Badarayana: Brahmasutra, Adhyaya 3
with Samkara's Sarirakamimamsabhasya


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!


REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








atha tṛtīyo 'dhyāyaḥ /

tṛtīye sādhanākhyādhyāye prathamapāde gatyāgaticintā-vairāgyanirūpaṇavicāraśca


1 tadanantarapratipattyadhikaraṇam / sū. 1-7

tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | BBs_3,1.1 |

dvitīye 'dhyāye smṛtinyāyavirodho vedāntavihite brahmadarśane parihṛtaḥ /
parapakṣāṇāṃ cānapekṣatvaṃ prapañcitam /
śrutivipratiṣedhaśca parihṛtaḥ /
tatra ca jīvavyatiriktāni tattvāni jīvopakaraṇāni brahmaṇo jāyanta ityuktam /
athedānīmupakaraṇopahitasya jīvasya saṃsāragatiprakārastadavasthāntarāṇi brahmasatattvaṃ vidyābhedābhedau guṇopasaṃhārānupasaṃhārau samyagdarśanātpuruṣārthasiddhiḥ samyagdarśanopāyavidhiprabhedo muktiphalāniyamaścetyetadarthajātaṃ tṛtīye 'dhyāye nirūpayiṣyate prasaṅgāgataṃ ca kimapyanyat /
tatra prathame tāvatpāde pañcāgnividyāmāśritya saṃsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ /
'tasmājjugupset' iti cānte śravaṇāt /
jīvomukhyaprāṇasacivaḥ sendriyaḥ samanasko 'vidyākarmapūrvaprajñāparigrahaḥ pūrvadehaṃ vihāya dehāntaraṃ pratipadyata ityetadavagatam /
'athainamete prāṇā abhisamāyanti' ityevamādeḥ 'anyannavataraṃ kalyāṇataraṃ rūpaṃ kurute' (bṛ. 4.4.1.4) ityevamantātsaṃsāraprakaraṇasthācchabdāt /
dharmādharmaphalopabhogasaṃbhavācca /
sa kiṃ dehaḥ bījairbhūtasūkṣmairasaṃpariṣvakto gacchatyāhosvitsaṃpariṣvakta iti cintyate /
kiṃ tāvatprāptam /
asaṃpariṣvakta iti /
kutaḥ karaṇopādānavadbhūtopādānasyāśrutatvāt /
'sa etāstejomātrāḥ samabhyādadānaḥ' (bṛ. 4.4.1) iti hyatra tejomātrāśabdena karaṇānāmupādānaṃ saṃkīrtayati /
vākyaśeṣe cakṣurādisaṃkīrtanāt /
naivaṃ bhūtamātropādānasaṃkīrtanamasti /
sulabhāśca sarvatra bhūtamātrāḥ /
yatraiva deha ārabdhavyastatraiva santi tataśca tāsāṃ nayanaṃ niṣprayojanam /
tasmādasaṃpariṣvakto yātīti /
evaṃ prāpte paṭhatyācāryaḥ - tadantarapratipattau raṃhati saṃpariṣvakta iti /
tadantarapratipattau dehāntarapratipattau dehabījabhūtairsūkṣmaiḥ saṃpariṣvakto raṃhati gacchatītyavagantavyam /
kutaḥ - praś nanirūpaṇābhyām /
tathāhi praś naḥ - 'vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti /
nirūpaṇaṃ ca prativacanaṃ dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpāḥ pañcāhutirdarśayitvā 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.9.1) iti /
tasmādadbhiḥ pariveṣṭito jīvo raṃhati vrajatīti gamyate /

nanvanyā śrutirjalūkāvatpūrvadehaṃ na muñcati yāvanna dehāntaramākramatīti darśayati- 'tadyathā tṛṇajalāyukā' (bṛ. 4.4.3) iti /

tatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvanādīrghībhāvamātraṃ jalūkasyopamīyata ityavrodhaḥ /
evaṃ śrutyukte dehāntarapratipattiprakāre sati yāḥ puruṣamatiprabhavāḥ kalpanā vyāpināṃ karaṇānāmātmanaśca dehāntarapratipattau karmalaśādvṛttilābhastatra bhavati /
kevalasyaivātmano vṛttilābhastatra bhavati /
indriyāṇi tu dehavadabhinavānyeva tatra tatra bhogasthāna utpadyante /
mana eva vā kevalaṃ bhogasthānamabhipratiṣṭheta /
jīva evotplutya dehāddehāntaraṃ pratipadyate śuka iva vṛkṣādvṛkṣāntaram /
ityevamādyāḥ sarvā evānādartavyāḥ śrutivirodhāt // 1 //


----------------------

FN: darśanopāyāḥ saṃnyāsādayaḥ /
prasaṅgagataṃ dehātmadūṣaṇam /
pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnidhyānaṃ pañcāgnividyā /
karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ /
bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam /
kevaleti saugatakalpanam /
mana iti vaiśeṣikakalpanam /
jīva iti digambarakalpanam /
lokāyatakalpanāmādyagrahaṇena saṃgṛhyati /

___________________________________________________________________________________________


nanūdāhṛtābhyāṃ praś naprativacanābhyāṃ kevalābhiradbhiḥ saṃpariṣvakto raṃhatīti prāpnoti /
apaśabdaśravaṇasāmarthyāt /
tatra kathaṃ sāmānyena pratijñāyate sarvaireva bhūtasūkṣmaiḥ saṃpariṣvakto raṃhatīti /
ata uttaraṃ paṭhati-


tryātmakatvāt tu bhūyastvāt | BBs_3,1.2 |

tuśabdena coditāmāśaṅkamucchinatti /
tryātmikā hyāpastrivṛtkaraṇaśruteḥ /
tāsvārambhikāsvābhyupagatāsvitaradapi bhūtadvayamavaśyamabhyupagantavyaṃ bhavati /
tryātmakaśca dehastrayāṇāmapi tejobannānāṃ tasminkāryopalabdheḥ /
punaśca tryātmakastridhātutvāttribhirvātapittaśleṣmābhiḥ /
na sa bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṃ śakyate /
tasmādbhūyastvāpekṣo 'yamāpaḥ puruṣavacasa iti /
praś naprativacanayorapśabdo na kaivalyāpekṣaḥ /
sarvadeheṣu hi rasalohitādidravadravyabhūyastvaṃ dṛśyate /

nanu pārthivo dhāturbhūyiṣṭho deheṣūpalakṣyate /

naiṣa doṣaḥ /
itarāpekṣayāpyapā bāhulyaṃ bhaviṣyati /
dṛśyate ca śukraśoṇitalakṣaṇe 'pi dehabīje dravabāhulyam /
karma ca nimittakāraṇaṃ dehāntarārambhe /
karmāṇi cāgnihotrādīni somājyapayaḥprabhṛtidravadravyavyapāśrayāṇi /
karmasamavāyiścāpaḥ śraddhāśabdoditāḥ saha karmabhirdyulokākhye 'gnau hūyanta iti vakṣyati /
tasmādapyapāṃ bāhulyaprasiddhiḥ /
bāhulyāccāpśabdena sarveṣāmeva dehabījānāṃ bhūtasūkṣmāṇāmupādānamiti niravadyam // 2 //



____________________________________________________________________________________________

prāṇagateś ca | BBs_3,1.3 |

prāṇānāṃ ca dehāntarapratipattau gatiḥ śrāvyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityādiśrutibhiḥ /
sā ca prāṇānāṃ gatirnāśrayamantareṇa saṃbhavatītyataḥ prāṇagatiprayuktā tadāśrayabhūtānāmapāpamapi bhūtāntaropasṛṣṭānāṃ gatiravagamyate /
nahi nirāśrayāḥ prāṇāḥ kvacidgacchanti tiṣṭhanti vā jīvato darśanāt // 3 //



____________________________________________________________________________________________

agnyādigatiśruter iti cen na bhāktatvāt | BBs_3,1.4 |

syādetat /
naiva prāṇā dehāntarapratipattau saha jīvena gacchanti agnyādigatiśruteḥ /
tathāhi śrutirmaraṇakāle vāgādayaḥ prāṇā agnyādīndevāgacchatīti darśayati- 'yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaḥ' (bṛ. 3.2.13) ityādineti cet /

na /
bhāktatvāt /
vāgādīnāmagnyādigatiśrutirgauṇī keśeṣu cādarśanāt /
'oṣadhīrlomāni vanaspatīnkeśāḥ' (bṛ. 3.2.13) iti hi tatrāmnāyate /
nahi lomāni keśāścotplutyauṣadhīrvanaspatīṃśca gacchantīti saṃbhavati /
naca jīvasya prāṇopādhipratyākhyāne gamanamavakalpyate /
nāpi prāṇairvinā dehāntara upabhoga upapadyate /
vispaṣṭaṃ ca prāṇānāṃ saha jīvena gamanamanyatra śrāvitam /
ato vāgādyadhiṣṭhātrīṇāmagnyādidevatānāṃ vāgādyupakāriṇīnāṃ maraṇakāla upakāranivṛttimātramapekṣya vāgādayo 'gnyādīngacchantītyupacaryate // 4 //



----------------------

FN: anyatra tamutkrāmantamityādau /

____________________________________________________________________________________________

prathame 'śravaṇād iti cen na tā eva hy upapatteḥ | BBs_3,1.5 |

syādetat /
kathaṃ punaḥ 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) ityetannirdhārayituṃ pāryate /
yāvatā naiva prathame 'gnāvapāṃ śravaṇamasti /
iha hi dyulokaprabhṛtayaḥ pañcāgnayaḥ pañcānāmāhutīnāmādāratvenādhītāḥ /
teṣāṃ ca pramukhe 'asau vāva loko gautamāgniḥ' (chā. 5.4.1) ityupakramya 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati' (chā. 5.4.2)

iti śraddhā haumyadravyatvenāveditā /
na tatrāpo haumyadravyatayā śrutāḥ /
yadi nāma parjanyādiṣūttareṣu caturṣvagniṣvapāṃ haumyadravyatā parikalpyeta parikalpyatāṃ nāma /
teṣu hotavyatayopāttānāṃ somādīnāmabbahulatvopapatteḥ /
prathame tvagnau śrutāṃ śraddhāṃ parityajyāśrutā āpaḥ parikalpyanta iti sāhasametat /
śraddhā ca nāma pratyayaviśeṣaḥ prasiddhisāmarthyāt /
tasmādayuktaḥ pañcamyāhutāvapāṃ puruṣabhāva iti cet /

naiṣa doṣaḥ /
yatastatrāpi prathame 'gnau tā evāpaḥ śraddhāśabdenābhipreyante /
kutaḥ upapatteḥ /
evaṃhyādimadhyāvasānasaṃgānādanākulametadekavākyamupapadyate /
itarathā punaḥ pañcamyāmāhutāvapāṃ puruṣavacastvaprakāre pṛṣṭe prativacanāvasare prathamāhutisthāne yadyanapo haumyadravyaṃ śraddhāṃ nāmāvatārayettato 'nyathā praśno 'nyathā prativacanamityekavākyatā na syāt /
'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' iti copasaṃharannetadeva darśayati /
śraddhākāryaṃ ca somavṛṣṭyādi sthūlībhavadabbahulaṃ lakṣyate /
sā ca śraddhāyā aptve yuktiḥ /
kāraṇānurūpaṃ hi kāryaṃ bhavati /
naca śraddhākhyaḥ pratyayo manaso jīvasya vā dharmaḥ sandharmiṇo niṣkṛṣya homāyoṣādātuṃ śakyate paśvādibhya iva hṛdayādīnityāpa eva śraddhāśabdā bhaveyuḥ /
śraddhāśabdaścāpsūpapadyate, vaidikaprayogadarśanāt 'śraddhā vā āpaḥ' iti /
tanutvaṃ śraddhāsārūpyaṃ gacchantya āpo dehabījabhūtā ityataḥ śraddhāśabdāḥ syuḥ /
yathā siṃhaparākramo naraḥ siṃhaśabdo bhavati /
śraddhāpūrvakakarmasamavāyāccāpsu śraddhāśabda upapadyate, mañcaśabda iva puruṣeṣu /
śraddhāhetutvācca śraddhāśabdopapattiḥ 'apo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe' iti śruteḥ // 5 //



----------------------

FN: saṃgānaṃ tamutkrāmantamityādau /

anapaḥ abdyo 'nyataḥ /

asmai yajamānāya /
saṃnamante janayanti /

____________________________________________________________________________________________

aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ | BBs_3,1.6 |

athāpi syātprativacanābhyāṃ nāmāpaḥ śraddhādikrameṇa pañcamyāmāhutau puruṣākāraṃ pratipadyeran /
natu tatsaṃpariṣvaktā jīvā raṃheyuḥ /
aśrutatvāt /
nahyatrāpāmiva jīvānāṃ śrāvayitā kaścicchabdo 'sti /
tasmādraṃhati saṃpariṣvakta ityayuktamiti cet /

naiṣa doṣaḥ /
kutaḥ - iṣṭādikāriṇāṃ pratīteḥ /
'atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisaṃbhavanti' (chā. 5.10.6) ityupakramyeṣṭādikāriṇāṃ dhūmādinā pitṛyāṇena pathā candraprāptiṃ kathayati- 'ākāśāccandramasameṣa somo rājā' (chā. 5.10.4) iti /
ta evehāpi pratīyante 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā āhuteḥ somo rājā saṃbhavati' (chā. 5.4.2) iti śrutisāmānyāt /
teṣāṃ cāgnihotrādarśapūrṇamāsādikarmasādhanabhūtā dadhipayaḥprabhṛtayo dravadravyabhūyastvātpratyakṣamevāpaḥ santi /
tāṃ āhavanīye hutāḥ sūkṣmā āhutyo 'pūrvarūpāḥ satyastāniṣṭādikāriṇa āśrayanti /
teṣāṃ ca śarīraṃ naidhanena vidhānenāntye 'grāvṛtvijo juhvati 'asau svargāya lokāya svāhā' iti /
tatastāḥ śraddhāpūrvakakarmasamavāyinya āhutimayya āpo 'pūrvarūpāḥ satyastāniṣṭādikāriṇo jīvānpariveṣṭayāmuṃ lokaṃ phaladānāya nayantīti yattadatra juhotinābhidhīyate- 'śraddhāṃ juhvati' (bṛ. 6.2.9) iti /
tathācāgnihotre ṣaṭpraśnīnirvacanarūpeṇa vākyaśeṣeṇa 'te vā ete āhutī hute utkrāmataḥ' ityevamādināgnihotrāhutyoḥ phalārambhāya lokāntaraprāptiḥ pradarśitā /
tasmādāhutīmayībhiradbhiḥ saṃpariṣvaktā jīvā raṃhanti svakarmaphalopabhogāyeti śliṣyate // 6 //


----------------------

FN: naidhanena antyeṣṭyākhyena /

asau svargāya gacchatviti mantrārthaḥ /

____________________________________________________________________________________________


kathaṃ punaridamiṣṭādikāriṇāṃ svakarmaphalopabhogāya raṃhaṇaṃ pratijñāyate /
yāvatā teṣāṃ dhūmapratīkena vartmanā candramasamadhirūḍhānāmannabhāvaṃ darśayati- 'eṣa somo rājā taddevānāmannaṃ te devā bhakṣayanti' (chā. 5.10.4) iti 'te candraṃ prāpyānnaṃ bhavanti tāṃstatra devā yathā somaṃ rājānamapyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayanti' (bṛ. 6.2.16) iti ca samānaviṣayaṃ śrutyantaram /
naca vyāghrādibhiriva devairbhakṣyamāṇānāmupabhogaḥ saṃbhavatīti /
ata uttaraṃ paṭhati-


bhāktaṃ vānātmavittvāt tathā hi darśayati | BBs_3,1.7 |

vāśabdaścoditadoṣavyāvartanārthaḥ /
bhāktameṣāmannatvaṃ na mukhyam /
mukhye hyannatve svargakāmo yajeta ityevañjātīyakādhikāraśrutirupapadhyeta /
candramaṇḍale cediṣṭādikāriṇāmupabhogo na syātkimarthamadhikāriṇa iṣṭādyāyāsabahulaṃ karma kuryuḥ /
annaśabdaścopabhogahetutvasāmānyādanne 'pyupacaryamāṇo dṛśyate /
yathā viśo 'nnaṃ rājñāṃ paśavo 'nnaṃ viśāmiti /
tasmādiṣṭastrīputramitrabhṛtyādibhiriva guṇabhāvopagatairiṣṭādikāribhiryatsukhaviharaṇaṃ devānāṃ tadaiveṣāṃ bhakṣaṇamabhipretaṃ na modakādivaccarvaṇaṃ nigaraṇaṃ vā /
'na ha vai devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā tṛpyanti' (chā. 3.6.1) iti ca devānāṃ carvaṇādivyāpāraṃ vārayati /
teṣāṃ ceṣṭādikāriṇāṃ devānprati guṇabhāvopagatānāmapyupabhoga upapadyate rājopajīvināmiva parijanānām /
anātmavittvācceṣṭādikāriṇāṃ devopabhogyabhāva upapadyate /
tathāhi śrutiranātmavidāṃ devopabhogyatāṃ darśayati- 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamasmīti na sa veda yathā paśurevaṃ sa devānām' (bṛ. 1.4.10) iti /
sa cāsminnapi loka iṣṭādibhiḥ karmabhiḥ prīmanpaśuvaddevānāmupakarotīti loke tadupajīvī tadādiṣṭaṃ phalamupabhuñjānaḥ paśuvaddevānāmupakarotīti gamyate //
anātmavittvāttathāhi darśayatītyasyāparā vyākhyā- anātmavido hyete kevalakarmiṇaiṣṭādikāriṇo na jñānakarmasamuccayānuṣṭhāyinaḥ /
pañcāgnividyāmihātmavidyetyupacaranti prakaraṇāt /
pañcāgnivijñānavihīnatvāccedamiṣṭādikāriṇāṃ guṇavādenānnatvamudbhāvyate pañcāgnivijñānapraśaṃsāyai /
pañcāgnividyā hīha vidhitsitā /
vākyatātparyāvagamāt /
tathāhi śrutyantaraṃ candramaṇḍale bhogasadbhāvaṃ darśayati- 'sa somaloke vibhūtimanubhūya punarāvartate' (pra. 5.4) iti /
tathānyadapi śrutyantaram 'atha ye śataṃ pitṛṇāṃ jitalolokānāmānandāḥ sa ekaḥ karmadevanāmānando ye karmaṇā devatvamabhisaṃpadyate' (bṛ. 4.3.33) itīṣṭādikāriṇāṃ devaiḥ saṃvasatāṃ bhogaprāptiṃ darśayati /
evaṃ bhāktatvādannabhāvavacanasyeṣṭādikāriṇo 'tra jīvāraṃhantīti pratīyate /
tasmādraṃhati saṃpariṣvakta iti yuktamevoktam // 7 //



----------------------

FN: adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā /

yathā paśurbhogya evamajñaḥ na bhedadhīmāndevānāṃ bhogya ityarthaḥ /

____________________________________________________________________________________________

2 kṛtātyayādhikaraṇam / sū. 8-11

kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | BBs_3,1.8 |

iṣṭādikāriṇāṃ dhūmādinā vartmanā candramaṇḍalamadhirūḍhānāṃ bhuktabhogānāṃ tataḥ pratyavaroha āmnāyate- 'tasminyāvatsaṃpātamuṣitvāthaitamevādhvāṃ punarnivartante tathetam' (chā. 5.10.5) ityārabhya yāvadramaṇīyacaraṇā brāhmaṇādiyonimāpadyante kapūyacaraṇāḥ śvādiyonimiti /
tatredaṃ vicāryate- kiṃ niranuśayā bhuktakṛtsnakarmāṇo 'varohantyāhosvitsānuśayā iti /
kiṃ tāvatprāptam /
niranuśayā iti /
kutaḥ - yāvatsaṃpātamiti viśeṣaṇāt /
saṃpātaśabdenātra karmāśaya ucyate- saṃpatantyanenāsmāllokādamuṃ lokaṃ phalopabhogāyeti /
yāvatsaṃpātamuṣitveti ca kṛtsnasya tasya kṛtasya tatraiva bhuktatāṃ darśayati /
teṣāṃ yadā tatparyaveti' (bṛ. 6.2.16) iti ca śrutyantareṇaiva evārthaḥ pradarśyate /
syādetat /
yāvadamuṣmiṃlloka upabhoktavyaṃ karma tāvadupabhuṅ kta iti kalpayiṣyāmīti /
naivaṃ kalpayituṃ śakyate yatkiñcetyanyatra parāmarśāt /
prāpyantaṃ karmaṇastasya yatkiñceha karotyayam /
tasmāllokātpunaraityasmai lokāya karmaṇe (bṛ. 4.4.6) iti hyaparā śrutiryatkiñcetyaviśeṣaparāmarśena kṛtsnasyeha kṛtasya karmaṇastatra kṣayitāṃ darśayati /
apica prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakam /
prākprāyaṇādārabdhaphalena karmaṇā pratibaddhasyābhivyaktyanupapatteḥ /
taccāviśeṣādyāvatkiñcidanārabdhaphalaṃ tasya sarvasyābhivyañjakam /
nahi sādhāraṇe nimitte naimittikamasādhāraṇaṃ bhavitumarhati /
na hyaviśiṣṭe pradīpasaṃnidhau dhaṭo 'bhivyajyate na paṭa ityupapadyate /
tasmānniranuśayā avarohantītyevaṃ prāpte brūmaḥ kṛtātyaye 'nuśayavāniti /
yena karmavṛndena candramasamārūḍhāḥ phalopabhogāya tasminnupabhogena kṣīyate teṣāṃ yadaṃmayaṃ śarīraṃ candramasyupabhogāyārabdhaṃ tadupabhogakṣayadarśanaśokāgnisaṃparkādiva ca ghṛtakāṭhinyam /
tataḥ kṛtātyaye kṛtasyeṣṭādeḥ karmaṇaḥ phalopabhogenopakṣaye sati sānuśayā evemamavarohanti /
kena hetunā /
dṛṣṭasmṛtibhyāmityāha /
tathāhi pratyakṣā śrutiḥ sānuśayānāmavarohaṃ darśayati- 'tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vātha yaiha ka pūyacaraṇāṃ abhyāśo ha yatte kapūyāṃ yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā caṇḍālayoniṃ vā' (chā. 5.10.7) iti /
caraṇaśabdenānuśayaḥ sūcyata iti varṇayiṣyati /
dṛṣṭaścāyaṃ janmanaiva pratipaṇyuccāvacarūpa upabhogaḥ pravibhajyamāna /
ākasmikatvāsaṃbhavādanuśayasadbhāvaṃ sūcayati, abhyudayapratyavāyayoḥ sukṛtaduṣkṛtahetutvasya sāmānyataḥ śāstreṇāvagamitvāt /
smṛtirapi 'varṇā āśramāśca svakarmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśajātikularūpāyuḥśrutavṛttasukhamedhaso janma pratipadyante' iti sānuśayānāmevāvarohaṃ darśayati - kaḥ punaranuśayo nāmeti /
kecittāvadāhuḥ - svargārthasya karmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma bhāṇḍānusārisnehavat /
yathāhi snehabhāṇḍaṃ ricyamānaṃ na sarvātmanā ricyate bhāṇḍānusāryeva kaścitsnehaśeṣo 'vatiṣṭhate tathānuśayo 'pīti /

nanu kāryavirodhitvādadṛṣṭasya na bhuktaphalasyāvaśeṣāvasthānaṃ nyāyyam /

nāyaṃ doṣaḥ /
nahi sarvātmanā bhuktaphalatvaṃ karmaṇaḥ pratijānīmahe /

nanu niravaśeṣakarmaphalopabhogāya candramaṇḍalamārūḍhaḥ /
bāḍham /
tathāpi svalpakarmāvaśeṣamātreṇa tatrāvasthātuṃ na labhyate /
yathā kila kaścitsevakaḥ sakalaiḥ sevopakaraṇai rājakulamupasṛpaścirapravāsātparikṣīṇavahūpakaraṇaśchatrapādukādimātrāvaśeṣo na rājakule 'vasthātuṃ śaknoti /
evamanuśayamātraparigraho na candramaṇḍalo 'vasthātuṃ śaknotīti /
nacaitadyuktamiva /
nahi svargasthasya karmaṇo bhuktaphalasyāvaśeṣānuvṛttirupapadyate kāryavirodhitvādityuktam /

nanvetadayuktam /
na svargaphalasya karmaṇo nikhilasya bhuktaphalatvaṃ bhaviṣyatīti /
tadetadapeśalam /
svargārthaṃ kila karma svargasthasyaiva svargaphalaṃ nikhilaṃ na janayati svagracyutasyāpi kañcitphalaleśaṃ janayatīti /
na śabdapramāṇakāmānīdṛśī kalpanāvakalpate /
snehabhāṇḍe tu snehaleśānuvṛttirdṛṣṭatvādupapadyate /
tathā sevakasyopakaraṇaleśānuvṛttiśca dṛśyate /
natviha tathā svargaphalasya karmaṇo leśānuvṛttirdṛśyate nāpi kalpayituṃ śakyate svargaphalatvaśāstravirodhāt /
avaśyaṃ caitadevaṃ vijñeyam /
na svargaphalasyeṣṭādeḥ karmaṇo bhāṇḍānusārisnehavadekadeśo 'nuvartamāno 'nuśaya iti /
yadihi yena sukṛtena karmaṇeṣṭādinā svargamanvabhūvaṃstasyaiva kaścidekadeśo 'nuśayaḥ kalpyeta tato ramaṇīya evaiko 'nuśayaḥ syānna viparītaḥ /
tatreyamanuśayavibhāgaśrutiruparudhyeta- 'tadya iha ramaṇīyacaraṇā, atha kapūyacaraṇāḥ' (chā. 5.10.7) iti /
tasmādāmuṣmikaphale karmajāta upabhukte 'vaśiṣṭamaihikaphalaṃ karmāntarajātamanuśayastadvanta'varohantīti /
yaduktaṃ yatkiñcetyaviśeṣaparāmarśātsarvasyeha kṛtasya karmaṇaḥ phalopabhogenāntaṃ prāpya niranuśayā avarohantīti /

naitadevam /
anuśayasadbhāvasyāvagamitatvāt /
yatkiñcidiha kṛtamāmuṣmikaphalaṃ karmārabdhabhogaṃ tatsarvaṃ phalopabhogena kṣapayitveti gamyate /
yadapyuktaṃ prāyaṇamaviśeṣādanārabdhaphalaṃ kṛtsnameva karmābhivyanakti tatra kenacitkarmaṇāmuṣmiṃlloke phalamārabhyate kenacidasminnityatvaṃ pratyuktam /
apicakena hetunā prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakaṃ pratijñāyata iti vaktavyam /
yathaiva tarhi prākprayāṇādārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattirityevaṃ prāyaṇakāle 'pi viruddhaphalasyānekasya karmaṇo yugapatphalārambhāsaṃbhavādbalavatā pratibaddhasya durbalasya vṛttyuddhavānupapatitiriti /
nahyanārabdhaphalatvasāmānyena jātyantaropabhogyaphalamapyanekaṃ karmaikasminprāyaṇe yugapadabhivyaktaṃ sadekāṃ jātimārabhata iti śakyaṃ vaktuṃ, pratiniyataphalatvavirodhāt /
nāpi kasyacitkarmaṇaḥ prāyaṇe 'bhivyaktiḥ kasyaciduccheda iti śakyate vaktum /
aikāntikaphalatvavirodhāt /
nahi prāyaścittādibhirhetubhirvinā karmaṇāmucchedaḥ saṃbhāvyate /
smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasya ciramavasthānaṃ darśayati- 'kadācitsukṛtaṃ karma kūcasthamiha tiṣṭhati //
majjamānasya saṃsāre yāvadduḥkhādimucyate ityevañjātīyakā /
yadi ca kṛtsnamanārabdhaphalaṃ karmaikasminprāyaṇe 'bhivyaktaṃ sadekāṃ jātimārabheta tataḥ svarganarakatiryagyoniṣvadhikārānavagamāddharmādharmānutpattau nimittābhāvānnottarā jātirupapadyeta /
brahmahatyādīnāṃ caikaikasya karmaṇo 'nekajanmanimittatvaṃ smaryamāṇamuparudhyeta /
naca dharmādharmayoḥ svarūpaphalasādhanādisamadhigame śāstrādatiriktaṃ kāraṇaṃ śakyaṃ saṃbhāvayatum /
naca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prāyaṇamabhivyañjakaṃ saṃbhavatītyavyāpikāpīyaṃ prāyaṇasyābhivyañjakatvakalpanā /
pradīpopanyāso 'pi karmabalābalapradarśanenaiva pratinītaḥ /
sthūlasūkṣmarūpābhivktyanabhivyaktivaccedaṃ draṣṭavyam /
yathāhi pradīpaḥ samāne 'pi saṃnidhāne sthūlaṃ rūpamabhivyanakti na sūkṣmam /
evaṃ prāyaṇaṃ samāne 'pyanārabdhaphalasya karmajātasya prāptāvasaratve balavataḥ karmaṇo vṛttimudbhāvayati na durbalasyeti /
tasmācchrutismṛtinyāyavirodhādaśliṣṭo 'yamaśeṣakarmābhivyaktyabhyupagamaḥ /
śeṣakarmasadbhāve 'nirmokṣaprasaṅgaḥ ityayamapyasthāne saṃbhramaḥ /
samyagdarśanādaśeṣakarmakṣayaśruteḥ /
tasmātsthitametadevānuśayavanto 'varohantīti /
te cāvarohanto yathetamanevaṃ cāvarohanti /
yathetamiti yathāgatamityarthaḥ /
anevamiti tadviparyayeṇetyarthaḥ /
dhūmākāśayoḥ pitṛyāṇe 'dhvanyupāttayoravarohe saṃkīrtanādyathetaṃśabdācca yathāgatamiti pratīyate /
rātryādyasaṃkīrtanādabhrādyupasaṃkhyānācca viparyayo 'pi pratīyate // 8 //



----------------------

FN: anuśayaḥ karma /

tat karma /
pratyavaiti parikṣīṇaṃ bhavati /

abhivyaktiḥ phalonmukhatā /

tat tatrāvarohatāṃ jīvānāṃ madhye iha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmaṇaḥ iti yat tat ābhyāśoha avaśyaṃ hītyarthaḥ /
kapūyaṃ pāpam /

ricyamānaṃ viyujyamānam /

____________________________________________________________________________________________

caraṇād iti cen nopalakṣaṇārtheti kārṣṇājiniḥ | BBs_3,1.9 |

atāpi syāt /
yā śrutiranuśayasadbhāvapratipādanāyodāhṛtā- 'tadya iha ramaṇīyacaraṇāḥ' (chā. 5.10.7) iti /
sā khalu caraṇādyonyāpattiṃ darśayati nānuśayāt /
anyaccaraṇamanyo 'nuśayaḥ /
caraṇaṃ cāritramācāraḥ śīlamityanarthāntaram /
anuśayastu bhuktaphalātkarmaṇo 'tiriktaṃ karmābhipretam /
śrutiśca karmācaraṇe bhedena vyapadiśati- 'yathākārī yathācārī tathā bhavati' (bṛ. 4.4.5) iti, 'yānyanavadyāni karmāṇi tāni sevitavyāni no itarāṇi, yānyasmākaṃ sucaritāni tāni tvayopasyāni' (tai. 1.11.2) iti ca /
tasmāccaraṇādyonyāpattiśruternānuśayasiddhiriticet /
naiṣa doṣaḥ /
yato 'nuśayopalakṣaṇārthaivaiṣā caraṇaśrutiriti kārṣṇājinirācāryo manyate // 9 //



____________________________________________________________________________________________

ānarthakyam iti cen na tadapekṣatvāt | BBs_3,1.10 |

syādetat /
kasmātpunaścaraṇaśabdena śrautaṃ śīlaṃ vihāya lākṣaṇiko 'nuśayaḥ pratyāyyate /

nanu śīlasyaiva śrautasya vihitapratiṣddhasya sādhvasādhurūpasya śubhāśubhayonyāpattiḥ phalaṃ bhaviṣyati /
avaśyaṃ ca śīlasyāpi kiñcitphalamabhyupagantavyam /
anyathā hyānarthakyameva prasajyateti cet /

naiṣa doṣaḥ /
kutaḥ - tadapekṣitatvāt /
iṣṭādi hi karmajātaṃ caraṇāpekṣam /
nahi sadācārahīnaḥ kaścidadhikṛtaḥ syāt- 'ācārahīnaṃ na punanti vedāḥ' ityādismṛtibhyaḥ puruṣārthatve 'pyācārasya nānarthakyam /
iṣṭādau hi karmajāte phalamārabhamāṇe tadapekṣa evācārastatraiva kañcidatiśayamārapsyate /
karma ca sarvārthakārīti śrutismṛtiprasiddhiḥ /
tasmātkarmaiva śīlopalakṣitamanuśayabhūtaṃ yonyāpattau kāraṇamiti kārṣṇājinermatam /
nahi karmaṇi saṃbhavati śīlādyonyāpattiryuktā /
nahi padbhyāṃ palāyituṃ pārayamāṇo jānubhyāṃ raṃhitumarhatīti // 10 //



____________________________________________________________________________________________

sukṛtaduṣkṛte eveti tu bādariḥ | BBs_3,1.11 |

bādaristvācāryaḥ sukṛtaduṣkṛte eva caraṇaśabdena pratyāyyete iti manyate /
caraṇamanuṣṭhānaṃ karmetyanarthāntaram /
tathāhi- aviśeṣeṇa karmamātre caratiḥ prayujyamāno dṛśyate /
yo hīṣṭādilakṣaṇaṃ puṇyaṃ karma karoti taṃ laukikā ācakṣate dharmaṃ caratyeṣa mahātmeti /
ācāro 'pi ca dharmaviśeṣa eva /
bhedavyapadeśastu karmacaraṇayorbāhmaṇaparivrājakanyāyenāpyupapadyate /
tasmādramaṇīyacaraṇāḥ praśastakarmaṇāḥ kapūyacaraṇā ninditakarmāṇa iti nirṇayaḥ // 11 //



----------------------

FN: gobalīvardanyāyo 'pyayameva /

____________________________________________________________________________________________

3 aniṣṭādikāryadhikaraṇam / sū. 12-21

aniṣṭādikāriṇām api ca śrutam | BBs_3,1.12 |

iṣṭādikāriṇaścandramasaṃ gacchatītyuktam /
ye tvitare 'niṣṭādikāriṇaste 'pi kiṃ candramasaṃ gacchantyuta na gacchantīti cintyate /
tatra tāvadāhuḥ - iṣṭādikāriṇa eva candramasaṃ gacchantītyetanna /
kasmāt /
yato 'niṣṭādikāriṇāmapi candramaṇḍalaṃ gantavyatvena śrutam /
ethāhyaviśeṣeṇa kauṣītakinaḥ samāmananti- 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣī. 1.2) iti /
pañcabhyāmāhutāvityāhutisaṃkhyāniyamāt /
yasmātsarva eva candramasamāsīdeyuḥ /
iṣṭādikāriṇāmitareṣāṃ ca samānagatitvaṃ na yuktamiti cet /

na /
itareṣāṃ candramaṇḍale bhogābhāvāt // 12 //



____________________________________________________________________________________________

saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | BBs_3,1.13 |

tuśabdaḥ pakṣaṃ vyāvartayati /
naitadasti sarve candramasaṃ gacchantīti /
etatkasmāt /
yato bhogāyaiva candrārohaṇaṃ na niṣprayojanam /
nāpi pratyavarohāyaiva /
yathā kaścidvṛkṣamārohati puṣpaphalopādānāyaiva na niṣprayojanaṃ nāpi patanāyaiva /
bhogaścāniṣṭādikāriṇāṃ candramasi nāstītyuktam /
tasmādiṣcādikāriṇa eva candramasamārohanti netare /
te tu saṃyamanaṃ yamālayamavagāhya svaduṣkṛtānurūpā yāmīryātanā anubhūya punarevemaṃ lokaṃ pratyavaronti /
evaṃbhūtau teṣāmārohāvarohau bhavataḥ /
kutaḥ - tadgatidarśanāt /
tathāhi yamavacanasarūpā śrutiḥ prayatāmaniṣṭādikāriṇāṃ yamavaśyatāṃ darśayati- 'na sāṃparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me' (kaṭha. 2.6) iti /
'vaivasvataṃ saṃgamanaṃ janānām' ityevañjātīyakaṃ ca bahveva yamavaśyatāprāptiliṅgaṃ bhavati // 13 //



____________________________________________________________________________________________

smaranti ca | BBs_3,1.14 |

apica manuvyāsaprabhṛtayaḥ śiṣṭāḥ saṃyamane pure yamāyattaṃ kapūyakarmavipākaṃ smaranti nāciketopākhyānādiṣu // 14 //



____________________________________________________________________________________________

api ca sapta | BBs_3,1.15 |

apica sapta narakā rauravapramukhā duṣkṛtaphalopabhogabhūmitvena smaryante paurāṇikaiḥ /
tānaniṣṭādikāriṇaḥ prāpnuvanti /
kutaste candraṃ prāpnuyurityabhiprāyaḥ // 15 //



nanu viruddhamidaṃ yamāyattā yātanāḥ pāpakarmaṇo 'nubhavantīti /
yāvatā teṣu rauravādiṣvanye citraguptādayo nānādhiṣṭhātāraḥ smaryanta iti /

netyāha-

____________________________________________________________________________________________

tatrāpi ca tadvyāpārādavirodhaḥ | BBs_3,1.16 |

teṣvapi saptasu narakeṣu tasyaiva yamasyādhiṣṭhātṛtvavyāpārābhyupagamādavirodhaḥ /
yamaprayuktā eva hi te citraguptādayo 'dhiṣṭhātāraḥ smaryante // 16 //



____________________________________________________________________________________________

vidyākarmaṇor iti tu prakṛtatvāt | BBs_3,1.17 |

pañcāgnividyāyām 'vettha yathāsau loko na saṃpūryate' (chā. 5.3.3) ityasya praśnasya prativacanāvasare śrūyate- 'athaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti /
jāyasva mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti /
tatraitayoḥ pathoriti vidyākarmaṇorityetat /
kasmāt /
prakṛtatvāt /
vidyākarmaṇī hi devayānapitṛyāṇayoḥ pathoḥ pratipattau prakṛte /
'tadya itthaṃ viduḥ' iti vidyā tayā pratipattavyo devayānaḥ panthāḥ prakīrtitaḥ /
'iṣṭāpūrte dattam' (chā. 5.10.1,3) iti karma tena pratipattavyaḥ pitṛyāṇaḥ panthāḥ prakīrtitaḥ /
tatppakriyāyām- 'athaitayoḥ pathorna katareṇacana' iti śrutam /
etaduktaṃ bhavati- ye na vidyāsādhanena devayāne patyadhikṛtā nāpi karmaṇā pitṛyāṇe teṣāmeṣa kṣudrajantulakṣaṇo 'sakṛdāvartī tṛtīyaḥ panthā bhavatīti /
tasmādapi nāniṣṭādikāribhiścandramāḥ prāpyate /
syādetat /
te 'pi candrabimbamāruhya tato 'varuhya kṣudrajantutvaṃ pratipatsyanta iti /
tadapi nāsti /
ārohānarthakyāt /
apica sarveṣu prayatsu candralokaṃ prāpnuvatsvasau lokaḥ prayadbhiḥ saṃpūryetetyataḥ praśnaviruddhaṃ prativacanaṃ prasajyeta /
tathāhi prativacanaṃ dātavyaṃ yathāsau loko na saṃpūryate /
avarohābhyupagamādasaṃpūrṇopapattiriti cet /

na /
aśrutatvāt /
satyamavarohādapyasaṃpūraṇamupapadyate /
śrutistu tṛtīyasthānasaṃkīrtanenāsaṃpūraṇaṃ darśayati- 'etattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti /
tenānārohādevāsaṃpūraṇamiti yuktam /
avarohasyeṣṭādikāriṣvapyaviśiṣṭatve sati tṛtīyasthānoktyānarthakyaprasaṅgāt /
tuśabdastu śākāntarīyavākyaprabhavāmaśeṣagamanāśaṅkāmucchinatti /
evaṃ satyadhikṛtāpekṣaḥ śākhāntarīye vākye sarvaśabdo 'vatiṣṭhate /
ye vai kecidadhikṛtā asmāllokātprayanti candramasameva te sarve gacchantīti // 17 //



yatpunaruktaṃ dehalābhopapattaye sarve candramasaṃ gantumarhanti, pañcamyāmāhutāvityāhutisaṃkhyāniyamāditi /

tatpratyucyate-

____________________________________________________________________________________________

na tṛtīye tathopalabdheḥ | BBs_3,1.18 |

na tṛtīye sthāne dehalābhāya pañcasaṃkhyāniyama āhutīnāmādartavyaḥ /
kutaḥ - tathopalabdheḥ /
tathāhyantareṇaivāhutisaṃkhyāniyamaṃ varṇitena prakāreṇa tṛtīyasthānaprāptirupalabhyate 'jāyasva mriyasvetyetattṛtīyaṃ sthānam' (chā. 5.10.8) iti /
apica 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti manuṣyaśarīrahetutvenāhutisaṃkhyā saṃkīrtyate na kīṭapataṅgādiśarīrahetutvena, puruṣaśabdasya manuṣyajātivacanatvāt /
apica pañcamyāmāhutāvapāṃ puruṣavacastvamupadiśyate nāpañcamyāmāhutau puruṣavacastvaṃ pratiṣidhyate, vākyasya dvyarthatādoṣāt /
tatra yeṣāmārohāvarohau saṃbhavatasteṣāṃ pañcamyāmāhutau deha udbhaviṣyati /
anyeṣāṃ tu vinaivāhutisaṃkhyayā bhūtāntaropasṛṣṭābhiradbhirdeha ārabhyate // 18 //



____________________________________________________________________________________________

smaryate 'pi ca loke | BBs_3,1.19 |

apica smaryate loke /
droṇadhṛṣṭadyumnaprabhṛtīnāṃ sītādraupadīprabhṛtīnāṃ cāyonijatvam /
tatra droṇādīnāṃ yoṣidviṣayaikāhutirnāsti /
dhṛṣṭadyumnādīnāṃ tu yoṣitpuruṣaviṣaye dve apyāhutī na staḥ /
yathā ca tatrāhutisaṃkhyānādaro bhavatyevamanyatrāpi bhaviṣyati /
balākāpyantareṇaiva retaḥsekaṃ garbhaṃ dhatta iti lokarūḍhiḥ // 19 //



____________________________________________________________________________________________

darśanāc ca | BBs_3,1.20 |

apica caturvidhe bhūtagrāme jarāyujāṇḍajasvedajodbhijjalakṣaṇe svedajodbhijjayorantareṇaiva grāmyadharmamutpattidarśanādāhutisaṃkhyānādaro bhavati /
evamanyatrāpi bhaviṣyati // 20 //



----------------------

FN: jīvajaṃ jarāyujam , udbhijjaṃ vṛkṣādi /

____________________________________________________________________________________________

nanu 'teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni bhavanti aṇḍajaṃ jīvajamudbhijjam' (chā. 6.3.1) iti /
atra trividha eva bhūtagrāmaḥ śrūyate kathaṃ caturvidhatvaṃ bhūtagrāmasya pratijñātamiti /
atrocyate-


tṛtīyaśabdāvarodhaḥ saṃśokajasya | BBs_3,1.21 |

'āṇḍajaṃ jīvajamujadbhijam' (chā. 6.3.1) ityatra tṛtīyenodbhijjaśabdenaiva svedajopasaṃgrahaḥ kṛtaḥ pratyetavyaḥ /
ubhayorapi svedajodbhijjayorbhūmyudakodbhedaprabhavatvasya tulyatvāt /
sthāvarodbhedāttu vilakṣaṇo jaṅgamodbheda ityanyatra svedajodbhijjayorbhedavāda ityavirodhaḥ // 21 //



----------------------

FN: saṃśokajaṃ svedajam /

____________________________________________________________________________________________

4 sābhāvyāpatyadhikaraṇam / sū. 22

sābhāvyāpattirupapatteḥ | BBs_3,1.22 |

iṣṭādikāriṇaścandramasamāruhya tasminyāvatsaṃpātamuṣitvā tataḥsānuśayā avarohantītyuktam /
atāvarohaprakāraḥ parīkṣyate /
tatreyamavarohaśrutirbhavati- 'athaicamevādhvānaṃ punarnivartante yathetamākāśamākāśādvāyuṃ vāyirbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhavatyabhraṃ bhūtvā megho bhūtvā pravarṣati' (chā. 5.10.5) iti /
tatra saṃśayaḥ - kimākāśādisvarūpamevāvārohantaḥ pratipadyante kiṃvākāśādisāmyamiti /
tatra prāptaṃ tāvadākāśādisvarūpameva pratipadyanta iti /
kutaḥ evaṃ hi śrutirbhavati /
itarathā lakṣaṇā syāt /
śrutilakṣamāviṣaye ca śrutirnyāyyā na lakṣaṇā /
tathāca vāyurbhūtvā dhūmo bhavatītyevamādīnyakṣarāṇi tattatsvarūpopattāvāñjasyenāvakalpante /
tasmādākāśādisvarūpapratipattiriti /
evaṃ prāpte brūmaḥ - ākāśādisāmyaṃ pratipadyanta iti /
candramaṇḍale yadaṃmayaṃ śarīramupabhogārthamārabdhaṃ tadupabhogakṣaye sati pravilīyamānaṃ sūkṣmamākāśasamaṃ bhavati tato vāyorvaśameti tato dhūmādibhiḥ saṃpṛcyata iti /
tadetaducyate- 'yathetamākāśamākāśādvāyum' (chā. 5.10.5) ityevamādinā /
kuta etat /
upapatteḥ /
evaṃ hyetadupapadyate /
nahyanyasyānyabhāvo mukhya upapadyate /
ākāśasvarūpapratipattau ca vāyvādikrameṇāvaroho nopapadyate /
vibhutvāccākāśena nityasaṃbandhavattvānna tatsādṛśyāpatteranyastatsaṃbandho ghaṭate /
śrutyasaṃbhave ca lakṣaṇāśrayaṇaṃ nyāyyameva /
ata ākāśāditulyatāpattirevātrākāśādibhāva ityupacaryate // 22 //



5 nāticirādhikaraṇam / sū. 23

____________________________________________________________________________________________

nāticireṇa viśeṣāt | BBs_3,1.23 |

tatrākāśādipratipattau prāgvirīhyādipratipatterbhavati viśayaḥ /
kiṃ dīrghaṃ kālaṃ pūrvapūrvasādṛśyenāvasthāyottarasādṛśyaṃ gacchantyutālpamiti /
tatrāniyamo niyamakāriṇaḥ śāstrasyābhāvāditi /
evaṃ prāpta idamāha- nāticireṇeti /
alpamalpaṃ kālamākāśādibhāvenāvasthāya varṣadhārābhiḥ sahemāṃ bhuvamāpatanti /
kuta etat /
viśeṣadarśanāt /
tathāhi vrīhyādibhāvāpatteranantaraṃ viśinaṣṭi- 'ato vai khalu durniṣprapataram'

(chā. 5.10.6) iti /
takāra etaścandasyāṃ prakriyāyāṃ lupto mantavyaḥ /
durniprapatataraṃ durniṣkramataraṃ duḥkhataramasmādvrīhyādibhāvānniḥsaraṇaṃ bhavatītyarthaḥ /
tadatra duḥkhaṃ niṣprapatanaṃ pradarśayanpūrveṣu sukhaṃ niṣprapatanaṃ darśayati /
sukhaduḥkhatāviśeṣaścāyaṃ niṣprapatanasya kālālpatvadīrghatvanimittaḥ /
tasminnavadhau śarīrāniṣpatterupabhogāsaṃbhavāt /
tasmādvrīhyādibhāvāpatteḥ prāgalpenaiva kālenāvarohaḥ syāditi // 23 //



6 anyādhiṣṭhitādhikaraṇam / sū. 24-27

____________________________________________________________________________________________

anyādhiṣṭhiteṣu pūrvavadabhilāpāt | BBs_3,1.24 |

tasminnevārohe pravarṣaṇānantaraṃ paṭhyate- 'ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante' (chā. 5.10.6)

iti /
tatra saṃśayaḥ - kimasminnavadhau sthāvarajātyāpannāḥ sthāvarasukhaduḥkhabhājo 'nuśāyino bhavatyāhosvitkṣetrajñāntarādhiṣṭhiteṣu sthāvaraśarīreṣu saṃśleṣamātraṃ gacchantīti /
kiṃ tāvatprāptam /
sthāvarajātyāpannāstatsukhaduḥkhabhājo 'nuśayino bhavantīti /
kuta etat /
janermukhyārthatvopapatteḥ sthāvarabhāvasya ca śrutismṛtyorupabhogasthānatvaprasiddheḥ /
paśuhiṃsādiyogācceṣṭādeḥ karmajātasyāniṣṭaphalatvopapatteḥ /
tasmānmukhyamevedamanuśayināṃ vrīhyādijanma /
śvādijanmavat /
yathā śvayoniṃ vā sūkarayoniṃ vā camḍālayoniṃ veti mukhyamevānuśayināṃ śvādijanma tatsukhaduḥkhānvitaṃ bhavati /
evaṃ vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhānvitaṃ bhavati /
evaṃ vrīhyādijanmāpīti /
evaṃ prāpte brūmaḥ anyairjīvairadhiṣṭhiteṣu vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhabhājo bhavanti /
pūrvavat /
yathā vāyudhūmādibhāvo 'nuśayināṃ tatsaṃśleṣamātram /
evaṃ vrīhyādibhāvo 'pi jātisthāvaraiḥ saṃśleṣamātram /
kuta etat /
tadvadevehāpyabhilāpāt /
ko 'bhilāpasya tadvadbhāvaḥ /
karmavyāpāramantareṇa saṃkīrtanam /
yathākāśādiṣu pravarṣaṇānteṣu na kañcitkarmavyāpāraṃ parāmṛśatyevaṃ vrīhyādijanmanyapi /
tasmānnāstyatra sukhaduḥkhabhāktvamanuśayinām /
yatra tu sukhaduḥkhabhāktvamabhipraiti parāmṛśati tatra karmavyāpāraṃ ramaṇīyacaraṇāḥ kapūyacaraṇā iti ca /
apica mukhye 'nuśayināṃ vrīhyādijanmani vrīhyādiṣu lūyamāneṣu kaṇḍyamāneṣu pacyamāneṣu bhakṣyamāṇeṣu ca tadabhimānino 'nuśayinaḥ pravaseyuḥ /
yo hi jīvo yaccharīramabhimanyate sa tasminpīḍyamāne pravasatīti prasiddham /
tatra vrīhyādibhāvādretaḥsigbhāvo 'nuśayināṃ nābhilapyeta /
ataḥ saṃsargamātramanuśayināmanyādhiṣṭhiteṣu vrīhyādiṣu bhavati /
etena janermukhyārthatvaṃ pratibrūyādupabhogasthānatvaṃ ca sthāvarabhāvasya /
naca vayamupabhogasthānatvaṃ sthāvarabhāvasyāvajānīmahe /
bhavatvanyeṣāṃ jantūnāmapuṇyasāmarthyena sthāvarabhāvamupagatānāmetadupabhogasthānam /
candramasastvavarohanto 'nuśayino na sthāvarabhāvamupabhuñjata ityācakṣmahe // 24 //



____________________________________________________________________________________________

aśuddham iti cen na śabdāt | BBs_3,1.25 |

yatpunaruktaṃ paśuhiṃsādiyogādaśuddhamādhvarikaṃ karma tasyāniṣṭamapi phalamavakalpata ityato mukhyamevānuśayināṃ vrīhyādijanmāstu tatra gauṇī kalpanānarthiketi tatparihriyate /
na, śāstrahetutvāddharmādharmavijñānasya /
ayaṃ dharmo 'yamadharma iti śāstrameva vijñāne kāraṇam /
atīndriyatvāttayoḥ aniyatadeśakālanimittatvācca /
yasmindeśe kāle nimitte ca yo dharmo 'nuṣṭhīyate sa eva deśakālanimittāntareṣvadharmo bhavati /
tena śāstrādṛte dharmādharmaviṣayaṃ vijñānaṃ na kasyacidasti /
śāstrācca hiṃsānugrahādyātmako jyotiṣṭomo dharma ityavadhāritaḥ sa kathamaśuddha iti śakyate vaktum /

nanu 'na hiṃsyātsarvā bhūtāni' iti śāstrameva bhūtaviṣayāṃ hiṃsāmadharma ityavagamayati /
bāḍham /
utsargastu saḥ /
apavādaḥ 'agnīṣomīyaṃ paśumālabheta' iti /
utsargāpavādayośca vyavasthitaviṣayatvam /
tasmādviśuddhaṃ karma vaidikaṃ, śiṣṭairanuṣṭhīyamānatvādanindyamānatvācca /
tena na tasya pratirūpaṃ phalaṃ jātisthāvaratvam /
naca śvādijanmādivadapi vrīhyādijanma bhavitumarhati /
taddhi kapūyataraṇānadhikṛtyocyate naivamiha vaiśeṣikaḥ kaścidadhikāro 'sti /
ataścandramaṇḍalaskhalitānāmanuśāyināṃ vrīhyādisaṃśleṣamātraṃ tadbhāva ityupacaryate // 25 //



____________________________________________________________________________________________

retaḥsigyogo 'tha | BBs_3,1.26 |

itaśca vrīhyādisaṃśleṣamātraṃ tadbhāvo yatkāraṇaṃ vrīhyādibhāvasyānantaramanuśayināṃ retaḥsigbhāva āmnāyate - 'yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati' (chā. 5.10.6) iti /
nacātra mukhyo retaḥsigbhāvaḥ saṃbhavati /
cirajāto hi prāptayauvano retaḥsigbhavati /
kathamivānupacaritaṃ tadbhāvamadyamānānnānugato 'nuśayī pratipadyate /
tatra tāvadavaśyaṃ retaḥsigyoga eva retaḥsigbhāvo 'bhyupagantavyaḥ /
tadvadvrīhyādibhāvo 'pi vrīhyādiyoga evetyavirodhaḥ // 26 //



____________________________________________________________________________________________

yoneḥ śarīram | BBs_3,1.27 |

atha retaḥsigbhāvasyānantaraṃ yonau niṣikte retasi yoneradhikaśarīramanuśayināmanuśayaphalopabhogāya jāyata ityāha śāstram - ''tadya iha ramaṇīyacaraṇāḥ' (chāya 5.10.7) ityādi /
tasmādapyavagamyate nāvarohe vrīhyādibhāvāvasare taccharīrameva sukhaduḥkānvitaṃ bhavatīti /
tasmādvrīhyādisaṃśleṣamātramanuśayināṃ tajjanmeti siddham // 27 //



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya prathamaḥ pādaḥ // 1 //



____________________________________________________________________________________________ ____________________________________________________________________________________________


tṛtīyādhyāye dvitīyaḥ pādaḥ /

[atrapāde tattvaṃpadārthapariśodhanavicāraḥ]

1 saṃdhyādhikaraṇam / sū. 1-6

sandhye sṛṣṭirāha hi | BBs_3,2.1 |

atikrīnte pāde pañcāgnividyāmudāhṛtya jīvasya saṃsāragatiprabhedaḥ prapañcitaḥ /
idānīṃ tu tasyaivāvasthābhedaḥ prapañcyate /
idamāmananti- 'sa yatra prasvapiti' (bṛ. 4.3.9) ityupakramya 'na tatra rathā na rathayogā na panthāno bhavantyatha rathānrathayogānpathaḥ sṛjate' (bṛ. 4.3.10) ityādi /
tatra saṃśayaḥ - kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti /
tatra tāvatpratipadyate saṃdhye tathyarūpā sṛṣṭiriti /
saṃdhyamiti svapnānamācaṣṭe, vede prayogadarśanāt 'saṃdhyaṃ tṛtīyaṃ svapnasthānam' (bṛ. 4.3.9) iti /
dvayorlokasthānayoḥ prabodhasaṃprasādasthānayorvā saṃdhau bhavatīti saṃdhyam /
tasminsaṃdhye sthāne tathyarūpaiva sṛṣṭirbhavitumarhati /
kutaḥ - yataḥ pramāṇabhūtā śrutirevamāha 'atha rathānnathayogānpathaḥ sṛjate' (bṛ. 4,3.10) ityādi /
sa hi karteti copasaṃhārādevamevāvagamyate // 1 //



____________________________________________________________________________________________

nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 |

apicaike śākhino 'sminneva saṃdhye sthāne kāmānāṃ nirmātāramātmānamāmananti- 'ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ' (ka. 5.8) iti /
putrādayaśca tatra kāmā abhipreyante kāmyanta iti /

nanu kāmaśabdenecchāviśeṣā evocyeran /

na /
'śatāyuṣaḥ putrapautrānvṛṇīṣva' (ka. 1.23) iti prakṛtyānte 'kāmānāṃ tvā kāmabhājaṃ karomi' (ka. 1.24) iti prakṛteṣu tatra tatra putrādiṣu kāmaśabdasya prayuktatvāt /
prājñaṃ cainaṃ nirmitāraṃ prakaraṇavākyaśeṣābhyāṃ pratīmaḥ /
prājñasya hīdaṃ karaṇam 'anyatra dharmādanyatrādharmāt' (ka. 2.24) ityādi, tadviṣaya eva ca vākyaśeṣo 'pi- 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate /
tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana'' (ka. 5.8) iti /
prājñakartṛkā ca sṛṣṭistathyarūpā samadhigatā jāgaritāśrayā tathā svapnāśrayāpi sṛṣṭirbhavitumarhati /
tathāca śrutiḥ - atho khalvāhurjāgaritadeśa evāsyaiṣa iti yāni hyeva jāgratpaśyati tāni suptaḥ (bṛ. 4.3.14) iti svapnajāgaritayoḥ samānanyāyatāṃ śrāvayati /
tasmāttathyarūpaiva saṃdhye sṛṣṭariti // 2 //



evaṃ prāpte pratyāha-

____________________________________________________________________________________________

māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 |

tuśabdaḥ pakṣaṃ vyavartayati /
naitadasti yaduktaṃ saṃdhye sṛṣṭiḥ pāramārthikīti /
māyaiva saṃdhye sṛṣṭirna pāramārthagandho 'pyasti /
kutaḥ - kārtsnyenānabhivyaktasvarūpatvāt /
nahi kārtsnyenapāramārthavastudharmeṇābhivyaktasvarūpaḥ svapnaḥ /
kiṃ punaratra kārtsnyamabhipretaṃ deśakālanimittānyabādhaśca /
nahi paramārthavastuviṣayāṇi deśakālanimittānyabādhāśca svapne saṃbhāvyante /
na tāvatsvapne rathādīnāmucito deśaḥ saṃbhavati /
nahi saṃvṛte dehadeśerathādayo 'vakāśaṃ labheran /
syādetat /
bahirdehātsvapnam drakṣyati deśāntaritadravyagrahaṇāt /
darśayati ca śrutirbahirdehātsvapnam- 'bahiṣkulāyādamṛtaścaritvā /
sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti sthitigatipratyayabhedaśca nāniṣkrānte jantau sāmañjasyāmaśnuvīteti /

netyucyate /
nahi suptasya jantoḥ kṣaṇamātreṇa yojanaśatāntaritaṃ deśaṃ paryetuṃ viparyetuṃ ca tataḥ sāmarthyaṃ saṃbhāvyate /
kvacicca pratyāgamanavarjitaṃ svapnaṃ śrāvayati kuruṣvahamadya śayāno nidrayābhiplutaḥ svapne pañcālānabhigataścāsminpratibuddhaśceti /
dehāccedapeyātpañcāleṣu pratihudhyeta na tānasāvabhigata iti kuruṣveva tu pratibudhyate /
yena cāyaṃ dehena deśāntaramaśnuvāno manyate tamanye pārśvasthāḥ śayanadeśa eva paśyanti /
yathābhūtāni cāyaṃ deśāntarāṇi svapne paśyati na tāni tathābhūtānyeva bhavanti /
paridhāvaṃścetpaśyejjāgradvadvastubhūtamāra athamākalayet /
darśayati ca śrutirantareva dehe svapnam- 'sa yatraitatsvapnyayā carati' ityupakramya 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti /
ataśca śrutyupapattivirodhādbahiṣkulāyaśrutirgauṇī vyākhyātavyayā bahiriva kulāyādamṛtaścaritveti /
yo hi vasannapi śarīre na tena prayojanaṃ karoti sa bahiriva śarīrādbhavatīti /
sthitigatipratyayabhedo 'pyevaṃ sati vipralambha evābhyupagantavyaḥ /
kālavisaṃvādo 'pi ca svapne bhavati rajanyāṃ supto vāsaraṃ bhārate varṣe manyate /
tathā muhūrtamātravartini svapne kadācidbahuvarṣapūgānativāhayati /
nimittānyapi ca svapne na buddhaye karmaṇe vocitāni vidyante /
karaṇosaṃhārāddhi nāsya rathādigrahaṇāya cakṣurādīni santi /
rathādinirvartane 'pi kuto 'sya nimeṣamātreṇa sāmarthyaṃ dāruṇī vā /
bādhyante caite rathādayaḥ svapnadṛṣṭāḥ prabodhe /
svapna eva caite sulabhabādhā bhavanti /
ādyantayorvyabhicāradarśanāt /
ratho 'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ saṃpadyate manuṣyo 'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ /
spaṣṭaṃ cābhāvaṃ rathādīnāṃ svapne śrāvayati śāstram - ''na tatra rathā na rathayogā na panthāno bhavanti' (bṛ. 4.3.10) ityādi /
tasmānmāyāmātraṃ svapnadarśanam // 3 //



----------------------

FN: saṃvṛte saṃkīrṇaḥ /

paryetuṃ gantum /
viparyetuṃ āgantum /

____________________________________________________________________________________________

sūcakaśca hi śruter ācakṣate ca tadvidaḥ | BBs_3,2.4 |

māyāmātratvāttarhi na kaścitsvapne paramārthagandho 'stīti /

netyucyate /
sūcakaśca hi svapno bhavati bhaviṣyatoḥsādhvasādhunoḥ /
tathāhi śrūyate - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati /
samṛddhiṃ tatra jānīyāttasminsvapnadarśane' (chā. 5.2.9) tathā puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti ityevamādibhiḥ svapnairacirajīvitvamāvedyata iti śrāvayati /
ācakṣate ca svapnādhyāyavidaḥ - 'kuñjarārohaṇādīni svapne dhanyāni kharayānādīnyadhanyāni' iti /
mantradevatādravyaviśeṣanimittāśca kecitsvapnāḥ satyārthagandhino bhavantīti manyante /
tatrāpi bhavatu nāma sūcyamānasya vastunaḥ satyatvaṃ, sūcakasya tu strīdarśanāderbhavatyeva vaitathyaṃ bādhyamānatvādityabhiprāyaḥ /
tasmādupapannaṃ svapnasya māyāmātratvam /
yaduktam 'āha hi' iti tadevaṃ sati bhāktaṃ vyākhyātavyam /
yathā lāṅgalaṃ gavādīnudvahatīti nimittamātratvādevamucyate, natu pratyakṣameva lāṅgalaṃ gavādīnudvahati /
evaṃ nimittamātratvādevātsupto rathādīnsṛjate sa hi karteti cocyate, natu pratyakṣameva supto rathādīnsṛjati /
nimitttvaṃ tvasya rathādipratibhānanimittamodatrāsādidarśanāttannimittabhūtayoḥ sukṛtaduṣkṛtayoḥ kartṛtveneti vaktavyam /
apica jāgarite viṣayendriyasaṃyogādādityādijyotirvyatikarāccātmanaḥ svayañjyotiṣṭvaṃ durvivecanamiti tadvivecanāya svapna upanyastaḥ /
tatra yadi rathādisṛṣcivacanaṃ śrutyā nīyeta tadā svayañjyotiṣṭvaṃ na nirṇītaṃ syāt /
tasmādrathādyabhāvavacanaṃ śrutyā rathādisṛṣṭivacanaṃ tu bhaktyeti vyākhyeyam /
etena nirmāṇaśravaṇaṃ vyākhyātam /
yadapyuktam - 'prājñamenaṃ nirmātāramāmananti' iti /
tadapyasat /
śrutyantare 'svayaṃ vihatya svayaṃ nirmāya svena bhāsā jyotiṣā prasvapiti' (bṛ. 4.3.9) iti jīvavyāpāraśravaṇāt /
ihāpi 'ya eṣa supteṣu jāgarti' (ka. 5.8) iti prasiddhānuvajjīva evāyaṃ kāmānāṃ nirmātā saṃkīrtyate /
tasya tu vākyaśeṣeṇa tadeva śukraṃ tadbrahmeti jīvabhāvaṃ vyāvartya brahmabhāva upadiśyate - 'tattvamasi' (chā. 6.9.4) ityādivaditi na brahmaprakaraṇaṃ virudhyate /
nacāsmābhiḥ svapne 'pi prājñavyavahāraḥ pratiṣidhyate /
tasya sarveśvaratvātsarvāsvavasthādhiṣṭhātṛtvopapatteḥ /
pāramārthikastu nāyaṃ saṃdhyāśrayaḥ sargo viyadādisargavadityetāvatpratipādyate /
naca viyadādisargasyāpyātyantikaṃ satyatvamasti /
pratipāditaṃ hi 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. sū. 2.1.14) ityatra samastasya prapañcasya māyāmātratvam /
prāktu brahmātmatvadarśanādviyadādiprapañco vyavasthitarūpo bhavati /
saṃdhyāśrayastu prapañcaḥ pratidinaṃ bādhyata iti /
ato vaiśeṣikamidaṃ saṃdhyasya māyāmatratvamuditam // 4 //



____________________________________________________________________________________________

parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | BBs_3,2.5 |

athāpi syātparasyaiva tāvadātmanoṃ'śo jīvo 'gniriva visphuliṅgaḥ /
tatraivaṃ sati yathāgnivisphuliṅgayoḥ samāne dahanaprakāśanaśaktī bhavata evaṃ jīveśvarayorapi jñānaiśvaryaśaktī, tataśca jīvasya jñānaiśvaryavaśātsāṃkalpikī svapne rathādisṛṣṭirbhaviṣyatīti /
atrocyate- satyapi jīveśvarayoraṃśāṃśibhāve pratyakṣameva jīvasyeśvaraviparītadharmatvam /
kiṃ punarjīvasyeśvarasamānadharmatvaṃ nāstyeva /
na nāstyeva /
vidyamānamapi tattirohitamavidyādivyavadhānāt /
tatpunastirohitaṃ satparameśvaramabhidhyāyato yatamānasya jantorvidhūtadhvāntasya timiratiraskṛteva dṛkśaktirauṣadhavīryādīśvaraprasādātsaṃsiddhasya kasyacidevāvirbhavati na svabhāvata eva sarveṣāṃ jantūnām /
kutaḥ - tato hīśvarāddhetorasya jīvasya bandhamokṣau bhavataḥ /
īśvarasvarūpāparijñānādbandhastatsvarūpaparijñānāttu mokṣaḥ /
tathāca śrutiḥ - 'jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyuprahāṇiḥ /
tasyābhidhyānāttṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ' (śve. 1.11) ityevamādyā // 5 //



____________________________________________________________________________________________

dehayogādvā so 'pi | BBs_3,2.6 |

kasmātpunarjīvaḥ paramātmāṃśa eva saṃstiraskṛtajñānaiśvaryo bhavati /
yuktaṃ tu jñānaiśvaryayoratiraskṛtatvaṃ visphuliṅgasyeva dahanaprakāśanayoriti /

ucyate /
satyamevaitat /
so 'pi tu jīvasya jñānaiśvaryatirobhāvo dehayogāddehendriyamanobuddhiviṣayavedanādiyogādbhavati /
asti cātropamā yathāgnerdahanaprakāśanasaṃpannasyāpyaraṇitasya dahanaprakāśane tirohite bhavato yathā vā bhasmacchannasya /
evamavidyāpratyupasthāpitanāmarūpakṛtadehādyupādhiyogāttadavivekabhramakṛto jīvasya jñānaiśvaryatirobhāvaḥ /
vāśabdo jīveśvarayoranyatvāśaṅkāvyāvṛttyarthaḥ /

nanvasya eva jīva īśvarādastu tiraskṛtajñānaiśvaryatvātkiṃ dehayogakalpanayā /

netyucyate /
nahyanyatvaṃ jīvasyeśvarādupapadyate 'seyaṃ devataikṣata' (chā. 6.3.2) ityupakramya 'anena jīvenātmanānupraviśya' (chā. 6.3.2) ityātmaśabdena jīvasya parāmarśāt /
'tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chā. 6.9.4) iti ca jīvāyopadiśatīśvarātmatvam /
ato 'nanya eveśvarājjīvaḥ sedehayogāttirohitajñānaiśvaryo bhavati /
ataśca na sāṃkalpikī jīvasya svapne rathādisṛṣṭirghaṭate /
yadi ca sāṃkalpikī svapne rathādisṛṣṭiḥ syānnaivāniṣṭaṃ kaścitsvapnaṃ paśyet /
nahi kaścidaniṣṭaṃ saṃkalpyate /
yatpunaruktaṃ jāgaritadeśaśrutiḥ svapnasya satyatvaṃ sthāpayatīti na tatsāmyavacanaṃ satyatvābhiprāyaṃ svayañjyotiṣṭvavirodhāt /
śrutyaiva ca svapne rathādyabhāvasya darśitatvāt /
jāgaritaprabhavavāsanānirmitatvāttu svapnasya tattulyanirbhāsatvābhiprāyaṃ tat /
tasmādupapannaṃ svapnasya māyāmātratvam // 6 //



2 tadabhāvādhikaraṇam / sū. 7-8

____________________________________________________________________________________________

tadabhāvo nāḍīṣu tacchruter ātmani ca | BBs_3,2.7 |

svapnāvasthā parīkṣitā suṣuptāvasthedānīṃ parīkṣyate /
tatraitāḥ suṣuptiviṣayāḥ śrutayo bhavanti /
kvacicchrūyate- 'tadyatraitatsuptaḥ samastaḥ svapnaṃ na vijānātyāsu tadā nāḍīṣu sṛpo bhavati' (chā. 8.6.3) iti /
anyatra tu nāḍīrevānukramya śrūyate - 'tābhiḥ pratyavasṛpya purītati śete' (bṛ. 2.1.19) iti /
tathānyatra nāḍīrevānukramya 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti /
tathānyatra 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti /
tathānyatra 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti /
'prājñenātmanā saṃpariśvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti ca /
tatra saṃśayaḥ - kimetāni nāḍyādīni parasparanirapekṣāṇi bhinnāni suṣuptisthānānyāhosvitparasparāpekṣayaikaṃ suṣuptisthānamasti /
kiṃ tāvatprāptaṃ bhinnānīti /
kutaḥ - ekārthatvāt /
nahyekārthānīṃ kvacitparasparāpekṣatvaṃ dṛśyate vrīhiyavādīnām /
nāḍyādīnāṃ tvekārthatā suṣuptau dṛśyate - 'nāḍīśu sṛpto bhavati' (chā. 8.6.3) 'purītati śete'

(bṛ. 2.1.19) iti ca tatra tatra saptamīnirdeśasya tulyatvāt /

nanu naivaṃ sati saptamīnirdeśo dṛśyate - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti /

naiṣa doṣaḥ /
tatrāpi saptamyarthasya gamyamānatvāt /
vākyaśeṣo hi tatrāyatanaiṣī jīvaḥ sadupasarpatītyāha - 'anyatrāyatanamalabdhvā prāṇamevopaśrayate' (chā. 6.8.2) iti prāṇaśabdena tatra prakṛtasya sata upādanāt /
āyatanaṃ ca saptamyarthaḥ /
saptamīnirdeśo 'pi tatra vākyaśeṣe dṛśyate - 'sati saṃpadya na viduḥ sati saṃpadyāmahe' (chā. 6.9.2) iti /
sarvatra ca viśeṣavijñānoparamalakṣaṇaṃ suṣuptaṃ na viśiṣyate /
tasmādekārtatvānnāḍyādīnāṃ vikalpena kadācitkiñcitsthānaṃ svāpāyopasarpatīti /
evaṃ prāpte pratipādyate - tadabhāvo nāḍīṣvātni ceti /
tadabhāva iti tasya prakṛtasya svapnadarśanasyābhāvaḥ suṣuptamityarthaḥ /
nāḍīṣvātmani ceti samuccayenaitāni nāḍyādīni svāpāyopaiti na vikalpenetyarthaḥ /
kutaḥ - tacchruteḥ /
tathāhi - sarveṣāmeva nāḍyādīnāṃ tatra tatra suṣuptisthānatvaṃ śrūyate tacca masuccaye saṃgṛhītaṃ bhavati /
vikalpe hyeṣāṃ pakṣe bādhaḥ syāt /

nanvekārthatvādvikalpo nāḍyādīnāṃ vrīhiyavādivatyuktam /

netyucyate /
nahyekavibhaktinirdeśamātreṇaikārthatvaṃ vikalpaścāpatati /
nānārthatvasamuccayayorapyekavibhaktinirdeśadarśanāprāsāde śete paryaṅ ke śeta ityevamādiṣu /
tathehāpi nāḍīṣu purītati brahmaṇi ca svapitītyetadupapadyate samuccayaḥ /
tathāca śrutiḥ - 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti samuccayaṃ nāḍīnāṃ prāṇasya ca suṣuptau śrāvayatyekavākyopādānāt /
prāṇasya ca brahmatvaṃ samadhigatam - 'prāṇastathānugamāt' (bra.sū. 1.1.28) ityatra /
yatrāpi nirapekṣā iva nāḍīḥ suptisthānatvena śrāvayati - 'āsu tadā nāḍīṣu sṛpto bhavati' (chā. 8.6.3) iti /

tatrāpi pradeśāntaraprasiddhasya brahmaṇo 'pratiṣedhānnāḍīdvāreṇaiva brahmaṇyevāvatiṣṭhata iti pratīyate /
nacaivamapi nāḍīṣu saptamī virudhyate /
nāḍīdvārāpi brahmopasarpansṛpta eva nāḍīṣu bhavati /
yo hi gaṅgayā sāgaraṃ gacchati gata eva sa gaṅgāyāṃ bhavati /
apicātra raśmīnāḍīdvārātmakasya brahmalokamārgasya vivakṣitatvānnāḍīstutyarthaṃ sṛptisaṃkīrtanam /
'nāḍīṣu sṛpto bhavati' (chā. 8.6.3) ityuktvā 'taṃ na kaścana pāpmā spṛśati' (chā. 8.6.3) iti bruvannāḍīḥ praśaṃsati /
bravīti ca pāpmasparśābhāve hetum - tejasā nāḍīgatena pittākhyenābhivyāptakaraṇo na bāhyānviṣayānīkṣata ityarthaḥ /
athavā tejaseti brahmaṇa evāyaṃ nirdeśaḥ /
śrutyantare -' brahmaiva teja eva' (bṛ. 4.4.7) iti tejaḥ śabdasya brahmaṇi pratyuktatvāt /
brahmaṇā hi tadā saṃpanno bhavati nāḍīdvāreṇātastaṃ na kaścana pāpmāna spṛśatītyarthaḥ /
brahmasamapattiśca pāpmasparśābhāve hetuḥ samadhigataḥ - 'sarve pāpmāno 'ta nivartante 'pahatapāpmā hyeṣa brahmalokaḥ' (chā.

8.4.2) ityādiśrutibhyaḥ /
evañca sati pradeśāntaraprasiddhena brahmaṇā suṣuptisthānenānugato nāḍīnāṃ samuccayaḥ samadhigato bhavati /
tathā purītato 'pi brahmaprakriyāyāṃ saṃkīrtanāttadanuguṇameva suptisthānatvaṃ vijñāyate - 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti hṛdayākāśe suptisthāne prakṛta idamucyate 'purītati śete' (bṛ. 2.1.19) iti /
purītaditi hṛdayapariveṣṭanamucyate /
tadantarvartinyāpi hṛdayākāśe śayānaḥ śakyate purītati śeta iti vaktum /
prākāraparikṣipte 'pi pure vartamānaḥ prākāre vartata ityucyate /
hṛdayākāśasya ca brahmatvaṃ samadhigatam - 'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra /
tathā nāḍīpurītatsamuccayo 'pi - 'tābhiḥ pratyavasṛtya purītati śete' (bṛ. 2.1.19) ityekavākyopādānādavagamyate /
satprājñayośca prasiddhameva brahmatvam /
evametāsu śrutiṣu trīṇyeva suṣuptisthānāni saṃkīrtitāni nāḍyaḥ purītadbrahma ceti /
tatrāpi dvāramātraṃ nāḍyaḥ purītacca, brahmaiva tvekaṃ suṣupti sthānam /
apica nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavati tatrāsya karaṇāni vartanta iti /
nahyupādhisaṃbandhamantareṇa svata eva jīvasyādhāraḥ kaścitsaṃbhavati, brahmāvyatirekeṇa svamahimapratiṣṭhitatvāt /
brahmādhāratvamapyasya suṣupte naivādhārādheyabhedābhiprāyeṇocyate kathaṃ tarhi tādātmyābhiprāyeṇa /
yata āha - 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti /
svaśabdenātmābhilapyate, svarūpamāpannaḥ supto bhavatītyarthaḥ /
apica na kadācijjīvasya brahmaṇā saṃpattirnāsti svarūpasyānapāyitvāt /
svapnajāgaritayostūpādhisaṃparkavaśātpararūpāpattimivāpekṣya tadupaśamātsuṣupteḥ svarūpāpattirvakṣyate /
ataśca suptāvasthāyāṃ kadācitsatāṃ saṃpadyate kadācinna saṃpadyata ityayuktam /
apica sthānavikalpābhyupagame 'pi viśeṣavijñānopalakṣaṇaṃ tāvatsuṣuptaṃ na kvacidviśiṣyate /
tatra sati saṃpannastāvattadekatvānna vijānatīti yuktam /
'ttakena kaṃ vijānīyāt /
' (bṛ. 2.4.14) iti śruteḥ /
nāḍīṣu puratīti ca śayānasya na kiñcidavijñāne kāraṇaṃ śakyaṃ vijñātuṃ, bhedaviṣayatvāt 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' (bṛ. 4.3.31) iti śruteḥ /

nanu bhedaviṣayasyāpyatidūrādikāraṇamavijñāne syāt /

bāḍham /
evaṃ syādyadi jīvaḥ svataḥparicchinno 'bhyupagamyate, yathā viṣṇumitraḥ pravāsī svagṛhaṃ na paśyati /
natu jīvasyopādhivyatirekeṇa paricchedo vidyate /
upādhigatamevātidūrādikāraṇamavijñāna iti yadyucyeta tathāpyupādherupaśāntatvātsatyeva saṃpanno na vijānatīti yuktam /
naca vayamiha tulyavannāḍyādisamuccayaṃ pratipādayāmaḥ /
nahi nāḍyaḥ suptisthānaṃ purītadvetyanena vijñānena kiñcitprayojanamasti /
nahyetadvijñānapratibaddhaṃ kiñcitphalaṃ śrūyate /
nāpyetadvijñānaṃ phalavataḥ kasyacidaṅgamupadiśyate /
brahma tvanapāyi suptisthānamityetatpratipādayāmaḥ /
tena tu vijñānena prayojanamasti jīvasya brahmātmatvāvadhāraṇaṃ svapnajāgaritavyavahāravimuktatvāvadhāraṇaṃ ca /
tasmādātmaiva suptisthānam /

____________________________________________________________________________________________

ataḥ prabodho 'smāt | BBs_3,2.8 |

yasmāccātmaiva suptisthānamata eva ca kāraṇānnityavadevāsmādātmanaḥ prabodhaḥ svāpādhikāre śiṣyate - 'kuta etadāgāt' (bṛ. 2.1.16) ityasya praśnasya prativacanāvasare 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevaitasmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) ityādinā /
'sata āgamya na viduḥ sata āgacchāmahe' (chā. 6.10.2) iti ca /
vikalpyamāneṣu tu suṣuptisthāneṣu kadācinnāḍībhyaḥ pratibudhyate kadācitpurītataḥ kadācidātmana ityaśāsiṣyat /
tasmādapyātmaiva suptisthānamiti // 8 //



3 karmānusmṛtiśabdavidhyadhikaraṇam / sū. 9

____________________________________________________________________________________________

sa eva tu karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 |

tasyāḥ punaḥ satsaṃpatteḥ pratibudhyamānaḥ kiṃ ya eva satasaṃpannaḥ sa eva pratibudhyata uta sa vānyo veti cintyate /
tatra prāptaṃ tāvadaniyama iti /
kutaḥ - yadā hi jalarāśau kaścijjalabinduḥ prakṣipyate jalarāśireva sa tadā bhavati punaruddharaṇe ca sa eva jalabindurbhavatīti duḥsaṃpādam /
tadvatsuptaḥ pareṇaikatmāpannaḥ saṃprasīdatatīti na sa eva punarutthātumarhati /
tasmātsa eveśvaro vānyo vā jīvaḥ pratibudhyata ityevaṃ prāpta idamāha - sa eva tu jīvaḥ luptaḥ svāsthyaṃ gataḥ punaruttiṣṭhati nānyaḥ /
kasmāt /
karmānusmṛtiśabdavidhibhyaḥ /
vibhajya hetuṃ darśayiṣyāmi /
karmaśeṣānuṣṭhānadarśanāttāvatsa evotthātumarhati nānyaḥ /
tathāhi - pūrvedyuranuṣṭhitasya karmaṇo 'paredyuḥ śeṣamanutiṣṭhandṛśyate /
nacānyena sāmikṛtasya karmaṇo 'nyaḥ śeṣakriyāyāṃ pravarititumarhati /
atiprasaṅgāt /
tasmādeka eva pūrvedyuraparedyuścaikasya karmaṇaḥ karteti gamyate /
itaśca sa evottiṣṭhati yatkāraṇamatīte 'hanyahamado 'drākṣamiti pūrvānubhūtasya paścātsmaraṇamanyasyotthāne nopapadyate /
nahyanyadṛṣṭamanyo 'nusmartumarhati /
so 'hamasmīti cātmānusmaraṇamātmāntarotthāne nāvakalpate /
śabdebhyaśca tasyaivotthānamavagamyate /
tathāhi - 'punaḥ pratinyāyaṃ pratiyonyādravati buddhāntāyaiva' (bṛ. 4.3.16) 'sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' (chā. 8.3.2) 'ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadābhavanti'

(chā. 6.9.3) ityevamādayaḥ śabdāḥ svāpaprabodhādhikāre paṭhitā nātmāntarotthāne sāmañjasyamīyuḥ /
karmavidyāvidhibhyaścaivamevāvagamyate /
anyathā hi karmavidyāvidhayo 'narthakāḥ syuḥ /
anyotthānapakṣe hi suptamātro mucyata ityāpadyeta /
evaṃ cetsyādvada kiṃ kālāntaraphalena karmaṇā vidyayā vā kṛtaṃ syāt /
apicānyotthānapakṣe yadi tāvaccharīrāntare vyavaharaṇamāṇo jīva uttiṣṭhettatratyavyavahāralopaprasaṅgaḥ syāt /
atha tatra supta uttiṣṭhetkalpanānarthakyaṃ syāt /
yohi yasmiñśarīre suptaḥ sa tasminnotiṣṭhatyanyasmiñśarīre supto 'nyasminnuttiṣṭhatīti ko 'syāṃ kalpanāyāṃ lābhaḥ syāt /
atha mukta uttiṣṭhedantavānmokṣa āpadyeta /
nivṛttāvidyasya ca punarutthānamupapannam /
eteneśvarasyotthānaṃ pratyuktam /
nityanivṛttāvidyatvāt /
akṛtābhyāgamakṛtavipraṇāśau ca durnivāravanyotthānapakṣe syātām /
tasmātsa evottiṣṭhati nānya iti /
yatpunaruktaṃ yathā jalarāśau prakṣipto jalabindurnoddhartuṃ śakyata evaṃ sati saṃpanno jīvo notpatpatitumarhatīti, tatparihriyate /
yuktaṃ tatra vivekakāraṇābhāvājjalabindoranuddharaṇam /
iha tu vidyate vivekakāraṇaṃ karma cāvidyā ceti vaiṣamyam /
dṛśyate ca durvivecayorapyasmajjātīyaiḥ kṣīrodakayoḥ saṃsṛṣṭayorhaṃsena vivecanam /
apica na jīvo nāma kaścitparasmādanyo vidyate yo jalabinduriva jalarāśeḥ sato vivicyeta /
sadeva tūpādhisaṃparkājjīva ityasakṛtprapañcitam /
evaṃ sati yāvadekopādhigatā bandhānuvṛttistāvadekajīvavyavahāraḥ /
upādhyantaragatāyāṃ tu bandhānuvṛttau jīvāncataravyavahāraḥ /
sa evāyamupādhiḥ svāpaprabodhayorbījāṅ kuranyāyenetyataḥ sa eva jīvaḥ pratibudhyata iti yuktam // 9 //



4 mugdher'dhasaṃpattyadhikaraṇam / sū. 10

____________________________________________________________________________________________

mugdher'dhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 |

asti mugdho nāma yaṃ mūrchita iti laukikāḥ kathayanti /
satu kimavastha iti parīkṣāyāmucyate /
tisrastāvadavasthāḥ śarīrasthasya jīvasya prasiddhā jāgaritaṃ svapnaḥ suṣuptiriti /
caturthī śarīrādapasṛptiḥ /
natu pañcamīkācidavasthā jīvasya śrutau smṛtau vā prasiddhāsti /
tasmāccatasṛṇāmevāvasthānāmanyatamāvasthā mūrchetyevaṃ prāpte brūmaḥ- na tāvanmugdho jāgaritāvastho bhavitumarhati /
nahyayamindriyairviṣayānīkṣate /
syādetat /
iṣukāranyāyena mugdho bhaviṣyati /
yatheṣukāro jāgradapīṣvāsaktamanastayā nānyānviṣayānīkṣata evaṃ mugdho musalasaṃpātādijanitaduḥkhānubhavavyagramanastayā jāgradapi nānyānviṣayānīkṣata iti /

na /
acetayamānatvāt /
iṣukāro hi vyāpṛtamanā bravītīṣumevāhametāvantaṃ kālamupalabhamāno 'bhūvamiti /
mugdhastu labdhasaṃjño bravītyandhe tamasyahametāvantaṃ kālaṃ prakṣipto 'bhūvaṃ na kiñcinmayā cetitamiti /
jāgrataścaikaviṣayaviṣaktacetaso 'pi deho vidhriyate /
mugdhasya tu deho dharaṇyāṃ patati /
tasmānna jāgarti nāpi svapnānpaśyati niḥsaṃjñakatvāt /
nāpi mṛtaḥ prāṇoṣmaṇorbhāvāt /
mugdhe hi jantau mṛto 'yaṃ syānna vā mṛta iti saṃśayānā ūṣmāsti nāstīti hṛdayadeśamālabhante niścayārthaṃ prāṇo 'sti nāstīti ca nāsikādeśam /
yadi prāṇoṣmaṇorastitvaṃ nāvagacchanti tato mṛto 'yamityadhyavasāya dahanāyāraṇyaṃ nayanti /
atha tu prāṇamūṣmāṇaṃ vā pratipadyante tato nāyaṃ mṛta ityadhyavasāya saṃjñālābhāya bhiṣajyanti /
punarutthānācca na diṣṭaṃ gataḥ /
nahi yamarāṣṭrātpratyāgacchati /
astu tarhi suṣupto niḥsaṃjñatvādamṛtatvācca /
na /
vailakṣaṇyāt /
mugdhaḥ kadācicciramapi nocchvasiti savepathurasya deho bhavati bhayānakaṃ ca vadanaṃ visphārite netre /
suṣuptastu prasannavadanastulyakālaṃ punaḥ punarucchvasiti nimīlite asya netre bhavataḥ /
nacāsya deho vepate /
pāṇipeṣaṇamātreṇa ca suṣuptamutthāpayanti natu mugdhaṃ mudgaraghātenāpi /
nimittabhedaśca bhavati mohasvāpayoḥ /
musalasaṃpātādinimittatvānmohasya, śramādinimittatvācca svāpasya /
naca loke 'sti prasiddhirmugdhaḥ supta iti /
pariśeṣādardhasaṃpattirmugdhatetyavagacchāmaḥ /
nīḥsaṃjñatvātsaṃpanna itarasmādvailakṣaṇyādasaṃpanna iti /
kathaṃ punarardhasaṃpattirmugdhateti śakyate vaktum /
yāvatā suptaṃ prati tāvaduktaṃ śrutyā - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'atra steno 'steno bhavati' (bṛ. 4.3.22) 'naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṃ na dṛṣkṛtam' (chā. 8.4.1) ityādi /
jīve hi sukṛtaduṣkṛtayoḥ prāptiḥ sukhitvaduḥkhitvapratyayotpādanena bhavati /
naca sukhitvapratyayo duḥkhitvapratyayo vā suṣupte vidyate, mugdhe 'pi tau pratyayau naiva vidyete /
tasmādupādhyupaśamātsuṣuptavanmugdhe 'pi katsnasaṃpattireva bhavitumarhati nārdhasaṃpattiriti /

atrocyate - na brūmo mugdher'dhasaṃpattirjīvasya brahmaṇā bhavatīti /
kiṃ tarhyardhena suṣuptapakṣasya bhavati mugdhatvamardhenāvasthāntarapakṣasyeti brūmaḥ /
darśite ca mohasya svāpena sāmyavaiṣamye /
dvāraṃ caitanmaraṇasya /
yadāsya sāvaśeṣaṃ karma bhavati tadā vāṅmanase pratyāgacchataḥ /
yadā tu niravaśeṣaṃ karma bhavati tadā prāṇoṣmāṇāvapagacchataḥ /
tasmādardhasaṃpattiṃ brahmavida icchanti /
yattūktaṃ na pañcamī kācidavasthā prasiddhāstīti /

naiṣa doṣaḥ /
kadācitkīyamavastheti na prasiddhā syāt /
prasiddhā caiṣā lokāyurvedayoḥ /
ardhasaṃpattyabhyupagamācca na pañcamī gaṇyata ityanavadyam // 10 //



5 ubhayaliṅgādhikaraṇam / sū. 11-21

____________________________________________________________________________________________

na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 |

yena brahmaṇā suṣuptyādiṣu jīva upādhyupaśamātsaṃpadyate tasyedānīṃ svarūpaṃ śrutivaśena nirdhāryate /
santyubhayaliṅgāḥ śrutayo brahmaviṣayāḥ 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chā. 3.14.2) ityelamādāyāḥ saviśeṣaliṅgāḥ /
'asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) ityevamādyāśca nirviśeṣaliṅgāḥ /
kimāsu śrutiṣūbhayaliṅgaṃ brahmapratipattavyamutānyataraliṅgam /
yadāpyanyataraliṅgaṃ tadāpi kiṃ saviśeṣamuta nirviśeṣamiti mīmāṃsyate /
tatrobhayaliṅgaśrutyanugrahādubhayaliṅgameva brahmetyevaṃ prāpte brūmaḥ - na tāvatsvata eva parasya brahmaṇa ubhayaliṅgatvamupapadyate /

nahyekaṃ vastu svata eva rūpādiviśeṣopetaṃ tadviparītaṃ cetyādhārayituṃ śakyaṃ virodhāt /
astu tarhi sthānataḥ pṛthivyādyupādhiyogāditi /
tadapi nopapadyate /
nahyupādhiyogādapyanyādṛśasya vastuno 'nyādṛśaḥ svabhāvaḥ saṃbhavati /
nahi svacchaḥ sansphaṭiko 'laktakādyupādhiyogādasvaccho bhavati bhramamātratvādasvacchatābhiniveśasya /
upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
ataścānyataraliṅgaparigrahe 'pi samastaviśeṣarahitaṃ nirvikalpameva brahma pratipattavyaṃ na tadviparītam /
sarvatra hi brahmasvarūpapratipādanapareṣu vākyeṣu 'aśabdamasparśamarūpamavyayam' (ka. 3.15 /
muktiko. 2.72) ityevamādiṣvapāstasamastaviśeṣameva brahmopadiśyate // 11 //



----------------------

FN: sthānaṃ upādhistadyogāt /

____________________________________________________________________________________________

na bhedād iti cen na pratyekamatadvacanāt | BBs_3,2.12 |

athāpi syādyaduktaṃ nirvikalpamekaliṅgameva brahma nāsya svataḥ sthānato vobhayaliṅgatvamastīti /
tannopapadyate /
kasmāt /
bhedāt /
bhinnā hi pratividyaṃ brahmaṇa ākārā upadiśyante /
catuṣpādbrahma ṣoḍaśakalaṃ brahma vāmanītvādilakṣaṇaṃ brahma trailokyaśarīravaiśvānaraśabdoditaṃ brahmetyevañjātīyakāḥ /
tasmātsaviśeṣatvamapi brahmaṇo 'bhyupagantavyam /

nanūktaṃ nobhayaliṅgatvaṃ brahmaṇaḥ saṃbhavatīti /
ayamapyavirodhaḥ /
upādhikṛtatvādākārabhedasya /
anyathā hi nirviṣayameva bhedaśāstraṃ prasajyeteti cet /

neti brūmaḥ /
kasmāt /
pratyekamatadvacanāt /
pratyupādhibhedaṃ hyabhedameva brahmaṇaḥ śrāvayati śāstram - 'yaścāyamasyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śārīrastejomayo 'mṛtamayaḥ puruṣo 'yameva sa yo 'yamātmā' (bṛ. 2.5.1) ityādi /
ataśca na bhinnākārayogo brahmaṇaḥ śāstrīya iti śakyate vaktum /
bhedasyopāsanārthatvādabhede tātparyāt /

____________________________________________________________________________________________

api caivam eke | BBs_3,2.13 |

apicaivaṃ bhedadarsananindāpūrvakamabhedadarśanamevaike śākhinaḥ samāmananti - 'manasaivedamāptavyaṃ neha nānāsti kiñcana /
mṛtyoḥ sa mṛtyupamāpnoti ya iha nāneva paśyati' (ka. 4.11) iti /
tathānyepi 'bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ trividhaṃ brahma me tat' (śve. 1.12) iti samastasya bhogyabhoktṛniyantṛlakṣaṇasya prapañcasya brahmaikasvabhāvatāmadhīyate // 13 //



kathaṃ punarākāravadupadeśinīṣvanākāropadeśinīṣu ca brahmaviṣayāsu śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamti /
ata uttaraṃ paṭhati -

____________________________________________________________________________________________

arūpavadeva hi tatpradhānatvāt | BBs_3,2.14 |

rūpādyākārarahitameva brahmāvadhārayitavyaṃ na rūpādimat /
kasmāt /
tatpradhānatvāt /
''asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) 'aśabdamasparśamarūpamavyayam' (kaṭha. 3.15 /
mukti. 2.72) 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ'' (muṇḍa. 2.1.2), 'tadetadbrahmāpūrvamanaparamanantaramabrahmamayamātmā brahagma sarvānabhūḥ' (bṛ. 2.5.19) ityevamādīni vākyāni niṣprapañcabrahmātmatattvapradhānāni narthāntarapradhānānītyetatpratiṣṭhāpitaṃ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /

tasmādevañjātīyakeṣu vākyeṣu yathāśrutaṃ nirākārameva brahmāvadhārayitavyam /
itarāṇi tvākārapavadbrahmaviṣayāṇi vākyāni na tatpradhānāni /
upāsanāvidhipradhānāni hi tāni teṣvasati virodhe yathāśrutamāśrayitavyam /
sati tu virodhe tatpradhānānyatatpradhānebhyo balīyāṃsi bhavantīti /
eṣa vinigamanāyāṃ hetuḥ /
yenobhayīṣvapi śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamiti // 14 //



kā tarhyākāravadviṣayāṇāṃ śrutīnāṃ gatirityata āha -

____________________________________________________________________________________________

prakāśavaccāvaiyarthyāt | BBs_3,2.15 |

yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyāvatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tadbhāvamiva pratipadyate /
evaṃ brahmāpi pṛthivyādyupādhisaṃbandhāttadākāratāmiva pratipadyate tadālambano brahmaṇa ākāraviśeṣopadeśa upāsanārtho na virudhyate /
evamavaiyarthyamākāravadbrahmaviṣayāṇāmapi vākyānāṃ bhaviṣyati /
nahi vedavākyānāṃ kasyacidarthavattvaṃ kasyacidanarthavattvamiti yuktaṃ pratipattuṃ pramāṇatvāviśeṣāt /

nanvevamapi yatpurastātpratijñātaṃ nopādhiyogādapyubhayaliṅgatvaṃ brahmaṇo 'stīti tadvirudhyate /

neti brūmaḥ /
upādhinimittasya vastudharmatvānupapacatteḥ /
upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
satyāmeva ca naisargikyāmavidyāyāṃ lokavedavyavahārāvatāra iti tatra tatrāvocāma // 15 //



____________________________________________________________________________________________

āha ca tanmātram | BBs_3,2.16 |

āha ca śrutiścaitanyamātraṃ vilakṣaṇarūpāntararahitaṃ nirviśeṣaṃ brahma - 'sa yathā saindhavaghano 'ntaro 'bāhyaḥ kṛtsno rasaghana evaivaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13) iti /
etaduktaṃ bhavati - nāsyātmano 'ntarbahirvā caitanyādanyadrūpamasti lavaṇarasa eva nirantaro bhavati na rasāntaraṃ tathaiveti // 16 //



----------------------

FN: saindhavaghano lohapiṇḍaḥ /

____________________________________________________________________________________________

darśayati cātho api smaryate | BBs_3,2.17 |

darśayati ca śrutiḥ pararūpapratiṣedhenaiva brahma nirviśeṣatvāt- 'athāta ādeśo neti neti' (bṛ. 2.3.6) iti, 'anyadeva tadviditādatho aviditādadhi (ke. 1.3) 'yato vāco nivartante aprāpya manasā saha' (tai. 2.4.1) ityevamādyā /
bāṣkalinā ca bādhvaḥpṛṣṭaḥ sannavacanenaiva brahma provāceti śrūyate - 'sa hovācādhīhi bho iti sa tūṣṇīṃ babhūva taṃ ha dvitīye vā tṛtīye vā vacana uvāca brūmaḥ khalu tvaṃ tu na vijānāsi /
upaśānto 'yamātmā' iti /
tathā smṛtiṣvapi parapratiṣedhenaivopadiśyate - 'jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute /
anādimatparaṃ brahma na sattannāsaducyate' (13.12) ityevamādyāsu /
tathā viśvarūpadharo nārāyaṇo nāradamuvāceti smaryate - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
sarvabhūtaguṇairyuktaṃ naivaṃ māṃ jñātumarhasi' iti /

----------------------

FN: adhi anyat /
upaśānto nirastadvaitaḥ /

____________________________________________________________________________________________

ata eva copamā sūryakādivat | BBs_3,2.18 |

yata eva cāyamātmā caitanyarūpo nirviśeṣo vāṅmanasātītaḥ parapratiṣedhopadeśyo 'ta eva cāsyopādhinimittapāramārthikīṃ viśeṣavattābhipretya jalasūryakādivadityupamopādīyate mokṣaśāstreṣu - 'yathā hyajaṃ jyotirātmā vivasvānapo bhinnā bahudhaiko 'nugacchan /
upādhinā kriyate bhedarūpo devaḥ kṣetreṣvevamajoyamātmā' iti /
'eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat' (bra.biṃ 12) ityevamādiṣu // 18 //



atra pratyavasthīyate -

____________________________________________________________________________________________

ambuvadagrahaṇāt tu na tathātvam | BBs_3,2.19 |

na jalasūryakāditulyatvamihopapadyate tadvadagrahaṇāt /
sūryādibhyo hi mūrtebhyaḥ pṛthagbhūtaṃ viprakṛṣṭadeśaṃ mūrtaṃ gṛhyate tatra yuktaḥ sūryādipratibimbodayaḥ /
natvātmā mūrto nacāsmātpṛthagbhūtā viprakṛṣṭadeśāścopādhayaḥ sarvagatatvātsarvānanyatvācca /
tasmādayukto 'yaṃ dṛṣṭānta iti // 19 //



atra pratividhīyate -

____________________________________________________________________________________________

vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam | BBs_3,2.20 |

yukta eva tvayaṃ dṛṣṭānto vivakṣitāṃśasaṃbhavāt /
nahi dṛṣṭāntadārṣṭrāntikayoḥ kvacitkañcidvivakṣitāṃśaṃ mukattvā sarvasārūpyaṃ kenaciddarśayituṃ śakyate /
sarvasārūpye hi dṛṣṭāntadārṣṭrāntikabhāvoccheda eva syāt /
nacedaṃ svamanīṣayā jalasūryakājadidṛṣṭāntapraṇayanam /
śāstrapraṇītasya tvasya prayojanamātramupanyasyate /
kiṃ punaratra vivakṣitaṃ sārūpyamiti /
taducyate - vṛddhihrāsabhāktvamiti /
jalagataṃ hi sūryapratibimbaṃ jalavṛddhau vardhate jalahrāse hrasati jalacalane calati jalabhede bhidyata ityevaṃ jaladharmānuyāyi bhavati natu paramārthataḥ sūryasya tathātvamasti /
evaṃ paramārthato 'vikṛtamekarūpamapi sadbrahma dehādyupādhyantarbhāvādbhajata ivopādidharmānvṛddhirhrāsādīn /
evamubhayordṛṣṭāntadārṣṭrāntikayoḥ sāmañjasyādavirodhaḥ // 20 //



____________________________________________________________________________________________

darśanāc ca | BBs_3,2.21 |

darśayati ca śrutiḥ parasyaiva brahmaṇo dehādiṣūpādhiṣvantaranupraveśam - 'puruścakre dvipadaḥ puruścakre catuśpadaḥ /
puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśat' (bṛ. 2.5.18) iti /
'anena jīvenātmanānupraviśya' (chā. 6.3.2) iti ca /
tasmādyuktametat - 'ata eva caipamā sūryakādivat' (bra.sū. 3.2.18) iti /
tasmānnirvikalpakaikaliṅgameva brahma nobhayaliṅgaṃ viparītaliṅgaṃ ceti siddham /
atra keciddve adhikaraṇe kalpayanti /
prathamaṃ tāvat- kiṃ pratyastamitāśeṣaprapañcamekākāraṃ brahmota prapañcavadanekākāropetamiti /
dvitīyaṃ tu - sthite pratyastamitaprapañcatve kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamiti /
atra vayaṃ vadāmaḥ - sarvathāpyānarthakyamadhikaraṇāntarārambhasyeti /
yadi tāvadanekaliṅgatvaṃ parasyabrahmaṇo nirākartavyamityayaṃ prayāsastatpūrveṇaiva na sthānato 'pi ityanenādhikaraṇena nirākartavyamityayamuttaramadhikaraṇaṃ prakāśavacca etadvyarthameva bhavet /
naca sallakṣaṇameva bhma na bodhalakṣaṇamiti śakyaṃ vaktum /
vijñānaghana evetyādiśrutivaiyarthyaprasaṅgāt /
kathaṃ vā nirastacaitanyaṃ brahma cetanasya jīvasyātmatvenopadiśyeta /
nāpi bodhalakṣaṇameva brahma na sallakṣaṇamiti śakyaṃ vaktum astītyevopalabdhavyaḥ (pha. 6.13)

ityādiśrutivaiyarthyaprasaṅgāt /
kathaṃ vā nirastasattāko bodho 'bhyupagamyeta /
nāpyubhayalakṣaṇameva brahmeti śakyaṃ vaktum /
pūrvābhyupagamavirodhaprasaṅgāt /
sattāvyāvṛttena ca bodhena bodhavyāvṛttayā ca sattayopetaṃ brahma pratijānānasya tadeva pūrvādhikaraṇapratiṣiddhaṃ saprapañcatvaṃ brahmaṇaḥ prasajyeta /

śrutatvādadoṣa iti cet /

na /
ekasyānekasvabhāvatvānupapatteḥ /
atha sattaiva bodho bodha eva ca sattā nānayoḥ parasparavyāvṛttirastīti yadyucyeta tathāpi kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamityevaṃ vikalpo nirālambana eva syāt /
sūtrāṇi tvekādhikaraṇatvenaivāsmābhirnītāni /
apica brahmaviṣayāsu śrutiṣvākāravadanākārapratipādanena vipratipannasvānākāre brahmaṇi parigṛhīte 'vaśyaṃ vaktavyetarāsāṃ śrutīnāṃ gatiḥ /
tādarthyena prakāśavaccetyādīni sūtrāṇyarthavattarāṇi saṃpadyante /

yadyapyāhurākāravādinyo 'pi śrutayaḥ prapañcapravilayamukhenānākārapratipattyarthā eva na pṛthagarthā iti tadapi na samīcīnamiva lakṣyate /
katham /
ye hi paravidyādhikāre kecitprapañcā ucyante yathā - 'yuktā hyasya harayaḥ śatā deśetyaya vai harayo 'yaṃ vai sahasrāṇi bahūni cānantāni ca' (bṛ. 2.5.19) ityevamādayaste bhavanti pravilayārthāḥ 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' (bṛ. 2.5.19) ityupasaṃhārāt /
ye punarupāsanādhikāre prapañcā ucyante yathā 'manomayaḥ prāṇasīro bhārūpaḥ' (chā. 3.14.2) ityevamādayo na teṣāṃ pravilayārthatvaṃ nyāyyam /
'sa kratuṃ kurvīta' (chā. 3.14.1) ityevañjātīyakena prakṛtenaivopāsanavidhinā teṣāṃ saṃbandhāt /
śrutyā caivañjātīyakānāṃ guṇānāmupāsanārthatve 'vakalpyamāne na lakṣaṇayā pravilayārtatvamavakalpate /
sarveṣāṃ ca sādhāraṇe pravilayārthatve sati 'arūpavadeva hi tatpradhānatvāt' (bra. sū. 3.2.14) iti vinigamanakāraṇavacanamanavakāśaṃ syāt /
phalamapyeṣāṃ yathopadeśaṃ kvacidduritakṣayaḥ kvacidaiśvaryaprāptiḥ kvacitkramamuktirityavagamyata evetyataḥ pārthagartyamevopāsanāvākyānāṃ brahmavākyānāṃ ca nyāyyaṃ naikavākyatvam /
kathaṃ caiṣāmekavākyatotprekṣyata iti vaktavyam /

ekaniyogapratīteḥ prayājadarśapūrṇamāsavākyavaditi cet /

na /
brahmavākyeṣu niyogābhāvāt /
vastumātraparyavasāyīni hi brakahmavākyāni na niyogopadeśīnītyetadvistare pratiṣṭhāpitaṃ 'tattu samanvayāt (bra. sū. 1.1.4) ityatra /
kiṃviṣayaścātra niyogo 'bhipreyata iti vaktavyam /
puruṣo hi niyujyamānaḥ kurviti svavyāpāre kasmiṃścinniyujyate /

nanu dvaitaprapañcavilayo na yogaviṣayo bhaviṣyati /
apravilāpite hi dvaitaprapañce brahmatattvāvabodho na bhavatyato brahmatattvāvabodhapratyanīkabhūto dvaitaprapañcaḥ pravilāpyaḥ /
yathā svargāmasya yāgo 'nuṣṭhātavya upadiśyata evamapavargakāmasya prapañcapravilayaḥ /
yathāca tamasi vyavasthitaṃ ghaṭāditattvamavabubhutsamānena tatpratyanīkabhūtaṃ tamaḥ pravilāpyata evaṃ brahmatattavamavabubhutsamānena tatpratyanīkabhūtaḥ prapañcaḥ pravilāpayitavyaḥ /
brahmasvabhāvo hi prapañco na prapañcasvabhāvaṃ brahma, tena nāmarūpaprapañcapravilāpanena brahmatattvāvabodho bhavatīti /

atra vayaṃ pṛcchāmaḥ - ko 'yaṃ prapañcapravilayo nāma /
kimagnipratāpasaṃparkādghṛtakāṭhinyapravilaya iva ppapañcapravilayaḥ kartavya āhosvidekasmiṃścandre timirakṛtānekacandraprapañcavadavidyākṛto brahmaṇi nāmarūpaprapañco vidyayā pravilāpitavya iti /
tatra tāvadvidyāmano 'yaṃ prapañco dehādilakṣaṇa ādhyatmiko bāhyaśca pṛthivyādilakṣaṇaḥ pravilāpayitavya ityucyeta sa puruṣamātreṇāśakyaḥ pravilāpayitumiti tatpravilayopadeśo 'śakyaviṣaya eva syāt /
ekena cādimuktena pṛthivyādipravilayaḥ kṛta itīdānīṃ pṛthivyādiśūnyaṃ jagadabhaviṣyat /
athāvidyādhyasto brahmaṇyekasminnayaṃ prapañco vidyayā pravilāpyata iti brūyāt /
tato brahmaivāvidyādhyastaprapañcapratyākhyānenāvedayitavyam ekamevādvitīyaṃ brahma, tatsatyaṃ sa ātmā tatvamasi (chā. 6.8.7) iti tasminnāvedite vidyā svayamevotpadyate tayā cāvidyā bādhyate.

tataścāvidyadhyastaḥ sakalo 'yaṃ nāmarūpaprapañcaḥ svapnaprapañcavatpravilīyate /
anāvedite tu brahmaṇi brahmavijñānaṃ kuru prapañcapravilayaṃ ceti śatakṛtvo 'pyukte, na brahmavijñānaṃ prapañpapravilayo vā jāyate /

nanvāvedite brahmaṇi tadvijñānaviṣayaḥ prapañcavilayaviṣayo vā niyogaḥ syāt /

na /
niṣprapañcabrahmātmatvāvedanenaivobhayasiddheḥ /
rajjusvarūpaprakāśanenaiva hi tatsvarūpavijñānamavidyādhyastasarpādiprapañcapravilayaśca bhavati /
naca kṛtameva punaḥ kriyate /
niyojyoñapi ca prapañcāvasthāyāṃ yo 'vagamyate jīvo nāma sa prapañcasyaiva vā syādbrahmapakṣasyaiva vā /
prathame vikalpe niṣprapañcabrahmatattvapratipādanena pṛthivyādivajjīvasyāpi pravilāpitatvātkasya prapañcavilaye niyoga ucyeta kasya vā niyoganiṣṭhatayā mokṣo 'vāptavya ucyeta /
dvitīye 'pi brahmaivāniyojyasvabhāvaṃ jīvasya svarūpaṃ jīvatvaṃ tvavidyākṛtameveti pratipādite brahmaṇi niyojyābhāvānniyogābhāva eva /
draṣṭavyādiśabdā api paravidyādhikārapaṭhitāstattvābhimukhīkaraṇapradhānā na tatvāvabodhavidhipradhānā bhavanti /
loke 'pīdaṃ paśyedamākārṇayeti caivañjātīyakeṣu nirdeśeṣu praṇidhānamātraṃ kurvityucyate na sākṣājjñānameva kurviti /
jñeyābhimukhasyāpi jñānaṃ kadācijjāyate kadācinna jāyate tasmāttaṃ prati jñānaviṣaya eva darśayitavyo jñāpayitukāmena /
tasmindarśite svayameva yathāviṣayaṃ yathāpramāṇaṃ ca jñānamutpadyate /
naca pramāṇāntareṇānyathāprasiddher'the 'nyathājñānaṃ niyuktasyāpyupapadyate /
yadi punarniyukto 'hamityanyathā jñānaṃ kuryānna tu tajjñānaṃ kiṃ tarhi mānasī sā kriyā /
svayameva cedanyathotpadyeta bhrāntireva syāt /
jñānaṃ tu pramāṇajanyaṃ yathābhūtaviṣayaṃ ca na tanniyogaśatenāpi kārayituṃ śakyate /
naca pratiṣedhenāpi vārayituṃ śakyate /
nahi tatpuruśatantraṃ, vastutantrameva hi tat /
ato 'pi niyogābhāvaḥ /
kiñcānyanniyoganiṣṭhatayaiva paryavasyāmnāye yadabhyupagatamaniyojyabrahmātmatvaṃ jīvasya tadapramāṇakameva syāt /
atha śāstramevāniyojyabrahmātmatvamapyācakṣīta tadavabodhe ca puruṣaṃ niyuñjīta tato brahmaśāstrasyaikasya dvyarthaparatā viruddhārthaparatā ca prasajyetām /
niyogaparatāyāṃ ca śrutahāniraśrutakalpanā karmaphalavanmokṣasyādṛṣṭaphalatvamanityatvaṃ cetyevamādayo doṣā na kenacitparihartuṃ śakyāḥ /
tasmādavagataniṣṭhānyeva brahmavākyāni na niyoganiṣṭhāni /
ataścaikaniyogapratīterekavākyatetyayuktam /
abhyupagamyamāne 'pi ca brahmavākyechu niyogasadbhāve tadekatvaṃ niṣprapañcopadeśeṣu saprapañcopajadeśeṣu cāsiddham /
nahi śabdāntarādibhiḥ pramāṇairniyogabhede 'vagamyamāne sarvatraikā niyoga iti śakyamāśrayitum /
prayājadarśapūrṇamāsavākyechu tvadhikārāṃśenābhedādyuktamekatvam /
natviha saguṇanirguṇacodanāsu kaścidekatvādhikīrāṃso 'sti /
nahi bhārūpatāvādayo guṇāḥ prapañcapravilayopakāriṇaḥ /
nāpi prapañcapravilayo bhārūpatvādiguṇopakārī, parasparavirodhitvāt /
nahi kṛtsnaprapañcapravilāpanaṃ prapañcaikadeśāpekṣaṇaṃ caikasmindharmiṇi yuktaṃ samāveśayitum /
tasmādasmādukta eva vibhāga ākāravadanākāropadeśānāṃ yuktatara iti // 21 //



----------------------

FN: asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā indriyāṇi vā /

taṃ jñānārthinam /

bhinnavākyārthaviṣayaḥ śabdaḥ śabdāntaram /

____________________________________________________________________________________________

6 prakṛtaitāvattvādhikaraṇam / sū. 22-30

prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | BBs_3,2.22 |

'dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ca' (bṛ. 2.3.1) ityupakramya pañcamahābhūtāni dvairāśyena pravibhajyāmabartarasasya ca puruṣaśabdoditasya mahārajanādīni rūpāṇi darśayitvā punaḥ paṭhyate - 'athāta ādeśo neti neti nahyetasmāditi netyanyatparamasti' (bṛ. 2.3.6) iti /
tatra ko 'syapratiṣedhasya viṣaya iti jijñāsāmahe /
nahyatredaṃ taditi viśeṣitaṃ kiñcitpratiṣedhyamupalabhyate /
itiśabdena tvatra pratiṣedhyaṃ kimapi samarthyate neti netītiparatvānnañprayogasya /
itiśabdāśrayaṃ saṃnihitālaṃbana evaṃśabdasamānavṛttiḥ prayujyamāno dṛśyate iti ha smopādhyāyaḥ kathayati ityevamādiṣu /
saṃnihitaṃ cātra prakaraṇasāmarthyādrūpadvayaṃ saprapañcaṃ brahmaṇastacca brahmayasyaite dve rūpe /
tatra naḥ saṃśaya upajāyate - kimayaṃ pratiṣedho rūpe rūpāvaccobhayamapi pratiṣedhatyāhosvidekataram /
yadāpyekataraṃ tadāpi kiṃ brahma pratiṣedhati rūpe pariśiṣṭyāhosvidrūpe pratiṣedhati brahma pariśinaṣṭīti /
tatra prakṛtatvāviśeṣādubhayamapi pratiṣedhatītyāśaṅkāmahe /
dvau caitau pratiṣedhau dvirnetiśabdaprayogāt /
tayorekena saprapañcaṃ brahmaṇo rūpaṃ pratiṣidhyate 'pareṇa rūpavadbrahmeti bhavati matiḥ /
athavā brahmaiva rūpavatpratiṣidhyate taddhi vāṅmanasātītatvādasaṃbhāvyamānasadbhāvaṃ pratiṣedhārham /
natu rūpaprapañcaḥ pratyakṣādigocaratvātpratiṣedhārhaḥ /
abhyāsastvādarārtha iti /
evaṃ prāpte brūmaḥ /
- na tāvadubhayapratiṣedha upapadyate śūnyavādaprasaṅgāt /
kiñciddhi paramārthamālambyārthaḥ pratiṣidhyate yathā rajjvādiṣu sarpādayaḥ /
tacca pariśiṣyamāṇe kasmiṃścidbhāve 'vakalpate /
ubhayapratiṣedhe tu ko 'nyo bhāvaḥ pariśeṣyāt /
apariśiṣyamāṇe cānyasminya itaraḥ pratiṣeddhumārabhyate pratiṣeddhumaśakyatvāttasyaiva paramārthatvāpatteḥ pratiṣedhānupapattiḥ /
nāpi brahmapratiṣedha upapadyate ''brahma te bravāṇi' (bṛ. 2.1.1) ityādyupakramavirodhāt /
'asanneva sa bhavati /
asadbrahmeti veda cet' (taitti. 2.6.1) ityādinindāvirodhāt /
'astītyevopalabdhavyaḥ' (kaṭha. 6.13) ityavadhāraṇavirodhāt /
sarvavedāntavyākopaprasaṅgācca /

vāṅmanasātītatvamapi brahmaṇo nābhāvābhiprāyeṇābhidhīyate /
nahi mahatā parikarabandhena 'brahmavidāpnoti param' (tai. 2.1.1), 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevamādinā vedānteṣu brahmapratipādya tasyaiva punarabhāvo 'bhilapyeta /
prakṣālanāddhi paṅ kasya dūrādasparśaṃ varam iti hi nyāyaḥ /
pratipādanaprakriyā tveṣā 'yato vāco nivartante /
aprāpya manasā saha' (tai. 2.4.1) iti /
etaduktaṃ bhavati - vāṅmanasātītamaviṣayāntaḥpāti pratyagātmabhūtaṃ nityaśuddhabuddhamuktasvabhāvaṃ brahmeti /
tasmādbrahmaṇo rūpaprapañcaṃ pratiṣedhati pariśinaṣṭi brahmetyabhyupagantavyam /
tadetaducyate prakṛtaitāvattvaṃ hi pratiṣedhatīti /
prakṛtaṃ yadetāvadiyattāparicchinnaṃ mūrtāmūrtalakṣaṇaṃ brahmaṇo rūpaṃ tadeṣa śabdaḥ pratiṣedhati /
taddhi prakṛtaṃ prapañcitaṃ ca pūrvasminagranthe 'dhidaivatamadhyātmaṃ ca tajjanitameva ca vāsanālabkṣaṇamaparaṃ rūpamamūrtarasabhūtaṃ puruṣaśabdoditaṃ liṅgātmavyapāśrayaṃ mahājanādyupamābhirdarśitam /
amūrtarasasya puruṣasya cakṣurgrāhyarūpayogitvānupapatteḥ /
tadetatsaprapañcaṃ brahmaṇo rūpaṃ saṃnihitālambanenetikaraṇena pratiṣedhakaṃ nañaṃ pratyupanīyata iti gamyate /
brahma tu rūpaviśeṣaṇatvena ṣaṣṭhyā nirdiṣṭaṃ pūrvasmingranthe na svapradhānatvena /
prapañcite ca tadīye rūpadvaye rūpavataḥ svarūpajijñāsāyāmidamupakrāntam 'athāta ādeśo neti neti'' (bṛ. 2.3.6) iti /
tatra kalpitarūpapratyākhyānena brahmaṇaḥ svarūpāvedanamidamiti nirṇīyate /
tadāspadaṃ hīdaṃ samastaṃ kāryaṃ neti netīti pratiṣiddham /
yuktaṃ ca kāryasya vācārambhaṇasabdhādibhyo 'sattvamiti neti netīti pratiṣedhanaṃ na tu brahmaṇaḥ /
karvakalpanāmūlatvāt /
nacātreyamāśaṅkā kartavyā - kathaṃ hi śāstraṃ svayameva rūpadvayaṃ darśayitvā svayameva punaḥ pratiṣedhati - 'prakṣālanāddhi paṅ kasya dūrādasparśanaṃ varam' iti /
yato nedaṃ śāstraṃ pratipādyatvena brahmaṇo rūpadvayaṃ nirdiśati, lokaprasiddhaṃ tvidaṃ rūpadvayaṃ brahmaṇi kalpitaṃ parāmṛśati pratiṣedhyatvāya śuddhabrahmasvarūpapratipādanāya ceti niravadyam /
dvau caitau pratiṣedhau yathāsaṃkhyanyāyena dve api mūrtāmūrte pratiṣedhataḥ /
yadvā pūrvaḥ pratiṣedho bhūtarāśiṃ pratiṣedhatyuttaro vāsanārāśim /
athavā 'neti neti' (bṛ. 2.3.6) iti vīpseyamitīti yāvatkiñcidutprekṣyate tatsarvaṃ na bhavatītyarthaḥ /
parigaṇitapratiṣedhe hi kriyamāṇe yadi naitadbrahma kimanyadbrahma bhavediti jijñāsā syāt /
vāpsāyāṃ tu satyāṃ samastasya viṣayajātasya pratiṣedhādaviṣayaḥ pratyagātmā brahmeti jijñāsā nivartate /
tasmātprapañcameva brahmaṇi kalpitaṃ pratiṣedhati pariśnaṣṭi brahmeti nirṇayaḥ /
itaścaiṣa eva nirṇayaḥ /
yatastataḥ pratiṣedhādbhūyo bravīti 'anyatparamasti' (bṛ. 2.3.6) iti /
abhāvāvāsane hi pratiṣedhe kriyamāṇe kimanyatparamastīti brūyāt /
tatraiṣākṣarayojanā - neti netīti brahmādiśya tamevādeśaṃ punarnirvakti /
neti netītyasya kor'thaḥ /
nahyetasmādbrahmaṇo vyatiriktamastītyato neti netītyucyate na punaḥ svayameva nāstītyarthaḥ /
tacca darśayatyanyatparamapratiṣiddhaṃ brahmāstīti /
yadā punarevamakṣarāṇi yojyante nahyetasmāditi neti neti /

nahi prapañcapratiṣedharūpādādeśanādanyatparādeśanaṃ brahmaṇo 'stīti /
tadā tato bravīti ca bhūya ityetannāmadheyaviṣayaṃ yojayitavyam /
atha nāmadheyam - 'satyasya satyamiti prāṇa vai satyaṃ teṣāmeṣa satyam' (bṛ. 2.1.20) iti hi bravītiti /
tacca brahmāvasāne pratiṣedhe samañjasaṃ bhavati /
abhāvāvasāne tu pratiṣedhe kiṃ satyasya satyamityucyeta /
tasmādbrahmāvasāno 'yaṃ pratiṣedho nābhāvāvasāna ityadhyavasyāmaḥ // 22 //



----------------------

FN: pṛthivyaptejorūpaṃ bhūtatrayaṃ mūrtaṃ, vāyvākāśarūpaṃ cāmūrtamiti dvirāśitvena /

mahārājanaṃ haridrā /

____________________________________________________________________________________________

tadavyaktamāha hi | BBs_3,2.23 |

yatpratiṣiddhātprapañcajātādanyatparaṃ brahma tadasti cetkasmānna gṛhyata iti /
ucyate - tadavyaktamanindriyagrāhyaṃ sarvadṛśyasākṣitvāt /
āha hyevaṃ śrutiḥ 'na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā' (muṇḍa. 3.1.8) 'sa eṣa neti netyātmāgṛhyo nahi gṛhyate' (bṛ. 3.9.23) yattadadreśyamagrāhyam (muṇḍa. 1.1.6) 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane' (tai. 2.7.1) ityādyā /
smṛtirapi - 'avyakto 'yamacintyo 'yamavikāryo 'yamucyate' (bha. gī. 2.25) ityādyā // 23 //



____________________________________________________________________________________________

api ca saṃrādhane pratyakṣānumānābhyām | BBs_3,2.24 |

apicainamātmānaṃ nirastasamastaprapañcamavyaktaṃ saṃrādhanakāle paśyanti yoginaḥ /
saṃrādhanaṃ ca bhaktidhyānapraṇidhānādyanuṣṭhānam /
kathaṃ punaravagamyate saṃrādhanakāle paśyantīti /
pratyakṣānumānābhyāṃ śrutismṛtibhyāmityarthaḥ /
tathāhi śrutiḥ - 'parāñci khāni vyatṛṇatsvayaṃ bhūtasmātparāṅpaśyati nāntarātman /
kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan' (ka. 4.1) iti /
'jñānaprasādena viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (mu. 3.1.8) iti caivamādyā /
smṛtirapi - 'yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ saṃyatendriyāḥ /
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam' iti caivamādyā // 24 //

----------------------

FN: svayaṃbhūrīśvaraḥ khānīndriyāṇi parāñci anātmagrāhakāṇi kṛtvā vyatṛmat nāsitavān /
āvṛttacakṣurniruddhendriyaḥ /
vinidrā vitamaskāḥ /
yuñjānaḥ dhyāyinaḥ /
yogalabhya ātmāyogātmā /

____________________________________________________________________________________________


nanu saṃrādhyasaṃrādhakabhāvābhyupagamātparetarātmanoranyatvaṃ syāditi /
netyucyate -


prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | BBs_3,2.25 |

yathā prakāśākāśasavitṛprabhṛtayo 'ṅgulikarakodakaprabhṛtiṣu karmasūpādhibhūteṣu saviśeṣā ivāvabhāsante, naca svābhāvikīmaviśeṣātmatāṃ jahati, evamupādhinimitta evāyamātmabhedaḥ svatatvaikātmyameva /
tathāhi - vedānteṣvabhyāsenāsakṛjjīvaprājñayorabhedaḥ pratipādyate // 25 //



____________________________________________________________________________________________

ato 'nantena tathā hi liṅgam | BBs_3,2.26 |

ataśca svābhāvikatvādabhedasyāvidyākṛtatvācca bhedasya vidyayāvidyāṃ vidhūya jīvaḥ pareṇānantena prājñenātmanekatāṃ gacchati /
tathāhi liṅgam - 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (mu. 3.2.9) 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) ityādi // 26 //



____________________________________________________________________________________________

ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.27 |

tasminneva saṃrādhyasaṃrādhakabhāve matāntaramupanyasyati svamataviśuddhaye /
kvacijjīvaprājñayorbhedo vyapadiśyate 'tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (muṇḍa. 3.1.8) iti dhyātṛdhyātavyatvena draṣṭṛdraṣṭavyatvena ca /
parātparaṃ puruṣamupaiti divyam (mu. 3.2.8) iti gantṛgantavyatvena /
kvacittu tayorevābhedo vyapadiśyate 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) 'eṣa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'eṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.3) iti /
tatraivamubhayavyapadeśe sati yadyabheda evaikāntato gṛhyate bhedavyapadeśo nirālambana eva syāt /
ata ubhayavyapadeśadarśanādahikuṇḍalavadatra tattvaṃ bhavitumarhati /
yathāhirityabhedaḥ kuṇḍalābhogaprāṃśutvādīnīti tu bheda evamihāpīti // 27 //



____________________________________________________________________________________________

prakāśāśrayavadvā tejastvāt | BBs_3,2.28 |

athavā prakāśāśrayavadetatpratipattavyam /
yathā prakāśaḥ savitrastadāśrayaśca savitā nātyantabhinnāvubhayorapi tejastvāviśeṣāt /
atha ca bhedavyapadeśabhājau bhavata evamihāpīti // 28 //



____________________________________________________________________________________________

pūrvavadvā | BBs_3,2.29 |

yathā vā pūrvamupanyastaṃ prakāśādivaccāvaiśeṣyamiti tathaivaitadbhavitumarhati /
tathāhyavidyākṛtatvādbandhasya vidyayā mokṣa upapadyate /
yadi punaḥ paramārthata eva baddhaḥ kaścidātmāhikuṇḍalanyāyena parasyātmanaḥ saṃsthānabhūtaḥ prakāśāśrayanyāyena caikadeśabhūto 'bhyupagamyeta tataḥ pāramārthikasya bandhasya tiraskartumaśakyatvānmokṣaśāstravoyarthyaṃ prasajyeta, nacātrobhāvapi bhedābhedau śrutistulyavadvyapadiśati /
abhedameva hi pratipādyatvena nirdiśati bhedaṃ tu pūrvaprasiddhamevānuvadatyarthāntaravivakṣayā /
tasmātprakāśādivaccāvaiśeṣyamityeṣa eva siddhāntaḥ // 29 //



____________________________________________________________________________________________

pratiṣedhāc ca | BBs_3,2.30 |

ataścaiṣa eva siddhāntaḥ /
yatkāraṇaṃ parasmādātmano 'nyaṃ cetanaṃ pratiṣedhati śāstram - 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityevamādi /
atāta ādeśo neti neti (bṛ. 2.3.6) tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) iti ca brahmavyatiriktaprapañcanirākaraṇādbrahmamātrapariśeṣāccaiva eva siddhānta iti gamyate // 30 //



7 parādhikaraṇam / sū. 31-37

____________________________________________________________________________________________

paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.31 |

yadetannirastasamastaprapañcaṃ brahma nirdharitamasmātparamanyattattvamasti nāstīti śrutivipratipatteḥ saṃśayaḥ /
kāniciddhi vākyānyāpātenaiva pratibhāsamānāni brahmaṇo 'pi paramanyattattvaṃ pratipādayantīva /
teṣāṃ hi parihāramabhidhātumayamupakramaḥ kriyate /
paramato brahmaṇo 'nyattattvaṃ bhavitumarhati /
kutaḥ - setuvyapadeśādunmānavyapadeśātsaṃbandhavyapadeśādbhedavyapadeśācceti /
setuvyapadeśastāvat - 'atha ya ātmā sa seturvidhṛtiḥ' (chā. 8.4.1) ityātmaśabdābhihitasya brahmaṇaḥ setuttavaṃ saṃkīrtayati /
setuśabdaśca hi loke jalasaṃtānavicchedakare mṛddārvādipracaye prasiddhaḥ /
iha tu setuśabda ātmani prayukta iti laukikasetorivātmasetoranyasya vastuno 'stitvaṃ gamayati /
'setuṃ tīrtvā' (chā. 8.4.2) iti ca taratiśabdaprayogāt /
yathā laukikaṃ setuṃ tīrtvā jāṅgalamasetuṃ prāpnotyevamātmānaṃ setuṃ tīrtvānātmānamasetuṃ prāpnotīti gamyate /
unmānavyapadeśaśca bhavati 'tadetadbrahma catuṣpādaṣṭāśaphaṃ ṣoḍaśakalami'ti /
yacca loke unmitametāvadidamiti pariccinnaṃ kārṣāpaṇādi tato 'nyadvastvastīti prasiddham /
tathā brahmaṇo 'pyunmānāttato 'nyena vastunā bhavitavyamiti gamyate /
tathā saṃbandhavyapadeśo 'pi bhavati - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'śārīra ātmā' (tai. 2.3.1) 'prājñenātmanā saṃpariṣvaktaḥ' (bṛ. 4.3.21) iti ca /
mitānāṃ ca mitena saṃndho dṛṣṭo yathā narāṇāṃ nagareṇa /
jīvānāṃ ca brahmaṇā saṃbandhaṃ vyapadiśati suṣuptau /
atastataḥ paramanyadamitamastīti gamyate /
bhedavyapadeśaścaitamevārthaṃ gamayati /
tathāhi - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā.

1.6.6) ityādityādhāramīśvaraṃ vyapadiśyatato bhedenākṣyādhāramīśvaraṃ vyapadiśati - 'atha ya eṣo 'ntikṣiṇi puruṣo dṛśyate' (chā. 1.7.5) iti /
atideśaṃ cāsyāmunā rūpādiṣu karoti - 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpaṃ yāvamuṣya geṣṇau yannāma tannāma' (chā. 1.7.5)

iti /
sāvadhikaṃ ceśvaratvamubhayorvyapadiśati - 'ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chā. 1.6.8) ityekasya /
'ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' (chā. 1.7.6) ityekasya /
yathedaṃ māgadhasya rājyamidaṃ vaidehasyeti // 31 //



----------------------

FN: vātapracuro deśo jāṅgalaḥ /

____________________________________________________________________________________________


evametebhyaḥ setvādivyapadeśebhyo brahmaṇaḥ paramastītyevaṃ prāpte pratipādyate -


sāmānyāt tu | BBs_3,2.32 |

tuśabdena pradarśitāṃ prāptiṃ niruṇaddhi /
na brahmaṇo 'nyatkiñcidbhavitumarhati pramāṇābhāvāt /
nahyanyasyāstitve kiñcitpramāṇamupalabhāmahe /
sarvasya hi janimato vastujātasya janmādi brahmaṇo bhavatīti nirdhāritam /
ananyatvaṃ ca kāraṇātkāryasya /
'naca brahmavyatiriktaṃ kiñcidajaṃ saṃbhavati sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityavadhāraṇāt /
ekavijñānena ca sarvavijñānapratijñānānna brahmavyatiriktavastvastitvamavakalpate /

nu setvādivyapadeśā brahmavyatiriktaṃ tattvaṃ sūcayantītyuktam /

netyucyate /
setuvyapadeśastāvanna brahmaṇo bāhyasya sadbhāvaṃ pratipādayituṃ kṣamate /
seturātmeti hyāha na tataḥ paramastīti /
tatra parasminnasati setutvaṃ nāvakalpata iti paraṃ kimapi kalpyeta /
nacaitannyāyyaṃ /
ajatvādiśrutivirodhāt /
setusāmānyāttu setuśabda ātmani prayukta iti ś liṣyate /
jagatastanmaryādānāṃ ca vidhārakatvaṃ setusāmānyamātmanaḥ /
ataḥ seturiva seturiti prakṛta ātmā stūyate /
setuṃ tīrtvetyapi tarateratikramāsaṃbhavātprāpnotyartha eva vartate /
yathā vyākaraṇaṃ tīrṇa iti prāpta idamucyate nātikrāntastadvat // 32 //



____________________________________________________________________________________________

buddhyarthaḥ pādavat | BBs_3,2.33 |

yadapyuktamunmānavyapadeśādasti paramiti, tatrābhidhīyate - unmānavyapadeśo 'pi na brahmavyatiriktavastvastitvapratipattyarthaḥ /
kimarthastarhi buddhyarthaḥ, upāsanārtha iti yāvat /

catuṣpādaṣṭāśaphaṃ ṣoḍaśakalamityevaṃrūpā buddhiḥ kataṃ nu nāma brahmaṇi sthirā syāditi vikāradvāreṇa brahmaṇa unmānakalpanaiva kriyate /
nahyavikāre 'nante brahmaṇi sarvaiḥ puṃbhiḥ śakyā bujaddhiḥ sthāpayituṃ mandamadhyamottamabuddhitvātpuṃsāmiti /
pādavat /
yathā mana ākāśayoradhyātmamadhidaivataṃ ca brahmapratīkayorāmnātayoścatvāro vāgādayo manaḥsaṃbandhinaḥ pādāḥ kalpyante catvāraścāgnyādaya ākāśasaṃbandhinaḥ ādhyānāya tadvat /
athavā pādavaditi yathā kārṣāpaṇe pādavibhāgo vyavahāraprācuryāya kalpyate /
nahi sakalenaiva kārṣāpaṇena sarvadā sarve janā vyavahartumīśate krayavikraye parimāṇāniyamāttadvadityarthaḥ // 33 //



----------------------

FN: brahmaṇa unmānakalpanaṃ mandadhiyāṃ dhyānavyavahārāya kārṣāpamasya pādavyavahārāt /

____________________________________________________________________________________________

sthānaviśeṣātprakāśādivat | BBs_3,2.34 |

iha sūtre dvayorapi saṃbandhabhedavyadeśayoḥ parihāro vidīyate /
yadapyuktaṃ saṃbandhavyapadeśādbhedavyapadeśācca paramataḥ syāditi tadapyasat /
yata ekasyāpi sthānaviśeṣāpekṣayaitau vyapadeśāvupapadyate /
saṃbandhavyapadeśe tāvadayamarthaḥ /
buddyādyupādhisthānaviśeṣayogādudbhūtasya viśeṣavijñānasyopādyupaśame ya upaśamaḥ sa paramātmanā samabandha ityupādhyapekṣayaivopacaryate na parimititvāpekṣayā /
tathā bhedavyapadeśo 'pi brahmaṇa upādhibhedāpekṣayopacaryate na svarūpabhedāpekṣayā prakāśādivadityupamopādānāt /
yathaikasya prakāśasya sauryasya cāndramasasya vopādhiyogādupajātaviśeṣasyopādhyupaśamātsaṃbandhavyapadeśo bhavatyupādhibhedācca bhedavyapadeśaḥ /
yathāvā sūcīpāśākāśādiṣūpādhyapekṣayaivaitau saṃbandhabhedavyapadeśau bhavatastadvat // 34 //



____________________________________________________________________________________________

upapatteś ca | BBs_3,2.35 |

upapadyate cātredṛśa eva saṃbandho nānyādṛśaḥ 'svamapīto bhavati' (chā. 6.8.1) iti hi svarūpasaṃbandhamenamāmananti svarūpasya cānapāyitvāt /
na naranagaranyāyena saṃbandho ghaṭate /
upādhikṛtasvarūpatirobhāvāttu - 'svamapīto bhavati' (chā. 6.8.1) ityupapadyate /
tathā bhedo 'pi nānyādṛśaḥ saṃbhavati /
bahutaraśrutiprasiddhaikeśvaratvavirodhāt /
tathāca śrutirekasyāpyākāśasya stānakṛtaṃ bhedavyapadeśamupapādayati - 'yo 'yaṃ bahirdhā puruṣādākāśaḥ' (chā. 3.12.8), 'yo 'yamantarhṛdaya ākāśaḥ' (chā. 3.12.9) iti // 35 //



____________________________________________________________________________________________

tathānyapratiṣedhāt | BBs_3,2.36 |

evaṃ setvādivyapadeśānparapakṣahetūnunmathya saṃprati svapakṣaṃ hetvāntareṇopasaṃharati /
tathānyapratiṣedhāpi na brahmaṇaḥ paraṃ vastvantaramastīti gamyate /
tathāhi - sa evādhastāt (chā. 7.25.1), ahamevādhastāt (chā. 7.25.1), ātmaivādhastāt (chā. 7.25.2), sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda (bṛ. 2.4.6), brahmaivedaṃ sarvam ātmaivedaṃ sarvam (chā. 7.25.2), neha nānāsti kiñcana (bṛ. 4.4.1), yasmātparaṃ nāparamasti kiñcit (śve. 3.9), tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) ityevamādivākyāni svaprakaraṇastānyanyārthatvena pariṇetumaśakyāni brahmavyatiriktaṃ vastvantaraṃ vārayanti /
sarvāntaraśruteśca na paramātmano 'nyo 'ntarātmāstītyavadhāryate // 36 //



____________________________________________________________________________________________

anena sarvagatatvamāyāmaśabdādibhyaḥ | BBs_3,2.37 |

anena setvādivyapadeśanirākaraṇenānyapratiṣedhasamāśrayaṇena ca sarvagatatvamapyātmanaḥ siddhaṃ bhavati /
anyathā hi tanna siddyet /
setvādivyapadeśeṣu hi mukhyeṣvaṅgīkriyamāṇeṣu pariccheda ātmanaḥ prasajyeta setvādīnāmevātmakatvāt /

tathānyapratiṣedhe 'pyasati vastu vastvantarādvyāvartata iti pariccheda evātmanaḥ prasajyeta /
sarvagatatvaṃ cāsyāyāmaśabdādibhyo vijñāyate /
āyāmaśabdo vyāptivacanaḥ śabdaḥ 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' (chā. 8.1.3) 'ākāśavatsarvagataśca nityaḥ' 'jyāyāndivaḥ' (chā. 3.14.3) 'jyāyānākāśāt' 'nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ' (bha.gī. 2.24)ityevamādayo hi śrutismṛtinyāyāḥ sarvagatatvamātmano 'vabodhayanti // 37 //



7 phalādhikaraṇam / sū. 38-41

____________________________________________________________________________________________

phalamata upapatteḥ | BBs_3,2.38 |

tasyaiva brahmaṇo vyāvahārikyāmīśitrīśitavyavibhāgāvasthāyāmayamanyaḥ svabhāvo varṇyate /

yadtadiṣṭāniṣṭavyāmiśralakṣaṇaṃ karmaphalaṃ saṃsāragocaraṃ trividhaṃ prasiddhaṃ jantūnāṃ kimetatkarmaṇo bhavatyāhosvidīśvarāditi bhavati vicāraṇā /
tatra tāvatpratipādyate phalamata īśvarādbavitumarhati /
kutaḥ - upapatteḥ /
sa hi sarvādhyakṣaḥ sṛṣṭisthitisaṃhārānvicitrānvidadhaddeśakālaviśeṣābhijñatvātkarmiṇāṃ karmānurūpaṃ phalaṃ saṃpādayatītyupapadyate /
karmaṇāstvanukṣaṇavināśinaḥ kālāntarabhāvi phalaṃ bhavatītyanupapannam /
abhāvāddhāvānutpatteḥ /
syādetat /
karma vinaśyatsvakālameva svānurūpaṃ phalaṃ janayitvā vinaśyati tatphalaṃ kālāntaritaṃ kartrā bhokṣyata iti /
tadapi na pariśudhyati prāgbhoktṛsaṃbandhātphalatvānupapatteḥ /
yatkālaṃ hi yatsukhaṃ duḥkhaṃ vātmanā bhujyate tasyaiva loke phalatvaṃ prasiddham /
nahyasaṃbaddhasyātmanā sukhasya duḥkhasya vā phalatvaṃ pratiyanti laukikāḥ /
athocyate mā bhūtkarmānantaraṃ phalotpādaḥ /
karmakāryādapūrvātphalamutpatsyata iti /
tadapi nopapadyate /
apūrvasyācetanasya kāṣṭhaloṣṭasamasya cetanenāprartitasya pravṛttyanupapatteḥ /
tadastitve ca pramāṇābhāvāt /

arthāpattiḥ pramāṇamiti cet /

na /
īśvarasiddherarthāpattikṣayāt // 38 //



----------------------

FN: iṣṭaṃ svargaḥ, aniṣṭamavīcyādisthānayogyam , vyāmiśraṃ manuṣyabhogyam /

saṃsāro janmamṛtipravāho āśrayo yasya /

____________________________________________________________________________________________

śrutatvāc ca | BBs_3,2.39 |

na kevalamupapattereveśvaraṃ phalahetuṃ kalpayāmaḥ kiṃ tarhi śrutatvādapīśvarameva phalahetuṃ manyāmahe /
tathāca śrutirbhavati - 'sa vā eṣa mahānaja ātmānnādo vasudānaḥ' (bṛ. 4.4.24) ityevañjātīyakā // 39 //



----------------------

FN: annamāsamantātprāṇibhyo dadātītyannādaḥ , vasudāno dhanadātā /

____________________________________________________________________________________________

dharmaṃ jaiminirata eva | BBs_3,2.40 |

jaiministvācāryo dharmaṃ phalasya dātāraṃ manyate /
ata eva hetoḥ śrutarupapatteśca /
śrūyate tāvadayamarthaḥ svargakāmo yajeta ityevamādiṣu vākyeṣu /
tatra ca vidhiśruterviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti gamyate /
anyathā hyananuṣṭhātṛko yāga āpadyeta tatrāsyopadeśavaiyarthyaṃ syāt /

nanvanukṣaṇavināśinaḥ sarmaṇaḥ phalaṃ nopapadyata iti parityakto 'yaṃ pakṣaḥ /

naiṣa doṣaḥ /
śrutiprāmāṇyāt /
śrutiścetpramāṇaṃ yathāyaṃ karmaphalasamabandhaḥ śruta upapadyate tathā kalpayitavyaḥ /
nacānutpādya kimapyapūrvaṃ karma vinaśyatkālāntaritaṃ phalaṃ dātuṃ śaknoti /
ataḥ karmaṇo vā sūkṣmā kāciduttarāvasthā phalasya vā pūrvāvasthāpūrvaṃ nāmāstīti tarkyate /
upapadyate cāyamarthaṃ uktena prakāreṇa /
īśvarastu phalaṃ dadātītyanupapannam /
avicitrasya kāraṇasya vicitrakāryānupapattervaiṣamyanairghṛmyaprasaṅgādanuṣṭhānavaiyartyāpatteśca /
tasmāddharmādeva phalamiti // 40 //



____________________________________________________________________________________________

pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.41 |

bādarāyaṇastvācāryaḥ pūrvoktameveśvaraṃ phalahetuṃ manyate /
kevalākarmaṇo 'pūrvādvā kevalātphalamityayaṃ pakṣastuśabdena vyāvartyate /
karmāpekṣādapūrvāpe 'kṣādvā yathā tathāstvīśvarātphalamiti siddhāntaḥ /
kutaḥ - hetuvyapadeśāt /
darmādharmayorapi hi kārayitṛtveneśvaro heturvyapadiśyate phalasya ca dātṛtvena 'eṣa hyeṣa sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣate /
eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' iti /
smaryate cāyamartho bhagavadgītāsu - 'yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
tasya tasyācalāṃ śradjhadhāṃ tāmeva vidadhāmyaham //
sa tayā śraddhayā yuktastasyārādhanamīhate /
labhate ca tataḥ kāmānmayaiva vihitānhitān' (7.21) iti /
sarvavedānteṣu ceśvarahetukā eva sṛṣṭayo vyapadiśyante /
tadeva ceśvarasya phalahetutvaṃ yatsvakarmānurūpāḥ prajāḥ sṛjatīti /
vicitrakāryānupapattyādayo 'pi doṣāḥ kṛtaprayatnāpekṣatvādīśvarasya na prasajyante // 41 //



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpādakṛtau śrīmacchārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya dvitīyaḥ pādaḥ // 2 //



____________________________________________________________________________________________ ____________________________________________________________________________________________


tṛtīyādhyāye tṛtīyaḥ pādaḥ /

[atra parāparabrahmavidyāguṇopasaṃhāravivaraṇam]

1 sarvavedāntapratyayādhikaraṇam / sū. 1-4

sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 |

vyākhyātaṃ vijñeyasya brahmaṇastattvam /
idānīṃ tu prativedāntaṃ vijñānāni bhidyante na veti vicāryate /

nanu vijñeyaṃ brahma pūrvāparādibhedarahitamekarasaṃ saindhavaghanavadavadhāritaṃ tatra kuto vijñānabhedābhedacintāvatāraḥ /
nahi karmabahutvavadbrahmabahutvamapi vedānteṣu pratipipādayiṣitamiti śakyaṃ vaktum /
brahmaṇa ekavākyatvādekarūpatvācca /
nacaikūpe brahmaṇyanetarūpāṇi vijñānāni saṃbhavanti /
nahyanyathārtho 'nyathā jñānamityabhrāntaṃ bhavati /
yadi punarekasminbrahmaṇi bahūni vijñānāni vedāntāntareṣu pratipipādayiṣitāni teṣāmekamabhrāntaṃ bhrāntānītarāṇītyanāśvāsaprasaṅgo vedānteṣu /
tasmānna tāvatprativedāntaṃ brahmavijñānabheda āśaṅkituṃ śakyate /
nāpyasya codanādyaviśeṣādabheda ucyate /
brahmavijñānasyācodanālakṣaṇatvāt /
avidhipradhānairhi vastuparyavasāyibhirbrahmavākyairbrahmavijñānaṃ janyata ityavocadācāryaḥ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /

tatkathamimāṃ bhedābhedacintāmārabhata iti /

taducyate - saguṇabrahmaviṣayā prāṇādiviṣayā ceyaṃ vijñānabhedābhedacntetyadoṣaḥ /
atra hi karmavadupāsanānāṃ bhedābhedau saṃbhavataḥ karmavadeva copāsanāni dṛṣṭaphalāni cocyante /
kramamuktiphalāni ca kānicitsamyagjñānotpattidvāreṇa /
teṣveṣā cintā saṃbhavati /
kiṃ prativedāntaṃ vijñānabheda āhosvinneti /
tatra pūrvapakṣahetavastāvadupanyasyante /
nāmnāstāvadbhedapratipattihetutvaṃ prasiddhaṃ jyotirādiṣu /
asti cātra vedāntāntaravihiteṣu vijñāneṣvanyadanyannāma taittirīyakaṃ vājasaneyakaṃ kauthumakaṃ śāṭyāyanakamityevamādi /
tathā rūpabhedo 'pi karmabhedasya pratipādakaḥ prasiddho 'vaiśvadevyāmikṣā vājibhyo vājina' mityevamādiṣu /
asti cātra rūpabhedaḥ /
tadyathā - kecicchākhinaḥ pañcāgnividyāyāṃ ṣaṣṭhamaparamagnimāmananyatpare punaḥ pañcaiva paṭhanti /
tathā prāṇasaṃvādādiṣu kecidūnānvāgādīnāmananti kecidadhikān /
tathā dharmaviśeṣo 'pi karmabhedasya pratipādaka āśaṅkitaḥ kārīryādiṣu /
asti cātra dharmaviśeṣaḥ /
yathātharvaṇikānāṃ śirovratamiti /
evaṃ punaruktyādayo 'pi bhedahetavo yathāsaṃbhavaṃ vedāntāntareṣu yojayitavyāḥ /
tasmātprativedāntaṃ vijñānabheda iti /
evaṃ prāpte brūmaḥ - sarvavedāntapratyayāni vijñānāni tasmiṃstasminvedānte tāni tānyeva bhavitumarhanti /
kutaḥ - cedanādyaviśeṣāt /
ādigrahaṇena śākhāntarādhikaraṇasiddhāntasūtroditā abhedahetava ihākṛṣyante /
saṃyogarūpacodanākhyāviśeṣādityarthaḥ /
yathaikasminnagnihotre śākhābhede 'pi puruṣaprayatnastādṛśa eva codyate juhuyāditi /
evam 'yo ha vai jyoṣṭhaṃ ca śreṣṭhaṃ ca veda' (bṛ.6.1.1, chā. 5.1.1) iti vājasaneyināṃ chandogānāṃ ca tādṛśyeva codanā /
prayojanasaṃyogo 'pyaviśiṣṭa eva 'jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati'' (bṛ. 6.1.1) iti /
rūpamapyubhayatra tadeva vijñānasya yaduta jyeṣṭhaśreṣṭhādiguṇaviśeṣaṇānvitaṃ prāṇatattvam /
yathā ca dravyadevate yāgasya rūpamevaṃ vijñeyaṃ rūpaṃ vijñānasya tena hi tadrūpyate /
samākhyāpi saiva prāṇavidyeti /
tasmātsarvavedāntapratyayatvaṃ vijñānānām /
evaṃ pañcāgnividyā vaiśvānaravidyā śāṇḍilyavidyetyevamādiṣu yojayitavyam /
ye tu nāmarūpādayo bhedahetvābhāsāste prathama eva kāṇḍe na nāmnā syādacodanābhidhānatvāt ityārabhya parihṛtāḥ // 1 //
----------------------

FN: codyata iti codanā puruṣaprayatnaḥ sa hi puruṣavyāpāraḥ /

____________________________________________________________________________________________


ihāpi kañcidviśeṣamāśaṅkya pariharati -


bhedān neti cen naikasyām api | BBs_3,3.2 |


syādetat /
sarvavedāntapratyayatvaṃ vijñānānāṃ guṇabhedānnopapadyate /
tathāhi vājasaneyinaḥ pañcāgnividyāṃ prastutyaḥ ṣṭhamaparamagnimāmananti - 'tasyāgnirevāgnirbhavati' (bṛ. 6.2.14) ityādinā /
chandogāstu taṃ nāmananti pañcasaṃkhyayaiva ca ta upasaṃharanti 'atha ha ya etānevaṃ pañcāgnīnveda' (chā. 5.10.10) iti /
yoṣāṃ ca sa guṇo 'sti yeṣāṃ ca nāsti kathamubhayeṣāmekā vidyopapadyeta /
nacātra guṇopasaṃhāraḥ śakyate pratyetuṃ, pañcasaṃkhyāvirodhāt /
tathā prāṇasaṃvāde śreṣṭhādanyāṃścaturaḥ prāṇānvākcakṣuḥ śrotamanāṃsi chandogā āmananti /
vājasaneyinastu pañcamamapyāmananti 'reto vai prajāpatiḥ prajāyate ha prajayā paśubhirya evaṃ veda' (bṛ. 6.1.6) iti /

āvāpodvāpabhedācca vedyabhedo bhavati vedyabhedācca vidyābhedo dravyadevatābhedādiva yāgasyeti cet /

naiṣa doṣaḥ /
yata ekasyāmapi vidyāyāmevañjātīyako guṇabheda upapadyate /
yadyapi ṣaṣṭhasyāgnerupasaṃhāro na saṃbhavati tathāpi dyuprabhṛtīnāṃ pañcānāmagnīnāmubhayatra pratyabhijñāyāmānatvānna vidyābhedo bhavitumarhati /
nahi ṣoḍaśigrahaṇāgrahaṇayoratirātro bhidyate /
paṭhyate 'pi ca ṣaṣṭho 'gniśchandogaiḥ - 'taṃ pretaṃ diṣṭamito 'gnaya evaṃ haranti'

(chā. 5.9.2) iti /
vājasaneyinastu sāṃpādikeṣu pañcasvagniṣvanuvṛttāyāḥ samiddhūmādikalpanāyā nivṛttaye 'tasyāgnirevāgnirbhavati samitsamit' (bṛ. 6.2.14) ityādi samāmananti sa nityānuvādaḥ /
athāpyupāsanārtha eṣa vādastathāpi sa guṇaḥ śakyatechandogairapyupasaṃhartum /
nacātra pañcasaṃkhyāvirodhe āśaṅkyaḥ /
sāṃpādikāgnyabhiprāyā hyeṣā pañcasaṃkhyā nityānuvādabhūtā na vidhisamavāyinītyadoṣaḥ /
evaṃ prāṇasaṃvādeṣvapyadhikasya guṇasyetaratropasaṃhāro na virudhyate /
nacāvāpodvāpabhedādvedyabhedo vidyābhedaścāśaṅkyaḥ /
kasyacidvedyāṃśasyāvāpodvāpayorapi bhūyaso vedyarāśerabhedāvagamāt /
tasmādaikavidyameva // 2 //



----------------------

FN: ito 'smāllokān diṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ /

____________________________________________________________________________________________

svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | BBs_3,3.3 |

yadapyuktamātharvaṇikānāṃ vidyāṃ prati śirovratādyapekṣaṇādanyeṣāṃ ca tadanapekṣaṇādvadyābheda iti tatpratyucyate /
svādhyāyasyaiṣa dharmo na vidyāyāḥ /
kathamidamavagamyate /
yatastathātvena svādyāyadharmatvena samācāre vedavratopadeśapare granta ātharvaṇikā idamapi vedavratatvena vyākyātamiti samāmananti /
'naitadacīrṇavrato 'dhīte' (mu. 3.2.11) iti cādikṛtaviṣayādecchabdādadhyayanaśabdācca svopaniṣadadhyayanadharma evaiṣa iti nirdāryate /

nanu ca 'teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam' (muṇḍa. 3.2.10) iti brahmavidyāsaṃyogaśravaṇādekaiva sarvatra brahmavidyeti saṃkīryetaiṣa dharmaḥ /

na /
tatrāpyetāmiti prakṛtyapratyavamarśāt /
praka-tatvaṃ ca brahmavidyāyā granthaviśeṣāpekṣamiti granthaviśeṣasaṃyogyevaiṣa dharmaḥ /
savavacca tanniyama iti nidarśananirdeśaḥ /
yathāca savāḥ sapta sauryādayaḥ sathaudanaparyantā vedāntaroditatretāgnyanabhisaṃbandhādatharvaṇoditaikāgnyabhisaṃbandhāccātharvaṇikānāmeva niyamyante tathaivāyamapi dharmaḥ svādhyāyaviśeṣasaṃbandhāttatraiva niyamyate /
tasmādapyanavadyaṃ vidyaikatvam // 3 //



____________________________________________________________________________________________

darśayati ca | BBs_3,3.4 |

darśayati ca vedo 'pi vidyaikatvaṃ sarvavedānteṣu vedyaikatvopadeśāt sarve vedā yatparamāmananti (ka. 2.15) iti /
tathā etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvarya etaṃ mahāvrate chandogāḥ iti ca /
tathā 'mahadbhayaṃ vajramudyatam' (ka.6.2) iti kāṭhaka uktasyeśvaraguṇasya bhayahetukasya taittirīyake bhedarśananindāyai parāmarśo dṛśyate 'yadā hyevaiṣa etasminnudaramantaraṃ kurute /
atha tasya bhayaṃ bhavati /
tattveva bhayaṃ viduṣo 'manvānasya' (tai. 2.7.1) iti /
tathā vājasaneyake prādeśamātrasaṃpāditasya vaiśvānarasya chāndogye siddhavadupādānam 'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste' (chā. 5.18.1) iti /
tathā sarvavedāntapratyayatvenānyatra vihitanāmukthādīnāmanyatropāsanavidhānāyopādānātprāyadarśananyāyenopāsanānāmapi sarvavedāntapratyayatvasiddhiḥ // 4//



//

2 upasaṃhārādhikaraṇam / sū. 5

____________________________________________________________________________________________

upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca | BBs_3,3.5 |

idaṃ prayojanasūtram /
sthite caivaṃ sarvavedāntapratyayatve sarvavijñānānāmanyatroditānāṃ vijñānaguṇānāmanyatrāpi samāne vijñāna upasaṃhāro bhavati /
arthābhedāt /
ya eva hi teṣāṃ guṇānāmekatrārtho viśiṣṭavijñānopakārakaḥ sa evānyatrāpi /
ubhayatrāpi hi tadevaikaṃ vijñānaṃ tasmādupasaṃhāraḥ /
vidhiśeṣavat /
yathāhi vidhiśeṣāṇāmagnihotrādidharmāṇāṃ tadevaikamagnihotrādi karma sarvatretyarthābhedādupasaṃharaṇamevamihāpi /
yadi hi vijñānabhedo bhavettato vijñānāntaranibaddhatvādguṇānāṃ prakṛtivikṛtibhāvābhāvācca na syādupasaṃhāraḥ /
vijñānaikatve tu naivamasti /
asyaiva tu prayojanasūtrasya prapañcaḥ sarvābhedādityārabhya bhaviṣyati // 5 //



3 anyathātvādhikaraṇam / sū. 6-8

____________________________________________________________________________________________

anyathātvaṃ śabdād iti cen nāviśeṣāt | BBs_3,3.6 |

vājasaneyake 'te ha devā ūcurhantāsurānyajña udgīthenātyayāmeti' (bṛ. 1.3.1) 'te ha vācamucustvaṃ na udgāya' (bṛ.

1.3.2) iti prakramya vāgādīnprāṇānasurapāpmaviddhatvena ninditvā mukhyaprāṇaparigrahaḥ paṭhyate - 'atha hemamāsanyaṃ prāṇamūcustvaṃ na udgāyeti tatheti tebhya eṣa prāṇa udagāyat' (bṛ. 1.3.7) iti /
tathā chāndogye 'pi - 'taddhadevā udgīthamājagmuranenainānabhibhaviṣyāmaḥ' (chā. 1.21) iti prakramyetarānprāṇānasurapāpmaviddhatvena ninditvā tathaiva mukhyaprāṇaparigrahaḥ paṭhyate - 'atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāṃcakrire' (chā. 1.2.7) iti /
ubhayatrāpi ca prāṇapraśaṃsayā prāṇavidyāvidhiradhyavasīyate /
tatra saṃśayaḥ - kimatra vidyābhedaḥ syādāhosvidvidyaikatvamiti /
kiṃ tāvatprāptaṃ pūrveṇa nyāyena vidyaikatvamiti /

nanu na yuktaṃ vidyaikatvaṃ prakramabhedāt /
anyathā hi prakramante vājasaneyino 'nyathā chandogāḥ 'tvaṃ na udgāya' (bṛ. 1.3.2) iti vājasaneyina udgīthasya kartṛtvena prāṇamāmananti /
chandogāstūdgīthatvena 'tamudgīthamupāsaṃcakrire' (chā. 1.2.7) iti /

tatkathaṃ vidyaikatvaṃ syāditi cet /

naiṣa doṣaḥ /
na hyetāvatā viśeṣeṇa vidyaikatvamapagacchati /
aviśeṣasyāpi bahutarasya pratīyamānatvāt /
tathāhi - devāsurasaṃgrāmopakramatvamasurātyayābhiprāya udgīthopanyāso vāgādisaṃkīrtanaṃ tannindayā mukhyaprāṇavyapāśrayastadvīryāccāsuravidhvaṃsanamaśmaloṣṭanidarśanenetyevaṃ bahavor'thā ubhayatrāpyaviśiṣṭāḥ pratīyante /
vājasaneyake 'picodgīthasāmānādhikaraṇyaṃ prāṇasya śrutam - 'eṣa u vā udgīthaḥ' (bṛ. 1.3.23) iti /
tasmācchāndogye 'pi kartṛtvaṃ lakṣayitavyam /
tasmācca vidyaikatvamiti // 6 //



----------------------

FN: āsanyaṃ āsye bhavam /

asurātyayābhiprāyo 'surajayārthaṃ saṃvādaḥ /

____________________________________________________________________________________________

na vā prakaraṇabhedāt parovarīyastvādivat | BBs_3,3.7 |

na vā vidyaikatvamātra nyāyyaṃ vidyābheda evātra nyāyyaḥ /
kasmāt /
prakaraṇabhedāditi /
prakramabhedādityarthaḥ /
tathāhi - iha prakramabhedo dṛśyate /
chāndogye tāvat - omityetadakṣaramudgīthamupāsīta (chā. 1.1.1) ityevamudgīthāvayavasyoṅkārasyopāsyatvaṃ prastutya rasatamādiguṇopavyākhyānaṃ tatra kṛtvā atha khalvetasyaivākṣarasyopavyākhyānaṃ bhavati (chā. 1.1.10) iti punarapi tamevodgīthāvayavamoṅkāramanuvartya devāsurākhyāyikādvāreṇa tam prāṇamudgīthamupāsāṃcakrire (chā. 1.2.2) ityāha /
tatra yadyudgīthaśabdena sakalā bhaktirabhipreyeta tasyāśca kartodgātartviktata upakramaścoparapadhyeta lakṣaṇā ca psajyeta /
upakramānurodhena caikasminvākya upasaṃhāreṇa bhavitavyam /
tasmādatra tāvadudgīthāvayava oṅkāre prāṇadṛṣṭirupadisyate /
vājasaneyake tadgīthaśabdenāvayavagrahaṇe kāraṇābhāvātsakalaiva bhaktirāvedyate /
tvaṃ na udgāya (bṛ. 1.3.2) ityapi tasyāḥ kartodgātartvikprāṇatvena nirūpyata iti prasthānāntaram /
yadapi tatrodgīthasāmānādhikaraṇyaṃ prāṇasya tadapyudgātṛtvenaiva didarśayiṣitasya prāṇasya sarvātmatvapratipādanārthamiti na vidyaikatvamāvahati /
sakalabhaktiviṣaya eva ca tatrāpyudgīthaśabda iti vaiṣamyam /
naca prāṇasyodgātṛtvamasaṃbhavena hetunā parityajata udgīthabhāvavadudgātṛbhāvasyāpyupāsanārthatvenopadiśyamānatvāt /
prāṇavīryeṇaiva codgātaudgātraṃ karotīti nāstyasaṃbhavaḥ /
tathāca tatraiva śrāvitam- vācā ca hyeva sa prāṇena codagāyat (bṛ. 1.3.24) iti /
naca vivakṣitārthabhede 'vagamyamāne vākyacchāyānukāramātreṇa samānārthatvamadhyavasātuṃ yuktam /
tathāhyabhyudayavākye paśukāmavākye ca tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryāt ityādinirdeśasāmye 'pyupakramabhedādabhyudayavākye davatāpanayo 'dhyavasitaḥ, paśukāmavākye tu yāgavidhiḥ /
tathehāpyupakramabhedādvidyābhedaḥ /
parovarīyastvādivat /
yathā paramātmadṛṣṭyadhyāsasāmye 'pi 'ākośo hyevaibhyo jyāyānākśaḥ parāyaṇam' (chā. 1.9.1) 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chā. 1.9.2) iti parovarīyastvaguṇaviśiṣṭamudgīthopāsanamakṣyādityādigatahiraṇyaśmaśrutvādiguṇaviśiṣṭodgīthopāsanādbhinnam /
nacetaretaraguṇopasaṃhāra ekasyāmapi śākhāyāṃ tadvacchākhāntarastheṣvapyevañjātīyakeṣūpāsaneṣviti // 7 //



----------------------

FN: vaiṣamyamubhayatra vidyānānātvam /

apanayo viyogaḥ /

parasmātparo varācca varataraḥ parovarīyān /

____________________________________________________________________________________________

saṃjñātaś cet tad uktam asti tu tad api | BBs_3,3.8 |

athocyate saṃjñaikatvādvidyaikatvamatra nyāyyamudgīthavidyeti hyubhayaṇāpyekā saṃjñeti /
tadapi nopapadyate /
uktaṃ hyetat - 'na vā prakaraṇabhedātparovarīyastvādivat' (bra. sū. 3.3.7) iti /
tadeva cātra nyāyyataraṃ śrutyakṣarānugataṃ hi tatsaṃjñaikatvaṃ tu śrutyakṣarabāhyamudgīthaśabdamātraprayogāllaukikairvyahartṛbhirupacaryate /
asti caitatsaṃjñaikatvaṃ prasiddhabhedeṣvapi parovarīyastvādyupāsaneṣūdgīthavidyeti /
tathā prasiddhabhedānāmapyagnihotradarśapūrṇamāsādīnāṃ kāṭhakaikagranthaparipaṭhitānāṃ kāṭhakasaṃjñakatvaṃ dṛśyate tathehāpi bhaviṣyati /
yatra tu nāsti kaścidevañjātīyako bhedahetustatra bhavatu saṃjñaikatvādvidyaikatvaṃ yathā saṃvargavidyādiṣu // 8 //



4 vyāptyadhikaraṇam / sū. 9

____________________________________________________________________________________________

vyāpteś ca samañjasam | BBs_3,3.9 |

'omtyetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityatrākṣarodgīthaśabdayoḥ sāmānādhikaraṇye śrūyamāṇe 'dhyāsāpavādaikatvaviśeṣaṇapakṣāṇāṃ pratibhāsanātkatamo 'tra pakṣo nyāyyaḥ syāditi vicāraḥ /
tatrādhyāso nāma dvayorvastunoranivartitāyāmevānyatarabuddhāvanyatarabuddhiradhyasyate /
yasminnitarabuddhiradhyasyate 'nuvartata eva tasmiṃstadbuddhiradhyastetarabuddhāvapi /
yathā nāmni brahmabuddhāvadhyasyamānāyāmapyanuvartata eva nāmabuddhirna brahmabuddhyā nivartate /
yathāvā pratimādiṣu viṣṇvādibuddhyadhyāsaḥ /
evamihāpyakṣara udgīthabuddhiradhyasyata udgīthe vākṣarabuddhuriti /
apavādo nāma yatra kasmiṃścidvastuni pūrvaniviṣṭāyāṃ mithyābuddhau niścitāyāṃ paścādupajāyamānā yathārthā buddhiḥ pūrvaniviṣṭāyā mithyābuddhernivartikā bhavati /
yathā dehendriyasaṃghāta ātmabuddhirātmanyevātmabuddhyā paścādbhāvinyā 'tattvamasi' (chā. 6.8.7) ityanayā yathārthabuddhyā nivartate /
yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate /
yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate /
evamihāpyakṣarabuddhyodgīthabuddhirnivartyata udgīthabuddhyā vākṣarabuddhiriti /
ekatvaṃ tvakṣarodgīthaśabdayoranatiriktārthavṛttitvam /
yathā dvijottamo brāhmaṇo bhūmideva iti /
viśeṣaṇaṃ punaḥ sarvavedavyāpina omityetasyākṣarasya grahaṇaprasaṅga audgātraviśeṣasya samarpaṇam /
yathā nīlaṃ yadutpalaṃ tadānayeti /
evamihāpyudgītho ya oṅkārastamupāsīteti /
evametasminsāmānādhikaraṇyavākye vimṛśyamāna ete pakṣāḥ pratibhānti tatrānyatamanirdhāraṇakāraṇābhāvādanirdāraṇaprāptāvidamucyate - vyāpteśca samañjasamiti /
caśabdo 'yaṃ tuśabdasthānaniveśī pakṣatrayavyāvartanaprayojana- /
tadiha kṣayaḥ pakṣāḥ sāvadyā iti paryudasyante /
viśeṣaṇapakṣa evaiko niravadya ityupādīyate /
tatrādhyāse tāvadyā buddhiritaratrādhyasyate tacchabdasya lakṣaṇāvṛttitvaṃ prasajyeta tatphalaṃ ca kalpyeta /
śrūyata eva phalam 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) ityādīti cet /
na /
tasyānyaphalatvāt /
āptyādidṛṣṭiphalaṃ hi tannodgīthādhyāsaphalam /
apavāde 'pi samānaḥ phalābhāvaḥ /
mithyājñānanivṛttiḥ phalamiti cet /
na /

puruṣārthopayogānavagamāt /
naca kadācidapyoṅkārādoṅkārabuddhirnivartata udgīthādvedgīthabuddhiḥ /
nacedaṃ vākyaṃ vastutattvapratipādanaparam /
upāsanāvidhiparatvāt /
nāpyekatvapakṣaḥ saṃgacchate niṣprayojanaṃ hi tadā śabdadvayoccāraṇaṃ syāt /
ekenaiva vivakṣitārthasamarpaṇāt /
naca hautraviṣaya ādhvaryavaviṣaye vākṣara oṅkāraśabdavācya udgīthaśabdaprasiddhirasti /
nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdaprasiddhirasti /
nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdavācyāyāmoṅkāraśabdaprasiddhiryenānatiriktārthatā syāt /
pariśeṣādviśeṣaṇapakṣaḥ parigṛhyate /
vyāpteḥ sarvavedasādhāraṇyāt /
sarvavyāpyakṣaramiha mā prasañjītyata udgīthaśabdenākṣaraṃ viśeṣyate kathaṃ nāmodgīthāvayavabhūta oṅkāro gṛhyeteti /

nanvasminnapi pakṣe samānā lakṣaṇā /
udgīthaśabdasyāvayavalakṣaṇārthatvāt /

satyametat /
lakṣaṇāyāmapi tu saṃnikarṣaviprakarṣo bhavata eva /
adhyāsapakṣe hyarthāntarabuddhirarthāntare nikṣipyata iti viprakṛṣṭā lakṣaṇā viśeṣaṇapakṣe pravṛttāḥ śabdā avayaveṣvapi pravartamānā dṛṣṭāḥ paṭagrāmādiṣu /
ataśca vyāpterhetoromityetadakṣaramityetasyodgīthamityetadviśeṣaṇamiti samañjasametanniravadyamityarthaḥ // 9 //



5 sarvābhedādhikaraṇam / sū. 10

____________________________________________________________________________________________

sarvābhedādanyatreme | BBs_3,3.10 |

vājināṃ chandogānāṃ ca prāṇasaṃvāde śraiṣṭhyaguṇānvitasya prāṇasyopāsyatvamuktam /
vāgādayo 'pi hi tatra vasiṣṭhatvādiguṇānvitā uktāḥ te ca prāṇe punaḥ pratyarpitāḥ - 'yadvā ahaṃ vasiṣṭho 'smi tvaṃ tadvasiśṣo 'si' (bṛ. 6.1.14) ityādinā /
anyeṣāmapi tu śākhināṃ kauṣītaki prabhṛtīnāṃ prāṇasaṃvādeṣu athāto niḥśreyasādānam 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' (kau. 2.14) ityevañjātīyakeṣu prāṇasya śraiḥṣṭamuktaṃ na tvime vasiṣṭhatvādayo 'pi guṇā uktāḥ /
tatra saṃśayaḥ - kimime vasiṣṭhatvādayo guṇāḥ kvaciduktā anyatrāpyasyerannuta nāsyeranniti /
tatra prāptaṃ tāvannāsyeranniti /
kutaḥ - evaṃśabdasaṃyogāt /
'atho ya evaṃ vidvānprāṇe niḥśreyasaṃ viditvā' iti tatratatraivaṃśabdena vedyaṃ vastu nivedyate /
evaṃśabdaśca saṃnihitāvalambano na śākhāntaraparipaṭhimevañjātīyakaṃ guṇajātaṃ śaknoti nivedayitum /
tasmātsvaprakaraṇasthaireva guṇairnirākāṅkṣatvamiti /
evaṃ prāpte pratyāha - asyetanniyame guṇāḥ kvaciduktā vasiṣṭhatvādayo 'nyatrāpi /
kutaḥ - sarvābhedāt /
sarvatraiva hi tadevaikaṃ prāṇavijñānamabhinnaṃ pratyabhijñāyate /
prāṇasaṃvādādisārūpyāt /
abhede ca vijñānasya kathamime guṇāḥ kvaciduktā anyatra nāsyeran /

nanvevaṃśabdastatra tatra bhedenaivañjātīyakaṃ guṇajātaṃ vedyatvāya samarpayatītyuktam /

atrocyate - yadyapi kauṣītakibrāhmaṇagatenaivaṃśabdena vājasaneyibrāhmaṇagataṃ guṇajātamasaṃśabditamasaṃnihitatvāttathāpi tasminneva vijñāne vājasaneyibrāhmaṇagatenaivaṃśabdena tatsaṃśabditamiti na paraśākhāgatamapyabhinnavijñānāvaruddhaṃ guṇajātaṃ svaśākhāgatādviśiṣyate /
nacaivaṃ sati śrutahāniraśrutakalpanā vā bhavati /
ekasyāmapi hi śākhāyāṃ śrutā guṇāḥ śrutā eva sarvatra bhavanti guṇavato bhedābhāvāt /
nahi devadattaḥ śauryādiguṇatvena svadeśe prasiddho deśāntaraṃ gatastaddeśyairavibhāvitaśauryādiguṇo 'pyatadguṇo bhavati /
yathāca tatra paricayaviśeṣāddeśāntare 'pi devadattaguṇā vibhāvyante /
evamabhiyogaviśeṣācchākhāntare 'pyupāsyā guṇāḥ śākhāntare 'pyasyeran /
tasmādekapradhānasaṃbaddhā dharmā ekatrāpyucyamānāḥ sarvatraivopasaṃhartavyā iti // 10 //



----------------------

FN: niḥśreyasasya śraiṣṭhyasyādānaṃ nirdhāraṇam /

ahaṃśreyase svaśraiṣṭhyāya /

____________________________________________________________________________________________

6 ānandādyadhikaraṇam / sū. 11-13

ānandādayaḥ pradhānasya | BBs_3,3.11 |

brahmasvarūpapratipādanaparāsu śrutiṣvānandarūpatvaṃ vijñānaghanatvaṃ sarvagatatvaṃ sarvātmatvamityevañjātīyakā brahmaṇo dharmāḥ kvacitkecicchrūyante /
teṣu saṃśayaḥ - kimānandādayo brahmadharmā yatra yāvantaḥ śrūyante tāvanta eva tatra pratipattavyāḥ kiṃvā sarve sarvatreti /
tatra yathāśrutivibhāgaṃ dharmapratipattau prāptāyāmidamucyate - ānandādayaḥ pradhānasya brahmaṇo dharmāḥ sarve sarvatra pratipattavyāḥ /
kasmāt /
sarvābhedādeva /
sarvatra hi tadevaikaṃ pradhānaṃ viśeṣyaṃ brahma na bhidyate /
tasmātsārvatrikatvaṃ brahmadharmāṇāṃ tenaiva pūrvādhikaraṇoditena devadattaśauryadinidarśanena // 11 //



nanvevaṃ sati priyaśirastvādayo 'pi dharmāḥ sarvatra saṃkīryeran /
tathāhi - taittirīyaka ānandamayamātmānaṃ prakramyāmnāyate - 'tasya priyameva śiraḥ /
modo dakṣiṇaḥ pakṣaḥ /
pramoda uttaraḥ pakṣaḥ /
ānanda ātmā /
brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti /

ata uttaraṃ paṭhati -

____________________________________________________________________________________________

priyaśirastvādyaprāptirupacayāpacayau hi bhede | BBs_3,3.12 |

priyaśirastvādīnāṃ dharmāṇāṃ taittirīyaka āmnātānāṃ nāstyanyatra prāptiḥ /
yatkāraṇaṃ priyaṃ modaḥ pramoda ānanda ityete parasparāpekṣayā bhoktrantarāpekṣayā copacitāpacitarūpā upalabhyante /
upacayāpacayau ca sati bhede saṃbhavataḥ /
nirbhedaṃ tu brahma 'ekamevādvitīyam' (chā. 6.2.1) ityādiśrutibhyaḥ /
nacaite priyaśirastvādayo brahmadharmāḥ, kośadharmāstveta ityupadiṣṭamasmābhiḥ 'ānandamayo 'bhyāsāt' (bra.sū. 1.1.12) ityatra /
apica parasminbrahmaṇi cittāvatāropāyamātratvenaite parikalpyante na draṣṭavyatvena /
evamapi sutarāmanyatrāprāptiḥ priyaśirastvādīnām /
brahmadharmāstvetānkṛtvā nyāyamātramidamācāryeṇa pradarśitaṃ priyaśirastvādyaprāptiriti /
sa ca nyāyo 'nyeṣu niściteṣu brahmadharmeṣūpāsanāyopadiśyamāneṣu netavyaḥ saṃyadvāmādiṣu satyakāmādiṣu ca /
teṣu hi satyapyupāsyasya brahmaṇa ekatme prakramabhedādupāsanābhede sati nānyonyadharmāṇāmanyonyatra prāptiḥ /
yathā ca dve nāryāvekaṃ nṛpatimupāsate chatreṇaikā cāmareṇānyā tatropāsyaikatve 'pyupāsanābhedo dharmavyavasthā ca bhavetyevamihāpīti /
upacitāpacitaguṇatvaṃ hi sati bhedavyavahāre saguṇe brahmaṇyupapadyate na nirguṇe parasminbrahmaṇi /
ato na satyakāmatvādīnāṃ dharmāṇāṃ kvacicchrutānāṃ sarvatra prāptirityarthaḥ // 12 //



____________________________________________________________________________________________

itare tvarthasāmānyāt | BBs_3,3.13 |

itare tvānandādayo dharmā brahmasvarūpapratipādanāyaivocyamānā arthasāmānyātpratipādyasya brahmaṇo dharmiṇa ekatvātsarve sarvatra pratīyeranniti vaiṣamyaṃ pratipattimātraprayojanā hi ta iti // 13 //



7 ādhyānādhikaraṇam / sū. 14-15

____________________________________________________________________________________________

ādhyānāya prayojanābhāvāt | BBs_3,3.14 |

kāṭhake hi paṭhyate - 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ /
manasastu parā buddhiḥ' (ka. 3.10) ityārabhya 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (ka. 3.11 ) iti /
tatra saṃśayaḥ - kimime sarva evārthādayastatastataḥ paratvena pratipādyanta uta puruṣa evaibhyaḥ sarvebhyaḥ paraḥ pratipādyata iti /
tatra tāvatsarveṣāmevaiṣāṃ paratvena pratipādanamiti bhavati matiḥ /
tathāhi śrūyate -

idamasmātparamidamasmātparam iti /

nanu bahuṣvartheṣu paratvena pratipipādayiṣiteṣu vākyabhedaḥ syāt /

naiṣa doṣaḥ /
vākyabahutvopapatteḥ /
bahūnyevahyetāni vākyāni prabhavanti bahuviṣayānparatvopetānpratipādayitum /
tasmātpratyekameṣāṃ paratvapratipādanamiti /
evaṃ prāpte brūmaḥ - puruṣa eva hyebhyaḥ sarvebhyaḥ paraḥ pratipādya iti yuktaṃ na pratyekameṣāṃ paratvapratipādanam /
kasmāt /
prayojanābhāvāt /
nahītareṣu paratvena pratipanneṣu kiñcitprayojanaṃ dṛśyate prayojanaṃ mokṣasiddhiḥ /
tathāca śrutiḥ - 'nicāyya taṃ mṛtyumukhātpramucyate' (ka. 3.15) iti /
apica parapratiṣedhena kāṣṭhāśabdena ca puruṣaviṣayamādaraṃ darśayanpuruṣapratipattyarthaiva pūrvāparapravāhoktiriti darśayati - ādhyānāyeti /
ādhyānapūrvakāya samyagdarśanāyetyarthaḥ /
samyagdarśanārthameva hīhādhyānamupadiśyate na tvādhyānameva svapradhānam // 14 //



____________________________________________________________________________________________

ātmaśabdāc ca | BBs_3,3.15 |

itaśca puruṣapratipattyarthaiveyamindriyādipravāhoktiḥ /
yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate /
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' (kaṭha. 3.12) iti prakṛtaṃ puruṣamātmetyāha /
ataścānātmatvamitareṣāṃ vivakṣitamiti gamyate /
tasyaiva ca durvijñānatāṃ saṃskṛtamitigamyatāṃ ca darśayati /
tadvijñānāyaiva 'yacchedvāṅmanasī prājñaḥ' (kaṭha. 3.13) ityādhyānaṃ vidadhāti /
tadvyākhyatam 'ānumānikamapyekamapyekeṣām' (bra.sū. 1.4.1) ityatra /
evamanekaprakāra āśayātiśayaḥ śruteḥ puruṣe lakṣyate netareṣu /
apica 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' (ka. 3.9) ityukte kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāmindriyādyanukramaṇātparamapadapratipattyartha evāyamāyāma ityavasīyate // 15 //



8 ātmagṛhītyadhikaraṇam / sū. 16-17

____________________________________________________________________________________________

ātmagṛhītir itaravad uttarāt | BBs_3,3.16 |

aitareyake śrūyate - 'ātmā vā idameka evāgra āsīnnānyatkiñcana miṣatsa īkṣata lokānnu sṛjā' (ai. 1.1) iti 'sa imāṃllokānasṛjatāmbho marīcīrmaramāpaḥ' (ai. 1.2) ityādi /
tatra saṃśayaḥ - kiṃ para evātmaśabdenābhilapyata utānyaḥ kaściditi /
kiṃ tāvatprāptaṃ na paramātmehātmaśabdābhilapyo bhavitumarhatīti /
kasmāt /
vākyānvayadarśanāt /

nanu vākyānvayaḥ sutarāṃ paramātmaviṣayo dṛśyate prāgutpatterātmaikatvāvadhāraṇāt /

īkṣaṇapūrvakasraṣṭṛvacanācca /

netyucyate /
lokasṛṣṭivacanāt /
paramātmani hi sraṣṭari parigṛhyamāṇe mahābhūtasṛṣṭirādau vaktavyā lokasṛṣṭistvihādāvucyate /
lokāśca mahābhūtasaṃniveśāviśeṣāḥ /
tathācāmbhaḥprabhṛtīṃllokatvenaiva nirbravīti - 'ado 'mbhaḥ pareṇa divam' (ai. 1.2) ityādinā /
lokasṛṣṭiśca parameśvarādhiṣṭhitenāpareṇa kenacidīśvareṇa āsītpuruṣavidhaḥ' (bṛ. 1.4.1) ityādyā /
smṛtirapi 'sa vai śarīrī prathamaḥsa vai puruṣaḥ ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata' iti /
aitareyiṇo 'pi athāto retasaḥ prajāpate reto devāḥ ityatra pūrvasminprakaraṇe prajāpatikartṛkāṃ vicitrāṃ sṛṣṭimāmananti /
ātmaśabdo 'pi tasminprayujyamāno dṛśyate - ātmaivedamagra āsītpuruṣavidhiḥ' (bṛ. 1.4.1) ityatra /
ekatvāvadhāraṇamapi prāgutpatteḥ svavikārāpekṣamupapadyate /
īkṣaṇamapi tasya cetanatvābhyupagamādupapannam /
apica tābhyo gāmānayattābhyo 'śvamānayattābhyoḥ puruṣamānayattā abruvannityevañjātīyako bhūyānvyāpāraviśeṣo laukikeṣu viśeṣavatsvātmasu prasiddha ihānugamyate /
tasmādviśeṣāvāneva kaścidihātmā syāditi /
evaṃ prāpte brūmaḥ - 'para evātmehātmaśabdena gṛhyata itaravat /
yathetareṣu sṛṣṭiśravaṇeṣu tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) ityevamādiṣu parasyātmano grahaṇam /
yathā cetarasmiṃllaukikātmaśabdaprayoge pratyagātmaiva mukhya ātmaśabdena gṛhyate tathehāpi bhavitumarhati yatra tu 'ātmaivedamagra āsīt' (bṛ. 1.4.1) ityevamādau 'puruṣavidhaḥ' (bṛ. 1.4.1) ityevamādi viśeṣaṇāntaraṃ śrūyate bhavettatra viśeṣata ātmano grahaṇam /
atra punaḥ paramātmagrahaṇānuguṇameva viśeṣaṇamapyuttaramupalabhyate 'sa īkṣata lokānnu sṛjā iti' (ai. 1.1) 'sa imāṃllokānasṛjata' (ai. 1.2) ityevamādi /
tasmāttasyaiva grahaṇamiti nyāyyam // 16 //



----------------------

FN: ambhaḥ svargaḥ , marīcayo 'ntarikṣalokaḥ , maro martyalokaḥ , āpaḥ pātālalokaḥ //


puruṣavidho narākāraḥ /
ātmā hiraṇyagarbhaḥ /

retaḥ retaḥkāryam /

____________________________________________________________________________________________

anvayād iti cet syād avadhāraṇāt | BBs_3,3.17 |

vākyānvayadarśanānna paramātmagrahaṇamiti punaryaduktaṃ tatparihartavyamiti /
atrocyate /
syādavadhāramāditi /
bhavedupapannaṃ paramātmano grahaṇam /
kasmāt /
avadhāraṇāt /
paramātmagrahaṇe hi prāgitpatterātmaikatvāvadhāraṇamāñjamasavakalpate /
anyathā hyanāñjasaṃ tatparikalpeta /
lokasṛṣṭivacanaṃ tu śrutyantaraprasiddhamahābhūtasṛṣṭyanantaramiti yojayiṣyāmi /
yathā tattejo 'sṛjata (chā. 6.2.3) ityetacchrutyantaraprasiddhaviyadvāyusṛṣṭyanantaramityayūyujamevamihāpi /
śrutyantaraprasiddho hi samānaviṣayo viśeṣaḥ śrutyantareṣūpasaṃhartavyo bhavati /
yo 'pyayaṃ vyāpāraviśeṣānugamastābhyo gāmānayadityevamādiḥ so 'pi vivakṣitārthāvadhāraṇānuguṇyenaiva grahītavyaḥ /
nahyayaṃ sakalaḥ kathāprabandho vivakṣata iti śakyate vaktuma, tatpratipattau puruṣārthābhāvāt /
brahmātmatvaṃ tviha vivakṣitam /
tathāhyamabhaḥprabhṛtīnāṃ lokānāṃ lokapālānāṃ cāgnyādīnāṃ sṛṣṭiṃ śiṣṭāvā karaṇāni karaṇāyatanaṃ ca śarīramupadiśya sa eva sraṣṭā 'kathaṃ nvidaṃ madṛte syāt' (ai. 3.11 iti vīkṣyedaṃ śarīraṃ praviveśeti darśayati - 'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata' (ai. 3.12) iti /
punaśca 'yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitam' (ai. 3.12) ityevamādinā karaṇavyāpāravivecanapūrvakam 'atha ko 'ham' (ai. 3.11) iti vīkṣya 'sa etameva puruṣaṃ brahma tatamamapaśyat' (ai. 3.13) iti brahmātmatvadarśanamavadhārayati /
tathopariṣṭāt eṣa brahmaiṣa indraḥ (ai. 5.3) ityādinā samastabhedajātaṃ saha mahābhūtairamukramya 'sarvaṃ tatprajñānetraṃ prajñāne pratiṣṭhitaṃ prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṃ brahma' (aita. 5.3) iti brahmātmatvadarśanamevāvadhārayati /
tasmādihātmagṛhītirityanapavādam /
aparā yojanā - ātmagṛhītiritaravaduttarāt /
vājasaneyake 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityātmaśabdenopakramya tasyaiva sarvasaṅgavinirmuktatvapratipādanena brahāmātmatāmavadhārayati /
tathāhyupasaṃharati - 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) iti /
chāndogye tu 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityantareṇaivātmaśabdamupakramyodarke 'sa ātmā tattvamasi' (chā. 6.8.7) iti tādātmyamupadiśati /
tatra saṃśayaḥ - tulyārthatvaṃ kimanayorāmnānayoḥ syādatulyārthatvaṃ veti /
atulyārthatvamiti tāvatprāptamatulyatvādāmnānayoḥ /
nahyāmnānavaiṣamye satyarthasāmyaṃ yuktaṃ pratipattumāmnānatantratvādarthaparigrahasya /
vājasaneyake cātmaśabdopakramādātmatattvopadeśa iti gamyate /
chāndogye tūpakramaviparyayādupadeśaviparyayaḥ /

nanu chandogānāmapyastyudarke tādātmyopadeśa ityuktam /

satyamuktam /
upakramatantratvādupasaṃhārasya tādātmyasaṃpattiḥ seti manyate /
tathā prāpte 'bhidhīyate - 'ātmagṛhītiḥ sadeva somyedamagrāsīt' (chā. 6.2.1) ityatra chandogānāmapi bhavitumarhatītaravat /
yathā 'katama ātmā' (bṛ. 4.3.7) ityatra vājaneyināmātmagṛhītastathaiva /
kasmāt /
uttarāttādātmyopadeśāt /
anvayādite cetsyādavadhāraṇāt /
yaduktamupakramānvayādupakrame cātmaśabdaśravaṇābhāvānnātmagṛhītiriti tasya kaḥ parihāra iti cetso 'bhidhīyate syādavadhāraṇāditi /
bhavedupapannehātmagṛhītiḥ /
avadhāraṇāt /
tathāhi - 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' ((chā. 6.1.1) ityekavijñānena sarvavijñānamavadhārya tatsaṃpipādayiṣayā 'sadeva-' ityāha /
taccātmagṛhītau satyāṃ saṃpadyate /
anyathā hi yo 'yaṃ mikhya ātmā sa na vijñāta iti naiva sarvavijñānaṃ saṃpadyeta /
tathā prāgutpatterekatvāvadhāraṇaṃ jīvasya cātmaśabdena parāmarśaḥ svāpāvasthāyāṃ ca tatsvabhāvasaṃpattikathanaṃ paricodanāpūrvakaṃ ca punaḥ punaḥ 'tattvamasi' (chā. 6.8.7) ityavadhāraṇamiti ca sarvametattādātmyapratipādanāyāmevāvakalpate na tādātmyasaṃpādanāyām /
nacājñopakramatantratvopanyāso nyāyyaḥ /
nahyupakrama ātmatvasaṃkīrtanamanātmatvasaṃkīrtanaṃ vāsti /
sāmānyopakramaśca na vākyaśeṣagatena viśeṣeṇa virudhyate viśeṣākāṅkṣitvātsāmānyasya /
sacchabdārtho 'pi ca paryālocyamāno na mukhyādātmano 'nyaḥ saṃbhavatyato 'nyasya vastujātasyārambhaṇaśabdādibhyo 'nṛtatvopapatteḥ /
āmnānavaiṣamyamapi nāvaśyamarthavaiṣamyamāvahati /
āhara pātraṃ pātramāharetyevamādiṣvarthasāmye 'pi taddarśanāt /
tasmādevañjātīyakeṣu vākyeṣu pratipādanaprakārabhede 'pi pratipādyārthābheda iti siddham // 17 //



----------------------

FN: tatamaṃ vyāptatamam /
takāralopaśchāndasaḥ /

udarka upasaṃhāraḥ /

____________________________________________________________________________________________

9 kāryākhyānādhikaraṇam / sū. 18

kāryākhyānādapūrvam | BBs_3,3.18 |

chandogā vājasaneyinaśca prāṇasaṃvāde śvādisaṃvāde śvādimaryādaṃ prāṇasyānnamāmnānya tasyaivāpo vāsa āmananti /
anantaraṃ ca chandogā āmananti -'tasmādvā etadaśiṣyantaḥ purastāccoṣṭāccādbhiḥ paridadhāti' (chā. 5.2.2) iti /
vājasaneyinastvāmananti - 'tadvidvāṃsaḥ śrotriyā aśiṣyanta ācāmantyaśitvācāmantyetameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) 'tasmādevaṃvidaśiṣyannācāmedaśitvā cācāmedetameva tadanamanagnaṃ kurute' iti /
tatra tvācamanamanagnatācintanaṃ ta prāṇasya pratīyate tkimubhayamapi vidhīyata utācamanamevotānagnatācintanameveti vicāryate /

kiṃ tāvatprāptam /
ubhayamapi caitadapūrvatvādvidhyarham /
athavācamanameva vidīyate /
vispaṣṭā hi tasminvidhivibhaktistasmādevaṃvidaśṣyannācāmedaśitvā cācāmediti /
tasyaiva stutyarthamanagnatāsaṃkīrtanamiti /
evaṃ prāpte brūmaḥ - nācamanasya vidheyatvamupapadyate kāryākhyānāt /
prāptameva hīdaṃ kāryatvenācamanaṃ prāyatyārthaṃ smṛtiprasiddhamanvākhyāyate /

nanviyaṃ śrutistasyāḥ smṛtermūlaṃ syāt /

netyucyate /
viṣayanānātvāt /
sāmānyaviṣayā hi smṛtiḥ puruṣamātrasaṃbaddhaṃ prāyatyārthamācamanaṃ prāpayati /
śrutistu prāṇavidyāprakaraṇapaṭhitā tadvaṣayamevācamanaṃ vidadhatī vidadhyāt /
naca bhinnaviṣayayoḥ śrutismṛtyormūlamūlibhāvo 'vakalpate /
naceyaṃ śrutiḥ prāṇavidyāsaṃyogyapūrvamācamanaṃ vidhāsyatīti śakyamāśrayitum /
pūrvasyaiva puruṣamātrasaṃyogina ācamanasyeha pratyabhijñāyamānatvāt /
ata eva ca nobhayavidhānam /
ubhayavidhāne ca vākyaṃ bhidyeta /
tasmātprāptamevāśisiṣatāmaśitavatāṃ cobhayata ācamanamanūdya 'etameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) iti prāṇasyānagnatākaraṇasaṃkalpo 'nena vākyenācamanīyāsvapsu prāṇavidyāsaṃbandhitvenāpūrva upadiśyate /
nacāyamanagnatāvāda ācamanastutyartha iti nyāyyam /
ācamanasyāvidheyatvāt /
svayaṃ cānagnatāsaṃkalpasya vidheyatvapratīteḥ /
nacaivaṃ satyekasyācamanasyobhayārthatābhyupagatā bhavati prāyatyārthatā paridhānārthā cheti /
kriyāntaratvābhyupagamāt kriyāntarameva hyācamanaṃ nāma prāyatyārthaṃ puruṣasyābhyupagamyate, tadīyāsu tvapsu vāsaḥsaṃkalpanaṃ nāma kriyāntarameva paridhānārthaṃ prāṇasyābhyupagamyata ityanavadyam /
apica 'yadidaṃ kiñcāśvasya ā kṛmibhya ā kīṭapataṅgebhyastatte 'nnam (bṛ. 6.1.14) ityatra sarvānnābhyavahāraścodyata iti śakyaṃ vaktum /
aśabdatvādaśakyatvācca /
sarvaṃ tu prāṇasyānnamitīyamannadṛṣṭiścodyate tatsāhacaryāccāpo vāsa ityatrāpi nāpāmācamanaṃ codyate prasiddhāsvevatvācamanīyāsvapsu paridhānadṛṣciścodyata iti yuktam /
nahyardhavaiśasaṃ saṃbhavati /
apicācāmantīti vartamānāpadeśitvam śabdo vidhikṣamaḥ /

nanu manyanta ityapi samānaṃ vartamānāpadeśitvam /
satyamevametat /
avaśyavidheye tvanyatarasminvāsaḥkāryākhyānādapāṃ vāsaḥsaṃkalpanamevāpūrvaṃ vidhīyate nācamanaṃ pūrvavaddhi tadityupapāditam /
yadapyuktaṃ vispaṣṭā cācamane vidhivibhaktiriti tadapi pūrvavattvenaivācamanasya pratyuktam /
ata evācamanasyāvidhitsitatvādetameva tadanamanagnaṃ kurvanto manyanta ityatraiva kāṇvāḥ paryavasyanti nāmananti tasmādevaṃvidityādi /
tasmānmādhyandinānāmapi pāṭha ācamanānuvādenaivaṃvittvameva prakṛtaprāṇavāsovittvaṃ vidhīyata iti pratipattavyam /
yo 'pyayamabhyupagamaḥ kvacidācamanaṃ vidhīyate kvacidvāsovijñānamiti so 'pi na sādhuḥ /
āpo vāsa ityādikāyā vākyapravṛtteḥ sarvatraikarūpyāt tasmādvāsovijñānameveha vidhīyate nācamanamiti nyāyyam // 18 //



10 samānādhikaraṇam / sū. 19

____________________________________________________________________________________________

samāna evaṃ cābhedāt | BBs_3,3.19 |

vājasaneyiśākhāyamaginirahasye śāṇḍulyanāmāṅ kitā vidyā vijñātā /
tatra ca guṇāḥ śrūyante - sa ātmānamupāsīta manamayaṃ prāṇaśarīraṃ bhārūpam ityevamādayaḥ. tasyāmeva śāstrāyāṃ bṛhadāraṇyake punaḥ paṭhyate - 'manomayo 'yaṃ puruṣo bhāḥ satyasminnantarhadaye yadā vrīhirvā yavo vā sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṃ praśāsti yadidaṃ kiñca' (bṛ. 5.6.1) iti /
tatra saṃśayaḥ - kimiyamekā vidyāgnirahasyabṛhadāraṇyakayorguṇopasaṃhāraścota dve ime vidye guṇānupasaṃhāraśceti /
kiṃ tāvatprāptam /
vidyābhedo guṇavyavasthā ceti /
kutaḥ - paunaruktyaprasaṅgāt /
bhinnāsu hi śākhāsvadhyetṛbhedātpaunaruktasyaparihāramālocya vidyaikatvamadhyavasāyaikatrātiriktā guṇā itaratropasaṃhriyante prāṇasaṃvādādiṣvatyuktam /
ekasyāṃ punaḥ śākhāyāmadhyetṛveditṛbhedābhāvādaśakyaparihāre paunaruktye na viprakṛṣṭadeśasthaikā vidyā bhavitumarhati /
nacātraikamāmnānaṃ vidyāvidhānārthamaparaṃ guṇavidhānārthamiti vibhāgaḥ saṃbhavati /
tadā hyatiriktā eva guṇā itaratretaratra cāmnāyeranna samānā api tūbhayatrāmnāyante manomayatvadayaḥ /
tasmānnānyonyaṃ guṇopasaṃhāra iti /
evaṃ prāpte brūmahe - yathā bhinnāsu śākhāsu vidyaikatvaṃ guṇopasaṃhāraśca bhavatyevamekasyāmapi śākhāyāṃ bhavitumarhati /
upāsyābhedāt tadeva hi brahma manomayatvādiguṇakamubhayatrāpyupāsyamabhinnaṃ pratyabhijānīmaḥ /
upāsyaṃ ca rūpaṃ vidyāyāḥ /
naca vidyamāne rūpābhede vidyābhedamadhyavasātuṃ śaknumaḥ /
nāpi vidyābhede guṇavyavasthānam /

nanu paunaruktyaprasaṅgadvidyābhedo 'dhyavasitaḥ /

netyucyate /
arthavibhāgopapatteḥ /
ekaṃ hyāmnānaṃ vidyāvidyāvidhānārthamaparaṃ guṇavidhānārthamiti na kiñcinnopapadyate /

nanvevaṃ sati yadupaṭhimagnirahasye tadeva bṛhadāraṇyake paṭhitavyam sa eṣa sarvasyeśānaḥ ityādi /
yattu paṭhitameva manomaya ityādi cenna paṭhitavyam /

naiṣa doṣaḥ /
tadbalenaiva pradeśāntarapaṭhitavidyāpratyabhijñānāt /
masānaguṇāmnānena hi viprakṛṣṭadeśāṃ śāṇḍilyavidyāṃ pratyabhijñāpya tasyāmīśānatvādyupadiśyate /
anyathā hi kathaṃ tasyāmayaṃ guṇavidhirabhidhīyate /
apicāprāptāṃśopadeśenārthavati vākye saṃjāte prāptāṃśaparāmarśasya nityānuvādatayāpyupapadyamānatvānna tadbalena pratyabhijñopodituṃ śakyate /
tasmādatra samānāyāmapi śākhāyāṃ vidyaikatvaṃ guṇopasaṃhāraścetyupapannam // 19 //



11 saṃbandhādhikaraṇam / sū. 20-21

____________________________________________________________________________________________

saṃbandhādevamanyatrāpi | BBs_3,3.20 |

bṛhadāraṇyake 'satyaṃ brahma' (bṛ. 5.5.1) ityukramya 'tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 55.2) iti tasyaiva satyasya brahmaṇo 'dhidaivatamadhyātmaṃ cāyatanaviśeṣamupadiśya vyāhṛtiśarīratvaṃ ca saṃpādya dve upaniṣadāvupadiśyete /
tasyopaniṣaharityadhidaivatam /
tasyopaniṣadahamityadhyātmam /
tatra saṃśayaḥ - kimavibhāgenaivobhe apyupaniṣadāvubhayatrānusaṃgātavye uta vibhāgenaikādhidaivamekādhyātmamiti /
tatra sūtreṇaivopakramate /
yathā śāṇḍilyavidyāyāṃ vibhāgenāpyadhītāyāṃ guṇopasaṃhāra ukta evamanyatrāpyevañjātīyake viṣaye bhavitumarhati /
ekavidyābhisaṃbandhāt /
ekā hīyaṃ satyavidyādhidaivamadhyātmaṃ cādhītā /
upakramābhedādvyatiṣaktapāṭhācca /
kathaṃ tasyāmudito dharmastasyāmeva na syāt /
yohyācāryo kaścidanugamanādirācāraścoditaḥ sa grāmagate /
raṇyagate ca tulyavadeva bhavati /
tasmādubhayorapyupaniṣadorubhayatra prāptiriti // 20 //



evaṃ prāpte pratividhatte -

____________________________________________________________________________________________

na vā viśeṣāt | BBs_3,3.21 |

na vobhayorubhayatra prāptiḥ /
kasmāt /
viśeṣāt /
upāsanasa atānaviśeṣopanibandhādityarthaḥ /
kathaṃ sthānaviśeṣopanibandha ityucyate - 'ya eṣa etasminmaṇḍale puruṣaḥ' (bṛ. 5.5.3) iti hyādhidaivakaṃ puruṣaṃ prakṛtya tasyopaniṣadahariti śrāvayati /
'yo 'yaṃ dakṣiṇe 'kṣanpuruṣaḥ' (5.5.4) iti hyadhyātmikaṃ puruṣaṃ prakṛtya tasyopaniṣadamiti /
tasyeti caitatsaṃnihitāvalambanaṃ sarvanāma, tasmādāyatanaviśeṣavyapāśrayeṇaivaite upaniṣadāvupadiśyete /
kuta ubhayorubhayatra prāptiḥ /

nanveka evāyamadhidaivatamadhyātmaṃ ca puruṣa ekasyaiva satyasya brahmaṇa āyatanadvayapratipādanāt /

satyamevetat /
ekasyāpi tvavasthāviśeṣopādānenaivopaniṣadviśeṣopadeśāttadavasthāsyaiva sā bhavitumarhati /
asti cāyaṃ dṛṣṭāntaḥ satyapyācāryasvarūpāpānapāye yadācāryasyāsīnasyanuvartanamuktaṃ na tattiṣṭhato bhavati /
yacca tiṣṭhata uktaṃ na tadāsīnasyeti /
grāmāraṇyayostvācāryasvarūpānāpāyāttatsvarūpānubuddhasya ca dharmasya grāmāraṇyakṛtaviśeṣābhāvādubhayatra tulyavadbhāva ityadṛṣṭāntaḥ saḥ /
tasmādvyavasthānayorupaniṣadoḥ // 21 //



____________________________________________________________________________________________

darśayati ca | BBs_3,3.22 |

api caivañjātīyakānāṃ dharmāṇāṃ vyavastheti liṅgadarśanaṃ bhavati - 'tasyaitasya tadeva rūpaṃ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma' (chā. 1.7.5) iti /
kathamasyaliṅgatvamiti taducyate /

akṣyādinityasthānabhedabhinnāndharṇānanyonyasminnanupasaṃhāryānpaśyannihātideśenādityapuruṣagatānrūpādīnakṣipuruṣa upasaṃharati - 'tasyaitasya tadeva rūpam' (chā. 1.7.5) ityādinā /
tasmādvyavasthite evaite upaniṣadāviti nirṇayaḥ // 22 //



12 saṃbhṛtyadhikaraṇam / sū. 23

____________________________________________________________________________________________

saṃbhṛtidyuvyāptyapi cātaḥ | BBs_3,3.23 |

brahmajyeṣṭhā viryā saṃbhṛtāni brahmāgre jyeṣṭhaṃ divamātatāna ityevaṃ rāṇāyanīyānāṃ khileṣu vīryasaṃbhṛtidyuniveśaprabhṛtayo brahmaṇo vibhūtayaḥ paṭhyante /
teṣāmeva copaniṣadi śāṇḍilyavidyāprabhṛtayo brahmavidyāḥ paṭhyante /
tāsu brahmavidyāsu tā brahmavibhūtaya upasaṃhriyeranna veti vicāraṇāyāṃ brahmasaṃbandhādupasaṃhāraprāptāvevaṃ paṭhati /
saṃbhṛtidyuvyāptiprabhṛtayo vibhūtayaḥ śāṇḍilyavidyāprabhṛtiṣu nopasaṃhartavyāḥ /
ata eva cāyatanaviśeṣayogāt /
tathāhi śāṇḍilyavidyāyāṃ hṛdayāyatanatvaṃ brahmaṇa uktam - 'eṣa ma ātmāntarhṛdaye' (chā. 3.14.3) iti /
tadvadeva daharavidyāyāmapi 'daharaṃ puṇḍarīke veśma daharo 'sminnantarākāśaḥ' (chā. 8.1.1) iti /
upakosalavidyāyāṃ tvakṣyāyatanatvam 'ya eṣo 'kṣaṇi puruṣo dṛśyate' (chā. 4.15.1) iti /
evaṃ tatra tatrat tadādhyātmikamāyatanametāsu vidyāsu pratīyate /
ādhidaivikyastvetā vibhūtayaḥ saṃbhṛtidyuvyāptiprabhṛtayastāsāṃ kuta etāsu prāptiḥ /

nanvetāsvapyādhidaivikyo vibhūtayaḥ śrūyante - 'jyāyāndivo jyāyānebhyo lokebhyaḥ' (chā. 3.14.3) 'eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti' (chā. 4.15.4) 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite' (chā. 8.1.3) ityevamādyāḥ /
santi cānyā āyatanaviśeṣahīnā apīha brahmavidyāḥ ṣoḍaśakalādyāḥ /
satyametat /
tathāpyatra vidyate viśeṣaḥ saṃbhṛtyādyanupasaṃhārahetuḥ /
samānaguṇāmnānena hi pratyupasthāpitāsu viprakṛṣṭadeśāsvapi vidyāsu viprakṛṣṭadeśā guṇā upasaṃhriyeranniti yuktam /
saṃbhṛtyādayastu śāṇḍilyādivākyagocarāśca manomayatvādayo guṇāḥ parasparavyāvṛttasvarūpatvānna pradeśāntaravartividyāpratyupasthāpanamityucyate vidyābhede 'pi tadupapatteḥ /
ekamapi hi brahma vibūtibhedairanekadhopāsyata iti sthitiḥ /
parovarīyastavādivadbhedadarśanāt /
tasmādvīryasaṃbhṛtyādīnāṃ śāṇḍilyavidyādiṣvanupasaṃhāra iti // 23 //



----------------------

FN: brahmajyeṣṭhā brahmajyeṣṭhāni nilopaśchāndasaḥ /
vīryā vīryāṇi parākramabhedāḥ /

____________________________________________________________________________________________

13 puruṣādyadhikaraṇam / sū. 24

puruṣavidyāyāmiva cetareṣām anāmnānāt | BBs_3,3.24 |

asti tāṇḍināṃ paiṅgināṃ ca rahasyabrāhmaṇe puruṣavidyā /
tatra puruṣo yajñaḥ kalpitaḥ /
tadīyamāyustredhā vibhajya savanatrayaṃ kalpitam /
aśiśiṣādīni ca dīkṣādibhāvena kalpitāni /
anye ca dharmastatra samadhigatā āśīrmantraprayogādayaḥ /
taittirīyakā api kañcitpuruṣayajñaṃ kalpayanavti - 'tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī' (nārā. 80) ityetenānuvākena /
tatra saṃśayaḥ - kiṃ ya itaratroktāḥ puruṣayajñasya dharmāste taittirīyakeṣūpasaṃhartavyāḥ kiṃvā nopasaṃhartavyā iti /
puruṣayajñatvviśeṣādupasaṃhāraprāptāvācakṣmahe - nopasaṃhartavyā iti /
kasmāt /
tadrūpapratyabhijñānābhāvāt /
tadāhācāryaḥ - puruṣavidyāyāmiveti /
yathaikeṣāṃ śākhināṃ tāṇḍināṃ paiṅgināṃ ca puruṣavidyāyāmāmnānaṃ naivamitareṣāṃ taittirīyāṇāmāmnānamasti /
teṣāṃ hūtaravilakṣaṇameva yajñasaṃpādanaṃ dṛśyate patnīyajamānavedavedibarhiryūpājyaśvṛtvigādyanukramaṇāt /
yadapi savanasaṃpādanaṃ tadapītaravilakṣaṇameva 'yatprātarmadhyandinaṃsāyaṃ ca tāni' (nārā. 80) iti /
yadapi kiñcinmaraṇāvabhṛthatvādisāmyaṃ tadapyalpīyastavādbhūyasā vailakṣaṇyenābhibhūyamānaṃ na pratyabhijñāpanakṣamam /
naca taittirīyake puruṣasya yajñatvaṃ śrūyate /
viduṣo yajñasyeti hi nacaite samānādhikaraṇe ṣaṣṭhyau vidvāneva yoyajñastasyeti /
nahi puruṣasya mukhyaṃ yajñatvamasti /
vyadhikaraṇe tvete ṣaṣṭhyau viduṣo yo yajñastasyeti /
bhavati hi puruṣasya mukhyo yajñasaṃbandhaḥ /
satyāṃ ca gatau mukhya evārtha āśrayitavyo na bhāktaḥ /
ātmā yajamāna iti ca yajamānatvaṃ puruṣasya nirbruvanvaiyadhikaraṇyenaivāsya yajñasaṃbandhaṃ darśayati /
apica tasyaivaṃviduṣaiti siddhavadanuvādaśrutau satyāṃ puruṣasya yajñabhāvamātmādīnāṃ ca yajamānādibhāvaṃ pratipitsamānasya vākyabhedaḥ syāt /
apica saṃsanyāsāmātmavidyāṃ purastādupadiśyānantaraṃ tasyaivaṃviduṣa ityādyanukramaṇaṃ phasyantaḥ pūrvaśeṣa evaiṣa āmnāyo na svatantra iti pratīmaḥ /
tathācaikameva phalamubhayorapyanuvākayorupalabāmahe 'brahmaṇo mahimānamāpnoti' (nārā. 80) iti /
itareṣāṃ tvananyaśeṣaḥ puruṣavidyāmnāyaḥ /
āyurabhivṛddhiphalo hyasau 'sa ha --ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda' (chā. 3.16.7) iti samabhivyāhārāt /
tasmācchākhāntarādhītānāṃ puruṣavidyādharmāṇāmāśīrmantrādīnāmaprāptistaittirīyake // 24 //



14 vedhādyadhikaraṇam / sū. 25
____________________________________________________________________________________________
vedhādyarthabhedāt | BBs_3,3.25 |

astyātharvaṇikānāmupaniṣadārambhe mantrasamāmnāyaḥ - 'sarvaṃ pravidhya hṛdayaṃ pravidhya dhamanīḥ pravṛjya śiro 'bhipravṛjyatridhā vipṛktaḥ' ityādiḥ /
tāṇḍinām - 'deva savitaḥ prasuva yajñam' ityādiḥ /
śāṭhyāyaninām - 'śvetāśvo haritanīlo 'si' ityādiḥ /
kaṭhānāṃ taittirīyāṇāṃ - 'śaṃ no mitraḥ śaṃ varuṇaḥ' (tai. 1.1.1) ityādiḥ /
vājasaneyināṃ tūpaniṣadārambhe pravargyabrāhmaṇaṃ paṭhyate - 'devā ha vai niṣeduḥ' ityādi /
kauṣītakināmapyagniṣṭomabrāhmaṇam - 'brahma vā agniṣṭomo brahmaiva tadaharbrahmaṇaiva te brahmopayanti te 'mṛtatvamāpnuvanti ya etadaharupayanti' iti /
kimime sarve pravidhyamādayo mantrāḥ pravargyādīni ca karmāṇi vidyāsūpasaṃhriyerankiṃvā nopasaṃhriyeranniti mīmāṃsāmahe /
kiṃ tāvannaḥ pratibhāti upasaṃhāra evaiṣāṃ vidyāsviti /
kutaḥ /
vidyāpradhānānāmupaniṣadgranthānāṃ samīpe pāṭhāt /

nanveṣāṃ vidyārthatayā vidhānaṃ nopalabāmahe /

bāḍham /
anupalabhamānā api tvanumāsyāmahe saṃnidhisāmārthyāt /
nahi saṃnidherarthavattve saṃbhavatyakasmādasāvanāśrayituṃ yuktaḥ /

nanu naiṣāṃ mantrāṇāṃ vidyāviṣayaṃ kiñcitsāmarthyaṃ paśyāmaḥ /
kathaṃ ca pravargyādīni karmāṇyanyārthatvenaiva viniyuktāni santi vidyārthatvenāpi pratipadyemahīti /

naiṣa doṣaḥ /
sāmarthyaṃ tāvanmantrāṇāṃ vidyāviṣayamapi kiñcicchakyaṃ kalpayituṃ hṛdayādisaṃkīrtanāt /
hṛdayādīni hi prayeṇopāsaneṣvāyatanādibhāvenopadiṣṭāni taddvāreṇa ca hṛdayaṃ pravidhyetyevañjātīyakānāṃ mantrāṇāmupapannamupāsanāṅgatvam /
dṛṣṭaścopāsaneṣvapi mantraviniyogaḥ 'bhūḥ prapadye 'munāmunāmunā' (chā. 3.15.3) ityevamādiḥ /
tathā pravargyādīnāṃ karmaṇāmanyatrāpi viniyuktānāṃ satāmaviruddho vidyāsu viniyogo vājapeya iva bṛhaspatisavasyeti /
evaṃ prāpte brūmaḥ -

naiṣāmupasaṃhāro vidyāsviti /
kasmāt /
vedhārthabhedāt /
hṛdayaṃ pravidhyetyevañjātīyakānāṃ hi mantrāṇāṃ yer'thā hṛdayavedhādayo bhinnā anabhisaṃbaddhāsta upaniṣaduditābhirvidyābhiḥ /
na teṣāṃ tābhiḥ saṃgantuṃ sāmarthyamasti /

nanu hṛdayasyopāsaneṣvapyupayogāttaddvāraka upāsanasaṃbandha upanyastaḥ /

netyucyate /
hṛdayamātrasaṃkīrtanasya hyevamupayogaḥ kathañcidutprekṣyeta naca hṛdayamātramatra mantrārthaḥ /
hṛdayaṃ pravidhya dhamanīḥ pravṛjyetyevañjātīyako hi na sakalo mantrārthe vidyābhirabhisaṃbadhyate /
ābhicārikaviṣayo hyeṣor'thastasmādābhicārikeṇa karmaṇā sarvaṃ pravidhyetyetasya mantrasyābhisaṃbandhaḥ /
tadviśeṣasaṃbandhastu pramāṇāntarādanusartavyaḥ /
evamanyeṣāmapi mantrāṇāṃ keṣācilliṅgena keṣāñcidvacanena keṣāñcitpramāṇāntareṇātyevamarthāntareṣu viniyuktānāṃ rahasyapaṭhitānāmapi satāṃ na saṃnidhimātreṇa vidyāśeṣatvopapattiḥ /
durbalo hi saṃnidhiḥ śrutyādibhya ityuktaṃ prathame tantre 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāt' (jai. sū. 3.3.13) ityatra /

tathākarmaṇāmapi pravargyādīnāmanyatra viniyuktānāṃ na vidyāśeṣatvopapattiḥ /
nahyeṣāṃ vidyābhiḥ sahaikārthyaṃ kiñcidasti /
vājapeye tu bṛhaspatisavasya spaṣṭaṃ viniyogāntaram - 'vājapeyeneṣṭvā bṛhaspatisavena yajeta' iti /
api caiko 'yaṃ pravargyaḥ sakṛdutpanno balīyasā pramāṇenānyatra viniyukto na durbalena pramāṇenānyatrāpi viniyogamarhati /
agṛhyamāṇaviśeṣatve hi pramāṇayoretadevaṃ syānnatu balavadabalavatoḥ pramāṇayoragṛhyamāṇaviśeṣatā saṃbhavati balavadabalavattvaviśeṣādeva /
tasmādevañjātīyakānāṃ mantrāṇāṃ karmaṇāṃ vā na saṃnidhipāṭhamātreṇa vidyāśeṣatvamāśaṅkitavyam /
araṇyānuvacanādidharmasāmānyāttu saṃnidhipāṭha iti saṃtoṣṭavyam // 25 //



15 hānyadhikaraṇam / sū. 26

____________________________________________________________________________________________

hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam | BBs_3,3.26 |

asti tāṇḍānāṃ śrutiḥ - 'aśva iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya dhūtvā śarīramakṛtaṃ kṛtātmā brahmalokamabhisaṃbhavāmi' (chā. 8.13.1) iti /
tathātharṇikānāma 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti /
tathā śāṭyāyaninaḥ paṭhanti 'tasya putrā dāyamupayanti sihṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti /
tathaiva kauṣītakinaḥ 'tatsukṛtaduṣkṛte vidhūnute tasya priyā jñātayaḥ sukṛtamupantyapriyā duṣkṛtam' (kau. 1.4) iti /
tadiha kvacitsukṛtaduṣkṛtayorhānaṃ śrūyate kvacittayoreva vibhāgena priyairapriyaiścopāyanaṃ kvacittūbhayamapi hānamupāyanaṃ ca tadyatrobhayaṃ śrūyate tatra tāvanna kiñcidvaktavyamasti /
yatrāpyupāyanameva śrūyate na hānaṃ tatrāpyarthādeva hānaṃ saṃnipatati /
anyairātmīyayoḥ sukṛtaduṣkṛtayorupeyamānayorāvaśyakatvāttaddhānasya /
yatra tu hānameva śrūyate nopāyanaṃ tatropāyanaṃ sanipatedvā na veti vicikitsāyāmaśravaṇādasaṃnipātaḥ /
vidyāntaragocaratvācca śākhāntarīyasya śravaṇasya /
apicātmakartṛkaṃ sukṛtaduṣkṛtayorhānaṃ parakartṛkaṃ tūpāyanaṃ tayorasatyāvaśyakabhāve kathaṃ hānenopāyamākṣipyeta /
tasmādasaṃnipāto hānāvupāyanasyeti /
asyāṃ prāptau paṭhati - hānau tviti /
hānau tvetasyāṃ kevalāyāmapi śrūyamāṇāyāmupāyanaṃ saṃnipatitumarapahati /
taccheṣatvāt /
hānaśabdaśeṣo hyupāyanaśabdaḥ samadhigataḥ kauṣītakirahasye /
tasmādanyatra kevalahānaśabdaśravaṇe 'pyupāyanānuvṛttiḥ /
yaduktamaśravaṇādvidyantaragocaratvādanāvaśyakatvāccāsaṃnipāta iti,

taducyate /
bhavedeṣā vyavasthoktiryadyanuṣṭheyatvena saṃkīrtyate /
vidyāstutyarthaṃ tvanayoḥ saṃkīrtanam /
itthaṃ mahābhāgā vidyā yatsāmarthyādasya viduṣaḥ sukṛtaduṣkṛte saṃsārakāraṇabhūte vidhūyate te cāsya suhṛdviṣatsu niviśete itai /
stutyarthe cāsminsaṃkīrtane hānānantarabhāvitvenopāyasya kvacicchrutatvādanyatrāpi hānaśrutāvupāyanānuvṛttiṃ manyate stutiprakarṣalābhāya /
prasiddhā cārthavādāntarāpekṣārthavādāntarappavṛttiḥ - 'ekaviṃśo vā itho 'sāvādityaḥ' (chā. 2.10.5) ityevamādiṣu /
kathaṃ hīhaikaviṃśatādityasyābhidhīyatānapekṣyamāṇer'thavādāntare dvādaśa māsāḥpañcartavastraya ime lokā asāvāditya ekaviṃśaḥ ityetasmin /
tathā triṣṭubhau bhavataḥ sendriyatvāya ityevamādiṣu indriyaṃ vai triṣṭup ityevamādyarthavādāntarāpekṣā dṛśyate /
vidyāstutyarthatvāccāsyopāyanavādasya kathamanyadīye sukṛtaduṣkṛte anyairupeyete iti nātīvābhiniveṣṭavyam /
upāyanaśabdaśeṣatvāditi tu śabdaśabdaṃ samuccārayanstutyarthameva hānāvupāyanānuvṛttiṃ sūcayati /
guṇopasaṃhāravivakṣāyāṃ hyupāyanārthasyaiva hānāvṛttiṃ brūyāt /
tasmādguṇopasaṃhāravicāraprasaṅgena stutyupasaṃhārapradarśanārthamidaṃ sūtram /
kuśācchandastutyupagānavadityupamopādānam /
tadyathā bhāllavinām - 'kuśā vānaspatyāḥ stha tā mā pāta' ityetasminnigame kuśānāmaviśeṣeṇa vanaspatiyonitvena śravaṇe śāṭyāyanināmaudumbarāḥ kuśā iti viśeṣavacanādaudumbaryaḥ kuśā āśrīyante /
yathāca kvaciddevāsuracchandasāmaviśeṣeṇa paurvāparyaprasaṅge 'devacchandāṃsi pūrvāṇi' iti paiṅgyāmnānātpratīyante /
yathāca ṣoḍaśustotre keṣāñcitkālāviśeṣaprāptau 'samayādhyuṣite sūrye' ityārcaśruteḥ kālaviśeṣapratipattiḥ /
yathaiva cāviśeṣeṇopagānaṃ kecitsamāmananti viśeṣeṇa bhāllavinaḥ /
yathaiteṣu kuśādiṣu śrutyantaragataviśeṣairanvaya evaṃ hānāvapyupāyanānvaya ityarthaḥ /
śrutyantarakṛtaṃ hi viśeṣaṃ śrutyantare 'nabhyupagacchataḥ sarvatraiva vikalpaḥ syāt /
sa cānyāyyaḥ satyāṃ gatau /
taduktaṃ dvādaśalakṣaṇāyām - 'api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syāt' iti /
athavaitāsveva vidhūnavaśrutiṣvetena sūtreṇaitaccintayitavyam /
kimanena vidhūnanavacanena sukṛtaduṣkṛtayorhānamabhidhīyate kiṃvār'thāntaramiti /
tatra caivaṃ prāpayitavyam /
na hānaṃ vidhūnanamabhidhīyate 'dhañ kampane' iti smaraṇāt /
dodhūyante dhvajāgrāṇīti ca vāyunā cālyamāneṣu dhvajāgreṣu prayogadarśanāt /
tasmāccālanaṃ vidhūnanamabhidhīyate /
cālanaṃ tu suṣkṛtaduṣkṛtayoḥ kañcitkālaṃ phalapratibandhanādityevaṃ prāpayya prativaktavyam /
hānāvevaiṣa vidhūyananaśabdo vartitumarhati /
upāyanaśabdaśeṣatvāt /
nahi paraparigrahabhūtayoḥ sukṛtaduṣkṛtayoraprahīṇayoḥ parairupāyanaṃ saṃbhavati /
yadyapīdaṃ parakīyayoḥ sukṛtaduṣkṛtayoḥ parairupāyanaṃ nāñjasaṃ saṃbhāvyate tathāpi tatsarntanāttāvattadānuguṇyena hānameva vidhūnanaṃ nāmeti nirṇetuṃ śakyate /
kvacidapi cedaṃ vidhūnanasaṃnidhāvupāyanaṃ śrūyamāṇaṃ kuśāchandastutyupagānavadvidhanūnaśrutyā sarvatrāpekṣāmāṇaṃ sārvatrikaṃ nirṇayakāraṇaṃ saṃpadyate /
naca cālanaṃ dhvajāgravatsukṛtaduṣkṛtayormukhyaṃ saṃbhavati /
adravyatvāt /
aśvaśca romāṇi vidhūnvānastyajanrajaḥ sahaiva tena romāṇyapi jīrṇāni śātayati 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti ca brāhmaṇam /
anekārthatvābhyupagamācca dhātūnāṃ na smaraṇavirodhaḥ /
taduktamiti vyākhyātam /

16 sāṃparāyādhikaraṇam / sū. 27-28

____________________________________________________________________________________________

sāṃparāye tartavyābhāvāt tathā hy anye | BBs_3,3.27 |

devayānena pathā paryaṅ kasthaṃ brahmābhiprastitasya vyadhvani sukṛtaduṣkṛtayorvibhāgaṃ kauṣītakinaḥ paryaṅ kavidyāyāmamananti 'sa etaṃ devayānaṃ pantānamāsādyāgnilokamāgacchati' (kau. 1.3) ityupakramya 'sa āgacchati virajāṃ nadīṃ tāṃ manasaivātyeti tatsukṛtaduṣkṛte vidhūnute' (kau. 1.4) iti /
tatkiṃ yathāśrutaṃ vyadhvanyeva viyogavacanaṃ pratipattavyamāhosvidādāveva dehādapasarpaṇa iti vicāraṇāyāṃ śrutiprāmāṇyādyathāśruti pratipattiprasaktau paṭhati - sāṃparāya itai /
sāṃparāye gamana eva dehādapasarpaṇa idaṃ vidyāsāmarthyātsukṛtaduṣkṛtahānaṃ bhavatīti pratijānīte /
hetuṃ cācaṣṭo tartavyābhāvāditi /
nahi viduṣaḥ saṃparetasya vidyayā brahma saṃprepsato 'ntarāle sukṛtaduṣkṛtābhyāṃ kiñcitprāptavyamasti yadarthaṃ katicitkṣaṇānakṣīṇe te kalpeyātām /
vidyāviruddhaphalatvāttu vidyāsāmarthyena tayoḥ kṣayaḥ sa ca yadaiva vidyā phalābhimukhī tadaiva bhavitumarhati /
tasmātprāgeva sannayaṃ sukṛtaduṣkṛtakṣayaḥ paścātpaṭhyate /
tathā hyanye 'pi śikhinastāṇḍinaḥ śāṭyāyaninaśca prāgavasthāyāmeva sukṛtaduṣkṛtahānamāmananti 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti, 'tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti ca // 27 //



____________________________________________________________________________________________

chandata ubhayāvirodhāt | BBs_3,3.28 |

yadi ca dehādapasṛptasya devayānena pathā prasthitasyārdhapathe sukṛtaduṣkṛtakṣayo 'bhyupagamyeta tataḥ patite dehe yamaniyamavidyābhyāsātmakasya sukṛtaduṣkṛtakṣayahetoḥ puruṣaprayatnasyecchāto 'nuṣṭhānānupapatteranupapattireva taddhetukasya sukṛtaduṣkṛtakṣayasya syāt /
tasmātpūrvameva sādhakāvasthāyāṃ chandato 'nuṣṭhānaṃ tasyasyāt /
tatpūrvakaṃ ca sukṛtaduṣkṛtahānamiti draṣṭavyam /
evaṃ nimittanaimittikayorupapattistāṇḍiśāṭyāyaniśrutyośca saṃgatiriti // 28 //



17 gaterarthavattvādhikaraṇam / sū. 29-30

____________________________________________________________________________________________

gater arthavattvam ubhayathānyathā hi virodhaḥ | BBs_3,3.29 |

kvacitpuṇyapāpahānasaṃnidhau devayānaḥ panthāḥ śrūyate kvacinna /
tatra saṃśayaḥ - kiṃ hānāvaviśeṣeṇaiva devayānaḥ panthāḥ saṃnipateduta vibhāgena kvacitsaṃnipatet kvacinneti /
yathā tāvaddhānāvaviśeṣeṇaivopāyanānuvṛttiruktaivaṃ devayānānuvṛttirapi bhavitumarhatītyasyāṃ prāptāvācakṣmahe /
gaterdevayānasya pathor'thavattvamubhayathā vibhāgena bhavitumarhati kvacidarthavatī gatiḥ kvacinneti nāviśeṣeṇa /
anyathā hyaviśeṣeṇaivaitasyāṃ gatāvaṅgīkriyamāṇāyāṃ virodhaḥ syāt /
'puṇyapārape vidhūya nirañjanaḥ paramaṃ sāmyamupaiti' (mu. 3.1.3) ityasyāṃ śrutau deśāntaraprāpaṇī gatirvirudhyeta /
kathaṃ hi nirañjano 'gantā deśāntaraṃ gacchet /
gantavyaṃ ca paramaṃ sāmyaṃ na deśāntaraprāptyāyattamityānarthakyamevātra gatermanyāmahe // 29 //



____________________________________________________________________________________________

upapannas tallakṣaṇārthopalabdher lokavat | BBs_3,3.30 |

upapannaścāyamubhayathābhāvaḥ kvacidarthavatī gatiḥ kvacinneti /
tallakṣaṇārthopalabdheḥ /
gatikāraṇabhūto hyarthaḥ paryaṅ kavidyāsu saguṇeṣūpāsaneṣūpalabhyate /
yatra hi paryaṅ kārohaṇaṃ paryaṅ kastena brahmaṇā saṃvadanaṃ viśiṣṭagandhādi prāptiścetyevamādi bahu deśāntaraprāptyāyattaṃ phalaṃ śrūyate tatrārthavatī gatiḥ /
nahi samyagdarśane tallakṣaṇārtopalabdhirasti /
nahyātmaikatvadarśināmāptakāmānāmihaiva dagdhāśeṣakleśabījānāmārabdhabhogakarmāśayakṣapaṇavyatirekeṇāpekṣitavyaṃ kiñcidasti tatrānarthikā gatiḥ /
lokavaccaiṣa vibhāgo draṣṭavyo yathā loke grāmaprāptau deśāntaraprāpaṇaḥ panthā apekṣyate nārogyaprāptāvevamihāpīti /
bhūyaścainaṃ vibhāgaṃ caturthādhyāye nipuṇataramupapādayiṣyāmaḥ // 30 //



18 aniyamādhikaraṇam / sū. 31

____________________________________________________________________________________________

aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām | BBs_3,3.31 |

saguṇāsu vidyāsu gatirarthavatī na nirguṇāyāṃ paramātmavidyāyāmityukhtam /
saguṇāsvapi vidyāsu kāsucidgatiḥ śrūyate yathā paryaṅ kavidyāyāmupakosalavidyāyāṃ pañcāgnividyāyāṃ daharavidyāyāmiti /
nānyāsu yathā madhuvidyāyāṃ śāṇḍilyavidyāyāṃ ṣoḍaṣakalavidyāyāṃ vaiśvānaravidyāyāmiti /
tatra saṃśayaḥ - kiṃ yāsvevaiṣā gatiḥ śrūyate tāsveva niyamyetotāniyamena sarvābhirevañjātīyakābhirvidyābhirabhisaṃbadhyateti /
kiṃ tāvatprāptaṃ niyama iti /
yatraiva śrūyate tatraiva bhavitumarhati /
prakaraṇasya niyāmakatvāt /
yadyanyatra śrūyamāṇāpi gatirvidyāntaraṃ gacchecchrutyādīnāṃ prāmāṇyaṃ hīyeta sarvasya sarvārthatvaprasaṅgāt /
apicārcirādikaikaiva gatirupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tulyavatpaṭhyate tatsarvārthatve 'narthakaṃ punarvacanaṃ syāt /
tasmānniyama ityevaṃ prāpte paṭhati - aniyama iti /
sarvāsāmevābhyudayaprāptiphalānāṃ saguṇānāṃ vidyānāmaviśeṣeṇaiṣā davayānākhyā gatirbhavitumarhati /

nanvaniyamābhyupagame prakaraṇavirodha uktaḥ /

naiṣo 'sti virodhaḥ śabdānumānābhyāṃ śrutismṛtibhyāmityarthaḥ /
tathāhi śrutiḥ - 'tadya itthaṃ viduḥ' (chā. 5.10.1) iti pañcāgnividyāvatāṃ devayānaṃ panthānamavatārayantī 'ye ceme 'raṇye śraddhātapa ityupāsate' (chā. 5.10.1) iti vidyāntaraśīlināmapi pcāgnividyāvidbhiḥ samānamārgatāṃ gamayati /
kathaṃ punaravagamyate vidyāntaraśīlināmiyaṃ gatiriti /

nanu śraddhātapaḥparāyaṇānāmeva syāttanmātraśravaṇāt /

naiṣa doṣaḥ /
nahi kevalābhyāṃ śraddātapobhyāmantareṇa vidyābalameṣā gatirlabhyate 'vidyayā tadārohanti yatra kāmāḥ parāgatāḥ /
na tatra dakṣiṇā yanti nāvidvāṃsastapasvinaḥ' iti śrutyantarāt /
tasmādiha śraddhātapobhyāṃ vidyāntaropalakṣaṇam /
vājasaneyinastu pañcāgnividyādhikāre 'dhīyate - 'ya evametadvidurye cāmī araṇye śraddhāṃ satyamupāsate' (bṛ. 6.2.15) iti /
tatra śraddhalavo ye satyaṃ brahmopāsata iti vyākhyeyam /
satyaśabdasya brahmaṇyasakṛtprayuktatvāt /
pañcāgnividyāvidāṃ cetthaṃvittayaivopāttatvādvidyāntaraparāyaṇānāmevaitadupādānaṃ nyāyyam /
'atha ya etau panthānau na viduste pataṅgā yadidaṃ dandaśūkam' (bṛ. 6.2.16) iti ca mārgadvayabhraṣṭānāṃ kaṣṭāmadhogatiṃ gamayantī śrutirdevayānapitṛyāṇayorevainānantarbhāvayati /
tatrāpi vidyāviseṣādeṣāṃ devayānapratipattiḥ /
samṛtirapi - 'śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate /
ekayā yātyānāvṛttimanyayāvartate punaḥ' (bha.gī. 8.23) iti /
yatpunardevayānasya patho dvirāmnānamupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tadubhayatrāpyanucintanārtham /
tasmādaniyamaḥ // 31 //



----------------------

FN: śraddhātapaupalakṣitaṃ brahma dhyāyanti /

dandaśūkaḥ sarpaḥ /

____________________________________________________________________________________________

19 yāvadadhikārādhikaraṇam / sū. 32

yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.32 |

viduṣo vartamānadehapātānantaraṃ dehāntaramutpadyate na veti cintyate /
nanu vidyāyāḥ sādhanabhūtāyāḥ saṃpattau kaivalyanirvṛttiḥ syānna veti /
neyaṃ cintopapadyate /
nahi pākasādanasaṃpattāvodano bhavenna veti cintā saṃbhavati /
nāpi bhuñjānastṛpyenna veti cintyate /
upapannā tviyaṃ cintā brahmavidāmapi keṣāñciditihāsapurāṇayordehāntarotpattidarśanāt /
tathāhyapāntaratamā nāma vedācāryaḥ purāṇarṣirviṣṇuniyogātkalidvāparayoḥ saṃdhau kṛṣṇadvaipāyanaḥ saṃbabhūveti smaranti /
vasiṣṭhaśca brahmaṇo mānasaḥ putraḥ sannimiśāpādapagatapūrvadehaḥ punarbrahmādeśānmitrāvaruṇābhyāṃ saṃbabhūveti /
bhṛgvādināmapi brahmaṇa eva mānasaputrāṇāṃ vāruṇe yajñe punarutpattiḥ śrūyate /
sanatkumāro 'pi brahmaṇa eva mānasaḥ putraḥ svayaṃ rudrāya varapradānātskandatvena prādurbabhūva /
evameva dakṣanāradaprabhṛtīnāṃ bhūyasī dehāntarotpattiḥ kathyate tena tena nimittena smṛtau /
śrutāvapi mantrārthavādayoḥ prāyeṇopalabhyate /
te ca kecitpatite pūrvadehe dehāntaramādadatte kecittu sthita eva tasminyogaiśvaryavaśādanekadehādānanyāyena /
sarve caite samadhigatasakalavedārthāḥ smaryante /
tadeteṣāṃ dehāntarotpattidarśanātprāptaṃ brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ veti /
ata uttaramucyate /
na /
teṣāmapāntaratamaprabhṛtīnāṃ vedapravartanādiṣu lokasthitihetuṣvadhikāreṣu niyuktānāmadhikāratatantratvāsthiteḥ /
yathāsau bhagavānsavitā sahsrayugaparyantaṃ jagato 'dhikāraṃ caritvā tadavasāna udayāstamayavarjitaṃ kaivalyamanubhavati 'atha tata ūrdhvaṃ udetya naivodetā nāstametaikala eva madhye sthātā' (chā. 3.11.1) iti śruteḥ /
yathāca vartamānā brahmavida ārabdhabhogakṣaye kaivalyamanubhavanti /
'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chā. 6.14.2) iti śruteḥ /
evamapāntaramaprabhṛtayo 'pīśvarāḥ parameśvareṇa teṣu teṣvadhikāreṣu niyuktāḥ santaḥ satyapi samyagdarśane kaivalyahetāvakṣīṇakarmāṇo yāvadadhaikāramavatiṣṭhante, tadavasāne cāpavṛjyanta ityaviruddham /
sakṛtpravṛttameva hi te phaladānāya karmāśayamativāhayantaḥ svātantryeṇaiva gṛhādiva gṛhāntaramanyamanyaṃ dehaṃ saṃcarantaḥ svādhikāranivartanāyāparimuṣitasmṛtaya eva dehendriyaprakṛtivaśitvānnirmāya dehānyugapatkrameṇa vādhitiṣṭhanti /
nacaite jātismarā ityucyante 'ta evaite' iti smṛtiprasiddheḥ /
yathāhi sulabhā nāma brahmavādinī janakena vivaditukāmākhyudasya svaṃ dehaṃ jānakaṃ dehamāviśya vyudya tena paścātsvameva dehamāviveśeti smaryate /
yadi hyapayukte sakṛtpravṛtte karmaṇi karmāntaraṃ dehāntarārambhakāraṇamāvirbhavettato 'nyadapyadagdhabījaṃ karmāntaraṃ tadvadeva prasajyeteti brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ vāśaṅkyeta, natviyamāśah kā yuktā, jñānātkarmabījadāhasya śrutismṛtiprasiddhatvāt /
tathāhi śrutiḥ - 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) iti /
'smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ' (chā. 7.26.2) iti caivamādyā /
smṛtirapi - 'yathaidhāṃsi samiddho 'gnirbhasmasātkuruter'juna /
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā' (bha.gī. 4.37) 'bījānyagnyupadagdhāni na rohanti yathā punaḥ /
jñānadagdhaistathā kleśairnātmā saṃpadyate punaḥ' iti caivamādyā /
nacāvidyādikleśadāhe sati kleśabījasya sarmāśayasyaikadeśadāha ekadeśaprarohaścetyupapadyate /
nahyagnidagdhasya śālibījasyaikadeśapraroho dṛśyate /
pravṛttaphalasya tu karmāśayasya mukteṣoriva vegakṣayānnivṛttiḥ /
'tasya tāvadeva ciram' (chā. 6.14.2) iti śarīrapātāvadhi kṣepakaraṇāt /
tasmādupapannā yāvadadhikāramādhikāriṇāmavasthitiḥ /
naca jñānaphalasyānaikāntikatā /
tathāca śrutiraviśeṣeṇaiva sarveṣāṃ jñānānmokṣaṃ darśayati 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇāṃ tathā manuṣyāṇām' (bṛ. 1.4.10) iti /
jñānāntareṣu caiśvaryādiphaleṣvāsaktāḥ syurmaharṣayaḥ /
te paścādaiśvaryakṣayadarśanena nirviṇṇāḥ paramātmajñāne pariniṣṭhāḥ kaivalyaṃ prāpurityupapadyate /
'brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam' iti smaraṇāt /
pratyakṣaphalatvācca jñānasya phalavirahāśaṅkānupapattiḥ /
karmaphale hi svargādāvanubhavānārūḍhe syādāśaṅkā bhavedvā na veti /
anubhavārūḍhaṃ tu jñānaphalam 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) iti śruteḥ 'tattvamasi' (6. 8.7) iti ca siddhavadupadeśāt /
nahi 'tattvamasi' ityasya vākyasyārthastattvaṃ mṛto bhaviṣyasītyevaṃ pariṇetuṃ śakyaḥ /
'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛ. 1.4.10) iti ca samyagdarśanakālameva tatphalaṃ sarvātmatvaṃ darśayati /
tasmādaikāntikī viduṣaḥ kaivalyasiddhiḥ // 32 //



----------------------

FN: ūrdhvo vilakṣaṇaḥ brahmarūpaḥ san udgamya /
tena janakena , vyudya vivādaṃ kṛtvā /
nirviṇṇā viraktāḥ /
pratisaṃcaraḥ pralapaḥ /

____________________________________________________________________________________________

20 akṣaradhyadhikaraṇam / sū. 33

akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 |

vājasaneyake śrūyate - 'etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasneham' (bṛ. 3.8.8) ityādi /
tathātharvaṇe śrūyate - 'atha parā yayā tadakṣaramadigamyate /
yattadadreśyamagrāhyamagotramavarṇam' (mu. 1.1.5) ityādi /
tathaivānyatrāpi viśeṣanirākaraṇadvāreṇākṣaraṃ paraṃ brahmaśrāvyate /
tatra ca kvacitkecidatiriktā viśeṣāḥ pratipadyante /
tāsāṃ viśeṣapratiṣedhabuddhīnāṃ kiṃ sarvāsāṃ sarvatra prāptiruta vyavastheti saṃśaye śrutivibhāgādvyavasthāprāptāvucyate - akṣaraviṣayāstu viśeṣapratiṣedhabuddhayaḥ sarvāḥ sarvatrāvaroddhavyāḥ sāmānyatadbhāvābhyām - samāno hi sarvatra viśeṣanirākaraṇarūpo brahmapratipādanaprakāraḥ /
tadeva ca sarvatra pratipādyaṃ brahmābhinnaṃ pratyabhijñāyate /
tatra kimityanyatra kṛtā buddhayo 'nyatra na syuḥ /
tathāca 'ānandādayaḥ pradhānasya' (bra.sū. 3.3.11) ityatra vyākhyātam /
tatra vidhirūpāṇi viśeṣaṇāni cintitānīha pratiṣedharūpāṇīti viśeṣaḥ /
prapañcārthaścāyaṃ cintābhedaḥ /
aupasadavaditi nidarśanam /
yathā jāmadagnye 'hīne puroḍāśinīṣūpasatsu coditāsu puroḍāśapradānamantrāṇām agnerverhetraṃ veradhvaram ityevamādīnāmudgātṛvedotpannānāmapyadhvaryubhirabhisaṃbandho bhavati /

adhvaryukartṛtvātatpuroḍāśapradānasya pradhānatantratvāccaṅgānām /
evamihāpyakṣaratantratvāttadviśeṣaṇānāṃ yatra kvacidapyutpannānāmakṣareṇa sarvatrābhisaṃbandha ityarthaḥ /
taduktaṃ prathame kāṇḍe - 'guṇamukhyavyatikrame tadarthatvānmukhyena vedasaṃyogaḥ' (jai. sū. 3.3.8) ityatra // 33 //



21 iyadadhikaraṇam / sū. 34

____________________________________________________________________________________________

iyadāmananāt | BBs_3,3.34 |

'dvā suparṇāsayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (mu. 3.1.1) ityadhyātmādhikāre mantramātharvamikāḥ śvetāśvatarāśca paṭhanti /
tathā kaṭhāḥ 'ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ' (ka. 3.1) iti /
kimatra vidyaikatvamuta vidyānānātvamiti saṃśayaḥ /
kiṃ tāvatprāptaṃ, vidyānānātvamiti /
kutaḥ /
viśeṣadarśanāt /
dvā suparṇetyatra hyekasya bhoktṛtvaṃ dṛśyate /
ekasya cābhoktṛtvaṃ dṛśyate /
ṛtaṃ pibantāvityatrobhayorapi bhoktṛtvameva dṛśyate tadvedyarūpaṃ bhidyamānaṃ vidyāṃ bhindyādityevaṃ prāpte bravīti vidyaikatvamiti /
kutaḥ - yata ubhayorapyanayormantrayoriyattāparicchinnaṃ dvitvopetaṃ vedyarūpamabhinnamāmananti /

nanu darśito rūpabhedaḥ /

netyucyate /
ubhāvapyetau mantrau jīvadvitīyamīśvaraṃ pratipādayato nārthāntaram /
dvā suparṇā ityatra tāvat anaśnannanyo abhicākaśīti ityaśanāyādyatītaḥ paramātmā pratipādyate /
vākyaśeṣe 'pi ca sa eva pratipādyamno dṛśyate /
'juṣṭaṃ yadā paśyatyanyamīśamasya mahimānam' (śve. 4.7) iti /
ṛtaṃ pibantau ityatra tu jīve pibatyaśanāyādyatītaḥ paramātmāpi sāhacaryācchatrinyāyena pibatītyupacaryate /
paramātmaprakaraṇaṃ hyetat 'anyatra dharmādanyatrādharmāt' (ka. 2.14) ityupakramāt /
tadviṣaya eva cātrāpi vākyaśeṣo bhavati 'yaḥ seturījānānāmakṣaraṃ brahma yatparam' (ka. 3.2) iti /
'guhāṃ praviṣṭāvātmānau hi' (bra.sū. 1.2.11) ityatra caitatprapañcitam /
tasmānnāsti vedyabhedastasmācca vidyaikatvam /
apica triṣvapyeteṣu vedānteṣu paurvāparyalocane paramātmavidyaivāvagamyate tādātmyavivakṣayaiva jīvopādānaṃ nārthāntaravivakṣayā /
naca paramātmavidyāyāṃ bhedābhedavicārāvatāro 'stītyuktam /
tasmātprapañcārtha evaiṣa yogaḥ /
tasmāccādhikadharmopasaṃhāra iti // 34 //



22 anantarādhikaraṇam / sū. 35-36

____________________________________________________________________________________________

antarā bhūtagrāmavatsātmanaḥ | BBs_3,3.35 |

'yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ' (bṛ. 3.4.1 - 3.5.1)ityevaṃ dviruṣstakaholapraśnayornairaltaryeṇa vājasaneyinaḥ samāmananti /
tatra saṃśayaḥ - vidyaikatvaṃ vā syādvidyānānātvaṃ veti /
vidyānānātvamiti tāvatprāptam /
abhyāsasāmarthyāt /
anyathā hyanyūnānātiriktārthe dvirāmnānamarthakameva syāt /
tasmādyathābhyāsātkarmabheda evamabhyāsādvidyābheda ityevaṃ prāpte pratyāha - antarāmnānāviśeṣātsvātmano vidyaikatvamiti /
sarvāntaro hi svātmobhayatrāpyaviśiṣṭaḥ pṛcchyate ca pratyucyate ca /
nahi dvāvātmānāvekasmindehe sarvāntarau saṃbhavataḥ /
tadā hyekasyāñijasaṃsarvāntaratvamavakalpyeta /
ekasya tu bhūtagrāmavannaiva sarvāntaratvaṃ syāt /
yathāca pañcabhūtasamūhe dehe pṛthivyā āpontarā adbhyastejo 'ntaramiti satyapyāpekṣike 'ntaratve naiva mukhya sarvāntaratvaṃ bhavati tathehāpītyarthaḥ /
athavā bhūtagrāmavaditi śrutyantaraṃ nidarśayati /
yathā 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve.

6.11) ityasminmantre samasteṣu bhūtagrāmyeṣveka eva sarvāntara ātmāmnāyate /
evamanayorapi brāhmaṇayorityarthaḥ /
tasmādvedyaikyādvidyaikatvamiti // 35 //



____________________________________________________________________________________________

anyathā bhedānupapattir iti cen nopadeśāntaravat | BBs_3,3.36 |

atha yaduktamanabhyupagamyamāne vidyābheda āmnānabhedānupapattiriti tatparihartavyam /
atrocyate - nāyaṃ doṣaḥ /
upadeśāntaravadupapatteḥ /
yathā tāṇḍināmupaniṣadi ṣaṣṭhe prapāṭhake - 'sa ātmā tattvamasi śvekateto' (chā. 6.8.7) iti navakṛtvo 'pyupadeśe na vidyābhedo bhavatyevamihāpi bhaviṣyati /
kathaṃ na navakṛtvo 'pyupadeśe vidyābhedo na bhavati /
upakramopasaṃhārābhyāmekārthatāvagamāt /
'bhūya eva mā bhagavānvijñāpayatu' (chā. 6.5.4) iti caikasyaivārthasya punaḥ punaḥ pratipipādayiṣitavyatvenopakṣepāt /
āśaṅkāntaranirākaraṇena cāsakṛdupadeśopapatteḥ /
evamihāpi praśnarūpābhedāt ato 'nyadārtam' (bṛ. 3.4.2 - 3.5.1) iti ca parisamāptyaviśeṣādupakramopasaṃhārau tāvadekārthaviṣayau dṛśyate /
'yadeva sākṣādaparokṣādbrahma' (bṛ. 3.5.1) iti dvitīye praśna evakāraṃ prayuñjānaḥ pūrvapraśnagatamevārthamuttaratrānukṛṣyamāṇaṃ darśayati /
pūrvasminśca brāhmaṇo kāryakaraṇavyatiriktasyātmanaḥ sadbhāvaḥ kathyate /
uttarasmiṃstu tasyaivāśanāyādisaṃsāradharmātītatvaṃ kathyate /
ityekārthatopapattiḥ /
tasmādekā vidyeti // 36 //



23 vyatihārādhikaraṇam / sū. 37

____________________________________________________________________________________________

vyatihāro viśiṃṣanti hītaravat | BBs_3,3.37 |

tathā - 'tadyo 'haṃ so 'sau yo 'sau so 'ham' ityādityapuruṣaṃ prakṛtyaitareyiṇaḥ samāmananti, tathā jābālāḥ tvaṃ vā ahamasmi bhagavo devate 'haṃ vai tvamasi' iti /
tatra saṃśayaḥ - kimiha vyatihāreṇobhayarūpā matiḥ kartavyotaikarūpaiveti /
ekarūpaiveti tāvadāha /
nahyatrātmana īśvareṇaikatvaṃ muktvānyatkiñciccintayitavyamasti /
yadi caivaṃ cintayitavyo viśeṣaḥ parikalpyeta saṃsāriṇastāvadīśvarātmamīśvarasya saṃsīryātmatvamiti /
tatra saṃsāriṇastāvadīśvarātmatva utkarṣo bhavedīśvarasya tu saṃsāryātmatve nikarṣaḥ kutaḥ syāt /
tasmādaikārūpyameva mateḥ /
vyatihārāmnāyastvekatvadṛḍhīkārārtha iti /
evaṃ prāpte pratyāha - vyatihāro 'yamādhyānāyāmanāyate itaravat /
yathetaraṃ guṇāḥ sarvātmatvaprabhṛtaya ādhyānāyāmnāyante tadvat /
tathāhi viśiṃṣanti samāmnātāra ubhayoccāraṇena 'tvamahamasmyahaṃ ca tattvamasi' iti /
taccobhayarūpāyāṃ matau kartavyāyāmarthavadbhavati /
anyathā hīdaṃ viśeṣeṇobhayāmnānamanarthakaṃ syāt /
ekenaiva kṛtatvāt /

nanūbhayāmnānasyārthaviśeṣe parikalpyamāne devatāyāḥ saṃsāryātmatvāpatternikarṣaḥ prasajyetetyuktam /

naiṣa doṣaḥ /
aikātmyasyaivānena prakāreṇānucintyamānatvāt /

nanvevaṃ sati sa evaikatvadṛḍhīkāra āpadyeta /
na vayamekatvadṛḍhīkāraṃ vārayāmaḥ /
kiṃ tarhi vyatihāreṇeha dvirūpā matiḥ kartavyā vacanaprāmāṇyānnaikarūpetyetāvadupapādayāmaḥ /
phalatastvekatvamapi dṛḍhībhavati /
yathādhyānārtho 'pi satyakāmādiguṇopadeśe tadguṇa īśvaraḥ prasiddhyati tadvat /
tasmādayamādhyātavyo vyatihāraḥ samāne ca viṣaya upasaṃhartavyo bhavatīti // 37 //



----------------------

FN: jīveśayormitho viśeṣaṇaviśeśyābhāvo vyatihāraḥ /

____________________________________________________________________________________________

24 satyādyadhikaraṇam / sū. 38

saiva hi satyādayaḥ | BBs_3,3.38 |

'sa yo haitaṃ mahadyakṣaṃ prathamajaṃ veda brahma' (bṛ. 5.4.1) ityādinā vājasaneyake satyavidyāṃ sanāmākṣaropāsanāṃ vidhāyānantimāmnāyate - 'tadyattatsatyamaso sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 5.5.2) ityādi /
tatra saṃśayaḥ -' kiṃ dve ete satyavidye kiṃvaikaiveti /
dve iti tāvatprāptam /
bhedena hi phalasaṃyogo bhavati jayatīmāṃllokān' (bṛ. 5.4.12) iti purastāt /
hanti pāpmānaṃ jahāti ca (bṛ. 5.5.3,4) ityupariṣcāt /
prakṛtākarṣaṇaṃ tūpāsyaikatvāditi /
evaṃ prāpte brūmaḥ - ekaiveyaṃ satyavidyeti /
kutaḥ - 'tadyattatsatyam' (bṛ. 5.5.2) iti prakṛtākarṣaṇāt /

nanu vidyābhede 'pi prakṛtākarṣaṇamupāsyaikatvādupapadyata ityuktam /

naitadevam /
yatra tu vispaṣṭātkāraṇāntarādvidyābhedaḥ pratīyate tatraitadevaṃ syāt /
atra tūkṣayā saṃbhave tadyattatsatyamiti prakṛtākarṣaṇātpūrvavidyāsaṃbaddameva satyamuttaratrākṛṣyata ityekavidyātvaniścayaḥ /
yatpunaruktaṃ phalāntaraśravaṇādvidyāntaramiti /
atrocyate - tasyopaniṣadaharahamiti cāṅgāntaropadeśasya stāvakamidaṃ phalāntaraśravaṇamityadoṣaḥ /
apicārthavādādeva phale kalpayitavye sati vidyaikatve cāvayaveṣu śrūyamāṇāni bahūnyapi phalānyavayavinyāmeva vidyāyāmupasaṃhartavyāni bhavanti /
tasmātsaiveyamekā satyavidyā tena tena viśeṣaṇopetāmnātetyataḥ sarva eva satyādayo guṇā ekasminneva prayoga upasaṃhartavyāḥ /
kecitpunarasminsūtra idaṃ ca vājasaneyakamakṣyādityapuruṣaviṣayaṃ vākyaṃ, chāndogye ca - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā. 1.6.6) 'atha ya eṣo 'kṣiṇi puruṣo dṛśyate' (chā. 4.15.1) ityudāha-tya saiveyamakṣyādityapuruṣaviṣayā vidyobhayatraikaiveti kṛtvā satyādīnguṇānvājasaneyibhyaśchandogānāmupasaṃhāryānmanyante /
tanna sādhu lakṣyate /
chāndogye hi jyotiṣṭomakarmasamabandhinīyamudgīthavyapāśrayā vidyā vijñāyate tatra hyadimadhyāvasāneṣu hi karmasaṃbandhacihnāni bhavanti 'iyamevargagniḥ sāma' (chā. 1.6.1) ityupakrame, 'tasyarkka sāma ca geṣṇau tasmādudgīthaḥ' (chā. 1.6.8) iti madhye, 'ya evaṃ vidvānsāma gāyati' (chā. 1.7.9) ityupasaṃhāre /
naivaṃ vājasaneyake kiñcitkarmasaṃbandhi cihnamasti /
tatra prakramabhedādvidyābhede sati guṇyavasthaiva yukteti // 38 //



----------------------

FN: geṣṇau gāyakau /
tasmādṛksāmageṣṇatvāt /

____________________________________________________________________________________________

25 kāmādyadhikārādhikaramam / sū. 39
kāmādītaratra tatra cāyatanādibhyaḥ | BBs_3,3.39 |

atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ (chā. 8.1.1) iti prastutya chandogā adhīyate 'eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.1.5) ityādi /
tathā vājasaneyinaḥ - sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu ya eṣo 'ntarhadaya ākāśastasmiñchete sarvasya vaśī (bṛ. 4.4.22) ityādi /
tatra vidyaikatvaṃ parasparaguṇayogaśca kiṃ vā neti saṃśaye vidyaikatvamiti /
tatredamucyate - kāmādīti /
satyakāmādityarthaḥ /
yathā devadatto dattaḥ satyabhāmā bhāmeti /
yadetaccāndogye hṛdayākāśasya satyakāmatvādiguṇajātamulabhyate taditaratra vājasaneyake vaśitvādyupalabhyate tadapītaratra chāndogye eṣa ātmāpahatapāpmā (chā. 8.1.5) ityatra saṃbadhyate /
kutaḥ - āyatanādisāmānyāt /

samānaṃ hyubhayamatrāpi hṛdayamātanaṃ samānaśca vedya īśvaraḥ samānaṃ ca tasya setutvaṃ lokāsaṃbhedaprayojanamityevamādi bahu sāmānyaṃ dṛśyate /

nanu viśeṣo /
ñapi dṛśyate chāndogye hṛdayākāśasya guṇayogo vājasaneyake tvākāśāśrayasya brahmaṇa iti /

na /
'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra chāndogye 'pyākāśaśabdaṃ brahmaiveti pratiṣṭhāpitatvāt /
ayaṃ tvatra vidyate viśeṣaḥ /
saguṇā hi brahmavidyā chāndogya upadiśyate 'atha ya ihātmānamanuvidya vrajantyetāṃśca satyānkāmān' (chā. 8.1.6) ityātmavatkāmānamapi vedyatvaśravaṇāt /
vājasaneyake tu nirguṇameva paraṃ brahmopadiśyamānaṃ dṛśyate 'ata ūrdhvaṃ vimokṣāya brūhi' (bṛ. 4.3.14) asaṅgo hyayaṃ puruṣaḥ (bṛ. 4.3.15) ityādipraśnaprativacanasamanvayāt /
vaśitvādi tu tatstutyarthameva guṇajātaṃ vājasaneyake saṃkīrtyate /
tathācopariṣṭāt 'sa eṣa neti netyātmā' (bṛ. 3.9.26) ityādinā nirguṇameva brahmopasaṃharati /
guṇavatastu brahmaṇa ekatvādvibhūtipradarśanāyāyaṃ guṇopasaṃhāraḥ sūtrito nopāsanāyeti draṣṭavyam // 39 //



26 ādarādhikaraṇam / sū. 40-41

____________________________________________________________________________________________

ādarādalopaḥ | BBs_3,3.40 |

chāndogye vaiśvānaravidyāṃ prakṛtya śrūyate - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyaṃ sa yāṃ prathamāmāhutiṃ juhuyāttāṃ juhuyātprāṇasya svāhā' (chā. 5.19.1) ityādi /
tatra pañca prāṇāhutayo vihitāḥ /
tāsu ca parastādagnihotraśabdaḥ prayuktaḥ 'ya etadevaṃ vidvānagnihotraṃ juhoti' (chā. 5.24.2) iti 'yatheha kṣudhitā bālā mātaraṃ paryupāsate /
evaṃ sarvāṇi bhūtānyagnihotramupāsate' (chā. 5.24.5) iti ca /
tatredaṃ vicāryate - kiṃ bhojanalope lopaḥ prāṇāgnihotrasyotālopa itai /
tadyadbhavati bhaktāgamanasaṃyogaśravaṇādbhaktāgamanasya ca bojanārthatvādbhojanalope lopaḥ prāṇāgnihotrasyeti /
evaṃ prāpte na lupyeteti tāvadāha /
kasmāt /
ādarāt /
tathāhi vaiśvāravidyāyāmeva jābālānāṃ śrutiḥ - 'pūrvo 'tithibhyo 'śnīyāt /
yathā ha vai svayamahutvāgnihotraṃ parasya juhuyādevaṃ tat' ityatithibhojanasya prāthamyaṃ ninditvā svāmibhojanaṃ prathamaṃ prāpayantī prāṇāgnihotra ādaraṃ karoti /
yā hi na prāthamyalopaṃ sahate netarāṃ sā prāthamyavato 'gnihotrasya lopaṃ sahateti manyate /

nanu bhojanārthabhaktāgamanasaṃyogādbhojanalope lopaḥ prathitaḥ /

na /
tasya dravyaviśeṣavidhānārthatvāt /
prākṛte hyagnihotre payaḥprabhṛtīnāṃ dravyāṇāṃ niyatatvādihāpyagnihotraśabdātkauṇḍapāyināmayanavattaddharmaprāptau satyāṃ bhaktadravyaikatāguṇaviśeṣavidhānārthamidaṃ vākyaṃ tadyadbhaktamiti /
ato guṇalope na mukhyasyetyeṃ prāptam /
bhojanalope 'pyadbhirvānyena vā dravyeṇāviruddhena pratinidhānanyāyena prāṇāgnihotrasyānuṣṭhānamiti // 40 //



ata uttaraṃ paṭhati -

____________________________________________________________________________________________

upasthite 'tastadvacanāt | BBs_3,3.41 |

upasthite bhojane 'tastasmādeva bhojanadravyātprathamopanipatitātprāṇāgnihotraṃ nirvartayitavyam /
kasmāt /
tadvacanāt /
tathāhi - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyam' (chā. 5.19.1) iti /
siddhavadbhaktopanipātaparāmarśena parārthadravyasādhyatāṃ prāṇāhutīnāṃ vidadhāti /
tā aprayojakalakṣaṇāpannāḥ satyaḥ kathaṃ bhojanalope dravyāntaraṃ pratinidhāpayeyuḥ /
nacātra prākṛtāgnihotradharmaprāptirasti /
kuṇḍapāyināmayane hi māsāgnihotraṃ juhotīti vidhyuddeśagato 'gnihotraśabdastadvadbhāvaṃ vidāpayediti yuktā taddharmaprāptiḥ /
iha punarartavādagato 'gnihotraśabdo na tadvadbhāvaṃ vidhāpayitumarhati /
taddharmaprāptau cābhyupagamyamānāyāmagnyuddharaṇādayoṣa-pi prāpyeran /
nacāsti saṃbhavaḥ /
agnyuddharaṇaṃ tāvaddhomādhikaramabhāvāya /
nacāyamagnau homo bhojanārthatāvyāghātaprasaṅgāt /
bhojanopanītadravyasaṃbandhāccāsya evaiṣa homaḥ /
tathāca jābālaśrutiḥ pūrvo 'tithibhyo 'śnīyādityāsyādhārāmevemāṃ homanirvattiṃ darśayati /
ata eva cehāpi sāṃpādikānyevāgnihotrāṅgāni darśayati - 'ura eva vedirlomāni bahurhṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāhavanīyaḥ' (chā. 5.18.2) iti /
vediśrutiścātra sthaṇḍilamātropalakṣaṇārthā draṣṭavyā /
mukhyāgnihotre vedyābhāvāt /
tadaṅgānāṃ ceha saṃpipādayiṣitatvāt /
bhojanenaiva ca kṛtakālena saṃyogānnāgnihotrakālāvarodhasaṃbhavaḥ /
evamanye 'pyupasthānādayo dharmāḥ kecitkathañcidvirudhyante /
tasmādbhojanapakṣa evaite mantradravyadevatāsaṃyogātpañca homā nirvartayitavyāḥ /
yattvādaradarśanavacanaṃ tadbhojanapakṣe prāthamyavidhānārtham /
nahyasti vacanasyātibhāraḥ /
na tvanenāsya nityatā śakyate darśayitum /
tasmādbhojanalopa eva prāṇāgnihotrasyeti // 41 //



27 tannirdhāraṇādhikaraṇam / sū. 42

____________________________________________________________________________________________

tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam | BBs_3,3.42 |

santi karmāṅgavyapāśrayāṇi vijñānāni - 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityevamādīni /
kiṃ tāni nityānyeva syuḥ karmasu parṇamayītvādivadutānityāni godohanādivaditi vicārayāmaḥ /
kiṃ tāvatprāptaṃ - nityānīti /
kutaḥ - prayogavacanaparigrahāt /
anārabhyādhītānyapi hyetānyudgīthādidvāreṇa kratusaṃbandhātkratuprayogavacanenaivāṅgāntaravatsaṃspṛśyante /
yattveṣāṃ svavākyeṣu phalaśravaṇam 'āpayitā ha vaikāmānāṃ bhavati' (chā. 1.1.7) ityādi tadvartamānāpadeśarūpatvādarthavādamātramevāpāpaślokaśravaṇādivanna phalapradānam /
tasmādyathā yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti ityevamādīnāmaprakaraṇapaṭhitānāmapi juhvādidvāreṇa kratupraveśātprakaraṇapaṭhitavannityataivamudgīthādyupāsanānāmapīti /
evaṃ prāpte brūmaḥ - tannirdhāraṇaniyama iti /
yānyetānyudgīthādikarmaguṇayāthātmyanirdhāraṇāni rasatama āptiḥ samṛddhirmukhyaprāṇa āditya ityevamādīni naitāni nityavatkarmasu niyamyeran /
kutaḥ - taddṛṣṭeḥ /
tathāhyaniyatatvamevañjātīyakānāṃ darśayati śrutiḥ - 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda' (chā. 1.110) ityaviduṣo 'pi kriyābhyanujñānāt /
prastāvādidevatāvijñānavihīnānāmapi prastotrādīnāṃ yājanādhyavasānadarsanāt 'prastotaryā devatā prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi' (chā. 1.10.9) 'tāṃ cedavidvānudgāsyasi' (chā. 1.10.10) 'tāṃ cedavidvānpratihariṣyasi' (chā. 1.10.11) iti ca /
api caivañjātīyakasya karmavyapāśrayasya vijñānasya pṛthageva karmaṇaḥ phalamupalabhyate karmaphalasiddhiddyapratibandhastatsamṛddhiratiśayaviśeṣaḥ kaścit 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda /
nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti /
tatra nānā tviti vidvadavidvatprayogayoḥ pṛthakkaraṇādvīyarvattaramiti ca tarappratyayaprayogādvidyāvihīnamapi karmaviryavaditi gamyate /
taccānityatve vidyāyā upapadyate /
nityatve tu kathaṃ tadvihīnaṃ karmaviryavadityanujñāyeta /
sarvāṅgopasaṃhāre hi vīryavatkarmeti sthitiḥ /
tathā lokasāmādiṣu pratiniyatāni pratyupāsanaṃ phalāni śiṣyante 'kalpante hāsmai lokā ūrdhvāścāvṛttāśca' (chā. 2.2.3) ityevamādīni, nacedaṃ phalaśravaṇamarthavādamātraṃ yuktaṃ pratipattum /
tathāhi guṇavāda āpadyeta /
phalopadeśe tu mukhyavādopapattiḥ /
prayājādiṣu tvitikartavyatākāṅkṣasya kratoḥ prakṛtatvāttādarthye sati yuktaṃ phalaśruterarthavādatvam /
tathānārabhyādhīteṣvapi parṇamayītvādiṣu /
nahi parṇamayītvādīnāmakriyātmakānāmāśrayamantareṇa phalasaṃbandho 'vakalpate /
godohanādīnāṃ hi prakṛtāppraṇayanādyāśrayalābhādupapannaḥ phalavidhiḥ /
tathā bailvādīnāmapi prakṛtayūpādyāśrayalābhādupapannaḥ phalavidhiḥ /
natu parṇamayītvādiṣvevaṃvidhaḥ kaścidāśrayaḥ prakṛto 'sti /
vākyenaiva tu juhvādyāśrayatāṃ vivakṣitvā phale 'pi vidhiṃ vivakṣato vākyabhedaḥ syāt /
upāsanānāṃ tu kriyātmatvādviśiṣṭavidhānopapatterudgīthādyāśrayāṇāṃ phale vidānaṃ na virudhyate /
tasmādyathā kratvāśrayāṇyapi godohanādīni phalasaṃyogādanityānyevamudgīthādyupāsanānyapīti draṣṭavyam /
ata eva ca kalpasūtrakārā naivañjātīyakānyupāsanāni kratuṣu kalpayāñcakruḥ // 42 //



28 pradānādhikaraṇam / sū. 43

____________________________________________________________________________________________

pradānavadeva taduktam | BBs_3,3.43 |

vājasaneyake - 'vadiṣyāmyevāhamīti vāgdadhre' (bṛ. 1.5.21) ityatrādhyātmaṃ vāgādīnāṃ śreṣṭho 'vadhārito 'dhidaivatamagnyādīnāṃ vāyuḥ tathā chāndogye - 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityatrādhidaivatamagnyādīnāṃ vāyuḥ sarṅgo 'vadhāritaḥ 'prāṇo vāva saṃvargaḥ' (chā. 4.3.2) ityatrādhyātmaṃ vāgādīnāṃ prāṇaḥ /

tatra saṃśayaḥ - kiṃ pṛthagevemau vāyuprāṇāvupagantavyau syātāmapṛthagveti /
apṛthageveti tāvatprāptaṃ tattvabhedāt /
nahyabhinne tattve pṛthaganucintanaṃ nyāyyam /
darśayati ca śrutiradhyātmamadhidaivataṃ ca tattvābhedam - 'agnirvāgbhūtvā mukhaṃ prāviśat' (ai. 2.4) ityārabhya /
tathā 'ta ete sarva eva samāḥ sarvo 'nantāḥ' (bṛ. 1.5.13) ityādhyātmikānāṃ prāmānāmādhidaivikīṃ vibūtimātmabhūtāṃ darśayati /
tathānyatrāpi tatra tatrādhyātmamadhidaivataṃ ca bahudhā tattvabhedadarśanaṃ bhavati /
kvacicca 'yaḥ prāṇaḥ sa vāyuḥ iti spaṣṭameva vāyuṃ prāṇaṃ caikaṃ karoti /
tathodāhṛte 'pi vājasaneyibrāhmaṇe yataścedeti sūryaḥ (bṛ. 1.5.23) ityasminnupasaṃhāraśloke 'prāṇādvā eṣa udeti prāṇe 'stameti' (bṛ. 1.5.23) iti prāṇenaivopasaṃharannetvaṃ darśayati /
tasmādekameva vrataṃ caretprāṇyāccaivāpāyānyācca' (bṛ. 1.5.23) iti ca prāṇavratenaikenopasaṃharennetadeva draḍhayati /
tathā chāndogye 'pi parastāt 'mahātmanaścaturo deva ekaḥ kaḥ sa jāgara bhuvanasya gopāḥ' (chā. 4.3.6) ityekameva saṃvargaṃ gamayati na bravītyeka ekeṣāṃ caturṇāṃ saṃvargo 'paro 'pareṣāmiti /
tasmādapṛthaktvamupagamanasyeti /
evaṃ prāpte brūmaḥ - pṛthageva vāyuprāṇāvupagantavyāviti /
kasmāt /
pṛthagupadeśāt /
ādhyānārtho hyayamadhyātmādhidaivavibhāgopadeśaḥ so 'satyādhyānapṛthaktve 'narthaka eva syāt /

nanūktaṃ na pṛthaganucintanaṃ tattvābhedāditi /

naiṣa doṣaḥ /
tattvābhede 'pyavasthābhedādupadeśabhedavaśenānucintanabhedopapatteḥ /
ślokopanyāsasya ca tattvābhedābhiprāyeṇāpyupapadyamānasya pūrvoditadhyeyabhedanirākaraṇasāmarthyābhāvāt /
'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evametāsāṃ devatānāṃ vāyuḥ' (bṛ. 1.5.22) iti copamānopameyakaraṇāt /
etena vratopadeśo vyākhyātaḥ /
'ekameva vratam' (bṛ. 1.5.23) iti caivakāro vāgādivratanivartanena prāṇavratapratipattyarthaḥ /
bhagnavratāni hi vāgādīnyuktāni 'tāni mṛtyuḥ śramo bhūtvopayeme' (bṛ. 1.5.21) iti śruteḥ /
'na vāyuvratanivṛttyarthaḥ athāto vratamīmāṃsā' (bṛ. 1.5.21) iti prastutya tulyavadvāyuprāṇayorabhagnavratatvasya nirdhāritatvāt /
'ekameva vrataṃ caret' (bṛ. 1.5.23) iti cektvā 'teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati (bṛ. 1.5.23) iti vāyuprāptiṃ phalaṃ bruvanvāyuvratamanivartitaṃ darśayati /
dvatetyatra vāyuḥ syādapariccinnātmakatvasya prepsitatvāt /
purastātprayogācca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) iti /
tathā 'tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu' (chā. 4.3.4) iti bhedena vyapadiśati 'te vā ete pañcānye pañcānye daśa santastatkṛtam' (chā. 4.3.8) iti ca bhedenaivopasaṃharati /
tasmātpṛthagevopagamanam /
pradānavat /
yathendrāya rājñe puroḍāśamekādaśakapālamindrāyādhirājāyendrāya svarājña ityasyāṃ tripuroḍāśinyāmiṣṭau sarveṣāmabhigamayannavadyatyachaṃbaṭkāramiti /
ato vacanādindrābhedācca sahapradānāśaṅkāyāṃ rājādiguṇabhedādyājyānuvākyavyatyāsavidhānācca yathānyasameva devatāpṛthaktvātpradānapṛthaktvaṃ bhavati /
evaṃ tattvābhede 'pyādhyeyāṃśapṛthaktvādādhyānapṛthaktvamityarthaḥ /
taduktaṃ saṃkarṣe 'nānā vā devatā pṛthagjñānāt' iti /
tatra tu dravyadevatābhedādyāgabhedo vidyate naivamiha vidyābhedo 'sti /
upakramopasaṃhārābhyāmadhyātmādhidaivopadeśeṣvekavidyāvidhānapratīteḥ /
vidyaikasthe 'pi tvadhyātmādhidaivabhedātpravṛttibhedo bhavati agnihotra iva sāyaṃprātaḥkālabhedāt /
ityetāvadabhipretya pradānavadityuktam // 43 //



29 liṅgabhūyastvādhikaraṇam / sū. 44-52

____________________________________________________________________________________________

liṅgabhūyastvāttaddhi balīyastadapi | BBs_3,3.44 |

vājasaneyino 'gnirahasye - 'naiva idamagre sadāsīt' ityetasminbrāhmaṇe mano 'dhikṛtyādhīyate 'tatṣaṭtriṃśatsahasrāṇyapaśyadātmano 'gnīnarkānmanomayāmanaścitaḥ' ityādi /
tathaiva 'vākcitaḥ prāṇacitaścakṣuścitaḥ śrotracitaḥ karmacito 'gnicitaḥ' iti pṛthagagamanīnāmananti sāṃpādikān /
teṣu saṃśayaḥ - kimete manaścidādayaḥ kriyānupraveśinastaccheṣabhūtā uta svatantrāḥ kevalavidyātmakā iti /
tatra prakaraṇākriyānupraveśe prāpte svātantryaṃ tāvatpratijānīte liṅgabhayastvāditi /
bhūyāṃsi hiliṅgānyasminbrāhmaṇe kevalavidyātmakatvameṣāmupodbalayanti dṛśyante tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ iti, 'tānhaitānevaṃvide sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti caivañjātīyakāni /
taddhi liṅgaṃ prakaraṇādbalīyaḥ /
tadapyuktaṃ pūrvasminkāṇḍe - 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāyepāradaurbalyamarthaviprakarṣāt' (jai.sū. 3.3.13) iti // 44 //



____________________________________________________________________________________________

pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.45 |

naitaduktaṃ svatantrā ete 'gnayo 'nanyaśeṣabhūtā iti /
pūrvasya kriyāmayasyāgneḥ prakaraṇāttadviṣaya evāyaṃ vikalpaviśeṣopadeśaḥ syānna svatantraḥ /

nanu prakaraṇālliṅgaṃ balīyaḥ /

satyametat /
liṅgamapi tvevañjātīyakaṃ na prakaraṇādbalīyo bhavati /
anyārthadarśanaṃ hyetat /
sāṃpādikāgnipraśaṃsārūpatvāt /
anyārthadarśanaṃ cāsatyāmanyasyāṃ prāptau guṇavādenāpyupapadyamānaṃ na prakaraṇaṃ bādhitumutsahate /
tasmātasāṃpādikā apyete 'gnayaḥ prakaraṇātkriyānupraveśina eva syuḥ /
mānasavat /
yathā daśarātrasya dasaṇe 'hanyavivākye pṛthivyā pātreṇa samudrasya somasya prajāpataye devatāyai guhyamāṇasya grahaṇāsādanahavanāharaṇopahvānabhakṣaṇāni mānasānyevāmnāyante /
sa ca mānaso 'pi grahakalpaḥ kriyāprakaraṇātkriyāśeṣa eva bhavatyevamayamapyagnikalpa ityarthaḥ // 45 //



----------------------

FN: avivākyamiti daśamasyāhno nāmadheyam /

____________________________________________________________________________________________

atideśāc ca | BBs_3,3.46 |

atideśaścaiṣāmagnīnāṅkriyānupraveśamupodbalayati - 'ṣaṭtriṃśatsahasasrāṇyagnayor'kāsteṣāmekaika eva tāvanyāvānasau pūrvaḥ' iti /
sati hi sāmānye 'tideśaḥ pravartate /
tataśca pūrveṇeṣṭakācitena kriyānupraveśināgninā saṃpādikānagnīnatidiśankriyānupraveśamevaiṣāṃ dyotayati // 46 //



____________________________________________________________________________________________

vidyaiva tu nirdhāraṇāt | BBs_3,3.47 |

tuśabdaḥ pakṣaṃ vyāvartayati /
vidyātmakā evaite svatantrā manaścidādayo 'gnayaḥ syurna kriyāśeṣabhūtāḥ /
tathāhi nirdhārayati - 'te haite vidyācita eva' iti /
vidyayā haivaita evaṃvidaścitā bhavanti iti ca // 47 //


____________________________________________________________________________________________
darśanāc ca | BBs_3,3.48 |

dṛśyate caiṣāṃ svātantrye liṅgam /
tatpurastāddarśitam liṅgabhūyastvāt (bra. sū. 3.3.44) ityatra // 48 //



nanu liṅgamapyasatyāṃmanyasyāṃ prāptāvasādhakaṃ kasyacidarthasyetyapāsya tatprakaraṇasāmarthyātkriyāśeṣatvamadhyavasitamityata uttaraṃ paṭhati -

____________________________________________________________________________________________

śrutyādibalīyastvāc ca na bādhaḥ | BBs_3,3.49 |

naivaṃ prakaraṇasāmarthyātkriyāśeṣatvamadhyavasāya svātantrayapakṣo bādhitavyaḥ /
śrutyāderbalīyastvāt /
balīyāṃsi hi prakaraṇācchrutiliṅgavākyānīti sthitaṃ śrutiliṅgasūtre /
tāni ceha svātantryapakṣaṃ sādhayanti dṛśyante /
katham /
śrutistāvat 'te haite vidyācita eva' iti /
tathā liṅm 'sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti /
tathā vākyamapi 'vidyayā haivaita evaṃvidāśritābhavanti' iti /
'vidyācita eva' iti hi sāvadhāraṇeyaṃ śrutiḥ kriyānupraveśe 'mīṣāmabhyupagamyamāne pīḍitā syāt /

nanvabāhyasādhanatvābhiprāyamidavadhāraṇaṃ bhaviṣyati /

netyucyate /
tadabhiprāyatāyāṃ hividyocita itīyatā svarūpasamakīrtanenaiva kṛtatvādanarthakamavadhāraṇaṃ bhavet /
svarūpameva hyeṣāmabāhyasādhanamiti /
abāhyasādhanatve 'pi tu mānasagrahavatkriyānupraveśaśaṅkāyāṃ tannivṛttiphalamavadhāraṇarthavadbhaviṣyati /
tathā 'svapate jāgrate caivaṃvide sarvadā sarvāṇi bhūtānyetānyetānagniṃścinvanti' iti sātatyadarśanameṣāṃ svātantrye 'vakalpate /
yathā sāṃpādike vākyaprāṇamaye 'gnihotre 'prāṇaṃ tadā vāci juhoti - vācaṃ tadā prāṇe juhoti' (kau. 2.5) iti coktvocyate - 'ete anante āhutī jāgracca svapaṃśca satataṃ - juhoti' (kauṣī. 2.5) iti /
tadvat /
kriyānupraveśe tu kriyāprayogasyālpakālatvena na sātatyeṣāṃ prayogaḥ kalpeta /
nacedamarthavādamātramiti nyāyyam /
yatra hi vispaṣṭo vidhāyako liṅgādirupalabhyate yuktaṃ tatra saṃkīrtanamātrasyārthavādatvam /
iha hi vispaṣṭovidhyantarānupalabdheḥ saṃkīrtanādevaiṣāṃ vijñānavidhānaṃ kalpanīyam /
tacca yathāsaṃkīrtanameva kalpayituṃ śakyata iti sātatyadarśanāttathābhūtameva kalpyate /
tataśca sāmarthyādeṣāṃ svātantryasiddhiḥ /
etena tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ ityādi vyākhyātam /
tathā vākyamapi evaṃvide iti puruṣaviśeṣasaṃbandhamevaiṣāmācakṣaṇaṃ na kratusaṃbandhaṃ mṛṣyate /
tasmātsvātantryapakṣa eva jyāyāniti // 49 //



____________________________________________________________________________________________

anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | BBs_3,3.50 |

itaśca prakaraṇamupamṛdya svātantryaṃ manaścidādīnāṃ pratipattavyam /
yatkriyāvayavānmana-ādivyāpāreṣvanubadhnāti 'te manasaivādhīyanta manasācīyanta manasaiva grahā agṛhyanta manasāstuvanmanasāśaṃsanyatkiñca yajñe karma kriyate yatkiñca yajñiyaṃ karma manasaiva teṣu tanmanomayeṣu manaścitsu manomayameva kriyate' ityādinā /
saṃpatphalo hyayamanubandhaḥ /
naca pratyakṣāḥ kriyāvayavāḥ santaḥ saṃpadā lipsitavyāḥ /
nacātrodgīthādyupāsanavatkriyāṅgasaṃbandhāttadanupraveśitvamāśaṅkitavyaṃ śrutivairūpyāt /
nahyatra kriyāṅgaṃ kiñcidādāya tasminnado nāmādhyavasitavyamiti vadati /
ṣaṭtriṃśatsahasrāṇi tu manovṛttibhedānādāya teṣvagnitvaṃ grahādīṃśca kalpayati puruṣayādivat /
saṃkhyā ceyaṃ puruṣāyuṣasyāhaḥsu dṛṣṭā satī tatsaṃbandhinīṣu manovṛttiṣvāropyata iti draṣṭavyam /
evamanubandhātsvātantryaṃ manaścidādīnām /
ādiśabdādatideśādyapi yathāsaṃbhavaṃ yojayitavyam /
tathāhi - 'teṣāmekaika eva tāvānyānānasau pūrvaḥ' iti kriyāmayasyāgnermāhātmyaṃ jñānamayānāmekaikasyātidiśankiriyāyāmanādaraṃ darśayati /
naca satyeva kriyāsaṃbandhe vikalpaḥ pūrveṇottareṣāmiti śakyaṃ vaktum /
nahi yena vyāpāreṇāhanīyadhāraṇādinā pūrvaḥ kriyāyāmupakaroti tenottara upakartuṃ śaknuvanti /
yattu pūrvapakṣe 'pyatideśa upodbalaka ityuktaṃ sati hi sāmānye 'tideśaḥ pravartata iti tadasmātpakṣe 'gnitvasāmānyenātideśasaṃbhavātpratyuktam /
asti hi sāṃpādikānāmapyagnīnāmagnitvamiti /
śrutyādīni ca kāraṇāni darśitāni /
evamanubandhādibhyaḥ kāraṇebhyaḥ svatāntryaṃ manaścidādīnāma /
prajñāntarapṛthaktvavat /
yathā prajñāntarāṇi śāṇḍilyavidyāprabhṛtīni svena svenānubadhyamānāni pṛthageva karmabhyaḥ prajñāntarebhyaśca svatantrāṇi bhavantyevamiti /
dṛṣṭaścāveṣṭe rājasūyaprakaraṇapaṭhitāyāḥ prakaraṇādutkarṣo varṇatrayānubandhādrājayajñatvācca rājasūyasya /
taduktaṃ prathame kāṇḍe - 'kratvarthāyāmiti cenna varṇatrayasaṃyogāt' (jai.sū. 11.4.7) iti // 50 //



----------------------

FN: aveṣṭiretannāmnī iṣṭiḥ /

____________________________________________________________________________________________

na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | BBs_3,3.51 |

yaduktaṃ mānasāvaditi tatpratyucyate /
na mānasagrahasāmānyādapi manaścidādīnāṃ kriyāśeṣatvaṃ kalpyam /
pūrvoktebhyaḥ śrutyādihetubhyaḥ kevalapuruṣārthatvopalabdheḥ /
nahi kiñcitkasyacitkenacitsāmānyaṃ na saṃbhavati /
naca tāvatā yathātvaṃ vaiṣamyaṃ nivartate /
mṛtyuvat /
yathā 'sa vā eṣa eva mṛtyurya eṣa etasminmaṇḍale puruṣaḥ' iti 'agnirvai mṛtyuḥ' (bṛ. 3.2.10) iti cāgnyādityapuruṣayoḥ samāne 'pi mṛtyuśabdaprayoge nātyantasāmyāpattiḥ /
yathā ca 'asau vāva loko gautamāgnistasyāditya eva samit' (chā. 5.4.1) ityatra na samidādisāmānyāllokasyāgnibhāvāpattistadvat // 51 //



____________________________________________________________________________________________

pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.52 |

parastādapi 'ayaṃ vāva loka eṣo 'gniścittaḥ' ityasminnanantare brāhmaṇe tāvadvadhyaṃ kevalavidyāvidhitvaṃ śabdasya prayojanaṃ lakṣyate na śuddhakarmāṅgavidhitvam /
tatra hi -' vidyayā tadārohanti yatra kāmāḥ parāgatāḥ /
na tatra dakṣīṇā yanti nāvidvāṃsastapasvinaḥ' ityanena ślokena kevalaṃ karmanindanvidhyāṃ ca praśaṃsannidaṃ gamayati /
tathā purastādapi yadetanmaṇḍalaṃ tapati ityasminbrāhmaṇe vidyāpradhānatvameva lakṣyate so 'mṛto bhavati mṛtyurhyasyātmā bhavati iti vidyāphalenaivopasaṃhārānna karmapradhānatā tatsāmānyādihāpi tathātvam /
bhūyāṃsastvagnyavayavāḥ saṃpādayitavyā vidyāyāmityetasmātkāraṇādagninānubadhyate vidyā na karmāṅgatvāt /
tasmānmanaścidādīnāṃ kevalavidyātmakatvasiddhiḥ // 52 //



30 aikātmyādhikaraṇam / sū. 53-54

____________________________________________________________________________________________

eka ātmanaḥ śarīre bhāvāt | BBs_3,3.53 |

iha dehavyatiriktasyātmanaḥ sadbhāvaḥ samarthyate bandhamokṣādhikārasidamadhayo /
nahyasati dehavyatiriktātmani paralokāścodanā upapajadyerankasya vā brahmātmatvamupadiśyeta /

nanu śāstrapramukha eva prathame pāde śāstraphalopabhogyasya dehāvyatiriktasyātmano 'stitvamuktam /

satyamuktaṃ bhāṣyakṛcā natu tatrātmāstitve sūtramasti /
iha tu svayameva sūtrakṛtā tadastitvamākṣepapuraḥsaraṃ pratiṣṭhāpitam /
ita eva cākṛṣyācāryeṇa śabarasvāminā pramāṇalakṣaṇe varṇitam /
ata eva ca bhagavatopavarṣeṇa prathame tantra ātmāstitvābhidhānaprasaktau śārīrake vakṣyamāḥ ityuddhāraḥ kṛtaḥ /
iha cedaṃ codanālakṣaṇeṣūpāsaneṣu vicāryamāṇeṣvātmāstitvaṃ vicāryate kṛtsnaśāstraśeṣatvapradarśanāya /
apica pūrvasminnadhikaraṇe prakaraṇotkarṣābhyupagamena manaścidādīnāṃ puruṣārthatvaṃ varṇitaṃ ko 'sau puruṣo yadarthā ete manaścidādaya ityasyāṃ prasaktāvidaṃ dehavyatiriktasyātmano 'stitvamucyate /
tadastitvākṣepārthaṃ cedamādimaṃ sūtram /
ākṣepapūrvikā hi parihāroktirvivakṣiter'the sthūṇānikhanananyāyena dṛḍhāṃ buddhimutpādayati /
atraike dehamātrātmadarśino lokāyatikā dehavyatiriktasyātmano 'bhāvaṃ manyamānāḥ samastavyasteṣu bāhyeṣu pṛthivyādiṣvadṛṣṭamapi caitanyaṃ śarīrākārapariṇateṣu bhūteṣu syāditi saṃbhāvayantastebhyaścaitanyaṃ madaśaktivadvijñānaṃ caitanyaviśiṣṭaḥ kāyaḥ puruṣa iti cāhuḥ /
na svargagamanāyāpavargagamanāya vā samartho dehavyatirikta ātmāsti /
hetuṃ cācakṣataśarīre bhāvāditi /
yaddhi yasminsati bhavatyasati ca na bhavati tattaddharmatvenādhyavasīte yathāgnidharmāvauṣṇyaprakāśau /
prāṇaceṣṭācaitanyasmṛtyāścātmadharmatvenābhimatā ātmavādināṃ te 'pyantareva deha upalabhyamānā bahiścānupalabhyamānā asiddhe dehavyatirikte dharmiṇi dehadharmā eva bhavitumarhanti /
tasmādavyatirikto dehādātmana iti // 53 //



----------------------

FN: uddhāraḥ uparamaḥ /

____________________________________________________________________________________________


evaṃ prāpte brūmaḥ -


vyatirekastadbhāvabhāvitvānna tūpalabdhivat | BBs_3,3.54 |

natvedamasti yaduktamavyatireko dehādātmana iti /
vyatireka evāsya dehādbhavitumarhati tadbhāvābhvitvāt /
yadi dehabhāve bhāvāddehadharmatvamātmadharmāṇāṃ manyeta tato dehabhāve 'pyabhāvādataddharmatvamevaiṣāṃ kiṃ na manyeta /
dehadharmavailakṣaṇyāt /
yehi dehadharmā rūpādayaste yāvaddehaṃ bhavati /
prāṇaceṣṭādayastu satyapi dehe mṛtāvasthāyāṃ na bavanti /
dehadharmāśca rūpādayaḥ parairapyupalabhyante natvātmadharmāścaitanyasmṛtyādayaḥ /
apica sati hi tāvaddehe jīvadavasthāyāmeṣāṃ bhāvaḥ śakyate niścetuṃ natvasatyabhāvaḥ /
patite 'pi kadācidasmindehe dehāntarasaṃcāreṇātmadharmā anuvarteran /
saṃśayamātreṇāpi parapakṣaḥ pratiṣidhyate /
kimātmakaṃ ca punaridaṃ caitanyaṃ manyate yasya bhūtebhya utpattimicchatīti paraḥ paryanuyoktavyaḥ /
nahi bhūtacatuṣṭayavyatirekeṇa lokāyatikaḥ kiñcittattvaṃ pratyeti /
yadanubhavanaṃ bhūtabhautikānāṃ taccaitanyamiti cet /
tarhi viṣayatvātteṣāṃ na taddharmatvamaśnuvīta svātmani kriyāvirodhāt /
nahyagniruṣṇaḥ sansvātmānaṃ dahati /
nahi naṭaḥ śikṣitaḥ sansvaskandhamadhirokṣyati /
nahi bhūtabhautikadharmeṇa satā caitanyena bhūtabhautikāni viṣayīkriyeran /
nahi rūpādibhiḥ svarūpaṃ pararūpaṃ vāviṣayīkriyate /
viṣayīkriyante tu bāhyādhyātmikāni bhūtabhautikāni caitanyena /
ataśca yathaivāsyā bhūtabhautikaviṣayāyā upalabdherbhāvo 'bhyupagantavyaḥ /
upalabdhisvarūpa eva ca na ātmetyātmano dehavyatiriktatvam /
nityatvaṃ copalabdheraikarūpyāt /
ahamidamadrākṣamiti cāvasthāntarayoge 'pyupalabdhṛtvena pratyabhijñānāt /
smṛtyādyupapatteśca /
yattūktaṃ śarīre bhāvāccharīradharma upalabdairiti tadvarṇitena prakāreṇa pratyuktam /
apica satsupradīpādiṣūpakaraṇeṣūpalabdhirbhavatyasatsu na bhavati /
nacaitāvatā pradīpādidharma evopalabdhirbhavati /
evaṃ sati deha upalabdhirbhavatyasati ca na bhavatīti na dehadharmau bhavitumarhati /
upakaraṇatvamātreṇāpi pradīpādivaddehopayogopapatteḥ /
nacātyantaṃ dehasyopalabdhāvupayogo 'pi dṛśyate niśceṣṭe 'pyasmindehe svapne nānāvidhopalabdhidarśanāt /
tasmādanavadyaṃ dehavyatiriktasyātmano 'stitvam // 54 //



31 aṅgāvabaddhādhikaraṇam / sū. 55-56

____________________________________________________________________________________________

aṅgāvabaddhāstu na śākhāsu hi prativedam | BBs_3,3.55 |

samāptā prāsaṅgikī kathā, saṃprati tu prakṛtāmevānuvartāmahe - 'omtyetadakṣaramudgīthamupāsīta' (chā.

1.1.1) 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.1.1), 'ukthamukthamiti vai prajā vadanti tadidamevoktham', 'iyameva pṛthivī', 'ayaṃ vāva loka eṣo 'gniścitaḥ' ityevamādyā ya udgīthādikarmāṅgāvabaddhāḥ pratyayāḥ prativedaṃ śākhābhedeṣu vihitāste tattacchākhāgateṣvevodgīthādiṣu bhaveyurathavā sarvaśākhāgateṣviti viśayaḥ /
pratiśākhaṃ na svarādibedādudgīthādiṣu vidhīyeranniti /
kutaḥ - saṃnidhānāt /
'udgīthamupāsīta' (chā. 1.1.1) iti hi sāmānyavihitānāṃ viśṣākāṅkṣāyāṃ saṃnikṛṣṭenaiva svaśākhāgatena viśeṣaṇākāṅkṣādinivṛtteḥ /
tadatilaṅghanena śākhāntaravihitaviśeṣopādāne kāraṇaṃ nāsti /
tasmātpratiśākhaṃ vyavastheti /
evaṃ prāpte bravītyaṅgāvabaddhāstviti /
tuśabdaḥ pakṣaṃ vyavartayati /
naite prativedaṃ svaśākhāsveva vyavatiṣṭheran /
apitu sarvaśākhāsvanuvarteran /
kutaḥ - udgīthādiśrutyaviśeṣāt /
svaśākhāvyavasthāyāṃ hyudgīthamupāsīteti sāmnyaśrutiraviśeṣapravṛttā satī saṃnidhānavaśena viśeṣe vyavasthāpyamānā pīḍitā syāt /
nacaitannyāyyam /
saṃnidhānāttu śrutirbalīyasī /
naca sāmānyāśrayaḥ pratyayo nopapadyate /
tasmātsvarādibhede satyapyudgīthatvādyaviśeṣātsarvaśākhāgateṣvevodgīthādiṣvevañjātīyakāḥ pratyayāḥ syuḥ // 55 //



____________________________________________________________________________________________

mantrādivadvāvirodhaḥ | BBs_3,3.56 |

athavā naivātra virodhaḥ śaṅkitavyaḥ /
kathamanyaśākhāgateṣūdgīthādiṣvanyaśākhāvihitā pratyayā bhaveyuriti /
mantrādivavirodhopapatteḥ /
tathāhi mantrāṇāṃ karmaṇāṃ guṇānāṃ ca śākhāntarotpannānāmapi śākhāntara upasaṃgraho dṛśyate /
yeṣāmapi hi śākhināṃ kuṭarurasītyaśmādānamantro nāmnātasteṣāmapyasau viniyogo dṛśyate kukkuṭarasītyaśmādānamantro nāmnātasteṣāmapyasau viniyogo dṛśyate kukkuṭo 'sītyaśmādānamādatte kudarurasīti veti /
yeṣāmapi samidādayaḥ prayājaḍā nāmnātasteṣāmapi teṣu guṇavidhirāmnāyate - ṛtavo vai prayājāḥ samānatra hotavyāḥ iti /
tathā yeṣāmapi ajo 'gnīṣomīyaḥ iti jātiviśeṣopadeśo nāsti teṣāmapi tadviṣayo mantravarṇa upalabhyate - chāgasya vapāyā medaso 'nurbrūhi iti /
tathā vedāntarotpannānāmapi 'agnerverhetraṃ veradhvaram' ityevamādimantrāṇāṃ vedāntare parigraho dṛṣṭaḥ /
tathābahvṛcapaṭhitasya sūktasya yo jāta eva prathamo manasvān (ṛ.saṃ 2.6.7) ityasya adhvaryave sajanīyaṃ śasyam ityatra parigraho dṛṣṭaḥ /
tasmādyathāśrayāṇāṃ karmāṅgānāṃ sarvatrānuvṛttirevamāśritānāmapi pratyayānāmityavirodhaḥ // 56 //



32 bhūmajyāyastvādhikaraṇam / sū. 57

____________________________________________________________________________________________

bhūmnaḥ kratuvajjyāyastvaṃ tathā hi darśayati | BBs_3,3.57 |

'prācīnaśāla aupamanyavaḥ' (chā. 5.11.1) ityasyāmākhyāyikāyāṃ vyastasya samastasya ca vaiśvānarasyopāsanaṃ śrūyate /
vyastopāsanaṃ tāvat 'aupamanyava kaṃ tvamātmānamupāḥsa iti devameva bhagavo rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṃ tvamātmānamupāḥse' (chā. 5.12.1) ityādi /
tathā samastopāsanamapi 'tasya ha vā etasyātmano vaiśvānarasyamūrdhaiva sutejāścakṣurviśvarūpa prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastireva rayiḥ pṛthivyeva pādau' (chā. 5.18.2) ityādi /
tatra saṃśayaḥ - kimihobhayathāpyupāsanaṃ syādvyastasya samastasya cota smastasyaiveti /
kiṃ tāvatprāptam /
pratyavayavaṃ sutejaḥprabhṛtiṣūpāḥsa iti kriyāpadaśravaṇāt 'tasmāttava sutaṃ prasutamāsutaṃ kule dṛśyate' (chā. 5.12.1) ityādiphalabhedaśravaṇācca vyastānyapyupāsanāni syuriti prāptam /
tato 'bidhīyate - bhūnnaḥ padārthopacayātmakasya samastasya vaiśvānaropāsanasya jyāyastvaṃ prādhānyamasminvākye vivakṣitaṃ bhavitumarhati na pratyekamavayavopāsanānāmapi /
kratuvat /
yathā kratuṣu darśapūrṇamāsāprabhṛtiṣu sāmastyena sāṅgapradhānaprayoga evaikovivakṣyate na vyastānāmapi prayogaḥ prayājādīnām /
nāpyekadeśāṅgayuktasya pradhānasya tadvat /
kuta etadbhūmaiva jyāyāniti /
tathāhi śrutirbhūmno jyāyastvaṃ darśayati ekavākyatāvagamāt /
ekaṃ hīdaṃ vākyaṃ vaiśvānaravidyāviṣayaṃ paurvāparyālocanātpratīyate /
tathāhi - prācīnaśālaprabhṛtaya uddālakāvasānāḥ ṣaḍṛṣayo vaiśvānaravidyāyāṃ pariniṣṭhamapratipadyamānā aśvapatiṃ kaikeyaṃ rājānamabhyājagmurityupakramyaikaikasyarṣerupāsyaṃ dyuprabhṛtīnāmekaikaṃ śrāvayitvā 'mūrdhā tveṣa ātmana iti hovāca' (chā. 5.12.2) ityādinā mūrdhādibhāvaṃ teṣāṃ vidadhāti /
'mūrdhā tevyapatiṣyadyanmāṃ nāgamiṣyaḥ' (chā. 5.12.2) ityādinā ca vyastopāsanamapavadati /
punaśca vyastopāsanaṃ vyāvartya samastopāsanamevānuvartya 'sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti' (chā. 5.18.1) iti bhūmāśrayameva phalaṃ darśayati /
yattu pratyekaṃ sutejaḥprabhṛtiṣu phalabhedaśravaṇaṃ tadevaṃ satyaṅgaphalāni pradhāna evābhyupagatānīti draṣṭavyam /
tathopāḥsa ityapi pratyavayavamākhyātaśravaṇaṃ parābhiprāyānuvādārthaṃ na vyastopāsanavidhānārtham /
tasmātsamastopāsanapakṣa eva śreyānīti /
kecittvatra samastopāsanapakṣaṃ jyāyāṃsaṃ pratiṣṭhāpya jyāyastvavacanādeva kila vyastopāsanapakṣamapi sūtrakāro 'numanyata iti kathayanti tadayuktam /
ekavākyatāvagatau satyāṃ vākyabhedakalpanasyānyāyyatvāt /
'mūrdhā te vyapatiṣyat' (chā. 5.12.2) iti caivamādinindāvacanavirodhāt /
spaṣṭo copāsaṃhārasthe samastopāsanāvagame tadabhāvasya pūrvapakṣe vaktumaśakyatvāt /
sautrasya ca jyāyastvavacanasya pramāṇavattvābhiprāyeṇāpyupapadyamānatvāt // 57 //



33 śabdādibhedādhikaraṇam / sū. 58

____________________________________________________________________________________________

nānā śabdādibhedāt | BBs_3,3.58 |

pūrvasminnadhikaraṇe satyamapi sutejaḥprabhṛtīnāṃ phalabhedaśrutau samastopāsanaṃ jyāya ityuktam /
ataḥ prāptā buddhiranyānyapi bhinnaśrutīnyupāsanāni samasyopāśiṣyanta iti /
apica naiva vedyābhede vidyābhedo vijñātuṃ śakyate /

vedyaṃ hi rūpaṃ vidyāyā dravyadaivatamiva yāgasya /
vedyaścaika evesvaraḥ śrutinānatve 'pyavagamyate 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) 'kaṃ brahma khaṃ brahma' (chā. 4.10.5) 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.1.5) ityevamādiṣu /
tathā eka eva prāṇaḥ prāṇo vāva saṃvargaḥ' (chā. 4.3.3) 'prāṇo vāva jyeṣṭhaśca śreṣṭhaśca' (chā. 5.1.1) 'prāṇo ha pitā prāṇo mātā' (chā. 7.15.1) ityevamādiṣu /

vaidyaikatvāccavidyaikatvam /
śrutinānātvamapyasminpakṣe guṇāntaraparatvānnānārthakam /
tasmātsvaparaśākhāvihitamekadyavyapāśrayaṃ guṇajātaṃmupasaṃhartavyaṃ vidyākārtsnyāyeti /
evaṃ prāpte pratipadyate nāneti /
vedyābhede 'pyevañjātīyakāvidyā bhinnā bhavitumarhati /
kutaḥ śabdādibhedāt /
bhavati hi śabdabhedaḥ 'veda' 'upāsīta' 'sa kratuṃ kurvati' (chā. 3.14.1) ityevamādiḥ /
śabdabhedāśca karmabhedahetuḥ samadhigataḥ purastācchabdāntare karmabhedaḥ kṛtānubandhatvāditi /
ādigrahaṇādguṇādayo 'pi yathāsaṃbhavaṃ bhedahetavo yojayitavyāḥ /

nanu vedetyādiṣu śabdabheda evāvagamyate na yajatītyādivadarthabhedaḥ sarveṣāmevaiṣāṃ manovṛttyarthatvābhedāt arthāntarāsaṃbhavācca /
tatkathaṃ śabdabhedādvidyābheda iti /

naiṣa doṣaḥ /
manovṛttyarthatvābhede 'pyanubandhabhedādvedyabede sati vidyābhedopapatteḥ /
ekasyāpīśvarasyopāsyasya pratiprakaraṇaṃ vyāvṛttā guṇāḥ śiṣyante /
tathaikasyāpi prāṇasya tatra tatropāsyasyabhede 'pyanyādṛgguṇo 'nyatropāsitavyo 'nyādṛgguṇaścāntretyevamanubandhabhedādvedyabhede sati vidyābhedo vijñāyate /
nacātraiko vidyāvidhiritare guṇavidhaya iti śakyaṃ vaktum /
viniyogamanāyāṃ hetvabhāvāt /
anekatvācca pratiprakaraṇaṃ guṇānāṃ prāptavidyānuvādena vidhānānupapatteḥ /
nacāsminpakṣe samānāḥ santaḥ satyakāmādayo guṇā asakṛcchrāvayitavyāḥ /
pratiprakaraṇaṃ cedaṅkāmenedamupāsitavyamidaṅkāmena cedamiti nairākāṅkṣyāvagamānnaikavākyatāpattiḥ /
nacātra vaiśvānaravidyāyāmiva samastacodanāparāsti yadbalena pratiprakaraṇavartinyavayavopāsanāni bhūtvaikavākyatāmiyuḥ /
vidyaikatvanimitte ca vidyaikatve sarvatra niraṅ kuśe pratijñāyamāne samastaguṇopasaṃhāro 'śakyaḥ pratijñāyeta /
tasmātsuṣṭhūcyate nānā śabdādibhedāditi /
sthite cetasminnadhikaraṇe sarvavedāntapratyayamityādi draṣṭavyam // 58 //



34 vikalpādhikaramam / sū. 59

____________________________________________________________________________________________

vikalpo 'viśiṣṭaphalatvāt | BBs_3,3.59 |

sthite vidyābhede vicāryate kimāsāmicchayā samuccayo vikalpo vā syāt, athavā vikalpa eva niyameneti /
tatra sthitatvāttāvadvidyābhedasya na samuccayaniyame kiñcitkāraṇamasti /

nanu bhinnānāmapyagnihotradarśapūrṇamāsādīnāṃ samuccayaniyamo dṛśyate /

naiṣa doṣaḥ /
nityatāśrutirhi tatra kāraṇaṃ naivaṃ vidyānāṃ kācinnityatāśrutirasti /
tasmānna samuccayaniyamaḥ /
nāpi vikalpaniyamaḥ /
vidyāntarādhikṛtasya vidyāntarāpratiṣedhāt /
pāriśeṣyādyāthākāmyamāpadyate /

nanvaviśiṣṭaphalatvādāsāṃ vikalpo nyāyyaḥ /
tathāhi - manomayaḥ prāṇaśarīraḥ (chā. 3.14.2) 'kaṃ brahma khaṃ brahma' (chā.4.105) 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8 1.5) ityevamādyāstulyavadīśvaraprāptiphalā lakṣyante /

naiṣa doṣaḥ /
samānaphaleṣvapi svargādisādhaneṣu karmasu yatākāmyadarśanāt /
tasmādyathākāmyaprāptāvucyate vikalpa evāsāṃ bhavitumarhati na samuccayaḥ /
kasmāt /
aviśiṣṭaphalatvāt /
aviśiṣṭaṃ hyāsāṃ phalamupāsyaviṣayasākṣātkaraṇam /
ekena copāsanena sākṣātkṛ upāsye viṣaya īśvarādau dvitīyamanarthakam /
api cāsaṃbhavaḥ /
sākṣātkaraṇasya samuccayapakṣe cittavikṣepahetutvāt /
sākṣātkaraṇasādyaṃ ca vidyāphalaṃ darśayanti śrutayaḥ -

'yasya syādaddhā na vicikitsāsti' (chā. 3.14.4) iti 'devo bhūtvā devānapyeti' (bṛ. 4.1.2) iti caivamādyāḥ /
tasmādaviśiṣṭaphalānāṃ vidyānāmanyatamāmādāya tatparaḥ syādyāvadupāsyaviṣayasākṣātkaramena tatphalaṃ prāptamiti // 59 //



35 kāmyādhikaraṇam / sū. 60

____________________________________________________________________________________________

kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt | BBs_3,3.60 |

aviśiṣṭaphalatvādityasya pratyudāharaṇam /
yāsu punaḥ kāmyāsu vidyāsu 'sa ya etamevaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi' (chā. 3.15.2) 'sa yo nāma brahmetyupāste yāvannāmno gataṃ tatrāsya yatākāmacāro bhavati' (chā. 7.1.5) iti caivamādyāsu kriyāvadadṛṣṭenātmanātmīyaṃ phalaṃ sādhayantīṣu sākṣātkaraṇāpekṣā nāsti /
tā yatākāmaṃ samuccīyeranna vā samuccīyeranpūrvahetvābhāvāt /
pūrvasyāviśiṣṭaphalatvādityasya vikalpahetorabhāvāt // 60 //



36 yathāśrayabhāvādikaraṇam / sū. 61-66

____________________________________________________________________________________________

aṅgeṣu yathāśrayabhāvaḥ | BBs_3,3.61 |

karmāṅgeṣūdgīthādiṣu ya āśritāḥ pratyayā vedatrayavihitāḥ kiṃ te samuccīyerankiṃvā yathākāmaṃ syuriti saṃśaye yathāśrayabhāva ityāha /
yataivaiṣāmāśrayāḥ stotrādayaḥ saṃbhūya bhavantyevaṃ pratyayā api āśrayatantratvātpratyayānām // 61 //



____________________________________________________________________________________________

śiṣṭeś ca | BBs_3,3.62 |

yathā vāśrayāḥ stotrādayastriṣu śiṣyanta evamāśritā api pratyayāḥ /
nopadeśakṛto 'pi kaścidviśeṣo 'ṅgānāṃ tadāśrayāṇāṃ ca pratyayānāmityarthaḥ // 62 //



____________________________________________________________________________________________

samāhārāt | BBs_3,3.63 |

hotṛṣadanāddhaivāpi durudgīthamanusamāharati (chā. 1.5.5) iti ca praṇavodgīthaikatvāvijñānamāhātmyādudgātāsvakarmaṇayutpannaṃ kṣataṃ hotrātkarmaṇaḥ pratisamādadhātīti bruvanvedāntaroditasya pratyayasya vedāntaroditapadārthasaṃbandhasāmānyātsravavedoditapratyayopasaṃhārasūcayatīti liṅgadarśanam // 63//



____________________________________________________________________________________________

guṇasādhāraṇyaśruteś ca | BBs_3,3.64 |

vidyāyāṃ ca vidyāśrayaṃ santamoṅkāraṃ vetrayasādhāraṇāṃśrāvayati- 'teneyaṃ trayī vidyā vartata omityāśrāyatyomiti śaṃsatyomityudgāyati' (chā. 1.1.9) iti ca /
tataścāśrayasādāraṇyādāśritasādhāramyamiti liṅgadarśanameva /
athavā guṇasādhāraṇyaśruteśceti /
yadīme karmaguṇā udgīthādayaḥ sarve sarvaprayogasādhāraṇā na syurna syāttatastadāśrayāṇāṃ pratyayānāṃ sahabhāvaḥ /
te tūdgīthādayaḥ sarvāṅgagrāhiṇā prayogavacanena sarve sarvaprayogasādhāraṇāḥ śrāvyante /
tathaścāśrayasahabhāvātpratyayasahabhāva iti // 64 //



____________________________________________________________________________________________

na vā tatsahabhāvāśruteḥ | BBs_3,3.65 |

na veti pakṣavyāvartanam /
na yatāśrayabhāva āśritānāmupāsanānāṃ bhavitumarhati /
kutaḥ - tatsahabhāvāśruteḥ /
yathā hi trivedīvihitānāmaṅgānāṃ stotrādīnāṃ sahabhāvaḥ śrūyate - 'grahaṃ vā gṛhītvā camasaṃ vonnīya stotramupākaroti stotramanuśaṃsati prastotaḥ sāma gāya hotaretadyaja' ityādinā /
naivamupāsanānāṃ sahabhāvaśrutirasti /

nanu prayogavacana eṣāṃ sahabhāvaṃ prāpayet /

neti brūmaḥ - puruṣārthatvādupāsanānām /
prayogavacano hi ṛtvartānāmudgīthādīnāṃ sahabhāvaṃ prāpayet /
udgīthādyupāsanāni ṛtvarthāśrayāṇyapi godohanādivatpuruṣārthanītvocāma 'pṛthagghyapratibandhaḥ phalam' (bra.saba. 3.3.42) ityatra /
ayameva copadeśāśrayo viseṣo 'ṅgānāṃ tadālambanānāṃ copāsanānāṃ yadekeṣāṃ kratvarthatvamekeṣāṃ puruṣārthatvamiti /
paraṃ ca liṅgadvayamakāraṇamupāsanasahabhāvasya śrutinyāyābāvāt /
naca pratiprayogamāśrayakārtsnyopasaṃhārādāśritānāmapi tathātvaṃ vijñātuṃ śakyam /
atatpratyuktatvādupāsanānām /
āśrayatantrāṇyapi hyupāsanāni kāmamāśrayābhāve mā bhūvanna tvāśrayasahabhāvena sahabhāvaniyamamarhanti tatsahabhāvāśrutereva /
tasmādyathākāmamevopāsanānyanuṣṭhīyeran // 65 //



____________________________________________________________________________________________

darśanāc ca | BBs_3,3.66 |

darśayati ca śrutisahabhāvaṃ pratyayānam - 'evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃścartvijo 'bhirakṣati'

(chā. 4.17.10) iti /
sarvapratyayopasaṃhāre hi sarve sarvavidaḥ iti na vijñānavatā brahmaṇā paripālyatvamitareṣāṃ saṃkīrtyeta /
tasmādyathākāmamupāsanānāṃ samuccayo vikalpo veti // 66 //



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīmacchārīrakamīmāṃsābhāṣye tṛtīyādyāyasya tṛtīyaḥ pādaḥ // 3 //



____________________________________________________________________________________________ ____________________________________________________________________________________________


tṛtīyādhyāye caturthaḥ pādaḥ /

atra nirguṇavidyāyā antaraṅgabahiraṅgasādhanavicāraḥ


1 puruṣārthādhikaraṇam / sū. 1-17

puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 |

athedānīmaupaniṣadamātmajñānaṃ kimadhikāridvāreṇa karmaṇyevānupraviśatyāhosvitsvatantrameva puruṣārthasādhanaṃ bhavatīti mīmāṃsamānaḥ siddhāntenaiva tādupakramate puruṣārtho 'ta iti /
asmadvedāntavihitādātmajñānātsvatanatrātpuruṣārthaḥ siddyatīti bādarāyaṇa ācāryo manyate /
kuta etadavagamyate śabdādityāha /
tathāhi - 'tarati śokamātmavit' (chā. 7.1.3) 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (mu. 3.2.9) 'brahmavidāpnoti param' (tai. 2.1.1) 'ācāryavānpuruṣo veda tasya tāvadeva ciraṃ yāvannavimokṣye 'tha saṃpatsye' (chā /
6.14.2) iti /
'ya ātmāpahatapāpmā' (chā. 8.7.1) ityupakramya 'sarvāṃśca lokānāpnoti sarvāṃśca kāmānyastamātmānamanuvidya vijānāti (chā. 8.7.1) iti /
'ātmā vā are draṣṭavyaḥ' (bṛ. 4.5.6) ityupakramya 'etāvadare khalvamṛtatvam' (bṛ. 4.5.15) ityevañjātīyakā śrutiḥ kevalāyā vidyāyāḥ puruṣārthahetutvaṃ śrāvayati // 1 //



athātra pratyavatiṣṭhate -

____________________________________________________________________________________________

śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ | BBs_3,4.2 |

kartṛtvamātmanaḥ karmaśeṣatvāttadvijñānamapi vrīhiprokṣaṇādivadviṣayadvāreṇa karmasaṃbandhyevetyatastasminnavagataprayojana ātmajñāne yā phalaśrutiḥ sārthavāda iti jaiminirācāryo manyate yathānyeṣu dravyasaṃskārakarmasu 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti /
yadaṅ ke cakṣureva bhrātṛvyasya vṛṅ kte /
yatprayājānuyājā ijyante varma vā etadyajñasya kriyate karma yajamānasya bhrātṛvyābhibhūtyai' ityevañjātīyakā phalaśrutirarthavādaḥ /
tadvat /

kathaṃ punarasyānarabhyādhītasyātmajñānasya prakaraṇādīnāmanyatamenāpi hetunā vinā kratupraveśa āśaṅkyate /
kartṛdvāreṇa vākyāttadvijñānasya kratusaṃbandha iti cet /

na /
vākyāttadviniyogānupapatteḥ /
avyabhicāriṇā hi kenaciddvāreṇānārabhyādhītānāmapi vākyanimittaḥ kratusaṃbandho 'vakalpate /
kartā tu vyabhicāri dvāraṃ lokikavaidikakarmasādhāraṇyāt /
tasmānna taddvāreṇātmajñānasya kratusaṃbandhasiddhiriti /
na /
vyatirekavijñānasya vaidikebhyaḥ karmabhyo 'nyatrānupayogāt /
nahi dehavyatiriktātmajñānaṃ lokikeṣu karmasūpayujyate /
sarvathā dṛṣṭārthapravṛttyupapatteḥ /
vaidikeṣu tu dehapātottarakālaphaleṣu dehavyatiriktātmajñānamantareṇa pravṛttirnopapadyata ityupayujyate vyatirekavijñānam /

nanvapahatapāpmatvādiviśeṣaṇādasaṃsāryātmaviṣayamaupaniṣadaṃ darśanaṃ na pravṛttyaṅgaṃ syāt /

na /
priyādisaṃsūcitasya saṃsāriṇa evātmano draṣṭavyatvenopadeśāt /
apahatapāpmatvādi viśeṣaṇaṃ tu stutyarthaṃ bhaviṣyati /
nanu tatra tatra prasīdhitametadadhikamasaṃsāri brahma jagatkāraṇaṃ tadeva ca saṃsāriṇa ātmanaḥ pāramārthikaṃ svarūpamupaniṣatsūpadiśyata iti /
satyaṃ prasāditaṃ tasyaiva tu sthūṇānikhananavatphaladvāreṇākṣepasamādhāne kriyete dārḍhyāya // 2 //


____________________________________________________________________________________________

ācāradarśanāt | BBs_3,4.3 |

'janako ha vaideho bahudakṣiṇena yajñeneje' (bṛ. 3.1.1) 'yakṣyamāṇo vai bhagavanto 'hamasmi' (chā. 5.11.5) ityevamādīni brahmavidāmapyanyapareṣu vākyeṣu karmasaṃbandhadarśanāni bhavanti /
tathoddālakādīnāmapi putrānuśāsanādidarśanādgārhasthyasaṃbandho 'vagamyate /
kevalāccejjñānātpuruṣārthasiddhiḥ syātkimarthamanekāyāsasamanvitāni karmāṇi te kuryuḥ 'arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet' iti nyāyāt // 3 //



____________________________________________________________________________________________

tacchruteḥ | BBs_3,4.4 |

'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti ca karmaśeṣatvaśravaṇādvidyāyā na kevalāyāḥ puruṣārthahetutm // 4 //



____________________________________________________________________________________________

samanvārambhaṇāt | BBs_3,4.5 |

'taṃ vidyākarmaṇī samanvārabhete' (bṛ. 4.4.2) iti ca vidyākarmaṇoḥ phalārambhe sahakāritvadarśanānna svātantryaṃ vidyāyāḥ // 5 //



____________________________________________________________________________________________

tadvato vidhānāt | BBs_3,4.6 |

'ācāryakulādvedamadhītya yathāvidānaṃ guroḥ karmātiśeṣeṇābhisamāvṛttya kuṭumbe śucau deśe svādhyāyamadhīyānaḥ' (chā. 8.15.1) iti caivañjātīyakā śrutiḥ samastavedārthavijñānavataḥ karmādhikāraṃ darśayati tasmādapi na vijñānasya svātantryeṇa phalahetutvam /

nanvatrādhītyetyadhyayanamātraṃ vedasya śrūyate nārthavijñānam /

naiṣa doṣaḥ /
dṛṣṭārthatvādvedādhyayanamarthāvabodhaparyantamitisthitam // 6 //



____________________________________________________________________________________________

niyamāc ca | BBs_3,4.7 |

'kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ /
evaṃ tvayi nānyatheto 'sti na karma lipyate nare' (īśa. 2) iti /
tathā 'etadvai jarāmaryaṃ satraṃ yadagnihotraṃ jarayā vā hyevāsmānmucyate mṛtyunā vā' ityevañjātīyakānniyamādapi karmaśeṣatvameva vidhyayā iti // 7 //



evaṃ prāpte pratividhatte -

____________________________________________________________________________________________

adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | BBs_3,4.8 |

tuśabdātpakṣo viparivartate /
yaduktam - 'śeṣatvātpuruṣārthavādaḥ' (bra. sū. 3.4.2) iti tannopapadyate /
kasmāt /
adhikopadeśāt /
yadi saṃsāryevātmā śārīraḥ kartā bhoktā ca śarīramātravyatirekeṇa vedānteṣūpadiṣṭaḥ syāttato varṇitena prakāreṇa phalaśruterarthavādatvaṃ syāt /

adhikastāvaccharīrādātmano 'saṃsārīśvaraḥ kartṛtvādisaṃsāridharmarahito 'pahatapāpmatvādiviśeṣaṇaḥ paramātmā vedyatvenopadiśyate vedānteṣu /
naca tadvijñānaṃ karmaṇāṃ pravartakaṃ bhavati pratyuta karmāṇyucchinattīti vakṣyati 'upamardaṃ ca' (bra.sū. 3.4.16) ityatra /
tasmāt 'puruṣārtho 'taḥ śabdāt' (bra.sū. 3.4.1) iti yanmataṃ bhagavato bādarāyaṇasya tattathaiva tiṣṭhati na śeṣatvaprabhṛtibhirhetvābhāsaiścālayituṃ śakyate /
tathāhi tamadhikaṃ śārīrādīśvaramātmānaṃ darśayanti śrutayaḥ - 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.19) 'bhīṣāsmādvātaḥ pavate' (tai. 2.8.1) 'mahadbhayaṃ vajramudyatam' (kaṭha. 6.2) 'etasya vā akṣarasya praśāsane gārgi' (bṛ. 3.8.9) 'tadaikṣata bahu syāṃ prajāyeyeti tattejo 'sṛjata' (chā. 6.2.3) ityevamādyāḥ /
yattu priyādisaṃsūcitasya saṃsāriṇa evātmano vedyatayānukarṣaṇam 'ātmanastu kāmāya sarvaṃ priyaṃ bhavati /
ātmā vā are draṣṭavyaḥ' (bṛ. 2.4.5) 'yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'ya eṣo 'kṣīṇi puruṣo dṛśyate' (chā. 8.7.4) ityupakramya 'etaṃ tveva te bhūyo 'nuvyākhyasyāmi' (chā. 8.9.3) iti caivamādi tadapi 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' (bṛ. 2.4.10) 'yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyeti' (bṛ. 3.5.1) 'paraṃ jyotirupasaṃpadya svenarūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' (chā. 8.12.3) ityevamādibhirvākyaśeṣaiḥ satyāmevādhikopadidikṣāyāmatyantābhedābhiprāyamityavirodhaḥ /
pārameśvarameva hi śārīrasya pāramārthikaṃ svarūpam /
upādhikṛtaṃ tu śārīratvam 'tatvamasi' (chā. 6.8.7) 'nānyodato 'sti draṣṭṛ' (bṛ. 3.8.11) ityādiśrutibhyaḥ /
sarvaṃ cātadvistareṇāsmābhiḥ purastāttatra tatra varṇitam // 8 //



____________________________________________________________________________________________

tulyaṃ tu darśanam | BBs_3,4.9 |

yattūktamācāradarśanātkarmaśeṣo vidyeti /
atra brūmaḥ - tulyāmācāradarśanamakmaśeṣitve 'pi vidyāyāḥ /
tathāhi śrutirbhavati - 'etadvā sma vai tadvidvāṃsa āhurṛṣayaḥ kāvaṣeyāḥ kimarthā vayamadhyeṣyāmahe kimarthāvayaṃ yakṣyāmahe /
etaddha sma vai tatpūrve vidvāṃso 'gnihotraṃ na juhavāñcakrire' 'etaṃ vai tamātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇayāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti' (bṛ. 3.5.1) ityevajātīyakā /
yājñavalkyādīnāmapi brahmavidāmarmaniṣṭhatvaṃ dṛśyate - 'etāvadare khalvamṛtatvamiti hoktvā yājñavalkyo vijahāra' (bṛ. 4.5.15) ityādiśrutibhyaḥ /
apica yakṣyamāṇo vai bhagavanto 'hamasami (chā. 5.11.5) ityetalliṅgadarśanaṃ vaiśvānaravidyāviṣayam /
saṃbhavati ca sopādhikāyāṃ brahmavidyāyāṃ karmasāhityadarśanam /
natvatrāpi karmāṅgatvamasti /
prakaraṇādyabhāvāt // 9 //



yatpunaruktam - 'tacchruteḥ' (bra.sū. 3.4.4) iti atra brūmaḥ -

____________________________________________________________________________________________

asārvatrikī | BBs_3,4.10 |

'yadeva vidyayā karoti' (chā. 1.1.10) ityeṣā śrutirna sarvavidyāviṣayā /
prakṛtavidyābhisaṃbandhāt /

prakṛtā codgīthavidyā 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityatra // 10 //



____________________________________________________________________________________________

vibhāgaḥ śatavat | BBs_3,4.11 |

yadapyuktam - 'taṃ vidyākarmaṇī samanvārabhete' (bṛ. 4.4.2) ityetatsamānvārambhavacanamasvatantrye vidyāyā liṅgamiti tatpratyucyate /
vibhāgo 'tra draṣṭavyo vidyānyaṃ puruṣamanvārabhate karmānyamiti /
śatavat /
yathā śatamābhyāṃ dīyatāmityukte vibhajya dīyate pañcāśadekasmai pañcāśadaparasmai tadvat /
nacedaṃ samanvāramabhavacanaṃ mumukṣuviṣayam 'iti nu kāmayamānaḥ' (bṛ. 4.4.6) iti saṃsāriviṣayatvopasaṃhārāt /
'athākāmayamānaḥ' (bṛ. 4.4.6) iti ca mumukṣoḥ pṛthagupakramāt /
tatra saṃsāriviṣaye vidyā vihitā pratiṣiddhā ca parigṛhyate viśeṣābhāvāt /
karamāpi vihitaṃ pratiṣiddhaṃ ca yathāprāptānuvāditvāt /
evaṃ satyavibhāgenāpīdaṃ samanvārambhavacanamavakalpate // 11 //



yaccaitat 'tadvato vidhānāt' (bra. sū. 3.4.6) ityata uttaraṃ paṭhati -

____________________________________________________________________________________________

adhyayanamātravataḥ | BBs_3,4.12 |

'ācāryakulādvedamadhītya' (chā. 8.15.1) ityadhyayanamātrasya śravaṇādadhyayanamātravata eva karmavidhirityadhyavasyāmaḥ /

nanvevaṃ satyāvidyatvānadhikāraḥ karmasu prajyeta /

naiṣa doṣaḥ /
na vayamadhyayanaprabhavaṃ karmāvabodhanamadhikārakāraṇaṃ vārayāmaḥ kiṃ tarhyeniṣadamātmajñānaṃ svātantryeṇaiva prayojanavatpratīyamānaṃ na karmādhikārakāraṇatāṃ pratipadyata ityetāvatpratipādayāmaḥ /
yathāca na kratvantarajñānaṃ kratvantarādhikāreṇāpekṣyata evametadapi draṣṭavyamiti // 12 //



yadapyuktaṃ niyamacca (bra. sū. 3.4.7) ityatrābhidhīyate -

____________________________________________________________________________________________

nāviśeṣāt | BBs_3,4.13 |

'kurvanneveha karmāṇi jijīviṣet' (īśā. 2) ityelamādiṣu niyamaśravaṇeṣu na viduṣa iti viśeṣo 'sti /
aviśeṣeṇa niyamavidhānāt // 13 //



____________________________________________________________________________________________

stutaye 'numatirvā | BBs_3,4.14 |

'kurvanneveha karmāṇi' (īśā. 2) ityatrāparo viśeṣa ākhyāyate yadyapyatra prakaraṇasāmarthyādvidvāneva kurvanniti saṃbadhyate tathāpi vidyāstutaye karmānujñānametaddraṣṭavyam /
'na karma lipyate nare' (īśā. 2) iti hi vakṣyati /
etaduktaṃ bhavati /
yāvajjīvaṃ karma kurvatyapi viduṣi puruṣe hi vakṣyati /
etaduktaṃ bhavati /
yāvajjīvaṃ karma kurvatyapi viduṣupuruṣe na karma lepāya bhavati vidyāsāmarthyāditi tadevaṃ vidyā stūyate // 14 //



____________________________________________________________________________________________

kāmakāreṇa caike | BBs_3,4.15 |

apicaike vidvāṃsaḥ pratyakṣīkṛtavidyāphalāḥ santastadavaṣṭabhyātphalāntarasādhaneṣu prajādiṣu prayojanābhāvaṃ parāmṛśanti /
kāmakāreṇeti śrutirbhavati vājasaneyinām 'etaddha sma vai tatpūrve vidvāṃsaḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ' (bṛ. 4.4.22) iti anubhavārūḍhameva ca vidyāphalaṃ na kriyāphalavatkālāntarabhāvītyasakṛdavocāma /
ato 'pi na vidyāyāḥ karmaśeṣatvaṃ nāpi tadviṣayāyāḥ phalaśruterayathārthatvaṃ śakyamāśrayitum // 15 //



____________________________________________________________________________________________

upamardaṃ ca | BBs_3,4.16 |

apica karmākārahetoḥ kriyākārakaphalalakṣaṇasya samastasya prapañcasyāvidyākṛtasya vidyāsāmarthyātsvarūpopamardamāmananti - 'yatra vā asya sarvamātmatmaivābhūttatkena kaṃ paśyettatkena kaṃ jighret' (bṛ. 2.4.14) ityādinā /
vedāntoditātmajñānapūrvikāṃ tu karmādhikārasiddhiṃ pratyāśāsanasya karmādhikārocchittireva prasajyeta /
tasmādapi svātantryaṃ vidyāyāḥ // 16 //



____________________________________________________________________________________________

ūrdhvaretassu ca śabde hi | BBs_3,4.17 |

ūrdhvaretaḥsu cāśrameṣu vidyā śrūyate /
naca tatra karmāṅgatvaṃ vidyāyā upapadyate /
karmābhāvāt /
nahyagnihotrādīni vaidikāni karmāṇi teṣāṃ santi /
syādetat /
ūrdhvaretasa āśramā na śrūyante veda iti tadapi nāsti /
te 'pi hi vaidikeṣu śabdeṣvavagamyante 'trayo dharmaskandhāḥ' (chā. 2.23.1) 'ye ceme 'raṇye śraddhā tapa ityupāsate' (chā. 5.10.1) 'tapaḥśraddhe yo hyupavasantyaraṇye' (mu. 1.2.11) 'etameva pravājino lokamicchantaḥ pravajanti' (bṛ. 4.4.22) 'brahmacaryādeva pravrajet' (jā. 4) ityevamādiṣu /
pratipannāpratipannagārhasthyānāmapākṛtānāpākṛtarṇatrayāṇāṃ cordhvaretastvaṃ śrutismṛtiprasiddham /
tasmādapi svātantryaṃ vidyāyāḥ // 17 //



2 parāmarśādhikaraṇam / sū. 18-20

____________________________________________________________________________________________

parāmarśaṃ jaiminiracodanāccāpavadati hi | BBs_3,4.18 |

'trayo dharmaskandhāḥ' (chā. 2.2.3.1) ityādayo ye śabdā ūrdhvaretasāmāśramāṇāṃ sadbhāvāyodāhṛtā na te tatpratipādanāya prabhavanti /
yataḥ parāmarśameṣu śabdeṣvāśramāntarāṇāṃ jaiminirācāryo manyate na vidim /
kutaḥ - nahyatra liṅgādīnāmanyatamaścodanāśabdo 'sti /
arthāntaraparatvaṃ caiṣu pratyekamupalabhyate /
trayo dharmaskandhā ityatra tāvadyajño 'dhyayanaṃ dānamiti prathamastapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyo 'tyantamātmānamācāryakule 'vasādayansarva ete puṇyalokā bhavantīti parāmarśapūrvakamāśramāṇāmanātyantikaphalatvaṃ saṃkīrtyātyantikaphalatayā brahmasaṃsthatā stūyate - 'brahmasaṃstho 'mṛtatvameti' (chā. 2.23.1) iti /

nanu parāmarśe 'pyāśramā gamyanta eva /

satyaṃ gamyante /
smṛtyācārābhyāṃ tu teṣāṃ prasiddhirna pratyakṣaśruteḥ /
ataśca pratyakṣaśrutivirodhe satyanādaraṇīyāste bhaviṣyanti /
anadhikṛtaviṣayā vā /

nanu gārhasthyamapi sahaivordhvaretobhiḥ parāmṛṣṭaṃ yajño 'dhyayanaṃ dānamiti prathama iti /

satyamevaṃ tathāpi tu gṛhasthaṃ pratyevāgnihotrādīnāṃ karmaṇāṃ vidhānācchrutiprasiddhameva hi tadastitvam /
tasmātstutyartha evāyaṃ paramarśo na codanārthaḥ /
apicāpavadati hi pratyakṣā śrutirāśramāntar 'vīrahā vā eṣa devānāṃ yo 'gnimudvāsayate', 'ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ' (tai. 1.11.1) 'nāputrasya loko 'stīti tatsarve paśavo viduḥ' ityevamādyā /
tathā 'ye cemeraṇye śraddhā tapa ityupāsate' (chā. 5.10.1) 'tapaḥśraddhe ye hyupāsantyaraṇye' (muṇḍa. 1.2.11) iti ca devayānopadeśo nāśramāntaropadeśaḥ /
saṃdigdhaṃ cāśramāntarābhidhānam 'tapa eva dvitīyaḥ' (chā. 2.2.3.1) ityevamādiṣu /
tathā etameva pravrājino lokamicchantaḥ pravrajanti' (bṛ. 4.4.22) iti lokasaṃstavo 'yaṃ na pārivrājyavidhiḥ /

nanu brahmacaryādeva pravrajeditivispaṣṭamidaṃ pratyakṣaṃ privrājyavidhānaṃ jābālānām /

satyametat /
anapekṣya tvetāṃ śrutimayaṃ vicāra iti draṣṭavyam // 18 //



____________________________________________________________________________________________

anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ | BBs_3,4.19 |

anuṣṭheyamāśramāntaraṃ bādarāyaṇa ācāryo manyate /
vede śravaṇāt /
agnihotrādīnāṃ cāvaśyānuṣṭhoyatvāttadvirodhādanadhikṛtānuṣṭheyamāśramāntaramitihīmāṃ matiṃ nirākaroti gārhasthyavadevāśramāntaramapyanicchatā pratipattavyamiti manyamānaḥ /
kutaḥ sāmyaśruteḥ /
samā hi gārhastyenāśramāntarasya parāmarśaśrutirdṛśyate 'trayo dharmaskandhāḥ' (chā. 2.2.3.1)ityādyā /
yatheha śrutyantaravihitameva gārhastyaṃ parāmṛṣṭamevāśramāntaramapīti pratipattavyam /
yathāca śāstrāntaraprāptayoreva nivītaprācīnavītayoḥ parāmarśa upavītavidhipare vākye /
tasmāttulyamanuṣṭheyatvaṃ gārhasthyenāśramāntarasya /
tathā 'etameva pravrājino lokamicchantaḥ pravrajanti' (bṛ. 4.4.22) ityasya vedānuvacanādibhiḥ samabhivyāhāraḥ /
'ye ceme 'ramye śraddā tapa ityupāsate' (chā. 5.101) ityasya ca pañcāgnividyayā /
yattūktam 'tapa eva dvitīyaḥ (chā. 2.2.3.1) ityādiṣvāśramāntarābhidhānaṃ saṃdigdhamiti /
naiṣa doṣaḥ /
niścayakāraṇasadbhāvāt /
'trayo dharmaskandhāḥ' (chā. 2.23.1) iti hi dharmaskandhatritvaṃ pratijñātam /
naca yajñādayo bhūyāṃso dharmā utpattibhinnāḥ santo 'nyatrāśramasaṃbandhātritve 'ntarbhāvayituṃ śakyante /
tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho nirdiṣṭo brahmacārīti ca spaṣṭa āśramanirdeśastapaityapi ko 'nyastapaḥpradhānādāśramāddharmaskandho 'bhyupagamyeta /
'ye ceme 'raṇye' (chā. 5.10.1) iti cāraṇyaliṅgācchraddhātapobhyāmāśramagṛhītiḥ /
tasmātparāmarśe 'pyanuṣṭheyamāśramāntaram // 19 //



____________________________________________________________________________________________

vidhir vā dhāraṇavat | BBs_3,4.20 |

vidhirivāyamāśramāntarasya na parāmarśamātram /

nanu vidhitvābhyupagama ekavākyatāpratītiruparudhyeta pratīyate cātraikavākyatā puṇyalokaphalāstrayo dharmaskandhā brahmasaṃsthātā tvamṛtatvaphaleti /

satyametat /
satīmapi tvekavākyatāpratītiṃ parityajya vidhirevābhyupagantavyo 'pūrvatvāt /
vidhyantarasyādarśanāt /

vispaṣṭāccāśramāntarapratyayādguṇavādakalpanayaikavākyatvāyojanānupapatteḥ /
dhāraṇavat /
yathā 'adhastatsamidhaṃ dhārayannanudravedupari hi devebhyo dhārayati' ityatra satyāmapyavirodhodhāraṇainaikavākyatāpratītau vidhīyata evoparidhāraṇamapūrvatvāt /
tathācoktaṃ śeṣalakṣaṇe - 'vidhistu dhāraṇe 'pūrvatvāt' iti /
tadvadihāpyāśramaparāmarśaśrutirvidhiriveti kalpyate /
yadāpi parāmarśa evāyamāśramāntarāṇāṃ tadapi brahmasaṃsthatā tāvatsaṃstavasāmarthyādavaśyaṃ vidheyābhyupagantavyā /
sā ca kiṃ caturṣvāśrameṣu yasya kasyacidāhosvitparivrājakasyaiveti vivektavyam /
yadi ca brahmācāryanteṣvāśrameṣu parāmṛśyamāneṣu parivrājako 'pi parāmṛṣṭastaścaturṇāmapyāśramāṇāṃ parāmṛṣṭatvāviśeṣādanāśramitvānupapatteśca yaḥ kaściccaturṣvāśrameṣu brahmasaṃstho bhaviṣyati /
atha na parāmṛṣṭastataḥ pariśiṣyamāṇaḥ parivrāḍeva brahmasaṃstha iti saṃtsyati /
tatra tapaḥśabdena vaikhānasagrāhiṇāparāmṛṣṭaḥparivrāḍapīti kecit /
tadapyuktam /
nahi satyāṃ gatau vānaprasthaviśeṣaṇena parivrājako grahaṇamiti /
yathātra brahmacārigṛhamedhināvasādāraṇenaiva svena svena viśeṣaṇena viśeṣitāvevaṃ bhikṣuvaikhānasāvapīti yuktam /
tapaścāsādhāraṇodharmo vānaprasthānāṃ kāyakleśapradhānatvāt /
tapaḥśabdasya tatra rūḍheḥ /
bhikṣostu dharma indriyasaṃyamādilakṣaṇo naiva tapaḥśabdenābhilapyate /
catuṣṭhvena ca prasiddhā āśramāstritvena parāmṛśyanta ityanyāyyam /
apica bhedavyapadeśo 'tra bhavati 'traya ete puṇyalokabhāja eko 'mṛtatvabhāk' iti /
pṛthaktveva caiṣa bhedavyapadeśo 'vakalpate /
nahyevaṃ bhavati devadattayajñadattau mandaprajñāvanyastvanayormahāprajña iti /
bhavati tvevaṃ devadattayajñadattau mandaprajñau viṣṇumitrastu mahāprajña iti /
tasmātpūrvo traya āśramiṇaḥ puṇyalokabhājaḥ pariśiṣyamāṇaḥ parivrāḍevāmṛtatvabhāk /
kathaṃ punarbrahmasaṃsthaśabdo yogātpravartamānaḥ sarvatra saṃbhavanparivrājaka evāvatiṣṭheta /
rūḍhyabhyupagame cāśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga iti /

atrocyate - brahmasaṃstha iti hi brahmaṇi parisamptirananyavyāpāratārūpaṃ tanniṣṭhatvamabhidhīyate /
tacca trayāṇāmā8māṇāṃ na saṃbavati /
svāśramavihitakarmānanuṣṭhāne pryavāyaśravaṇāt /
parivrājakasya tu sarvakarmasaṃnyāsātapratyavāyo na saṃbhavatyananuṣṭhānanimittaḥ /
śamadamādistu tadīyo dharmo brahmasaṃsthatāyā upodbalako na virodhī /
brahmaniṣṭhatvameva hi tasya śamadamādyupabṛṃhitaṃ svāśramavihitaṃ karma yajñādīni cetareṣāṃ tadvyatikrame ca tasya pratyavāyaḥ tathāca 'nyāsa iti brahmā brahmā hi paraḥ paro hi brahma tāni vā etānyavarāṇi tapāṃsi nyāsa evātyarecayat' (nārā. 78) 'vedāntavijñānasuniṣcitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ' (muṇḍa. 3.2.6. nārā. 1.2.3. kaivalya. 3) ityādyāḥ śrutayaḥ /
smṛtayaśca -'tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ' (gī. 5.17) ityādyā brahmasaṃsthasya karmābhāvaṃ darśayanti /
tasmātaparivrājakasyāśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga ityeteṣo 'pi doṣo nvatarati /
tadevaṃ parāmarśo 'pītareṣāmāśramāṇāṃ pārivrājyaṃ tāvadbrahmasaṃsthatālakṣaṇaṃ labhyetaiva /
anapekṣyaiva jābālaśrutimāśramāntaravidhāyinīmayamācryoṇa vicāraḥ pravartitaḥ /
vidyata eva tvāśramāntaravidhiśrutiḥ pratyakṣā /
'brahmacaryaṃ parisampya gṛhī bhavedgṛhī bhūtvā vanībhavedvanī bhūtvā pravrajet /
yadi vetarathā brahmacaryādeva brahmacaryādeva pravrajedgṛhādvā vanādvā' (jābā. 4) iti /
na ceyaṃ śrutiranadikṛtāviṣayā śakyā vaktum /
aviśeṣaśravaṇāt /
pṛthagnidhānāccānadhikṛtānāma 'atha punareva vratī vāvratī vā snātako vāsnātako votsannāgniranagniko vā' (jābā. 4) ityādinā /
brahmadānaparipākāṅgatvācca pārivrājyasya nānadhikṛtaviṣayatvam /
tacca darśayati - 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ śuciradrohī bhaikṣāṇo brahmabhūyāya bhavati' (jābā. 5) iti /
tasmātsiddhā ūrdhvaretasāmāśramāḥ /
siddhaṃ cordhvaretaḥsu vidānādvidyāyāḥ svātantryamiti // 20 //



stutimātrādhikaraṇam / sū. 21-22

____________________________________________________________________________________________

stutimātram upādānād iti cen nāpūrvatvāt | BBs_3,4.21 |

'sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ' (chā. 1.1.3) 'ityevamāgniḥ sāma' ( chā. 1.6.1) ayaṃ vāva loka eṣo 'gniścitaḥ /
tadidamevokthamiyameva pṛthivī' ityevañjātīkāḥ śrutayaḥ kimudgīthādeḥ stutyarthā āhosvidupāsanāvidyarthā ityasminsaṃśaye stutyarthā iti yuktam /
udgīthādīni karmāṅgānyupādāya śravaṇāt /
yathā 'iyameva juhūrādityaḥ kūrmaḥ svargo loka āhavanīyaḥ' ityādyā juhvādistutyarthāstadvaditi cet /

netyāha /
nahi stutimātramāsāṃ śrutīnāṃ prayojanaṃ yuktamapūrvatvāt /
vidhyarthatāyāṃ hyapūrvor'tho vihito bhavati stutyarthatāyāṃ tvānarthakyameva syāt /
vidhāyakasya hi śabdasya vākyaśeṣabhāvaṃ pratipadyamānā stutirupayujyata ityuktam 'vidhinā tvekavākyatvātstutyarthena vidhīnāṃ syuḥ ityatra /
pradeśāntaravihitānāṃ tūdgīthādīnāmiyaṃ pradeśāntarapaṭhitā stitirvākyaśeṣabhāvamapratipadyamānānarthikaiva syāt /
iyameva juhūrityādi tu vidhisaṃnidhāvevāmnatamiti vaiṣamyam /
tasmādvidhyarthā evaivañjātīyakāḥ śrutayaḥ // 21 //



____________________________________________________________________________________________

bhāvaśabdāc ca | BBs_3,4.22 |

'udgīthamupāsīta' (chā. 1.1.1) 'sāmopāsīta' (chā. 2.2.1) 'ahamukthamasmīti vidyāt' ityādayaśca vispaṣṭā vidhiśabdāḥ śrūyante te ca stutimātraprayojanatāyāṃ vyāhanyeran /
tathāca nyāyavidāṃ smaraṇam -'kuryātkriyeta kartavyaṃ bhavetasyāditi pañcamam /
etatsyātsarvavedeṣu niyataṃ vidhilakṣaṇam' iti liṅgādyartho vidhiriti manyamānāsta evaṃ smaranti /
pratiprakaraṇaṃ ca phalāni śrāvyate - 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) 'eṣa hyeva kāmāgānasyeṣṭe' (chā. 1.7.9) 'kalpante hāsmai lokā ūrdhvaścāvṛttāśca' (chā. 2.2.3) ityādīni /
tasmādapyupāsanāvidhānārthā udgīthādiśrutayaḥ // 22 //



4 pāriplavādhikaraṇam / sū. 23-24

____________________________________________________________________________________________

pāriplavārthā iti cen na viśeṣitatvāt | BBs_3,4.23 |

'atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyayanī ca' (bṛ. 4.5.1) 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma' (kauṣī. 3.1) 'jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa' (chā. 4.1.1) ityevamādiṣu vedāntapaṭhiteṣvākhyāneṣu saṃśayaḥ - kimimāni pāriplavaprayogārthānyohosvitsaṃnihitavidyāpratipattyarthānīti /
pāriplavārthā imā ākhyānaśrutayaḥ /
ākhyānasāmānyāt /
ākhyānaprayogasya ca pariplave coditatvāt /
tataśca vidyāpradhānatvaṃ vedāntānāṃ na syāt, mantravatprayogaśeṣatvāditi cet /

tanna /
kasmāt /
viśeṣitatvāt /
'pāriplavamācakṣīta' iti hi prakṛtya 'manurvaivasvato rājā' ityevamādīni kānicidevākhyānāni tatra viśeṣyante /
ākhyānasāmānyāccetsāmānyāccetsarvagṛhītiḥ syādanarthakamevedaṃ viśeṣaṇaṃ bhavet /
tasmānna pāriplavārthā etā ākhyānaśrutayaḥ // 23 //



____________________________________________________________________________________________

tathā caikavākyatopabandhāt | BBs_3,4.24 |

asati ca pariplavārthatva ākhyānānāṃ saṃnihitavidyāpratipādanopayogitaiva nyāyyā /
ekavākyatobandhāt /
tathāhi ta6 tatra saṃnihitābhirekavākyatā dṛśyate prarocanopayogātpratipattisaukaryopayogācca /
maitreyībrāhmaṇe tāvat - 'ātmā vā are draṣṭavyaḥ' (bṛ. 4.5.6) ityādyā vidyayaikavākyatā dṛśyate /
prātardane 'pi prāṇo 'smi prajñātmā ityādyayā /
jānaśrutiriyyatrāpi 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityādyā /
yathā 'sa ātmāno vapāmudakhidat' ityevamādīnāṃ karmaśrutigatānāmākhyānāṃ saṃnihitavidhistutyarthatā tadvat /
tasmānna pāriplavārthatvam // 24 //



5 agnīndhanādyadhikaraṇam / sū. 25

____________________________________________________________________________________________

ata eva cāgnīndhanādyanapekṣā | BBs_3,4.25 |

'puruṣārtho 'taḥ śabdāt' (bra.sū. 3.4.1) ityetadvyavahitamapi saṃbhavādata iti parāmṛśyate /
ateva ca vidyāyāḥ puruṣārthahetutvādagnīndhanādīnyāśramakmāṇi vidyayā svārthasiddhau nāpekṣitavyānītyādyasyaivādhikaraṇasya phalamupasaṃharatyadhikavivakṣayā // 25 //



6 sarvāpekṣādhikaraṇam / sū. 26-27

____________________________________________________________________________________________

sarvāpekṣā ca yajñādiśruter aśvavat | BBs_3,4.26 |

idamidānīṃ cintyate kiṃ vidyāyā atyantamevānapekṣāśramakarmamāmutāsti kācidapekṣeti /
tatrāta evāgnīndhanādīnyāśramakarmāṇi vidyā svārthasiddhau nāpekṣyanta evamatyantamevānapekṣāyāṃ prāptāyāmidamucyate sarvāpekṣā ceti /
apekṣata ca vidyā sarvāṇyāśramakarmāṇi nātyantamanapekṣaiva /

nanu viruddhamidaṃ vacanamapekṣate cāśramakarmāṇi vidyā nāpekṣate ceti /

neti brūmaḥ /
utpannā hi vidyā phalasiddhiṃ prati na kiñcidanyadapekṣata utpattiṃ prati tvapekṣate /
kutaḥ - yajñādiśruteḥ /
tathāhi śrutiḥ - 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena' (bṛ. 4.4.22) iti yajñādīnāṃ vidyāsādhanabhāvaṃ darśayati /
vividiṣāsaṃyogāccaiṣāmutpattisādhanabhāvoṣavasīyate /
'atha yadyajña ityācakṣate brahmacaryasya yajñādibhiḥ yaṃstavādyajñādīnāmapi hi sādhanabhāvaḥ sūcyate /
'sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti /
yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa bravīmi' (kaṭha. 2.15) ityevamādyā ca śrutirāśramakarmaṇāṃ vidyāsādhanabhāvaṃ sūcayati /
smṛtirapi - 'kaṣāyapakatiḥ karmāṇi jñānaṃ tu paramā gatiḥ /
kaṣāye karmabhiḥ pakke tato jñānaṃ pravartate' ityevamādyā /
aśvavaditi yogyatānidarśanam /
yathāca yogyatāvaśenāśvo na lāṅgalākarṣaṇe yujyate rathacaryāyāṃ tu yujyate /
evamāśramakarmāṇi vidyayā phalasiddhau nāpekṣyanta utpattau cāpekṣyanta iti // 26 //



____________________________________________________________________________________________

śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | BBs_3,4.27 |

yadikaścinmanyeta yajñādīnāṃ vidyāsādhanabhāvo na nyāyyo vidhyabāvāt /
'yajñena vividiṣanti' ityevañjātīyakā hi śrutiranuvādasvarūpāvidyābhiṣṭavaparā na yajñādividhiparā /
itthaṃ mahābhāgā vidyā syādvidyārthī 'tasmādevaṃvicchanto dānta uparatastitikṣuḥ samāhito bhūtvātmaneyevātmānaṃ paśyati' (bṛ. 4.4.23) iti vidyāsādhanatvena śamadamādīnāṃ vidhānādvihitānāṃ cāvaśyānuṣṭheyatvāt /

nanvatrāpi śamādyupeto bhūtvā paśyatīti vartamānāpadeśa upalabhyate na vidhiḥ /

neti brūmaḥ /
tasmāditi prakṛtapraśaṃsāparigrahādvidhitvapratīteḥ /
paśyediti na mādhyandinā vispaṣṭameva vidhimadhīyate /
tasmādyajñādyanapekṣāyāmapi śamadīnyapekṣitavyāni /
yajñādīnyapi tvapekṣitavyānīti yajñādiśrutereva /

nanūktaṃ yajñādibhirvividiṣantītyatra na vidhirupalabhyata iti /
satyamuktaṃ tathāpi tvatpūrvatvātsaṃyogasya vidhiḥ parikalpyate /
nahyayaṃ yajñādīnāṃ vividiṣāsaṃyogaḥ pūrvaṃ prāpto yenānūdyeta /
'tasmātpūṣā prapiṣṭabhāgo 'dantako hi ityevamādiṣu cāśrutavidhikeṣvapi vākyeṣvapūrvatvādvidhiṃ parikalpya pauṣṇaṃ peṣaṇaṃ vikṛtau pratīyetyādivicāraḥ prathame tantre pravartitaḥ /
tathācoktam 'vidhirvā dhāraṇavat' (bra, sū. 3.4.20) iti /
smṛtirapi bhagavadgītādyāsvanabhisaṃdhāya phalamanutiṣṭhitāni yajñādīni mumukṣorjñānasādhanāni bhavantīti prapañcitam /
tasmādyajñādīni śamadamādīni ca yathāśramaṃ sarvāṇyevāśramakarmāṇi vidyotpattāvapekṣitavyāni /
tatrāpyevaṃviditi vidyāsaṃyogātpratyāsannāni vidyāsādhanāni śamādīni, vividiṣāsaṃyogāttu brahyatarāṇi yajñādīnīti vivektavyam // 27 //



7 sarvānnānumatyadhikaraṇam / sū. 28-31

____________________________________________________________________________________________

sarvān nānumatiś ca prāṇātyaye taddarśanāt | BBs_3,4.28 |

prāṇasaṃvāde śrūyate chandogānām - 'na ha vā evaṃvidi kiñcanānannaṃ bhavati' (chā. 5.2.1) iti /
tathā vājasaneyinām - 'na ha vā asyānnaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītam' (bṛ. 6.1.14) iti /
sarvamevāsyādanīyameva bhavatītyarthaḥ /
kimidaṃ sarvānnānujñānaṃ śamādivadvidyāṅgaṃ vidhīyata uta stutyarthaṃ saṃkārtyata iti saṃśaye vidhiriti tāvatprātm /
tathāhi - pravṛttiviśeṣakara upadeśo bhavatyataḥ prāṇavidyāsaṃnidhānāttadaṅgatveneyaṃ niyamanivṛttirupadiśyate /

nanvevaṃsati bhakṣyābhakṣyavibhāgaśāstravyāghātaḥ syāt /

naiṣa doṣaḥ /
smānyaviśeṣabhāvādbādhopapatteḥ /
yathā prāṇihiṃsāpratiṣedhasya paśusaṃjñāpanavidhinā bādhaḥ /
yathāca 'na kāñcana pariharettadvratam' (chā. 2.13.2) ityanena vāmadevyāvidyāviṣayeṇa sarvastrayaparihāravacanena tatsāmānyaviṣayaṃ gamyāgamyavibhāgaśāstraṃ bādhyate /
evamanenāpi prāṇavidyāviṣayeṇa sarvānnabhakṣaṇavacanena bhakṣyābhakṣyavibhāgaśāstraṃ bādhyateti /
evaṃ prāpte brūmaḥ - nedaṃ sarvānnānujñānaṃ vidhīyata iti /
nahyatra vidhāyakaḥ śabda upalabhyate 'na ha vā evaṃvidi kiñcanānannaṃ bhavati' (chā. 5.2.1) iti vartamānāpadeśāt /
nacāsatyāmapi vidhipratītau pravṛttiviśeṣakaratvalobhenaiva vidhirabhyupagantuṃ śakyate /
apica śvādimaryādaṃ prāṇasyānnamityuktvedamucyate 'naivaṃvidaḥ kiñcidanannaṃ bhavati' iti /
naca śvādimaryāmannaṃ mānuṣeṇa dehenopabhoktuṃ śakyate /
śakyate tu prāṇasyānnamidaṃ sarvamiti vicintayitum /
tasmātprāṇānnavijñānapraśaṃsārtho 'yamarthavādo na sarvānnānujñānavidhiḥ /
taddarśayati 'sarvānnānumatiśca prāṇātyaye' iti /
etaduktaṃ bhavati- prāṇātyaya eva hi parasyāmāpadi sarvamannamadīyatvenābhyanujñāyate taddarśanāt /
tathāhi śrutiścākrāyaṇasyerṣeḥ kaṣṭāyāmavasthāyāmabhakṣyabhakṣaṇe pravṛttiṃ darśayati - 'maṭacīhateṣu kuruṣu' (chā. 1.10.1) ityasminbrāhmaṇe /
cākrāyaṇaḥ kilarṣirāpadgata ibhyena sāmikhādintānkulmāṣāṃścakhāda /
anupānaṃ tu tadīyamucchiṣṭadoṣātpratyācacakṣe /
kāraṇaṃ cātrovāca 'na vā ajīviṣyamimānakhādan' (chā. 1.10.4) iti, 'kāmo ma udapānam' (chā. 1.10.4) iti ca /
pinaścottaredyustāneva svaparocchiṣṭānparyuṣitānkulmāṣānbhakṣayāṃbabhūveti /
tadetaducchiṣṭaparyuṣitabhakṣaṇaṃ darśayantyāḥ śruterāśayātiśayo lakṣyate prāṇātyayaprasaṅge prāṇasaṃdhāraṇāyābhakṣyamapi bhakṣayitavyamiti /
svasthāvasthāyāṃ tu tanna kartavyaṃ vidyāvatāpītyanupānapratyākhyānādgamyate /
tasmādarthavādo 'na ha vā evaṃvidi' (cā. 5.2.1) ityevamādiḥ // 28 //



____________________________________________________________________________________________

abādhāc ca | BBs_3,4.29 |

evañca satyāhāraśuddhau sattvaśuddhirityevamādi bhakṣyābhakṣyavibhāgaśāstramabādhitaṃ bhaviṣyati // 29 //



____________________________________________________________________________________________

api ca smaryate | BBs_3,4.30 |

apicāpadi sarvānnabhakṣaṇamapi smaryateviduṣo.viduṣaścāviśeṣeṇa - 'jīvitātyayamāpanno yo 'nnamatti yatastataḥ /
lipyate na sa pāpena padmapatramivāmbhasā' iti /
tathā 'madyaṃ nityaṃ brāhmaṇaḥ', 'surāpasya brāhmaṇasyoṣṇāmasiṃceyuḥ', 'surāpāḥ kṛmayo bhavantyabhakṣyabhakṣaṇāt' iti ca smaryatevarjanamannasya // 30 //



----------------------

FN: uṣṇamatitaptām /

____________________________________________________________________________________________

śabdaś cāto 'kāmakāre | BBs_3,4.31 |

śabdaścānannasya pratiṣedhakaḥ kāmakāranivṛttiprayojanaḥ kāṭhakānāṃ saṃhitāyāṃ śrūyate - 'tasmādbrahmaṇaḥ surāṃ na pibet' iti /
so 'pi 'na ha vā evaṃvidi' (chā. 5.2.1) ityasyārthavādatvādupapannataro bhavati /
tasmādevañjātīyakā arthavādā na vidhaya iti // 31 //



8 āśramakarmādhikaraṇam / sū. 32-36

____________________________________________________________________________________________

vihitatvāc cāśramakarmāpi | BBs_3,4.32 |

'sarvāpekṣā ca -' (bra. sū. 3.4.23) ityatrāśramakarmaṇāṃ vidyāsādhanatvamavadhāritam /
idānīṃ tu kimamumukṣorapyaśramamātraniṣṭhasya vidyāmakāmamayamānasya tānyanuṣṭheyānyutāho neti cintyate /
tatra 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) ityādināśramakarmaṇāṃ vidyāsādhanatvena vihitatvādvidyāmanicchataḥ phalāntaraṃ kāmayamānasya nityanyananuṣṭheyāni /
atha tasyāpyanuṣṭheyāni na tarhyeṣāṃ vidyāsādhanatvaṃ nityānityasaṃyogavirodhāditi /
asyāṃ prāptau paṭhati - 'āśramamātraniṣṭhasyāpyamumukṣoḥ kartavyanyeva nityāni karmāṇi yāvajjīvamagnihotraṃ juhoti' ityādinā vihitatvāt /
nahi vacanasyātibhāro nāma kaścidasti // 32 //



atha yaduktaṃ naivaṃ sati vidyāsādhanatveṣāṃ syādityata uttaraṃ paṭhati -

____________________________________________________________________________________________

sahakāritvena ca | BBs_3,4.33 |

vidyāsahakārīṇi caitāni syurvihitatvādeva 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) ityādinā /
taduktam - 'sarvāpekṣā ca yajñādiśruteraśvavat' (bra. sū. 3.4.26) iti /
nacedaṃ vidyāsahakāritvāvacanamāśramakarmaṇāṃ prayājādivadvidyāphalaviṣayaṃ mantavyam /
avidhilakṣaṇatvādvidyāyāḥ /
asādhyatvācca vidyāphalasya /
vidhilakṣaṇaṃ hi sādhanaṃ darśapūrṇamāsādi svargaphalasiṣādhayiṣayā sahakārisādhanāntaramapekṣate naivaṃ vidyā /
tathācoktam 'ata eva cāgnīndhanādyanapekṣā' (bra. sū. 3.4.25) iti /
tasmāduttpattisādhanatva evaiṣāṃ sahakāritvavācoyuktiḥ /
nacātra nityānityasaṃyogavirodha āśaṅkayaḥ, karmābhede 'pi saṃyogabhedāt /
nitye hyekaḥ saṃyogo yāvajjīvādivākyakalpito na tasya vidyāphalatvam /
anityastvaparaḥ saṃyogaḥ 'tametaṃ vedānuvacanena' (bṛ. 4.4.22)

ityādivākyakalpitastasya vidyāphalatvam /
yathaikasyāpi khādiratvasya nityena saṃyogena kratvarthatvamanityena saṃyogena puruṣārthatvaṃ tadvat // 33 //



____________________________________________________________________________________________

sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 |

sarvathāpyāśramakarmapakṣe vidyāsahakāritvapakṣe ca ta evāgnihotrādayo dharmā anuṣṭoyāḥ /
ta evetyavadhārayannācryaḥ kiṃ nivartayati /
karmabhedaśah kāmiti brūmaḥ /
yathā kuṇḍapāyināmayane 'māsamagnihotraṃ jihoti' ityatra nityādagnihotrātkarmāntaramupadiśyate naivamiha karmabhedo 'stītyarthaḥ /

kutaḥ -ubhayaliṅgāt /
śrutiliṅgātsmṛtiliṅgācca /
śrutiliṅgaṃ tāvat 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) iti siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṃ viniyuṅ kte natu juhvatītyādivadapūrvameṣāṃ rūpamutpādayatīti /
smṛtiliṅgamapi 'anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ' (6.1) iti vijñātakartavyatākameva karma vidyotpattyarthaṃ darśayati /
yasyaite 'ṣṭācatvāriṃśatsaṃskārā ityādyā ca saṃskāratvaprasiddhirvaidikeṣu karmasu tatsaṃskṛtasya vidyotpattimabhipretya smṛtau bhavati /
tasmātsādvidamabhedāvadhāraṇam // 34 //



____________________________________________________________________________________________

anabhibhavaṃ ca darśayati | BBs_3,4.35 |

sahakāritvasyaivaitadupodbalakaṃ liṅgadarsanamanabhibhavaṃ ta darśayati śrutirbrahmacaryādisādhanasaṃpannasya rāgadibhiḥ kleśaiḥ 'eṣa hyātmā na naśyati yaṃ brahmacaryeṇānuvindate' (chā. 8.5.3) ityādinā /
tasmādyajñādīnyāśramakarmāṇi ca bhavanti vidyāsahakārīṇi ceti niścitam // 35 //



9 vidhurādikaraṇam / sū. 36 -39

____________________________________________________________________________________________

antarā cāpi tu taddṛṣṭeḥ | BBs_3,4.36 |

vidhurādīnāṃ dravyādisaṃpadrahitānāṃ cānyatamāśramapratipattihīnānāmantarālavartināṃ kiṃ vidyāyāmadhikāro 'sti kiṃvā nāstīti saṃśaye nāstīti tāvatprāptam /
āśramakarmaṇāṃ vidyāhetutvāvadhāraṇādāśramakarmāsaṃbhavāccaiteṣāmiti /
evaṃ prāpta idamāha - antarā cāpi tvanāśramitvena vartamāno 'pi vidyāyāmadhikriyate /
kutaḥ taddṛṣṭeḥ /
raikvavācaknavīprabhṛtīnāmevaṃbhūtānāmapi brahmatvaśrutyupalabdheḥ // 36 //



____________________________________________________________________________________________

api ca smaryate | BBs_3,4.37 |

saṃvartaprabhṛtīnāṃ ca nagnacaryādiyogādanapekṣitāśramakarmāṇāmapi mahāyogitvaṃ smaryata itihāse // 37 //



nanu liṅgamidaṃ śrutismṛtidarśanamipanyastaṃ kā nu khalu prāptiriti sābhidhīyate -

____________________________________________________________________________________________

viśeṣānugrahaś ca | BBs_3,4.38 |

teṣāmapi ca vidhurādīnāmaviruddhaiḥ puruṣamātrasaṃbandhibhirjapopavāsadevatārādhanādibhirdharmaviśeṣairanugraho vidyāyāḥ saṃbhavati /
tathāca smṛtiḥ - 'japyenaiva tu saṃsiddhyedbrāhmaṇo nātra saṃśayaḥ /
kuryādantra vā kuryānmantro brāhmaṇa ucyate' ityasaṃbhavadāśramakarmāṇo 'pi japye 'dhikāraṃ darśayati /
janmāntarānuṣṭhitairapi cāśramakarmabhiḥ saṃbhavatyeva vidyāyā anugrahaḥ /
tathāca smṛtiḥ - 'anekajanmasaṃsiddhastato yāti parāṃ gatim' (6.45) iti janmāntarasaṃcitānāmapi saṃskāraviśeṣānanugrahītṛnvidyāyāṃ darśayati /
dṛṣṭārthā ca vidyā pratiṣedhābhāvamātreṇāpyartinamadhikaroti śravaṇādiṣu /
tasmādvidhurādīnāmapyadhikāro na virudhyate // 38 //



____________________________________________________________________________________________

atas tv itarajjyāyo liṅgāc ca | BBs_3,4.39 |

atastvantarālavartitvāditaradāśramavartitvaṃ jyāyo vidyāsādhanam /
śrutismṛtisaṃdṛṣṭatvāt /
śrutiliṅgācca 'tenaiti brahmavitpūṇyakṛttejasaśca' (bṛ. 4.4.1) iti /
'anāśramī na tiṣṭheta dinamekamapi dvijaḥ /
saṃvatsaramanāśramī sthitvā kṛcchramekaṃ caret' iti ca smṛtiliṅgāt // 39 //



10 tadbhūtādhikaraṇam / sū. 40

____________________________________________________________________________________________

tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | BBs_3,4.40 |

santyūrdhvaretasā āśramā iti sthāpitam /
tāṃstu prāptasya kathañcittataḥ pracyutirasti nāsti veti saṃśayaḥ /
pūrvakarmasvanuṣṭhānacikīrṣayā vā rāgādivaśena vā pracyuto 'pi syādviśeṣābhāvāditi /
evaṃ prāpta ucyate - tadbhūtasya tu pratipannordhvaretobhāvasya na kathañcidapyatadbhāvo na tataḥ pracyutiḥ syāt /
kutaḥ - niyamātadrūpābhāvebhyaḥ /
tathāhi - 'atyantamātmānamācāryakule 'vasādayan' (chā. 2.23.1) iti 'araṇyamiyāditi padaṃ tato na punareyādityupaniṣat' iti 'ācāryeṇābhyanujñātaścaturṇāmekamāśramam /
ā vimokṣāccharīrasya so 'nutiṣṭhedyathāvidi' iti caivañjātīyake niyamaḥ pracyutyaprabhāvaṃ darśayati /
yathāca 'brahmacaryaṃ samāpya gṛhī bhavet' (jā. 4) 'brahmacaryādeva pravrajet' (jā. 4) iti caivamādīnyāroharūpāṇi vacāṃsyupalabhyante naivaṃ pratyavaroharūpāṇi /
nacaivamācārāḥ śiṣṭhā vidyante /
yattu pūrvakarmasvanuṣṭhānacikīrṣayā pratyavarohaṇamiti tadasat 'śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt' (3.35) iti smaraṇāt /
nyāyācca /
yo hi yaṃ prati vidhīyate sa tasya dharmo natu yo yena svanuṣṭhātuṃ śakyate /
codanālakṣaṇatvāddharmasya /
naca rāgādivaśātpracyutiḥ /
niyamaśāstrasya balīyastvāt /
jaiminerapītyapiśabdena jaiminibādarāyaṇayoratra saṃpratipattiṃ śāsti pratipattidārḍhyāya // 40 //



11 adhikārādhikaraṇam / sū. 41 - 42

____________________________________________________________________________________________

na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 |

yadi naiṣṭhiko brahmacārī pramādādavakīryeta kiṃ tasya 'brahmacaryāvakīrṇī nairṛtaṃ gardabhamālabhet' ityetatprāyaścittaṃ syāduta neti /

netyucyate /
yadapyadhikāralakṣaṇe nirṇītaṃ prāyaścittam 'avakīrṇipaśuśca tadvadādhānasyāprāptakālatvāt' (jai. sū /
6.8.21) iti tadapina naiṣṭhikasya bhavitumarhati /
kiṃ kāraṇam - 'ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate pinaḥ /
prāyaścittaṃ na paśyāmi yena śuddhyetsa ātmahā' ityapratisamādheyapatanasmaraṇācchinnaśirasa iva pratikriyānupapatteḥ /
upakurvāṇasya tu tādṛkpatanasmaraṇābhāvādupapadyate tatprāyaścittam // 41 //



____________________________________________________________________________________________

upapūrvam api tv eke bhāvamaśanavat tad uktam | BBs_3,4.42 |

apitveka ācāryā upapātakamevaitaditi manyate /
yannaiṣṭhikasya gurudārādibhyo 'nyatra brahmacaryaṃ viśīryeta na tanmahāpātakaṃ bhavati gurutalpādiṣu mahāpātakeṣvaparigaṇanāt /
tasmādupakurvāṇavannaiṣṭhikasyāpi prāyaścittasya bhāvamicchanti brahmacāritvāviśeṣādavakīrṇitatvāviśeṣācca /
aśanavat /
yathā brahmacāriṇo madhumāṃsāśane vratalopaḥ punaḥsaṃskāraścaivamiti /
ye hi prāyaścittasyābhāvamicchanti teṣāṃ na mūlamupalabhyate /
ye tu bhāvamicchanti teṣāṃ brahmacāryavakīrṇetyadaviśeṣaśravaṇaṃ mūlam /
tasmādbhāvo yuktataraḥ /
taduktaṃ pramāṇalakṣaṇe - 'samā vipratipattiḥ syāt' (jai. sū. 1.3.8) 'śāstrasthā vā tannimittatvāt' (jai. sū. 1.3.9) iti /
prāścittābhāvasmaraṇaṃ tvevaṃ sati yatnagauravotpādanārthamiti vyākhyātam /
evaṃ bhikṣuvaikhānasayorapi vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣaṃ vardhayet bhikṣurvānaprasthavatsomavalliṅgavarjaṃ svaśāstrasaṃskāraśca ityavamādi prāyaścittasmaraṇamanuvartavyam // 42 //



12 bahiradhikaramam / sū. 43

____________________________________________________________________________________________

bahis tūbhayathāpi smṛter ācārāc ca | BBs_3,4.43 |

yadūrdhvaretasāṃ svaśramebhyaḥ pracyavanaṃ mahāpātakaṃ yadi vopapātakamubhayathāpi śiṣṭhaiste bahirkartavyāḥ /
'ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate punaḥ /
prāyaścittaṃ na paśyāmi yena śudhyetsa ātmahā' iti 'ārūḍhapatitaṃ vipraṃ maṇḍalācca viniḥsṛtam /
udbaddhaṃ kṛmidaṣṭaṃ ca spṛṣṭvā cāndrāyaṇaṃ caret' iti caivamādinindātiśayasmṛtibhyaḥ /
śiṣṭācārācca /
nahi yajñādhyayanavivāhādīni taiḥ sahācaranti śiṣṭāḥ // 43 //



13 svāmyadhikaraṇam / sū. 44 -46

____________________________________________________________________________________________

svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 |

aṅgeṣūpāsaneṣu saṃśayaḥ /
kiṃ tāni yajamānakarmāṇyāhosvidṛtvikkarmāṇīti /
kiṃ tāvatprāptam yajamānakarmāṇīti /
kutaḥ - phalaśruteḥ /
phalaṃ hi śrūyate - 'varṣati hāsmai varṣayati ha ya etadevaṃ vidvānvṛṣṭau pañcavidhaṃ sāmopāste' (chā. 2.3.2) ityādi /
tacca svāmigāmi nyāyyam /
tasya sāṅge prayoge 'dhikṛtatvāt /
adhikṛtādhikāratvāccaivañjātīyakasya /
phalaṃ ca kartaryupāsanānāṃ śrūyate - 'varṣatyasmai ya upāste' ityādi /
nanvṛtvijo 'pi phalaṃ dṛṣṭam 'ātmane vā yaṃ kāmaṃ kāmayate tamāgāyati' (bṛ. 1.3.28) iti /

na /
tasya vācanikatvāt /
tasmātsvāmina eva phalavatsūpāsaneṣu kartṛtvamityātreya ācāryo manyate // 44 //



____________________________________________________________________________________________

ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 |

naitadasti svāmikarmāṇyupāsanānīti /
ṛtvikkarmāṇyetāni syurityauḍulomirācāryo manyate /
kiṃ kāraṇaṃ, tasmai hi sāṅgāya karmaṇe yajamānenartvikparikrīyate /
tatprayogāntaḥpātīni codgīthādyupāsanānyadhikṛtādhikārakatvāt /
tasmādgodohanādiniyamavadevartvigbhirnirvartyetan /
tathāca 'taṃ ha bako dālbhyo vidāñcakāra sa ha naimiśīyānāmudgātā babhūva (chā. 1.2.13) ityudgātṛkatṛrkatāṃ vijñānasya darśayati /
yattūktaṃ kartrāśrayaṃ phalaṃ śrūyata iti /

naiṣa doṣaḥ /
parārthatvādṛtvijo 'nyatra vacanātphalasaṃbandhānupapatteḥ // 45 //



____________________________________________________________________________________________

śruteśca | BBs_3,4.46 |

yāṃ vai kāñcana yajña ṛtvija āśiṣamāśāsata iti yajamānāyaiva tāmāśāsata iti hovāceti tasmādu haivaṃvidudgātā brūyātkaṃ te kāmamāgāyāni (chā. 1.7.8 - 9) iti /
taccarvitvakkartṛkasya vijñānasya yajamānagāmi phalaṃ darśayati /

tasmādaṅgopāsanānāmṛtvikkarmatvasiddhiḥ // 46 //



14 sahakāryantaravidhyadhikaraṇam / sū. 47 - 49

____________________________________________________________________________________________

sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.47 |

'tasmādbrahmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāsedbālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca monaṃ ca nirvidyātha brāhmaṇaḥ' (bṛ. 3.5.1) iti bṛhadāraṇyake śrūyate /
tatra saṃśayaḥ maunaṃ vidīyate na veti /
na vidīyata iti tāvatprāptam /
bālyena tiṣṭhāsedityatraiva vidheravasitatvāt /
nahyatha munirityatra vidāyakā vibhaktirupalabhyate tasmādayamanuvādo yuktaḥ /
kutaḥ prāptiriti cet /

munipaṇḍitaśabdayorjñānārthatvātpāṇḍityaṃ nirvidyetyevaṃ prāptaṃ maunam /
apicāmaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇa ityatra tāvanna brāhmaṇatvaṃ vidhīyate prāgeva prāptatvāt /
tasmādatha brāhmaṇa iti praśaṃsāvadastathaivātha munirityapi bhavitumarhati samānanirdeṣatvāditi /
evaṃ prāpte brūmaḥ - sahakāryantaravidhiriti /
vidyāsahakāriṇo maunasya bālyapāṇḍityavadvidhirevāśrayitavyo 'pūrvavat /

nanu pāṇḍityaśabdenaiva maunasyāvagatatvamuktam /

naiṣa doṣaḥ /
muniśabdasya jñānātiśayārthatvāt /
mananānmuniriti ca vyutpattiriti ca vyutpattisaṃbhavāt /
'munīnāmapyahaṃ vyāsaḥ' (gī. 10.37) iti ca prayogadarśanāt /

nanu muniśabda uttamāśramavacano 'pi śrūyate 'gārhasthyamācāryakulaṃ maunaṃ vānaprastham' ityatra /

na /
'vālmīkirmunipuṅgavaḥ' ityādiṣu vyabicāradarśanāt /
itarāśramasaṃnidhānāttu pāriśeṣyāttatrottamāśramopādānaṃ jñānapradhānatvādutmāśramasyaṣa tasmādbālyapāṇḍityāpekṣayā tṛtīyamidaṃ maunaṃ jñānātiśayarūpaṃ vidīyate /
yattu bālya eva vidheḥ paryavasānamiti tathāpyapūrvatvānmunitvasya vidheyatvāmāśrīyate muniḥ syāditi /
nirvedanīyatvanirdeśādapi maunasya bālyapāṇḍityavadvidheyatvāśrayaṇam /
tadvato vidyāvataḥ sanyāsinaḥ /
kathañca vidyāvaḥ saṃnyāsina ityavagamyate /
tadadhikārāt 'ātmānaṃ viditvā putrādyeṣaṇābhyo vyutthāyātha bhikṣācaryaṃ caranti' iti /

nanu sati vidyāvattve prāpnotyeva tatrātiśayaḥ kiṃ monavidhinetyata āha - pakṣeṇeti /
etaduktaṃ bhavati -

yasminpakṣe bhedadarśanaprābalyānna prāpnoti tasminneṣa vidhiriti /
vidhyādivat /
yathā - 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityevañjātīyake vidhyādau sahakāritvenāgnyanbādhānādikamaṅgajātaṃ vidhīyate /
evamavipradhāne 'pyasminvidyāvākye maunavidhirityarthaḥ // 47 //



evaṃ bālyādiviśiṣṭe kaivalyāśrame śrutimati vidyamāne kasmācchāndogye gṛhiṇopasaṃhāraḥ 'abhisamāvṛtya kuṭumbe' (chā. 8.15.1) ityatra /
tena hyupasaṃharaṃstadviṣayamādaraṃ darśatīti /
ata uttaraṃ paṭhati -

____________________________________________________________________________________________

kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | BBs_3,4.48 |

tuśabdo viśeṣaṇārthaḥ /
kṛtsnabhāvo 'sya viśeṣyate /
bahulāyāsāni hi bahūnyāśramakarmāṇi yajñādīni taṃ prati kartavyatayopadiṣṭānyāśramāntarakarmāṇi ca yathāsaṃbhavamahiṃsendriyasaṃyamādīni tasya vidyante /
tasmādgṛhamedhinopasaṃhāro na virudhyate // 48 //



____________________________________________________________________________________________

maunavad itareṣām apy upadeśāt | BBs_3,4.49 |

yathā maunaṃ gārhasthyaṃ caitāvāśramau śrutimantāvevamitarāvapi vānaprasthagurukulavāsau /
darśitā hi purastācchrutiḥ- 'tapaḥ eva dvitīyo brahmacaryācāryakulavāsī tṛtīyaḥ' (chā. 2.23.1) ityādyā /
tasmāccaturṇāmapyāśramāṇāmupadeśāviśeṣāttulyavadvikalpasamuccayābhyāṃ pratipattiḥ /
itareṣāmiti dvayorāśramayorbahuvacanaṃ vṛttibhedāpekṣayānuṣṭhātṛbhedāpekṣayā veti draṣṭavyam // 49 //



15 anāviṣkārādhikaraṇam / sū. 50

____________________________________________________________________________________________

anāviṣkurvann anvayāt | BBs_3,4.50 |

'tasmādbrahmaṇaḥ pāṇḍityaṃ nirvedya bālyena tiṣṭhāset' (bṛ. 3.5.1) iti bālyamanuṣṭheyatayā śrūyate /
tatra bālasya bhāvaḥ karma vā bālyamitiraddhite sati bālabhāvasya vayoviśeṣasyecchāyā saṃpādayitumaśakyatvādyathopapādaṃ mūtrapurīṣatvādibālacaritantargatā vā bhāvaviśuddhiraprarūḍhendriyatvaṃ dambhadarpādirahitatvaṃ vā bālyaṃ syāditi saṃśayaḥ /
kiṃ tāvatprāptaṃ kāmacāravādabhakṣaṇatā yathopapādamūtrapurīṣatvaṃ ca prasiddhataraṃ loke bālyamiti tadgrahaṇaṃ yuktam /

nanu patitatvādidoṣaprāpterna yuktaṃ kāmacāratādyāśrayaṇam /

na /
vidyāvataḥ saṃnyāsino vacanasmarthyāddoṣanivṛtteḥ paśuhiṃsādiṣviveti /
evaṃ prāpte 'bhidhīyate /
na /
vacanasya gatyantarābhāvāt /
aviruddhe hyanyasminbālyaśabdābhilapye labhyamāne na vidhyantaravyāghātakalpanā yuktā /
pradhānopakārāya cāṅgaṃ vidhīyate /
jñānābhyāsaśca pradhānamiha yatīnāmanuṣṭheyam /
naca sakalāyāṃ bālacaryāyāmaṅgīkriyamāṇāyāṃ jñānābhyāsaḥ saṃbhāvyate /
tasmādāntaro bhāvaviśeṣo bālyasyāprarūḍhendriyatvādiriha bālyamāśrīyate /
tadāha - anāviṣkurvanniti /
jñānādhyayanadhārmikatvādibhirātmānamavikhyāpayandambhadarpādirahito bhavet /
yathā bālo 'prarūḍhendriyatayā na pareṣāmātmānamāviṣkartumīhate tadvat /
evaṃ hyasya vākyasya pradhānopakāryārthānugama upapadyate /
tathācoktaṃ smṛtikāraiḥ - 'yaṃ na santaṃ na cāsantaṃ nāśrutaṃ na bahuśrutam /
na suvṛttaṃ na durvṛttaṃ veda kaścitsa brāhmaṇaḥ //
gūḍhadharmāśrito vidvānajñātacaritaṃ caret /
andhavajjaḍavaccāpi mūkavacca mahīṃ caret' //
'avyaktaliṅgo 'vyaktācāraḥ' iti caivamādi // 50 //



16 aihikādhikaraṇam / sū. 51

____________________________________________________________________________________________

aihikam apy aprastutapratibandhe taddarśanāt | BBs_3,4.51 |

'sarvāpekṣā ca yajñādiśruteraśvavat (bra.sū. 3.4.23) ityata ārabhyoccāvacaṃ vidyāsādhanamavadhāritaṃ, tatphalaṃ vidyā siddhyantī kimihaiva janmani siddhyatyuta kadācidamutrāpīti cnavtyate /
kiṃ tāvatprāptam /
ihaiveti /

kiṃ kāraṇam /
śravaṇādipūrvikā hi vidyā /
naca kaścidamutra me vidyā jāyatāmityabhisaṃdhāya śravaṇādiṣu pravartate /
samāna eva tu janmani vidyājanmābhisaṃdhāyaiteṣu pravartamāno dṛśyate /
yajñādīnyapi śravaṇādidvāreṇaiva vidyāṃ janayanti prāmāṇajanyatvādvidyāyāḥ /
tasmādaihikameva vidyājanmeti /
evaṃ prāpte vadāmaḥ - aihikaṃ vidyājanma bhavatyasati prastutapratibandha iti /
etadapaktaṃ bhavati - yadā prakrāntasya vidyāsādhanasya kaścitpratibandho na kriyata upasthitavipākena karmāntareṇa tadehaiva vidyotpadyate, yadā tu khalu tatpratibandhaḥ kriyate tadāmutreti /
upasthitavipākatvaṃ ca karmaṇo deśakālanimittopaninipātādbhavati /
yāni cākasya karmaṇo vipācakāni deśakālanimittāni tānyevānyasyāpīti na niyantuṃ śakyate /
yato viruddhaphalānyapi karmāṇi bhavanti /
śāstramapyasya karmaṇa idaṃ phalaṃ bhavatītyetāvati paryavasitaṃ na deśakālanimittaviśeṣamapi saṃkārtayati /
sādhanavīryaviśeṣāttvatīndriyā kasyacicchaktirāvirbhavati tatpratibaddhā parasya tiṣṭhati /
nacāviśeṣeṇa vidyāyāmabhisaṃdhirnotpadyata ihāmutra vā me vidyā jāyatāmityabhisaṃdherniraṅ kuśatvāt /
śravaṇādi dvāreṇāpi vidyotpadyamānā pratibandhakṣayāpekṣayaivotpadyate /
tathācaśrutirdurbodhatvamātmano darśayati - 'śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
āścaryo 'sya vaktā kuśalo 'sya labdhāścaryo jñātā kuśalānuśiṣṭaḥ' (ka. 2.7) iti /
garbhasya eva ca vāmadevaḥ pratipede brahmabhāvamiti vadantī janmāntarasaṃcitātsādhanājjanmāntare vidyotpattiṃ darśayati /
nahi garbhasyaivaihikaṃ kiñcitsādhanaṃ saṃbhāvyate /
samṛtāvapi - 'aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati' (gī. 6.36) ityarjunena pṛṣṭo bhagavānvāsudevaḥ 'nahi kalyāṇakṛtkaściddurgatiṃ tāta gacchati' (gī. 6.40) ityuktvā punastasya puṇyalokaprāptiṃ sādhukule saṃbūtiṃ cābhidhāyānantaram 'tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam' (gī.

6.43) ityādinā 'anekajanmasaṃsiddhastato yāti parāṃ gatim' (gī. 6.45) ityetenaitadeva darśayati /
tasmādaihikamāmuṣmikaṃ vā vidyājanma pratibandhakṣayāpekṣayeti sthitam // 51 //



17 muktiphalādhikaraṇam / sū. 52

____________________________________________________________________________________________

evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.52 |

yathā mumukṣorvidyāsādhanāvalambinaḥ sādhanavīryaviśeṣādvidyalakṣaṇe phala aihikāmuṣmikaphalatvakṛto viśeṣapratiniyamo dṛṣṭaḥ /
evaṃ muktilakṣaṇe 'pyutkarṣīpakarṣakṛtaḥ kaścidviśeṣapratiniyamaḥ /
syādityāśaṅkyāha - evaṃ muktiphalāniyama iti /
na khalu muktiphale kaścidevaṃbhūto viśeṣapratiniyama āśaṅkitavyaḥ /
kutaḥ - tadavasthāvadhṛteḥ /
muktyavasthā hi sarvavedānteṣvekarūpaivāvadhāryate /
brahmaiva hi muktyavasthā naca brahmaṇo 'nekākārayogo 'sti /
ekaliṅgatvāvadhāraṇāt 'astūlamanaṇu' (bṛ. 3.8.8) 'sa eṣa neti netyātmā' (bṛ. 3.9.23) 'yatra nānyatpaśyati' (chā. 7.24.1) 'brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādiśrutibhyaḥ /
apica vidyāsādhanaṃ svavīryaviśeṣāsvaphala eva vidyāyāṃ kañcidatiśayamāsañjayenna vidyāphale muktau /
taddhyasādhyaṃ nityasiddhasvabhāvameva vidyāyādhigamyata ityasakṛdavādiṣma /
naca tasyāmapyutkarṣanikarṣātmako 'tiśaya upapadyate nikṛṣṭāyā vidyātvābhāvādutkṛṣṭaiva hi vidyā bhavati /
tasmāttasyāṃ cirācirotpattirūpo 'tiśayo bhavanbhavet /
natu muktau kaścidatiśayasaṃbhavo 'sti /
vidyābhedābhāvādapi tatphalabhedaniyamābhāvaḥ karmaphalavat /
nahi muktisādhanabhūtāyā vidyāyāḥ karmaṇāmiva bhedo 'stīti /
saguṇāsu tu vidyāsu - 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādyāsu guṇāvāpodvāpavaśādbhedopapattau satyāmupapadyate yathāsvaṃ phalabhedaniyamaḥ karmaphalavat /
tathāca liṅgadarśanam - 'taṃ yathā yathopāsate tadeva bhavati' iti /
naivaṃ nirguṇāyāṃ vidyāyāṃ guṇābhāvāt /
tathāca smṛtiḥ - 'nahi gatiradhikāsti kasyacitsati hi guṇe pravadantyatulyatām' iti /
tadavasthāvadhṛtestadavasthādhṛteriti padābhyaso 'dhyāyaparisamāptiṃ dyotayati // 52 //

____________________________________________________________________________________________



iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya caturthaḥ pādaḥ // 4 //