prayojanaṃ yuktamapūrvatvāt /
vidhyarthatāyāṃ hyapūrvor'tho vihito bhavati stutyarthatāyāṃ tvānarthakyameva syāt /
vidhāyakasya hi śabdasya vākyaśeṣabhāvaṃ pratipadyamānā stutirupayujyata ityuktam 'vidhinā tvekavākyatvātstutyarthena vidhīnāṃ syuḥ ityatra /
pradeśāntaravihitānāṃ tūdgīthādīnāmiyaṃ pradeśāntarapaṭhitā stitirvākyaśeṣabhāvamapratipadyamānānarthikaiva syāt /
iyameva juhūrityādi tu vidhisaṃnidhāvevāmnatamiti vaiṣamyam /
tasmādvidhyarthā evaivañjātīyakāḥ śrutayaḥ // 21 //




stutimātraṃ /
pṛthivyaboṣadhipuruṣavāgṛksāmnāṃ saptānāṃ rasānāṃ rasatamo 'ṣṭama udgīthāvayava oṅkāraḥ paramaḥ paramātmapratīkatvātparasya brahmaṇor'dhaṃ sthānaṃ tadarhatīti parārdhyaṃ ityarthaḥ /
āsu śrutīṣvaṅgopādānādapūrvārthatvācca saṃśayamāha-kimiti /
yathānuṣṭheyagārhasthyasāmyaśruteḥ pārivrājyasyānuṣṭheyatvaṃ tadvadāsāṃ śrutīnāṃ juhvādistutiśrutisāmyātstutitvamiti pūrvapakṣayati-stutyarthā iti /
juhūriyameva pṛthivīti stūyate /
cayanasthaḥ kūrma āditya iti /
āhavanīyaḥ svargaloka iti stutiḥ /
tathodgīthādīnāṃ rasatamatvādiguṇaiḥ stutirityarthaḥ /
stutilakṣaṇāto varaṃ vidhikalpanamanuṣṭhānaphalalābhāditi siddhāntayati-nahi stutīti /
pūrvapakṣe svananuṣṭhānaṃ phalaṃ siddhānte tvanuṣṭhānaṃ phalamiti mantavyam /
stāvakatvenārthavattvaṃ kiṃ na syādityata āha-vidhāyakasyeti /
yuktamiyameva juhūrityādiśrutīnāṃ phalavajjuhvādividhiprakaraṇasthatayā stāvakatvenārthavattvaṃ;rasatamādiśrutīnāṃ tu kratvaṅgavidhiprakaraṇasthatvābhāvātphalavadapūrvopāstividhāyakatvameva yuktaṃ kratvantaraśrutivaditi bhāvaḥ //21//


END BsCom_3,4.3.21

____________________________________________________________________________________________

START BsCom_3,4.3.22



bhāvaśabdāc ca | BBs_3,4.22 |

'udgīthamupāsīta' (chā. 1.1.1) 'sāmopāsīta' (chā. 2.2.1) 'ahamukthamasmīti vidyāt' ityādayaśca vispaṣṭā vidhiśabdāḥ śrūyante te ca stutimātraprayojanatāyāṃ vyāhanyeran /
tathāca nyāyavidāṃ smaraṇam -'kuryātkriyeta kartavyaṃ bhavetasyāditi pañcamam /
etatsyātsarvavedeṣu niyataṃ vidhilakṣaṇam' iti liṅgādyartho vidhiriti manyamānāsta evaṃ smaranti /
pratiprakaraṇaṃ ca phalāni śrāvyate - 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) 'eṣa hyeva kāmāgānasyeṣṭe' (chā. 1.7.9) 'kalpante hāsmai lokā ūrdhvaścāvṛttāśca' (chā. 2.2.3) ityādīni /
tasmādapyupāsanāvidhānārthā udgīthādiśrutayaḥ // 22 //




kiñcātra vidhikalpya iti kṛtvācintayoktaṃ vastutastu na kalpyaḥ kḷptatvādityāha-bhāveti /
na caivamupāsānāvidhistāvakatvaṃ rasatamādiśrutīnāmiti sāṃpratam /
vidhyapekṣitaviṣayārpakatvasaṃbhave stutilakṣaṇayogāditi bhāvaḥ /
devo madiṣṭaṃ kuryāditi prārthanādāvapi liṅgādiprayogādupāsītetyādiśabdānāṃ kathaṃ vidhiparatvaniścaya ityata āha-tathāceti /
etalliṅgādikaṃ vedeṣūtsargato niyameneṣṭasādhanatvākhyavidherlakṣaṇaṃ jñāpakaṃ syāt /
upapadādibādhake tvanyārthaparamityarthaḥ /
tadidamāha-liṅādīti /
naca śloke pañcamamityukteḥ pañcapadānāmeva vidhilakṣaṇatvaṃ nopāsītetyādīnāmiti bhramitavyam /
kriyāsāmānyavācināṃ kṛbhvastīnāmudāharaṇena sarvadhātūparaktaliṅādīnāṃ vidhilakṣaṇatvasya vivakṣitatvātpañcamapadaṃ tūktāpekṣayā ślokapūraṇārthaṃ mṛtyurdhāvati pañcama itivat /
yadyapi ḍukṛñ karaṇa iti dhātereva karaṇaśabditabhāvanākhyakriyāsāmānyavācitvaṃ netarayordhātvorbhū sattāyāmas bhuvītyarthāntarokteḥ tathāpi janmākhyabhavanasya tatphalasyāstitvasya ca prayojyaniṣṭhasya prayojakavyāpārātmakabhāvanāvyāptatvāttayoḥ kriyāsāmānyavācitvavyavahāraḥ /
tatra kuryāditi prakṛtyarthabhāvanākhyātenānūdyate yathā dvāviti prayoge prakṛtyartho dvitvaṃ pratyayenānūdyate /
tadvalliṅā ca tasyā iṣṭasādhanatvākhyavidhirbodhyate /
kartā tu tayākṣipyata ityākṣiptakartṛkā bhāvanodāhṛtā /
tathā kriyetetyatrāpi prakṛtipratyayārthau vyākhyātau /
karmātra prādhānyenākṣipyata ityākṣiptakarmikābhāvanodāhṛtā /
ākhyātānāṃ kartrādikārake śaktya bhāvātkartṛkarmaṇorākṣepa eveti mīmāṃsakamatam /
kartavyamiti kṛtyapratyayena karmakārakamucyate /
tasyopasarjanatvena prakṛtyā bhāvanokteti bhedaḥ /
tathā daṇḍī bhavet bhūyate daṇḍinā bhavitavyamityudāhartavyam /
tathā syādbhūyeta bhavitavyamityastidhātorapyudāharaṇaṃ draṣṭavyam /
asterbhūrādeśāt /
etaddhātutrayoparaktaliṅādibhiḥ sarvadhātvarthoparaktabhāvanāgateṣṭasādhānatvarūpo vidhireka evocyate /
dhātūnāṃ pratyayānāṃ kartrādikārakāṇāṃ ca bhede 'pi vidhibhedo nāstīti jñāpanārthaṃ pratidhātūdāharaṇatrayaṃ darśitamiti sarvamavadātam /
evaṃ sūtre bhāvo vidhiriti vyākhyāya caśabdātphalamiti vyācaṣṭe-pratiprakaraṇaṃ iti /
eṣa ṛtvigupāsakaḥ kāmāgānasya gānena phalasaṃpādanasyeṣṭe samartha ityarthaḥ /
evamaṅgāśritavidyā api svatantraphalāḥ kimu vaktavyamanaṅgātmavidyāyāḥ svātantryamiti /
ātmavidyāsvātantryo cintāyā asyāḥ paryavasānātpādasaṃgatirbodhyāḥ //22//


END BsCom_3,4.3.22

____________________________________________________________________________________________

START BsCom_3,4.4.23



4 pāriplavādhikaraṇam / sū. 23-24


pāriplavārthā iti cen na viśeṣitatvāt | BBs_3,4.23 |

'atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyayanī ca' (bṛ. 4.5.1) 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma' (kauṣī. 3.1) 'jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa' (chā. 4.1.1) ityevamādiṣu vedāntapaṭhiteṣvākhyāneṣu saṃśayaḥ - kimimāni pāriplavaprayogārthānyohosvitsaṃnihitavidyāpratipattyarthānīti /
pāriplavārthā imā ākhyānaśrutayaḥ /
ākhyānasāmānyāt /
ākhyānaprayogasya ca pariplave coditatvāt /
tataśca vidyāpradhānatvaṃ vedāntānāṃ na syāt, mantravatprayogaśeṣatvāditi cet /

tanna /
kasmāt /
viśeṣitatvāt /
'pāriplavamācakṣīta' iti hi prakṛtya 'manurvaivasvato rājā' ityevamādīni kānicidevākhyānāni tatra viśeṣyante /
ākhyānasāmānyāccetsāmānyāccetsarvagṛhītiḥ syādanarthakamevedaṃ viśeṣaṇaṃ bhavet /
tasmānna pāriplavārthā etā ākhyānaśrutayaḥ // 23 //




pāriplavārthāḥ /
aśvamedhe putrādiparivṛtāya rājñe pāriplavamācakṣīteti nānāvidhākhyānakathanātmakaḥ pāriplavaprayogo vihitaḥ /
tathāca vedāntasthakathānāmākhyānatvasāmānyādvidyāsaṃnidhānācca saṃśayamāha-kimiti /
pūrvaṃ stutyapekṣayā vijhirjyāyānanuṣṭhānalābhādityuktam /
tathaiva kathānāṃ na vidyāstāvakatvaṃ pāriplavānuṣṭhānalābhāditi pūrvapakṣaḥ /
tatra phalamāha-tataśceti /
yathā devasya tvā saviturityādimantre kasyacitpadasya prayogasamavetārthatayā śeṣasya prayogāṅgatvaṃ tathā vedāntasthakathānāṃ prayogaśeṣatvam /
tadekavākyatayā sarvavedāntānāṃ karmaśeṣatvānna vidyāprādhānyamityarthaḥ /
kathānāṃ guruśiṣyasamācārapradarśanena buddhisaukaryadvārā saṃnihitavidyāśeṣatvaṃ sāmardhyaliṅgādato vidyāprādhānyamiti phalaṃ matvā siddhāntayati-tannetyādinā /
aśvamedhe prathama'hani manurvaivasvata iti kathāṃ brūyāddvitīye 'hani yamo vaivasvata iti tṛtīye 'hani varuṇa āditya iti vākyaśeṣe kathānāṃ viśiṣyoktatvādupakramasya saṃkoco yukta iti bhāvaḥ //23//


END BsCom_3,4.4.23

____________________________________________________________________________________________

START BsCom_3,4.5.24



tathā caikavākyatopabandhāt | BBs_3,4.24 |

asati ca pariplavārthatva ākhyānānāṃ saṃnihitavidyāpratipādanopayogitaiva nyāyyā /
ekavākyatobandhāt /
tathāhi ta6 tatra saṃnihitābhirekavākyatā dṛśyate prarocanopayogātpratipattisaukaryopayogācca /
maitreyībrāhmaṇe tāvat - 'ātmā vā are draṣṭavyaḥ' (bṛ. 4.5.6) ityādyā vidyayaikavākyatā dṛśyate /
prātardane 'pi prāṇo 'smi prajñātmā ityādyayā /
jānaśrutiriyyatrāpi 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityādyā /
yathā 'sa ātmāno vapāmudakhidat' ityevamādīnāṃ karmaśrutigatānāmākhyānāṃ saṃnihitavidhistutyarthatā tadvat /
tasmānna pāriplavārthatvam // 24 //




kva tarhi kathānāṃviniyoga ityāśaṅkya saṃnidhānādvidyāsvityāha-tathāceti /
prarocanaṃ prītijananaṃ sa prajāpatirvapāmudakhidat homāyoddhṛtavānityasya prājāpatyamajaṃ tūparamālabheteti vidhiśeṣatve evamanyeṣāṃ tattadvidhiśeṣatvaṃ draṣṭavyam //24//


END BsCom_3,4.5.24

____________________________________________________________________________________________

START BsCom_3,4.5.25



5 agnīndhanādyadhikaraṇam / sū. 25


ata eva cāgnīndhanādyanapekṣā | BBs_3,4.25 |

'puruṣārtho 'taḥ śabdāt' (bra.sū. 3.4.1) ityetadvyavahitamapi saṃbhavādata iti parāmṛśyate /
ateva ca vidyāyāḥ puruṣārthahetutvādagnīndhanādīnyāśramakmāṇi vidyayā svārthasiddhau nāpekṣitavyānītyādyasyaivādhikaraṇasya phalamupasaṃharatyadhikavivakṣayā // 25 //




evamādyādhikaraṇaprameyaṃ vidyāsvātantryamadhikaraṇatrayeṇa dṛḍhīkṛtyādyādhikaraṇasya phalamāha-ata eva ceti /
brahmavidyā svaphale mokṣe janayitavye sahakāritvena karmāṇyapekṣate na veti vādivivādātsaṃśaye tenaiti brahmavitpuṇyakṛttaijasa ityādiśrutyā jñānakarmasamuccayena mokṣaprāptikathanādapekṣata iti prāpte vidyāyā muktihetutvādavidyānivṛttyākhyamuktau na karmāpekṣeti siddhāntayati-puruṣārtha iti /
agnīndhanapadena tatsādhyakarmāṇi lakṣyante /
puṇyakṛttaijasaḥ śuddhasatve brahmavidbhūtvā tena vedanenaiti brahma prāpnotīti śrutirvyākhyeyeti bhāvaḥ /
muktāveva karmaṇāmasāmarthyādanapekṣā vidyāyāṃ tvasti cittaśuddhidvārā teṣāmapekṣetyadhikaṃ vaktumayamupasaṃhāra ityupasaṃhārasūtrasya phalamāha-adhiketi //25//


END BsCom_3,4.5.25

____________________________________________________________________________________________

START BsCom_3,4.6.26



6 sarvāpekṣādhikaraṇam / sū. 26-27


sarvāpekṣā ca yajñādiśruter aśvavat | BBs_3,4.26 |

idamidānīṃ cintyate kiṃ vidyāyā atyantamevānapekṣāśramakarmamāmutāsti kācidapekṣeti /
tatrāta evāgnīndhanādīnyāśramakarmāṇi vidyā svārthasiddhau nāpekṣyanta evamatyantamevānapekṣāyāṃ prāptāyāmidamucyate sarvāpekṣā ceti /
apekṣata ca vidyā sarvāṇyāśramakarmāṇi nātyantamanapekṣaiva /

nanu viruddhamidaṃ vacanamapekṣate cāśramakarmāṇi vidyā nāpekṣate ceti /

neti brūmaḥ /
utpannā hi vidyā phalasiddhiṃ prati na kiñcidanyadapekṣata utpattiṃ prati tvapekṣate /
kutaḥ - yajñādiśruteḥ /
tathāhi śrutiḥ - 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena' (bṛ. 4.4.22) iti yajñādīnāṃ vidyāsādhanabhāvaṃ darśayati /
vividiṣāsaṃyogāccaiṣāmutpattisādhanabhāvoṣavasīyate /
'atha yadyajña ityācakṣate brahmacaryasya yajñādibhiḥ yaṃstavādyajñādīnāmapi hi sādhanabhāvaḥ sūcyate /
'sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti /
yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa bravīmi' (kaṭha. 2.15) ityevamādyā ca śrutirāśramakarmaṇāṃ vidyāsādhanabhāvaṃ sūcayati /
smṛtirapi - 'kaṣāyapakatiḥ karmāṇi jñānaṃ tu paramā gatiḥ /
kaṣāye karmabhiḥ pakke tato jñānaṃ pravartate' ityevamādyā /
aśvavaditi yogyatānidarśanam /
yathāca yogyatāvaśenāśvo na lāṅgalākarṣaṇe yujyate rathacaryāyāṃ tu yujyate /
evamāśramakarmāṇi vidyayā phalasiddhau nāpekṣyanta utpattau cāpekṣyanta iti // 26 //




adhikamāha-sarvāpekṣā /
yathā pramāphalatvādavidyānivṛttau karmānapekṣā tathā pramātvādvidyāyāmapi pramākaraṇamātrasādhyāyāṃ nāsti karmāpekṣeti pūrvapakṣaḥ /
tatra vidyārthaṃ karmānuṣṭhānāsiddhiḥ /
phalaṃ siddhānte tatsiddhiriti bhedaḥ /
atra vividiṣāyāmiṣyamāṇajñāne vā yajñādīnāṃ karmaṇāṃ hetutvamapūrvatvādvidhīyate /
pramāyā apyutpattipratibandhakaduritakṣayākhyaśuddhidvārā karmasādhyatvasaṃbhavāt /
naca pāraṃparye tṛtīyāśrutivirodhaḥ /
jvālādvārā pāraṃparye 'pi kāṣṭhaiḥ pacatīti prayogāt, dvārasyāvyavadhāyakatvāt /
naca śuddherdvāratve mānābhāvaḥ /
'jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ /
kaṣāye karmabhiḥ pakve tato jñānaṃ pravartate'iti smṛteḥ /
'avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute'ityādiśrutyā karmaṇā pāpanivṛttau jñānena muktyabhidhānācceti siddhāntayati-idamiti /
nanvatra vividiṣantīti pañcamalakāreṇa vividiṣāṃ bhāvayeyuriti sanarthecchaiva bhāvyatayā bhāti /
tāṃ viṣayasaundaryalabhyatayollaṅghya vedanaṃ cedbhāvyamucyate tarhi vedanamapyullaṅghya tatphalaṃ mokṣa eva karmabhirbhāvyaḥ kiṃ na syādityata āha-vividiṣāsaṃyogācceti /
iṣyamāṇatayā vidyāyāḥ śabdataḥ phalatvabhānādaśrutamokṣo na phalamanyathā kāṣṭhaiḥ pacatītyatrāpi kāṣṭhānāṃ pākaphalatṛptihetutvaprasaṅgāditi bhāvaḥ /
karmaṇāṃ jñānārthatve liṅgavākyānyāha-athetyādinā /

kaścidvedabhāgaḥ sākṣādbrahmākhyaṃ padaṃ brūte /
kaścittu jñānārthakarmadvāreti matvā sarve vedāntā ityuktam /

spaṣṭamanyat //26//


END BsCom_3,4.6.26

____________________________________________________________________________________________

START BsCom_3,4.6.27



śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | BBs_3,4.27 |

yadikaścinmanyeta yajñādīnāṃ vidyāsādhanabhāvo na nyāyyo vidhyabāvāt /
'yajñena vividiṣanti' ityevañjātīyakā hi śrutiranuvādasvarūpāvidyābhiṣṭavaparā na yajñādividhiparā /
itthaṃ mahābhāgā vidyā syādvidyārthī 'tasmādevaṃvicchanto dānta uparatastitikṣuḥ samāhito bhūtvātmaneyevātmānaṃ paśyati' (bṛ. 4.4.23) iti vidyāsādhanatvena śamadamādīnāṃ vidhānādvihitānāṃ cāvaśyānuṣṭheyatvāt /

nanvatrāpi śamādyupeto bhūtvā paśyatīti vartamānāpadeśa upalabhyate na vidhiḥ /

neti brūmaḥ /
tasmāditi prakṛtapraśaṃsāparigrahādvidhitvapratīteḥ /
paśyediti na mādhyandinā vispaṣṭameva vidhimadhīyate /
tasmādyajñādyanapekṣāyāmapi śamadīnyapekṣitavyāni /
yajñādīnyapi tvapekṣitavyānīti yajñādiśrutereva /

nanūktaṃ yajñādibhirvividiṣantītyatra na vidhirupalabhyata iti /
satyamuktaṃ tathāpi tvatpūrvatvātsaṃyogasya vidhiḥ parikalpyate /
nahyayaṃ yajñādīnāṃ vividiṣāsaṃyogaḥ pūrvaṃ prāpto yenānūdyeta /
'tasmātpūṣā prapiṣṭabhāgo 'dantako hi ityevamādiṣu cāśrutavidhikeṣvapi vākyeṣvapūrvatvādvidhiṃ parikalpya pauṣṇaṃ peṣaṇaṃ vikṛtau pratīyetyādivicāraḥ prathame tantre pravartitaḥ /
tathācoktam 'vidhirvā dhāraṇavat' (bra, sū. 3.4.20) iti /
smṛtirapi bhagavadgītādyāsvanabhisaṃdhāya phalamanutiṣṭhitāni yajñādīni mumukṣorjñānasādhanāni bhavantīti prapañcitam /
tasmādyajñādīni śamadamādīni ca yathāśramaṃ sarvāṇyevāśramakarmāṇi vidyotpattāvapekṣitavyāni /
tatrāpyevaṃviditi vidyāsaṃyogātpratyāsannāni vidyāsādhanāni śamādīni, vividiṣāsaṃyogāttu brahyatarāṇi yajñādīnīti vivektavyam // 27 //




evaṃ vidyotpattau bahiraṅgāni karmāṇyuktvāntaraṅgaṇyāha-śameti /
vidyāstutyarthatvenaikavākyatvasaṃbhave vartamānoktibhaṅgena vidhikalpanamayuktaṃ vidyāvākyādbhedaprasaṅgāt /
atastattvamasīti śabdamātralabhyā vidyeti parābhiprāyamanūdyāṅgīkaroti-tathāpi tviti /
śamāderāvaśyakatvānna śabdamātralabhyā vidyetyarthaḥ yasmādevaṃvinna lipyate karmaṇā pāpakena tasmādeva vidyārthī śamādyupeto bhūtvā vicārayediti vidhirgamyata ityāha-neti brūma iti /
atroparatapadena saṃnyāsa uktastasya śravaṇāṅgatvamate śamādiviśiṣṭaśravaṇamatra vidhīyate /
yadi tu 'lokamicchantaḥ pravrajanti', 'jñānaṃ puraskṛtya saṃnyaset'ityādi śrutismṛtiṣu phalavattvenotpannasaṃnyāsasyāṅgatvāyogāt, śrotavya iti vihitaśravaṇānuvādenānekaśamādividhāne vākyabhedāpātāt, paśyediti ca prakṛtyā śravaṇalakṣaṇādoṣācca saṃnyāso na śravaṇasyāṅgaṃ kintu tataḥ prāganuṣṭhoyatve 'pi śravaṇavajjñānārtha iti mataṃ tadā śamādisamuccayena jñānaṃ bhāvayediti jñānārthaṃ śamādisamuccayavidhirityanavadyam /
yaḥ pūrvaṃ yajñādiśruteḥ stutyarthatvāṅgīkāraḥ āpātato guḍajihvikānyāyena śamādisvīkārārthaṃ kṛtastamidānīṃ tyajati-yajñādīnyapīti /
yajñādīnāṃ vidyāsādhanatvarūpasaṃyogasyāpūrvatvādavāntaravākyabhedena vidhiḥ svīkriyata /
brahmavidyāvākyena mahāvākyaikavākyatā cetyarthaḥ /
paramaprakaraṇe 'pyavāntaravidhirityatra pūrvatantrasaṃmatimāha-tasmātpūṣeti /
darśapūrṇamāsaprakaraṇe śrutaṃ pūṣā prapiṣṭabhāga iti /
tatra pūṣā devatā piṣṭabhāgo vā darśapūrmamāsayornāsti /
ataḥ samāsātpratītasya kālatrayānavamṛṣṭasya dravyadevatāsaṃbandhasyāvinābhāvena yāgavidhyupasthāpakatvāt prayogajñānāya vidhipadamadhyāhṛtya prakaraṇādutkarṣeṇa pūṣoddeśena piṣṭabhāgaḥ kartavya iti vikṛtau saṃbandhaḥ /
pauṣṇaṃ peṣaṇamiti sūtre vicāritamityarthaḥ /
'svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ'ityādyāḥ smṛtyaḥ /
karmaṇāṃ jñānahetutve śamādivadyāvajjñānodayamanuvṛttiḥ syāttathāca saṃnyāsābhāva ityata āha-tatrāpīti /
dṛṣṭavikṣepanivṛttidvārā śamādīnāṃ śānārthatvādanuvṛttirna karmaṇāmadṛṣṭadvārā jñānārthatvāditi bhāvaḥ //27//


END BsCom_3,4.6.27

____________________________________________________________________________________________

START BsCom_3,4.7.28-29



7 sarvānnānumatyadhikaraṇam / sū. 28-31


sarvān nānumatiś ca prāṇātyaye taddarśanāt | BBs_3,4.28 |

prāṇasaṃvāde śrūyate chandogānām - 'na ha vā evaṃvidi kiñcanānannaṃ bhavati' (chā. 5.2.1) iti /
tathā vājasaneyinām - 'na ha vā asyānnaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītam' (bṛ. 6.1.14) iti /
sarvamevāsyādanīyameva bhavatītyarthaḥ /
kimidaṃ sarvānnānujñānaṃ śamādivadvidyāṅgaṃ vidhīyata uta stutyarthaṃ saṃkārtyata iti saṃśaye vidhiriti tāvatprātm /
tathāhi - pravṛttiviśeṣakara upadeśo bhavatyataḥ prāṇavidyāsaṃnidhānāttadaṅgatveneyaṃ niyamanivṛttirupadiśyate /

nanvevaṃsati bhakṣyābhakṣyavibhāgaśāstravyāghātaḥ syāt /

naiṣa doṣaḥ /
smānyaviśeṣabhāvādbādhopapatteḥ /
yathā prāṇihiṃsāpratiṣedhasya paśusaṃjñāpanavidhinā bādhaḥ /
yathāca 'na kāñcana pariharettadvratam' (chā. 2.13.2) ityanena vāmadevyāvidyāviṣayeṇa sarvastrayaparihāravacanena tatsāmānyaviṣayaṃ gamyāgamyavibhāgaśāstraṃ bādhyate /
evamanenāpi prāṇavidyāviṣayeṇa sarvānnabhakṣaṇavacanena bhakṣyābhakṣyavibhāgaśāstraṃ bādhyateti /
evaṃ prāpte brūmaḥ - nedaṃ sarvānnānujñānaṃ vidhīyata iti /
nahyatra vidhāyakaḥ śabda upalabhyate 'na ha vā evaṃvidi kiñcanānannaṃ bhavati' (chā. 5.2.1) iti vartamānāpadeśāt /
nacāsatyāmapi vidhipratītau pravṛttiviśeṣakaratvalobhenaiva vidhirabhyupagantuṃ śakyate /
apica śvādimaryādaṃ prāṇasyānnamityuktvedamucyate 'naivaṃvidaḥ kiñcidanannaṃ bhavati' iti /
naca śvādimaryāmannaṃ mānuṣeṇa dehenopabhoktuṃ śakyate /
śakyate tu prāṇasyānnamidaṃ sarvamiti vicintayitum /
tasmātprāṇānnavijñānapraśaṃsārtho 'yamarthavādo na sarvānnānujñānavidhiḥ /
taddarśayati 'sarvānnānumatiśca prāṇātyaye' iti /
etaduktaṃ bhavati- prāṇātyaya eva hi parasyāmāpadi sarvamannamadīyatvenābhyanujñāyate taddarśanāt /
tathāhi śrutiścākrāyaṇasyerṣeḥ kaṣṭāyāmavasthāyāmabhakṣyabhakṣaṇe pravṛttiṃ darśayati - 'maṭacīhateṣu kuruṣu' (chā. 1.10.1) ityasminbrāhmaṇe /
cākrāyaṇaḥ kilarṣirāpadgata ibhyena sāmikhādintānkulmāṣāṃścakhāda /
anupānaṃ tu tadīyamucchiṣṭadoṣātpratyācacakṣe /
kāraṇaṃ cātrovāca 'na vā ajīviṣyamimānakhādan' (chā. 1.10.4) iti, 'kāmo ma udapānam' (chā. 1.10.4) iti ca /
pinaścottaredyustāneva svaparocchiṣṭānparyuṣitānkulmāṣānbhakṣayāṃbabhūveti /
tadetaducchiṣṭaparyuṣitabhakṣaṇaṃ darśayantyāḥ śruterāśayātiśayo lakṣyate prāṇātyayaprasaṅge prāṇasaṃdhāraṇāyābhakṣyamapi bhakṣayitavyamiti /
svasthāvasthāyāṃ tu tanna kartavyaṃ vidyāvatāpītyanupānapratyākhyānādgamyate /
tasmādarthavādo 'na ha vā evaṃvidi' (cā. 5.2.1) ityevamādiḥ // 28 //




abādhāc ca | BBs_3,4.29 |

evañca satyāhāraśuddhau sattvaśuddhirityevamādi bhakṣyābhakṣyavibhāgaśāstramabādhitaṃ bhaviṣyati // 29 //




sarvānnānumatiḥevaṃvidi prāṇasyānnaṃ sarvamiti dhyānavatītyarthaḥ /
jagdhaṃ bhakṣitam /
apūrvatvādvidhyaśruteśca saṃśayaḥ /
apūrvatvādyajñādivadvidhiḥ kalpya iti iti pūrvapakṣayati-vidhiriti /
atra bhakṣyābhakṣyaniyamatyāgasya vidyāṅgatvasiddhiḥ phalaṃ siddhānte tu vidyāstutiriti vivekaḥ /
na kalañjaṃ bhakṣyediti śāstraṃ prāṇavidvyatiriktaviṣayam /
yathā grāmyakarmaṇi vāmadevyasāmopāsakavyatiriktaviṣayaṃ parastrīniṣedhaśāstraṃ tadvaditi prāpte siddhāntaṃ sūtrādbahireva darśayati-nedamiti /
prāṇavidyāvidhisaṃnidheraśakyatvācca stutireva na vidhiḥ kalpyaḥ niṣedhaśāstravirodhāt kḷpto hi vidhiḥ sāmānyaśāstrabādhako natu kalpya iti bhāvaḥ /
svasthasya prāṇavido na sarvānnānumatirityatra liṅgaṃ vadan sūtraṃ yojayati-taddarśayatīti /
maṭacyo raktakṣudrapakṣiṇastairhateṣu kurudeśasthasasyeṣu durbhikṣe jāte bālayā saha jāyayā munirdeśāntaraṃ gacchannibhyāgrāme sthitavānibhyo hastipālakastena sāmikhāditānardhabhakṣitān kutsitamāṣān yācayitvā bhakṣitavān /
ibhvena jalaṃ gṛhāṇetyukte satyucchiṣṭaṃ vai me pītaṃ syāditi pratiṣidhya māṣāḥ kiṃ nocchiṣṭā itībhyenokte sati māṣabhakṣaṇe jalatyāge ca kāraṇamuvāca /
annāṃśe mama āpadasti /
jalapānaṃ tu svecchātastaḍāgādau labhyata iti māṣān khāditvāvaśiṣṭāñjāyāyai dattavān /
sā cānāpadgatā patyurāpadaṃ jñātvā māṣānsaṃrakṣya prātastasmai dadau /
sa ca tān khāditvā rājño yajñaṃ gatvā prastotrādīnākṣipya prāṇādikāṃ prāstāvādidevatāmupadīśya dhanaṃ prāpya sthita iti bhāvaḥ /
atrocchiṣṭabhakṣaṇajalatyāgātmakaśiṣṭācāraliṅgācchrautādanāpadi viduṣāpyabhakṣyaṃ na bhakṣaṇīyamiti sūcyata iti bhāvaḥ //28 // //29//


END BsCom_3,4.7.28-29


____________________________________________________________________________________________

START BsCom_3,4.7.30



api ca smaryate | BBs_3,4.30 |

apicāpadi sarvānnabhakṣaṇamapi smaryateviduṣo.viduṣaścāviśeṣeṇa - 'jīvitātyayamāpanno yo 'nnamatti yatastataḥ /
lipyate na sa pāpena padmapatramivāmbhasā' iti /
tathā 'madyaṃ nityaṃ brāhmaṇaḥ', 'surāpasya brāhmaṇasyoṣṇāmasiṃceyuḥ', 'surāpāḥ kṛmayo bhavantyabhakṣyabhakṣaṇāt' iti ca smaryatevarjanamannasya // 30 //



----------------------

FN: uṣṇamatitaptām /



surāpānenāpi jīvanamāśaṅkya kadāpi tanna kāryamityāha-tathā madyaṃ nityaṃ brahmaṇa iti /
varjayoditi śeṣaḥ /
kuta ityāśaṅkya maraṇāntaprāyaścittavidhānādityāha-surāpasyeti /
uṣṇāmatitaptāṃ surāmiti śeṣaḥ /
itaśca sā na peyetyāha-surāpā iti //30//


END BsCom_3,4.7.30

____________________________________________________________________________________________

START BsCom_3,4.7.31



śabdaś cāto 'kāmakāre | BBs_3,4.31 |

śabdaścānannasya pratiṣedhakaḥ kāmakāranivṛttiprayojanaḥ kāṭhakānāṃ saṃhitāyāṃ śrūyate - 'tasmādbrahmaṇaḥ surāṃ na pibet' iti /
so 'pi 'na ha vā evaṃvidi' (chā. 5.2.1) ityasyārthavādatvādupapannataro bhavati /
tasmādevañjātīyakā arthavādā na vidhaya iti // 31 //




udāhṛtasmṛtīnāṃ mūlaśrutimāha-śabdaśceti /
kāmakāro yatheṣṭapravṛttiḥ so 'pi niṣedho 'pi upapannataro bhavati /
na ha vā evaṃvidītyasyārthavādatvāt /
yadyayamapi vidhiḥ syāttarhi vihitapratiṣiddhatvātṣoḍaśigrahaṇāgrahaṇavatsurāpāne vikalpaḥ syātsa ca sarvasmṛtibhiḥ śiṣṭācāreṇa ca viruddha iti tātparyārthaḥ //31//


END BsCom_3,4.7.31

____________________________________________________________________________________________

START BsCom_3,4.8.32



8 āśramakarmādhikaraṇam / sū. 32-36



vihitatvāc cāśramakarmāpi | BBs_3,4.32 |

'sarvāpekṣā ca -' (bra. sū. 3.4.23) ityatrāśramakarmaṇāṃ vidyāsādhanatvamavadhāritam /
idānīṃ tu kimamumukṣorapyaśramamātraniṣṭhasya vidyāmakāmamayamānasya tānyanuṣṭheyānyutāho neti cintyate /
tatra 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) ityādināśramakarmaṇāṃ vidyāsādhanatvena vihitatvādvidyāmanicchataḥ phalāntaraṃ kāmayamānasya nityanyananuṣṭheyāni /
atha tasyāpyanuṣṭheyāni na tarhyeṣāṃ vidyāsādhanatvaṃ nityānityasaṃyogavirodhāditi /
asyāṃ prāptau paṭhati - 'āśramamātraniṣṭhasyāpyamumukṣoḥ kartavyanyeva nityāni karmāṇi yāvajjīvamagnihotraṃ juhoti' ityādinā vihitatvāt /
nahi vacanasyātibhāro nāma kaścidasti // 32 //




vihitatvāccāśramakarmāpi /
nityāgnihotrādikarmasu vihitatvādviniyuktaviniyogavirodhācca saṃśaye śāstrāntaravirodhātsarvānnatvokteḥ stutitvavannityaviniyuktatvaśrutivirodhādvividiṣāyāṃ viniyogaśruteḥ stutitvamiti pūrvapakṣamāha-tatreti /
jñānakāmanayānuṣṭhāne karmaṇāmanityatvamanāvaśyakatvam /
tasyā anityatvādyāvajjīvādividhinā tu nityatvaṃ ceti viruddhadharmadvayāpātādvividiṣāśruteḥ stutitvamiti phalaṃ pūrvapakṣe /
siddhānte tūbhayathānuṣṭhānaṃ phalam //32//


END BsCom_3,4.8.32

____________________________________________________________________________________________

START BsCom_3,4.8.33



atha yaduktaṃ naivaṃ sati vidyāsādhanatveṣāṃ syādityata uttaraṃ paṭhati -



sahakāritvena ca | BBs_3,4.33 |

vidyāsahakārīṇi caitāni syurvihitatvādeva 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) ityādinā /
taduktam - 'sarvāpekṣā ca yajñādiśruteraśvavat' (bra. sū. 3.4.26) iti /
nacedaṃ vidyāsahakāritvāvacanamāśramakarmaṇāṃ prayājādivadvidyāphalaviṣayaṃ mantavyam /
avidhilakṣaṇatvādvidyāyāḥ /
asādhyatvācca vidyāphalasya /
vidhilakṣaṇaṃ hi sādhanaṃ darśapūrṇamāsādi svargaphalasiṣādhayiṣayā sahakārisādhanāntaramapekṣate naivaṃ vidyā /
tathācoktam 'ata eva cāgnīndhanādyanapekṣā' (bra. sū. 3.4.25) iti /
tasmāduttpattisādhanatva evaiṣāṃ sahakāritvavācoyuktiḥ /
nacātra nityānityasaṃyogavirodha āśaṅkayaḥ, karmābhede 'pi saṃyogabhedāt /
nitye hyekaḥ saṃyogo yāvajjīvādivākyakalpito na tasya vidyāphalatvam /
anityastvaparaḥ saṃyogaḥ 'tametaṃ vedānuvacanena' (bṛ. 4.4.22)

ityādivākyakalpitastasya vidyāphalatvam /
yathaikasyāpi khādiratvasya nityena saṃyogena kratvarthatvamanityena saṃyogena puruṣārthatvaṃ tadvat // 33 //




saha militvā śuddhidvārā vidyāṃ kurvantīti sahakārīṇi karmāṇi /
teṣāṃ bhāvastatvaṃ tenetyarthaḥ /
vidyayā saha phalakāritvaṃ sahakāripadātprāptaṃ nirasyati-nacedamiti /
vidyāyā avihitatvānnāṅgapekṣāsti /
ato vihitāni karmāṇi avihitāyā na sahakāryaṅgāni mokṣasyāsādhyatvācca na karmāṇāṃ sahakāritvasaṃbhava ityarthaḥ /
tulyabalaśrutidvayena viniyogapṛthaktvaṃ saṃyogabhedastato na virodhaḥ /
kāmanāyā anityatve 'pi karmaṇāṃ nānityatvaṃ nityavidhinā prayogasya nityatvāt /
satyāṃ kāmanāyāṃ kāmyaprayogenaiva nityatvasiddherna kaścidvirodhaḥ /
idañca 'ekasya tūbhayatve saṃyogapṛthaktvam'iti sūtre cintitam /
yathā 'khādiro yūpo bhavati'iti śrutyā khādiratvasya kratvarthatā khādiraṃ vīryakāmasyeti śrutyā puruṣārthatā ceti /
ataḥ sati vākyadvaye viniyuktaviniyogo na virudhyata ityarthaḥ //33//


END BsCom_3,4.8.33

____________________________________________________________________________________________

START BsCom_3,4.8.34



sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 |

sarvathāpyāśramakarmapakṣe vidyāsahakāritvapakṣe ca ta evāgnihotrādayo dharmā anuṣṭoyāḥ /
ta evetyavadhārayannācryaḥ kiṃ nivartayati /
karmabhedaśah kāmiti brūmaḥ /
yathā kuṇḍapāyināmayane 'māsamagnihotraṃ jihoti' ityatra nityādagnihotrātkarmāntaramupadiśyate naivamiha karmabhedo 'stītyarthaḥ /

kutaḥ -ubhayaliṅgāt /
śrutiliṅgātsmṛtiliṅgācca /
śrutiliṅgaṃ tāvat 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) iti siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṃ viniyuṅ kte natu juhvatītyādivadapūrvameṣāṃ rūpamutpādayatīti /
smṛtiliṅgamapi 'anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ' (6.1) iti vijñātakartavyatākameva karma vidyotpattyarthaṃ darśayati /
yasyaite 'ṣṭācatvāriṃśatsaṃskārā ityādyā ca saṃskāratvaprasiddhirvaidikeṣu karmasu tatsaṃskṛtasya vidyotpattimabhipretya smṛtau bhavati /
tasmātsādvidamabhedāvadhāraṇam // 34 //




nanu nityāgnihotrādibhyo bhinnā evāpūyarvajñādayo vividiṣāyāṃ viniyujyantāṃ tatra kuto viniyuktaviniyogastatrāha-sarvathāpīti /
nityatve kāmyatve cetyarthaḥ /
kuṇḍapāyināmayane māsamagnihotraṃ juhvatītyākhyātasya sādhyahomavācitvāttadekārthakāgnihotrapadasya vyavahitasiddhāgnihotraparāmarśakatvāyogānmāsaguṇaviśiṣṭaṃ karmāntaraṃ vidhīyata iti yuktamiha tu yajñenetyādi subantānāmākhyātenaikārthatvābhāvātsiddhavyavahitakarmānuvādakatvātteṣāmeva karmaṇāṃ jñānārthatvavidhiriti bhāvaḥ /
siddhakarmasu saṃskāratvaprasiddhirapi śuddhākhyasaṃskāradvārā jñānārthakakarmābhede liṅgamityāha-yasyaita iti //34//


END BsCom_3,4.8.34

____________________________________________________________________________________________

START BsCom_3,4.8.35



anabhibhavaṃ ca darśayati | BBs_3,4.35 |

sahakāritvasyaivaitadupodbalakaṃ liṅgadarsanamanabhibhavaṃ ta darśayati śrutirbrahmacaryādisādhanasaṃpannasya rāgadibhiḥ kleśaiḥ 'eṣa hyātmā na naśyati yaṃ brahmacaryeṇānuvindate' (chā. 8.5.3) ityādinā /
tasmādyajñādīnyāśramakarmāṇi ca bhavanti vidyāsahakārīṇi ceti niścitam // 35 //




brahmacaryādikarmaṇāṃ pratibandhadhvaṃsadvārā vidyārthatve liṅgamāha-anabhibhavaṃ ceti //35//


END BsCom_3,4.8.35

____________________________________________________________________________________________

START BsCom_3,4.9.36-37



9 vidhurādikaraṇam / sū. 36 -39


antarā cāpi tu taddṛṣṭeḥ | BBs_3,4.36 |

vidhurādīnāṃ dravyādisaṃpadrahitānāṃ cānyatamāśramapratipattihīnānāmantarālavartināṃ kiṃ vidyāyāmadhikāro 'sti kiṃvā nāstīti saṃśaye nāstīti tāvatprāptam /
āśramakarmaṇāṃ vidyāhetutvāvadhāraṇādāśramakarmāsaṃbhavāccaiteṣāmiti /
evaṃ prāpta idamāha - antarā cāpi tvanāśramitvena vartamāno 'pi vidyāyāmadhikriyate /
kutaḥ taddṛṣṭeḥ /
raikvavācaknavīprabhṛtīnāmevaṃbhūtānāmapi brahmatvaśrutyupalabdheḥ // 36 //




api ca smaryate | BBs_3,4.37 |

saṃvartaprabhṛtīnāṃ ca nagnacaryādiyogādanapekṣitāśramakarmāṇāmapi mahāyogitvaṃ smaryata itihāse // 37 //




antarā cāpi tu taddṛṣṭeḥ /
anāśramiṇāṃ japādikarmasattvānninditatvācca saṃśaye sati āśramakarmaṇāmeva vidyāhetutvaśruteranāśramasya ninditatvāccānadhikāra iti pūrvapakṣaḥ /
tatrānāśramakarmaṇāṃ vidyāhetutvāsiddhiḥ /
siddhānte tatsiddhiriti phalam //36 // //37//


END BsCom_3,4.9.36-37


____________________________________________________________________________________________

START BsCom_3,4.9.38



nanu liṅgamidaṃ śrutismṛtidarśanamipanyastaṃ kā nu khalu prāptiriti sābhidhīyate -


viśeṣānugrahaś ca | BBs_3,4.38 |

teṣāmapi ca vidhurādīnāmaviruddhaiḥ puruṣamātrasaṃbandhibhirjapopavāsadevatārādhanādibhirdharmaviśeṣairanugraho vidyāyāḥ saṃbhavati /
tathāca smṛtiḥ - 'japyenaiva tu saṃsiddhyedbrāhmaṇo nātra saṃśayaḥ /
kuryādantra vā kuryānmantro brāhmaṇa ucyate' ityasaṃbhavadāśramakarmāṇo 'pi japye 'dhikāraṃ darśayati /
janmāntarānuṣṭhitairapi cāśramakarmabhiḥ saṃbhavatyeva vidyāyā anugrahaḥ /
tathāca smṛtiḥ - 'anekajanmasaṃsiddhastato yāti parāṃ gatim' (6.45) iti janmāntarasaṃcitānāmapi saṃskāraviśeṣānanugrahītṛnvidyāyāṃ darśayati /
dṛṣṭārthā ca vidyā pratiṣedhābhāvamātreṇāpyartinamadhikaroti śravaṇādiṣu /
tasmādvidhurādīnāmapyadhikāro na virudhyate // 38 //




raikvādīnāṃ vidyāvattvaliṅgasya janmāntarāśramakarmaṇānyathāsiddheranāśramakarmaṇo vidyārthatvaprāpakaṃ mānāntaraṃ vācyamiti śaṅkate-nanu liṅgamiti /
anāśramitvāviruddhānāṃ varṇamātraprāptadharmāṇāṃ vidyārthatve mānamāha-tathāceti /
maitro dayāvānityarthaḥ /
nanvanāśramiṇāṃ karma bhavatu vidyāhetustathāpi teṣāṃ na śravaṇādāvadhikāraḥ saṃnyāsābhāvādityata āha-dṛṣṭārthā ceti /
bandhakājñānadhvastiphalakavidyākāmasya śravaṇe 'dhikāraḥ /
saṃnyāso 'pi kadācitkṛto jñāna upakaroti śravaṇaṃ pratyanaṅgatvāditi bhāvaḥ //38//


END BsCom_3,4.9.38

____________________________________________________________________________________________

START BsCom_3,4.9.39



atas tv itarajjyāyo liṅgāc ca | BBs_3,4.39 |

atastvantarālavartitvāditaradāśramavartitvaṃ jyāyo vidyāsādhanam /
śrutismṛtisaṃdṛṣṭatvāt /
śrutiliṅgācca 'tenaiti brahmavitpūṇyakṛttejasaśca' (bṛ. 4.4.1) iti /
'anāśramī na tiṣṭheta dinamekamapi dvijaḥ /
saṃvatsaramanāśramī sthitvā kṛcchramekaṃ caret' iti ca smṛtiliṅgāt // 39 //




tarhyāśramitvaṃ vṛthetyata āha-atastviti /
puṇyakṛttaijasaḥ śuddhasatvastena jñānamārgeṇaiti brahma prāpnotītyarthaḥ //
atra puṇyakṛttvaliṅgādāśramitvaṃ jyāyaḥ puṇyopacaye śīghraṃ vidyālābhādanāśramasya ninditatvācceti bhāvaḥ //39//


END BsCom_3,4.9.39

____________________________________________________________________________________________

START BsCom_3,4.10.40



10 tadbhūtādhikaraṇam / sū. 40


tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | BBs_3,4.40 |

santyūrdhvaretasā āśramā iti sthāpitam /
tāṃstu prāptasya kathañcittataḥ pracyutirasti nāsti veti saṃśayaḥ /
pūrvakarmasvanuṣṭhānacikīrṣayā vā rāgādivaśena vā pracyuto 'pi syādviśeṣābhāvāditi /
evaṃ prāpta ucyate - tadbhūtasya tu pratipannordhvaretobhāvasya na kathañcidapyatadbhāvo na tataḥ pracyutiḥ syāt /
kutaḥ - niyamātadrūpābhāvebhyaḥ /
tathāhi - 'atyantamātmānamācāryakule 'vasādayan' (chā. 2.23.1) iti 'araṇyamiyāditi padaṃ tato na punareyādityupaniṣat' iti 'ācāryeṇābhyanujñātaścaturṇāmekamāśramam /
ā vimokṣāccharīrasya so 'nutiṣṭhedyathāvidi' iti caivañjātīyake niyamaḥ pracyutyaprabhāvaṃ darśayati /
yathāca 'brahmacaryaṃ samāpya gṛhī bhavet' (jā. 4) 'brahmacaryādeva pravrajet' (jā. 4) iti caivamādīnyāroharūpāṇi vacāṃsyupalabhyante naivaṃ pratyavaroharūpāṇi /
nacaivamācārāḥ śiṣṭhā vidyante /
yattu pūrvakarmasvanuṣṭhānacikīrṣayā pratyavarohaṇamiti tadasat 'śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt' (3.35) iti smaraṇāt /
nyāyācca /
yo hi yaṃ prati vidhīyate sa tasya dharmo natu yo yena svanuṣṭhātuṃ śakyate /
codanālakṣaṇatvāddharmasya /
naca rāgādivaśātpracyutiḥ /
niyamaśāstrasya balīyastvāt /
jaiminerapītyapiśabdena jaiminibādarāyaṇayoratra saṃpratipattiṃ śāsti pratipattidārḍhyāya // 40 //




tadbhūtasya tu /
uttamāśramātpūrvāśramaṃ prāptasya pracyutasya karmāpi vidyāheturanāśramikarmavaditi saṃgatiḥ, pūrvapakṣaphalaṃ caitat /
siddhānte tu bhraṣṭasya karma na heturiti phalam /
rāgādiprābalyātpracyutiniṣedhācca pracyutiḥ prāmāṇikī na veti saṃśayamāhaḥ /
siddhāntasūtre niyamaṃ vyācaṣṭe-tathāhīti /
atyantamiti naiṣṭhikatvaniyamaḥ /
araṇyamityekāntopalakṣitaṃ pārivrājyaṃ gṛhyate /
tadiyādgacchediti padaṃ śāstramārgastatastasmātpārivrājyānna punareyānna pracyavediti uniṣadrahasyamityarthaḥ /
atadrūpaṃ pracyutau pramāṇābhāvaṃ vyācaṣṭe-yathāceti /
śiṣṭācārābhāvamāha-nacaivamiti /
'caṇḍālāḥ pratyavasitāḥ'iti smṛteśca patitānāṃ karma niṣphalamiti bhāvaḥ //40//


END BsCom_3,4.10.40

____________________________________________________________________________________________

START BsCom_3,4.11.41



11 adhikārādhikaraṇam / sū. 41 - 42


na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 |

yadi naiṣṭhiko brahmacārī pramādādavakīryeta kiṃ tasya 'brahmacaryāvakīrṇī nairṛtaṃ gardabhamālabhet' ityetatprāyaścittaṃ syāduta neti /

netyucyate /
yadapyadhikāralakṣaṇe nirṇītaṃ prāyaścittam 'avakīrṇipaśuśca tadvadādhānasyāprāptakālatvāt' (jai. sū /
6.8.21) iti tadapina naiṣṭhikasya bhavitumarhati /
kiṃ kāraṇam - 'ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate pinaḥ /
prāyaścittaṃ na paśyāmi yena śuddhyetsa ātmahā' ityapratisamādheyapatanasmaraṇācchinnaśirasa iva pratikriyānupapatteḥ /
upakurvāṇasya tu tādṛkpatanasmaraṇābhāvādupapadyate tatprāyaścittam // 41 //



nacādhikārikam /
avakīryeta vyabhicaredityarthaḥ /
avakīrṇaṃ yonau niṣiktaṃ reto 'syāstītyavakīrṇī /
atra pracyutasya prāyaścittaṃ syānnaveti upapātakatvātpatanasmṛteśca saṃśayaḥ /
pracyutasya yajñādikaṃ niṣphalamityuktaṃ tadvatprāyaścittamāpi niṣphalamiti pūrvapakṣayati-netyucyata iti /
atra kṛtaprāyaścittasya karma jñānaheturna bhavatīti phalaṃ siddhānte tu bhavatītidaḥ /
yathopanayanakāle homo laukikāgnāveva kāryaḥ /
dārasaṃbandhottarakālavihitādhānasya saṃpratyaprāptakālatvenāhavanīyābhāvāttadvadavakīrṇino brahmacāriṇaḥ prāyaścittapaśurgardabho laukikāgnau hotavya ityadhikāralakṣaṇe ṣaṣṭhādhyāye nirṇītaṃ prāyaścittamādhikārikaṃ tadupakurvāṇasyaiva na naiṣṭhikasyeti prāpte siddhāntayati //41//


END BsCom_3,4.11.41

____________________________________________________________________________________________

START BsCom_3,4.11.42



upapūrvam api tv eke bhāvamaśanavat tad uktam | BBs_3,4.42 |

apitveka ācāryā upapātakamevaitaditi manyate /
yannaiṣṭhikasya gurudārādibhyo 'nyatra brahmacaryaṃ viśīryeta na tanmahāpātakaṃ bhavati gurutalpādiṣu mahāpātakeṣvaparigaṇanāt /
tasmādupakurvāṇavannaiṣṭhikasyāpi prāyaścittasya bhāvamicchanti brahmacāritvāviśeṣādavakīrṇitatvāviśeṣācca /
aśanavat /
yathā brahmacāriṇo madhumāṃsāśane vratalopaḥ punaḥsaṃskāraścaivamiti /
ye hi prāyaścittasyābhāvamicchanti teṣāṃ na mūlamupalabhyate /
ye tu bhāvamicchanti teṣāṃ brahmacāryavakīrṇetyadaviśeṣaśravaṇaṃ mūlam /
tasmādbhāvo yuktataraḥ /
taduktaṃ pramāṇalakṣaṇe - 'samā vipratipattiḥ syāt' (jai. sū. 1.3.8) 'śāstrasthā vā tannimittatvāt' (jai. sū. 1.3.9) iti /
prāścittābhāvasmaraṇaṃ tvevaṃ sati yatnagauravotpādanārthamiti vyākhyātam /
evaṃ bhikṣuvaikhānasayorapi vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣaṃ vardhayet bhikṣurvānaprasthavatsomavalliṅgavarjaṃ svaśāstrasaṃskāraśca ityavamādi prāyaścittasmaraṇamanuvartavyam // 42 //




upapūrvamiti /
upapadaṃ pūrvaṃ yasya pātakasya tadupapātakamityarthaḥ /
'prāyaścittaṃ na paśyāmi'iti darśanābhāvasmṛteḥ prāyaścittābhāvāparatvaṃ kalpayitvā tanmūlaśrutikalpanātprāgeva kḷptasādhāraṇaśrutyā prāyaścittasadbhāvasiddheḥ /
kalpanaṃ nodeti kḷptaśrutivirodhāditi bhāvaḥ /
prāyaścittasya bhāvābhāvasiddhyoḥ samatve 'pi bhāvaprasiddhiḥ śrutimūlatvādādartavyetyatra saṃmatimāha-taduktamiti /
yavamayaścarūrityatra yavaśabdaṅkeciddīrghaśūke prayuñjate keciddeśaviśeṣe priyaṅguṣu /
ataḥ kasya caruḥ kārya iti saṃdehe vṛddhaprayogasāmyātsamā tulyā vikalpena pratipattiḥ syāditi prāpte siddhāntaḥ-śāstramūlā pratipattirgrāhyā śāstranimittatvāddharmādijñānasya /
tathāca 'yadānyā oṣadhayo mlāyantyathaite yavā modamānāstiṣṭhanti, iti śāstramūlatvāddīrghaśūkaprayogasyaivādara ityarthaḥ /
smṛtergatimāha-prāyaścitteti /
brahmacaryarakṣārthaṃ yatnādhikyaṃ kāryamiti jñāpanārthaṃ prāyaścittaṃ spaṣṭamapi na paśyāmītyuktaṃ bhagavadatriṇetyarthaḥ /
naiṣṭhikavadyativanasthayorapi pramādādbrahmacaryabhaṅge prāyaścittamastītyāha-evamiti /
kṛcchraṃ prājāpatyaṃ mahākakṣaṃ bahutṛṇakāṣṭhadeśaṃ jaladānādinā vardhayeta /
yatistu somalatāvarjaṃ vardhayet /
'sarvapāpaprasakto 'pi dhyāyannimiṣamacyutam /
bhūyastapasvī bhavati paṅktipāvana eva ca /
upāpātakasaṅgheṣu pātakeṣu mahatsu ca /
praviśya rajanīpādaṃ brahmadhyānaṃ samācaret //
'ityādisvaśāstravihitadhyānaprāṇāyāmādisaṃskāro 'pi bhikṣuṇā kārya ityarthaḥ /

ādipadāt 'manovākkāyajāndoṣānajñānotthānpramādajān /
sarvāndahati yogāgnistūlarāśimivānalaḥ /
nityameva tu kurvīta prāṇāyāmāṃstu ṣoḍaśa /
api bhrūṇahanaṃ māsātpunantyaharahaḥ kṛtāḥ /
'ityādivākyaṃ grāhyam //42//


END BsCom_3,4.11.42

____________________________________________________________________________________________

START BsCom_3,4.12.43



12 bahiradhikaramam / sū. 43


bahis tūbhayathāpi smṛter ācārāc ca | BBs_3,4.43 |

yadūrdhvaretasāṃ svaśramebhyaḥ pracyavanaṃ mahāpātakaṃ yadi vopapātakamubhayathāpi śiṣṭhaiste bahirkartavyāḥ /
'ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate punaḥ /
prāyaścittaṃ na paśyāmi yena śudhyetsa ātmahā' iti 'ārūḍhapatitaṃ vipraṃ maṇḍalācca viniḥsṛtam /
udbaddhaṃ kṛmidaṣṭaṃ ca spṛṣṭvā cāndrāyaṇaṃ caret' iti caivamādinindātiśayasmṛtibhyaḥ /
śiṣṭācārācca /
nahi yajñādhyayanavivāhādīni taiḥ sahācaranti śiṣṭāḥ // 43 //




bahistūbhayathāpi /
kṛtaprāyaścittaistaiḥ saha kṛtaśravaṇādikaṃ jñānasādhanaṃ na veti saṃdehe teṣāṃ śuddhatvātsādhanamiti prāpte prāyaścittātparaloke teṣāṃ śuddhatve 'pyatra śuddhabhāvānna sādhanamiti siddhāntayati-yadyūrdhveti /
sugamaṃ bhāṣyam //43//


END BsCom_3,4.12.43

____________________________________________________________________________________________

START BsCom_3,4.13.44



13 svāmyadhikaraṇam / sū. 44 -46


svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 |

aṅgeṣūpāsaneṣu saṃśayaḥ /
kiṃ tāni yajamānakarmāṇyāhosvidṛtvikkarmāṇīti /
kiṃ tāvatprāptam yajamānakarmāṇīti /
kutaḥ - phalaśruteḥ /
phalaṃ hi śrūyate - 'varṣati hāsmai varṣayati ha ya etadevaṃ vidvānvṛṣṭau pañcavidhaṃ sāmopāste' (chā. 2.3.2) ityādi /
tacca svāmigāmi nyāyyam /
tasya sāṅge prayoge 'dhikṛtatvāt /
adhikṛtādhikāratvāccaivañjātīyakasya /
phalaṃ ca kartaryupāsanānāṃ śrūyate - 'varṣatyasmai ya upāste' ityādi /

nanvṛtvijo 'pi phalaṃ dṛṣṭam 'ātmane vā yaṃ kāmaṃ kāmayate tamāgāyati' (bṛ. 1.3.28) iti /

na /
tasya vācanikatvāt /
tasmātsvāmina eva phalavatsūpāsaneṣu kartṛtvamityātreya ācāryo manyate // 44 //




svāminaḥ phalaśruteḥ /
aṅgāśritopāstiṣūbhayakartṛkatvasaṃbhavātsaṃśayaḥ /
yaḥ kṛtaprāyaścittaḥ sa saṃvyavahārya ityutsargasya nindātiśayasmṛtyā naiṣṭhikādiṣu bādhavadyo yadaṅgakartā sa tadāśritasya kartetyutsargasya kartuḥ phalaśrutyā bādha iti pūrvapakṣamāha-kimiti /
atra kartṛtvabhoktṛtvayoraikādhikaraṇyaṃ phalaṃ siddhānte tvaṅgāśritā ṛtvikkartṛkā apyupāstayo yajamānagāmisvatantraphalāḥ kimu vācyaṃ svaniṣṭhabrahmavidyāyāḥ svātantryamiti phalaṃ vivektavyam /
ataḥ pādasaṃgatiḥ hiṅkāraprastāvodgīthapratihāranidhanākhyapañcaprakāre sāmni vṛṣṭidhyāturvarṣasamṛddhiḥ phalamiti śrutyarthaḥ /
śrutaṃ phalaṃ ṛtviggataṃ kiṃ na syādityata āha-tacceti /
yathāsāṅgakratvadhikṛtādhikāratvādgodohanasya phalaṃ kratvadhikārigataṃ tadvadaṅgopāsanasyāpi phalaṃ tadgatamevetyarthaḥ /
astu tasya phalaṃ tadgataṃ kartātvanyaḥ kiṃ na syādityata āha-phalaṃ ceti /
yaduktaṃ yajamānāgāmi phalamiti tasyāpavādaṃ śaṅkate-nanviti /
udgānena sādhayatītyarthaḥ /
yājamānaṃ phalamityutsargasyāsati bādhakavacane siddhiriti samādhyarthaḥ /
tasmātphalabhoktṛtvādityarthaḥ //44//


END BsCom_3,4.13.44

____________________________________________________________________________________________

START BsCom_3,4.13.45-46



ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 |

naitadasti svāmikarmāṇyupāsanānīti /
ṛtvikkarmāṇyetāni syurityauḍulomirācāryo manyate /
kiṃ kāraṇaṃ, tasmai hi sāṅgāya karmaṇe yajamānenartvikparikrīyate /
tatprayogāntaḥpātīni codgīthādyupāsanānyadhikṛtādhikārakatvāt /
tasmādgodohanādiniyamavadevartvigbhirnirvartyetan /
tathāca 'taṃ ha bako dālbhyo vidāñcakāra sa ha naimiśīyānāmudgātā babhūva (chā. 1.2.13) ityudgātṛkatṛrkatāṃ vijñānasya darśayati /
yattūktaṃ kartrāśrayaṃ phalaṃ śrūyata iti /

naiṣa doṣaḥ /
parārthatvādṛtvijo 'nyatra vacanātphalasaṃbandhānupapatteḥ // 45 //




śruteśca | BBs_3,4.46 |

yāṃ vai kāñcana yajña ṛtvija āśiṣamāśāsata iti yajamānāyaiva tāmāśāsata iti hovāceti tasmādu haivaṃvidudgātā brūyātkaṃ te kāmamāgāyāni (chā. 1.7.8 - 9) iti /
taccarvitvakkartṛkasya vijñānasya yajamānagāmi phalaṃ darśayati /

tasmādaṅgopāsanānāmṛtvikkarmatvasiddhiḥ // 46 //




upāsanamārtvijyaṃ ṛtvikkartṛkamityata śrautaṃ liṅgamāha-tathāceti /
tamudgīthākhyaṃ praṇavaṃ prāṇadṛṣṭyā dhyātavāndhyātvā ca naimiśīyānāṃ satriṇāmudgātāsīdityarthaḥ /
yajamānena svagāmiphalakasāṅgaprayogakaraṇāyartvijāṃ krītatvātkartṛtve 'pi na tatphalabhāktvamutsargasya bādhakābhāvādityuktatvāt /
krayaṇadvārā kartṛtvabhoktṛtvasāmānādhikaraṇyaṃ copapadyate bhṛtyakartṛke yuddhe rājā yudhyate jayati cetivaditi bhāvaḥ //45 // //46//


END BsCom_3,4.13.45-46


____________________________________________________________________________________________

START BsCom_3,4.14.47



14 sahakāryantaravidhyadhikaraṇam / sū. 47 - 49


sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.47 |

'tasmādbrahmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāsedbālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca monaṃ ca nirvidyātha brāhmaṇaḥ' (bṛ. 3.5.1) iti bṛhadāraṇyake śrūyate /
tatra saṃśayaḥ maunaṃ vidīyate na veti /
na vidīyata iti tāvatprāptam /
bālyena tiṣṭhāsedityatraiva vidheravasitatvāt /
nahyatha munirityatra vidāyakā vibhaktirupalabhyate tasmādayamanuvādo yuktaḥ /
kutaḥ prāptiriti cet /

munipaṇḍitaśabdayorjñānārthatvātpāṇḍityaṃ nirvidyetyevaṃ prāptaṃ maunam /
apicāmaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇa ityatra tāvanna brāhmaṇatvaṃ vidhīyate prāgeva prāptatvāt /
tasmādatha brāhmaṇa iti praśaṃsāvadastathaivātha munirityapi bhavitumarhati samānanirdeṣatvāditi /
evaṃ prāpte brūmaḥ - sahakāryantaravidhiriti /
vidyāsahakāriṇo maunasya bālyapāṇḍityavadvidhirevāśrayitavyo 'pūrvavat /

nanu pāṇḍityaśabdenaiva maunasyāvagatatvamuktam /

naiṣa doṣaḥ /
muniśabdasya jñānātiśayārthatvāt /
mananānmuniriti ca vyutpattiriti ca vyutpattisaṃbhavāt /
'munīnāmapyahaṃ vyāsaḥ' (gī. 10.37) iti ca prayogadarśanāt /

nanu muniśabda uttamāśramavacano 'pi śrūyate 'gārhasthyamācāryakulaṃ maunaṃ vānaprastham' ityatra /

na /
'vālmīkirmunipuṅgavaḥ' ityādiṣu vyabicāradarśanāt /
itarāśramasaṃnidhānāttu pāriśeṣyāttatrottamāśramopādānaṃ jñānapradhānatvādutmāśramasyaṣa tasmādbālyapāṇḍityāpekṣayā tṛtīyamidaṃ maunaṃ jñānātiśayarūpaṃ vidīyate /
yattu bālya eva vidheḥ paryavasānamiti tathāpyapūrvatvānmunitvasya vidheyatvāmāśrīyate muniḥ syāditi /
nirvedanīyatvanirdeśādapi maunasya bālyapāṇḍityavadvidheyatvāśrayaṇam /
tadvato vidyāvataḥ sanyāsinaḥ /
kathañca vidyāvaḥ saṃnyāsina ityavagamyate /
tadadhikārāt 'ātmānaṃ viditvā putrādyeṣaṇābhyo vyutthāyātha bhikṣācaryaṃ caranti' iti /

nanu sati vidyāvattve prāpnotyeva tatrātiśayaḥ kiṃ monavidhinetyata āha - pakṣeṇeti /
etaduktaṃ bhavati -

yasminpakṣe bhedadarśanaprābalyānna prāpnoti tasminneṣa vidhiriti /
vidhyādivat /
yathā - 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityevañjātīyake vidhyādau sahakāritvenāgnyanbādhānādikamaṅgajātaṃ vidhīyate /
evamavipradhāne 'pyasminvidyāvākye maunavidhirityarthaḥ // 47 //




sahakāryantaravidhiḥ /
yasmātpūrve brāhmaṇā ātmānaṃ viditvā saṃnyasya bhikṣācaryaṃ caranti tasmādadyatano 'pi brāhmaṇa āpātajñānarūpapaṇḍāvānpaṇḍitastasya kṛtyaṃ pāṇḍityaṃ śravaṇaṃ tannirvidya niścayena labdhvā bālyena śravaṇajajñānasya balabhāvena mananenāsaṃbhāvanānirāsena bālasya bhāvena vā śuddhacittatvena sthātumicchedevaṃ mananaśravaṇe kṛtvādānantaraṃ munirnididhyāsanakṛtsyādevamamaunaṃ ca maunādanyadbālyapāṇḍityadvayaṃ maunaṃ ca nididhyāsanaṃ labdhvā atha jñānasāmagrīpauṣkalyānantaraṃ brahmāhamiti sākṣātkāravān brāhmaṇo bhavatītyarthaḥ /
maunaśabdasya siddharūpe pārivrājye anuṣṭheye ca dhyāne prayogātsaṃśayaḥ /
yathā taṃ ha baka ityādivākyaśeṣādudgīthādyupāsanasyārtvijyatvanirṇayastadvadatha brāhmaṇa iti vidhihīnavākyaśeṣānmaunasyāpyavidheyatvaniścaya iti pūrvapakṣamāha-na vidhīyata iti /
atra dhyānasyānanuṣṭhānaṃ siddhānte tvanuṣṭhānamiti phalam /
yadi maunaṃ pārivrājyaṃ tadā vākyāntaraprāptamanūdyate bālyavidhipraśaṃsārtham /
yadi jñānaṃ tadā pāṇḍityaśabdātprāptamiti pūrvapakṣagranthārthaḥ /
muniśabdādvijñānātiśayaḥ pratīyate tasya jñānamātravācipāṇḍityaśabdānna prāptiḥ /
nāpi muniśabdaḥ parivrāḍvācakaḥ vālmīkyādiṣu prayujyamānatvāt /
tasmādaprāptaṃ maunamapūrvatvādvidhiṃ kalpyatīti siddhāntayati-evamityādinā /
āpastambaprayogasya gatimāha-itarāśrameti /
kiñcāmaunaṃ ca maunaṃ ca nirvidyeti śravaṇamananavadanuṣṭheyatvoktermaunasya vidheyatetyāha-nirvedanīyatveti /
naca trayāṇāṃ vidhāne vākyabhedo doṣaḥ /
uparidhāraṇavadiṣṭatvāttadvākyabhedasyeti bhāvaḥ /
kasyedaṃ dhyānaṃ vidhīyata ityāha-tadvata iti /
ātmānaṃ viditveti parokṣajñānavataḥ saṃnyāsinaḥ prakṛtatvādityarthaḥ /
sūkṣmārthasākṣātkārasādhanatvena dhyānādeḥ ṣaḍjādau lokataḥ prāptiṃ śaṅkitvā niyamavidhimāha-nanvityādinā /
nanu brahmavidyāpare vākye kathaṃ jñānāṅgamiti cetsaphalakratuparavākye 'ṅgavidhivadityāha-vidhyādivaditi /
pradhānamārabhyāṅgaparyanto vidhiḥ /
tatra pradhānaḥ kraturvidhyādirata evāṅgaṃ vidhyanta ityucyata ityarthaḥ /
etatsūtrabhāṣyabhāvānabhijñāḥ saṃnyāsāśramadharmaśravaṇādau vidhirnāstīti vadanti /
vidhau hyaprāptimātramapekṣitaṃ tacca bhedadarśanaprābalyāddarśitamiti saṃpradāyavidaḥ //47//


END BsCom_3,4.14.47

____________________________________________________________________________________________

START BsCom_3,4.14.48



evaṃ bālyādiviśiṣṭe kaivalyāśrame śrutimati vidyamāne kasmācchāndogye gṛhiṇopasaṃhāraḥ 'abhisamāvṛtya kuṭumbe' (chā. 8.15.1) ityatra /
tena hyupasaṃharaṃstadviṣayamādaraṃ darśatīti /
ata uttaraṃ paṭhati -


kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | BBs_3,4.48 |

tuśabdo viśeṣaṇārthaḥ /
kṛtsnabhāvo 'sya viśeṣyate /
bahulāyāsāni hi bahūnyāśramakarmāṇi yajñādīni taṃ prati kartavyatayopadiṣṭānyāśramāntarakarmāṇi ca yathāsaṃbhavamahiṃsendriyasaṃyamādīni tasya vidyante /
tasmādgṛhamedhinopasaṃhāro na virudhyate // 48 //




samāvartanānantaraṃ kuṭumbe sthito brahmalokaṃ prāpnoti naca punarāvartata ityupasaṃhārātsaṃnyāso nāstīti śaṅkārthaḥ /
āyāsaviśiṣṭakarmabāhulyādgṛhiṇopasaṃhāraḥ kṛto na saṃnyāsābhavāditi samādhyarthaḥ //48//


END BsCom_3,4.14.48

____________________________________________________________________________________________

START BsCom_3,4.14.49



maunavad itareṣām apy upadeśāt | BBs_3,4.49 |

yathā maunaṃ gārhasthyaṃ caitāvāśramau śrutimantāvevamitarāvapi vānaprasthagurukulavāsau /
darśitā hi purastācchrutiḥ- 'tapaḥ eva dvitīyo brahmacaryācāryakulavāsī tṛtīyaḥ' (chā. 2.23.1) ityādyā /
tasmāccaturṇāmapyāśramāṇāmupadeśāviśeṣāttulyavadvikalpasamuccayābhyāṃ pratipattiḥ /
itareṣāmiti dvayorāśramayorbahuvacanaṃ vṛttibhedāpekṣayānuṣṭhātṛbhedāpekṣayā veti draṣṭavyam // 49 //




saṃnyāsagārhasthyadvayamatra sūtrakṛtoktam /
tato 'nyadāśramadvayaṃ nāstīti kasyacidbhramaḥ syāttaṃ nirasyati-maunavaditi /
āśramadvayavadityarthaḥ /
itarayorapīti vācye bahūktiravāntarabhedamapekṣya /
sa cāsmābhiḥ prāgdarśitaḥ //49//


END BsCom_3,4.14.49

____________________________________________________________________________________________

START BsCom_3,4.15.50



15 anāviṣkārādhikaraṇam / sū. 50


anāviṣkurvann anvayāt | BBs_3,4.50 |

'tasmādbrahmaṇaḥ pāṇḍityaṃ nirvedya bālyena tiṣṭhāset' (bṛ. 3.5.1) iti bālyamanuṣṭheyatayā śrūyate /
tatra bālasya bhāvaḥ karma vā bālyamitiraddhite sati bālabhāvasya vayoviśeṣasyecchāyā saṃpādayitumaśakyatvādyathopapādaṃ mūtrapurīṣatvādibālacaritantargatā vā bhāvaviśuddhiraprarūḍhendriyatvaṃ dambhadarpādirahitatvaṃ vā bālyaṃ syāditi saṃśayaḥ /
kiṃ tāvatprāptaṃ kāmacāravādabhakṣaṇatā yathopapādamūtrapurīṣatvaṃ ca prasiddhataraṃ loke bālyamiti tadgrahaṇaṃ yuktam /

nanu patitatvādidoṣaprāpterna yuktaṃ kāmacāratādyāśrayaṇam /

na /
vidyāvataḥ saṃnyāsino vacanasmarthyāddoṣanivṛtteḥ paśuhiṃsādiṣviveti /
evaṃ prāpte 'bhidhīyate /
na /
vacanasya gatyantarābhāvāt /
aviruddhe hyanyasminbālyaśabdābhilapye labhyamāne na vidhyantaravyāghātakalpanā yuktā /
pradhānopakārāya cāṅgaṃ vidhīyate /
jñānābhyāsaśca pradhānamiha yatīnāmanuṣṭheyam /
naca sakalāyāṃ bālacaryāyāmaṅgīkriyamāṇāyāṃ jñānābhyāsaḥ saṃbhāvyate /
tasmādāntaro bhāvaviśeṣo bālyasyāprarūḍhendriyatvādiriha bālyamāśrīyate /
tadāha - anāviṣkurvanniti /
jñānādhyayanadhārmikatvādibhirātmānamavikhyāpayandambhadarpādirahito bhavet /
yathā bālo 'prarūḍhendriyatayā na pareṣāmātmānamāviṣkartumīhate tadvat /
evaṃ hyasya vākyasya pradhānopakāryārthānugama upapadyate /
tathācoktaṃ smṛtikāraiḥ - 'yaṃ na santaṃ na cāsantaṃ nāśrutaṃ na bahuśrutam /
na suvṛttaṃ na durvṛttaṃ veda kaścitsa brāhmaṇaḥ //
gūḍhadharmāśrito vidvānajñātacaritaṃ caret /
andhavajjaḍavaccāpi mūkavacca mahīṃ caret' //
'avyaktaliṅgo 'vyaktācāraḥ' iti caivamādi // 50 //




anāviṣkurvannanvayāt /
tatra bālye viṣaye taddhitasya bhāvārthatvāsaṃbhavātkarmārthatvaṃ gṛhītvā tiṣṭhanmūtratvādikarmaṇo 'prarūḍhendriyatvādirūpabhāvaśuddheśca bālakarmatvāviśeṣātsaṃśayamāha-tatreti /
pūrvapakṣe vidyāṅgatvena tiṣṭhanmūtratvāderapyanuṣṭhānaṃ siddhānte bhāvaśuddhereveti phalam /
pūrvatra maunaśabdasya jñānātiśaye dhyāne prasiddhatvāt dhyānaṃ vidheyamityuktam, tadvadbālyaśabdasya kāmacārādau prasiddhestadvidhigrahaṇamityāha-kiṃ tāviditi /
kāmataścaraṇavadanabhakṣaṇāni yasya sa kāmacāravādabhakṣaṇastasya bhāvastattetyarthaḥ /
yathopapādaṃ yathāsaṃbhavaṃ mūtrādi yasya tadbhāvastattvaṃ bālyavidhibalātpātityaśāstramanyaviṣayamiti bhāvaḥ /
'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ /
na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi śaucabhikṣādiniyamavidhiśāstrāviruddhasya bhāvaśuddhākhyabālyasya vidhisaṃbhavānna yatheṣṭaceṣṭāvidhiriti siddhāntayati-evamiti /
pradhānavirodhitvācca na tadvidhirityāha-pradhāneti /
bhāvaśuddhervidyopakārakatvenānvayādanāviṣkurvanbhavediti bālyavidhyartha iti sūtrayojanā //50//


END BsCom_3,4.15.50

____________________________________________________________________________________________

START BsCom_3,4.16.51



16 aihikādhikaraṇam / sū. 51


aihikam apy aprastutapratibandhe taddarśanāt | BBs_3,4.51 |

'sarvāpekṣā ca yajñādiśruteraśvavat (bra.sū. 3.4.23) ityata ārabhyoccāvacaṃ vidyāsādhanamavadhāritaṃ, tatphalaṃ vidyā siddhyantī kimihaiva janmani siddhyatyuta kadācidamutrāpīti cnavtyate /
kiṃ tāvatprāptam /
ihaiveti /

kiṃ kāraṇam /
śravaṇādipūrvikā hi vidyā /
naca kaścidamutra me vidyā jāyatāmityabhisaṃdhāya śravaṇādiṣu pravartate /
samāna eva tu janmani vidyājanmābhisaṃdhāyaiteṣu pravartamāno dṛśyate /
yajñādīnyapi śravaṇādidvāreṇaiva vidyāṃ janayanti prāmāṇajanyatvādvidyāyāḥ /
tasmādaihikameva vidyājanmeti /
evaṃ prāpte vadāmaḥ - aihikaṃ vidyājanma bhavatyasati prastutapratibandha iti /
etadapaktaṃ bhavati - yadā prakrāntasya vidyāsādhanasya kaścitpratibandho na kriyata upasthitavipākena karmāntareṇa tadehaiva vidyotpadyate, yadā tu khalu tatpratibandhaḥ kriyate tadāmutreti /
upasthitavipākatvaṃ ca karmaṇo deśakālanimittopaninipātādbhavati /
yāni cākasya karmaṇo vipācakāni deśakālanimittāni tānyevānyasyāpīti na niyantuṃ śakyate /
yato viruddhaphalānyapi karmāṇi bhavanti /
śāstramapyasya karmaṇa idaṃ phalaṃ bhavatītyetāvati paryavasitaṃ na deśakālanimittaviśeṣamapi saṃkārtayati /
sādhanavīryaviśeṣāttvatīndriyā kasyacicchaktirāvirbhavati tatpratibaddhā parasya tiṣṭhati /
nacāviśeṣeṇa vidyāyāmabhisaṃdhirnotpadyata ihāmutra vā me vidyā jāyatāmityabhisaṃdherniraṅ kuśatvāt /
śravaṇādi dvāreṇāpi vidyotpadyamānā pratibandhakṣayāpekṣayaivotpadyate /
tathācaśrutirdurbodhatvamātmano darśayati - 'śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
āścaryo 'sya vaktā kuśalo 'sya labdhāścaryo jñātā kuśalānuśiṣṭaḥ' (ka. 2.7) iti /
garbhasya eva ca vāmadevaḥ pratipede brahmabhāvamiti vadantī janmāntarasaṃcitātsādhanājjanmāntare vidyotpattiṃ darśayati /
nahi garbhasyaivaihikaṃ kiñcitsādhanaṃ saṃbhāvyate /
samṛtāvapi - 'aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati' (gī. 6.36) ityarjunena pṛṣṭo bhagavānvāsudevaḥ 'nahi kalyāṇakṛtkaściddurgatiṃ tāta gacchati' (gī. 6.40) ityuktvā punastasya puṇyalokaprāptiṃ sādhukule saṃbūtiṃ cābhidhāyānantaram 'tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam' (gī.

6.43) ityādinā 'anekajanmasaṃsiddhastato yāti parāṃ gatim' (gī. 6.45) ityetenaitadeva darśayati /
tasmādaihikamāmuṣmikaṃ vā vidyājanma pratibandhakṣayāpekṣayeti sthitam // 51 //




aihikamapi saṃnyāsādibālyāntaṃ sādhanajātamuktvā tatsādhyavidyājanma vicāryata iti saṃgatiṃ vadan sādhanasya dvidhā phalasaṃbhavātsaṃśayamāha-sarvetyādinā /
kārīrīṣṭivadaihikaphalatvaniyamaḥ śravaṇādīnāmiti pūrvapakṣamāha-tintāvaditi /
nanvāmuṣmikaphalakayajñādisādhyavidyāyāḥ kathamaihikatvaniyama ityata āha-yajñādīnyapīti /
śuddhidvārā yajñādibhiḥ śravaṇādiṣu sākṣādvidyāhetuṣu ghaṭiteṣu vidyāvilambo na yuktaḥ /
dṛśyate ca vilambaḥ ataḥ śravaṇādervidyāhetutvamasiddhamiti pūrvapakṣe phalam /
pratibandhakavaśādvilambe 'pi hetutvasiddhiriti siddhānte phalaṃ matvā citrādivadaniyataphalaṃ śravaṇādikamiti siddhāntayati-evamiti /
nanu prārabdhakarmaviśeṣeṇa śravaṇādiphalapratibandhaḥ kimiti kriyate śravaṇādinaiva karmavipākapratibandhaḥ kiṃ na syādityata āha-upasthitavipākatvaṃ ceti /
deśādimahimnā karmāṇi vipacyanta ityarthaḥ /
tena śravaṇādikameva kimiti na vipacyante, tatrāha-yāni ceti /
vipācakatvaṃ palaunmukhyahetutvam /
nanu tarhi śravaṇādivipācakadeśādikaṃ kīdṛśamityata āha-śāstramapīti /
phalabalāddeśādijñānamiti bhāvaḥ /
tathāpi karmaṇaiva śravaṇādipratibandho na vaiparītyamityatra ko hetustamāha-sādhaneti /
pratibandhakatvaśaktirapi phalabalājjñātavyeti bhāvaḥ /
pratibandhakasadbhāve śrautaṃ smārtaṃ ca liṅgamāha-tathācetyādinā /
śṛṇvanto 'pi na vidyurityukteḥ pratibandhasiddhiḥ /
ātmano yathāvadvaktāpyāścaryaḥ adbhutavat kaścideva bhavati /
tiṣṭhatu labdhā sākṣātkāravān, parokṣato jñātāpyāścaryaḥ /
kuśalenācāryeṇānuśiṣṭo 'pītyarthaḥ //51//


END BsCom_3,4.16.51

____________________________________________________________________________________________

START BsCom_3,4.17.52



17 muktiphalādhikaraṇam / sū. 52


evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.52 |

yathā mumukṣorvidyāsādhanāvalambinaḥ sādhanavīryaviśeṣādvidyalakṣaṇe phala aihikāmuṣmikaphalatvakṛto viśeṣapratiniyamo dṛṣṭaḥ /
evaṃ muktilakṣaṇe 'pyutkarṣīpakarṣakṛtaḥ kaścidviśeṣapratiniyamaḥ /
syādityāśaṅkyāha - evaṃ muktiphalāniyama iti /
na khalu muktiphale kaścidevaṃbhūto viśeṣapratiniyama āśaṅkitavyaḥ /
kutaḥ - tadavasthāvadhṛteḥ /
muktyavasthā hi sarvavedānteṣvekarūpaivāvadhāryate /
brahmaiva hi muktyavasthā naca brahmaṇo 'nekākārayogo 'sti /
ekaliṅgatvāvadhāraṇāt 'astūlamanaṇu' (bṛ. 3.8.8) 'sa eṣa neti netyātmā' (bṛ. 3.9.23) 'yatra nānyatpaśyati' (chā. 7.24.1) 'brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādiśrutibhyaḥ /
apica vidyāsādhanaṃ svavīryaviśeṣāsvaphala eva vidyāyāṃ kañcidatiśayamāsañjayenna vidyāphale muktau /
taddhyasādhyaṃ nityasiddhasvabhāvameva vidyāyādhigamyata ityasakṛdavādiṣma /
naca tasyāmapyutkarṣanikarṣātmako 'tiśaya upapadyate nikṛṣṭāyā vidyātvābhāvādutkṛṣṭaiva hi vidyā bhavati /
tasmāttasyāṃ cirācirotpattirūpo 'tiśayo bhavanbhavet /
natu muktau kaścidatiśayasaṃbhavo 'sti /
vidyābhedābhāvādapi tatphalabhedaniyamābhāvaḥ karmaphalavat /
nahi muktisādhanabhūtāyā vidyāyāḥ karmaṇāmiva bhedo 'stīti /
saguṇāsu tu vidyāsu - 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādyāsu guṇāvāpodvāpavaśādbhedopapattau satyāmupapadyate yathāsvaṃ phalabhedaniyamaḥ karmaphalavat /
tathāca liṅgadarśanam - 'taṃ yathā yathopāsate tadeva bhavati' iti /
naivaṃ nirguṇāyāṃ vidyāyāṃ guṇābhāvāt /
tathāca smṛtiḥ - 'nahi gatiradhikāsti kasyacitsati hi guṇe pravadantyatulyatām' iti /
tadavasthāvadhṛtestadavasthādhṛteriti padābhyaso 'dhyāyaparisamāptiṃ dyotayati // 52 //



asati prārabdhakarmapratibandhe śravaṇādinehaiva vidyodayaḥ yajñādibhiḥ saṃcitapāpapratibandhasya nirastatvāt /
sati tu bhogena tannirāsādamutreti vidyāyā aihikāmuṣmikatvaviśeṣaniyama uktastadvatphale 'pi mokṣe kaścidutkarṣādiviśeṣaḥ syādityata āha-evaṃ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ /
muktiratra viṣayaḥ /
tasyāṃ vidyāvadviśeṣaniyamo 'sti na veti phalasyobhayathāsaṃbhavātsaṃśaye pūrvapakṣamāha-yatheti /
muktiḥ saviśeṣā, phalatvādvidyāvadataḥ karmasādhyā muktiriti phalam /
siddhānte tu nirviśeṣatvāvadhāraṇaśrutibādhitamanumānamato jñānaikavyaṅgyā muktiriti phalam /
kiñca śravaṇāditāratamyādvidyāyāṃ kañcidatiśayamaṅgīkṛtya vidyālabhyamuktau nātiśaya ityāha-apica vidyāsādhanamiti /
nanu brahmaṇo nityasiddhatvādavidyānivṛtteścānyatve dvaitāpatteḥ, ananyatve cāsādhyatvādikaṃ vidyāphalamityata āha-taddhīti /
vidyayābhivyaktatvena brahmānanda eva mukhyaphalamabhivyaktiravidyānivṛttirānandasvarūpasphūrtipratibandhakābhāvatayā vidyayā sādhyate sā cānirvācyeti na dvaitāpattiḥ /
anye tu sā brahmānanyetyāhuḥ /
naca sādhyatvānupapattestatra vidyāvaiyarthyamiti vācyam /
yadabhāve yadabhāvastattatsādhyamiti jñānātsarvo lokaḥ pravartate /
yathāca vidyāyā abhāve brahmasvarūpamukterabhāvo 'nartharūpā avidyaivāsti /
asyā avidyāyā eva muktirnāstītivyavahāraviṣayatvena muktyabhāvatvāt /
tathāca vidyāṃ vinā muktirnāstīti niścayādvidyāmupādatte /
vidyodaye ca svataḥsiddhanityanivṛttānarthasvaprakāśabrahmānandātmanavatiṣṭhata ityanavadyam /
saṃprati vidyāyāmatiśayāṅgīkāra tyajati-naceti /
ekarūpe viṣaye pramāyāṃ tāratamyānupapatterityarthaḥ /
kathaṃ tarhi pūrvādhikaraṇe vidyāyā viśeṣa uktaḥ, tatrāha-tasmāditi /
satyāmapi sāmagryāṃ jñāne vilamba ukto na tāratamyamityarthaḥ /
tarhi satyapi jñāne muktau vilambaḥ kiṃ na syādityata āha-natviti /
vāyvādipratibandhāddipotpattivilambe 'pyutpanne tamonivṛttivilambādarśanātsati jñāne nājñānanivṛttau vilamba iti bhāvaḥ /
kiñca karmaṇāmupāsanānāṃ ca guṇabhedena tāratamyātphalatāratamyaṃ yuktam /

nirguṇavidyāyāstvekarūpatvāttatphalaikarūpyamityāha-vidyābhedetyādinā /
smṛtau kasyacinnirguṇavida ityarthaḥ /
tasmādvidyāsamakālaiva muktiriti siddham //52//


END BsCom_3,4.17.52

____________________________________________________________________________________________


iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya caturthaḥ pādaḥ // 4 //


iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatkṛtau śārīrakavyākhyāyā bhāṣyaratnaprabhāṭīkāyāṃ tṛtīyasyādhyāyasya caturthaḥ pādaḥ //4//

// iti tṛtīyādhyāyasya nirguṇavidyāyā antaraṅgabahiraṅgasādhanavicārākhyaścaturthaḥ pādaḥ //



// iti śrīmadbrahmasūtraśāṅkarabhāṣye sādhanākhyastṛtīyodhyāyaḥ //