Badarayana: Brahmasutra, Adhyaya 2
with:
1. Samkara's Sarirakamimamsabhasya
2. Govindananda's Ratnaprabhavyakhya (subcommentary)


Input by members of the Sansknet project
(www.sansknet.org)



This GRETIL version integrates a multitude of files
into a single structure in order to facilitate word search
across the entire corpus of commentaries.
The files have been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsCom_n,n.n.n = Brahmasutra-Commentaries_Adhyaya,Pada.Adhikarana.Sutra

INDENTED text = Brahmasutra-Ratnaprabhavyakhya




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








dvitīyo 'dhyāyaḥ /

[dvitīye avirodhākhyādhyāye prathamapāde sāṃkhyayogakāraṇādādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihāraḥ]


atha dvitīyo 'dhyāyaḥ /

saccidānandarūpāya kṛṣṇāyākliṣṭakāriṇe /
namo vedāntavedyāya gurave buddhisākṣiṇe //1//

sāṃkhyādismṛtiyuktibhirna calito vedāntasiddhāntago nirmūlairvividhāgamairavidito vyomādijanmāpyayaḥ /
utpattyantavivarjitaścitivapurvyāpi ca kartāṃśako liṅgena prathito 'pi nāmatanukṛttaṃ jānakīśaṃ bhaje //2//


____________________________________________________________________________________________

START BsCom_2,1.1.1





1 smṛtyadhikaraṇam / sū. 1-2

prathame 'dhyāye sarvajñaḥ sarveśvaraḥ jagata utpattikāraṇaṃ, mṛtsuvarṇādaya iva ghaṭarucakādīnām /
utpannasya jagato niyantṛtvena stithikāraṇaṃ, māyāvīva māyāyāḥ /
prasāritasya ca jagataḥ punaḥ svātmanyevopasaṃhārakāraṇaṃ, avaniriva caturvidhasya bhūtagrāmasya /
sa eva ca sarveṣāṃ na ātmetyetadvedāntavākyasamanvayapratipādanena pratipāditam /
pradhānādikāraṇavādāścāśabdatvena nirākṛtāḥ /
idānīṃ svapakṣe smṛtinyāyavirodhaparihāraḥ, pradhānādivādānāṃ ca nyāyābhāsopabṛṃhitatvaṃ, prativedāntaṃ ca sṛṣṭyādiprakriyāyā avigītatvamisyarthajātasya pratipādanāya dvitīyo 'dhyāya ārabhyate /
tatra prathamaṃ tāvatsmṛtivirodhamupanyasya pariharati-

smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt | BBs_2,1.1 |

yaduktaṃ brahmaiva sarvajñaṃ jagataḥ kāraṇamiti, tadayuktam /
kutaḥ smṛtyanavakāśadoṣaprasaṅgāt /
smṛtiśca tantrākhyā paramarṣipraṇītā śiṣṭaparigṛhītā anyāśca tadanusīriṇyaḥ smṛtayaḥ, evaṃ satyanavākāśāḥ prasajyeran /
tāsu hyacetanaṃ pradhānaṃ svatantraṃ jagataḥ kāraṇamupanibadhyate /
manvādisamṛtayastāvaccodanālakṣaṇenāgnihotrādinā dharmajātenāpekṣitamarthaṃ samarpayantyaḥsāvakāśā bhavanti /
asya varṇasyāsminkāle 'nena vidhānaṃnopanayanaṃ, īdṛśaścācāraḥ, itthaṃ vedādhyayanaṃ, itthaṃ sahadharmacāriṇīsaṃyoga iti /
tathā puruṣārthāśca varṇāśramadharmānnānāvidhānvidadhati /
naivaṃ kapilādismṛtīnāmanuṣṭheye viṣaye 'vakāśo 'sti /
mokṣasādhanameva hi samyagdarśanamadhikṛtya tāḥ praṇītāḥ /
yadi tatrāpyanavakāśāḥ syurānarthakyamevāsāṃ prasajyeta /
tasmāttadavirodhena vedāntā vyākhyātavyāḥ /
kathaṃ punarīkṣatyādibhyo hetubhyo brahmaiva sarvajñaṃ jagataḥ kāraṇamityavadhāritaḥ śrutyarthaḥ smṛtyanavakāśadoṣaprasaṅgena punarākṣipyate /
bhavadeyamanākṣepaḥ svatantraprajñānām /
paratantraprajñāstu prāyeṇa janāḥ svātantryeṇa śrutyarthamavadhārayitumaśaknuvantaḥ prakhyātapraṇetṛkāsu smṛtiṣvavalamberan /
tadbalena ca śrutyarthaṃ pratipitseran /
asmatkṛte ca vyākhyāne na viśvasyurbahumānātsmṛtīnāṃ praṇetṛṣu /
kapilaprabhṛtīnāṃ cārṣaṃ jñānamapratihataṃ smaryate /
śrutiśca bhavati- 'ṛṣiṃ prasūtaṃ kapilaṃ yastamagre jñānairbibharti jāyamānaṃ ca paśyet' (śve. 5.2) iti /
tasmānnaiṣāṃ matamayathārthaṃ śakyaṃ saṃbhāvayitum /
tarkāvaṣṭambhena caiter'thaṃ pratiṣṭhāpayanti /
tasmādapi smṛtibalena vedāntā vyākhyeyā iti punarākṣepaḥ /
tasya samādhiḥ nānyasmṛtyanavakāśadoṣaprasaṅgāditi /
yadi smṛtyanavakāśadoṣaprasaṅgeneśvarakāraṇavāda ākṣipyeta, evamapyanyā īśvarakāraṇavādinyaḥ smṛtayo 'navakāśāḥ prasajyeran /
tā udāhariṣyāmaḥ - 'yattatsūkṣmamavijñeyam' iti paraṃ brahma prakṛtya 'sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate' iti coktvā 'tasmādavyaktamutpannaṃ triguṇaṃ dvijasattama' ityāha /
tathānyatrāpi 'avyaktaṃ puruṣe brahmannirguṇe saṃpralīyate' ityāha /
'ataśca saṃkṣepamimaṃ śṛṇudhvaṃ nārāyaṇaḥ sarvamidaṃ purāṇaḥ /
sa sargakāle ca karoti sarvaṃ saṃhārakāle ca tadatti bhūyaḥ' iti purāṇe /
bhagavadgītāsu ca- 'ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā' (bha.gī. 7.6) iti /
paramātmānameva ca prakṛtyāpastamabaḥ paṭhati- 'tasmātkāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ (dha.sū. 1.8.23.2) iti /
evamanekaśaḥ smṛtiśvapīśvaraḥ kāraṇatvenopādānatvena ca prakāśyate /
samṛtibalena pratyavatiṣṭamānasya smṛtibalenaivottaraṃ vakṣyāmītyato 'yamanyasmṛtyanavakāśadoṣopanyāsaḥ /
darśitaṃ tu śrutīnāmīśvarakāraṇavādaṃ prati tātparyam /
vipratipattau ca smṛtīnāmavaśyakartavye 'nyataraparigrahe 'nyataraparityāge ca śrutyanusāriṇyaḥ smṛtayaḥ pramāṇamanapekṣyā itarāḥ /
taduktaṃ pramāṇalakṣaṇe- 'virodhe tvanapekṣaṃ syādasti hyanumānam' (jai.sū. 1.3.3) iti /
nacātīndriyānarthañśrutimantareṇa kaścidupalabhata iti śakyaṃ saṃbhāvayituṃ nimittābhāvāt /

śakyaṃ kapilādīnāṃ siddhānāmapratihatajñānatvāditi cet /

na /
siddherapi sāpekṣatvāt /
dharmānuṣṭhānāpekṣā hi siddhiḥ /
sa ca dharmaścodanālakṣaṇaḥ /
tataśca pūrvasiddhāyāścodanāyā artho na paścimasiddhapuruṣavacanavaśenātiśaṅkituṃ śakyate /
siddhavyapāśrayakalpanāyāmapi bahutvātsiddhānāṃ pradraśitena prakāreṇa smṛtivipratipattau satyāṃ na śrutivyapāśrayādanyannirṇayakāraṇamasti /
paratantraprajñasyāpi nākasmātsmṛtiviśeṣaviṣayaḥ pakṣapāto yuktaḥ /
kasyacitkvacitpakṣapāte sati puruṣamativauśvarūpyeṇa tattvāvyavasthānaprasaṅgāt /
tasmāttasyāpi smṛtivipratipattyupanyāsena smṛtyanusārāviṣayavivecanena ca sanmārge prajñā saṃgrahaṇīyā /
yā tu śrutiḥ kapilasya jñānātiśayaṃ pradarśayantī pradarśitā na tayā śrutiviruddhamapi kāpilaṃ mataṃ śraddhātuṃ śakyaṃ, kāpilamiti śrutisāmānyamātratvāt /
anyasya ca kapilasya sagaraputrāṇāṃ pratapturvāsudevanāmnaḥ smaraṇāt /
anyārthadarśanasya ca prāptirahitasyāsādhakatvāt /
bhavati cānyā manormāhātmyaṃ prakhyāpayantī śrutiḥ - 'yadvai kiñca manuravadattadbheṣajam' (tai.saṃ 2.2.10.2) iti /
manunā ca 'sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
saṃpaśyannātmayājī vai svārājyamadhigacchati //
' (12.11) iti sarvātmatvadarśanaṃ praśaṃsatā kāpilaṃ mataṃ nindyata iti gamyate /
kapilo hi na sarvātmatvadarśanamanumanyate, ātmabhedābhyupagamāt /
mahābhārate 'pi ca 'bahavaḥ puruṣā brahmannutāho eka eva tu' iti vicārya 'bahavaḥ puruṣā rājansāṃkhyayogavicāriṇām' iti parapakṣamupanyasya tadvyudāsena- 'bahūnāṃ puruṣāṇāṃ hi yathaikā yonirucyate /
tathā taṃ puruṣaṃ viśvamākhyāsyāmi guṇādhikam //
' ityupakramya 'mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ /
sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacitkvacit //
viśvamūrdhā viśvabhujo visvapādākṣināsikaḥ /
ekaścarati bhūteṣu svairacārī yathāsukham //
' iti sarvātmataiva nirdhāritā /
śrutiśca sarvātmatāyāṃ bhavati- 'yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ /
tatra ko mohaḥ kaḥ śokaḥ ekatvamanupaśyataḥ' (ī. 7) ityevaṃvidhā /
ataśca siddhamātmabhedakalpanayāpi kapilasya tantraṃ vedaviruddhaṃ vedānusārimanuvacanaviruddhaṃ ca, na kevalaṃ svatantraprakṛtikalpanayaiveti /
vedasya hi nirapekṣaṃ svārthe prāmāṇyaṃ raveriva rūpaviṣaye /
puruṣavacasāṃ tu mūlāntarāpekṣaṃ vaktusmṛtivyavahitaṃ ceti viprakarṣaḥ /
tasmādvedaviruddhe viṣaye smṛtyanavakāśaprasaṅgo na doṣaḥ //1//



----------------------

FN: 'dvitīye smṛtitarkābhyāmavirodho 'nyaduṣṭatā /
bhūtabhoktṛśruterliṅgaśruterapyaviruddhatā' iti saṃgrahaślokaḥ /
paramarṣiḥ kapilaḥ /
anyā āsuripañcaśikhādipraṇītāḥ /
upacaritaṃ śrutyarthaṃ pratipadyerannityarthaḥ /
sūkṣmatvamatīndriyatvam /
avijñeyatvaṃ pramāṇāntarāvagāhyatvam /
kāyā brahmādayaḥ /
śāśvatikaḥ kūṭasthaḥ /
śrutivirodhe smṛtiprāmāṇyaṃ anapekṣaṃ heyam /
hi yato 'sati virodhe śrutyanumānaṃ bhavati /
pratapturdāhakasya /
viśve mūrdhano 'syaiva sarvatra pratibimbitatvāt /
evaṃ viśvabhujādau yojyam /



'nāmarūpe vyākaravāṇi'iti śruternāmatanukṛdapi saṃjñāmūrtivyākartāpi liṅgaśarīropādhinā karteti aṃśa iti ca prathitaḥ prasiddho yastaṃ pratyagabhinnaṃ paramātmānaṃ mūlaprakṛtiniyantāraṃ bhaje ityarthaḥ /
smṛtiprasaṅgātpūrvottarādhyāyayorviṣayaviṣayibhāvasaṃgatiṃ vaktuṃ vṛttaṃ kīrtayati-prathame 'dhyāya iti /
janmādisūtramārabhya jagadutpattyādikāraṇaṃ brahmeti pratipāditaṃ, 'śāstradṛṣṭyā tu'ityādisūtreṣu sa evādvitīyaḥ sarvātmetyuktaṃ, 'ānumānikam'ityādinā kāraṇāntarasyāśrautatvaṃ darśitamityarthaḥ /
evaṃ prathamādhyāyasyārthamanūdya tasmin viṣaye virodhaparihāraviṣayiṇaṃ dvitīyādhyāyasyārthaṃ pādaśaḥ saṃkṣipya kathayati-idānīmiti /
atra prathamapāde samanvayasya sāṃkhyādismṛtiyuktibhirvirodhaparihāraḥ kriyate /
dvitīyapāde sāṃkhyādyāgamānāṃ bhrāntimūlatvamavirodhāya kathyate /
tṛtīyapāde prativedāntaṃ sṛṣṭiśrutīnāṃ jīvātmaśrutīnāṃ ca vyomādimahābhūtānāṃ janmalayakramādikathanenāvirodhaḥ pratipādyate /
caturthapāde liṅgaśarīraśrutīnāmavirodha ityarthaḥ /
ayamevārthaḥ /
sukhabodhārthaṃ ślokena saṃgṛhītaḥ-'dvitīye smṛtitarkābhyāmavirodho 'nyaduṣṭatā /
bhūtabhoktṛśruterliṅgaśruterapyaviruddhatā //
'iti /
tatrājñāte viṣaye virodhaśaṅkāsamādhyayogātsamanvayādhyāyānantaryamavirodhādhyāyasya yuktam /
tatra prathamādhikaraṇatātparyamāha-prathamamiti /
śraute samanvaye virodhanirāsārthatvādasya pādasya śrutiśāstrādhyāyasaṃgatayaḥ svamatasthāpanātmakatvātsarveṣāmadhikaraṇānāmetatpādasaṃgatiḥ /
atra pūrvapakṣe smṛtivirodhāduktasamanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhiriti vivekaḥ /
tatra brahmaṇyuktavedāntasamanvayo viṣayaḥ /
sa kiṃ sāṃkhyasmṛtyā virudhyate na veti smṛtiprāmāṇyāprāmāṇyābhyāṃ saṃdehe pūrvapakṣamāha-yaduktamiti /
tantryante vyutpādyante tattvānyaneneti tantraṃ śāstraṃ kapiloktam, anyāśca pañcaśikhādibhiḥ proktāḥ, evaṃ sati vedāntānāmadvayabrahmasamanvaye nirarthakāḥ syurityarthaḥ /
tāsāmapi brahmārthakakatvamastītyavirodha ityata āha-tāsu hīti /
nanu sāṃkhyasmṛtiprāmāṇyāya pradhānavādagrahe manvādismṛtīnāmaprāmāṇyaṃ syādityāśaṅkya tāsāṃ dharme sāvakāśatvātpramāṇyaṃ syādityāha-manvādīti /
tarhi sāṃkhyādismṛtīnāmapi dharme tātparyeṇa prāmāṇyamastu, tattvaṃ tu brahmaivetyavirodha ityata āha-naivamiti /
tattve vikalpanānupapatterniravakāśasmṛtyanusāreṇa śrutivyākhyānamucitaṃ, sāvakāśaniravakāśayorniravakāśaṃ balīya iti nyāyādityāha-tasmāditi /
śrutivirodhe smṛtyaprāmāṇyasyeṣṭatvātpūrvapakṣo na yukta iti śaṅkate-kathamiti /
ye svātantryeṇa śrutyarthaṃ jñātuṃ śaknuvanti teṣāmayaṃ pūrvapakṣo na bhavet, sāṃkhyavṛddheṣu śraddhālūnāṃ tu bhavedityāha-bhavediti /
teṣāmatīndriyārthajñānavattvācca tatra śraddhā syādityāha-kapilaprabhṛtīnāṃ ceti /
'ādau yo jāyamānaṃ ca kapilaṃ janayedṛṣim /
prasūtaṃ bibhṛyājjñānaistaṃ paśyetparameśvaram //
'iti śrutiyojanā /
yathā sāṃkhyasmṛtivirodhādbrahmavādastyājya iti tvayocyate tathā smṛtyantaravirodhātpradhānavādāstyājya iti mayocyata iti siddhāntayati-tasya samādhiriti /
tasmādbrahmaṇaḥ sakāśādavyaktaṃ māyāyāṃ līnam /
sūkṣmātmakaṃ jagaditi yāvat /
itihāsavākyānyuktvā purāṇasaṃmatimāha-ataśceti /
prabhavatyasmāditi prabhavo janmahetuḥ /
pralīyate tasminniti pralayo layādhiṣṭhānam /
tasmāt karturīśvarāt kāyā brahmādayaḥ prabhavanti /
sa eva mūlamupādānam /
kiṃ pariṇāmi, na, śāśvatikaḥ kūṭasthaḥ /
ataḥ sa nitya ityarthaḥ /
nanu śrutivirodhaḥ kimiti nokta ityata āha-smṛtibaleneti /
smṛtīnāṃ mitho virodhe kathaṃ tattvanirṇayaḥ, tatrāha-darśitaṃ tviti /
śrutibhireva tattvanirṇaya ityarthaḥ /
smṛtīnāṃ kā gatirityata āha-vipratipattau ceti /
vastutattve smṛtīnāṃ mitho virodhe vastuni vikalpāyogāt kḷptaśrutimūlāḥ smṛtayaḥ pramāṇaṃ, itarāstu kalpyaśrutimūlā na pramāṇamityarthaḥ /
kḷptaśrutivirodhe smṛtirna pramāṇamityatraḥ jaiminīyanyāyamāha-taduktamiti /
'audumbarīṃ spṛṣṭvodgāyet'iti pratyakṣaśrutiviruddhā 'sā sarvā veṣṭayitavyā'iti smṛtirmānaṃ na veti saṃdehe, mūlaśrutyanumānānmānamiti prāpte siddhāntaḥ-kḷptaśrutivirodhe smṛtiprāmāṇyamanapekṣamapekṣāśūnyam /
heyamiti yāvat /
hi yato 'sati virodhe śrutyanumānaṃ bhavati, atra tu virodhe sati śrutyanumānāyogānmūlābhāvāt sarvaveṣṭanasmṛtirapramāṇamityarthaḥ /
astu sāṃkhyasmṛtiḥ pratyakṣamūletyata āha-na ceti /
yogināṃ siddhimahimnātīndriyajñānaṃ saṃbhāvayituṃ śakyamiti śaṅkyate-śakyamiti /
kapilādibhiḥ kilādau vedaprāmāṇyaṃ niścitya tadarthasya dharmasyānuṣṭhānena siddhiḥ saṃpāditā, tayā siddhyā praṇītasmṛtyanusāreṇānādiśrutipīḍā na yuktopajīvyavirodhāditi pariharati-na /
siddherapīti /
atiśaṅkitumiti /

śrutīnāṃ mukhyārthamatikramyopacaritārthatvaṃ śaṅkituṃ na śakyata ityarthaḥ /
svataḥsiddhervedo nopajīvya iticet na /
anīśvarasya svataḥsiddhau mānābhāvāt /
aṅgīkṛtyāpyāha-siddheti /
siddhānāṃ vacanamāśritya vedārthakalpanāyāmapi siddhoktīnāṃ mitho virodhe śrutyāśritamanvādyuktibhireva vedārthanirṇayo yukta ityarthaḥ /
śrutirūpāśrayaṃ vinā siddhoktimātraṃ na tattvanirṇayakāraṇamityakṣarārthaḥ /
nanu mandamateḥ sāṃkhyasmṛtau śraddhā bhavati tasya matirvedāntamārge kathamāneyetyata āha-paratantretyādinā /
nanu śrutyā kapilasya sarvajñatvoktestanmate śraddhā durvāretyata āha-yā tviti /
kapilaśabdamātreṇa sāṃkhyakartā śrauta iti bhrāntirayuktā, tasya dvaitavādinaḥ sarvajñatvāyogāt /
atra ca sarvajñānasaṃbhṛtatvena śrutaḥ kapilo vāsudevāṃśa eva /
sa hi sarvātmatvajñānaṃ vaidikaṃ sāṃkhyamupadiśatīti sarvajña iti bhāvaḥ /
prataptuḥ pradāhakasya /
kiñca yaḥ kapilaṃ jñānairbibharti tamīśvaraṃ paśyediti vidhīyate, tathā cānyārthasya īśvarapratipattiśeṣasya kapilasarvajñatvasya darśanamanuvādastasya mānāntareṇa prāptiśūnyasya svārthasādhakatvāyogānnānuvādamātrātsarvajñātvaprasiddhirityāha-anyārtheti /
dvaitavādinaḥ kapilasya śrautatvaṃ nirasya brahmavādino manoḥ śrautatvamāha-bhavati ceti /
itihāse 'pi kāpilamatanindāpūrvakamadvaitaṃ darśitamityāha-mahābhārate 'pīti /
puruṣā ātmānaḥ kiṃ vastuto bhinnā uta sarvadṛśyānāṃ pratyagātmaḥ eka iti vimarśārthaḥ /
bahūnāṃ puruṣākārāṇāṃ dehānāṃ yathaikā yonirupādānaṃ pṛthvī tathā taṃ puruṣamātmānaṃ viśvaṃ sarvopādānatvena sarvātmakaṃ sarvajñātvādiguṇaiḥ saṃpannaṃ kathayiṣyāmi /
viśve sarve lokaprasiddhā devatiryaṅmanuṣyādīnāṃ mūrdhāno 'syaiveti viśvamūrdhā, ekasyaiva sarvakṣetreṣu pratibimbabhāvena praviṣṭatvāt /
evaṃ viśvayujatvādiyojanā /
sarvabhūteṣvekaścaratyavagacchati /
sarvatra ityarthaḥ /
svairacārī svatantraḥ /
nāsya niyantā kaścidasti /
sarveśvara ityarthaḥ /
yathāsukhamiti /
viśokānandasvarūpa iti yāvat /
kāpilatantrasya vedamūlasmṛtivirodhamuktvā sākṣādvedavirodhamāha-śrutiśceti /
yasmiñjñānakāle kevalaṃ svatantraprakṛtikalpanayaiva vedaviruddhaṃ na kintvātmabhedakalpanayāpīti siddhamiti saṃbandhaḥ /
smṛtivirodhe vedasyaivāprāmāṇyaṃ kiṃ na syādityata āha-vedasya hīti /
vedasya pramāṇyaṃ svataḥsiddhamapauruṣeyatvāt /
pauruṣeyavākyānāṃ svārthasmṛtitanmūlānubhavayoḥ kalpanayā pramāṇyaṃ jñeyamiti vyavahitaṃ parataḥprāmāṇyamiti viprakarṣaḥ /
śrutismṛtyorviśeṣa ityakṣarārthaḥ /
samayorvirodhe hi niravakāśena sāvakāśaṃ bādhyam /
iha svataḥparataḥpramāṇyayorvaiṣamyājjhaṭiti niścitaprāmāṇyena cānupasaṃjātavirodhinā vedavākyena viruddhasmṛtereva bādha iti bhāvaḥ /
tasmāditi /
viśeṣādityarthaḥ /
bhrāntimūlatvasaṃbhavāditi bhāvaḥ //1//


END BsCom_2,1.1.1

____________________________________________________________________________________________

START BsCom_2,1.1.2



kutaśca smṛtyanavakāśaprasaṅgo na doṣaḥ -


itareṣāṃ cānupalabdheḥ | BBs_2,1.2 |

pradhānāditarāṇi yāni pradhānapariṇāmatvaṃ na samṛtau kalpitāni mahadādīni na tāni vede loke vopalabhyante /

bhūtendriyāṇi tāvallokavedaprasiddhatvācchakyante smartum /
alokavedaprasiddhatvāttu mahadādīnāṃ ṣaṣṭhasyevendriyārthasya na smṛtiravakalpate /
yadapi kvacittatparamiva śravaṇamavabhāsate tadapyatatparaṃ vyākhyātam 'ānumānikamapyekeṣām' (bra. 1.4.1) ityatra /
kāryasmṛteraprāmāṇyātkāraṇasmṛterapyaprāmāṇyaṃ yuktamityabhiprāyaḥ /
tasmādapi na smṛtyanavakāśaprasaṅgo doṣaḥ /
tarkāvaṣṭambhaṃ tu 'na vilakṣaṇatvāt' (bra. 2.1.4) ityārabhyonmathiṣyati // 2 //




mahadahaṅkārau tāvadaprasiddhau, ahaṅkāraprakṛtikatvena tanmātrāṇyapyaprasiddhāni smartuṃ na śakyanta ityāha-itareṣāṃ ceti /
nanu 'mahataḥ paramavyaktam'itiśrutiprasiddhāni mahadādīnītyata āha-yadapīti /
sūtratātparyamāha-kāryeti /
sāṃkhyasmṛtermahadādiṣviva pradhāne 'pi prāmāṇyaṃ neti niścīyata ityarthaḥ /
sāṃkhyasmṛterbādhe 'pi taduktayuktīnāṃ kathaṃ bādha ityata āha-tarketi //2//


END BsCom_2,1.1.2

____________________________________________________________________________________________

START BsCom_2,1.2.3



2 yogapratyuktyadhikaraṇam / sū. 3

etena yogaḥ pratyuktaḥ | BBs_2,1.3 |

etena sāṃkhyasmṛtipratyākhyānena yogasmṛtirapi pratyākhyātā draṣṭavyetyatidiśati /
tatrāpi śrutivirodhena pradhānaṃ svatantrameva kāraṇaṃ, mahadādīni ca kāryāṇyalokavedaprasiddhāni kalpyante /

nanvevaṃ sati samānanyāyatvātpūrveṇaivaitadgataṃ kimarthaṃ punaratidiśyate /

asti hyatrābhyadhikāśaṅkā /
samyagdarśanābhyupāyo hi yogo vede vihitaḥ 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 2.4.5) iti /
'tryunnataṃ sthāpya samaṃ śarīram' (śve. 2.8) ityādinā cāsanādikalpanāpuraḥsaraṃ bahuprapañcaṃ yogavidhānaṃ śvetāśvataropaniṣadi dṛśyate /
liṅgāni ca vaidikāni yogaviṣayāṇi sahasraśa upalabhyante 'tāṃ yogamiti manyante sthirāmindriyadhāraṇām' (kā. 2.6.18) iti 'vidyāmetāṃ yogavidhiṃ ca kṛtsnam (kā. 2.6.18) iti caivamādīni /
yogaśāstre 'pi 'atha tattvadarśanopāyo yogaḥ' iti samyagdarśanābhyupāyatvenaiva yogoṅgīkriyate /
ataḥ saṃpratipannārthaikadeśatvādaṣṭakādismṛtivadyogasmṛtirapyanapavadanīyā bhaviṣyatīti /
iyamapyadhikā śaṅkātideśena nivartyate /
arthaikadeśasaṃpratipattāvapyarthaikadeśavipratipatteḥ pūrvoktāyā darśanāt /
satīṣvapyadhyātmaviṣayāsu bahvīṣu smṛtiṣu sāṃkhyayogasmṛtyoreva nirākaraṇe yatnaḥ kṛtaḥ /
sāṃkhyayogau hi paramapuruṣārthasādhanatvena loke prakhyātau, śiṣṭaiśca parigṛhītau, liṅgena na śrautenopabṛṃhitau /
'tatkāraṇaṃ sāṃkhyayogābhipannaṃ jñātvā devaṃ mucyate sarvapāśaiḥ' (śvaṃ. 6.13) iti /
nirākaraṇaṃ tu na sāṃkhyajñānena vedanirapekṣeṇa yogamārgeṇa vā niḥśreyasamadhigamyata iti /
śrutirhi vaidikādātmaikatvavijñānādanyanniḥśreyasasādhanaṃ vārayati 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvaṃ. 3.8) iti /
dvaitino hi te sāṃkhyā yogāśca nātmaikatvadarśinaḥ /
yattu darśanamuktaṃ 'tatkāraṇaṃ sāṃkhyayogābhipannam' iti, vaidikameva tatra jñānaṃ dhyānaṃ ca sāṃkhyayogaśabdābhyāmabhilapyate pratyāsatterityavagantavyam /
yena tvaṃśena na virudhyete teneṣṭameva sāṃkhyayogasmṛtyoḥ sāvakāśatvam /
tadyathā- 'asaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.16) ityevamādiśrutiprasiddhameva puruṣasya viśuddhatvaṃ nirguṇapuruṣanirūpaṇena sāṃkhyairabhyupagamyate /
tathāca yogairapi 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ' (jābā. 5) ityevamādi śrutiprasiddhameva nivṛttiniṣṭhatvaṃ pravrajyādyupadeśenānugamyate /
etena sarvāṇi tarkasmaraṇāni prativaktavyāni /
tānyapi tarkopapattibhyāṃ tattvajñānāyopakurvantīti cedupakurvantu nāma /
tattvajñānaṃ tu vedāntavākyebhya eva bhavati 'nāvedavinmanute taṃ bṛhantam' (tai. brā. 3.12.9.7) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛ. 3.9.23) ityevamādiśrutibhyaḥ // 3 //



----------------------

FN: trīṇi urogrīvaśirāṃsyunnatāni yasmiñśarīre tattryunnatam /
tarko 'numānamanugrāhyaṃ mānam /
upapattiranugrāhikā yuktiriti bhedaḥ /



brahmaṇyuktasamanvayaḥ pradhānavādiyogasmṛtyā virudhyate na veti saṃdehe pūrvanyāyamatidiśati-etena yogaḥ pratyuktaḥ /
atideśatvātpūrvavatsaṃgatyādikaṃ draṣṭavyam /
pūrvatrānuktanirāsaṃ pūrvapakṣamāha-astihyatreti /
nididhyāsanaṃ yogaḥ /
trīṇi urogrīvāśirāṃsyunnatāni yasmiñśarīre tantryunnatam trirunnatamitipāṭhaścecchāndasaḥ /
yuñjīteti śeṣaḥ /
na kevalaṃ yoge vidhiḥ kintu yogasya jñāpakānyarthavādavākyānyapi santītyāha-liṅgāni ceti /
tāṃ pūrvoktāṃ dhāraṇāṃ yogavido yogaṃ paramaṃ tapa iti manyante /
uktāmetāṃ brahmavidyāṃ yogividhiṃ dhyānaprakāraṃ ca mṛtyuprasādānnaciketā labdhā brahma prāpta iti saṃbandhaḥ /
yodasmṛtiḥ pradhānāditattvāṃśe 'pi pramāṇatvena svīkāryāṃ /
saṃpratipannaḥ prāmāṇikor'thaikadeśo yogarūpo yasyāstattvādityarthaḥ /
'aṣṭakāḥ kartavyāḥ' 'gururanugantavyaḥ'ityādismṛtīnāṃ vedāviruddhārthakatvānmūlaśrutyanumānena prāmāṇyamuktaṃ pramāṇalakṣaṇe /
evaṃ yogasmṛteryoge prāmāṇyāttattvāṃśe 'pi prāmāṇyamiti pūrvapakṣamanūdya siddhāntayati-iyamiti /
nanu bauddhādismṛtayo 'tra kimiti na nirākṛtā ityata āha-satīṣvapīti /
tāsāṃ pratārakatvena prasiddhatvādaśiṣṭaiḥ paśuprāyairgṛhītatvādvedabāhyatvāccātropekṣeti bhāvaḥ /
tatkāraṇamiti /
teṣāṃ prakṛtānāṃ kāmānāṃ kāraṇaṃ sāṃkhyayogābhyāṃ vivekadhyānābhyāmabhipannaṃ pratyaktayā prāptaṃ devaṃ jñātvā sarvapāśairavidyādibhirmucyata ityarthaḥ /
samūlatve smṛtidvayasya nirāsaḥ kimiti kṛta ityata āha-nirākaraṇaṃ tviti /
iti hetoḥ /
kṛtamiti śeṣaḥ /
pratyāsatteriti /
śrutisthasāṃkhyayogaśabdayoḥ sajātīyaśrutyarthagrāhitvāditi yāvat /
kiṃ sarvāṃśeṣu smṛtyaprāmāṇyaṃ, netyāha-yena tvaṃśeneti /
brahmavādasya kaṇabhakṣādibhirvirodhamāśaṅkyātidiśati-eteneti /
śrutivirodhenetyarthaḥ /
upakārakabādho na yukta ityāśaṅkya yoṃ'śa upakārakaḥ sa na bādhyaḥ kintu tattvāṃśa ityāha-tānyapīti /
tarko 'numānaṃ,

tadanugrāhiko yuktirupapattiḥ //3//


END BsCom_2,1.2.3

____________________________________________________________________________________________

START BsCom_2,1.3.4



vilakṣaṇatvādhikaraṇam / sū. 4-12

na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | BBs_2,1.4 |

brahmāsya jagato nimittakāraṇaṃ prakṛtiścetyasya pakṣasyākṣepaḥ smṛtinimittaḥ parihṛtaḥ /
tarkanimitta idānīmākṣepaḥ parihriyate /
kutaḥ punarasminnavadhārita āgamārthe tarkanimittasyākṣepasyāvakāśaḥ /

nanu dharma iva brahmaṇyanapekṣa āgamo bhavitumarhati /
bhavedayamavaṣṭambho yadi pramāṇāntarānavagāhya āgamamātraprameyo 'yamarthaḥ syādanuṣṭheyarūpa iva dharmaḥ /
pariniṣpannarūpaṃ tu brahmāvagamyate /
pariniṣpanne ca vastuni pramāṇāntarāṇāmastyavakāśo yathā pṛthivyādiṣu /
yathāca śrutīnāṃ parasparavirodhe satyekavaśenetarā nīyante, evaṃ pramāṇāntaravirodhe 'pi tadvaśenaiva śrutirnīyeta /
dṛṣṭasāmyena cādṛṣṭamarthaṃ samarthayantī yuktiranubhavasya saṃnikṛṣyate /
viprakṛṣyate tu śrutiraitihyamātreṇa svārthābhidhānāt /
anubhavāvasānaṃ ca brahmavijñānamavidyāyā nivartakaṃ mokṣasādhanaṃ ca dṛṣṭaphalatayeṣyate /
śrutirapi- 'śrotavyo mantavyaḥ' iti śravaṇavyatirekeṇa mananaṃ vidadhatī tarkamapyatrādartavyaṃ darśayati /
atastarkanimittaḥ punarākṣepaḥ kriyate 'na vilakṣaṇatvādasya' iti /
yaduktaṃ cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiriti /
tannopapadyate /
kasmāt /
vilakṣaṇatvādasya vikārasya prakṛtyāḥ /
idaṃ hi brahmakāryatvenābhipreyamāṇaṃ jagat brahmavilakṣaṇamacetanamaśuddhaṃ ca dṛśyate /
brahma ca jagadvilakṣaṇaṃ cetanaṃ śuddhaṃ ca śrūyate /
naca vilakṣaṇatvaṃ prakṛtivikārabhāvo dṛṣṭaḥ /
nahi rucakādayo vikārā mṛtprakṛtikā bhavanti śarāvādayo vā suvarṇaprakṛtikāḥ /
mṛdaiva tu mṛdānvitā vikārāḥ kriyante suvarṇena ca suvarṇānvitāḥ /
tathedamapi jagadacetanaṃ sukhaduḥkhamohānvitaṃ sadacetanasyaiva sukhaduḥkhamohātmakasya kāraṇasya kāryaṃ bhavitumarhatīti na vilakṣaṇasya brahmaṇaḥ /
brahmavilakṣaṇaṃ cāsya jagato 'śuddhyacetanatvadarśanādavagantavyam /
aśuddhaṃ hi jagatsukhaduḥkhamohātmakatayā prītiparitāpaviṣādādihetutvātsvarganarakādyuccāvacaprapañcatvācca /
acetanaṃ cedaṃ jagaccetanaṃ prati kāryakāraṇabhāvenopakaraṇabhāvopagamāt /
nahi sāmye satyupakāryopakārakabhāvo bhavati /
nahi pradīpau parasparasyopakurutaḥ /

nanu cetanamapi kāryakāraṇaṃ svāmibhṛtyanyāyena bhokturupakariṣyati /

na /
svāmibhṛtyayorapyacetanāṃśasyaiva cetanaṃ pratyupakārakatvāt /
yo hyekasya cetanasya parigraho buddhyādicetanabhāgaḥ sa evānyasya cetanasyopakaroti natu svayameva cetanaścetanāntarasyopakarotyapakaroti vā /
niratiśayā hyakartāraścetanā iti sāṃkhyā manyante /
tasmādacetanaṃ kāryakāraṇam /
naca kāṣṭaloṣṭādīnāṃ cetanatve kiṃ citpramāṇamasti /
prasiddhaścāyaṃ cetanācetanavibhāgo loke /
tasmādbrahmavilakṣaṇatvānnedaṃ jagattatprakṛtikam /
yo 'pi kaścidācakṣīta śrutvā jagataścetanaprakṛtikatāṃ tadbalenaiva samastaṃ jagaccetanamavagamayiṣyāmi /
prakṛtirūpasya vikāre 'nvayadarśanāt /
avibhāvanaṃ tu caitanyasya pariṇāmaviśeṣādbhaviṣyati /
yathā spaṣṭacaitanyānāmapyātmanāṃ svāpamūrcchādyavasthāsu caitanyaṃ na vibhāvyata evaṃ kāṣṭhaloṣṭādīnāmapi caitanyaṃ na vibhāvayiṣyate /
etasmādeva ca vibhāvitāvibhāvitatvakṛtādviśeṣādrūpādibhāvābhāvābhyāṃ ca kāryakāraṇānāmātmanāṃ ca cetanatvāviśeṣe 'pi guṇapradhānabhāvo na virotsyate /
yathā ca pārthivatvāviśeṣe 'pi māṃsasūpaudanādīnāṃ pratyātmavartino viśeṣātparasparopakāritvaṃ bhavatyevamihāpi bhaviṣyati /
pravibhāgaprasiddhirapyata eva na virotsyata iti /
tenāpi kathañciccetanācetanatvalakṣaṇaṃ vilakṣaṇatvaṃ parihriyeta /
śuddhyaśuddhitvalakṣaṇaṃ tu vilakṣaṇatvaṃ naiva parihriyate /
nacetaradapi vilakṣaṇatvaṃ parihartuṃ śakyata ityāha- tathātvaṃ ca śabdāditi /
anavagamyamānamevaṃ hīdaṃ loke samastasya vastunaścetanatvaṃ cetanaprakṛtikatvaśravaṇācchabdaśaraṇatayā kevalayotprekṣata, tacca śabdenaiva virudhyate /
yataḥ śabdādapi tathātvamavagamyate /
tathātvamiti prakṛtivilakṣaṇatvaṃ kathayati /
śabda eva 'vijñānaṃ cāvijñānaṃ ca' (te. 2.6) iti kasyacidvibhāgasyācetanatāṃ śrāvayaṃścetanādbrahmaṇo vilakṣaṇamacetanaṃ jagacchrāvayati // 4 //



----------------------

FN: avaṣṭambho dṛṣṭāntaḥ /
aitihyamātreṇa parokṣatayeti yāvat /
sukhaduḥkhamohāḥ sattvarajastamāṃsi /
upajanāpāyavaddharmayogo 'tiśayastadabhāvo niratiśayatvam /
itaraccetanācetanatvarūpam /



smṛtīnāmaprāmāṇyāttābhiḥ samanvayasya na virodha iti siddhāntalakṣaṇatvādvṛttānuvādenāsyādhikaraṇasya tātparyamāha-brahmāsyeti /
pūrvapakṣamākṣipati-kutaḥpunariti /
anavakāśe hetumāha-nanu dharma iveti /
mānāntarānapekṣe vedaikasamadhigamye brahmaṇyanumānātmakatarkasyāpraveśaḥ /
tenākṣepasyānavakāśo bhinnaviṣayatvāttarkavedayorityarthaḥ /
siddhasya mānāntaragamyatvādekaviṣayatvādvirodha iti pūrvapakṣaṃ samarthayate-bhavedayamiti /
avaṣṭambho dṛṣṭāntaḥ /
nanvekaviṣayatvena virodhe 'pi śrutivirodhānmānāntarameva bādhyatāmityata āha-yathā ceti /
prabalaśrutyā durbalaśrutibādhavanniravakāśamānāntareṇa lakṣaṇāvṛttyā sāvakāśaśrutinayanaṃ yuktamityarthaḥ /
kiñca brahmasākṣātkārasya mokṣahetutve pradhānasyāntaraṅgaṃ tarkastasyāparokṣadṛṣṭāntagocaratvena pradhānavadaparokṣārthaviṣayatvāt /
śabdastu parokṣārthakatvādbahiraṅgamatastarkeṇa bādhya ityāha-dṛṣṭeti /
aitihyamātreṇa /
parokṣatayeti yāvat /
anubhavasya prādhānyaṃ darśayati-anubhavāvasānaṃ ceti /
'naiṣā tarkeṇa matiḥ'ityarthavādena tarkasya niṣedhamāśaṅkya vidhivirodhānmaivamityāha-śrutirapīti /
evaṃ pūrvapakṣaṃ saṃbhāvya cetanabrahmakāraṇavādivedāntasamanvayaḥ, kṣityādikaṃ na cetanaprakṛtikaṃ, kāryadravyatvāt, ghaṭavaditi sāṃkhyayoganyāyena virudhyate na veti saṃdehe smṛtermūlābhāvāddurbalatve 'pyanumānasya vyāptimūlatvena prābalyāttena virudhyata iti pratyudāharaṇena pūrvapakṣayati-na vilakṣaṇatvāditi /
pūrvottarapakṣayoḥ samanvayāsiddhi, tatsiddhiśceti pūrvavatphalam /
jaganna brahmaprakṛtikaṃ, tadvilakṣaṇatvāt, yadyadvilakṣaṇaṃ tanna tatprakṛtikaṃ, yathā mṛdvilakṣaṇā rucakādaya ityarthaḥ /
sukhaduḥkhamohāḥ sattvarajastamāṃsi /
tathā ca jagat sukhaduḥkhamohātmakaṃ sāmānyaprakṛtikaṃ, tadanvitatvāt, yaditthaṃ tattathā yathā mṛdanvitā ghaṭādaya ityāha-mṛdaiveti /
vilakṣaṇatvaṃ sādhayati-brahmavilakṣaṇatvaṃ ceti /
yathā hi eka eva strīpiṇḍaḥ patisapatnyupapatīnāṃ prītiparitāpaviṣādādīnkaroti, evamanye 'pi bhāvā draṣṭavyāḥ /
tatra prītiḥ sukhaṃ, paritāpaḥ śokaḥ, viṣādo bhramaḥ, ādipadādrāgādigrahaḥ /
ubhayoścetanatvena sāmyādupakāryopakārakabhāvo na syādityayuktaṃ, svāmibhṛtyayorvyabhicārāditi śaṅkate-nanu cetanamapīti /
bhṛtyadehasyaiva svāmicetanopakārakatvānna vyabhicāra ityāha-netyādinā /
utkarṣāpakarṣaśūnyatvāccetanānāṃ mitho nopakārakatvamityāha-niratiśayā iti /
tasmādupakārakatvāt /
śrutacetanaprakṛtikatvabalena jagaccetanamevetyekadeśimatamutthāpayati-yo 'pīti /
ghaṭādeścetanatvamanupalabdhibādhitamityata āha-avibhāvanaṃ tviti /
antaḥkaraṇānyapariṇāmatvātsato 'pi caitanyasyānupalabdhirityartha /
antaḥkaraṇādanyasya vṛttyuparāgadaśāyāmeva caitanyābhivyaktirnānyadeti bhāvaḥ /
vṛttyabhāve caitanyānabhivyaktau dṛṣṭāntaḥ-yatheti /
ātmānātmanoścetanatve svasvāmibhāvaḥ kuta ityata āha-etasmādeveti /
sāmye 'pi prātisvikasvarūpaviśeṣāt śeṣitve dṛṣṭāntaḥ-yathā ceti /
cetanācetanabhedaḥ kathamityata āha-pravibhāgeti /
caitanyābhivyaktyanabhivyaktibhyāmityarthaḥ /
sarvasya cetanatvamekadeśyuktamaṅgīkṛtya sāṃkhyaḥ pariharati-tenāpi kathañciditi /
aṅgīkāraṃ tyaktvā sūtraśeṣeṇa pariharati-na cetyādinā /

itaraccetanācetanatvarūpam /
vailakṣaṇyaṃ tathātvaśabdārthaḥ /
śrutārthāpattiḥ śabdena bādhyeti bhāvaḥ //4//


END BsCom_2,1.3.4

____________________________________________________________________________________________

START BsCom_2,1.3.5



nanu cetanatvamapi kvacidacetanatvābhimatānāṃ bhūtendriyāṇāṃ śrūyate /
yathā 'mṛdabravīt' 'āpo 'bruvan' ( śa.pa.brā. 6.1.3.2.4) iti, 'tatteja aikṣata' 'tā āpa aikṣanta' (chā. 6.2.3,4) iti caivamādyā bhūtaviṣayā cetanatvaśrutiḥ /

indriyaviṣayāpi 'te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ' (bṛ. 6.1.7) iti, 'te ha vācamūcustvaṃ na udgāyeti' (bṛ. 1.3.2) ityevamādyendriyaviṣayeti /
ata uttaraṃ paṭhati-

abhimānivyapadeśas tu viśeṣānugatibhyām | BBs_2,1.5 |

tuśabda āśaṅkāmapanudati /
na khalu mṛdabravīdityevañjātīyakayā śrutyā bhūtendriyāṇāṃ cetanatvamāśaṅkanīyam /
yato 'bhimānivyapadeśa eṣaḥ /
mṛdādyabhimāninyo vāgādyabhimāninyaśca cetanā devatā vadanasaṃvadanādiṣu cetanociteṣu vyavahāreṣu vyapadiśyante na bhūtendriyamātram /
kasmāt /
viśeṣānugatibhyām /
viśeṣo hi bhoktṛṇāṃ bhūtendriyāṇāṃ ca cetanācetanapravibhāgalakṣaṇaḥ prāgabhihitaḥ /
sarvacetanatāyāṃ cāsau nopapadyeta /
apica kauṣītakinaḥ prāṇasaṃvāde karaṇamātrāśaṅkāvinivṛttaye 'dhiṣṭhātṛcetanaparigrahāya devatāśabdena viśiṣanti- 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' iti /
'tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā' (2.14) iti ca /
anugatāśca sarvatrābhimāninyaścetanādevatā mantrārthavādetihāsapurāṇādibhyo 'vagamyante /
'agnirvāgbhūtvā mukhaṃ prāviśat' (ai.ā. 2.4.2.4) ityevamādikā ca śrutiḥ karaṇeṣvanugrāhikāṃ devatāmanugatāṃ darśayati /
prāṇasaṃvādavākyaśeṣe ca 'te ha prāṇāḥ prajāpatiṃ pitarametyocuḥ' (chā. 5.1.7) iti śreṣṭhatvanirdhāraṇāya prajāpatigamanaṃ, tadvacanācaikaikotkramaṇenānvayavyatirkābhyāṃ prāṇaśraiṣṭhyapratipattiḥ /
'tasmai baliharaṇam' (bṛ. 6.1.13) iti caivañjātīyako 'smadādiṣviva vyavahāro 'nugamyamāno 'bhimānivyapadeśaṃ draḍhayati /
'tatteja aikṣata' ityapi parasyā eva devatāyā adhiṣṭātryāḥ svavikāreṣvanugatāyā iyamīkṣā vyapadiśyata iti draṣṭavyam /
tasmādvilakṣaṇamevedaṃ brahmaṇo jagat /
vilakṣaṇatvācca na brahmaprakṛtikamityākṣipte pratividhatte // 5 //



----------------------

FN: saṃvadanaṃ vivādaḥ /
viśiṃṣanti vāgādīnprāṇādīniti śeṣaḥ /
ahaṃśreyase svasvaśreṣṭhatvāya /
niḥśreyasaṃ śraiṣṭhyam /



śrutisāhāyyānna bādhyetyuttarasūtravyāvartyaṃ śaṅkate-nanviti /
mṛdādīnāṃ vaktṛtvādiśrutestadabhimāniviṣayatvāt, tathā 'vijñānaṃ cāvijñānaṃ ca'iti cetanācetanavibhāgaśabdasyopacaritārthatvaṃ na yuktamiti sāṃkhyaḥ samādhatte-abhimānīti /
saṃvadanaṃ vivādaḥ /
na bhūtamātramindriyamātraṃ vā cetanatvena vyapadiśyate /
lokavedaprasiddhavibhāgabādhāyogādityarthaḥ /
viśeṣapadasyārthāntaramāha-api ceti /
ahaṃśreyase svasvaśreṣṭhatvāya prāṇā vivadamānā ityuktaprāṇānāṃ cetanavācidevatāpadena viśeṣitatvāt prāṇādipadairabhimānivyapadeśa ityarthaḥ /
prāṇe niḥśreyasaṃ śraiṣṭhyaṃ viditvā prāṇādhīnā jātā ityarthaḥ /
anugatiṃ bahudhā vyācaṣṭe-anugatāśceti /
tasmai prāṇāya, baliharaṇaṃ vāgādibhiḥ svīyavasiṣṭhatvādiguṇasamarpaṇaṃ kṛtam /
tejaādināmīkṣaṇaṃ tvayaivekṣatyadhikaraṇe cetananiṣṭhatayā vyākhyātaṃ draṣṭavyamityarthaḥ /
yasmānnāsti jagataścetanatvaṃ tasmāditi pūrvapakṣopasaṃhāraḥ //5//


END BsCom_2,1.3.5

____________________________________________________________________________________________

START BsCom_2,1.3.6



dṛśyate tu | BBs_2,1.6 |

tuśabdaḥ pakṣaṃ vyāvartayati /
yaduktaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti /
nāyamekāntaḥ /
dṛśyate hi loke cetanatvena prasiddhebhyaḥ puruṣādibhyo vilakṣaṇānāṃ keśanakhādīnāmutpattiḥ, acetanatvena ca prasiddhebhyo gomayādibhyo vṛścikādīnām /

nanvacetanānyeva puruṣādiśarīrāṇyacetanānāṃ keśanakhādīnāṃ kāraṇāni, acetanānyeva ca vṛścikādiśarīrāṇyacetanānāṃ gomayādīnāṃ kāryāṇīti /

ucyate- evamapi kiñcidacetanaṃ cetanasyāyatanabhāvamupagacchati kiñcinnetyastyeva vailakṣaṇyam /
mahāṃścāyaṃ pāriṇāmikaḥ svabhāvaviprakarṣaḥ puruṣādīnāṃ keśanakhādīnāṃ ca svarūpādibhedāt /
tathā gomayādīnāṃ vṛścikādīnāṃ ca /
atyantasārūpye ca prakṛtivikārabhāva eva pralīyeta /
athocyetāsti kaścitpārthivatvādisvabhāvaḥ puruṣādīnāṃ keśanakhādiṣvanuvartamāno gomayādīnāṃ vṛścikādiṣviti /
brahmaṇo 'pi tarhi sattālakṣaṇaḥ svabhāva ākāśādiṣvanuvartamānodṛśyate /
vilakṣaṇatvena ca kāraṇena brahmaprakṛtitvaṃ jagato dūṣayatā kimaśeṣasya brahmasvabhāvasyānanuvartanaṃ vilakṣaṇatvamabhipreyata uta yasya kasyacidasya caitanyasyeti vaktavyam /
prathame vikalpe samastaprakṛtivikārocchedaprasaṅgaḥ /
nahyasatyatiśaye prakṛtivikāra iti bhavati /
dvitīye cāsiddhatvam /
dṛśyate hi sattālakṣaṇo brahmasvabhāva ākāśādiṣvanuvartamāna ityuktam /
tṛtīye tu dṛṣṭāntābhāvaḥ /
kiṃ hi yaccaitanyenānanvitaṃ tadabrahmaprakṛtikaṃ dṛṣṭamiti brahmavādinaṃ pratyudāhriyeta /
samastasya vastujāyasya brahmaprakṛtitvābhyupagamāt /
āgamavirodhastu prasiddha eva /
cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiścetyāgamatātparyasya prasādhitatvāt /
yattūktaṃ pariniṣpannatvādbrahmaṇi pramāṇāntarāṇi saṃbhaveyuriti /
tadapi manorathamātram /
rūpādyabhāvāddhi nāyamarthaḥ pratyakṣasya gocaraḥ /
liṅgādyabhāvācca nānumānādīnām /
āgamamātrasamadhigamya eva tvayamartho dharmavat /
tathāca śrutiḥ - 'naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha' (kā. 1.2.9) iti /
'ko addhā veda ka iha pravocat' /
'iyaṃ visṛṣṭiryata ābabhūva' (ṛ.saṃ 1.30.6) iti caite ṛcau siddhānāmapīśvarāṇāṃ durbodhatāṃ jagatkāraṇasya darśayataḥ /
smṛtirapi bhavati- 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet' iti /
'avyakto 'yamacintyo 'yamavikāryoyamucyate' (gī. 2.25) iti ca /
'na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ /
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ' (gī. 10.2) iti caivañjātīyakā /
yadapi śravaṇavyatirekeṇa mananaṃ vidadhacchabda eva tarkamapyādartavyaṃ darśayatītyuktam /
nānena miṣeṇa śuṣkatarkasyātrātmalābhaḥ saṃbhavati /
śrutyanugṛhīta eva hyatra tarko 'nubhavāṅgatvenāśrīyate /
svapnāntabuddhāntayorubhayoritaretaravyabhicārādātmano 'nanvāgatatvaṃ, saṃprasāde ca prapañcaparityāgena sadātmanā saṃpatterniṣprapañcasadātmatvaṃ, prapañcasya brahmaprabhavatvātkāryakāraṇānanyatvanyāyena brahmāvyatireka ityevañjātīyakaḥ /
'tarkāpratiṣṭhānāt' (bra. 2.1.11) iti ca kevalasya tarkasyavipralambhakatvaṃ darśayiṣyati /
yo 'pi cetanakāraṇaśravaṇabalenaiva samastasya jagataścetanatāmutprekṣate tasyāpi vijñānaṃ cāvijñānaṃ ca iti cetanācetanavibhāgaśravaṇaṃ vibhāvanāvibhāvanābhyāṃ caitanyasya śakyata eva yojayitum /
parasyaiva tvidamapi vibhāgaśravaṇaṃ na yujyate /
katham /
paramakāraṇasya hyatra samastajagadātmanā samavasthānaṃ śrāvyate 'vijñānaṃ cāvijñānaṃ cābhavat' iti /
tatra yathā cetanasyācetanabhāvo nopapadyate vilakṣaṇatvāt, evamacetanasyāpi cetanabhāvo nopapadyate /
pratyuktatvāttu vilakṣaṇatvasya yathāśrutyaiva kāraṇaṃ grahītavyaṃ bhavati // 6 //



----------------------

FN: pāriṇāmikastattatkeśādigatapariṇāmātmaka ityarthaḥ /
eṣā vedāntaśāstrajanyā matistarkeṇa svamatyūhamātreṇāpaneyā bādhārhā na /
yadvā tarkeṇa prāptavyā netyarthaḥ /
kintu anyena nipuṇenācāryeṇa proktaprabodhitā satī sujñānāya sākṣātkārāya bhavati /
he preṣṭha priyatameti nāciketasaṃprati yamasaṃbodhanam /
iyaṃ visṛṣṭirākāśādisṛṣṭiḥ kutaḥ kasmājjātā kasmācca sthitiṃ prāptetyaddhā tattvena ko veda, na ko 'pi /
kaḥ pravocat na ko 'pi pravaktābhūt /
vipralambhakatvaṃ arthaviśeṣāvyavasthāpakatvam /



kiṃ yatkiñcidvailakṣaṇyaṃ hetuḥ, bahuvailakṣaṇyaṃ vā /
ādye vyabhicāramāha-nāyamekāntaḥ /
dṛśyate hīti /

hetorasattvānna vyabhicāra iti śaṅkate-nanviti /
yatkiñcidvailakṣaṇyamastīti vyabhicāra ityāha-ucyata iti /
śarīrasya keśādīnāṃ ca prāṇitvāprāṇitvarūpaṃ vailakṣaṇyamastītyarthaḥ /
dvitīye 'pi tatraiva vyabhicāramāha-mahāniti /
pariṇāmikaḥ /
keśādīnāṃ svagatapariṇāmātmaka ityarthaḥ /
kiñca yayoḥ prakṛtivikārabhāvastayoḥ sādṛśyaṃ vadatā vaktavyaṃ kimātyantikaṃ yatkiñcidveti /
ādye doṣamāha-atyanteti /
dvitīyamāśaṅkya brahmajagatorapi tatsattvātprakṛtivikṛtitvasiddhirityāha-athetyādinā /
vilakṣaṇatvaṃ vikalpya dūṣaṇāntaramāha-vilakṣaṇatvenetyādinā /
jagati samastasya brahmasvabhāvasya cetanatvāderananuvartanānna brahmakāryamiti pakṣe sarvasāmye prakṛtivikāratvamityuktaṃ syāt, tadasaṃgatamityāha-prathama iti /
tṛtīye tu dṛṣṭāntābhāva iti /

naca jaganna brahmaprakṛtikamacetanatvādavidyāvaditi dṛṣṭānto 'stīti vācyaṃ, anāditvasyopādhitvāt /
naca dhvaṃse sādhyāvyāpakatā, tasyāpi kāryasaṃskārātmakasya bhāvatvena brahmaprakṛtikatvādabhāvatvāgrahe cānādibhāvatvasyopādhitvāditi /
saṃprati kalpatrayasādhāraṇaṃ doṣamāha-āgameti /
pūrvoktamanūdya brahmaṇaḥ śuṣkatarkaviṣayatvāsaṃbhavānna tarkeṇākṣepa ityāha-yattūktamityādinā /
liṅgasādṛśyapadapravṛttinimittānāmabhāvādanumānopamānaśabdānāmagocaraḥ /
brahma lakṣaṇayā vedaikavedyamityarthaḥ /
eṣā brahmaṇi matistarkeṇa svatantreṇa nāpaneyā na saṃpādanīyā /
yadvā kutarkeṇa na bādhanīyā /
kutārkikādanyenaiva vedavidācāryeṇa proktā matiḥ sujñānāyānubhavāya phalāya bhavati /
he preṣṭha, priyatameti naciketasaṃ prati mṛtyorvacanam /
iyaṃ vividhā sṛṣṭiryataḥ ā samantādbabhūva taṃ ko addhā sākṣādveda /
tiṣṭhatu vedanaṃ, ka iha loke taṃ pravocat prāvocat /
chāndaso dīrghalopaḥ /
yathāvadvaktāpi nāstītyarthaḥ /
prabhavaṃ janma na viduḥ mama sarvāditvena janmābhāvāt /
miṣeṇa mananavidhivyājena /
śuṣkaḥ śrutyanapekṣaḥ /
śrutyā tattve niścite satyanu paścāt puruṣadoṣasyāsaṃbhāvanādernirāsāya gṛhītaḥ śrutyanugṛhītaḥ /
tamāha-svapnānteti /
jīvasyāvasthāvato dehādiprapañcayuktasya niṣprapañcabrahmaikyamasaṃbhavi, dvaitagrāhiprāmāṇavirodhādbrahmaṇaścādvitīyatvamayuktamityevaṃ śrautārthāsaṃbhāvanāyāṃ, tannirāsāya sarvasvāsvasthāsvātmano 'nugatasya vyabhicāriṇībhiravasthābhirananvāgatatvamasaṃspṛṣṭatvamavasthānāṃ svābhāvikatve brahmyauṣṇāvadātmavyabhicārāyogāt suṣuptau prapañcabhrāntyabhāve 'satā somya'ityuktābhedadarśanānniṣprapañcabrahmaikyasaṃbhavaḥ, yathā ghaṭādayo mṛdabhinnāstathā jagadbrahmābhinnaṃ tajjatvādityādistarka āśrīyata ityarthaḥ /
ito 'nyādṛśatarkasyātra brahmaṇyapraveśādasya cānukūlatvānna tarkeṇākṣepāvakāśa iti bhāvaḥ /
brahmaṇi śuṣkatarkasyāpraveśaḥ /
sūtrasaṃmata ityāha-tarkāpratiṣṭhānāditi /
vipralambhakatvamapramāpakatvam /
yaduktaṃ ekadeśinā sarvasya jagataścetanatvoktau vibhāgaśrutyanupapattiriti dūṣaṇaṃ sāṃkhyena /
tanna /
tatra tenaikadeśinā vibhāgaśruteścaitanyābhivyaktyanabhivyaktibhyāṃ yojayituṃ śakyatvāt /
sāṃkhyasya tvidaṃ dūṣaṇaṃ vajralepāyate, pradhānakāryatve sarvasyācetanatvena cetanācetanakāryavibhāgāsaṃbhavādityāha-yo 'pītyādinā /
siddhānte cetanācetanavailakṣaṇyāṅgīkāre kathaṃ brahmaṇaḥ prakṛtitvamityata āha-pratyuktatvāditi /
aprayojakatvavyabhicārābhyāṃ nirastatvādityarthaḥ //6//


END BsCom_2,1.3.6

____________________________________________________________________________________________

START BsCom_2,1.3.7



asad iti cen na pratiṣedhamātratvāt | BBs_2,1.7 |

yadi cetanaṃ śuddhaṃ śabdavihīnaṃ ca brahma tadviparūtasyācetanasyāśuddhasya śabdādimataśca kāryasya kāraṇamiṣyetāsattarhi kāryaṃ prāgutpatteriti prasajyeta /
aniṣṭaṃ caitatsatkāryavādinastaveti cet /

naiṣa doṣaḥ /
pratiṣedhamātratvāt /
pratiṣedhamātraṃ hīdaṃ nāsya pratiṣedhasya pratiṣedhyamasti /
nahyayaṃ pratiṣedhaḥ prāgutpatteḥ sattvaṃ kāryasya pratiṣeddhuṃ śaknoti /
katham /
yathaiva hīdānāmapīdaṃ kāryaṃ kāraṇātmanā sadevaṃ prāgutpatterapīti gamyate /
nahīdānāmapīdaṃ kāryaṃ kāraṇātmānamantareṇa svatantramevāsti /
'sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda' (bṛ. 2.4.6)

ityādiśravaṇāt /
kāraṇātmanā tu sattvaṃ kāryasya prāgutpatteraviśiṣṭam /

nanu śabdādihīnaṃ brahmajagataḥ kāraṇam /

bāḍham /
natu śabdādimatkāryaṃ kāraṇātmanā hīnaṃ prāgutpatteridānīṃ vāsti /
tena na śakyate vaktuṃ prāgutpatterasatkāryamiti /
vistareṇa caitatkāryakāraṇānanyatvavāde vakṣyāmaḥ // 7 //




kāryamutpatteḥ prāgasadeva syāt, svaviruddhakāraṇātmanā sattvāyogādityapasiddhāntāpattimāśaṅkya mithyātvātkāryasya kālatraye 'pi kāraṇātmanā sattvamaviruddhamiti samādhatte-asaditicedityādinā /
asatyāditi sattvapratiṣedho nirarthaka ityarthaḥ /
kāryasatyatvābhāve śrutimāha-sarvaṃ tamiti /
mithyātvamajānataḥ śaṅkāmanūdya pariharati-nanvityādinā /
vistareṇa caitaditi /

mithyātvamityarthaḥ //7//


END BsCom_2,1.3.7

____________________________________________________________________________________________

START BsCom_2,1.3.8



apītau tadvatprasaṅgād asamañjasam | BBs_2,1.8 |

atrāha- yadi sthaulyasāvayavatvācetanatvaparicchinnatvāśuddhyādidharmakaṃ kāryaṃ brahmakāraṇamabhyupagamyeta tadapītau pralaye pratisaṃsṛjyamānaṃ kāryaṃ kāraṇāvibhāgamāpadyamānaṃ kāraṇamātmīyena dharmeṇa dūṣayedityapītau kāraṇasyāpi brahmaṇaḥ kāryasyevāśuddhyādirūpaprasaṅgātsarvajñaṃ brahma jagatkāraṇamityasamañjasamidamaupaniṣadaṃ darśanam /
apica samastasya vibhāgasyāvibhāgaprāpteḥ punarutpattau niyamakāraṇābhāvādbhoktṛbhogyādivibhāgenotpattirna prāpnotītyasamañjasam /
apica bhoktṛṇāṃ pareṇa brahmaṇāvibhāgaṃ gatānāṃ karmādinimittapralaye 'pi punarutpattāvabhyupagamyamānāyāṃ muktānāmapi punaruttattiprasaṅgādasamañjasam /
athedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheta, evamapyapītīśca na saṃbhavati, kāraṇāvyatiriktaṃ ca kāryaṃ na saṃbhavatītyasamañjasameveti // 8 //




satkāryavādasiddhyarthaṃ kāryābhede kāraṇasyāpi kāryavadaśuddhyādiprasaṅga iti śaṅkāsūtraṃ vyācaṣṭe-atrāheti /
pratisaṃsṛjyamānapadasya vyākhyā-kāraṇeti /
yathā jale līyamānaṃ lavaṇadravyaṃ jalaṃ dūṣayati tadvadityarthaḥ /
sūtrasya yojanāntaramāha-apiceti /
sarvasya kāryasyāpītau kāraṇavadekarūpatvaprasaṅga ityarthaḥ /
arthāntaramāha-apiceti /
karmādīnāmutpattinimittānāṃ pralaye 'pi bhoktṛṇāmutpattau tadvadeva muktānāmapyutpattiprasaṅgādityarthaḥ /
śaṅkāpūrvakaṃ vyākhyāntaramāha-atheti /
yadi layakāle 'pikāryaṃ kāraṇādvibhaktaṃ tarhi sthitikālavallayābhāvaprasaṅgātkāryeṇa dvaitāpatteścāsamañjasamidaṃ darśanamityarthaḥ //8//


END BsCom_2,1.3.8

____________________________________________________________________________________________

START BsCom_2,1.3.9



atrocyate-

na tu dṛṣṭāntabhāvāt | BBs_2,1.9 |

naivāsmadīye darśane kiñcidasāmañjasyamasti /
yattāvadabhihitaṃ kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa dūṣayediti, tadadūṣaṇam /
kasmāt /
dṛṣṭāntābhāvāt /
santi hi dṛṣṭāntā yathā kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa na dūṣayati /
tadyathā śarāvādayo mṛtprakṛtikā vikārā vibhāgāvasthāyāmuccāvacamadhyamaprabhedāḥ santaḥ punaḥ prakṛtimapigacchanto na tāmātmīyena dharmeṇa saṃsṛjanti /
rucakādayaśca suvarṇavikārā apītau na suvarṇamātmīyena dharmeṇa saṃsṛjanti /
pṛthivīvikāraścaturvidho bhūtagrāmo na pṛthivīmapītāvātmīyena dharmeṇa saṃsṛjati /
tvatpakṣasya tu na kaściddṛṣṭānto 'sti /
apītireva hi na saṃbhavedyadi kāraṇe kāryaṃ svadharmeṇaivāvatiṣṭheta /
ananyatve 'pi kāryakāraṇayoḥ kāryasya kāraṇātmatvaṃ natu kāraṇasya kāryātmatvaṃ 'ārambhaṇaśabdādibhyaḥ' iti vakṣyāmaḥ (bra.sū. 2.1.14) /
atyalpaṃ cedamucyate kāryamapītāvātmīyena dharmeṇa kāraṇaṃ saṃsṛjediti /
sthitāvapi samāno 'yaṃ prasaṅgaḥ, kāryakāraṇayorananyatvābhyupagamāt /
'idaṃ sarva yadayamātmā' (bṛ. 2.4.6), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'brahmaivedamamṛtaṃ purastāt' (mu. 2.2.11), 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) ityevamādyābhirhi śrutibhiraviśeṣeṇa triṣvapi kāleṣu kāryasya kāraṇānanyatvaṃ śrāvyate /
tatra yaḥ parihāraḥ kāryasya taddharmāṇāṃ cāvidyādhyāropitatvānna taiḥ kāraṇaṃ saṃsṛjyata iti, apītāvapi sa samānaḥ /
asti cāyamaparo dṛṣṭānto yathā svayaṃ prasāritayā māyayā māyāvī triṣvapi kāleṣu na saṃspaśyate, avastutvāt, evaṃ paramātmāpi saṃsāramāyayā na saṃspṛśyata iti /
yathā ca svapnadṛgekaḥ svapnadarśanamāyayā na saṃspṛśyata iti /
prabodhasaṃpradāyorananvāgatatvāt /
evamavasthātrayasākṣyeko 'vyabhicāryavasthātrayeṇa vyabhicāriṇā na saṃspṛśyate /
māyāmātraṃ hyetadyatparamātmano 'vasthātrayātmanāvabhāsanaṃ rajjvā iva sarpādibhāveneti /
atroktaṃ vedāntārthasaṃpradāyavidbhirācāryaiḥ - 'anādimāyayā supto yadā jīvaḥ prabudhyate /
ajamanidramasvapnamadvaitaṃ budhyate tadā' (gauḍapā. kāri. 1.16) iti /
tatra yaduktamapītau kāraṇasyāpi kāryasyeva sthaulyādidoṣaprasaṅga ityetadayuktam /
yatpunaretaduktaṃ samastasya vibhāgasyāvibhāgaprāpteḥ punarvibhāgenotpattau niyamakāraṇaṃ nopapadyata iti /
ayamapyadoṣaḥ /
dṛṣṭāntabhāvādeva /
yathāhi suṣuptisamādhyādāvapi satyāṃ svābhāvikyāmavibhāgaprāptau mithyājñānasyānapoditatvātpūrvavatpunaḥ prabodhe vibhāgo bhavatyevamihāpi bhaviṣyati /
śrutiścātra bhavati- 'imāḥ sarvāḥ prajāḥ sati saṃpadya na viduḥ sati saṃpadyāmaha iti ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadā bhavanti' (chā. 6.9.2,3) iti /
yathā hyavibhāge 'pi paramātmani mithyājñānapratibaddho vibhāgavyavahāraḥ svapnavadavyāhataḥ sthito dṛśyate, evamapītāvapi mithyājñānapratibaddhaiva vibhāgaśaktiranumāsyate /
etena muktānāṃ punarutpattiprasaṅgaḥ pratyuktaḥ /
samyagjñānena mithyājñānasyāpoditatvāt /
yaḥ punarayamante 'paro vikalpa utprekṣito 'thedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheteti, so 'pyanabhyupagamādeva pratiṣiddhaḥ /
tasmātsamañjasamidamaupaniṣadaṃ darśanam // 9 //



----------------------

FN: apigacchat līyamānam /
vibhāgāvasthā sthitikālaḥ /
sati brahmaṇi ekībhūya na vidurityajñānoktiḥ /
iha suṣupteḥ prāk prabodhe yena jātyādinā vibhaktā bhavanti tadā punarutthānakāle tathaiva bhavantīti vibhāgoktiḥ /



apītau jagat svakāraṇaṃ na dūṣayati, kāraṇe līnatvāt, mṛdādiṣu nīlaghaṭādivaditi siddhāntasūtraṃ vyācaṣṭe-naivetyādinā /
apigacchat līyamānam /
vibhāgāvasthā sthitikālaḥ /
tvatpakṣasyeti /
madhurajalaṃ lavaṇasyākāraṇamityadṛṣṭāntaḥ /
kiñca dūṣakatve kāryasya sthitiḥ syāllavaṇavadityāha-apītireveti /
asati kārye taddharmeṇa kāraṇasya yogo na saṃbhavati /
dharmyasattve dharmāṇāmapyasattvāditi bhāvaḥ /
nanu satkāryavāde laye 'pi kāryasya kāraṇābhedena sattvāddūṣakatvaṃ syādityata āha-ananyatve 'pīti /
kalpitasyādhiṣṭhānadharmavattvamabhedānna tvadhiṣṭhānasya kalpitakāryadharmavattvaṃ tasya kāryātpṛthaksattvādityarthaḥ /
kiñcāpītāviti viśeṣaṇaṃ vyarthamiti pratibandyā samādhatte-atyalpaṃ ceti /
pariṇāmadṛṣṭāntaṃ vyākhyāya vivartadṛṣṭāntaṃ vyācaṣṭe-asti ceti /
māyāvyanupādānamityarucyā dṛṣṭāntāntaramāha-yatheti /
astyeva svapnakāle dṛṣṭaḥ saṃsarga ityata āha-prabodheti /
jāgratsuṣuptyoḥ svapnenātmano 'sparśāt tatkāle 'pyasparśa ityarthaḥ /
yadyajñasya jīvasyāvasthābhirasaṃsargastadā sarvajñasya kiṃ vācyamiti dārṣṭāntikamāha-evamiti /
yadvā jāgajjanmasthitilayā īśvarasyāvasthātrayam /
tadasaṅgitve vṛddhasaṃmatimāha-atroktamiti /
yadā tattvamasītyupadeśakāle prabudhyate māyānidrāṃ tyajati tadā janmalayasthityavasthāśūnyamadvaitamīśvaramātmatvenānubhavatītyarthaḥ /
phalitamāha-tatreti /
dvitīyamasāmañjasyamanūdya tenaiva sūtreṇa pariharati-yatpunariti /
suṣuptāvajñānasattve punarvibhāgotpattau ca mānamāha-śrutiśceti /
sati brahmaṇyekībhūya na vidurityajñānoktiḥ /
iha suṣupteḥ prāk prabodhe yena jātyādinā vibhaktā bhavanti tadā punarutthānakāle tathaiva bhavantīti vibhāgoktiḥ /
nanu suṣuptau punarvibhāgaśaktyajñānasattve 'pi sarvapralaye tatsattvaṃ kuta ityata āha-yathā hīti /
yathā suṣuptau paramātmani sarvakāryāṇāmavibhāge 'pi punarvibhāgahetvajñānaśaktirasti evamapītau mahāpralaye 'pi mithyābhūtājñānasaṃbandhātpunaḥ sṛṣṭivibhāgaśaktiranumāsyate /
yataḥ sthitāvidānīṃ mithyājñānakāryo vibhāgavyavahārastattvabodhābhāvāt svapnavadabādhito dṛśyate, ataḥ kāryadarśanātkāraṇasattvasiddhirityarthaḥ /
ajñānāṃ jīvānāṃ mahāpralaye 'pyajñānaśaktiniyamātpunarjanmaniyama iti bhāvaḥ /
eteneti /
janmakāraṇajñānaśaktyabhāvenetyarthaḥ //9//


END BsCom_2,1.3.9

____________________________________________________________________________________________

START BsCom_2,1.3.10



svapakṣadoṣāc ca | BBs_2,1.10 |

svapakṣe caite prativādinaḥ sādhāraṇā doṣāḥ prāduṣyuḥ /
kathamityucyate /
yattāvadabhihitaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti, pradhānaprakṛtikatāyāmapi samānametat, śabdādihīnātpradhānācchabdādimato jagata utpattyabhyupagamāt /
ata eva ca vilakṣaṇakāryotpattyabhyupagamātsamānaḥ prāgutpatterasatkāryavādaprasaṅgaḥ /
tathāpītau kāryasya kāraṇavibhāgābhyupagamāttadvatprasaṅgo 'pi samānaḥ /
tathā mṛditasarvaviśeṣeṣu vikāreṣvapītāvavibhāgātmatāṃ gateṣvidamasya puruṣasyopādānamidamasyeti prākpralayātpratipuruṣaṃ ye niyatā bhedā na te tathaiva punarutpatau niyantuṃ śakyante kāraṇābhāvāt /
vinaiva kāraṇena niyame 'bhyupagamyamāne kāraṇābhāvasāmyānmuktānāmapi punarbandhaprasaṅgaḥ /

atha kecidbhedā apītāvavibhāgamāpadyante kenacinneti cet /

ye nāpadyante teṣāṃ pradhānakāryatvaṃ na prāpnotītyevamete doṣāḥ sādhāraṇatvānnānyatarasminpakṣe codayitavyā bhavantītyadoṣatāmevaiṣāṃ draḍhayati /
avaśyāśrayitavyatvāt // 10 //



----------------------

FN: prāduṣyuḥ prādurbhaveyuḥ /



vailakṣaṇyādīnāṃ sāṃkhyapakṣe 'pi doṣatvānnāsmābhistannirāsaprayāsaḥ kārya ityāha-svapakṣeti /
sūtraṃ vyācaṣṭe-sveti /
prāduḥṣyuḥ prādurbhaveyuḥ /
ata eveti /
satyakāryasya viruddhakāraṇātmanā sattvāyogāt sāṃkhyasyaivāyaṃ doṣo na kāryamithyātvavādina iti mantavyam /
'apītau'iti sūtroktadoṣacatuṣṭayamāha-tathāpītāviti /
kāryavatpradhānasya rūpādimattvaprasaṅgaḥ /
idaṃ karmādikamasyopādānaṃ bhogyamasya netyaniyamaḥ /
baddhamuktavyavasthā ca /
yadi vyavasthārthaṃ muktānāṃ bhedāḥ saṃghātaviśeṣāḥ pradhāne līyante baddhānāṃ bhedāstu na līyanta ityucyate tarhyalīnānāṃ puruṣavatkāryatvavyāghāta ityarthaḥ //10//


END BsCom_2,1.3.10

____________________________________________________________________________________________

START BsCom_2,1.3.11



tarkāpratiṣṭhānād apy anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ | BBs_2,1.11 |

itaśca nāgamagamyer'the kevalena tarkeṇa pratyavasthātavyam /
yasminnirāgamāḥ puruṣotprekṣāmātranibandhanāstarkā apratiṣṭhitā bhavanti /
utprekṣāyā niraṅ kuśatvāt /
tathāhi kaiścidabhiyuktairyatnenotprekṣitāstarkā abhiyuktarairanyairābhāsyamānā dṛśyante /
tairapyutprekṣitāḥ santastato 'nyairābhāsyanta iti na pratiṣṭhitatvaṃ tarkāṇāṃ śakyamāśrayituṃ, puruṣamativairūpyāt /
atha kasyacitprasiddhamāhātmyasya kapilasya cānyasya vā saṃmatastarkaḥ pratiṣṭhita ityāśrīyeta /
evamapyapratiṣṭhitatvameva /
prasiddhamāhātmyānumatānāmapi tīrthakarāṇāṃ kapilakaṇabhukprabhṛtīnāṃ parasparavipratipattidarśanāt /
atocyetānyathā vayamanumāsyāmahe yathā nāpratiṣṭhādoṣo bhaviṣyati /
nahi pratiṣṭhitastarka eva nāstīti śakyate vaktum /
etadapi hi tarkāṇāmapratiṣṭhitatvaṃ tarkeṇaiva pratiṣṭhāpyate /
keṣāñcittarkāṇāmapratiṣṭhitatvadarśanenānyeṣāmapi tajjātīyakānāṃ tarkāṇāmapratiṣṭhitatvāt /
sarvatarkāpratiṣṭhāyāṃ ca lokavyavahārocchedaprasaṅgaḥ /
atītavartamānādhvasāmyena hyanāgate 'pyadhvani sukhaduḥkhaprāptiparihārāya pravartamāno loko dṛśyate /
śrutyarthavipratipattau cārthābhāsanirākaraṇena samyagarthanirdhāraṇaṃ tarkeṇaiva vākyavṛttinirūpaṇarūpeṇa kriyate /
manurapi caivaṃ manyate- 'pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam /
trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsitā //
' iti /
'ārṣaṃ dharmopadeśaṃ ca vedaśāstravirodhinā /
yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
' (12.105,106) iti ca bruvan /
ayameva tarkasyālaṅkāro yadapratiṣṭhitatvaṃ nāma /
evaṃhi tāvadyattarkaparityāgena niravadyastarkaḥ pratipattavyo bhavati /
nahi pūrvajo mūḍha āsīdityātmanāpi mūḍhena bhavitavyamiti kiñcidasti pramāṇam /
tasmānna tarkāpratiṣṭhānaṃ doṣa iti cet, evamapyavimokṣaprasaṅgaḥ /
yadyapi kvacidviṣaye tarkasya pratiṣṭhitatvamupalakṣyate tathāpi prakṛte tāvadviṣaye prasajyata evāpratiṣṭhitatvadoṣādanirmokṣastarkasya /
nahīdamatigambhīraṃ bhāvayāthātmyaṃ muktinibandhanamāgamamantareṇotprekṣitumapi śakyam /
rūpādyabhāvāddhi nāyamarthaḥ pratyakṣagocaraḥ, liṅgādyabhāvācca nānumānādīnāmiti cāvocāma /
apica samyagjñānānmokṣa iti sarveṣāṃ mokṣavādināmabhyupagamaḥ /
tacca samyagjñānamekarūpaṃ vastutantratvāt /
ekarūpeṇa hyavasthito yor'thaḥ sa paramārthaḥ /
loke tadviṣayaṃ jñānaṃ samyagjñānamityucyate yathāgniruṣṇā iti /
tatraivaṃ sati samgjñāne puruṣāṇāṃ vipratipattiranupapannā /
tarkajñānānāṃ tvanyonyavirodhātprasiddhā vipratipattiḥ /
yaddhi kenacittārkikeṇedameva samyagjñānamiti pratipāditaṃ tadapareṇa vyutthāpyate, tenāpi pratiṣṭhāpitaṃ tato 'pareṇa vyutthāpyata iti prasiddhaṃ loke /
kathamekarūpānavasthitaviṣayaṃ tarkaprabhavaṃ samyagjñānaṃ bhavet /
naca pradhānavādī tarkavidāmuttama iti sarvāstārkikaiḥ parigṛhīto yena tadīyaṃ mataṃ samyagjñānamiti pratipadyemahi /
naca śakyante 'tītānāgatavartamānāstārkikā ekasmindeśe kāle ca samāhartuṃ yena tanmatirekarūpaikārthaviṣayā samyaṅmatiriti syāta /
vedasya tu nityatve vijñānotpattihetutve ca sati vyavasthitārthaviṣayatvopapattestajjanitasya jñānasya samyaktvamatītānāgatavartamānaiḥ sarvairapi tārkikairapahnotumaśakyam /
ataḥ siddhamasyaivaupaniṣadasya jñānasya samyagjñānatvam /
ato 'nyatra samyagjñānatvānupapatteḥ saṃsārāvimokṣa eva prasajyeta /
ata āgamavaśenāgamānusāritarkavaśena ca cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiśceti sthitam // 11 //



----------------------

FN: tarkasya kaivalyamanugrāhyāgamarāhityam /
dharmasya śuddhiradharmādbhedanirṇayaḥ /
atigamabhīratvamāgamātirmekāmānāyogyatvam /
bhāvayāthātmyaṃ kāraṇagatamadvitīyatvam /
muktinibandhanaṃ paramānandasaccidekatānatvam /



kiñca tarkasya saṃbhāvitadoṣatvāttena nirdeṣavedāntasamanvayo na bādhya ityāha-tarkāpratiṣṭhānādapīti /
puruṣamatīnāṃ vicitratve 'pi kapilasya sarvajñatvāttadīyatarke viśvāsa iti śaṅkate-atheti /
'kapilo yadi sarvajñaḥ kaṇādo neti kā pramā'iti nyāyena pariharati-evamapīti /
sūtramadhyasthaśaṅkābhāgaṃ vyācaṣṭe-athocyeteti /

vilakṣaṇatvāditarkāṇāmapratiṣṭhitatve 'pi vyāptipakṣadharmatāsaṃpannaḥ kaścittarkaḥ pratiṣṭhito bhaviṣyati tena pradhānamanumeyamityarthaḥ /
nanu so 'pyapratiṣṭhitaḥ tarkajātīyatvāt vilakṣaṇatvādivadityata āha-nahīti /
tarkajātīyatvāditi tarkaḥ pratiṣṭhito na vā /
ādye 'traivāpratiṣṭhitatvasādhyābhāvādvayabhicāraḥ /
dvitīye 'pi na sarvatarkāṇāmapratiṣṭhitatvaṃ hetvabhāvādityabhisaṃdhimānāha-etadapīti /
kiñcānāgatapāka iṣṭasādhanaṃ, pākatvāt, atītapākavadityādiṣṭasādhanānumānātmakatarkasya pravṛttinivṛttivyavahārahetutvānnāpratiṣṭhetyāha-sarvatarketi /
adhvā viṣayaḥ pākabhojanādirviṣabhakṣaṇādiśca, tatsāmānyena pākatvādinānāgataviṣaye pākādau sukhaduḥkhahetutvānumityā pravṛttyādirityarthaḥ /
kiñca pūrvottaramīmāṃsayostarkeṇaiva vākyatātparyanirṇayasya kriyamāṇatvāttarkaḥ pratiṣṭhita ityāha-śrutyartheti /
manurapi keṣāñcittarkāṇāṃ pratiṣṭhāṃ manyata ityāha-manuriti /
dharmasya śuddhiradharmādbhedanirṇayaḥ /
kasyacittarkasyāpratiṣṭhitatvamaṅgīkaroti-ayameveti /
sarvatarkāṇāṃ pratiṣṭhāyāṃ pūrvapakṣa eva na syāditi bhāvaḥ /
pūrvapakṣatarkavatsiddhāntatarko 'pyapratiṣṭhitaḥ, tarkatvāviśeṣāditi vadantamupahasati-nahīti /
kvacittarkasya pratiṣṭhāyāmapi jagatkāraṇaviśeṣe tarkasya svātantryaṃ nāstīti sūtraśeṣaṃ vyācaṣṭe-yadyapītyādinā /
atigambhīratvaṃ brahmaṇo vedānyamānāgamyatvam /
bhāvasya jagatkāraṇasya yāthātmyamadvayatvam /
muktinibandhanaṃ muktyālambanam /
brahmaṇo vedānyamānāgamyatvaṃ darśayati-rūpāditi /
avimokṣo muktyabhāva ityarthāntaramāha-apicetyādinā /
ekarūpavastujñānasya samyagjñānatve 'pi tarkajanyatvaṃ kiṃ na syādityata āha-tatraivaṃ satīti /
tarkotthajñānānāṃ mitho vipratipatterna samyagjñānatvam /
samyagjñāne vipratipattyayogādityarthaḥ /
ekarūpeṇānavasthito viṣayo yasya tattarkaprabhavaṃ kathaṃ samyagjñānaṃ bhavediti yojanā /
nanu sāṃkhyasya śreṣṭhatvāttañjñānaṃ samyagityāśaṅkya hetvasiddhimāha-naca pradhāneti /
nanu sarvatārkikairmilitvā niścitatarkotthā matirmuktiheturityata āha-naca śakyanta iti /
tasmāt tarkotthajñānānmuktyayogāt tarkeṇa vedāntasamanvayabādho na yuktaḥ, tadbādhe samyagjñānālābhenānirmokṣaprasaṅgāditi sūtrāṃśārthamupasaṃharati-ato 'nyatreti /
samanvayasya tarkeṇāvirodhe phalitamadhikaraṇārthamupasaṃharati-ata āgameti //11//


END BsCom_2,1.3.11

____________________________________________________________________________________________

START BsCom_2,1.4.12



4 śiṣṭaparigrahādhikaraṇam / sū. 12

etena śiṣṭāparigrahā api vyākhyātāḥ | BBs_2,1.12 |

vaidikasya darśanasya pratyāsannatvādgurutaratarkabalopetatvādvedānusāribhiśca kaiścicchiṣṭhaiḥ kenacidaṃśena parigṛhītatvātpradhānakāraṇavādaṃ tāvadvyapāśritya yastarkanimitta ākṣepo vedāntavākyeṣūdbhāvitaḥ sa parihṛtaḥ /
idānīmaṇvādivādavyapāśrayeṇāpi kaiścinmandamatibhirvedāntavākyeṣu punastarkanimitta ākṣepa āśaṅkyata ityataḥ pradhānamallanibarhaṇanyāyenātidiśati /
parigṛhyanta iti parigrahāḥ na parigrahā aparigrahāḥ śiṣṭānāmaparigrahāḥ /
etena prakṛtena pradhānakāraṇavādanirākaraṇakāraṇena śiṣṭairmanuvyāsaprabhṛtibhiḥ kenacidaṃśaṃnāparigṛhītā ye 'ṇvādikāraṇavādāste 'pi pratiṣiddhatayā vyākhyātā nirākṛtā draṣṭavyāḥ tulyatvānnirākaraṇakāraṇasya nātra punarāśaṅkitavyaṃ kiñcidasti /
tulyamātrāpi paramagambhīrasya jagatkāraṇasya tarkānavagāhyatvaṃ tarkasyāpratiṣṭhitatvamanyathānumāne 'pyavimokṣa āgamavirodhaścetyevañjātīyakaṃ nirākaraṇam // 12 //




brahma jagadupādānamiti bruvan vedāntasamanvayo viṣayaḥ /
sa kiṃ yadvibhu tanna dravyopādānamiti vaiśeṣikādinyāyena virudhyate na veti saṃdehe sāṃkhyavṛddhānāṃ tarkākuśalamatitve 'pi vaiśeṣikādīnāṃ tarkamatikuśalatvaprasiddhestadīyanyāyasyābādhitatvādvirudhyata iti pratyudāharaṇena prāpte 'tidiśati-eteneti /
phalaṃ pūrvavat /
nanu sāṃkhyamatasyopadeśastārkikamatasyātideśaḥ kimiti kṛto vaiparītyasyāpi saṃbhavādityāśaṅkya pūrvottarādhikaraṇayorupadeśātideśabhāve kāraṇamāha-vaidikasyeti /

satkāryatvātmāsaṅgatvasvaprakāśatvādyaṃśairvedāntaśāstrasya pratyāsannaḥ /
pradhānavādaḥ śiṣṭairdebalādibhiḥ satkāryatvāṃśena svīkṛta iti prabalatvādupadeśaḥ /
aṇvādivādānāṃ nirmūlatvena durbalatvena durbalatvādatideśa iti bhāvaḥ /
kiṃ nirākaraṇakāraṇamiti praṣṭavyaṃ nāstītyāha-tulyatvāditi /
kāraṇamevāha-tulyamiti /
yaduktaṃ vibhutvānna dravyopādānaṃ brahmeti, tatra pakṣasādhakatvena śruterupajīvyatvāttayā bādhaḥ /
mahāparimāṇavattvasya sarvasaṃyogikatvarūpavibhutvasya nirguṇe brahmaṇyasiddheśceti draṣṭavyam /
ataḥ samanvayasya tārkikanyāyena na virodha iti siddham //12//


END BsCom_2,1.4.12

____________________________________________________________________________________________

START BsCom_2,1.5.13



5 bhoktrāpattyādhikaraṇam / sū. 13

bhoktrāpatter avibhāgaś cet syāl lokavat | BBs_2,1.13 |

anyathā punarbrahmakāraṇavādastarkabalenaivākṣipyate /
yadyapi śrutiḥ pramāṇaṃ svaviṣaye bhavati tathāpi pramāṇāntareṇa viṣayāpahāre 'nyaparā bhavitumarti /
yathā mantrārthavādau /
tarke 'pi svaviṣayādanyatrāpratiṣṭhitaḥ syāt yathā dharmādharmayoḥ /
kimato yadyevam /
ata idamayuktaṃ yatpramāṇāntaraprasiddhārthabādhanaṃ śruteḥ /
kathaṃ punaḥ pramāṇāntaraprasiddhor'thaḥ śrutyā bādhyata iti /

atrocyate- prasiddho hyayaṃ bhoktṛbhogyavibhāgo loke bhoktā cetanaḥ śārīro bhogyāḥ śabdādayo viṣayā iti /
yathā bhoktā devadatto bhojya odana iti /
tasya ca vibhāgasyābhāvaḥ prasajyeta yadi bhoktā bhogyabhāvamāpadyeta /
bhogyaṃ vā bhoktṛbhāvamāpadyeta /
tayoścetaretarabhāvāpattiḥ paramakāraṇādbrahmaṇo 'nanyatvātprasajyeta /
nacāsya prasiddhasya vibhāgasya bādhanaṃ yuktam /
yathā tvadyatve bhoktṛbhogyayorvibhāgo dṛṣṭastathātītānāgatayorapi kalpayitavyaḥ /
tasmātprasiddhasyāsya bhoktṛbhogyavibhāgasyābhāvaprasaṅgādayuktamidaṃ brahmakāraṇatāvadhāraṇamiti cetkaściccodayettaṃ pratibrūyāt- syāllokavaditi /
upapadyata evāyamasmatpakṣe 'pi vibhāgaḥ evaṃ loke dṛṣṭatvāt /
tathāhi- samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenavīcītaraṅgādīnāmitaretaravibhāga itaretarasaṃśleṣādilakṣaṇaśca vyavahāra upalabhyate /
naca samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenataraṅgādīnāmitaretarabhāvāpattirbhavati /
naca teṣāmitaretarabhāvānāpattāvapi samudrātmano 'nyatvaṃ bhavati /
evamihāpi naca bhoktṛbhogyayoritaretarabhāvāpattiḥ, naca parasmādbrahmaṇo 'nyatvaṃ bhaviṣyati /
yadyapi bhoktā na brahmaṇo vikāraḥ /
'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya kāryānupraveśena bhoktṛtvaśravaṇāt, tathāpi kāryamanupraviṣṭasyāstyupādhinimitto vibhāga ākāśasyeva ghaṭādyupādhinimitta ityataḥ paramakāraṇabrahmaṇo 'nanyatvaṃ'pyupapadyate bhoktṛbhogyalakṣaṇo vibhāgaḥ samudrataraṅgādinyāyenetyuktam // 13 //



----------------------

FN: anyaparatvaṃ gauṇārthakatvam /
vibhāgo janma /
yadvā tathāpītiśabdenaivoktaḥ parihāraḥ /



advitīyādbrahmaṇo jagatsargādivādī vedāntasamanvayo viṣayaḥ /
sa kiṃ yanmitho bhinnaṃ tannādvitīyakāraṇābhinnaṃ yathā mṛttantujau ghaṭapaṭhāviti tarkasahitabhedapratyakṣādinā virudhyate na veti saṃdehe brahmaṇi tarkasyāpratiṣṭhitatve 'pi jagadbhede pratiṣṭhitatvādvirudhyata iti pūrvapakṣayati-bhokrāpatteriti /
virodhādadvaitāsiddhiḥ pūrvapakṣaphalaṃ, siddhānte tatsiddhiriti bhedaḥ /
anapekṣaśrutyāsvārthanirṇayāttarkeṇākṣepo na yukta ityuktamiti śaṅkate-yadyapīti /
mānāntarāyogyaśrutyarthe bhavatyanākṣepaḥ /
yastvadvitīyabrahmābhedādbhūjalādīnāmabhedo brahmopādānakatvaśrutiviṣayaḥ sa 'ādityo yūpaḥ'ityarthavādārthavanmānāntarayogya eveti dvaitapramāṇerapahriyata iti samādhatte-tathāpīti /
anyaparatvaṃ gauṇārthakatvam /
svaviṣaye jagadbhede tarkasya pratiṣṭhitatvāttenākṣepa ityāha-tarko 'pīti /
tarkāderdvaite prāmāṇye 'pi tataḥ samanvayavirodhe kimāyātamiti śaṅkate-kimata iti /
pūrvapakṣī samādhatte-ata iti /
tarkādeḥ prāmāṇyāt dvaitabādhakatvaṃ śruterayuktamityadvaitasamanvayabādho yukta ityarthaḥ /
iyamarthaṃ śaṅkāpūrvakaṃ sphuṭayati-kathamityādinā /
nanu bhoktṛbhogyayormitha ekatvaṃ kenoktamityāśaṅkya śrutārthāpattyetyāha-tayośceti /
tayorekabrahmābhedaśravaṇādekatvaṃ kalpyate, ekasmādabhinnayorbhede ekasyāpi bhedāpatteḥ /
tataśca bhedo bādhyetetyarthaḥ /
iṣṭāpattiṃ vārayati-na cāsyeti /
śrutergauṇārthatvena sāvakāśatvānniravakāśadvaitamānabādho na yukta ityarthaḥ /
nanu vibhāgasyādhunikatvādanadyādvaitaśrutyā bādha ityata āha-yatheti /
atītānāgatakālau bhoktrādivibhāgāśrayau, kālatvāt, vartamānakālavadityanumānādvibhāgo 'nādyananta ityarthaḥ /
evaṃ prāpte pariṇāmadṛṣṭāntenāpātataḥ siddhāntamāha-syāllokavaditi /
dṛṣṭānte 'pi kathamekasamudrābhinnānāṃ pariṇāmānāṃ mitho bhedaḥ, kathaṃ vā teṣāṃ bhede satyekasmādabhinnatvamityāśaṅkya na hi dṛṣṭenupapattiriti nyāyenāha-naceti /
evaṃ bhoktṛbhogyayormitho bhedo brahmābhedaścetyāha-evamiheti /
jīvasya brahmavikāratvābhāvāddṛṣṭāntavaiṣamyamiti śaṅkate-yadyapīti /
aupādhikaṃ janmāstīti taraṅgādisāmyamāha-tathāpīti /
vibhāgo janma /
yadvā tathāpītiśabdenaivoktaḥ parihāraḥ /
nanu bhoktuḥ pratidehaṃ vibhāgaḥ kathamityata āha-kāryamanupraviṣṭasyeti /
aupādhikavibhāge phalitamupasaṃharati-ityata iti /
ekabrahmabhinnatve 'pi bhoktrādestaraṅgādivadbhedāṅgīkārānna dvaitamānenādvaitasamanvayasya virodha ityarthaḥ //13//


END BsCom_2,1.5.13

____________________________________________________________________________________________

START BsCom_2,1.6.14



6 ārambhaṇādhikaraṇam / sū. 14-20

tadananyatvam ārambhaṇaśabdādibhyaḥ | BBs_2,1.14 |

abhyupagamya cemaṃ vyāvahārikaṃ bhoktṛbhogyalakṣaṇaṃ vibhāgaṃ syāllokavaditi parihāroṣa'bhihitaḥ /
natvayaṃ vibhāgaḥ paramārthato 'sti yasmāttayoḥ kāryakāraṇayorananyatvamavagamyate /
kāryamākāśādikaṃ bahuprapañcaṃ jagat, kāraṇaṃ paraṃbrahma, tasmātkāraṇātparamārthato 'nanyatvaṃ vyatirekeṇābhāvaḥ kāryasyāvagamyate /
kutaḥ /
ārambhaṇaśabdādibhyaḥ /
ārambhaṇaśabdastāvat /
ekavijñānena sarvavijñānaṃ pratijñāya dṛṣṭāntāpekṣāyāmucyate- 'yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' (chā. 6.1.1) iti /
etaduktaṃ bhavati- ekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṃ mṛnmayaṃ ghaṭaśarāvodañcanādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet /
yato vācārambhaṇaṃ vikāro nāmadheyaṃ vācaiva kevalamastītyārabhyate /
vikāro ghaṭaḥ śarāva udañcanaṃ ceti /
natu vastuvṛttena vikāro nāma kaścidasti /
nāmadheyamātraṃ hyetadanṛtaṃ mṛttiketyeva satyamiti /
eṣa brahmaṇo dṛṣṭāntaḥ āmnātaḥ /
tatra śrutādvācārambhaṇaśabdāddārṣṭāntike 'pi brahmavyatirekeṇa kāryajātasyābhāva iti gamyate /
punaśca tejobannānāṃ brahmakāryatāmuktvā tejobannakāryāṇāṃ tejobannavyatirekeṇābhāvaṃ bravīti- 'apāgādagneragnitvaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam' (chā. 6.4.1) ityādinā /
ārambhaṇaśabdādibhya ityādiśabdāt 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'brahmaivedaṃ sarvam' (mu. 2.2.11), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'neha nānāsti kiñcana' (bṛ.4.4.19) ityevamādyapyātmaikatvapratipādanaparaṃ vacanajātamudāhartavyam /
nacānyathaikavijñānena sarvavijñānaṃ saṃpadyate /
tasmādyathā ghaṭakarakādyākāśānāṃ mahākāśānanyatvaṃ, yathāca mṛgatṛṣṇikodakādīnāmūṣarādibhyo 'nanyatvaṃ dṛṣṭanaṣṭasvarūpatvātsvarūpeṇānupākhyatvāt, evamasya bhogyabhoktrādiprapañcajātasya brahmavyatirekeṇābhāva iti draṣṭavyam /

nanvanekātmakaṃ brahma, yathā vṛkṣo 'nekaśākha evamanekaśaktipravṛttiyuktaṃ brahma /
ata ekatvaṃ nānātvaṃ cobhayamapi satyameva /
yathā vṛkṣa ityanekatvaṃ śākhā iti nānātvam /
yathāca samudrātmanaikatvaṃ phenataraṅgādyātmanā nānātvam /
yathāca mṛdātmanaikatvaṃ ghaṭaśarāvādyātmanā nānātvam /
tatraikatvāṃśena jñānānmokṣavyavahāraḥ setsyati /
nānātvāṃśena tu karmakāṇḍāśrayau laukikavaidikavyavahārau setsyata iti /
evañca mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti /

naivaṃ syāt /
'mṛttiketyeva satyam' iti prakṛtimātrasya dṛṣṭānte satyatvāvadhāraṇāt /
vācārambhaṇaśabdena ca vikārajātasyānṛtatvābhidhānāt /
dārṣṭāntike 'pi 'aitadātmyamidaṃ sarvaṃ tatsatyam' iti ca paramakāraṇasyaivaikasya satyatvāvadhāraṇāt 'sa ātmā tattvamasi śvetaketo' iti ca śārīrasya brahmabhāvopadeśāt /
svayaṃ prasiddhaṃ hyetaccharīrasya brahmātmatvamupadiśyate na yatnāntaraprasādhyam /
ataścedaṃ śāstrīyaṃ brahmātmatvamavagamyamānaṃ svābhāvikasya śārīrātmatvasya bādhakaṃ saṃpadyate, rajjvādibuddhaya iva sarpādibuddhīnām /
bādhite ca śārīrātmatvasya tadāśrayaḥ samastaḥ svābhāviko vyavahāro bādhito bhavati yatprasiddhaye nānātvāṃśo 'paro brahmaṇaḥ kalpyeta /
darśayati ca-

'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā brahmātmatvadarśinaṃ prati samastasya kriyākārakaphalalakṣaṇasya vyavahārasyābhāvam /
nacāyaṃ vyavahārābhāvoṣa'vasthāviśeṣanibaddho 'bhidhīyata iti yuktaṃ vaktum, 'tattvamasi' iti brahmātmabhāvasyānavasthāviśeṣanibandhanatvāt /
taskaradṛṣṭāntena cānṛtābhisaṃdhasya bandhanaṃ satyābhisaṃdhasya ca mokṣaṃ darśayannekatvamevaikaṃ pāramārthikaṃ darśayati (chā. 6.16) /
mithyājñānavijṛmbhitaṃ ca nānātvam /
ubhayasatyatāyāṃ hi kathaṃ vyavahāragocaro 'pi janturanṛtābhisaṃdha ityucyeta /
'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19) iti ca bhedadṛṣṭimapavadannevaitaddarśayati /
nacāsmindarśane jñānānmokṣa ityupapadyate, samyagjñanāpanodyasya kasyacinmithyājñānasya saṃsārakāraṇatvenānabhyupagamāt /
ubhayasatyatāyāṃ hi kathamekatvavijñānena nānātvajñānamapanudyata ityucyate /

nanvekatvaikāntābhyupagame nānātvābhāvatpratyakṣādīni laukikāni pramāṇāni vyāhanyerannirviṣayatvāt, sthāṇvādiṣviva puruṣādijñānāni /
tathā vidhipratiṣedhaśāstramapi bhedāpekṣatvāttadabhāve vyāhanyeta, mokṣaśāstrasyāpi śiṣyaśāsitrādibhedāpekṣatvāttadabhāve vyāghātaḥ syāt /
kathaṃ cānṛtena mokṣaśāstreṇa pratipāditasyātmaikatvasya satyatvamupapadyeteti /

atrocyate- naiṣa doṣaḥ /
sarvavyavahārāṇāmeva prāgbrahmātmatāvijñānātsatyatvopapatteḥ /
svapnavyavahārasyeva prākprabodhāt /
yāvaddhi na satyātmaikatvapratipattistāvatpramāṇaprameyaphalalakṣaṇeṣu vikāreṣvanṛtatvabuddhirna kasyacidutpadyate /
vikārāneva tvahaṃ mametyavidyāyāmātmīyena bhāvena sarvo jantuḥ pratipadyate svābhāvikīṃ brahmātmatāṃ hitvā /
tasmātprāgbrahmātmatāpratibodhādupapannaḥ sarvo laukiko vaidikaśca vyavahāraḥ /
yathā suptasya prākṛtasya janasya svapna uccāvacānbhāvānpaśyato niścitameva pratyakṣābhimataṃ vijñānaṃ bhavati prākprabodhāt, naca pratyakṣābhāsābhiprāyastatkāle bhavati, tadvat /

kathaṃ tvasatyena vedāntavākyena satyasya brahmātmatvasya pratipattirupapadyeta /
nahi rajjusarpeṇa dṛṣṭo mriyate /
nāpi mṛgatṛṣṇikāmbhasā pānāvagāhanādiprayojanaṃ kriyata iti /

naiṣa doṣaḥ /
śaṅkāviṣādinimittamaraṇādikāryopalabdheḥ /
svapnadarśanāvasthasya ca sarpadaṃśanodakasnānādikāryadarśanāt /
tatkāryamapyanṛtameveti cedbrūyāt /

tatra brūmaḥ- yadyapi svapnadarśanāvasthasya sarpadaṃśanodakasnānādikāryamanṛtaṃ tathāpi tadavagatiḥ satyameva phalaṃ, pratibuddhasyāpyabādhyamānatvāt /
nahi svapnādutthitaḥ svapnadṛṣṭaṃ sarpadaṃśanodakasnānādikāryaṃ mithyeti manyamānastadavagatimapi mithyeti manyate kaścit /
etena svapnadṛśo 'vagatyabādhanena dehamātrātmavādo dūṣito veditavyaḥ /
tathāca śrutiḥ - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati /
samṛddhiṃ tatra jānīyāttasminsvapnanidarśane' (chā. 5.2.9) ityasatyena svapnadarśanena satyāyāḥ samṛddheḥ pratipattiṃ darśayati /
tathā pratyakṣadarśaneṣu keṣucidariṣṭeṣu jāteṣu 'na ciramiva jīviṣyatīti vidyāt' ityuktvā 'atha svapnāḥ puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti' ityādinā tena tenāsatyenaiva svapnadarśanena satyaṃ maraṇaṃ sūcyata iti darśayati /
prasiddhaṃ cedaṃ loke 'nvayavyatirekakuśalānāmīdṛśena svapnadarśanena sādhvāgamaḥ sūcyata īdṛśenāsādhvāgama iti /
tathākārādisatyākṣarapratipattirddaṣṭā rekhānṛtākṣarapratipatteḥ /
apicāntyamidaṃ pramāṇamātmaikatvasya pratipādakaṃ nātaḥ paraṃ kiñcidākāṅkṣyamasti /
yathāhi loke yajetetyukte kiṃ kena kathamityākāṅkṣyate naivaṃ 'tattvamasi' 'ahaṃ brahmāsmi' ityukte kiñcidanyadākāṅkṣyamasti, sarvātmaikatvaviṣayatvāvagateḥ /
sati hyasminnavaśiṣyamāṇer'the ākāṅkṣā syāt /
natvātmaikatvavyatirekeṇāvaśiṣyamāṇo 'nyor'tho 'sti ya ākāṅkṣyeta /
na ceyamavagatirnopapadyata iti śakyaṃ vaktum, 'taddhāsya vijajñau' (chā. 6.16.3) ityādiśrutibhyaḥ /
avagatisādhanānāṃ ca śravaṇādīnāṃ vedānuvacanādīnāṃ ca vidhānāt /
naceyamavagatiranarthikā bhrāntirveti śakyaṃ vaktum /
avidyānivṛttiphaladarśanāt, bādhakajñānāntarābhāvācca /
prākcātmaikatvāvagateravyāhataḥ sarvaḥ satyānṛtavyavahāro laukiko vaidikaścetyavocāma /
tasmādantyena pramāṇena pratipādita ātmaikatve samastasya prācīnasya bhedavyavahārasya bādhitatvānnānekātmakabrahmakalpanāvakāśo 'sti /

nanu mṛdādidṛṣṭāntapraṇayanātpariṇāmavadbrahma śāstrasyābhimatamiti gamyate /
pariṇāmino hi mṛdādayor'thā loke samadhigatā iti /

netyucyate /
'sa vā eṣa mahājana ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'sa eṣa neti netyātmā' (bṛ. 3.9.23), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvavikriyāpratiṣedhaśrutibhyo brahmaṇaḥ kūṭasthatvāvagamāt /
nahyekasya brahmaṇaḥ pariṇāmadharmatvaṃ tadrahitatvaṃ ca śkyaṃ pratipattum /

sthitigativatsyāditi cet /

na /
kūṭasthasyeti viśeṣaṇāt /
nahi kūṭasthasya brahmaṇaḥ sthitigativadanekadharmāśrayatvaṃ saṃbhavati /
kūṭasthaṃ ca nityaṃ brahma sarvavikriyāpratiṣedhādityavocāma /
naca yathā brahmaṇa ātmaikatvadarśanaṃ mokṣasādhanamevaṃ jagadākārapariṇāmitvadarśanamapi svatantrameva kasmaicitphalāyābhipreyate /
pramāṇābhāvāt /
kūṭasthabrahmātmavijñānādeva hi phalaṃ darśayati śāstram- 'sa eṣa neti netyātmā' ityupakramya 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4)

ityevañjātīyakam /
tatraitatsiddhaṃ bhavati- brahmaprakaraṇe sarvadharmaviśeṣarahitabrahmadarśanādeva phalasiddhau satyāṃ yattatrāphalaṃ śrūyate brahmaṇo jagadākārapariṇāmitvādi tadbrahmadarśanopāyatvenaiva viniyujyate, phalavatsaṃnidhāvaphalaṃ tadaṅgamitivat /
natu svatantraṃ phalāya kalpyata iti /
nahi pariṇāmavattvavijñānātpariṇāmavattvamātmanaḥ phalaṃ syāditi vaktuṃ yuktaṃ, kūṭasthanityatvānmokṣasya /

kūṭasthabrahmātmavādina ekatvaikāntyādīśitrīśitavyābhāva īśvarakāraṇapratijñāvirodha iti cet /

na /
avidyātmakanāmarūpabījavyākaraṇāpekṣatvātsarvajñatvasya /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādivākyebhyo nityaśuddhabuddhamuktasvarūpātsarvajñātsarvaśakterīśvarājjagajjanisthi tipralayā nācetanātpradhānādanyasmādvetyeṣor'thaḥ pratijñātaḥ 'janmādyasya yataḥ' (bra.sū. 1.1.4) iti /
sā pratijñā tadavasthaiva na tadviruddhor'thaḥ punarihocyate /
kathaṃ nocyate 'tyantamātmana ekatvamadvitīyatvaṃ ca bruvatā /
śruṇu yathā nocyate /
sarvajñasyeśvarasyātmabhūta ivāvidyākalpite nāmarūpe tattvānyatvābhyāmanirvacanīye saṃsāraprapañcabījabhūte sarvajñasyeśvarasya māyāśaktiḥ prakṛtiriti ca śrutismṛtyorabhilapyete /
tābhyāmanyaḥ sarvajña īśvaraḥ 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti śruteḥ /
'nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai. ā. 3.12.7), 'ekaṃ bījaṃ bahudhā yaḥ karoti' (śvaṃ. 6.12) ityādiśrutibhyaśca /
evamavidyākṛtanāmarūpopādhyanurodhīśvaro bhavati, vyomeva ghaṭakarakādyupādhyanurodhi /
sa ca svātmabhūtāneva ghaṭākāśasthānīyānavidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātānurodhino jīvākhyānvijñānātmanaḥ pratīṣṭe vyavahāraviṣaye /
tadevamavidyātmakopādhiparicchedāpekṣameveśvarasyeśvaratvaṃ sarvajñatvaṃ sarvaśaktitvaṃ ca na paramārthato vidyāyāpāstasarvopādhisvarūpa ātmanīśitrīśitavyasarvajñatvādivyavahāra upapadyate /
tathācoktam- 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti 'yatra tvasya sarvamātmaivābhūttatkena paśyet' (bṛ. 4.5.15) ityādinā ca /
evaṃ paramārthāvasthāyāṃ sarvavyavahārābhāvaṃ vadanti vedāntāḥ sarve /
tatheśvaragītāsvapi- 'na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
na karmaphalasaṃyogaṃ svabhāvastu pravartate //
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ /
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ' (gī. 5.14.-15) iti paramārthāvasthāyāmīśitrīśitavyādivyavahārābhāvaḥ pradarśyate /
vyavahārāvasthāyāṃ tūktaḥ śrutāvapīśvarādivyavahāraḥ 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) iti /
tathāceśvaragītāsvapi- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭhati /
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' (gī. 18.61) iti /
sūtrakāro 'pi paramārthābhiprāyeṇa tadanyatvamityāha /
vyavahārābhiprāyeṇa tu syāllokavaditi mahāsamudrasthānīyatāṃ brahmaṇaḥ kathayati /
apratyākhyāyaiva kāryaprapañcaṃ pariṇāmaprakriyāṃ cāśrayati saguṇopāsaneṣūpayokṣyata iti // 14 //



----------------------

FN: dṛṣṭaṃ prātītikaṃ naṣṭhamanityaṃ yatsvarūpaṃ tadrūpeṇānupākhyatvātsattāsphūrtiśūnyatvādananyatvamiti saṃbandhaḥ /
svabhāvo 'trāvidyā tayā kṛtaḥ svābhāvikaḥ /
ekatvasyaikāntaḥ kaivalyam /
vyāhanyerannapramāṇāni syuḥ /
satyatvaṃ bādhā bhāvaḥ /
bādho mityātvaniścayaḥ /
rekhāsvakāratvādibhrāntyā satyā akārādayo jñāyanta iti prasiddham /



pūrvasminneva pūrvapakṣe vivartavādena mukhyaṃ samādhānamāha-tadānanyatvamiti /
samānaviṣayatvaṃ saṃgatiṃ vadannubhayoḥ parihārayoḥ pariṇāmavivartāśrayatvenārthabhedamāha-abhyupagamyeti /
pratyakṣādīnāma utsargikaprāmāṇyamaṅgīkṛtya sthūlabuddhisamādhānārthaṃ pariṇāmadṛṣṭāntena bhedābhedāvuktau, saṃpratyaṅgīkṛtaṃ prāmāṇyaṃ, tattvāvedakatvātpracyāvya vyāvahārikatve sthāpyate, tathāca mithyādvaitagrāhipramāṇairadvaitaśruterna bādhaḥ, ekasyāṃ rajjvāṃ daṇḍasragādidvaitadarśanādityayaṃ mukhyaḥ parihāra iti bhāvaḥ /
evamadvaitasamanvayasyāvirodhārthaṃ dvaitasya mithyātvaṃ sādhayati-yasmāttayoriti /
svarūpaikye kāryakāraṇatvavyāghāta ityata āha-vyatirekeṇeti /
kāraṇātpṛthaksattvaśūnyatvaṃ kāryasya sādhyate naikyamityarthaḥ /
vāgārabhyaṃ nāmamātraṃ vikāro na kāraṇātpṛthagastītyevakārārtha iti śrutiṃ yojayati-etaduktamiti /
ārambhaṇaśabdārthāntaramāha-punaśceti /
apāgādagnitvamapagataṃ kāraṇamātratvāt /
trīṇi tejobannānāṃ rūpāṇi rūpatanmātrātmakāni satyam /
teṣāmapi sanmātratvātsadeva śiṣyata ityabhiprāyaḥ /
jīvagajatorbrahmānyatve pratijñābādha ityāha-na cānyatheti /
tayorananyatve krameṇa dṛṣṭāntāvāha-tasmādyatheti /
pratijñābalādityarthaḥ /
dṛṣṭaṃ prātītikaṃ naṣṭamanityaṃ yatsvarūpaṃ tadrūpeṇānupākhyatvātsattāsphūrtiśūnyatvādananyatvamiti saṃbandhaḥ /
śuddhādvaitaṃ svamatamuktvā bhedābhedamatamutthāpayati-nanviti /
anekābhiḥ śaktibhistadadhīnaprakṛtibhiḥ pariṇāmairyuktamityarthaḥ /
bhedābhedamate sarvavyavasthāsiddhiratyantābhede dvaitamānabādha ityabhimanyamāno dūṣayati-naivaṃ syāditi /
evakāravācārambhaṇaśabdābhyāṃ vikārasattāniṣedhātpariṇāmavādaḥ śrutibāhya ityarthaḥ /
kiñca saṃsārasya satyatve tadviśiṣṭasya jīvasya brahmaikyopadeśo na syādvirodhādityāha-sa ātmeti /
ekatvaṃ jñānakarmasamuccayasādhyamityupadeśārthamityāśaṅkyā asītipadavirodhānmaivamityāha-svayamiti /
atastattvajñānabādhyatvātsaṃsāritvaṃ mithyetyāha-ataśceti /
svataḥ-siddhopadeśādityarthaḥ /
yaduktaṃ vyavahārārthaṃ nānātvaṃ satyamiti, tatkiṃ jñānādūrdhvaṃ vyavahārārthaṃ prāgvā /
nādya ityāha-bādhite ceti /
svabhāvo 'trāvidyā tayā kṛtaḥ svābhāvikaḥ /
jñānādūrdhvaṃ pramātṛtvādivyavahārasyābhāvānnānātvaṃ na kalpyamityarthaḥ /
na dvitīyaḥ, jñānātprākkalpitanānātvena vyavahāropapattau nānātvasya satyatvāsiddheḥ /
yattu pramātṛtvādivyavahāraḥ satya eva mokṣāvasthāyāṃ nivartata iti, tannetyāha-na cāyamiti /
saṃsārasatyatve tadavasthāyāṃ jīvasya brahmatvaṃ na syāt, bhedābhedayorekadaikatra virodhāt /
ato 'saṃsāribrahmābhedasya sadātanatvāvagamātsaṃsāro 'pi mithyaivetyarthaḥ /
kiñca yathā loke kaścit taskarabuddhyā bhaṭairgṛhīto 'nṛtavādī cettaptaparaśuṃ gṛhṇāti sa dahyate badhyate ca, tathā nānātvavādī dahyate satyavādī cenna dahyate mucyate ca /
tathaitadātmyamidaṃ sarvamityekatvadarśī mucyata iti śrutadṛṣṭāntenaikatvaṃ satyaṃ nānātvaṃ mithyetyāha-taskareti /
vyavahāragocaro nānātvavyavahārāśrayaḥ /
nānātvanindayāpyekatvameva satyamityāha-mṛtyoriti /
kiñcāsminbhedābhedamate jīvasya brahmābhedajñānādbhedajñānanivṛttermuktiriṣṭā sā na yuktā, bhedajñānasya bhramatvānabhyupagamāt, pramāyāḥ pramāntarābādhyatvādityāha-na cāsminniti /
vaiparītyasyāpi saṃbhavāditi bhāvaḥ /
idānīṃ pratyakṣādiprāmāṇyānyathānupapattyā nānātvasya satyatvamiti pūrvapakṣabījamudghāṭayati-nanvityādinā /
ekatvasyaikāntaḥ kaivalyam /
vyāhanyerannapramāṇāni syuḥ /
upajīvyapratyakṣādiprāmāṇyāya vedāntānāṃ bhedābhedaparatvamucitamiti bhāvaḥ /
nanu karmakārakāṇāṃ yajamānādīnāṃ vidyākārakāṇāṃ śiṣyādīnāṃ ca kalpitabhedamāśritya karmajñānakāṇḍayoḥ pravṛtteḥ svaprameyasya dharmāderabādhātprāmāṇyamavyāhatamityāśaṅkyāha-kathaṃ cānṛteneti /
dhūlikalpitadhūmenānumitasya vahneriva prameyabādhāpatteriti bhāvaḥ /
tatra dvaitaviṣaye pratyakṣādīnāṃ yāvadbādhaṃ vyāvahārikaṃ prāmāṇyamupapadyata ityāha-atrocyata ityādinā /
satyatvaṃ bādhābhāvaḥ /
bādho mithyātvaniścayaḥ /
vastuto mithyātve 'pi vikāreṣu tanniścayābhāvena pratyakṣādivyavahāropapattāvuktadṛṣṭāntaṃ vivṛṇoti-yathā suptasya prākṛtasyeti /
evaṃ dvaitapramāṇānāṃ vyavahārakāle bādhaśūnyārthabodhakatvaṃ vyāvahārikaṃ prāmāṇyamupapādya dvaitapramāṇānāṃ vedāntānāṃ sarvakāleṣu bādhaśūnyabrahmabodhakatvaṃ tāttvikaṃ prāmāṇyamupapādayitumuktaśaṅkāmanuvadati-kathaṃ tvasatyeneti /
kimasatyātsatyaṃ na jāyate, kimuta satyasya jñānaṃ na /
ādya iṣṭa eva /
nahi vayaṃ vākyotthajñānaṃ satyamityaṅgīkurmaḥ /
aṅgīkṛtyāpi dṛṣṭāntamāha-naiṣa doṣa iti /
sarpeṇādaṣṭasyāpi daṣṭatvabhrāntikalpitaviṣātsatyamaraṇamūrcchādidarśanādasatyāt satyaṃ na jāyata ityaniyama ityarthaḥ /
dṛṣṭāntāntaramāha-svapneti /
asatyātsarpodarādeḥ satyasya daṃśanasnānādijñānasya kāryasya darśanādvyabhicāra ityarthaḥ /
yathāśrutamādāya śaṅkate-tatkāryamapīti /
uktamarthaṃ prakaṭayati-tatra brūma ityādinā /
avagatirvṛttiḥ ghaṭādivatsatyāpi prātibhāsikasvapnadṛṣṭavastunaḥ phalaṃ caitanyaṃ vā vṛttyabhivyaktamavagatiśabdārthaḥ /
prasaṅgāddehātmavādo 'pi nirasta ityāha-eteneti /
svapnasthāvagateḥ svapnadehadharmatva utthitasya mayā tādṛśaḥ svapno 'vagata ityabādhitāvagatipratisaṃdhānaṃ na syāt /
ato dehabhede 'pyanusaṃdhānadarśanāddehānyo 'nusaṃdhātetyarthaḥ /
asatyātsatyasya jñānaṃ na jāyata iti dvitīyaniyamasya śrutyā vyabhicāramāha-tathāca śrutiriti /
naca striyo mithyātve 'pi taddarśanātsatyādeva satyāyāḥ samṛtdherjñānamiti vācyam, viṣayaviśiṣṭatvena darśanasyāpi mithyātvātprakṛte 'pi satye brahmaṇi mithyāvedānugatacaitanyāñjñānasaṃbhavācceti bhāvaḥ /
asatyātsatyasyeṣṭasya jñānamuktvāniṣṭasya jñānamāha-tatheti /
asatyātsatyasya jñāne dṛṣṭāntāntaramāha-tathākārādīti /
rekhāsvakāratvādibhrāntyā satyā akārādayo jñāyanta iti prasiddhamityarthaḥ /
evamasatyātsatyasya janmoktyā tadarthakriyākāri tatsatyamiti niyamo bhagnaḥ, anṛtātsatyasya jñānoktyā yadanṛtakaraṇagamyaṃ tadbādhyaṃ kūṭaliṅgānumitavahnivaditi vyāptirbhagnā /
tathā ca kalpitānāmapi vedāntānāṃ satyabrahmabodhakatvaṃ saṃbhavatīti tāttvikaṃ prāmāṇyamiti bhāvaḥ /
yaduktaṃ ekatvanānātvavyavahārasiddhaye ubhayaṃ satyamiti, tanna /
bhedasya lokasiddhasyāpūrvaphalavadabhedavirodhena satyatvakalpanāyogāt /
kiñca yadyubhayorekadā vyavahāraḥ syāt tadā syādapi satyatvam /
naivamasti /
ekatvajñānena carameṇānapekṣeṇa nānātvasya niḥśeṣaṃ bādhāt, śuktijñāneneva rajatasyetyāha-api cāntyamiti /
nanūpajīvyadvaitapramāṇavirodhādekatvāvagatirnotpadyata ityata āha-na ceyamiti /
tat kilātmatattvamasya piturvākyāt śvetaketurvijñātavāniti jñānotpatteḥ śrutatvātsāmagrīsattvāccetyarthaḥ /
vyāvahārikaguruśiṣyādibhedamupajīvya jñāyamānavākyārthāvagateḥ pratyakṣādigataṃ vyāvahārikaṃ prāmāṇyamupajīvyaṃ, tacca pāramārthikaikatvāvagatyā na virudhyate /
kintu tayā virodhādanupajīvyaṃ pratyakṣādestāttvikaṃ prāmāṇyaṃ bādhyata iti bhāvaḥ /
kiñcaikatvāvagateḥ phalavatpramātvānniṣphalo dvaitabhramo bādhya ityāha-na ceyamiti /
nanu sarvasya dvaitasya mithyātve svapno mithyā jāgrata satyamityādirlaukiko vyavahāraḥ, satyaṃ cānṛtaṃ ca satyamabhavaditi vaidikaśca kathamityāśaṅkya yathā svapne idaṃ satyamidamanṛtamiti tātkālikabādhābādhābhyāṃ vyavahārastathā dīrghasvapna'pītyuktasvapnadṛṣṭāntaṃ smārayati-prākceti /
vyavahārārthe nānātvaṃ satyamiti kalpanamasaṃgatamityupasaṃharati-tasmāditi /
nedaṃ kalpitaṃ, kintu śrutamiti śaṅkate-nanviti /
kāryakāraṇayorananyatvāṃśe 'yaṃ dṛṣṭāntaḥ, na pariṇāmitve, brahmaṇaḥ kūṭasthatvaśrutivirodhāditi pariharati-netyucyata iti /
sṛṣṭau pariṇāmitvaṃ pralaye tadrāhitya ca krameṇāviruddhamiti dṛṣṭāntena śaṅkate-sthitīti /
kūṭasthasya kadācidapi vikriyā na yuktā kūṭasthatvavyāghātādityāha-neti /
kūṭasthatvāsiddhimāśaṅkyāha-kūṭasthasyeti /
kūṭasthasya niravayavasya pūrvarūpatyāgenāvasthāntarātmakapariṇāmāyogācchuktirajatavadvivarta eva prapañca iti bhāvaḥ /
kiñca niṣphalasya jagataḥ phalavanniṣprapañcabrahmadhīśeṣatvenānuvādānna satyatetyāha-naca yathetyādinā /
'taṃ yathā yathopāsate tadeva bhavati'iti śruterbrahmaṇaḥ pariṇāmitvavijñānāttatprāptirviduṣaḥ phalamityāśaṅkyāha-nahi pariṇāmavattveti /
'brahmavidāpnoti param'iti śrutakūṭasthanityamokṣaphalasaṃbhave duḥkhānityapariṇāmitvaphalakalpanāyogāditi bhāvaḥ /
nanu pūrvaṃ 'janmādyasya yataḥ'iti īśvarakāraṇapratijñā kṛtā /
adhunā tadananyatvamityantābhedapratipādane īśitrīśitavyabhedābhāvāttadvirodhaḥ syāditi śaṅkate-kūṭastheti /
kalpitadvaitamapekṣyeśvaratvādikaṃ paramārthato 'nanyatvamityavirodhamāha-netyādinā /
avidyātmake cidātmani līne nāmarūpe eva bījaṃ tasya vyākaraṇaṃ sthūlātmanā sṛṣṭistadapekṣatvādīśvaratvāderna virodha ityarthaḥ /
saṃgṛhītārthaṃ vivṛṇoti-tasmādityādinā /
tatvānyatvābhyāmiti /

nāmarūpayorīśvaratvaṃ vakyumaśakyaṃ jaḍatvāt /
nāpīśvarādanyatvaṃ kalpitasya pṛthaksattāsphūrtyorabhāvādityarthaḥ /
saṃskārātmakanāmarūpayoravidyaikyavivakṣayā brūte-māyeti /
nāmarūpe cedīśvarasyātmabhūte tarhīśvaro jaḍa ityata āha-tābhyāmanya iti /
anyatve vyākaraṇe ca śrutimāha-ākāśa ityādinā /
avidyādyupādhinā kalpitabhedena bimbasthānasyeśvaratvaṃ, pratibimbabhūtānāṃ jīvānāṃ niyamyatvamityāha-sa ca svātmabhūtāniti /
na cātra nānājīvā bhāṣyoktā iti bhramitavyaṃ, buddhyādisaṃghātabhedena bhedokteḥ /
avidyāpratibimbastveka eva jīva ityuktam /
paramārthata īśvaratvādidvaitābhāve śrutimāha-tathā ceti /
kathaṃ tarhi kartṛtvādikamityata āha-svabhāvastviti /
anādyavidyaiva kartṛtvādirūpeṇa pravartata ityarthaḥ /
bhaktābhaktayoḥ pāpasukṛtanāśakatvādīśvarasya vāstavamīśvaratvamityata āha-nādatta iti /
na saṃharatītyarthaḥ /
tena svarūpajñānāvaraṇena kartāhamīśvaro me niyantetyevaṃ bhramanti /
uktārthaḥ sūtrakārasaṃmata ityāha-sūtrakāro 'pīti /
na kevalaṃ laukikavyavahārārthaṃ pariṇāmaprakriyāśrayaṇaṃ kintūpāsanārthaṃ cetyāha-pariṇāmaprakriyāṃ ceti /
taduktam-'kṛpaṇādhīḥ pariṇāmamudīkṣate kṣayitakalmaṣadhīstu vivartatām'iti //14//


END BsCom_2,1.6.14

____________________________________________________________________________________________

START BsCom_2,1.6.15



bhāve copalabdheḥ | BBs_2,1.15 |

itaśca kāraṇādananyatvaṃ kāryasya, yatkāraṇaṃ bhāva eva kāraṇasya kāryamupalabhyate, nābhāve /
tadyathā satyāṃ mṛdi ghaṭa upalabhyate satsu ca tantuṣu paṭaḥ /
naca niyamenānyabhāve 'nyasyopalabdhirdṛṣṭā /
nahyaśvo goranyaḥ san gorbhāva evopalabhyate /
naca kulālabhāva eva ghaṭa upalabhyate /
satyapi nimittanaimittikabhāve 'nyatvāt /

nanvanyasya bhāve 'pyanyasyopalabdhirniyatā dṛśyate, yathāgnibhāve dhūmasyeti /

netyucyate /
uddhāpite 'pyagnau gopālaghuṭikādidhāritasya dhūmasya dṛśyamānatvāt /
atha dhūmaṃ kayācidavasthayā viśiṃṣyādīdṛśo dhūmo nāsatyāgnau bhavatīti /
naivamapi kaściddoṣaḥ tadbhāvānuraktāṃ hi buddhiṃ kāryakāraṇayorananyatve hetuṃ vayaṃ vadāmaḥ /
nacāsāvagnidhūmayorvidyate /
bhāvāccopalabdheriti vā sūtram /
na kevalaṃ śabdādeva kāryakāraṇayorananyatvaṃ,

pratyakṣopalabdhibhāvācca tayorananyatvamityarthaḥ /
bhavatihi pratyakṣopalabdhiḥ kāryakāraṇayorananyatve /
tadyathā-

tantusaṃsthāne paṭe tantuvyatirekeṇa paṭo nāma kāryaṃ naivopalabhyate kevalāstu tantava ātānavitānavantaḥ pratyakṣamupalabhyante, tathā tantuṣvaṃśavoṃ'śuṣu tadavayavāḥ /
anayā pratyakṣopalabdhyā lohitaśuklakṛṣṇāni trīṇi tato rūpāṇi vāyumātramākāśamātraṃ cetyanumeyam /
(chā. 6.4) tataḥ paraṃ brahmaikamevādvitīyaṃ, tatra sarvapramāṇānāṃ niṣṭhāmavocāma // 15 //



----------------------

FN: kāraṇasya bhāve sattve upalabdhau ca kāryasya sattvādupalabdheścānanyatvamiti sūtrārthaḥ /



evaṃ tadananyatve pratyakṣādivirodhaṃ parihṛtyānumānamāha-bhāve ceti /
kāraṇasya bhāve sattve upalabdhau ca kāryasya sattvādupalabdheścānanyatvamiti sūtrārthaḥ /
ghaṭo mṛdananyaḥ, mṛtsattvopalabdhikṣaṇaniyatasattvopalabdhimattvāt mṛdvat /
anyatve 'pyayaṃ hetuḥ kiṃ na syādityaprayojakatvamāśaṅkya nirasyati-naceti /
mṛdghaṭayoranyatve gavāśvayoriva hetūcchittiḥ syādityarthaḥ /
gavaśvayornimittanaimittikatvābhāvāddhetvabhāvaḥ /
ato mṛdghaṭayostena hetunā nimittādibhāvaḥ sidhyati nānanyatvamityarthāntaratāmāśaṅkāyaha-naca kulāleti /
na copādānopādeyabhāvenārthāntaratā, mṛddṛṣṭānte tadbhāvābhāve 'pi hetusattvādanyatve gavāśvattadbhāvāyogācceti bhāvaḥ /
kulālaghaṭayornimittādibhāve satyapyanyatvāt, kulālasattvaniyatopalabdhirghaṭasya naivetyakṣarārthaḥ /
yathāśrutasūtrasthahetorvyabhicāraṃ śaṅkate-nanviti /
agnibhāva eva dhūmopalabdhiriti niyamātmako hetustatra nāstītyāha-neti /
avicchinnamūladīrdharekhāvasthadhūme niyamo 'stīti vyabhicāra ityāśaṅkate-atheti /
tadbhāvaniyatabhāvatve sati tadbuddhyanuraktabuddhiviṣayatvasya hetorvivakṣitatvānna vyabhicāra ityāha-naivamiti /

ālokabuddhyanuraktabuddhigrāhye rūpe vyabhicāranirāsāya satyantam /
ālokābhāve 'pi ghaṭādirūpasattvānna vyabhicāraḥ /
uktadhūmaviśeṣasyāgnibuddhiṃ vināpyupalambhānna tatra vyabhicāra ityarthaḥ /
tathā ca tayoḥ kāryakāraṇayorbhāvena sattayānuraktāṃ sahakṛtāmiti bhāṣyārthaḥ /
yadvā /
tadbhāvaḥ sāmānādhikaraṇyaṃ tadviṣayakabuddhigrāhyatvaṃ hetuṃ vadāmaḥ /
mṛdghaṭa iti sāmānādhikaraṇyabuddhidarśanādagnidhūrma ityadarśanādityarthaḥ /
anumānārthatvena sūtraṃ vyākhyāya pāṭhāntareṇa pratyakṣaparatayā vyācaṣṭe-bhāvācceti /
pūrvasūtroktārambhaṇaśabdasamuccayārthaścakāraḥ /
na caikaḥ paṭa iti pratyakṣaṃ paṭasya tantubhyaḥ pṛthaksattve pramāṇaṃ, apṛthaksattākamithyākāryaviṣayatvenāpyupapatteḥ /
ata ātānavitānasaṃyogavantastantava eva paṭa iti pratyakṣopalabdheḥ sattvādananyatvamityarthaḥ /
paṭanyāyaṃ tantvādāvatidiśati-tathetyādinā /
pratyakṣopalabdhyā tattatkārye kāraṇamātraṃ pariśiṣyata ityarthaḥ /
yatra pratyakṣaṃ nāsti tatra kārye vimatakāraṇādabhinnaṃ, kāryatvāt, paṭavadityanumeyamityāha-anayeti /
kāraṇapariśeṣe pradhānādikaṃ pariśiṣyatāṃ, na brahmetyata āha-tatra sarveti /
brahmaṇi vedāntānāṃ sarveṣāṃ tātparyasyoktatvāttadevādvitīyaṃ pariśiṣyate na kāraṇāntaramaprāmāṇikatvāditi bhāvaḥ //15//


END BsCom_2,1.6.15

____________________________________________________________________________________________

START BsCom_2,1.6.16



satvāc cāparasya | BBs_2,1.16 |

itaśca kāraṇātkāryasyānanyatvaṃ, yatkāraṇaṃ prāgutpatteḥ kāraṇātmanaiva kāraṇe sattvamavarakālīnasya kāryasya śrūyate /
'sadeva somyedamagra āsīt' (chā. 6.2.1), 'ātmā vā idameka evāgra āsīt' (ai.ā. 2.4.1.1) ityādāvidaṃśabdagṛhītasya kāryasya kāraṇena sāmānādhikaraṇyāt /
yacca yadātmanā yatra na vartate na tattata utpadyate, yathā sikatābhyastailam /
tasmātprāgutpatterananyatvādutpannamapyananyadeva kāraṇātkāryamityavagamyate /
yathāca kāraṇaṃ brahma triṣu kāleṣu sattvaṃ na vyabhicaratyevaṃ kāryamapi jagattriṣu kāleṣu sattvaṃ na vyabhicarati /
ekaṃ ca punaḥ sattvamato 'pyananyatvaṃ kāraṇātkāryasya // 16 //




idaṃ jagat sadātmaiveti sāmānādhikaraṇyaśrutyā sṛṣṭeḥ prākkāryasya kāraṇātmanā sattvaṃ śrutaṃ, tadanyathānupapattyotpannasyāpi jagataḥ kāraṇādananyatvamityāha sūtrakāraḥsattvācceti /
śrutyarthe yuktimapyāha-yacca yadātmaneti /
ghaṭādikaṃ prāg mṛdādyātmanā vartate tata utpadyamānatvāt sāmānyato vyatirekeṇa sikatābhyastailavadityarthaḥ /
kāraṇavatkāryasyāpi sattvāt sattvabhede mānābhāvāt kāryasya kāraṇādabhinnasattākatvamiti sūtrasyārthāntaramāha-yathā ceti /
idānīṃ sataḥ kāryasya prāguttarakālayorasattvāyogāt sattvāvyabhicāraḥ /
tacca sattvaṃ sarvānusyūtacinmātramekam /
tadabhedena satī mṛt san ghaṭa iti bhāsamānayoḥ kāryakāraṇayorananyatvamityarthaḥ //16//


END BsCom_2,1.6.16

START BsCom_2,1.6.16

na caivaṃ ghaṭapaṭayorapyaikasattvābhedādananyatvaṃ syāditi vācyaṃ, vastuta ekasattvātmanānanyatvasyeṣṭatvāt /
tarhi mṛdghaṭayoḥ ko viśeṣaḥ /
tādātmyamiti brūmaḥ /
vastutaḥ sarvatra sattaikye 'pi ghaṭapaṭayorabhedena sattāyā bhinnatvānna tādātmyaṃ, kāryakāraṇayorbhedasya sattābhedakatvābhāvādabhinnasattākatvaṃ tādātmyamiti viśeṣaḥ //16//


END BsCom_2,1.6.16

____________________________________________________________________________________________

START BsCom_2,1.6.17



asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣāt | BBs_2,1.17 |

nanu kvacidasattvamapi prāgutpatteḥ kāryasya vyapadiśati śrutiḥ - 'asadevedamagra āsīt (chā. 3.19.1) iti, 'asadvā idamagra āsīt' (tai. 2.7.1) iti ca /
tasmādasadvyapadeśānna prāgutpatteḥ kāryasya sattvamiti cet /

neti brūmaḥ /
nahyayamatyantāsatvābhiprāyeṇa prāgutpatteḥ kāryasyāsadvyapadeśaḥ,kiṃ tarhi vyākṛtanāmarūpatvāddharmādavyākṛtanāmarūpatvaṃ dharmāntaraṃ tena dharmāntareṇāyamasadvyapadeśaḥ prāgutpatteḥ sata eva kāryasya kāraṇarūpeṇānanyasya /
kathametadavagamyate /
vākyaśeṣāt /
yadupakrame saṃdigdhārthaṃ vākyaṃ taccheṣānniścīyate /
iha ca tāvat 'asadevedamagra āsīt' ityasacchabdenopakrame nirdiṣṭaṃ yattadeva punastacchabdena parāmṛśya saditi viśinaṣṭi 'tatsadāsīt' iti /
asataśca pūrvāparakālāsaṃbandhādāsīcchabdānupapatteśca /
'asadvā idamagra āsīt' ityatrāpi 'tadātmānaṃ svayamakuruta' iti vākyaśeṣe viśeṣaṇānnātyantāsattvam /
tasmāddharmāntareṇaivāyamasadvyapadeśaḥ prāgutpatteḥ kāryasya /
nāmarūpavyākṛtaṃ hi vastu sacchabdārhaṃ loke prasiddham /
ataḥ prāṅnāmarūpavyākaraṇādasadivāsīdivāsīdityupacaryate // 17 //



----------------------

FN: agre śūnyamāsīcchūnyādeva jagatabhūditi pūrvaḥ pakṣaḥ /
rāddhānte tu idaṃ jagadagre sṛṣṭeḥ prāgasadavyākṛtanāmarūpatvādasattulyamatisūkṣmaṃ brahmaivāsīt /
tato brahmaṇaḥ sat vyākṛtanāmarūpaṃ jagadajāyateti /



uktaṃ kāryasya prāk kāraṇātmanā sattvamasiddhamityāśaṅkya samādhatte-asaditi /
'aktāḥ śarkarā upadadhyāt'ityupakrame kenāktā iti saṃdehe 'tejo vai ghṛtam'iti vākyaśeṣāddhṛteneti yathā niścayaḥ evamatrāpi 'tatsat'iti vākyaśeṣātsanniścaya ityarthaḥ /
āsīdityatītakālasaṃbandhokteścāsadavyākṛtameva na śūnyamityāha-asataśca pūrvāpareti /
uktanyāyaṃ vākyāntare 'tidiśati-asadveti /
kriyamāṇatvaviśeṣaṇaṃ śūnyasyāsaṃbhavīti bhāvaḥ //17//


END BsCom_2,1.6.17

____________________________________________________________________________________________

START BsCom_2,1.6.18



yukteḥ śabdāntarāc ca | BBs_2,1.18 |

yukteśca prāgutpatteḥ kāryasya sattvamananyatvaṃ ca kāraṇādavagamyate, śabdāntarācca /
yuktistāvadvarṇyate- dadhighaṭarucakādyarthibhiḥ pratiniyatāni kāraṇāni kṣīramṛttikāsuvarṇādīnyupādīyamānāni loke dṛśyante /
nahi dadhyarthibhirmṛttikopādīyate na ghaṭārthibhiḥ kṣīraṃ tadasatkāryavāde nopapadyeta /
aviśiṣṭe hi prāgutpatteḥ sarvasya sarvatrāsatve kasmātkṣīrādeva dadhyutpadyate na mṛttikāyāḥ mṛttikāyā eva ca ghaṭa utpadyate na kṣīrāt /
athāviśiṣṭe 'pi prāgasattve kṣīra eva dadhnaḥ kaścidatiśayo na mṛttikāyāṃ, mṛttikāyāmeva ca ghaṭasya kaścidatiśayo na kṣīra ityucyeta, tarhyatiśayavattvātprāgavasthāyā asatkāryavādahāniḥ satkāryavādasiddhiśca /
śaktiśca kāraṇasya kāryaniyamārthā kalpamānā nānyāsatī vā kāryaṃ niyacchet /
asattvāviśeṣādanyatvāviśeṣācca /
tasmātkāraṇasyātmabhūtā śaktiḥ śakteścātmabhūtaṃ kāryam /
apica kāryakāraṇayordravyaguṇādīnāṃ cāśvamahiṣavadbhedabuddhyabhāvāttādātmyamabhyupagantavyam /
samavāyakalpanāyāmapi samavāyasya samavāyibhiḥ saṃbandhe 'bhyupagamyamāne tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthāprasaṅgaḥ /
anabhyupagamyamāne ca vicchedaprasaṅgaḥ /
atha samavāyaḥ svayaṃ saṃbandharūpatvādanapekṣyaivāparaṃ saṃbandhaṃ saṃbadhyate, saṃyogo 'pi tarhi svayaṃ saṃbandharūpatvādanapekṣyaiva samavāyaṃ saṃbadhyeta /
tādātmyapratīteśca dravyaguṇādīnāṃ samavāyakalpanānarthakyam /
kathaṃ ca kāryamavayavidravyaṃ kāraṇeṣvavayavadravyeṣu vartamānaṃ vartate /
kiṃ samasteṣvavayaveṣu vartetota pratyavayavam /
yadi tāvatsamasteṣu varteta tato 'vayavyanupalabdhiḥ prasajyeta, samastāvayavasamanikarṣasyāśakyatvāt /
nahi bahutvaṃ samasteṣvāśrayeṣu vartamānaṃ vyastāśrayagrahaṇena gṛhyate /
athāvayavaśaḥ samasteṣu varteta tadāpyarambhakāvayavavyatirekeṇāvayavino 'vayavāḥ kalpyeran yairārambhakeṣvavayaveṣvavayavaśo 'vayavī varteta kośāvayavavyatiriktairhyavayavairasiḥ kośaṃ vyāpnoti /
anavasthā caivaṃ prasajyeta /
teṣu teṣvayavayaveṣu vartayitumanyeṣāmavayavānāṃ kalpanīyatvāt /
atha pratyavayavaṃ varteta tadaikatra vyāpāre.'nyatrāvyāpāraḥ syāt /
nahi devadattaḥ snughne saṃnidhīyamānastadahareva pāṭaliputre 'pi saṃnidhīyeta /
yugapadanekatra vṛttāvanekatvaprasaṅgaḥ syāt /
devadattayajñadattayoriva srughnāpāṭaliputranivāsinoḥ /
gotvādivatpratyekaṃ parisamāpterna doṣa iti cet /
na /
tathā pratītyabhāvāt /
yadi gotvādivatpratyekaṃ parisamāpto 'vayavī syādyathā gotvaṃ prativyakti pratyakṣaṃ gṛhyata evamavayavyapi pratyavayavaṃ pratyakṣaṃ gṛhyeta /
nacaivaṃ niyataṃ gṛhyate /
pratyekaparisamāptau cāvayavinaḥ kāryeṇādhikārāttasya caikatvācchṛṅgeṇāpi stanakāryaṃ kuryādurasā ca pṛṣṭhakāryam /
nacaivaṃ dṛśyate /
prāgutpatteśca kāryasyāsattva utpattirakartṛkā nirātmikā ca syāt /
utpacattiśca nāma kriyā, sā sakartṛkaiva bhavitumarhati gatyādivat /
kriyā ca nāma syādakartṛkā ceti vipratiṣidhyeta /
ghaṭasya cetpattirucyamānā na ghaṭakartṛkā kiṃ tarihyanyakartṛketi kalpyā syāt /
tathā kapālādīnāmapyutpattirucyamānānyakartṛkaiva kalpyeta /
tathāca sati ghaṭa utpadyata ityukte kulālādīnāmapyutpadyamānatā pratīyate /
utpannatāpratīteśca /
atha svakāraṇasattāsaṃbandha evotpattirātmalābhaśca kāryasyeti cet, kathamalabdhātmakaṃ saṃbadhyeteti vaktavyam /
satorhi dvayoḥ saṃbandhaḥ saṃbhavati na sadasatorasatorvā /
abhāvasya ca nirupākhyatvātprāgutpatteriti maryādākaraṇamanupapannam /
satāṃ hi loke kṣetragṛhādīnāṃ maryādā dṛṣṭā nābhāvasya /
nahi vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākāraṇena nirupākhyo vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākaraṇena nirupākhyo vandhyaputro rājā babhūva bhavati bhaviṣyatīti vā viśeṣyate /
yadi ca vandyāputro 'pi kārakavyāpārādūrdhvamabhaviṣyattata idamapyupātsyata kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ bhaviṣyatīti /
vayaṃ tu paśyāmo vandyāputrasya kāryābhāvasya cābhāvatvāviśeṣādyathā vandhyāputraḥ kārakavyāpārādūrdhvaṃ na bhaviṣyatyevaṃ kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ na bhaviṣyatīti /

nanvevaṃ sati kārakavyāpāro 'narthakaḥ prasajyeta /
yathaiva hi prāksiddhatvātkāraṇasvarūpasiddhaye na kaścidvyāpriyate /
evaṃ prāksiddhatvāttadananyatvācca kāryasya svarūpasiddhaye 'pi na kaścidvyāpriyeta /
vyāpriyate ca /
ataḥ kārakavyāpārārthavattvāya manyāmahe prāgutpatterabhāva /
kāryasyeti /

naiṣa doṣaḥ /
yataḥ kāryākāreṇa kāraṇaṃ vyavastāpayataḥ kārakavyāpārasyārthavattvamapapadyate /
kāryākāro 'pi kāraṇasyātmabhūta evānātmabhūtasyānārabhyatvādityabhāṇi /
naca viśeṣadarśanamātreṇa vastvanyatvaṃ bhavati /
nahi devadattaḥ saṃkocitahastapādaḥ prasāritahastapādaśca viśeṣaṇa dṛśyamāno 'pi vastvanyatvaṃ gacchati, sa eveti pratyabhijñānāt /
tathā pratidinamanekasaṃsthānānāmapi pitrādīnāṃ na vastvanyatvaṃ bhavati, mama pitā mama bhrātā mama putra iti pratyabhijñānāt /
janmocchedānantaritatvāttatra yuktaṃ nānyatreti cet /

na /
kṣīrādīnāmapi dadhyādyākārasaṃsthānasya pratyakṣatvāt /
adṛśyamānānāmapi vaṭadhānādīnāṃ samānajātīyāvayavāntaropacitānāmaṅ kurādibhāvena darśanagocaratāpattau janmasaṃjñā /
teṣāmevāyavānāmapacayavaśādadarśanāpattāvucchedasaṃjñā /
tatredṛgjanmocchedāntaritatvāccedasataḥ sattvapattistathā sati garbhavāsina uttānaśāyinaśca bhedaprasaṅgaḥ /
tathāca bālyayauvanasthāvireṣvapi bhedaprasaṅgaḥ, pitrādivyavahāralopaprasaṅgaśca /
etena kṣaṇabhaṅgavādaḥ prativaditavyaḥ /
yasyapunaḥ prāgutpatterasatkāryaṃ tasya nirviṣayaḥ kārakavyāpāraḥ syāt /
abhāvasya viṣayatvānupapatterākāśahananaprayojanakhaḍgādyanekāyudhaprayuktivat /

samavāyikāraṇaviṣayaḥ kārakavyāpāraḥ syāditi cet /

na /
anyaviṣayeṇa kārakavyāpāreṇānyaniṣpatteratiprasaṅgāt /
samavāyikāraṇasyaivātmātiśayaḥ kāryamiti cet /

na /
satkāryatāpatteḥ /
tasmātkṣīrādīnyeva dravyāṇi dadhyādibhāvenāvatiṣṭhamānāni kāryākhyāṃ labhanta iti na kāraṇādanyatkāryaṃ varṣaśatenāpi śakyaṃ niścetum /
tathā mūlakāraṇamevāntyātkāryāttena tena kāryākāreṇa naṭavatsarvavyavahārāspadatvaṃ pratipadyate /
evaṃ yukteḥ kāryasya prāgutpatteḥ sattvamananyatvaṃ ca kāraṇādavagamyate /
śabdāntarāccaitadavagamyate /
pūrvasūtre 'sadvyapadeśinaḥ śabdasyodāhṛtatvāttato 'nyaḥ sadvyapadeśī śabdaḥ śabdāntaram- 'sadeva somyedamagra āsīdekamevādvitīyam' ityādi /
'taddhaika āhurasadevedamagra āsīt' iti cāsatpakṣamupakṣipya 'kathamasataḥ sajjāyeta' ityākṣipya 'sadeva somyedamagra āsīt' (chā. 6.2.1) ityavadhārayati /
tatredaṃśabdavācyasya kāryasya prāgutpatteḥ sacchabdavācyena kāraṇena sāmānādhikaraṇyasya śrūyamāṇatvātsattvānanyatve prasiddhyataḥ /
yadi tu prāgutpatterasatkāryaṃ syātpaścāccotpadyamānaṃ kāraṇe samaveyāttadānyakāraṇātsyāt /
tatra 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) itīyaṃ pratijñā pīḍyeta /
sattvānanyatvāvagatestviyaṃ pratijñā samarthyate // 18 //



----------------------

FN: atiśayaḥ kāryadharmaḥ kāraṇadharmo vā /
kāryābhāvo 'satkāryamityarthaḥ upāpatsyata upapannamabhaviṣyadityanvayaḥ /
vastvantaratvaṃ paramārthato bhinnatvam /
etena kāraṇasya sarvakāryeṣvanvayakathanena /
vivartavādaṃ vyaktīkartuṃ naṭavadityudāharaṇam /



sattvānanyatvayorhetvantaramāha sūtrakāraḥ-yukteriti /
dadhyādyarthināṃ kṣīrādau pravṛttyanyathānupapattiryuktistayā kāryasya prākkāraṇānanyatvena sattvaṃ sidhyatītyarthaḥ /
asato 'pi kāryasya tasmādutpatteḥ kāraṇatvadhiyā tatra pravṛttirityanyathopapattimāśaṅkyāha-aviśiṣṭe hīti /
asata utpattyabhāvādutpattau vā sarvasmātsarvotpattiprasaṅgāttattadupādānaviśeṣe pravṛttirna syādityarthaḥ /
taduktaṃ sāṃkhyavṛddhaiḥ-'asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt /
śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam'iti /
śaktasya kāraṇasya śakyakāryakāritvācchaktiviṣayasya kāryasya sattvamasato 'śakyatvāt /
kiñca satkāraṇābhedātkāryaṃ sadityuttarārdhārthaḥ /
kāryasyāsattve 'pi kutaścidatiśayātpravṛttiniyamopapattiriti śaṅkate-atheti /
atiśayaḥ kāryadharmaḥ kāraṇadharmo vā /
ādye dharmitvātprāgavasthārūpasya kāryasya sattvaṃ durvāramityāha-tarhyatiśayavattvāditi /
dvitīye 'pi kāryasattvamāyātītyāha-śaktiśceti /
kāryakāraṇābhyāmanyā kāryavadasati vā śaktirna kāryaniyāmikā, yasya kasyacidanyasya naraśṛṅgasya vā niyāmakatvaprasaṅgādanyatvāsattvayoḥ śaktāvanyatra cāviśeṣāt /
tasmāt kāraṇātmanā līnaṃ kāryamevābhivyaktiniyāmakatayā śaktirityeṣṭavyaṃ, tataḥ satkāryasiddhirityarthaḥ /
kiñca kāryakāraṇayoranyatve mṛdghaṭau bhinnau santāviti bhedabuddhiḥ syādityāha-apiceti /
tayoranyatve 'pi samavāyaśāttathā buddhirnodetītyāśaṅkya samavāyaṃ dūṣayati-samavāyeti /
samavāyaḥ samavāyibhiḥ saṃbaddhona na vā /
ādye sa saṃbandhaḥ kiṃ samavāyaḥ uta svarūpam /
ādye samavāyānavasthā /
dvitīye mṛdghaṭayorapi svarūpasaṃbandhādevopapatteḥ samavāyāsiddhiḥ /
asaṃbaddha iti pakṣe doṣamāha-anabhyupagamyamāna iti /
dravyaguṇādīnāṃ viśiṣṭadhīvirahaprasaṅgaḥ /
asaṃbaddhasya viśiṣṭadhīniyāmakatvāyogādityarthaḥ /
viśiṣṭadhīniyāmako hi saṃbandhaḥ, na tasya niyāmakāntarāpekṣā, anavasthānāt, ataḥ svaparanirvāhakaḥ samavāya iti śaṅkate-atheti /
saṃbadhyate /
svasya svasaṃbandhinaśca viśiṣṭadhiyaṃ karotītyarthaḥ /
pratibandyā dūṣayati-saṃyogo 'pīti /
yattu guṇatvātsaṃyogasya samavāyāpekṣā na saṃbandhatvāditi, tanna, dharmatvāt, samavāyasyāpi saṃbandhāntarāpatterasaṃbaddhasyāśvatvasya godharmatvādarśanāt /
kiñca 'niṣpāpatvādayo guṇāḥ'iti śrutismṛtyādiṣu 'vyavahārādiṣṭadharmo guṇaḥ'iti paribhāṣayā samāyasyāpi guṇatvācca /
'jātiviśeṣo guṇatvam'iti paribhāṣā tu samavāyasidhyuttarakālīnā, nityānekasamavetā jātiriti jñānasya samavāyajñānādhīnatvāt /
ataḥ samavāyasiddheḥ prāk saṃyogasya guṇatvamasiddhamiti dik /
kiñca pratītyanusāreṇa vastu svīkāryamanyathā gopratiteraśva ālambanamityasyāpi suvacatvāt /
tathā ca mṛdghaṭa ityabhedapratīterabheda eva svīkāryaḥ, tābhyāmatyantabhinnasya samavāyasya tanniyāmakatvāsaṃbhavādityāha-tādātmyeti /
evaṃ pratītyanusāreṇa kāryasya kāraṇātmanā sattvaṃ, svarūpeṇa tu mithyātmityuktam /
vṛttyanirūpaṇācca tasya mithyātvamityāha-kathaṃ ceti /
tatrādyamanūdyavayavinaḥ paṭādestantvādiṣvavayaveṣu tritvādivatsvarūpeṇa vṛttirutāvayavaśa iti vikalpādyaṃ dūṣayati-yadītyādinā /
vyāsajyavṛttivastupratyakṣasya yāvadāśrayapratyakṣajanyatvāt saṃvṛtapaṭāderyāvadavayavānāmapratyakṣatvādapratyakṣatvaṃ prasajyetetyarthaḥ /
dvitīyaṃ śaṅkate-atheti /
yathā haste kośe cāvayavaśaḥ khaṅgo vartamāno hastamātragrahe 'pi gṛhyate, evaṃ yatkiñcidavayavagraheṇāvayavino grahasaṃbhave 'pyavayavānāmanavasthā syāditi dūṣayati-tadāpīti /
ādyadvitīyamudbhāvya dūṣayati-atha pratyavayavamityādinā /
ekasmiṃstantau paṭavṛttikāle tantvantare vṛttirna syāt, vṛttāvanekatvāpatterityarthaḥ /
yathā yugapadanekavyaktiṣu vṛttāvapi jāteranekatvadoṣo nāsti tathāvayavina ityāśaṅkate-gotveti /
jātivadavayavino vṛttirasiddhā anubhavābhāviditi pariharati-na /
tatheti /

doṣāntaramāha-pratyeketi /
adhikārātsaṃbandhāt /
yathā devadattaḥ svakāryamadhyayanaṃ grāme 'raṇye vā karoti, yathā gauravayavī svakāryaṃ kṣīrādikaṃ śṛṅgapucchādāvapi kuryādityarthaḥ /
evaṃ vṛttyanirūpaṇādanirvācyatvaṃ kāryasya darśitam /
saṃpratyasatkāryavāde doṣāntaramāha-prāgiti /
yathā ghaṭaścalatītyukte calanakriyāṃ pratyāśrayatvarūpaṃ kartṛtvaṃ ghaṭasya bhāti tathā paṭo jāyata iti janikriyākartṛtvamanubhūyate /
ato janikartuḥ janeḥ prāksattvaṃ vācyam /
karturasattve kriyāyā apyasattvāpatterityarthaḥ /
janeranubhavasiddhe 'pi sakartṛkatve kriyātvenānumānamāha-utpattiśceti /
asato ghaṭasyotpattau kartṛtvāsaṃbhave 'pi kulālādeḥ sattvātkartṛtvamityāśaṅkayāha-ghaṭasya ceti /
ghaṭotpattivadasatkapālādyutpattirityatidiśati-tatheti /
śaṅkāmanūdya doṣamāha-tathā ceti /
anubhavavirodhamityarthaḥ /
utpattirbhāvasyādya vikriyeti svamatena kāryasattvamānītaṃ, saṃprati kāryasyotpattirnāma svakāraṇe samavāyaḥsvasmin sattāsamavāyo veti tārkikamatamāśaṅkate-atheti /
tanmatenāpi kāryasya sattvamāvaśyakaṃ, asataḥ saṃbandhitvāyogādityāha-kathamiti /
asatorveti dṛṣṭāntoktiḥ /
nanu naraśṛṅgādivatkāryaṃ sarvadā sarvatrāsanna bhavati kintūtpatteḥ prāk dhvaṃsānantaraṃ cāsat madhye tu sadeveti vaiṣamyātsaṃbandhitvopapattirityāśaṅkyāha-abhāvasyeti /

atrābhāvabdā asacchabdāparaparyāyā vyākhyeyāḥ /
asataḥ kālenāsaṃbandhātprāktvaṃ na yuktamityarthaḥ /
nanu kārakavyāpārādūrdhvabhāvinaḥ kāryasya vandhyāputratulyatvaṃ kathamityata āha-yadi ceti /
kāryābhāvo 'satkāryamityartha ityupāpatsvata upapannamabhaviṣyadityanvayaḥ /
kastarhi nirṇayaḥ, tatrāha-vayaṃ tviti /
'nāsato vidyate bhāvaḥ'iti smṛteriti bhāvaḥ /
satkāryavāde kārakavaiyarthyaṃ śaṅkate-nanviti /
siddhakāraṇānanyatvācca kāryasya siddhatvamityāha-tadananyatvācceti /
anirvācyakāryātmanā kāraṇasyābhivyaktyarthaḥ kārakavyāpāra ityāha-naiṣa doṣa iti /
kāryasatyatvamicchatāṃ sāṃkhyānāṃ satkāryavāde kārakavaiyarthyaṃ doṣa āpatati, abhivyakterapi sattvāt /
advaitavādināṃ tvaghaṭitaghaṭhanāvabhāsanacaturamāyāmahimnā svapnavadyathādarśanaṃ sarvamupapannam /
vicāryamāṇe sarvamayuktaṃ, yuktatve dvaitāpatteriti mukhyaṃ samādhānaṃ samādhānāntarābhāvāt /
nanu kāraṇādbhinnamasadevotpadyata iti samādhānaṃ kiṃ na syādityāśaṅkyāsatpakṣasya dūṣaṇamuktaṃ smaretyāha-kāryākāro 'pīti /
ataḥ kāraṇādbhedābhedābhyāṃ durnirūpasya sadasadvilakṣaṇasyānirvācyābhivyaktiranirvācyakārakavyāpārāṇāṃ phalamiti pakṣa eva śreyāniti bhāvaḥ /
nanu mṛdyadṛṣṭaḥ pṛthubudhnatvādyavasthāviśeṣo ghaṭe dṛśyate /
tathāca ghaṭo mṛdbhinnaḥ, tadviruddhaviśeṣavattvāt, vṛkṣavadityata āha-naceti /
vastuto 'nyatvaṃ satyo bhedaḥ /
hetorvyabhicārasthalāntaramāha-tathā pratidinamiti /
pratyahaṃ pitrādidehasyāvasthābhede 'pi janmanāśayorabhāvādabhedo yuktaḥ /
dārṣṭāntike tu mṛdādināśe sati ghaṭādikaṃ jāyata iti janmavināśarūpaviruddhadharmavattvātkāryakāraṇayorabhedo na yukta iti śaṅkate-janmeti /
kāraṇasya nāśābhāvāddhetvasiddhiriti pariharati-neti /
dadhighaṭādikāryānvitatvena kṣīramṛdādīnāṃ pratyakṣatvānnāśāsiddhirityarthaḥ /
nanu yatrānvayo dṛśyate tatra hetvasiddhāvapi yatrāṅkurādau vaṭabījādīnāmanvayo na dṛśyate tatra hetusattvādvasatvanyatvaṃ syādityata āha-adṛśyeti /
tatrāpyaṅkurādau bījādyavayavānāmanvayānna sta eva janmavināśau kintvavayāntaropacayāpacayābhyāṃ tadvyavahāra ityarthaḥ /
astūpacayāpacayaliṅgena vastubhedānumānaṃ tato 'sata utpattiḥ sato nāśa ityāśaṅkya vyabhicāramāha-tatredṛgiti /
pitṛdehe 'pi bhedasattvānna vyabhicāra ityatra bādhakamāha-pitrādīti /
eteneti /

kāraṇasya sarvakāryeṣvanvayakathanenetyarthaḥ /
svapakṣe doṣaṃ parihṛtya parapakṣe prasañjayati-yasya punariti /
asataḥ kāryasya kārakavyāpārāhitātiśayāśrayatvāyogādaviṣayatve 'pi mṛdāderviṣayatvaṃ syāditi śaṅkate-samavāyīti /
samavāyikāraṇātkāryaṃ bhinnamabhinnaṃ veti vikalpādyaṃ nirasyati-netyādinā /
dvitīyamāśaṅkyeṣṭāpattimāha-samavāyīti /
kāryāṇāmavāntarakāraṇānanyatvamupasaṃharati-tasmāditi /
paramakāraṇānanyatvaṃ phalitamāha-tathā mūleti /
asatkāryavāde pratijñābādhaḥ syādityāha-yadi tu prāgutpatteriti //18//


END BsCom_2,1.6.18

____________________________________________________________________________________________

START BsCom_2,1.6.19



paṭavac ca | BBs_2,1.19 |

yathā ca saṃveṣṭitaḥ paṭo na vyaktaṃ gṛhyate kimayaṃ paṭaḥ kiṃ vānyaddravyamiti /
sa eva prasārito yatsaṃveṣṭitaṃ dravyaṃ tatpaṭa eveti prasāraṇenābhivyakto gṛhyate /
yathāca saṃveṣṭanasamaye paṭa iti gṛhyamāṇe 'pi na viśiṣṭāyāmavistāro gṛhyate sa eva prasāraṇasamaye viśiṣṭāyāmavistāro gṛhyate na saṃveṣṭitarūpādanyo 'yaṃ bhinnaḥ paṭa iti /
evaṃ tantvādikāraṇāvasthaṃ paṭādikāryamaspaṣṭaṃ sat turīvemakuvindādikārakavyāpāradibhirvyaktaṃ spaṣṭaṃ gṛhyate /
ataḥ saṃveṣṭitaprasīritapaṭanyāyenaivānanyatkāraṇātkāryamityarthaḥ // 19 //



----------------------

FN: āyāmo dairghyam /



kāryamupādānadbhinnaṃ tadupalabdhāvapyanupalabhyamānatvāt tato 'dhikaparimāṇatvācca maśakādiva śaśaka ityatra vyabhicārārthaṃ sūtram-paṭavacceti /
dvitīyahetorvyabhicāraṃ sphuṭayati-yathā ca saṃveṣṭaneti /
āyāmo dairghyam //19//


END BsCom_2,1.6.19

____________________________________________________________________________________________

START BsCom_2,1.6.20



yathā ca prāṇādiḥ | BBs_2,1.20 |

yathā ca loke prāṇāpānādiṣu prāṇabhedeṣu prāṇāyāmena niruddheṣu kāraṇamātreṇa rūpeṇa vartamāneṣu jīvanamātraṃ kāryaṃ nivartyate nākuñcanaprasāraṇādikaṃ kāryāntaram /
teṣveva prāṇabhedeṣu punaḥ pravṛtteṣu jīvanādadhikamākuñcanaprāsāraṇādikamapi kāryāntaraṃ nirvartyate /
naca prāṇabhedānāṃ prabhedavataḥ prāṇādanyatvaṃ, samīraṇasvabhāvāviśeṣāt /
evaṃ kāryasya kāraṇādananyatvam /
ataśca kṛtsnasya jagato brahmakāryatvāttadananyatvācca siddhaiṣā śrautī pratijñā 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti // 20 //




tatraiva vilakṣaṇakāryakāritvaṃ kāryamupādānādbhinnaṃ, bhinnakāryakaratvāt, saṃmatavat iti hetumāśaṅkya vyabhicāramāha sūtrakāraḥ-yathā ca prāṇādīti /
evaṃ jīvajagaterbrahmānanyatvātpratijñāsiddhirityadhikaraṇārthamupapasaṃharati-ataśca kṛtsnasyeti //20//


END BsCom_2,1.6.20

____________________________________________________________________________________________

START BsCom_2,1.7.21



7 itaravyapadeśādhikaraṇam / sū. 21-23

itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ | BBs_2,1.21 |

anyathā punaścetanakāraṇavāda ākṣipyate /
cetanāddhi jagatprakriyāyāmāśrīyamāṇāyāṃ hitākaraṇādayo doṣāḥ prasajyante /
kutaḥ /
itaravyapadeśāt /
itarasya śārīrasya brahmātmatvaṃ vyapadiśati śrutiḥ - 'sa ātmā tattvamasi śvetaketo' (chā. 6.8.7) iti prabodhanāt /
yadvā /
itarasya ca brahmaṇaḥ śārīrātmatvaṃ vyapadiśati 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya brahmaṇaḥ kāryānupraveśena śārīrātmatvapradarśanāt /
'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti ca parā devatā jīvamātmaśabdena vyapadiśantī na brahmaṇo bhinnaḥ śārīra iti darśayati /
tasmādyadbrahmaṇaḥ sraṣṭṛtvaṃ taccharīrasyaiveti /
ataḥ sa svatantraḥ kartā san hitamevātmanaḥ saumanasyakaraṃ kuryānnāhitaṃ janmamaraṇajarārogādyanekānarthajālam /
nahi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśati /
naca svayamatyantanirmalaḥ sannatyantamalinaṃ dehamātmatvenopeyāt /
kṛtamapi kathañcidyadduḥkhakaraṃ tadicchayā jahyāt /
sukhakaraṃ copādadīta /
smarecca mayedaṃ jagadbimbaṃ vicitraṃ viracitamiti /
sarvo hi lokaḥ spaṣṭaṃ kāryaṃ kṛtvā smarati mayedaṃ kṛtamiti /
yathāca māyāvī svayaṃ prasāritāṃ māyāmicchayānāyāsenaivopasaṃharati, evaṃ śārīro 'pīmāṃ sṛṣṭimupasaṃharet /
svamapi tāvaccharīraṃ śārīro na śaknotyanāyāsenopasaṃhartum /
evaṃ hitakriyādyadarśanādanyāyyā cetamājjagatprakriyeti gamyate // 21 //




jīvābhinnaṃ brahma jagatkāraṇamitivadanvedāntasamanvayo viṣayaḥ /
sa yadi tādṛgbrahmajagajjanayettarhi svāniṣṭaṃ narakādikaṃ na janayet svatantracetanatvāditi nyāyena virudhyate na veti saṃdehe pūrvoktajīvānanyatvamupajīvya jīvadoṣā brahmaṇi prasajyeranniti pūrvapakṣasūtraṃ gṛhītvā vyācaṣṭe-itaravyapadeśādityādinā /
pūrvapakṣe jīvābhinne samanvayāsiddhiḥ, siddhānte tatsiddhiriti phalam /
hitākaraṇetyatra nañvyatyāsenāhitakaraṇaṃ doṣo vyākhyātaḥ /
ādipadoktaṃ bhrāntyādikamāpādayati-naca svayamityādinā //21//


END BsCom_2,1.7.21

____________________________________________________________________________________________

START BsCom_2,1.7.22



adhikaṃ tu bhedanirdeśāt | BBs_2,1.22 |

tuśabdaḥ pakṣaṃ vyāvartayati /
yatsarvajñaṃ sarvaśakti brahma nityaśuddhabuddhamuktasvabhāvaṃ śārīrādadhikamanyat, tadvayaṃ jagataḥ sraṣṭṛ brūmaḥ /
na tasminhitākaraṇādayo doṣāḥ prasajyante /
nahi tasya hitaṃ kiñcitkartavyamastyahitaṃ vā parihartavyaṃ, nityamuktasvabhāvāt /
naca tasya jñānapratibandhaḥ śaktipratibandho vā kvacidapyasti, sarvajñatvātsarvaśaktitvācca /
śārīrastvanevaṃvidhastasminprasajyante hitākaraṇādayo doṣāḥ /
natu taṃ vayaṃ jagataḥ sraṣṭāraṃ brūmaḥ /
kuta etat /

bhedanirdeśāt /
'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ'' (bṛ. 2.4.5), 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1), 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) 'śārīra ātmā prājñenātmanānvārūḍhaḥ' (bṛ. 4.3.35) ityevañjātīyakaḥ kartṛkarmādibhedanirdeśo jīvādadhikaṃ brahma darśayati /

nanvabhedanirdeśo 'pi darśitaḥ 'tattvamasi' ityevañjātīyakaḥ /
kathaṃ bhedābhedau viruddhau saṃbhaveyātām /

naiṣa doṣaḥ /
ākāśaghaṭākāśanyāyenobhayasaṃbhavasya tatra tatra pratiṣṭhapitatvāt /
apica yadā tattvamasītyevañjātīyakenābhedanirdeśenābhedaḥ pratibodhito bhavatyapagataṃ bhavati tadā jīvasya saṃsāritvaṃ brahmaṇaśca sraṣṭṛtvaṃ, samastasya mithyājñānavijṛmbhitasya bhedavyavahārasya samyagjñānena bādhitatvāt /
tatra kuta eva sṛṣṭiḥ kuto vā hitākaraṇādayo doṣāḥ /
avidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātopādhyavivekakṛtā hi bhrāntirhitākaraṇādilakṣaṇaḥ saṃsāro natu paramārthato 'stītyasakṛdavocāma /
janmamaraṇacchedanabhedanādyabhimānavat /
abādhite tu bhedavyavahāre 'se 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' ityevañjātīyakena bhedanirdeśenāvagamyamānaṃ brahmaṇo 'dhikatvaṃ hitākaraṇādidoṣaprasaktiṃ niruṇaddhi // 22 //




jīveśayorabhedājjīvajagaterdeṣā brahmaṇi syuḥ brahmagatāśca sṛṣṭisaṃhāraśaktisarvasmartṛtvādayo guṇā jīve syuḥ /
na ceṣṭāpattiḥ /
jīvasya svaśarīre 'pi saṃhārasāmarthyādarśanāditi prāpte siddhāntasūtraṃ vyācaṣṭe-tuśabda ityādinā /
jīveśvarayorloke bimbapratibimbayoriva kalpitabhedāṅgīkārāddharmavyavastheti siddhāntagranthārthaḥ /
yadi vayaṃ jīvaṃ sraṣṭāraṃ brūmastadā doṣāḥ prasajyante natu taṃ brūma ityanvayaḥ /
kiñcābhedājñānādūrdhvaṃ vā doṣā āpādyante, pūrvaṃ vā /
nādya ityāha-apiceti /
uktaṃ mithyājñānavijṛmbhitatvaṃ sphuṭayati-avidyeti /
kartṛtvādibuddhidharmādhyāse dehadharmādhyāsaṃ dṛṣṭāntayati-janmeti /
dvitīyaṃ pratyāha-abādhite tviti /
jñānādūrdhvaṃ sraṣṭṛtvādidharmāṇāṃ bādhāt pūrvaṃ ca kalpitabhedena vyavasthopapatterna kiñcidavadyamityarthaḥ //22//


END BsCom_2,1.7.22

____________________________________________________________________________________________

START BsCom_2,1.7.23



aśmādivac ca tadanupapattiḥ | BBs_2,1.23 |

yathā ca loke pṛthivītvasāmānyānvitānāmapyaśmanāṃ kecinmahārhā maṇayo vajravaiḍūryādayo 'nye madhyamavīryāḥ sūryakāntādayo 'nye prahīṇāḥ śvavāyasaprakṣepaṇārhāḥ pāṣāṇā ityanekavidhaṃ vaicitryaṃ dṛśyate /
yathā caikapṛthivīvyapāśrayāṇāmapi bījānāṃ bahuvidhaṃ patrapuṣpaphalagandharasādivaicitryaṃ candanakiṃpākādiṣūpalakṣyate /
yathā caikasyāpyannarasasya lohitādīni keśalomādīni ca vicitrāṇi kāryāṇi bhavanti /
evamekasyāpi brahmaṇo jīvaprājñapṛthaktvaṃ kāryavaicitryaṃ copapadyata ityastadanupapattiḥ /
paraparikalpitadoṣānupapattirtyarthaḥ /
śruteśca prāmāṇyādvikārasya ca vācārambhaṇamātratvātsvapnadṛśyabhāvavaicitryavaccetyabhyuccayaḥ // 23 //



----------------------

FN: kiṃpāko mahātālaphalam /



nanvakhaṇḍaikarūpe brahmaṇi kathaṃ jīveśvaravaicitryaṃ, kathaṃ ca tatkāryavaicitryamityanupapattiṃ dṛṣṭāntaiḥ pariharati sūtrakāraḥ-aśmādivacceti /
kiṃpāko mahātālaphalam /
tattatkāryasaṃskārarūpānādiśaktibhedādvaicitryamiti bhāvaḥ /
sūtrasthacakārārthamāha-śruteśceti /
brahma jīvagatadoṣavat, jīvābhinnatvāt, jīvavadityādyanumānaṃ svataḥpramāṇaniravadyatvādiśrutibādhitam /
kiñca kartṛtvabhoktṛtvādivikārasya mithyātvājjīvasyaiva tāvaddoṣo nāsti kuto bimbasthānīyasyāśeṣaviśeṣadarśinaḥ parameśvarasya doṣaprasaktiḥ /
yattu brahma na vicitrakāryaprakṛti, ekarūpātvāt, vyatirekeṇa mṛttantvādivaditi /
tanna /
ekarūpe snapnadṛśīva vicitradṛśyavastuvaicitryadarśanena vyabhicārādityarthaḥ /
tasmāt pratyagabhinne brahmaṇi samanvayasyāvirodha iti siddham //23//


END BsCom_2,1.7.23

____________________________________________________________________________________________

START BsCom_2,1.8.24



8 upasaṃhāradarśanādhikaraṇam. sū. 24-25

upasaṃhāradarśanān neti cen na kṣīravad dhi | BBs_2,1.24 |

cetanaṃ brahmaikamadvitīyaṃ jagataḥ kāraṇamiti yaduktaṃ tannopapadyate /
kasmāt /
upasaṃhāradarśanāt /
iha hi loke kulālādayo ghaṭapaṭādīnāṃ kartāro mṛddaṇḍacakrasūtrādyanekakārakopasaṃhāreṇa saṃgṛhītasādhanāḥ santastattatkāryaṃ kurvāṇā dṛśyante /
brahma cāsahāyaṃ tavābhipretaṃ tasya sādhanāntarānupasaṃgrahe sati kathaṃ sraṣṭṛtvamupapadyeta /
tasmānna brahma jagatkāraṇamiti cet /

naiṣa doṣaḥ /
yataḥ kṣīravaddravyasvabhāvaviśeṣādupapadyate /
yathā hi loke kṣīraṃ jalaṃ vā svayameva dadhihimabhāvena pariṇamate 'napekṣya bāhyaṃ sādhanaṃ tathehāpi bhaviṣyati /

nanu kṣīrādyapi dadhyādibhāvena pariṇāmamānapekṣata eva bāhyaṃ sādhanamauṣṇyādikaṃ kathamucyate kṣīravaddhīti /

naiṣa doṣaḥ /
svayamapi hi kṣīraṃ yāṃ ca yāvatīṃ ca pariṇāmamātramanubhavati tāvatyeva tvāryate tvauṣṇyādinā dadhibhāvāya /
yadi ca svayaṃ dadhibhāvaśīlatā na syānnaivauṣṇyādināpi balāddadhibhāvamāpadyeta /
nahi vāyurākāśo vauṣṇyadinā balāddadhibhāvamāpadyate /
sādanasāmagryā ca tasya pūrṇatā saṃpādyate /
paripūrṇaśaktikaṃ tu brahma /
na tasyānyena kenacitpūrṇatā saṃpādayitavyā /
śrutiśca bhavati- 'na tasya kāryaṃ kāraṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate /
parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca //
' (śve. 6.2) iti /
tasmādekasyāpi brahmaṇo vicitraśaktiyogātkṣīrādivadvicitrapariṇāma upapadyate // 24 //



----------------------

FN: kārakāṇāmupasaṃhāro melanam /
tvāryate śaighryaṃ kāryate kṣīraṃ dadhibhāvamauṣṇyādinā /



upasaṃhāradarśanāt /
asahāyādbrahmaṇo jagatsargaṃ bruvan samanvayo viṣayaḥ /
sa kiṃ yadasahāyaṃ tanna kāraṇamiti laukikanyāyena virudhyate na veti saṃdehe pūrvamaupādhikajīvabhedādbrahmaṇi jīvadoṣā na prasajyanta ityuktam, saṃprati upādhito 'pi vibhaktaṃ brahmaṇaḥ prerakādikaṃ sahakāri nāsti īśanānātvābhāvāditi pratyudāharaṇena pūrvapakṣasūtrāṃśaṃ vyācaṣṭe-cetanamityādinā /
phalaṃ pūrvavat /
kārakāṇāmupasaṃhāro melanam /
uktanyāyasya kṣīrādau vyabhicāra iti siddhāntayati-naiṣa doṣa iti /
śuddhasya brahmaṇo 'kāraṇatvamiṣṭameva /
viśiṣṭasyeśvarasya tu māyaiva sahāya iti bhāvenāha-bāhyamiti /
kṣīrasyāpyātañcanādisahāyo 'stītyasahāyatvahetorna vyabhicāra ityāśaṅkya sahāyābhāve 'pi yasya kasyacitpariṇāmasya kṣīre darśanādvyabhicāratādavasthyamityāha-nanvityādinā /
tarhi sahāyo vyarthaḥ, tatrāha-tvāryata iti /
nanu tvāryate kṣīraṃ dadhibhāvāya śaighryaṃ kāryata iti kimarthaṃ kalpyate, svato 'śaktaṃ kṣīraṃ sahāyena śaktaṃ kriyata iti kiṃ na syāt, tatrāha-yadi ceti /
śaktasya sahāyasaṃpadā kiṃ kāryamityatrāha-sādhaneti /
sahāyaviśeṣābhāve kaścidvikāraḥ kṣīrasya bhavati, tatra ātañcanaprakṣepauṣṇyābhyāṃ tūttamadadhibhāvasāmarthyaṃ vyajyata ityarthaḥ /
tarhi śaktivyañjako 'pi sahāyo brahmaṇo vācyaḥ, tatrāha-paripūrṇoti /
nirapekṣamāyāśaktikamityarthaḥ /
tādṛśaśaktau mānamāha-śrutiśceti //24//


END BsCom_2,1.8.24

____________________________________________________________________________________________

START BsCom_2,1.8.25



devādivad api loke | BBs_2,1.25 |

syādetat /
upapadyate kṣīrādīnāmacetanānāmanapekṣyāpi bāhyaṃ sādhanaṃ dadhyādibhāvaḥ, dṛṣṭatvāt /
cetanāḥ punaḥ kulālādayaḥ sādhanasāmagrīmapekṣyaiva tasmai kāryāya pravartamānā dṛśyante /
kathaṃ brahma cetanaṃ sadasahāyaṃ pravarteteti /
devādivaditi brūmaḥ /
yathā loke devāḥ pitara ṛṣaya ityevamādayo mahāprabhāvāścetanā api santo 'napekṣyaiva kiñcidbāhyaṃ sādhanamaiśvaryaviśeṣayogādabhidhyānamātreṇa svata eva bahūni nānāsaṃsthāni śarīrīṇi prāsādādīni ca rathādīni ca nirmimāṇā upalabhyante mantrārthavādetihāsapurāṇaprāmāṇyāt /
tantunābhaśca svata eva tantūnsṛjati /
balākā cāntareṇaiva śukraṃ garbhaṃ dhatte /
padminī cānapekṣya kiñcitprastānasādhanaṃ sarontarātsarontaraṃ pratiṣṭhate /
evaṃ cetanamapi brahmānapekṣya bāhyaṃ sādhanaṃ svata eva jagatsrakṣyati /
sa yadi brūyādya ete devādayo brahmaṇo dṛṣṭāntā upāttāste dārṣṭrāntikena brahmaṇā na samānā bhavanti /
śarīrameva hyacetanaṃ devādīnāṃ śarīrāntarādivibhūtyutpādana upādānaṃ natu cetana ātmā /
tantunābhyā ca kṣudratarajantubhakṣaṇāllālā kaṭhinatāmāpadyamānā tanturbhavati /
balākā ca stanayitnuravaśravaṇādgarbhaṃ dhatte /
padminī ca cetanaprayuktā satyacetanevaiva śarīreṇa sarontaropasarpaṇe vyāpriyate /
tasmānaite brahmaṇo dṛṣṭāntā iti /
taṃ prati brūyānnāyaṃ doṣaḥ /
kulālādidṛṣṭāntavailakṣaṇyamātrasya vivakṣitatvāditi /
yathā hi kulālādīnāṃ devādīnāṃ ca samāne cetanatve kulālādayaḥ kāryārambhe bāhyaṃ sādhanamapekṣante na devādayaḥ, tathā brahma cetanamapi na bāhyaṃ sādhanamapekṣiṣyata ityetadvākyaṃ devādyudāharaṇena vivakṣyāmaḥ /
tasmādyathaikasya sāmarthyaṃ dṛṣṭaṃ tathā sarveṣāmeva bhavitumarhatīti nāstyekānta ityabhiprāyaḥ // 25 //



----------------------

FN: lokyate jñāyater'thoneneti loko mantrārthavādādiśāstraṃ vṛddhavyavahāraśca /
abhidhyānaṃ saṃkalpaḥ /
yathā bhārate śrīkṛṣṇasya saṃkalpamātreṇa draupadyāḥ paṭaparamparotpattiḥ tathā asahāyasyāpi brahmaṇaḥ kāraṇatvam /



nanu brahma na kāraṇaṃ cetanatve satyasahāyatvānmṛdādiśūnyakulālādivaditi na kṣīrādau vyabhicāra iti sūtravyāvartyāṃ śaṅkāmāha-syadetaditi /
tasyāpi hetordevādau vyabhicāra ityāha-devādivaditi /
lokyate jñāyater'tho 'neneti loko mantrārthavādādiśāstraṃ vṛddhavyavahāraśca /
abhidhyānaṃ saṃkalpaḥ /
nanu devādyūrṇanābhāntadṛṣṭānteṣu śarīreṣu cetanatvaṃ nāsti, balākāpadminīcetanayorgarbhaprasthānakartṛtve meghaśabdaḥ śarīraṃ ca sahāyo 'sti, ato viśiṣṭahetorna vyabhicāra iti śaṅkate-sa yadi brūyādityādinā /
vyabhicāro 'stīti pariharati-taṃ prati brūyāditi /

ayaṃ doṣaḥ dṛṣṭāntavaiṣamyākhyaḥ /
atra hi hetau cetanatvamahandhīviṣayatvarūpaṃ cittādātmyāpannadehasādhāraṇaṃ grāhyaṃ na tu mukhyātmatvaṃ, tava kulāladṛṣṭānte sādhanavaikalyāpatteḥ /
asahāyatvaṃ ca cetanasya svātiriktahetuśūnyatvaṃ, tadubhayaṃ devādiṣvastīti vyabhicāraḥ, dehasya svāntaḥpātitvena svātiriktatvābhāvāt /
tathā ca kulālavailakṣaṇyaṃ devādīnāṃ ghaṭādikārye svātiriktānapekṣatvāt /
devavailakṣaṇyaṃ brahmaṇaḥ dehasyāpyanapekṣaṇāt /
naradevādīnāṃ kāryārambhe nārastyekarūpā sāmagrī /
śrūyate hi mahābhārate śrīkṛṣṇasya saṃkalpamātreṇa draupadyāḥ paṭaparamparotpattiḥ /
ataḥ siddhamasahāyasyāpi brahmaṇaḥ kāraṇatvam //25//


END BsCom_2,1.8.25

____________________________________________________________________________________________

START BsCom_2,1.9.26



9 kṛtsnaprasaktyadhikaraṇam / sū. 26-29

kṛtsnaprasaktir niravayavatvaśabdakopo vā | BBs_2,1.26 |

cetanamekamadvitīyaṃ brahma kṣīrādivaddevādivaccānapekṣya bāhyasādhanaṃ svayaṃ pariṇamamānaṃ jagataḥ kāraṇamiti sthitam /
śāstrārthapariśuddhaye tu punarākṣipati /
kṛtsnaprasaktiḥ kṛtsnasya brahmaṇaḥ kāryarūpeṇa pariṇāmaḥ prāpnoti,

niravayavatvāt /
yadi brahma pathivyādivatsāvayavamabhaviṣyattato 'syaikadeśaḥ paryaṇaṃsyadekadeśaścāvāsthāsyat /
niravayavaṃ tu brahma śrutibhyo 'vagamyate- 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19), 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantarohyajaḥ' (mu. 2.1.2), 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana eva' (bṛ. 2.4.12), 'sa eṣa neti netyātmā' (bṛ. 3.9.26), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvaviśeṣapratiṣedhinībhyaḥ /
tataścaikadeśapariṇāmasaṃbhavātkṛtsnapariṇāmaprasaktau satyāṃ mūlocchedaḥ prasajyeta /
draṣṭavyatopadeśānarthakyaṃ cāpannamayatnadraṣṭatvātkāryasya, tadvyatiriktasya ca brahmaṇo 'saṃbhavāt ajatvādiśabdakopaśca /
athaitaddoṣaparijihīrṣayā sāvayavameva brahmābhyupagamyeta tathāpi ye niravayavatvasya pratipādakāḥ śabdā udāhṛtāste prakuṣyeyuḥ /
sāvayavatve cānityatvaprasaṅga iti /
sarvathāyaṃ pakṣo na ghaṭayituṃ śakyata ityākṣipati // 26 //



----------------------

FN: paryaṇaṃsyat pariṇato 'bhaviṣyat /
ekadeśaścāvasthāsyadapariṇato 'bhaviṣyat /



kṛtsnaprasaktiḥ /
kṣīradṛṣṭāntena brahma pariṇāmīti bhramotpattyā pūrvapakṣe prāpte śāstrārtho vivarto na pariṇāma iti nirṇayārthamidamadhikaraṇamiti pūrvādhikaraṇenottarādhikaraṇasya kāryatvaṃ saṃgatimāha-cetanamiti /
niravayavādbrahmaṇo jagatsargaṃ vadan samanvayo viṣayaḥ /
sa kiṃ yanniravayavaṃ tanna pariṇāmīti nyāyena virudhyate na veti saṃdehe virudhyata iti pūrvapakṣasūtraṃ vyācaṣṭe-kṛtsneti /
brahma pariṇāmīti vadatā vaktavyaṃ brahma niravayavaṃ sāvayavaṃ vā /
ādye sarvasya brahmaṇaḥ pariṇāmātmanā sthitiḥ syādityuktaṃ vyatirekadṛṣṭāntena vivṛṇoti-yadi brahmetyādinā /
paryaṇaṃsyat pariṇato 'bhaviṣyat /
ekadeśaścāvāsthāsyadapariṇato 'bhaviṣyat /
uktaśrutibhyo niravayavatvasiddheḥ phalitaṃ doṣamāha-tataśceti /
yadā pariṇāmavyatirekeṇa mūlabrahmātmā nāsti tadātmā draṣṭavya ityupadeśor'thaśūnyaḥ syāditi doṣāntaramāha-draṣṭavyateti /
brahmaṇaḥ pariṇāmātmanā janmanāśāṅgīkāre 'ajo 'maraḥ'iti śrutivirodhaścetyāha-ajatvādīti /
sāvayavatvapakṣamāśaṅkya sūtraśeṣeṇa pariharati-athetyādinā //26//


END BsCom_2,1.9.26

____________________________________________________________________________________________

START BsCom_2,1.9.27



śrutes tu śabdamūlatvāt | BBs_2,1.27 |

tuśabdenākṣepaṃ pariharati /
na khalvasmatpakṣe kaścidapi doṣo 'sti /
na tāvatkṛtsnaprasaktirasti /
kutaḥ /
śruteḥ /
yathaiva hi brahmaṇo jagadutpattiḥ śrūyata evaṃ vikāravyatirekeṇāpi brahmaṇo 'vastānaṃ śrūyate, prakṛtivikārayorbhedena vyapadeśāt 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti, 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ /
pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti caivañjātīyakāt /
tathā hṛdayāyatanatvavacanātsatsaṃpattivacanācca /
yadi ca kṛtsnaṃ brahma kāryābhāvenopayuktaṃ syāt 'satā somya tadā saṃpanno bhavati' (chā. 6.81) iti suṣuptigataṃ viśeṣaṇamanupapannaṃ syāt /
vikṛtena brahmaṇā nityasaṃpannatvādivikṛtasya ca brahmaṇo 'bhāvāt /
tathendriyagocaratvapratiṣedhādbrahmaṇo vikārasya cendriyagocaratvopapatteḥ /
tasmādastyavikṛtaṃ brahma /
naca niravayavatvaśabdakopo 'sti, śrūyamāṇatvādeva niravayavatvasyāpyabhyupagamyamānatvāt /
śabdamūlaṃ ca brahma śabdapramāṇakaṃ nendriyādipramāṇakaṃ tadyathāśabdamabhyupagantavyam /
śabdaścobhayamapi brahmaṇaḥ pratipādayatyakṛtsnaprasaktiṃ niravayavatvaṃ ca /
laukikānāmapi maṇimantrauṣadhiprabhṛtīnāṃ deśakālanimittavaicitryavaśācchaktayo viruddhānekakāryaviṣayā dṛśyante /
tā api tāvannopadeśamantareṇa kevalena tarkeṇāvagantuṃ śakyante 'sya vastuna etāvatya etatsahāya etadviṣayā etatprayojanāśca śaktaya iti /
kimutācintyasvabhāvasya brahmaṇo rūpaṃ vinā śabdena na nirūpyeta /
tathācāhuḥ paurāṇikāḥ - 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet /
prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //
' iti tasmācchabdamūla evātīndriyārthayāthātmyādhigamaḥ /

nanu śabdenāpi na śakyate viruddhor'thaḥ pratyāyayituṃ niravayavaṃ ca brahma pariṇamate naca kṛtsnamiti /
yadi niravayavaṃ brahma syānnaiva pariṇameta /
kṛtsnameva vā pariṇameta /
atha kenacidrūpeṇa pariṇameta kenaciccāvatiṣṭheteti rūpabhedakalpanātsāvayavameva prasajyeta /
kriyāviṣaye hi 'atirātre ṣoḍaśinaṃ gṛhṇāti' 'nātirātre ṣoḍaśinaṃ gṛhṇāti' ityevañjātīyakāyāṃ virodhapratītāvapi vikalpāśrayaṇaṃ virodhaparihārakāraṇaṃ bhavati puruṣatantratvāccānuṣṭhānasya /
iha tu vikalpāśrayaṇenāpi na virodhaparihāraḥ saṃbhavatyapuruṣatantratvādvastunaḥ tasmāddurghaṭametaditi /

naiṣa doṣaḥ /
avidyākalpitarūpabhedābhyupagamāt /
nahyavidyākalpitena rūpabhedena sāvayavaṃ vastu saṃpadyate /
nahi timiropahatanayanenāneka iva candramā dṛśyamāno 'neka eva bhavati /
avidyākalpitena ca nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmakena tattvānyatvābhyāmanirvacanīyena brahma pariṇāmādisarvavyavahārāspadatvaṃ pratipadyate /
pāramārthikena ca rūpeṇa sarvavyavahārātītamapariṇamatavatiṣṭhate /
vācārambhaṇamātratvāccāvidyākalpitasya nāmarūpabhedasyeti na niravayavatvaṃ brahmaṇaḥ kupyati /
naceyaṃ pariṇāmaśrutiḥ pariṇāmapratipādanārthā, tatpratipattau phalānavagamāt /
sarvavyavahārahīnabrahmātmabhāvapratipādanārthā tveṣā, tatpratiphalāvagamāt /
'sa eṣa neti netyātmā' ityupakramyāha- 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) iti /
tasmādasmatpakṣe na kaścidapi doṣaprasaṅgo 'sti // 27 //




pariṇāmapakṣo durghaṭa iti yaduktaṃ tadasmādiṣṭameveti vivartavādena siddhāntayati-śruteriti /
svapakṣe pūrvoktadoṣadvayaṃ nāstīti sūtrayojanayā darśayati-tuśabdenetyādinā /
īkṣitṛtvena vyākartṛtvena cekṣaṇīyavyākartavyaprapañcāt pṛthagīśvarasattvaśruterna kṛtsnaprasaktirityāha-seyaṃ devateti /
nyūnādhikabhāvenāpi pṛthaksattvaṃ śrutamityāha-tāvāniti /
itaścāstyavikṛtaṃ brahmetyāha-tatheti /
'sa vā eṣa ātmā hṛdi'iti śruterasti dṛśyātiriktaṃ brahma /
'tadā 'iti suṣuptikālarūpaviśeṣaṇāccetyarthaḥ /
liṅgāntaramāha-tathendriyeti /
bhrūmyādervikārasyendriyagocaratvāt 'na cakṣuṣā gṛhyate'ityādiśrutyā brahmaṇastatpratiṣedhādavāṅmanasagocaratvaśruteścāsti kūṭasthaṃ brahmetyarthaḥ /
kṛtsnaprasaktidoṣo nāstītyuktvā dvitīyadoṣo 'pi nāstītyāha-naceti /
nanu brahma kāryātmanāpyasti, pṛthagapyasti cet sāvayavatvaṃ durvāraṃ, niravayavasyaikasya dvidhā sattvāyogāt, ato yaddvidhābhūtaṃ tatsāvayamiti tarkaviruddhaṃ brahmaṇo niravayavatvamiti vivartamajānataḥ śaṅkāṃ gūḍhāśaya eva pariharati-śabdamūlaṃ ceti /
yadā laukikānāṃ pratyakṣadṛṣṭānāmapi śaktiracintyā tadā śabdaikasamadhigamyasya brahmaṇaḥ kimu vaktavyam /
ato brahmaṇo niravayavatvaṃ dvidhābhāvaścetyubhayaṃ yathāśabdamabhyupagantavyam /
na tarkeṇa bādhanīyamityarthaḥ /
prakṛtibhyaḥ pratyakṣadṛṣṭavastusvabhāvebhyo yatparaṃ vilakṣaṇaṃ kevalopadeśagamyaṃ tadacintyasvarūpamiti smṛtyarthaḥ /
āśayānavabodhena śaṅkate-nanu śabdenāpīti /
yadvā brahma pariṇāmītyekadeśināmiyaṃ siddhāntasūtravyākhyā darśitā tāmākṣipati-nanviti /
śabdasya yogyatājñānasāpekṣatvādityarthaḥ /
nanu brahma sāvayavaṃ niravayavaṃ veti vikalpāśrayaṇe sarvaśrutisamādhānaṃ syādityata āha-kriyeti /
niravayavatve brahmaṇaḥ prakṛtitvaśrutivirodhaḥ, sāvayavatve niravayavatvaśabdavirodhaḥ, vikalpaśca vastunyayuktaḥ, ataḥ prakārāntarānupalambhācchrutīnāṃ prāmāṇyaṃ durghaṭamiti prāpte svāśayamuddhāṭayati-naiṣa doṣa iti /
niravayavasya vastunaḥ kūṭasthasyāpyavidyayā kalpitanāmarūpavikārāṅgīkārāddurghaṭatvadoṣo nāsti /
vāstavakauṭasthyasya kalpitavikāraprakṛtitvenāvirodhādityarthaḥ /
rūpabhedāṅgīkāre sāvayavatvaṃ syādityāśaṅkyoktaṃ vivṛṇoti-nahītyādinā /
kṛtsnaprasaktiṃ nirasya doṣāntaraṃ nirasyati-vācārambhaṇeti /
nanu śrutipratipādyasya pariṇāmasya kathaṃ mithyātmatvaṃ, tatrāha-na ceyamiti /
niṣprapañcabrahmādhīśeṣatvena sṛṣṭiranūdyate na pratipādyata ityasakṛdāveditam, ato vivartavāde na kaściddoṣa ityupasaṃharati-tasmāditi //27//


END BsCom_2,1.9.27

____________________________________________________________________________________________

START BsCom_2,1.9.28



ātmani caivaṃ vicitrāś ca hi | BBs_2,1.28 |

apica naivātra vivaditavyaṃ kathamekasminbrahmaṇi svarūpānupamardenaivānekākārā sṛṣṭiḥ syāditi /
yata ātmanyapyekasminsvapnadṛśi svarūpānupamardenaivānekākārā sṛṣṭiḥ paṭhyate- 'na tatra rathā na rathayogo na panthāno bhavantyatha rathārathayogānpathaḥ sṛjate' ( bṛ. 4.3.10) ityādinā /
loke 'pi devādiṣu māyāvyādiṣu ca svapnarūpānupamardenaiva vicitrā hastyaśvādisṛṣṭayo dṛśyante /
tathaikasminnapi brahmaṇi svarūpānupamardenaivānekākārā sṛṣṭirbhaviṣyatīti // 28 //




pūrvāvasthānāśenāvasthāntaraṃ pariṇāmaḥ, yathā dugdhasya dadhibhāvaḥ /
pūrvarūpānupamardenāvasthāntaraṃ vivartaḥ, yathā śukteḥ rajatabhāvaḥ /
tatra brahmaṇo vivartopādānatvaṃ svapnasākṣidṛṣṭāntena draḍhayanmāyāvādaṃ sphuṭayati sūtrakāraḥ-ātmani ceti /
rathayogāḥ aśvāḥ //28//


END BsCom_2,1.9.28

____________________________________________________________________________________________

START BsCom_2,1.9.29



svapakṣadoṣāc ca | BBs_2,1.29 |

pareṣāmapyeṣa samānaḥ svapakṣe doṣaḥ /
pradhānavādino 'pi hi niravayavamaparicchinnaṃ śabdādihīnaṃ pradhānaṃ sāvavasya paricchinnasya śabdādimataḥ kāryasya kāraṇamiti svapakṣaḥ /
tatrāpi kṛtsnaprasaktirniravayavatvātpradhānasya prāpnoti niravayavatvābhyupagamakopo vā /

nanu naiva tairniravayavaṃ pradhānamabhyupagamyate, sattvarajastamāṃsi trayo guṇā nityāsteṣāṃ sāmyāvasthā pradhāne tairevāvayavaistatsāvayavamiti /
naivañjātīyakena sāvayavatvena prakṛto doṣaḥ parihartuṃ pāryate /
yataḥ sattvarajastamasāmapyekaikasya samānaṃ niravayavatvam /
ekaikameva cetaradvayānugṛhītaṃ sajātīyasya prapañcasyopādānamiti samānatvātsvapakṣadoṣaprasaṅgasya /
tarkapratiṣṭhānātsāvayavatvameveti cet /

evavamapyanityatvādidoṣaprasaṅgaḥ /
atha śaktaya eva kāryavaicitryasūcitā avayavā ityabhiprāyaḥ /
tāstu brahmavādino 'pyavaśiṣṭāḥ /
tathāṇuvādino 'pyaṇuraṇvantareṇa saṃyujyamāno niravayavatvādyadi kārtsyena saṃyujyeta tataḥ prathimānupapatteraṇumātratvaprasaṅgaḥ /
athaikadeśena saṃyujyeta tathāpi niravayavatvābhyupagamakopa iti svapakṣe 'pi samāna eṣa doṣaḥ /
samānatvācca nānyanyatarasminneva pakṣa upakṣeptavyo bhavati /
parihṛtastu brahmavādinā svapakṣe doṣaḥ // 29 //



----------------------

FN: vaiśeṣikāṇāṃ hyaṇubhyāṃ saṃyujya hyaṇukamekamārabhyate, taistribhirhyaṇukaistryaṇukamekamārabhyata iti prakriyā /



kiñca kṛtsnaprasaktyādīnāṃ sāṃkhyādipakṣe 'pi doṣatvānnāsmān pratyudbhāvanīyatvaṃ, 'yaścobhayoḥ samo doṣaḥ'iti nyāyādityāha sūtrakāraḥ-svapakṣeti /
pradhānasya niravayavatve kṛtsnaprasaktiḥ sāvayavatve ca niravayavatvābhyupagamavirodha ityatra śaṅkate-nanviti /
kiṃ sāmyāvasthā guṇānāṃ vikāraḥ, samudāyo vā /
ādye tasyā na mūlaprakṛtitvaṃ, vikāratvāt /
dvitīye prapañcābhāvaḥ, samudāyasyāvastutvena mūlābhāvāt /
atha niravayavā guṇā eva vividhapariṇāmānāṃ prakṛtiriti cet, tarhi kṛtsnaprasaktermūlocchedo durvāra ityabhipretya pariharati-naivamityādinā /
iti yato 'taḥsamānatvānna vayaṃ paryanuyojyā ityanvayaḥ /
pratyekaṃ sattvādikamitaraguṇadvayasacivaṃ niravayavaṃ yadyupādānaṃ tarhi kṛtsnasyopādānasya kāryarūpatvaprasaktermūloccheda ityukterniravayavatvasādhakatarkasyābhāsatvādguṇānāṃ sāvayavatvameva pariṇāmitvena mṛdādivadato na kṛtsnaprasaktirekadeśapariṇāmasaṃbhavāditi śaṅkate-tarketi /
etaddoṣābhāve 'pi doṣāntaraṃ syāditi pariharati-evamapīti /
nanu guṇānāmavayavāstantuvadārambhakā na bhavanti kintu kāryavaicitryānumitāstadgatāḥ śaktaya ityāśaṅkya māyikaśaktibhirbrahmaṇo 'pi sāvayavatvaṃ tulyamityāha-athetyādinā /
aṇuvāde 'pi doṣasāmyamāha-tatheti /
sāṃkhyavaddoṣaḥ samāna iti saṃbandhaḥ /
niravayavayoḥ paramāṇvoḥ saṃyogo vyāpyavṛttiravyāpyavṛttirvā /
ādye tatkāryasya dvyaguṇakasyaikaparamāṇumātratvāpattiḥ prathimno 'dhikaparimāṇasyānupapatteḥ /
na hyaṇoraṇvantareṇoparyadhaḥ pārśvataśca vyāptau tato 'dhikadravyaṃ saṃbhavatiḥ dvitīye paramāṇvoḥ sāvayavatvāpattirityarthaḥ /
nanu tvaṃ cora ityukte tvamapi cora itivaddoṣasāmyoktirayuktetyata āha-parihṛtastviti /
uktaṃ hi māyāvāde svapnavatsarvaṃ sāmañjasyam, ato niravayave brahmaṇi samanvayasyāvirodha iti siddham //29//


END BsCom_2,1.9.29

____________________________________________________________________________________________

START BsCom_2,1.10.30



10 sarvopetādhikaraṇam / sū. 30-31

sarvopetā ca taddarśanāt | BBs_2,1.30 |

ekasyāpi brahmaṇo vicitraśaktiyogādupapadyate vicitro vikāraprapañca ityuktam /
tatpunaḥ kathamavagamyate paraṃ brahmeti /
taducyate /
sarvopetā ca taddarśanāt /
sarvaśaktiyuktā ca parā devatetyabhyupagantavyam /
kutaḥ /
taddarśanāt /
yathāhi darśayati śrutiḥ sarvaśaktiyogaṃ parasyā devatāyāḥ - 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto 'vākyanādaraḥ' (chā. 3.14.4), 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.7.1), 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.1.9), 'etasya vā akṣarasya praśāsane gārgisūryācandramasau vidhṛtau tiṣṭhataḥ' (bṛ. 3.8.9) ityevañjātīyakā // 30 //



----------------------

FN: abhyāttaḥ abhitovyāptaḥ /
avākī vāgindriyaśūnyaḥ /
anādaro niṣkāmaḥ /



sarvopetā /
māyāśaktimato brahmaṇo jagatsargaṃ vadataḥ samanvayasyāśarīrasya na māyeti nyāyena virodho 'sti na veti saṃdehe nyāyasyānābhāsatvādastīti pūrvapakṣe pūrvoktaśaktimattvasamarthanādekaviṣayatvaṃ saṃgatiṃ vadan siddhāntasūtraṃ vyācaṣṭe-ekasyetyādinā /
pūrvottarapakṣayorvirodhāvirodhau phalamityuktamevāpādasamāpteravagantavyam /
abhyāttaḥ abhito vyāptaḥ /
avākī vāgindriyaśūnyaḥ /
anādaro niṣkāmaḥ //30//


END BsCom_2,1.10.30

____________________________________________________________________________________________

START BsCom_2,1.10.31



vikaraṇatvān neti cet tad uktam | BBs_2,1.31 |

syādetat vikaraṇāṃ parāṃ devatāṃ śāsti śāstram- 'acakṣuṣkamaśrotramavāgamanāḥ' (bṛ.3.8.8) ityevañjātīyakam /
kathaṃ sā sarvaśaktiyuktāpi satī kāryāya prabhavet /
devādayo hi cetanāḥ sarvaśaktiyuktā api santa ādhyatmikakāryakaraṇasaṃpannā eva tasmaitasmai kāryāya prabhavanto vijñāyante /
kathañca 'neti neti' (bṛ. 3.9.23) iti pratiṣiddhasarvaviśeṣāyā devatāyāḥ sarvaśaktiyogaḥ saṃbhavediti cet /

yadatra vaktavyaṃ tatpurastādevoktam /
śratyavagāhyamevedamatigambhīraṃ brahma na tarkāvagāhyam /
naca yathaikasya sāmarthyaṃ dṛṣṭaṃ tathānyasyāpi sāmarthyena bhavitavyamiti niyamo 'stīti /
pratiṣiddhasarvaviśeṣasyāpi brahmaṇaḥ sarvaśaktiyogaḥ saṃbhavatītyetadapyavidyākalpitarūpabhedopanyāsenoktameva /
tathāca śāstram- 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ' (śvaṃ. 3.19) ityakaraṇasyāpi brahmaṇaḥ sarvasāmarthyayogaṃ darśayati // 31 //




pūrvapakṣanyāyamanūdya dūṣayati-vikaraṇatvāditi /
devādicetanānāṃ śaktānāmapi dehabhimāne satyeva kartṛtvaṃ dṛṣṭaṃ tadabhāve suṣupte tanna dṛṣṭaṃ, ato brahmaṇaḥ śaktatve 'pyadehatvānna kartṛtvam /
nāpyadehasya śaktiḥ saṃbhavatīti śaṅkārthaḥ /
vikaraṇasya jīvasya kartṛtvāsaṃbhave 'pīśvarasya saṃbhavatīti, 'devādivadapi loke'ityatroktam /
tatra śarīrasya kalpitasya māyāśrayatvāyogānnirviśeṣacinmātrasyaiva māyādhiṣṭhānatvaṃ yuktamiti samādhānārthaḥ //31//


END BsCom_2,1.10.31

____________________________________________________________________________________________

START BsCom_2,1.11.32



11 prayojanavattvādhikaraṇam. sū. 32-33

na prayojanavattvāt | BBs_2,1.32 |

anyathā punaścetanakartṛtvaṃ jagata ākṣipati /
na khalu cetanaḥ paramātmedaṃ jagadbimbaṃ viracayitumarhati /
kutaḥ /
prayojanavattvātpravṛttīnām /
cetano hi loke buddhipūrvakārī puruṣaḥ pravartamāno na mandopakramāmapi tāvatpravṛttimātmaprayojanānupayogināmārabhamāṇo dṛṣṭaḥ /
kimuta gurutarasaṃrambhām /
bhavati ca lokaprasiddhyanuvādinī śrutiḥ- 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavati' (bṛ. 2.4.5) iti gurutarasaṃrambhā ceyaṃ pravṛttiryaduccāvacaprapañcaṃ jagadbimbaṃ viracayitavyam /
yadīyamapi pravṛttiścetanasya paramātmana ātmaprayojanopayoginī parikalpyeta paritṛptitvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta /
prayojanābhāve vā pravṛttyabhāvo 'pi syāt /
atha cetano 'pi sannunmatto buddhyaparādhādantareṇaivātmaprayojanaṃ pravartamāno dṛṣṭastathā paramātmāpi pravartiṣyata ityucyeta /
tathā sati sarvajñatvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta /
tasmādaśliṣṭā cetanātsṛṣṭiriti // 32 //



----------------------

FN: buddhyaparādho vivekābhāvaḥ /



na prayojanavattvāt /
parivṛptādbrahmaṇo jagatsargaṃ vadan samanvayo viṣayaḥ /
sa kimabhrāntaścetano yaḥ sa niṣphalaṃ vastu na racayatīti nyāyena virudhyate na veti saṃdehe pūrvamadehasyāpi śrutibalāt śaktatvoktyā kartṛtvamuktaṃ tadākṣepasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-anyathetyādinā /
īśvarasya phalābhāve 'pi paraprayojanāya sṛṣṭau pravṛttirastvityāśaṅkya śrutimāha-bhavati ceti /
yā prekṣāvatpravṛttiḥ sā svaphalārtheti lokaprasiddhiḥ /
naca dayālupravṛttau vyabhicāraḥ, tasyāpi paraduḥkhāsahanaprayuktasvacittavyākulatānivṛttyarthitvāditi bhāvaḥ /
kiñca gurutarāyāsasya phalaṃ vācyamityāha-gurutareti /
tarhyastīśvarasyāpi pravṛttiḥ svārthetyata āha-yadīyamapīti /
asvārthatve pravṛttyabhāvaḥ pūrvoktaḥ syādityarthaḥ /
īśvaraḥ prekṣāvānna bhavatītyāśaṅkya śrutivirodhamāha-athetyādinā /
buddheraparādho vivekābhāvaḥ //32//


END BsCom_2,1.11.32

____________________________________________________________________________________________

START BsCom_2,1.11.33



lokavat tu līlākaivalyam | BBs_2,1.33 |

tuśabdenākṣepaṃ pariharati /
yathā loke kasyacidāptaiṣaṇasya vā vyatiriktaṃ kiñcitprayojanamabhisaṃdhāya kevalaṃ līlārūpāḥ pravṛttayaḥ krīḍāvihāreṣu bhavanti, yathā cocchvāsapraśvāsādayo 'nabhisaṃdhāya bāhyaṃ kiñcitprayojanaṃ svabhāvādeva saṃbhavanti evamīśvarasyāpyanapekṣya kiñcitprayojanāntaraṃ svabhāvādeva kevalaṃ līlārūpā pravṛttirbhaviṣyati /
na hīśvarasya prayojanāntaraṃ nirūpyamāṇaṃ nyāyataḥ śrutito vā saṃbhavati /
naca svabhāvaḥ paryanuyoktuṃ śakyate /

yadyapyasmākamiyaṃ jagadbimbaviracanā gurutarasaṃrambhevābhāti tathāpi parameśvarasya līlaiva kevaleyaṃ, aparimitaśaktitvāt /
yadi nāma loke līlāsvapi kiñcitsūkṣmaṃ prayojanamutprekṣyeta tathāpi naivātra kiñcitprayojanamutprekṣituṃ śakyate, āptakāmaśruteḥ /
nāpyapravṛttirunmattapravṛttirvā, sṛṣṭiśruteḥ, sarvajñaśruteśca /
naceyaṃ paramārthaviṣayā sṛṣṭiśrutiḥ avidyākalpitanāmarūpavyavahāragocaratvāt, brahmātmabhāvapratipādanaparatvāccetyetadapi naiva vismartavyam // 33 //



----------------------

FN: vyatiriktaṃ līlāyāḥ sakāśāditi yāvat /
sṛṣṭiśruterapravṛttirnāsti, sarvajñatvaśruterunmattatā nāstīti vibhāgaḥ /



uktanyāyasya rājñāṃ līlāyāṃ vyabhicāra iti siddhāntasūtraṃ vyācaṣṭe-tuśabdeneti /
vyatiriktaṃ /
līlātiriktam /
krīḍārūpā vihārā yeṣu ramyadeśeṣu teṣvityarthaḥ /
kadācidrājādīnāṃ līlāyā api kiñcit phalaṃ sukhollāsādikaṃ saṃbhāvyeta tathāpi niḥśvāsādau prekṣāvatpravṛttitvamasti na tu svasya tatroddeśyaṃ phalaṃ kiñcidastīti vyabhicārasthalāntaramāha-yathā ceti /
prāṇasya svabhāvaścalatvaṃ prārabdhaṃ vocchvāsādihetuḥ, īśvarasya svabhāvaḥ kālakarmasahitamāyā /
nanvīśvarasya jagadracanāyāḥ kevalalīlātvaṃ kimityucyate, phalameva kiñcit, kalpyatāṃ, tatrāha-nahīti /
āptakāmatvavyāghātādityarthaḥ /
nanvīśvarastūṣṇīṃ kimiti na tiṣṭhati, kimiti svasyāphalāṃ pareṣāṃ duḥkhāvahāṃ sṛṣṭiṃ karoti, tatrāha-naca svabhāva iti /
kāladharmādisāmāgryāṃ satyāṃ sṛṣṭeraparihāryatvādityarthaḥ /
yaduktaṃ gurutarāyāsatvāt phalaṃ vācyamiti, tatra hetvasiddhimāha-yadyapītyādinā /
alpapravṛtterapi phalaṃ vācyaṃ loke tathādarśanādityāditarkasyāgamabādhamāha-yadi nāmeti /
sṛṣṭiśruterapravṛttirnāsti, sarvajñatvaśruterunmattatā nāstīti vibhāgaḥ /
svapnasṛṣṭivadasyāḥ sṛṣṭermāyāmātratvānna phalāpekṣetyāha-na ceyamiti /
naca niṣphalasṛṣṭiśrutīnāmānarthakyaṃ, saphalabrahmadhīśeṣatvenārthavattvādiyuktaṃ na vismartavyamityarthaḥ //33//


END BsCom_2,1.11.33

____________________________________________________________________________________________

START BsCom_2,1.12.34



vaiṣamyanairghṛṇyādhikaraṇam / sū. 34-36

vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | BBs_2,1.34 |

punaśca jagajjanmādihetutvamīśvarasyākṣipyate sthūṇānikhanananyāyena pratijñātasyārthasya dṛḍhīkaraṇāya /
neśvaro jagataḥ kāraṇamupapadyate /
kutaḥ /
vaiṣamyanairghṛṇyaprasaṅgāt /
kāṃścidatyantasukhabhājaḥ karoti devādīn, kāṃścidatyantaduḥkhabhājaḥ paśvādīn, kāṃścinmadhyamabhogabhājo manuṣyādīnītyevaṃ viṣamāṃ sṛṣṭiṃ nirmimāṇasyaiśvarasya pṛthagjanasyeva rāgadveṣopapatteḥ /

śrutismṛtyavadhāritasvacchatvādīśvarasvabhāvavilopaḥ prasajyeta /
tathā khalajanairapi jugupsitaṃ nirghṛṇatvamatikrūratvaṃ duḥkhayogavidhānātsarvaprajopasaṃhārācca prasajyeta /
tasmādvaiṣamyanairghṛṇyaprasaṅgānneśvaraḥ kāraṇamityevaṃ prāpte brūmaḥ - vaiṣamyanairghṛṇye neśvarasya prasajyete /
kasmāt /
sāpekṣatvāt /
yadi hi nirapekṣaḥ kevala īśvaro viṣamāṃ sṛṣṭiṃ nirmimīte syātāmetau doṣau vaiṣamyaṃ nairghṛṇyaṃ ca /
natu nirapekṣasya nirmātṛtvamasti /
sāpekṣo hīśvaro viṣamāṃ sṛṣṭiṃ nirmimīte /
kimapekṣata iti cet /
dharmādharmāvapekṣata iti vadāmaḥ /
ataḥ sṛjyamānaprāṇidharmādharmāpekṣā viṣamā sṛṣṭiriti nāyamīślavarasyāparādhaḥ /
īśvarastu parjanyavaddraṣṭavyaḥ /
yathāhi parjanyo vrīhiyavādisṛṣṭau sādhāraṇaṃ kāraṇaṃ bhavati, vrīhiyavādivaiṣamye tu tattadbījagatānyevāsādhāraṇāni sāmarthyāni kāraṇāni bhavanti, evamīśvaro devamanuṣyādisṛṣṭau sādhāraṇaṃ kāraṇaṃ kṣavati /
devamanuṣyādivaiṣamye tu tattajjīvagatānyevāsādhāraṇāni karmāṇi kāraṇāni bhavantyevamīśvaraḥ sāpekṣatvānna vaiṣamyanairghṛṇyābhyāṃ duṣyati /
kathaṃ punaravagamyate sāpekṣa īśvaro nīcamadhyamottamaṃ saṃsāraṃ nirmimīta iti /
tathāhi darśayati śrutiḥ - 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣata eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' (kau.brā. 3.8) iti /
'puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena' (bṛ. 3.2.13) iti ca /
smṛtirapi prāṇikarmaviśeṣāpekṣameveśvarasyānugrahītatvaṃ ca darśayati- 'ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham' (bha.gī. 4.11) ityevañjātīyakā // 34 //



----------------------

FN: pṛthagjanaḥ pāmaraḥ /
yaṃ janumunninīṣate ūrdhvaṃ netumicchati taṃ sādhu kārayatyeṣa īśvara ityanvayaḥ /



vaiṣamyanairghṛṇye na /
nirdeṣādbrahmaṇo jagatsargaṃ bruvan samanvayo viṣayaḥ /
sa kiṃ yo viṣamakārī sa doṣavāniti nyāyena virudhyate na veti saṃdehe pūrvatra līlayā yatsraṣṭṛtvamuktaṃ tadeva karmādisāpekṣasya na yuktamanīśvaratvāpatteḥ, nirapekṣatve rāgādidoṣāpatterityākṣepasaṃgatyā pūrvapakṣayati-punaścetyādinā /
brahmaiva jagatkāraṇamiti janmādisūtre pratijñātor'thaḥ /
pṛthagjanaḥ pāmaraḥ, 'niravadyaṃ nirañjanam'iti śrutiḥ, 'na me dveṣyo 'sti na priyaḥ'iti smṛtiḥ /
svacchatvādītyādipadena kūṭasthatvāgrahaḥ, svacchatvādiścāsāvīśvarasvabhāvaśceti vigrahaḥ /
nimittamanapekṣya viṣamakāritve vaiṣamyādidoṣaḥ syāt, na tvanapekṣatvamīśvarasyāstīti siddhāntayati-evaṃ prāpta ityādinā /
naca sāpekṣatve anīśvaratvaṃ, sevāmapekṣya phaladātari rājñīśvaratvānapāyāt /
nanu tarhi dharmādharmābhyāmeva vicitrā sṛṣṭirastu kimīśvareṇetyata āha-īśvarastu parjanyavaditi /
sādhāraṇahetusahitasyaivāsādhāraṇahetoḥ kāryakāritvānneśvaravaiyarthyaṃ, anyathā parjanyavaiyarthyaprasaṅgāditi bhāvaḥ /
yaṃ janamunninīṣate ūrdhvaṃ netumicchati taṃ sādhu kārayatyeṣa īśvara ityanvayaḥ /
naca kañcijjanaṃ sādhu kañcidasādhu karma kārayato vaiṣamyaṃ tadavasthamiti vācyaṃ, anādipūrvārjitasādhvasādhuvāsanayā svabhāvena janasya tattatkarmasu pravṛttāvīśvarasya sādhāraṇahetutvāt /
ato 'navadya īśvara iti bhāvaḥ //34//


END BsCom_2,1.12.34

____________________________________________________________________________________________

START BsCom_2,1.12.35



na karmāvibhāgād iti cen nānāditvād | BBs_2,1.35 |

'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti prāksṛṣṭeravibhāgāvadhāraṇānnāsti karma yadapekṣya viṣamā sṛṣṭiḥ syāt /
sṛṣṭyuttarakālaṃ hi śarīrādivibhāgāpekṣaṃ karma, karmāpekṣaśca śarīrādivibhāga itītaretarāśrayatvaṃ prasajyeta /
ato vibhāgādūrdhvaṃ karmāpekṣa īśvaraḥ pravartatāṃ nāma /
prāgvibhāgādvaicitryanimittasya karmaṇo 'bhāvāttulyaivādyā sṛṣṭiḥ prāpnotīti cet /

naiṣa doṣaḥ /
anāditvātsaṃsārasya /
bhavedeṣa doṣo yadyādimānsaṃsāraḥ syāt /
anādau tu saṃsāre bījāṅ kuravaddhetumadbhāvena karmaṇaḥ sargavaiṣamyasya ca pravṛttirna virudhyate // 35 //




prathamasargasya vaiṣamyahetukarmābhāvādekarūpatvaṃ syāt, tathā tathā taduttarakalpānāmapītyākṣipya samādhatte sūtrakāraḥ-na karmeti /
prathamasṛṣṭeḥ paścādbhāvikarmakṛtaṃ vaiṣamyamityāśaṅkyānyonyāśrayamāha-sṛṣṭyuttareti /
ādyā sṛṣṭirityupalakṣaṇam /
ādāvekarūpatve madhye viṣamakarmotpattau hetvabhāvenottarasṛṣṭīnāmapi tulyatvasya durvāratvāditi draṣṭavyam /
parihāraḥ sugamaḥ //35//


END BsCom_2,1.12.35

____________________________________________________________________________________________

START BsCom_2,1.12.36



kathaṃ punaravagamyate 'nādireṣa saṃsāra iti /
ata uttaraṃ paṭhati -

upapadyate cāpy upalabhyate ca | BBs_2,1.36 |

upapadyate ca saṃsārasyānāditvam /
ādimattve hi saṃsārasyākasmādudbhūtermuktānāmapi punaḥ saṃsārodbhūtiprasaṅgaḥ, akṛtābhyāgamaprasaṅgaśca, sukhaduḥkhādivaiṣamyasya nirnimittatvāt /
naceśvaro vaiṣamyaheturityuktam /
nacāvidyā kevalā vaiṣamyasya kāraṇaṃ, ekarūpatvāt /
rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāt /
naca karmāntareṇa śarīraṃ saṃbhavati, naca śarīramantareṇa karma saṃbhavatītītaretarāśrayatvaprasaṅgaḥ /
anāditve tu bījāṅ kuranyāyenopapatterna kaściddoṣo bhavati /
upalabhyate ca saṃsārasyānāditvaṃ śrutismṛtyoḥ /
śrutau tāvat 'anena jīvenātmanā' (chā. 6.3.2) iti sargapramukhe śārīramātmānaṃ jīvaśabdena prāṇadhāraṇanimittenābhilapannanādiḥ saṃsāra iti darśayati /
ādimattve tu prāganavadhāritaprāṇaḥ san kathaṃ prāṇādadhāraṇanimittena jīvaśabdena sargapramukhe 'bhilapyeta /
naca dhārayiṣyatītyato 'bhilapyeta /
anāgatāddhi saṃndhādatītaḥ saṃbandho balavānbhavati, abhiniṣpannatvāt /
'sūryācandramasau dhātā yathāpūrvamakalpayat' (ṛ.saṃ 10.190.3) iti ca mantravarṇaḥ pūrvakalpasadbhāvaṃ darśayati /
smṛtāvapyanāditvaṃ saṃsārasyopalabhyate- 'na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā' (gī. 15.3) iti /
purāṇe cātītānāgatānāṃ ca kalpanāṃ na parimāṇamastīti sthāpitam // 36 //




prathamaḥ sargaḥ kaścinnāstītyatra pramāṇaṃ pṛcchati-kathaṃ punariti /
upapattisahataśrutyādikaṃ pramāṇamiti sūtravyākhyayā darśayati-upapadyata iti /
hetuṃ vinaiva sārgāṅgīkāre jñānakarmakāṇḍavaiyarthyaṃ syādityarthaḥ /
nanu sukhādivaiṣamye īśvaro 'vidyā vā heturastvityāśaṅkya krameṇa dūṣayati-naceśvara ityādinā /
kastarhi hetuḥ, tatrāha-rāgādīti /
rāgadvaiṣamohāḥ kleśāsteṣāṃ vāsanābhirākṣiptāni karmāṇi dharmādharmavyāmiśrarūpāṇi, tadapekṣā tvavidyā sukhādisargavaicitryahetuḥ /
tasmādavidyāsahakāricatvena kleśakarmaṇāmanādipravāho 'ṅgīkartavya iti bhāvaḥ /
kiñca sṛṣṭeḥ sāditve prathamaśarīrasyotpattirna saṃbhavati, hetvabhāvāt /
naca karma hetuḥ, śarīrātprākkarmāsaṃbhavāt /
tasmāt karmaśarīrayoranyonyāśrayaparihārāya sarvaireva vādibhiḥ saṃsārasyānāditvamaṅgīkāryamityāha-naceti /
sargapramukhe sṛṣṭyādau prāganavadhāritaprāṇo 'pi san pratyagātmā bhāvidhāraṇanimittena jīvaśabdenocyatāmityatrāha-naca dhārayiṣyatīti /
'gṛhasthaḥ sadṛśīṃ bhāryāmupeyāt'ityādāvagatyā bhāvivṛttyāśrayaṇamiti bhāvaḥ /
asya saṃsāravṛkṣasya svarūpaṃ satyaṃ mithyā vetyupadeśaṃ vinā nopalabhyate /
jñānaṃ vinānto 'pi nāsti /
nāpyādirupalabhyate, asattvādeva /
naca saṃpratiṣṭhā madhye sthitiḥ, dṛṣṭanaṣṭasvarūpatvāditi gītāvākyārthaḥ /
saṃsārasyānāditve 'pi mithyātvāt 'ekamevādvitīyam'ityavadhāraṇamupapannam /
tasmānniravadye brahmaṇi samanvayāvirodha iti siddham //36//


END BsCom_2,1.12.36

____________________________________________________________________________________________

START BsCom_2,1.13.37



13 sarvadharmopapattyadhikaraṇam. sū. 37

sarvadharmopapatteś ca | BBs_2,1.37 |

cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiścetyasminnavadhārite vedārthe parairupakṣiptānvilakṣaṇatvādīndoṣānparyahārṣīdācāryaḥ /
idānīṃ parapakṣapratiṣedhapradhānaṃ prakaraṇaṃ prāripsamāṇaḥ svapakṣaparigrahapradhānaṃ prakaraṇamupasaṃharati /
yasmādasminbrahmaṇi kāraṇe parigṛhyamāṇe pradarśitena prakāreṇa sarve kāraṇadharmā upapadyante 'sarvajñaṃ sarvaśakti mahāmāyaṃ ca brahma' iti, tasmādanatiśaṅkanīyamidamaupaniṣadaṃ darśanamiti // 37 //



sarvadharmopapatteśca /
nirguṇasya brahmaṇo jagadupādanatvavādivedāntasamanvayo viṣayaḥ sa kiṃ yannirguṇaṃ tannopādānaṃ yathā rūpamiti nyāyena virudhyate na veti saṃdehe, bhavatvīśvarasya viṣamasṛṣṭinimittatvaṃ tatprayojakasya karmaṇaḥ sattvāt, natūpādānatvaṃ tadvyāpakasya saguṇatvasyābhāvāditi pratyudāharaṇena prāpte siddhāntasūtratātparyamāha-cetanamiti /
vivartopādānatvaṃ nirguṇasyāpyaviruddhaṃ, ajñātatvasya bhramādhiṣṭhānatvaprayojakasya sattvāt, saguṇatvaṃ tvavyāpakaṃ śabdādiguṇeṣu nityatvādibhramadarśanāditi bhāvaḥ /
yadyapi sarvajñatvaṃ sarvaśaktitvaṃ ca loke kāraṇadharmatvenāprasiddhaṃ tathāpi yo yasya kartā sa tasya sarvasya jñātā śaktaśceti prasiddham, īśvarasyapi sarvakartṛtvaśravaṇātprasiddhyanusāreṇārthānniratiśayasarvajñatvaṃ sarvaśaktitvaṃ ca sidhyatītyabhisaṃdhāyāha-sarvajñaṃ sarvaśaktīti /
mahāmāyamiti /

kartṛtvopādānatvakathane sarvaśaṅkāpaṅkakṣālanāyoktam /
tasmādaupaniṣadasiddhānte na kaściddoṣa iti siddham //37//


END BsCom_2,1.13.37



iti śrīgovindabhagavatpūjyapādaśiṣyaśaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya prathamaḥ pādaḥ samāptaḥ // 1 //



iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyasyādhyāyasya prathamapādaḥ samāptaḥ //1//



// iti dvitīyādhyāyasya sāṃkhyayogakāṇādādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihārākhyaḥ prathamaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________



dvitīyādhyāye dvitīyaḥ pādaḥ //


sāṃkhyatārkikabauddhāśca jaināḥ pāśupatādayaḥ /
yasya tattvaṃ na jānanti taṃ vande raghupuṅgavam //1//



____________________________________________________________________________________________

START BsCom_2,2.1.1



racanānupapatteś ca nānumānaṃ | BBs_2,2.1 |

yadyapīdaṃ vedāntavākyānāmaidaṃparyaṃ nirūpayituṃ śāstraṃ pravṛttaṃ na tarkśāstravat devalābhir yuktibhiḥ kaṃcit siddhāntaṃ sādhayituṃ dūṣayituṃ vā pravṛttam /
tathāpi vedāntavākyam api vyācakṣāṇaiḥ samyagdarśanapratipakṣabhūtāni sāṃkhyādidarśanāni nirākaraṇīyāṇīti tadarthaḥ paraḥ pādaḥ pravartate /
vedāntārthanirṇayasya ca samyagdarśanārthatvāt tannirṇayena svapakṣasthāpanaṃ prathamaṃ kṛtaṃ taddyabhyarhitaṃ parapakṣapratyākhyānād iti /
nanu mumukṣūṇāṃ mokṣasādhanatvena samyagdarśananirūpaṇāya svapakṣasthāpanam eva kevalaṃ kartuṃ yuktaṃ kiṃ parapakṣanirākaraṇena paradveṣakareṇa /
bāḍham evam /
tathāpi mahājanaparigṛhītāni mahānti sāṃkhyāditantrāṇi samyagdarśanāpadeśena pravṛttānyupalabhya bhavet keṣāṃcin mandamatīnām etāny api samyagdarśanāyopadeyānītyapekṣā /
tathā yuktagāḍhatvasaṃbhavena sarvajñabhāṣitatvācca śraddhā ca teṣvityatastadasāratopapādanāya prayatyate /
nanu 'īkṣaternāśabdam' (bra,sū. 1.1.5), 'kāmācca nānumānāpekṣā' (bra,sū. 1.1.18) 'etena sarve vyākhyātā vyākhyātāḥ' (bra,sū. 1.4.28) iti ca pūrvatrāpi sāṃkhyādipakṣapratikṣepaḥ kṛtaḥ, kiṃ punaḥ kṛtakaraṇeneti /
taducyate- sāṃkhyādayaḥ svapakṣasthāpanāya vedāntavākyānyapyudāhṛtya svapakṣānuguṇenaiva yojayanto vyācakṣate, teṣāṃ yadvyākhyānaṃ tadvyākhyanābhāsaṃ na samyagvyakhyānamityetāvatpūrvaṃ kṛtam /
iha tu vākyanirapekṣaḥ svatantrastadyuktipratiṣedhaḥ kriyata ityeṣa viśeṣaḥ /
tatra sāṃkhyā manyante- yathā ghaṭaśarāvādayo bhedā mṛdātmanānvīyamānā mṛdātmakasāmānyapūrvakā loke dṛṣṭāḥ, tathā sarva eva bāhyādhyātmikā bhedāḥ sukhaduḥkhamohātmatayānvīyamānāḥ sukhaduḥkhamohātmakasāmānyapūrvikā bhavitumarhanti /
yattatsukhaduḥkhamohātmakaṃ sāmānyaṃ tatttriguṇaṃ pradhānaṃ mṛdvadacetanaṃ cetanasya puruṣārthaṃ sādhayituṃ svabhāvenaiva vicitreṇa vikārātmanā vivartata iti /
tathā pariṇāmādibhirapi liṅgaistadeva pradhānamanuminute /
tatra vadāmaḥ - yadi dṛṣṭāntabalenaivaitannirūpyeta, nācetanaṃ loke cetanānadhiṣṭhitaṃ svatantraṃ kiñcidviśiṣṭapuruṣārthanirvartanasamarthānvikārānviracayaddṛṣṭam /
gehaprāsādaśayanāsanavihārabhūmyādayo hi loke prajñāvadbhiḥ śilpibhiryathākālaṃ sukhaduḥkhaprāptiparihārayogyā racitā dṛśyante /
tathedaṃ jagadakhilaṃ pṛthivyādi nānākarmaphalopabhogayogyaṃ bāhyam, ādhyatmikaṃ ca śarīrādi nānājātyanvitaṃ pratiniyatāvayavavinyāsamanekakarmaphalānubhavādhiṣṭhānaṃ dṛśyamānaṃ prajñāvadbhiḥ saṃbhāvitatamaiḥ śilpibhirmanasāpyālocayitumaśakyaṃ sat kathamacetanaṃ pradhānaṃ racayet /
loṣṭapāṣāṇādiṣvadṛṣṭatvāt /
mṛdādiṣvapi kumabhakārādyadhiṣṭhiteṣu viśiṣṭākārā racanā dṛśyate tadvatpradhānasyāpi cetanāntarādiṣṭhitatvaprasaṅgaḥ /
naca mṛdādyupādānasvarūpavyapāśrayeṇaiva dharmeṇa mūlakāraṇamavadhāraṇīyaṃ na bāhyakumbhakārādivyapāśrayeṇeti kiñcinniyāmakamasti /
nacaivaṃ sati kiñcidvirudhyate, pratyuta śrutiranugṛhyate cetanakāraṇasamarpaṇāt /
ato racanānupapatteśca hetornācetanaṃ jagatkāraṇamanumantavyaṃ bhavati /
anvayādyanupapatteśceti caśabdena hetorasiddhiṃ samuccinoti /
nahi bāhyādhyātmikānāṃ bhedānāṃ sukhaduḥkhamohātmakatayānvaya upapadyate, sukhādīnāṃ cāntaratvapratīteḥ, śabdādīnāṃ cātadrūpatvapratīteḥ /
tannimittatvapratīteśca /
śabdādyaviśeṣe 'pi ca bhāvanāviśeṣātsukhādiviśeṣopalabdheḥ /
tathā parimitānāṃ bhedānāṃ mūlāṅ kurādīnāṃ saṃsargapūrvakatvaṃ dṛṣṭvā bāhyādhyātmikānāṃ bhedānāṃ parimitatvātsaṃsargapūrvakatvamanumimānasya sattvarajastamasāmapi saṃsargapīrvakatvaprasaṅgaḥ parimitatvaviśeṣāt /
kāryakāraṇabhāvastu prekṣāpūrvakanirmitānāṃ śayanāsanādīnāṃ dṛṣṭa iti na kāryakāraṇabhāvādbāhyādhyātmikānāṃ bhedānāmacetanapūrvakatvaṃ śakyaṃ kalpayitum // 1 //



----------------------

FN: apadeśena vyājena /



brahmaṇi sarvadharmopapattivat pradhāne 'pi tadupapattimāśaṅkya nirācaṣṭe-racanānupapatteśca nānumānam /
nanu mumukṣūṇāṃ vākyārthanirṇayapratibandhanirāsāya vedāntānāṃ tātparyaṃ niścetumidaṃ śāstramārabdhaṃ tacca nirdeṣatayā niścitaṃ, tataḥ parapakṣanirāsātmako 'yaṃ pādo 'smin śāstre na saṃgataḥ, tannirāsasya mumakṣvanapekṣitatvādityākṣipati-yadyapīti /
parapakṣanirākaraṇaṃ vināsvapakṣasthairyāyogāttatkartavyamityāha-tathāpīti /
tarhi svapakṣasthāpanātprāgeva parapakṣapratyākhyānaṃ kāryamityata āha-vedāntārtheti /
vedāntatātparyanirṇayasya phalavajjñānakaraṇāntarbhāvādabhyarhitatvam /
nanu rāgadveṣakaraṇatvāt paramatanirākaraṇaṃ na kāryamiti śaṅkate-nanviti /
tattvanirṇayapradhānā khalviyaṃ kathārabdhā,

tattvanirṇayaśca paramateṣvaśraddhāṃ vinā na sidhyati, sā ca teṣu bhrāntimūlatvaniścayaṃ vinā na sidhyati, sa ca imaṃ pādaṃ vinā neti svasiddhāntasaṃrakṣaṇārthatvātpradhānasidhyarthatvādayaṃ pādo 'smin śāstre saṃgataḥ, saṃgatatvādvītarāgeṇāpi kartavya ityabhisaṃdhāyoktāṅgīkāreṇa samādhatte-bāḍhamityādinā /
apadeśena vyājena /
mandamatīnām teṣu śraddhānimittāni bahūni santīti tannirāsāya yatnaḥ kriyata ityarthaḥ /
svamataśraddhāparamatadveṣau tu pradhānasiddhyarthatvādaṅgīkṛtau /
nāpyayaṃ dveṣaḥ /
parapakṣatvabuddhyā hi nirāso dveṣamāvahati na tu tattavanirṇayecchayā kṛta iti mantavyam /
paunaruktyam śaṅkate-nanvīkṣateriti /
pūrvaṃ sāṃkhyādīnāṃ śrutyarthānugrāhakartakanirāsādaśrautatvamuktam, saṃprati śrutyanapekṣāstadīyāḥ svatantrā yuktayo nirasyanta ityarthabhedānna punaruktirityāha-taducyataiti /
pradhānamacetanaṃ jagadupādānamiti sāṃkhyasiddhānto 'tra viṣayaḥ sa kiṃ pramāṇamūlo bhrāntimūlo veti saṃdehe 'sarvadharmopapatteśca'ityuktadharmāṇāṃ pradhāne saṃbhavāttadevopādānamityākṣepasaṃgatyā pramāṇamūlatvaṃ darśayan pūravapakṣamāha-tatra sākhyāiti /
svasiddhāntajñānasya paramatanirāsaṃ pratyupajīvyatvāt pādayoḥsaṃgatiḥ /
paramatanirāsātmakatmātsarveṣāmadhikaraṇānāmetatpādasaṃgatiḥ /
pūrvapakṣe pramāṇamūlamatavirodhāduktaśrutyarthasamanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhirityāpādaṃ draṣṭavyam /
mūlaśrautasamanvayadārḍhyārthatvādasya pādasya śrutisaṃgatiriti vivekaḥ /
bhidyanta iti bhedā vikārāḥ, ye vikārā yenānvitāste tatprakṛtikā iti vyāptimāha-yatheti /
sarvaṃ kāryaṃ sukhaduḥkhamohātmakavastuprakṛtikaṃ, tadanvitatvāt, ghaṭādivadityanumānamāha-tatheti /
kimarthaṃ pradhānaṃ pariṇamate, tatrāha-cetanasyeti /
artho bhogāpavargarūpaḥ, tadarthaṃ svabhāvata eva pravartate na tu kenaciccetanena preryata ityarthaḥ /
taduktam-'puruṣārtha eva heturna kenacitkāryate karaṇam'iti /
anumānāntarāṇi tairuktāni smārayati-tatheti /
uktaṃ hi-'bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca /
kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya //
'iti /
atra kārikāyāṃ samanvayāditi liṅgaṃ vyākhyātam /
śiṣṭāni vyākhyāyante /
tathā hi-kṣityādīnāṃ bhedānāṃ kāraṇamavyaktamasti, parimitatvāt, ghaṭavat /
na ca dṛṣṭānte sādhyavaikalyaṃ, ghaṭotpatteḥ prāganabhivyaktaghaṭādirūpakāryaviśiṣṭatvena mṛdo 'pyavyaktatvāt /
tathā ghaṭādīnāṃ kāraṇaśaktitaḥ pravṛttermahadādikāryāṇāmapi kāraṇaśaktitaḥ pravṛttirvācyā, tacchaktimatkāraṇamavyaktam /
kiñca kāraṇātkāryasya vibhāgo janma dṛśyate kṣitermṛttikā jāyate tato ghaṭa iti /
evamavibhāgaḥ prātilomyena pralayo dṛśyate ghaṭasya mṛttikāyāṃ layaḥ tasyāḥ kṣitau kṣiterapsu apāṃ tejasīti /
etau vibhāgāvibhāgau vaiśvarūpyasya vicitrasya bhāvajātasya dṛśyamānau pṛthakpakṣīkṛtau kvacitkāraṇe viśrāntau vibhāgatvādavibhāgatvācca mṛdi ghaṭavibhāgāvibhāgavadityarthaḥ /
siddhāntayati-tatra vadāma iti /
kimanumānairacetanaprakṛtikatvaṃ jagataḥ sādhyate, svatantrācetanaprakṛtikatvaṃ vā /
ādye siddhasādhanatā, asmābhiranāditriguṇamāyāṅgīkārāt /
dvitīye ghaṭādidṛṣṭānte sādhyāprasiddhirityāha-yadīti /
svatantramacetanaṃ prakṛtirityetaddṛṣṭāntabalena tadā nirūpyeta yadi dṛṣṭāntaḥ kvacitsyāt /
nanu dṛṣṭaḥ kvacidityanvayaḥ /
svatantrapadārthamāha-cetanānadhiṣṭitamiti /
parakīyasya sādhyasyāprasiddhimuktvā satpratipakṣaṃ vaktuṃ yadvicitraracanātmakaṃ kāryaṃ taccetanādhiṣṭhitācetanaprakṛtikamiti vyāptimāha-geheti /
idaṃ jagadccetanādhiṣcitācetanaprakṛtikaṃ, kāryatvāt, gehavaditi prayogaḥ /
vipakṣe vicitraracanānupapattirūpaṃ sūtroktaṃ bādhakatarkaṃ vaktuṃ jagato vaicitryamāha-tatheti /
bāhyaṃ pṛthivyādi bhogyam, ādhyātmikaṃ śarīrādi ca bhogādhiṣchānamiti vibhāgaḥ /
pratiniyato 'sādhāraṇo 'vayavānāṃ vinyāso racanā yasya tadityarthaḥ /
itthaṃ vicitraṃ jagaccetanānadhiṣṭhitā jaḍaprakṛtiḥ kathaṃ racayet /
na kathamapītyarthaḥ /
yaccetanānadhiṣṭhitamacetanaṃ tanna kāryakārīti vyāptimuktatarkamūlabhūtāmāha-loṣṭeti /
cetanāpreriteṣu loṣṭādiṣu kāryakāritvādarśanādityarthaḥ /
kiñcānādijaḍaprakṛtiścetanādhiṣṭitā, pariṇāmitvāt, mṛdādivadityāha-mṛditi /
nanu mṛdādidṛṣṭānte dvayamapyastyacetanatvaṃ cetanādhiṣṭhitatvaṃ ceti, tatra pariṇāmitvahetoracetanatvameva vyāpakaṃ mṛdādisvarūpatvenāntaraṅgatvāt, natu cetanādhiṣṭhitatvaṃ vyāpakaṃ, tasya mṛdādibāhyakulālādisāpekṣatvena bahiraṅgatvāt, tathā ca pariṇāmitve 'pi mūlaprakṛteracetanatvadharmeṇaiva yogo na cetanādhiṣṭitatvenetyāśaṅkya niṣedhati-naceti /
mahānasadṛṣṭānte 'ntaraṅgasyāpi mahānasasvarūpasya dhūmavyāpakatvaṃ nāsti tadbhinnasya bahiraṅgasyāpi vahnestadastītyantaraṅgatvaṃ vyāpakatve prayojakaṃ na bhavatīti bhāvaḥ /
kiñca yadacetanaṃ taccetanādhiṣṭhitameva pariṇamata ityaṅgīkāre bādhakābhāvāt pratyuta śrutyanugrahācca tathāṅgīkāryamityāha-na caivaṃ satīti /
sukhaduḥkhamohānvayāditi hetorasiddhidyotanārthaṃ sūtre cakāra ityāha-anvayādyanupapatteśceti /
nānumānaṃ yuktamityarthaḥ /
ādiśabdaḥ parimāṇādigrahārthaḥ /
śbdādīnāṃ bāhyatvānubhavādāntarasukhādyātmakatvamasiddhaṃ tannimittatvācca /
nahi nimittanaimittikayorabhedena yogo 'sti, daṇḍaghaṭayoradarśanādityarthaḥ /
kiñca yadi ghaṭe mṛdvatsukhādikaṃ śabdādyanvitaṃ syāt tarhi sarvairaviśeṣeṇa sukhādikamupalabhyeta ghaṭe mṛdvat /
na tathopalabdhirastīti yogyānupalabdhyā hetvabhāvaniścaya ityāha-śabdādīti /
viṣayasyaikatve 'pi puruṣavāsanāvaicitryāt kasyacitsukhabuddhiḥ kasyacidduḥkhabuddhiḥ kasyacinmohabuddhirdṛśyate 'to viṣayāḥ sukhādyātmakā na bhavantītyarthaḥ /
evaṃ samanvayāditi hetuṃ dūṣayitvā parimāṇādihetūn dūṣayati-tatheti /
buddhyādīnāṃ parimitatvena saṃsargapūrvakatvasiddhau saṃsṛṣṭānyanekāni sattvarajastamāmasi siddhyanti, ekasmin saṃsargāsaṃbhavānna brahmasiddhiriti sāṃkhyasya bhāvaḥ /
kimidaṃ parimitatvaṃ, na tāvaddeśataḥ paricchedaḥ, pakṣāntargatākāśe tasyābhāvena bhāvāsiddheḥ /
nāpi kālataḥ paricchedaḥ, sāṃkhyaiḥ kālasyānaṅgīkārāt,

avidyāguṇasaṃsargeṇa siddhasādhanācca /
nāpi vastutaḥ paricchedaḥ, sattvādīnāṃ parasparaṃ bhinnatve satyapi sādhyābhāvena vyabhicārādityāha-sattveti /
yaduktaṃ kāryakāraṇavibhāgo yatra samāpyate tatpradhānamiti /
tanna /
brahmaṇi māyāyāṃ vā samāptisaṃbhavāt /
naca yaḥ kāryasya vibhāgaḥ sa cetanānadhiṣṭhitācetane samāpta iti vyāptirasti, sarvatrācetaneṣu cetanādhiṣṭānadarśanādityāha-kāryeti /
etenāvibhāgo 'pi vyākhyātaḥ /
yattu yatparimitaṃ tadavyaktaprakṛtipūrvakamiti vyāptyantaraṃ, tasyāpi guṇeṣvanādiṣu parimiteṣu vyabhicāraḥ /
etena sadṛśayoreva prakṛtivikārabhāvādacetanavikārāṇānacetanameva prakṛtiriti nirastam /
cetanādhiṣṭhitācetanaprakṛtikatve 'pi sādṛśyopapatteḥ, 'na vilakṣaṇatvāt'ityatra sādṛśyaniyamasya nirastatvācca /
evaṃ cetanādhīnakāraṇaśaktitaḥ kāryapravṛttisaṃbhavāt śaktitaḥ pravṛttiliṅgamanyathāsiddhamiti bhāvaḥ //1//


END BsCom_2,2.1.1

____________________________________________________________________________________________

START BsCom_2,2.1.2



pravṛtteś ca | BBs_2,2.2 |

āstāṃ tāvadiyaṃ racanā /
tatsiddhyarthā yā pravṛttiḥ sāmyāvasthānātpracyutiḥ sattvarajastamasāmaṅgāṅgibhāvarūpāpattirviśiṣṭakāryābhimukhapravṛttitā sāpi nācetanasya pradhānasya svatantrasyopapadyate, mṛdādiṣvadarśanādrathādiṣu ca /
nahi mṛdādayo rathādayo vā svayamacetanāḥ santaścetanaiḥ kulālādibhiraśvādibhirvānadhiṣṭhitā viśiṣṭakāryābhimukhapravṛttayo dṛśyante dṛṣṭāccādṛṣṭisiddhiḥ /
ataḥ pravṛttyanupapatterapi hetornācetanaṃ jagatkāraṇamanumātavyaṃ bhavati /

nanu cetanasyāpi pravṛttiḥ kevalasya na dṛṣṭā /

satyametat /
tathāpi cetanasaṃyuktasya rathāderacetanasya pravṛttidṛṣṭā /
natvacetanasaṃyuktasya cetanasya pravṛttirdṛṣṭā /
kiṃ punaratra yuktam /
yasminpravṛttirdṛṣṭā tasya sota yatasaṃyuktasya dṛṣṭā tasya seti /

nanu yasmindṛśyate pravṛttistasyaiva seti yuktamubhayoḥ pratyakṣatvāt /
natu pravṛttyāśrayatvena kevalaścetano rathādivatpratyakṣaḥ /
pravṛtyāśrayadehādisaṃyuktasyaiva tu cetanasya sadbhāvasiddhiḥ kevalācetanarathādivailakṣaṇyaṃ jīvadehasya dṛṣṭamiti /
ata eva ca pratyakṣe dehe sati darśanādasati cādarśanāddehasyaiva caitanyamapīti laukāyatikāḥ pratipannāḥ /
tasmādacetanasyaiva pravṛttiriti /

tadabhidhīyate- na brūmo yasminnacetane pravṛttirdṛśyate na tasya seti /
bhavatu tasyaiva sā /
sā tu cetanādbhavatīti brūmaḥ /
tadbhāve bhāvāttadabhāve cābhāvāt /
yathā kāṣṭhādivyapāśrayāpi dāhaprakāśalakṣaṇā vikriyānupalabhyamānāpi ca kevale jvalane jvalanādeva bhavati, tatsaṃyoge darśanāttadviyoge cādarśanāttadvat /
laukāyatikānāmapi cetana eva deho 'cetanānāṃ rathādīnāṃ pravartako dṛṣṭa ityavipratiṣiddhaṃ cetanasya pravartakatvam /

nanu tava dehādisaṃyuktasyāpyātmano vijñānasvarūpamātravyatirekeṇa pravṛttyanupapatteranupapannaṃ pravartakatvamiti cet /

na /
ayaskāntavadrūpādivacca pravṛttirahitasyāpi pravartakatvopapatteḥ /
yathāyaskānto maṇiḥ svayaṃ pravṛttirahito 'pyayasaḥ pravartako bhavati /
yathā vā rūpādayo viṣayāḥ svayaṃ pravṛttirahitā api cakṣurādīnāṃ pravartakābhavanti /
evaṃ pravṛttirahito 'pīśvaraḥ sarvagataḥ sarvātmā sarvajñaḥ sarvaśaktiśca san sarvaṃ pravartayedityupapannam /

ekatvātpravartyābhāve pravartakatvānupapattiriti cet /

na /
avidyāpratyupasthāpitanāmarūpamāyāveśavaśenāsakṛtpratyuktatvāt /
tasmātsaṃbhavati pravṛttiḥ sarvajñakāraṇatve natvacetanakāraṇatve // 2 //



----------------------

FN: ubhayoḥ pravṛttitadāśrayayoḥ /



svatantramacetanaṃ kāraṇatvena nānumātavyaṃ, tasya sṛṣṭyarthaṃ-pravṛtteḥanupapatteriti cakāreṇānupapattipadamanuṣajya sūtraṃ yojanīyam /
racanāpravṛttyoḥ ko bheda ityāśaṅkya pravṛttisvarūpamāha-sāmyeti /
guṇānāṃ kila sāmyāvasthā tattvānāṃ pralayaḥ, tadā na kiñcit kāryaṃ bhavati pralayābhāvaprasaṅgāt /
kintvādau sāmyapracyutirūpaṃ vaiṣamyaṃ bhavati, tataḥ kasyacidguṇasyāṅgitvamudbhūtatvena prādhānyaṃ kasyacidaṅgatvaṃ śeṣatvamityaṅgāṅgibhāvo bhavati, tasmin sati mahadādikāryotpādanātmikā pravṛttiḥ, tayā vividhakāryavinyāso racaneti bheda ityarthaḥ /
guṇānāṃ pravṛttiścetanādhiṣṭhānapūrvikā, pravṛttitvāt, rathādipravṛttivadityāha-sāpīti /
vipakṣe svatantre pravṛtyanupapattirityarthaḥ /
kecittu bhedānāṃ pravṛttiśaktimatvāccetanānadhiṣṭhatācetanaprakṛtikatvamiti śaktitaḥ pravṛttiriti liṅgaṃ vyācakṣate /
asyāpi guṇeṣu vyabhicāraḥ /
kāryatvaviśeṣaṇe ca viruddhatā, pravṛttiśaktimatve sati kāryatvasya ghaṭādiṣu cetanādhiṣṭitaprakṛtikatvenoktasādhyaviruddhena vyāptidarśanāditi 'pravṛtteśca'iti sūtreṇa jñāpitam /
nanu loke svatantrācetanānāṃ pravṛtyadarśane 'pi pradhāne sā pravṛttiḥ sidhyatu, tatrāha-dṛṣṭācceti /
anumānaśaraṇasya tava dṛṣṭantaṃ vinātīndriyārthasiddhyayogāditi bhāvaḥ /
nanu pradhānasya pravṛttiṃ khaṇḍayatā cetanasya sṛṣṭau pravṛttirvācyā sā na yukteti sāṃkhyaḥ śaṅkate-nanviti /
śuddhacetanasya pravṛttyayogamaṅgīkaroti-satyamiti /
tarhi kevalasyācetanasya pravṛttisiddhiranyathā sṛṣṭyayogāt /
, tatrāha-tathāpīti /
kevalasya cetanasyāpravṛttāvapi cetanācetanayormithaḥ saṃbandhātsṛṣṭipravṛttiriti bhāvaḥ /
imaṃ vedāntasiddhāntaṃ sāṃkhyo dūṣayati-na tviti /
sarvā pravṛttiracetanāśrayaiva dṛṣṭā /
na tvacetanasaṃbandhenāpicetanasya kvacitpravṛttirdṛṣṭā /
tasmānna cetanātsṛṣṭirityarthaḥ /
matadvayaṃ śrutvā madhyasthaḥ pṛcchati-kiṃ punariti /
yasminnacetane rathādau pravṛttirdṛṣṭā tasyaiva sā na cetanastatra heturiti kiṃ sāṃkhyamataṃ sādhu uta yena cetanenāśvādinā pravṛttistatprayuktā seti vedāntimataṃ vā sādhviti praśnārthaḥ /
sāṃkhya āha-nanviti /
ubhayoḥ /
pravṛttitadāśrayayorityarthaḥ /
dṛṣṭāśrayeṇaiva pravṛtterupapattāvadṛṣṭacetanapravṛttirna kalpyeti bhāvaḥ /
ātmano 'pratyakṣatve kathaṃ siddhiḥ, tatrāha-pravṛttīti /
jīvaddehasya rathādibhyo vailakṣaṇyaṃ prāṇādisatvaṃ liṅgaṃ dṛṣṭamiti kṛtvā cetanasya siddhirityanvayaḥ /
jīvaddehaḥ sātmakaḥ prāṇādimatvāt, vyatirekeṇa rathādivadityātmasiddhirityarthaḥ /
dehapravṛttiḥ svāśrayādanyena jñānavatā sahabhūtā, pravṛttitvāt,

rathapravṛttivadityanumānāntarasūcanāya pravṛttyāśrayetyuktam,

sadbhāvasiddhireva na pravartakatvamityevakārārthaḥ /
anumitasya sadbhāvamātreṇa pravṛttihetutve sarvatrākāśasyāpi hetutvaprasaṅgāditi bhāvaḥ /
ātmano 'pratyakṣatve cārvākāṇāṃ bhramo 'pi liṅgamityāha-ata eveti /
apratyakṣatvādevetyarthaḥ /
dehānyātmanaḥ pratyakṣatve bhramāsaṃbhavāditi bhāvaḥ /
darśanāt /
pravṛtticaitanyayoriti śeṣaḥ /
pravṛttiṃ pratyāśrayatvamacetanasyaivetyuktamaṅgīkṛtya cetanasya prayojakatvaṃ siddhāntī sādhayati-tadabhidhīyata iti /
rathādipravṛttāvaśvādicetanasyānvayavyatireko sphuṭau tābhyāṃ cetanasya pravartakatvaṃ bāhyānāmapi saṃmatamityāha-laukāyatikānāmapīti /
yaḥ pravartakaḥ saḥ svayaṃ pravṛttimānaśvādivaditi vyāpterātmani vyāpakābhāvānna pravartakatvamiti kaścicchaṅkate-nanviti /
maṇyādau vyabhicārānna vyāptiriti pariharati-neti /
vastuta ekatve 'pi kalpitaṃ dvaitaṃ pravartyamastītyāha-na /
avidyeti /
avidyakalpite nāmarūpaprapañce tayaivāvidyārūpayā māyayā ya āveśaścidātmanaḥ kalpitaḥ saṃbandhastasya vaśaḥ sāmarthyaṃ tenāntaryāmitvādikamīśvasyetyuktatvānna codyāvasara ityarthaḥ //2//


END BsCom_2,2.1.2

____________________________________________________________________________________________

START BsCom_2,2.1.3



payo 'mbuvac cet tatrāpi | BBs_2,2.3 |

syādetat /
yathā kṣīramacetanaṃ svabhāvenaiva vatsavivṛddhyarthaṃ pravartate, yathāca jalamacetanaṃ svabhāvenaiva lokopakārāya syandata evaṃ pradhānamacetanaṃ svabhāvenaiva puruṣārthasiddhaye pravartiṣyata iti /

naitatsādhūcyate /
yatastatrāpi payombunoścetanādhiṣṭhitayoreva pravṛttirityanumimīmahe /
ubhayavādiprasiddhe rathādavacetane kevale pravṛttyadarśanāt /
śāstraṃ ca 'yo 'psu tiṣṭhan yo 'po 'ntaro yamayati' (bṛ. 3.7.4), 'etasya vā akṣarasya praśāsane gārgi prācyonyā nadyaḥ syandante' (bṛ. 3.8.9) ityevañjātīyakaṃ samastasya lokaparispanditasyeśvarādhiṣṭhitatāṃ śrāvayati /
tasmātsādhyapakṣanikṣiptatvātpayombuvadityanupanyāsaḥ /
cetanāyāśca dhenvāḥ snehecchayā payasaḥ pravartakatvopapatteḥ /
vatsacoṣaṇena ca payasa ākṛṣyamāṇatvāt /
nacāmbuno 'pyatyantamanapekṣā, nimnabhūmyādyapekṣatvātsyandanasya /
cetanāpekṣatvaṃ tu sarvatropadarśitam /
'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra.sū. 2.1.24) ityatra tu bāhyanimittanirapekṣamapi svāśrayaṃ kāryaṃ bhavatītyetallokadṛṣṭyā nidarśitam /
śāstradṛṣṭyā tu punaḥ sarvatraiveśvarāpekṣatvamāpadyamānaṃ na parāṇudyate // 3 //



----------------------

FN: sādhyavattā pakṣeṇa tulyatvāt /
anupanyāsaḥ na vicārabhūmiḥ /



anādijaḍasya pravṛttiścetanādinā, pravṛttitvāt, rathādipravṛttivaditi sthitam /
tatra kṣīrādau vyabhicāramāśaṅkya tasyāpi pakṣasamatvenoktānumānādāgamena ca sādhyasiddhirna vyabhicāra iti sūtraṃ vyācaṣṭe-syādetadityādinā /
sādhyapakṣeti /
sādhyavatā pakṣeṇatulyatvādityarthaḥ /
anupanyāsaḥ /
na vyabhicārabhūmiriti yāvat /
kṣīre pravartakatvena dhenvādeḥ sattvācca na vyabhicāra ityāha-cetanāyāśceti /
upadarśitam /
anumānāgamābhyāmiti śeṣaḥ /
sūtrakārasya 'kṣīravaddhi' 'tatrāpi'iti ca vaktuḥ pūrvāparavirodhamāśaṅkya lokadṛṣṭyā śāstradṛṣṭyā ca sūtradvayamityavirodhamāha-upasaṃhāreti //3//


END BsCom_2,2.1.3

____________________________________________________________________________________________

START BsCom_2,2.1.4



vyatirekānavasthiteś cānapekṣatvāt | BBs_2,2.4 |

sāṃkhyānāṃ trayo guṇāḥ sāmyenāvatiṣṭhamānāḥ pradhānam /
natu tadvyatirekeṇa pradhānasya pravartakaṃ nivartakaṃ vā kiñcidbāhyamapekṣyamavastitamasti /
puruṣastūdāsīno na pravartako na nivartaka ityato 'napekṣaṃ pradhānaṃ, anapekṣatvācca kadācitpradhānaṃ mahadādyākāreṇa pariṇamate kadācinna pariṇamata ityetadayuktam /
īśvarasya tu sarvajñatvātsarvaśaktitvānmahāmāyatvācca pravṛttyapravṛttī na virudhyete // 4 //




astu pradhānasyāpi dharmādi karma puruṣo vā pravartaka ityāśaṅkya sūtraṃ pravṛttaṃ, tadvyācaṣṭe-sāṃkhyānāmityādinā /
pradhānavyatirekeṇa karmaṇo 'navasthiteḥ puruṣasyodāsīnatvāt kadācitsṛṣṭipravṛttiḥ kadācitpralaya ityayuktamityarthaḥ /
karmaṇo 'pi pradhānātmakasyācetanatvāt sadāsatvācca na kādācitkapravṛttiniyāmakatvamiti bhāvaḥ //4//


END BsCom_2,2.1.4

____________________________________________________________________________________________

START BsCom_2,2.1.5



anyatrābhāvāc ca na tṛṇādivat | BBs_2,2.5 |

syādetat /
yathā tṛṇapallavodādi nimittāntaranirapekṣaṃ svabhāvādeva kṣīrādyākāreṇa pariṇamata evaṃ pradhānamapi mahadādyākāreṇa pariṇaṃsyata iti /
kathaṃ ca nimittāntaranirapekṣaṃ tṛṇādīti gamyate /
nimittāntarānupalambhāt /
yadi hi kiñcinnimittamupalabhemahi tato yathākāmaṃ tena tṛṇādyupādāya kṣīraṃ saṃpādayemahi, natu saṃpādayāmahe /

tasmātsvābhāvikastṛṇādeḥ pariṇāmastathā pradhānasyāpi syāditi /

atrocyate- bhavettṛṇādivatsvābhāvikaḥ pradhānasyāpi paraṇāmo yadi tṛṇāderapi svābhāvikaḥ pariṇāmo 'bhyupagamyeta /
natvabhyupagamyate, nimittāntaropalabdheḥ /
kathaṃ nimittāntaropalabdhiḥ, anyatrābhāvāt /
dhenvaiva hyupayuktaṃ tṛṇādi kṣīro bhavati na prahīṇamanaḍudādyupayuktaṃ vā /
yadi hi nirnimittametatsyāddhenuśarīrasaṃbandhādanyatrāpi tṛṇādi kṣīrībhavet /
naca yathākāmaṃ mānuṣairna śakyaṃ saṃpādayitumityetāvatā nirnimittaṃ bhavati /
bhavati hi kiñcitkāryaṃ mānuṣasaṃpādyaṃ kiñciddaivasaṃpādyam /
manuṣyā api śaknuvatyevocitenopāyena tṛṇādyupādāya kṣīraṃ saṃpādayitum /
prabhūtaṃ hi kṣīraṃ kāmayamānāḥ prabhūtaṃ ghāsaṃ dhenuṃ cārayanti /
tataśca prabhūtaṃ kṣīraṃ labhante /
tasmānna tṛṇādivatsvābhāvikaḥ pradhānasya pariṇāmaḥ // 5 //



----------------------

FN: prahīṇaṃ naṣṭam /



punarapi dṛṣṭāntabalāt pradhānasya svata eva kādācitkapravṛttirityāśaṅkya niṣedhati sūtrakāraḥ-anyatretyādinā /
pṛcchati-kathamiti /
uttaram-nimittāntareti /
dhenvādinimittāntaramastīti siddhāntayati-atrocyata iti /
prahīṇaṃ naṣṭam /
yaduktaṃ kṣīrasya svecchayā saṃpādayitumaśakyatvātsvābhāvikatvamiti, tatrāha-naca yathākāmamiti //5//


END BsCom_2,2.1.5

____________________________________________________________________________________________

START BsCom_2,2.1.6



abhyupagame 'py arthābhāvāt | BBs_2,2.6 |

svābhāvikī pradhānapravṛttirna bhavatīti sthāpitam /
athāpi nāma bhavataḥ śraddhāmanurudhyamānāḥ svābhāvikīmeva pradhānasya pravṛttimabhyupagacchema tathāpi doṣo 'nuṣajyetaiva /
kutaḥ /
arthābhāvāt /
yadi tāvatsvābhāvikī pradhānasya pravṛttirna kiñcidanyadihāpekṣata ityucyeta tato yathaiva sahakāri kiñcinnāpekṣata evaṃ prayojanamapi kiñcinnāpekṣiṣyate ityataḥ pradhānaṃ puruṣasyārthaṃ sādhayituṃ pravartata itīyaṃ pratijñā hīyeta /
sa yadi brūyātsahakāryeva kevalaṃ nāpekṣate na prayojanamapīti /
tathāpi pradhānapravṛtteḥ prayojanaṃ vivektavyaṃ bhogo vā syādapavargo vobhayaṃ veti /
bhogaścetkīdṛśo 'nādheyātiśayasya puruṣasya bhogo bhavet /
anirmokṣaprasaṅgaśca apavargaścetprāgapi pravṛtterapavargasya siddhatvātpravṛttiranarthikā syāt /
śabdādyanupalabdhiprasaṅgaśca /
ubhayārthatābhyupagame 'pi bhoktavyānāṃ pradhānamātrāṇāmānantyādanirmokṣaprasaṅga eva /
nacautsukyanivṛttyarthā pravṛttiḥ /
nahi pradhānasyācetanasyautsukyaṃ saṃbhavati /
naca puraṣasya nirmalasya niṣkalasyautsukyam /
dṛkśaktisargaśaktivaiyarthyabhayāccetpravṛttistarhi dṛkśaktyanucchedavatsargaśaktyanucchedātsaṃsārānucchedādanirmokṣaprasaṅga eva /
tasmātpradhānasya puruṣārthā pravṛttirityetadayuktam // 6 //



----------------------

FN: arthābhāvāt puruṣārthābhāvaprasaṅgāt /
sukhaduḥkha prāptiparihārarūpātiśayaśūnyasya /
mīyante bhujyante iti mātrā bhogāḥ /



pradhānasya na svataḥpravṛttiḥ, svataḥprabhṛtyabhyupagame puruṣārthasyāpekṣābhāvaprasaṅgādityekor'thaḥ /

tatreṣṭāpattiṃ nirasyati-ityataḥ pradhānamiti /
uktaprasaṅgasyeṣṭatve pratijñāhāniḥ syādityarthaḥ /
arthāsaṃbhavānna svataḥpravṛttirityarthāntaraṃ śaṅkāpūrvakamāha-sa yadītyādinā /
prayojanamapekṣitaṃ cedvaktavyamityāha-tathāpīti /
kūṭasthe puruṣe svataḥsukhādirūpasyātiśayasyādhātumaśakyatvādadhyāsānaṅgīkārācca bhogo na yuktaḥ /
kiṃ ca pradhānapravṛtterbhogārthatve mokṣahetuvivekakhyātyabhāvādanirmokṣaprasaṅgaśca, apavargārthatve svarūpāvasthānarūpamukteḥ svataḥsiddhatvāt pravṛttivaiyarthyaṃ, bhogābhāvaprasaṅgaścetyarthaḥ /
tṛtīyaṃ dūṣayati-ubhayārthateti /
mīyante bhujyanta iti mātrā bhogyāḥ /
autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ puruṣasya vimokṣārthaṃ pravartate tadvadavyaktamiti kārikoktaṃ dūṣayati-naceti /
autsukyamicchāviśeṣaḥ kevalajaḍasyātmano vā na yukta ityarthaḥ /
asti puruṣasya dṛkśaktiścidrūpatvāt, asti ca pradhānasya sargaśaktistriguṇatvāt, tayoḥ śaktyordṛśyasṛṣṭī vinā sārthakyāyogāt pradhānasya sṛṣṭau pravṛttiriti cet /
na /
śaktyornityatvāt sṛṣṭinityatvāpattirityāha-dṛkśaktīti //6//


END BsCom_2,2.1.6

____________________________________________________________________________________________

START BsCom_2,2.1.7



puruṣāśmavad iti cet tathāpi | BBs_2,2.7 |

syādetat /
yathā kaścitpuruṣo dṛkśaktisaṃpannaḥ pravṛttiśaktihīnaḥ paṅguraparaṃ puruṣaṃ pravṛttiśaktisaṃpannaṃ dṛkśaktihīnamandhamadhiṣṭhāya pravartayati /
yathā vāyaskānto 'śmā svayamapravartamāno 'pyayaḥ pravartayati /
evaṃ puruṣaḥ pradhānaṃ pravartayiṣyatīti dṛṣṭāntapratyayena punaḥ pratyavasthānam /

atrocyate- tathāpi naiva doṣānnirmokṣo 'sti /
abhyupetahānaṃ tāvaddoṣa āpatati /
pradhānasya svatantrasya pravṛttyabhyupagamāt, puruṣasya na pravartakatvānabhyupagamāt /
kathaṃ codāsīnaḥ puruṣaḥ pradhānaṃ pravartayet /
paṅgurapi hyandhaṃ vāgādibhiḥ puruṣaṃ pravartayati /
naivaṃ puruṣasya kaścidapi pravartanavyāpāro 'sti, niṣkriyatvācca /
nāpyayaskāntavatsaṃnidhimātreṇa pravartayet /
saṃnidhinityatvena pravṛttinityatvaprasaṅgāt /
ayaskāntasya tvanityasaṃnidherasti svavyāpāraḥ saṃnidhiḥ, parimārjanādyapekṣā cāsyastītyanupanyāsaḥ puruṣāśmavaditi /
tathā pradhānasyācaitanyātpuruṣasya caudāsīnyāttṛtīyasya ca tayoḥ saṃbandhayiturabhāvātsaṃbandhānupapattiḥ /
yogyatānimitte ca saṃbandhe yogyatānucchedādanirmokṣaprasaṅgaḥ /
pūrvavaccehāpyarthābhāvo vikalpayitavyaḥ /
paramātmanastu svarūpavyapāśrayamaudāsīnyaṃ māyāvyapāśrayaṃ ca pravartakatvamityastyatiśayaḥ // 7 //




puruṣasya pravartakatvaṃ nirastamapi dṛṣṭāntena punarāśaṅkya niṣedhati-puruṣāśmavaditi cettathāpi /
pradhānasya svātantryaṃ puruṣasyaudāsīnyaṃ cābhyupetaṃ tyajyata iti vadantaṃ sāṃkhyaṃpratyāha-kathaṃ ceti /
puruṣasya parispandaḥ prayatnaguṇo vā nāstīti vaktuṃ hetudvayam /
pradhānapuruṣayornityatvādvyāpitvācca nityaḥ saṃnidhiḥ, aśmanastu parimārjanamṛjutvena sthāpanamanityasaṃnidhiśceti vyāpāro 'stītyanupanyāsaḥ, samadṛṣṭāntopanyāso na bhavatītyarthaḥ /
nanu cijjaḍayordraṣṭṛdṛśyabhāvayogyatāsti, tayā tadbhāvaḥ saṃbandha ityata āha-yogyateti /
cijjaḍatvarūpāyā yogyatāyā nityatvātsaṃbandhanityatvāpattirityarthaḥ /
yathā svatantrapradhānapravṛttipakṣo bhogo 'pavarga ubhayaṃ vā phalamiti vikalpya dūṣitaḥ, evaṃ puruṣādhīnapradhānapravṛttipakṣo 'pi phalābhāvena dūṣaṇīya ityāha-pūrvavacceti /
siddhānte paramātmana udāsīnasya kathaṃ pravartakatvamityāśaṅkyāha-paramātmeti /
sāṃkhyamate ubhayaṃ viruddhaṃ satyatvāt /
asmanmate kalpitākalpitayoravirodha ityatiśayaḥ //7//


END BsCom_2,2.1.7

____________________________________________________________________________________________

START BsCom_2,2.1.8



aṅgitvānupapatteś ca | BBs_2,2.8 |

itaśca na pradhānasya pravṛttiravalpate /
yaddhi sattvarajastamasāmānyonyaguṇapradhānabhāvamutsṛjya sāmyena svarūpamātreṇāvasthānaṃ sā pradhānāvasthā /
tasyāmavasthāyāmanapekṣasvarūpāṇāṃ svarūpapraṇāśabhayātparasparaṃ pratyaṅgibhāvānupapatteḥ /
bāhyasya ca kasyacitkṣobhayiturabhāvādguṇavaiṣamyanimitto mahadādyutpādo na syāt // 8 //




kiṃ pradhānāvasthā kūṭasthavannityā, uta vikāriṇī /
ādye doṣamāha-tasyāmiti /
aṅgāṅgibhāve sāmyasvarūpanāśaḥ syāt, tataḥ kauṭasthyabhaṅga iti bhayādaṅgāṅgitvānupapatteḥ sṛṣṭyanupapattirityarthaḥ /
dvitīyaṃ dūṣayati-bāhyasyeti /
cirakālasthitasya sāmyasya cyutau nimittaṃ vācyaṃ tannāstītyarthaḥ //8//


END BsCom_2,2.1.8

____________________________________________________________________________________________

START BsCom_2,2.1.9



anyathānumitau ca jñaśaktiviyogāt | BBs_2,2.9 |

athāpi syādanyathā vayamanumimīmahe yathā nāyamanantaro doṣaḥ prasajyeta /
nahyanapekṣasvabhāvāḥ kūṭasthāścāsmābhirguṇā abhyupagamyante pramāṇābhāvāt /
kāryavaśena tu guṇānāṃ svabhāvo 'bhyupagamyate /

yathā yathā kāryotpāda upapadyate tathā tathaiṣāṃ svabhāvo 'bhyupagamyate /
calaṃ guṇavṛttamiti cāstyabhyupagamaḥ /
tasmātsāmyāvasthāyāmapi vaiṣamyopagamayogyā eva guṇā avatiṣṭhanta iti /
evamapi pradhānasya jñaśaktiviyogādracanānupapattyādayaḥ pūrvoktā doṣāstadavasthā eva /
jñaśaktimapi tvanumimānaḥ prativāditvānnivarteta /

cetanamekamanekaprapañcasya jagata upādānamiti brahmavādaprasaṅgāt /
vaiṣamyopagamayogyā api guṇāḥ sāmyāvasthāyāṃ nimittābhāvānnaiva vaiṣamyaṃ bhajeran /
bhajamānā vā nimittābhāvāviśeṣātsarvadaiva vaiṣamyaṃ bhajeranniti prasajyata evāyamanantaro 'pi doṣaḥ // 9 //




guṇānāṃ mitho 'napekṣasvabhāvatvānna svato vaiṣamyamityuktam, tatra hetvasiddhimāśaṅkya sūtrakāraḥ pariharati-anyatheti /
anapekṣasvabhāvādanyathā sāpekṣatvena guṇānāmanumānātpūrvasūtrokto doṣo na prasajyate /
na caivamapasiddhāntaḥ, kāryānusāreṇa guṇasvabhāvāṅgīkārādityāha-calaṃ guṇavṛttamiti /

pūrvasūtroktāṅgāṅgitvānupapattidoṣābhāvamaṅgīkṛtya pariharati-evamapīti /
kāryārthaṃ jñānaśaktikalpane brahmavādaḥ syādityarthaḥ /
aṅgīkāraṃ tyajati-vaiṣamyeti //9//


END BsCom_2,2.1.9

____________________________________________________________________________________________

START BsCom_2,2.1.10



vipratiṣedhāc cāsamañjasam | BBs_2,2.10 |

parasparaviruddhaścāyaṃ sāṃkhyānāmabhyupagamaḥ /
kvacitsaptendriyāṇyanukrāmanti, kvacidekādaśa /
tathā kvacinmahatastanmātrasargamupadiśanti, kvacidahaṅkīrāt /
tathā kvacittrīṇyantaḥkaraṇāni varṇayanti kvacidekamiti /
prasiddha eva tu śrutyeśvarakāraṇavādinyā virodhastadanuvartinyā ca smṛtyā /
tasmādapyasamañjasaṃ sāṃkhyānāṃ darśanamiti /

atrāha- nanvaupaniṣadānāmapyasamañjasameva darśanaṃ tapyatāpakayorjātyantarabhāvānabhyupagamāt /
ekaṃ hi brahma sarvātmakaṃ sarvasya prapañcasya kāraṇamabhyupagacchatāmekasyaivātmano viśeṣau tapyatāpakau na jātyantarabhūtāvityabhyupagantavyaṃ syāt /

yadi cetau tapyatāpakāvekasyātmano viśeṣau syātāṃ sa tābhyāṃ tapyatāpakābhyāṃ na nirmucyata iti tāpopaśāntaye samyagdarśanamupadiśacchāstramanarthakaṃ syāt /
nahyauṣṇyaprakāśadharmakasya pradīpasya tadavasthasyaiva tābhyāṃ nirmokṣa upapadyate /
yo 'pijalataraṅgavīcīphenādyupanyāsaḥ, tatrāpi jalātmana ekasya vīcyādanyo viśeṣā āvirbhāvatirobhāvarūpeṇa nityā eveti samāno jalātmano vīcyādibhiranirmokṣaḥ /
prasiddhaścāyaṃ tapyatāpakayorjātyantarabhāvo loke /
tathāhi- arthī cārthaścānyonyabhinnau labhyete /
yadyarthinaḥ svato 'nyor'tho na syāt, yasyārthino yadviṣayamarthitvaṃ sa tasyārtho nityasiddha eveti na tasya tadviṣayamarthitvaṃ syāt, yathā prakāśātmanaḥ pradīpasya prakāśākhyortho nityasiddha eveti na tasya tadviṣayamarthitvaṃ bhavati /
aprāpte hyarthe 'rthino 'rthitvaṃ syāditi /
tathārthāsyāpyarthatvaṃ na syāt /
yadi syātsvārthatvameva syāt /
nacaitadasti /
saṃbandhiśabdo hyetāvarthī cārthaśceti /
dvayośca saṃbandhinoḥ saṃbandhaḥ syānnaikasyaiva /
tasmādbhinnāvetāvarthārthinau /
tathānarthānarthināvapi /
arthino 'nukūlor'thaḥ pratikūlo 'narthastābhyāmekaparyāyeṇobhābhyāṃ saṃbadhyate /
tatrārthasyālpīyastvādbhūyastvāccānarthasyobhāvapyarthānarthāvanarthaṃ eveti tāpakaḥ sa ucyate /
tapyastu puruṣo ya ekaḥ paryāyeṇobhābhyāṃ saṃbadhyata iti tayostapyatāpakayorekātmatāyāṃ mokṣānupapattiḥ /
jātyantarabhāve tu tatsaṃyogahetuparihārātsyādapi kadācinmokṣopapattiriti /

atrocyate- na /
ekatvādeva tapyatāpakabhāvānupapatteḥ /
bhavedeṣa doṣo yadyekātmatāyāṃ tapyatāpakāvānyonyasya viṣayaviṣayibhāvaṃ pratipadyeyātām /
natvetadastyekatvādeva /
nahyagnirekaḥ sansvamātmānaṃ dahati prakāśayati vā satyapyauṣṇyaprakāśādidharmabhede pariṇāmitve ca /
kiṃ kūṭasthe brahmaṇyekasmiṃstapyatāpakabhāvaḥ saṃbhavet /
kva punarayaṃ tapyatāpakabhāvaḥ syāditi /

ucyate- kiṃ na paśyasi karmabhūto jīvaddehastapyastāpakaḥ saviteti /

nanu taptirnāma duḥkhaṃ sā cetayiturnācetanasya dehasya /
yadi hi dehasyaiva taptiḥ syātsā dehanāśe svayameva naśyatīti tannāśāya sādhanaṃ naiṣitavyaṃ syāditi /

ucyate- dehābhāve 'pi kevalasya cetanasya taptirna dṛṣṭā /
naca tvayāpi taptirnāma vikriyā cetayituḥ kevalasyeṣyate /
nāpi dehacetanayoḥ saṃhatatvamaśuddhyādidoṣaprasaṅgāt /
naca taptereva taptimabhyupagacchati /

kathaṃ tavāpi tapyatāpakabhāvaḥ sattvaṃ tapyaṃ tāpakaṃ raja iti cet /

na /
tābhyāṃ cetanasya saṃhatatvānupapatteḥ /
sattvānurodhitvāccetano 'pi tapyata iveti cet, paramārthatastarhi naiva tapyata ityāpatatīvaśabdaprayogāt /
na cettapyate nevaśabdo doṣāya /
nahi ḍuṇḍubhaḥ sarpaṃ ivetyetāvatā saviṣo bhavati /
sarpo vā ḍuṇḍubha ivetyetāvatā nirviṣo bhavati /
ataścāvidyākṛto 'yaṃ tapyatāpakabhāvo na pāramārthika ityabhyupagantavyamiti /
naivaṃ sati mamāpi kiñcidduṣyati /
atha pāramārthikameva cetanasya tapyatvamabhyupagacchasi tavaiva sutarāmanirmokṣaḥ prasajyeta , nityatvābhyupagamācca tāpakasya /
tapyatāpakaśaktyornityatve 'pi sanimittasaṃyogāpekṣatvāpatteḥ saṃyoganimittādarśananivṛttāvātyantikaḥ saṃyogoparamaḥ, tataścātyantiko mokṣa upapanna iti cet /

na /
adarśanasya tamaso nityatvābhyupagamāt /
guṇānāṃ codbhāvābhibhavayoraniyatatvādaniyataḥ saṃyoganimittoparama iti viyogasyāpyaniyatatvātsāṃkhyasyaivānirmokṣo 'parihāryaḥ syāt /
aupaniṣadasya tvātmaikatvābhyupagamādekasya ca viṣayaviṣayibhāvānupapattervikārabhedasya ca vācārambhaṇamātratvaśravaṇādanirmokṣaśaṅkā svapne 'pi nopajāyate /
vyavahāre tu yatra yathā dṛṣṭastapyatāpakabhāvastatra tathaiva sa iti na codayitavyaḥ parihartavyo vā bhavati // 10 //



----------------------

FN: tvaḍyātrameva hi buddhīndriyamanekarūpādigrahaṇasamarthamekaṃ, sarmendriyāṇi pañca, saptamaṃ ca mana iti saptendriyāṇi /
jñānendriyāṇi pañca karmendriyāṇi pañca manaścetyekādaśa /
buddhirahaṅkāro mana iti trāṇi /
ekamiti buddhireva /



sūtraṃ vyācaṣṭe-paraspareti /
tvaṅmātrameva jñānendriyamekamanekaśabdādijñānakāraṇaṃ, pañca karmendriyāṇi manaśceti saptendriyāṇi, jñānendriyāṇi pañca karmendriyāṇi pañṭamanaścetyekādaśa /
buddhirahaṅkāro mana iti trīṇi /
ekamiti buddhireva /
evaṃ pūrvāparavirodhāditi vyākhyāya śrutismṛtivipratiṣedhāccetyarthāntaramāha-prasiddha iti /
tasmādbhrāntimūlatvātsāṃkhyaśāstrasya tena nirdeṣavedāntasamanvayasya na virodha iti siddham /
svamatāsāmañjasyamasahamānaḥ sāṃkhyaḥ pratyavatiṣṭhate-atrāheti /
tapyo jīvastāpakaḥ saṃsārastayorbhedānaṅgīkārāllokaprasiddhastapyatāpakabhāvo lupyetetyarthaḥ /
vivṛṇoti-ekaṃ hīti /
tathā ca bhedavyavahāralopa ityasamañjasamityarthaḥ /
nanu tayorupādānaikye 'pi mitho bhedo 'styeva yathaikavahnyātmakayorauṣṇyaprakāśayoḥ, ato na vyavahāralopa ityāśaṅkya vahneriva tābhyāmātmanomokṣo na syādityāha-yadi cetyādinā /
nanu satyapi dharmiṇi svabhāvanāśo mokṣa upapadyate, satyeva jale vīcyādināśadarśanādityāśaṅkya dṛṣṭāntāsiddhimāha-yo 'pīti /
kiñca bhedāṅgīkāre 'pasiddhāntaḥ, anaṅgīkāre lekaprasiddhibādha ityāha-prasiddhaśceti /
artho hyarjanālābhādinārthinaṃ tāpayatīti tāpakaḥ, arthī tapyastayorabhede bādhakamāha-yadīti /
arthino 'nyasyārthasyābhāvādarthitvābhāvavadarthādanyasyārthino 'sattvādarthatvābhāvaḥprasajyetetyāha-tathārthasyāpīti /

prasaṅgasyeṣṭatvaṃ nirākaroti-na caitadastīti /
arthatvaṃ hi kāmanāviṣayatvaṃ, tacca kāmyādanyasya kāmayiturasatvānna syāt /
na hi svasya svārthatvamasti kāmyasyaiva kāmayitṛtvāyogāt /
tasmādbhedo 'ṅgīkārya ityarthaḥ /
itaśca bheda ityāha-saṃbandhīti /
tathānarthānarthināvapi bhinnāvityanvayaḥ /
arthānarthayoḥ svarūpoktipūrvakaṃ tāpakatvaṃ sphuṭayati-arthino 'nukūla iti /
advaitamate mukterayogamuktvā svamate yogamāha-jātyantareti /
tayā tapyayā buddhyā puruṣasya saṃyogaḥ svasvāmibhāvastasya heturanādiravivekastasya parihāro vivekastasmānnityamuktasyāpi puruṣasya kathañcidupacārānmokṣopapattirityarthaḥ /
yathā yoddhṛgatau jayaparājayau rājanyupacaryete tathā puruṣādatyantabhinnabuddhigatau bandhamokṣau puruṣe upacaryete /
taduktam-'saiva ca badhyate mucyate ca'iti /
siddhāntayati-atreti /
kiṃ paramārthadṛṣṭyā tapyatāpakabhāvānupapattirucyate, vyavahāradṛṣṭyā vā /
nādya ityādyāha-na /
ekatvādeveti /
doṣatvamiti śeṣaḥ /
tasyā adoṣatvaṃ vivṛṇoti-bhavedityādinā /
etattvāttvikaṃ viṣayaviṣayitvaṃ na tvastītyarthaḥ /
yatra tapyatāpakabhāvo dṛṣṭastatraiveti vyavahārapakṣamādāya siddhāntī brūte-kiṃna paśyasīti /
dehasya tapyatve dehātmavādāpattiriti śaṅkate-nanviti /
acetanasyaiva dehasya taptirneti vadatā sāṃkhyena vaktavyaṃ kiṃ cetanasya kevalasya taptiḥ, kiṃvā dehasaṃhatasya, uta tapteḥ, āhosvit sattvasya /
nādya ityāha-ucyata iti /
na dvitīyatṛtīyavityāha-nāpītyādinā /
caturthaṃ śaṅkate-sattvamiti /
sattavarajasostapyatāpakatve puruṣasya bandhābhāvācchāstrārambhavaiyarthyamiti pariharati-na /
tābhyāmiti /
asaṅgatve 'pi puruṣasya tapyasattvapratibimbatvāttaptiriti śaṅkate-sattveti /
tarhi jalacandrasya calanavanmithyaiva taptirityasmatpakṣa āgata ityāha-paramārthata iti /
ivaśabdamātreṇa kathaṃ mithyā taptyavagama iti cettaducyate-ivaśabdastapyabuddhisattvasādṛśyaṃ brūte, tacca sādṛśyaṃ puruṣasya tapyatvarūpaṃ cet kalpitameva vastutastaptyabhāvādityupapādayati-na cediti /
puruṣo vastutastaptiśūnyaścedivaśabdo na doṣāya mithyātaptiparatvādityarthaḥ /
mithyāsādṛśyameva doṣa iti cet, netyāha-nahīti /
saviṣayatvaṃ nirviṣayatvaṃ cevaśabdārthaḥ kalpita eva draṣṭavyaḥ /
sāṃkhyasyāvidyake tapyatāpakatve sati mamāpi kiñcinna duṣyati kintu dṛṣṭameva saṃpannamityarthaḥ /
yadi mithyātapyatvāṅgīkāre 'pasiddhāntaḥ syāditi bhītyā satyaṃ tapyatvaṃ puruṣasyocyate tathāpyapasiddhāntaḥ, kauṭasthyahānāt /
anirmokṣaśca, satyasyātmavannivṛttayogādityāha-athetyādinā /
kiñca rajaso nityatvādduḥkhasātatyamityāha-nityatveti /
atra sāṃkhyaḥ śaṅkate-tapyeti /
sattvaṃ puruṣo vā tapyaśaktiḥ, tāpakaśaktistu rajaḥ, nimittamavivekātmakadarśanaṃ tamastena sahitaḥ sanimittaḥ saṃyegaḥ puruṣasya guṇasvāmitvarūpastadapekṣatvādityarthaḥ /
mokṣastaptyabhāvaḥ /
nimittasya nivṛttyabhāvānna mokṣa iti siddhāntī pariharati-neti /
tamaso nivṛttyabhāve 'pivivekenoparamānmokṣa ityata āha-guṇānāṃ ceti /
'calaṃ guṇavṛttam'ityaṅgīkārāditi bhāvaḥ /
parapakṣe bandhamokṣānupapattimuktvā svapakṣamupasaṃharati-aupaniṣadasya tviti /
vastuta ekatvena bandhābhāvānna muktyabhāvaśaṅkāvasaraḥ /
vyavahārastu bhedāṅgīkārāttapyatāpakabhāvo bandhaḥ tattvajñānāttannivṛttiścopapadyata iti na codyāvasara ityarthaḥ //10//


END BsCom_2,2.1.10

____________________________________________________________________________________________

START BsCom_2,2.2.11


2 mahaddīrghādhikaraṇam / sū. 11

pradhānakāraṇavādo nirākṛtaḥ /
paramāṇukāraṇavāda idānīṃ nirākartavyaḥ /
tatrādau tāvadyo 'ṇuvādinā brahmavādini doṣa utprekṣyate sa pratisamādhīyate /
tatrāyaṃ vaiśeṣikāṇāmabhyupagamaḥ - kāraṇadravyasamavāyino guṇāḥ kāryadravye samānajātīyaṃ guṇāntaramārabhante, śuklebhyastantubhyaḥ śuklasya paṭasya prasavadarśanāttadviparyayādarśanācca /
tasmāccetanasya brahmaṇo jagatkāraṇatve 'bhyupagamyamāne kārye 'pi jagati cetanyaṃ samaveyāt /
tadadarśanāttu na cetanaṃ brahma jagatkāraṇaṃ bhavitumarhatīti /
imamabhyupagamaṃ tadīyayaiva prakriyayā vyabhicārayati-


mahaddīrghavad vā hrasvaparimaṇḍalābhyām | BBs_2,2.11 |

eṣā teṣāṃ prakriyā- paramāṇavaḥ kila kañcitkālamanārabdhakāryā yathāyogaṃ rūpādimantaḥ pārimaṇḍalyaparimāṇaśca tiṣṭhanti /
te ca paścādadṛṣṭādipuraḥsarāḥ saṃyogasacivāśca santo dvyaṇukādikrameṇa kṛtsnaṃ kāryajātamārabhante /
kāraṇaguṇāśca kārye guṇāntaram /
yadā dvau paramāṇū dvyaṇukamārabhete tadā paramāṇugatā rūpādiguṇaviśeṣāḥ śuklādayo dvyaṇuke śaklādīnaparānārabhante /
paramāṇuguṇaviśeṣastu pārimāṇḍalyaṃ na dvyaṇuke pārimāṇḍalyamaparamārabhate, dvyaṇukasya parimāṇāntarayogābhyupagamāt /
aṇutvahrasvatve hi dvyamukavartinī parimāṇe varṇayanti /
yadāpi dve dvyaṇuke caturaṇukamārabhete tadāpi samānaṃ dvyaṇukasamavāyināṃ śuklādīnāmārambhakatvam /
aṇutvahrasvatve tu dvyaṇukasamavāyinī api naivārabhete, caturaṇukasya mahattvādīrghatvaparimāṇayogābhyupagamāt /

yadāpi bahavaḥ paramāṇavo bahūni vā dvyaṇukāni dvyaṇukasahito vā paramāṇuḥ kāryamārabhate tadāpi samānaiṣā yojanā /
tadevaṃ yathā paramāṇoḥ parimaṇḍalātsato 'ṇu hrasvaṃ ca dvyaṇukaṃ jāyate mahaddīrghaṃ ca tryaṇukādi na parimaṇḍalam, yathā vā dvyaṇukādaṇorhrasvācca sato mahaddīrghaṃ ca tryaṇukaṃ jāyate nāṇu no hrasvam, evaṃ cetanādbrahmaṇo 'cetanaṃ jagajjaniṣyata ityabyupagame kiṃ tava cchinnam /
atha manyase virodhinā parimāṇāntareṇākrāntaṃ kāryadravyaṃ dvyaṇukādītyato nārambhakāṇi kāraṇagatāni pārimaṇḍalyādīnītyabhyupagacchāmi, natu cetanāvirodhinā guṇāntareṇa jagata ākrāntatvamasti, yena kāraṇagatā cetanā kārye cetanāntaraṃ nārabheta /
nahyacetanā nāma cetanāvirodhī kaścidguṇo 'sti, cetanāpratiṣedhamātratvāt /
tasmātpārimāṇḍalyādivaiṣamyātprāpnoti cetanāyā ārambhakatvamiti /

naivaṃ maṃsthāḥ /
yathā kāraṇe vidyamānānāmapi pārimāṇḍalyādināmanārambhakatvamevaṃ caitanyasyāpītyasyāṃśasya samānatvāt /
naca parimāṇāntarakrāntatvaṃ pārimāṇḍalyādīnāmārambhakatvopapatteḥ /
ārabdhamapi kāryadravyaṃ prāgguṇārambhātkṣaṇamātramaguṇaṃ tiṣṭhatītyabhyupagamāt /
naca parimāṇāntarārambhe vyagrāṇi pārimāṇḍalyādīnītyataḥ svasamānajātīyaṃ parimāṇāntaraṃ nārabhante parimāṇāntarasyānyahetutvābhyupagamāt /
'kāraṇabahutvātkāraṇamahatvātpracayaviśeṣācca mahat' (vai. sū. 7.1.9) 'tadviparītamaṇu' (7.1.10 ) 'etena dīrghatvahrasvatve vyākhyāte' (7.1.17) iti hi kāṇabhujāni sūtrāṇi /
naca saṃnidhānaviśeṣātkutaśctkāraṇabahutvādīnyevārabhante na pārimāṇḍalyādīnītyucyeta, dravyāntare guṇāntare vārabhyamāṇe sarveṣāmeva kāraṇaguṇānāṃ svāśrayasamavāyaviśeṣāt /
tasmātsvabhāvādeva pārimāṇḍalyādīnāmanārambhakatvaṃ, tathā cetanāyā apīti draṣṭavyam /
saṃyogācca dravyādīnāṃ vilakṣaṇānāmutpattidarśanātsamānajātīyotpattivyabhicāraḥ /
dravye prakṛte guṇodāharaṇamayuktamiti cet /

na /
dṛṣṭāntena vilakṣaṇārambhamātrasya vivakṣitatvāt /
naca dravyasya dravyamevodāhartavyaṃ guṇasya vā guṇa eveti kaścinniyame heturasti /
sūtrakāro 'pi bhavatāṃ dravyasya guṇamudājahāra- 'pratyakṣāpratyakṣāṇāmapratyakṣatvātsaṃyogasya pañcātmakaṃ na vidyate' (vai. sū. 4.2.2) iti /
yathā pratyakṣāpratyakṣayorbhūmyākāśayoḥ samavayansaṃyogo 'pratyakṣa evaṃ pratyakṣāpratyakṣeṣu pañcasu bhūteṣu samavayaccharīramapratyakṣaṃ syāt /
pratyakṣaṃ hi śarīram /
tasmānna pāñcabhautikamiti /
etaduktaṃ bhavati- guṇaśca saṃyogo dravyaṃ śarīram /
'dṛśyate tu' (bra. sū. 2.1.6) iti cātrāpi vilakṣaṇotpattiḥ prapañcitā /

nanvevaṃ sati tenaivaitadgatam /

neti brūmaḥ /
tatsāṃkhyaṃ pratyuktam, etattu vaiśeṣikaṃ prati /

nanvatideśo 'pi samānanyāyatayā kṛtaḥ 'etena śiṣṭāparigrahā api vyākhyātāḥ' (bra.sū. 2.1.12) iti /
satyametat /
tasyaiva tvayaṃ vaiśeṣikaprakriyārambhe tatprakriyānugatena nidarśanena prapañcaḥ kṛtaḥ // 11 //



----------------------

FN: paramāṇuḥ parimaṇḍalaḥ tadgataṃ parimāṇaṃ pārimāṇḍalyam /
dve dve iti paṭhitavyam /



vṛttānuvādena 'mahaddīrghavat'iti svamatasthāpanātmakādhikaraṇasya saṃgatimāha-pradhāneti /
yadyapi sāṃkhyamatanirāsānantaraṃ paramāṇuvādo nirākartavyaḥ svamatasthāpanasya smṛtipāde saṃgatatvāt tathāpi pūrvatra pradhānaguṇānāṃ sukhādīnāṃ jagatyananvayātpradhānasyānupādānatvamuktaṃ, tathā brahmaguṇacaitanyānanvayādbrahmaṇo 'pi nopādānatvamiti doṣo dṛṣṭāntasaṃgatilābhādatra samādhīyata ityarthaḥ /
cetanādbrahmaṇo jagatsargavādī vedāntasamanvayo viṣayaḥ /
sa kiṃ yaḥ samavāyikāraṇaguṇaḥ sa kāryadravye svasamānajātīyaguṇārambhakastantuśauklyavaditi nyāyena virudhyate na veti saṃdehe nyāyasyāvyabhicārādvirudhyata iti prāpte vyabhicārānna tadvirodha iti siddhāntasūtraṃ vyācaṣṭe-eṣetyādinā /
yadyapi 'na vilakṣaṇatvāt'ityatra cetanādacetanasargaḥ sādhitastathāpi vaiśeṣikanyāyasya tadīyaprakriyayā vyabhicāroktyarthatvādasya sūtrasya na gatārthatā /
pralayakāle paramāṇavo niścalā asaṃyuktāstiṣṭhanti sargakāle cādṛṣṭavadātmasaṃyogātteṣu karma bhavati, tena saṃyogāddravyāntarasṛṣṭirbhavati, kāraṇaguṇāḥ kārye guṇāntaramānabhanta iti sāmānyena prakriyāmuktvā viśeṣatastāmāha-yadā dvāviti /
paramāṇuḥ parimaṇḍalaḥ, tadgataṃ parimāṇaṃ pārimāṇḍalyamityucyate, tacca svasamānajātīyaguṇārambhakaṃ na bhavatītyuktanyāyasya vyabhicāra iti bhāvaḥ /
vyabhicārasthalāntaramāha-yadāpi dve iti /
dve dve iti śabdadvayaṃ paṭhitavyam, evaṃ sati caturbhirdvyaṇukaiścaturaṇukārambha upapadyate, yathāśrute tu dvābhyāṃ dvyaṇukābhyāṃ mahataścaturaṇukasyārambho na yujyate, kāraṇagataṃ mahatvaṃ bahutvaṃ vā vinā kārye mahatvāyogāditi mantavyam /
prakaṭārthakārāstu yaddvābhyāṃ dvyaṇukābhyāmārabdhaṃ kārye mahatvaṃ dṛśyate tasya hetuḥ pracayo nāma praśithilāvayavasaṃyoga iti rāvaṇapraṇīte bhāṣye dṛśyata iti cirantanavaiśeṣikadṛṣṭyedaṃ bhāṣyamityāhuḥ /
sarvathāpi dvyaṇukagatahrasvatvāṇutvaparimāṇayoranārambhakatvādvyabhicaraḥ /
yadyapi tārkikā dvābhyāmeva paramāṇubhyāṃ dvyaṇukaṃ tribhirdvyaṇukaistryaṇukamiti kalpayanti tathāpi tarkasyāpratiṣṭhānānna niyama iti matvā brūte-yadāpi bahava iti /
kārakaguṇāḥ śuklādayaḥ samānajātīyaguṇārambhakāḥ, kāryadravyaparimāṇaṃ tu na kāraṇaparimāṇārabhyaṃ kintu kāraṇagatasaṃkhyārabhyamiti prakriyā tulyetyarthaḥ /
evaṃ prakriyāṃ darśayayitvā sūtraṃ yojayan vyabhicāramāha-tadevamiti /
paramāṇubhya eva mahaddīrghaṃ cetyaniyataprakriyāmāśrityoktam /
niyataprakriyāmāśritya vyabhicāramāha-yathā veti /
aṇuhrasvebhyo dvyaṇukebhyo 'ṇudravyaṃ na jāyate hrasvamapi na jāyata iti vyabhicāra ityarthaḥ /
sūtre vāśabdaścārtho 'nuktāṇusamuccayārthaḥ /
tathā ca hrasvaparimaṇḍalābhyāṃ dvyaṇukaparamāṇubhyāṃ mahaddīrghāṇuvaccetanādacetanaṃ jāyata iti sūtrayojanā /
tatra hrasvānmahaddīrghaṃ tryaṇukaṃ parimaṇḍalādaṇu dvyaṇukamiti vibhāgaḥ /
dṛṣcāntavaiṣamyaṃ śaṅkate-atha manyasa iti /
acetanaiva virodhiguṇa ityata āha-na hyacetaneti /
kāryadravyasya parimāṇāntarākrāntatvamaṅgīkṛtya vivakṣitāṃśasāmyamāha-maivamiti /
aṅgīkāraṃ tyajati-naceti /
utpannaṃ hi parimāṇāntaraṃ virodhi bhavati, tadutpatteḥ prāgvirodhyabhāvāt dvyaṇuke pārimāṇḍalyārambhaḥ kiṃ na syādityarthaḥ /
nanu virodhiparimāṇena sahaiva dravyaṃ jāyata ityata āha-ārabdhamapīti /
sahotpattāvapasiddhāntaḥ /
ato virodhyabhāvaḥ siddha iti bhāvaḥ /
aṇutvādyārambhe vyagratvāt pārimāṇḍalyādeḥ svasamānaguṇānārambhakatvamityāśaṅkya niṣedhati-naceti /
vyagratvamanyathāsiddham /
tatra hetuḥ-parimāṇantarasyeti /
anyahetukatve sūtrāṇyudāharati-kāraṇeti /
kāraṇānāṃ dvyaṇukānāṃ bahutvāt tryaṇuke mahatvaṃ mṛdo mahatvāt ghaṭe mahatvaṃ, dvitūlapiṇḍārabdhe 'tisthūlatūlapiṇḍe pracayādavayavasaṃyogaviśeṣānmahatvamityarthaḥ /
mahatvaviruddhamaṇutvaṃ paramāṇugatadvitvasaṃkhyayā dvyaṇuke bhavatītyāha-taditi /
yanmahatvasyāsamavāyikāraṇaṃ tadeva mahatvasamānādhikaraṇasya dīrghatvasya, yaccāṇutvasyāsamavāyi kāraṇaṃ tadevāṇutvāvinābhūtahṛsvatvasyāsamavāyikāraṇamityatidiśati-eteneti /
ato mahatvādāvahetutvātpārimāṇḍalyādīnāṃ vyagratvasiddhamiti bhāvaḥ /
teṣāṃ saṃnidhiviśeṣābhāvānna samānaguṇārambhakatvamityapi na vācyamityāha-naceti /
pārimāṇḍalyādīnāmapi bahutvādivatsamavāyikāraṇagatatvāviśeṣādityarthaḥ /
teṣāmanārambhakatve kāryadravyasya virodhiguṇākrāntatvaṃ vyagratvamasaṃnidhirvā na heturityuktiphalamāha-tasmāditi /
yattu kāraṇaguṇaḥ svasamānaguṇārambhaka iti vyāpteḥ sāmānyaguṇeṣu pārimāṇḍalyādiṣu vyabhicāre 'pi yo dravyasamavāyikāraṇagato viśeṣaguṇaḥ sa svasamānajātīyaguṇārambhaka iti vyāpteścaitanyasya viśeṣaguṇatvādārambhakatvaṃ durvāramiti, tanmandaṃ, citrapaṭahetutantugateṣu nīlādirūpeṣuvijātīyacitrarūpahetuṣu vyabhicārāccaitanyasyātmatvena guṇatvābhāvācceti mantavyam /
tasmāccetanādvijātīyārambho yukta iti sthitam /
tatrodāhaṇāntaramāha-saṃyogācceti /
nanu cetanaṃ brahma kāryopādānatvāddravyaṃ, tanna vilakṣaṇasyopādānamiti prakṛte kiñciddravyameva vilakṣaṇakāryakaramudāhartavyam, na saṃyogasya guṇasyodāharaṇamiti śaṅkate-dravya iti /
guṇāt dravyavaccetanādacetanārambha iti vilakṣaṇārambhakatvāṃśe 'yaṃ dṛṣṭānta iti pariharati-neti /
aniyamaḥ kaṇādasaṃmata ityāha-sūtrakāro 'pīti /
etāvatā kathamaniyamaḥ, tatrāha-etaduktamiti /
navilakṣaṇatvanyāyena punaruktyabhāve 'tideśādhikaraṇena punaruktiriti śaṅkate-nanvatideśa iti /
samānaguṇārambhaniyamasya pārimāṇḍalyādidṛṣṭāntena bhaṅgārthamasyārambha ityāha-satyamiti /
tasyaivātideśasyetyarthaḥ //11//


END BsCom_2,2.2.11

____________________________________________________________________________________________

START BsCom_2,2.3.12



3 paramāṇujagadakāraṇatvādhikaraṇam / sū. 12-17

ubhayathāpi na karmātastadabhāvaḥ | BBs_2,2.12 |

idānīṃ paramāṇukāraṇavādaṃ nirākaroti /
sa ca vāda itthaṃ samuttiṣṭhata- paṭādīni hi loke sāvayavāni dravyāṇi svānugateraiva saṃyogasacivaistantvādibhirdravyairārabhyamāṇāni dṛṣṭāni /
tatsāmānyena yāvatkiñcitsāvayavaṃ tatsarvaṃ svānugateraiva saṃyogasacivaistairdravyairārabdhamiti gamyate /
sa cāyamavayavāvayavivibhāgo yato nivartate so 'pakarṣaparyantagataḥ paramāṇuḥ /
sarvaṃ cedaṃ jagadgirisamudrādikaṃ sāvayavaṃ, sāvayavatvāccādyantavat /
nacākāraṇena kāryeṇa bhavitavyamityataḥ paramāṇavo jagataḥ kāraṇamiti kaṇabhugabhiprāyaḥ /
tānīmāni catvāri bhūtāni bhūmyudakatejaḥpavanākhyāni sāvayavānyupalabhya caturvidhāḥ paramāṇavaḥ parikalpyante teṣāṃ cāpakarṣaparyantagatatvena parato vibhāgāsaṃbhavādvanaśyatāṃ pṛthivyādīnāṃ paramāṇuparyanto vibhāgo bhavati sa pralayakālaḥ /
tataḥ sargakāle ca vāyavīyeṣvaṇuṣvadṛṣṭāpekṣaṃ karmotpadyate tatkarma svāśrayamaṇumaṇvantareṇa saṃniyukti tato dvyaṇukādikrameṇa vāyurutpadyate /
evamagnirevamāpa evaṃ pṛthivī /
evameva śarīraṃ sendriyamiti /
evaṃ sarvamidaṃ jagadaṇubhyaḥ saṃbhavati /
aṇugatebhyaśca rūpādibhyo dvyaṇukādigatāni rūpādīni saṃbhavanti tantupaṭanyāyeneti kāṇādā manyante /
tatredamabhidhīyate- vibhāgāvasthānāṃ tāvadaṇūnāṃ saṃyogaḥ karmāpekṣo 'bhyupagantavyaḥ, karmavatāṃ tantvādīnāṃ saṃyogadarśanāt /
karmaṇaśca kāryatvānnimittaṃ kimapyabhyupagantavyam /
anabhyupagame nimittābhāvānnāṇuṣvādyaṃ karmasyāt /
abhyupagame 'pi yadi prayatno 'bhighātādirvā (athā)yathādṛṣṭaṃ kimapi karmaṇo nimittamabhyupagamyeta tasyāsaṃbhavānnaivāṇuṣvādyaṃ karma syāt /
nahi tasyāmavasthāyāmātmaguṇaḥ prayatnaḥ saṃbhavati śarīrābhāvāt /
śarīrapratiṣṭhe hi manasyātmanaḥ saṃyoge satyātmaguṇaḥ prayatno jāyate /
etenābhighātādyapi dṛṣṭaṃ nimittaṃ pratyākhyatavyam /
sargottarakālaṃ hi tatsarvaṃ nādyasya karmaṇo nimittaṃ saṃbhavati /
athādṛṣṭamādyasya karmaṇo nimittamityucyeta tatpunarātmasamavāyi vā syādaṇusamavāyi vā /
ubhayathāpi nādṛṣṭanimittamaṇuṣu karmāvakalpetādṛṣṭasyācetanatvāt /
nahyacetanaṃ cetanenānadhiṣṭhitaṃ svatantraṃ pravartate pravartayati veti sāṃkhyaprakriyāyāmabhihitam /
ātmanaścānutpannacaitanyasya tasyāmavasthāyāmacetanatvāt /
ātmasamavāyitvābhyupagamācca nādṛṣṭamaṇuṣu karmaṇo nimittaṃ syādasaṃbandhāt /
adṛṣṭavatā puruṣeṇāstyaṇūnāṃ saṃbandha iti cet, saṃbandhasātatyātpravṛttisātatyaprasaṅgo niyāmakāntarābhāvāt /
tadevaṃ niyatasya kasyacitkarmanimittasyābhāvānnāṇuṣvādyaṃ karma syāt /
karmābhāvāttanibandhanaḥ saṃyogo na syāt /
saṃyogābhāvācca tannibandhanaṃ dvyaṇukādi kāryajātaṃ na syāt /
saṃyogaścāṇoraṇvantareṇa sarvātmanā vā syādekadeśena vā /
sarvātmanā cedupacayānupapatteraṇumātratvaprasaṅgo dṛṣṭaviparyayaprasaṅgaśca /
pradeśavato dravyasya pradeśavatā dravyāntareṇa saṃyogasya dṛṣṭatvāt /
ekadeśena cetsāvayavatvaprasaṅgaḥ /
paramāṇūnāṃ kalpitāḥ pradeśāḥ syuriti cet /
kalpitānāmavastutvādavastveva saṃyoga iti vastunaḥ kāryasyāsamavāyikāraṇaṃ na syāt /
asati cāsamavāyikāraṇe dvyaṇukādikāryadravyaṃ notpadyeta /
yathācādisarge nimittābhāvātsaṃyogotpattyarthaṃ karma nāṇūnāṃ saṃbhavatyevaṃ mahāpralaye 'pi vibhāgotpattyarthaṃ karma naivāṇūnāṃ saṃbhavet /
nahi tatrāpi kiñcinniyataṃ tannimittaṃ dṛṣṭamasti /
adṛṣṭamapi bhogaprasiddhyarthaṃ na pralayaprasiddhyarthamityato nimittābhāvānna syādaṇūnāṃ saṃyogotpattyarthaṃ vibhāgotpattyarthaṃ vā karma /
ataśca saṃyogavibhāgābhāvāttadāyattayoḥ sargapralayayorabhāvaḥ prasajyeta /
tasmādanupapanno 'yaṃ paramāṇukāraṇavādaḥ // 12 //



----------------------

FN: svānugataiḥ svasaṃbaddhaiḥ /
saṃbandhaścādhāryādhārabhūtaḥ pratyayahetuḥ samudāyaḥ /



vaiśeṣikamataparīkṣāmārabhate-ubhayathāpi na karmātastadabhāvaḥ /
nāsya prāsaṅgikena pūrvādhikaraṇena saṃgatirapekṣiteti manvānaḥ pradhānasyeśvarānadhiṣṭhitasyākāraṇatve 'pi paramāṇūnāṃ tadadhiṣṭhitānāṃ kāraṇatvamastviti pratyudāharaṇasaṃgatyā sāṃkhyādhikaraṇānantaryamasya vadaṃstātparyamāha-itānīmiti /
dvyaṇukādikrameṇa paramāṇubhirjagadārabhyata iti vaiśeṣikarāddhānto 'tra viṣayaḥ /
sa kiṃ mānamūlo bhrāntimūlo veti saṃdehe pūrvapakṣayati-sa ceti /
taiḥ paṭādibhiḥ sāmānyaṃ kṣityādeḥ kāryardravyatvaṃ tenetyarthaḥ /
vimataṃ sāvayavaṃ kṣityādikaṃ svanyūnaparimāṇasaṃyogasacivānekadravyārabdhaṃ, kāryadravyatvāt, paṭādivaditi prayogaḥ /
sveṣṭaparamāṇusiddhyarthāni sādhyaviśeṣaṇāni /
nanvetāvatā kathaṃ paramāṇusiddhiḥ, tatrāha-sa cāyamiti /
vimataṃ sāvayavatvaṃ pakṣatāvacchedakaṃ yato nivartate sa nyūnaparimāṇasyāpakarṣasya paryantatvenāvasānabhūmitvenāvagataḥ paramāṇurityarthaḥ /
yāvatsāvayavamanumānapravṛtteḥ dvyaṇukanyūnadryaṃ niravayavaṃ siddhyatīti bhāvaḥ /
jagannityatvavādāt kāryadravyatvahetvasiddhiriti vadantaṃ pratyāha-sarvaṃ ceti /
vimatamādyantavat, sāvayavatvāt, paṭavadityarthaḥ /
hetorasiddhiṃ nirasyāprayojakatvaṃ nirasyati-naceti /
te katividhā ityākāṅkṣāyāṃmāha-tānīti /
pralaye caiṣāmapi nāśānna jagatkāraṇatvamityāśaṅkyāha-teṣāṃ ceti /
avayavānāṃ vibhāgānnāśānnāvayavino nāśaḥ /
paramāṇūnāṃ niravayavatvenāvayavavibhāgādernāśahetorasaṃbhavānna nāśa ityarthaḥ /
teṣāṃ nityatve phalitaṃ sṛṣṭikramamāha-tata iti /
evaṃ kāṇādamatasya mānamūlatvāttena vedāntasamanvayasya virodhādasiddhiriti pūrvapakṣe phalam /
tasya bhrāntimūlatvādavirodha iti siddhāntayati-tatredamiti /
pralaye vibhaktānāṃ paramāṇūnāmanyatarakarmaṇo 'bhayakarmaṇā vā saṃyogo vācyaḥ, karmaṇaśca nimittaṃ prayatnādikaṃ dṛṣṭaṃ, yathā prayatnavadātmakasaṃyogāddehaceṣṭā, vāyvādyabhighātādvṛkṣādicalanaṃ, hastanodanādiṣvādigamanaṃ, tadvadaṇukarmaṇo dṛṣṭaṃ nimittamabhyupagamyate na vā /
dvitīye karmānutpattiḥ nādyaḥ, prayatnādeḥ sṛṣṭyuttarakālīnatvādityubhayathāpi na karma saṃbhavati /
ataḥ karmāsaṃbhavāttasya saṃyogapūrvakadvyaṇukādisargasyābhāva iti sūtrārthaḥ /
sthirasya vegavaddravyasaṃyogāviśeṣo 'bhighātaḥ sa eva calasya nodanamiti bhedaḥ /
dṛṣṭanimittābhāve 'pyadṛṣṭavadātmasaṃyogādaṇuṣu karmeti śaṅkate-athādṛṣṭamiti /
vikalpapuraḥsaraṃ dūṣayati-tatpunariti /
jaḍātmavadaṇorāśrayatvaṃ ki na syāditi matvā vikalpaḥ kṛta iti mantavyam /
atrāpi sūtraṃ yojayati-ubhayatheti /
jīvādhiṣṭhitamadṛṣṭaṃ nimittamastvityata āha-ātmanaśceti /
acetanatvānnādhiṣṭhātṛtvamiti śeṣaḥ /
bhinneśvarasyādhiṣṭhātṛtvamagre nirākariṣyate /
acetanatvamadṛṣṭasyakarmanimittatvābhāve heturuktaḥ /

hetvantaramāha-ātmasamavāyitveti /
gurutvavadadṛṣṭamapi svāśrayasaṃyukte kriyāheturiti śaṅkate-adṛṣṭavadeti /
vibhusaṃyogasyāṇuṣu sadā sattvāt kriyāsātatye pralayābhāvaḥ syāditi dūṣayati-saṃbandheti /
kādācitkapravṛtteradṛṣṭaniyamyatvāyoge 'pīśvarānniyama ityata āha-niyāmakāntareti /
yajjñānaṃ taccharīrajanyamiti vyāptivirodhena nityajñānāsiddhestadguṇa īśvaro nāsti, astitve 'pi sadā sattvānna niyāmakatvamiti bhāvaḥ /
sūtrārthaṃ nigamayati-tadevamiti /
saṃyogasya hetutvaṃ khaṇḍayitvā svarūpaṃ khaṇḍayati-saṃyogaścāṇoriti /
saṃyogasya vyāpyavṛttitve ekasminnitarasyāntarbhāvātkāryasya pṛthutvāyogāt sarvaṃ kāryaṃ paramāṇumātraṃ syādityarthaḥ /
kiñca sāṃśadravye saṃyogasyaikāṃśavṛttitvaṃ dṛṣṭaṃ tadvirodhādvyāpyavṛttitvaṃ na kalpyamityāha-dṛṣṭeti /
paramāṇoḥ saṃyoga ekadeśena cediti saṃbandhaḥ /
digbhedena kalpitapradeśasthasaṃyogasyāpi kalpitatvāttataḥ kāryaṃ notpadyeta, utpannaṃ vā mithyā syādityapasiddhānta ityarthaḥ /
kāṇādānāṃ sargapratyuktau sūtraṃ yojayitvā pralayanirāse 'pi sūtraṃ yojayati-thā ceti /
paramāṇūnāṃ karmaṇā saṃyogātsargaḥ, vibhāgātpralaya iti prakriyā na yuktā, yugapadanantaparamāṇūnāṃ vibhāge niyatasyābhighātāderdṛṣṭasya nimittasyāsattvāt dharmādharmarūpādṛṣṭasya sukhaduḥkhārthatvena sukhaduḥkaśūnyapralayaprayojakatvāyogānnādṛṣṭanimittena karmaṇā vibhāgaḥ saṃbhavati /
tathā ca dṛṣṭādṛṣṭanimittayorasattvādubhayathāpi saṃyogārthatvena vibhāgārthatvena ca karma nāsti, ataḥ karmābhāvāttayoḥ saṃyogavibhāgapūrvakayoḥ sargapralayayorabhāva iti sūtrayojanā //12//


END BsCom_2,2.3.12

____________________________________________________________________________________________

START BsCom_2,2.3.13



samavāyābhyupagamāc ca sāmyād anavasthiteḥ | BBs_2,2.13 |

samavāyābhyupagamācca tadabhāva iti prakṛtenāṇuvādanirākaraṇena saṃbadhyate /
dvābhyāṃ cāṇubhyāṃ dvyaṇukamutpadyamānamatyantabhinnamaṇubhyāmaṇvoḥ samavaitītyabhyupagamyate bhavatā /
nacaivamabhyupagacchatā śakyate 'ṇukāraṇatā samarthayitum /
kutaḥ /
sāmyādanavasthiteḥ /
yathaiva hyaṇubhyāmatyantabhinnaṃ sadvyaṇukaṃ samavāyalakṣaṇena saṃbandhena tābhyāṃ saṃbadhyata evaṃ samavāyo 'pi samavāyibhyo 'tyantabhinnaḥ sansamavāyalakṣaṇenānyenaiva saṃvandhena samavāyibhiḥ saṃbadhyetātyantabhedasāmyāt /
tataśca tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthaiva prasajyeta /

nanviha pratyayagrāhyaḥ samavāyo nityasaṃbaddha eva samavāyibhirgṛhyate nāsaṃbaddhaḥ saṃbandhāntarāpekṣo vā /
tataśca na tasyānyaḥ saṃbandhaḥ kalpayitavyo yenānavasthā prasajyeteti /

netyucyate /
saṃyogo 'pyevaṃ sati saṃyogibhirnityasaṃbaddha eveti samavāyavannānyaṃ saṃbandhamapekṣeta /
athārthāntaratvātsaṃyogaḥ saṃbandhāntaramapekṣeta, samavoyo 'pi tarhyarthāntaratvātsaṃbandhāntaramapekṣeta /
naca guṇatvātsaṃyogaḥ saṃbandhāntaramapekṣate na samavāyo 'guṇatvāditi yujyate vaktum /
apekṣākāraṇasya tulyatvāt /
guṇaparibhāṣāyāścātantratvāt /
tasmādarthāntaraṃ samavāyamabhyupagacchataḥ prasajyetaivānavasthā /
prasajyamānāyāṃ cānavasthāyāmekāsiddhau sarvāsiddherdvābhyāmaṇubhyāṃ dvyaṇuka naivotpadyeta /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 13 //




samavāyābhyupagamācca tadabhāvaḥ /
aṇuvādāsaṃbhava iti yogyatayā saṃbadhyate dvyaṇukasamavāyayoḥ paramāṇubhinnatvasāmyāt dvyaṇukavatsamavāyasyāpi samavāyāntaramityanavasthitirityarthaḥ /
nanviha tantuṣu paṭa ityādiviśiṣṭadhīniyāmakaḥ samavāyo na saṃbandhāntaramapekṣate, svarūpeṇaiva nityasaṃbaddhatvāditi śaṅkate-nanviheti /

saṃyogasyāpi svarūpasaṃbandhopapatteḥ samavāyo na syāditi dūṣayati-neti /
saṃbandhibhinnatvāccedapekṣā samavāyasyāpi tulyā /
guṇaparibhāṣāyāśceti /
guṇatvābhāve 'pi karmasāmānyādīnāṃ samavāyāṅgīkārādguṇatvaṃ samavāyitve na vyāpakam /
nāpi vyāpyaṃ, guṇasyāpi samavāyavatsvarūpasaṃbandhasaṃbhavena vyāptyanukūlatarkābhāvāt /
tasmāt saṃbandhibhinnatvameva saṃbandhāntarāpekṣāyāṃ kāraṇaṃ, tasya samavāye 'pi tulyatvādanavasthā durvārā /
sā ca mūlakṣayakārī /
tayā samavāyāsiddhau samavetadvyaṇukāsiddhirityarthaḥ //13//


END BsCom_2,2.3.13

____________________________________________________________________________________________

START BsCom_2,2.3.14



nityam eva ca bhāvāt | BBs_2,2.14 |

apicāṇavaḥ pravṛttisvabhāvā vā nivṛttisvabhāvā vobhayasvabhāvā vānubhayasvabhāvā vābhyupagamyante gatyantarābhāvāt /
caturdhāpi nopapadyate /
pravṛttisvabhāvatve nityameva pravṛtterbhāvātpralayābhāvaprasaṅgaḥ /
nivṛttisvabhāvatve 'pi nityameva nivṛtterbhāvātsargābhāvaprasaṅgaḥ /
ubhayasvabhāvatvaṃ ca virodhādasamañjasam /
anubhayasvabhāvatve tu nimittavaśātpravṛttinivṛttyorabhyupagamyamānayoradṛṣṭādernimittasya nityasaṃnidhānānnityapravṛttiprasaṅgāt /
atantratve 'pyadṛṣṭāderanityāpravṛttiprasaṅgāt /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 14 //




sūtraṃ vyācaṣṭe-apiceti /
anubhavasvabhāvatve naimittikī pravṛttirvācyā, nimittaṃ ca kālādṛṣṭādikaṃ nityasaṃnihitamiti nityameva pravṛttiprasaṅgaḥ, tasyānimittatve pravṛttyabhāva ityarthaḥ //14//


END BsCom_2,2.3.14

____________________________________________________________________________________________

START BsCom_2,2.3.15



rūpādimattvāc ca viparyayo darśanāt | BBs_2,2.15 |

sāvayavānāṃ dravyāṇāmavayavavaśo vibhajyamānānāṃ yataḥ paro vibhāgo na saṃbhavati te caturvidhā rūpādimantaḥ paramāṇavaścaturvidhasya rūpādimato bhūtabhautikasyārambhakā nityāśceti yadvaiśeṣikā abhyupagacchanti sa teṣāmabhyupagamo nirālambana eva /
yato rūpādimattvātparamāṇūnāmaṇutvanityatvaviparyayaḥ prasajyeta /
paramakāraṇāpekṣayā sthūlatvamanityatvaṃ ca teṣāmabhipretaviparītamāpadyetetyarthaḥ /
kutaḥ /
evaṃ loke dṛṣṭatvāt /
yadi loke rūpādimadvastu tatsvakāraṇāpekṣayā sthūlamanityaṃ ca dṛṣṭam /
tadyathā paṭastantūnapekṣya sthūle 'nityaśca bhavati tantavaścaṃśūnapekṣya sthūlā anityāśca bhavanti, tathācāmī paramāṇavo rūpādimantastairabhyupagamyante, tasmātte 'pi kāraṇavantastadapekṣayā sthūlā anityāśca prāpnuvanti /
yacca nityatve kāraṇaṃ tairuktam- 'sadakāraṇavannityam' (vai. sū. 4.1.1) iti /
tadapyevaṃ satyaṇuṣu na saṃbhavati /
uktena prakāreṇāṇūnāmapi kāraṇavattvopapatteḥ /
yadapi nityatve dvitīyaṃ kāraṇamuktam- 'anityamiti ca viśeṣataḥ pratiṣedhābhāvaḥ' (vai. sū. 4.1.4) iti /
tadapi nāvaśyaṃ paramāṇūnāṃ nityatvaṃ sādhayati /
asati hi yasminkasmiṃścinnitye vastuni nityaśabdena nañaḥ samāso nopapadyate /
na punaḥ paramāṇunityatvamevāpekṣyate /

taccāstyeva nityaṃ paramakāraṇaṃ brahma /
naca śabdārthavyavahāramātreṇa kasyacidarthasya prasiddhirbhavati, pramāṇāntarasiddhayoḥ śabdārthayorvyavahārāvatārāt /
yadapi nityatve tṛtīyaṃ kāraṇamuktam- 'avidyā ca' (vai. sū. 4.1.5) iti, tadyadyevaṃ vivrīyate satāṃ paridṛśyamānakāryāṇāṃ kāraṇānāṃ pratyakṣeṇāgrahaṇamavidyeti, tato dvyaṇukanityatāpyāpadyeta /
athādravyatve satīti viśeṣyeta tathāpyakāraṇavattvameva nityatānimittamādyeta /
tasya ca prāgevoktatvāt 'avidyā ca' iti punaruktaṃ syāt /
athāpi kāraṇavibhāgātkāraṇavināśāccanyasya tṛtīyasya vināśahetorasaṃbhavo 'vidyā sā paramāṇūnāṃ nityatvaṃ khyapayatīti vyākhyāyeta /
nāvaśyaṃ vinaśyadvastu dvābhyāmeva hetubhyāṃ vinaṣṭumarhatiti niyamo 'sti /
saṃyogasacive hyanekasmiṃśca dravye dravyāntarasyārambhake 'bhyupagamyamāna etadevaṃ syāt /
yadā tvapāstaviśeṣaṃ sāmānyātmakaṃ kāraṇaṃ viśeṣavadavasthāntaramāpadyamānamārambhakamabhyupagamyate tadā ghṛtakāṭhinyavilayanavanmūrtyavasthāvilayanenāpi vināśa upapadyate /
tasmādrūpādimattvātsyādabhipretaviparyayaḥ paramāṇūnām /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 15 //




kiṃ ca paramāṇavaḥ samavāyikāraṇavantaḥ kāraṇāpekṣayā sthūlā anityāśca, rūpavattvāt rasavattvādgandhavattvāt sparśavattvāt ghaṭavaditi sūtraṃ yojayituṃ paraprakriyāmāha-sāvayavānāmityādinā /

nanvatra paramāṇutvaṃ pakṣatāvacchedakaṃ tadviruddhaṃ sthūlatvaṃ kathaṃ sādhyata iti cet /
na /
vāyutvatejastvādeḥ pṛthagavacchedakatvāt /
na cāprayojakatā, kāraṇaśūnyatve nityatve cātmavadrūpādimattvāyogāt /
naca tarhi vāyuḥ kāraṇavāniti pṛthaksādhane rūpādihetūnāṃ bhāgāsiddhyabhāve 'pi siddhasādhanatā syāditi vācyaṃ, yatra sparśastatkāraṇaṃ, yatra rūpaṃ tatsakāraṇamiti vyāptigrahakāle vāyutvādyavacchedena sādhyasiddhyabhāvāditi bhāvaḥ /
paramāṇavo nityāḥ, sattve satyakāraṇavattvāt /
ātmavaditi satpratipakṣamutthāpya viśeṣyāsiddhyā dūṣayati-yacca nityatva iti /
sattvaṃ bhāvatvaṃ prāgabhāvanirāsārtham /
nityatvapratiṣedhaḥ sapratiyogikaḥ, abhāvatvāt, ghaṭābhāvāvaditi nityasya kvacitsiddhau kāryamanityamiti viśeṣataḥ kārye nityatvapratiṣedhāt kāraṇabhūtaparamāṇuṣu nityatvaṃ sidhyati, anyathā pratiyogyabhāve pratiṣedhānupapatteriti kaṇādoktamanūdyānyathāsiddhyā dūṣayati-yadapīti /
kārye nityatvapratiṣedhavyavahāramaṅgīkṛtya brahmaṇi pratiyogiprasiddhiruktā /
vastutastu viśeṣavyavahāra evāsiddhaḥ, kāraṇanityatvasya pramāṇāntareṇa jñānaṃ vinā kāryamanityamiti vyavahārayogādityāha-naca śabdeti /
yadi pramāṇāntaraṃ kāraṇanityatve syāttadāyaṃ vyavahāraḥ samūlo bhavati, tato mūlajñānātprāgvyavahāramātrānna vastusiddhiḥ, vaṭe yakṣavyavahārādapi tatsiddhiprasaṅgāt mūlajñāne tu tenaiva aśeṣasiddhervyavahāropanyāsavaiyarthyamiti bhāvaḥ /
evaṃ paramāṇunityatve kāṇādasūtradvayaṃ nirasya tṛtīyaṃ nirasyati-yadapīti /
satāmaṇūnāṃ dṛśyamānasathūlakāryāṇāṃ pratyakṣeṇa kāraṇajñānamavidyeti yadi sūtrārthaḥ, tarhyapratyakṣakāraṇatvaṃ nityatve hetuḥ syāt /
tanna dvyaṇuke vyabhicārādityarthaḥ /
yadyārambhakadravyaśūnyatvaṃ hetuviśeṣeṇaṃ tadā viśeṣyavaiyarthyamāpadyeta, punaruktiścetyāha-athetyādinā /
paramāṇavo nityāḥ, nāśakānupalambhāt, ātmavaditi sūtrārthamāśaṅkate-athāpīti /
tantvādyavayavānāṃ vibhāgānnāśādvā paṭhādināśo dṛṣṭaḥ, tacca dvayaṃ niravayavāṇūnāṃ nāstīti nityatvamityarthaḥ /
pariṇāmavādamāśrityāṇūnāṃ nāśakaṃ kiñcitsaṃbhavatīti pariharati-neti /
avayavānāṃ saṃyogena dravyāntarotpattirāraṃbha iti yadi mataṃ syāt, tadā dravyavināśo dvābhyāmevetiniyamaḥ syāt /
nārambhe mānamasti saṃyuktatantvanyavapaṭādarśanāt /
ataḥ kāraṇameva svato nirviśeṣaṃ viśeṣavadavasthātmanā kāryamityanubhavabalādāstheyam /
tathā cāṇūnāmapyavidyāpariṇāmarūpāṇāṃ pralayanimittena kālādinā piṇḍātmakasvarūpatirobhāvena kāraṇabhāvāpattirvināśa upapadyate /
yathāgnisaṃparkādghṛtakāṭhinyamavayavasaṃyogasyāvayavānāṃ ca nāśaṃ vinaiva līyate tadvat /
naca kāṭhinyasya saṃyogaviśeṣaṇatvena guṇatvādravyanāśe 'nudāharaṇatvamiti śaṅkyaṃ, guṇavaddravyasyāpi kutaścidvināśa ityaṃśenodaharaṇāt, guṇaparibhāṣāyāścātantratvāt /
vastutastu ghṛtaṃ kaṭhinaṃ dravamityanusyūtaghṛtapariṇāmaviśeṣo dravyameva kāṭhinyam /
naca dravyatve 'pyavayavavibhāgādeva tasya nāśa iti vācyaṃ, ghṛtasya pariṇāmina ekatvena vibhāgāsaṃbhavāt, paramāṇukāṭhinyanāśe tadasaṃbhavācceti bhāvaḥ /
kiñca pralaye nāsīdrajo nānyat kiñcanetyaṇūnāṃ nāśasiddhiḥ /
tasmānna teṣāṃ paramakāraṇatvamityupasaṃharati-tasmāditi //15//


END BsCom_2,2.3.15

____________________________________________________________________________________________

START BsCom_2,2.3.16



ubhayathā ca doṣāt | BBs_2,2.16 |

gandharasarūpasparśaguṇā sthūlā pṛthivī, rūparasasparśaguṇāḥ sūkṣmā āpaḥ, rūpasparśaguṇaṃ sūkṣmataraṃ tejaḥ, sparśaguṇaḥ sūkṣmatamo vāyurityevametāni catvāri bhūtānyupacitāpacitaguṇāni sthūlasūkṣmatarasūkṣmatamatāratamyopetāni ca loke lakṣyante /
tadvatparamāṇavo 'pyupacitāpacitaguṇāḥ kalpyeranna vā /
ubhayathāpi ca doṣānuṣaṅgo 'parihārya eva syāt /
kalpyamāne tāvadupacitāpacitaguṇatva upacitaguṇānāṃ mūrtyupacayādaparamāṇutvaprasaṅgaḥ /
nacāntareṇāpi mūrtyupacayaṃ guṇopacayo bhavatītyucyate, kāryeṣu bhūteṣu guṇopacaye mūrtyupacayadarśanāt /
akalpyamāne tūpacitāpacitaguṇatve paramāṇutvasāmyaprasiddhaye yadi tāvatsarvaṃ ekaikaguṇā eva kalpyeraṃstatastejasi sparśasyopalabdhirna syāt, apsu rūpasparśayoḥ, pṛthivyāṃ ca rasarūpasparśānāṃ,

kāraṇaguṇapūrvakatvātkāryaguṇānām /
atha sarve caturguṇā eva kalpyetan, tato 'psvapi gandhasyopalabdhiḥ syāt, tejasi gandharasayoḥ, vāyau gandharūparasānām /
nacaivaṃ dṛśyate /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 16 //



----------------------

FN: mūrtyupacayāt sthaulyādityarthaḥ /



yadyasmādadhikaguṇavattattasmātsthūlamiti vyāptimuktvā vikalpayati-tadvaditi /
pārthivaḥ paramāṇūradhikaguṇastata ekaikanyūnaguṇā jalādiparamāṇava iti kalpyate, na vā /
ādye doṣamāha-kalpyamāna iti /
mūrtyupacayāt sthaulyādityarthaḥ /
pārthivo 'ṇurāpyāt sthūlaḥ, adhikaguṇatvāt, ghaṭavadityevaṃ prayoktavyaḥ /
aprayojakatvaṃ nirasyati-na cāntareṇeti /
dṛṣṭavirodhaḥ syāditi bhāvaḥ /
neti pakṣe sarveṣāmāṇūnāṃ sāmyārthamekaikaguṇavattvaṃ vā syāccaturguṇavatvaṃ vā /
ubhayathāpi doṣamāha-akalpyamāne tvityādinā //16//


END BsCom_2,2.3.16

____________________________________________________________________________________________

START BsCom_2,2.3.17



aparigrahāc cātyantam anapekṣā | BBs_2,2.17 |

pradhānakāraṇavādo vedavidbhirapi kaiścinmanvādibhiḥ satkāryatvādyaṃśopajīvanābhiprāyeṇopanibaddhaḥ /
ayaṃ tu paramāṇukāraṇavādo na kaiścidapi śiṣṭaiḥ kenacidapyaṃśena parigṛhīta ityatyantamevānādaraṇīyo vedavādibhiḥ /
apica vaiśeṣikāstantrārthabhūtānṣaṭpadārthāndravyaguṇakarmasāmānyaviśeṣasamavāyākhyānatyantabhinnānbhinnalakṣaṇānabhyupagacchanti /
yathā manuṣyo 'śvaḥ śaśa iti /
tathātvaṃ cābhyupagamya tadviruddhaṃ dravyādhīnatvaṃ śeṣāṇamabhyupagacchanti /
tannopapadyate /
katham /
yathā hi loke śaśakuśapalāśaprabhṛtīnāmatyantabhinnānāṃ satāṃ netaretarādhīnatvaṃ bhavati, evaṃ dravyādīnāmatyantabhinnatvānnaiva dravyādhīnatvaṃ guṇādīnāṃ bhavitumarhati /
atha bhavati dravyādhīnatvaṃ guṇādīnāṃ tato dravyabhāve bhāvāddravyābhāve 'bhāvāddravyameva saṃsthānādibhedādanekaśabdapratyayabhāgbhavati /
yathā devadatta eka eva sannavasthāntarayogādanekaśabdapratyayabhāgbhavati tadvat /
tathā sati sāṃkhyasiddhāntaprasaṅgaḥ svasiddhāntavirodhaścāpadyeyātām /

nanvagneranyasyāpi sato dhūmasyāgnyadhīnatvaṃ dṛśyate /

satyaṃ dṛśyate /
bhedapratītestu tatrāgnidhūmayoranyatvaṃ niścīyate /
iha tu śuklaḥ kambalo rohiṇī dhenurnīlamutpalamiti dravyasyaiva tasya tasya tena tena viśeṣeṇa pratīyamānatvānnaiva dravyaguṇayoragnidhūmayoriva bhedapratītirasti /
tasmāddravyātmakatā guṇasya /
etena karmasāmānyaviśeṣasamavāyānāṃ dravyātmakatā vyākhyātā /
guṇā(dī)nāṃ dravyādhīnatvaṃ dravyaguṇayorayutasiddhatvāditi yaducyeta, tatpunarayutasiddhatvamapṛthagdeśatvaṃ vā syādapṛthakkālatvaṃ vāpṛthaksvabhāvatvaṃ vā /
sarvathāpi nopapadyate /
apṛthakagdeśatve tāvatsvābhyupagamo virudhyeta /
katham /
tantvārabdho hi paṭaṣṭantudeśo 'bhyupagamyate na paṭadeśaḥ /
paṭasya tu guṇāḥ śuklatvādayaḥ paṭadeśā abhyupagamyante na tantudeśāḥ /
tathācāhuḥ - 'dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram' (vai. sū. 1.1.10) iti /
tantavo hi kāraṇadravyāṇi kāryadravyaṃ paṭamārabhante /
tantugatāśca guṇāḥ śuklādayaḥ kāryadravye paṭe śuklādiguṇāntaramārabhanta iti hi te 'bhyupagacchanti /
so 'bhyupagamo dravyaguṇayorapṛthagdeśatve 'bhyupagamyamāne bādhyeta /

athāpṛthakkālatvamayutasiddatvamucyeta, savyadakṣiṇayorapi goviṣāṇayorayutasiddhatvaṃ prasajyeta /
tathāpṛthaksvabhāvatve tvayutasiddhatvena dravyaguṇayorātmabhedaḥ saṃbhavati, tasya tādātmyenaiva pratīyamānatvāt /
yutasiddhayoḥ saṃbandhaḥ saṃyogo 'pyutasiddhayostu samavāya ityayamabhyupagamo mṛṣaiva teṣāṃ, prāksiddhasya kāryātkāraṇasyāyutasiddhatvānupapatteḥ /

athānyatarāpekṣa evāyamabhyupagamaḥ syādayutasiddhasya kāryasya kāraṇena saṃbandhaḥ samavāya iti, evamapi prāgsiddhasyālabdhātmakasya kāryasya kāraṇena saṃbandho nopapadyate dvayāyattatvātsaṃbandhasya /
siddhaṃ bhūtvā saṃbadhyata iti cet, prākkāraṇasaṃbandhātkāryasya siddhāvabhyupagamyamānāyāmayutasiddhyabhāvātkāryakāraṇayoḥ saṃyogavibhāgau na vidyete itīdaṃ duruktaṃ syāt /
yathā cetpannamātrasyākriyasya kāryadravyasya vibhubhirākāśādibhirdravyāntaraiḥ saṃbandhaḥ saṃyoga evābhyupagamyate na samavāya evaṃ kāraṇadravyeṇāpi saṃbandhaḥ saṃyoga eva syānna samavāyaḥ /
nāpi saṃyogasya samavāyasya vā saṃbandhavyatirekeṇāstitve kiñcitpramāṇamasti /
saṃbandhaśabdapratyayavyatirekeṇa saṃyogasamavāyaśabdapratyayadarśanāttayorastitvamiti cet /

na /
ekatve 'pi svarūpabāhyarūpāpekṣayānekaśabdapratyayadarśanāt /
yathaiko 'pi san devadatto loke svarūpaṃ saṃbandhirūpaṃ cāpekṣyānekaśabdapratyayabhāgbhavati, manuṣyo brāhmaṇaḥ śrotriyo vadānyo bālo yuvā sthaviraḥ pitā putraḥ pautro bhrātā jāmāteti, yathā caikāpi satī rekhā sthānānnyatvena niviśamānaikadaśaśatasahasrādiśabdapratyayabhedamanubhavati, tathāsaṃbandhinoreva saṃbandhaśabdapratyayavyatirekeṇa saṃyogasamavāyaśabdapratyayārhatvaṃ na vyatiriktavastvastitvena , ityupalabdilakṣaṇaprāptasyānupalabdherabhāvo vastvantarasya /
nāpi saṃbandadhiviṣayatve saṃbandhaśabdapratyayayoḥ saṃtatabhāvaprasaṅgaḥ /
svarūpāhyarūpāpekṣayetyuktottaratvāt /
tathāṇvātmamanasāmapradeśatvānna saṃyogaḥ saṃbhavati, pradeśavato dravyasya pradeśavatā dravyāntareṇa saṃyogadarśanāt /
kalpitāḥ pradeśā aṇvātmamanasāṃ bhaviṣyantīti cet /

na /
avidyāmānārthakalpanāyāṃ sarvārthasiddhiprasaṅgāt /
iyānevāvidyamāno viruddho 'viruddho vārthaḥ kalpanīyo nāto 'dhika iti niyamahetvabhāvāt /
kalpanāyāśca svāyattatvātprabhūtatvasaṃbhavācca /
naca vaiśeṣikaiḥ kalpitebhyaḥ ṣaḍbhyaḥ padārthebhyo 'nye 'dhikāḥ śataṃ sahasraṃ vārthā na kalpayitavyā iti nivārako heturasti /
tasmādyasmai yasmai yadyadrocate tattatsiddhyet /
kaścitkṛpāluḥ prāṇināṃ duḥkhabahulaṃ saṃsāra eva mābhūditi kalpayet /
anyo vā vyasanī muktānāmapi punarutpattiṃ kalpayet /
kastayornivārakaḥ syāt /
kiñcānyat /
dvābhyāṃ paramāṇubhyāṃ niravayavābhyāṃ sāvayavasya dvyaṇukasyākāśeneva saṃśleṣānupapattiḥ /
nahyākāśasya pṛthivyādīnāṃ ca jatukāṣṭhavatsaṃśleṣo 'sti /
kāryakāraṇadravyayorāśritāśrayabhāvo 'nyathā nopapadyata ityavaśyaṃ kalpyaḥ samavāya iti cet /

na /
itaretarāśrayatvāt /
kāryakāraṇayorhi bhedasiddhāvāśritāśrayabhāvasiddhirāśritāśrayabhāvasiddhau ca tayorbhedasiddhiḥ kuṇḍabadaravaditaretarāśrayatā syāt /
nahi kāryakāraṇayorbheda āśritāśrayabhāvo vā vedāntavādibhirabhyupagamyate, kāraṇasyaiva saṃsthānamātraṃ kāryamityabhyupagamāt /
kiñcānyat /
paramāṇūnāṃ paricchinnatvādyāvatyo diśaḥ ṣaḍaṣṭau daśa vā tāvadbhiravayavaiḥ sāvayavāste syuḥ sāvayavatvādanityāśceti nityatvaniravayavatvābhyupagamo bādhyeta /

yāṃstvaṃ digbhedabhedino 'vayavānkalpayasi ta eva paramāṇava iti cet /

na /
sthūlasūkṣmatāratamyakrameṇāparamakāraṇādvināśopapatteḥ /
yathā pṛthivī dvyaṇukādyapekṣayā sthūlatamā vastubhūtāpi vinaśyati, tataḥ sūkṣmaṃ sūkṣmataraṃ ca pṛthivyekajātīyakaṃ vinaśyati, tato dvyaṇukaṃ, tathā paramāṇavo 'pi pṛthivyekajātīyakatvādvinaśyeyuḥ /

vinaśyanto 'pyavayavavibhāgenaiva vinaśyantīti cet /

nāyaṃ doṣaḥ /
yato ghṛtakāṭhinyavilayanavadapi vināśopapattimavocāma /
yathā hi ghṛtasuvarṇādīnāmavibhajyamānāvayavānāmapyagnisaṃyogāddravabhāvāpattyā kāṭhanyavināśo bhavati, evaṃ paramāṇūnāmapi paramakāraṇabhāvāpattyā mūrtyādivināśo bhaviṣyati /
tathā kāryarambho 'pi nāvayavasaṃyogenaiva kevalena bhavati, kṣīrajalādīnāmantareṇāpyavayavasaṃyogāntaraṃ dadhihimādikāryārambhadarśanāt /
tadevamasārataratarkasaṃdṛbdhatvādīśvarakāraṇaśrutiviruddhatvācchruti pravaṇaiśca śiṣṭairmanvādibhiraparigṛhītatvādatyantamevānapekṣāsminparamāṇukāraṇavāde kāryā śreyorthibhiriti vākyaśeṣaḥ // 17 //



----------------------

FN: tathātvamatyantabhinnatvam /

sāṃkhyo 'travedāntī grāhyaḥ /
yadvā kāpilasyāpi tādātmyasiddhānta iti sāṃkhyagrahaṇam /

prabhūtatvasaṃbhavānniravadhitvasaṃbhavāt /

saṃśleṣaḥ saṃgraha ekākarṣaṇenāparākarṣaṇaṃ tasyānupapattirityarthaḥ /



na kevalamaṇuvādasyāyuktatvādupekṣā kintu śiṣṭabahiṣkṛtatvādgranthator'thataścāgrāhyatvamityāha-aparigrahācceti /
cakārārthaṃ prapañcayitumupakramate-api ceti /
atyantabhedajñāpakamāha-bhinnalakṣaṇāniti /
dravyaguṇakarmaṇāṃ dravyaguṇatvakarmatvajātayo lakṣaṇāni, guṇāśrayatvādyupādhayo vā, nirguṇatve sati jātimadakriyatvaṃ guṇalakṣaṇam, saṃyogavibhāgayornirapekṣakāraṇaṃ karma, nityamekamanekasamavetaṃ sāmānyam, nityadravyavṛttayo viśeṣāḥ, nityaḥ saṃbandhaḥ samavāya iti bhinnāni lakṣaṇāni /
tairmitho 'tyantabhedasiddhirityarthaḥ /
tathātvamatyantabhinnatvam /
tena viruddho yo dharmadharmibhāvaḥ /
guṇādayo nadravyadharmāḥ syuḥ, tato 'tyantabhinnatvāt, śaśakuśādivadityarthaḥ /
bhedābādhakatvamupanyasyābhedamāha-atha bhavatīti /
guṇādiṣu tadadhīnatvaṃ tāvadanvayavyatirekasiddhaṃ, tathā ca guṇādayo dravyābhinnāḥ, dravyādhīnatvāt, yadyasmādbhinnaṃ tanna tadadhīnaṃ, yathā śaśabhinnaḥ kuśa ityarthaḥ /
abhede dravyaṃ guṇa iti śabdapratyayabhedaḥ kathaṃ, tatrāha-dravyamiti /
kalpitabhedo 'pyastītyāśayaḥ /
anyathātyantabhedavadatyantābhede 'pi dharmadharmitvāyogāditi mantavyam /
astu guṇādīnāṃ dravyatādātmyamiti vadantaṃ tārkikamanyaṃ pratyāha-tathā satīti /
sāṃkhyo 'tra vedāntī grāhyaḥ /
yadvā kāpilasyāpi tādātmyasiddhānta iti sāṃkhyagrahaṇam /
yadyapi tadadhīnatvaṃ taddharmatvaṃ, tacca dhūme nāsti, agniṃ vināpi bhāvāt, tathāpi tatkāryatvaṃ tadadhīnatvaṃ matvā vyabhicāraṃ śaṅkate-nanviti /
kāryatvamanyatvaṃ cāṅgīkaroti-satyamiti /
tathāpi tādātmyena pratīyamānatvasya hetorvivakṣitatvānna vyabhicāra ityāśayaḥ /
asya hetoranyathāsiddhimāśaṅkate-guṇādīnāmiti /
guṇādīnāṃ dravyeṇābhedābhāve 'pyayutasiddhatvena tādātmyapratītisiddhirityarthaḥ /
dūṣayituṃ vikalpayati-tatpunariti /
śauklyasya paṭaniṣṭhatvāt paṭasya tantudeśatvāt paṭaśauklyayorapṛthagdeśatvābhāvācchuklaḥ paṭa iti sāmānādhikaraṇyapratītirna syādityādyaṃ dūṣayati-apṛthagdeśatva iti /
kāṇādasūtradvayaṃ vyācaṣṭe-tantavo hīti /
svabhāvo hi svarūpaṃ tasyāpṛthaktve 'smadiṣṭābhedasiddhirityāha-apṛthaktvabhāvatva iti /
abhede yuktimāha-tasyeti-guṇasyetyarthaḥ /
evaṃ ṣaṭpadārthā atyantabhinnā iti siddhānto 'nubhavavirodhena dūṣitaḥ /
siddhāntāntaraṃ dūṣayati-yuteti /
ayutasiddhatvaṃ kimubhayorutānyatarasya /
nādya ityāha-prāgiti /
dvitīyamāśaṅkya dūṣayati-athetyādinā /
kāraṇasya pṛthaksiddhatve 'kāryamapṛthaksiddhamityuktamupetya saṃbandho 'siddhasya siddhasya veti vikalpyādyaṃ dvitīyaṃ śaṅkate-siddhaṃ bhūtveti /
satoraprāptayoḥ prāptiḥ saṃyoga ityabhyupagamāttantupaṭayorapi saṃyogāpattirityapasiddhāntaḥ syādityarthaḥ /
sadyojātapaṭasya kriyābhāvāt kathaṃ saṃyogaḥ, tatrāha-yatheti /
kiñca saṃbandhasyāpi saṃbandhe 'navasthānādasaṃbaddhasyāniyāmakatvāt saṃbandho 'pi durnirūpa ityāha-nāpīti /
saṃbandhaḥ saṃbandhibhinnaḥ, tadvilakṣaṇaśabdadhīgamyatvāt, vastvantaravaditi śaṅkate-saṃbandhīti /
kalpitabhedasādhane siddhasādhanatā, vastubhedasādhane tu vyabhicāra iti samādhatte-na /
ekatve 'pīti
/
svarūpeṇaiva manuṣyādiśabdabhāgeva putrādyapekṣayā pitetyādivilakṣaṇaśabdadhīgamyo bhavati, naca bhidyata iti vyabhicāra ityarthaḥ /
phalitamāha-ityupalabdhīti /
vilakṣaṇaśabdadhīgamyatvādityupalabdhighaṭitena-lakṣaṇena siṅgena prāptasya vastvantarasya saṃyogādeḥ saṃbandhivyatirekeṇānupalabdherabhāvo niścīyata ityarthaḥ /
na hyaṅgulidvayasya nairantaryātirekeṇa saṃyoga upalabhyate /
samavāyastu na kasyāpi kvacidapyanubhavamārohatīti bhāvaḥ /
saṃbandhasya saṃbandhyabhede saṃbandhinaḥ sadā sattvātsarvadā saṃbandhabuddhiprasaṅga iti śaṅkāṃ niṣedhati-nāpīti /
parāpekṣayā nairantaryāvasthāyāmaṅgulyoḥ rūparūpiṇośca saṃbandhidhīḥ na svata ityuktamityarthaḥ /
pūrvaṃ paramāṇvoḥ saṃyoganirāsena dvyaṇukādisṛṣṭirnirastā, saṃpratyadṛṣṭavadātmanāṇūnāṃ saṃyogo 'ṇuṣu kriyāhetuḥ ātmamanoḥ saṃyogo buddhyādyasamavāyikāraṇaṃ nirasyate-tathāṇvātmeti /
nirastamapi kalpitapradeśapakṣamatiprasaṅgākhyadoṣāntaraṃ vaktuṃ punarudbhāvayati-kalpitā iti /
kalpanamūhaḥ /
ūhitārthāḥ santo 'santo vā /
dvitīye na saṃyogasiddhiḥ svasvābhāvayorekatra vṛttyavacchedakāsattvāt /
ādye tūhamātreṇa sarvārthasiddhiprasaṅgaḥ, ūhasya svādhīnatvāt /
prabhūtatvaṃ niravadhitvaṃ tatsaṃbhavāccetyarthaḥ /
yadyūhātsarvasiddhistadā padārthabandhamuktiniyamā lupyerannityāha-na cetyādinā /
saṃyogaṃ dūṣayitvā samavāyaṃ dūṣayati-kiñcānyaditi /
tanmate dūṣaṇāntaramucyata ityarthaḥ /
saṃśleṣaḥ saṃgrahaḥ /
yata ekākarṣaṇenāparākarṣaṇaṃ tasyānupapattirityarthaḥ /
dvyaṇukaṃ niravayavāsamavetaṃ, sāvayavatvāt, ākāśāsamavetabhūmivaditi bhāvaḥ /
nanu dvyaṇukasyāsamavetatve tadāśritatvaṃ na syāt, saṃbandhaṃ vinā tadayogāt /
naca saṃyogādāśritatvaṃ kāryadravyasya prakṛtyasaṃyogāditi śaṅkate-kāryeti /
prakṛtivikārayorabhedādāśrayāśrayibhāvānupapattiriṣṭeti pariharati-neti /
bhedāttadbhāva iti vadantaṃ pratyāha-itaretarāśrayatvāditi /
kathaṃ tarhi kāryasya kāraṇāśritatvavyavahāraḥ kalpitabhedādityāha-kāraṇasyaiveti /
paramāṇūnāṃ niravayavatvamapyayuktamityāha-kiñceti /
paramāṇavaḥ sāvayavāḥ, alpatvāt, ghaṭavat /
vipakṣe teṣāṃ digbhedāvadhitvaṃ na syādātmavadityarthaḥ /
nanuparamāṇvapekṣayā yo 'yaṃ prācī dakṣiṇetyādidigbhedavyavahārastadavadhitvena ye 'vayavāstvayocyante ta eva mama paramāṇavaste 'pi sāvayavāścet tadavayavā eveti evaṃ yataḥ paraṃ na vibhāgaḥ sa eva niravayavaḥ paramāṇuriti śaṅkati-yāṃstvamiti /
pariharati-na /
sthūleti /
ayamarthaḥ-yatsavātmanāvibhāgāyogyaṃ vastu sa paramāṇuriti yadyucyeta tarhi brahmaṇa eva paramāṇusaṃjñā kṛtā syāt, tadanyasyālpasya digvibhāgārhatvenāvayavavibhāgāvaśyaṃ bhāvāt /
yadi pṛthivyādijātīyo 'lpaparimāṇaviśrāntibhūmiryaḥ sa paramāṇurityucyeta tarhi tasya na mūlakāraṇatvaṃ, vināśitvāt, ghaṭavat /
naca hetvasiddhiḥ, aṇavo vināśinaḥ, pṛthivyādijātīyatvāt, ghaṭavaditi sādhanāditi /
saṃprati niravayavadravyasya nāśahetvabhāvādātmavadavināśa ityāśaṅkya pūrvoktaṃ parihāraṃ smārayati-vinaśyanta ityādinā /
brahmātiriktasyājñānikatvācca dravyasya niravayavatvamasiddham /
nimittādṛṣṭādināśādvināśaḥ pralaye saṃbhavati, muktau jñānādajñānanāśe tatkāryāṇunāśasaṃbhava iti bhāvaḥ /
yaduktaṃ yatkāryadravyaṃ tatsaṃyogasacivānekadravyārabdhamiti, tannetyāha-tathā kāryārambho 'pīti /
kaivalyaṃ pradhānyam /

kāryadravyasthitāvapi hetvātsaṃyogasya kṣīrāraṃbhakasaṃyogāddadhyārambhakaṃ na saṃyogāntaraṃ, tathā ca dadhyādau vyabhicārānna vyāptirityarthaḥ /
kiñca yatkāryadravyaṃ taddravyārambhamityeva vyāptirastu lāghavāt, na tu saṃyogasacivasvanyūnaparimāṇenekadravyārambhamiti, gauravāt, dīrghavistṛtadukūlārabdharajjau nyūnaparimāṇāyāṃ vyabhicārācca /
naca rajjurna dravyāntaramiti vācyam, avayavimātraviplavāpātāt /
kiñca niravayavadravyatvasyaikātmavṛttitve lāghavānna niravayavānekāṇusiddhiḥ /
yattvaṇutvatāratamyaviśrāntibhūmitvena tatsiddhiriti /
tanna /
tryaṇukatvenoktatruṭiṣu viśrānteḥ /
naca ta eva truṭināmāno jagaddhateva iti vācyam, pṛthivītvādinā sāvayavatvānityatvayoranumānāt /
na cāvayavatvasya kvacidviśrāntau paramāṇusiddhiraviśrāntāvanavastheti vācyam, māyāyāṃ brahmaṇi vāvayavatvaviśrāntisaṃbhavāt /
ato na kiñcidaṇusadbhāve pramāṇam /
niravayavānāṃ saṃyogasamavāyayorasaṃbhavātsamavetadvyaṇukādyārambhakatvāyoga ityādi bādhakamuktameva /
saṃprati 'aparigrahācca'iti sūtravākyaśeṣaṃ pūrayannadhikaraṇārthamupasaṃharati-tadevamiti /
tasmādbhrāntimūlena vaiśeṣikamatenavedāntatātparyasyāvirodha iti siddham //17//


END BsCom_2,2.3.17

____________________________________________________________________________________________

START BsCom_2,2.4.18



4 samudāyādhikaraṇam . sū. 18-27

samudāya ubhayahetuke 'pi tadaprāptiḥ | BBs_2,2.18 |

vaiśeṣikarāddhānto duryuktiyogādvedavirodhācchiṣṭāparigrahācca nāpekṣitavya ityuktam /
sor'dhavaināśika iti vaināśikatvasāmyātsarvavaināśikarāddhānto natarāmapekṣitavya itīdamidānīmupapādayāmaḥ /
sa ca bahuprakāraḥ pratipattibhedādvineyabhedādvā /
tatraite trayo vādino bhavanti- kecitsarvāstitvavādinaḥ, kecidvijñānāstitvamātravādinaḥ, anye punaḥ sarvaśūnyatvavādina iti /
tatra te sarvāstitvavādino bāhyamāntaraṃ ca vastvabhyupagacchanti bhūtaṃ bhautikaṃ ca cittaṃ caittaṃ ca, tāṃstāvatpratibrūmaḥ /
tatra bhūtaṃ pṛthivīdhātvādayaḥ /
bhautikaṃ rūpādayaṣcakṣurādayaśca /
catuṣṭaye ca pṛthivyādiparamāṇavaḥ svarasnehoṣṇasvabhāvāste pṛthivyādibhāvena saṃhanyanta iti manyante /
tathā rūpavijñānavedanāsaṃjñāsaṃskārasaṃjñakāḥ pañcaskandhāḥ /
te 'pyadhyātmaṃ sarvavyavahārāspadabhāvena saṃhanyanta iti manyante /
tatredamabhidhīyate- yo 'yamubhayahetuka ubhayaprakāraḥ samudāyaḥ pareṣāmabhipreto 'ṇuhetukaśca bhūtabhautikasaṃhatirūpaḥ skandhahetukaśca pañcaskandhīrūpaḥ tasminnubhayahetuke 'pi samudāye 'bhipreyamāṇe tadaprāptiḥ syātsamudāyāprāptiḥ /
samudāyabhāvānupapattirityarthaḥ /
kutaḥ /
samudāyināmacetanatvāt /
cittābhijjvalanasya ca samudāyasiddhyadhīnatvāt /
anyasya ca kasyaciccetanasya bhoktuḥ praśāsiturvā sthirasya saṃhanturanabhyupagamāt nirapekṣapravṛttyabhyupagame ca pravṛttyanuparamaprasaṅgāt /
āśayasyāpyanyatvānanyatvābhyāmanirūpyatvāt /
kṣaṇikatvābhyupagamācca nirvyāpāratvātpravṛttyanupapatteḥ /
tasmātsamudāyānupapattiḥ /
samudāyānupapattau ca tadāśrayā lokayātrā lupyeta // 18 //



----------------------

FN: bhūte bhautikaṃ bāhyam, cittaṃ caittaṃ ca kāmādyantaramiti vibhāgaḥ /

catuṣṭaye caturvidhāḥ /
svarāḥ kaṭhināḥ pārthivāḥ paramāṇavaḥ, snigdhā āpyāḥ, uṣṇastaijasāḥ, īraṇaṃ calanaṃ svabhāvo vāyavyānāmiti /

saviśeṣendriyāṇi rūpaskandhaḥ, ahamahamityālayavijñānapravāho vijñānaskandhaḥ, sukhādyanubhavo vedāntaskandhaḥ, gauraśva ityevaṃnāmaviśiṣṭasavikalpapratyayaḥ saṃjñāskandhaḥ, rāgadveṣamohadharmāḥ saṃskāraskandhaḥ /

āśerate 'smin rāgādaya ityāśayaḥ saṃtānaḥ /



vaiśeṣikaṃ nirasya vaināśikaṃ nirasyati-samudāya iti /
parimāṇabhedena dehāderāśutaravināśāṅgīkārādardhavaināśiko vaiśeṣikastasya nirāsānantaraṃ sarvakṣaṇikavādī buddhistho nirasyata iti prasaṅgasaṃgatimāha-vaiśeṣiketi /
'nābhāva upalabdheḥ'iti nirasanīyasiddhāntādatra nirasyasiddhāntasya bhedaṃ vaktuṃ tatsiddhāntaṃ vibhajate-sa ceti /
nanu sugataproktāgamasyaikyāt kuto bahuprakāratā, tatrāha-pratipattīti /
ekasyaivāgamavyākhyātuḥ śiṣyasyāvasthābhedena vuddhibhedāt, mandamadhyamottamadhiyāṃ śiṣyāṇāṃ vā bhedādbahuprakāratetyarthaḥ /

tāneva prakārānāha-tatreti /
sautrāntiko vaibhāṣiko yogācārī mādhyamikaśceti catvāraḥ śiṣyāḥ /
teṣvādyayorbāhyārthānāṃ parokṣatvāparokṣatvavivāde 'pyastitvasaṃpratipattestayoḥ siddhāntamekīkṛtya nirasyata ityāha-tatra ye sarvāstitveti /
bhūtaṃ bhautikaṃ bāhyaṃ, cittaṃ caittaṃ ca kāmādyāntaramiti vibhāgaḥ /
tatra saṃdihyate kiṃ mānamūlo bhrāntimūlo vāyaṃ siddhānta iti /
tatra pramāṇamūla iti pūrvapakṣayan siddhāntaṃ tadīyaṃ darśayati-tatra bhūtamiti /
sthiraḥ prapañco brahmahetuka iti vedāntasiddhāntasya mānamūlakṣaṇikasiddhāntavirodhādasiddhiḥ pūrvapakṣe phalaṃ, siddhānte tadavirodha iti jñeyam /
pṛthivyādibhūtacatuṣṭayaṃ viṣayendriyātmakaṃ bhautikaṃ ca paramāṇusamudāya eva nāvayavyantaramiti matvā paramāṇūn vibhajate-catuṣṭaye ceti /
caturvidhā ityarthaḥ /
kharaḥ kaṭhinastatsvabhāvāḥ pārthivāḥ paramāṇavaḥ, snigdhā āpyāḥ, uṣṇāstaijasāḥ, īraṇaṃ calanasvabhāvo vāyavyānāmiti /
bāhyasamudāyamuktvādhyātmikasamudāyamāha-tatheti /
saviṣayendriyāṇi rūpaskandhaḥ viṣayāṇāṃ bāhyatve 'pi dehasthendriyagrāhyatvādādhyātmikatvam, ahamahamityālayavijñānapravāho vijñānaskandhaḥ, sukhādyanubhavo vedanāskandhaḥ, gauraśva ityevaṃ nāmaviśiṣṭasavikalpakapratyayaḥ saṃjñāskandhaḥ, rāgadveṣamohadharmādharmāḥ saṃskāraskandhaḥ /
tatra vijñānaskandhaścittamātmeti gīyate /
anye catvāraḥ skandhāścaittāsteṣāṃ saṃghāta ādhyātmikaḥ /
sakalalokayātrānirvāhaka ityarthaḥ /
avayavātiriktāvayavyanupalabdheravayavāḥ śiṣyante, yatsat tatkṣaṇikaṃ, yathā vidyuditi teṣāṃ kṣaṇikatvamiti mānamūlo 'yaṃ siddhānta iti prāpte siddhāntasūtraṃ yojayati-yo 'yamiti /
sargādau paramāṇūnāṃ ca skandhānāṃ ca svataḥsaṃghātastāvanna saṃbhavati, acetanatvāt /
nāpi cittākhyamabhijvalanaṃ vijñānaṃ samudāyahetuḥ, saṃghāte dehākāre jāte vijñānaṃ vijñāne jāte saṃghāta ityanyonyāśrayāt /
naca kṣaṇikavijñānādanyaḥ kaścijjīva īśvaro vā tvayābhyupagamyate yaḥ saṃghātakartā bhavet /
naca kartāramanapekṣyāṇavaḥ skandhāśca svayameva saṃghātārthaṃ pravartanta iti vācyam, anirmokṣaprasaṅgāt /
nanvālayavijñānasaṃtānaḥ saṃhantāstvityata āha-āśayasyeti /
āśerate 'smin rāgādaya ityāśayaḥ saṃtānaḥ, sa kiṃ saṃtānibhyo 'nyo vijñānibhyo 'nyo 'nanyo vā /
ādye 'pi sthiraḥ kṣaṇiko vā /
nādyaḥ, asmadiṣṭanityātmavādaprasaṅgāt /
dvitīye doṣamāha-kṣaṇikatveti /
kṣaṇikasya janmātiriktavyāpāro nāsti, tasmāttasya paramāṇvādimelanārthaṃ pravṛttiranupapannā /
kṣaṇikatvavyāghātdityarthaḥ /
etenānanyaḥ saṃtāna iti pakṣo nirastaḥ, kṣaṇikasya melakatvānupapatteḥ /
tasmāt saṃhanturasattvāt saṃghātānupapattirityarthaḥ //18//


END BsCom_2,2.4.18

____________________________________________________________________________________________

START BsCom_2,2.4.19



itaretarapratyayatvād iti cen notpattimātranimittatvāt | BBs_2,2.19 |

yadyapi bhoktā praśāsitā vā kaściccetanaḥ saṃhantā sthiro nābhyupagamyate tathāpyavidyādīnāmitaretarakāraṇatvādupapadyate lokayātrā /
tasyāṃ copapadyamānāyāṃ vā kiñcidaparamapekṣitavyamasti /
te cāvidyādayo 'vidyā saṃskāro vijñānaṃ nāma rūpaṃ ṣaḍāyatanaṃ sparśā vedanā tṛṣṇā upādānaṃ bhavo jātirjarā maraṇaṃ śokaḥ paridevanā duḥkhaṃ durmanastetyevañjātīyakā itaretarahetukāḥ saugate samaye kvacitsaṃkṣiptā nirdiṣṭāḥ kvacitprapañcitāḥ /
sarveṣāmapyayamavidyādikalāpo 'pratyākhyeyaḥ /
tadevamavidyādikalāpe parasparanimittanaimittikabhāvena ghaṭīyantravadaniśamāvartamāner'thākṣipta upapannaḥ saṃghāta iti cet /

tanna /
kasmāt /
utpattimātranimittatvāt /
bhavedupapannaḥ saṃghāto yadi saṃghātasya kiñcinnimittamavagamyeta /
na tvavagamyate /
yata itaretarapratyayatve 'pyavidyādīnāṃ pūrvapūrvamuttarottarasyotpattimātranimittaṃ bhavedbhavenna tu saṃghātotpatteḥ kiñcinnimittaṃ saṃbhavati /

nanvavidyādibhirarthādākṣipyate saṃghāta ityuktam /

atrocyate- yadi tāvadayamabhiprāyo 'vidyādayaḥ saṃghātamantareṇātmānamalabhamānā apekṣante saṃghātamiti, tatastasya saṃghātasya nimittaṃ vaktavyam /
tacca nityeṣvapyaṇuṣvabhyupagamyamāneṣvāśrayāśrayibhūteṣu ca bhokteṣu satsu na saṃbhavatītyuktaṃ vaiśeṣikaparīkṣāyām /
kimaṅga punaḥ kṣaṇikeṣvapyaṇuṣu bhoktṛrahiteṣvāśrayiśūnyeṣu vābhyupagamyamāneṣu saṃbhavet /
athāyamabhiprāyo 'vidyādaya eva saṃghātasya nimittamiti, kathaṃ tamevāśrityātmānaṃ labhamānāstasyaiva nimittaṃ syuḥ /
atha manyase saṃghātā evānādau saṃsāre saṃtatyānuvartante tadāśrayāścāvidyādaya iti, tadapi saṃdhātātsaṃghātāntaramutpadyamānaṃ, niyamena vā sadṛśamevotpadyeta, aniyamena vā sadṛśaṃ visadṛśaṃ votpadyeta /
niyamābhyupagame manuṣyapudgalasya devatiryagyoninārakaprāptyabhāvaḥ prāpnuyāt /
aniyamābhyupagame 'pi manuṣyapudgalaḥ kadācitkṣaṇena hastī bhūtvā devo vā punarmanuṣyo vā bhavediti prāpnuyāt /
ubhayamapyabhyupagamaviruddham /
apica yadbhogārthaḥ saṃghātaḥ syātsa nāsti sthiro bhokteti tavābhyupagamaḥ /
tataśca bhogo bhogārtha eva sa nānyena prārthanīyaḥ /
tathā mokṣo mokṣārthaṃ eveti mumukṣuṇā nānyena bhavitavyam /
anyena cetprārthyetobhayaṃ bhogamokṣakālāvasthāyinā tena bhavitavyam /
avasthāyitve kṣaṇikatvābhyupagamavirodhaḥ /
tasmāditaretarotpattimātranimittatvamavidyādīnāṃ yadi bhavedbhavatu nāma natu saṃghātaḥ siddhyet /
bhoktrabhāvādityabhiprāyaḥ // 19 //



----------------------

FN: kāryaṃ prati ayate gacchatīti pratyayaḥ kāraṇam /
vijñānaṃ pṛthivyādicatuṣṭayaṃ rūpaṃ ceti ṣaḍāyatanāni yasyendriyajātasya tatṣaḍāyatanam /
tṛṣṇyā vākkāyaceṣṭopādānam /
hā putra, tātetyādipralāpaḥ paridevanā /
āśrayetyādi bhoktṛviśeṣaṇaṃ adṛṣṭāśrayeṣvityarthaḥ /



saṃhanturabhāve 'pi saṃghātopapattimāśaṅkya niṣedhati-itareti /
kāryaṃ pratyayate gacchatīti pratyayaḥ kāraṇam /
avidyādibhirevārthāt saṃghātasiddhau vyavahāropapattirityarthaḥ /
avidyādīnāha-te ceti /
kṣaṇikeṣu sthiratvabuddhiravidyā, tato rāgadveṣamohāḥ saṃskārā bhavanti, tebhyo garbhasthasyādyaṃ vijñānamutpadyate, tasmāccālayavijñānāt pṛthivyādicatuṣṭayaṃ nāmāśrayatvānnāma bhavati /
tato rūpaṃ sitāsitātmakaṃ śukraśoṇitaṃ niṣpadyate /
garbhasya kalakalabudbudāvasthā nāmarūpaśabdārtha iti niṣkarṣaḥ /
vijñānaṃ pṛthivyādicatuṣṭayaṃ rūpaṃ ceti ṣaḍāyatanāni yasyendriyajātasya tat ṣaḍāyatanaṃ, nāmarūpendriyāṇāṃ mithaḥ saṃyogaḥ sparśaḥ, tataḥ sukhādikā vedanā, tayā punarviṣayatṛṣṇā, tayā pravṛttirūpādānaṃ, tena bhavatyasmājjanmeti bhavo dharmādiḥ, tato jātirdehajanma pañcaskandhasamudāya iti yāvat /
jātānāṃ skandhānāṃ paripāko jarāskandhaḥ, maraṇaṃ nāśaḥ, mriyamāṇasya putrādisnehādantardāhaḥ śokaḥ, tena hā putretyādivilāpaḥ paridevanā, aniṣṭānubhavo duḥkhaṃ, tenaṃ durmanastā mānasī vyathā, itiśabdo mānāpamānādikleśasaṃgrahārthaḥ /
na kevalaṃ sugatānāmevāvidyādayaḥ saṃmatāḥ, kintu sarvavādināmapītyāha-sarveṣāmiti /
avidyādihetukā janmādayo janmādihetukāścāvidyādaya iti mitho hetuhetumadbhāvādarthātsaṃghātasiddhiriti śaṅkāmupasaṃharati-tadevamiti /
siddhāntabhāgaṃ vyācaṣṭe-tanneti /
avidyādīnāmuttarottarahetutvamaṅgīkṛtya saṃghātahetvabhāvāt saṃghāto na syādityukte pūrvoktaṃ smārayati-nanviti /
kimavidyādayaḥ saṃghātasya gamakā utotpādakā iti vikalpyādye saṃghātasyotpādakaṃ kiñcidvācyaṃ, tannāstītyāha-atrocyate, yadīti /
āśrayāśrayibhūteṣviti bhoktṛviśeṣaṇam /
adṛṣṭāśrayeṣvityarthaḥ /
yadā sthireṣvaṇuṣu saṃghātayogyeṣu kartṛṣu cādṛṣṭasahāyeṣu satsu jñānābhāvamātreṇa saṃhatikartṛtvāyogātsaṃghātāpatternimittaṃ nāstītyuktaṃ tadā kṣaṇikapakṣe tannāstīti kimu vaktavyamityāha-kimiti /

āśrayāśrayaḥ saṃghātakartā tacchūnyeṣvityarthaḥ /
'āśrayāśrayiśūnyeṣu'iti pāṭhe upakāryopakārakatvaśūnyeṣvityarthaḥ /
dvitīyaṃ śaṅkate-athāyamiti /
saṃghātasyāvidyādīnāṃ cotpattāvanyonyāśrayaḥ syāditi dūṣayati-kathamiti /
svābhāvikaḥ khalvayaṃ saṃghātānāṃ hetuhetumadbhāvena pravāho na saṃhantāramapekṣate, pūrvasaṃghātāśrayā avidyādaya uttarasaṃghātapravartakā iti nānyonyāśrayadoṣo 'pītyāśaṅkate-atha manyasa iti /
svabhāvasya niyamāniyamayorapasiddhāntāpātaḥ syāditi parihārārthaḥ /
pūryate galati ceti pudgalo dehaḥ /
kiñca bhoktuḥ kṣaṇikatvapakṣe bhogāpavargavyavahāro 'pi durghaṭa ityāha-api ceti /
yo yadicchati sa tatkāle nāsti cedicchāvyarthā, asti cet kṣaṇikatvabhaṅga ityarthaḥ /
prakṛtaṃ saṃghātanirāsamupasaṃharati-tasmāditi //19//


END BsCom_2,2.4.19

____________________________________________________________________________________________

START BsCom_2,2.4.20



uttarotpāde ca pūrvanirodhāt | BBs_2,2.20 |

uktametadavidyādīnāmutpattimātranimittatvānna saṃghātasiddhirastīti /
tadapi tūtpattimātranimittatvaṃ na saṃbhavatītidamidānīmupapādyate /
kṣaṇabhaṅgavādino 'yamabhyupagama uttarasminkṣaṇa utpadyamāne pūrvaḥ kṣaṇo nirudhyata iti /
nacaivamabhyupagacchatā pūrvottarayoḥ kṣaṇayorhetuphalabhāvaḥ śakyate saṃpādayitum /
nirudhyamānasya niruddhasya vā pūrvakṣaṇasyābhāvagrastatvāduttarakṣaṇahetutvānupapatteḥ /
atha bhāvabhūtaḥ pariniṣpannāvasthaḥ pūrvakṣaṇa uttarakṣaṇasya heturityabhiprāyastathāpi nopapadyate /
bhāvabhūtasya punarvyāpārakalpanāyāṃ kṣaṇāntarasaṃbandhaprasaṅgāt /
atha bhāva evāsya vyāpāra ityabhiprāyastathāpi naivopapadyate /
hetusvabhāvānuparaktasya phalasyetpattyasaṃbhavāt /
svabhāvoparāgābhyupagame ca hetusvabhāvasya phalakālāvasthāyitve sati kṣaṇabhaṅgābhyupagamatyāgaprasaṅgaḥ /
vinaiva vā svabhāvoparāgeṇa hetu phalabhāvamabhyupagacchataḥ sarvatra tatprāpteratiprasaṅgaḥ /
apicotpādanirodhau nāma vastunaḥ svarūpameva vā syātāmavasthāntaraṃ vā vastvantarameva vā /
sarvathāpi nopapadyate /
yadi tāvadvastunaḥ svarūpamevotpādanirodhau syātāṃ tato vastuśabda utpādanirodhaśabdau ca paryāyāḥ prāpnuyuḥ /
asthāsti kaścidviśeṣa iti manyetotpādanirodhaśabdābhyāṃ madhyavartino vastuna ādyantākhye avasthe abhilapyete iti, evamapyādyāntamadhyakṣaṇatrayasaṃbandhitvādvastunaḥ kṣaṇikatvābhyupagamahāniḥ /
athātyantavyatiriktāvevotpādanirodhau vastunaḥ syātāmaśvamahiṣavat, tato vastu utpādanirodhābhyāmasaṃsṛṣṭamiti vastunaḥ śāśvatatvaprasaṅgaḥ /
yadi ca darśanādarśane vastuna utpādanirodhau syātām, evamapi draṣṭṛdharmau tau na vastudharmāviti vastunaḥ śāśvatatvaprasaṅga eva /
tasmādapyasaṃgataṃ saugataṃ matam // 20 //



----------------------

FN: nirudhyamānatvaṃ vināśakasāṃnidhyam /
niruddhatvamatītatvam /



dvividho hi kāryasamutpādaḥ sugatasaṃmato hetvadhīnaḥ kāraṇasamudāyādhīnaśceti /
tatrāvidyātaḥ saṃskārastato vijñānamityevaṃrūpaḥ prathamaḥ, pṛthivyādisamudāyātkāya ityevaṃ dvitīyaḥ /
tatrādyamaṅgīkṛtya dvitīyaḥ saṃghātakartrabhāvena dūṣitaḥ /
saṃpratyādyaṃ dūṣayati sūtrakāraḥ-uttareti /
kṣaṇikor'thaḥ kṣaṇika ityucyate /
nirudhyamānatvaṃ vināśakasāṃnidhyaṃ, niruddhatvamatītatvam /
nanu kāryakāle vināśavyāptatve 'pi pūrvakṣaṇe sattvāt kṣaṇikārthasya hetutvamakṣatamiti śaṅkate-ayaṃ bhāveti /
sadrūpa ityarthaḥ /
kiṃ hetorutpattyatiriktaḥ kāryotpādanākhyo vyāpāraḥ, anatirikto vā /
nādya ityuktyā dvitīyaṃ śaṅkate-atheti /
bhāva utpattiḥ /
uktaṃ hi 'bhūtiryeṣāṃ kriyā saiva kārakaṃ saiva cocyata'iti /
yeṣāṃ kṣaṇikābhāvānāṃ yā bhūtiḥ saiva kriyā kārakaṃ cetyarthaḥ /
naṣṭasyāpi nimittattvaṃ syānvopādānatvaṃ, tathā ca mṛdāderghaṭādikālāsattve ghaṭādyanutpattiḥ /
sattve ca kṣaṇikatvahāniriti pariharati-tathāpītyādinā /
prathamapakṣektadoṣaṃ draḍhayati-vinaiveti /
vastuno janmadhvaṃsānirūpāṇācca na kṣaṇikatvamityāha-api ceti /
tayoḥ svarūpatve vastunyantarbhāvādvastuno 'nādyanantatvamityapi draṣṭavyam /
dvitīyaṃ śaṅkate-athāstīti /
viśeṣamevāha-utpādeti /
dūṣayati-evamapīti /
tābhyāṃ saṃsarge vastunaḥ kṣaṇikatvabhaṅgaḥ syāt /
saṃsarga eva nāstīti tṛtīyakalpamutthāpya dūṣayati-athātyanteti //20//


END BsCom_2,2.4.20

____________________________________________________________________________________________

START BsCom_2,2.4.21



asati pratijñoparodho yaugapadyamanyathā | BBs_2,2.21 |

kṣaṇabhaṅgavāde pūrvakṣaṇo nirodhagrastatvānnottarasya kṣaṇasya heturbhavatītyuktam /
athāsatyeva hetau phalotpattiṃ brūyāt, tataḥ pratijñoparodhaḥ syāt /
caturvidhānhetūnpratītya cittacaittā utpadyanta itīyaṃ pratijñā hīyeta /
nirhetukāyāṃ cotpattāvapratibandhātsarvaṃ sarvatrotpadyeta /
athottarakṣaṇotpattiryāvattāvadavatiṣṭhate pūrvakṣaṇa iti brūyāttato yaugapadyaṃ hetuphalayoḥ syāt /
tathāpi pratijñoparodha eva syāt /
kṣaṇikāḥ sarve saṃskārā itīyaṃ pratijñoparudhyeta // 21 //




sūtraṃ vyākhyātuṃ vṛttaṃ smārayati-kṣaṇabhaṅgeti /
kiṃ kāryotpattirnirhetukā sahetukā vā /
ādye pratijñāhānirityāha-athāsatyevetyādinā /
viṣayakaraṇasahakārisaṃskārāścaturvidhā hetavastān pratītya prāpya cittaṃ rūpādivijñānaṃ caittāścittātmakāḥ sukhādayaśca jāyanta iti pratijñārthaḥ /
yathā nīlavijñānasya nīlavastvālambanapratyayo viṣayaḥ, cakṣuḥ karaṇamadhipatipratyayaḥ, sahakāripratyaya ālokaḥ, samanantarapūrvapratyayaḥ saṃskāra iti bhedaḥ /
pratijñāhāniṃ puruṣadoṣamuktvā vastudoṣamapyāha-nirhetukāyāṃ ceti /
sahetukatvapakṣe 'nvayikāraṇasya mṛdādeḥ kāryasahabhāvāpattyā kṣaṇikatvapratijñāhāniriti sūtraśeṣaṃ vyācaṣṭe-athottarakṣaṇetyādinā /
samyak kriyanta iti saṃskārāḥ /
ādyantavanto bhāvā ityarthaḥ //21//


END BsCom_2,2.4.21

____________________________________________________________________________________________

START BsCom_2,2.4.22



pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | BBs_2,2.22 |

apica vaināśikāḥ kalpayanti buddhibodhyaṃ trayādanyatsaṃskṛtaṃ kṣaṇikaṃ ceti /
tadapi ca kṣayaṃ pratisaṃkhyāpratisaṃkhāyānirodhāvakāśaṃ cetyācakṣate /
trayamapi caitadavastvabhāvamātraṃ nirupākhyamiti manyante, buddhipūrvakaḥ kila vināśo bhāvānāṃ pratisaṃkhyānirodho nāma bhāṣyate, tadviparīto 'pratisaṃkhyānirodhaḥ āvaraṇabhāvamātramākāśamiti /
teṣāmākāśaṃ parastātpratyākhyāsyati /
nirodhadvayamidānīṃ pratyācaṣṭe /
pratisaṃkhyāpratisaṃkhyānirodhayoraprāptiḥ /
asaṃbhava ityarthaḥ /
kasmāt /
avicchedāt /
etau hi pratisaṃkhyāpratisaṃkhyānirodhau saṃtānagocarau vā syātāṃ bhāvagocarau vā /
na tāvatsaṃtānagocarau saṃbhavataḥ /
sarveṣvapi saṃtāneṣu saṃtānināmavicchinnena hetuphalabhāvena saṃtānavicchedasyāsaṃbhavāt /
nāpi bhāvagocarau saṃbhavataḥ /
nahi bhāvānāṃ niranvayo nirupākhyo vināśaḥ saṃbhavati, sarvāsvapyavasthāsu pratyabhijñānabalenānvayyavicchedadarśanāt /
aspaṣṭapratyabhijñānāsvapyavasthāsu kvaciddṛṣṭenānvayyavicchedenānyatrāpi tadanumānāt /
tasmātparaparikalpitasya nirodhadvayasyānupapattiḥ // 22 //



----------------------

FN: nirupākhyaṃ niḥsvarūpam /
pratīpā pratukūlaḥ saṃkhyā santaṃ bhāvamasantaṃ karomītyevaṃrūpā buddhiḥ pratisaṃkhyā tayā nirodhaḥ /



evamādyasūtrābhyāṃ samudāyo nirastaḥ /
uttarasūtrābhyāṃ kāryakāraṇabhāvakṣaṇikatve niraste /
saṃprati tadabhimataṃ dvividhaṃ vināśaṃ dūṣayati-pratisaṃkhyeti /
saṃskṛtamutpādyaṃ buddhibodhyaṃ prameyamātraṃ, trayāttuccharūpādanyadityarthaḥ /
kiṃ tatrayaṃ, tadāha-tadapīti /
nirupākhyaṃ niḥsvarūpam /
pratīpā pratikūlā saṃkhyā santaṃ bhāvamasantaṃ karomītyevaṃrūpā buddhiḥ pratisaṃkhyā, tayā nirodhaḥ kasyacidbhāvasya bhavati /

abuddhipūrvakastu stambhādīnāṃ svarasabhaṅgurāṇāmityāha-tadviparīta iti /
parakriyāmuktvā sūtraṃ vyācaṣṭe-teṣāmiti /
bhāvāḥ saṃtāninaḥ /
saṃtāno nāma bhāvānāṃ hetuphalabhāvena pravāhaḥ, tasmin saṃtāne caramakṣaṇaḥ kṣaṇāntaraṃ karoti vā na vā /
ādye caramatvavyāghātaḥ, saṃtānāvicchedāt /
dvitīye caramasyāsattvaprasaṃgaḥ, arthakriyākāritvaṃ sattvamiti svasiddhāntāt, caramasyāsattve pūrveṣāmapyasattvaprasaṅgaḥ, arthakriyāśūnyatvāt /
tasmāt saṃtānasya vicchedāsaṃbhavānnirodhāprāptirityāha-na tāvaditi /
na dvitīya ityāha-nāpīti /
ghaṭakapālacūrṇādyavasthāsuseyaṃ mṛditi pratyabhijñānādanvayibhāvasya mṛdādernātyantikavināśa ityarthaḥ /
bījasyāṅkurādiṣu pratyabhijñānādarśanādanvayino viccheda ityata āha-aspaṣṭeti /
aṅkurādayo 'nusyūtānvayibhāvasthāḥ, kāryatvātpaṭavadityanvayyavicchedasiddhirityarthaḥ /
yasmādbhāvānāṃ sthāyitvaṃ tasmātpratikṣaṇa(?)nirodhāsaṃbhava ityupasaṃhāraḥ //22//


END BsCom_2,2.4.22

____________________________________________________________________________________________

START BsCom_2,2.4.23



ubhayathā ca doṣāt | BBs_2,2.23 |

yo 'yamavidyādinirodhaḥ pratisaṃkhyānirodhāntaḥpātī paraparikalpitaḥ, sa samyagjñānādvā saparikarātsyātsvayameva vā /
pūrvasminvikalpe nihartukavināśābhyupagamahāniprasaṅgaḥ /
uttarasmiṃstu mārgopadeśānarthakyaprasaṅgaḥ /
evamubhayathāpi doṣaprasaṅgādasamañjasamidaṃ darśanam // 23 //



----------------------

FN: parikarā yamaniyamādayastatsahitāt /

sarvaṃ duḥkhaṃ kṣaṇikamiti bhāvanopadeśo mārgopadeśaḥ /



avidyādīnāṃ pratisaṃkhyānirodhaṃ tadabhimataṃ dūṣayati-ubhayatheti /
yamaniyamādayaḥ parikarāḥ /
sarvaṃ duḥkhaṃ kṣaṇikamiti bhāvanopadeśo mārgopadeśaḥ //23//


END BsCom_2,2.4.23

____________________________________________________________________________________________

START BsCom_2,2.4.24



ākāśe cāviśeṣāt | BBs_2,2.24 |

yacca teṣāmevābhipretaṃ nirodhadvayamākāśaṃ ca nirupākhyamiti, tatra nirodhadvayasya nirupākhyatvaṃ purastānnirākṛtam /
ākāśasyedānīṃ nirākriyate /
ākāśe cāyukto nirupākhyatvābhyupagamaḥ /
pratisaṃkhyāpratisaṃkhyānirodhayoriva vastutvapratipatteraviśeṣāt /
āgamaprāmāṇyāttāvat 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādiśrutibhya ākāśasya ca vastutvaprāptiḥ /
vipratipannānprati tu śabdaguṇānumeyatvaṃ vaktavyaṃ, gandhādīnāṃ guṇānāṃ pṛthivyādivastvāśrayatvadarśanāt /
api cāvaraṇābhāvamātramākāśamicchatāmekasminsuparṇe patatyāvaraṇasya vidyamānatvātsuparṇāntarasyotpitsato 'navakāśatvaprasaṅgaḥ /

yatrāvaraṇābhāvastatra patiṣyatīti cet /

yenāvaraṇabhāvo viśeṣyate tattarhi vastubhūtamevākāśaṃ manyamānasya saugatasya svābhyupagamavirodhaḥ prasajyeta /
saugate hi samaye 'pṛthivī bhagavaḥ kiṃsaṃniścayā' ityasminprativacanapravāhe pṛthivyādīnāmante vāyuḥ 'kiṃsaṃniścayaḥ' ityasya praśnasya prativacanaṃ bhavati 'vāyurākāśasaṃniścayaḥ' iti /
tadākāśasyāvastutve na samañjasaṃ syāt /
tasmādapyayuktamākāśasyāvastutvam /
apica nirodhadvayamākāśaṃ ca trayamapyetannirūpākhyamavastu nityaṃ ceti vipratiṣiddham /
nahyavastuno nityatvamanityatvaṃ vā saṃbhavati, vastvāśrayatvāddharmadharmivyavahārasya /
dharmadharmibhāve hi ghaṭādivadvastutvameva syānna nirupākhyatvam // 24 //



----------------------

FN: patiṣyati saṃcariṣyatītyarthaḥ /
kiṃ samyak niścaya āśrayo 'syā iti kiṃ saṃniścayā /



āgamaprāmāṇyāditi /
tatrākāśasya kāryatvoktyā ghaṭādivadvastutvaṃ prasidhyatītyarthaḥ /
nanvāgamaprāmāṇye vipratipannānsugatānpratyākāśasya vastutvaṃ kathaṃ sidhyatītyata āha-vipratipannāniti /
śabdo vastuniṣṭhaḥ guṇatvāt, gandhādivadityanumānādākāśasya vastutvaṃ sidhyati /
pṛthivyādyaṣṭadravyāṇāṃ śrotragrāhyaguṇāśrayatvāyogādityarthaḥ /
ākāśasya bhāvatvaṃ prasādhyābhāvatvaṃ dūṣayati-api ceti /
yathaikaghaṭasattve 'pi ghaṭasāmānyābhāvo nāsti tathaikapakṣisattve 'pi mūrtadravyasāmānyābhāvātmakākāśo nāstyeveti pakṣyantarasaṃcāro na syādityarthaḥ /
deśaviśeṣāvacchedenāvaraṇābhāvo 'stītyāśaṅkyābhāvāvacchedakadeśaviśeṣa evākāśo nābhāva ityāha-yatretyādinā /
patiṣyati /
pakṣī saṃcariṣyatītyarthaḥ /
ākāśasyāvastutvaṃ svagranthaviruddhaṃ cetyāha-api ceti /
kiṃ samyak niśraya āśrayo 'syā iti kiṃsaṃniśrayā /
avastunaḥ śaśaviṣāṇasyāśrayatvādarśanāditi /
vyāghātāntaramāha-apiceti /
dhvaṃsāpratiyogitākhyo dharmo nityatvaṃ nāsati saṃbhavati /
dharmiṇo 'sattvavyāghātādityarthaḥ //24//


END BsCom_2,2.4.24

____________________________________________________________________________________________

START BsCom_2,2.4.25



anusmṛteś ca | BBs_2,2.25 |

apica vaināśikaḥ sarvasya vastunaḥ kṣaṇikatāmabhyupayannupalabdhurapi kṣaṇikatāmabhyupeyāt /
naca sā saṃbhavati /
anusmṛteḥ anubhavamupalabdhimanūtpadyamānaṃ smaraṇamevānusmṛtiḥ /
sā copalabdhyekakartṛkā satī saṃbhavati /
puruṣāntaropalabdhiviṣaye puruṣāntarasya smṛtyadarśanāt /
kathaṃ hyahamado 'drākṣamidaṃ paśyāmīti ca pūrvottaradarśinyekasminnasati pratyayaḥ syāt /
apica darśanasmaraṇayoḥ kartaryekasminpratyakṣaḥ pratyabhijñāpratyayaḥ sarvasya lokasya prasiddho 'hamado 'drākṣamidaṃ paśyāmīti /
yadi hi tayorbhinnaḥ kartā syāttato 'haṃ smārāmyadrākṣīdanya iti pratīyāt /
natvevaṃ pratyeti kaścit /
yatraivaṃ pratyayastatra darśanasmaraṇayorbhinnameva kartāraṃ sarvaloko 'vagacchati, smarāmyahamasāvado 'drākṣīditi /
iha tvahamado 'drākṣamiti darśanasmaraṇayorvināśiko 'pyātmānamevaikaṃ kartāramavagacchati /
na nāhamityātmano darśanaṃ nirvṛttaṃ nihnute yathāgniranuṣṇo 'prakāśa iti vā /
tatraivaṃ satyekasya darśanasmaraṇalakṣaṇadvayasaṃbandhe kṣaṇikatvābhyupagamahāniraparihāryā vaināśikasya syāt /
tathānantaramanantarāmātmana eva pratipattiṃ pratyabhijānannekakartṛkāmottamāducchvāsādatītāśca pratipattīrā janmana ātmaikakartṛkāḥ pratisaṃdadhānaḥ kathaṃ kṣaṇabhaṅgavādī vaināśiko nāpapeta sa yadi brūyātsādṛśyādetatsamapatsyata iti /
taṃ pratibrūyāt /
tenedaṃ sadṛśamiti dvayāyattatvātsādṛśyasya, kṣaṇabhaṅgavādinaḥ sadṛśayordvayorvastunorgrahīturekasyābhāvāt, sādṛśyanimittaṃ pratisaṃdhānamiti mithyāpralāpa eva syāt /
syāccetpūrvottarayoḥ kṣaṇayoḥ sādṛśyasya grahītaikaḥ, tathāsatyekasya kṣaṇadvayāvastha4nātkṣaṇikatvapratijñā pīḍyeta /
tenedaṃ sadṛśamiti pratyayāntaramevedaṃ na pūrvottarakṣaṇadvayagrahaṇanimittamiticet /

na /
tenedamiti /
bhinnapadārthopādānāt /
pratyayāntarameva cetsādṛśyaviṣayaṃ syāttenedaṃ sadṛśamiti vākyaprayogo 'narthakaḥ syāt /
sādṛśyamityeva prayogaḥ prāpnuyāt /
yadā hi lokaprasiddhaḥ padārthaḥ parīkṣakairna parigṛhyate tadā svapakṣasiddhiḥ parapakṣadoṣo vobhayamapyucyamānaṃ parīkṣakāṇāmātmanaśca yathārthatvena na buddhisaṃtānamārohati /
evamevaiṣor'tha iti niścitaṃ yattadeva vaktavyam /
tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ kevalaṃ prakhyāpayet /
nacāyaṃ sādṛśyātsaṃvyavahāro yuktaḥ /
tadbhāvāvagamāttatsadṛśabhāvānavagamācca /
bhavedapi kadācidbāhyavastuni vipralambhasaṃbhavāttadevedaṃ syāttatsadṛśaṃ veti saṃdehaḥ /
upalabdhari tu saṃdeho 'pi na kadācidbhavati sa evāhaṃ syāṃ tatsadṛśo veti /
ya evāhaṃpūrvedyuradrākṣaṃ sa evāhamadya smarāmīti niścitatadbhāvopalambhāt /
tasmādapyanupapanno vaināśikasamayaḥ // 25 //




ātmanaḥ kṣaṇikatvaṃ dūṣayati-anusmṛteriti /
anubhavajanyasmṛtiranusmṛtistasyāmanubhavasamānāśrayatvāttadubhayāśrayātmanaḥ sthāyitvamityarthaḥ /
kṣaṇikatve jñānadvayānusaṃdhānaṃ ca na syādityāha-kathaṃ hyahamiti /
pūrvadarśanakarturadrākṣamitismaraṇakartaikyapratyabhijñānāccātmānaḥ sthāyitvamityāha-api ceti /
yo 'hamadaḥ pūrvamadrākṣaṃ sa evāhamadya tatsmarāmīti pratyabhijñānākāro draṣṭavyaḥ /
idaṃ paśyāmīti jñānāntarasaṃbandhakathanaṃ, yo 'hamadrākṣaṃ so 'haṃ paśyāmīti pratyabhijñāntaradyotanārtham /
vipakṣe bādhakamāha-yadi hīti /
draṣṭṛsmartrorbhede 'haṃ smarāmi anyo 'drākṣīditi pratītiḥ syādityatra dṛṣṭāntamāha-yatraivamiti /
pratyayamāha-smarāmīti /
smarāmyahamanyo 'drākṣīditi pratyayo yatra tatra bhinnameva kartāraṃ loko 'vagacchatītyavivādamityarthaḥ /
prakṛtapratyabhijñāyāṃ tādṛśabhedapratyayasya bādhakasyādarśanādātmasthāyitvaṃ durvāramityāha-iha tvahamada iti /
yathāgnerauṣṇyādikaṃ na bādhate kaścittathā nāhamadrākṣamiti pūrvadarśanaṃ na nihnuta ityanena bādhābhāvāt pratyabhijñā prametyuktaṃ bhavati /
tathā draṣṭṛsmartroraikye sati sthāyitvaṃ phalitamityāha-tatraivaṃ satīti /
kṣaṇadvayasaṃbandhe 'pyātmanastṛtīyakṣaṇe bhaṅgo 'stviti vadantaṃ pratyāha-tatheti /
vartamānadaśāmārabhyottamāducchvāsādāmaraṇādanantarāmanantarāṃ svasyaiva pratipattimātmaikakartṛkāṃ pratyabhijānannā janmanaścāvartamānadaśāparyantamatītāḥ pratipattīḥ svakartṛkāḥpratisaṃdadhānaḥsanniti yojanā /
dīpajvālāsvivātmani pratyabhijñānaṃ sādṛśyadoṣāditi śaṅkate-sa iti /
sādṛśyajñānasya dharmipratiyogijñānādhīnatvāt sthirasya jñāturasattvānna sādṛśyajñānaṃ saṃbhavati, sattve vāpasiddhāntaḥ syāditi pariharati-tamityādinā /
syādetat /
na sādṛśyapratyayaḥ pūrvottaravastūdayajñānajanyastaddvayasādṛśyāvagāhī, kiṃ tarhi kaścideṣa vikalpaḥ svākārameva bāhyatvena viṣayīkurvāṇaḥ kṣaṇāntarāsparśī, ato na sthiradraṣṭrapekṣeti śaṅkate-tenedamiti /
atra vaktavyaṃ sādṛśyapratyaye tenedaṃ sadṛśamiti vastutrayaṃ bhāsate na veti /
neti vadataḥ svānubhavavirodhaḥ /
kiñcārthabhedābhāvāt padatrayaprayogo na syāt /
tasmāt padatrayeṇa mithaḥsaṃsṛṣṭabhinnārthabhānādabhānamasiddhamiti pariharati-na teneti /
atha bhāsate vastutrayaṃ tacca pratyayābhinnameva na bāhyamiti cet /
na /
trayāṇāmekapratyayābhede mitho 'pyabhedāpatteḥ /
iṣṭāpattiriti bruvāṇaṃ vijñānavādinaṃ pratyāha-yadā hīti /
vastutrayaṃ jñeyaṃ sādṛśyapratyayādbhinnaṃ sarvalokaprasiddhaṃ taccennāṅgīkriyate sthāyidraṣṭṛprasaṅgabhayena, tarhi tattadākārāṇāṃ kṣaṇikavijñānānāṃ mitho vārtānabhijñatvādekasmin dharmiṇi viruddhānekapakṣasphuraṇātmakavipratipattyasaṃbhavāt svapakṣasādhanādivyavahāro lupyeta, ato yathānubhavaṃ jñānajñeyabhedo 'ṅgīkāryaḥ /
tathā ca tenedaṃ sadṛśamiti bāhyārthayorjñānapūrvakaṃ sādṛśyaṃ jānata ātmanaḥ sthāyitvaṃ durvāramityarthaḥ /
nanu santyeva bāhyārthāḥ kṣaṇikasvalakṣaṇā nirvikalpakagrāhyāḥ, savikalpādhyavaseyāstu sthāyitvasādṛśyādayo bāhyāḥ kalpitā avabhāsante, ato vipratipattyādivyavahāra iti bāhyārthavādamāśaṅkya nirasyati-evameveti /
yat pramāṇasiddhaṃ tadeva vaktavyam /
na hi kṣaṇikatve kiñcit pramāṇamasti /
na cedānīṃ ghaṭa iti pratyakṣamavartamānakālāsattvaṃ ghaṭasya gocarayadvartamānakṣaṇamātrasatvarūpe kṣaṇikatve mānamiti vācyam, tasya vartamānatvamātragocaratvena kālāntarāsattvāsiddheḥ /
naca yatsat tatkṣaṇikamiti vyāptirasti, vidyudāderapi dvitrikṣaṇasthāyitvena dṛṣṭāntābhāvāt /
naca sthāyinamanumātāramantareṇānumānaṃ saṃbhavati /
tasmādamānasiddhārthavaktā tathāgato 'śraddheyavacana ityarthaḥ /
kiñca sādṛśyaṃ pratyabhijñāyāṃ doṣayatā nimittaṃ viṣayatayā vā /
ādye 'pi svarūpasat jñātaṃ vā /
nādyaḥ, mandāndhakāre śuktimātragrahe śvaityājñāne 'pi rūpyābhedabhramāpatteḥ /
na dvitīyaḥ, sthāyijñātāraṃ vinā tajjñānāsaṃbhavasyoktatvāt /
nāpi viṣayatayā nimittamityāha-naceti /
so 'hamityullekhāttenāhaṃ sadṛśa ityanullekhādityarthaḥ /
so 'hamiti pratyabhijñāyā bhramatvaṃ nirasya saṃśayatvaṃ nirasyati-bhavediti /
jaḍārthe pratyabhijñāte 'pi bādhasaṃbhāvanayā saṃśayaḥ kadācit syānnātmanītyarthaḥ /

asaṃdigghāviparyastapratyabhijñāvirodhādātmakṣaṇikatvamatamatyantāsaṃgatamityupasaṃharati-tasmāditi //25//


END BsCom_2,2.4.25

____________________________________________________________________________________________

START BsCom_2,2.4.26



nāsato 'dṛṣṭatvāt | BBs_2,2.26 |

itaścānupapanno vaināśikasamayaḥ, yataḥ sthiramanuyāyikāraṇamanabhyupagacchatāmabhāvādbhāvotpattirityetadāpadyate /
darśayanti cābhāvādbhāvotpattim- 'nānupamṛdya prādurbhāvāt' iti /
vinaṣṭāddhi kila bījādaṅ kura utpadyate, tathā vinaṣṭātkṣīrāddadhi, mṛtpiṇḍācca ghaṭaḥ /
kūṭastāccetkāraṇātkāryamutpadyetāviśeṣātsarvaṃ sarvata utpadyeta /
tasmādabhāvagrastebhyo bījādibhyo 'ṅ kurādīnāmutpadyamānatvādabhāvādbhāvotpattiriti manyante /

tatredamucyate- 'nāsato 'dṛṣṭatvāt' iti /
nābhāvādbhāva utpadyate /
yadyabhāvādbhāva utpadyetābhāvatvāviśeṣātkāraṇaviśeṣābhyupagamo 'narthakaḥ syāt /
nahi bījādīnāmupamṛditānāṃ yo 'bhāvastasyābhāvasya śaśaviṣāṇādīnāṃ ca niḥsvabhāvatvāviśeṣādabhāvatve kaścidviśeṣo 'sti, yena bījādevāṅ kuro jāyate kṣīrādeva dadhītyevañjātīyakaḥ kāraṇiśeṣaṇādibhyupagamor'thavānsyāt /
nirviśeṣasya tvabhāvasya kāraṇatvābhyupagame śaśaviṣāṇādibhyo 'pyaṅ kurādayo jāyeran /
nacaivaṃ dṛśyate /
yadi punarabhāvasyāpi viśeṣo 'bhyupagamyetotpalādīnāmiva nīlatvādistato viśeṣavattvādevābhāvasya bhāvatvamutpalādivatprasajyeta /
nāpyabhāvaḥ kasyacidutpattihetuḥ syāt, abhāvatvādeva, śaśaviṣāṇādivat /
ābhāvācca bhāvotpattāvabhāvānvitameva sarvaṃ kāryaṃ syāt /
nacaivaṃ dṛśyate /
sarvasya ca vastunaḥ svena svena rūpeṇa bhāvātmanaivopalabhyamānatvāt /
naca mṛdānvitāḥ śarāvādayo bhāvastantvādivikārāḥ kenacidabhyupagamyante /
mṛdvikārāneva tu mṛdānvitānbhāvāṃllokaḥ pratyeti /
yattūktaṃ svarūpopamardamantareṇa kasyacitkūṭasthasya vastunaḥ kāraṇatvāmupapatterabhāvādbhāvotpattirbhavitumarhatīti /
tadduruktam /
sthirasvabhāvānāmeva suvarṇādīnāṃ pratyabhijñāyamānānāṃ rucakādikāryakāraṇabhāvadarśanāt /
yeṣvapi bījādiṣu svarūpopamarde lakṣyate teṣvarapi nāsāvupamṛdyamānā pūrvāvasthottarāvasthāyāḥ kāraṇamabhyupagamyate, anupamṛdyamānāmevānuyāyināṃ bījādyavayavānāmaṅ kurādikāraṇabhāvābhyupagamāt /
tasmādasadbhyaḥ śaśaviṣāṇādibhyaḥ sadutpattyadarśanātsadbhyaśca suvarṇādibhyaḥ sadutpattidarśanādanupapanno 'yamabhāvādbhāvotpattyabhyupagamaḥ /
apica caturbhiścittacaittā utpadyante, paramāṇubhyaśca bhūtabhautikalakṣaṇaḥ samudāya utpadyata ityabhyupagamya punarabhāvādbhāvotpattiṃ kalpayadbhirabhyupagatamapahnuvānairvaināśikaiḥ sarvo loka ākulīkriyate // 26 //



abhāvaḥ śaśaviṣāṇavadatyantāsannityaṅgīkṛtya mṛdādināśādasato ghaṭādikaṃ jāyate iti sugatā vadanti, taddūṣayati-nāsata iti /
na kevalaṃ balādāpadyate kintu svayaṃ darśayanti ca /
dvau nañau prakṛtārthaṃ gamayataḥ /
mṛdādikamupamṛdya ghaṭādeḥ prādurbhāvāditīmamarthamāha-vinaṣṭāditi /
kāraṇavināśāt kāryajanmetyatra yuktimāha-kūṭasthāditi /
vināśaśūnyāt /
nityādityarthaḥ /
nityasya niratiśayasya kāryaśaktatve tatkāryāṇi sarvāṇyekasminneva kṣaṇe syuḥ, tathā cottarakṣaṇe kāryābhāvādasattvāpattiḥ /
naca sahakārikṛtātiśayakramātkāryakrama iti yuktam /
atiśayasyātiśayāntarāpekṣāyāmanavasthānāt /
anapekṣāyāṃ kāryasyāpyatiśayānapekṣatvena sahakārivaiyarthyāt /
tasmānna sthāyibhavāt kāryajanmetyarthaḥ /
kṣaṇikabhāvasya hetutvam 'uttarotpāde ca'ityatra nirastam /
abhāvasya hetutvanirāsārthaṃ sūtraṃ vyācaṣṭe-tatredamiti /
yadi bījābhāvasyābhāvāntarādviśeṣaḥ syāt, tadā viśeṣavadabhāvadvārā bījādevāṅkura iti laukāyatikānāmabhyupagamor'thavānsyāt, na so 'stītyāha-yeneti /
sūtraṃ yojayati-nirviśeṣasyeti /
śaśaviṣāṇādeḥ kāryakāritvasyādṛṣṭatvānnābhāvasyāsato hetutvamityarthaḥ /
astvabhāvasyāpi viśeṣa ityata āha-yadīti /
abhāvasya hetutve 'tiprasaṅga iti tarkamuktvānumānamāha-nāpīti /
abhāvo na hetuḥ, asattvāt /
saṃmatavadityarthaḥ /
abhāvo na prakṛtiḥ, kāryānanvitatvāt, yathā śarāvādyananvitastanturna śarāvādiprakṛtiriti tarkapūrvakamāha-abhāvācceti /
ato 'nvitatvānmṛdādirbhāva eva prakṛtirityāha-mṛditi /
sthāyinaḥ kāraṇatvāyogamuktamanūdya dūṣayati-yattūktamityādinā /
anubhavabalātsthirasvabhāvānāmeva sahakārisaṃnidhikrameṇa kāryakramahetutvamaṅgīkāryam /
naca śaktasya sahakāryapekṣā na yukteti vācyaṃ, yato 'śaktasyāpi nāpekṣetyasahakāri viśvaṃ syāt /
tataḥ svarṇādau svato 'tiśayaśūnye 'gnitāpādisahakārikṛtātiśayakramādrucakādikāryakramaḥ /
na cātiśayasyātiśayāntarānapekṣatve kāryasyāpyanapekṣeti vācyaṃ, paṭasya mṛdanapekṣatve kāryatvāviśeṣādghaṭasyāpi mṛdanapekṣāprasaṅgādanvayavyatirekābhyāmapekṣā sahakāriṣvapi tulyā /
yaduktaṃ kāryābhāvadaśāyāṃ kāraṇasyāsattvāpattiriti /
tanna /
akāraṇasyāpi bādhābhāvena sattvopapatteḥ /
na hyarthakriyākāritvameva sattvam, asatastadayogena sattvasya tato bhedāt /
sate hyarthakriyākāritvaṃ nāsataḥ /
ataḥ kāraṇatāvacchedakamabādhitasvarūpātmakaṃ sattvaṃ kāraṇatvādbhinnameva /
tasmādanusyūtasthirabhāvānāṃ hetutvamupapannamiti bhāvaḥ /
pūrvāparavirodhamapyāha-apiceti //26//


END BsCom_2,2.4.26

____________________________________________________________________________________________

START BsCom_2,2.4.27



udāsīnānām api caivaṃ siddhiḥ | BBs_2,2.27 |

yadi cābhāvādbhāvotpattirabhyupagamyeta, evaṃsatyudāsīnānāmanīhamānānāṃpi janānāmabhimatasiddhiḥ syāt /
abhāvasya sulabhatvāt /
kṛṣīvalasya kṣetrakarmaṇyaprayatamānasyāpi sasyaniṣpattiḥ syāt /
kulālasya ca mṛtsaṃskriyāyāmaprayatamānasyāpyamatrotpattiḥ /
tantuvāyasyāpi tantūnatanvānasyāpi tanvānasyeva vastralābhaḥ /
svargāpavargayośca na kaścitkathañcitsamīheta /
nacaitadyujyate 'bhyupagamyate vā kenacit /
tasmādapyanupapanno 'yamabhāvādbhāvotpattyabhyupagamaḥ // 27 //



----------------------

FN: anīhamānānāṃ prayatnaśūnyānām /

amatraṃ ghaṭādipātram /



abhāvādutpattau śaśaviṣāṇādapyutpattiḥ syādityuktam /
atiprasaṅgāntaramāha-udāsīnānāmiti /
anīhamānānāṃ prayatnaśūnyānām /
amatraṃ ghaṭādipātram /
tanvānasyavyāpārayataḥ /
tasmādbhrāntimūlena kṣaṇikabāhyārthavādena kūṭasthanityabrahmasamanvayasya na virodha iti siddham //27//


END BsCom_2,2.4.27

____________________________________________________________________________________________

START BsCom_2,2.5.28



5 abhāvādhikaraṇam / sū. 28-32

nābhāva upalabdheḥ | BBs_2,2.28 |

evaṃ bāhyārtavādamāśritya samudāyāprāptyādiṣu dūṣaṇeṣūdbhāviteṣu vijñānavādī bauddha idānīṃ pratyavatiṣṭhite /
keṣāñcitkila bāhye vastunyabhiniveśamālakṣya tadanurodhena bāhyārthavādaprakriyeyaṃ virocitā /
nāsau sugatābhiprāyaḥ /
tasya tu vijñānaikaskandhavāda evābhipretaḥ /
tasmiṃśca vijñānavāde buddhyārūḍhena rūpeṇāntastha eva pramāṇaprameyavyavahāraḥ sarva upapadyate /
satyapi bāhyerthe buddhyārohamantareṇa pramāṇaprameyaphalavyavahārānavatārāt /
kathaṃ punaravagamyate 'ntastha evāyaṃ sarvavyavahāro na vijñānavyatirikto bāhyor'tho 'stīti /
tadasaṃbhavādityāha /
sa hi bāhyortho 'bhyupagamyamānaḥ paramāṇavo vā syustatsamūhā vā stambhādayaḥ syuḥ /
tatra na tāvatparamāṇavaḥ stambhādipratyayaparicchedyā bhavitumarhanti (paramāṇvābhāsajñānānutpatteḥ) /
nāpi tatsamūhāḥ stambhādayaḥ, teṣāṃ paramāṇubhyo 'nyatvānanyatvābhyāṃ nirūpayitumaśakyatvāt /
evaṃ jātyādīnapi pratyakṣīta /
apicānubhāvamātreṇa sādhāraṇātmano jñānasya jāyamānasya yo 'yaṃ prativiṣayaṃ pakṣapātaḥ stambhajñānaṃ kuḍyajñānaṃ ghaṭajñānaṃ paṭajñānamiti, nāsau jñānagataviśeṣamantareṇopapadyata ityavaśyaṃ viṣayasārūpyaṃ jñānasyāṅgīkartavyam /
aṅgīkṛte ca tasminviṣayākārasya jñānenaivāvaruddhatvādapārthikā bāhyārthasadbhāvakalpanā /
apica sahopalambhaniyamādabhedo viṣayavijñānayorāpatati /
nahyanayorekasyānupalambhe 'nyasyopalambho 'sti /
nacaitatsvabhāvaviveke yuktaṃ, pratibandhakāraṇābhāvāt /
tasmādapyarthābhāvaḥ /
svapnādivaccedaṃ draṣṭavyam /
yathāhi svapnamāyāmarīcyudakagandharvanagarādipratyayā vinaiva bāhyenārthena grāhyagrāhakākārā bhavanti, evaṃ jāgaritagocarā api stambhādipratyayā bhavitumarhantītyavagamyate /
pratyayatvāviśeṣāt /
kathaṃ punarasati bāhyārthe pratyayavaicitryamupapadyate /
vāsanāvaicitryādityāha /
anādau hi saṃsāre bījāṅ kuravadvijñānānāṃ vāsanānāṃ cānyonyanimittanaimittikabhāvena vaicitryaṃ na vipratiṣidhyate /
apicānvayavyatirekābhyāṃ vāsanānimittameva jñānavaicitryamityavagamyate /
svapnādiṣvantareṇāpyarthaṃ vāsanānimittasya jñānavaicitryasyobhābhyāmapyāvābhyāmabhyupagamyamānatvāt /
antareṇa tu vāsanāmarthanimittasya jñānavaicitryasya mayānabhyupagamyamānatvāt /
tasmādapyabhāvo bāhyārthasyeti /

evaṃ prāpte brūmaḥ - 'nābhāva upalabdheḥ' iti /
na khalvabhāvo bāhyasyārthasyādhyavasātuṃ śakyate /
kasmāt /
upalabdheḥ /
upalabhyate hi pratipratyayaṃ bāhyor'thaḥ stambhaḥ kuḍyaṃ ghaṭaḥ paṭa iti /
nacopalabhyamānasyaivābhāvo bhavitumarhati /
yathā hi kaścidbhuñjāno bhujitasādhyāyāṃ tṛptau svayamanubhūyamānāyāmevaṃ brūyānnāhaṃ bhuñje na vā tṛpyāmīti, tadvadindriyasaṃnikarṣeṇa svayamupalabhamāna eva bāhyamarthaṃ nāhamupalabhe naca so 'stīti bruvankathamupādeyavacanaḥ syāt /

nanu nāhamahaṃ bravīmi na kañcidarthamupalabha iti kiṃ tūpalabdhivyatiriktaṃ nopalabha iti bravīmi /
bāḍhamevaṃ bravīṣi niraṅ kuśatvātte tuṇḍasya /
natu yaktyupetaṃ bravīṣi /
yata upalabdhivyatireko 'pi balādarthasyābhyupagantavya upalabdhereva /
nahi kaścidupalabdhimeva stambhaḥ kuḍyaṃ cetyupalabhate /
upalabdhiviṣayatvenaiva tu stambhakuḍyādīnsarve laukikā upalabhante yatpratyācakṣāṇā api bāhyārthameva vyācakṣate yadantarjñeyarūpaṃ tadbahirvadavabhāsata iti /
te 'pi sarvalokaprasiddhāṃ bahiravabhāsamānāṃ saṃvidaṃ pratilabhamānāḥ pratyākhyātukāmāśca bāhyamarthaṃ bahirvadati vatkāraṃ kurvanti /
itarathā hi kasmādbahirvadati brūyuḥ /
nahi viṣṇumitro vandhyāputravadavabhāsata iti kaścidācakṣīta /
tasmādyathānubhavaṃ tattvamabhyupagacchadbhirbahirevāvabhāsata iti yuktamabhyupagantuṃ natu bahirvadavabhāsata iti /

nanu bāhyārthasyāsaṃbhavādbahirvadavabhāsata ityadhyavasitam /
nāyaṃ sādhuradhyavasāyo yataḥ pramāṇapravṛttyapravṛttipūrvakau saṃbavāsaṃbhavāvavadhāryete na punaḥ saṃbhavāsaṃbhavapūrvike pramāṇapravṛttyapravṛttī /
yaddhi pratyakṣādīnāmanyatamenāpi pramāṇenopalabhyate tatsaṃbhavati /
yattu na kenacidapi pramāṇenopalabhyate tanna saṃbhavati /
iha tu yathāsvaṃ sarvaireva pramāṇairbāhyor'tha upalabhyamānaḥ kathaṃ vyatirekāvyatirekādivikalpairna saṃbhavatītyucyetopalabdhereva /
naca jñānasya viṣayasārūpyādviṣayanāśo bhavati, asati viṣaye viṣayasārūpyānupapatteḥ, bahirupalabdheśca viṣayasya /
ata eva sahopalambhaniyamo 'pi pratyayaviṣayayorupāyopeyabhāvahetuko nābhedahetuka ityabyupagantavyam /
apica ghaṭajñānaṃ paṭajñānamiti viśeṣaṇayoreva ghaṭapaṭayorbhedo na viśeṣyasya jñānasya /
dvābhyāṃ ca bheda etasya siddho bhavatyekasmācca dvayoḥ /
tasmādarthajñānayorbhedaḥ /
tathā ghaṭadarśanaṃ ghaṭasmaraṇamityatrāpi pratipattavyam /
atrāpi hi viśeṣyayoreva darśanasmaraṇayorbhedo na viśeṣaṇas ghaṭasya /
yathā kṣīragandhaḥ kṣīrarasa iti viśeṣyayoreva gandharasayorbhedo na viśeṣaṇasya kṣīrasya tadvat /
apica dvayorvijñānayoḥ pūrvottarakālayoḥ svasaṃvedanenaivopakṣīṇayoritaretaragrāhyagrāhakatvānupapattiḥ /
tataśca vijñānabhedapratijñā kṣaṇikatvādidharmapratijñā svalakṣaṇasāmānyalakṣaṇavāsyavāsakatvāvidyopaplavasadasaddharmabandhamokṣādipratijñāśca svaśāstragatāstā hīyeran /
kiñcānyat /
vijñānaṃ vijñānamityabhyupagacchatā bāhyorthaḥ stambhaḥ kuḍyamityevañjātīyakaḥ tasmānnābhyupagamyata eveti yuktamabhyupagantum /
atha vijñānaṃ prakāśātmakatvātpradīpavatsvayamevānubhūyate na tathā bāhyo 'pyartha iti cet /

atyantaviruddhāṃ svātmani kriyāmabhyupagacchasyagnirātmānaṃ dahatītivat, aviruddhaṃ tu lokaprasiddhaṃ svātmavyatiriktena vijñānena bāhyor'thonubhūyata iti necchāsyaho pāṇḍityaṃ mahaddarśitam /

nacārthāvyatiriktamapi vijñānaṃ svayamevānubhūyate, svātmani kriyāvirodhādeva /

nanu vijñānasya svarūpavyatiriktagrāhyatve tadapyanena grāhyaṃ tadapyanyenetyanavasthā prāpnoti /
apica pradīpavadavabhāsātmakatvājjñānasya jñānāntaraṃ kalpayataḥ samatvādavabhāsyāvabhāsakabhāvānupapatteḥ kalpanānarthakyamiti /
tadubhayamapyasat /
vijñānagtahaṇamātra eva vijñānasākṣiṇo grahaṇākāṅkṣānutpādādānavastāśaṅkānupapatteḥ /
sākṣipratyayayośca svabhāvavaiṣamyādupalabdhrupalabhyabhāvopapatteḥ /
svayaṃsiddhasya ca sākṣiṇo 'pratyākhyeyatvāt /
kiñcānyat /
pradīpavadvijñānamavabhāsakāntaranirapekṣaṃ svayameva prathata iti bruvatāpramāṇagamyaṃ vijñānamanavagantṛkamityuktaṃ syāt /
śilāghanamadhyasthapradīpasahasraprathanavat /

bāḍhamevam, anubhavarūpatvāttu vijñānasyeṣṭo naḥ pakṣastvayānujñāyata iti cet /

na /
anyasyāvagantuścakṣuḥsādhanasya pradīpādiprathanadarśanāt /
ato vijñānasyāpyavabhāsyatvāviśeṣātsatyevānyasminnavagantari prathanaṃ pradīpavadityavagamyate /
sākṣiṇo 'vagantuḥ svayaṃsiddhatāmupakṣipatā svayaṃ prathate vijñānamityeṣa eva mama pakṣastvayā vācoyuktyantareṇāśrita iti cet /
na /
vijñānasyotpattipradhvaṃsānekatvādiviśeṣavattvābhyupagamāt /
ataḥ pradīpavadvijñānasyāpi vyatiriktāvagamyatvamasmābhiḥ prasādhitam // 28 //



----------------------

FN: pakṣapāto viṣayaviśeṣavaiśiṣṭyavyavahāraḥ /
avidyopaplavo 'vidyāsaṃsargaḥ /



nābhāva upalabdheḥ /
akhaṇḍanirviśeṣaṃ brahma vijñānaṃ bāhyārthopādānaṃ vadatāṃ vedāntānāṃ bhinnaṃ sākāraṃ kṣaṇikaṃ vijñānaṃ na tato 'nyor'tho 'stīti yogācāramatena virudhyate na veti tanmatasya mānabhrāntimūlatvābhyāṃ saṃśaye pūrvoktabāhyārthavādanirāsamupajīvya pūrvapakṣamāha-evamityādinā /
pūrvottarapakṣayorvirodhāvirodhau phalam /
nanvekasya sugatāgamasya kathaṃ bāhyārthasattvāsattvayostātparyaṃ virodhādityāśaṅkyādhikāribhedādavirodha iti vadan vijñānavādinaḥ sugatābhiprāyajñatvena mandādhikāribhyo bāhyārthavādibhyaḥ śraiṣṭhyamāha-keṣāñciditi /
uktaṃ ca dharmakīrtinā-'deśanā lokanāthānāṃ sattvāśayavaśānugāḥ'iti /
sugatānāmupadeśāḥ śiṣyamatyanusāriṇa ityarthaḥ /
nanvasati bāhyārthe mānameyavyavahāraḥ kathaṃ, tatrāha-tasminniti /
vijñānameva kalpitanīlādyākāratvena prameyam, avabhāsātmanā mānaphalaṃ, śaktyātmanā mānaṃ, śaktyāśrayatvākāreṇa pramāteti bhedakalpanayā vyavahāra ityarthaḥ /
mukhya eva bhedaḥ kiṃ na syādata āha-satyapīti /
nahi buddhyanārūḍhasya nīlādeḥ prameyatvavyavahāro 'sti /
ato buddhyārūḍhākāra eva prameyaṃ na bāhyamityarthaḥ /
bāhyārthāsattve praśnapūrvakaṃ yuktīrupanyasyati-kathamityādinā /
jñeyaṃ jñānātirekeṇāsat, tadatirekeṇāsaṃbhavāt, naraśṛṅgavadityāha-tadasaṃbhavāditi /
asaṃbhavaṃ vivṛṇoti-sa hīti /
paramāṇavaścedekasthūlastambha iti jñānaṃ na syāt /
samūhastvasannityarthaḥ /
avayavyabhāve 'pi jātyādayo bāhyārthāḥ syuḥ, tatrāha-evamiti /
jātiguṇakarmaṇāṃ dharmiṇaḥ sakāśādabhede 'tyantabhede vā dharmivaddharmyantaravacca na dharmadharmibhāvaḥ /
bhedābhedau ca viruddhāviti na santi jātyādyarthā ityarthaḥ /
kiñca jñānasya jñeyasārūpyarūpaviśeṣasaṃbandhābhāve sarvaviṣayatvāpatterviśeṣo 'ṅgīkāryaḥ, tathāca jñānagataviśeṣasyaiva jñānena viṣayīkaraṇānna bāhyārthasiddhirmānābhāvādgauravāccetyāha-apiceti /
pakṣapāto viṣayaviśeṣavaiśiṣṭyavyavahāraḥ /
kiñca jñeyaṃ jñānābhinnaṃ, jñānopalambhakṣaṇaniyatopalambhagrāhyatvāt, jñānavadityāha-apiceti /
jñānārthayovāstavabhede 'pi sahopalambhanaṃ syāt, graihyagrāhakabhāvādityata āha-na caitaditi /
kṣaṇikajñānasyārthena saṃbandhahetvabhāvānna grāhyagrāhakabhāva ityarthaḥ /
kiñca jāgradvijñānaṃ na bāhyālambanaṃ, vijñānatvāt, svapnādijñānavadityāha-svapneti /
vijñānānāṃ vaicitryānupapattibādhitamanumānamiti śaṅkate-kathamiti /
anyathopapattyā pariharati-vāsaneti /
anādisaṃtānāntargatapūrvajñānameva vāsanā, tadvaśādanekakṣaṇavyavadhāne 'pi nīlādyākārajñānavaicitryaṃ bhavati, yathā bījavāsanayā kārpāsaraktatvaṃ tadvadityarthaḥ /
ubhayavādisaṃmatatvācca vāsanā eva jñānavaicitryahetavo na bāhyārthā ityāha-apiceti /
kṣaṇikavijñānamātravādasya mānamūlatvāttena nityavijñānavādo virudhyata iti prāpte siddhāntasūtraṃ vyācaṣṭe-nābhāva ityādinā /
kiṃ bāhyārthasyānupalabdherabhāva uta jñānādbhedenānupalabdheḥ /
nādya ityuktamupalabdheriti /
dvitīyaṃ śaṅkate-nanu nāhamiti /
jñānajñeyayorviṣayiviṣayabhāvena bhedasya sākṣipratyakṣasiddhatvātpratyakṣaviruddhamabhedābhidhānamityāha-bāḍhamityādinā /
tvadvacanādapi jano bāhyārthaṃ jñānādbhedenaivopalabhata ityāha-ataśceti /
bāhyārthasyātyantāsattve pratyakṣopalambhāyogāt, dṛṣṭāntatvātsaṃbhavācca bahirvacchabdo na syādityāha-itaratheti /
abādhitabhedānubhavādevakāro yukto na vatkāra ityāha-tasmāditi /
jñeyārtho jñānātirekeṇāsannasaṃbhavādityuktabādhādvatkaraṇamiti śaṅkate-nanviti /
ko 'sāvasaṃbhavaḥ, asattvaṃ vā asattvaniścayo vā ayuktatvaṃ vā utkaṭakoṭikasaṃśayātmakasaṃbhavasyābhāvo vā /
nādyaḥ, sādhyābhedāt /
na dvitīyaḥ, sthūlau ghaṭastambhāviti samūhālambane sthūlatvadvitvaghaṭatvastambhatvarūpaviruddhadharmavatorarthayorasthūlādekasmādvayāvagāhivijñānādbhedasattvaniścaye nāsaṃbhavāsiddharityāha-nāyaṃ sādhuriti /
saṃbhavaḥ sattāniścayaḥ pramāṇādhīnaḥ /
asaṃbhavo 'sattvaniścayaḥ pramāṇābhāvādhīno na vaiparītyamiti vyavasthāmeva sphuṭayati-yaddhīti /
uktavyavasthāyāḥ phalaṃ bāhyārthasya pratyakṣādibhiḥ saṃbhavaṃ vadanneva tṛtīyaṃ dūṣayati-iheti /
pramāṇaniścitabāhyārthasya stambhādeḥ paramāṇubhyo bhedābhedavikalpairayuktatvamātreṇāsattvaniścayo na yuktaḥ, tvatpakṣe 'pyayuktatvasya tulyatvāt /
na hyasthūlasyaikasya vijñānasya sthūlānekasamūhālambanasya viṣayābhedo yuktaḥ, sthūlatvānekaprasaṅgāt /
na ceṣṭāpattiḥ, samūhālambanocchede vijñānānāṃ mitho vārtānabhijñatayā viṣayadvitvādivyavahāralopāpatteḥ /
tasmādayuktatve 'pi yathānubhavaṃ vyavahārayogyor'thaḥ svīkāryaḥ /
na caturthaḥ, niścite tādṛśasaṃbhavasyānupayogāt /
tasya kvacit pramāṇapravṛtteḥ pūrvāṅgatvāditi bhāvaḥ /
yaccoktaṃ jñānagatārthasārūpyasyaiva jñānālambanatvopapatterbahirarthābhāva iti, tatrāha-naceti /
yattu gauravamuktaṃ, tanna dūṣaṇaṃ, prāmāṇikatvādityāha-vahiriti /
yata eva jñānārthayorbhedaḥ sarvaloke sākṣyanubhavasiddhaḥ, ata eva sahopalambhaniyamo 'pi nābhedasādhaka ityāha-ata eveti /
yathā cākṣuṣadravyarūpasyālokopalambhaniyatopalabdhikatve 'pi nālokābhedaḥ, tathārthasya na jñānābhedaḥ, bhede 'pi grāhyagrāhakabhāvena niyamepapatteḥ /
naca jñānasya kṣaṇikatvāt svabhinnagrāhyasaṃbandhāyogaḥ, sthāyitvāditi bhāvaḥ /
vijñānamanekārthebhyo bhinnam, ekatvāt, gotvavaditi satpratipakṣamāha-api ceti /
naca hetvasiddhaḥ, jñānaṃ jñānamityekākārapratīterjñānaikyaniścayāt /
naca sā jātiviṣayā, vyaktibhedāniścayādityāha-naviśeṣyasyeti /
ghaṭādeścaitanyādbhedamuktvā vṛttijñānādbhedamāha-tatheti /
ghaṭo dvābhyāṃ bhinnaḥ ekatvāt, kṣīravadityarthaḥ /
jñānabhinnārthānaṅgīkāre svaśāstravyavahāralopaṃ bādhakamāha-api ceti /
kramikayoḥ svaprakāśayoḥ kṣaṇikajñānayormitho grāhyagrāhakatvamayuktamanabhyupagataṃ ca /
tathā ca tayorbhedapratijñā na yuktā, dharmipratiyoginormithaḥ pareṇa cāgraheṇa bhedagrahāyogāt /
tathāca tayorbhedagrāhakaḥ sthāyyātmā tadbhinna evaiṣṭavyaḥ /
evaṃ pakṣasādhyahetudṛṣṭāntabhedābhāve idaṃ kṣaṇikamasaditi pratijñā na yuktā /
sarvato vyāvṛttaṃ vyaktimātratvaṃ svalakṣaṇam, anekānugataṃ sāmānyamatadvyāvṛttirūpamiti pratijñā na yuktā, sarvānekārthānāṃ jñānamātratve mithaḥ pareṇavā durjñānatvāt uttaranīlajñānaṃ vāsyaṃ pūrvanīlajñānaṃ vāsakamiti pratijñā na yuktā, tayorbhinnasya jñāturabhāvāt /
kicāvidyopaplavo 'vidyāsaṃsargaḥ, tena nīlamiti saddharmaḥ, naraviṣāṇamityasaddharmaḥ, amūrtamiti sadasaddharmaḥ, sato vijñānasyāsato naraviṣāṇasya vāmūrtatvādipratijñā durlabhā, anekārthajñānasādhyatvāt /
ajñānenāsya bandho jñānenāsya mokṣa iti ca pratijñā bahvarthajñānasādhyā /
ādipadena sāmānyata iṣṭaṃ grāhyamaniṣṭaṃ tyājyamiti śiṣyahitepadeśo 'nekajñānasādhyo gṛhītaḥ /
tasmāt pratijñādivyavahārāya grāhyagrāhakabhedo 'ṅgīkārya ityarthaḥ /
jñānārthayobhede yuktayantaramastītyāha-kiñcānyaditi /
jñānavadarthasyāpyanubhavāviśeṣātsvīkāro yukta ityarthaḥ /
svaviṣayatvādvijñānaṃ svīkriyate nārthaḥ paragrāhyatvāditi śaṅkate-atha vijñānamiti /
viruddhaṃ svīkṛtyāviruddhaṃ tyajatā bauddhatanayena mauḍhyaṃ darśitamityāha-atyanteti /
jñānaṃ svavedyamityaṅgīkṛtya maurkhyamāpāditaṃ, vastutaḥ svavedyatvamayuktamityāha-naceti /
kartari kriyāṃ prati guṇabhūte pradhānatvākhyakarmatvāyogātsvakartṛkavedanakarmatvamasadityarthaḥ /
naca svaviṣayatvamātraṃ svavedyatvamiti vācyam, abhede viṣayaviṣayitvasyāpyasaṃbhavāditi bhāvaḥ /
jñānasya svavedyatvābhāve doṣadvayaṃ syāditi śaṅkate-nanviti /
anavasthā ca sāmyaṃ ceti doṣadvayaṃ pariharati-tadubhayamapīti /
anityajñānasya janmādimatvena ghaṭavajjaḍasya svena svīyajanmādigrahāyogādasti grāhakākāṅkṣā, sākṣiṇastu sattāyāṃ sphūrtau ca nirapekṣatvānnānavasthā /
nāpi sāmyam /
cijjaḍatvavaiṣamyādityarthaḥ /
sākṣī kvetyata āha-svayaṃsiddhasyeti /
nirapekṣasya sākṣiṇo 'sattve kṣaṇikavijñānabhedāsiddheḥ so 'ṅgīkārya ityarthaḥ /
anityajñānasvarūpasādhakatvācca sākṣī svīkārya ityāha-kiñceti /
vijñānaṃ jñānāntarāpekṣamiti bruvatā tasyāprāmāṇikatvamuktaṃ syāt, svayaṃ prathata iti bruvatā jñātṛśūnyatvaṃ coktā syāt, tathāca jñātṛjñānāviṣayatvācchilāsthapradīpavadasadeva vijñānaṃ syāt /
atastatsākṣyeṣṭavya ityarthaḥ /
vijñānasya svānyajñātṛśūnyatvamiṣṭameva tvayāpādyate na cāsattvāpattiḥ jñātrabhāvāditi vācyaṃ, svasyaiva jñātṛtvāditi śākyaḥ śaṅkate-bāḍhamiti /
abhede jñātṛjñeyatvāyogājjñātrantaramāvaśyakamiti pariharati-neti /
vimataṃ vijñānaṃ svātiriktavedyaṃ, vedyatvāt, dehavadityarthaḥ /
atiriktaḥ sākṣī kimanyavedyaḥ svavedyo vā /
ādye 'navasthā /
dvitīye vijñānavāda eva bhaṅgyantareṇoktaḥ syāditiśaṅkate-sākṣiṇa iti /
tvayā vijñānaṃ janmavināśayuktamucyate /
ataḥ kāryasya jaḍatvaniyamātsvātiriktavedyatvamasmābhiḥ sādhitaṃ, kūṭasthacidātmano grāhakānapekṣatvānnānavastheti coktamato mahadvailakṣaṇyamāvayoreti pariharati-na /
vijñānasyeti //28//


END BsCom_2,2.5.28

____________________________________________________________________________________________

START BsCom_2,2.5.29



vaidharmyāc ca na svapnādivat | BBs_2,2.29 |

yaduktaṃ bāhyārthapalāyinā svapnādipratyayavajijāgaritagocarā api stambhādipratyayā vinaiva bāhyenārthena bhaveyuḥ pratyayatvāviśeṣāditi /
tatprativaktavyam /

atrocyate- na svapnādipratyayavajjāgratpratyayā bhavitumarhanti /
kasmāt /
vaidharmyāt /
vaidharmyaṃ hi bhavati svapnajāgaritayoḥ /
kiṃ punarvaidharmyam /
bādhābādhāviti brūmaḥ /
bādhyate hi svapnopalabdhaṃ vastu pratibuddhasya mithyā mayopalabdho mahājanasamāgama iti, nahyasti mama mahājanasamāgamo nidrālagnaṃ tu me mano babhūva tenaiṣā bhrāntirudbabhūveti /
evaṃ māyādiṣvapi bhavati yatāvidhaṃ bādhaḥ /
naivaṃ jāgaritopalabdhaṃ vastu stambhādikaṃ kasyāñcidapyavasthāyāṃ bādhyate /
apica samṛtireṣā yatsvapnadarśanam /
upalabdhistu jāgaritadarśanam /
smṛtyupalabdhayośca pratyakṣamantaraṃ svayamanubhūyater'thaviprayogasaṃyogātmakamiṣṭaṃ putraṃ smarāmi nopalabha upalabdhumicchāmīti /
tatraivaṃsati na śakyate vaktuṃ mithyā jāgaritopalabdhirūpalabdhitvātsvapnopalabdhivadityubhayorantaraṃ svayamanubhavatā /
naca svānubhavāpalāpaḥ prājñamānibhiryuktaḥ kartum /
apicānubhavavirodhaprasaṅgājjāgaritapratyayānāṃ svato nirālambanatāṃ vaktumaśaknuvatā svapnapratyayasādharmyādvaktumiṣyate /
naca yo yasya svato dharmo na saṃbhavati so 'nyasya sādharmyāttasya saṃbhaviṣyati /
nahyagniruṣṇo 'nubhūyamāna udakasādharmyācchīto bhaviṣyati /
darśitaṃ tu vaidharmyaṃ svapnajāgaritayoḥ // 29 //



----------------------

FN: nidrālagnimiti karaṇadoṣābhidhānam /
saṃskāramātrajaṃ hi vijñānaṃ samṛtiḥ /
pramāṇajo 'nubhava upalabdhiḥ /



evaṃ vedyavijñānavadarthasyāpyupalabdherna bāhyārthābhāva ityuktam /
saṃprati jāgradvijñānaṃ svapnādivijñānavanna bāhyālambanamityanumānaṃ dūṣayati-vaidharmyācceti /
kimatra nirviṣayatvaṃ sādhyamuta pāramārthikaviṣayaśūnyatvam, athavā vyāvahārikaviṣayaśūnyatvam /
nādyaḥ, svapnādivibhramāṇāmapi mithyārthālambanatvena dṛṣṭānte sādhyavaikalyāt /
na dvitīyaḥ, siddhasādhanāditi sūtrasthacakārārthaḥ /
tṛtīye tu vyavahāradaśāyāṃ bādhitārthagrāhitvamupādhirityāha-bādhyate hītyādinā /
nidrāglānamiti /
karaṇadoṣoktiḥ /
sādhanavyāpakatvanirāsāyāha-nacaivamiti /
kiñca pramāṇajānubhava upalabdhiḥ pakṣo 'pramāṇajaṃ svapnajñānaṃ dṛṣṭānta iti vaidharmyāntaram /
paramatena svapnasya smṛtitvamaṅgīkṛtyāha-api ceti /
smṛtipratyakṣopalabdhyorvaidharmyāntaramāha-arthaviprayoreti /
asaṃbandhaścāvartamānaśca smṛterartho viṣaya iti nirālambanatvamapyasyāḥ kadācidbhavet, na saṃprayuktavaryamānārtamātragrāhiṇyā upalabdheriti bhāvaḥ /
pūrvoktapramāṇāpramāṇajatvavaidharmyoktiphalamāha-tatraivaṃsatīti /
vaidharmye satītyarthaḥ /
apramāṇajatvopādhernirālambanatvānumānaṃ na yuktamiti bhāvaḥ /
vaidharmyāsiddhiṃ nirasyati-naceti /
bādhamapyāha-apiceti /
vastuto ghaṭādyanubhavasya nirālambanatvaṃ dharmo di syāttadā kiṃ dṛṣṭāntāgraheṇa, pratyakṣato 'pi vaktuṃ śakyatvāt /
nahi vahnerauṣṇyaṃ dṛṣṭāntena vaktavyam /
yadi na vastuto dharmo 'sti tadā kiṃ dṛṣṭāntena, bādhitasya dṛṣṭāntasahasreṇāpi duḥsādhyatvāt /
ataḥ svato nirālambanatvoktau sālambanatvānubhavabādhabhiyā tvayānumātumārabdhaṃ tathāpi bādho na muñcatītyarthaḥ /
uktopādhirapi na vismartavya ityāha-darśitaṃ tviti //29//


END BsCom_2,2.5.29

____________________________________________________________________________________________

START BsCom_2,2.5.30



na bhāvo 'nupalabdheḥ | BBs_2,2.30 |

yadapyuktaṃ vināpyarthena jñānavaicitryaṃ vāsanāvaicitryādevāvakalpyata iti /
tatprativaktavyam /
atrocyate- nabhāvo vāsanānāmupapadyeta tvatpakṣe 'nupalabdherbāhyānāmarthānām /
arthopalabdhinimittā hi pratyarthaṃ nānārūpā vāsanā bhavanti /

anupalabhyamāneṣu tvartheṣu kiṃnimittā vicitrā vāsanā bhaveyuḥ /
anāditve 'pyandhaparaṃparānyāyenāpratiṣṭhaivānavasthā vyavahāralopinī syānnābhiprāyasiddhiḥ /
yāvapyanyavyatirekāvarthāpalāpinopanyastau vāsanānimittamevedaṃ jñānajātaṃ nārthanimittamiti, tāvapyevaṃsati pratyuktau draṣṭavyau /
vinār'thopalabdhyā vāsanānupapatteḥ /
apica vināpi vāsanābhirarthopalabdhyupagamādvinā tvarthopalabdhyā vāsanotpattyanabhyupagamādarthasadbhāvamevānvayavyatirekāvapi pratiṣṭhāpayataḥ /
apica vāsanā nāma saṃskāraviśeṣāḥ /
saṃskārāśca nāśrayamantareṇāvakalpyante /
evaṃ loke dṛṣṭatvāt /
naca tava vāsanāśrayaḥ kaścidasti pramāṇato 'nupalabdheḥ // 30 //



----------------------

FN: bhāva utpattiḥ sattā vā /



sūtravyāvartyaṃ smārayitvā dūṣayati-yadapyuktamityādinā /
bhāva utpattiḥ sattā vā /
nanu bāhyārthānupalabdhāvapi pūrvapūrvavāsanābalāduttarottaravijñānavaicitryamastu bījāṅkuravadanāditvādityata āha-anāditve 'pīti /
bījādaṅkuro dṛṣṭa ityadṛṣṭe 'pi tajjātīyayoḥ kāryakāraṇabhāvakalpanā yuktā, iha tvarthānubhavanirapekṣavāsanotpatterādāveva kalpyatvādanāditvakalpanā nirmūleti nābhipretadhīvaicitryasiddhirityarthaḥ /
nanu nirapekṣavāsanānāṃ sattve dhīvaicitryamasattve tu neti svapne dṛṣṭamiti samūlānavasthetyata āha-yāviti /
vāsanānāṃ bāhyārthānubhavakāryatve sati nairapekṣyāsiddhernānvayādidṛṣṭirityarthaḥ /
kāryatvagrāhakaṃ vyatirekamāha-vineti /
arthānubhavakāryāṇāṃ vāsanānāṃ tadanapekṣatvāyogānna tvaduktānvayādidṛṣṭirityuktam /
abhinavārthopalabdhivaicitryasya vāsanāṃ vināpi bhāvena vyatirekavyabhicārācca na kvāpi vāsanāmātrakṛtaṃ dhīvaicitryaṃ kintvarthānubhave sati vāsanāsati netyanvayavyatirekābhyāṃ vāsanāmūlānubhavāvacchedakārthakṛtameveti bāhyārthasadbhāvasiddhirityāha-apiceti /
yaḥ saṃskāraḥ sa sāśrayo loke dṛṣṭaḥ yathā vegādiriṣvādyāśrayaḥ, ato vijñānasaṃskārāṇāṃ na bhāva āśrayānupalabdherityarthāntaramāha-apiceti //30//


END BsCom_2,2.5.30

____________________________________________________________________________________________

START BsCom_2,2.5.31



kṣaṇikatvāc ca | BBs_2,2.31 |

yadapyālayavijñānaṃ nāma vāsanāśrayatvena parikalpitaṃ tadapi kṣaṇikatvābhyupagamādanavasthitasvarūpaṃ satpravṛttivijñānavanna vāsanānāmadhikaraṇaṃ bhavitumarhati /
nahi kālatrayasaṃbandhinyekasminnanvayinyasati kūṭasthe vā sarvārthadarśini /
deśakālanimittāpekṣavāsanādhānasmṛtipratisaṃdhānādivyavahāraḥ saṃbhavati /
sthirasvarūpatve tvālayavijñānasya siddhāntahāniḥ /
apica vijñānavāde 'pi kṣaṇikatvābhyupagamasya samānatvādyāni bāhyārthavāde kṣaṇikatvanibandhanāni dūṣaṇānyudbhāvitāni 'uttarotpāde ca pūrvanirodhāt' ityevamādīni tānīhāpyanusaṃdhātavyāni /

evametau dvāvapi vaināśikapakṣau nirākṛtau bāhyārthavādipakṣo vijñānavādipakṣaśca /
śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nādaraḥ kriyate /
nahyayaṃ sarvapramāṇaprasiddho lokavyavahāro 'nyattattvamanadhigamya śakyate 'pahnotumapavādābhāva utsargaprasiddheḥ // 31 //

----------------------

FN: nādaraḥ kriyate sūtrāntarāṇi na racyanta etānyevāvṛttyā yojayante /



astvālayavijñānamāśraya ityata āha-kṣaṇikatvācceti /
sūtraṃ vyācaṣṭe-yadapīti /
sahotpannayoḥ savyetaraviṣāṇavadāśrayāśrayibhāvāyogāt, paurvāparye cādheyakṣaṇe 'sata ādhāratvāyogāt, sattve kṣaṇikatvavyāghātānnādhāratvamālayavijñānasya kṣaṇikatvānnīlādivijñānavadityarthaḥ /
astu tarhyālayavijñānasaṃtānāśrayā vāsanetyata āha-nahīti /
savikāraḥ kūṭastho vā sthāyyātmā yadi nāsti tadā saṃtānasyāvastutvāddeśādyapekṣayā yadvāsanānāmādhānaṃ nikṣepo ye ca smṛtipratyabhijñe yaśca tanmūlo vyavahāraḥ, tatsarvaṃ na saṃbhavatītyarthaḥ /
yadi vyavahārārthamātmasthāyitvaṃ tadāpasiddhānta ityāha-sthireti /
sūtramatideśārthatvenāpi vyācaṣṭe-apiceti /
matadvayanirāsamupasaṃharati-evamiti /
jñānajñeyātmakasya sarvasya sattvāsattvābhyāṃ vicārāsahatvācchūnyatāvaśiṣyata iti mādhyamikapakṣasyāpi mānamūlatvamāśaṅkaya sūtrakāraḥ kimiti na nirācakāretyata āha-śūnyeti /
ādaraḥ pṛthaksūtrārambho na kriyate /
etānyeva tanmatanirāsārthatvenāpi yojyanta ityarthaḥ /
tathāhi-jñānārthayornābhāvaḥ, pramāṇata upalabdheḥ /
nanu jāgratsvapnau jñānārthaśūnyau, avasthātvāt, suṣuptivadityata āha-'vaidharmyācca na svapnādivat' /
svapna ādiryasyāḥ suṣuptestadannetarāvasthayoḥ śūnyatvam, upalabdhyanupalabdhivaidharmyalakṣaṇābādhitajñānārthopalabdhibādhāt /
suṣuptāvapyātmajñānasattvena sādhyavaikalyācca nānumānamityarthaḥ /
kiñca niradhiṣṭhānaniṣedhāyogādadhiṣṭhānameva tattvaṃ vācyaṃ, tasya tvante na bhāvaḥ /
mānato 'nupalabdherityāha-'na bhāvo 'nupalabdheḥ' /
tadarthamāha-na hyayamiti /
yadbhāti tannāsadityutsargataḥ prapañcasya na śūnyatvam /
bādhābhāvādityarthaḥ /
naca sattvāsattvābhyāṃ vicārāsahatvācchūnyatvam /
mithyātvasaṃbhavāditi bhāvaḥ /
'kṣaṇikatvācca'iti sūtraṃ 'kṣaṇikatvopadeśācca'iti paṭhanīyam /
śūnyatvaviruddhakṣaṇikatvopadeśādasaṃgatapralāpī sugata ityarthaḥ //31//


END BsCom_2,2.5.31

____________________________________________________________________________________________

START BsCom_2,2.5.32



sarvathānupapatteś ca | BBs_2,2.32 |

kiṃ bahunā /
sarvaprakāreṇa yathāyathāyaṃ vaināśikasamaya upapattimattvāya parīkṣyate tathātathā sikatākūpavadvidīryata eva /
na kāñcidapyatropapattiṃ paśyāmaḥ /
ataścānupapanno vaināśikatantravyavahāraḥ /
apica bāhyārthavijñānaśūnyavādatrayamitaretaraviruddhamupadiśatā sugatena spaṣṭīkṛtamātmano 'saṃbaddhapralāpitvaṃ, pradveṣo vā prajāsu viruddhārthapratipattyā vimuhyeyurimāḥ prajā iti /
sarvathāpyanādaraṇīyo 'yaṃ sugatasamayaḥ śreyaskāmairityabhiprāyaḥ // 32 //



----------------------

FN: vedabāhyā atra prajā grāhyāḥ /



sugatamatāsāṃgatyamupasaṃharati-sarvatheti /
sarvajñasya kathaṃ viruddhapralāpaḥ, tatrāha-pradveṣo veti /
vedabāhyā atra prajā grāhyāḥ /
ato bhrāntyekamūlasugatasiddhāntena vedāntasiddhāntasya na virodha iti siddham //32//


END BsCom_2,2.5.32

____________________________________________________________________________________________

START BsCom_2,2.6.33



6 ekasminnasaṃbhavādhikaraṇam / sū. 33-36

naikasminn asaṃbhavāt | BBs_2,2.33 |

nirastaḥ sugatasamayaḥ /
vivasanasamaya idānīṃ nirasyate /
sapta caiṣāṃ padārthāḥ saṃmatā jīvājīvāsravasaṃvaranirjarabandhamokṣā nāma /
saṃkṣepatastu dvāveva padārthau jīvājīvākhyau /
yathāyogaṃ tayorevetarāntarbhāvāditi manyante /
tayorimamaparaṃ prapañcamācakṣate pañcāstikāyā nāma- jīvāstikāyaḥ pudgalāstikāyo dharmāstikāyo 'dharmāstikāya ākāśāstikāyaśceti /
sarveṣāmapyeṣāmavāntaraprabhedānbahuvidhānsvasamayaparikalpitānvarṇayanti /
sarvatra cemaṃ saptabhaṅgīnayaṃ nāma nyāyamavatārayanti /
syādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, syānnāsti cāvaktavyaśca, syādasti ca nāsti cāvaktavyaśceti /
evamevaikatvanityatvādiṣvapīmaṃ saptabhaṅgīnayaṃ yojayanti /
atrācakṣmahe- nāyamabhyupagamo yukta iti kutaḥ /
ekasminnasaṃbhavāt /
nahyekasmindharmiṇi yugapatsadasattvādiviruddhadharmasamāveśaḥ saṃbhavati śītoṣṇavat /
ya ete saptapadārthā nirdhāritā etāvanta evaṃrūpāśceti te tathaiva vā syurnaiva vā tathā syuḥ /
itarathā hi tathā vā syuratathā vetyanirdhāritarūpaṃ jñānaṃ saṃśayajñānavadapramāṇameva syāt /

nanvanekātmakaṃ vastviti nirdhāritarūpameva jñānamutpadyamānaṃ saṃśayajñānavannāpramāṇaṃ bhavitumarhati /

neti brūmaḥ /
niraṅ kuśaṃ hyanekāntatvaṃ sarvavastuṣu pratijānānasya nirdhāraṇasyāpi vastutvaviśeṣātsyāditi syānavnāstītyādivikalpopanipātādinirdhāraṇātmakataiva syāt /
evaṃ nirdhārayiturnirdhāraṇaphalasya ca syātpakṣe 'stitā syācca pakṣe nāstīti /
evaṃsati kathaṃ pramāṇabhūtaḥ saṃstīrthakaraḥ pramāṇaprameyapramātṛpramitaṣvanirdhāritāsūpadeṣṭuṃ śaknuyāt /
kathaṃ vā tadabhiprāyānusāriṇastadupadiṣṭer'the 'nirdhāritarūpe pravarteran /
aikāntikaphalatvanirdhāraṇe hi sati tatsādhanānuṣṭhānāya sarvo loko 'nākulaḥ pravartate nānyathā /
ataścānirdhārtārthaṃ śāstraṃ praṇayanmattonmattavadanupādeyavacanaḥ syāt /
tathā pañcānāmastikāyānāṃ pañcatvasaṃkhyāsti vā nāsti veti vikalpyamānā syāttāvadekasminpakṣe, pakṣāntare tu na syādityato nyūnasaṃkhyātvamadhikasaṃkhyātvaṃ vā prāpnuyāt /
nacaiṣāṃ padārthānāmavaktavyatvaṃ saṃbhavati /

avaktavyāścennocyeran /
ucyante cāvaktavyāśceti vipratiṣiddham /
ucyamānāśca tathaivāvadhāryante nāvadhāryanta iti ca /
tathā tadavadhāraṇaphalaṃ samyagdarśanamasti vā nāsti vā, evaṃ tadviparītamasamyagdarśanamapyasti vā nāsti veti pralapanmattonmattapakṣasyaiva syānna pratyāyitavyapakṣasya /
svargāpavargayośca pakṣe bhāvaḥ pakṣe cābhāvastathā pakṣe nityatā pakṣe cānityatetyanavadhāraṇāyāṃ pravṛttyanupapattiḥ /
anādisiddhajīvaprabhṛtīnāṃ ca svaśāstrāvadhṛtasvabhāvānāmayathāvadhṛtasvabhāvatvaprasaṅgaḥ /
evaṃ jīvādiṣu padārtheṣvekasmindharmiṇi sattvāsattvayorviruddhayordharmayorasaṃbhavātsattve caikasmindharme 'sattvasya dharmāntarasyāsaṃbhavādasattve caivaṃ sattvasyāsaṃbhavādasaṃgatamidamārhataṃ matam /
etenaikānekanityānityavyatiriktāvyatiriktādyanekāntābhyupagamā nirākṛtā mantavyāḥ /
yattu pudgalasaṃjñakebhyo 'ṇubhyaḥ saṃgātāḥ saṃbhavantīti kalpayanti tatpūrveṇaivāṇuvādanirākaraṇena nirākṛtaṃ bhavatītyato na pṛthaktannirākaraṇāya prayatyate // 33 //



----------------------

FN: jīvājīvau bhoktṛbhogyau, viṣayābhimukhyenenidriyāṇāṃ pravṛttirāsravaḥ, tāṃ saṃvṛṇotīti saṃvaro yamaniyamādiḥ, nirjarayati nāśayati kalmaṣamiti nirjarastaptaśilārohaṇādiḥ, bandhaḥ karma, mokṣaḥ karmapāśanāśe satyalokākāśapraviṣṭasya satatordhvagamanam /

astikāyaśabdaḥ sāṃketikaḥ padārthavācī /
jīvaścāsāvastikāyaśceti vigrahaḥ /

pūryante gantīti pudgalāḥ paramāṇusaṃghāḥ kāyāḥ /

saptānāṃstitvādīnāṃ bhaṅgānāṃ samāhāraḥ saptabhaṅgī tasyā nayo nyāyaḥ /



naikasminnasaṃbhavāt /
muktakacchamate niraste muktāmbarāṇāṃ mataṃ buddhisthaṃ bhavati tannirasyata iti prasaṅgasaṅgatimāha-nirasta iti /
ekarūpaṃ brahmeti vaidikasiddhāntasyānaikāntavādena virodho 'sti na veti tadvādasya mānabhrāntimūlatvābhyāṃ saṃdehe mānamūlatvādvirodha iti pūrvapakṣaphalamabhisaṃdhāyatanmatamupanyasyati-sapta ceti /
jīvājīvau bhoktṛbhogyau, viṣayābhimukhyenendriyāṇāṃ pravṛttirāśravaḥ, tāṃ saṃvṛṇoti iti saṃvaro yamaniyamādiḥ, nirjarayati nāśayati kalmaṣamiti nirjarastaptaśilārohaṇādiḥ, bandhaḥ karma, mokṣaḥ karmapāśanāśe satyalokākāśapraviṣṭasya satatordhvagamanam /
nanvāstravādīnāṃ bhogyāntarbhāvātkathaṃ saptatvamityata āha-saṃkṣepatastviti /
saṃkṣepavistarābhyāmuktārtheṣu madhyamarītyā vistarāntaramāha-tayoriti /
astikāyaśabdaḥ sāṃketikaḥ padārthavācī /
jīvaścāsāvastikāyaścetyevaṃ vigrahaḥ /
pūryante glantīti pudgalāḥ paramāṇusaṃghāḥ kāyāḥ, samyakpravṛttyanumeyo dharmaḥ, ūrdhvagamanaśīlasya jīvasya dehe sthitiheturadharmaḥ, āvaraṇābhāva ākāśa ityarthaḥ /
pañcapadārthānāmavāntarabhedamāha-sarveṣāmiti /
ayamarthaḥ-jīvāstikāyastrividhaḥ-kaścijjīvo nityasiddhor'hanmukhyaḥ, kecitsāṃpratikamuktāḥ, kecidbaddhā iti /
pudgalāstikāyaḥ ṣoḍhā-pṛthivyādīni catvāri bhūtāni, sthāvaraṃ jaṅgamaṃ ceti /
pravṛttisthitiliṅgau dharmādharmāvuktau /
ākāśāstikāyo dvividhaḥ-lokākāśaḥ sāṃsārikaḥ, alokākāśo muktāśraya iti /
bandhākhyaṃ karmāṣṭavidham-catvāri ghātikarmāṇi catvāryaghātīni /
tatra jñānāvaraṇīyaṃ darśanāvaraṇīyaṃ mohanīyamantarāyaṃ ceti ghātikarmāṇi /
tattvajñānānna muktiriti jñānamādyaṃ karma, ārhatatantraśravaṇānna muktiriti jñānam dvitīyaṃ, bahuṣu tīrthakarapradarśiteṣu mokṣamārgeṣu viśeṣānavadhāraṇaṃ mohanīyaṃ, mokṣamārgapravṛttivighnakaraṇamantarāyam, imāni catvāri śreyohantṛtvāghātikarmāṇi /
athāghātīni catvāri karmāṇi vedanīyaṃ nāmikaṃ gotrikamāyuṣkamiti /
mama veditavyaṃ tattvamastītyabhimāno vedanīyam, etannāmāhamasmītyabhimāno nāmikam, ahamatra bhavato deśikasyārhataḥ śiṣyavaṃśe praviṣṭo 'smītyabhimāno gotrikam, śarīrasthityarthaṃ karma āyuṣkam /
athavā śukraśoṇitamiśritamāyuṣkaṃ, tasya tattvajñānānukūladehapariṇāmaśaktirgotrikaṃ, śaktasya tasya dravībhāvātmakakalalāvasthāyā budbudāvasthāyāścārambhakaḥ kriyāviśeṣo nāmikaṃ, sakriyasya bījasya jāṭharāgnivāyubhyāmīṣadghanībhāvo vedanīyaṃ, tattvavedanānukūlatvāt /
tānyetāni tattvāvedakaśuklapudgalārthatvāghātīni /
tadetatkarmāṣṭakaṃ janmārthatvādbandha āsravādidvāreti /
iyaṃ prakriyā mānyaśūnyeti dyotayati-svasamayaparikalpitāniti /
svīyatantrasaṃketamātrakalpitānityarthaḥ padārthānāmuktānāmanaikāntatvaṃ vadantītyāha-sarvatreti /
astitvanāstitvādiviruddhadharmadvayamādāya vastumātre nyāyaṃ yojayanti /
saptānāmastitvādīnāṃ bhaṅgānāṃ samāhāraḥ saptabhaṅgī, tasyā nayo nyāyaḥ /
ghaṭāderhi sarvātmanā sadaikarūpatve prāpyātmanāpyastyeva sa iti tatprāptaye yatno na syāt /
ato ghaṭatvādirūpeṇa kathañcidasti, prāpyatvādirūpeṇa kathañcinnāstītyevamanekarūpatvaṃ vastumātrasyāstheyamiti bhāvaḥ /
ke te saptabhaṅgāḥ, tānāha-syādastīti /
syādityavyayaṃ tiṅantapratirūpakaṃ kathañcidarthakam /
syādasti /
kathañcidastītyarthaḥ /
evamagne 'pi /
tatra vastuno 'stitvavāñchāyāṃ syādastītyādyo bhaṅgaḥ pravartate /
nāstitvavāñchāyāṃ syānnāstīti dvitīyo bhaṅgaḥ /
krameṇobhayavāñchāyāṃ syādasti ca nāsti ceti tṛtīyo bhaṅgaḥ /
yugapadubhayavāñchāyāmasti nāstīti śabdadvayasya sakṛdvakttumaśakyatvāt syādavaktavya iti caturtho bhaṅgaḥ /
ādyacaturthabhaṅgayorvāñchāyāṃ syādasti cāvaktavyaśceti pañcamo bhaṅgaḥ /
dvitīyacaturthecchāyāṃ syānnāsti cāvaktavyaśceti ṣaṣṭho bhaṅgaḥ /
tṛtīyacaturthecchāyāṃ syādasti cāvaktavyaśceti saptamo bhaṅga iti vibhāgaḥ /
evamekatvamanekatvaṃ ceti dvayamādāya syādekaḥ syādeko 'nekaśca syādavaktavyaḥ syādeko vaktavyaḥ syādaneko 'vaktavyaḥ syādeko 'nekaścāvaktavyaśceti, tathā syānnityaḥ syādanitya ityādyūhyam /
evamanekarūpatve vastuni prāptityāgādivyavahāraḥ saṃbhavati, ekarūpatve sarvaṃ sarvatra sarvadāstyeveti vyavahāravilopāpattiḥ syāt, tasmādanaikāntaṃ sarvamityekarūpabrahmavādabādha iti prāpte siddhāntayati-atreti /
yadasti tat sarvatra sarvadāstyeva yathā brahmātmā /
na caivaṃ tatprāptaye yatno na syāditi vācyam, aprāptibhrāntyā yatnasaṃbhavāt /
yannāsti tannāstyeva, yathā śaśaviṣāṇādi /
prapañcastūbhayavilakṣaṇa evetyekāntavāda eva yukto nānaikāntavādaḥ /
tathāhi-kiṃ yenākāreṇa vastunaḥ sattvaṃ tenaivākāreṇāsattvamutākārāntareṇa /
dvitīye vastuna ākārāntaramevāsaditi vastunaḥ sadaikarūpatvameva /
nahi dūrasthagrāmasya prāpterasattve grāmo 'pyasan bhavati, prāpyāsattve prāptiyatnānupapatteḥ /
ato yathāvyavahāraṃ prapañcasyaikarūpatvamāstheyam /
nādya ityāha-nāyamiti /
nanu vimatamanaikātmakaṃ, vastutvāt, nārasiṃhavaditi cet /
na /
ghaṭa idānīmastyevetyanubhavabādhāt /
kiñca jīvādipadārthānāṃ saptatvaṃ jīvatvādirūpaṃ cāstyeva nāstyeveti ca niyatamutāniyatam /
ādye vyabhicāra ityāha-ya iti /
dvitīye padārthaniścayo na syādityāha-itaratheti /
anaikāntaṃ sarvamityeva niścaya iti śaṅkate-nanviti /
tasya niścayarūpatvaṃ niyatamaniyataṃ vā /
ādye vastutvasya tasminnevaikarūpe niścaye vyabhicāraḥ /
dvitīye tasya saṃśayatvaṃ syādityāha-neti brūma iti /
pramāyāmuktanyāyaṃ pramātrādāvatidiśati-evamiti /
nirdhāraṇaṃ phalaṃ yasya pramāṇādestasyetyarthaḥ /
ityevaṃ sarvatrānirdhāraṇe satyupadeśo niṣkampapravṛttiśca na syādityāha-evaṃsatīti /
anaikāntavāde astikāyapañcatvamapi na syādityāha-tathā pañcānāmiti /
yaduktamavaktavyatvaṃ tat kiṃ kenāpi śabdenāvācyatvamuta sakṛdanekaśabdāvācyatvam /
nādyaḥ, vyāghātādityāha-na caiṣāmiti /
ucyante ca /
avaktavyādipadairiti śeṣaḥ /
na dvitīyaḥ, sakṛdekavaktṛmukhajānekaśabdānāmaprasiddherniṣedhāyogāt, śeṣasyāpi mukhabhedāt /
na cārthasya yugapadviruddhadharmavāñchāyāṃ vakturmūkatvamātramavaktavyapadena vivakṣitamiti vācyaṃ, tādṛśavāñchāyā evānutpattiriti /
kiñca viruddhānekapralāpitvādarhannanāpta ityāha-ucyamānāścetyādinā /
iti ca pralapannityanvayaḥ /
arhanniti śeṣaḥ /
anāptapakṣasyaivāntargataḥ syānnāptapakṣasyetyarthaḥ /

itaścāsaṃgato 'naikāntavāda ityāha-svargeti /
kiñcānādisiddhor'hanmuniḥ, anye tu hetvanuṣṭhānānmucyante, ananuṣṭhānādbadhyanta ityārhatatantrāvadhṛtasvabhāvānāṃ trividhajīvānāṃ traividhyaniyamo 'pi na syādityāha-anādīti /
prapañcitaṃ sūtrārthaṃ nigamayati-evamiti /
eteneti /
sattvāsattvayorekatra nirāsenetyarthaḥ /
paramāṇusaṃghātāḥ pṛthivyādaya iti /
digambarasiddhāntaḥ kimiti sūtrakṛtopekṣitaḥ, tatrāha-yattviti //33//


END BsCom_2,2.6.35

____________________________________________________________________________________________

START BsCom_2,2.6.34



evaṃ cātmākārtsnyam | BBs_2,2.34 |

yathaikasmindharmiṇi viruddhadharmāsaṃbhavo doṣaḥ syādvāde prasakta evamātmano 'pi jīvasyākārtsnyamaparo doṣaḥ prasajyeta /
katham /
śarīraparamātmāṇo hi jīva ityārhatā manyante /
śarīraparimāṇatāyāṃ ca satyāmakṛtsno 'sarvagataḥ paricchinna ātmetyato ghaṭādivadanityatvamātmanaḥ prasajyeta /
śarīrīṇāṃ cānavasthitaparimāṇatvānmanuṣyajīvo manuṣyaśarīraparimāṇo bhūtvā punaḥ kenacitkarmavipākena hastijanma prāpnuvanna kṛtsnaṃ hastiśarīraṃ vyāpnuyāt /
puttikājanma ca prāpmuvanna kṛtsnaḥ puttikāśarīre saṃmīyeta /
samāna eṣa ekasminnapi janmani kaumārayauvanasthavireṣu doṣaḥ /

syādetat /
antāvayavo jīvastasya ta evāvayavā alpe śarīre saṃkuceyurmahati ca vikuceyuriti /
teṣāṃ punaranantānāṃ jīvāvayavānāṃ samānadeśatvaṃ pratihanyate vā naveti vaktavyam /
pratighāte tāvannānantāvayavāḥ paricchinne deśe saṃmīyeran /
apratighāte 'pyekāvayavadeśatvopapatteḥ sarveṣāmavayavānāṃ prathimānupapatterjīvasyāṇumātratvaprasaṅgaḥ syāt /
apica śarīramātraparicchinnānāṃ jīvāvayavānāmānantyaṃ notprekṣitumapi śakyam // 34 //


----------------------
FN: karmavipākaḥ karmaṇāmabhivyaktiḥ /


jīvasya dehaparimāṇatāṃ dūṣayati-evaṃ ceti /
akārtsnyaṃ madhyamaparimāṇatvam /
tenānityatvaṃ syādityarthaḥ /
arthāntaramāha-śarīrāṇāṃ ceti /
vipākaḥ karmaṇāmabhivyaktiḥ /
jīvasya kṛtsnagajaśarīravyāpitvamakārtsnyam /
śarīraikadeśo nirjīvaḥ syādityarthaḥ /
puttikādehe kṛtsno jīvo na praviśet /
dehādbahirapi jīvaḥ syādityarthaḥ /
kiñca bāladehamātra ātmā tataḥ sthūle yuvadehe kvacit syāditi kṛtsnadehaḥ sajīvo na syādityāha-samāna iti /
yathā dīpāvayavānāṃ ghaṭe saṃkoco gehe vikāsastathā jīvāvayavānāmiti dehamānatvaniyamaṃ śaṅkate-syāditi /
dīpāṃśavajjīvāṃśā bhinnadeśā ekadeśā veti vikalpyādye 'lpadehādbahirapi jīvaḥ syāditi dūṣayati-teṣāmityādinā /
dīpasya tu na ghaṭādbahiḥ sattvamadhikāvayavānāṃ vināśāt /
dvitīyaṃ dūṣayati-apratighāta iti /
avayavānāṃ nityatvaṃ cāsiddhamalpatvāddīpāṃśavadityāha-apiceti //34//


END BsCom_2,2.6.34

____________________________________________________________________________________________

START BsCom_2,2.6.35



atha prayāyeṇa bṛhaccharīrapratipattau kecijjīvāvayavā upagacchanti tanuśarīrapratipattau ca kecidapagacchantītyucyeta tatrāpyucyate-


na ca paryāyād apy avirodho vikārādibhyaḥ | BBs_2,2.35 |

naca paryāyeṇāpyavayavopagamāpagamābhyāmetaddehaparimāṇatvaṃ jīvasyāvirodhenopapādayituṃ śakyate /
kutaḥ /
vikārādidoṣaprasaṅgāt /
avayavopagamāpagamābhyāṃ hyaniśamāpūryamāṇasyāpakṣīyamāṇasya ca jīvasya vikriyāvattvaṃ tāvadaparihāryam, vikriyāvattve ca carmādivadanityaṃ prasajyeta /
tataśca bandhamokṣābhyupagamo bādhyeta karmāṣṭakapariveṣṭitasya jīvasyālābuvatsaṃsārasāgare nimagnasya bandhanocchedādūrdhvagāmitvaṃ bhavatīti /
kiñcānyat /
āgacchatāmapagacchatāṃ cāvayavānāmāgamāpāyadharmavattvādevānāmātvaṃ śarīrādivat /
tataścāvasthitaḥ kaścidavayava ātmeti syāt /
naca sa nirūpayituṃ śakyate 'yamasāviti /
kiñcānyat /
āgacchantaścaite jīvāvayavāḥ kutaḥ prādurbhavantyapagacchantaśca kva vā līyanta iti vaktavyam /
nahi bhūtebhyaḥ prādurbhaveyurbhūteṣu ca nilīyeran, abhautikatvājjīvasya /
nāpi kaścidanyaḥ sādhāraṇo 'sādhāraṇo vā jīvānāmavayavādhāro nirūpyate pramāṇābhāvāt /
kiñcānyat /
anavadhṛtasvarūpaścaivaṃsatyātmā syāt /
āgacchatāmapagacchatāṃ cāvayavānāmaniyataparimāṇatvāt /
ata evamādidoṣaprasaṅgānna paryāyeṇāpyavayavopagamāpagamāvātmana āśrayituṃ śakyate /
athavā pūrveṇa sūtreṇa śarīraparimāṇasyātmana upacitāpacitaśarīrāntarapratipattāvakārtsnyaprasañjanadvāreṇānityatāyāṃ coditāyāṃ punaḥ paryāyeṇa parimāṇānavasthāne 'pi srotaḥsaṃtānanityatānyāyenātmano nityatā syāt /
yathā raktapaṭānāṃ vijñānānavasthāne 'pi tatsaṃtānanityatā tadvaddhisicāmapītyāśaṅkyānena sūtreṇottaramucyate /
saṃtānasya tāvadavastutve nairātmyavādaprasaṅgaḥ /
vastutve 'pyātmano vikārādidoṣaprasaṅgādasya pakṣasyānupapattiriti // 35 //



----------------------

FN: dehabhedena parimāṇasyātmanaścānavasthāne 'pi nāśe 'pi srotaḥpravāhaḥ /
vigataṃ sig vastraṃ visico digambarāsteṣāmityarthaḥ /



evaṃ jīvāvayavā nityā itimate dehamānatvaṃ nirastam /
saṃprati jīvasya kecideva kūṭasthā avayavā anye tvāgamāpāyina iti śaṅkate-atheti /
bṛhattanukāyāptau jīvasyāvayavāgamāpāyābhyāṃ dehamānatvamityarthaḥ /
sūtreṇa pariharati-naceti /
āgamāpāyau paryāyaḥ /
kimāgamāpāyināmavayavānāmātmatvamasti na vā /
ādye āha-vikārādidoṣeti /
ko 'sau bandhamokṣābhyupagama ityata āha-karmāṣṭaketi /
vyākhyātametat /
ādye kalpe doṣāntaraṃ vadan kalpāntaramādāya dūṣayati-kiñceti /
avaśiṣṭakūṭasthāvayavasya durjñānatvādātmajñānābhāvānna muktirityarthaḥ /
yathā dīpāvayavanāmākārastejastathātmāvayavanāmākārakāraṇābhāvānnāgamāpāyau yuktāvityāha-kiñceti /
sarvajīvasādhāraṇaḥ pratijīvamasādhāraṇo vetyarthaḥ /
kiñcātmana āgamāpāyiśīlāvayavatve sati kiyanta āyāntyavayavāḥ kiyanto 'payantītyajñānādātmaniścayābhāvādanirmokṣaḥ syādityāha-kiñceti /
api cāvayavārabdhāvayavitve jīvasyānityatvam, avayavasamūhatve cāsattvaṃ, ātmatvasya yāvadavayavavṛttitve yatkiñcidavayavāpāye 'pi sadyaḥ śarīrasyācetanatvaṃ, gotvavatpratyekaṃ samāptāvekasmiñcharīra ātmanānātvaṃ syādato na dehaparimāṇatvasāvayavatve ātmana ityupasaṃharati-ata iti /
sūtrasyārthāntaramāha-athaveti /
sthūlasūkṣmaśarīraprāptāvakārtsnyoktidvāreṇātmānityatāyāmuktāyāṃ sugatavatsaṃtānarūpeṇātmanityatāmāśaṅkyānenottaramucyata ityanvayaḥ /
paryāyeṇetyasya vyākhyāsrota iti /
dehabhedena parimāṇasyātmanaścānavasthāne 'pi nāśe 'pi /
srotaḥ pravāhaḥ /

tadātmakasyātmavyaktisaṃtānasya nityatayātmanityatā syādityatra dṛṣṭāntamāha-yatheti /
sig vastraṃ vigataṃ yebhyaste visico digambarāsteṣāmityarthaḥ /
paryāyāt saṃtānādapyātmanityatvasyāvirodha iti na ca /
kutaḥ /
vikārādibhyaḥ /
saṃtānasyāvastunaḥ ātmatve śūnyavādaḥ, saṃtānasya vastutve saṃtānyatireke ca kūṭasthātmavādaḥ, anatireke janmādivikāro vināśo muktyabhāva ityuktadoṣaprasaṅgāt saṃtānātmapakṣo 'nupapanna iti sūtrārthaḥ //35//


END BsCom_2,2.6.35

____________________________________________________________________________________________

START BsCom_2,2.6.36



antyāvasthiteś cobhayanityatvād aviśeṣaḥ | BBs_2,2.36 |

apicāntyasya mokṣāvasthābhāvino jīvaparimāṇasya nityatvamiṣyate jainaiḥ /
tadvatpūrvayorapyavidyamadhyamayorjīvaparimāṇayornityatvaprasaṅgādaviśeṣaprasaṅgaḥ syāt /
ekaśarīraparimāṇataiva syānnopacitāpacitaśarīrāntaraprāptiḥ /
athavāntyasya jīvaparimāṇasyāvasthitatvātpūrvayorapyavasthayoravasthitaparimāṇa eva jīvaḥ syāt, tataścāviśeṣeṇa sarvadaivāṇurmahānvā jīvo 'bhyupagantavyo na śarīraparimāṇaḥ /
ataśca saugatavadārhatamapi matamasaṃgatamityupekṣitavyam // 36 //



patyadhikaraṇam / sū. 37-41



yaṃ sthūlaṃ vā sūkṣmaṃ vā dehaṃ gṛhṇāti taddehaparimāṇa eva jīva iti niyamaṃ dūṣayati-antyeti /
antyaśarīraparimāṇasyāvasthiternityatvadarśanādubhayorādyamadhyamaparimāṇayornityatvaprasaṅgādaviśeṣastrayāṇāṃ nityaparimāṇānāṃ sāmyaṃ syādviruddhaparimāṇānāmekatrāyogāditi sūtrayojanā /
ādyamadhyamaparimāṇe nitye, ātmaparimāṇatvāt, antyaparimāṇavat /
na cāprayojakatā, parimāṇanāśe satyātmano 'pi nāśādantyaparimāṇanityatvāyogāditi bhāvaḥ /
parimāṇatrayasāmyāpādānaphalamāha-eketi /
antyaśarīrasāmānyeva pūrvaśarīrāṇi syuḥ, viṣamaśarāraprāptāvātmanaḥstatparimāṇatve parimāṇatrayasāmyānumānavirodhādityarthaḥ /
pūrvaṃ kālatraye parimāṇatrayamaṅgīkṛtyāntyadṛṣṭāntena nityatvamanumāya sāmyamāpāditam /
saṃpratyantyasya muktaparimāṇasyāṇutvasthūlatvayoranyataratvenāvasthitestadevāntyamādyamadhyamakālayorapi nityatvātsyāt prāgasato nityatvāyogāt, tathā cāviśeṣaḥ kālatraye 'pi jīvaparimāṇābheda ityāha-athaveti /
tasmādbhrāntyekaśaraṇakṣapaṇakasiddhāntenāvirodhaḥ samanvayasyeti siddham //36//


END BsCom_2,2.6.36

____________________________________________________________________________________________

START BsCom_2,2.7.37



patyur asāmañjasyāt | BBs_2,2.37 |

idānīṃ kevalādhiṣṭhātrīśvarakāraṇavādaḥ pratiṣidhyate /
tatkathamavagamyate /
'prakṛtiśca pratijñādṛṣṭāntānuparodhāt' 'abhidhyopadeśācca' (bra. 1.4.23,24) ityatra prakṛtibhāvenādhiṣṭhātṛbhāvena cobhayasvabhāvasyeśvarasya svayamevācāryeṇa pratiṣṭhāpitatvāt /
yadi punaraviśeṣeṇeśvarakāraṇavādamātramiha pratiṣidhyeta pūrvottaravirodhādvyāhatābhivyāhāraḥ sūtrakāra ityetadāpadyeta /
tasmādaprakṛtiradhiṣṭhātā kevalaṃ nimittakāraṇamīśvara ityeṣa pakṣo vedāntavihitabrahmaikatvapratipakṣatvādyatnenātra pratiṣidhyate /
sā ceyaṃ vedabāhyeśvarakalpanānekaprakārā /

kecittāvatsāṃkhyayogavyapāśrayāḥ kalpayanti pradhānapuruṣayoradhiṣṭhātā kevalaṃ nimittakāraṇamīśvara itaretaravilakṣaṇāḥ pradhānapuruṣeśvarā iti /
māheśvarāstu manyante kāryakāraṇayogavidhiduḥkhāntāḥ pañca padārthāḥ paśupatineśvareṇa paśupāśavimokṣaṇāyopadiṣṭāḥ paśupatirīśvaro nimittakāraṇamiti varṇayanti /
tathā vaiśeṣikādayo 'pi kecitkathañcitsvaprakriyānusāreṇa nimittakāraṇamīśvara iti varṇayanti /
ata uttaramucyate- 'patyurasāmañjasyāt' iti /
patyurīśvarasya pradhānapuruṣayoradhiṣṭhātṛtvena jagatkāraṇatvaṃ nopapadyate /
kasmāt /
asāmañsyāt /
kiṃ punarasāmañjasyam /
hīnamadhyamottamabhāvena hi prāṇibhedānvidadhata īśvarasya rāgadveṣādidoṣaprasakterasmadādivadanīśvaratvaṃ prasajyeta /
prāṇikarmāpekṣitatvādadoṣa iti cet /

na /
karmeśvarayoḥ pravartyapravartayitṛtve itaretarāśrayadoṣaprasaṅgāt /

nānāditvāditi cet /

na /
vartamānakālavadatīteṣvapi kāleṣvitaretarāśrayadoṣāviśeṣādandhaparamparānyāyāpatteḥ /
apica 'pravartanālakṣaṇā doṣāḥ' (nyāyasū. 1.1.18) iti nyāyavitsamayaḥ /
nahi kaścidadoṣaprayuktaḥ svārthe parārthe vā pravartamāno dṛśyate /
svārthaprayukta eva ca sarvo janaḥ parārthe 'pi pravartata ityevamapyasāmañjasyaṃ, svārthavattvādīśvarasyānīśvaratvaprasaṅgāt /
puruṣaviśeṣatvābhyupagamācceśvarasya puruṣasya caudāsīnyābhyupagamādasāmañjasyam // 37 //



----------------------

FN: sāṃkhyayogavyapāśrayāḥ hiraṇyagarbhapatañjaliprabhṛtayaḥ /
māheśvarāścatvāraḥ - śaivāḥ, pāśupatāḥ, kāruṇikasiddhāntinaḥ, kāpālikāśceti /
paśavo jīvāsteṣāṃ pāśo bandhastannāśāyetyarthaḥ /



patyurasāmañjasyāt /
luñcitakeśamatanirasanānantaraṃ jaṭādhāriśaivamataṃ buddhisthaṃ nirākriyata iti prasaṅgasaṃgatimāha-idānīmiti /
sāmānyata īśvaranirāsa evātra kiṃ na syāditi śaṅkate-taditi /
svoktivirodhānmaivamityāha-prakṛtiścetyādinā /
pratiṣṭhāpitatvāt kevalanimitteśvarapratiṣedho 'vagamyata ityanvayaḥ /
vyāhatoviruddho 'bhivyāhāra uktiryasya sa tathā /
advitīyabrahmaprakṛtikaṃ jagaditi vadato vedāntasamanvayasya kartaiveśvaro naprakṛtiriti śaivādimatena virodho 'sti na veti saṃdehe tanmatasya mānamūlatvādvirodhe sati vedāntoktadvayabrahmāsiddhiriti phalamabhipretya satvāsatvayorekatrāsaṃbhavavat kartṛtvopādānatvayorapyekatrāsaṃbhavāt kartaiveśvara iti pūrvapakṣaṃ kurvannavāntaramatabhedamāha-sā ceti /
seśvaraḥ sāṃkhyāḥ sāṃkhyaśabdārthaḥ /
catvāro mādeśvarāḥ-śaivāḥ pāśupatāḥ kāruṇikasiddhāntinaḥ kāpālikāśceti /
sarvo 'pyamī maheśvaraproktāgamānugāmitvānmāheśvarā ucyante /
kāryaṃ mahadādikaṃ, kāraṇaṃ pradhānamīśvaraśca, yogaḥ samādhiḥ, vidhistriṣavaṇasnānādiḥ , duḥkhānto mokṣa iti pañca padārthāḥ /
paśavo jīvāsteṣāṃ pāśo bandhastannāśāyetyarthaḥ /
pāśupatāgamapramāṇyāt paśupatirnimittameveti matamuktvānumānikeśvaramatamāha-tatheti /
vimataṃ sakartṛkaṃ, kāryatvāt, ghaṭavaditi vaiśeṣikāḥ kartāramīśvaraṃ sādhayanti /
karmaphalaṃ saparikarābhijñadātṛkaṃ, kālāntarabhāviphalatvāt, sevāphalavaditi gautamā digambarāśca /
jñānaiśvaryotkarṣaḥ kvacidviśrāntaḥ, sātiśayatvāt, parimāṇavaditi sāṃkhyasaugatapātañjalā iti matvoktam-kecitkathañciditi /
siddhāntayati-ata iti /
āgamādinā nirdeṣeśvarasiddheḥ kathaṃ doṣavatvamityāha-kimiti /
na tāvat svasvāgamādīśvaranirṇayaḥ, āgamānāṃ nirmūlatvenāprāmāṇyāt /
naca sarvajñānaṃ mūlaṃ, tatra mānābhāvāt /
na cāgama eva mānam, āgamamānatvaniścaye mūlaniścayastanniścaye tanniścaya ityanyonyāśrayāt /
naca puruṣavacasāṃ svatomānatvaṃ yuktaṃ, mitho virodhena tattvāvyavasthānācca /
nāpyanumānādīśvaraḥ sarvajñaḥ kartaiveti nirṇayaḥ saṃbhavati, anumānasya dṛṣṭānusāritvena dṛṣṭaviparītārthāsādhakatvāt /
tathāca loke yādṛśāḥ kartāro dṛṣṭāntādṛśā eva jagatkartāro rāgadveṣādimantaḥ sidhyeyuḥ /
yadi loke vicitraprāsādādikarturekatvādyadarśane 'pi jagatkartari lāghavādekatvaṃ nityajñānaṃ nirdeṣatvaṃ ca kalpyeta, tarhi dravyopādānatvamapi kalpyatāṃ, karturevopādānatvena lāghavāt, anyathā svatantrapradhānaparamāṇvādyupādānakalpanāgauravāt /
adṛṣṭatvāccetkarturdravyopādānatvāsiddhirekatvādikamapi na sidhyet /
asmākaṃ tvapauruṣeyatayā svataḥsiddhapramāṇabhāvayā śrutyā svaprameyabodhane dṛṣṭāntānapekṣayā bhavatyeva laukikakartṛviparītādvitīyakartrupādānātmakasarvajñanirdeṣeśvaranirṇayaḥ /
nirṇīte ca tasmin dharmigrāhakamānabādhānna rāgādidoṣāpādānasyāvakāśa ityānumānikeśvaravādibhyo vaiṣamyaṃ, tadabhipretyāśrautasyeśvarasyāsāmañjasyamāha-hīneti /
yadi karturupādānatvamadṛṣṭatvānna kalpyate tarhi nirdeṣatvasyāpyadṛṣṭatvādyo viṣamakārī sa doṣavāniti vyāptidṛṣṭeśca jagatkartā doṣavān syāt /
na cātra dharmigrāhakānumānabādhaḥ, kāryatvaliṅgasya kartṛmātrasādhakatvena nirdeṣatvādāvudāsīnatvāt /
na cotkarṣasamā jātiḥ, vyāpakadharmāpādānāt, doṣābhāve tadvyāpyaviṣamakartṛtvāyogācca /
dṛṣṭāntasthāvyāpakadharmāṇāṃ pakṣe āpādanaṃ hyutkarṣasamā jātiḥ /
yathā śabdo yadi kṛtakatvena hetunā ghaṭavadanityaḥ syāttarhi tenaiva hetunā sāvayavo 'pi syāditi /
na hyanityatvasya vyāpakaṃ sāvayavatvaṃ gandhādau vyabhicārāditi bhāvaḥ /
nanu prāṇikarmaprerita īśvaro viṣamaphalān prāṇinaḥ karoti na svecchayeti śaṅkate-prāṇīti /
jaḍasya karmaṇaḥ prerakatvāyogānmaivamityāha-neti /
na ceśvarapreritaṃ karmeśvarasya prerakamiti vācyamityāha-karmeti /
atītakarmaṇā prerita īśvaro vartamānaṃ karma tatphalāya prerayatītyanāditvātpreryaprerakabhāvasya nānupapattiriti śaṅkate-nānāditvāditi /
atītakarmaṇo 'pi jaḍatvānneśvaraprerakatā /
naca tadapīśvareṇa preritaṃ sadīśvaraṃ prerayati, uktānyonyāśrayāt /
tato 'pyatītakarmapreriteśvarapreritaṃ tadeveśvaraṃ vartamāne karmaṇi phaladānāya prerayati cet /
na /
mānahīnāyā mūlakṣayāvahāyā anavasthāyāḥ prasaṅgāt /
ataḥ karmanirapekṣa eveśvaro viṣamasraṣṭetyasāmañjasyaṃ durvāramityarthaḥ /
yattu phaladāne īśvarasya karma nimittamātraṃ na prerakamiti noktadoṣa iti /
tanna /
viṣamakarmakārayiturīśvarasya doṣavattvānapāyāt, pūrvakarmāpekṣayā karmakārayitṛtve coktāprāmāṇikānavasthānāt /
asmākaṃ tu 'eṣa hyeva sādhvasādhu kārayati'iti, 'niravadyam'iti ca śrutimūlaṃ pūrvakarmāpekṣākalpanamiti vaiṣamyam /
kiñca paramatānusāreṇāpīśvarasya rāgādimattvaṃ prāpnotītyāha-apiceti /
pravartakatvaliṅgāddoṣā iti tārkikāṇāṃ sthitiḥ, tathāceśvaraḥ svārthe rāgādimān, pravartakatvāt, saṃmatavat /
naca kāruṇike vyabhicāraḥ, paraduḥkhaprayuktasvaduḥkhanivṛttyarthitvāttasyetyarthaḥ /
udāsīnaḥ pravartaka iti ca vyāhṛtamiti yogānpratyāha-puruṣeti //37//


END BsCom_2,2.7.37

____________________________________________________________________________________________

START BsCom_2,2.7.38



saṃbandhānupapatteś ca | BBs_2,2.38 |

punarapyasmāñjasyameva /
nahi pradhānapuruṣavyatirikta īśvaro 'ntareṇasaṃbandhaṃ pradhānapuruṣayorīśitā /
na tāvatsaṃyogalakṣaṇaḥ saṃbandhaḥ saṃbhavati, pradhānapuruṣeśvarāṇāṃ sarvagatatvānniravayavatvācca /
nāpi samavāyalakṣaṇaḥ saṃbandhaḥ, āśrayāśrayibhāvānirūpaṇāt /
nāpyanyaḥ kaścitkāryagamyaḥ saṃbandhaḥ śakyate kalpayituṃ, kāryakāraṇabhāvasyaivādyāpyasiddhatvāt /
brahmavādinaḥ kathamiti cet /

na /
tasya tādātmyalakṣaṇasaṃbandhopapatteḥ /
apicāgamabalena brahmavādī kāraṇādisvarūpaṃ nirūpayatīti nāvaśyaṃ tasya yathādṛṣṭameva sarvamabhyupagantavyamiti niyamo 'sti /
parasya tu dṛṣṭāntabalena kāraṇādisvarūpaṃ nirūpayato yathādṛṣṭameva sarvamabhyupagantavyamityayamastyatiśayaḥ /
parasyāpi sarvajñapraṇītāgamasadbhāvātsamānamāgamabalamiti cet /

na /
itaretarāśrayatvaprasaṅgādāgamapratyayatvātsarvajñatvasiddhiḥ sarvajñapratyayāccāgamasiddhiriti /
tasmādanupapannā sāṃkhyayogavādināmīśvarakalpanā /
evamanyāsvapi vedabrahmāsvīśvarakalpanāsu yathāsaṃbhavamasāmañjasyaṃ yojayitavyam // 38 //




pradhānavāde doṣāntaramāha sūtrakāraḥ-saṃbandheti /
īśvareṇāsaṃbaddhasya pradhānādeḥ preryatvāyogātsaṃbandho vācyaḥ /
sa ca saṃyegaḥ samavāyo vā nāstītyarthaḥ /
kāryabalāt preraṇayogyātvākhyaḥ saṃbandhaḥ kalpyatāmityata āha-nāpyanya iti /

īśvarapreritapradhānakāryaṃ jagaditi siddhaṃ cet saṃbandhakalpanā syāt /
taccādyāpyasiddhamityarthaḥ /
māyābrahmaṇostvanirvācyatādātmyasaṃbandhaḥ, 'devātmaśaktim'iti śruteḥ /
kiñca vedasyāpūrvārthatvānna lokadṛṣṭamṛtkulālasaṃbandho vaidikenānusartavyaḥ /
ānumānikena tvanusartavya iti viśeṣamāha-apiceti /
sarvajñasyāgamaprāmāṇyasya ca jñaptāvanyonyāśrayaḥ, anumānātsarvajñasiddhernirastatvāt /
na hyamanaskasya jñānaṃ saṃbhavati, jñānaṃ manojanyamiti vyāptivirodhānnityajñānakalpanānavakāśāditi bhāvaḥ /
pradhānavatparamāṇūnāmapi niravayaveśvareṇa saṃyogādyasattvātpreryatvāyogaḥ , prerakatve ceśvarasya doṣavattvamityāha-evamanyāsvapīti //38//


END BsCom_2,2.7.38

____________________________________________________________________________________________

START BsCom_2,2.7.39



adhiṣṭhānānupapatteś ca | BBs_2,2.39 |

itaścānupapattistārkikaparikalpitasyeśvarasya /
sa hi parikalpyamānaḥ kumabhakāra iva mṛdādīni pradhānādīnyadhiṣṭhāya pravartayet /
nacaivamupapadyate /
nahyapratyakṣaṃ rūpādihīnaṃ ca pradhānamīśvarasyādhiṣṭheyaṃ saṃbhavati mṛdādivailakṣaṇyāt // 39 //




īśvarasya pradhānādipreraṇānupapatteścāsāmañjasyamityāha sūtrakāraḥ-adhiṣṭhāneti /
pradhānādikaṃ cetanasyānadhiṣṭheyaṃ, apratyakṣatvāt, īśvaravat, vyatirekeṇa mṛgādivaccetyarthaḥ //39//


END BsCom_2,2.7.39

____________________________________________________________________________________________

START BsCom_2,2.7.40


karaṇavac cen na bhogādibhyaḥ | BBs_2,2.40 | /

syādetat /
yathā karaṇagrāmaṃ cakṣurādikamapratyakṣaṃ rūpādihīnaṃ ca puruṣo 'dhitiṣṭhatyevaṃ pradhānamapīśvaro 'dhiṣṭhāsyatīti /
tathāpi nopapadyate /
bhogādidarśanāddhi karaṇagrāmasyādhiṣṭhitatvaṃ gamyate /
nacātra bhogādayo dṛśyante /

karaṇagrāmasāmye vābhyupagamyamāne saṃsāriṇāmiveśvarasyāpi bhogādayaḥ prasajyeran /
anyathā vā sūtradvayaṃ vyākhyāyate- adhiṣṭhānānupapatteśca itaścānupapattistārkikaparikalpisyeśvarasya /
sādhiṣṭhāno hi loke saśarīro rājā rāṣṭrasyeśvaro dṛśyate na niradhiṣṭhānaḥ /
ataśca taddṛṣṭāntavaśenādṛṣṭamīśvaraṃ kalpayitumicchata īśvarasyapi kiñciccharīraṃ karaṇāyatanaṃ varṇayitavyaṃ syāt /
naca tadvarṇayituṃ śakyate /
sṛṣṭyuttarakālabhāvitvāccharīrasya prāksṛṣṭestadanupapatteḥ /
niradhiṣṭhānatve ceśvarasya pravartakatvānupapattiḥ /
evaṃ loke dṛṣṭatvāt /
'karaṇavaccenna bhogādibhyaḥ' /
atha lokadarśanānusāreṇeśvarasyāpi kiñcitkāraṇānāmāyatanaṃ śarīraṃ kāmena kalpyeta /
evamapi nopapadyate /
saśarīratve hi sati saṃsārivadbhogādiprasaṅgādīśvarasyāpyanīśvaratvaṃ prasajyeta // 40 //


----------------------

FN: bhogaḥ sukhaduḥkhānubhavaḥ /
ādipadādviṣayānubhavagrahaḥ /
karaṇānyatra santīti karaṇavaccharīram /



cakṣurādau vyabhicāramāśaṅkya niṣedhati-karaṇavaditi /
rūpamudbhūtaṃ nāstītyapratyakṣatvaṃ sphuṭayati-rūpeti /
svabhogāhetutve satīti viśeṣaṇānna vyabhicāra ityāha-tathāpīti /
bhogaḥ sukhaduḥkhānubhavaḥ /
ādipadādviṣayānubhavagrahaḥ /
naca yadyenādhiṣṭheyaṃ tattadīyabhogahetutve sati pratyakṣamiti vyatirekavyāptau karaṇeṣu vyabhicāratādavasthyamiti vācyaṃ, bhogāhetutvaviśiṣṭāpratyakṣatvasya hetutvāt, karaṇeṣu ca viśeṣaṇābhāvena viśiṣṭasya hetorabhāvāt /
naca viśeṣyavaiyarthyaṃ, parārthapācakādhiṣṭheyakāṣṭhādau vyabhicārāt /
naca pradhānāderīśvarapratyakṣatvādviśeṣyāsiddhiḥ, atīndriyatvarūpāpratyakṣatvasya sattvādityabhiprāyaḥ /
jīve karaṇakṛtā bhogadayo dṛśyante, īśvare tu pradhānakṛtāste na dṛśyanta ityakṣarārthaḥ /
vipakṣe doṣaṃ vadannaprayojakatvaṃ hetornirasyati-karaṇeti /
pradhānādeḥ preryatvāṅgīkāre prerakabhogahetutvaṃ syāt /
atīndriyasya preryasya bhogahetutvaniyamādityarthaḥ /
sūtradvayasyārthāntaramāha-anyathā veti /
yaḥ pravartakaścetanaḥ sa śarīrīti loke vyāptidṛṣṭerīśvarasya ca śarīrānupapatterna pravartakatvamiti sūtrārthamāha-itaśceti /
kimataṃ seśvaraṃ, kāryatvāt, rāṣṭravaditi kalpayato rājavatsaśarīra eveśvaraḥ syādityuktam /
tatreṣṭāpattiṃ nirasyati-naca tadvarṇayitumiti /
naca nityaṃ śarīraṃ sargātprāgapi saṃbhavatīti vācyaṃ, śarīrasya bhautikatvaniyamādityarthaḥ /
astvaśarīra eveśvara ityata āha-niradhiṣṭhānatve ceti /
jīvasyaiva śarīraṃ bhautikamīśvarasya tu svecchānirmitaṃ prāgapi syādityāśaṅkāṃ nirasyati-karaṇavaditi /
karaṇānyatra santīti karaṇavaccharīram /
icchāmayaśarīrakalpanaivānupapannā, mānābhāvāddṛṣṭabhautikatvaniyamavirodhācceti mantavyam //40//


END BsCom_2,2.7.40

____________________________________________________________________________________________

START BsCom_2,2.7.41



antavattvam asarvajñatā vā | BBs_2,2.41 |

itaścānupapattistārkikaparikalpitasyeśvarasya /
sa hi sarvajñastairabhyupagamyate 'nantaśca /
anantaṃ ca pradhānamanantāśca puruṣā mitho bhinnā abhyupagamyate /
tatra sarvajñeśvareṇa pradhānasya puruṣāṇāmātmanaśceyattā paricchidyeta vā na vā paricchidyeta /
ubhayathāpi doṣo 'nuṣakta eva /
katham /
pūrvasmiṃstāvadvikalpa iyattāparicchinnatvātpradhānapuruṣeśvarāṇāmantavattvamavaśyaṃ bhāvyevaṃ loke dṛṣṭatvāt /
yaddhi loka iyattāparicchinnaṃ vastu paṭādi tadantavaddṛṣṭaṃ tathā pradhānapuruṣeśvaratrayamapīyattāparicchinnatvādantavatsyāt /
saṃkhyāparimāṇaṃ tāvatpradhānapuruṣeśvaratrayarūpeṇa paricchinnam /
svarūpaparimāṇamapi tadgatamīśvareṇa paricchidyeteti /
puruṣagatā ca mahāsaṃkhyā /
tataśceyattāparicchinnānāṃ madhye ye saṃsāriṇaḥ saṃsārānmucyante teṣāṃ saṃsāro 'ntavānsaṃsāritvaṃ ca teṣāmantavat /
evamitareṣvapi krameṇa mucyamāneṣu saṃsārasya saṃsāriṇāṃ cāntavattvaṃ syāt /
pradhānaṃ ca savikāraṃ puruṣārthamīśvarasyādhiṣṭheyaṃ saṃsāritvenābhimataṃ tacchūnyatāyāmīśvaraḥ kimadhitiṣṭhet /
kiṃviṣaye vā sarvajñateśvarate syātām /
pradhānapuruṣeśvarāṇāṃ caivamantavattve satyādimattvaprasaṅgaḥ /
ādyantavattve ca śūnyavādaprasaṅgaḥ /
atha mā bhūdeṣa doṣa ityuttaro vikalpo 'bhyupagamyeta na pradhānasya puruṣāṇāmātmanaśceyatteśvareṇa paricchidyata iti, tata īśvarasya sarvajñatvābhyupagamahāniraparo doṣaḥ prasajyeta /
tasmādapyasaṃgatastārkikaparigṛhīta īśvarakāraṇavādaḥ // 41 //



----------------------

FN: saṃkhyā vā parimāṇaṃ veyattā /



evamīśvarasya śuṣkatarkeṇa kartṛtvanirṇayo netyupapādya nityatvasarvajñatvanirṇayo 'pi na saṃbhavatītyāha sūtrakāraḥ-antavatvamiti /
pradhānapuruṣeśvaratrayamanityaṃ, iyattāparicchinnatvāt ghaṭavadityāha-pūrvasminniti /
saṃkhyā vā parimāṇaṃ veyattā /
tathāca niścitasaṃkhyatvānniścitaparimāṇatvācceti hetudvayam /
yadyapi saṃkhyāvatvamātraṃ hetuḥ saṃbhavati tathāpi sarvajñaniścayena hetvasiddhinirāsaṃ dyotayituṃ niścitapadam /
tatrādyahetorasiddhirnāstītyāha-saṃkhyāparimāṇamiti /
saṃkhyāsvarūpamityarthaḥ /
dvitīyahetuṃ sādhayati-svarūpeti /
pradhānādayo niścitaparimāṇāḥ, vastuto bhinnatvāt, ghaṭavadityarthaḥ /
nanu pradhānapuruṣeśvarāstraya iti jñāte 'pi jīvānāmānantyātkathaṃ saṃkhyāniścayaḥ, tatrāha-puruṣeti /
jīvasaṃkhyāpīśvareṇa niścīyate /
aniścaye sarvajñatvāyogādityarthaḥ /
hetusiddheḥ phalamāha-tataśceti /
māṣarāśivatkeṣāñcijjīvānāṃ saṃghastadbandhaśca naśyedityevaṃ sarvamukteridānīṃ śūnyaṃ jagatsyādityarthaḥ /
nityasyānavaśeṣāditi bhāvaḥ /
nanu īśvaraḥ śiṣyatāmiti cet /
na /
tasyāpi bhinnitvenāntavattvāt /
kiñceśitavyābhāvādīśvarābhāvaḥ syādityāha-pradhānamiti /
doṣāntaramāha-pradhāneti /
iyattāniścayābhāvānna śūnyateti dvitīyaṃ śaṅkate-atheti /
iyattā nāsti na niścīyate cetyarthaḥ /
pradānādayaḥ saṃkhyāparimāṇavantaḥ, dravyatvāt, māṣādivadityanumānādādastīyattā, tadajñāne syādasarvajñatā, iyattāyāṃ cāntavattvamapyakṣatamiti pariharati-tata iti /
tasmāt kevalakartrīśvaravādasya nirmūlatvānna tartrupādānādvayeśvarasamanvayavirodha iti siddham //41//


END BsCom_2,2.7.41

____________________________________________________________________________________________

START BsCom_2,2.8.42



8 utpattyasaṃbhavādhikaraṇam / sū. 42-45

utpattyasaṃbhavāt | BBs_2,2.42 |

yeṣāmaprakṛtiradhiṣṭhātā kevalanimittakāraṇamīśvaro 'bhimatasteṣāṃ pakṣaḥ pratyākhyātaḥ /
yeṣāṃ punaḥ prakṛtiścādhiṣṭhātā cobhayātmakaṃ kāraṇamīśvaro 'bhimatasteṣāṃ pakṣaḥ pratyākhyāyayate /

nanu śrutisamāśrayaṇenāpyevaṃrūpa eveśvaraḥ prāṅnirdhāritaḥ prakṛtiścādhiṣṭhātā ceti /
śrutyanusāriṇī ca smṛtiḥ pramāṇamiti sthitiḥ /
tatkasya hetoreṣa pakṣaḥ pratyācikhyāsita iti /

ucyate- yadyapyevajātīyakoṃ'śaḥ samānatvānna visaṃvādagocaro bhavattyastitvaṃśāntaraṃ visaṃvādasthānamityatastatpratyākhyānāyāramabhaḥ /
tatra bhāgavatā manyante /
bhagavānevaiko vāsudevo nirañjanajñānasvarūpaḥ paramārthatattvaṃ, sa caturdhātmānaṃ pravibhajya pratiṣṭhito vāsudevavyūharūpeṇa saṃkarṣaṇavyūharūpeṇa pradyumnavyūharūpeṇāniruddhavyūharūpeṇa ca /
vāsudevo nāma paramātmocyate /
saṃkarṣaṇo nāma jīvaḥ /
pradyumno nāma manaḥ /

aniruddho nāmāhaṅkāraḥ /
teṣāṃ vāsudevaḥ parā parakṛtiritare saṃkarṣaṇādayaḥ kāryam /
tamitthaṃbhūtaṃ parameśvaraṃ bhagavantamabhigamanopādānejyāsvādhyāyayogairvarṣaśatamiṣṭvā kṣīṇakleśo bhagavantameva pratipadyata iti /
tatra yattāvaducyeta yo 'sau nārāyaṇaḥ paro 'vyaktātprasiddhaḥ paramātmā sarvātmā sa ātmānātmānamanekadhā vyūhyāvasthita iti, tanna nirākriyate, 'sa ekadhā bhavati tridhā bhavati' (chā. 7.26.2) ityādiśrutibhyaḥ paramātmano 'nekadhābhāvasyādhigatatvāt /
yadapi tasya bhagavato 'bhigamanādilakṣaṇamārādhanamajasramananyacittatayābhipreyate,

tadapi na pratiṣidhyate /
śrutismṛtyorīśvarapraṇidhānasya prasiddhatvāt /
yatpunaridamucyate vāsudevātsaṃkarṣaṇa utpadyate saṃkarṣaṇācca pradyumnaḥ pradyumnāccāniruddha iti /
atra brūmaḥ - na vāsudevasaṃjñakātparamātmanaḥ saṃkarṣaṇasaṃjñakasya jīvasyotpattiḥ saṃbhavati /
anityatvādidoṣaprasaṅgāt /
utpattimattve hi jīvasyānityatvādayo doṣāḥ prasajyeran /
tataśca naivāsya bhagavatprāptirmokṣaḥ syāt /
kāraṇaprāptau kāryasya pravilayaprasaṅgāt /
pratiṣedhiṣyati cācāryo jīvasyotpattim- 'nātmāśruternityatvācca tābhyaḥ' (bra.sū. 2.3.17) iti /
tasmādasaṃgataiṣā kalpanā /

----------------------

FN: vyūho mūrtiḥ /
vākkāyacetasāmavadhānapūrvakaṃ devatāgṛhagamanamabhigamanam, pūjādravyāṇāmarjanamupādānam, ijyā pūjā, svādhyāyo 'ṣṭākṣarādijapaḥ, yogo dhyānam /



pañcapadārthavādimāheśvaramatanirāsānantaraṃ caturvyūhavādaṃ buddhisthaṃ nirasyati-utpattyasaṃbhavāt /
adhikaraṇatātparyamāha-yeṣāmiti /
adhikaraṇārambhamākṣipati-nanviti /
vedāviruddhāṃśamaṅgīkṛtya vedaviruddhaṃ jīvotpattyaṃśaṃ nirākartumadhikaraṇārambha ityāha-ucyata iti /
atra bhāgavatapañcarātrāgamo viṣayaḥ /
sa kiṃ jīvotpattyādyaṃśe mānaṃ naveti saṃdehe bādhānupalambhānmānamiti pūrvapakṣayati-tatreti /
pūrvapakṣe tadāgamavirodhājjīvābhinnabrahmasamanvayāsiddhiḥ, siddhānte tadaṃśe tasyāmānatvādavirodhāttatsiddhiriti phalabhedaḥ /
sāvayavatvaṃ nirasyati-nirañjaneti /
kathaṃ tarhyadvitīye vāsudeve mūrtibhedaḥ, tatrāha-sa iti /
vyūho mūrtiḥ /
saviśeṣaṃ śāstrārthamuktvā sahetuṃ puruṣārthamāha-tamitthaṃbhūtamiti /
yathoktavyūhavantaṃ sarvaprakṛtiṃ nirañjanaṃ vijñānarūpaṃ paramātmānamiti yāvat /
vākkāyacetasāmavadhānapūrvakaṃ devatāgṛhagamanamabhigamanam /
pūjādravyāṇāmarjanamupādānam /
ijyā pūjā /
svādhyāyo 'ṣṭākṣarādi japaḥ /
yogo dhyānam /
tatrāviruddhāṃśamupādatte-tatreti /
'samāhitaḥ śraddhāvitto bhūtvā'iti, 'taṃ yathā yathopāsate'ityādyā ca śrutiḥ /
'matkarmakṛnmatparamaḥ'ityādyā smṛtiḥ /
viruddhāṃśamanūdya dūṣayati-yatpunariti /
kṛtahānyādidoṣa ādiśabdārthaḥ /
nyāyopetayā 'aja ātmā'ityādiśrutyā pañcarātrāgamasyotpattyaṃśe mānatvābhāvaniścayājjīvābhinnabrahmasamanvayasthairyamiti bhāvaḥ //42//


END BsCom_2,2.8.42

____________________________________________________________________________________________

START BsCom_2,2.8.43



na ca kartuḥ karaṇam | BBs_2,2.43 |

itaścāsaṃgataiṣā kalpanā /
yasmānna hi loke karturdevadattādeḥ karaṇaṃ paraśvādyutpadyamānaṃ dṛśyate /
varṇayanti ca bhāgavatāḥ karturjīvātsaṃkarṣaṇasaṃjñakātkaraṇaṃ manaḥ pradyumnasaṃjñakamutpadyate /
kartṛjācca tasmādaniruddhasaṃjñako 'haṅkāra utpadyata iti /
nacaitaddṛṣṭāntamantareṇādhyavasātuṃ śaknumaḥ /
nacaivaṃbhūtāṃ śrutimupalabhāmahe // 43 //




jīvasyotpattiṃ nirasya jīvānmanasa utpattiṃ nirasyati-naca karturiti /
yasmāt kartuḥ karaṇotpattirna dṛśyate tasmādasaṃgatā kalpanetyanvayaḥ /
siddhānāṃ karaṇānāṃ prayoktā karteti prasiddhyartho hiśabdaḥ /
varṇanaṃ nirmūlamityāha-naveti /
nanu loke kaścicchilpivaraḥ kuṭhāraṃ nirmāya tena vṛkṣaṃ chinattīti dṛṣṭamiti cet /
satyam /
śilpno hastādikaraṇāntarasattvātkuṭhārakartṛtvaṃ yuktaṃ, jīvasya tu karaṇāntarāsattvānna manasaḥ kartṛtvam /
vinaiva karaṇaṃ kartṛtve vā manovaiyarthyamiti bhāvaḥ //43//


END BsCom_2,2.8.43

____________________________________________________________________________________________

START BsCom_2,2.8.44



vijñānādibhāve vā tadapratiṣedhaḥ | BBs_2,2.44 |

athāpi syānna caite saṃkarṣaṇādayo jīvādibhāvenābhipreyante kiṃ tarhīśvarā evaite sarve jñānaiśvaryaśaktibalavīryatejobhiraiśvaryairdharmairanvitā abhyupagamyante vāsudevā evaite sarve nirdeṣā niradhiṣṭhāna niravadyāśceti /
tasmānnāyaṃ yathāvarṇita utpattyasaṃbhavo doṣaḥ prāpnotīti /

atrocyate- evamapi tadapratiṣedha utpattyasaṃbhavasyāpratiṣedhaḥ prāpnotyevāmutpattyasaṃbhavo doṣaḥ prakārāntareṇetyabhiprāyaḥ /
katham /
yadi tāvadayamabhiprāyaḥ parasparabhinnā evaite vāsudevādayaścatvāra īśvarāstulyadharmāṇo naiṣāmekātmakatvamastīti, tato 'nekeśvarakalpanānārthakyam, ekenaiveśvareṇeśvarakāryasiddheḥ /
siddhāntahāniśca /
bhagavānekaiko vāsudevaḥ paramārthatattvamityabhyupagamāt /
athāyamabhiprāya ekasyaiva bhagavata ete catvāro vyūhāstulyadharmāṇa iti, tathāpi tadavastha evotpattyasaṃbhavaḥ /
nahi vāsudevātsaṃkarṣaṇasyotpattiḥ saṃbhavati saṃkarṣaṇācca pradyumnasya pradyumnāccāniruddhasya, atiśayābhāvāt /
bhavitavyaṃ hi kāryakāraṇayoratiśayena yathā mṛdghaṭayoḥ /
nahyasatyatiśaye kāryaṃ kāraṇamityavakalpate /
naca pañcarātrasiddhāntibhirvāsudevādiṣvekasminsarveṣu vā jñānaiśvaryāditāratamyakṛtaḥ kaścidbhedo 'bhyupagamyate /
vāsudevā eva hi sarve vyūhā nirviśeṣā iṣyante /
nacaite bhagavadvyūhāścatuḥsaṃkhyāyāmevāvatiṣṭheran, brahmādistambaparyantasya samastasyaiva jagato bhagavadvyūhatvāvagamāt // 44 //



----------------------

FN: nirdeṣā rāgādiśūnyāḥ, niradhiṣṭhānā prakṛtyajanyāḥ, niravadyā nāśādirahitā ityarthaḥ /



saṃkarṣaṇādīnāmutpattyasaṃbhave 'pi vyūhacatuṣṭayaṃ syāditi sūtravyāvartyamāśaṅkate-athāpi syāditi /
jñānaiśvaryayoḥ śaktirāntaraṃ sāmarthyaṃ, balaṃ śarīrasāmarthyaṃ, vīryaṃ śauryaṃ, tejaḥ prāgalbhyametairanvitā yasmātsaṃkarṣaṇādayastasmādīśvarā evetyarthaḥ /
sarveṣāmīśvaratve pañcarātroktimāha-vāsudevā eveti /
nirdeṣā rāgādiśūnyāḥ /
niradhiṣṭhānāḥ prakṛtyajanyāḥ /
niravadyā nāśādirahitā ityarthaḥ /
īśvaratvājjanmāsaṃbhavo guṇa evetyāha-tasmāditi /
sūtreṇa siddhāntayati-atreti /
evamapi /

caturṇāmīśvaratvena vijñānaśakyādibhāve 'pītyarthaḥ /
prakārāntaraṃ pṛcchati-kathamiti /
kiṃ catvāraḥ svatantrā bhinnā eva utaikasya vikāratvenābhinnāḥ /
ādyamanūdya dūṣayati-yadītyādinā /
dvitīye vikārāḥ prakṛtitulyā vā nyūnā vā /
ādyamutthāpya niṣedhati-athetyādinā /
nyūnatvapakṣe 'pasiddhāntamāha-naca pañceti /
yadi nyūnā api bhagavato vyūhāstadā catuṣṭvavyāghāta ityāha-nacaita iti //44//


END BsCom_2,2.8.44

____________________________________________________________________________________________

START BsCom_2,2.8.45



vipratiṣedhāc ca | BBs_2,2.45 |

vipratiṣedhaścāsmiñchāstre bahuvidha upalabhyate guṇaguṇitvakalpanādilakṣaṇaḥ /
jñānaiśvaryaśaktibalavīryatejāṃsi guṇāḥ, ātmāna evaite bhagavanto vāsudevā ityādidarśanāt /
vedavipratiṣedhaśca bhavati /
caturṣu vedeṣu paraṃ śreyo 'labdhvā śāṇḍilya idaṃ śāstramadhigatavānityādivedanindādarśanāt /
tasmādasaṃgataiṣā kalpaneti siddham // 45 //




itaśca jīvotpattivāda upekṣya ityāha sūtrakāraḥ-vipratiṣedhācceti /
svasyaiva guṇatvaṃ guṇitvaṃ ca viruddham /
ādipadāt pradyumnāniruddhau bhinnāvātmana ityuktvātmana evaite iti viruddhoktigrahaḥ /
pūrvāparavirodhādasāṃgatyamiti sūtrārthamuktvārthāntaramāha-vedeti /
ekasyāpi tantrākṣarasyādhyetā caturvedibhyo 'dhika iti nindādipadārthaḥ /
tasmānmitho viruddhābhiḥ pauruṣeyakalpanābhirnāpauruṣeyavedāntasamanvayavirodha iti siddham //45//


END BsCom_2,2.8.45


iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ // 2 //

iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥ pādaḥ //


iti śrīparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //2//

iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥ pādaḥ


____________________________________________________________________________________________
____________________________________________________________________________________________


dvitīyādhyāye tṛtīyaḥ pādaḥ /

atra pāde pañcamahābhūtajīvādiśrutīnāṃ virodhaparihāraḥ 1
viyadadhikaraṇam / sū. 1-7


dvitīyādhyāye tṛtīyaḥ pādaḥ /

viyadādividhātāraṃ sītāsyābjamadhuvratam /
nityaciddhivaśvakartrātmābhinnaṃ sarveśvaraṃ bhaje //1//



____________________________________________________________________________________________

START BsCom_2,3.1.1



na viyadaśruteḥ | BBs_2,3.1 |

vedānteṣu tatra tatra bhinnaprasthānā utpattiśrutaya upalabhyante /
kecidākāśasyotpattimāmananti, kecinna /
tathā kecidvāyorutpattimāmananti, kecinna /
evaṃ jīvasya prāṇānāṃ ca /
evameva kramādidvārako 'pi vipratiṣedhaḥ śrutyantareṣūpalakṣyate /
vipratiṣedhācca parapakṣāṇāmanapekṣitatvaṃ sthāpitaṃ tadvatsvapakṣasyāpi vipratiṣedhādevānapekṣitatvamāśaṅkyetetyataḥ sarvavedāntagatasṛṣṭiśrutyarthanirmalatvāya paraḥ paprañca ārabhyate /
tadarthanirmalatve ca phalaṃ yathoktāśaṅkānivṛttireva /
tatra prathamaṃ tāvadākāśamāśritya cintyate kimasyākāśasyotpattirastyuta nāstīti /
tatra tāvatpratipadyate- 'na viyadaśruteḥ' iti /
na khalvākāśamutpadyate /
kasmāt /
aśruteḥ /
nahyasyotpattiprakaraṇe śravaṇamasti /
chāndogye hi 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti sacchabdavācyaṃ brahma prakṛtya 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) iti ca pañcānāṃ mahābhūtānāṃ madhyamaṃ teja ādiṅkṛtvā trayāṇāṃ tejobannānāmutpattiḥ śrāvyate /
śrutiśca naḥ pramāṇamatīndriyārthavijñānotpattau /
nacātra śrutirastyākāśasyotpattipratipādinī /
tasmānnāstyākāśasyotpattiriti // 1 //



jīvasyānutpattiprasaṅgenākāśasyāpyutpattyasaṃbhavamāśaṅkya pariharannādāvekadeśitamāha-na viyadaśruteḥ /
viyatprāṇāpādayorarthaṃ saṃkṣipan pūrvapādena saṃgatimāha-vedānteṣviti /
bhinnopakramatvamevāha-kecidityādinā /
bhūtabhoktṛśrutīnāṃ mithovirodhaśaṅkānirāso viyatpādārthaḥ /
liṅgaśarīraśrutīnāṃ tannirāsaḥ prāṇapadārthaḥ /
yathā mithovirodhāt pūrvāparavirodhācca parapakṣā upekṣyāstathā śrutipakṣo 'pi upekṣya iti śaṅkotthāne pādadvayasyārambhāt pūrvapādena dṛṣṭāntasaṃgatiriti samudāyārthaḥ /
ākāśavāyvorutpattimāmananti taittirīyakāḥ /
nāmananti chandogāḥ /
jīvasya prāṇānāṃ cotpattiṃ 'sarva eta ātmano vyuccaranti'iti vājinaḥ /
'etasmājjāyate prāṇaḥ'ityātharvaṇikāścāmananti nānye /
evamākāśapūrvikā kvacicsṛṣṭiḥ, kvacitteja pūrviketi kramavirodhaḥ /
ādipadāt 'sa imāṃllokānasṛjata'ityakramaḥ, kvacitsapta prāṇāḥ, kvacidaṣṭāvityādi saṃkhyādvārakaśca virodho grāhyaḥ /
prapañcaḥ pādadvayam /
tathāca pādadvayasya śrutīnāṃ mithovirodhanirāsārthatvācchrutiśāstrādhyāyasaṃgatayaḥ siddhāḥ /
atrākāśasyotpattyanutpattiśrutyormithoviridho 'sti na veti vākyabhedaikavākyatvābhyāṃ saṃdehe yadyutpattistadā vākyabhedena virodhādaprāmāṇyamanayoḥ śrutyoriti pūrvapakṣayiṣyannādāvanutpattikṣamekadeśi gṛhṇātītyāha-tatra tāvaditi /
utpattiśrutirmukhyā nāstīti gūḍhābhisaṃdhiḥ //1//


END BsCom_2,3.1.1

____________________________________________________________________________________________

START BsCom_2,3.1.2



asti tu | BBs_2,3.2 |

tuśabdaḥ pakṣāntaraparigrahe /
mā nāmākāśasya chāndogye bhūdutpattiḥ, śrutyantare tvasti /
taittirīyakā hi samāmananti- 'satyaṃ jñānamantaṃ brahma' iti prakṛtya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti /
tataśca śrutyorvipratiṣedhaḥ kvacittejaḥpramukhā sṛṣṭiḥ kvacidākāśapramukheti /

nanvekavākyatānayoḥ śrutyoryuktā /

satyam /
sā yuktā natu sāvagantuṃ śakyate /
kutaḥ /
'tattejo 'sṛjata' (chā. 6.2.3) iti sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayena saṃbandhānupapatteḥ, 'tattejo 'sṛjata', 'tadākāśamasṛjata' iti /

nanu sakṛcchrutasyāpi kartuḥ kartavyadvayena saṃbandho dṛśyate,yathā sūpaṃ paktvaudanaṃ pacatīti, evaṃ tadākāśaṃ sṛṣṭvā tattejo 'sṛjatīti yojayiṣyāmi /

naivaṃ yujyate /
prathamajatvaṃ hi chāndogye tejaso 'vagamyate taittirīyake cākāśasya /
nacobhayoḥ prathamajatvaṃ saṃbhavati /
etenetaraśrutyakṣaravirodho 'pi vyākhyātaḥ /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityatrāpi tasmādākāśaḥ saṃbhūtastasmāttejaḥ saṃbhūtamiti sakṛcchrutasyāpādānasya saṃbhavanasya ca viyattejobhyāṃ yugapatsaṃbandhānupapatteḥ /
'vāyoragniḥ' (tai. 2.1) iti ca pṛthagāmnānāt // 2 //




saṃprati pūrvapakṣayati sūtrakāraḥ-asti tviti /
ekavākyatvena prāmāṇyasaṃbhave kimiti śrutyoraprāmāṇyamiti śaṅkate-nanvekavākyateti /
ekavākyatvāsaṃbhavādaprāmāṇyaṃ yuktamityāha-satyamityādinā /
ekasya yugapatkāryadvayāsaṃbandhe 'pi krameṇa saṃbandhasaṃbhavādekavākyateti mukhyasiddhāntī śaṅkate-nanu sakṛditi /
aprāmāṇyavādī dūṣayati-naivamiti /
kramo na yujyate dvayoḥ śrutaprāthamyabhaṅgāpatterityarthaḥ /
ekasmāddvidalabījāddaladvayavadastūbhayaṃ prathamajamityata āha-naceti /
vāyoragniriti kramaśrutibhaṅgāditi śeṣaḥ /
chāndogyaśrutestittiriśrutiviruddhārthatvamuktvā tittiriśrutestadviruddhārthatvamāha-eteneti /
etatpadārthamāha-tasmāditi /
chāndogye 'pi śrutaṃ tejasaḥ prāthamyamatra duryojyamityarthaḥ /
kiñca satpadārtha ātmā chāndogye tejasa upādānaṃ śrūyate, atra tu vāyuriti naikavākyatetyāha-vāyoriti //2//


END BsCom_2,3.1.2

____________________________________________________________________________________________

START BsCom_2,3.1.3



asminvipratiṣedhe kaścidāha-


gauṇyasaṃbhavāt | BBs_2,3.3 |

nāsti viyata utpattiraśrutereva /
yā tvitarā viyadutpattivādinī śrutirudāhṛtā sā gauṇī bhavitumarhati /
kasmāt /
asaṃbhavāt /
nahyākāśasyotpattiḥ saṃbhāvayituṃ śakyā śrīmatkaṇabhugabhiprāyānusāriṣu jīvatsu /
te hi kāraṇasāmāgryasaṃbhavādakāśasyotpattiṃ vārayanti /
samavāyyasamavāyinimittakāraṇebhyo hi kila sarvamutpadyamānaṃ samutpadyate /
dravyasya caikajātīyakamanekaṃ ca dravyaṃ samavāyikāraṇaṃ bhavati /
nacākāśasyaikajātīyakamanekaṃ ca dravyamārambhakamasti, yasminsamavāyikāraṇe satyasamavāyikāraṇe ca tatsaṃyoga ākāśa utpadyeta /
tadabhāvāttu tadanugrahapravṛttaṃ nimittakāraṇaṃ dūrāpetamevākāśasya bhavati /
utpattimatāṃ ca tejaḥprabhṛtīnāṃ pūrvottarakāyorviśeṣaḥ saṃbhāvyate prāgutpatteḥ prakāśādikāryaṃ na babhūva paścācca bhavatīti /
ākāśasya punarna pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyate /
kiṃ hi prāgutpatteranavakāśamasuṣiramacchidraṃ babhūveti śakyate 'dhyavasātum /
pṛthivyādivaidharmyācca vibhutvādilakṣaṇādākāśasyājatvasiddhiḥ /
tasmādyathā loka ākāśaṃ kurvākāśo jāta ityevañjātīyako gauṇaḥ prayogo bhavati, yathāca ghaṭākāśaḥ karakākāśo gṛhākāśa ityekasyāpyākāśasyaivañjātīyako bhedavyapadeśo gauṇo bhavati, vede 'pi 'āraṇyānākāśeṣvālabheran' iti, evamutpattiśrutirapi gauṇī draṣṭavyā // 3 //



evaṃ śrutyorvirodhādaprāmāṇyamiti pūrvapakṣe prāpte sa eva viyadanutpattivādi svamatena prāmāṇyaṃ brūta ityāha-asminniti /
evamādhyāyasamāpteradhikaraṇeṣu prathamaṃ virodhācchrutyaprāmāṇyamiti pūrvapakṣaphalaṃ tata ekadeśisiddhāntaḥ, paścānmukhyasiddhānte śrutīnāmavirodhenaika vākyatayā brahmaṇi samanvayasiddhiriti phalaṃ kramaścetyavagantavyam /
tatra śrutyorvirodhe satyadhyayanavidhyupāttayoraprāmāṇyayogādviyadutpattyasaṃbhavarūpatakrānugṛhītacchāndogyaśrutirmukhyārthā itarā gauṇītyavirodha ityekadeśimataṃ vivṛṇoti-nāstītyādinā /
ākāśo notpadyate sāmagrīśūnyatvāt, ātmavat /
na cāvidyābrahmaṇoḥ sattvāddhetvasiddhiḥ, vijātīyatvenānayorārambhakatvāyogādasaṃyuktatvācca /
saṃyoga eva hi dravyasyāsamavāyikāraṇamataḥ samavāyyasamavāyinorabhāvānna hetvasiddhirityarthaḥ /
prāgabhāvaśūnyatvāccātmavadākāśo notpadyata ityāha-utpattimatāṃ ceti /
prakāśaścākṣuṣānubhavaḥ /

ādipadāttamodhvaṃsapākayorgrahaṇam /
mūrtadravyāśrayatvaṃ hyakāśasya kāryaṃ, tacca pralaye 'pyasti paramāṇvāśrayatvāt /
ato na prāgabhāva ityarthaḥ /
prāgabhāvasattvaṃ sphuṭayati-kiṃ hīti /
sthūlāśrayo 'vakāśaḥ sūkṣmāśrayacchidramaṇvāśrayaḥ suṣiramiti bhedaḥ /
kiñcātmavadākāśo na jāyate, vibhutvāt, asparśadravyatvāccetyāha-pṛthivyādīti /
tasmāduktatarkabalādgauṇī draṣṭavyetyanvayaḥ /
bhedoktergauṇatve vaidikodāharaṇamāha-vede 'pyāraṇyāniti /
ākāśeṣviti bhedavyapadeśo gauṇa iti saṃbandhaḥ //3//


END BsCom_2,3.1.3

____________________________________________________________________________________________

START BsCom_2,3.1.4



śabdācca | BBs_2,3.4 |

śabdaḥ khalvākāśasyājatvaṃ khyāpayati /
yata āha- 'vāyuścāntarikṣaṃ caitadamṛtam' (bṛ. 2.3.3) iti /
nahyamṛtasyotpattirupapadyate /
ākāśavatsarvagataśca nityaḥ iti cākāśena brahma sarvagatatvanityatvābhyāṃ dharmābhyāmupamimāna ākāśasyāpi tau dharmau sūcayati /
naca tādṛśasyotpattirupapadyate /
'sa yathānanto 'yamākāśa evamananta ātmā veditavyaḥ' iti codāharaṇam /
'ākāśaśarīraṃ brahma' (tai. 1.6.2), 'ākāśa ātmā' (tai. 1.7.1) iti ca /
nahyākāśasyotpattimattve brahmaṇastena viśeṣeṇa saṃbhavati nīlenevotpalasya /
tasmānnityamevākāśena sādhāraṇaṃ brahmeti gamyate // 4 //




na kevalaṃ tarkādākāśasyānutpattiḥ, kintu śrutito 'pītyāha-sūtrakāraḥ-śabdācceti /
nityabhāvasyānāditvāditi /
bhāvaḥ /
ātmeti ca śabda ihodāharaṇamityanvayaḥ /
ākāśaḥ śarīramasyeti bahuvrīhiṇātyantasāmyabhānādbrahmavadākāśasyānāditvamityarthaḥ //4//


END BsCom_2,3.1.4

____________________________________________________________________________________________

START BsCom_2,3.1.5



syāc caikasya brahmaśabdavat | BBs_2,3.5 |

idaṃ padottaraṃ sūtram /
syādetat /
kathaṃ punarekasya saṃbhūtaśabdasya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityasminnadhikāre pareṣu tejaḥprabhṛtiṣvanuvartamānasya mukhyatvaṃ saṃbhavatyākāśe ca gauṇatvamiti /

ata uttaramucyate- syāccaikasyāpi saṃbhūtaśabdasya viṣayaviśeṣavaśādgauṇo mukhyasya prayogo brahmaśabdavat /
yathaikasyāpi brahmaśabdasya 'tapasā brahma vijijñāsasva, tapo brahma' (tai. 3.2) ityasminnadhikāre 'nnādiṣu gauṇaḥ prayoga ānande ca mukhyaḥ /
yathā ca tapasi brahmavijñānasādhane brahmaśabdo bhaktyā prayujyate 'ñjasā tu vijñeye brahmaṇi tadvat /
kathaṃ punaranutpattau nabhasaḥ 'ekamevādvitīyam' (chā. 6.2.1) itīyaṃ pratijñā samarthyate /

nanu nabhasā dvitīyena sadvitīyaṃ brahma prāpnoti /
kathaṃ ca brahmaṇi vidite sarvaṃ viditaṃ syāditi /

taducyate- ekameveti tāvatsvakāryāpekṣayopapadyate /
yathā loke kaścitkumbhakārakule pūrvedyurmṛddaṇḍacakrādīni copalabhyāparedyuśca nānāvidhānyamatrāṇi prasāritānyupalabhya brūyānmṛdevaikākinī pūrvedyurāsīditi sa ca tayāvadhāraṇayā mṛtkāryajātameva pūrvedyurnāsīdityabhipreyānna daṇḍacakrādi, tadvadadvitīyaśrutiradhiṣṭhātrāntaraṃ vārayati /
yathā mṛdo 'matraprakṛteḥ kumbhakāro 'dhiṣṭhātā dṛśyate naivaṃ brahmaṇo jagatprakṛteranyo 'dhikṛtāstīti /
naca nabhasāpi dvitīyena sadvitīyaṃ brahma prasajyate /
lakṣaṇānyatvanimittaṃ hi nānātvam /
naca prāgutpatterbrahmanabhasorlakṣaṇānyatvamasti kṣīrodakayoriva saṃsṛṣṭyorvyāpitvāmūrtatvadidharmasāmānyāt /
sargakāle tu brahma jagadutpādayituṃ yatate stimitamitaravattiṣṭati /
tenānyatvamavasīyate /
tathāca 'ākāśaśarīraṃ brahma' (tai. 1.6.2) ityādiśrutibhyo 'pi brahmākāśayorabhedopacārasiddhiḥ /
ata eva ca brahmavijñānena sarvavijñānasiddhiḥ /
apica sarvaṃ kāryamutpadyamānamākāśenāvyatiriktadeśakālamevotpadyate, brahmaṇā cāvyatiriktadeśakālamevākāśaṃ bhavatīti, ato brahmaṇā tatkāryeṇa ca vijñātena sahavijñātamevākāśaṃ bhavati /
yathā kṣīrapūrṇe ghaṭe katicidabbindavaḥ prakṣiptāḥ santaḥ kṣīragrahaṇenaiva gṛhītā bhavanti, nahi kṣīraprahaṇādabbindavugrahaṇaṃ pariśiṣyate, evaṃ brahmaṇā tatkāryaiścāvyatiriktadeśakālatvādgṛhītameva brahmagrahaṇena nabho bhavati /
tasmādbhāktaṃ nabhasaḥ saṃbhavaśravaṇamiti // 5 //


----------------------

FN: abhedopacāro bhaktiḥ /
kulaṃ gṛham /
amatrāṇi ghaṭādīni /



padottaramiti /
śaṅkottaramiti yāvat /
tānyeva śaṅkāpadāni paṭhati-syādetaditi /
adhikāre
prakaraṇe /
yathaikasminbrahmaprakaraṇe 'annaṃ brahma''ānando brahma'iti vākyayorbrahmaśabdasyānne gauṇatvamānande mukhyatā tathaikavākyasthasyaikasyāpi saṃbhūtaśabdasya guṇamukhyārthabhedo yogyatābalādityāha-syācceti /
udāharaṇāntaramāha-yathā ceti /
abhedopacāro bhaktiḥ /
mukhyasiddhāntyākṣipati-kathaṃ punariti /
sa evākṣepadvayaṃ spaṣṭayati-nanviti /
advitīyatvaśrutibādhaḥ sarvavijñānapratijñābādhaścetyarthaḥ /
prathamākṣepaṃ dṛṣṭāntena pariharati-ekameveti /
kāryarūpadvitīyaśūnyatvaṃ prāgavasthāyāmavadhāraṇaśrutyārtha ityarthaḥ /
kule gṛhe /
amatrāṇi ghaṭādīni pātrāṇi /
ekamevetyavadhāraṇavyāvartyaṃ kāryamiti vyākhyāyādvitīyapadavyāvartyamāha-advitīyaśrutiriti /
ākāśasya dvitīyatvamaṅgīkṛtyādvitīyādipadasaṃkocaḥ kṛtaḥ, tadapi nāstītyāha-naca nabhasāpīti /
dharmasāmye brahmanabhasoḥ kathaṃ bhedaḥ, tatrāha-sargakāle tviti /
dharmasāmyādadvitīyatvopacāra ityarthe śrutimāha-tathā cākaśeti /
dvitīyamākṣepaṃ pariharati-ata eveti /
abhedopacārādevetyarthaḥ /
nabhaso brahmatatkāryābhyāsabhinnadeśakālatvācca tajjñāne tajjñānamityāha-apiceti //5//


END BsCom_2,3.1.5

____________________________________________________________________________________________

START BsCom_2,3.1.6



evaṃ prāpta idamāha -


pratijñāhānir avyatirekāc chabdebhyaḥ | BBs_2,3.6 |

'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti, 'ātmani khalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' (bṛ. 4.5.6) iti, 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti, 'na kācana maddhahirdhā vidyāsti' iti caivaṃrūpā prativedāntaṃ pratijñā vijñāyate /
tasyāḥ pratijñāyā evamahāniranuparodhaḥ syāt, yadyavyatirekaḥ kṛtsnasya vastujātasya vijñeyādbrahmaṇaḥ syāt /
vyatireke hi satyekavijñānena sarvaṃ vijñāyata itīyaṃ pratijñā hrīyeta /
sa cāvyatireka evamupapadyate yadi kṛtsnaṃ vastujātamekasmādbrahmaṇa utpadyeta /
śabdebhyaśca prakṛtivikārāvyatirekanyāyenaiva pratijñāsiddhiravagamyate /
tathāhi- 'yenāśrutaṃ śrutaṃ bhavati' iti pratijñāya mṛdādidṛṣṭāntaiḥ kāryakāraṇābhedapratipādanaparaiḥ pratijñaiṣā samarthyate /
tatsādhanāyaiva cottare śabdāḥ 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1), 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) ityevaṃ kāryajātaṃ brahmaṇaḥ pradarśyāvyatirekaṃ pradarśayanti- 'aitadātmyamidaṃ sarvam' (chā. 6.8.7)

ityārabhyāprapāṭhakaparisamāpteḥ /
tadyadyākāśaṃ na brahmakāryaṃ syānna brahmaṇi vijñāta ākāśaṃ vijñāyeta, tataśca pratijñāhāniḥ syāt /
naca pratijñāhānyā vedasyāprāmāṇyaṃ yuktaṃ kartum /
tathāhi- prativedāntaṃ te te śabdāstena tena dṛṣṭāntena tāmeva pratijñāṃ khyapayanti 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6),' brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) ityevamādayaḥ /
tasmājjvalanādivadeva gaganamapyutpadyate /
yaduktamaśruterna viyadutpadyata iti, tadayuktaṃ, viyadutpattiviṣayaśrutyantarasya darśitatvāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti /
satyaṃ darśitam /
viruddhaṃ tu 'tattejo 'sṛjata' ityanena śrutyantareṇa /
na /
ekavākyatvātsarvaśrutīnām /
bhavatyekavākyatvamaviruddhānām /
iha tu virodha uktaḥ, sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandhāsaṃbhavāddvayośca prathamajatvāsaṃbhavādvikalpāsaṃbhavācceti /

naiṣa doṣaḥ /
tejaḥsargasya taittirīyake tṛtīyatvaśravaṇāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ /
ākāśādvāyuḥ /
vāyoragniḥ' (tai. 2.1) iti /
aśakyā hīyaṃ śrutiranyathā pariṇetum /
śakyā tu pariṇetuṃ chāndogyaśrutistadākāśaṃ vāyuṃ ca sṛṣṭvā 'tattejo 'sṛjata' iti /
nahīyaṃ śrutistejojanipradhānā satī śrutyantaraprasiddhāmākāśasyotpattiṃ vārayituṃ śaknoti /
ekasya vākyasya vyāpāradvayāsaṃbhavāt /
sraṣṭvā tveko 'pi krameṇānekaṃ sraṣṭavyaṃ sṛjet /
ityekavākyatvakalpanāyāṃ saṃbhavatyāṃ na viruddhārthatvena śrutirhātavyā /
nacāsmābhiḥ sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandho 'bhipreyate śrutyantaravaśena sraṣṭavyāntaropasaṃgrahāt /
yathāca 'sarvaṃ khalvidaṃ brahma tajjalān' (chā. 3.14.1) ityatra sākṣādeva sarvasya vastujātasya brahmajatvaṃ śrūyamāṇaṃ na pradeśāntaravihitaṃ tejaḥpramukhamutpattikramaṃ vārayati, evaṃ tejaso 'pi brahmajatvaṃ śrūyamāṇaṃ na śrutyantaravihitaṃ nabhaḥpramukhamutpattikramaṃ vārayitumarhati /

nanu śamavidhānārthametadvākyam, 'tajjalāniti śānta upāsīta' iti śruteḥ, naitatsṛṣṭivākyaṃ, tasmādetanna pradeśāntarasiddhaṃ kramamuparoddhumarhatīti /
'tattejo 'sṛjata' ityetatsṛṣṭivākyam /
tasmādatra yathāśruti kramo grahītavya iti /

netyucyate /
nahi tejaḥprāthamyānurodhena śrutyantaraprasiddho viyatpadārthaḥ parityaktavyo bhavati, padārthadharmatvātkramasya /
apica 'tattejo 'sṛjata' iti nātra kramasya vācakaḥ kaścicchabdo 'sti /

arthāttu kramo 'vagamyate /
sa ca 'vāyoragniḥ' ityanena śrutyantaraprasiddhena krameṇa nivāryate /
vikalpasamuccayau tu viyattejasoḥ prathamajatvaviṣayāvasaṃbhavānabhyupagamābhyāṃ nivāritau /
tasmānnāsti śrutyorvipratiṣedhaḥ /
apica chāndogye 'yenāśrutaṃ śrutaṃ bhavati' ityetāṃ pratijñāṃ vākyopakrame śrutāṃ samarthayitumasamāmnātamapi viyadutpattāvupasaṃkhyātavyaṃ, kimaṅga punastaittirīyake samāmnātaṃ nabho na saṃgṛhyate /
yaccoktamākāśasya sarveṇānanyadeśakālatvādbrahmaṇā tatkāryaiśca saha viditameva tadbhavatyato na pratijñā hīyate, naca 'ekamevādvitīyam' iti śrutikopo bhavati, kṣīrodakavadbrahmanabhasoravyatirekopapatteriti /

atrocyate /
na kṣīrodakanyāyenedamekavijñānena sarvavijñānaṃ netavyam /
mṛdādidṛṣṭāntapraṇayanāddhi prakṛtivikāranyāyenaivedaṃ sarvavijñānaṃ netavyamiti gamyate /
kṣīrodakanyāyena ca sarvavijñānaṃ kalpyamānaṃ na samyagvijñānaṃ syāt /
nahi kṣīrajñānagṛhītasyodakasya samyagvijñānagṛhītamasti /
naca vedasya puruṣāṇāmiva māyālīkavañcanādibhirarthāvadhāraṇamupapadyate /
sāvadhāraṇā ceyam /
'ekamevādvitīyam' iti śrutiḥ kṣīrodakanyāyena nīyamānā pīḍyeta /
naca svakāryāpekṣayedaṃ vastvekadeśaviṣayaṃ sarvavijñānamekamevādvitīyatāvadhāraṇaṃ ceti nyāyyaṃ, mṛdādiṣvapi hi tatsaṃbhavānna tadapūrvavadupanyasitavyaṃ bhavati 'śvetaketo yannu somyedaṃ mahāmanā anūcānamānī stabdho 'syuta tamādeśamaprākṣyo 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.1) ityādinā /
tasmādaśeṣavastuviṣayamevedaṃ sarvavijñānaṃ sarvasya brahmakāryatāpekṣayopanyasyata iti draṣṭavyam // 6 //




evamākāśasyānutpattau sarvaśrutīnāmavirodha ityekadeśisiddhāntaḥ prāptastaṃ mukhyasiddhāntī dūṣayati-pratijñeti /
ahānirabādhaḥ /
sāmayajuratharvaṇaśākhābhedajñāpanārthā iti śabdāḥ /
na kācaneti /

ātmabhinnaṃ jñeyaṃ nāstītyarthaḥ /
nanu sarvasya brahmāvyatirekātpratijñāyā ahānirityastu, tathāpi jīvādivadanutpannasyāpi nabhaso brahmaṇi kalpitatvenāvyatirekātpratijñāsiddhiḥ kiṃ na syāt, kimutpattyetyata āha-śabdebhyaśceti /
avyatireka eva nyāyastenetyarthaḥ /
ayaṃ bhāvaḥ-jīvasya tāvadātmatvādbrahmāvyatirekaḥ /
ajñānatatsaṃbandhayoḥ kalpitatvenāvyatirekaḥ /
svatantrājñānāyogādajñānānyajaḍadravyasya tu kāryatvenaivāvyatirekasiddhiḥ, tasyākāryatve pradhānavatsvātantryādavyatirekāyogāt /
tathāhurnyāyavidaḥ-'nityadravyāṇi svatantrāṇi bhinnānyanāśritāni'iti /
tasmātpratijñāsiddhaye ākāśasya kāryatvenaivāvyatireko vācya iti dṛṣṭāntasṛṣṭisārvātmyaśabdānāha-tathā hīti /
tena tena dṛṣṭānteneti /

yajuṣi dundubhyādidṛṣṭāntenātharvaṇe ūrṇanābhyādidṛṣṭāntenetyarthaḥ /
yajuṣi pratijñāsādhakā 'idaṃ sarvam'itiśabdāḥ, ātharvaṇe 'brahmaivedam'iti śabdā iti bhāvaḥ /
evamākāśotpattikathanādekadeśimate dūṣite śrutyaprāmāṇyavādī svoktaṃ smārayati-satyaṃ darśitamiti /
mukhyasiddhāntyāha-na /
eketi /

'tattejo 'sṛjata'iti sakṛcchrutasya sraṣṭurākāśatejobhyāṃ yugapatsaṃbandhe tittirikramabādhāt, krameṇākāśaṃ sṛṣṭvā tejo 'sṛjateti saṃbandhe tejaḥprāthamyabhaṅgaprasaṅgāt, vastuni vikalpāsaṃbhavena tayoḥ śākhābhedena prāthamyavyavasthāyā ayogāt, naikavākyateti prāpte mukhya eva dūṣayati-naiṣa doṣa iti /
aprāmāṇyakalpanādvaramapauruṣeyaśrutīnāmekavākyatvena prāmāṇyakalpanaṃ, taccaikavākyatvaṃ balavacchrutyā durbalaśruteḥ kalpyaṃ, balavatī ca tittiriśrutiḥ, prakṛtipañcamyā paurvāparyākhyakramasya śrutatvāt /
chāndogyaśrutistu durbalā, tejaḥprāthamyaśrutyabhāvāt /
tejaḥsargamātraṃ tu śrutaṃ tṛtīyatvena pariṇeyamityekavākyatetyarthaḥ /
yaduktamekadeśinā chāndogyaśrutyākāśotpattirvāryata iti tannirastam /
kiñca sā śrutiḥ kiṃ tejojanmaparā, uta tejojanma viyadanucpattiścetyubhayaparā /
ādye na tadvāraṇamityāha-nahīti /
avirodhādityarthaḥ /
na dvitīyaḥ, śrutyantaravirodhenobhayaparatvakalpanāyogādvākyabhedāpatteścetyāha-ekasyeti /
nanvekasya sraṣṭuranekārthasaṃbandhavadvākyasyāpyanekārthatā kiṃ na syādityata ā-sraṣṭā tviti /
ekasya karturanekārthasaṃbandho dṛṣṭaḥ /
na tvekasya vākyasya nānārthatvaṃ dṛṣṭam /
nānārthakaprayoge tu paya ānayetyādāvāvṛttyā vākyabheda eva /
ānayanasya jalakṣīrābhyāṃ pṛthaksaṃbandhādityarthaḥ /
phalitamāha-ityeketi /
ekasya śabdasyāvṛttiṃ vinānekārthatvaṃ nāsti cedasṛjateti śabdasya chāndogya upasaṃhṛtākāśādisaṃbandhārthamāvṛttidoṣaḥ syādityata āha-naceti /
chāndogyasthatejojanma ākāśādijanmapūrvakaṃ, tejojanmatvāt, tittiristhatejojanmavadityākāśādijanmopasaṃhāre 'tadākāśamasṛjata'iti vākyāntarasyaiva kalpanānnāvṛttidoṣa ityarthaḥ /
śrutyantarasthaḥ kramaḥ śrutyantare grāhya ityatra dṛṣṭāntamāha-yathāceti /
sṛṣṭau tātparyātātparyābhyāṃ dṛṣṭāntaśrutivaiṣamyaṃ śaṅkate-nanvityādinā /
tejaḥprāthamyasvīkāre ākāśasargo dharmi taddharmaḥ prāthamyaṃ ceti dvayaṃ śrutaṃ bādhanīyamiti gauravam, ākāśaprāthamye tvārthikatejaḥ sargaprāthamyamātrabādha iti lāghavamiti matvāha-netyucyata iti /
kiñca pradhānadharmityāgādvaraṃ guṇabhūtasya tejaḥprāthamyasya dharmasya tyāga ityāha-nahīti /
kiñca kiṃ sṛṣṭiparaśrutisiddhatvāttejaḥprāthamyaṃ gṛhyata uta prathamasthāne tejasaḥ sargaśrutyārthātprāthamyabhānāt /
nādya ityāha-apiceti /
dvitīyamanūdya dūṣayati-arthāttviti /
yaduktaṃ vastuni vikalpāsaṃbhavādubhayoḥ prāthamyaṃ śākhābhedena vyavasthitaṃ na bhavati,

nāpyubhayordvidalāṅkuravatsamuccityotpattyā prāthamyaṃ vāyoragniriti kramabādhāpātāditi, tadiṣṭamevetyāha-vikalpeti /
na kevalaṃ śrutidevyoravirodhaḥ sauhārdaṃ cāstītyāha-apiceti /
viyadupasaṃgrāhyamityanvayaḥ /
viyadanutpattivādinoktamanūdya pratijñāyā advitīyaśruteśca mukhyārthatātparyāvagamānna gauṇārthateti dūṣayati-yaccoktamityādinā /
prakṛtivikāranyāyastadananyatvanyāyaḥ /
udakaṃ kṣīrasthamapi kṣīrajñānānna gṛhyate bhedāditi bhāvaḥ /
māstu samyagjñānaṃ śruterbhrāntimūlatvasaṃbhavādityāśaṅkyāpauruṣeyatvānmaivamityāha-naca vedasyeti /
māyā bhrāntistayālīkaṃ mithyābhāṣaṇaṃ tena vañcanamayathārthabodhanam /
ādipadādvipralipsāpramādakaraṇāpāṭavāni gṛhyante /
pratijñāmukhyatvamabhidhāyādvitīyaśrutimukhyatāmāha-sāvadhāraṇeti /
sarvadvaitaniṣedhaparetyarthaḥ /
ubhayagauṇatve 'dbhutavadupanyāso mṛdādidṛṣṭāntaistatsādhanaṃ ca na syāditi doṣāntaramāha-nacetyādinā //6//


END BsCom_2,3.1.6

____________________________________________________________________________________________

START BsCom_2,3.1.7



yatpunaretaduktamasaṃbhavād gauṇī ganasyotpattiśrutiriti /
atra brūmaḥ -

yāvadvikāraṃ tu vibhāgo lokavat | BBs_2,3.7 |

tuśabdo 'saṃbhavāśaṅkāvyāvṛttyarthaḥ /
na khalvākāśotpattāvasaṃbhavāśaṅkā kartavyā /
yato yāvatkiñcidvikārajātaṃ dṛśyate ghaṭaghaṭikodañcanādi vā kaṭakakeyūrakuṇḍalādi vā sūcīnārācanistriṃśādi vā tāvāneva vibhāgo loke lakṣyate /
natvavikṛtaṃ kiñcitkutaścidvibhaktamupalabhyate /
vibhāgaścākāśasya pṛthivyādibhyo 'vagamyate /
tasmātso 'pi vikāro bhavitumarhati /
etena dikkālamanaḥparamāṇvādīnāṃ kāryatvaṃ vyākhyātam /

nanvātmāpyākāśādibhyo vibhakta iti tasyāpi kāryatvaṃ ghaṭādivatprāpnoti /

na /
'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti śruteḥ /
yadi hyātmāpi vikāraḥ syāttasmātparamanyanna śrutamityākāśādi sarvaṃ kāryaṃ nirātmakamātmanaḥ kāryatve syāt /
tathāca śūnyavādaḥ prasajyeta /
ātmatvāccātmano nirākaraṇaśaṅkānupapattiḥ /
nahyātmāgantukaḥ kasyacit, svayaṃsiddhatvāt /
nahyātmātmanaḥ pramāṇamapekṣya sidhyati /
tasya hi pratyakṣādīni pramāṇānyaprasiddhaprameyasiddhaya upādīyante /
nahyākāśādayaḥ padārdhāḥ pramāṇanirapekṣāḥ svayaṃsiddhāḥ kenacidabhyupagamyante /
ātmā tu pramāṇādivyavahārāśrayatvātprāgeva pramāṇādivyavahārātsidhyati /
naceddṛśasya nirākaraṇaṃ saṃbhavati /
āgantukaṃ hi vastu nirākriyate na svarūpam /
ya eva hi nirākartā tadeva tasya svarūpam /
nahyagnerauṣṇyamagninā nirākriyate /
tathāhamevedānīṃ jānāmi vartamānaṃ vastvahamevātītamatītataraṃ cājñāsiṣamahamevānāgatamanāgatataraṃ ca jñāsyāmītyatītānāgatavartamānabhāvenānyathābhavatyapi jñātavye na jñāturanyathābhāvo 'sati, sarvadā vartamānasvabhāvatvāt /
tathā bhasmībhavatyapi dehe cātmana ucchedo vartamānasvabhāvādanyathāsvabhāvatvaṃ vā na saṃbhāvayituṃ śakyam /
evamapratyākhyeyasvabhāvatvādevākāryatvamātmanaḥ kāryatvaṃ cākāśasya /
yattūktaṃ samānajātīyamanekaṃ kāraṇadravyaṃ vyomno nāstīti, tatpratyucyate- na tāvatsamānajātīyamevārabhate na bhinnajātīyamiti niyamo 'sti /
nahi tantūnāṃ tatsaṃyogānāṃ ca samānajātīyatvamasti, dravyaguṇatvābhyupagamāt /
naca nimittakāraṇānāmapi turīvemādīnāṃ samānajātīyatvaniyamo 'sti /
syādetat /
samavāyikāraṇaviṣaya eva samānajātīyatvābhyupagamo na kāraṇāntaraviṣaya iti /
tadapyanaikāntikam /
sūtragobālairhyanekajātīyairekā rajjuḥ sṛjyamānā dṛśyate /
tathā sūtrairūrṇādibhiśca vicitrānkambalānvitanvate /
sattvadravyatvādyapekṣayā vā samānajātīyatve kalpyamāne niyamānarthakyaṃ, sarvasya sarveṇa samānajātīyakatvāt /
nāpyanekamevārabhate naikamiti niyamo 'sti /
aṇumanasorādyakarmārambhābhyupagamāt /
ekaiko hi paramāṇirmanaścāyaṃ karmārabhate na dravyāntaraiḥ saṃhatyetyabhyupagamyate /

dravyārambha evānekārambhakatvaniyama iti cet /

na /
pariṇāmābhyupagamāt /
bhavedeṣa niyamo yadi saṃyogasacivaṃ dravyaṃ dravyāntarasyārambhakamabhyupagamyeta /
tadeva tu dravyaṃ viśeṣavadavasthāntaramāpadyamānaṃ kāryaṃ nāmābhyupagamyate /
tacca kvacidanekaṃ pariṇamate mṛdbījādyaṅ kurādibhāvena /
kvacidekaṃ pariṇamate kṣīrādi dadhyādibhāvena /
neśvaraśāsanamastyanekameva kāraṇaṃ kāryaṃ janayatīti /
ataḥ śrutiprāmāṇyādekasmādbrahmaṇa ākāśādimahābhūtotpattikrameṇa jagajjātamiti niścīyate /
tathācoktam- 'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra. sū. 2.1.14) iti /
yaccoktamākāśasyotpattau na pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyata iti /
tadayuktam /
yenaiva hi viśeṣeṇa pṛthivyādibhyo vyatiricyamānaṃ nabhaḥ svarūpavadidānīmadhyavasīyate sa eva viśeṣaḥ prāgutpatternāsīditi gamyate /
yathā ca brahma na sthūlādibhiḥ pṛthivyādisvabhāvaiḥ svabhāvavat, 'asthūlamanaṇu' (bṛ. 3.8.8) ityādiśrutibhyaḥ, evamākāśasvabhāvenāpi na svabhāvavadanākāśamiti śruteravagamyate /
tasmātprāgutpatteranākāśamiti sthitam /
yadapyuktaṃ pṛthivyādivaidharmyādākāśasyājatvamiti /
tadapyasat /
śrutivirodhe satyutpattyasaṃbhavānumānasyābhāsatvopapatteḥ /
utpattyanumānasya ca darśitatvāt /
anityamākāśamanityaguṇāśrayatvādghaṭādivadityādiprayogasaṃbhavācca /
ātmanyanaikāntikamiti cet /

na /
tasyaupaniṣadaṃ pratyanityaguṇāśrayatvāsiddheḥ /
vibhutvādīnāṃ cākāśasyotpattivādinaṃ pratyasiddhatvāt /

yaccoktametacchabdācceti, tatrāmṛtatvaśrutistāvadviyatyamṛtā divaukasa itivaddraṣṭavyā /
utpattipralayayorupapāditatvāt /
'ākāśavatsarvagataśca nityaḥ' ityapi prasiddhamahattvenākāśenopamānaṃ kriyate niratiśayamahattvāya nākāśasamatvāya /
yatheṣuriva savitā dhāvatīti kṣipragatitvāyocyate neṣutulyagatitvāya tadvat /
etenānantatvopamānaśrutirvyākhyātā /
'jyāyānākāśāt' ityādiśrutibhyaśca brahmaṇa ākāśasyonaparimāṇatvasiddhiḥ /
'na tasya pratimāsti' (śve. 4.19)

iti ca brahmaṇo 'nupamānatvaṃ darśayati /
'ato 'nyadārtam' (bṛ. 3.4.2) iti ca brahmaṇo 'nyeṣāmākāśādīnāmārtatvaṃ darśayati /
tapasi brahmaśabdavadākāśasya janmaśrutergauṇatvamityetadākāśasaṃbhavaśrutyanumānābhyāṃ parihṛtam /
tasmādbrahmakāryaṃ viyaditi siddham // 7 //



----------------------

FN: dravyāntaraiḥ samavāyibhiḥ /
śabdāśrayatvaṃ viśeṣaḥ /



kāryameva vastvekadeśa ākāśo notpadyate sāmagrīśūnyatvādityatra ākāśo vikāraḥ vibhaktatvāt ghaṭādivaditi satpratipakṣamāha-yatpunarityādinā /
yo vibhaktaḥ sa vikāra ityanvayamuktvā yastvavikāraḥ sa na vibhakto yathātmeti vyatirikavyāptimāha-na tvavikṛtamiti /
digādiṣu vyabhicāramāśaṅkya pakṣasamatvānmaivamityāha-eteneti /
vibhaktatvenetyarthaḥ /
ātmani vyabhicāraṃ śaṅkate-nanviti /
dharmisamānasattākavibhāgasya hetutvātparamārthātmani vibhāgasya kalpitatvena bhinnasattākatvānna vyabhicāra ityāha-neti /
atra cājñānānyadravyatvaṃ viśeṣaṇam, ato nājñānatatsaṃbandhādau vyabhicāraḥ /
nanvātmā kāryaḥ, vibhaktatvāt, vastutvādvā, ghaṭavadityābhāsatulyamidamanumānamityāśaṅkyātmanaḥ paramakāraṇatvena śrutasya kāryatve śūnyatāprasaṅga iti bādhakasattvāttasyābhāvatvaṃ, nātra kiñcidbādhakamasti pratyuta ākāśasyākāryatve nityānekadravyakalpanā śrautapratijñāhānyādayo bādhakāḥ santīti nābhāsatulyatetyāha-ātmana iti /
iṣṭaprasaṅga iti vadantaṃ pratyāha-ātmātvāditi /
ātmābhāvaḥ kenacijjñāyate na vā /
ādye yo jñātā sa pariśiṣyata iti na śūnyatā /
dvitīye 'pi na śūnyatā mānābhāvādityarthaḥ /
kiñca yaddhi kāryaṃ sattāsphūrtyoranyāpekṣaṃ tannirākāryam, ātmā tvakārtho nirapekṣatvānna bādhayogya ityāha-nahyātmetyādinā /
kasyacitkāraṇasyāgantukaḥ kāryo na hi /
sattāsphūrtyoḥ siddhyorananyāyattatvādityakṣarārthaḥ /
tatra sphūrterananyāyattatvaṃ vivṛṇoti-nahīti /
yaduktaṃ sureśvarācāryaiḥ-'pramātā ca pramāṇaṃ ca prameyaṃ pramitistathā /
yasya prasādātsidhyanti tatsiddhau kimapekṣyate /
'iti /
yathā śrutirāha-'puruṣaḥ svayaṃ jyotiḥ', 'tasya bhāsā sarvamidaṃ vibhāti'iti ca /
nanvātmanaḥ svataḥ siddho pramāṇavaiyarthyaṃ, tatrāha-tasyeti /
nanu prameyasyāpi svaprakāśatvaṃ kiṃ na syādityata āha-nahīti /
ato na pramāṇavaiyarthyamiti bhāvaḥ /
ātmāpi mānādhīnasiddhikaḥ kiṃ na syādityata āha-ātmā tviti /
ayamarthaḥ-niścitasattākaṃ hi jñānaṃ prameyasattāniścāyakaṃ, gehe ghaṭo dṛṣṭo na veti jñānasaṃśaye na dṛṣṭa iti vyatirekaniścaye cārthasvarūpaniścayāt /
jñānasattāniścayaśca na svataḥ, kāryasya svaprakāśatvāyogāt /
nāpi jñānāntarāt anavasthānāt /
ataḥ sākṣiṇaiva jñānasattāniścayo vācyaḥ /
tatra sākṣiṇaścejjñānādhīnasattāniścayaḥ, anyonyāśrayaḥ syāt /
ataḥ sarvasādhakatvādātmā svataḥ siddha iti /
svaprakāśasyāpi bādhaḥ kiṃ na syādityata āha-naceti /
jaḍaṃ hi parāyattaprakāśatvādāgantukaṃ bādhayogyaṃ na prakāśātmasvarūpaṃ, tasya sarvabādhasākṣisvarūpasya nirākartrantarābhāvāt, svasya ca svanirākartṛtvāyogāt /
nahi sunipuṇenāpi svābhāvo draṣṭuṃ śakyata ityarthaḥ /
evaṃ svataḥ sphūrtitvādātmā na bādhya ityuktvā svataḥ sattākatvācca na bādhya ityāha-tathāhameveti /
jñānajñeyayoḥ sattāvyabhicāre 'pi jñātuḥ sadaikarūpatvānna sattāvyabhicāra ityarthaḥ /
māstu jīvato jñāturanyathāsvabhāvaḥ, mṛtasya tu syādityata āha-tatheti /
ucchedo vināśaḥ /
anyathāsvabhāvatvaṃ mithyātvaṃ vā saṃbhāvayitumapi na śakyam, ahamasmītyanubhavasiddhasatsvabhāvasya bādhakābhāvādityarthaḥ /
evamātmanaḥ śūnyatvavirāsena śūnyatāprasaṅgasyāniṣṭatvamuktaṃ, tataścātmanaḥ kāryatvanumānamābhāsa ityāha-evamiti /
akāryātmanaḥ siddhau tasyāvidyāsahitasyopādānasyadṛṣṭādinimittasya ca sattvādākāśānutpattihetoḥ sāmagrīśūnyatvasya svarūpāsiddheruktasatpratipakṣabādhāccākāśasya kāryatvaṃ niravadyamityāha-kāryatvaṃ ceti /
ātmāvidyayorvijātīyatvānnākāśārambhakatvamityuktamanūdya nirasyati-yattvityādinā /
kiṃ kāraṇamātrasya sājātyaniyama uta samavāyinaḥ /
tatrādyaṃ nirasya dvitīyaṃ śaṅkate-syādetaditi /
kiṃ samavāyitāvacchedakadharmeṇa sājātyamuta sattvādinā /
nādya ityāha-tadapīti /
naca rajjavādi na dravyāntaramiti vācyaṃ, paṭāderapi tathātvāpātāt /
dvitīyo 'smadiṣṭaḥ, ātmāvidyayorvastutvena sājātyādityāha-sattveti /
upādānasya sājātyaniyamaṃ nirasya saṃyuktānekatvaniyamamadvitīyasyāsaṅgasyāpyātmana upādānatvasiddhaye nirasyati-nāpītyādinā /
kimārambhakamātrasyāyaṃ niyama uta dravyārambhakasya /
nādya ityāha-aṇviti /
ddhvayaṇukasya jñānasya cāsamavāyikāraṇasaṃyogajanakamādyaṃ karma /
yadyapyadṛṣṭavadātmasaṃyukte aṇumanasī ādyakarmārambhake tathāpi karmasamavāyina ekatvādanekatvaniyamabhaṅga ityāha-ekaiko hīti /
dravyāntaraiḥ /
samavāyibhirityarthaḥ /
dvitīyamutthāpyārambhavādānaṅgīkāreṇa dūṣayati-dravyetyādinā /
na tvabhyupagamyate tasmānnaiṣa niyama iti śeṣaḥ /
yattu kṣīraparamāṇuṣu rasāntarotpattau taireva dadhyārambha iti /
tanna /
kṣīranāśe mānābhāvāt, rasavaddadhno 'pyekadravyārabhyatvasaṃbhavācca, dravyaguṇasaṃketasya pauruṣeyasya śrutyarthanirṇayāhetatutvāditi bhāvaḥ /
loke kartu- sahāyadarśanādasahāyādbrahmaṇaḥ kathaṃ sarga iti, tatrāha-tathācoktamiti /
prāgabhāvaśūnyatvaheturapyasiddha ityāha-yaccoktamityādinā /
śabdāśrayatvaṃ viśeṣaḥ /
śabdādimānākāśaḥ pralaye nāsti, 'nāsīdrajo no vyoma'iti śruteḥ /
nanvākāśābhāve kāṭhinyaṃ syāditi cet /
suśikṣito 'yaṃ naiyāyikatanayaḥ /
na hyākāśābhāvastaddharmo vā kāṭhinyaṃ kintu mūrtadravyaviśeṣastasaṃyogaviśeṣo vā kāṭhinyaṃ, tacca pralaye nāstīti bhāvaḥ /
'ākāśaśarīraṃ brahma'iti śruteragnyauṣṇyavadbrahmasvabhāvasyākāśasya sati brahmaṇi kathamabhāvaḥ, tatrāha-yathāceti /
vibhutvādākāśasamaṃ brahmeti śrutyarthaḥ /
vibhutvātsparśadravyatvaniravayavadravyatvaliṅgānāṃ vibhaktatvādiliṅgasahitāgamabādhamāha-yadapītyādinā /
dharmivikārabhāve guṇanāśo na syāditi tarkārthamanityapadam /
guṇāśrayatvameva hetuḥ /
tacca svasamānasattākaguṇavattvam, ato nirguṇātmani na vyabhicāraḥ /
bhūtatvamādiśabdarthaḥ /

svarūpāsiddhimapyāha-vibhutvādīnāṃ ceti /
sarvamūrtadravyasaṃyogaḥ parimāṇaviśeṣo vā vibhutvaṃ nirguṇātmani dṛṣṭānte nāsti /
saṃyogasya sāvayavatvaniyatasyājatvasādhyaviruddhatā ca /
svarūpopacayarūpaṃ tu vibhutvamātmākāśayorna samaṃ, 'jyāyānākāśāt'iti śruteḥ /
kvacidākāśasāmyaṃ tu brahmaṇo yatkiñciddharmasaṃbandhena vyapadiśyate /
asaktatvena vā /
pañcīkaraṇādasparśatvamasiddhaṃ, kāryadravyatvānniravayavatvamapyasiddhaṃ, dravyatvajātiścātmanyasiddhetyarthaḥ /
nitya ityaṃśena sāmyaṃ na vivakṣitam /
nanu 'sa yathānanto 'yamākāśa evamananta ātmā'iti śrutirnityatvenaiva sāmyaṃ brūte,

netyāha-eteneti /
ākāśasya kāryatvenānityatvādityarthaḥ /
śrutistvāpekṣikānantyadvārā mukhyānantyaṃ bodhayatīti bhāvaḥ /
nyūnatvāccākāśasya na mukhyopamānatvamityāha-jyāyāniti /
mukhyopamānāsattve śrutiḥ-'na tasya'iti /
tasmādākāśasyopamānatvamātreṇa nityatvaṃ nāstīti bhāvaḥ /
anityatvenāsattve śrutimāha-ato 'nyaditi /
yattvekasyaiva saṃbhūtaśabdasya gauṇatvaṃ mukhyatvaṃ ceti /
tanna /
ākāśe 'pi tasya mukhyatvasaṃbhavādityāha-tapasīti /
balavattittiriśrutyā chāndogyaśruternayanādekavākyatayā sraṣṭari brahmātmani samanvaya ityupasaṃharati-tasmāditi //7//


END BsCom_2,3.1.7

____________________________________________________________________________________________

START BsCom_2,3.2.8



2 mātariśvādhikaṇam / sū. 8

etena mātariśvā vyākhyātaḥ | BBs_2,3.8 |

atideśo 'yam /
etena viyadvyākhyānena mātariśvāpi viyadāśrayo vāyurvyākhyātaḥ /
tatrāpyete yathāyogaṃ pakṣā racayitavyāḥ /
na vāyurutpadyate chāndogānāmutpattiprakaraṇe 'nāmnānādityekaḥ pakṣaḥ /
asti tu taittirīyāṇāmutpattiprakaraṇa āmnānam 'ākāśādvāyuḥ' (tai. 2.1) iti pakṣāntaram /
tataśca śrutyorvipratiṣedhe sati gauṇī vāyorutpattiśrutisaṃbhavādityaparo 'bhiprāyaḥ /
asaṃbhavaśca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) ityastamayapratiṣedhāt, amṛtatvādiśravaṇācca /
pratijñānuparodhādyāvadvikāraṃ ca vibhāgābhyupagamādutpadyate vāyuriti siddhāntaḥ /
astamayapratiṣedho 'paravidyāviṣaya āpekṣikaḥ /
agnyādīnāmiva vāyorastamayābhāvāt //
kṛtapratividhānaṃ cāmṛtatvādiśravaṇam /

nanu vāyorākāśasya ca tulyayorutpattiprakaraṇe śravaṇāśravaṇayorekamevādhikaraṇamubhayaviṣayamastu kimatideśenāsati viśeṣa iti /

ucyate- satyamevametat /
tathāpi mandadhiyāṃ śabdamātrakṛtāśaṅkānivṛttyartho 'yamatideśaḥ kriyate /
saṃvargavidyādiṣu hyupāsyatayā vāyormahābhāgatvaśravaṇāt, astamayapratiṣedhādibhyaśca bhavati nityatvāśaṅkā kasyaciditi // 8 //




etena mātariśvā vyākhyātaḥ /
atideśatvānna pṛthaksaṃgatyādyapekṣā /
'tattejo 'sṛjata'iti śruteḥ /
'ākāśādvāyuḥ'iti śrutyā virodho 'sti na veti ekavākyatvabhāvābhāvabhyāṃ saṃśaye gauṇapakṣapūrvapakṣasiddhāntapakṣānatidiśati-tatrāpītyādinā /
pūrvatra hyākāśānantaryaṃ tejasaḥ sthāpitaṃ, tatra vāyutejasostulyavadānantarye vāyoragniriti kramaśrutibādhātpaurvāparye tejaḥprāthamyabhaṅgānnaikavākyateti pūrvapakṣe gauṇavādyabhiprāyamāha-tataśceti /
astamayapratiṣedho mukhyotpattyasaṃbhave liṅgam /
'vāyuścāntarikṣaṃ caitadamṛtam'iti tasyaiva liṅgasyābhyāsaḥ /
'vāyureva vyaṣṭiḥ samaṣṭiśca'iti sarvātmatvaliṅgāntaramādipadārthaḥ /
tathā saṃvargavidyāyāṃ 'vāyurhyevaitānsarvānagnyādīnsaṃharati'iti śabdamātreṇaiśvaryaśravaṇaṃ liṅgāntaraṃ grāhyam /
etairliṅgairvāyuranādyananta iti pratīterutpattirgauṇītyavirodhaḥ śrutyoriti prāpte pratipipādayiṣitapratijñāśruterbalīyastvāttatsādhakānāṃ tatra tatra vāyūtpattivākyānāṃ bhūyastvāduktavibhaktatvādiliṅgānugrahācca mukhyaiva vāyorutpattiḥ, tathācākāśaṃ vāyuṃ ca sṛṣṭvā tejo 'sṛjateti śrutyorekavākyatayā brahmaṇi samanvayaḥ /
liṅgāni tūpāsyavāyustāvakatvādāpekṣikatayā vyākhyeyānīti mukhyasiddhāntamāha-pratijñetyādinā /
kṛtaṃ pratividhānamāpekṣikatvena samādhānaṃ yasya tattathā /
adhikaraṇārambhamākṣipyoktāmadhikāśaṅkamāha-nanvityādinā /
'vāyurhyevaitānsavārnsaṃvṛṅkte'ityādiśabdamātraṃ śaṅkāmūlaṃ nārtha iti dyotanārthaṃ mātrapadam /
tāmeva śaṅkāmāha-saṃvargeti /
vyaṣṭisamaṣṭyupāstiḥ 'vāyuṃ diśāṃ vatsaṃ veda'ityupāstiścādiśabdārthaḥ //8//


END BsCom_2,3.2.8

____________________________________________________________________________________________

START BsCom_2,3.3.9



3 asaṃbhavādhikaraṇam / sū. 9

asaṃbhavas tu sato 'nupapatteḥ | BBs_2,3.9 |

viyatpavanayorasaṃbhāvyamānajanmanorapyutpattimupaśrutya brahmaṇo 'pi bhavetkutaścidutpattiriti syātkasyacinmatiḥ /
tathā vikārebhya evākāśādibhya uttareṣāṃ vikārāṇāmutpattimupaśrutyākāśasyāpi vikārādeva brahmaṇa utpattiriti kaścinmanyeta /
tāmāśaṅkāmapanetumidaṃ sūtram- 'asaṃbhavastu' iti /
na khalu brahmaṇaḥ sadātmakasya kutaścidanyataḥ saṃbhava utpattirāśaṅkitavyā /
kasmāt /
anupapatteḥ /
sanmātraṃ hi brahma /
na tasya sanmātrādevotpattiḥ saṃbhavati, asatyatiśaye prakṛtivikārabhāvānupapatteḥ /
nāpi sadviśeṣāddṛṣṭaviparyayāt /
sāmānyāddhi viśeṣā utpadyamānā dṛśyante mṛdāderghaṭādayo natu viśeṣebhyaḥ sāmānyam /
nāpyasato nirātmakatvāt /
'kathamasataḥ sajjāyeta' (chā. 8.7.1) iti cākṣepaśravaṇāt /
'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti ca brahmaṇo janayitāraṃ vārayati /
vivatvapavanayoḥ punarutpattiḥ pradarśitā natu brahmaṇaḥ sāstīti vaiṣamyam /
naca vikārebhyo vikārāntarotpattidarśanādbrahmaṇo 'pi vikāratvaṃ bhavitumarhatīti mūlaprakṛtyanabhyupagame 'navastāprasaṅgāt /
yā mūlaprakṛtirabhyupagamyate tadeva ca no brahmetyavirodhaḥ // 9 //




asaṃbhavastu sato 'nupapatteḥ /
'anādyanantaṃ mahataḥ paraṃ dhruvam', 'na cāsya kaścijjanitā'ityādi brahmānāditvaśrutīnāṃ 'tvaṃ jāto bhavasi viśvatomukhaḥ'ityutpattiśrutyā virodho 'sti na vetyekavākyatvabhāvābhāvābhyāṃ saṃdehe 'sti virodha iti pūrvapakṣe yathā vāyvāderamṛtatvādikamutpattiśrutibalādāpekṣikaṃ tathā brahmānāditvamāpekṣikamiti dṛṣṭāntasaṃgatyā ekadeśipakṣaṃ prāpayati-viyaditi /
brahma kutaścijjāyate, kāraṇatvāt, ākāśavādityanumānānugrahājjanmaśrutirbalīyasītyāha-tatheti /
na cānādikāraṇābhāvenānavasthā bījāṅkuravadanāditvopapatteḥ /
tathāca dīpāddīpavadbrahmāntarādbrahmāntarotpattiḥ, utpattiśrutyā cānāditvaśrutirneyetyanādyanantabrahmasamanvayāsiddhiriti prāpte mukhyasiddhāntamāha-tāmiti /
brahma na ca jāyate, kāraṇaśūnyatvāt, naraviṣāṇavat, vyatirekeṇa ghaṭavaccetyanumānānugrahādvipakṣecākāraṇakakāryavādaprasaṅgādbrahmānāditvaśrutayo balīyasya iti kāraṇatvaliṅgabādhājjanmaśrutiḥ kāryābhedena vyākhyeyetyanādyanantabrahmasamanvayasiddhiriti siddhāntaphalam /
na hetvasiddhiḥ, kāraṇasyānirūpaṇāt /
tathāhi-kiṃ sanmātrasya brahmaṇaḥ sanmātrameva sāmānyaṃ kāraṇaṃ sadviśeṣo vā asadvā /
na tredhāpītyāha-sanmātraṃ hītyādinā /
dīpastu dīpāntare nimittamityanudāharaṇam /
viyatpavanayorbrahmaṇaśca vibhaktatvāvibhaktatvābhyāṃ kāraṇabhāvābhyāṃ ca vaiṣamyam /
kāraṇatvaliṅgasyāprāmāṇikānavasthā /
tarkeṇāpi bādhamāha-naca vikārebhya ityādinā /
kāraṇasyānabhyupagame yadṛcchāvādaprasaṅgaḥ, anādikāraṇānabhyupagame 'navasthāprasaṅgaḥ, tadabhyupagame brahmavādaprasaṅgaḥ, kāraṇāntarasya pradhānādernirāsāditi bhāvaḥ //9//


END BsCom_2,3.3.9

____________________________________________________________________________________________

START BsCom_2,3.4.10



4 tejo 'dhikaraṇam / sū. 10

tejo 'tas tathā hy āha | BBs_2,3.10 |

chāndogye sanmūlatvaṃ tejasaḥ śrāvitaṃ, taittirīyake tu vāyumūlatvaṃ, tatra tejoyoniṃ prati śrutivipratipattau satyāṃ prāptaṃ tāvadbrahmayonikaṃ teja iti /
kutaḥ /
'sadeva' ityupakramya 'tattejo 'sṛjata' ityupadeśāt /
sarvavijñānapratijñāyāśca brahmaprabhavatve sarvasya saṃbhavāt /
'tajjalān' (chā. 8.7.1) iti cāviśeṣaśruteḥ 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) iti copakramya śrutyantare sarvasyāviśeṣeṇa brahmajatvopadeśāt /
taittirīyake ca 'sa tapastaptvā /
idaṃ sarvamasṛjata /
yadidaṃ kiñca' (tai. 3.6.1) ityaviśeṣaśravaṇāt /
tasmāt 'vāyoragniḥ' iti kramopadeśo draṣṭavyo vāyoranantaramagniḥ saṃbhūta iti /
evaṃ prāpta ucyate- tejo 'to mātariśvano jāyata iti /
kasmāt /
tathāhyāha- 'vāyoragniḥ' iti /
avyavahite hi tejaso brahmajatve satyasati vāyujatve vāyoragniritīyaṃ śrutiḥ kadarthitā syāt /

nanu kramārthaiṣā bhaviṣyatītyuktam /

neti brūmaḥ - 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) iti purastātsaṃbhavatyapādānasyātmanaḥ pañcamīnirdeśātsa, tasyaiva ca saṃbhavaterihādhikārāt, parastādapi ca tadadhikāre 'pṛthivyā oṣadhayaḥ' (tai. 2.1.1) ityapādānapañcamīdarśanādvāyoragnirityapādānapañcamyevaiṣeti gamyate /
apica vāyorūrdhvamagniḥ saṃbhūta iti kalpya upapadārthayogaḥ kḷptastu kārakārthayogo vāyoragni saṃbhūta iti /
tasmādeṣā śrutirvāyuyonitvaṃ tejaso 'vagamayati /

nanvitarāpi śrutirbrahmayonitvaṃ tejaso 'vagamayati 'tattejo 'sṛjata' iti /

na /
tasyāḥ pāramparyajatve 'pyavirodāt /
yadāpi hyākāśaṃ vāyuṃ ca sṛṣṭvā vāyubhāvāpannaṃ brahma tejo 'sṛjateti kalpyate, tadāpi brahmajatvaṃ tejaso na virudhyate /
yathā tasyāḥ śrutaṃ tasyā dadhi tasyā āmikṣetyādi /
darśayati ca brahmaṇo vikārātmanāvastānaṃ 'tadātmānaṃ svayamakuruta' (tai. 2.7.1) iti /
tathāceśvarasmaraṇaṃ bhavati- 'buddirjñānamasaṃmohaḥ' (bha.gī. 10.4) ityādyanukramya 'bhavati bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ' (bha.gī. 10.5) iti /
yadyapi buddhyādayaḥ svakāraṇebhyaḥ pratyakṣaṃ bhavanto dṛśyante tathāpi sarvasya bhāvajātasya sākṣātpraṇāḍyā veśvaravaṃśyatvāt /
etenākramavatsṛṣṭivādinyaḥ śrutayo vyākhyātāḥ /
tāsāṃ sarvathopapatteḥ /
kramavatsṛṣṭivādinīnāṃ tvanyathānupapatteḥ /
pratijñāpi sadvaṃśyatvamātramapekṣate nāvyavahitajanyatvamityavirodhaḥ // 10 //



----------------------

FN: kadarthitā pīḍitā bādhiteti yāvat /
tadadhikāre saṃbhūtyadhikāre /
tasyā dhenoḥ śrutaṃ taptaṃ kṣīraṃ sākṣātkāryaṃ, dadhyādikaṃ tu pāramparyajamityarthaḥ /
dadhisaṃsṛṣṭaṃ kaṭhinakṣīramāmikṣā /
praṇāḍyā paramparayā /



tejo 'tastathāhyāha /
'tattejo 'sṛjata'iti 'vāyoragniḥ'iti ca śrutyorvirodho 'sti na veti saṃdehe sāmānyātsāmānyotpattyasaṃbhave 'pi brahmavāyvoḥ sāmānyostejorūpaviśeṣopādānatvasaṃbhavāttulyabalatayāsti virodha iti pratyudāharaṇena pūrvapakṣaḥ /
sarvatrādhyāyasamāpterekavākyatvāsaṃbhavāsaṃbhavau saṃśayabījam /
pūrvapakṣe śrutīnāṃ virodhādaprāmāṇyaṃ phalaṃ, siddhānte prāmāṇyamityuktaṃ na vismartavyam /
evaṃ pūrvapakṣe kāryamātrasya vivartatvātkalpitasya vāyostejaḥkalpanādhiṣṭhānatvāyogādbrahmaiva tejasa upādānaṃ sarvakāryāṇāṃ brahmaivopādānamityarthe śrutīnāṃ bhūyastvācca tadanurodhādvāyoriti kramārthā pañcamītyavirodha ityekadeśisiddhāntaṃ prāpayati-prāptaṃ tāvadbrahmayonikaṃ teja ityādinā /
śrutīnāṃ virodhamātropanyāsena pūrvapakṣaḥ, apasiddhāntevirodhāttāvadekadeśipakṣa iti jñeyam /
tadubhayamapi mukhyasiddhāntāpekṣayā pūrvapakṣatvena vyavahriyate /
siddhāntayati-evaṃ prāpta iti /
kadarthitā /

bādhitārtheti yāvat /
vāyostejaḥprakṛtitvaṃ pañcamīśrutyā nirdhāritaṃ, naca kalpitasyopādānatvāsaṃbhavaḥ, adhiṣṭhānatvāsaṃbhave 'pi mṛdādivatpariṇāmitvasaṃbhavāt, svatastu brahmaṇaśchāndogye sraṣṭṛtvamātraṃ śrutaṃ nopādānatvam /
naca 'bahu syām'iti kāryābhede kṣaṇiliṅgādupādānatvasiddhiḥ liṅgācchruterbalīyastvena śrutyavirodhena liṅgasya neyatvāt /
nayanaṃ cetthaṃ vāyorbrahmānanyatvādvāyujasyāpi tejaso brahmaprakṛtikatvamaviruddhamiti siddhāntagranthāśayaḥ /
ihādhikārāditi /
vāyoragniḥ saṃbhūta iti vākye saṃbandhādityarthaḥ /
tadadhikāre saṃbhūtyadhikāre /
nirapekṣakārakavibhakterūpapadasāpekṣavibhaktyapekṣayā prabalatvācca na kramārthā pañcamītyāha-apiceti /
ūrdhvamanantaramiti vopapadaṃ vinā pañcamīmātrātkramo na bhātīti kalpya upapadārthayogaḥ /
prakṛtyākhyāpādānakārakaṃ tu nirapekṣapañcamyā bhāti /
viśeṣato 'tra prakaraṇādapādānārthatvaṃ pañcamyāḥ kḷptaṃ kḷptena ca kalpyaṃ sati virodhe bādhyamiti sthitirityarthaḥ /
pāramparyajatvamevāha-yadāpīti /
tasyā dhenoḥ śṛtaṃ taptaṃ kṣīraṃ sākṣātkāryaṃ, dadhyādikaṃ tu pāramparyajamityarthaḥ /
dadhisaṃsṛṣṭaṃ kaṭhinakṣīramāmikṣā /
brahmaṇe vāyubhāve mānamāha-darśayati ceti /
pāramparyajasyāpi tajjatvavyapadeśe smṛtimāha-tathāceti /
antaḥkaraṇādibhyo jāyamānabuddhyādīnāṃ matta evetyavadhāraṇaṃ kathamityāśaṅkyāha-yadyapītyādinā /
pranāḍyā paraṃparayeśvaravaṃśyatvāttajjatvātparamakāraṇāntaranirāsārthamavadhāraṇaṃ yuktamiti śeṣaḥ /

etatpadārthamāha-tāsāmiti /
'tajjalān'ityādyuktaśrutīnāṃ sākṣātpranāḍyā vā brahmajatvamātreṇopapatterityarthaḥ /
akramaśrutīnāṃ balavatkramaśrutyanusāreṇekavākyatvādviyadvāyudvārā tejaḥ-kāraṇe brahmaṇi iti siddham //10//


END BsCom_2,3.4.10

____________________________________________________________________________________________

START BsCom_2,3.5.11



5 abadhikaraṇam / sū. 11

āpaḥ | BBs_2,3.11 |

'atastathāhyāha' ityanuvartate /
āpo 'tastejaso jāyante /
kasmāt /
tathāhyāha- 'tadapo 'sṛjata' iti 'agnerāpaḥ' iti ca vacane nāsti saṃśayaḥ /
tejasastu sṛṣṭiṃ vyākhyāya pṛthivyā vyākhyāsyannapo 'ntariyāmityāpa iti sūtrayāṃbabhūva // 11 //




āpaḥ /
atideśo 'yam /
tathā hyātharvaṇe muṇḍakagranthe 'etasmājjāyate prāṇo manaḥ sarvendriyāṇica /
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī'iti mantre 'pāṃ brahmajatvaṃ śrutam /
'agnerāpaḥ'iti śrutyā tasya virodho 'sti na veti saṃdehe tulyatvādasti virodha iti pūrvapakṣe apāmagnidāhyatvena virodhādagnijatvāsaṃbhavātkramārthā pañcamītyavirodha ityadhikāśaṅkyāmuktejonyāyamatidiśya vyācaṣṭe-ata iti /
pratyakṣavirodhe kathamapāmagnijatvanirṇayaḥ, tatrāha-sati vacana iti /
trivṛtkṛtayoraptejasorvirodhe 'pyagnerāpa iti vacanādatīndriyayostayornāsti virodha iti nirṇīyata ityarthaḥ /
na kevalaṃ śrutyavirodhajñānāyāyamatideśaḥ kintu pañcabhūcatotpattikramanirṇayārthaṃ cetyāha-tejasastviti /
tasmāttejobhāvāpanne brahmaṇi śrutisamanvaya iti siddham //11//


END BsCom_2,3.5.11

____________________________________________________________________________________________

START BsCom_2,3.6.12



6 pṛthivyadhikārādhikaraṇam / sū. 12

pṛthivy adhikārarūpaśabdāntarebhyaḥ | BBs_2,3.12 |

'tā āpa aikṣanta bahvayaḥ syāma prajāyemahīti tā annamasṛjanta' (chā. 6.2.4) iti śrūyate /
tatra saṃśayaḥ - kimanenānnaśabdena vrīhiyavādyabhyavahāryai caudanādyucyate kiṃ vā pṛthivīti /
tatra prāptaṃ tāvadvrīhiyavādyodanādi vā parigrahītavyamiti /
tatra hyannaśabdaḥ prasiddho loke vākyaśeṣo 'pyetamarthamupodvalayati /
'tasmādyatra kvaca varṣati tadeva bhūyiṣṭamannaṃ bhavatīti' /
vrīhiyavādyeva hi sati varṣaṇe bahu bhavati na pṛthivīti /
evaṃ prāpte brūmaḥ pṛthivyeveyamannaśabdenādbhyo jāyamānā vivakṣyata iti /
kasmāt /
adhikārādrūpācchabdāntarācca /
adhikārastāvat- 'tattejo 'sṛjata' 'tadapo 'sṛjata' iti mahābhūtaviṣayo vartate /
tatra kramaprāptāṃ pṛthivīṃ mahābhūtaṃ vilaṅghya nākasmādvrīhyādiparigraho nyāyyaḥ /
tathā rūpamapi vākyaśeṣe pṛthivyanuguṇaṃ dṛśyate 'yatkṛṣṇaṃ tadannasya' iti /
nahyodanāderabhyavahāryasya kṛṣṇatvaniyamo 'sti /
nāpi vrīhyādīnām /

nanu pṛthivyā api naiva kṛṣṇatvaniyamo 'sti payaḥpāṇḍurasyāṅgārarohitasya ca kṣetrasya darśanāt /

nāyaṃ doṣaḥ /
bāhulyāpekṣatvāt /
bhūyiṣṭhaṃ hi pṛthivyāḥ kṛṣṇaṃ rūpaṃ na tathā śvetarohite /
paurāṇikā api pṛthivīcchāyāṃ śarvarīmupadiśanti /
sā ca kṛṣṇābhāsetyataḥ kṛṣṇaṃ rūpaṃ pṛthivyā iti śliṣyate /
śrutyantaramapi samānādhikāramadbhyaḥ pṛthivīti bhavati /
'tadyadapāṃ śara āsīttatsamahanyata sā pṛthivyabhavat' (bṛ. 1.2.2) iti ca /
pṛthivyāstu vrīhyāderutpattiṃ darśayati- 'pṛthivyā oṣadhaya oṣadhībhyo 'nnam' iti ca /
evamadhikārādiṣu pṛthivyāḥ pratipādakeṣu satsu kuto vrīhyādipratipattiḥ /
prasiddhirapyadhikārādibhireva bādhyate /
vākyaśeṣo 'pi pārthivatvādannādyasya taddvāreṇa pṛthivyā evādbhyaḥ prabhavatvaṃ sūcayatīti draṣṭavyam /
tasmātpṛthivīyamannaśabdeti // 12 //



----------------------

FN: tattatra sṛṣṭikāle yadapāṃ śaraḥmaṇḍavadghanībhāva āsītsa eva samahanyata kaṭhinaḥ saṃghāto 'bhūt /



pṛthivyadhikārarūpaśabdāntarebhyaḥ /
viṣayamuktvānnaśabdamahābhūtaprakaraṇābhyāṃ saṃśayamāha-tā iti /
abhyavahāryaṃ bhakṣyam /
atra śrutau yadyannamodanādikaṃ tadā 'adbhyaḥ pṛthivī'iti śrutyā virodhaḥ, yadi pṛthivī tadā na virodha iti phalaṃ bodhyam /
atpṛthivyoḥ kāryakāraṇabhāvādadhikaraṇasaṃgatiḥ /
annaśrutivṛṣṭibhavanatvaliṅgābhyāṃ pūrvapakṣaḥ /
tadeva tatraiveti śrutyarthaḥ /
tathāca kvacidannaṃ kvacidadbhayaḥ pṛthivī tato 'nnamiti virodhānnaikavākyateti prāpte siddhāntayati-evaṃ prāpta iti /
adhikāraḥ prakaraṇam /
rūpaṃ liṅgam /
payaḥ kṣīraṃ tadvatpāṇḍuraṃ śvetam, aṅgāravadrohitaṃ raktam /
śabdāntaraśabditaṃ sthānaṃ vyācaṣṭe-śrutyantaramapīti /
abānantaryaṃ pṛthivyāḥ sthānaṃ śrutyantarasiddhaṃ tenāpyannasya pṛthivītvamityarthaḥ /
tattatra sṛṣṭikāle yadapāṃ śaraḥ yo maṇḍavaddhanībhāva āsītsa eva samahanyata kaṭhinaḥ saṃghāto 'bhūt sāpāṃ kaṭhinā pariṇatiḥ pṛthivyabhavaditi śrutyarthaḥ /
vrīhyādyannasargaḥ kasminsthāna iti vivakṣāyāmāha-pṛthivyāstviti /
pañcamīyam /
vṛṣṭibhavatvaliṅgasahitānnaśruteḥ kathaṃ prakaraṇaliṅgasthānairbādha ityāśaṅkyāha-vākyaśeṣo 'pīti /
prabaladurbalapramāṇasaṃnipāte bahūnāṃ durbalānāmatyantabādhādvaraṃ prabalapramāṇasyālpabādhena kathañcinnayanamiti nyāyena śrutiliṅgayorannamātraniṣṭhatvaṃ bādhitvānnānannātmakapṛthivīniṣṭhatvaṃ nīyate /
tābhyāmannamātragrahe prakaraṇādīnāṃ pṛthivīmātraviṣayāṇāmatyantabādhāpatteriti bhāvaḥ /
annasya vṛṣṭijatvoktidvārā pṛthivyā abjanyatvaṃ sūcyate /
pṛthivyabjā, pṛthivītvāt, annavadityanumānādityakṣarārthaḥ /
evaṃ tittiriśrutyanusāreṇa chandogaśruternayanādaviruddho bhūtasṛṣṭiśrutīnāṃ brahmaṇi samanvaya iti siddham //12//


END BsCom_2,3.6.12

____________________________________________________________________________________________

START BsCom_2,3.7.13



7 tadabhidhyānādhikaraṇam / sū. 13

tadabhidhyānād eva tu talliṅgāt saḥ | BBs_2,3.13 |

kimimāni viyadādīni bhūtāni svayameva svavikārānsṛjantyāhosvatparameśvara eva tena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti saṃdehe sati prāptaṃ tāvatsvayameva sṛjantīti /
kutaḥ /
'ākāśādvāyurvāyoragniḥ' ityādisvātantryaśravaṇāt /

nanvacetanānāṃ svatantrāṇāṃ pravṛttiḥ pratiṣiddhā /

naiṣa doṣaḥ /
'tatteja aikṣata tā āpa aikṣanta' (chā. 6.2.4) iti ca bhūtānāmapi cetanatvaśravaṇāditi /
evaṃ prāpte 'bhidhīyate- sa eva parameśvarastena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti /
kutaḥ /
talliṅgāt /
tathāhi śāstram- 'yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayati' (bṛ. 3.7.3) ityevañjātīyakaṃ sādhyakṣāṇameva bhūtānāṃ pravṛttiṃ darśayati /
tathā so 'kāmayata bahu syāṃ prajāyeya iti prastutya 'sacca tyaccābhavat /
tadātmānaṃ svayamakuruta' (tai. 2.6.1) iti ca tasyaiva ca sarvātmabhāvaṃ darśayati /

yattvīkṣaṇaśravaṇamaptejasostatparameśvarāveśavaśādeva draṣṭavyam 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) itīkṣitrantarapratiṣedhāt, prakṛtatvācca sata īkṣituḥ 'tadaikṣata bahu syāṃ prajāyeya' ityatra // 13 //



----------------------

FN: parameśvarasyāntaryāmibhāvenāveśaḥ saṃbandhastadvaśādbhūteṣvīkṣaṇaṃ śravaṇaṃ naitāvatā teṣāṃ cetanatvaṃ svātantryaṃ vetyarthaḥ /



saṃprati tāni bhūtānyāśrityāśrayāśrayibhāvasaṃgatyā teṣāṃ svātantryamāśaṅkya niṣedhati-tadabhidhyānādeva tu talliṅgātsaḥ /
uktabhūtānyāśritya saṃśayapūrvapakṣau darśayati-kimimānītyādinā /
saṃśayabījānuktau pūrvottarapakṣayuktayo bījamiti jñeyam /
nanvatra bhūtānāṃ kiṃ svātantryeṇopādānatvamāśaṅkyate kartṛtvaṃ vā /
nādyaḥ, 'racanānupapatteḥ'ityādinyāyavirodhāditi śaṅkate-nanviti /
na dvitīyaḥ, acetanatvāditi bhāvaḥ /
yathā manuṣyādiśabdaistattaddehābhimānino jīvā ucyante tathā 'ākāśādvāyuḥ'ityādiśrutāvākāśādiśabdaistattadbhūtābhimānidevatā ucyante, tāsāṃ svakārye vāyvādau kartṛtvasaṃbhavānnirapekṣanimittatvaṃ pañcamyarthaḥ /
evaṃ 'tadātmānaṃ svayamakuruta'iti śrutau svayamiti viśeṣaṇādbrahmaṇo 'nyānapekṣasarvakartṛtvasaṃbhavānnirapekṣanimittatvaṃ śrutam /
tathāca mithonirapekṣeśvarabhūtakartṛśrutyorvirodhānna brahmaṇi samanvaya iti saphalaṃ pūrvapakṣamāha-naiṣa doṣa iti /
bhūtānāṃ tadabhimānidevatānāmityarthaḥ /
yathā ākāśādibhāvāpannabrahmaṇaḥ sarvopādānatvaṃ tathā tadabhimānidevatājīvabhāvamāpannabrahmaṇaḥ kartṛtvamiti paramparayā īśvarakartṛtvaśrutyavirodhaḥ /
svayamiti viśeṣaṇamīśvarāntaranirāsārthaṃ na jīvabhāvāpekṣānirāsārthamityekadeśisiddhānta ūhanīyaḥ /
mukhyasiddhāntamāha-evaṃ prāpta iti /
ākāśādiśabdairna devatālakṣaṇā mukhyārthe bādhakābhāvāt pañcamyaśca prakṛtitvārthāstatra rūḍhataratvāt, tathā cācetanānāṃ bhūtānāṃ kartṛtvameva nāsti, kuta īśvarānapekṣakartṛtvam /
yadyapi devatānāṃ kartṛtvaṃ saṃbhavati tathāpīśvaraniyamyatvaśravaṇāccetanānāmapi na svātantryaṃ, kimu vācyamacetanānāṃ bhūtānāṃ na svātantryamiti matvoktam-talliṅgāditi /
tattadacetanātmanāvasthitasya brahmaṇa upādānatve 'pi jīvavyāvṛtteśvaratvākāreṇaiva sākṣātsarvakartṛtvaṃ na jīvatvadvārā tasya sarvaniyantṛtvālliṅgādityarthaḥ /
prakaraṇācca sākṣātsarvakartṛtvamityāha-tatheti /
pūrvoktamanūdya nirasyati-yattviti /
parameśvarasyāntaryāmibhāvenāveśaḥ saṃbandhastadvaśādbhūteṣvīkṣaṇaśravaṇaṃ naitāvatā teṣāṃ cetanatvaṃ svātantryaṃ vetyarthaḥ /
anena 'tadabhidhyānāt'iti padaṃ vyākhyātam /
itthaṃ sūtrayojanā-sa īśvarastattadātmanā sthito 'pi sākṣādeva sarvakartā tasyāntaryāmitvaliṅgāt /
jīvatvadvārā kartṛtvaṃ nāma jīvasyaiva kartṛtvamityantaryāmiṇaḥ kartṛtvāsiddherantaryāmitvāyogāttadabhidhyānādīśvarekṣaṇādeva bhūteṣu śrutekṣaṇopapatteśceti /
tatteja aikṣateti śruta īkṣitā paramātmaivetyatra śrutyantaraṃ prakaraṇaṃ cāha-nānya iti /
tasmādīśvarapadārthalopaprasaṅgeneśvarādanyasya svātantryābhāvānneśvarakartṛtvaśruterbhūtaśrutyā virodha iti siddham //13//


END BsCom_2,3.7.13

____________________________________________________________________________________________

START BsCom_2,3.8.14



8 viparyayādhikaraṇam / sū. 14

viparyayeṇa tu kramo 'ta upapadyate ca | BBs_2,3.14 |

bhūtānāmutpattikramaścintitaḥ /
athedānīmapyayakramaścintyate /
kimaniyatena krameṇāpyaya utpattikrameṇāthavā tadviparīteneti /
trayo 'pi cotpattisthitipralayā bhūtānāṃ brahmāyattāḥ śrūyante- 'yato vā imāni bhūtāni jāyante /
yena jātāni jīvanti yatprayantyabhisaṃviśanti' (tai. 3.1.1) iti /
tatrāniyamo 'viśeṣāditi prāptam /
athavotpatteḥ kramasya śrutatvāpralayasyāpi kramākāṅkṣiṇaḥ sa eva kramaḥ syāditi /
evaṃ prāptaṃ tato brūmaḥ viparyayeṇa tu pralayakramo 'ta utpattikramādbhavitumarhati /
tathāhi loke dṛśyate yena krameṇa sopānamārūḍhastato viparītena krameṇāvarohatīti /
apica dṛśyate mṛdo jātaṃ ghaṭaśarāvādyapyayakāle mṛdbhāvamapyetyadbhyaśca jātaṃ himakarakādyabbhāvamapyetīti /
ataścopapadyata etat /
yadpṛthivyadbhyo jātā satī sthitikālavyatikrāntāvapo 'pīyādāpaśca tejaso jātāḥ satyastejo 'pīyuḥ /
evaṃ krameṇa sūkṣmaṃ sūkṣmataraṃ cānantaramanantaraṃ kāraṇamapītya sarvaṃ kāryajātaṃ paramakāraṇaṃ paramasūkṣmaṃ ca brahmāpyetīti veditavyam /
nahi svakāraṇavyatikrameṇa kāraṇakāraṇe kāryāpyayo nyāyyaḥ /
smṛtāvapyutpattikramaviparyayeṇaivāpyayakramastatra tatra darśitaḥ - 'jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate /
jyotiṣyāpaḥ pralīyante jyotirvāyau pralīyate' ityevamādau /
utpattikramastūtpattāveva śrutatvānnāpyaye bhavitumarhati /
nacāsāvayogyatvādapyayenākāṅkṣyate /
nahi kārye dhriyamāṇe kāraṇasyāpyayo yuktaḥ kāraṇāpyaye kāryasyāvasthānānupapatteḥ /
kāryāpyaye tu kāraṇasyāvasthānaṃ yuktaṃ mṛdādiṣvevaṃ dṛṣṭatvāt // 14 //



----------------------

FN: krameṇa paramparayā /



viparyayeṇa tu /
yadyapyatra śrutivirodho na parihriyata ityasaṃgatistathāpyutpattikrame nirūpite layakramo buddhistho vicāryata iti prāsaṅgikyāveva pādāvāntarasaṃgatī iti matvāha-bhūtānāmiti /
atrotpattikramādviparītakramanirṇayātsiddhānte bhūtānāṃ prātilemyena layadhyānapūrvakaṃ pratyagbrahmaṇi manaḥsamādhānaṃ phalaṃ, pūrvapakṣe tu kāraṇanāśe sati kāryanāśa iti sarvalayādhārabrahmāsiddheruktasamādhyasiddhiriti bhedaḥ /
sati mahābhūtānāṃ laye kramacintā sa eva nāstīti kecittānpratyāha-trayo 'pīti /
aniyama ityanāsthayoktaṃ śrautasya pralayasya kramākāṅkṣāyāṃ śrauta utpattikrama eva grāhyaḥ, śrautatvenāntaraṅgatvādityevaṃ pūrvapakṣaḥ /
sati kāraṇe kāryaṃ naśyatīti loke dṛśyate /
tathāca śrauto 'pyutpattikramo laye na gṛhyate kintu laukikakrama eva gṛhyate śruterlokadṛṣṭapadārthabodhādhīnatvena śrautādapi laukikasyāntaraṅgatvādyogyatvācca /
kāraṇameva hi kāryasya svarūpamiti tadananyatvanyāyena sthāpitam /
na hi svarūpanāśe kāryasya kṣaṇamapi sthitiryuktā tasmādayogya utpattikramo layasya na grāhyaḥ laukikakramāvarodhena nirākāṅkṣātvāditi siddhāntayati-tato brūma ityādinā /
krameṇa paramparayā sarvakāryalayādhāratvaṃ brahmaṇaḥ kimityāśrīyate, sākṣādeva tatkiṃ na syādityata āha-nahi svakāraṇavyatikrameṇeti /
ghaṭanāśe mṛdanupalabdhiprasaṅgādityarthaḥ /
'vāyuśca līyate vyomni taccāvyakte pralīyate'iti smṛtiśeṣa ādipadārthaḥ /
'yogyatādhīnaḥ saṃbandhaḥ'iti nyāyādayogyakrabādha iti siddham //14//


END BsCom_2,3.8.14

____________________________________________________________________________________________

START BsCom_2,3.9.15



9 antarāvijñānādhikaraṇam / sū. 15

antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt | BBs_2,3.15 |

bhūtānāmutpattipralayāvanulomapratilomakramābhyāṃ bhavata ityuktam /
ātmādirutpattiḥ pralayaścātmānta ityapyuktam /
sendriyasya tu manaso buddheśca sadbhāvaḥ prasiddhaḥ śrutismṛtyoḥ /
'buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca /
indriyāṇi hayānāhuḥ' (kaṭha. 3.3) ityādiliṅgebhyaḥ /
tayorapi kasmiścidantarāle krameṇotpattipralayāvupasaṃgrāhyau, sarvasya vastujātasya brahmajatvābhyupagamāt /
apicātharvaṇa utpattiprakaraṇe bhūtānāmātmanaścāntarāle karaṇānyanukramyante /
'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇaḍa. 2.1.3) iti /
tasmātpūrvoktotpattipralayakramabhaṅgaprasaṅgo bhūtānāmiti cet /

na /
aviśeṣāt /
yadi tāvadbhautikāni karaṇāni tato bhūtotpattipralayābhyāmevaiṣāmutpattipralayau bhavata iti naitayoḥ kramāntaraṃ mṛgyam /
bhavati ca bhautikatve liṅgaṃ karaṇānām /
'annamayaṃ hi somya mana oṣadhayaḥ prāṇastejomayī vāk' (chā. 6.5.4) ityevajātīyakam /
vyapadeśo 'pi kvacidbhūtānāṃ karaṇānāṃ ca brāhmaṇaparivrājakanyāyena netavyaḥ /
atha tvabhautikāni karaṇāni tathāpi bhūtotpattikramo na karaṇairviśeṣyate prathamaṃ karaṇānyutpadyante caramaṃ bhūtāni prathamaṃ vā bhūtānyutpadyante caramaṃ vā karaṇānīti /
ātharvaṇe tu samāmnāyakramamātraṃ karaṇānāṃ bhūtānāṃ ca /
na tatrotpattikrama ucyate /
tathānyatrāpi pṛthageva bhūtakramātkaraṇakrama āmnāyate- 'prajāpatirvā idamagra āsītsa ātmānamaikṣata sa mano 'sṛjata tanmana evāsīttadātmānamaikṣata tadvācamasṛjata' ityādinā /
tasmānnāsti bhūtotpattikramasya bhaṅgaḥ // 15 //



----------------------

FN: anyaparāḥ śabdā liṅgānītyucyante /

idaṃ sthūlamutpatteḥ prāk prajāpatiḥ sūtrātmā āsīt /



antarāviśeṣāt /
uktabhūtotpattilayakramamupajīvya sa kiṃ karaṇotpattikrameṇa virudhyate na veti karaṇānāmabhautikatvabhautikatvābhyāṃ saṃdehe vṛttānuvādapūrvakaṃ pūrvapakṣamāha-bhūtānāmityādinā /
karaṇānyeva na santīti vadantaṃ pratyāha-sendriyasyeti /
'manasastu parā buddhiryo buddheḥ paratastu saḥ', 'śrotrādīnīndriyāṇyanye'iti smṛtirdraṣṭavyā /
anyaparāḥ śabdāḥ liṅgānītyucyante /
karaṇānāṃ kramākāṅkṣāmāha-tayoriti /
ākāṅkṣāyāṃśrutisiddhaḥ kramo grāhya ityāha-apiceti /
vijñāyate 'neneti vijñānaṃ sendriyā buddhiḥ /
ātmano bhūtānāṃ cāntarā madhye talliṅgātsṛṣṭivākyāt 'etasmājjāyate prāṇo manaḥ'ityādirūpādvijñānamanasī anukramyete /
tathāca karaṇakrameṇa pūrvoktakramabhaṅga iti śaṅkāsūtrāṃśārthaḥ /
naca karaṇānāṃ bhautikatvādbhūtānantaryamiti vācyaṃ, teṣāṃ bhautikatve mānābhāvāt /
tathā cātmanaḥ prathamamākāśasya janma paścādvāyorityuktakramasyātmanaḥ karaṇāni tato bhūtānīti krameṇa virodha iti tittiryatharvaṇaśrutyorvirodhānna brahmaṇi samanvaya iti pūrvapakṣaphalam /
siddhāntayati-neti /
'ātmana ākāśaḥ'ityādi tittiriśrutau pañcamyāḥ kāryakāraṇabhāvenārthataḥ kramo bhāti /
na tasyātharvaṇapāṭhena bādhaḥ arthakramavirodhikramaviśeṣasyāśruteḥ pāṭhakramasyārthakramadhīśeṣasya śeṣibādhakatvāyogāditaḥ śrutyarthakramāvirodhena pāṭhasya neyatvādbhūtānantaryaṃ karaṇānāmityarthaḥ /
kiñca bhautikatvātteṣāṃ tadānantaryamityāha-yadīti /
naca prāṇasyābvikāratvāyogādannamayamityādimayaṭo na vikārārthateti vācyaṃ, karaṇānāṃ vibhaktatvena kāryatayā kāraṇākāṅkṣāyāmannamayamityādiśruterākāṅkṣitoktyarthamasati bādhake mayaṭo vikārārthatāyā yuktatvāt /
prācuryārthatve tvanākāṅkṣitoktiprasaṅgācchrutyaiva tejobannaprāśena vākprāṇamanasāṃ vṛddhistadabhāve tannāśa iti vikāratvasya darśitatvānna vivādāvasaraḥ /
yadvā sthūlabhūtādhīnā teṣāṃ vṛddhirvikāro mayaḍarthaḥ śrūyamāṇo bhautikatve liṅgaṃ prāṇendriyamanāṃsi bhautikāni bhūtādhīnavṛddhimattvāddehavaditi bhāvaḥ /
nanu teṣāṃ bhautikatve kathamātharvaṇe pṛthak tajjanmakathanaṃ bhūtajanmoktyaiva tajjanmasiddherityata āha-vyapadeśo 'pīti /
prauḍhavādena teṣāmabhautikatvamupetyāpi śrutyavirodhamāha-atha tviti /
karaṇānāṃ bhūtānāṃ ca pūrvāparatve mānābhāvānnoktabhūtakramabhaṅgaḥ /
na cātharvaṇavākyaṃ mānaṃ pāṭhamātratvādityarthaḥ /
tarhi kathaṃ kramanirṇayaḥ, tatrāha-tatheti /
idaṃ sthūlamutpatteḥ prāk prajāpatiḥ sūtrātmāsīt atra sūkṣmabhūtātmakaprajāpattisargaḥ prathamastato manaādisarga iti kramo bhātīti bhāvaḥ /
evañca bhūtakaraṇotpattiśrutyoravirodhādbrahmaṇi samanvayasiddhiriti siddhāntaphalaṃ nigamayati-tasmāditi //15//


END BsCom_2,3.9.15

____________________________________________________________________________________________

START BsCom_2,3.10.16



10 carācaravyapāśrayādhikaraṇam / sū. 16

carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt | BBs_2,3.16 |

sto jīvasyāpyutpattipralayau, jāto devadatto mṛto devadatta ityevajātīyakāllaukikavyapadeśāt jātakarmādisaṃskāravidhānācceti syātkasyacdbhrāntistāmapanudāmaḥ /
na jīvasyotpattipralayau staḥ, śāstraphalasaṃbandhopapatteḥ /
śarīrānuvināśini hi jīve śarīrāntakagateṣṭāniṣṭaprāptiparihārārthau vidhipratiṣedhāvanartakau syātām /
śrūyate ca- 'jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyate' (chā. 6.11.3) iti /

nanu laukiko janmamaraṇavyapadeśo jīvasya darśitaḥ /

satyaṃ darśitaḥ /
bhāktastveṣa jīvasya janmamaraṇavyapadeśaḥ /

kimāśrayaḥ punarayaṃ mukhyo yadapekṣayā bhākta iti /

ucyate- carācaravyapāśrayaḥ /
sthāvarajaṅgamaśarīraviṣayau janmamaraṇaśabdau /
sthāvarajaṅgamāni hi bhūtāni jāyante ca mriyante cātastadviṣayau janmamaraṇaśabdau mukhyau santau tatsthe jīvātmanyupacaryate, tadbhāvabhāvitvāt /
śarīraprādurbhāvatirobhāvayorhi satorjanmamaraṇaśabdau bhavato nāsatoḥ /
nahi śarīrasaṃbandhādanyatra jīvo jāto mṛto vā kenacillakṣyate /
'sa vā ayaṃ puruṣo jāyamānaḥ śarīramabhisaṃpadyamānaḥ sa utkrāman mriyamāṇaḥ (bṛ. 4.3.8) iti ca śarīrasaṃyogaviyoganimittāveva janmamaraṇaśabdau darśayati /
jātakarmādividhānamapi dehaprādurbhāvāpekṣameva draṣṭavyam /
abhāvājjīvaprādurbhāvasya /
jīvasya parasmādātmana utpattirviyadādīnāmivāsti nāsti vetyetaduttareṇa sūtreṇa vakṣyati /
dehāśrayau tāvajjīvasya sthūlāvutpattipralayau na sta ityetadanena sūtreṇāvocat // 16 //



----------------------

FN: jīvāpetaṃ jīvena tyaktamidaṃ śarīram /



carācarabhāvitvāt /
evaṃ tāvattatpadavācyakāraṇanirṇayāya bhūtaśrutīnāṃ virodho nirastaḥ idānīmā pādamāptestvaṃpadārthaśuddhyai jīvaśrutīnāṃ virodho nirasyate /
iha jīvo 'na jāyate mriyate'ityādiśruterjāteṣṭiśrāddhaśāstreṇa virodho 'sti na veti saṃdehe virodho 'stīti prāpte laukikajanmādivyapadeśasahāyājjāteṣṭyādiśāstreṇa jīvājatvādiśrutirbādhyata iti pūrvapakṣayati-sta iti /
tathāca karaṇotpattikrameṇa bhūtakramasya bādhābhāve 'pi jīvotpattikrameṇa bādhaḥ syāditi pratyudāharaṇasaṃgatiḥ /
pūrvapakṣe jīvabrahmaikyāsiddhiḥ, siddhānte tatsiddhiriti bhedaḥ /
cetanajanmādyuddeśena cetanasya tasya janmāntarīyaphalasādhanaṃ jātakarmādisaṃskāro vidhīyate /
tathā coddeśyavidheyayormithovirodhe sati 'vidheyāvirodhenoddeśyaṃ neyam'iti nyāyājjanmādikaṃ dehopādhikaṃ na svata iti siddhāntayati-tāmityādinā /
jīvāpetaṃ jīvena tyaktamidaṃ śarīram /
janmādivyapadeśaścarācaradehaviṣayo mukhyaḥ /
jīve tu bhākto gauṇa aupādhikajanmādiviṣayaḥ syādupādhijanmabhāve bhāvādasatyabhāvāditi sūtrārthaḥ /
jīvasyaupādhikajanmamṛtyau śrutimapyāha-sa vā iti /
jāyamānapadārthamāha-śarīramiti /
mriyamāṇatvaṃ vyācaṣṭe-utkrāmanniti /
nanūttaratra jīvasya janmādi nirasyate, atrāpi tannirāse punaruktirityāśaṅkyāha-jīvasyeti /
tadevaṃ jāteṣṭyādiśāstrasyaupādhikajanmādiviṣayatvānna jīvādyajanyatvaśrutivirodha iti siddham //16//


END BsCom_2,3.10.16

____________________________________________________________________________________________

START BsCom_2,3.11.17



11 ātmādhiraṇam / sū. 17

nātmā śruter nityatvāc ca tābhyaḥ | BBs_2,3.17 |

astyātmā jīvākhyaḥ śarīrendriyapañjarādhyakṣaḥ karmaphalasaṃbandhī /
sa kiṃ vyomādivadutpadyate brahmaṇa āhosvidbrahmavadeva notpadyata iti śrutivipratipatterviśayaḥ /
kāsucicchrutiṣvagnivisphuliṅgādinidarśanairjīvātmanaḥ parasmādbrahmaṇa utpattirāmnāyate, kāsucittvavikṛtasya parasya brahmaṇaḥ kāryapraveśena jīvabhāvo vijñāyate nacotpattirāmnāyata iti /
tatra prāptaṃ tāvadutpadyate jīva iti /
kutaḥ /
pratijñānuparodhādeva /
ekasminvidite sarvamidaṃ viditam itīyaṃ pratijñā sarvasya vastujātasya brahmaprabhavatve sati noparudhyeta /
tattvāntaratve tu jīvasya pratijñeyamuparudhyeta /
nacāvikṛtaḥ paramātmaiva jīva iti śakyate vijñātuṃ, lakṣaṇabhedāt /
apahṛtapāpmatvādidharmako hi paramātmā, tadviparīto hi jīvaḥ /
vibhāgāccāsya vikāratvasiddhiḥ /
yāvānhyākāśādiḥ pravibhaktaḥ sa sarvo vikārastasya cākāśāderutpattiḥ samadhigatā /
jīvātmāpi puṇyāpuṇyakarmā sukhaduḥkhayukpratiśarīraṃ pravibhakta iti tasyāpi prapañcotpattyavasara utpattirbhavitumarhati /
apica 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevāsmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) iti prāṇāderbhogyajātasya sṛṣṭiṃ śiṣṭvā 'sarva eva ātmano vyuccaranti' iti bhoktṛṇīmātmanāṃ pṛthaksṛṣṭiṃ śāsti /
'yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ /
tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti' (muṇḍa. 2.1.1) iti ca jīvātmanāmutpattipralayāvucyete /
sarūpavacanāt,

jīvātmāno hi paramātmanā sarūpā bhavanti caitanyayogāt /
naca kvacidaśravaṇamanyatra śrutaṃ vārayitumarhati /
śrutyantaragatasyāpyaviruddhasyādhikasyārthasya sarvatropasaṃhartavyatvāt /
praveśaśrutirapyevaṃ sati vikārabhāvāpattyaiva vyākhyātavyā, 'tadātmānaṃ svayamakuruta' ityādivat /
tasmādutpadyate jīva iti /
evaṃ prāpte brūmaḥ - nātmā jīva utpadyata iti /
kasmāt /
aśruteḥ /
nahyasyotpattiprakaraṇe śravaṇamasti bhūyaḥsu pradeśeṣu /

nanu kvacidaśravaṇamanyatra śrutaṃ na vārayitītyuktam /

satyamuktam /
utpattireva tvasya na saṃbhavatīti vadāmaḥ /
kasmāt /
nityatvācca tābhyaḥ /
caśabdādajatvādibhyaśca /
nityatvaṃ hyasya śrutibhyo 'vagamyate tathājatvamavikāritvamavikṛtasyaiva brahmaṇo jīvātmanāvasthānaṃ brahmātmanā ceti /
nacaivaṃrūpasyotpattirupapadyate /
tāḥ kāḥ śrutayaḥ /
'na jīvo mriyate' (chā. 6.11.3), 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.22), 'na jāyate mriyate vā vipaścit' (kaṭhaṃ 2.18), 'ajo nityaḥ śāśvato 'yaṃ purāṇaḥ' (kaṭha. 2.18). 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6.1), 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sa eṣa iha praviṣṭa ā nakhāgrebhyaḥ' (bṛ. 1.4.7), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.19), 'ayamātmā brahma sarvānubhūḥ' (bṛ. 2.5.19) ityevamādyā nityatvavādinyaḥ satyo jīvasyotpattiṃ pratibadhnanti /

nanu pravibhaktatvādvikāro vikāratvāccotpadyata ityuktam /

atrocyate- nāsya pravibhāgaḥ svato 'sti /
'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti śruteḥ /
buddhyādyapādhinimittaṃ tvasya pravibhāgapratibhānamākāśasyeva ghaṭādisaṃbandhanimittam /
tathāca śāstram- 'sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' (bṛ. 4.4.5) ityevamādi brahmaṇa evāvikṛtasya sato 'pyekasyānekabuddhyādimayatvaṃ darśayati /
tanmayatvaṃ cāsya viviktasvarūpānabhivyaktyā taduparaktasvarūpatvaṃ strīmayo jālma ityādivaddraṣṭavyam /
yadapi kvacidasyotpattipralayaśravaṇaṃ tadapyata evopādhisaṃbandhānnetavyam /
upādhyutpattyāsyotpattistatpralayena ca pralaya iti /
tathāca darśayati- 'prajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṃjñāsti' (bṛ. 4.5.13) iti /
tathopādhipralaya evāyaṃ nātmavilaya ityetadapyatraiva 'mā bhagavānmohāntamāpīpadanna vā ahamimaṃ vijānāmi na pretya saṃjñāsti' iti praśnapūrvakaṃ pratipādayati- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' (bṛ. 4.5.14) iti /
pratijñānuparodho 'pyavikṛtasyaiva brahmaṇo jīvabhāvābhyupagamāt /
lakṣaṇabhedo 'pyanayorupādhinimitta eva /
'ata ūrdhvaṃ vimokṣāyaiva brūhi' (bṛ. 4.3.15) iti ca prakṛtasyaiva vijñānamayasyātmanaḥ sarvasaṃsāradharmapratyākhyānena paramātmabhāvapratipādanāt /
tasmānaivātmotpadyate pravilīyate ceti // 17 //



----------------------

FN: uparodho bādhaḥ /
sarūpaśabdo jīvavācīti śeṣaḥ /
jālmaḥ kāmajaḍaḥ /
sa yathā strīparatantraḥ strīmayo vpadiśyate /
etebhyo dehātmanā pariṇatebhyo bhūtebhyaḥ sāmyenotthāya janitvā tānyeva līyamānānyanu paścādvinaśyati /
mohaṃ mohakaraṃ vākyam /



nātmāśruternityatvācca tābhyaḥ /
agnervisphuliṅgavadetasmāparamātmanaḥ sarve jīvātmāno vyuccaranti ityādijīvotpattiśrutīnāṃ 'sa eṣa iha praviṣṭa ānakhāgrebhyaḥ' 'aja ātmā'ityādyanutpattiśrutīnāṃ ca mithovirodhātsaṃśaye mā bhūtāṃ dehajanmanāśayorjīvajanmanāśau, dehāntarabhogyasvargādihetuvidhyādyasaṃbhavāt, kalpādyantayornabhasa iva jīvasya tau kiṃ na syātāṃ tatsaṃbhavāditi pratyudāharaṇena pūrvapakṣamāha-tatra prāptaṃ tāvaditi /
phalaṃ pūrvavat /
uparodho bādhaḥ /
nanvavikṛtaṃ brahmaivātra praviṣṭaṃ jīvo na tattvāntaramiti pratijñāsiddhiḥ, tatrāha-naceti /
jīvaḥ parasmādbhinnaḥ, viruddhadharmavattvādbhinnasyāvikāratve pratijñābādha iti tarkopetavibhaktatvaliṅgānugṛhītotpattiśruterbalīyastvātpraveśaśrutirjīvarūpavikārātmanā praviṣṭa īśvara iti vyākhyeyeti samudāyārthaḥ /
sarūpeti /
dṛṣṭāntaśruterbhāvā jīvā iti niścīyate /
nanu 'ātmana ākāśaḥ saṃbhūtaḥ'ityādau jīvasyotpattyaśravaṇādanupattiḥ, tatrāha-na ceti /
evaṃ vikāratve sati vikāraprapañcātmanā svātmānamakurutetivadvikārajīvātmanā praveśa ityarthaḥ /
ajatvādiśrutiḥ kalpamadhye jīvasyānutpattyādiviṣayā, tattvamasīti śrutiśca mṛda, ghaṭa ityabhedavākyavadvyākhyeyeti prāpte siddhāntayati-evamiti /
dharmivatsatyo vibhāgo heturaupādhiko vā /
nādyaḥ, asiddherityāha-atrocyate nāsyeti /
dvitīye jīvasya na svato vikāratvasiddhiḥ, aprayojakatvādityāha-buddhyādīti /
aupādhikabhede mānamāha-tathāceti /
mayaṭo vikārārthatvamāśaṅkyāha-tanmayatvaṃ ceti /
jālmaḥ kāmajaḍaḥ strīparatantraḥ /
strīmaya itivajjīvasya svarūpājñānādbuddhyādiparatantratvena bhedakartṛtvādibhāktvātprācuryārthe mayaṭprayoga ityarthaḥ /
liṅgaṃ nirasya tadanugrāhyaśrutergatimāha-yadapīti /
jīvasyaupādhikajanmanāśayoḥ śrutimāha-tatheti /
etebhyo dehātmana pariṇatebhyo bhūtebhyaḥ sāmyenotthāya janitvā tānyeva līyamānānyanu paścādvinaśyati /
pretyaupādhikamaraṇānantaraṃ saṃjñā nāstītyarthaḥ /
nanu prajñānaghanaḥ, saṃjñā nāstīti ca viruddhamityata āha-tatheti /
upādhilayādviśeṣajñānābhāva eva saṃjñābhāvo nātmasvarūpavijñānābhāva ityuttaraṃ pratipādayati śrutirityanvayaḥ /
atraivātmani vijñānaghane pretyasaṃjñā nāstītyuktyā mā mohāntaṃ mohamadhyaṃ bhrāntimāpīpadadāpāditavānimamarthaṃ na jānāmi brūhi tvadukterarthamiti maitreyīpraśnārthaḥ /
munirāha-na vā iti /
mohaṃ mohakaraṃ vākyamucchittiḥ pūrvāvasthānāśo dharmo 'syetyucchittidharmā pariṇāmī sa netyanucchittidharmāpariṇāmī, tasmādavināśītyarthaḥ /
tarhi na pretya saṃjñeti kathamuktaṃ, tatrāha-mātreti /
mātrābhirviṣayairasaṃsargāttathoktamityarthaḥ /
bimbapratibimbayoriva viruddhādharmabhedo 'dhyasta ityatra hetumāha-ata ūrdhvamiti /
jīvasya vikāritve muktyayogāttattvamasīti vākyamakhaṇḍanārthamiti ca vaktavyaṃ, tathāca phalavatpradhānavākyāpekṣitajīvanityatvaśrutīnāṃ balavattvādutpattyādhikamadhyastamanuvadantyutpattyādiśrutaya ityavirodha iti siddham //17//


END BsCom_2,3.11.17

____________________________________________________________________________________________

START BsCom_2,3.12.18



12 jñādhikaraṇam / sū. 18

jño 'ta eva | BBs_2,3.18 |

sa kiṃ kaṇabhujānāmivāgantukacaitanyaḥ svato 'cetana āhosvitsāṃkhyānāmiva nityacaitanyasvarūpa eveti vādivipratipatteḥ saṃśayaḥ /
kiṃ tāvatprāptam /
āgantukamātmanaścaitanyamātmamanaḥsaṃyogajamagnighaṭasaṃyogajaroh itādiguṇavaditi prāptam /

nityacaitanyatve hi suptamūrcchitagrahāviṣṭānāmapi cātanyaṃ syāt /
te pṛṣṭāḥ santo na kiñcidvayamacetayāmahīti jalpanti svasthāśca cetayamānā dṛśyante /
ataḥ kādācitkacaitanyatvādāgantukacaitanya ātmeti /

evaṃ prāpte 'bhidhīyate- jño nityacaitanyo 'yamātmāta eva, yasmādeva notpadyate parameva brahmāvikṛtamupādhisaṃparkājjīvabhāvenāvatiṣṭhate /
parasya hi brahmaṇaścaitanyasvarūpatvamāmnātam- 'vijñānamānandaṃ brahma' (bṛ. 3.9.28), 'satyaṃ jñānamantaṃ brahma' (tai. 2.1.1), 'anantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13), ityādiṣu śrutiṣu /
tadeva cetparaṃ brahma jīvastasmājjīvasyāpi nityacaitanyasvarūpatvamagnyauṣṇyaprakāśavaditi gamyate /
vijñānamayaprakriyāyāṃ ca śrutayo bhavanti- asuptaḥ 'suptānabhicākaśīti' (bṛ. 4.3.11) 'atrāyaṃ puruṣaḥ svayañjyotirbhavati' (bṛ. 4.3.9) iti, 'nahi vijñāturnirvijñāterviparilāpo vidyate' (bṛ. 4.3.30) ityevaṃrūpāḥ /
'atha yo vededaṃ jighrāṇīti sa ātmā' (chā. 8.12.4) iti ca sarvaiḥ karaṇadvārairidaṃ vededaṃ vedeti vijñānenānusaṃdhānāttadrūpatvasiddhiḥ /

nityasvarūpacaitanyatve ghrāṇādyānarthakyamiti cet /

na /
gandhādiviṣayaviśeṣaparicchedārthatvāt /
tathāhi darśayati- 'gandhāya ghrāṇam' ityādi /
yattu suptādayo na cetayanta iti tasya śrutyaiva parihāro 'bhihitaḥ /
suṣuptaṃ prakṛtya 'yadvai tanna paśyati paśyanvai tanna paśyati- nahi draṣṭurddaṣṭerviparilopo vidyate 'vināśitvānna tu taddvitīyamasti tato 'nyadvibhaktaṃ yatpaśyet' (bṛ. 4.3.23) ityādinā /
etaduktaṃ bhavati- viṣayābhāvādiyamacetayamānatā na caitanyābhāvāditi /
yathā viyadāśrayasya prakāśasya prakāśyabhāvādanabhivyaktirna svarūpābhāvāttadvat /
vaiśeṣikāditarkaśca śrutivirodha ābhāsībhavati /
tasmānnityacaitanyasvarūpa evātmeti niścinumaḥ // 18 //



----------------------

FN: svayamasupto bhāsamāna evātmā suptānvāgādīnuparavyāpārānabhicākaśīti abhipaśyati /
paricchedo vṛttiḥ /
gandhāya tadgocarāntaḥkaraṇavṛttaye /



jño 'ta eva /
'ātmaivāsya jyotiḥ'ityādyātmasvaprakāśatvaśrutīnāṃ 'paśyaṃścakṣuḥ śṛṇvañcchrotram'ityanityajñānavattvaśrutibhirvirodho 'tra nirasyate /
asya lokasya cakṣurdraṣṭā śrotraṃ śrotetyarthaḥ /
prāguktajīvānutpattihetumādāya svaprakāśatvasādhanāddhetusādhyabhāvaḥ saṃgatiḥ /
anutpattau hi svaprakāśaṃ brahmaivopahitaṃ jīva iti jīvasya svaprakāśatā sidhyati /
na caivaṃ gatārthatā, anutpannasyāpi jīvasya svaprakāśatve jñānasādhanavaiyarthyamiti tarkasahitānityajñānaśrutibalena svaprakāśatvaśruterbādhyatayā brahmānyatvaśaṅkāyāṃ tadaikyayogyatāyai svaprakāśatvasyātra sādhanāt /
tathāca pūrvapakṣe jīvasya brahmaikyāyogyatā siddhānte tadyogyatetyāpādasamāpteḥ phalamavagantavyam /
iṣṭāpattiṃ nirācaṣṭe-te pṛṣṭā iti /
sādhanādhīnajñānatvānna svaprakāśo jīvo vyatirekeṇeśvaravadityāha-ataḥ kādācitketi /
yathāśrute bhāṣye hetoḥ sādhyāviśeṣa iti mantavyam /
ato jīvasya svaprakāśatvaśrutirbādhyeti prāpte siddhāntayati-evamiti /
cecchabdo niścayārthaḥ /
na kevala svaprakāśabrahmābhedājjīvasya svaprakāśatā kintu śrutito 'pītyāha-vijñānamayeti /
yo 'yaṃ vijñānamaya iti prakaraṇa ityarthaḥ /
asuptaḥ svayaṃ bhāsamāna evātmā saptāṃlluptavyāpārānvāgādīnabhilakṣya cākaśīti /
suptārthānpaśyatīti yāvat /
atra svapne vijñāturbuddhisattvasya sākṣiṇo vijñātervināśo nāstītyarthaḥ /

ghrāṇādijanyagandhādijñānānusaṃdhānasiddhaye ātmano jñānarūpatvaṃ vācyamiti śrutyantareṇāha-atheti /
ātmano nityacidrūpatve 'pi svato 'saṅgatayā gandhādyasaṃbandhāttatsaṃbandhaghaṭanātmakavṛttyarthāni jñānasādhanānīti na teṣāṃ vaiyarthyamityāha-na gandheti /
paricchedo vṛttiḥ /
gandhāya tadgocarāntaḥ-karaṇavṛttaye ityarthaḥ /
suptādyavasthātmasattve 'pi caitanyābhāvānnātmā cidrūpa ityuktaṃ dūṣayati-yatviti /
tattadāsuṣuptau na paśyatīti yattatpaśyannevāluptajñāna eva sanna paśyatītyatra hetuḥ-nahīti /
nāśāyogyatvādityarthaḥ /
kimiti na paśyatītyata āha-na tviti /
vṛtteḥ sādhanādhīnatvoktyā svarūpajñānasyāsādhanādhīnatvaṃ heturasiddha ityuktam /
sādhanavaiyarthyatarko 'pi nirastaḥ /
śṛṇvannityādyanityajñānaśrutīnāṃ vṛttiviṣayatvaṃ vyākhyātam /
ātmā na jñānaṃ, dravyatvāt, ityāditarkāścāgamabādhitāḥ /
phalavatpradhānavākyāpekṣitasvaprakāśatvāgamasya balavattvāt /
kiñca niravayavātmano manaḥ-saṃyogānnānityajñānaguṇatā samavāyābhāvācca na svasamavetajñānavedyatā karmakartṛtvavirodhācca /
kiñca jñānatvasyaikavṛttitve lāghavādātmaiva jñānaṃ vṛtteśca manaḥpariṇāmatvaśrutyā 'kāmaḥ saṃkalpaḥ'ityādyayā jaḍatvānnāsmākaṃ jñānadvaividhyagauravamityanavadyamātmanaḥ svaprakāśatvamiti siddham //18//


END BsCom_2,3.12.18

____________________________________________________________________________________________

START BsCom_2,3.13.19



13 utkrāntigatyadhikaraṇam / sū. 19-32

utkrāntigatyāgatīnām | BBs_2,3.19 |

idānīṃ tu kiṃparimāṇo jīva iti cintyate /
kimaṇuparimāṇa uta madhyamaparimāṇa āhosvinmahāparimāṇa iti /

nanu ca nātmotpadyate nityacaitanyaśyāyamityuktam /
ataśca para evātmā jīva ityāpatati /
parasyā cātmano 'nantaratvamāmnātaṃ, tatra kuto jīvasya parimāṇacintāvatāra iti /

ucyate- satyametat /
utkrāntigatyāhagatiśravaṇāni tu jīvasya paricchedaṃ prāpayanti /
svaśabdena cāsya kvacidaṇuparimāṇatvamāmnāyate /
tasya sarvasyānākulatvopapādānāyāyamārambhaḥ /
tatra prāptaṃ tāvadutkrāntigatyāgatīnāṃ śravaṇātparicchinno 'ṇuparimāṇo jīva iti /
utkrāntistāvat- 'sa yadāsmāccharīrādutkrāmati sahaivaitaiḥ sarvairutkrāmati' (kauṣīta. 3.3) iti /
gatirapi 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣīta. 1.2) iti /
āgatirapi 'tasmāllokātpunaraityasmai lokāya karmaṇe' (bṛ. 4.4.6) iti /
āsāmutkrāntigatyāgatīnāṃ śravaṇātparicchinnastāvajjīva iti prāpnoti /
nahi vibhoścalanamavakalpata iti /
sati ca paricchede śarīraparimāṇatvasyārhataparīkṣāyāṃ nirastatvādaṇurātmeti gamyate // 19 //




svaprakāśatvādātmasvarūpādīṣadbahiṣṭhaṃ parimāṇamevāśritāśrayatvenāntarbahirbhāvena vā saṃgatyā vicārayati-utkrāntigatyāgatīnām /
viṣayasaṃśayau darśayati-idānīmiti /
nātmāśruterityādinā gatārthatvamasyāśaṅkyātmāṇutvaśrutīnāṃ mahattvaśrutīnāṃ cāvirodhakathanārthamasyādhikaraṇasyārambha ityāha-nanvityādinā /
na kevalaṃ śrutotkrāntyādyanupapattyātmano 'ṇutvaṃ kintveṣo 'ṇurātmeti śrutyāpītyāha-svaśabdeneti /
pūrvapakṣe jīvasyāṇutvādbrahmaikyāsiddhiḥ, siddhānte tatsiddhiriti matvā sūtraṃ vyākurvanpūrvapakṣamāha-tatra prāptamityādinā /
śruteraṇuriti uttarasūtrādākṛṣya sūtraṃ pūritam /
utkrāntiḥ śrūyata iti śeṣaḥ /
sa mumūrṣuḥ jīva etairbuddhyādibhistasmāccandralokādimaṃ lokaṃ prati karma kartumāyātītyarthaḥ //19//


END BsCom_2,3.13.19

____________________________________________________________________________________________

START BsCom_2,3.13.20



svātmanā cottarayoḥ | BBs_2,3.20 |

utkrāntiḥ kadācidacalato 'pi grāmasvāmyanivṛttivaddehasvāmyanivṛttyā karmakṣayeṇāvakalpeta /
uttare tu gatyāgatī nācalataḥ saṃbhavataḥ /
svātmanā hi tayoḥ saṃbandho bhavati, gameḥ kartṛsthakriyātvāt /
amadhyamaparimāṇasya ca gatyāgatī aṇutva eva saṃbhavataḥ /
satyośca gatyāgatyorutkrāntirapyapasṛptireva dehāditi pratīyate /
nahyanapasṛtya dehādgatyāgatī syātām /
dehapradeśānāṃ cotkrāntāvapādānatvavacanāt /
'cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ' (bṛ. 4.4.2) iti /
'sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati' (bṛ. 4.4.1), 'śukramādāya punaraiti sthānam' (bṛ. 4.3.11) iti cottare 'pi śarīre śarīrasya gatyāgatī bhavataḥ /
tasmādapyasyāṇutvasiddhiḥ // 20 //



----------------------

FN: apādānatvamavadhitvam /



utkrāntirātmano dehānnirgamo na bhavati yenāṇutvaṃ syāt kintu svāmitvanivṛttiriti kecit /
tadaṅgīkṛtyāpyaṇutvamāvaśyakamityāha-svātmaneti /
utkrānteruttarayorgatyāgatyayoḥ svātmanā kartrā saṃbandhādaṇutvamiti sūtrayojanā /
pākānāśrayasya paktṛtvavadratyanāśrayasyāpi gantṛtvoktiḥ kiṃ na syādityata āha-gameriti /
gamanasya kartari saṃyogavibhāgarūpātiśayahetutvātkrartrāśritatvaṃ lokasiddhamityarthaḥ /
jīvo 'ṇuramadhyamaparimāṇatve sati gatimattvātparamāṇuvadityāha-amadhyameti /
aṅgīkāraṃ tyajati-satyośceti /
na svāmyanivṛttimātramutkrāntirityarthaḥ /
dehānnirgama evotkrāntirityatra liṅgāntaramāha-dehapradeśānāmiti /
apādānatvamavadhitvam /
anyebhyo vā mukhādibhya eṣa ātmā niṣkrāmatīti śeṣaḥ /
kiñca dehamadhye 'pi jīvasya gatyāgatiśruteraṇutvamityāha-sa iti /
indriyāṇi gṛhṇansvāpādau hṛdayaṃ sa jīvo gacchati śukraṃ prakāśakamindriyagrāmamādāya punarjāgaritasthānamāgacchatītyarthaḥ //20//


END BsCom_2,3.13.20

____________________________________________________________________________________________

START BsCom_2,3.13.21



nāṇuratacchruter iti cen netarādhikārāt | BBs_2,3.21 |

athāpi syānnāṇurayamātmā /
kasmāt /
atacchruteḥ /
aṇutvaviparītaparimāṇaśravaṇādityarthaḥ /
'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu (bṛ. 4.4.12), 'ākāśavatsarvagataśca nityaḥ', 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevañjātīyakā hi śrutirātmano 'ṇutve vipratiṣidhyeteti cet /

naiṣa doṣaḥ /
kasmāt /
itarādhikārāt /
parasya hyātmanaḥ prakriyāyāmeṣā parimāṇāntaraśrutiḥ /
parasyaivātmanaḥ prādhānyena vedānteṣu veditavyatvena prakṛtatvāt /
virajaḥ para ākāśādityevaṃvidhācca parasyaivātmanastatra tatra viśeṣādhikārāt /

nanu 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) iti śārīra eva mahattvasaṃbandhitvena pratinirdiśyate /
śāstradṛṣṭyā tveṣa nirdeśo vāmadevavaddraṣṭavyaḥ /
tasmātprājñaviṣayatvātparimāṇāntaraśravaṇasya ca jīvasyāṇutvaṃ virudhyate // 21 //



----------------------

FN: itarādhikārāt brahmaprakaraṇāt /



itarādhikārāt /
brahmaprakaraṇāt /
nanu mahattvaśruteḥ kathaṃ paraprakaraṇasthatvamityata āha-parasyeti /
yā vedāntaśrutiḥ sā paraprakaraṇasthetyutsargāttasyāstatsthatvaṃ brahmārabhyādhītatvāccetyāha-viraja iti /
nirdeṣa ityarthaḥ /
vijñānamayaśrutyā prakaraṇaṃ bādhyamiti śaṅkate-nanviti /
aṇorjīvasya brahmaṇā bhedabhedāṅgīkārācchāstrīyābhedadṛṣṭyā mahattvoktiḥ, yathā vāmadevasyāhaṃ manuriti sarvātmatvoktirityavirodhamāha-śāstreti //21//


END BsCom_2,3.13.21

____________________________________________________________________________________________

START BsCom_2,3.13.22



svaśabdonmānābhyāṃ ca | BBs_2,3.22 |

itaścāṇurātmā yataḥ sākṣādevāsyāṇutvavācī śabdaḥ śrūyate- 'eṣo 'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṃviveśa' (muṇḍa. 3.1.9) iti /
prāṇasaṃbandhācca jīva evāyamaṇurabhihita iti gamyate /
tathonmānamapi jīvasyāṇimānaṃ gamayati- 'bālāgraśatabhāgasya śatadhā kalpitasya ca /
bhāgo jīvaḥ sa vijñeyaḥ' (śve. 5.8) iti /
'ārāgramātro hyavaroṣapi dṛṣṭaḥ' (śve. 5.8) iti conmānāntaram // 22 //


nanvaṇutve satyekadeśasthasya sakaladehagatopalabdhirvirudhyate /
dṛśyate ca jāhnavīhradanimagnānāṃ sarvāṅgaśaityopalabdhirnidāghasamaye ca sakalaśarīraparitāpopalabdhiriti /


----------------------

FN: uddhṛtyamānamunmānam /
bālaḥ keśaḥ /
totraprotāyaḥśalākāgramarāgraṃ tasmāduddhṛtā mātrā mānaṃ yasya sa jīvastathā /



evamutkrāntyādiśrutyāṇutvamanumitaṃ, tatra śrutimapyāha-svaśabdeti /
bālāgrāduddhṛtaḥ śatatamo bhāgastasmādapyuddhṛtaḥ śatatamo bhāgo jīva iti, uddhṛtya mānamunmānamatyantālpatvamityarthaḥ /
bālaḥ keśaḥ, totraprotāyaḥśalākāgramārāgram /
tasmāduddhṛtā mātrā mānaṃ yasya sa jīvastathā //22//


END BsCom_2,3.13.22

____________________________________________________________________________________________

START BsCom_2,3.13.23



ata uttaraṃ paṭhati-

avirodhaś candanavat | BBs_2,3.23 |

yathā hi haricandanabinduḥ śarīraikadeśasaṃbaddho 'pi sansakaladehavyapinamāhlādaṃ karotyevamātmāpi dehaikadeśebhyaḥ sakaladehavyāpinīmupalabdhiṃ kariṣyati /
tvaksaṃbandhanāccāsya sakalaśarīragatā vedanā na virudhyate /
tvagātmanorhi saṃbandhaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti // 23 //




ātmasaṃyuktāyāstvaco dehavyāpisparśopalabdhikaraṇasya mahimnātmanovyāpikāryakāritvamaviruddham /
tvagātmanoriti /
saṃbandhasya tvagavayaviniṣṭhatvādavayavinaścaikatvādātmasaṃyogasya kṛtsnatvaṅniṣṭhatetyarthaḥ //23//


END BsCom_2,3.13.23

____________________________________________________________________________________________

START BsCom_2,3.13.24



avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi | BBs_2,3.24 |

atrāha yaduktamavirodhaścandanavaditi, tadayuktaṃ dṛṣṭāntadārṣṭrāntikayoratulyatvāt /
siddhe hyātmano dehaikadeśasthatve candanadṛṣṭānto bhavati /
pratyakṣaṃ tu candanasyāvasthitivaiśeṣyamekadeśasthatvaṃ sakaladehāhlādanaṃ ca /
ātmanaḥ punaḥ sakaladehopalabdhimātraṃ pratyakṣaṃ naikadeśavartitvam /
anumeyaṃ tu taditi yadapyucyeta /
nacātrānumānaṃ saṃbhavati /
kimātmanaḥ sakalaśarīragatā vedanā tvagindriyasyeva sakaladehavyāpinaḥ sataḥ kiṃvā vibhornabhasa ivāhosviccandanabindorivāṇorekadeśasthasyeti saṃśayānativṛtteriti /

atrocyate- nāyaṃ doṣaḥ /
kasmāt /
abhyupagamāt /
abhyupagamyate hyātmano 'pi candanasyeva dehaikadeśavṛttitvamavasthitivaiśeṣyam /
kathamityucyate /
hṛdi hyeṣa ātmā paṭhyate vedāntaṣu /
'hṛdi hyeṣa ātmā'

(praśna. 3.6), 'sa vā eṣa ātmā hṛdi' (chā. 8.3.3), 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityādyupadeśebhyaḥ /
tasmāddṛṣṭāntadārṣṭrāntikayoravaiṣamyādyuktamevaitadavirodhaścandanavaditi // 24 //



siddhe hīti /
natu siddhamityatulyatetyarthaḥ /
viśeṣa eva vaiśeṣyam /
candanabindoralpatvasya pratyakṣatvāttvagvyāptyā vyāpikāryakāritvakalpanā yuktā, jīvasya tvaṇutve saṃdehāddhyāpikāryadṛṣṭyā vyāpitvakalpanameva yuktam /
vyāpikāryāśrayo vyāpītyutsargāditi sūtraśaṅkābhāgārthaḥ /
ātmālpaḥ, vyāpikāryakāritvāt, candanabinduvadityanumānamayuktaṃ, tvagādau vyabhicārādityāha-na cātrānumānamiti /
pūrvoktaśrutibhirjīvasyāṇutvaniścayāddhṛdisthatvaśrutibhirekadeśasthatvaniścayācca na dṛṣṭāntavaiṣamyamiti parihārabhāgārthamāha-atrocyata iti //24//


END BsCom_2,3.13.24

____________________________________________________________________________________________

START BsCom_2,3.13.25



guṇādvā lokavat | BBs_2,3.25 |

caitanyaguṇavyāptervāṇorapi sato jīvasya sakaladehavyāpi kāryaṃ na virudhyate /
yathā loke maṇipradīpaprabhṛtīnāmapavarakaikadeśavartināmapi prabhāpavarakavyāpinī satī kṛtsne 'pavarake kāryaṃ karoti tadvat /
syātkadāciccandanasya sāvayavatvātsūkṣmāvayavavisarpaṇenāpi sakaladeha āhlādayitṛtvaṃ va tvaṇorjīvasyāvayavāḥ santi yairayaṃ sakaladehaṃ viprasarpedityāśaṅkya guṇādvā lokavadityuktam // 25 //



kathaṃ punarguṇo guṇivyatirekeṇānyatra varteta /
nahi paṭasya śuklo guṇaḥ paṭavyatirekeṇānyatra vartamāno dṛśyate /
pradīpabhāvadbhavediti cet /

na /
tasyā api dravyatvābhyupagamāt /
nibiḍāvayavaṃ hi tejodravyaṃ pradīpaḥ /
praviralāvayavaṃ tu tejodravyameva prabheti /


ātmavattaddharmajñānasyāpyaṇutvaṃ svataḥ, kādācitkaṃ tu dehaparimāṇatvamityuktvā svata eva vyāpitvamiti matāntaramāha-guṇādveti /
vāśabdena candanadṛṣṭāntāpariteṣaḥ sūcitastamāha-syāditi //25//


END BsCom_2,3.13.25

____________________________________________________________________________________________

START BsCom_2,3.13.26



ata uttaraṃ paṭhati-

vyatireko gandhavat | BBs_2,3.26 |

yathā guṇasyāpi sato gandhasya gandhavaddravyavyatirekeṇa vṛttirbhavati /
aprāpteṣvapi kusumādiṣu gandhavatsu kusumagandhopalabdheḥ /
evamaṇorapi sato jīvasya caitanyaguṇavyatireko bhaviṣyati /
ataścānaikāntikametadguṇatvādrūpādivadāśrayaviśleṣānupapattiriti /
guṇasyaiva sato gandhasyāśrayaviśleṣadarśanāt /
gandhasyāpi sahaivāśrayeṇa viśleṣa iti cet /

na /
yasmānmūladravyādviśleṣitasya kṣayaprasaṅgāt /
akṣīyamāṇamapi tatpūrvāvasthāto gamyate /
anyathā tatpūrvāvasthairgurutvādibhirhīyeta /
syādetat /
gandhāśrayāṇāṃ viśliṣṭānāmavayavānāmalpatvātsannapi viśeṣo nopalakṣyate /

sūkṣmā hi gandhaparamāṇavaḥ sarvato viprasṛptā gandhabuddhimutpādayanti nāsikāpuṭamanupraviśanta iti cet /

na /
atīndriyatvātparamāṇūnāṃ sphuṭagandhopalabdheśca nāgakesarādiṣu /
naca loke pratītirgandhavaddravyamāghrātamiti /
gandha evāghrāta iti tu laukikāḥ pratīyanti /
rūpādiṣvāśrayavyatirekānupalabdhergandhasyāpyayukta āśrayavyatireka iti cet /

na /
pratyakṣatvādanumānāpravṛtteḥ /
tasmādyadyathā loke dṛṣṭaṃ tattathaivānumantavyaṃ nirūpakairnānyathā /
nahi raso guṇo jihvayopalabhyata ityato rūpādayo 'pi guṇā jihvāyaivopalabhyeragniriti niyantuṃ śakyate // 26 //



----------------------

FN: guṇasya dravyavyatireka āśrayaviśleṣaḥ /



uttarasūtravyāvartyaṃ śaṅkate-kathamiti /
jñānaṃ na guṇivyatiriktadeśavyāpi, guṇatvāt, rūpavat, naca prabhāyāṃ vyabhicārastasyā api dravyatvāditi prāpte gandhe vyabhicāramāha-ata uttaramiti /
guṇasya dravyavyatireka āśrayaviśleṣaḥ /
nanu viśliṣṭāvayavānāmalpatvādravyakṣayo na bhātītyata āha-akṣīyāmāṇamapīti /
apiravadhāraṇe pūrvāvasthāliṅgenākṣīyamāṇameva tadravyamanumīyata ityarthaḥ /
vimatamaviśliṣṭāvayavaṃ, pūrvāvasthāto gurutvādyapacayahīnatvāt, saṃmatavaditi bhāvaḥ /
śaṅkate-syādetaditi /
viśliṣṭānāmalpatvādityupalakṣaṇaṃ, avayavāntarāṇāṃ praveśādityapi draṣṭavyam /
viśeṣo 'vayavānāṃ viśleṣapraveśarūpaḥ sannapi na jñāyate, tathāca gurutvāpacayo na bhavatīti hetoranyathāsiddhiriti śaṅkārthaḥ /
āgacchanto 'vayavāḥ paramāṇavastrasareṇavo vā, nādyaḥ, tadgatarūpavadgandhasyāpyanupalabdhiprasaṅgāditi pariharati-neti /
dvitīyaṃ pratyāha-sphuṭeti /

trasareṇugandhaścetsphuṭo na syādityarthaḥ /
ato gandhasya puṣpādisthasyaiva guṇavyatireko vācya iti bhāvaḥ /
gandho na guṇiviśliṣṭaḥ guṇatvāt, rūpavaditi śaṅkate-rūpeti /
viśleṣasya pratyakṣatvādbādha ityāha-neti //26//


END BsCom_2,3.13.25

____________________________________________________________________________________________

START BsCom_2,3.13.27



tathā ca darśayati | BBs_2,3.27 |

hṛdayāyatanatvamaṇuparimāṇatvaṃ cātmano 'bhidhāya tasyaiva 'ā lomasya ā nakhāgrebhyaḥ' (chā. 8.8.1) iti caitanyena guṇena samastaśarīravyāpitvaṃ darśayati // 27 //




ātmanaścaitanyaguṇenaiva dehavyāptirityatra śrutimāha sūtrakāraḥ-tathāca darśayatīti /
tadvyācaṣṭe-hṛdayeti //27//


END BsCom_2,3.13.27

____________________________________________________________________________________________

START BsCom_2,3.13.28



pṛthagupadeśāt | BBs_2,3.28 |

'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) iti cātmaprajñayoḥ kartṛkaraṇabhāvena pṛthagupadeśāccaitanyaguṇenaivāsya śarīravyāpitā gamyate /
'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti ca kartuḥ śārīratpṛthagvijñānasyopadeśa etamevābhiprāyamupodbalayati /
tasmādaṇurātmeti // 28 //


----------------------

FN: vijñānamindriyāṇāṃ jñānaśaktiṃ vijñānena caitanyaguṇenādāya śeta ityarthaḥ /



tatraiva śrutyantarārthaṃ sūtram-pṛthagiti /
vijñānamindriyāṇāṃ jñānaśaktiṃ vijñānena caitanyaguṇenādāya śeta ityarthaḥ /
etaṃ caitanyaguṇavyāptigocaramabhiprāyam //28//


END BsCom_2,3.13.28

____________________________________________________________________________________________

START BsCom_2,3.13.29



evaṃ prāpte brūmaḥ -


tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat | BBs_2,3.29 |

tuśabdaḥ pakṣaṃ vyavartayati /
naitadastyaṇurātmeti /
utpattyaśravaṇāddhi parasyaiva tu brahmaṇaḥ praveśaśravaṇāttādātmyopadeśācca parameva brahma jīva ityuktam /
parameva cedbrahma jīvastasmādyāvatparaṃ brahma tāvāneva jīvo bhavitumarhati /
parasya ca brahmaṇo vibhutvamāmnātam /
tasmādvibhurjīvaḥ /
tathāca 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) ityevañjātīyakā jīvaviṣayā vibhutvavādāḥ śrautāḥ smārtāśca samarthitā bhavanti /
nacāṇorjīvasya sakalaśarīragatā vedanopapadyate /
tvaksaṃbandhātsyāditi cet /

na /
kaṇṭakatodane 'pi sakalaśarīragataiva vedanā prasajyeta /
tvakkaṇṭakayorhi saṃyogaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti /
pādatala eva tu kaṇṭakanunno vedanāṃ prati labhate /
nacāṇorguṇavyāptirupapadyate, guṇasya guṇideśatvāt /
guṇatvameva hi guṇinamanāśritya guṇasya hīyeta /
pradīpaprabhāyāśca dravyāntaratvaṃ vyākhyātam /
gandho 'pi guṇatvābhyupagamātsāśraya eva saṃcaritumarhati /
anyathā guṇatvahāniprasaṅgāt /
tathācoktaṃ dvaipāyanena- 'upalabhyāpsu cedgandaṃ kecidbrūyuranaipuṇāḥ /
pṛthivyāmeva taṃ vidyādapo vāyuṃ ca saṃśritam' iti /
yadi ca caitanyaṃ jīvasya samastaṃ śarīraṃ vyāpnuyānnāṇurjīvaḥ syāt /
caitanyameva hyasya svarūpamagnerivauṣṇyaprakāśau /

nātra guṇaguṇivibhāgo vidyata iti śarīraparimāṇatvaṃ ca pratyākhyātam /
pariśeṣādvibhurjīvaḥ /
kathaṃ tarhyaṇutvādivyapadeśa ityata āha- tad guṇasāratvāttu tadvyapadeśaḥ iti /
tasyā buddherguṇāstadguṇā icchā dveṣaḥ sukhaṃ duḥkhamityevamādayastadguṇāḥ sāraḥ pradhānaṃ yasyātmanaḥ saṃsāritve saṃbhavati sa tadguṇasārastasya bhāvastadguṇasāratvam /
nahi buddherguṇairvinā kevalasyātmanaḥ saṃsāritvamasti /
buddhyupādhirdharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādilakṣaṇaṃ saṃsāritvamakartṛrabhoktuścāsaṃsāriṇo nityamuktasya sata ātmanaḥ /
tasmāttadguṇasāratvādbuddhiparimāṇenāsya parimāṇavyapadeśaḥ /
tadutkrāntyādibhiścāsyotkrāntyadivyapadeśo na svataḥ /
tathāca- 'bālāgraśatabhāgasya śatadhā kalpitasya ca /
bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate' (śve. 5.9) ityaṇutvaṃ jīvasyoktvā tasyaiva punarānantyamāha /
taccaivameva samañjasaṃ syādyadyaupacārikamaṇutvaṃ jīvasya bhavetpāramārthikaṃ cānantyam /
nahyubhayaṃ mukhyamavakalpeta /
nacānantyamaupacārikamiti śakyaṃ vijñātuṃ, sarvopaniṣatsu brahmātmabhāvasya pratipādayiṣitatvāt /
tathetarasminnapyunmāne 'buddherguṇenātmaguṇena caiva ārāgramātro hyavaro 'pi dṛṣṭaḥ' (śve. 6.8) iti ca buddhiguṇasaṃbandhenaivārāgramātratāṃ śāsti na svenaivātmanā /
'eṣo 'ṇurātmā cetasā veditavyaḥ' (muṇḍa. 3.1.9) ityatrāpi na jīvasyāṇuparimāṇatvaṃ śiṣyate, parasyaivātmanaścakṣurādyanavagrāhyatvena jñānaprasādagamyatvena ca prakṛtatvāt /
jīvasyāpi ca mukhyāṇuparimāṇatvānupapatteḥ /
tasmāddurjñānatvābhiprāyamidamaṇutvavacanamupādhyabhiprāyaṃ vā draṣṭavyam /
tathā 'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) ityevañjātīyakeṣvapi bhedopadeśeṣu buddhyauvopādhibhūtayā jīvaḥ śarīraṃ samāruhyetyevaṃ yojayitavyam /
vyapadeśamātraṃ vā, śilāputrakasya śarīramityavadat /
nahyatra guṇaguṇivibhāgo 'pi vidyata ityuktam /
hṛdayāyatanatvavacanamapi buddhereva tadāyatanatvāt /
tathotkrāntyādīnāmapyupādhyāyattatāṃ darśayati- 'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti' (praśna. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) iti /
utkrāntyabhāve hi gatyāgatyorapyabhāvo vijñāyate /
nahyanapasṛpasya dehādgatyāgatī syātām /
evamupādhiguṇasāratvājjīvasyāṇutvādivyapadeśaḥ prājñavat /
yathā prājñasya paramātmanaḥ saguṇeṣūpāsaneṣūpādhiguṇasāratvādaṇīyastvādivyapadeśaḥ- 'aṇīyānvrīhervā yavādvā' (chā. 3.1.14.2) 'manomayaḥ prāṇaśarīraḥ sarvagandhaḥ sarvarasaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 3.14.2) ityevaṃprakārastadvat /
syādetadyadi buddhiguṇasāratvādātmanaḥ saṃsāritvaṃ kalpyeta, tato buddhyātmanorbhinnayoḥ saṃyogāvasānamavaśyaṃbhāvītyato buddhiviyoge satyātmano vibhaktasyānālakṣyatvādasattvamasaṃsāritvaṃ vā prasajyeteti // 29 //




tatrātmāṇutvavibhutvaśrutīnāṃ virodhādaprāmāṇyaprāptāvaṇutvaṃ jīvasya vibhutvamīśvarasyetyavirodha ityekadeśipakṣo darśitaḥ /
taṃ dūṣayansiddhāntasūtraṃ vyācaṣṭe-tuśabda ityādinā /
tasmādbrahmābhinnatvādvibhurjīvaḥ brahmavadityanumānānugṛhite śrutismṛti āha-tathāca sa vā eṣa iti /
nityaḥ sarvagataḥ sthāṇurityādyāḥ smārtavādāḥ /
etena jīvasya brahmabedajñāne 'ṇutvābhāvadhīstasyāṃ tadityanyonyāśraya iti nirastam /
pradhānamahāvākyānuguṇaśrutismṛtibhiraṇutvābhāvaniścayānantaramabhedajñānātpradhānavākyavirodhe guṇabhūtāṇutvaśrutīnāmaupādhikāṇutvaviṣayatvakalpanāt /
'guṇe tvanyāyyakalpanā'iti nyāyāditi bhāvaḥ /
kiñca sarvadehavyāpiśaityānubhavānyathānupapattyāṇutvaśrutayo 'dhyastāṇutvavi ṣayatvena kathañcidarthavādā neyāḥ /
laukikanyāyādapi teṣāṃ durbalatvāditi matvāha-na cāṇoriti /
śaṅkate-tvagiti /
yadyaṇvātmasaṃbandhasya tvagvyāptyā dehavyāpinī vedanā syāttarhyatiprasaṅga iti dūṣayati-neti /
prasaṅgasyeṣṭhatvaṃ nirasyati-pādatala eveti /
tasmādalpamahatoḥ saṃyogo na mahadvyāpī, kaṇṭakasaṃyogasya dehavyāptyadarśanāt, tathācāṇvātmasaṃyogastvagekadeśastha eveti dehavyāpivedanānupapattiḥ /
naca siddhānte tvagātmasaṃbandhasya vyāpitvātkaṇṭakasaṃbandhe dehavyāpivedanāprasaṅga iti vācyam /
yāvatī viṣayasaṃbaddhā tvak tāvadvyāpyātmasaṃbandhastāvadvyāpivedanāheturiti niyamāt /
na caivaṃ viṣayatvaksaṃbandha eva taddheturastu kimātmavyāptyeti vācyam /
vedanā hi sukhaṃ duḥkhaṃ tadanubhavaśca, na caiṣāṃ vyāpakānāṃ kāryāṇāmalpamupādānaṃ saṃbhavati kāryasyopādānādviśleṣānupapatteḥ /
na caiṣāṃ vyāpakatvamasiddhaṃ, sūryataptasya gaṅgānimagnasya sarvāṅgavyāpiduḥkhasukhānubhavasya durapahnavatvāt /
yaduktaṃ guṇasyāpi guṇiviśleṣo gandhavaditi, tannetyāha-na cāṇoriti /
gandho nāśrayādviśliṣṭaḥ, guṇatvāt, rūpavadityatrāgamamāha-tathā coktamiti /
naca pratyakṣabādhaḥ, gandhasya pratyakṣatve 'pi nirāśrayatvasyāpratyakṣatvānmahatāṃ trasareṇūnāmanudbhūtasparśānāmudbhūtagandhānāmāgamanātsphuṭagandhopalambhasaṃbhavaḥ, avayavāntarapraveśānna sahasā mūladravyakṣaya iti bhāvaḥ /
pūrvaṃ caitanyasya guṇatvamupetya tadvyāptyā guṇyātmāṇutvaṃ nirastaṃ, saṃprati tasya guṇatvamasiddhamityāha-yadi ca caitanyamiti /
utsūtraṃ vibhutvaṃ prasādhyāṇutvādyuktergatipradarśanārthaṃ sūtraṃ vyācaṣṭe-kathamityādinā /
'antarā vijñānamanasī hṛdi hi'iti ca prakṛtā buddhiryogyatvāttacchabdena parāmṛśyate /
buddhiguṇānāmātmanyadhyāsādaṇutvādyuktirna svataḥ, ānantyaśrutivirodhādityāha-tathāceti /
akāryakāraṇadravyasamānādhikaraṇatayā tattvamasīti vākyasya so 'yamiti vākyavadakhaṇḍābhedārthatvādānantyaṃ satyamaṇutvamadhyastamityarthaḥ /
uktaṃ caitadaṅguṣṭhādhikaraṇe 'pratipādyaviruddhamuddeśyagataviśeṣaṇamavivakṣitam'iti /
bālāgravākyamārāgravākyaṃ cetyunmānadvayamuktam /
tatrādyaṃ nirasya dvitīyaṃ nirasyati-tathetarasminnapīti /
buddherguṇena nimittenātmanyadhyasto guṇo bhavati tenātmaguṇenādhyastenaivārāgraparimāṇo 'pakṛṣṭaśca jīvo dṛṣṭaḥ svatastvananta evetyarthaḥ /
'na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā /
jñānaprasādena viśuddhasattvastatastu taṃ paśyati niṣkalaṃ dhyāyamānaḥ'ityuktvā 'eṣo 'ṇurātmā'ityuktaḥ para eva, yadi jīvastathāpyadhyastāṇutvamaṇuśabdārtha ityāha-jīvasyāpīti /
yaduktaṃ pṛthagupadeśāccaitanyaguṇenaivātmano dehavyāptiriti, tatrāha-tathā prajñayeti /
buddhiḥ prajñetyarthaḥ /
yadi caitanyaṃ prajñā tadā bhedopacāra ityāha-vyapadeśamātraṃ veti /
nanu caitanyaṃ guṇa iti bhedo mukhyo 'stu, netyāha-na hyatreti /
nirguṇatvaśruterityarthaḥ /
anyadapi pūrvoktaṃ buddhyādyupādhikamityāha-hṛdayetyādinā /
sautraṃ dṛṣṭāntaṃ vivṛṇoti-yatheti /
asattvamityāpātataḥ /
asaṃsāritvamāpādyam /
śeṣaṃ subodham //29//


END BsCom_2,3.13.29

____________________________________________________________________________________________

START BsCom_2,3.13.30



ata uttaraṃ paṭhati-


yāvadātmabhāvitvāc ca na doṣas taddarśanāt | BBs_2,3.30 |

neyamanantaranirdiṣṭadoṣaprāptirāśaṅkanīyā /
kasmāt /
yāvadātmabhāvitvādbuddhisaṃyogasya /
yāvadayamātmā saṃsārī bhavati, yāvadasya samyagdarśanena saṃsāritvaṃ na nivartate, tāvadasya buddhyā saṃyogo na śāmyati /
yāvadeva cāyaṃ buddhyupādhisaṃbandhastāvajjīvasya jīvatvaṃ saṃsāritvaṃ ca /

paramārthatastu na jīvo nāma buddhyupādhisaṃbandhaparikalpitasvarūpavyatirekeṇāsti /
nahi nityamuktasvarūpātsarvajñādīśvarādanyaścetano dhāturdvitīyo vedāntārthanirūpaṇāyāmupalabhyate /
'nānyo 'to 'sti draṣṭā śrotā mantā vijñātā' (bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ śrotṛ mantṛ vijñātṛ' (chā. 6.8.7), 'tattvamasi' (chā. 6.1.6), 'ahaṃ brahmāsmi' (bṛ. 1.4.7) ityādiśrutebhyaḥ /
kathaṃ punaravagamyate yāvadātmabhāvī buddhisaṃyoga iti /
taddarśanādityāha /
tathāhi śāstraṃ darśayati- 'yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ sa samānaḥ sannubhau lokāvanusaṃcarati dhyāyatīva lelāyatīva' (bṛ. 4.3.4) ityādi /
tatra vijñānamaya iti buddhimaya ityetaduktaṃ bhavati /
pradeśāntare 'vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' iti vijñānamayasya manaādibhiḥ saha pāṭhāt /
buddhimayatvaṃ ca tadguṇasāratvamevābhipreyate /
yathā loke strīmayo devadatta iti strīrāgādipradhāno 'bhidhīyate tadvat /
'sa samānaḥ sannubhau lokāvanusaṃcarati' iti ca lokāntaragamane 'pyaviyogaṃ buddhyā darśayati /
kena samānastasyaivabuddhyeti gamyate saṃnidhānāt /
tacca darśayati - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti /
etaduktaṃ bhavati- nāyaṃ svato dhyāyati, nāpi calati, dhyāyantyāṃ buddhau dhyāyatīva calantyāṃ buddhau calatīveti /
apica mithyājñānapuraḥsaro 'yamātmano buddhyupādhisaṃbandhaḥ /
naca mithyājñānasya samyagjñānādanyatra nivṛttirastītyato yāvadbrahmātmatānavabodhasyāvadayaṃ buddhyupādhisaṃbandho na śāmyati /
darśayati ca- 'vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ purastāt /
tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 3.8) iti // 30 //


----------------------

FN: vijñānamayo buddhipracuraḥ /
ādityavarṇaṃ svaprakāśam /
tamasaḥ parastādajñānāspṛṣṭam /
satā paramātmanā /



nanu svataḥ saṃsāritvamastu kiṃ buddhyupādhinetyata āha-yāvadeva cāyamiti /
samāno buddhitādātmyāpannaḥ san vijñānaṃ brahma tanmayo vikāro 'ṇurityarthaḥ /
kiṃ na syādityata āha-pradeśāntara iti /
vijñānamayo buddhipracura ityarthaḥ /

kena samāna ityākāṅkṣāyāmiti śeṣaḥ /
śrutibalādbuddheryāvatsaṃsāryātmabhāvitvamuktaṃ, sati mūle kāryasya viyogāsaṃbhavācceti yuktyāpyāha-apica mithyeti /
samyagjñānādeva buddhyādibandhadhvaṃsa ityatra śrutimāha-darśayatīti /
mṛtyumatyetītyanvayaḥ /
ādityavarṇaṃ svaprakāśam /
tamasaḥ parastādajñānāspṛṣṭamityarthaḥ //30//


END BsCom_2,3.13.30

____________________________________________________________________________________________

START BsCom_2,3.13.31



nanu suṣuptapralayayorna śakyate buddhisaṃbandhaṃ ātmano 'bhyupagantum /
'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti vacanāt /
kṛtsnavikārapralayābhyupagamācca /
tatkathaṃ yāvadātmabhāvitvaṃ buddhisaṃbandhasyetyatrocyate-

puṃstvādivat tv asya sato 'bhivyaktiyogāt | BBs_2,3.31 |

yathā loke puṃstvādīni bījātmanā vidyamānānyeva bālyādiṣvanupalabhyamānānyavidyamānavadabhipreyamāṇāni yauvanādiṣvāvirbhavanti, nāvidyamānānyutpadyante ṣaṇḍādīnāmapi tadutpattiprasaṅgāt, evamayamapi buddhisaṃbandhaḥ śaktyātmanā vidyamāna eva suṣuptapralayayoḥ punaḥ prabodhaprasavayorāvirbhavati /
evaṃ hyetadyujyate /
nahyākasmikī kasyacidutpattiḥ saṃbhavati /
atiprasaṅgāt /
darśayati ca suṣuptādutthānamavidyātmakabījasadbhāvakāritam- 'sati saṃpadya na viduḥ sati saṃpadyamāha' iti ta iha vyāghro vā saṃho vā' (chā. 6.9.3) ityādinā /
tasmātsiddhametadyāvadātmabhāvī buddhyādyupādhisaṃbandha iti // 31 //




yāvadātmabhāvitvasyāsiddhiṃ śaṅkate-nanviti /
suṣuptau buddhisattve brahmasaṃpattirna syāt /
pralaye tatsattve pralayavyāhatirityarthaḥ /
sthūlasūkṣmātmanā buddheryāvadātmabhāvitvamastītyāha-puṃstveti /
puṃstvaṃ retaḥ /
ādipadena śmaśvādigrahaḥ /
asya buddhisaṃbandhasyetyarthaḥ /
svāpe bījātmanā sato buddhayādeḥ prabodhe 'bhivyaktirityatra śrutimāha-darśayatīti /
na vidurityavidyātmakabījasadbhāvoktaḥ /
te vyāghrādayaḥ punarāvirbhavanti ityabhivyaktinirdeśaḥ //31//


END BsCom_2,3.13.31

____________________________________________________________________________________________

START BsCom_2,3.13.32



nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā | BBs_2,3.32 |

taccātmana upādhibhūtamantaḥkaraṇaṃ mano buddhirvijñānaṃ ctitamiti cānekadhā tatra tatrābhilapyate /
kvacicca vṛttivibhāgena saṃśayādivṛttikaṃ mana ityucyate, niścayādivṛttikaṃ buddhiriti /
taccaivaṃbhūtamantaḥkaraṇamavaśyamastītyabhyupagantavyam /
anyathā hyanabhyupagamyamāne tasminnityopalabdhyanupalabdhiprasaṅgaḥ syāt /
ātmendriyaviṣayāṇāmupalabdhisādhanānāṃ saṃnidhāne sati nityamevopalabdhiḥ prasajyeta /
atha satyapi hetusamavadhāne phalābhāvastato nityamevānupalabdhiḥ prasajyeta /
nacaivaṃ dṛśyate /
athavānyatarasyātmana indriyasya vā śaktipratibandho 'bhyupagantavyaḥ /
nacātmanaḥ śaktipratibandhaḥ saṃbhavati /
avikriyatvāt /
nāpīndriyasya /
nahi tasya pūrvottarayoḥ kṣaṇayorapratibaddhaśaktikasya sato 'kasmācchaktiḥ pratibadhyeta /
tasmādyasyāvadhānānavadhānābhyāmupalabdhyanupalabdhī bhavatastanmanaḥ /
tathāca śrutiḥ - 'anyatrātmanā abhūvaṃ nādarśamanyatramanā abhūvaṃ nāśrauṣam' (bṛ. 1.5.3) iti, 'manasā hyeva paśyati manasā śṛṇoti' (bṛ. 1.5.3) iti /
kāmādayaścāsya vṛttaya iti darśayati 'kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhīrbhīrityetatsarvaṃ mana eva' (bṛ. 1.5.3) iti /
tasmādyuktametat /
'tadguṇasāratvāttadvyapadeśaḥ' iti // 32 //




buddhisadbhāve mānamāha sūtrakāraḥ-nityeti /
'manasā hyeva paśyati, 'buddhiśca na viceṣṭati,'

'vijñānaṃ yajñaṃ tanute,' 'cetasā veditavyaḥ,' 'cittaṃ ca cetayitavyam'iti tatra tatra śrutiṣu manaādipadavācyaṃ tāvadbuddhidravyaṃ prasiddhamityarthaḥ /
kathamekasyānekadhoktiḥ, tatrāha-kvacicceti /
garvavṛttiko 'haṅkāro vijñānaṃ citpradhānaṃ smṛtipradhānaṃ vā cittamityapi draṣṭavyam /
yadyapi sākṣipratyakṣasiddhamantaḥkaraṇaṃ śrutyanūditaṃ ca tathāpi pratyakṣaśrutyorvivadamānaṃ prati vyāsaṅgānupapattyā tatsādhayati-taccetyādinā /
sūtraṃ yojayati-anyatheti /
pañcendriyāṇāṃ pañcaviṣayasaṃbandhe sati nityaṃ yugapatpañcopalabdhayaḥ syuḥ, mano 'tiriktasāmagryāḥ sattvāt /
yadi satyāmapi sāmagryāmupalabdhyabhāvastarhi sadaivānupalabdhiprasaṅga ityarthaḥ /
ataḥ kādācitkopalabdhiniyāmakaṃ mana eṣṭavyamiti bhāvaḥ /
nanu satyapi kāragrisaṃyoge dāhakādācitkatvavadupalabdhikādācitkatvamastu kiṃ manasetyāśaṅkyānyataraniyamo vetyetadvyācaṣṭe-athaveti /
satyāṃ sāmagryāṃ nityopalabdhirvāṅgīkāryā anyatarasya kāraṇasya kenapicchaktipratibandhaniyamo vāṅgīkāryaḥ, yathā maṇināgniśaktipratibandha iti vākārārthaḥ /
astu pratibandha ityata āha-naceti /
na cendriyasyaivāstu śaktipratibandha iti vācyam /
pratibandhakābhāvāt /
naca dṛṣṭasāmagryāṃ satyāmadṛṣṭaṃ pratibandhakamiti yuktamatiprasaṅgāt /
naca vyāsaṅgaḥ, pratibandhakamano 'sattve tasyāsaṃbhavāt /
tathāhi-rasādīnāṃ sahopalabdhiprāptau rasabubhutsārūpo vyāsaṅgo rūpādyupalabdhipratibandhako vācyaḥ, sa ca guṇatvādrūpavadguṇyāśrayaḥ, tatrātmano 'saṅganirguṇakūṭasthasya guṇitvāyogānmana eva guṇitvenaiṣṭavyamiti vyāsaṅgānupapattyā manaḥsiddhiḥ /
etadabhipretyopasaṃharati-tasmāditi /
avadhānaṃ bubhutsā /
na cānicchato 'pi durgandhādyupalambhānna bubhutsopalabdhirniyāmiketi vācyam, anekaviṣayasaṃnidhau kvacideva tasyā niyāmakatvāṅgīkārāt /
teṣāṃ mate punaricchādīnāmātmadharmatvaṃ teṣāṃ mano durlabhamiti mantavyam /
icchādidharmiṇevātmanā vyāsaṅgopapatteḥ /
saṃprati vyāsaṅgasya mānasatve śrutimāha-tathāceti /
na kevalaṃ vyāsaṅgānmanaḥsiddhiḥ, kintu kāmādyāśrayatvenāpītyāha-kāmādayaśceti /
buddheḥ prāmāṇiktavoktiphalamāha-tasmāditi //32//


END BsCom_2,3.13.32

____________________________________________________________________________________________

START BsCom_2,3.14.33



14 kartrādhikaraṇam / sū. 33-40



kartā śāstrārthavattvāt | BBs_2,3.33 |

tadguṇasāratvādhikāreṇaivāparo 'pi jīvadharmaḥ prapañcyate /
kartā cāyaṃ jīvaḥ syāt /
kasmāt /
śāstrārthatvāt /
evañca 'yajeta' 'juhuyāt' 'dadyāt' ityevaṃvidhaṃ vidiśāstramarthavadbhavati /
anyathā tadanarthakaṃ syāt /
taddhi kartuḥ sataḥ kartavyaviśeṣamupadiśati /
nacāsati kartṛtve tadupapadyeta /
tathedamapi śāstramarthavadbhavati eṣa hi draṣṭā śrotā mantā boddhā kartā vijñānātmā puruṣaḥ (pra. 5.9) iti // 33 //




evamātmanyaṇutvādhyāsoktyā svābhāvikaṃ mahattvaṃ sthāpitam /
saṃprati tato bahiṣṭhaṃ kartṛtvaṃ sādhayati-kartā śāstrārthavattvāt /
sa nityaścidrūpo mahānātmā kartā na vetyasaṅgatvaśrutīnāṃ vidhyādiśrutīnāṃ ca vipratipattyā saṃśaye buddhikartṛtvenaiva vidhyādiśāstropapatterakartātmeti sāṃkhyapakṣaprāptau siddhāntayannaiva tadguṇasāratvoktyātmani kartṛtvādhyāsasyāpi siddhatvātpunaruktimāśaṅkya sāṃkhyapakṣanirāsārthamātmanikartṛtvādhyāsaprapañcanānna punaruktirityāha-tadguṇeti /
adhikāraḥ prasaṅgaḥ /
vastuto 'saṅgatvam /
avidyātaḥ kartṛtvamityasaṅgatvakartṛtvaśrutīnāmavirodhokteḥ kartṛtvavicārātmakādhikaraṇatrayasya pādasaṃgatiḥ /
śrutīnāṃ mitho virodhāvirodhau pūrvottarapakṣayoḥ phalam /
yadvātra pūrvapakṣe bandhābhāvācchāstravaiyarthyaṃ phalaṃ, siddhānte kartṛtvādisaṃbandhasattvācchāstrārthavatteti bhedaḥ /
nanu buddhikartṛtvena śāstrārthavattāstu kiṃ jīvakartṛtvena tatrāha-taddhi kartuḥ sata iti /
mayedaṃ kartavyamiti bodhasamarthasya cetanasyaiva kartṛtvaṃ vācyaṃ na tvacetanāyā buddheḥ /
kiṃ ca bhokturātmana eva kartṛtā vācyā 'śāstraphalaṃ prayoktari'iti nyāyāditi bhāvaḥ //33//


END BsCom_2,3.14.33

____________________________________________________________________________________________

START BsCom_2,3.14.34



vihāropadeśāt | BBs_2,3.34 |

itaśca jīvasya kartṛtvaṃ, yajjīvaprakriyāyāṃ saṃdhye sthāne vihāramupadiśati- 'sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti, 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti ca // 34 //



----------------------

FN: saṃdhye sthāne svapnāvasthānam /
īyate gacchati /



saṃdhyaṃ sthānaṃ svapnaḥ /
amṛtaḥ sa ātmā yatheṣṭamīyate gacchatīti vihāropadeśāt, ātmā kartā //34//


END BsCom_2,3.14.34

____________________________________________________________________________________________

START BsCom_2,3.14.35



upādānāt | BBs_2,3.35 |

itaścāsya kartṛtvaṃ, yajjīvaprakriyāyāmeva karaṇānāmupādānaṃ saṃkīrtayati- 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 21.1.17) iti, 'prāṇāngṛhītvā' (bṛ. 2.1.18) iti ca // 35 //



----------------------

FN: prāṇānāmindryāṇāṃ vijñānena buddhyā vijñānaṃ grahaṇaśaktimādāya svāpe jīvo hṛdayametīti yojanā /



prāṇānāṃ madhye vijñānena buddhyā vijñānasamarthamindriyajātamādāya śete iti prāṇān gṛhītvā parivartata iti upādānakartṛtvamātmanaḥ akartṛtve upādānānupapatteriti bhāvaḥ //35//


END BsCom_2,3.14.35

____________________________________________________________________________________________

START BsCom_2,3.14.36



vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ | BBs_2,3.36 |

itaśca jīvasya kartṛtvaṃ, yadasya laukikīṣu vaidikīṣu ca kriyāsu kartṛtvaṃ vyapadiśati śāstram- 'vijñānaṃ yajñaṃ tanute karmāṇi tanute 'pi ca' (tai. 2.5.1) iti /

nanu vijñānacchabdo buddhau samadhigataḥ /
kathamanena jīvasya kartṛtvaṃ sūcyata iti /

netyucyate /
jīvasyaivaiṣa nirdeśo na buddheḥ /
na cejjīvasya syānnirdeśaviparyayaḥ syāt /
vijñānenetyevaṃ niradekṣyāt /
tathā hyanyatra buddhivivakṣāyāṃ vijñānaśabdasya karaṇavibhaktinirdeśo dṛśyate 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti /
iha tu ' vijñānaṃ yajñaṃ tanute' (tai. 2.5.1) iti kartṛsamānādhikaraṇanirdeśādbuddhivyatiriktasyaivātmanaḥ kartṛtvaṃ sūcyata ityadoṣaḥ // 36 //



atrāha- yadi buddhivyatirikto jīvaḥ kartā syātsa svatantraḥ sanpriyaṃ hitaṃ caivātmano niyamena saṃpādayenna viparītam /
viparītamapi tu saṃpādayannupalabhyate /
naca svatantrasyātmana īdṛśī pravṛttiraniyamenopapadyata iti /


vijñānaśabdo jīvasya nirdeśo na cet tadā prathamānirdeśādviparyayaḥ /
karaṇadyotitṛtīyayā nirdeśaḥ syāt /
tasmādiha śrutau tanuta ityākhyātena kartṛvācinā vijñānapadasya sāmānādhikaraṇyanirdeśātkriyāyāmātmanaḥ kartṛtvaṃ sūcyata iti sūtrabhāṣyayorarthaḥ //36//


END BsCom_2,3.14.36

____________________________________________________________________________________________

START BsCom_2,3.14.37



ata uttaraṃ paṭhati-


upalabdhivadaniyamaḥ | BBs_2,3.37 |

yathāyamātmopalabdhiṃ prati svatantro 'pyaniyameneṣṭamaniṣṭaṃ copalabhata evamaniyamenaiveṣṭamaniṣṭaṃ ca saṃpādayiṣyati /
upalabdhāvapyasvātantryamupalabdhihetūpādānopalambhāditi cet /

na /
viṣayaprakalpanāmātraprayojanatvādupalabdhihetūnām /
upalabdhau tvananyāpekṣatvamātmanaścaitanyayogāt /
apicārthakriyāyāmapi nātyantamātmanaḥ svātantryamasti deśakālanimittaviśeṣāpekṣatvāt /
naca sahāyāpekṣasya kartuḥ kartṛtvaṃ nivartate /
bhavati hyedhodakādyapekṣasyāpi paktuḥ paktṛtvam /
sahakārivaicitryācceṣṭāniṣṭārthakriyāyāmaniyamena pravṛttirātmano na virudhyate // 37 //




sūtrāntaramavatārayati-atrāheti /
jīvaḥ svatantraścediṣṭameva kuryādasvatantraścenna kartā, 'svatantraḥ kartā'iti nyāyādityarthaḥ /
satyapi svātantrye kārakavaicitryādaniyatā pravṛttiriti sūtreṇa pariharati-yatheti /
dṛṣṭāntāsaṃpratipattyā śaṅkate-upalabdhāvapīti /
cakṣurādīnāṃ caitanyena viṣayasaṃbandhārthatvātsvasaṃbandhopalabdhau cātmanaścaitanyasvabhāvatvena svātantryāddṛṣṭāntasiddhirityāha-neti /
nanvātmā viṣayasaṃbandhāya karaṇānyapekṣate cetkathaṃ svatantra ityāśaṅkyamāha-apiceti /
svātantryaṃ nāma na svānyānapekṣatvam, īśvarasyāpi prāṇikarmāpekṣatvenāsvātantryaprasaṅgāt /
kiṃ tu svetarakārakaprayoktṛtve sati kārakāpreryatvaṃ svātantryaṃ tena svatantro 'pi jīva iṣṭasādhanatvabhrāntyaniṣṭasādhanamapyanutiṣṭhatītyaniyatā pravṛttiḥ svātantryaṃ cetyaviruddhamityarthaḥ //37//


END BsCom_2,3.14.37

____________________________________________________________________________________________

START BsCom_2,3.14.38



śaktiviparyayāt | BBs_2,3.38 |

itaśca vijñānavyatirikto jīvaḥ kartā bhavitumarhati /
yadi purvijñānaśabdavācyā buddhireva kartrī syāttataḥ śaktiviparyayaḥ syāt /
karaṇaśaktirbuddherhīyeta kartṛśaktiścāpadyeta /
satyāṃ ca buddheḥ kartṛśaktau tasyā evāhaṃpratyayaviṣayatvamabhyupagantavyam /
ahaṅkārapūrvikāyā eva pravṛtteḥ sarvatra darśanāt /
ahaṃ gacchāmyahamāgacchāmyahaṃ bhuñjo 'haṃ pibāmīti ca /
tasyāśca kartṛśaktiyuktāyāḥ sarvārthakārī karaṇamanyatkalpayitavyam /
śakto 'pi hi sankartā karaṇamupādāya kriyāsu pravartamāno dṛśyata iti /
tataśca saṃjñāmātre vivādaḥ syānna vastubhedaḥ kaścit /
karaṇavyatiriktasya kartṛtvābhyupagamāt // 38 //



jīvasya kartṛtve hetvantarārthaṃ sūtram-śaktīti /
buddheḥ karaṇaśaktiviparītā kartṛśaktiḥ syādityarthaḥ /
tataḥ kiṃ, tatrāha-satyāṃ ca buddheriti /
yo 'handhīgamyaḥ /
sa kartā sa eva jīvo yattadapekṣitaṃ karaṇaṃ tanmana iti jīvakartṛtvasiddhiriti bhāvaḥ //38//


END BsCom_2,3.14.38

____________________________________________________________________________________________

START BsCom_2,3.14.39



samādhyabhāvāc ca | BBs_2,3.39 |

yo 'pyayamaupaniṣadātmapratipattiprayojanaḥ samādhirupadiṣṭo vedānteṣu- 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyasitavya so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (bṛ. 2.4.5), 'ātmetyevaṃ dhyāyatha ātmānam' (muṇḍa. 2.2.6) ityevaṃlakṣaṇaḥ, so 'pyasatyātmanaḥ kartṛtve nopapadyeta /
tasmādapyasya kartṛtvasiddhiḥ // 39 //




jñānasādhanavidhyanyathānupapattyāpyātmanaḥ kartṛtvaṃ vācyamityāha-samādhīti /
muktiphalabhoktureva tadupāyasamādhikartṛtvaṃ yuktam, anyathātmano 'kartṛtve buddherapi abhoktryāḥ kartṛtvāyogātsamādhyabhāvaprasaṅga ityarthaḥ //39//


END BsCom_2,3.14.39

____________________________________________________________________________________________

START BsCom_2,3.15.40



15 takṣādhikaraṇam // sū. 40



yathā ca takṣobhayathā | BBs_2,3.40 |

evaṃ tāvacchāstrārthavattvādibhirhetubhiḥ kartṛtvaṃ śārīrasya pradarśitaṃ, tatpunaḥ svābhāvikaṃ vā syādupādhinimittaṃ veti cintyate /
tatraitaireva śāstrārthavattvādibhirhetubhiḥ svābhāvikaṃ kartṛtvamapavādahetvabhāvāditi /

evaṃ prāpte brūmaḥ /
na svābhāvikaṃ kartṛtvamātmanaḥ saṃbhavati, anirmokṣaprasaṅgāt /
kartṛtvasvabhāve hyātmano na kartṛtvānnirmokṣaḥ saṃbhavati, agnerivauṣṇyāt /
naca kartṛtvādanirmuktasyāsti puruṣārthasiddhiḥ, kartṛtvasya duḥkharūpatvāt /

nanu sthitāyāmapi kartṛtvaśaktau kartṛtvakāryaparihārātpuruṣārthaḥ setsyati /
tatparihāraśca nimittaparihārāt /
yathāgnerdahanaśaktiyuktasyāpi kāṣṭhaviyogāddahanakāryābhāvāt /

na /
nimittānāmapi śaktilakṣaṇena saṃbandhena saṃbaddhānāmatyantaparihārāsaṃbhavāt /

nanu mokṣasādhanavidhānānmokṣaḥ setsyati /

na /
sādhanāyattasyānityatvāt /
apica nityaśuddhabuddhamuktātmapratipādanānmokṣasiddhirabhimatā /
tādṛgātmapratipādanaṃ ca na svābhāvike kartṛtve 'vakalpeta /
tasmādupādhidharmādhyāsenaivātmanaḥ kartṛtvaṃ na svābhāvikam /
tathāca śrutiḥ - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti /
'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ(kaṇṭha. 3.4) iti copādhisaṃpṛktasyaivātmano bhoktetyādiviśeṣalābhaṃ darśayati /
nahi vivekināṃ parasmādanyo jīvo nāma kartā bhoktā vā vidyate /
'nānyo 'to 'sti draṣṭā' (bṛ. 4.3.23) ityādiśravaṇāt /
para eva tarhi saṃsārī kartā bhoktā ca prasajyeta, parasmādanyaśceccitimāñjīvaḥ kartā buddhyādisaṃghātavyatirikto na syāt /

na /
avidyāpratyupasthāpitatvātkartṛtvabhoktṛtvayoḥ /
tathāca śāstram- 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.14) ityavidyāvasthāyāṃ kartṛtvabhoktṛtve darśayitvā vidyāvasthāyāṃ te eva kartṛtvabhoktṛtve nivārayati- 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) iti /
tathā svapnajāgaritayorātmana upādhisaṃparkakṛtaṃ śramaṃ śyenasyevākāśe viparipatataḥ śrāvayitvā tadabhāvaṃ suṣuptau prājñenātmanā saṃpariṣvaktasya śrāvayati- 'tadvā asyaitadāptakāmamātmakāmamakāmaṃ rūpaṃ śokāntaram (bṛ. 4.3.21) ityārabhya eṣāsya paramā gatireṣāsya paramā saṃpadeṣo 'sya paramo loka eṣo 'syaparama ānandaḥ (bṛ. 4.3.32) ityupasaṃhārāt /
tadetadāhācāryaḥ - yathā ca takṣobhayathā iti /
tvarthe cāyaṃ caḥ paṭhitaḥ /
naivaṃ mantavyaṃ svābhāvikamevātmanaḥ kartṛtvamagnerivauṣṇyamiti /
yathā tu takṣā loke vāsyādikaraṇahastaḥ kartā duḥkhī bhavati sa eva svagṛhaṃ prāpto vimuktavāsyādikaraṇaḥ svastho nivṛtto nirvyāpāraḥ sukhī bhavatyevamavidyāpratyupasthāpitadvaitasaṃpṛkta ātmā svapnajāgaritāvasthayoḥ kartā duḥkhī bhavati sa tacchramāpanuttaye svamātmānaṃ paraṃ brahma praviśya vimuktakāryakaraṇasaṃghāto 'kartā sukhī bhavati saṃprasādāvasthāyām /
tathā muktyavasthāyāmapyavidyādhvāntaṃ vidyāpradīpena vidhūyātmaiva kevalo nivṛttaḥ sukhī bhavati /
takṣadṛṣṭāntaścaitāvatāṃ'śena draṣṭavyaḥ /
takṣā hi viśiṣṭheṣu takṣaṇādivyāpāreṣvapekṣyaiva pratiniyatāni karaṇāni vāsyādīni kartā bhavati /
svaśarīreṇa tvakartaiva /
evamayamātmā sarvavyāpāreṣvapekṣyaiva manaādīni karaṇāni kartā bhavati, svātmanā tvakartaiveti /
natvātmanasthakṣṇa ivāvayavāḥ santi yairhastādibhiriva vāsyādīni takṣā manaādīni karaṇānyātmopādadīta nyasyedvā /
yattūktaṃ śāstrārthavattvādibhirhetubhiḥ svābhāvikamātmanaḥ kartṛtvamiti /
tanna /
vidhiśāstraṃ tāvadyathāprāptaṃ kartṛtvamupādāya kartavyaviśeṣamupadiśati na kartṛtvamātmanaḥ pratipādayati /
naca svābhāvikamasya kartṛtvamiti brahmātmatvopadeśādityavocāma /
tasmādavidyākṛtaṃ kartṛtvamupādāya vidhiśāstraṃ pravartiṣyate /

kartā vijñānātmā puruṣa ityevañjātīyakamapi śāstramanuvādarūpatvādyathāprāpyamevāvidyākṛtaṃ kartṛtvamanuvadiṣyati /
etena vihāropādāne parihṛte /
tayorapyanuvādarūpatvāt /

nanu saṃdhye sthāne prasupteṣu karaṇeṣu sve śarīre yathākāmaṃ parivartata iti vihāra upadiśyamānaḥ kevalasyātmanaḥ kartṛtvamāvahati /
tathopādāne 'pi 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' iti karaṇeṣu karmakaraṇavibhaktī śrūyamāṇe kevalasyātmanaḥ kartṛtvaṃ gamayata iti /

atrocyate- na tāvatsaṃdhye sthāne 'tyantamātmanaḥ karaṇaviramaṇamasti / 'sadhīḥ svapno bhūtvemaṃ lokamatikrāmati' (bṛ.4.3.7) iti tatrāpi dhīsaṃbandhaśravaṇāt / tathāca smaranti- 'indriyāṇāmuparame mano 'nuparataṃ yadi / sevate viṣayāneva tadvidyātsvapnadarśanam' iti / 'kāmādayaśca manaso vṛttayaḥ' iti śrutiḥ / tāśca svapne dṛśyante / tasmātsamanā eva svapne viharati / vihāro 'pi ca tatratyo vāsanāmaya eva natu pāramārthiko 'sti / tathāca śrutirivākārānubaddhameva svapnavyāpāraṃ varṇayati- 'uteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan' (bṛ. 4.3.13) iti / laukikā api tathaiva svapnaṃ kathayanti- ārukṣamiva giriśṛṅgamadrākṣamiva vanarājimiti /
tathopādāne 'pi yadyapi karaṇeṣu karmakaraṇavibhaktinirdeśastathāpi tatsaṃpṛktasyaivātmanaḥ kartṛtvaṃ draṣṭavyam /
kevale kartṛtvāsaṃbhavasya darśitatvāt /
bhavati ca loke 'nekaprakārā vivakṣā yodhā yudhyante yodhai rājā yudhyata iti /
apicāsminnupādāne karaṇavyāpāroparamamātraṃ vivakṣyate na svātantryaṃ kasyacidabuddhipūrvakasyāpi svāpe karaṇavyāpāroparamasya dṛṣṭatvāt /
yastvayaṃ vyapadeśo darśitaḥ 'vijñānaṃ yajñaṃ tanute' iti, sa buddhereva kartṛtvaṃ prāpayati /
vijñānaśabdasya tatra prasiddhatvāt /
manonantaraṃ pāṭhācca /
'tasya śraddhaiva śiraḥ' (tai. 2.4) iti ca vijñānamayasyātmanaḥ śraddhādyavayavatvasaṃkīrtanāt /
śraddhādīnāṃ ca buddhidharmatvaprasiddheḥ /
'vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate' (tai. 2.5.1) iti ca vākyaśeṣāt /
jyeṣṭhatvasya ca prathamajatvamasya buddhau prasiddhatvāt /
'sa eṣa vācaścittasyottarottarakramo yadyajñaḥ' iti ca śrutyantare yajñasya vāgbuddhisādhyatvāvadhāramāt /
naca buddheḥ śaktiviparyayaḥ karaṇānāṃ kartṛtvābhyupagame bhavati /
sarvakārakāṇāmeva svasvavyāpāreṣu kartṛtvasyāvaśyaṃbhāvitvāt /
upalabdhyapekṣaṃ tveṣāṃ karaṇānāṃ karaṇatvaṃ, sā cātmanaḥ /
naca tasyāmapyasya kartṛtvamasti /
nityolabdhisvarūpatvāt /
ahaṅkārapūrvakamapi kartṛtvaṃ nopalabdhurbhavitumarhati /
ahaṅkārasyāpyupalabhyamānatvāt /
nacaivaṃ sati karaṇāntarakalpanāprasaṅgaḥ /
buddheḥ karaṇatvābhyupagamāt /
samādhyabhāvastu śāstrārthattvenaiva parihṛtaḥ /
yathāprāptameva kartṛtvamupādāya samādhividhānāt /
tasmātkartṛtvamapyātmana upādhinimittameveti sthitam // 40 //


----------------------

FN: śokāntaraṃ duḥkhāspṛṣṭam /
gatiḥ prāpyaṃ, loko bhogyaṃ sukham /
anyairapreryatvaṃ svasthatvam, mānasaprayatnarāhityaṃ nirvṛtatvam, kāyaceṣṭāśūnyatvaṃ nirvyāpāratvam /
saṃprasādaḥ suṣuptiḥ /
jakṣat bhuñjānaiva /



yathā ca takṣobhayathā /
uktamātmanaḥ kartṛtvamupajīvya saṃśayapūrvapakṣāvāha-evaṃ tāvadityādinā /
sāṃkhyanirāsenātmanaḥ kartṛtve sādhite bādhakābhāvāt tatsatyamiti mīmāṃsakādipakṣaḥ prāptaḥ /
na cāsaṅgatvāgamena bādhaḥ, ahaṃ kartetyanubhavasahitakartṛtvaśrutibalena tasyāgamasya stāvakatvāditi prāpta utsūtrameva siddhāntayati-na svābhāvikamiti /
yaduktaṃ bādhakābhāvāditi tadasiddhamityāha-anirmokṣeti /
nanu kartṛtvaṃ nāma kriyāśaktirmuktāvapyasti tathāpi śaktikāryasya kriyārūpaśakyasyābhāvānmukteḥ puruṣārthatvasiddhiriti śaṅkate-nanu sthitāyāmiti /
satyāṃ śaktau kathaṃ kāryaparihāraḥ, tatrāha-tatparihāraśceti /
muktau śaktisattve kāryamapi syāt, śakyābhāve śaktyayogāt /
asti hi pralaye 'pi kāryaṃ punarudbhavayogyaṃ sūkṣmaṃ śakyaṃ, tathāca śaktyā dharmādinimitteḥ sahitakāryākṣepānmuktilopa iti pariharati-na nimittānāmapīti /
sanimittasya kāryasya śakyatvena śaktyā saṃbandhānnamittānāmapi paramparayā śaktisaṃbandhitvamuktaṃ mantavyam /
saṃbandhena saṃbandhinetyarthaḥ /
yadvā śaktirlakṣaṇamākṣepakaṃ yasya kāryasya tena kāryeṇa yaḥ saṃbandhasteneti vyadhikaraṇe tṛtīye /
nanu narasya karmaṇā devatvavacchāstrabalātkarturevākartṛtāsiddhiriti śaṅkate-nanviti /
jñānādakartṛtvākhyamokṣatkartṛtvamāvidyakaṃ svādyato jñānamajñānasyaiva nivartakam /
yadi karmaṇā mokṣaḥ. tatrāha-neti /
ātmanaḥ svābhāvikaṃ kartṛtvamabhayupagamyānirmokṣa uktaḥ /
saṃpratyasaṅganirvikāratvānekaśrutivyākopāttanna svābhāvikamityāha-apiceti /
nacābhyastānekaśrutīnāṃ stāvakatvakalpanaṃ yuktaṃ, na cāhaṃ kartetyanubhavo virudhyate, tasya satyamithyodāsīnakartṛtvāvagāhino 'dhyāsatvenāpyupapatterityarthaḥ /
kartṛtvasyādhyastatve śrutimāha-tathāceti /
vidvadanubhavabādhitaṃ ca kartṛtvamityāha-nahīti /
buddhyādisaṃghātādvyatirikto yadi parasmādanyaścetano na syāttadā para eva saṃsārī prasajyeta, taccāniṣṭaṃ, parasya nityamuktatvavyāghātāditi śaṅkate-para eveti /
na vayaṃ śuddhasya ciddhātoḥ parasya bandhaṃ vadāmaḥ, kintu tasyaivāvidyābuddhyādiprativimbitasyāvidyayā bhinnasya jīvatvaṃ prāptasya bandhamokṣāviti brūmaḥ /
kalpitabhedo 'pi loke bimbapratibimbayordharmavyavasthāpako dṛṣṭa iti pariharati-nāvidyeti /
avidyopahito bandho na śūddhātmanītyatra śrutimāha-tathāceti /
kartṛtvasya buddhyupādhyanvayavyatirekānuvidhāyitvācchruteśca na svābhāvikatvamityāha-tathā svapneti /
ātmaiva kāmyate ānandatvādityātmakāmaṃ svarūpaṃ svātiriktakāmyāsattvādakāmaṃ, ātmakāmatvādakāmatvāccāptakāmaṃ viśokatvāccetyāha-śoketi /
śokāntaraṃ duḥkhāspṛṣṭamityarthaḥ /
tasyaiva suṣuptātmarūpasya paramapuruṣārthatāmāha-eṣa iti //
gatiḥ prāpyaṃ, saṃpadaiśvaryaṃ loko bogyaṃ sukhaṃ, caitasmādanyatrāstītyarthaḥ /
ātmā svato 'kartā buddhyādyupādhinā tu kartetyubhayathābhāva uktaḥ /
tatrārthe sūtraṃ yojayati-tadetadāhetyādinā /
saṃprasādaḥ suṣuptiḥ /
yathā sphaṭikasya lauhityaṃ kusumādyupādhikaṃ tathātmanaḥ kartṛtvaṃ buddhyādyupādhikamanvayavyatirekābhyāṃ siddham /
naca tau buddherātmakartṛtve karaṇatvaviṣayau nopādānatvaviṣayāviti yuktaṃ, karaṇatvāt kāryānvayyupādānatvasyāntaraṅgatayā citsaṃvalitabuddhestābyāmupādānatvasyaiva siddheḥ, evaṃ cidabhedenādhyastabuddhyākhyāhaṅkārasya kartṛtvopādānatvena mahāvākyasaṃmatiśceti bhāvaḥ /
nanu takṣā svahastādinā vāsyādipreraṇaśaktatvātsvataḥ kartā ātmā tu niravayavatvādaśakta iti dṛṣṭāntavaiṣamyamāśaṅkyaupādhikakartṛtvāṃśena vivakṣitena sāmyamāha-takṣadṛṣṭāntaśceti /

śāstreṇānūdyamānaṃ kartṛtvaṃ svābhāvikameva kiṃ na syādityata āha-naca svābhāvikamiti /
upādhyabhāvakāle śrutaṃ kartṛtvaṃ svābhāvikameveti śaṅkate-nanu saṃdhya iti /
kiñca karaṇairviśiṣṭasya kartṛtve teṣāṃ kartrantarbhāvātteṣvapi kartṛvibhaktiḥ syāt /
na caivamasti tataḥ kevalātmanaḥ kartṛtvamityāha-tatheti /
svapnavihāre tāvadupādhyabhāvo 'siddha ityāha-na tāvatsaṃdhya iti /
vihārasya mithyātvāttatkartṛtvamapi mithyetyāha-vihāro 'pīti /
jakṣat bhuñjāna iva /
kaṇatvaviśiṣṭasya kartṛtve karaṇeṣu kartṛvibhaktiḥ syāt, na karaṇavibhaktirityuktaṃ pratyāha-bhavati ca loka iti /
kartṛṣvapi karaṇavibhaktirna virudhyate dṛṣṭatvāt /
asti ca kartṛtvaprayogaḥ, 'vijñānaṃ yajñaṃ tanute'ityādāviti bhāvaḥ /
upādānasya sakartṛkatvamaṅgīkṛtya kevalātmanaḥ kartṛtvaṃ nirastam /
idānīṃ tasyākriyatvānna kartrapekṣetyāha-apiceti /
pūrvaṃ vijñānaṃ jīva ityaṅgīkṛtya jīvasya kartṛtve tanuta iti śrutiruktā, saṃprati tayā śrutyānupahitātmanaḥ kartṛtvamiti prāptau vijñānaṃ buddhireva tasyā evātra kartṛtvamucyate /
tadupahitātmanaḥ kartṛtvasiddhaya ityabhipretyāha-yastviti /
'yo 'yaṃ vijñānamayaḥ'ityādiśrutiṣu vijñānabdasya buddhau prasiddhatvādatra ca manomayakośānantaraṃ paṭhitatvācchraddhādiliṅgācca buddhireva vijñānamityarthaḥ /
tatraiva liṅgāntaramāha-vijñānaṃ devā iti /
'mahadyakṣaṃ prathamajam'ityādiśrutau hiraṇyagarbhabrahmātmakabuddherjyeṣṭhatvokteratra devairindriyairūpāsyamānaṃ jyeṣṭhaṃ brahma vijñānaṃ buddhirevetyarthaḥ /
yakṣaṃ pūjyam /
kiñca śrutyantare yajñasya buddhikāryatvokteratrāpi yajñakartṛvijñānaṃ buddhirityāha-sa eṣa iti /
cittena dhyātvā vācā mantroktyā yajño jāyate tataścittasya vācaḥ pūrvottarabhāvo yajña ityarthaḥ /
yaccoktaṃ buddheḥ kartṛtve śaktivaiparītyaprasaṅga iti /
tanna viklidyante taṇḍulāḥ, jvalanti kāṣṭhāni, bibharti sthālīti svasvavyāpāreṣu sarvakārakāṇāṃ kartṛtvasvīkārādityāha-naceti /
tarhi buddhyādīnāṃ kartṛtve karaṇatvavārtā teṣu na syādityata āha-upalabdhīti /
yathā kāṣṭhānāṃ svavyāpāre kartṛtve 'pi pākāpekṣayā karaṇatvaṃ tathā buddhyādīnāmadhyavasāyasaṃkalpādikriyākartṛtve 'pyupalabdhyapekṣayā karaṇatvamityarthaḥ /
nanu tarhyupalabdhiḥ kasya vyāpāra ityāha-sā ceti /
tarhi tasyāmātmā kevalaḥ kartā syāt, yasya yo vyāpāraḥ sa tasya karteti sthiterityata āha-naceti /
upalabdhernityatve buddhyādīnāṃ kathaṃ karaṇatvamuktamiti ceducyate-akhaṇḍasākṣicaitanyaṃ buddhivṛttibhirbhinnaṃ sadviṣayāvācchinnatvena jāyate, tathāca viṣayāvacchinnacaitanyākhyopalabdhau buddhyādīnāṃ karaṇatvaṃ buddhyādyupahitātmanaḥ kartṛtvaṃ na kevalasya, naca buddhereva tatkartṛtvaṃ caitanyasya jaḍavyāpāratvāyogāditi bhāvaḥ /
yaccoktaṃ buddheḥ kartṛtve sa evāhandhīgamyo jīva iti tasya karaṇāntaraṃ kalpanīyaṃ, tathāca nāmamātre vivāda iti tatra kevalātmanaḥ kartṛtvamuktamiti bhrāntiṃ nirasyati-ahaṅkāreti /
sāṃkhyanirāsārthaṃ buddhyabhedenādhyastacidātmakāhaṅkāragataṃ kartṛtvaṃ yaduktaṃ tadahandhīgamyasya buddhiviśiṣṭātmana eva na kevalasya sākṣiṇo bhavitumarhati, dṛśyadharmasya sākṣisvabhāvatvāyogāt /
evaṃ viśiṣṭātmanaḥ kartṛtve viśeṣaṇībhūtāyā jaḍabuddhereva karaṇatvopapatterna karaṇāntarakalpanāprasaṅgaḥ /
adhyāsaṃ vinā kevalabuddhikartṛtvavādinastu karaṇāntaraprasaṅgo durvāra ityarthaḥ /
evaṃ śāstrārthavattvādihetūnāmātmanaḥ kartṛtvamātrasādhakatve 'pi svābhāvikakartṛtvasādhanasāmarthyābhāvādadhyastameva kartṛtvaṃ vidhyādikartṛtvaśrutīnāmupajīvyam /
tasmādasaṅgatvavidhyādikartṛtvaśrutīnāmavirodha iti siddham //40//


END BsCom_2,3.15.40

____________________________________________________________________________________________

START BsCom_2,3.16.41



16 parāyattādhikaraṇam / sū. 41-42

parāt tu tacchruteḥ | BBs_2,3.41 |

yadidamavidyāvasthāyāmupādinibandhanaṃ kartṛtvaṃ jīvasyābhihitaṃ, tatkimanapekṣyeśvaraṃ bhavatyāhosvidīśvarāpekṣamiti bhavati vicāraṇā /
tatra prāptaṃ tāvanneśvaramapekṣate jīvaḥ kartṛtva iti /
kasmāt /
apekṣāprayojanābhāvāt /
ayaṃ hi jīvaḥ svayameva rāgadveṣādidoṣaprayuktaḥ kārakāntarasāmagrīsamapannaḥ kartṛtvamanubhavituṃ śaknoti /
tasya kimīśvaraḥ kariṣyati /
naca loke prasiddhirasti kṛṣyādikāsu kriyāsvanaḍudādivadīśvaro 'paro 'pekṣitavya iti /
kleṣātmakena ca kartṛtvena jantūnsaṃsṛjata īśvarasya nairghṛṇyaṃ prasajyeta, viṣamaphalaṃ caiṣāṃ kartṛtvaṃ vidadhato vaiṣamyam /

nanu 'vaiṣamyanairghṛṇye na sāpekṣatvāt' (bra. 1.4.17) ityuktam /

satyamuktam sati tvīśvarasya sāpekṣatvasaṃbhave /
sāpekṣatvaṃ ceśvarasya saṃbhavati satorjantūnāṃ dharmādharmayostayośca sadbhāvaḥ sati jīvasya kartṛtve /
tadeva cetkartṛtvamīśvarāpekṣaṃ syātkiṃviṣayamīśvarasya sāpekṣatvamucyeta /
akṛtābhyāgamaścaivaṃ jīvasya prasajyeta /
tasmātsvata evāsya kartṛtvamiti /
etāṃ prāptiṃ tuśabdena vyāvartya pratijānīte- 'parāt' iti /
avidyāvasthāyāṃ kāryakaraṇasaṃghātāvivekadarśino jīvasyāvidyātimirāndhasya sataḥ parasmādātmanaḥ karmādhyakṣātsarvabhūtādhivāsātsākṣiṇaścetayiturīśvarāttadanujñayā kartṛtvabhoktṛtvalakṣaṇasya saṃsārasya siddhiḥ, tadanugrahahetukenaiva ca vijñānena mokṣasiddhirbhavitumarhati /
kutaḥ /
tacchruteḥ /
yadyapi doṣaprayuktaḥ sāmagrīsaṃpannaśca jīvaḥ, yadyapi ca loke kṛṣyādiṣu karmasu neśvarakāraṇatvaṃ prasiddhaṃ, tathāpi sarvāsveva pravṛttiṣvīśvaro hetukarteti śruteravasīyate /
tathāhi śrutirbhavati- 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīyate /
eṣa hyevāsādhu karma kārayati taṃ yamadho ninīṣate' (kauṣī. 3.8) iti /
'ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyakā // 41 //




parāttu tacchruteḥ /
yathā sphaṭike lauhityādhyāse lohitadravyaṃ karaṇaṃ tenāyaṃ sphaṭiko lohita ityanubhavāt, tathā kāmādipariṇāmibuddhirātmani kartṛtvādyadhyāse karaṇamityuktam /
tadadhyastaṃ kartṛtvamupajīvya jīvasya kārakasaṃpannatvādīśvarasya kārayitṛtvaśruteśca saṃśayamāha-yadidamiti /
atra 'eṣa hyeva'ityādiśrutīnāṃ kartṛsvātantryadyotakavidhyādiśrutibhirvirodhasamādhānātpādasaṃgatiḥ /
karmamīmāṃsakamatena pūrvapakṣayati-tatretyādinā /
buddhyādikārakasaṃpattāvīśvaravyatireke kartṛtvavyatirekānupalabdherneśvaraḥ prayojakaḥ /
kiñca prayojakatve nairghṛṇyādiprasaṅga ityāha-kleśātmakena ceti /
dattottaramidaṃ codyamiti śaṅkate-nanviti /
pūrvaṃ jīvasya dharmādharmavattvaṃ siddhavatkṛtya tatsāpekṣatvādviṣamajagatkartṛtvamaviruddhamityuktaṃ saṃprati īśvarādhīnatve jīvasya kartṛtve siddhe dharmādharmavattvasiddhiḥ, tadvattvasiddhau tatsāpekṣakārayitṛtvasiddhiḥ, īśvarasya kārayitṛtve siddhe jīvasya kartṛtvasiddhiriti cakrakāpatteḥ karmasāpekṣatvaṃ na saṃbhavatītyucyata ityāha-satyamiti /
astu karmānapekṣasya pravartakatvaṃ, tatrāha-akṛteti /
anapekṣasya pravartakatve dharmavato narān duḥkhenādharmavataḥ sukhena yojayet, kāruṇikatve vā sarve sukhena ekarūpāḥ syuruti jagadvaicitryaṃ vidhyādiśāstraṃ ca na syāt /
tasmādvidhyādiśāstrārthavattvāya rāgadveṣāyattaṃ svata eva jīvasya kartṛtvaṃ vācyaṃ, tathāca kārayitṛtvaśrutivirodhaḥ /
īśvarastāvikā vā sā śrutiriti prāpte siddhāntayati-etāmiti /
yathā candanādisāmagryāṃ satyāṃ dharmavyatirike sukhavyatirekagrahābhāve 'pi 'puṇyo vai puṇyena karmaṇā bhavati'ityādiśāstraprāmāṇyādeva dharmasya hetutvasiddhiḥ, evamīśvarasyāpi śāstrabalātkārayitṛtvasiddhiriti bhāvaḥ //41//


END BsCom_2,3.16.41

____________________________________________________________________________________________

START BsCom_2,3.16.42



nanvevamīśvarasya kārayitṛtve sati vaiṣamyanairghaṇye syātāmakṛtābhyāgamaśca jīvasyeti /
netyucyate-


kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | BBs_2,3.42 |

tuśabdaścoditadoṣavyāvartanārthaḥ /
kṛto yaḥ prayatno jīvasya dharmādharmalakṣaṇastadapekṣa evainamīśvaraḥ kārayati /
tataścaite coditā doṣā na prasajyante /
jīvakṛtadharmādharmavaiṣamyāpekṣa eva tattatphalāni viṣamaṃ vibhajetparjanyavadīśvaro nimittatvamātreṇa /
yathā loke nānāvidhānāṃ gucchagulmādīnāṃ vrīhiyavādīnāṃ cāsādhāraṇebhyaḥ svasvabījebhyo jāyamānānāṃ sādhāraṇaṃ nimittaṃ bhavati parjanyaḥ /
nahyasati parjanye rasapaṣpapalāśādivaiṣamyaṃ teṣāṃ jāyate, nāpyasatsu svasvabījeṣu, evaṃ jīvakṛtaprayatnāpekṣa īśvarasteṣāṃ śubhāśubhaṃ vidadhyāditi śliṣyate /

nanu kṛtaprayatnāpekṣatvameva jīvasya parāyatte kartṛtve nopapadyate /

naiṣa doṣaḥ /
parāyatte 'pi hi kartṛtve karotyeva jīvaḥ /
kurvantaṃ hi tamīśvaraḥ kārayati /
apica pūrvaprayatnamapekṣyedānīṃ kārayati pūrvataraṃ ca prayatnamapekṣya pūrvamakārayadityanāditvātsaṃsārasyetyanavadyam /
kathaṃ punaravagamyate kṛtapratnāpekṣa īśvara iti /
vihitapratiṣiddhāvaiyarthyādibhya ityāha /
evaṃ hi 'svargakāmo yajeta' 'brāhmaṇo na hantavyaḥ', ityevañjātīyakasya vihitasya pratiṣiddhasya cāvaiyarthyaṃ bhavati /
anyathā tadanarthakaṃ syāt /
īśvara eva vidhipratiṣedhayorniyujyeta /
atyantaparatantratvājjīvasya /
tathā vihitakāriṇamapyanarthena saṃsṛjetpratiṣiddhakāriṇamapyarthena /
tataśca prāmāṇyaṃ vedasyāstamiyāt /
īśvarasya cātyantānapekṣatve laukikasyāpi puruṣakārasya vaiyarthyaṃ tathā deśakālanimittānāṃ pūrvoktadoṣaprasaṅgaścetyevañjātīyakaṃ doṣajātamādigrahaṇena darśayati // 42 //




dharmādharmābhyāmeva phalavaiṣamyasiddheralamīśvareṇetyāśaṅkya bījairevāṅkuravaiṣamyasiddheḥ parjanyavaiyarthyaṃ syāt /
yadi viśeṣahetūnāṃ sādhāraṇahetvapekṣatvānna vaiyarthyaṃ tarhi īśvarasyāpi sādhāraṇahetutvānna vaiyarthyamityāha-parjanyavaditi /
dṛṣṭāntaṃ vivṛṇoti-yatheti /
atidīrghavallīgranthayo gucchāḥ puṣpastabakā vā, gulmāstu hrasvavallya iti bhedaḥ /
kimīśvarasya kārayitṛtve jīvasya kartṛtvaṃ na syādityāpādyate uta cakrakāpattirvā /
nādya ityāha-naiṣa doṣa iti /
adhyāpakādhīnasya baṭormukhyādhyayanakartṛtvadarśanāditi bhāvaḥ /
cakrakaṃ nirasyati-apiceti /
anavadyaṃ jīvasya kartṛtvamīśvarasya kārayitṛtvaṃ ceti śeṣaḥ /
īśvarasya sāpekṣatve vidhyādiśāstraprāmāṇyānyathānupapattiṃ pramāṇayati-kathamityādinā /
evaṃ sāpekṣatve satyavaiyarthyaṃ bhavati, anyathānapekṣatve vaiyarthyaṃ prapañcayati-īśvara iti /
tayoḥ sthāne sa eva niyujyeta abhiṣicyeta /
tayoḥ kāryaṃ sa eva kuryāditi yāvat /
tathāca jīvasya nirapekṣeśvaraparatantratvādvidhyādiśāstramakiñcitkaramanarthakaṃ syāditi saṃbandhaḥ /
puruṣakāraḥ prayatnaḥ /
ādiśabdārthamāha-tatheti /
pūrvoktadeṣo 'kṛtābhyāgamādiḥ /
tasmāt karmasāpekṣeśvarasya kārayitṛtvāt 'eṣa hyeva'ityādiśrutervidhyādiśrutyavirodha iti siddham //42//


END BsCom_2,3.16.42

____________________________________________________________________________________________

START BsCom_2,3.17.43



17 aṃśādhikaraṇam / sū. 43-53



aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | BBs_2,3.43 |

jīveśvarayorupakāryopakārabhāva uktaḥ /
sa ca saṃbaddhayoreva loke dṛṣṭo yathā svāmibhṛtyayoryathā vāgnivisphuliṅgayoḥ /
tataśca jīveśvarayorapyupakāryopakārakabhāvābhyupagamātkiṃ svāmibhṛtyavatsaṃbandha āhosvidagnivisphuliṅgavadityasyāṃ vicikitsāyāmaniyamo vā prāpnoti /
athavā svāmibhṛtyaprakāreṣveveśitrīśitavyabhāvasya prasiddhatvāttadvidha eva saṃbandha iti prāpnoti /
ato bravītyaṃśa iti /
jīva īśvasyāṃśo bhavitumarhati, yathāgnervisphuliṅgaḥ /
aṃśa ivāṃśo nahi niravayavasya mukhyoṃ'śaḥ saṃbhavati /
kasmātpunarniravayavatvātsa eva na bhavati /
nānāvyapadeśāt /
'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) 'etameva viditvā munirbhavati' ' ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyako bhedanirdeśo nāsati bhede yujyate /

nanu cāyaṃ nānāvyapadeśaḥ sutarāṃ svāmibhṛtyasārūpye yujyata ityata āha- anyathā cāpīti /
naca nānāvyapadeśādeva kevalādaṃśatvapratiptiḥ /
kiṃ tarhyanyathā cāpi vyapadeśo bhavatyanānātvasya pratipādakaḥ /
tathāhi- eke śākhino dāśakitavādibhāvaṃ brahmaṇa āmanantyātharvaṇikā brahmasūkte- 'brahma dāśā brahma dāsā brahmaiveme kitavāḥ' ityādinā /
dāśā ya ete kaivartāḥ prasiddhāḥ, ye cāmī dāsāḥ svāmiṣvātmānamupakṣapayanti, ye cānye kitavā dyūtakṛtaste sarve brahmaiveti hīnajantūdāharaṇena sarveṣāmeva nāmarūpakṛtakāryakaraṇasaṃghātapraviṣṭānāṃ jīvānāṃ brahmatvamāha /
tathānyatrāpi brahmaprakriyāyāmevāyamarthaḥ prapañcyate- 'tvaṃ strī tvaṃ pumānasi tvaṃ kumāra uta vā kumārī /
tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti /
'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' iti ca /
'nānyo 'to 'sti draṣṭā' (bṛca 3.7.23) ityādiśrutibhyaścāsyārthasya siddhiḥ /
caitanyaṃ cāviśiṣṭaṃ jīveśvarayoryathāgnivisphuliṅgayorauṣṇyam /
ato bhedābhedāvagamābhyāmaṃśatvāvagamaḥ // 43 //




aṃśa-eke /
nityaḥ svaprakāśo 'naṇurakartā jīva'iti śodhitatvaṃpadārthasyātra brahmaikyasādhanena bhedābhedaśrutīnāṃ virodhasamādhānātpādasaṃgatiḥ /
pūrvapakṣe pratyagabhinnabrahmasiddhiḥ, siddhānte tatsiddhiriti bhedaḥ /
pūrvoktopakāryopakārakabhāvākṣiptaṃ jīveśayoḥ saṃbandhaṃ viṣayīkṛtya dvividhadṛṣṭāntadarśanātsaṃśayamāha-tataśceti /
prasiddhasvasvāmitvasaṃbandhasaṃbhavādyaḥ kaścit saṃbandha ityaniyamo na yukta ityarucerāha-athaveti /
anena 'ya ātmani tiṣṭhan'ityādiśrutiprasiddhabhedakoṭirdarśitā /
evaṃ tattvamasītyādiśrutisiddhā bhedakoṭirdraṣṭavyā, tathāca bhedābhedaśrutīnāṃ samabalatvādvirodhe sati saṃbandhāniścayātsaṃbandhāpekṣasya pūrvoktopakāryāpakārakabhāvasyāsiddhirityākṣepātsaṃgatiḥ /
lokasiddhānarthātmakabhedānuvāditvena bhedaśrutīnāṃ durbalatvādajñātaphalavadabhedaśrutyanusāreṇa prakalpitabhedanibandhanoṃ'śāṃśibhāvaḥ saṃbandha iti siddhāntayati-ata ityādinā /
agneḥ sāṃśatve 'pi niṣkaleśvarasya kathaṃ sāṃśatvamata āha-aṃśa iveti /
jīva ityanuṣaṅgaḥ /
bheda eva cetsvasvāmibhāvo yukto nāṃśāṃśibhāva iti śaṅkate-nanu ceti /
abhedasyāpi sattvādaṃśāṃśibhāva ityāha-ata iti /
vañcasi gacchasi yadāste yo nāmarūpe nirmāya praviśya vyavaharanvartate taṃ vidvānamṛto bhavatīti śrutyarthaḥ /
śrutisiddhābhede yuktimāha-caitanyaṃ ceti /
jīvo brahmaiva cetanatvāt brahmavadityarthaḥ //43//


END BsCom_2,3.17.43

____________________________________________________________________________________________

START BsCom_2,3.17.44



kutaścāṃśatvāvagamaḥ -



mantravarṇāc ca | BBs_2,3.44 |

mantravarṇaścaitamarthamavagamayati 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ /
pādo 'sya sarvābhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti /
atra bhūtaśabdena jīvapradhānāni sthāvarajaṅgamāni nirdiśati /
'ahiṃsansarvabhūtānyanyatra tīrthebhyaḥ' iti prayogāt /
aṃśaḥ pādo bhāga ityanarthāntaram /
tasmādapyaṃśatvāvagamaḥ // 44 //




asya sahasraśīrṣapuruṣasya tāvānprapañco mahimā vibhūtiḥ puruṣastasmātprapañcāt jyāyānmahattaraḥ /
bhūtāni dehino jīvā ityatra niyāmakamāha-ahiṃsanniti /
tīrthāni śāstroktakarmāṇi, tebhyo 'nyatra sarvaprāṇihiṃsāmakurvanbrahmalokamāpnotītyarthaḥ /
atra bhūtaśabdasya prāṇiṣu prayogātsūtroktamantre 'pi tatheti bhāvaḥ /
bhūtānāṃ pādatve 'pyaṃśatvaṃ kutaḥ, tatrāha-aṃśaḥ pāda iti //44//


END BsCom_2,3.17.44

____________________________________________________________________________________________

START BsCom_2,3.17.45



kutaścāṃśatvāvagamaḥ -



api ca smaryate | BBs_2,3.45 |

īśvaragītāsvapi ceśvaraṃśatvaṃ jīvasya smaryate- 'mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ' (15.7) iti /
tasmādapyaṃśatvāvagamaḥ /
yattūktaṃ svāmibhṛtyādiṣveveśitrīśitavyabhāvo loke prasiddha iti /
yadyapyeṣā loke prasiddhastathāpi śāstrāttvatrāṃśāṃśitvamīśitrīśitavyabhāvaśca niścīyate /
niratiśayopādhisaṃpannaśceśvaro nihīnopādhisaṃpannāñjīvānpraśāstīti na kiñcidvipratiṣidhyate // 45 //



atrāha- nanu jīvasyeśvarāṃśatvābhyupagame tadīyena saṃsāraduḥkhopabhogenāṃśina īśvarasyāpi duḥkhitvaṃ syāt /
yathā loke hastapādādyanyatamāṅgagatena duḥkhenāṅgino devadattasya duḥkhitvaṃ tadvat /
tataśca tatprāptānāṃ mahattaraṃ duḥkhaṃ prāpnuyāt /
ato varaṃ pūrvāvasthaḥ saṃsāra evāstviti samyagdarśanānarthakyaprasaṅgaḥ syāditi /



jīvasya puruṣasūktamantroktabhagavadaṃśatve bhagavadgītāmudāharati sūtrakāraḥ-apiceti /
atyantabhinneśitrīśitavyabhāvaprasiddheḥ īśitavyajīvasya kathamīśvarāṃśatvamityāśaṅkya kalpitabhedenāpīśitavyatvopapatteḥ, ananyathāsiddhābhedaśāstrabalādaṃśatvamityāha-yattvityādinā /
aupādhike īśvarasya niyantṛtve jīva eva tanniyantā kiṃ na syādityata āha-niratiśayeti /
nitarāṃ hīnaḥ śarīrādyupādhiḥ, ājñānikopādhitāratamyādīśeśitavyavyavasthā, na vastutaḥ /
taduktaṃ sureśvarācāryaiḥ-'īśeśitavyasaṃbandhaḥ pratyagajñānahetujaḥ /
samyagjñāne tamodhvastāvīśvarāṇāmapīśvaraḥ //
'iti //45//


END BsCom_2,3.17.45

____________________________________________________________________________________________

START BsCom_2,3.17.46



atrocyate-



prakāśādivan naivaṃ paraḥ | BBs_2,3.46 |

yathā jīvaḥ saṃsāraduḥkhamanubhavati naivaṃ para īśvaro 'nubhavatīti pratijānīmahe /
jīvo hyavidyāveśavaśāddehādyātmabhāvamiva gatvā tatkṛtena duḥkhena duḥkhyahamityavidyayā kṛtaṃ duḥkhopabhogamabhimanyate /
naivaṃ parameśvarasya dehādyātmabhāvo duḥkhābhimāno vāsti /
jīvasyāpyavidyākṛtanāmarūpanirvṛttadehendriyādyupādhyavivekabhramanimitta eva duḥkhābhimāno natu pāramārthiko 'sti /
yathāca svadehagatadāhacchedādinimittaṃ duḥkhaṃ tadabhimānabhrāntyānubhavati tathā putramitrādigocaramapi duḥkhaṃ tadabhimānabhrāntyaivānubhavatyahameva putro 'hameva mitramityevaṃ snehavaśena putramitrādiṣvabhiniviśamānaḥ /
tataśca niścitametadavagamyate- mithyābhimānabhramanimitta eva duḥkhānubhava iti /
vyatirekadarśanāccaivamavagamyate /
tathāhi- putramitrādimatsu bahuṣūpaviṣṭeṣu tatsaṃbandhābhimāniṣvitareṣu ca putro mṛto mitraṃ mṛtamityevamādyudghoṣite yeṣāmeva putramitrādimattvābhimānasteṣāmeva tannimittaṃ duḥkhamutpadyate nābhimānahīnānāṃ parivrājakādīnām /
ataśca laukikasyāpi puṃsaḥ samyagdarśanārthavattvaṃ dṛṣṭaṃ, kimuta viṣayaśūnyādātmano 'nyadvastvantaramapaśyato nityacaitanyamātrasvarūpasyeti /
tasmānnāsti samyagdarśanānarthakyaprasaṅgaḥ /
prakāśādivaditi nidarśanopanyāsaḥ /
yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyavatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tattadbhāvamiva pratipadyamāno 'pi na paramārthatastadbhāvaṃ pratipadyate /
yathā cākāśo ghaṭādiṣu gacchatsu gacchanniva vibhāvyamāno 'pi na paramārthato gacchati, yathā codaśarāvādikampanāttadgate sūryapratibimbe kampamāne 'pi na tadvānsūryaḥ kampate, evamavidyāpratyupasthāpite buddhyādyupahite jīvākhyeṃ'śe duḥkhāyamāne 'pi na tadvānīśvaro duḥkhāyate /
jīvasyāpi tu duḥkhaprāptiravidyānimittaivetyuktam /
tathācāvidyānimittajīvabhāvavyudāsena brahmabhāvameva jīvasya pratipādayanti vedāntāḥ 'tattvamasi' ityevamādayaḥ, tasmānnāsti jaivena duḥkhena paramātmano duḥkhitvaprasaṅgaḥ // 46 //



----------------------

FN: itareṣvabhimānaśūnyeṣu /



uttarasūtramavatārayati-atrāheti /
īśvaraḥ svāṃśaduḥkhairduḥkhī, aṃśitvāt, devadattavadityarthaḥ /
tataḥ kiṃ, tatrāha-tataśceti /
jñānātsarvāṃśaduḥkhasamaṣṭiprāptyapekṣayā saṃsāro varaṃ tatra svaduḥkhamātrānubhavādityarthaḥ /
naivaṃpara iti pratijñānaṃ vibhajate-yathā jīva iti /
devadattadṛṣṭānte bhrāntikāmakarmarūpaduḥkhasāmagrīmattvamupādhiḥ, tadabhāvānneśvarasya duḥkhitvaprāptiḥ /
uktaṃ caitadabhede 'pi bimbapratibimbayordharmavyavastheti bhāvaḥ /
duḥkhasya bhrāntikṛtatvaṃ prapañcayati-jīvasyāpītyādinā /
bhrāntau satyāṃ duḥkhamityanvayamuktvā bhrāntyabhāve duḥkhābhāvadarśanācca bhrāntikṛtaṃ duḥkhamiti niścīyata ityāha-vyatireketi /
itareṣvabhimānaśūnyeṣvityarthaḥ /
jīvasyāpi samyagjñāne duḥkhābhāvo dṛṣṭaḥ kimu vācyaṃ nityasarvajñeśvarasyetyāha-ataśceti /
evamaṃśitve hetoḥ sopādhikatvamuktvā yoṃ'śī sa vastutaḥ svāṃśadharmavānitī vyāptiṃ sthalatraye vyabhicārayati-prakāśādivaditi /
vastutaḥ svāṃśaduḥkhitvasādhyasya devadattadṛṣṭānte vaikalyamapyāha-jīvasyeti /
kalpitaduḥkhitvasādhyaṃ tu bhrāntyādyabhāvādīśvare nāstītyuktam /
kiñca jīvasyeśvarasya vā vastuto duḥkhitvānumānaṃ na yuktamāgamabādhādityāha-tathāceti /
duḥkhitve tadbhāvopadeśo na syādityarthaḥ //46//


END BsCom_2,3.17.46

____________________________________________________________________________________________

START BsCom_2,3.17.47



smaranti ca | BBs_2,3.47 |

smaranti ca vyāsādayo yathā jaivena duḥkhena na paramātmā duḥkhāyata iti /
'tatra yaḥ paramātmā hi sa nityo nirguṇaḥ smṛtaḥ /
na lipyate phalaiścāpi padmapatramivāmbhasā /
karmātmā tvaparo yo 'sau mokṣabandhanaiḥ sa yujyate /
sa saptadaśakenāpi rāśinā yujyate punaḥ' iti /
caśabdātsamāmananti ceti vākyaśeṣaḥ /
'tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (śve. 4.6) iti /
'ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ' (kaṭha. 5.11) iti ca // 47 //



atrāha- yadi tarhyeka eva sarveṣāṃ bhūtānāmantarātmā syātkathamanujñāparihārau syātāṃ lokikau vaidikau ceti /

nanu cāṃśo jīva īśvarasyetyuktam /
tadbhedāccānujñāparihārau tadāśrayāvavyatikīrṇāvupapadyete kimatra codyata iti /

ucyate- naitadevam /
anaṃśitvamapi hi jīvasyābhedavādinyaḥ śrutayaḥ pratipādayanti- 'tatsṛṣṭvā tadevānuprāviśat' (te. 2.6.1), 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23), 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) ityevañjātīyakāḥ /

nanu bhedābhedāvagamābhyāmaṃśatvaṃ siddhyatītyuktam /
syādetadevaṃ yadyubhāvapi bhedābhedau pratipipādayiṣitau syātām, abheda eva tvatra pratipipādayiṣito brahmātmatvapratipattau puruṣārthasiddheḥ /
svabhāvaprāptastu bhedo 'nūdyate /
naca niravayavasya brahmaṇo mukhyoṃ'śo jīvaḥ saṃbhavatītyuktam /
tasmātparaḥ evaikaḥ sarveṣāṃ bhūtānāmantarātmā jīvabhāvenāvasthita ityato vaktavyānujñāparihāropapattiḥ // 47 //


----------------------

FN: tatra jīvaparayormadhye /
karmātmā karmāśrayo jīvaḥ /
saptadaśakena daśendrayāṇi pañca prāṇaḥ mano buddiśceti saptadaśasaṃkhyāko rāśirliṅgam /
mṛtyoḥ sa mṛtyu - iha brahmaṇi yo nāneva kalpitabhedaśāli cetanācetanātmakaṃ viśvaṃ paśyati sa mṛtyoranantaraṃ mṛtyuṃ janmamaraṇādiparamparārūpaṃ saṃsāraṃ prāpnotītyarthaḥ /



smṛtyāpyanumānaṃ bādhyamityāha-smaranti ceti /
sūtraṃ vyācaṣṭe-smārantīti /
tatra jīvaparayormadhye karmātmā karmāśrayo jīvaḥ /
daśendriyāṇi pañca prāṇāḥ mano buddhiśceti saptadaśasaṃkhyāko rāśirliṅgam /
sūtre caśabdaḥ /
śrutisamuccayārtha ityāha-caśabdāditi /
yathādityaḥ prākāśyadoṣairna lipyate tathetyarthaḥ /
yato bāhyo 'saṅgastasmānna lipyate evamaṃśitvakṛtamīśvare doṣaṃ nirasyāṃśa ityuktaṃ jīvasyāṃśatvaṃ dehādyupādhikamiti sphuṭayitumatyantasvarūpaikyamādāyākṣipati-atrāhetyādinā /
kathaṃ tarhi ityanvayaḥ /
tadbhedādaṃśabhedāt /
niravayavabrahmaṇo mukhyāṃśo na saṃbhavatīti vadatā siddhāntinā bhedo nāstītyuktaṃ bhavati, bhedābhāve cāṃśāṃśitvābhāvādanujñādibhedavyavahārānupapattirityākṣepābhiprāyaḥ /
na vayaṃ bhedasyāsattvaṃ naraśṛṅgavadbrūmaḥ, kintu mithyātvaṃ vadāmaḥ /
tathā ca dehādyupādhibhedenāṃśajīvānāmābrahmabodhātkalpitabhedādbhedavyavahāropapatti riti sūtreṇa samādhatte-tāmityādinā //47//


END BsCom_2,3.17.47

____________________________________________________________________________________________

START BsCom_2,3.17.48



tāṃ brūmaḥ -

anujñāparihārau dehasambandhāj jyotirādivat | BBs_2,3.48 |

'ṛtau bhāryāmupeyāt' ityanujñā /
''gurvāṅganāṃ nopagacchet' iti parihāraḥ /
tathā 'agnīṣomīyaṃ paśuṃ saṃjñapayet' ityanujñā /
'na hiṃsyātsarvābhūtāni' iti parihāraḥ /
evaṃ loke 'pi mitramupasevitavyamityanujñā /
śatruḥ parihartavya iti parihāraḥ /
evaṃprakārāvanujñāparihārāvekatve 'pyātmano dehasaṃbandhātsyātām /
dehaiḥ saṃbandho dehasaṃbandhaḥ /
kaḥ punardehasaṃbandhaḥ /
dehādirayaṃ saṃghāto 'hamevetyātmani viparītapratyayotpattiḥ /
dṛṣṭā ca sā sarvaprāṇināmahaṃ gacchāmyahamāgacchāmyahamandho 'hamanandho 'haṃ mūḍho 'hamamūḍha ityevamātmikā /
nahyasyāḥ samyagdarśanādanyannivārakamasti /

prāktu samyagdarśanātpratataiṣā bhrāntiḥ sarvajantuṣu /
tadevamavidyānimittadehādyupādhisaṃbandhakṛtādviśeṣādaikātmyābhyupagame 'pyanujñāparihārāvavakalpyete /
samyagdarśinastarhyanujñāparihārānarthakyaṃ prāptam /

na /
tasyakṛtārthatvānniyojyatvānupapatteḥ /
heyopādeyayorhi niyojyo niyoktavyaḥ syāt /

ātmanastvatiriktaṃ heyamupādeyaṃ vā vastvapaśyankathaṃ niyujyeta /

nacātmātmanyeva niyojyaḥ syāt /
śarīravyatirekadarśina eva niyojyatvamiti cet /

na /
tatsaṃhatatvābhimānāt /
satyaṃ vyatirekadarśino niyojyatvaṃ tathāpi vyomādivaddehādyasaṃhatatvamapaśyata evātmano niyojyatvābhimānaḥ /
nahi dehādyasaṃhatatvadarśinaḥ kasyacidapi niyogo dṛṣṭaḥ /
kimutaikātmyadarśinaḥ /
naca niyogābhāvātsamyagdarśino yatheṣṭaceṣṭāprasaṅgaḥ /
sarvatrābhimānasyaiva pravartakatvādibhimānābhāvācca samyagdarśinaḥ /
tasmāddehasaṃbandhādevānujñāparihārau /
jyotirādivat /
yathā jyotiṣa ekatve 'pyagniḥ kravyātparihriyate netaraḥ /
yathāca prakāśa ekasyāpi savituramedhyadeśasaṃbaddhaḥ parihriyate netaraḥ śucibhūmiṣṭhaḥ /
yathā bhaumāḥ pradeśā vajravaiḍūryādaya upādīyante /
bhaumā api santo narakalevarādayaḥ parihriyante /
yathā mūtraparīṣaṃ gavāṃ pavitratayā parigṛhyate tadeva jātyantare parivarjyate tadvat // 48 //



----------------------

FN: pratatā saṃtatā /
viśeṣo bhedaḥ /
kravyaṃ māṃsamattīti kravyāt smāśānāgniḥ /



nanu bhrānteḥ kutaścinnivṛttau vyavahāravicchedaḥ syādityata āha-na hyasyā ityādinā /
pratatā saṃtatā, viśeṣo bhedaḥ /
aniyojyatvādbrahmavidaḥ śāstrānarthakyamiṣṭamityāha-na tasyeti /
niyogaviṣayadvaitābhāvādātmanyasādhye niyogānupapatterna brahmavinniyojya ityarthaḥ /
nanvāmuṣmikaphalahetuke karmaṇi dehabhinnātmavivekina evādhikāro vācyaḥ /
tathāca brahmavinniyojyaḥ, vivekitvāt, karmādhikārivaditi śaṅkate-śarīravyatireketi /
parokṣavivekasyāparokṣabhramāvirodhitvātkarmi ṇo dehābhedabhramo 'sti, tathāca bhrama upādhiriti pariharati-netyādinā /
yathā vyoma dehādbhinnaṃ tadvadahamityapaśyataḥ bhrāntasyetyarthaḥ /
brahmavinna niyojyaḥ, abhrāntatvāt, suṣuptavadityāha-nahīti /
dehādiṣvasaṃhatatvadarśinaḥ saṃhatatvadarśanaśūnyasya bhedabhrāntirahitasya suṣuptasyeti yāvat /
ajñasyāpi bhrāntyabhāvakāle niyojyatvaṃ na dṛṣṭaṃ kimu vācyamātmavida ityarthaḥ /
aniyojyatve bādhakamāśaṅkya pariharati-naceti /
viṣayavairāgyasya jñānārthamabhyastasya jñānānantaramanuvṛttyā viṣayeṣu pravartakarāganivṛtternātiprasaṅga ityarthaḥ /
taduktaṃ bhagavatā 'raso 'pyasya paraṃ dṛṣṭvā nivartate'iti /
evamanujñādiprasaṅgenāniyojyaṃ, viduṣa uktvā prakṛtimupasaṃharati-tasmāditi /
ekasyāpyupādhibhedādanujñāparihārayordṛṣṭāntamāha-jyotiriti /
kravyaṃ māṃsamattīti kravyādaśuciḥ śmaśānāgnirityarthaḥ //48//


END BsCom_2,3.17.48

____________________________________________________________________________________________

START BsCom_2,3.17.49



asantateś cāvyatikaraḥ | BBs_2,3.49 |

syātāṃ nāmānujñāpariharāvekasyāpyatmano dehaviśeṣayogāt /
yatsvayaṃ karmaphalasaṃbandhaḥ sa caikātmyābhyupagame vyatikīryeta svāmyekatvāditi cet /

naitadevam /
asaṃtateḥ /
nahi kartṛbhoktṛścātmanaḥ saṃtataḥ sarvaiḥ śarīraiḥ saṃbandho 'sti /
upādhitantro hi jīva ityuktam /

upādhyasaṃtānācca nāsti jīvasaṃtānaḥ /
tataśca karmavyatikaraḥ phalavyatikaro vā na bhaviṣyati // 49 //




śaṅkottaratvena sūtraṃ vyācaṣṭe-syātāmityādinā /
yadyapi sthūladehasaṃbandhādupādānaparityāgau syātāṃ tathāpyanyakṛtakarmaphalamitareṇāpi bhujyeteti karmaphalavyatikaraḥ sāṃkaryaṃ syāddehaviśiṣṭasya svargādibhogāyogenāviśiṣṭātmana ekasyaiva bhoktṛtvāt /
tasmātsvargī narakī ceti vyavasthāsiddhaye ātmasvarūpabhedo vācya iti śaṅkārthaḥ /
bhavettadā sāṃkaryaṃ yadyanupahitātmana eva bhoktṛtvaṃ syāt /
na tvetadasti /
'tadguṇasāratvāt'ityatra mokṣasyāpi, buddhyupahitasyaiva kartṛtvādisthāpanāt, tathāca buddheḥ paradehāsaṃbandhāttadupahitajīvasya nāsti paradehasaṃbandha iti buddhibhedena bhoktṛbhedānna karmādisāṃkaryamiti samādhānārthaḥ //49//


END BsCom_2,3.17.49

____________________________________________________________________________________________

START BsCom_2,3.17.50



ābhāsa eva ca | BBs_2,3.50 |

ābhāsa eva caiṣa jīvaḥ parasyātmano jalasūryakādivatpratipattavyaḥ /
na sa eva sākṣāt /
nāpi vastvantaram /
ataśca yathā naikasmiñjalasūryake kampamāne jalasūryakāntaraṃ kampate, evaṃ naikasmiñjīve karmaphalasaṃbandhini jīvāntarasya tatsaṃbandhaḥ /
evamapyavyatikara eva karmaphalayoḥ /
ābhāsasya cāvidyākṛtatvāttadāśrayasya saṃsārasyāvidyākṛtatvopapattiriti /
tadvyudāsena ca pāramārthikasya brahmātmabhāvasyopadeśopapattiḥ /
yeṣāṃ tu bahava ātmānaste ca sarve sarvagatāsteṣāmevaiṣa vyatikaraḥ prāpnoti /
katham /
bahavo vibhavaścātmānaścaitanyamātrasvarūpā nirguṇā niratiśayāśca tadarthaṃ sādhāraṇaṃ pradhānaṃ tannimittaiṣāṃ bhogāpavargasiddhiriti sāṃkhyāḥ /
sati bahutve vibhutve ca ghaṭakuḍyādisamānā dravyamātrasvarūpāḥ svato 'cetanā ātmanastadupakaraṇāni cāṇūni manāṃsyacetanāni /
tatrātmadravyāṇāṃ manodravyāṇāṃ ca saṃyogānnavecchādayo vaiśeṣikā ātmaguṇā utpadyante /
te cāvyatirekeṇa pratyekamātmasu samavayanti sa saṃsāraḥ /
teṣāṃ navānāmātmaguṇānāmatyantānutpādo mokṣa iti kāṇādāḥ /
tatra sāṃkhyānāṃ tāvaccaitanyasvarūpatvātsarvātmanāṃ saṃnidhānādyaviśeṣāccaikasya sukhaduḥkhasaṃbandhe sarveṣāṃ sukhaduḥkhasaṃbandhaḥ prāpnoti /
syādetat /
pradhānapravṛtteḥ paruṣakaivalyārthatvādvyavasthā bhaviṣyati /
anyathā hi svavibhūtikhyāpanārthā pradhānapravṛttiḥ syāt /
tathācānirmokṣaḥ prasajyeteti /
naitatsāram /
nahyabhilaṣitasiddhinibandhanā vyavasthā śakyā vijñātum /
upapattyā tu kayācidvyavasthocyeta /
asatyāṃ punarupapattau kāmaṃ mā bhūdabhilaṣitaṃ puruṣakaivalyaṃ, prāpnoti tu vyavasthāhetvabhāvādvyatikaraḥ /
kāṇādānāmapi yadaikenātmanā manaḥ saṃyujyate tadātmāntarairapi nāntarīyakaḥ saṃyogaḥ syātsaṃnidhānādyaviśeṣāt /
tataśca hetvaviśeṣātphalāviśeṣa ityekasyātmanaḥ sukhaduḥkhayoge sarvātmanāmapi samānaṃ sukhaduḥkhitvaṃ prasajyeta // 50 //




aṃśetyādyasūtre jīvasyāṃśatvaṃ ghaṭākāśasyevopādhyavacchetabuddhyoktaṃ, saṃprati evakāreṇāvacchedapakṣāruciṃ sūcayan 'rūpaṃ rūpaṃ pratirūpo babhūva'ityādiśrutisiddhaṃpratibimbapakṣamupanyasyati bhagavān sūtrakāraḥ-ābhāsa eva ceti /
paramātmaivānupahito jīvo na bhavati, upādhyanubhavāt /
nāpi tato bhinnaḥ, 'sa eṣa iha praviṣṭaḥ'ityādyabhedaśrutismṛtivirodhāt /
tasmādavidyātatkāryabuddhyādipratibimba eva jīva ityarthaḥ /
asmin pakṣe buddhipratibimbabhedātsvargī nārakītyādivyavasthā jīvatvasyāvidyakatvādvidyayā mokṣaścetyupapadyata ityāha-ataścetyādinā /
yastvayaṃ bhāskarasya pralāpaḥ pratibimbasya nopādhisaṃsṛṣṭatayā kalpitatvaṃ kintu svarūpeṇaiva, ataḥ kalpitapratibimbasya muktau sthityayogānna jīvatvamiti sa siddhāntarahasyājñānakṛta ityupekṣaṇīyaḥ /
yadi darpaṇe mukhaṃ śuktau rajatavatkalpitaṃ syāttadā nedaṃ rajatamiti svarūpabādhavannedaṃ mukhamiti bādhaḥ syāt /
ato nāsti darpaṇe mukhamiti saṃsargamātrabādhānmadīyaṃ mukhamevedamityabādhitamukhābhedānubhavātsaṃsṛṣṭatvenaiva kalpitatvaṃ praveśavākyaiścāvikṛtabrahmaṇa eva pratibimbabhāvākhyapraveśokterna svarūpakalpanā, parākrāntaṃ cātra darpaṇaṭīkāyāmācāryairityuparamyate /
evaṃ svamate svarūpaikye 'pyupahitajīvabhedādasāṃkaryamuktaṃ, saṃprati sūtre cakārasūcitaṃ pareṣāṃ, sāṃkaryaṃ vaktumupakramate-yeṣamityādinā /
buddhisukhaduḥkhecchādveṣaprayatnadharmādhamrabhāvanā navātmaviśeṣaguṇāḥ, saṃnidhānādītyādipadādaudāsīnyamuktam /
sāṃkhyaḥ svābhiprāyaṃ śaṅkate-syādetaditi /
sarveṣāṃ puṃsāṃ prakṛtisāṃnidhyādyaviśeṣe 'pi prakṛtireva pratipuruṣaṃ niyamena bhogāpavargārthaṃ pravartate, tathā coddeśyapuruṣārthaniyatā pradhānapravṛttiriti bhogādivyavasthā, anyathā niyatapravṛttyanaṅgīkāre svamāhātmyakhyāpanārthā pradhānasya pravṛttirityuddeśyavighātaḥ syādityarthaḥ /
jaḍapradhānasyoddeśyavivekābhāvātpuruṣārthasyāpyanāgatasyācetanasyāniyāmakatvānna vyavasthā, mānayuktiśūnyatvādityāha-naitaditi /
yo hi niyāmakabhāvenoddeśyavighātamāpādayati taṃ prati tasyaivāpādanamiṣṭamiti bhāvaḥ /
tārkikamate 'pi bhogādisāṃkaryamityāha-kāṇādānāmiti /
heturmanaḥsaṃyogaḥ, phalaṃ sukhādi, yadātmādṛṣṭakṛto yo manaḥsaṃyogaḥ sa tadātmana eva sukhādiheturiti vyavasthāṃ śaṅkate-syādetaditi /
sūtreṇa pariharati-netyāheti //50//


END BsCom_2,3.17.50

____________________________________________________________________________________________

START BsCom_2,3.17.51



syādetat /
adṛṣṭanimitto niyamo bhaviṣyatīti /
netyāha-


adṛṣṭāniyamāt | BBs_2,3.51 |

bahuṣvātmasvākāśavatsarvagateṣu pratiśarīraṃ bāhyābhyantarāviśeṣeṇa saṃnihiteṣu manovākkāyairdharmalakṣaṇamadṛṣṭamuparjyate /
sāṃkhyānāṃ tāvattadanātmasamavāyi pradhānavarti pradhānasādhāraṇyānna pratyātmaṃ sukhaduḥkhopabhogasya niyāmakamupapadyate /
kāṇādānāmapi pūrvavatsādhāraṇenātmamanaḥsaṃyogena nirvartitasyādṛṣṭasyāpyasyaivātmana idamadṛṣṭamiti niyame hetvabhāvādeṣa eva doṣaḥ // 51 //



syādetat /
ahamidaṃ phalaṃ prāpnavānīdaṃ pariharāṇītthaṃ prayatā itthaṃ karavāṇītyevaṃvidhā abhisaṃdhyādayaḥ pratyātmaṃ pravartamānā adṛṣṭasyātmanāṃ ca svasvāmibhāvaṃ niyaṃsyantīti /
netyāha-



pūrvavatmanaḥsaṃyogavadadṛṣṭasyāpi sarvātmasādharaṇatvānna vyavasthetyarthaḥ /
rāgādiniyamāttajjādṛṣṭaniyama ityāśaṅkyottaratvena sūtraṃ gṛhṇāti-syādetadityādinā //51//


END BsCom_2,3.17.51

____________________________________________________________________________________________

START BsCom_2,3.17.52



abhisandhyādiṣv api caivam | BBs_2,3.52 |

abhisaṃdhyādīnāmapi sādhāraṇenaivātmamanaḥsaṃyogena sarvātmasaṃnidhau kriyamāṇānāṃ niyamahetutvānupapatteruktadoṣānuṣaṅga eva // 52 //




aniyama uktadoṣaḥ /
ātmāntarapradeśasya paradehe antarbhāvādvyavastheti śaṅkārthaḥ //52//


END BsCom_2,3.17.52

____________________________________________________________________________________________

START BsCom_2,3.17.53



pradeśād iti cen nāntarbhāvāt | BBs_2,3.53 |

athocyeta vibhutve 'pyatmanaḥ śarīrapratiṣṭhena manasā saṃyogaḥ śarīrāvacchinna evātmapradeśe bhaviṣyatīti ataḥ pradeśakṛtā vyavasthābhisaṃdhyādīnāmadṛṣṭasya sukhaduḥkhayośca bhaviṣyatīti /
tadapi nopapadyate /
kasmāt /
antarbhāvāt /
vibhutvāviśeṣāddhi sarva evātmānaḥ sarvaśarīreṣvantarbhavanti /
tatra na vaiśeṣikaiḥ śarīrāvacchinno 'pyātmānaḥ pradeśaḥ kalpayituṃ śakyaḥ /
kalpyamāno 'pyayaṃ niṣpradeśasyātmanaḥ pradeśaḥ kālpanikatvādeva na pāramārthikaṃ kāryaṃ niyantuṃ śaknoti /
śarīramapi sarvātmasaṃnidhāvutpadyamānamasyaivātmano netareṣāmiti na niyantuṃ śakyam /
pradeśaviśeṣābhyupagame 'pi ca dvayorātmanoḥ samānasukhaduḥkhabhājoḥ kadācidekenaiva tāvaccharīreṇopabhogasiddhiḥ syāt /
samānapradeśasyāpi dvayorātmanoradṛṣṭasya saṃbhavāt /
tathāhi- devadatto yasminpradeśe sukhaduḥkhamanvabhūttasmātpradeśādapakrānte taccharīre yajñadattaśarīre ca taṃ pradeśamanuprāpte tasyāpītareṇa samānaḥ sukhaduḥkhānubhavo dṛśyate sa na syādyadi devadattayajñadattayoḥ samānapradeśamaniṣṭaṃ na syāt /
svargādyanupabhogaprasaṅgaśca pradeśavādinaḥ syāt /
brāhmaṇādiśarīrapradeśeṣvadṛṣṭaniṣpatteḥ pradeśāntaravartitvācca svārgādyupabhogasya /
sarvagatatvānupapattiśca bahūnāmātmanāṃ, dṛṣṭāntābhāvāt /
vada tāvattvaṃ ke bahavaḥ samānapradeśāśceti /
rūpādaya iti cet /
na /
teṣāmapi dharmyaṃśenābhedāllakṣaṇabhedācca /
natu bahūnāmātmanāṃ lakṣaṇabhedo 'sti /
antyaviśeṣavaśādbhedopapattiriticet /

na /
bhedakalpanāya antyaviśeṣakalpanāyāścetaretarāśrayatvāt /
ākāśādīnāmapi vibhutvaṃ brahmavādino 'siddhaṃ kāryatvābhyupagamāt, tasmādātmaikatvapakṣa eva sarvadoṣābhāva iti siddham // 53 //



kiṃ manasā saṃyuktātmaivātmanaḥ pradeśaḥ /
uta kalpitaḥ /
ādye sarvātmanāṃ sarvadeheṣu antarbhāvādavyavasthā /
dvitīyaṃ dūṣayati-tatra na vaiśeṣikairiti /
sarvātmasāṃnidhye sati kasyacideva pradeśaḥ kalpayitumaśakyaḥ /
niyāmakabhāvādityarthaḥ /
pradeśakalpanāmaṅgīkṛtyāpyāha-kalpyeti /
kāryamabhisaṃdhyādikaṃ yasyātmano yaccharīraṃ tatra tasyaiva bhoga iti vyavasthāmāśaṅkyāha-śarīramapīti /
pradeśapakṣe doṣāntaramāha-pradeśeti /
yasminnātmapradeśe 'dṛṣṭotpattiḥ sa kiṃ calaḥ sthito vā /
nādyaḥ, acaleṃ'śinyaṃśasya calanavibhāgayorasaṃbhavādaṇvātmavādāpātācca /
dvitīye tasminneva pradeśe parasyāpi bhogadarśanādadṛṣṭamastītyekenāpi śarīreṇa dvayorātmanorbhogaprasaṅgaḥ /
yadyātmabhedātpradeśayorbhedastadāpi tayorekadehāntarbhāvādbhogasāṃkaryaṃ tadavasthaṃ sāvayavātmavādaprapaṅgaśca /
kiñca yattu yatrātmanaḥ pradeśe śarīrādisaṃyogādadṛṣṭamutpannaṃ tattatraivācalapradeśe sthitamiti svargādiśarīrāvacchinnātmanyadṛṣṭābhāvādbhogo na syādataḥ pradeśabhedo na vyavasthāpakaḥ /
yattvatrotpannamadṛṣṭaṃ svāśraye yatra kvacidbhogaheturiti svargādibhogasiddhiriti /
tanna /
bhogaśarīraddūrasthādṛṣṭe mānābhāvāditi bhāvaḥ /
yadapi kecidāhuḥ-manasa ekatve 'pyātmanāṃ bhedena saṃyogavyaktīnāṃ bhedātkayācitsaṃyogavyaktyā kasmiṃścedevātmanyadṛṣṭādikamityasāṃkaryamiti /
tanna /
saṃyogavyaktīnāṃ vaijātyābhāvena sarvāsāmevaikadehāntaḥsthasarvātmasvadṛṣṭahetutvāpatteḥ /
tathāca sarvātmanāmekasmin dehe bhoktṛtvaṃ durvāram /
kiñca bahūnāṃ vibhutvamaṅgīkṛtya sāṃkaryamuktaṃ, saṃprati kartṛṇāṃ vibhutvamasiddhamahamihaivāsmi ityalpatvānubhavānmānābhāvāccetyāha-sarvagatatvānupapattiśceti /
kiñca bahūnāṃ vibhutve samānadeśatvaṃ vācyaṃ, taccāyuktamadṛṣṭatvādityāha-vadeti /
nanu rūparasādīnāmekaghaṭasthatvaṃ dṛṣṭamiti cet, nāyamasmatsaṃmato dṛṣṭāntaḥ /
rūpasya tejomātratvādrasasya jalamātratvādgandhasya pṛthivīmātratvādityevaṃ tattadguṇasya svasvadharmyaṃśenābhedāttejaādidharmyatiriktaghaṭābhāvāt /
kiñcātmanāṃ bahutvamapyasiddhaṃ,

ātmatvarūpalakṣaṇasyābhedāt, tathāca devadattātmā yajñadattātmano na bhinnaḥ ātmatvāt, yajñadattātmavat /
atra vaiśeṣikaḥ śaṅkate-antyaviśeṣeti /
nityadravyamātravṛttayo viśeṣāste ca svayaṃ svāśrayavyāvartakā eva na sveṣāṃ vyāvartakamapekṣanta ityantyā ucyante /
tathāca viśeṣarūpalakṣaṇabhedādbhavatyātmabheda ityarthaḥ /
na tāvadātmanyanātmanaḥ sakāśādbhedajñānārthā viśeṣakalpanā, ātmatvādevānātmabhedasiddheḥ /
nāpyātmanāṃ mitho bhedajñānārthaṃ tatkalpanā, ātmabhedasyādyāpyasiddheḥ /
naca viśeṣabhedakalpanādevātmabhedakalpanā yuktā, ātmabhedajñaptāvātmasu viśeṣabhedasiddhistatsiddhau tajjñaptirityanyonyāśrayāditi parihārārthaḥ /
yattu bahūnāṃ vibhutve ākāśadikkālā dṛṣṭānta iti so 'pyasaṃmata ityāha-ākāśādīnāmiti /
vibhutvasyaikavṛttitve lāghavānna vibhubhedaḥ /
yathaikasminnākāśe bherīvīṇādibhedena tāramandrādiśabdavyavasthā evamekasminnapyātmani buddhyupādhibhedena sukhādivyavasthopapatterātmabhede 'pi vyavasthānupapatteruktatvānmudhā bhedakalpanetyupasaṃharati-tasmāditi /
evaṃ bhūtabhoktṛśrutīnāṃ virodhābhāvādbrahmaṇyadvaye samanvaya iti siddham //53//


END BsCom_2,3.17.53


iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīśārīrakamīmāṃsābhāṣye dvitīyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ // 3 //


iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyādhyāyasya tṛtīyaḥ pādaḥ //3//

iti dvitīyādhyāyasya pañcamahābhūta-jīvaśrutīnāṃ virodhaparihārākhyastṛtīyaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________



dvitīyādhyāye caturthaḥ pādaḥ /

atra pāde liṅgaśarīraśrutīnāṃ virodhaparihāraḥ



dvitīyādhyāye caturthaḥ pādaḥ /


____________________________________________________________________________________________

START BsCom_2,4.1.1



1 prāṇotpattyadhikaraṇam / sū. 1-4

tathā prāṇāḥ | BBs_2,4.1 |

viyadādiviṣayaḥ śrutivipratiṣedhastṛtīyena pādena parihṛtaḥ /
caturthenedānīṃ prāṇaviṣayaḥ parihriyate /
'tatra tāvat tattejo 'sṛjata' (chāndo. 6.2.3) iti, 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (taitti. 2.1.1) iti caivamādiṣūtpattiprakaraṇeṣu prāṇānāmutpajirnāmnāyate kvaciccānutpattirevaiṣāmāmnāyate 'asadvā idamagra āsīt' (tai. 2.7) 'tadāhuḥ kiṃ tadasadāsīdityṛṣayo vāva te 'gre 'sadāsīt /
tadāhuḥ ke te ṛṣaya iti /
prāṇā vāva ṛṣayaḥ' ityatra prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇāt /
anyatra tu prāṇānāmapyutpattiḥ paṭhyate- 'yathāgnerjvalataḥ kṣudrā visphuliṅgā vyuccarantyevamevaitasmādātmanaḥ sarve prāṇāḥ' iti, 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti, 'sapta prāṇāḥ prabhavanti tasmāt' (mu. 2.1.8) iti, 'sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ mano 'nnam' (pra. 6.4) iti caivamādipradeśeṣu /
tatra tatra śrutivipratiṣedhādanyataranirdhāraṇakāraṇānirūpaṇāccāpratipattiḥ prāpnoti /
athavā prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiriti prāpnoti /
ata uttaramidaṃ paṭhati- 'tathā prāṇāḥ' iti /
kathaṃ punaratra tathetyakṣarānulomyaṃ prakṛtopamānābhāvāt /
sarvagatātmabahutvavādidūṣaṇamatītānantarapādānte prakṛtaṃ tattāvannopamānaṃ saṃbhavati sādṛśyābhāvāt /
sādṛśye hi satyupamānaṃ syāt /
yathā siṃhastathā balavarmoti /
adṛṣṭasāmyapratipādanārthamiti yadyucyeta, yathādṛṣṭasya sarvātmasaṃnidhāvutpadyamānasyāniyatatvamevaṃ prāṇānāmapi sarvātmanaḥ pratyaniyatatvamiti /
tadapi dehāniyamenaivoktatvātpunaruktaṃ bhavet /
naca jīvena prāṇā upamīyeransiddhāntavirodhāt /
jīvasya hyanutpattirākhyātā /
prāṇānāṃ tūtpattirvyācikhyāsitā /
tasmāttathetyasaṃbaddhamiva pratibhāti /

na /
udāharaṇopāttenāpyupamānena saṃbandhopapatteḥ /
atra prāṇotpattivādivākyajātamujadāharaṇam- 'etasmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti' (bṛ. 2.1.20) ityevañjātīyakam /
tatra yathā lokādayaḥ parasmādbrahmaṇa utpadyante tathā prāṇā apītyarthaḥ /
tathā- 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇḍa. 2.1.3) ityevamādiṣvapi khādivatprāṇānāmutpattiriti draṣṭavyam /
athavā 'pānavyāpacca tadvat' (jai.a. 3.4.15) ityevamādiṣu vyavahitopamānasaṃbandhasyāpyāśritatvāt /
yathātītānantarapādādyuktā viyadādayaḥ parasya brahmaṇo vikārāḥ samadhigatāstathā prāṇā api parasya brahmaṇo vikārā iti yojayitavyam /
kaḥ punaḥ prāṇānāṃ vikāratve hetuḥ /
śrutatvameva /

nanu keṣucitpradeśeṣu na prāṇānāmutpattiḥ śrūyata ityuktaṃ tadayuktam /
pradeśāntareṣu śravaṇāt /
nahi kvacidaśravaṇamanyatra śrutaṃ nivārayitumutsahate /
tasmācchrutatvāviśeṣādākāśādivatprāṇā apyutpadyanta iti sūktam // 1 //



----------------------

FN: prāṇaviṣayaḥ prāṇotpattisaṃkhyātattvādiviṣayaḥ /
ānulomyamāñjasyam /
yathā tṛtīyādhyaye caturthapādeṣvapratigraheṣvadhikaraṇapūrvapakṣanyāyo bahusūtravyavahito 'pi somavamane parāmṛśyate tadvadatrāpi jñeyam /



pūrvādhikaraṇe kartuḥ svarūpaṃ vicārya tadupakaraṇānāmindriyāṇāmutpatti sādhayati-tathā prāṇāḥ /
bhūtabhoktṛvicārānantaraṃ bhautikaprāṇavicāra iti hetuhetumadbhāvaṃ pādayoḥ saṃgatimāha-viyadādīti /
tameva vipratiṣedhamāha-tatretyādinā /
yadyapi prāṇānāmanutpattau ekavijñānapratijñānupapatterviyadadhikaraṇanyāyātteṣāmutpattiḥ sidhyati tathāpi pralaye prāṇasadbhāvaśrutergatikathanārthametadadhikaraṇamityapaunaruktyam /
atra prāṇā viṣayāḥ /
te kimutpadyante na veti śrutīnāṃ vipratipattyā saṃśaye tāsāṃ samabalatvādanirṇaya ityaprāmāṇyamiti pūrvapakṣaphalaṃ, tatra gauṇavādī samādhānamāha-athaveti /
prāṇānāṃ pralaye sadbhāvaśruterniravakāśatvena balīyastvādutpattiśrutirjīvotpattiśrutivadgauṇītyavirodha ityarthaḥ /
apramāṇapakṣavadgauṇapakṣo 'pi mukhyasiddhāntinaḥ pūrvapakṣa eveti jñāpanārthamathavetyuktam /
mukhyasiddhāntyāha-ata iti /
tathāśabdamākṣipati-kathamiti /
ānulomyamāñjasyamityarthaḥ /
sāmyaṃ sphuṭayati-yathādṛṣṭasyeti /
dūṣaṇavatprāṇā ityananvitam /
yadyapyadṛṣṭavatprāṇā apyaniyatā iti sūtramanveti tathāpi punaruktam /
jīvavatprāṇā notpadyanta iti sūtrārthaścedapasiddhānta ityākṣepārthaḥ /
samādhatte-na /
udāharaṇeti /

dṛṣṭānto dārṣṭāntikasaṃnihito vācya ityaṅgīkṛtyaikavākyasthatvena sāṃnidhyamuktam /
saṃprati nāyaṃ niyamaḥ /
jaimininā bhagavatā vyavahitadṛṣṭāntasyāśritatvādityāha-athaveti /
asti tṛtīyādhyāye 'śvapratigraheṣṭyadhikaraṇaṃ, tasyedaṃ viṣayavākyaṃ, 'yāvato 'śvānpratigṛhṇīyāttāvato vāruṇāṃścatuṣkapālānnirvapet'ityetaduttarādhikaraṇe kimiyaṃ vāruṇīṣṭirdāturuta pratigrahīturiti viśaye 'pratigṛhṇīyāt'iti śruteḥ pratigrahīturityāśaṅkya 'prajāpatirvaruṇāyāśvamanayat'ityupakrame dātṛkīrtanālliṅgādaśvadātureveti sthāsyati, ataḥ pratigṛhṇīyādityasya padasyāśvān yaḥ pratigrāhayedityarthaḥ dadyāditi yāvat /
'yo 'śvadātā sa vāruṇīmiṣṭiṃ kuryāt'iti vākyārthe sthite cintā-aśvadānanimitteyamiṣṭiḥ kiṃ laukike 'śvadāne vaidike veti /
tatra 'na kesariṇo dadāti', iti niṣiddhalaukikāśvadāne doṣasaṃbhavāttannirāsārtheyamiṣṭiriti doṣāttviṣṭirlaukike syāditi sūtreṇa prāpte siddhāntaḥ-'atra hi varuṇo vā etaṃ gṛhṇāti yo 'śvaṃ pratigṛhṇāti'iti dāturdeṣaṃ saṃkīrtyeṣṭirvihitā /
varuṇaśabdo jalodarākhyaroge rūḍhaḥ /
naca laukike 'śvadāne 'yaṃ rogo bhavati iti prasiddham /
nacānenaiva vākyena prasiddhiḥ /
dāne doṣastannirāsārthā ceṣṭiritivadator'thabhede vākyabhedāt /
naca vṛṇotīti vyutpattyā varuṇaśabdo niṣedhātikramakṛtadoṣānuvādaka iti yuktaṃ, rūḍhityāgāpātāt /
tattyāge ca vaidike 'pi dāne 'śvatyāgajanyaduḥkhaṃ prāptamuktavyutpattyā śaknotyanuvadituṃ, tasmātprāptānuvādyarthavādo 'yamiti yajñasaṃbandhinyaśvadāne iyamiṣṭirityevaṃ vicāryoktam-pānavyāpacca tadvaditi /
somapāne kriyamāṇe vyāpadvamanaṃ yadi syāttadā 'etaṃ saumendraṃ śyāmākaṃ caruṃ nirvapet'iti śrūyate /
tatrāśvapratigraheṣṭyadhikaraṇapūrvapakṣanyāyo bahusūtravyavahitastadvaditi parāmṛśyate, tadvallaukike dhātusāmyārthaṃ pītasomasya vamane 'yaṃ caruḥ syādvamananimittendriyaśoṣākhyadoṣasya dṛṣṭasya 'indriyeṇa vīryeṇa vyṛdhyate yaḥ somaṃ vamati'ityanuvādāditi pūrvapakṣasūtrārthaḥ /
vaidike tu somapāne śeṣapratipatterjātatvādvamane 'pina doṣa iti siddhāntaḥ /
loke vamanakṛtendriyaśoṣasya dhātusāmyakaratvena guṇatvānna doṣatā /
vede tu 'mā me vāṅnābhimatigāḥ'iti sāmyagjaraṇārthamantraliṅgādvamane karmavaiguṇyāttasya doṣatā /
tasmādvaidikasomavamane saumendraścaruriti sthitamityevamādiṣu sūtreṣvityarthaḥ //1//


END BsCom_2,4.1.1

____________________________________________________________________________________________

START BsCom_2,4.1.2



gauṇyasaṃbhavāt | BBs_2,4.2 |

yatpunaruktaṃ prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti /
tatpratyāha- gauṇyasaṃbhavāditi /
gauṇyā asaṃbhavo gauṇyasaṃbhavaḥ /
nahi prāṇānāmutpattiśrutirgauṇī saṃbhavati /
pratijñāhāniprasaṅgāt /
'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti hyekavijñānena sarvavijñānaṃ pratijñāya tatsādhanāyedamāmnāyate- 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) ityādi /
sā ca pratijñā prāṇādeḥ samastasya jāgato brahmavikāratve sati prakṛtivyatirekeṇa vikārābhāvātsiddhyati /
gauṇyāṃ tu prāṇānāmutpattiśrutau pratijñeyaṃ hīyeta /
tathāca pratijñātārthamupasaṃharati- 'puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam' (muṇḍa. 2.2.11) iti, 'brahmaivedaṃ viśvamidaṃ variṣṭam' (muṇḍa. 2.2.11) iti ca /
tathā 'ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' ityevañjātīyakāsu śrutiṣveṣaiva pratijñā yojayitavyā /
kathaṃ punaḥ prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇam /
naitanmūlaprakṛtiviṣayam /
'aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ' (muṇḍa, 2.1.2) iti mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvāvadhāraṇāt /
avāntaraprakṛtiviṣayaṃ tvetatsvavavikārāpekṣaṃ pragutpatteḥ prāṇānāṃ sadbhāvāvadhāraṇamiti draṣṭavyam /
vyākṛtaviṣayāṇāmapi bhūyasīnāmavasthānāṃ śrutismṛtyoḥ prakṛtivikārabhāvaprasiddheḥ /
viyadadhikaraṇe hi 'gauṇyasaṃbhavāt' iti pūrvapakṣasūtratvādgauṇī janmaśrutirasaṃbhavāditi vyākhyātam /
pratijñāhānyā ca tatra siddhānto 'bhihitaḥ /
iha tu siddhāntasūtratvādgoṇyā janmaśruterasaṃbhavāditi vyākyātam /
tadanurodena tvihāpi gauṇī janmaśrutisaṃbhavāditi vyācakṣāṇaiḥ pratijñāhānirupekṣitā syāt // 2 //



nanu pratijñāpi gauṇī kaṃ na syādityata āha-tathāca pratijñātārthamiti /
upakramopasaṃhārābhyāṃ pratipipādayiṣitādvitīyatvapratijñānurodhena prāṇotpattirmukhyaiveti bhāvaḥ /
muṇḍakavacchrutyantare 'pi pratijñādarśanātsā mukhyetyāha-tatheti /
eṣā pratijñā prāṇotpattimukhyatve hetutvena draṣṭavyetyarthaḥ /
idānīṃ pralaye prāṇasatvaśrutergatiṃ praśnapūrvakamāha-kathamityādinā /
nedaṃ vākyaṃ mahāpralaye paramakāraṇasya brahmaṇaḥ prāṇavattvaparaṃ kintvavāntarapralaye hiraṇyagarbhākhyāvāntaraprakṛtirūpaprāṇasadbhāvaparamityarthaḥ /
nanu hiraṇyagarbharūpavikārasya sattve kathaṃ tadā vikārāsattvakathanaṃ, tatrāha-svavikāreti /
svasya kāryabrahmaṇo yatkāryaṃ sthūlaṃ tasyotpattirityarthaḥ /
nanu yathāśruti mahāpralaye prāṇasadbhāvarūpaṃ liṅgaṃ prāṇānutpattisādhakaṃ kimityavāntarapralayaparatayā nīyata iti cet 'etasmājjāyate prāṇaḥ'ityādi prabalajanmaśrutibalāditi vadāmaḥ /
nanu vikārasya brahmaṇaḥ kathaṃ prakṛtitvamityata āha-vyākṛteti /
'hiraṇyagarbheḥ samavartatāgre'ityādiśrutau 'ādikartā sa bhūtānāṃ'ityādi smṛtau ca vikārātmanāmapi mūlakāraṇāvasthārūpāṇāṃ brahmavirāḍādīnāṃ prakṛtivikārabhāvena prasiddhirasti /
pūrvāpekṣayā /
vikārasyāpyuttarāpekṣayā prakṛtitvamityarthaḥ /
kecidviyadadhikaraṇānurodhenedaṃ sūtraṃ vyācakṣate tāndūṣayati-viyaditi //2//


END BsCom_2,4.1.2

____________________________________________________________________________________________

START BsCom_2,4.1.3



tatprākśruteś ca | BBs_2,4.3 |

itaścākāśādīnāmiva prāṇānāmapi mukhyaiva janmaśrutiḥ /
yajjāyata ityekaṃ janmavācipadaṃ prāṇeṣu prākśrutaṃ saduttareṣvapyākāśādiṣvanuvartate /
'etasmājjāyate prāṇaḥ' (mu. 2.1.3) ityatrākāśādiṣu mukhyaṃ janmeti pratiṣṭhāpitaṃ tatsāmānyātprāṇeṣvapi mukhyameva janma bhavitumarhati /
nahyekasminprakaraṇa ekasmiṃśca vākya ekaḥ śabdaḥ sakṛduccarito bahubhiḥ saṃbadhyamānaḥ kvacinmukhyaḥ kvacidgauṇa ityadhyavasātuṃ śakyam /
vairūpyaprasaṅgāt /
tathā 'sa prāṇamasṛjata prāṇācchraddhām' (praśna. 6.4) ityatrāpi prāṇeṣu śrutaḥ sṛjatiḥ pareṣvapyutpattimatsu śraddhādiṣvanuṣajyate /
yatrāpi paścacchruta utpattivacanaḥ śabdaḥ pūrvaiḥ saṃbadhyate tatrāpyeṣa eva nyāyaḥ /
yathā 'sarvāṇi bhūtāni vyuccaranti' ityayamante paṭhito vyuccarantiśabdaḥ pūrvairapi prāṇādibhiḥ saṃbadhyate // 3 //




tasya jāyata iti padasyākāśādiṣu mukhyasya pāṭhāpekṣayā prācīneṣu prāṇeṣu śrutermukhyaṃ janmeti sūtrayojanā-tatsāmānyāditi /
tenākāśādijanmanā sāmānyamekaśabdoktatvaṃ tasmādityarthaḥ /
ekasminvākye ekasya śabdasya kvacinmukhyatvaṃ kvacidgauṇatvamiti vairūpyaṃ na yuktamiti nyāyamanyatrāpyatidiśati-yatrāpi paścācchruta iti //3//


END BsCom_2,4.1.3

____________________________________________________________________________________________

START BsCom_2,4.1.4



tatpūrvakatvād vācaḥ | BBs_2,4.4 |

yadyapi 'tattejo 'sṛjata' (chā. 6.2.3) ityetasminprakaraṇe prāṇānāmutpattirna paṭhyate, tejobannānāmeva ca trayāṇāṃ bhūtānāmutpattiśravaṇāt /
tathāpi brahmaprakṛtikatejobannapīrvakatvābhidhānādvākprāṇamanasāṃ tatsāmānyācca sarveṣāmeva prāṇānāṃ brahmaprabhavatvaṃ siddhaṃ bhavati /
tathāhi- asminneva prakaraṇe tejobannapūrvakatvaṃ vākprāṇamanasāmāmnāyate- 'annamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāk' (chā. 6.5.4) iti /
tatra yadi tāvanmukhyamevaiṣāmannādimayatvaṃ tato vartata eva brahmaprabhavatvam /
atha bhāktaṃ tatāpi brahmakartṛkāyāṃ nāmarūpavyākriyāyāṃ śravaṇāt 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) iti copakramāt 'aitadātmyamidaṃ sarvam' (chā. 6.8.7) iti copasaṃhārācchrutyantaraprasiddheśca brahmakāryatvaprapañcanārthameva manaādīnāmannādimayatvavacanamiti gamyate /
tasmādapi prāṇānāṃ brahmavikāratvasiddhiḥ // 4 //




yaccoktaṃ chāndogye 'pi prāṇānāmutpattirna śrūyata iti, tatrāha-tatpūrvakatvādvāca iti /
atra sūtre vākpadaṃ prāṇamanasorupalakṣaṇam /
vākprāṇamanasāṃ tejobatrapūrvakatvokteraśravaṇamasiddhamiti yojanā /
tairvāgādibhiścakṣurādīnāṃ sāmānyaṃ karaṇatvaṃ tatsāmānyādityarthaḥ /
atra mayaḍvikāre mukhya iti pakṣe vartata eva prāṇānāṃ brahmakāryatvaṃ tejobannānāṃ brahmavikāratvāt /
yadi prāṇasya vāyorjalavikāratvāyogāttadadhīnasthitikatvamātreṇa bhaktastathāpi prāṇānāṃ vikāratve bhūtādhīnasthitikatvaṃ liṅgaṃ mayaṭoktamiti siddhaṃ brahmakāryatvaṃ 'sa prāṇamasṛjata'ityādiśrutyantare spaṣṭaṃ brahmakāryatvokteśca /
tasmātprāṇānāmutpattiśrutīnāṃ sadbhāvaśrutyavirodhātkāraṇe brahmaṇi samanvaya iti siddham /
liṅgaśarīravicārātmakādhikaraṇānāṃ liṅgāttvaṃpadārthabhedadhīḥ phalamiti draṣṭavyam //4//


END BsCom_2,4.1.4

____________________________________________________________________________________________

START BsCom_2,4.2.5



2 saptagatyadhikaraṇam / sū. 5-6

sapta gater viśeṣitatvāc ca | BBs_2,4.5 |

utpattiviṣayaḥ śrutivipratiṣedhaḥ prāṇānāṃ parihṛtaḥ /
saṃkhyaviṣaya idānīṃ parihriyate /
tatra mukhyaṃ prāṇamupariṣṭādvakṣyati /
saṃprati tu katītare prāṇā iti saṃpradhārayati /
śrutivipratipatteścātra viśayaḥ /
kvacitsapta prāṇāḥ saṃkīrtyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) iti /
kvaciccāṣṭau prāṇā grahatvena guṇena saṃkīrtyante- ' aṣṭau grahā aṣṭāvatigrahāḥ'' (bṛ. 3.2.1) iti /
kvacinnava- 'sapta vai śīrṣaṇyāḥ prāṇā dvāvavāñcau' (tai. saṃ. 5.1.7.1) iti /
kvaciddaśa- 'nava vai puruṣe prāṇā nābhirdaśamī' iti /
kvacidekādaśa- 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti /
kvaciddvādaśa- 'sarveṣāṃ sparśānāṃ tvagekāyanam' (bṛ. 2.4.11) ityatra /
kvacittrayodaśa 'cakṣuśca draṣṭavyaṃ ca' (bṛ. 4.8) ityatra /
evaṃ hi vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ /
kiṃ tāvatprāptam /
saptaiva prāṇā iti /
kutaḥ gateḥ /
yatastāvanto 'vagamyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) ityevaṃvidhāsu śrutiṣu /
viśeṣitāścaite 'sapta vai śīrṣaṇyāḥ prāṇāḥ' ityatra /

nanu 'prāṇā guhāśayā nihitāḥ sapta sapta' (muṇḍa. 2.1.8) iti vīpsā śrūyate, sā saptabhyo 'tiriktānprāṇāngamayati /

naiṣa doṣaḥ /
puruṣabhedābhiprāyeyaṃ vīpsā pratipuruṣaṃ sapta sapta prāṇā iti, na tattvabhedābhiprāyā sapta saptānye 'nye prāṇā iti /

nanvaṣṭatvādikāpi saṃkhāyā prāṇeṣūdāhṛtā kathaṃ saptaiva syuḥ /

satyamudāhṛtā /
virodhāttvanyatamā saṃkyādhyavasātavyā /
tatra stokakalpanānurodhātsaptasaṃkhyādhyavasānam /
vṛttibhedāpekṣaṃ ca saṃkhyāntaraśravaṇamiti manyate // 5 //


----------------------

FN: viśayaḥ saṃśayaḥ /
grahatvaṃ bandhakatvam /
gṛhṇanti badhnantīti grahā indriyāṇi /
atigrahāḥ grahānatikrāntā viṣayā ityarthaḥ /
avāñcau pāyūpasthau /
gateḥ avagateḥ /



evaṃ janmalabdhasattākānāṃ prāṇānāmupajīvyopajīvakatvasaṃgatyā sāṃkhyāṃ nirṇetuṃ śrutīnāṃ virodhātsaṃśaye pūrvapakṣayati-saptagaterviśeṣitatvācca /
viśayaḥ saṃśayaḥ /
indriyāṇyatra viṣayaḥ /
pañca dhīndriyāṇi vāṅmanaśceti sapta prāṇā eta eva hastena sahāṣṭau /
grahatvaṃ bandhakatvaṃ /
gṛhṇanti badhnantīti grahā indriyāṇi teṣāṃ bandhakatvaṃ viṣayādhīnamityatigrahāḥ grahānatikrāntā viṣayā ityarthaḥ /
dve śrotre dve cakṣuṣi dve ghrāṇe vākceti sapta śīrṣṇi bhavāḥ prāṇā dvāvavāñcau pāyūpasthau ceti nava, jñānakarmendriyāṇi daśeme puruṣe dehe prāṇāḥ ātmā mana ekādaśa prāṇā iti siddhāntakoṭiruktā /
eta eva hṛdayākhyayā buddhyā sahadvādaśa /
ahaṅkāreṇa saha trayodaśa /
śrutitaḥ saptatvāvagaterye śīrṣaṇyāḥ sapta te prāṇā iti śīrṣaṇyoddeśena prāṇatvaviśeṣaṇādvā śīrṣaṇyānāṃ prāṇatvaśabditā, indriyatvaparisaṃkhyayā saptaiva prāṇā iti sūtrayojanā /
saptatvaṃ vīpsāviruddhamiti śaṅkate-nanviti /
guhāyāṃ hṛdaye śerata iti guhāśayāḥ /
svasthāneṣu nihitā nikṣiptā ityarthaḥ /
cittena caturdaśatvaṃ mantavyam /
pūrvapakṣī pariharati-naiṣa doṣa iti //5//


END BsCom_2,4.2.5

____________________________________________________________________________________________

START BsCom_2,4.2.6



atrocyate-

hastādayas tu sthite 'to naivam | BBs_2,4.6 |

hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ śrūyante- 'hastau vai grahaḥ sa karmaṇātigraheṇa gṛhīto hastābhyāṃ hi karma karoti' (bṛ. 3.2.8) ityevamādyāsu śrutiṣu /
sthite ca saptatvātireke saptatvamantarbhāvācchakyate saṃbhāvayitum /
hīnādhikasaṃkhyāvipratipattau hyadhikā saṃkhyā saṃgrāhyā bhavati tasyāṃ hīnāntarbhavati natu hīnāyāmadhikā /
ataśca naivaṃ mantavyaṃ stokakalpanānurodhātsaptaiva prāṇāḥ syuriti /
uttarasaṃkhyānurodhāttvekādaśaiva te prāṇāḥ syuḥ /
tathā codāhṛtā śrutiḥ - 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti /
ātmaśabdena cātrāntaḥkaraṇaṃ parigṛhyate, karaṇādhikārāt /

nanvekādaśatvādapyadhike dvādaśatrayodaśatve udāhṛte /

satyamudāhṛte /
nanvekādaśābhyaḥ kāryajātebhyo 'dhikaṃ kāryajātamasti yadarthamadhikaṃ karaṇaṃ kalpyeta /

śabdasparśarūparasagandhaviṣayāḥ pañca buddhibhedāstadarthāni pañca buddhīndriyāṇi /
vacanādānaviharaṇotsargānandāḥ pañca karmabhedāstadarthāni ca pañca karmendriyāṇi /
sarvārthaviṣayaṃ traikālyavṛtti manatvekamanekavṛttikam /
tadeva vṛttibhedāt kvacidbhinnavadvyapadiśyate- 'mano buddhiraṅaṃkāraścittaṃ ca' iti /
tathāca śrutiḥ kāmādyā nānāvidhā vṛttiranukramyāha- 'etatsarvaṃ mana eva' (bṛ. 1.5.3) iti /
apica saptaiva śīrṣaṇyānprāṇānabhimanyamānasya catvāra eva prāṇā abhimatāḥ syuḥ /
sthānabhedāddhyete catvāraḥ santaḥ sapta gaṇyante 'dve śrotre dve cakṣuṣī dve nāsike ekā vāk' iti /
naca tāvatāmeva vṛttibhedā itare prāṇā iti śakyate vaktuṃ, hastādivṛttīnāmatyantavijātīyatvāt /
tathā 'nava vai puruṣe prāṇā nābhirdaśamī'

ityatrāpi dehacchidrabhedābhiprāyeṇaiva daśa prāṇā ucyante na prāṇatattvabhedābhiprāyeṇa /
nābhiddaśamiti vacanāt /
nahi nābhirnāma kaścitprāṇaḥ prasiddho 'sti /
mukhyasya tu prāṇasya bhavati nābhirapyekaṃ viśeṣāyatanamityato nābhirdaśamītyucyate /
kvacidupāsanārthaṃ katicitprāṇā gaṇyante kvacitpradarśanārtham /
tadevaṃ vicitre prāṇeyattāmnāne sati kva kiṃparamāmnānamiti vivektavyam /
kāryajātavaśāttvekādaśātvāmnānaṃ prāṇaviṣayaṃ pramāṇamiti sthitam /
iyamaparā sūtradvayayojanā /
saptaiva prāṇāḥ syuryataḥ saptānāmeva gatiḥ śrūyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityatra /

nanu sarvaśabdo 'pyatra paṭhyate, tatkathaṃ saptanāmeva gatiḥ pratijñāyata iti /
viśeṣitatvādityāha /
saptaiva hi prāṇāścakṣurādayastvakparyantā viśeṣitā iha prakṛtāḥ 'sa yatraiva cākṣuṣaḥ puruṣaḥ parāṅparyāvartate 'thārūpajño bhavati' (bṛ. 4.4.1) 'ekībhavati na paśyatītyāhuḥ' (bṛ. 4.4.2) ityevamādinānukramaṇena /
prakṛtagāmī ca sarvaśabdo bhavati yathā sarve brāhmaṇā bhojayitavyā iti ye nimantritāḥ prakṛtā brāhmaṇāsta eva sarvaśabdenocyante nānye /
evamihāpi ye prakṛtāḥ sapta prāṇāsta eva sarvaśabdenocyante nānya iti /

nanvatra vijñānamaṣṭamamanukrāntaṃ, kathaṃ saptānāmevānukramaṇam /

naiṣa doṣaḥ /
manovijñānayostattvābhedādvṛttibhede 'pi saptatvopapatteḥ /
tasmātsaptaiva prāṇā iti /
evaṃprāpte brūmaḥ - hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ pratīyante-' hastau vai grahaḥ' (bṛ. 3.2.8) ityādiśrutiṣu /
grahatvaṃ ca bandhanabhāvo gṛhyate,badhyate kṣetrajño 'nena grahasaṃjñakena bandhaneneti /
sa ca kṣetrajño naikasminneva śarīre badhyate, śarīrāntareṣvi tulyatvādbandhanasya /
tasmāccharīrāntarasaṃcārīdaṃ grahasaṃjñakaṃ bandanamityarthāduktaṃ bhavati /
tathāca smṛtiḥ - puryaṣṭakena liṅgena prāṇādyena sa yujyate /
tena baddhasya vai bandho mokṣo muktasya tena ca /
iti prāṅmokṣādgrahasaṃjñakenānena bandhanenāviyogaṃ darśayati /
ātharvaṇe ca viṣayendriyānukramaṇe cakṣuṣa draṣṭavyaṃ ca ityatra tulyavaddhastādīnīndriyāṇi saviṣayāṇyanukrāmati-' hastau cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca pādau ca gantavyaṃ ca' ( pra. 4.8) iti /
tathā 'daśeme puruṣe prāṇā ātmaikādaśaste yadāsmāccharīrānmartyādutkrāmantyatha rodayanti' (bṛ. 3.9.4) ityekādaśānāṃ prāṇānāmutkrāntiṃ darśayati /
sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno darśayati /
sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno na prakaraṇavaśena saptasvevāvasthāpayituṃ śakyate, prakaraṇācchabdasya balīyastvāt /
sarve brāhmaṇā bhojayitavyā ityatrāpi sarveṣāmevāvanivartināṃ brāhmaṇānāṃ grahaṇaṃ nyāyyaṃ, sarvaśabdasāmarthyāt /
sarvabhojanāsaṃbhavāttu tatra nimantritamātraviṣayā sarvaśabdasya vṛttirāśritā /
iha tu na kiñcitsarvaśabdārthasaṃkocane kāraṇamasti /
tasmātsarvaśabdenātrāśeṣāṇāṃ prāṇānāṃ parigrahaḥ /
pradarśanārthe ca saptānāmanukramaṇamityanavadyam /
tasmādekādaśaiva prāṇāḥ śabdataḥ kāryataśceti siddham // 6 //



----------------------

FN: guhāyāṃ hṛdaye śerata iti guhāśayāḥ svastāneṣu nihitāḥ nikṣiptāḥ /
karmaṇā hastanirvartyādānena gṛhītaḥ saṃbaddhaḥ /
trayaḥ kālāstraikālyaṃ tadviṣaya vṛttiryasya tantraikālyavṛtti /
cakṣurādayastvakparyantā utkrāntau viśeṣitāḥ /
iha utkrāntiprakaraṇe /
prāṇādipañcakaṃ bhūtasūkṣmapañcakaṃ jñānendriyapañcakaṃ karmendriyapañcakaṃ antaḥkaraṇacatuṣṭayaṃ avidyā kāmaḥ karma ceti paryuṣṭakam /



siddhāntināpyekādaśasu manovṛttibhedānniścayātmikā buddhiḥ, garvātmako 'haṅkāraḥ, smaraṇātmakaṃ cittamiti dvādaśādisaṃkhyāntarbhāvanīyā /
tato varaṃ prāthamikasaptatve 'ntarbhāvaḥ lāghavāditi prāpte siddhāntayati-atreti /
ādānena karmaṇā gṛhīta saṃbaddhaḥ /
saṃbandhamevāha-hastābhyāmiti /
ato 'dhikasaṃkhyāyā nyūnāyāmantarbhāvāyogātsaptaiva prāṇāḥ syurlāghavānurodhādityevaṃ na mantavyamityanvayaḥ /
tarhi katīndriyāṇītyākāṅkṣayāmāha-uttareti /
'śrutīnāṃ mitho virodhe sati mānāntarānugṛhītā śrutirbalīyasī'iti nyāyena kāryaliṅgānumānānugṛhītaikādaśaprāṇaśrutyanusāreṇānyāḥ śrutayo neyā ityabhisaṃdhāyāha-satyamiti /
ekādaśakāryaliṅgānyāha-śabdeti /
trayaḥ kālāstraikālyaṃ tadviṣayā vṛttiryasya tatraikālyavṛtti /
indriyāntarāṇāṃ vartamānamātragrāhitvādatītādijñānāya mano 'ṅgīkāryamityarthaḥ /
viśeṣitatvādityuktaṃ nirasyati-apica sapteti /
naca tāvatāmiti /

ādānādīnāṃ śrotrādibhyo 'tyantavaijātyādityartha /
teṣāṃ tadvṛttitve badhirādīnāmādānādi na syāditi bhāvaḥ /
kathaṃ tarhi chidre prāṇaśabda ityāśaṅkya lakṣaṇayetyāha-mukhyasya tviti /
'sapta prāṇāḥ prabhavanti'ityupāsanārtham /
'aṣṭau grahā'iti śrutistūpalakṣaṇārthā /
pāyūpasthapādānāmapi bandhakatvāviśeṣāditi vivektavyam /
nanvidaṃ sūtravyākhyānamasaṃgataṃ pañcadhīndriyāvāṅmanasāṃ saptatvāvagatiḥ śīrṣaṇyānāṃ caturṇāṃ viśeṣitatvamiti hetorvaiyadhikaraṇyāduktaparisaṃkhyādoṣāccetyarucerāha-iyamapareti /
indriyāṇi katīti saṃdehe pūrvapakṣasūtraṃ yojayati-sapteti /
taṃ jīvātmānaṃ ye prāṇāḥ saha gacchanti teṣāmeva bhogahetutvādindriyatvamityarthaḥ /
vipannāvasthāyāmeva cākṣupaścakṣuṣi sthito 'nugrāhakasūryāṃśarūpaḥ puruṣaḥ parāṅ paryāvartate bahirdeśātsvāṃśinaṃ surye pratigacchati /
atha tadānīmayaṃ mumūrṣurarūpajño bhavati /
devāṃśe devaṃ praviṣṭe liṅgāṃśaścakṣurhṛdaye manasaikībhavati tadāyaṃ na paśyatīti pārśvasthā āhurityarthaḥ /
ādipadāt 'na jighrati na vadati na ramayate na śṛṇoti na manute na spṛśati na vijānāti'iti gṛhyate /
saptānāmeva jīvena saha gatirityasiddhaṃ, grahatvaśrutyā hastādīnāmapi gatipratīteriti siddhāntayati-evamityādinā /
hastādibandhasya prāṅmokṣātsahagatau smṛtimāha-puryaṣṭakeneti /
prāṇādipañcakaṃ bhūtasūkṣmapañcakaṃ jñānendriyapañcakaṃ karmendriyapañcakamantaḥkaraṇacatuṣṭayamavidyā kāmaḥ karma ceti puryaṣṭakamātmano jñāpakatvālliṅgaṃ sati saṃbhave sarvaśrutisaṃkoco na yukta ityāha-sarvaśabdo 'pīti /
tasmātsaṃkhyāśrutīnāmavirodhādekādaśendriyakāraṇe brahmaṇi samanvaya iti siddham //6//


END BsCom_2,4.2.6

____________________________________________________________________________________________

START BsCom_2,4.3.7



prāṇāṇutvādhikaraṇam / sū. 7

aṇavaś ca | BBs_2,4.7 |

adhunā prāṇānāmeva svabhāvāntaramabhyuccinoti /
aṇavaścaite prakṛtāḥ prāṇāḥ pratipattavyāḥ /
aṇutvaṃ caiṣāṃ saukṣmyaparicchedau na paramāṇutulyatvaṃ, kṛtsnadehavyāpikāryānupapattiprasaṅgāt /
sūkṣmā ete prāṇāḥ sthūlāścetsyurmaraṇakāle śarīrānnirgacchanto bilādahirivopalabhyeranmriyamāṇasya pārśvasthaiḥ /
paricchinnāścaite prāṇāḥ sarvagatāścetsyurutkrāntigatyāgatiśrutivyākopaḥ syāt /
tadguṇasāratvaṃ ca jīvasya na siddhyet /
sarvagatānāmapi vṛttilābhaḥ śarīradeśe syāditi cet /

na. vṛttimātrasya karaṇatvopapatteḥ /
yadeva hyupalabdhisādhanaṃ vṛttiranyadvā tasyaiva naḥ karaṇatvaṃ saṃjñāmātre vivāda iti karaṇānāṃ vyāpitvakalpanā nirarthikā /
tasmātsūkṣmāḥ paricchinnāśca prāṇā ityadhyavasyāmaḥ // 7 //



----------------------

FN: anudbhūtarūpasparśatvaṃ sūkṣmatvam /
paricchedo 'lpatvam /



aṇavaśca /
'prāṇāḥ sarve 'nantāḥ'iti śruterindriyāṇāṃ vibhutvātteṣāmutkrāntirasiddhā kintu tattaddehe teṣāmabhivyaktirūpāḥ prādeśikyo vṛttayaḥ santi na tāsāmutkrāntyādiriti sāṃkhyānāmākṣepaḥ, tatsaṃgatyā prāṇāḥ kiṃparimāṇā iti saṃdehe siddhāntayati-adhunetyādinā /
utpattisaṃkhyānirṇayānantaraṃ parimāṇaṃ nirūpyata ityarthaḥ /
anudbhūtarūpasparśatvaṃ sūkṣmatvam /
paricchedo 'lpatvam /
buddhyādīnāṃ vibhutve tadupādhikamātmano 'ṇutvādikaṃ na siddhyedityuktanyāyavirodhamāha-tadguṇasāratvamiti /
uktākṣepamanūdya nirasyati-sarvagatānāmiti /
ānantyaśruterupāsanārthatvānnotkrāntyādiśrutīnāṃ tayā virodha iti siddham //7//


END BsCom_2,4.3.7

____________________________________________________________________________________________

START BsCom_2,4.4.8



4 prāṇaśraiṣṭhyādhikaraṇam / sū. 8

śreṣṭhaś ca | BBs_2,4.8 |

mukhyaśca prāṇa itaraprāṇavadbrahmavikāra ityatidiśati /
taccāviseṣeṇaiva sarvaprāṇānāṃ brahmavikāratvamākhyātam /
'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti sendriyamanovyatirekeṇa prāṇasyotpattiśravaṇāt /
'sa prāṇamasṛjata' (pra. 6.4) ityādi śravaṇebhyaśca /
kimarthaḥ punaratideśaḥ,
adhikāśaṅkāpākaraṇārthaḥ /
nāsadāsīye hi brahmapradhāne sūkte mantravarṇo bhavati 'na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahnu āsītpraketaḥ /
ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyanna paraḥ kiñcanāsa' (ṛ.saṃ. 8.7.17) iti /
ānīditi prāṇakarmopādānātprāgutpatteḥ santamiva prāṇaṃ sūcayati /
tasmādajaḥ prāṇa iti jāyate kasyacinmatiḥ /
tāmatideśenāpanudati /
ānīcchabdo 'pi na prāgutpatteḥ prāṇasadbhāvaṃ sūcayati /
avātamiti viśeṣaṇāt /
'aprāṇo hyamanāḥ śubhraḥ' iti ca mulaprakṛteḥ prāṇādisamastaviśeṣarahitatvasya darśitatvāt /
tasmātkāraṇasadbhāvapradarśanārtha evāyamānīcchabda iti /
śreṣṭha iti ca mukhyaṃ prāṇamabhidadhāti- 'prāṇo vāva jyeṣṭhaśca śreṣṭhaśca' (chā. 5.1.1) iti śrutinirdeśāt /
jyeṣṭhaśca prāṇaḥ śukraniṣekakālādārabhya tasya vṛttilābhāt /
na cetasya tadānīṃ vṛttilābhaḥ syādyonau niṣiktaṃ śukraṃ pūyeta na saṃbhavedvā /
śrotrādīnāṃ tu karṇaśaṣkulyādisthānavibhāganiṣpattau vṛttilābhānna jyeṣṭhatvam /
śreṣṭhaśca prāṇo guṇādhikyāt, 'na vai śakṣyāmastvadṛte jīvitum' (bṛ. 6.1.13) iti śruteḥ // 8 //



----------------------

FN: tarhi tadā pralayakāle mṛtyurmārako mṛtyumatkāryaṃ vā nāsīt, amṛtaṃ devabhogyaṃ nāsīt, rātryāḥ praketaścihnarūpaścandraḥ ahaḥ praketaḥ sūryaśca nāstāṃ, svadhayā pitṛdeyāgnena saha, ānīt ceṣṭāṃ kṛtavat /



śreṣṭhaśca /
atideśatvānna saṃgatyādyapekṣā /
'tathā prāṇāḥ'ityuktanyāyo 'trātidiśyate /
nanu prāṇo jāyate na veti saṃśayābhāvādatideśo na yukta ityākṣipati-kimartha iti /
niścitamahāpralaye prāṇasadbhāvaśrutyādhikāṃ śaṅkāmāha-nāsadāsīye hīti /
'nāsadāsīt'ityārabhyādhīta ityarthaḥ /
tarhi tadā pralayakāle mṛtyurmārako mṛtyumatkāryaṃ vā nāsīt, amṛtaṃ ca devabhogyaṃ nāsīt, rātryāḥ praketaścihnarūpaścandraḥ ahnaḥ praketaḥ sūryaśca nāstāṃ, svadhayā sahetyanvayaḥ /
pitṛbhyo deyamannaṃ svadhā /
yadvā svena dhṛtā māyā svadhā tayā saha tadekaṃ brahmānīdāsīditi paramārthaḥ /
atrānīditi tacceṣṭāṃ kṛtavaditi pūrvapakṣārthaḥ /
tasmādbrahmaṇaḥ paraḥ paramutkṛṣṭamanyacca kimapi na babhūvetyarthaḥ /
parihāraḥ subodhaḥ nanu śreṣṭhaśabdasya prāṇe prasiddhyabhāvātkathaṃ sūtramiti, tatrāha-śreṣṭha iti ceti /
śrutiṃ vyācaṣṭe-jyeṣṭhaśca prāṇa ityādinā /
pūyeta pūyaṃ bhavet /
na saṃbhavettadgarbho na bhavedityarthaḥ /
vāgādijīvanahetutvaṃ prāṇasya guṇaḥ /
evamānīcchrutyavirodhātprāṇotpattiśrutīnāṃ brahmaṇi samanvaya iti siddham //8//


END BsCom_2,4.4.8

____________________________________________________________________________________________

START BsCom_2,4.5.9



5 vāyukriyādhikaraṇam / sū. 9-12

na vāyukriye pṛthagupadeśāt | BBs_2,4.9 |

sa punarmukhyaḥ prāṇaḥ kiṃsvarūpa itīdānīṃ jijñāsyate /
tatra prāptaṃ tāvacchrutervāyuḥ prāṇa iti /
evaṃ hi śrūyate- 'yaḥ prāṇaḥ sa vāyuḥ sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ' iti /
athavā tantrāntarīyābhiprāyātsamastakaraṇavṛttiḥ prāṇa iti prāptam /
evaṃ hi tantrāntarīyā ācakṣate- 'sāmānyā karaṇavṛttiḥ prāṇādyā vāyavaḥ pañce' ti /
atrocyate- na vāyuḥ prāṇo nāpi karaṇavyāpāraḥ /
kutaḥ - pṛthagupadeśāt /
vāyostāvatprāṇasya pṛthagupadeśo bhavati- 'prāṇa eva brahmaṇaścaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca' (chāndo. 3.18.4) iti /
nahi vāyureva san vāyoḥ pṛthagupadiśyeta /
tathā karaṇavṛtterapi pṛthagupadeśo bhavati, vāgādīni karaṇānyanukramya tatra tatra pṛthakprāṇasyānukramaṇāt /
vṛttivṛttimatoścābhedāt /
nahi karaṇavyāpāra eva san karaṇebhyaḥ pṛthagupadiśyeta /
tathā 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
khaṃ vāyuḥ' (mu. 2.1.3) ityevamādayo 'pi vāyoḥ karaṇebhyaśca prāṇasya pṛthagupadeśā anusartavyāḥ /
naca samastānāṃ karaṇānāmekā vṛttiḥ saṃbhavati, pratyekamekaikavṛttitvātsamudāyasya cākārakatvāt /

nanu pañjaracālananyāyenaitadbhaviṣyati /
yathaitapañjaravartina ekādaśapakṣiṇaḥ pratyekaṃ pratiniyatavyāpārāḥ santaḥ saṃbhūyaikaṃ pañjaraṃ cālayanti, evamekaśarīravartina ekādaśa prāṇāḥ pratyekaṃ pratiniyatavṛttayaḥ santaḥ saṃbhūyaikāṃ prāṇākhyāṃ vṛttiṃ pratilapsyanta iti /

netyucyate /
yuktaṃ tatra pratyekavṛttibhiravāntaravyāpāraiḥ pañjaracālanānurūpairevopetāḥ pakṣiṇaḥ saṃbhūyaikaṃ pañjaraṃ cālayeyuriti /
tathā dṛṣṭatvāt /
iha tu śravaṇādyavāntaravyāpāropetāḥ prāṇa na saṃbhūya prāṇyuriti yuktam, pramāṇābhāvāt /
atyantavijātīyatvācca śravaṇādibhyaḥ prāṇanasya /
tathā prāṇasya śreṣṭhatvādyudghoṣaṇaṃ guṇabhāvopagamaśca taṃ prati vāgādīnāṃ, na karaṇavṛttimātre prāṇe 'vakalpate /
tasmādanyo vāyukriyābhyāṃ prāṇaḥ /
kathaṃ tarhīyaṃ śrutiḥ 'yaḥ prāṇaḥ sa vāyuḥ' iti /

ucyate- vāyurevāyamadhyātmamāpannaḥ pañcavyūho viśeṣātmanāvatiṣṭhamānaḥ prāṇo nāma bhaṇyate na tattvāntaraṃ nāpi vāyumātram /
ataścobhe api bhedābhedaśrutī na virudhyete // 9 //



syādetat /
prāṇo 'pi tarhi jīvavadasmiñśarīre svātantryaṃ prāpnoti /
śreṣṭhatvādguṇabhāvopagamācca taṃ prati vāgādīnāmindriyāṇām /
tathāhyanekavidhā vibhūtiḥ prāṇasya śrāvyate- 'supteṣu vāgādiṣu prāṇa eko hi jāgarti prāṇa eko mṛtyunānāptaḥ prāṇaḥ saṃvargo vāgādīnsaṃvṛṅ kte prāṇa itarānprāṇānrakṣati māteva putrān' iti /
tasmātprāṇasyāpi jīvavatsvātantryaprasaṅgaḥ /




indriyāṇi vicārya tadvyāpārātprāṇaṃ pṛthakkartumutpattiratidiṣṭā /
saṃpratyutpannaprāṇasvarūpaṃ pṛthakkaroti-na vāyukriye pṛthagupadeśāt /
mukhyaḥ prāṇaḥ kiṃ vāyumātramuta karaṇānāṃ sādhāraṇavyāpāra āhosvittattvāntaramiti vāyuprāṇayorbhedābhedaśrutīnāṃ mithovirodhātsaṃśaye pūrvapakṣamāha-tatreti /
dvitīyaṃ sāṃkhyapūrvapakṣamāha-athaveti /
siddhāntatvena sūtramādatte-atrocyata iti /
manorūpabrahmaṇo vākprāṇacakṣuḥśrotraiścatuṣpāttvaṃ śrutāvuktaṃ, tatra prāṇo vāyunādhidaivikena bhātyabhivyañjyate abhivyaktaḥ saṃstapati /
kāryakṣamo bhavatītyarthaḥ /
śrutiṣu tatra tatra prāṇasya vāgādīnāṃ ca mithaḥ saṃvādaliṅgena pṛthagutpattiliṅgena cendriyatadabhinnavyāpārebhyo 'pi bhinnatvamityāha-tatheti /
prāṇasyendriyavṛttitvaṃ śrutyā nirasya yuktyāpi nirasyati-naca samastānāmiti /
yā cakṣuḥ-sādhyā vṛttiḥ saiva na śrotrādisādhyā, karaṇānāṃ pratyekamekaikarūpagrahādivṛttāvaiva hetutvāt /
naca samudāyasya vṛttiḥ saṃbhavati tasyāsattvādityarthaḥ /
prāṇābhāvāditi /
śrotrādīnāmekaprāṇanākhyavṛttyanukūlaparispandeṣu mānābhāvāt, śravaṇādīnāmaparispandatvena vijātīyānāṃ, parispandarūpaprāṇanānanukūlatvādavāntaravyāpārābhāvānna samastakaraṇavṛttiḥ prāṇa ityarthaḥ /
kiñca prāṇasya vṛttitve vāgādīnāmeva prādhānyaṃ vācyaṃ, naitadastītyāha-tathā prāṇasyeti /
yathā mṛdo ghaṭo na vastvantaraṃ nāpi mṛṇmātraṃ tadvikāratvāt, tathā vāyorvikāraḥ prāṇa ityabhedaśrutergatimāha-ucyata iti /
dehaṃ prāptaḥ pañcāvastho vikārātmanā sthito vāyureva prāṇa ityarthaḥ //9//


END BsCom_2,4.5.9

____________________________________________________________________________________________

START BsCom_2,4.5.10

taṃ pariharati-


cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | BBs_2,4.10 |

tuśabdaḥ prāṇasya jīvavatsvātantryaṃ vyavartayati /
yathā cakṣurādīni rājaprakṛtivajjīvasya kartṛtvaṃ bhoktṛtvaṃ ca pratyupakaraṇāni na svatantrāṇi /
tathā mukhyo 'pi prāṇo rājamantrivajjīvasya sarvārthakaratvenopakaraṇabhūto na svatantraḥ /
kutaḥ /
tatsahaśiṣṭyādibhyaḥ /
taiścakṣurādibhiḥ sahaiva prāṇaḥ śiṣyate prāṇasaṃvādādiṣu /
samānadharmāṇāṃ ca saha śāsanaṃ yuktaṃ bṛhadrathantarādivat /
ādiśabdena saṃhatatvācetanatvādīnprāṇasya svātantryanirākaraṇahetūndarśati // 10 //


prāṇasya karaṇavṛttitvābhāve jīvavadbhoktṛtvaṃ syāditi śaṅkate-syādetaditi /
prāṇo na bhoktā, bhogopakaraṇatvāt, cakṣurādivaditi sūtrārthamāha-tuśabda ityādinā /
yathā bṛhadrathantarayoḥ sarvatra sahaprayujyamānatvena sāmatvena vā sāmyātsahapāṭhastathā karaṇaiḥ sahopakaraṇatvena sāmyātprāṇasya pāṭha iti na hetvasiddhirityarthaḥ /
kiñca prāṇo na bhoktā, sāvayavatvāt, jaḍatvādbhautikatvācca, dehavat //10//


END BsCom_2,4.5.10

____________________________________________________________________________________________

START BsCom_2,4.5.11


syādetat /
yadi cakṣurādivatprāṇasya jīvaṃ prati karaṇabhāvo 'bhāyupagamyeta,viṣayāntaraṃ rūpādivatprasajyeta /
rūpādyālocanādibhirvṛttibhiryathāsvaṃ cakṣurādīnāṃ jīvaṃ prati karaṇabhāvo bhavati /
apicaikādaśaiva kāryajātāni rūpālocanādīni parigaṇitāni yadarthamekādaśa prāṇāḥ saṃgṛhītāḥ natu dvādaśamaparaṃ kāryajātamadhigamyate yadarthamayaṃ dvādaśaḥ prāṇaḥ pratijñāyeteti /
ata uttaraṃ paṭhati-



akaraṇatvāc ca na doṣas tathā hi darśayati | BBs_2,4.11 |

na tāvadviṣayāntaraprasaṅgo doṣaḥ /
akaraṇatvātprāṇasya /
nahi cakṣurādivatprāṇasya viṣayaparicchedena karaṇatvamabhyupagamyate /
nacāsyaitāvatā kāryābhāva eva /
kasmāt /
tathāhi śrutiḥ prāṇāntareṣvasaṃbhāvyamānaṃ mukhyaprāṇasya vaiśeṣikaṃ kāryaṃ darśayati prāṇasaṃvādādiṣu- 'atha ha prāṇā ahaṃśreyasi vyūdire' ityupakramya 'yasminva utkrānte śarīraṃ pāpiṣṭhataramiva dṛśyate sa vaḥ śreṣṭhaḥ' (chā. 5.1.6,7) iti copanyasya pratyekaṃ vāgādyutkramaṇena tadvṛttimātrahīnaṃ yathāpūrvaṃ jīvanaṃ darśayitvā prāṇoccikramiṣāyāṃ vāgādiśaithilyāpattiṃ śarīrapātaprasaṅgaṃ ca darśayantī śrutiḥ prāṇanimittāṃ śarīrendriyasthitiṃ darśayati /
'tāvanvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmi, iti caitamevārthaṃ śrutirāha- 'prāṇena rakṣannavaraṃ kulāyam' (bṛ.

4.3.12) iti ca supteṣu cakṣurādiṣu prāṇanimittāṃ śarīrarakṣāṃ darśayati /
'yasmātkasmāccāṅgātprāṇa utkrāmati tadaiva tacchuṣyati' (bṛ. 1.3.19) /
'tena yadaśnāti yatpibati tenetarānprāṇānavati' iti ca prāṇanimittāṃ śarīrendriyapuṣṭiṃ darśayati /
'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmi' iti, 'sa prāṇamasṛjata' iti ca prāṇanimitte jīvasyotkrāntapratiṣṭhe darśayati // 11 //



----------------------

FN: ahaṃśreyasi svasya śreṣṭhatānimittaṃ, vyūdire vivādaṃ cakrire /
aparaṃ nīcaṃ, kulāyaṃ dehākhyaṃ gṛham /



nanu yadbhogopakaraṇaṃ tatsaviṣayaṃ dṛṣṭaṃ yathā cakṣurādikaṃ, prāṇasya tu nirviṣayatvādasādhāraṇakāryabhāvācca nopakaraṇatvamiti śaṅkate-syādetaditi /
uktavyāpteḥ śarīre vyabhicārāddehendriyadhāraṇotkrāntyādyasādhāraṇakāryasatvācca nirviṣayasyāpi prāṇasya śarīravadbhogopakaraṇatvamakṣataṃ na tu cakṣurādivajjñānakarmakaraṇatvamasti yena saviṣayatvaṃ syāditi pariharati-na tāvadityādinā /
ahaṃśreyasi svasya śreṣṭhatānimittam /
vyūdire vivādaṃ cakrire-tadvṛttimātrahīnamiti /
mūkādibhāvena sthitamityarthaḥ /
avaraṃ nīcaṃ, kulāyaṃ dehākhyaṃ gṛhaṃ, prāṇena rakṣañjīvaḥ svapitītyarthaḥ-tadaiva tadānīmeva /
tena prāṇena yadaśnāti jīvastvena prāṇakṛtāśaneneti yāvat /
evaṃśruteḥ prāṇasyāsādhāraṇaṃ kāryamastītyuktam //11//


END BsCom_2,4.5.11

____________________________________________________________________________________________

START BsCom_2,4.5.12



pañcavṛttir manovat vyapadiśyate | BBs_2,4.12 |

itaścāsti mukhyasya prāṇasya vaiśeṣikaṃ kāryaṃ, yatkāraṇaṃ pañcavṛttirayaṃ vyapadiśyate śrutiṣu 'prāṇo 'pāno vyāna udānaḥ samānaḥ' (bṛ. 1.5.3) iti /
vṛttibhedaścāyaṃ kāryabhedāpekṣaḥ /
prāṇaḥ prāgvṛttirucchvāsādikarmā /
apānor'vāgvṛttirniśvāsādikarmā /
vyānastayoḥ saṃdhau vartamāno vīryavatkarmahetuḥ /
udāna ūrdhvavṛttirutkrāntyādihetuḥ /
samānaḥ samaṃ sarveṣvaṅgeṣu yo 'nnarasānnayatīti /
evaṃ pañcavṛttiḥ prāṇo manovat /
yathā manasaḥ pañca vṛttaya evaṃ prāṇasyāpītyarthaḥ /
śrotrādinimittāḥ śabdādiviṣayā manasaḥ pañca vṛttayaḥ prasiddhāḥ, natu kāmaḥ saṃkalpaḥ ityādyāḥ paripaṭhitāḥ parigṛhyeran /
pañcasaṃkhyātirekāt /

nanvatrāpi śrotrādinirapekṣā bhūtabhaviṣyadādiviṣayāparā manaso vṛttirastīti samānaḥ pañcasaṃkhyātirekaḥ /
evaṃ tarhi 'paramatamapratiṣiddhamanumataṃ bhavati' iti nyāyādihāpi yogaśāstraprasiddhā manasaḥ pañcavṛttayaḥ parigṛhyante 'pramāṇaviparyayavikalpanidrāsmṛtayaḥ' (pāta. yoga. sū. 1.1.6) nāma /
bahuvṛttitvamātreṇa vā manaḥ prāṇasya nidarśanamiti draṣṭavyam /
jīvopakaraṇatvamapi prāṇasya pañcavṛttitvānmanovaditi yojayitavyam // 12 //



----------------------

FN: pramāṇaṃ pramitiḥ, viparyayo bhramaḥ, śabdajñānānupātī vastuśūnyo vikalpaḥ, tāmasī vṛttirnidrā /



tatraiva hetvantarārthe sūtraṃ vyācaṣṭe-itaścetyādinā /
vṛttiravasthā /
agnimanthanādikaṃ vīryavatkarma /
kāmādivṛttivajjñāne 'pi pañcatvaniyamo nāstītyaruciṃ svayamevodbhāvya pakṣāntaraṃ gṛhṇāti-nanvatrāpītyādinā /

pramāṇaṃ pramitiḥ viparyayo bhramaḥ /
śaśaviṣāṇādijñānaṃ vikalpaḥ /
tāmasī vṛttirnidrā /
smṛtiḥ prasiddhā /
bhramandriyoravidyāvṛttitvānna manovṛttitvamityarucyā svamatamāha-bahviti /
sūtrasyārthāntaramāha-jīveti /
tadevaṃ prāṇavāyorbhedābhedaśrutyoravirodha iti siddham //12//


END BsCom_2,4.5.12

____________________________________________________________________________________________

START BsCom_2,4.6.13



6 śreṣṭhāṇutvādhikaraṇam / sū. 13

aṇuś ca | BBs_2,4.13 |

aṇuścāyaṃ mukhyaḥ prāṇaḥ pratyetavya itaraprāṇavat /
aṇutvaṃ cehāpi saukṣmyaparicchedau na paramāṇutulyatvam /
pañcabhirvṛttibhiḥ kṛtsnaśarīravyāpitvāt /
sūkṣmaḥ prāṇa utkrāntau pārśvasthenānupalabhyamānatvāt /
paricchinnaścotkrāntigatyāgatiśrutibhyaḥ /

nanu vibhutvamapi prāṇasya samāmnāyate- 'samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo 'nena sarveṇa (bṛ. 1.3.22) ityevamādipradeśeṣu /

taducyate- ādhidaivikena samaṣṭivyaṣṭirūpeṇa hairaṇyagarṇeṇa prāṇātmanaivaitadvibhutvamāmnāyate nādhyātmikena /
apica samaḥ pluṣiṇetyādinā sāmyavacanena pratiprāṇivartinaḥ prāṇasya pariccheda eva pradarśyate tasmādadoṣaḥ // 13 //



----------------------

FN: pluṣirmaśakādapi sūkṣmo jantuḥ, nāgo hastī /



evaṃ mukhyaprāṇasyotpattiṃ svarūpaṃ coktvā parimāṇasaṃdehe 'ṇutvamupadiśati-aṇuśceti /
adhikāśaṅkāmāha-nanu vibhutvamapīti /
pluṣirmaśakādapi sūkṣmo jantuḥ puttiketyucyate /
nāgo hastī /
prāṇa utkrāmatīti śrutyālpatvaṃ prāṇasya bhātī, samo 'nena sarveṇeti, śrutyā vibhutvamiti virodhe ādhyātmikaprāṇasyālpatvamādhidaivikasya vibhutvamiti viṣayabhedācchrutyoravirodha iti samādhatte-taducyata iti /
kiñcopakrame prāṇasya pluṣyādisamatvenālpatvokteḥ sama ebhistribhirlokairiti virāḍdehasāmyam /
samo 'neneti sūtrātmatvamiti viṣayavyavasthā susthetyāha-apiceti /
aṇavaścetyatra sarve 'nantā iti indriyānantyamupāsanārthamiti samāhitam, atra tu prāṇavibhutvamādhidaivikamiti samādhānāntarokterapaunaruktyam /
anye tu prasaṅgāttatra sāṃkhyākṣepo nirastaḥ, atra tu śrutivirodho nirasta ityapaunaruktyamāhuḥ //13//


END BsCom_2,4.6.13

____________________________________________________________________________________________

START BsCom_2,4.7.14



7 jyotirādyadhikaraṇam / sū. 14-16

jyotirādyadhiṣṭhānaṃ tu tadāmananāt | BBs_2,4.14 |

te punaḥ prakṛtāḥ prāṇāḥ kiṃ svamahimnaiva svasmai kāryāya prabhavantyāhosviddevatādhiṣṭhitāḥ prabhavantīti vicāryate- tatra prāptaṃ tāvadyathā svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti /
apica devatādhiṣṭhitānāṃ prāṇānāṃ pravṛttāvabhyupagamyamānāyāṃ tāsāmevādhiṣṭhātrīṇāṃ devatānāṃ bhoktṛtvaprasaṅgāccharīrasya bhoktṛtvaṃ pralīyeta /
ataḥ svamahimnaivaiṣāṃ pravṛttiriti /
evaṃ prāptaṃ idamucyate- jyotirādyadhiṣṭhānaṃ tu iti /
tuśabdena pūrvapakṣo vyāvartyate /
jyotirādibhiragnyādyabhimāninībhirdevatābhiradhiṣṭhitaṃ vāgādi karaṇajātaṃ svakāryeṣu pravartata iti pratijānīte /
hetuṃ vyācaṣṭe- tadāmananāditi /
tathāhyāmananti- 'agnirvāgbhūtvā mukhaṃ prāviśat' (aita. 2.4) ityādi /
agneścāyaṃ vāgbhāvo mukhapraveśaśca devatātmanādhiṣṭhātṛtvamaṅgīkṛtyocyate /
nahi devatāsaṃbandhaṃ pratyākhyāyāgnervāci mukhe vā kaścidviśeṣasaṃbandho dṛśyate /
tathā 'vāyuḥ prāṇo bhūtvā nāsike prāviśat' (aita. 2.4) ityevamādyapi yaujayitavyam /
tathānyatrāpi vāgeva brahmaṇaścaturthaḥ pādaḥ so 'gninā jyotiṣā bhāti ca tapati ca' (chā. 3.18.3) ityevamādinā vāgādīnāmagnyādijyotiṣṭvādivacanenaitamevārthaṃ draḍhayati /
'sa vai vācameva prathamāmatyavahatsā yadā mṛtyumatyamucyata so 'gnirabhavat' (bṛ. 1.3.12) iti caivamādinā vāgādīnāmagnyādibhāvāpattivacanenaitamevārthaṃ dyotayati /
sarvatra cādhyātmādhidaivatavibhāgena vāgādyagnyādyanukramaṇamanayaiva pratyāsattyā bhavati /
samṛtāvapi- 'vāgadhyātmamiti prāhurbrāhmaṇāstattvadarśinaḥ /
vaktavyamadhibhūtaṃ tu vahnistatrādhidaivacatam /
' ityādinā vāgādīnāmagnyādidevatādhiṣṭhitatvaṃ saprapañcaṃ darśitam /
yaduktaṃ svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti /
tadayuktam /
śaktānāmapi śakaṭādīnāmanaḍudādyadhiṣṭhitānāṃ pravṛttidarśanāt /
ubhayathopapattau cāgamāddevatādhiṣṭhitatvameva niścīyate // 14 //



----------------------

FN: bhāti dīpyate /
tapati svakāryaṃ karoti /
sa prāṇo vācaṃ prathamāmudgīthakarmāṇi pradhānāṃ anṛtādipāpmarūpaṃ mṛtyumatītyāvahanmṛtyunā muktāṃ kṛtvā agnidevatātmatvaṃ prāpitavān /



pūrvaṃ prāṇasyādhyātmikādhidaivikavibhāgenāpyaṇutvavibhutvavyavasthoktā tatprasaṅgenādhyātmikānāṃ prāṇānāmādhidaivikādhīnatvamāha-jyotirādyadhiṣṭhānaṃ tu tadāmananāt /
'vācā hi nāmānyabhivadati cakṣuṣā rūpāṇi paśyati'iti tṛtīyāśrutyānvayavyatirekavatyā vāgādīnāṃ nirapekṣasādhanatvoktivirodhāt 'agnirvāgbhūtvā'ityādiśrutisteṣāmacetanāgnyādyupādānakatvaparā na tu teṣāmadhiṣṭhātṛdevatāparā /
naca svakārye śaktānāmapi vāgādīnāmacetanatvādadhiṣṭhātrapekṣā na virudhyata iti vācyaṃ, jīvasyādhiṣṭhātṛtvāt /
kiñca devatānāmadhiṣṭhātṛtve jīvavadbhoktṛtvamasmin dehe syāt, tathā caikatrānekabhoktṛṇāṃ virodhāddurbalasya jīvasya bhoktṛtvaṃ na syāditi pūrvapakṣārthaḥ /
siddhāntayati-evaṃ prāpta ityādinā /
agnirvāgbhūtvādityaścakṣurbhūtveti ca tadbhāvo 'trāgryādidevatādhiṣṭheyatvarūpa eva saṃbandho na tadupādānakatvarūpo dūrasthādityamaṇḍalādermukhasthacakṣurādyupādānatvātsaṃbhavādityāha-agneścāyamiti /
vāyuḥ prāṇādhiṣṭhātā bhūtvā nāsāpuṭe prāviśaditi vyākhyeyamityāha-tatheti /
bhāti dīpyate, tapati svakāryaṃ karotītyarthaḥ /

etasminnadhiṣṭhātradhiṣṭheyatvarūpārthe liṅgāntaramāha-sa vai vācamiti /
sa prāṇo vācaṃ prathamāmudgīthakarmaṇi pradhānāmanṛtādipāpmarūpaṃ mṛtyumatītyāvahanmṛtyunā muktāṃ kṛtvā agnidevatātmatvaṃ prāpitavānityarthaḥ /
kiñca mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaḥ cakṣurādityamityādiśrutirapyadhiṣṭhātradhiṣṭheyatvasaṃbandhaṃ dyotayatītyāha-sarvatreti /
nanu śakaṭādīnāṃ balīvardādipreritānāṃ pravṛttirdṛṣṭā, kṣīrādīnāṃ tvanadhiṣṭhitānāmapi dadhyādipravṛttirdṛśyate, tathā cobhayathāsaṃbhave kathaṃ niścayaḥ, tatrāha-ubhayathopapattau ceti /
uktadoṣāntaranirāsāya sūtramavatārayati-yadapīti //14//


END BsCom_2,4.7.14

____________________________________________________________________________________________

START BsCom_2,4.7.15



yadapyuktaṃ devatānāmevādhiṣṭhātrīṇāṃ bhoktṛtvaprasaṅgo na śārīrasyeti tatparihriyate-


prāṇavatā śabdāt | BBs_2,4.15 |

satīṣvapi prāṇānāmadhiṣṭātrīṣu devatāsu prāṇavatā kāryakaraṇasaṃghātasvāminā śārīreṇaivaiṣāṃ prāṇānāṃ saṃbandhaḥ śruteravagamyate /
tathāhi śrutiḥ - 'atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya takṣuratha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam' (chā. 8.124) ityevañjātīyakā śārīreṇaiva prāṇānāṃ saṃbandhaṃ śrāvayati /

apicānekatvātpratikaraṇamadhiṣṭhātrīṇāṃ devatānāṃ na bhoktṛtvamasmiñśarīre 'vakalpate /
eko hyevamasmiñśarīre śārīro bhoktā pratisaṃdhānādisaṃbhavādavagamyate // 15 //



----------------------

FN: atha dehe prāgapraveśānantaraṃ yatra golake etacchidramanupraviṣṭaṃ cakṣurindriyaṃ tatra cakṣuṣyabhimānī sa ātmā cākṣuṣaḥ tasya rūpadarśanāya cakṣuḥ /



śārīreṇaiveti /
bhoktreti śeṣaḥ /
saṃbandho bhoktṛbhogyabhāvaḥ /
atha dehe prāṇapraveśānantaraṃ yatra golake etacchidramanupraviṣṭaṃ cakṣurindriyaṃ tatra cakṣuṣyabhimānī sa ātmā cākṣuṣaḥ tasya rūpadarśanāya cakṣuḥ yadyapyātmā karaṇānyepakṣate tathāpi jñeyajñānatadāśrayāhaṅkārānyo veda sa ātmā cidrūpa eva, karaṇāni tu gandhādipravṛttaye 'pekṣyante na caitanyāyeti śrutyarthaḥ /
kiñca yo 'haṃ rūpamadrākṣaṃ sa evāhaṃ śṛṇomīti pratisaṃdhānādekaḥ śārīra eva bhoktā na bahavo devā ityāha-apiceti //15//


END BsCom_2,4.7.15

____________________________________________________________________________________________

START BsCom_2,4.7.16



tasya ca nityatvāt | BBs_2,4.16 |

tasya ca śārīrasyāsmiñśarīre bhoktṛtvena nityatvena puṇyapāpopalepasaṃbhavātsukhaduḥkhopabhogasaṃbhavācca na devatānām /
tā hi parasminnaiśvarye pade 'vatiṣṭhamānā na hine 'smiñśarīre bhoktṛtvaṃ pratilabdhumarhanti /
śrutiśca bhavati- 'puṇyamevāmuṃ gacchati na ha vai devānpāpaṃ gacchati' (bṛ. 1.5.3) iti śārīreṇaiva ca nityaḥ prāṇānāṃ saṃbandha utkrāntyādiṣu tadanuvṛttidarśanāt /
'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2)

ityādiśrutibhyaḥ /
tasmātsatīṣvapi karaṇānāṃ niyantrīṣu devatāsu na śārīrasya bhoktṛtvamapagacchati /

karaṇapakṣasyaiva hi devatā na bhoktṛpakṣasyeti // 16 //




kadāciddevānāmatrabhoktṛtvaṃ kadācijjīvasyetyaniyamo 'stvityāśaṅkya svakarmārjite dehe jīvasya bhoktṛtvaniyamānmaivamityāha-sūtrakāraḥ-tasya ceti /
utkramāṇādiṣu jīvasya prāṇāvyabhicārāttasyaiva prāṇasvāmitvaṃ, devatānāṃ tu parasvāmikarathasārathivadadhiṣṭhātṛtvamātramiti vyākhyāntaramāha-śārīreṇaiva ca nitya iti /
yathā pradīpādiḥ karaṇopakārakatayā karaṇapakṣasyāntargatastathā devāḥ karaṇopakāriṇa eva na bhoktāra ityarthaḥ /
jīvasyādṛṣṭadvārā karaṇādhiṣṭhātṛtvādrathasvāmivadbhoktṛtvaṃ, devānāṃ tu karaṇopakārābhijñātayā sārathivadadhiṣṭhātṛtvamiti na jīvenānyathāsiddhiḥ /
devānāmadhiṣṭhātṛtvenāsmindehe bhoktṛtvānumānaṃ tu 'na ha vai devān pāpaṃ gacchati'ityuktaśrutibādhitam /
tasmāt 'cakṣuṣā hi rūpāṇi paśyati'iti śruteḥ sādhanatvamātrabodhitvādagnirvāgbhūtvetyādyadhiṣṭhātṛdevatāpekṣābodhakaśrutibhiravirodha iti siddham //16//


END BsCom_2,4.7.16

____________________________________________________________________________________________

START BsCom_2,4.8.17



8 indriyādhikaraṇam / sū. 17-19

ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt | BBs_2,4.17 |

mukhyaścaika itare caikādaśa prāṇā anukrāntāḥ /
tatredamaparaṃ saṃdihyate /
kiṃ mukhyasyaiva prāṇasya vṛttibhedā itare prāṇā āhosvittattvāntarāṇīti /
kiṃ tāvatprāptaṃ, mukhyasyaivetare vṛttibhedā iti /
kutaḥ - śruteḥ /
tathāhi śrutirmukhyamitarāṃśca prāṇānsaṃnidhāpya mukhyātmatāmitareṣāṃ khyāpayati- 'hantāsyaiva sarve rūpamasāmeti ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti /
prāṇaikaśabdatvāccaikatvādhyavasāyaḥ /
itarathā hyanyāyyamanekārthatvaṃ prāṇaśabdasya prasajyeta /
ekatra vā mukhyatvamitaratra vā lākṣaṇikatvāmāpadyeta /
tasmādyathaikasyaiva prāṇasya prāṇādyāḥ pañca vṛttaya evaṃ vāgādyā apyekādaśeti /
evaṃ prāpte brūmaḥ - tattvāntarāṇyeva prāṇādvāgādīnīti /
kutaḥ -

vyapadeśābhāvāt /
ko 'yaṃ vyapadeśabhedaḥ /
te prakṛtāḥ prāṇāḥ śreṣṭhaṃ varjayitvāvaśiṣṭā ekādaśenjadriyāṇītyucyante /
śrutāvevaṃ vyapadeśadarśanāt /
'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (mu. 2.1.3) iti hyevañjātīyakeṣu pradeśeṣu pṛthakprāṇo vyapadiśyate pṛthaktcendriyāṇi /

nanu manaso 'pyevaṃ sati varjanamindriyatvena prāṇavatsyāt, 'manaḥ sarvendriyāṇi ca' iti pṛthagvyapadeśadarśanāt /
satyametat /
smṛtau tvekādaśendriyāṇīti mano 'pīndriyatvena śrotrādivatsaṃgṛhyate /
prāṇasya tvindriyatvaṃ na śrutau smṛtau vā prasiddhamasti /
vyapadeśabhedaścāyaṃ tattvabhedapakṣa upapadyate /
tattvaikatve tu sa evaikaḥ sanprāṇa indriyavyapadeśaṃ labhate na labhate ceti vipratiṣiddham /
tasmāttattvāntarabhūtā mukhyāditare // 17 //



----------------------

FN: asyaiva mukhyaprāṇasya rūpaṃ asāma bhavemeti saṃkalpya, te vāgādayaḥ /



satsvindriyeṣu tadadhiṣṭhātṛdevatācintā, tānyeva prāṇavṛttivyatirekeṇa na santītyākṣepaṃ pratyāha-ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt /
prāṇādindriyāṇāṃ bhedābhedaśrutibhyāṃ saṃśayaṃ vadan pūrvapakṣayati-mukhyaścetyādinā /
hanta idānīmasyaiva mukhyaprāṇasya sarve vayaṃ svarūpaṃ bhavāmeti saṃkalpya te vāgādayastathābhavannityabhedaśrutyarthaḥ /
te prāṇādabhinnāḥ, prāṇapadavācyatvāt, prāṇavadityāha-prāṇeti /
te prāṇāḥ śreṣṭhādanyatra anye iti pratijñārthatvena padatrayaṃ vyācaṣṭe-tattvāntarāṇyeveti /
tadvyapadeśādityatra taccabdaḥ pratijñātānyatvaṃ parāmṛśati /
prāṇā indriyāṇītyaparyāyaśabdābhyāmanyatvokteriti hetūpapādanārthatvena punastāni sūtrapadāni yojayati-ka ityādinā /
sūtrasya viśvatomukhatvādubhayārthatvamalaṅkāra eva na dūṣaṇam /
etena pratijñādhyāhāraḥ tacchabdasyāprakṛtabhedaparāmarśitvaṃ ceti doṣadvayamapāstam /
śabdabhedādvastubhedasādhane 'tiprasaṅgaṃ śaṅkate-nanviti /
prāṇavanmanaso 'pi indriyebhyo bhedaḥ syādityarthaḥ /
aparyāyasaṃjñābhedātsvatantrasaṃjñivastubheda ityutsargaḥ /
sa ca 'manaḥ ṣaṣṭhānīndriyāṇi'ityādismṛtibādhānmanasyapodyate, prāṇe tu bādhakābhāvādutsargasiddhiriti samādhatte-satyamityādinā /
mana indriyāṇi ceti bhedoktirgobalīvardanyāyena neyā /
siddhānte manasaḥ pramopādānatvādātmavadanindriyatvamiṣṭaṃ tato notsargabādha iti kecit /
kiñca 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca'iti pṛthagjanmavyapadeśātsvatantravastubheda ityāha-vyapadeśabhedaścāyamiti /
ekasmin vākye prāṇa indriyaśabdamaikyāllabhate punaruktibhayānna labhate ceti vyāghāta ityarthaḥ //17//


END BsCom_2,4.8.17

____________________________________________________________________________________________

START BsCom_2,4.8.18


kutaśca tattavāntarabhūtāḥ -


bhedaśruteḥ | BBs_2,4.18 |
bhedena vāgādibhyaḥ prāṇaḥ sarvatra śrūyate- 'te ha vācamūcuḥ' (bṛ. 1.3.2) ityupakramya vāgādīnasurapāpmavidhvastānupanyasyopasaṃhṛtya vāgādiprakaraṇam 'atha hemamāsanyaṃ prāṇamūcuḥ' ityasuravidhvaṃsino mukhyasya prāṇasya pṛthagupakramāt /
tathā 'mano vācaṃ prāṇaṃ tānyātmane 'kuruta' ityevamādyā api bhedaśrutaya udāhartavyāḥ /
tasmādapi tattvāntarabhūtā mukhyāditare // 18 //




evaṃ bhedenāparyāyasaṃjñābhyāmukteḥ pṛthagjanokteśceti tadvyapadeśāditi heturvyākhyātaḥ /
bhedaśruteriti sūtreṇa prakaraṇabhedo heturukta iti na paunaruktyam /
te ha devāḥ śāstrīyendriyamanovṛttirūpā asurāṇāṃ pāpavṛttirūpāṇāṃ jayārthamudgīthakarmaṇi prathamaṃ vyāpṛtāṃ vācamūcustanna udgāyāsuranāśārthamiti tathāstvityaṅgīkṛtyodgāyantīṃ vācamanṛtādidoṣeṇa vidhvaṃsitavantosurā ityevaṃ krameṇa sarveṣvindriyeṣu pāpagrasteṣu paścādatheti prakaraṇaṃ vicchidya prasiddhamāsye bhavamāsanyaṃ mukhyaṃ prāṇamūcustanna tadgāyeti tena prāṇenodagātrā nirviṣayatayā saṅgadoṣaśūnyenāsurā naṣṭā ityasurāṇāṃ vidhvaṃsino mukhyaprāṇasyokterbhedasiddhirityāha-te heti /
tāni trīṇyanyānyātmane svārthaṃ prajāpatiḥ kṛtavānityarthaḥ //18//


END BsCom_2,4.8.18

____________________________________________________________________________________________

START BsCom_2,4.8.19



kutaśca tattvāntarabhūtāḥ -


vailakṣaṇyāc ca | BBs_2,4.19 |

vailakṣaṇyaṃ ca bhavati mukhyasyetareṣāṃ ca /
suṣupteṣu vāgādiṣu mukhya eko jāgarti sa eva caiko mṛtyunānāpta āptāstvitare /
tasyaiva ca sthityukrāntibhyāṃ dehadhāraṇapatanahetutvaṃ nendriyāṇām /
viṣayālocanahetutvaṃ cendriyāṇāṃ na prāṇasyevañjātīyako bhūyāllakṣaṇabhedaḥ prāṇendriyāṇām /
tasmādapyeṣāṃ tattvāntarabhāvasiddhiḥ /
yaduktam- 'ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti śruteḥ prāṇa evendriyāṇīti, tadayuktam /
tatrāpi paurvāparyālocanādbhedapratīteḥ /
tathāhi- vadiṣyāmyevāhamiti vāgdadhre' (bṛ. 1.5.21) iti vāgādīnīndriyāṇyanukramya 'tāni mṛtyuḥ śramo bhūtvopayeme tasmācchrāmyatyeva vāk' iti ca śramarūpeṇa mṛtyunā grastatvaṃ vāgādīnāmabhidhāya 'athemameva nāpnodyo 'yaṃ madhyamaḥ prāṇaḥ' (bṛ. 1.5.21) iti pṛthakprāṇaṃ mṛtyunānabhibhūtaṃ tamanukrāmati /
'ayaṃ vai naḥ śreṣṭhaḥ' (bṛ. 1.5.21) iti ca śreṣṭhatāmasyāvadhārayati /
tasmāttadavirodhena vāgādiṣu parispandalābhasya prāṇāyattatvaṃ tadrūpabhavanaṃ vāgādīnāmiti mantavyaṃ na tādātmyam /
ata eva ca prāṇaśabdasyendriyeṣu lākṣaṇikatvasiddhiḥ /
tathāca śrutiḥ - 'ta etasyaiva sarve rūpamabhavan /
tasmādeta etenākhyāyante prāṇāḥ' (bṛ. 1.5.21) iti mukhyaprāṇaviṣayasyaiva prāṇaśabdasyendriyeṣu lākṣaṇikīṃ vṛttiṃ darśayati /
tasmāttattvāntarāṇi prāṇādindriyāṇīti // 19 //



----------------------

FN: mṛtyurāsaṅgadoṣaḥ /
vādgagdhre dhāraṇābhiprāyaṃ cakre /



viruddhadharmavattvācca bheda ityāha-vailakṣaṇyācceti /
mṛtyurāsaṅgadoṣaḥ /
vāgdadhre vrataṃ dhṛtavatītyarthaḥ /
bahubhirbhedaliṅgairvirodhādvāgādīnāṃ prāṇarūpabhavanaṃ prāṇādhīnasthitikatvarūpaṃ vyākhyeyam /
etadeva prāṇaśabdasyendriyeṣu lakṣaṇābījaṃ śrutau 'tasmādeta etenākhyāyanta'iti parāmṛṣṭam, iti na bhedābhedaśrutyorvirodha iti siddham //19//


END BsCom_2,4.8.19

____________________________________________________________________________________________

START BsCom_2,4.9.20



9 saṃjñāmūrtikḷptyadhikaraṇam / sū. 20-22

saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt | BBs_2,4.20 |

satprakriyāyāṃ tejobannānāṃ sṛṣṭimabhidhāyopadiśyate- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti /
tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti' (chā. 6.3.2) /
tatra saṃśayaḥ - kiṃ jīvakartṛkamidaṃ nāmarūpavyākaraṇamāhosvitparameśvarakartṛkamiti /
tatra prāptaṃ tāvajjīvakartṛkamevedaṃ nāmarūpavyākaraṇamiti /
kutaḥ - 'anena jīvenātmanā' iti viśeṣaṇāt /
yathā loke cāreṇāhaṃ parasainyamanupraviśya saṃkalayānītyevañjātīyake prayoge cārakartṛkameva satsainyasaṃkalanaṃ hetukartṛtvādrājātmanyadhyāropayati saṃkalayānītyuttamapuruṣaprayogeṇa, evaṃ jīvakartṛkameva sannāmarūpavyākaraṇaṃ hetukartṛtvāddevatātmanyadhyāropayati vyākaravāṇītyuttamapuruṣaprayogeṇa /
apica ḍitthaḍavitthādiṣu nāmasu ghaṭaśarāvādiṣu ca rūpeṣu jīvasyaiva vyākartṛtvaṃ dṛṣṭam /
tasmājjīvakartṛkamevedaṃ nāmarūpavyākaraṇamityevaṃ prāpte 'bhidhatte-

'saṃjñāmūrtikḷptastu' iti /
tuśabdena pakṣaṃ vyāvartayati /
saṃjñāmūrtikḷptiriti nāmarūpavyākriyetyetat /
trivṛtkurvata iti parameśvaraṃ lakṣayati, trivṛtkaraṇe tasya nirapavādakartṛtvanirdeśāt /
yeyaṃ saṃjñākḷptimūrtikḷptiścāgnirādityaścandramā vidyuditi, tathā kuśakāśapalāśādiṣu paśumṛgamanuṣyādiṣu ca pratyākṛti prativyakti cānekaprakārā /
sā khalu parameśvarasyaiva tejobannānāṃ nirmātuḥ kṛtirbhavitumarhati /
kutaḥ - upadeśāt /
tathāhi- 'seyaṃ devataikṣata' ityupakramya 'vyākaravāṇi' ityuttamapuruṣaprayogeṇa parasyaiva brahmaṇo vyākartṛtvamihopadiśyate /

nanu jīveneti viśeṣaṇājjīvakartṛkatvaṃ vyākaraṇasyādhyavasitam /

naitadevam /
jīvenetyetadanupraviśyetyanena saṃbadhyata ānantaryāt, na vyākaravāṇītyanena /
tena hi saṃbandhe vyākaravāṇītyayaṃ devatāviṣaya uttamapuruṣa aupacārikaḥ kalpyeta /
naca girinadīsamudrādiṣu nānāvidheṣu nāmarūpeṣvanīśvarasya jīvasya vyākaraṇasāmarthyamasti /
yeṣvapi cāsti sāmarthyaṃ teṣvapi parameśvarāyattameva tat /
naca jīvo nāma parameśvarādatyantabhinnaścāra iva rājñaḥ, ātmaneti viśeṣaṇāt /
upādhimātranibandhanatvācca jīvabhāvasya /
tena, tatkṛtamapi nāmarūpavyākaraṇaṃ parameśvarakṛtameva bhavati /
parameśvara eva ca nāmarūpayorvyākarteti sarvopaniṣatsiddhāntaḥ /
'ākāśo ha vai nāma nāmarūpayornirvahitā' (chā. 8.14.1) ityādiśrutibhyaḥ /
tasmātparameśvarasyaiva trivṛtkurvataḥ karma nāmarūpayorvyākaraṇam /
trivṛtkaraṇapūrvakamevedamiha nāmarūpavyākaraṇaṃ vivakṣyate, pratyekaṃ nāmarūpavyākaraṇasya tejobannotpattivacanenaivoktatvāt /
tacca trivṛtkaraṇamagnyādityacandravidyutsu śrutirdarśayati- 'yadagre rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasya' (chā. 6.4.1) ityādinā /
tatrāgniritīdaṃ rūpaṃ vyākriyate /
sati ca rūpavyākaraṇe viṣayapratilambhādagniritīdaṃ nāma vyākriyate /
evamādityacandravidyutsvapi draṣṭavyam /
anena cāgnyādyudāharaṇena bhaumāmbhasataijaseṣu triṣvapi dravyeṣvaviśeṣeṇa trivṛtkaraṇamuktaṃ bhavati /
upakramopasaṃhārayoḥ sādhāraṇatvāt /
tathāhyaviśeṣeṇaivopakramaḥ - 'imāstisro devatāstrivṛdekaikā bhavati' (chā. 6.3.4) iti /
aviśeṣeṇaiva copasaṃhāraḥ - 'yadu rohitamivābhūditi tejasastadrūpam' ityevamādiḥ 'yadavijñātamivābhūdityetāsāmeva devatānāṃ samāsa iti' (chā. 6.4.6.7) evamantaḥ // 20 //



----------------------

FN: prakriyā prakaraṇam /
tāsāṃ tisṛṇāmekaikāṃ devatāṃ tejobannātmanā tryātmikāṃ kariṣyāmīti śrutiḥ pañcīkaraṇopalakṣaṇārthā /



utpattirutpādaneti ca kāryakartrorvyāpārau prasiddhau tatra jagadutpattiśrutivirodhaḥ atītena pādadvayaina nirastaḥ,

saṃpratyutpādanaśrutivirodho nirasyate /
tatrāpi sūkṣmabhūtotpādanaṃ pārameśvarameveti śrutiṣvavipratipannaṃ, sthūlabhūtotpādane tvasti śrutivipratipattiriti tannirāsārthamāha-saṃjñāmūrtikḷptistu trivṛtkurvata upadeśāt /
nāmarūpabhedātkaraṇabhinnaḥ prāṇa ityuktaṃ, tatprasaṅgena sthūlanāmarūpakḷptiḥ kiṅkartṛketi cintyata ityavāntarasaṃgatiḥ /
prakriyā prakaraṇaṃ /
īkṣaṇamevāha-hantetyādinā /
hanta idānīṃ devatāḥ sūkṣmā anupraviśyeti saṃbandhaḥ /
tāsāṃ tisṛṇāṃ devatānāmekaikāṃ devatāṃ tejobannātmanā tryātmikāṃ kariṣyāmīti śrutiḥ pañcīkaraṇopalakṣaṇārthā /
chāndogye 'pyākāśavāyvorupasaṃhārasyoktatvāt /
evaṃ sthūlīkṛteṣu bhūteṣu prāṇināṃ vyavahāraḥ setsyatīti paradevatāyāstātparyam /
jīvenetipadasya vyākaravāṇītyanena saṃbandhasaṃbhavāsaṃbhavābhyāṃ saṃśayamāha-tatreti /
pūrvapakṣe jīvasyaiva bhautikasraṣṭṛtvādbrahmaṇaḥ sarvasraṣṭṛtvāsiddhiḥ siddhānte tatsiddhiriti phalam /
jīvenetyasya vyākaravāṇītipradhānakriyāpadena saṃbandha iti pūrvapakṣamāha-tatra prāptamiti /
paradevatāyā akartṛtve kathamuttamapuruṣaprayoga ityāśaṅkya prayojakatvātkartṛtvopacāra ityāha-yathā loka iti /
siddhāntayati-tuśabdenetyādinā /
pratyākṛti /

pratijātītyarthaḥ /
anena sthūlasarvasarge jīvasyāsāmarthyaṃ dyotitam /
tathāca padānvayasya padārthayogyatādhīnatvājjīvarūpeṇa praviśyāhameva vyākaravāṇītyanvayaḥ /
na tu jīvena vyākaravāṇīti /
nanu tarhi praveśakriyā jīvakartṛkā vyākaraṇamīśvarakartṛkamiti kartṛbhedāt kṛtvāpratyayo na syādityata āha-naca jīvo nāmeti /
vastutastu sūryo jale praviṣṭa iti pratibimbabhāvākhyapraveśe sūryasyaiva kartṛtvaprayogājjīvātmanā praveśe 'pīśvara eva karteti kṛtvāśrutiryukteti bodhyam /
nanvabhedaścejjīva eva vyākartā kiṃ na syādityāśaṅkya kalpanayā bhinnasya tasyāśaktatvācchrutivirodhācca maivamityāha-parameśvara iti /
pratyekaṃ mahābhūtasargasya prāguktatvādiha vyākaraṇavākye yatnapūrvakaṃ sthīlabhautikasarga ucyata iti pāṭhavyatyayena sūtrasūcitaṃ śrutyarthamāha-trivṛtkaraṇapūrvakamiti /
īśvarakṛtaṃ tryātmatvamiti kva dṛṣṭamityata āha-tacceti /
idānīṃ nāmarūpavyākaraṇe kramamāha-tatrāgniriti /
yadyapi 'ataḥ prabhavāt'ityatra vedaśabdapūrvikārthasṛṣṭiruktā tathāpyavyaktātsmṛtācchabdādarthasṛṣṭau satyāṃ sphuṭanāmasaṃbandhābhivyaktiratroktetyavirodhaḥ /
nanvagnyādīnāṃ taijasānāmeva śrutāvudāharaṇadbhūjalayosatryātmakatvaṃ na vivakṣitamityata āha-anena ceti /
upakrame tāsāṃ madhya iti śeṣaḥ /
yatkapotarūpādikaṃ kṛṣṇatvādiviśeṣākāreṇa vijñātamiva bhavati taddevatānāṃ samudāyarūpamityarthaḥ //20//


END BsCom_2,4.9.20

____________________________________________________________________________________________

START BsCom_2,4.9.21



tāsāṃ tisṛṇāṃ devatānāṃ bahistrivṛtkṛtānāṃ satīnāmadhyātmamaparaṃ trivṛtkaraṇamuktam- 'imāstisro devatāḥ puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati' (chā. 6.4.7) iti /
tadidānīmācāryo yathāśrutyevopadarśayatyāśaṅkitaṃ kañciddoṣaṃ parihariṣyan-


māṃsādi bhaumaṃ yathāśabdamitarayoś ca | BBs_2,4.21 |

bhūmestrivṛtkṛtāyāḥ puruṣeṇopabhujyamānāyā māṃsādikāryaṃ yathāśabdaṃ niṣpadyate /
tathāhi śrutiḥ - 'annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṃ bhavati yo madhyamastanmāṃsaṃ yo 'ṇiṣṭhastanmanaḥ' (chā. 6.5.1) iti /

trivṛtkṛtā bhūmirevaiṣā vrīhiyavādyannarūpeṇādyata ityabhiprāyaḥ /
tasyāśca sthaviṣṭhaṃ rūpaṃ purīṣabhāvena bahirnirgacchati /
madhyamamadhyātmaṃ māṃsaṃ vardhayati /
aṇiṣṭhaṃ tu manaḥ /
evamitarayoraptejasoryathāśabdaṃ kāryamavagantavyam /
evaṃ mūtraṃ lohitaṃ prāṇaścāpāṃ kāryam /
asthi majjā vāktejasa iti // 21 //



bāhyaṃ trivṛtkaraṇamuktvādhyātmikamaparaṃ pūrvoktavilakṣaṇaṃ tadannuttarasūtramavatārayati-tāsāmityādinā /
puruṣaśarīraṃ prāpyaikaikā trivṛdbhavati kāryatrayātmanā bhavatītyarthaḥ /
uttarasūtreṇāśaṅkitaṃ doṣaṃ nirasitumādau śaṅkāviṣayamādhyātmikatrivṛtkaraṇaṃ darśayatīti bhāṣyārthaḥ /
nanvannamayaṃ māṃsādi kathaṃ bhaumamityata āha-trivṛtkṛtā bhūmireveti /
prāṇasya vāyorapkāryatvamaupacārikaṃ draṣṭavyam //21//


END BsCom_2,4.9.21

____________________________________________________________________________________________

START BsCom_2,4.9.22



atrāha- yadi sarvameva trivṛtkṛtaṃ bhūtabhautikamaviśeṣaśruteḥ 'tāsa trivṛtaṃ trivṛtamekaikāmakarot' iti /
kiṅkṛtastarhyayaṃ viśeṣavyapadeśaḥ 'idaṃ teja imā āpa idamannam' iti /
tathā 'adhyātmamidamannasyāśitasya kāryaṃ māṃsādi /
idamapāṃ pītānāṃ kāryaṃ lohitādi /
idaṃ tejaso 'śitasya kāryamasthyādi' iti /
atrocyate-



vaiśeṣyāt tu tadvādas tadvādaḥ | BBs_2,4.22 |

tuśabdena coditaṃ doṣamapanudati /
viśeṣasya bhāvo vaiśeṣyam /
bhūyastvamiti yāvat /
satyapi trivṛtkaraṇe kvacitkasyacidbhūtadhātorbhūyastvamupalabhyate 'agnestejobhūyastvamudakasyābbhūyastvaṃ pṛthivyā annabhūyastvam' iti /

vyavahāraprasiddhyarthaṃ cedaṃ trivṛtkaraṇam /
vyavahāraśca trivṛtkṛtarajjuvadekatvāpattau satyāṃ na bhedena bhūtatrayagocaro lokasya prasiddhyet /
tasmātsatyapi trivṛtkaraṇe vaiśeṣyādeva tejobannaviśeṣavādo bhūtabhautikaviṣaya upapadyate /
tadvādastadvāda iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 22 //



evaṃ viṣayamuktvā doṣaṃ śaṅkate-atrāheti /
taduttaratvena sūtraṃ vyācaṣṭe-tuśabdeneti /
svabhāvādhikyaṃ vaiśeṣyaṃ kimarthe kṛtamityata āha-vyavahāraprasiddhyarthamiti /
evaṃ smṛtinyāyamatāntaraśrutibhiravirodho brahmaṇi vedāntatātparyasyeti siddham //22//


END BsCom_2,4.9.22

____________________________________________________________________________________________



iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya caturthaḥ pādaḥ // 4 //

iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ //



iti śrīmatparamahaṃsaparivrājakācāryaśrīmadgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyādhyāyasya caturthaḥ pādaḥ //4//
iti liṅgaśarīraśrutīnāṃ virodhaparihārākhyaścaturthaḥ pādaḥ //

iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ //