Badarayana: Brahmasutra, Adhyaya 2
with Samkara's Sarirakamimamsabhasya


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!


REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







dvitīyo 'dhyāyaḥ /

[dvitīye avirodhākhyādhyāye prathamapāde sāṃkhyayogakāraṇādādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihāraḥ]

____________________________________________________________________________________________


1 smṛtyadhikaraṇam / sū. 1-2

prathame 'dhyāye sarvajñaḥ sarveśvaraḥ jagata utpattikāraṇaṃ, mṛtsuvarṇādaya iva ghaṭarucakādīnām /
utpannasya jagato niyantṛtvena stithikāraṇaṃ, māyāvīva māyāyāḥ /
prasāritasya ca jagataḥ punaḥ svātmanyevopasaṃhārakāraṇaṃ, avaniriva caturvidhasya bhūtagrāmasya /
sa eva ca sarveṣāṃ na ātmetyetadvedāntavākyasamanvayapratipādanena pratipāditam /
pradhānādikāraṇavādāścāśabdatvena nirākṛtāḥ /
idānīṃ svapakṣe smṛtinyāyavirodhaparihāraḥ, pradhānādivādānāṃ ca nyāyābhāsopabṛṃhitatvaṃ, prativedāntaṃ ca sṛṣṭyādiprakriyāyā avigītatvamisyarthajātasya pratipādanāya dvitīyo 'dhyāya ārabhyate /
tatra prathamaṃ tāvatsmṛtivirodhamupanyasya pariharati-

smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt | BBs_2,1.1 |

yaduktaṃ brahmaiva sarvajñaṃ jagataḥ kāraṇamiti, tadayuktam /
kutaḥ smṛtyanavakāśadoṣaprasaṅgāt /
smṛtiśca tantrākhyā paramarṣipraṇītā śiṣṭaparigṛhītā anyāśca tadanusīriṇyaḥ smṛtayaḥ, evaṃ satyanavākāśāḥ prasajyeran /
tāsu hyacetanaṃ pradhānaṃ svatantraṃ jagataḥ kāraṇamupanibadhyate /
manvādisamṛtayastāvaccodanālakṣaṇenāgnihotrādinā dharmajātenāpekṣitamarthaṃ samarpayantyaḥsāvakāśā bhavanti /
asya varṇasyāsminkāle 'nena vidhānaṃnopanayanaṃ, īdṛśaścācāraḥ, itthaṃ vedādhyayanaṃ, itthaṃ sahadharmacāriṇīsaṃyoga iti /
tathā puruṣārthāśca varṇāśramadharmānnānāvidhānvidadhati /
naivaṃ kapilādismṛtīnāmanuṣṭheye viṣaye 'vakāśo 'sti /
mokṣasādhanameva hi samyagdarśanamadhikṛtya tāḥ praṇītāḥ /
yadi tatrāpyanavakāśāḥ syurānarthakyamevāsāṃ prasajyeta /
tasmāttadavirodhena vedāntā vyākhyātavyāḥ /
kathaṃ punarīkṣatyādibhyo hetubhyo brahmaiva sarvajñaṃ jagataḥ kāraṇamityavadhāritaḥ śrutyarthaḥ smṛtyanavakāśadoṣaprasaṅgena punarākṣipyate /
bhavadeyamanākṣepaḥ svatantraprajñānām /
paratantraprajñāstu prāyeṇa janāḥ svātantryeṇa śrutyarthamavadhārayitumaśaknuvantaḥ prakhyātapraṇetṛkāsu smṛtiṣvavalamberan /
tadbalena ca śrutyarthaṃ pratipitseran /
asmatkṛte ca vyākhyāne na viśvasyurbahumānātsmṛtīnāṃ praṇetṛṣu /
kapilaprabhṛtīnāṃ cārṣaṃ jñānamapratihataṃ smaryate /
śrutiśca bhavati- 'ṛṣiṃ prasūtaṃ kapilaṃ yastamagre jñānairbibharti jāyamānaṃ ca paśyet' (śve. 5.2) iti /
tasmānnaiṣāṃ matamayathārthaṃ śakyaṃ saṃbhāvayitum /
tarkāvaṣṭambhena caiter'thaṃ pratiṣṭhāpayanti /
tasmādapi smṛtibalena vedāntā vyākhyeyā iti punarākṣepaḥ /
tasya samādhiḥ nānyasmṛtyanavakāśadoṣaprasaṅgāditi /
yadi smṛtyanavakāśadoṣaprasaṅgeneśvarakāraṇavāda ākṣipyeta, evamapyanyā īśvarakāraṇavādinyaḥ smṛtayo 'navakāśāḥ prasajyeran /
tā udāhariṣyāmaḥ - 'yattatsūkṣmamavijñeyam' iti paraṃ brahma prakṛtya 'sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate' iti coktvā 'tasmādavyaktamutpannaṃ triguṇaṃ dvijasattama' ityāha /
tathānyatrāpi 'avyaktaṃ puruṣe brahmannirguṇe saṃpralīyate' ityāha /
'ataśca saṃkṣepamimaṃ śṛṇudhvaṃ nārāyaṇaḥ sarvamidaṃ purāṇaḥ /
sa sargakāle ca karoti sarvaṃ saṃhārakāle ca tadatti bhūyaḥ' iti purāṇe /
bhagavadgītāsu ca- 'ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā' (bha.gī. 7.6) iti /
paramātmānameva ca prakṛtyāpastamabaḥ paṭhati- 'tasmātkāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ (dha.sū. 1.8.23.2) iti /
evamanekaśaḥ smṛtiśvapīśvaraḥ kāraṇatvenopādānatvena ca prakāśyate /
samṛtibalena pratyavatiṣṭamānasya smṛtibalenaivottaraṃ vakṣyāmītyato 'yamanyasmṛtyanavakāśadoṣopanyāsaḥ /
darśitaṃ tu śrutīnāmīśvarakāraṇavādaṃ prati tātparyam /
vipratipattau ca smṛtīnāmavaśyakartavye 'nyataraparigrahe 'nyataraparityāge ca śrutyanusāriṇyaḥ smṛtayaḥ pramāṇamanapekṣyā itarāḥ /
taduktaṃ pramāṇalakṣaṇe- 'virodhe tvanapekṣaṃ syādasti hyanumānam' (jai.sū. 1.3.3) iti /
nacātīndriyānarthañśrutimantareṇa kaścidupalabhata iti śakyaṃ saṃbhāvayituṃ nimittābhāvāt /

śakyaṃ kapilādīnāṃ siddhānāmapratihatajñānatvāditi cet /

na /
siddherapi sāpekṣatvāt /
dharmānuṣṭhānāpekṣā hi siddhiḥ /
sa ca dharmaścodanālakṣaṇaḥ /
tataśca pūrvasiddhāyāścodanāyā artho na paścimasiddhapuruṣavacanavaśenātiśaṅkituṃ śakyate /
siddhavyapāśrayakalpanāyāmapi bahutvātsiddhānāṃ pradraśitena prakāreṇa smṛtivipratipattau satyāṃ na śrutivyapāśrayādanyannirṇayakāraṇamasti /
paratantraprajñasyāpi nākasmātsmṛtiviśeṣaviṣayaḥ pakṣapāto yuktaḥ /
kasyacitkvacitpakṣapāte sati puruṣamativauśvarūpyeṇa tattvāvyavasthānaprasaṅgāt /
tasmāttasyāpi smṛtivipratipattyupanyāsena smṛtyanusārāviṣayavivecanena ca sanmārge prajñā saṃgrahaṇīyā /
yā tu śrutiḥ kapilasya jñānātiśayaṃ pradarśayantī pradarśitā na tayā śrutiviruddhamapi kāpilaṃ mataṃ śraddhātuṃ śakyaṃ, kāpilamiti śrutisāmānyamātratvāt /
anyasya ca kapilasya sagaraputrāṇāṃ pratapturvāsudevanāmnaḥ smaraṇāt /
anyārthadarśanasya ca prāptirahitasyāsādhakatvāt /
bhavati cānyā manormāhātmyaṃ prakhyāpayantī śrutiḥ - 'yadvai kiñca manuravadattadbheṣajam' (tai.saṃ 2.2.10.2) iti /
manunā ca 'sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
saṃpaśyannātmayājī vai svārājyamadhigacchati //
' (12.11) iti sarvātmatvadarśanaṃ praśaṃsatā kāpilaṃ mataṃ nindyata iti gamyate /
kapilo hi na sarvātmatvadarśanamanumanyate, ātmabhedābhyupagamāt /
mahābhārate 'pi ca 'bahavaḥ puruṣā brahmannutāho eka eva tu' iti vicārya 'bahavaḥ puruṣā rājansāṃkhyayogavicāriṇām' iti parapakṣamupanyasya tadvyudāsena- 'bahūnāṃ puruṣāṇāṃ hi yathaikā yonirucyate /
tathā taṃ puruṣaṃ viśvamākhyāsyāmi guṇādhikam //
' ityupakramya 'mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ /
sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacitkvacit //
viśvamūrdhā viśvabhujo visvapādākṣināsikaḥ /
ekaścarati bhūteṣu svairacārī yathāsukham //
' iti sarvātmataiva nirdhāritā /
śrutiśca sarvātmatāyāṃ bhavati- 'yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ /
tatra ko mohaḥ kaḥ śokaḥ ekatvamanupaśyataḥ' (ī. 7) ityevaṃvidhā /
ataśca siddhamātmabhedakalpanayāpi kapilasya tantraṃ vedaviruddhaṃ vedānusārimanuvacanaviruddhaṃ ca, na kevalaṃ svatantraprakṛtikalpanayaiveti /
vedasya hi nirapekṣaṃ svārthe prāmāṇyaṃ raveriva rūpaviṣaye /
puruṣavacasāṃ tu mūlāntarāpekṣaṃ vaktusmṛtivyavahitaṃ ceti viprakarṣaḥ /
tasmādvedaviruddhe viṣaye smṛtyanavakāśaprasaṅgo na doṣaḥ //1//



----------------------

FN: 'dvitīye smṛtitarkābhyāmavirodho 'nyaduṣṭatā /
bhūtabhoktṛśruterliṅgaśruterapyaviruddhatā' iti saṃgrahaślokaḥ /
paramarṣiḥ kapilaḥ /
anyā āsuripañcaśikhādipraṇītāḥ /
upacaritaṃ śrutyarthaṃ pratipadyerannityarthaḥ /
sūkṣmatvamatīndriyatvam /
avijñeyatvaṃ pramāṇāntarāvagāhyatvam /
kāyā brahmādayaḥ /
śāśvatikaḥ kūṭasthaḥ /
śrutivirodhe smṛtiprāmāṇyaṃ anapekṣaṃ heyam /
hi yato 'sati virodhe śrutyanumānaṃ bhavati /
pratapturdāhakasya /
viśve mūrdhano 'syaiva sarvatra pratibimbitatvāt /
evaṃ viśvabhujādau yojyam /

____________________________________________________________________________________________


kutaśca smṛtyanavakāśaprasaṅgo na doṣaḥ -


itareṣāṃ cānupalabdheḥ | BBs_2,1.2 |

pradhānāditarāṇi yāni pradhānapariṇāmatvaṃ na samṛtau kalpitāni mahadādīni na tāni vede loke vopalabhyante /

bhūtendriyāṇi tāvallokavedaprasiddhatvācchakyante smartum /
alokavedaprasiddhatvāttu mahadādīnāṃ ṣaṣṭhasyevendriyārthasya na smṛtiravakalpate /
yadapi kvacittatparamiva śravaṇamavabhāsate tadapyatatparaṃ vyākhyātam 'ānumānikamapyekeṣām' (bra. 1.4.1) ityatra /
kāryasmṛteraprāmāṇyātkāraṇasmṛterapyaprāmāṇyaṃ yuktamityabhiprāyaḥ /
tasmādapi na smṛtyanavakāśaprasaṅgo doṣaḥ /
tarkāvaṣṭambhaṃ tu 'na vilakṣaṇatvāt' (bra. 2.1.4) ityārabhyonmathiṣyati // 2 //



____________________________________________________________________________________________

2 yogapratyuktyadhikaraṇam / sū. 3

etena yogaḥ pratyuktaḥ | BBs_2,1.3 |

etena sāṃkhyasmṛtipratyākhyānena yogasmṛtirapi pratyākhyātā draṣṭavyetyatidiśati /
tatrāpi śrutivirodhena pradhānaṃ svatantrameva kāraṇaṃ, mahadādīni ca kāryāṇyalokavedaprasiddhāni kalpyante /

nanvevaṃ sati samānanyāyatvātpūrveṇaivaitadgataṃ kimarthaṃ punaratidiśyate /

asti hyatrābhyadhikāśaṅkā /
samyagdarśanābhyupāyo hi yogo vede vihitaḥ 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 2.4.5) iti /
'tryunnataṃ sthāpya samaṃ śarīram' (śve. 2.8) ityādinā cāsanādikalpanāpuraḥsaraṃ bahuprapañcaṃ yogavidhānaṃ śvetāśvataropaniṣadi dṛśyate /
liṅgāni ca vaidikāni yogaviṣayāṇi sahasraśa upalabhyante 'tāṃ yogamiti manyante sthirāmindriyadhāraṇām' (kā. 2.6.18) iti 'vidyāmetāṃ yogavidhiṃ ca kṛtsnam (kā. 2.6.18) iti caivamādīni /
yogaśāstre 'pi 'atha tattvadarśanopāyo yogaḥ' iti samyagdarśanābhyupāyatvenaiva yogoṅgīkriyate /
ataḥ saṃpratipannārthaikadeśatvādaṣṭakādismṛtivadyogasmṛtirapyanapavadanīyā bhaviṣyatīti /
iyamapyadhikā śaṅkātideśena nivartyate /
arthaikadeśasaṃpratipattāvapyarthaikadeśavipratipatteḥ pūrvoktāyā darśanāt /
satīṣvapyadhyātmaviṣayāsu bahvīṣu smṛtiṣu sāṃkhyayogasmṛtyoreva nirākaraṇe yatnaḥ kṛtaḥ /
sāṃkhyayogau hi paramapuruṣārthasādhanatvena loke prakhyātau, śiṣṭaiśca parigṛhītau, liṅgena na śrautenopabṛṃhitau /
'tatkāraṇaṃ sāṃkhyayogābhipannaṃ jñātvā devaṃ mucyate sarvapāśaiḥ' (śvaṃ. 6.13) iti /
nirākaraṇaṃ tu na sāṃkhyajñānena vedanirapekṣeṇa yogamārgeṇa vā niḥśreyasamadhigamyata iti /
śrutirhi vaidikādātmaikatvavijñānādanyanniḥśreyasasādhanaṃ vārayati 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvaṃ. 3.8) iti /
dvaitino hi te sāṃkhyā yogāśca nātmaikatvadarśinaḥ /
yattu darśanamuktaṃ 'tatkāraṇaṃ sāṃkhyayogābhipannam' iti, vaidikameva tatra jñānaṃ dhyānaṃ ca sāṃkhyayogaśabdābhyāmabhilapyate pratyāsatterityavagantavyam /
yena tvaṃśena na virudhyete teneṣṭameva sāṃkhyayogasmṛtyoḥ sāvakāśatvam /
tadyathā- 'asaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.16) ityevamādiśrutiprasiddhameva puruṣasya viśuddhatvaṃ nirguṇapuruṣanirūpaṇena sāṃkhyairabhyupagamyate /
tathāca yogairapi 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ' (jābā. 5) ityevamādi śrutiprasiddhameva nivṛttiniṣṭhatvaṃ pravrajyādyupadeśenānugamyate /
etena sarvāṇi tarkasmaraṇāni prativaktavyāni /
tānyapi tarkopapattibhyāṃ tattvajñānāyopakurvantīti cedupakurvantu nāma /
tattvajñānaṃ tu vedāntavākyebhya eva bhavati 'nāvedavinmanute taṃ bṛhantam' (tai. brā. 3.12.9.7) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛ. 3.9.23) ityevamādiśrutibhyaḥ // 3 //



----------------------

FN: trīṇi urogrīvaśirāṃsyunnatāni yasmiñśarīre tattryunnatam /

tarko 'numānamanugrāhyaṃ mānam /
upapattiranugrāhikā yuktiriti bhedaḥ /

____________________________________________________________________________________________

vilakṣaṇatvādhikaraṇam / sū. 4-12

na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | BBs_2,1.4 |

brahmāsya jagato nimittakāraṇaṃ prakṛtiścetyasya pakṣasyākṣepaḥ smṛtinimittaḥ parihṛtaḥ /
tarkanimitta idānīmākṣepaḥ parihriyate /
kutaḥ punarasminnavadhārita āgamārthe tarkanimittasyākṣepasyāvakāśaḥ /

nanu dharma iva brahmaṇyanapekṣa āgamo bhavitumarhati /
bhavedayamavaṣṭambho yadi pramāṇāntarānavagāhya āgamamātraprameyo 'yamarthaḥ syādanuṣṭheyarūpa iva dharmaḥ /
pariniṣpannarūpaṃ tu brahmāvagamyate /
pariniṣpanne ca vastuni pramāṇāntarāṇāmastyavakāśo yathā pṛthivyādiṣu /
yathāca śrutīnāṃ parasparavirodhe satyekavaśenetarā nīyante, evaṃ pramāṇāntaravirodhe 'pi tadvaśenaiva śrutirnīyeta /
dṛṣṭasāmyena cādṛṣṭamarthaṃ samarthayantī yuktiranubhavasya saṃnikṛṣyate /
viprakṛṣyate tu śrutiraitihyamātreṇa svārthābhidhānāt /
anubhavāvasānaṃ ca brahmavijñānamavidyāyā nivartakaṃ mokṣasādhanaṃ ca dṛṣṭaphalatayeṣyate /
śrutirapi- 'śrotavyo mantavyaḥ' iti śravaṇavyatirekeṇa mananaṃ vidadhatī tarkamapyatrādartavyaṃ darśayati /
atastarkanimittaḥ punarākṣepaḥ kriyate 'na vilakṣaṇatvādasya' iti /
yaduktaṃ cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiriti /
tannopapadyate /
kasmāt /
vilakṣaṇatvādasya vikārasya prakṛtyāḥ /
idaṃ hi brahmakāryatvenābhipreyamāṇaṃ jagat brahmavilakṣaṇamacetanamaśuddhaṃ ca dṛśyate /
brahma ca jagadvilakṣaṇaṃ cetanaṃ śuddhaṃ ca śrūyate /
naca vilakṣaṇatvaṃ prakṛtivikārabhāvo dṛṣṭaḥ /
nahi rucakādayo vikārā mṛtprakṛtikā bhavanti śarāvādayo vā suvarṇaprakṛtikāḥ /
mṛdaiva tu mṛdānvitā vikārāḥ kriyante suvarṇena ca suvarṇānvitāḥ /
tathedamapi jagadacetanaṃ sukhaduḥkhamohānvitaṃ sadacetanasyaiva sukhaduḥkhamohātmakasya kāraṇasya kāryaṃ bhavitumarhatīti na vilakṣaṇasya brahmaṇaḥ /
brahmavilakṣaṇaṃ cāsya jagato 'śuddhyacetanatvadarśanādavagantavyam /
aśuddhaṃ hi jagatsukhaduḥkhamohātmakatayā prītiparitāpaviṣādādihetutvātsvarganarakādyuccāvacaprapañcatvācca /
acetanaṃ cedaṃ jagaccetanaṃ prati kāryakāraṇabhāvenopakaraṇabhāvopagamāt /
nahi sāmye satyupakāryopakārakabhāvo bhavati /
nahi pradīpau parasparasyopakurutaḥ /

nanu cetanamapi kāryakāraṇaṃ svāmibhṛtyanyāyena bhokturupakariṣyati /

na /
svāmibhṛtyayorapyacetanāṃśasyaiva cetanaṃ pratyupakārakatvāt /
yo hyekasya cetanasya parigraho buddhyādicetanabhāgaḥ sa evānyasya cetanasyopakaroti natu svayameva cetanaścetanāntarasyopakarotyapakaroti vā /
niratiśayā hyakartāraścetanā iti sāṃkhyā manyante /
tasmādacetanaṃ kāryakāraṇam /
naca kāṣṭaloṣṭādīnāṃ cetanatve kiṃ citpramāṇamasti /
prasiddhaścāyaṃ cetanācetanavibhāgo loke /
tasmādbrahmavilakṣaṇatvānnedaṃ jagattatprakṛtikam /
yo 'pi kaścidācakṣīta śrutvā jagataścetanaprakṛtikatāṃ tadbalenaiva samastaṃ jagaccetanamavagamayiṣyāmi /
prakṛtirūpasya vikāre 'nvayadarśanāt /
avibhāvanaṃ tu caitanyasya pariṇāmaviśeṣādbhaviṣyati /
yathā spaṣṭacaitanyānāmapyātmanāṃ svāpamūrcchādyavasthāsu caitanyaṃ na vibhāvyata evaṃ kāṣṭhaloṣṭādīnāmapi caitanyaṃ na vibhāvayiṣyate /
etasmādeva ca vibhāvitāvibhāvitatvakṛtādviśeṣādrūpādibhāvābhāvābhyāṃ ca kāryakāraṇānāmātmanāṃ ca cetanatvāviśeṣe 'pi guṇapradhānabhāvo na virotsyate /
yathā ca pārthivatvāviśeṣe 'pi māṃsasūpaudanādīnāṃ pratyātmavartino viśeṣātparasparopakāritvaṃ bhavatyevamihāpi bhaviṣyati /
pravibhāgaprasiddhirapyata eva na virotsyata iti /
tenāpi kathañciccetanācetanatvalakṣaṇaṃ vilakṣaṇatvaṃ parihriyeta /
śuddhyaśuddhitvalakṣaṇaṃ tu vilakṣaṇatvaṃ naiva parihriyate /
nacetaradapi vilakṣaṇatvaṃ parihartuṃ śakyata ityāha- tathātvaṃ ca śabdāditi /
anavagamyamānamevaṃ hīdaṃ loke samastasya vastunaścetanatvaṃ cetanaprakṛtikatvaśravaṇācchabdaśaraṇatayā kevalayotprekṣata, tacca śabdenaiva virudhyate /
yataḥ śabdādapi tathātvamavagamyate /
tathātvamiti prakṛtivilakṣaṇatvaṃ kathayati /
śabda eva 'vijñānaṃ cāvijñānaṃ ca' (te. 2.6) iti kasyacidvibhāgasyācetanatāṃ śrāvayaṃścetanādbrahmaṇo vilakṣaṇamacetanaṃ jagacchrāvayati // 4 //



----------------------

FN: avaṣṭambho dṛṣṭāntaḥ /
aitihyamātreṇa parokṣatayeti yāvat /
sukhaduḥkhamohāḥ sattvarajastamāṃsi /
upajanāpāyavaddharmayogo 'tiśayastadabhāvo niratiśayatvam /
itaraccetanācetanatvarūpam /

____________________________________________________________________________________________


nanu cetanatvamapi kvacidacetanatvābhimatānāṃ bhūtendriyāṇāṃ śrūyate /
yathā 'mṛdabravīt' 'āpo 'bruvan' ( śa.pa.brā. 6.1.3.2.4) iti, 'tatteja aikṣata' 'tā āpa aikṣanta' (chā. 6.2.3,4) iti caivamādyā bhūtaviṣayā cetanatvaśrutiḥ /

indriyaviṣayāpi 'te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ' (bṛ. 6.1.7) iti, 'te ha vācamūcustvaṃ na udgāyeti' (bṛ. 1.3.2) ityevamādyendriyaviṣayeti /
ata uttaraṃ paṭhati-

abhimānivyapadeśas tu viśeṣānugatibhyām | BBs_2,1.5 |

tuśabda āśaṅkāmapanudati /
na khalu mṛdabravīdityevañjātīyakayā śrutyā bhūtendriyāṇāṃ cetanatvamāśaṅkanīyam /
yato 'bhimānivyapadeśa eṣaḥ /
mṛdādyabhimāninyo vāgādyabhimāninyaśca cetanā devatā vadanasaṃvadanādiṣu cetanociteṣu vyavahāreṣu vyapadiśyante na bhūtendriyamātram /
kasmāt /
viśeṣānugatibhyām /
viśeṣo hi bhoktṛṇāṃ bhūtendriyāṇāṃ ca cetanācetanapravibhāgalakṣaṇaḥ prāgabhihitaḥ /
sarvacetanatāyāṃ cāsau nopapadyeta /
apica kauṣītakinaḥ prāṇasaṃvāde karaṇamātrāśaṅkāvinivṛttaye 'dhiṣṭhātṛcetanaparigrahāya devatāśabdena viśiṣanti- 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' iti /
'tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā' (2.14) iti ca /
anugatāśca sarvatrābhimāninyaścetanādevatā mantrārthavādetihāsapurāṇādibhyo 'vagamyante /
'agnirvāgbhūtvā mukhaṃ prāviśat' (ai.ā. 2.4.2.4) ityevamādikā ca śrutiḥ karaṇeṣvanugrāhikāṃ devatāmanugatāṃ darśayati /
prāṇasaṃvādavākyaśeṣe ca 'te ha prāṇāḥ prajāpatiṃ pitarametyocuḥ' (chā. 5.1.7) iti śreṣṭhatvanirdhāraṇāya prajāpatigamanaṃ, tadvacanācaikaikotkramaṇenānvayavyatirkābhyāṃ prāṇaśraiṣṭhyapratipattiḥ /
'tasmai baliharaṇam' (bṛ. 6.1.13) iti caivañjātīyako 'smadādiṣviva vyavahāro 'nugamyamāno 'bhimānivyapadeśaṃ draḍhayati /
'tatteja aikṣata' ityapi parasyā eva devatāyā adhiṣṭātryāḥ svavikāreṣvanugatāyā iyamīkṣā vyapadiśyata iti draṣṭavyam /
tasmādvilakṣaṇamevedaṃ brahmaṇo jagat /
vilakṣaṇatvācca na brahmaprakṛtikamityākṣipte pratividhatte // 5 //



----------------------

FN: saṃvadanaṃ vivādaḥ /
viśiṃṣanti vāgādīnprāṇādīniti śeṣaḥ /
ahaṃśreyase svasvaśreṣṭhatvāya /
niḥśreyasaṃ śraiṣṭhyam /

____________________________________________________________________________________________


dṛśyate tu | BBs_2,1.6 |

tuśabdaḥ pakṣaṃ vyāvartayati /
yaduktaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti /
nāyamekāntaḥ /
dṛśyate hi loke cetanatvena prasiddhebhyaḥ puruṣādibhyo vilakṣaṇānāṃ keśanakhādīnāmutpattiḥ, acetanatvena ca prasiddhebhyo gomayādibhyo vṛścikādīnām /

nanvacetanānyeva puruṣādiśarīrāṇyacetanānāṃ keśanakhādīnāṃ kāraṇāni, acetanānyeva ca vṛścikādiśarīrāṇyacetanānāṃ gomayādīnāṃ kāryāṇīti /

ucyate- evamapi kiñcidacetanaṃ cetanasyāyatanabhāvamupagacchati kiñcinnetyastyeva vailakṣaṇyam /
mahāṃścāyaṃ pāriṇāmikaḥ svabhāvaviprakarṣaḥ puruṣādīnāṃ keśanakhādīnāṃ ca svarūpādibhedāt /
tathā gomayādīnāṃ vṛścikādīnāṃ ca /
atyantasārūpye ca prakṛtivikārabhāva eva pralīyeta /
athocyetāsti kaścitpārthivatvādisvabhāvaḥ puruṣādīnāṃ keśanakhādiṣvanuvartamāno gomayādīnāṃ vṛścikādiṣviti /
brahmaṇo 'pi tarhi sattālakṣaṇaḥ svabhāva ākāśādiṣvanuvartamānodṛśyate /
vilakṣaṇatvena ca kāraṇena brahmaprakṛtitvaṃ jagato dūṣayatā kimaśeṣasya brahmasvabhāvasyānanuvartanaṃ vilakṣaṇatvamabhipreyata uta yasya kasyacidasya caitanyasyeti vaktavyam /
prathame vikalpe samastaprakṛtivikārocchedaprasaṅgaḥ /
nahyasatyatiśaye prakṛtivikāra iti bhavati /
dvitīye cāsiddhatvam /
dṛśyate hi sattālakṣaṇo brahmasvabhāva ākāśādiṣvanuvartamāna ityuktam /
tṛtīye tu dṛṣṭāntābhāvaḥ /
kiṃ hi yaccaitanyenānanvitaṃ tadabrahmaprakṛtikaṃ dṛṣṭamiti brahmavādinaṃ pratyudāhriyeta /
samastasya vastujāyasya brahmaprakṛtitvābhyupagamāt /
āgamavirodhastu prasiddha eva /
cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiścetyāgamatātparyasya prasādhitatvāt /
yattūktaṃ pariniṣpannatvādbrahmaṇi pramāṇāntarāṇi saṃbhaveyuriti /
tadapi manorathamātram /
rūpādyabhāvāddhi nāyamarthaḥ pratyakṣasya gocaraḥ /
liṅgādyabhāvācca nānumānādīnām /
āgamamātrasamadhigamya eva tvayamartho dharmavat /
tathāca śrutiḥ - 'naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha' (kā. 1.2.9) iti /
'ko addhā veda ka iha pravocat' /
'iyaṃ visṛṣṭiryata ābabhūva' (ṛ.saṃ 1.30.6) iti caite ṛcau siddhānāmapīśvarāṇāṃ durbodhatāṃ jagatkāraṇasya darśayataḥ /
smṛtirapi bhavati- 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet' iti /
'avyakto 'yamacintyo 'yamavikāryoyamucyate' (gī. 2.25) iti ca /
'na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ /
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ' (gī. 10.2) iti caivañjātīyakā /
yadapi śravaṇavyatirekeṇa mananaṃ vidadhacchabda eva tarkamapyādartavyaṃ darśayatītyuktam /
nānena miṣeṇa śuṣkatarkasyātrātmalābhaḥ saṃbhavati /
śrutyanugṛhīta eva hyatra tarko 'nubhavāṅgatvenāśrīyate /
svapnāntabuddhāntayorubhayoritaretaravyabhicārādātmano 'nanvāgatatvaṃ, saṃprasāde ca prapañcaparityāgena sadātmanā saṃpatterniṣprapañcasadātmatvaṃ, prapañcasya brahmaprabhavatvātkāryakāraṇānanyatvanyāyena brahmāvyatireka ityevañjātīyakaḥ /
'tarkāpratiṣṭhānāt' (bra. 2.1.11) iti ca kevalasya tarkasyavipralambhakatvaṃ darśayiṣyati /
yo 'pi cetanakāraṇaśravaṇabalenaiva samastasya jagataścetanatāmutprekṣate tasyāpi vijñānaṃ cāvijñānaṃ ca iti cetanācetanavibhāgaśravaṇaṃ vibhāvanāvibhāvanābhyāṃ caitanyasya śakyata eva yojayitum /
parasyaiva tvidamapi vibhāgaśravaṇaṃ na yujyate /
katham /
paramakāraṇasya hyatra samastajagadātmanā samavasthānaṃ śrāvyate 'vijñānaṃ cāvijñānaṃ cābhavat' iti /
tatra yathā cetanasyācetanabhāvo nopapadyate vilakṣaṇatvāt, evamacetanasyāpi cetanabhāvo nopapadyate /
pratyuktatvāttu vilakṣaṇatvasya yathāśrutyaiva kāraṇaṃ grahītavyaṃ bhavati // 6 //



----------------------

FN: pāriṇāmikastattatkeśādigatapariṇāmātmaka ityarthaḥ /
eṣā vedāntaśāstrajanyā matistarkeṇa svamatyūhamātreṇāpaneyā bādhārhā na /
yadvā tarkeṇa prāptavyā netyarthaḥ /
kintu anyena nipuṇenācāryeṇa proktaprabodhitā satī sujñānāya sākṣātkārāya bhavati /
he preṣṭha priyatameti nāciketasaṃprati yamasaṃbodhanam /
iyaṃ visṛṣṭirākāśādisṛṣṭiḥ kutaḥ kasmājjātā kasmācca sthitiṃ prāptetyaddhā tattvena ko veda, na ko 'pi /
kaḥ pravocat na ko 'pi pravaktābhūt /
vipralambhakatvaṃ arthaviśeṣāvyavasthāpakatvam /

____________________________________________________________________________________________

asad iti cen na pratiṣedhamātratvāt | BBs_2,1.7 |

yadi cetanaṃ śuddhaṃ śabdavihīnaṃ ca brahma tadviparūtasyācetanasyāśuddhasya śabdādimataśca kāryasya kāraṇamiṣyetāsattarhi kāryaṃ prāgutpatteriti prasajyeta /
aniṣṭaṃ caitatsatkāryavādinastaveti cet /

naiṣa doṣaḥ /
pratiṣedhamātratvāt /
pratiṣedhamātraṃ hīdaṃ nāsya pratiṣedhasya pratiṣedhyamasti /
nahyayaṃ pratiṣedhaḥ prāgutpatteḥ sattvaṃ kāryasya pratiṣeddhuṃ śaknoti /
katham /
yathaiva hīdānāmapīdaṃ kāryaṃ kāraṇātmanā sadevaṃ prāgutpatterapīti gamyate /
nahīdānāmapīdaṃ kāryaṃ kāraṇātmānamantareṇa svatantramevāsti /
'sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda' (bṛ. 2.4.6)

ityādiśravaṇāt /
kāraṇātmanā tu sattvaṃ kāryasya prāgutpatteraviśiṣṭam /

nanu śabdādihīnaṃ brahmajagataḥ kāraṇam /

bāḍham /
natu śabdādimatkāryaṃ kāraṇātmanā hīnaṃ prāgutpatteridānīṃ vāsti /
tena na śakyate vaktuṃ prāgutpatterasatkāryamiti /
vistareṇa caitatkāryakāraṇānanyatvavāde vakṣyāmaḥ // 7 //



____________________________________________________________________________________________

apītau tadvatprasaṅgād asamañjasam | BBs_2,1.8 |

atrāha- yadi sthaulyasāvayavatvācetanatvaparicchinnatvāśuddhyādidharmakaṃ kāryaṃ brahmakāraṇamabhyupagamyeta tadapītau pralaye pratisaṃsṛjyamānaṃ kāryaṃ kāraṇāvibhāgamāpadyamānaṃ kāraṇamātmīyena dharmeṇa dūṣayedityapītau kāraṇasyāpi brahmaṇaḥ kāryasyevāśuddhyādirūpaprasaṅgātsarvajñaṃ brahma jagatkāraṇamityasamañjasamidamaupaniṣadaṃ darśanam /
apica samastasya vibhāgasyāvibhāgaprāpteḥ punarutpattau niyamakāraṇābhāvādbhoktṛbhogyādivibhāgenotpattirna prāpnotītyasamañjasam /
apica bhoktṛṇāṃ pareṇa brahmaṇāvibhāgaṃ gatānāṃ karmādinimittapralaye 'pi punarutpattāvabhyupagamyamānāyāṃ muktānāmapi punaruttattiprasaṅgādasamañjasam /
athedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheta, evamapyapītīśca na saṃbhavati, kāraṇāvyatiriktaṃ ca kāryaṃ na saṃbhavatītyasamañjasameveti // 8 //



atrocyate-

____________________________________________________________________________________________

na tu dṛṣṭāntabhāvāt | BBs_2,1.9 |

naivāsmadīye darśane kiñcidasāmañjasyamasti /
yattāvadabhihitaṃ kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa dūṣayediti, tadadūṣaṇam /
kasmāt /
dṛṣṭāntābhāvāt /
santi hi dṛṣṭāntā yathā kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa na dūṣayati /
tadyathā śarāvādayo mṛtprakṛtikā vikārā vibhāgāvasthāyāmuccāvacamadhyamaprabhedāḥ santaḥ punaḥ prakṛtimapigacchanto na tāmātmīyena dharmeṇa saṃsṛjanti /
rucakādayaśca suvarṇavikārā apītau na suvarṇamātmīyena dharmeṇa saṃsṛjanti /
pṛthivīvikāraścaturvidho bhūtagrāmo na pṛthivīmapītāvātmīyena dharmeṇa saṃsṛjati /
tvatpakṣasya tu na kaściddṛṣṭānto 'sti /
apītireva hi na saṃbhavedyadi kāraṇe kāryaṃ svadharmeṇaivāvatiṣṭheta /
ananyatve 'pi kāryakāraṇayoḥ kāryasya kāraṇātmatvaṃ natu kāraṇasya kāryātmatvaṃ 'ārambhaṇaśabdādibhyaḥ' iti vakṣyāmaḥ (bra.sū. 2.1.14) /
atyalpaṃ cedamucyate kāryamapītāvātmīyena dharmeṇa kāraṇaṃ saṃsṛjediti /
sthitāvapi samāno 'yaṃ prasaṅgaḥ, kāryakāraṇayorananyatvābhyupagamāt /
'idaṃ sarva yadayamātmā' (bṛ. 2.4.6), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'brahmaivedamamṛtaṃ purastāt' (mu. 2.2.11), 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) ityevamādyābhirhi śrutibhiraviśeṣeṇa triṣvapi kāleṣu kāryasya kāraṇānanyatvaṃ śrāvyate /
tatra yaḥ parihāraḥ kāryasya taddharmāṇāṃ cāvidyādhyāropitatvānna taiḥ kāraṇaṃ saṃsṛjyata iti, apītāvapi sa samānaḥ /
asti cāyamaparo dṛṣṭānto yathā svayaṃ prasāritayā māyayā māyāvī triṣvapi kāleṣu na saṃspaśyate, avastutvāt, evaṃ paramātmāpi saṃsāramāyayā na saṃspṛśyata iti /
yathā ca svapnadṛgekaḥ svapnadarśanamāyayā na saṃspṛśyata iti /
prabodhasaṃpradāyorananvāgatatvāt /
evamavasthātrayasākṣyeko 'vyabhicāryavasthātrayeṇa vyabhicāriṇā na saṃspṛśyate /
māyāmātraṃ hyetadyatparamātmano 'vasthātrayātmanāvabhāsanaṃ rajjvā iva sarpādibhāveneti /
atroktaṃ vedāntārthasaṃpradāyavidbhirācāryaiḥ - 'anādimāyayā supto yadā jīvaḥ prabudhyate /
ajamanidramasvapnamadvaitaṃ budhyate tadā' (gauḍapā. kāri. 1.16) iti /
tatra yaduktamapītau kāraṇasyāpi kāryasyeva sthaulyādidoṣaprasaṅga ityetadayuktam /
yatpunaretaduktaṃ samastasya vibhāgasyāvibhāgaprāpteḥ punarvibhāgenotpattau niyamakāraṇaṃ nopapadyata iti /
ayamapyadoṣaḥ /
dṛṣṭāntabhāvādeva /
yathāhi suṣuptisamādhyādāvapi satyāṃ svābhāvikyāmavibhāgaprāptau mithyājñānasyānapoditatvātpūrvavatpunaḥ prabodhe vibhāgo bhavatyevamihāpi bhaviṣyati /
śrutiścātra bhavati- 'imāḥ sarvāḥ prajāḥ sati saṃpadya na viduḥ sati saṃpadyāmaha iti ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadā bhavanti' (chā. 6.9.2,3) iti /
yathā hyavibhāge 'pi paramātmani mithyājñānapratibaddho vibhāgavyavahāraḥ svapnavadavyāhataḥ sthito dṛśyate, evamapītāvapi mithyājñānapratibaddhaiva vibhāgaśaktiranumāsyate /
etena muktānāṃ punarutpattiprasaṅgaḥ pratyuktaḥ /
samyagjñānena mithyājñānasyāpoditatvāt /
yaḥ punarayamante 'paro vikalpa utprekṣito 'thedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheteti, so 'pyanabhyupagamādeva pratiṣiddhaḥ /
tasmātsamañjasamidamaupaniṣadaṃ darśanam // 9 //



----------------------

FN: apigacchat līyamānam /

vibhāgāvasthā sthitikālaḥ /

sati brahmaṇi ekībhūya na vidurityajñānoktiḥ /
iha suṣupteḥ prāk prabodhe yena jātyādinā vibhaktā bhavanti tadā punarutthānakāle tathaiva bhavantīti vibhāgoktiḥ /

____________________________________________________________________________________________

svapakṣadoṣāc ca | BBs_2,1.10 |

svapakṣe caite prativādinaḥ sādhāraṇā doṣāḥ prāduṣyuḥ /
kathamityucyate /
yattāvadabhihitaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti, pradhānaprakṛtikatāyāmapi samānametat, śabdādihīnātpradhānācchabdādimato jagata utpattyabhyupagamāt /
ata eva ca vilakṣaṇakāryotpattyabhyupagamātsamānaḥ prāgutpatterasatkāryavādaprasaṅgaḥ /
tathāpītau kāryasya kāraṇavibhāgābhyupagamāttadvatprasaṅgo 'pi samānaḥ /
tathā mṛditasarvaviśeṣeṣu vikāreṣvapītāvavibhāgātmatāṃ gateṣvidamasya puruṣasyopādānamidamasyeti prākpralayātpratipuruṣaṃ ye niyatā bhedā na te tathaiva punarutpatau niyantuṃ śakyante kāraṇābhāvāt /
vinaiva kāraṇena niyame 'bhyupagamyamāne kāraṇābhāvasāmyānmuktānāmapi punarbandhaprasaṅgaḥ /

atha kecidbhedā apītāvavibhāgamāpadyante kenacinneti cet /

ye nāpadyante teṣāṃ pradhānakāryatvaṃ na prāpnotītyevamete doṣāḥ sādhāraṇatvānnānyatarasminpakṣe codayitavyā bhavantītyadoṣatāmevaiṣāṃ draḍhayati /
avaśyāśrayitavyatvāt // 10 //



----------------------

FN: prāduṣyuḥ prādurbhaveyuḥ /

____________________________________________________________________________________________

tarkāpratiṣṭhānād apy anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ | BBs_2,1.11 |

itaśca nāgamagamyer'the kevalena tarkeṇa pratyavasthātavyam /
yasminnirāgamāḥ puruṣotprekṣāmātranibandhanāstarkā apratiṣṭhitā bhavanti /
utprekṣāyā niraṅ kuśatvāt /
tathāhi kaiścidabhiyuktairyatnenotprekṣitāstarkā abhiyuktarairanyairābhāsyamānā dṛśyante /
tairapyutprekṣitāḥ santastato 'nyairābhāsyanta iti na pratiṣṭhitatvaṃ tarkāṇāṃ śakyamāśrayituṃ, puruṣamativairūpyāt /
atha kasyacitprasiddhamāhātmyasya kapilasya cānyasya vā saṃmatastarkaḥ pratiṣṭhita ityāśrīyeta /
evamapyapratiṣṭhitatvameva /
prasiddhamāhātmyānumatānāmapi tīrthakarāṇāṃ kapilakaṇabhukprabhṛtīnāṃ parasparavipratipattidarśanāt /
atocyetānyathā vayamanumāsyāmahe yathā nāpratiṣṭhādoṣo bhaviṣyati /
nahi pratiṣṭhitastarka eva nāstīti śakyate vaktum /
etadapi hi tarkāṇāmapratiṣṭhitatvaṃ tarkeṇaiva pratiṣṭhāpyate /
keṣāñcittarkāṇāmapratiṣṭhitatvadarśanenānyeṣāmapi tajjātīyakānāṃ tarkāṇāmapratiṣṭhitatvāt /
sarvatarkāpratiṣṭhāyāṃ ca lokavyavahārocchedaprasaṅgaḥ /
atītavartamānādhvasāmyena hyanāgate 'pyadhvani sukhaduḥkhaprāptiparihārāya pravartamāno loko dṛśyate /
śrutyarthavipratipattau cārthābhāsanirākaraṇena samyagarthanirdhāraṇaṃ tarkeṇaiva vākyavṛttinirūpaṇarūpeṇa kriyate /
manurapi caivaṃ manyate- 'pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam /
trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsitā //
' iti /
'ārṣaṃ dharmopadeśaṃ ca vedaśāstravirodhinā /
yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
' (12.105,106) iti ca bruvan /
ayameva tarkasyālaṅkāro yadapratiṣṭhitatvaṃ nāma /
evaṃhi tāvadyattarkaparityāgena niravadyastarkaḥ pratipattavyo bhavati /
nahi pūrvajo mūḍha āsīdityātmanāpi mūḍhena bhavitavyamiti kiñcidasti pramāṇam /
tasmānna tarkāpratiṣṭhānaṃ doṣa iti cet, evamapyavimokṣaprasaṅgaḥ /
yadyapi kvacidviṣaye tarkasya pratiṣṭhitatvamupalakṣyate tathāpi prakṛte tāvadviṣaye prasajyata evāpratiṣṭhitatvadoṣādanirmokṣastarkasya /
nahīdamatigambhīraṃ bhāvayāthātmyaṃ muktinibandhanamāgamamantareṇotprekṣitumapi śakyam /
rūpādyabhāvāddhi nāyamarthaḥ pratyakṣagocaraḥ, liṅgādyabhāvācca nānumānādīnāmiti cāvocāma /
apica samyagjñānānmokṣa iti sarveṣāṃ mokṣavādināmabhyupagamaḥ /
tacca samyagjñānamekarūpaṃ vastutantratvāt /
ekarūpeṇa hyavasthito yor'thaḥ sa paramārthaḥ /
loke tadviṣayaṃ jñānaṃ samyagjñānamityucyate yathāgniruṣṇā iti /
tatraivaṃ sati samgjñāne puruṣāṇāṃ vipratipattiranupapannā /
tarkajñānānāṃ tvanyonyavirodhātprasiddhā vipratipattiḥ /
yaddhi kenacittārkikeṇedameva samyagjñānamiti pratipāditaṃ tadapareṇa vyutthāpyate, tenāpi pratiṣṭhāpitaṃ tato 'pareṇa vyutthāpyata iti prasiddhaṃ loke /
kathamekarūpānavasthitaviṣayaṃ tarkaprabhavaṃ samyagjñānaṃ bhavet /
naca pradhānavādī tarkavidāmuttama iti sarvāstārkikaiḥ parigṛhīto yena tadīyaṃ mataṃ samyagjñānamiti pratipadyemahi /
naca śakyante 'tītānāgatavartamānāstārkikā ekasmindeśe kāle ca samāhartuṃ yena tanmatirekarūpaikārthaviṣayā samyaṅmatiriti syāta /
vedasya tu nityatve vijñānotpattihetutve ca sati vyavasthitārthaviṣayatvopapattestajjanitasya jñānasya samyaktvamatītānāgatavartamānaiḥ sarvairapi tārkikairapahnotumaśakyam /
ataḥ siddhamasyaivaupaniṣadasya jñānasya samyagjñānatvam /
ato 'nyatra samyagjñānatvānupapatteḥ saṃsārāvimokṣa eva prasajyeta /
ata āgamavaśenāgamānusāritarkavaśena ca cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiśceti sthitam // 11 //



----------------------

FN: tarkasya kaivalyamanugrāhyāgamarāhityam /

dharmasya śuddhiradharmādbhedanirṇayaḥ /

atigamabhīratvamāgamātirmekāmānāyogyatvam /
bhāvayāthātmyaṃ kāraṇagatamadvitīyatvam /
muktinibandhanaṃ paramānandasaccidekatānatvam /

____________________________________________________________________________________________

4 śiṣṭaparigrahādhikaraṇam / sū. 12

etena śiṣṭāparigrahā api vyākhyātāḥ | BBs_2,1.12 |

vaidikasya darśanasya pratyāsannatvādgurutaratarkabalopetatvādvedānusāribhiśca kaiścicchiṣṭhaiḥ kenacidaṃśena parigṛhītatvātpradhānakāraṇavādaṃ tāvadvyapāśritya yastarkanimitta ākṣepo vedāntavākyeṣūdbhāvitaḥ sa parihṛtaḥ /
idānīmaṇvādivādavyapāśrayeṇāpi kaiścinmandamatibhirvedāntavākyeṣu punastarkanimitta ākṣepa āśaṅkyata ityataḥ pradhānamallanibarhaṇanyāyenātidiśati /
parigṛhyanta iti parigrahāḥ na parigrahā aparigrahāḥ śiṣṭānāmaparigrahāḥ /
etena prakṛtena pradhānakāraṇavādanirākaraṇakāraṇena śiṣṭairmanuvyāsaprabhṛtibhiḥ kenacidaṃśaṃnāparigṛhītā ye 'ṇvādikāraṇavādāste 'pi pratiṣiddhatayā vyākhyātā nirākṛtā draṣṭavyāḥ tulyatvānnirākaraṇakāraṇasya nātra punarāśaṅkitavyaṃ kiñcidasti /
tulyamātrāpi paramagambhīrasya jagatkāraṇasya tarkānavagāhyatvaṃ tarkasyāpratiṣṭhitatvamanyathānumāne 'pyavimokṣa āgamavirodhaścetyevañjātīyakaṃ nirākaraṇam // 12 //



____________________________________________________________________________________________

5 bhoktrāpattyādhikaraṇam / sū. 13

bhoktrāpatter avibhāgaś cet syāl lokavat | BBs_2,1.13 |

anyathā punarbrahmakāraṇavādastarkabalenaivākṣipyate /
yadyapi śrutiḥ pramāṇaṃ svaviṣaye bhavati tathāpi pramāṇāntareṇa viṣayāpahāre 'nyaparā bhavitumarti /
yathā mantrārthavādau /
tarke 'pi svaviṣayādanyatrāpratiṣṭhitaḥ syāt yathā dharmādharmayoḥ /
kimato yadyevam /
ata idamayuktaṃ yatpramāṇāntaraprasiddhārthabādhanaṃ śruteḥ /
kathaṃ punaḥ pramāṇāntaraprasiddhor'thaḥ śrutyā bādhyata iti /

atrocyate- prasiddho hyayaṃ bhoktṛbhogyavibhāgo loke bhoktā cetanaḥ śārīro bhogyāḥ śabdādayo viṣayā iti /
yathā bhoktā devadatto bhojya odana iti /
tasya ca vibhāgasyābhāvaḥ prasajyeta yadi bhoktā bhogyabhāvamāpadyeta /
bhogyaṃ vā bhoktṛbhāvamāpadyeta /
tayoścetaretarabhāvāpattiḥ paramakāraṇādbrahmaṇo 'nanyatvātprasajyeta /
nacāsya prasiddhasya vibhāgasya bādhanaṃ yuktam /
yathā tvadyatve bhoktṛbhogyayorvibhāgo dṛṣṭastathātītānāgatayorapi kalpayitavyaḥ /
tasmātprasiddhasyāsya bhoktṛbhogyavibhāgasyābhāvaprasaṅgādayuktamidaṃ brahmakāraṇatāvadhāraṇamiti cetkaściccodayettaṃ pratibrūyāt- syāllokavaditi /
upapadyata evāyamasmatpakṣe 'pi vibhāgaḥ evaṃ loke dṛṣṭatvāt /
tathāhi- samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenavīcītaraṅgādīnāmitaretaravibhāga itaretarasaṃśleṣādilakṣaṇaśca vyavahāra upalabhyate /
naca samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenataraṅgādīnāmitaretarabhāvāpattirbhavati /
naca teṣāmitaretarabhāvānāpattāvapi samudrātmano 'nyatvaṃ bhavati /
evamihāpi naca bhoktṛbhogyayoritaretarabhāvāpattiḥ, naca parasmādbrahmaṇo 'nyatvaṃ bhaviṣyati /
yadyapi bhoktā na brahmaṇo vikāraḥ /
'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya kāryānupraveśena bhoktṛtvaśravaṇāt, tathāpi kāryamanupraviṣṭasyāstyupādhinimitto vibhāga ākāśasyeva ghaṭādyupādhinimitta ityataḥ paramakāraṇabrahmaṇo 'nanyatvaṃ'pyupapadyate bhoktṛbhogyalakṣaṇo vibhāgaḥ samudrataraṅgādinyāyenetyuktam // 13 //



----------------------

FN: anyaparatvaṃ gauṇārthakatvam /
vibhāgo janma /
yadvā tathāpītiśabdenaivoktaḥ parihāraḥ /

____________________________________________________________________________________________

6 ārambhaṇādhikaraṇam / sū. 14-20

tadananyatvam ārambhaṇaśabdādibhyaḥ | BBs_2,1.14 |

abhyupagamya cemaṃ vyāvahārikaṃ bhoktṛbhogyalakṣaṇaṃ vibhāgaṃ syāllokavaditi parihāroṣa'bhihitaḥ /
natvayaṃ vibhāgaḥ paramārthato 'sti yasmāttayoḥ kāryakāraṇayorananyatvamavagamyate /
kāryamākāśādikaṃ bahuprapañcaṃ jagat, kāraṇaṃ paraṃbrahma, tasmātkāraṇātparamārthato 'nanyatvaṃ vyatirekeṇābhāvaḥ kāryasyāvagamyate /
kutaḥ /
ārambhaṇaśabdādibhyaḥ /
ārambhaṇaśabdastāvat /
ekavijñānena sarvavijñānaṃ pratijñāya dṛṣṭāntāpekṣāyāmucyate- 'yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' (chā. 6.1.1) iti /
etaduktaṃ bhavati- ekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṃ mṛnmayaṃ ghaṭaśarāvodañcanādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet /
yato vācārambhaṇaṃ vikāro nāmadheyaṃ vācaiva kevalamastītyārabhyate /
vikāro ghaṭaḥ śarāva udañcanaṃ ceti /
natu vastuvṛttena vikāro nāma kaścidasti /
nāmadheyamātraṃ hyetadanṛtaṃ mṛttiketyeva satyamiti /
eṣa brahmaṇo dṛṣṭāntaḥ āmnātaḥ /
tatra śrutādvācārambhaṇaśabdāddārṣṭāntike 'pi brahmavyatirekeṇa kāryajātasyābhāva iti gamyate /
punaśca tejobannānāṃ brahmakāryatāmuktvā tejobannakāryāṇāṃ tejobannavyatirekeṇābhāvaṃ bravīti- 'apāgādagneragnitvaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam' (chā. 6.4.1) ityādinā /
ārambhaṇaśabdādibhya ityādiśabdāt 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'brahmaivedaṃ sarvam' (mu. 2.2.11), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'neha nānāsti kiñcana' (bṛ.4.4.19) ityevamādyapyātmaikatvapratipādanaparaṃ vacanajātamudāhartavyam /
nacānyathaikavijñānena sarvavijñānaṃ saṃpadyate /
tasmādyathā ghaṭakarakādyākāśānāṃ mahākāśānanyatvaṃ, yathāca mṛgatṛṣṇikodakādīnāmūṣarādibhyo 'nanyatvaṃ dṛṣṭanaṣṭasvarūpatvātsvarūpeṇānupākhyatvāt, evamasya bhogyabhoktrādiprapañcajātasya brahmavyatirekeṇābhāva iti draṣṭavyam /

nanvanekātmakaṃ brahma, yathā vṛkṣo 'nekaśākha evamanekaśaktipravṛttiyuktaṃ brahma /
ata ekatvaṃ nānātvaṃ cobhayamapi satyameva /
yathā vṛkṣa ityanekatvaṃ śākhā iti nānātvam /
yathāca samudrātmanaikatvaṃ phenataraṅgādyātmanā nānātvam /
yathāca mṛdātmanaikatvaṃ ghaṭaśarāvādyātmanā nānātvam /
tatraikatvāṃśena jñānānmokṣavyavahāraḥ setsyati /
nānātvāṃśena tu karmakāṇḍāśrayau laukikavaidikavyavahārau setsyata iti /
evañca mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti /

naivaṃ syāt /
'mṛttiketyeva satyam' iti prakṛtimātrasya dṛṣṭānte satyatvāvadhāraṇāt /
vācārambhaṇaśabdena ca vikārajātasyānṛtatvābhidhānāt /
dārṣṭāntike 'pi 'aitadātmyamidaṃ sarvaṃ tatsatyam' iti ca paramakāraṇasyaivaikasya satyatvāvadhāraṇāt 'sa ātmā tattvamasi śvetaketo' iti ca śārīrasya brahmabhāvopadeśāt /
svayaṃ prasiddhaṃ hyetaccharīrasya brahmātmatvamupadiśyate na yatnāntaraprasādhyam /
ataścedaṃ śāstrīyaṃ brahmātmatvamavagamyamānaṃ svābhāvikasya śārīrātmatvasya bādhakaṃ saṃpadyate, rajjvādibuddhaya iva sarpādibuddhīnām /
bādhite ca śārīrātmatvasya tadāśrayaḥ samastaḥ svābhāviko vyavahāro bādhito bhavati yatprasiddhaye nānātvāṃśo 'paro brahmaṇaḥ kalpyeta /
darśayati ca-

'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā brahmātmatvadarśinaṃ prati samastasya kriyākārakaphalalakṣaṇasya vyavahārasyābhāvam /
nacāyaṃ vyavahārābhāvoṣa'vasthāviśeṣanibaddho 'bhidhīyata iti yuktaṃ vaktum, 'tattvamasi' iti brahmātmabhāvasyānavasthāviśeṣanibandhanatvāt /
taskaradṛṣṭāntena cānṛtābhisaṃdhasya bandhanaṃ satyābhisaṃdhasya ca mokṣaṃ darśayannekatvamevaikaṃ pāramārthikaṃ darśayati (chā. 6.16) /
mithyājñānavijṛmbhitaṃ ca nānātvam /
ubhayasatyatāyāṃ hi kathaṃ vyavahāragocaro 'pi janturanṛtābhisaṃdha ityucyeta /
'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19) iti ca bhedadṛṣṭimapavadannevaitaddarśayati /
nacāsmindarśane jñānānmokṣa ityupapadyate, samyagjñanāpanodyasya kasyacinmithyājñānasya saṃsārakāraṇatvenānabhyupagamāt /
ubhayasatyatāyāṃ hi kathamekatvavijñānena nānātvajñānamapanudyata ityucyate /

nanvekatvaikāntābhyupagame nānātvābhāvatpratyakṣādīni laukikāni pramāṇāni vyāhanyerannirviṣayatvāt, sthāṇvādiṣviva puruṣādijñānāni /
tathā vidhipratiṣedhaśāstramapi bhedāpekṣatvāttadabhāve vyāhanyeta, mokṣaśāstrasyāpi śiṣyaśāsitrādibhedāpekṣatvāttadabhāve vyāghātaḥ syāt /
kathaṃ cānṛtena mokṣaśāstreṇa pratipāditasyātmaikatvasya satyatvamupapadyeteti /

atrocyate- naiṣa doṣaḥ /
sarvavyavahārāṇāmeva prāgbrahmātmatāvijñānātsatyatvopapatteḥ /
svapnavyavahārasyeva prākprabodhāt /
yāvaddhi na satyātmaikatvapratipattistāvatpramāṇaprameyaphalalakṣaṇeṣu vikāreṣvanṛtatvabuddhirna kasyacidutpadyate /
vikārāneva tvahaṃ mametyavidyāyāmātmīyena bhāvena sarvo jantuḥ pratipadyate svābhāvikīṃ brahmātmatāṃ hitvā /
tasmātprāgbrahmātmatāpratibodhādupapannaḥ sarvo laukiko vaidikaśca vyavahāraḥ /
yathā suptasya prākṛtasya janasya svapna uccāvacānbhāvānpaśyato niścitameva pratyakṣābhimataṃ vijñānaṃ bhavati prākprabodhāt, naca pratyakṣābhāsābhiprāyastatkāle bhavati, tadvat /

kathaṃ tvasatyena vedāntavākyena satyasya brahmātmatvasya pratipattirupapadyeta /
nahi rajjusarpeṇa dṛṣṭo mriyate /
nāpi mṛgatṛṣṇikāmbhasā pānāvagāhanādiprayojanaṃ kriyata iti /

naiṣa doṣaḥ /
śaṅkāviṣādinimittamaraṇādikāryopalabdheḥ /
svapnadarśanāvasthasya ca sarpadaṃśanodakasnānādikāryadarśanāt /
tatkāryamapyanṛtameveti cedbrūyāt /

tatra brūmaḥ- yadyapi svapnadarśanāvasthasya sarpadaṃśanodakasnānādikāryamanṛtaṃ tathāpi tadavagatiḥ satyameva phalaṃ, pratibuddhasyāpyabādhyamānatvāt /
nahi svapnādutthitaḥ svapnadṛṣṭaṃ sarpadaṃśanodakasnānādikāryaṃ mithyeti manyamānastadavagatimapi mithyeti manyate kaścit /
etena svapnadṛśo 'vagatyabādhanena dehamātrātmavādo dūṣito veditavyaḥ /
tathāca śrutiḥ - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati /
samṛddhiṃ tatra jānīyāttasminsvapnanidarśane' (chā. 5.2.9) ityasatyena svapnadarśanena satyāyāḥ samṛddheḥ pratipattiṃ darśayati /
tathā pratyakṣadarśaneṣu keṣucidariṣṭeṣu jāteṣu 'na ciramiva jīviṣyatīti vidyāt' ityuktvā 'atha svapnāḥ puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti' ityādinā tena tenāsatyenaiva svapnadarśanena satyaṃ maraṇaṃ sūcyata iti darśayati /
prasiddhaṃ cedaṃ loke 'nvayavyatirekakuśalānāmīdṛśena svapnadarśanena sādhvāgamaḥ sūcyata īdṛśenāsādhvāgama iti /
tathākārādisatyākṣarapratipattirddaṣṭā rekhānṛtākṣarapratipatteḥ /
apicāntyamidaṃ pramāṇamātmaikatvasya pratipādakaṃ nātaḥ paraṃ kiñcidākāṅkṣyamasti /
yathāhi loke yajetetyukte kiṃ kena kathamityākāṅkṣyate naivaṃ 'tattvamasi' 'ahaṃ brahmāsmi' ityukte kiñcidanyadākāṅkṣyamasti, sarvātmaikatvaviṣayatvāvagateḥ /
sati hyasminnavaśiṣyamāṇer'the ākāṅkṣā syāt /
natvātmaikatvavyatirekeṇāvaśiṣyamāṇo 'nyor'tho 'sti ya ākāṅkṣyeta /
na ceyamavagatirnopapadyata iti śakyaṃ vaktum, 'taddhāsya vijajñau' (chā. 6.16.3) ityādiśrutibhyaḥ /
avagatisādhanānāṃ ca śravaṇādīnāṃ vedānuvacanādīnāṃ ca vidhānāt /
naceyamavagatiranarthikā bhrāntirveti śakyaṃ vaktum /
avidyānivṛttiphaladarśanāt, bādhakajñānāntarābhāvācca /
prākcātmaikatvāvagateravyāhataḥ sarvaḥ satyānṛtavyavahāro laukiko vaidikaścetyavocāma /
tasmādantyena pramāṇena pratipādita ātmaikatve samastasya prācīnasya bhedavyavahārasya bādhitatvānnānekātmakabrahmakalpanāvakāśo 'sti /

nanu mṛdādidṛṣṭāntapraṇayanātpariṇāmavadbrahma śāstrasyābhimatamiti gamyate /
pariṇāmino hi mṛdādayor'thā loke samadhigatā iti /

netyucyate /
'sa vā eṣa mahājana ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'sa eṣa neti netyātmā' (bṛ. 3.9.23), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvavikriyāpratiṣedhaśrutibhyo brahmaṇaḥ kūṭasthatvāvagamāt /
nahyekasya brahmaṇaḥ pariṇāmadharmatvaṃ tadrahitatvaṃ ca śkyaṃ pratipattum /

sthitigativatsyāditi cet /

na /
kūṭasthasyeti viśeṣaṇāt /
nahi kūṭasthasya brahmaṇaḥ sthitigativadanekadharmāśrayatvaṃ saṃbhavati /
kūṭasthaṃ ca nityaṃ brahma sarvavikriyāpratiṣedhādityavocāma /
naca yathā brahmaṇa ātmaikatvadarśanaṃ mokṣasādhanamevaṃ jagadākārapariṇāmitvadarśanamapi svatantrameva kasmaicitphalāyābhipreyate /
pramāṇābhāvāt /
kūṭasthabrahmātmavijñānādeva hi phalaṃ darśayati śāstram- 'sa eṣa neti netyātmā' ityupakramya 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4)

ityevañjātīyakam /
tatraitatsiddhaṃ bhavati- brahmaprakaraṇe sarvadharmaviśeṣarahitabrahmadarśanādeva phalasiddhau satyāṃ yattatrāphalaṃ śrūyate brahmaṇo jagadākārapariṇāmitvādi tadbrahmadarśanopāyatvenaiva viniyujyate, phalavatsaṃnidhāvaphalaṃ tadaṅgamitivat /
natu svatantraṃ phalāya kalpyata iti /
nahi pariṇāmavattvavijñānātpariṇāmavattvamātmanaḥ phalaṃ syāditi vaktuṃ yuktaṃ, kūṭasthanityatvānmokṣasya /

kūṭasthabrahmātmavādina ekatvaikāntyādīśitrīśitavyābhāva īśvarakāraṇapratijñāvirodha iti cet /

na /
avidyātmakanāmarūpabījavyākaraṇāpekṣatvātsarvajñatvasya /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādivākyebhyo nityaśuddhabuddhamuktasvarūpātsarvajñātsarvaśakterīśvarājjagajjanisthi tipralayā nācetanātpradhānādanyasmādvetyeṣor'thaḥ pratijñātaḥ 'janmādyasya yataḥ' (bra.sū. 1.1.4) iti /
sā pratijñā tadavasthaiva na tadviruddhor'thaḥ punarihocyate /
kathaṃ nocyate 'tyantamātmana ekatvamadvitīyatvaṃ ca bruvatā /
śruṇu yathā nocyate /
sarvajñasyeśvarasyātmabhūta ivāvidyākalpite nāmarūpe tattvānyatvābhyāmanirvacanīye saṃsāraprapañcabījabhūte sarvajñasyeśvarasya māyāśaktiḥ prakṛtiriti ca śrutismṛtyorabhilapyete /
tābhyāmanyaḥ sarvajña īśvaraḥ 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti śruteḥ /
'nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai. ā. 3.12.7), 'ekaṃ bījaṃ bahudhā yaḥ karoti' (śvaṃ. 6.12) ityādiśrutibhyaśca /
evamavidyākṛtanāmarūpopādhyanurodhīśvaro bhavati, vyomeva ghaṭakarakādyupādhyanurodhi /
sa ca svātmabhūtāneva ghaṭākāśasthānīyānavidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātānurodhino jīvākhyānvijñānātmanaḥ pratīṣṭe vyavahāraviṣaye /
tadevamavidyātmakopādhiparicchedāpekṣameveśvarasyeśvaratvaṃ sarvajñatvaṃ sarvaśaktitvaṃ ca na paramārthato vidyāyāpāstasarvopādhisvarūpa ātmanīśitrīśitavyasarvajñatvādivyavahāra upapadyate /
tathācoktam- 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti 'yatra tvasya sarvamātmaivābhūttatkena paśyet' (bṛ. 4.5.15) ityādinā ca /
evaṃ paramārthāvasthāyāṃ sarvavyavahārābhāvaṃ vadanti vedāntāḥ sarve /
tatheśvaragītāsvapi- 'na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
na karmaphalasaṃyogaṃ svabhāvastu pravartate //
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ /
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ' (gī. 5.14.-15) iti paramārthāvasthāyāmīśitrīśitavyādivyavahārābhāvaḥ pradarśyate /
vyavahārāvasthāyāṃ tūktaḥ śrutāvapīśvarādivyavahāraḥ 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) iti /
tathāceśvaragītāsvapi- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭhati /
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' (gī. 18.61) iti /
sūtrakāro 'pi paramārthābhiprāyeṇa tadanyatvamityāha /
vyavahārābhiprāyeṇa tu syāllokavaditi mahāsamudrasthānīyatāṃ brahmaṇaḥ kathayati /
apratyākhyāyaiva kāryaprapañcaṃ pariṇāmaprakriyāṃ cāśrayati saguṇopāsaneṣūpayokṣyata iti // 14 //

----------------------

FN: dṛṣṭaṃ prātītikaṃ naṣṭhamanityaṃ yatsvarūpaṃ tadrūpeṇānupākhyatvātsattāsphūrtiśūnyatvādananyatvamiti saṃbandhaḥ /
svabhāvo 'trāvidyā tayā kṛtaḥ svābhāvikaḥ /
ekatvasyaikāntaḥ kaivalyam /
vyāhanyerannapramāṇāni syuḥ /
satyatvaṃ bādhā bhāvaḥ /
bādho mityātvaniścayaḥ /
rekhāsvakāratvādibhrāntyā satyā akārādayo jñāyanta iti prasiddham /

____________________________________________________________________________________________

bhāve copalabdheḥ | BBs_2,1.15 |

itaśca kāraṇādananyatvaṃ kāryasya, yatkāraṇaṃ bhāva eva kāraṇasya kāryamupalabhyate, nābhāve /
tadyathā satyāṃ mṛdi ghaṭa upalabhyate satsu ca tantuṣu paṭaḥ /
naca niyamenānyabhāve 'nyasyopalabdhirdṛṣṭā /
nahyaśvo goranyaḥ san gorbhāva evopalabhyate /
naca kulālabhāva eva ghaṭa upalabhyate /
satyapi nimittanaimittikabhāve 'nyatvāt /

nanvanyasya bhāve 'pyanyasyopalabdhirniyatā dṛśyate, yathāgnibhāve dhūmasyeti /

netyucyate /
uddhāpite 'pyagnau gopālaghuṭikādidhāritasya dhūmasya dṛśyamānatvāt /
atha dhūmaṃ kayācidavasthayā viśiṃṣyādīdṛśo dhūmo nāsatyāgnau bhavatīti /
naivamapi kaściddoṣaḥ tadbhāvānuraktāṃ hi buddhiṃ kāryakāraṇayorananyatve hetuṃ vayaṃ vadāmaḥ /
nacāsāvagnidhūmayorvidyate /
bhāvāccopalabdheriti vā sūtram /
na kevalaṃ śabdādeva kāryakāraṇayorananyatvaṃ,

pratyakṣopalabdhibhāvācca tayorananyatvamityarthaḥ /
bhavatihi pratyakṣopalabdhiḥ kāryakāraṇayorananyatve /
tadyathā-

tantusaṃsthāne paṭe tantuvyatirekeṇa paṭo nāma kāryaṃ naivopalabhyate kevalāstu tantava ātānavitānavantaḥ pratyakṣamupalabhyante, tathā tantuṣvaṃśavoṃ'śuṣu tadavayavāḥ /
anayā pratyakṣopalabdhyā lohitaśuklakṛṣṇāni trīṇi tato rūpāṇi vāyumātramākāśamātraṃ cetyanumeyam /
(chā. 6.4) tataḥ paraṃ brahmaikamevādvitīyaṃ, tatra sarvapramāṇānāṃ niṣṭhāmavocāma // 15 //



----------------------

FN: kāraṇasya bhāve sattve upalabdhau ca kāryasya sattvādupalabdheścānanyatvamiti sūtrārthaḥ /

____________________________________________________________________________________________

satvāc cāparasya | BBs_2,1.16 |

itaśca kāraṇātkāryasyānanyatvaṃ, yatkāraṇaṃ prāgutpatteḥ kāraṇātmanaiva kāraṇe sattvamavarakālīnasya kāryasya śrūyate /
'sadeva somyedamagra āsīt' (chā. 6.2.1), 'ātmā vā idameka evāgra āsīt' (ai.ā. 2.4.1.1) ityādāvidaṃśabdagṛhītasya kāryasya kāraṇena sāmānādhikaraṇyāt /
yacca yadātmanā yatra na vartate na tattata utpadyate, yathā sikatābhyastailam /
tasmātprāgutpatterananyatvādutpannamapyananyadeva kāraṇātkāryamityavagamyate /
yathāca kāraṇaṃ brahma triṣu kāleṣu sattvaṃ na vyabhicaratyevaṃ kāryamapi jagattriṣu kāleṣu sattvaṃ na vyabhicarati /
ekaṃ ca punaḥ sattvamato 'pyananyatvaṃ kāraṇātkāryasya // 16 //



____________________________________________________________________________________________

asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣāt | BBs_2,1.17 |

nanu kvacidasattvamapi prāgutpatteḥ kāryasya vyapadiśati śrutiḥ - 'asadevedamagra āsīt (chā. 3.19.1) iti, 'asadvā idamagra āsīt' (tai. 2.7.1) iti ca /
tasmādasadvyapadeśānna prāgutpatteḥ kāryasya sattvamiti cet /

neti brūmaḥ /
nahyayamatyantāsatvābhiprāyeṇa prāgutpatteḥ kāryasyāsadvyapadeśaḥ,kiṃ tarhi vyākṛtanāmarūpatvāddharmādavyākṛtanāmarūpatvaṃ dharmāntaraṃ tena dharmāntareṇāyamasadvyapadeśaḥ prāgutpatteḥ sata eva kāryasya kāraṇarūpeṇānanyasya /
kathametadavagamyate /
vākyaśeṣāt /
yadupakrame saṃdigdhārthaṃ vākyaṃ taccheṣānniścīyate /
iha ca tāvat 'asadevedamagra āsīt' ityasacchabdenopakrame nirdiṣṭaṃ yattadeva punastacchabdena parāmṛśya saditi viśinaṣṭi 'tatsadāsīt' iti /
asataśca pūrvāparakālāsaṃbandhādāsīcchabdānupapatteśca /
'asadvā idamagra āsīt' ityatrāpi 'tadātmānaṃ svayamakuruta' iti vākyaśeṣe viśeṣaṇānnātyantāsattvam /
tasmāddharmāntareṇaivāyamasadvyapadeśaḥ prāgutpatteḥ kāryasya /
nāmarūpavyākṛtaṃ hi vastu sacchabdārhaṃ loke prasiddham /
ataḥ prāṅnāmarūpavyākaraṇādasadivāsīdivāsīdityupacaryate // 17 //



----------------------

FN: agre śūnyamāsīcchūnyādeva jagatabhūditi pūrvaḥ pakṣaḥ /
rāddhānte tu idaṃ jagadagre sṛṣṭeḥ prāgasadavyākṛtanāmarūpatvādasattulyamatisūkṣmaṃ brahmaivāsīt /
tato brahmaṇaḥ sat vyākṛtanāmarūpaṃ jagadajāyateti /

____________________________________________________________________________________________

yukteḥ śabdāntarāc ca | BBs_2,1.18 |

yukteśca prāgutpatteḥ kāryasya sattvamananyatvaṃ ca kāraṇādavagamyate, śabdāntarācca /
yuktistāvadvarṇyate- dadhighaṭarucakādyarthibhiḥ pratiniyatāni kāraṇāni kṣīramṛttikāsuvarṇādīnyupādīyamānāni loke dṛśyante /
nahi dadhyarthibhirmṛttikopādīyate na ghaṭārthibhiḥ kṣīraṃ tadasatkāryavāde nopapadyeta /
aviśiṣṭe hi prāgutpatteḥ sarvasya sarvatrāsatve kasmātkṣīrādeva dadhyutpadyate na mṛttikāyāḥ mṛttikāyā eva ca ghaṭa utpadyate na kṣīrāt /
athāviśiṣṭe 'pi prāgasattve kṣīra eva dadhnaḥ kaścidatiśayo na mṛttikāyāṃ, mṛttikāyāmeva ca ghaṭasya kaścidatiśayo na kṣīra ityucyeta, tarhyatiśayavattvātprāgavasthāyā asatkāryavādahāniḥ satkāryavādasiddhiśca /
śaktiśca kāraṇasya kāryaniyamārthā kalpamānā nānyāsatī vā kāryaṃ niyacchet /
asattvāviśeṣādanyatvāviśeṣācca /
tasmātkāraṇasyātmabhūtā śaktiḥ śakteścātmabhūtaṃ kāryam /
apica kāryakāraṇayordravyaguṇādīnāṃ cāśvamahiṣavadbhedabuddhyabhāvāttādātmyamabhyupagantavyam /
samavāyakalpanāyāmapi samavāyasya samavāyibhiḥ saṃbandhe 'bhyupagamyamāne tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthāprasaṅgaḥ /
anabhyupagamyamāne ca vicchedaprasaṅgaḥ /
atha samavāyaḥ svayaṃ saṃbandharūpatvādanapekṣyaivāparaṃ saṃbandhaṃ saṃbadhyate, saṃyogo 'pi tarhi svayaṃ saṃbandharūpatvādanapekṣyaiva samavāyaṃ saṃbadhyeta /
tādātmyapratīteśca dravyaguṇādīnāṃ samavāyakalpanānarthakyam /
kathaṃ ca kāryamavayavidravyaṃ kāraṇeṣvavayavadravyeṣu vartamānaṃ vartate /
kiṃ samasteṣvavayaveṣu vartetota pratyavayavam /
yadi tāvatsamasteṣu varteta tato 'vayavyanupalabdhiḥ prasajyeta, samastāvayavasamanikarṣasyāśakyatvāt /
nahi bahutvaṃ samasteṣvāśrayeṣu vartamānaṃ vyastāśrayagrahaṇena gṛhyate /
athāvayavaśaḥ samasteṣu varteta tadāpyarambhakāvayavavyatirekeṇāvayavino 'vayavāḥ kalpyeran yairārambhakeṣvavayaveṣvavayavaśo 'vayavī varteta kośāvayavavyatiriktairhyavayavairasiḥ kośaṃ vyāpnoti /
anavasthā caivaṃ prasajyeta /
teṣu teṣvayavayaveṣu vartayitumanyeṣāmavayavānāṃ kalpanīyatvāt /
atha pratyavayavaṃ varteta tadaikatra vyāpāre.'nyatrāvyāpāraḥ syāt /
nahi devadattaḥ snughne saṃnidhīyamānastadahareva pāṭaliputre 'pi saṃnidhīyeta /
yugapadanekatra vṛttāvanekatvaprasaṅgaḥ syāt /
devadattayajñadattayoriva srughnāpāṭaliputranivāsinoḥ /
gotvādivatpratyekaṃ parisamāpterna doṣa iti cet /
na /
tathā pratītyabhāvāt /
yadi gotvādivatpratyekaṃ parisamāpto 'vayavī syādyathā gotvaṃ prativyakti pratyakṣaṃ gṛhyata evamavayavyapi pratyavayavaṃ pratyakṣaṃ gṛhyeta /
nacaivaṃ niyataṃ gṛhyate /
pratyekaparisamāptau cāvayavinaḥ kāryeṇādhikārāttasya caikatvācchṛṅgeṇāpi stanakāryaṃ kuryādurasā ca pṛṣṭhakāryam /
nacaivaṃ dṛśyate /
prāgutpatteśca kāryasyāsattva utpattirakartṛkā nirātmikā ca syāt /
utpacattiśca nāma kriyā, sā sakartṛkaiva bhavitumarhati gatyādivat /
kriyā ca nāma syādakartṛkā ceti vipratiṣidhyeta /
ghaṭasya cetpattirucyamānā na ghaṭakartṛkā kiṃ tarihyanyakartṛketi kalpyā syāt /
tathā kapālādīnāmapyutpattirucyamānānyakartṛkaiva kalpyeta /
tathāca sati ghaṭa utpadyata ityukte kulālādīnāmapyutpadyamānatā pratīyate /
utpannatāpratīteśca /
atha svakāraṇasattāsaṃbandha evotpattirātmalābhaśca kāryasyeti cet, kathamalabdhātmakaṃ saṃbadhyeteti vaktavyam /
satorhi dvayoḥ saṃbandhaḥ saṃbhavati na sadasatorasatorvā /
abhāvasya ca nirupākhyatvātprāgutpatteriti maryādākaraṇamanupapannam /
satāṃ hi loke kṣetragṛhādīnāṃ maryādā dṛṣṭā nābhāvasya /
nahi vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākāraṇena nirupākhyo vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākaraṇena nirupākhyo vandhyaputro rājā babhūva bhavati bhaviṣyatīti vā viśeṣyate /
yadi ca vandyāputro 'pi kārakavyāpārādūrdhvamabhaviṣyattata idamapyupātsyata kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ bhaviṣyatīti /
vayaṃ tu paśyāmo vandyāputrasya kāryābhāvasya cābhāvatvāviśeṣādyathā vandhyāputraḥ kārakavyāpārādūrdhvaṃ na bhaviṣyatyevaṃ kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ na bhaviṣyatīti /

nanvevaṃ sati kārakavyāpāro 'narthakaḥ prasajyeta /
yathaiva hi prāksiddhatvātkāraṇasvarūpasiddhaye na kaścidvyāpriyate /
evaṃ prāksiddhatvāttadananyatvācca kāryasya svarūpasiddhaye 'pi na kaścidvyāpriyeta /
vyāpriyate ca /
ataḥ kārakavyāpārārthavattvāya manyāmahe prāgutpatterabhāva /
kāryasyeti /

naiṣa doṣaḥ /
yataḥ kāryākāreṇa kāraṇaṃ vyavastāpayataḥ kārakavyāpārasyārthavattvamapapadyate /
kāryākāro 'pi kāraṇasyātmabhūta evānātmabhūtasyānārabhyatvādityabhāṇi /
naca viśeṣadarśanamātreṇa vastvanyatvaṃ bhavati /
nahi devadattaḥ saṃkocitahastapādaḥ prasāritahastapādaśca viśeṣaṇa dṛśyamāno 'pi vastvanyatvaṃ gacchati, sa eveti pratyabhijñānāt /
tathā pratidinamanekasaṃsthānānāmapi pitrādīnāṃ na vastvanyatvaṃ bhavati, mama pitā mama bhrātā mama putra iti pratyabhijñānāt /
janmocchedānantaritatvāttatra yuktaṃ nānyatreti cet /

na /
kṣīrādīnāmapi dadhyādyākārasaṃsthānasya pratyakṣatvāt /
adṛśyamānānāmapi vaṭadhānādīnāṃ samānajātīyāvayavāntaropacitānāmaṅ kurādibhāvena darśanagocaratāpattau janmasaṃjñā /
teṣāmevāyavānāmapacayavaśādadarśanāpattāvucchedasaṃjñā /
tatredṛgjanmocchedāntaritatvāccedasataḥ sattvapattistathā sati garbhavāsina uttānaśāyinaśca bhedaprasaṅgaḥ /
tathāca bālyayauvanasthāvireṣvapi bhedaprasaṅgaḥ, pitrādivyavahāralopaprasaṅgaśca /
etena kṣaṇabhaṅgavādaḥ prativaditavyaḥ /
yasyapunaḥ prāgutpatterasatkāryaṃ tasya nirviṣayaḥ kārakavyāpāraḥ syāt /
abhāvasya viṣayatvānupapatterākāśahananaprayojanakhaḍgādyanekāyudhaprayuktivat /

samavāyikāraṇaviṣayaḥ kārakavyāpāraḥ syāditi cet /

na /
anyaviṣayeṇa kārakavyāpāreṇānyaniṣpatteratiprasaṅgāt /
samavāyikāraṇasyaivātmātiśayaḥ kāryamiti cet /

na /
satkāryatāpatteḥ /
tasmātkṣīrādīnyeva dravyāṇi dadhyādibhāvenāvatiṣṭhamānāni kāryākhyāṃ labhanta iti na kāraṇādanyatkāryaṃ varṣaśatenāpi śakyaṃ niścetum /
tathā mūlakāraṇamevāntyātkāryāttena tena kāryākāreṇa naṭavatsarvavyavahārāspadatvaṃ pratipadyate /
evaṃ yukteḥ kāryasya prāgutpatteḥ sattvamananyatvaṃ ca kāraṇādavagamyate /
śabdāntarāccaitadavagamyate /
pūrvasūtre 'sadvyapadeśinaḥ śabdasyodāhṛtatvāttato 'nyaḥ sadvyapadeśī śabdaḥ śabdāntaram- 'sadeva somyedamagra āsīdekamevādvitīyam' ityādi /
'taddhaika āhurasadevedamagra āsīt' iti cāsatpakṣamupakṣipya 'kathamasataḥ sajjāyeta' ityākṣipya 'sadeva somyedamagra āsīt' (chā. 6.2.1) ityavadhārayati /
tatredaṃśabdavācyasya kāryasya prāgutpatteḥ sacchabdavācyena kāraṇena sāmānādhikaraṇyasya śrūyamāṇatvātsattvānanyatve prasiddhyataḥ /
yadi tu prāgutpatterasatkāryaṃ syātpaścāccotpadyamānaṃ kāraṇe samaveyāttadānyakāraṇātsyāt /
tatra 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) itīyaṃ pratijñā pīḍyeta /
sattvānanyatvāvagatestviyaṃ pratijñā samarthyate // 18 //



----------------------

FN: atiśayaḥ kāryadharmaḥ kāraṇadharmo vā /
kāryābhāvo 'satkāryamityarthaḥ upāpatsyata upapannamabhaviṣyadityanvayaḥ /
vastvantaratvaṃ paramārthato bhinnatvam /
etena kāraṇasya sarvakāryeṣvanvayakathanena /
vivartavādaṃ vyaktīkartuṃ naṭavadityudāharaṇam /

____________________________________________________________________________________________

paṭavac ca | BBs_2,1.19 |

yathā ca saṃveṣṭitaḥ paṭo na vyaktaṃ gṛhyate kimayaṃ paṭaḥ kiṃ vānyaddravyamiti /
sa eva prasārito yatsaṃveṣṭitaṃ dravyaṃ tatpaṭa eveti prasāraṇenābhivyakto gṛhyate /
yathāca saṃveṣṭanasamaye paṭa iti gṛhyamāṇe 'pi na viśiṣṭāyāmavistāro gṛhyate sa eva prasāraṇasamaye viśiṣṭāyāmavistāro gṛhyate na saṃveṣṭitarūpādanyo 'yaṃ bhinnaḥ paṭa iti /
evaṃ tantvādikāraṇāvasthaṃ paṭādikāryamaspaṣṭaṃ sat turīvemakuvindādikārakavyāpāradibhirvyaktaṃ spaṣṭaṃ gṛhyate /
ataḥ saṃveṣṭitaprasīritapaṭanyāyenaivānanyatkāraṇātkāryamityarthaḥ // 19 //



----------------------

FN: āyāmo dairghyam /

____________________________________________________________________________________________

yathā ca prāṇādiḥ | BBs_2,1.20 |

yathā ca loke prāṇāpānādiṣu prāṇabhedeṣu prāṇāyāmena niruddheṣu kāraṇamātreṇa rūpeṇa vartamāneṣu jīvanamātraṃ kāryaṃ nivartyate nākuñcanaprasāraṇādikaṃ kāryāntaram /
teṣveva prāṇabhedeṣu punaḥ pravṛtteṣu jīvanādadhikamākuñcanaprāsāraṇādikamapi kāryāntaraṃ nirvartyate /
naca prāṇabhedānāṃ prabhedavataḥ prāṇādanyatvaṃ, samīraṇasvabhāvāviśeṣāt /
evaṃ kāryasya kāraṇādananyatvam /
ataśca kṛtsnasya jagato brahmakāryatvāttadananyatvācca siddhaiṣā śrautī pratijñā 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti // 20 //



____________________________________________________________________________________________

7 itaravyapadeśādhikaraṇam / sū. 21-23

itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ | BBs_2,1.21 |

anyathā punaścetanakāraṇavāda ākṣipyate /
cetanāddhi jagatprakriyāyāmāśrīyamāṇāyāṃ hitākaraṇādayo doṣāḥ prasajyante /
kutaḥ /
itaravyapadeśāt /
itarasya śārīrasya brahmātmatvaṃ vyapadiśati śrutiḥ - 'sa ātmā tattvamasi śvetaketo' (chā. 6.8.7) iti prabodhanāt /
yadvā /
itarasya ca brahmaṇaḥ śārīrātmatvaṃ vyapadiśati 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya brahmaṇaḥ kāryānupraveśena śārīrātmatvapradarśanāt /
'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti ca parā devatā jīvamātmaśabdena vyapadiśantī na brahmaṇo bhinnaḥ śārīra iti darśayati /
tasmādyadbrahmaṇaḥ sraṣṭṛtvaṃ taccharīrasyaiveti /
ataḥ sa svatantraḥ kartā san hitamevātmanaḥ saumanasyakaraṃ kuryānnāhitaṃ janmamaraṇajarārogādyanekānarthajālam /
nahi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśati /
naca svayamatyantanirmalaḥ sannatyantamalinaṃ dehamātmatvenopeyāt /
kṛtamapi kathañcidyadduḥkhakaraṃ tadicchayā jahyāt /
sukhakaraṃ copādadīta /
smarecca mayedaṃ jagadbimbaṃ vicitraṃ viracitamiti /
sarvo hi lokaḥ spaṣṭaṃ kāryaṃ kṛtvā smarati mayedaṃ kṛtamiti /
yathāca māyāvī svayaṃ prasāritāṃ māyāmicchayānāyāsenaivopasaṃharati, evaṃ śārīro 'pīmāṃ sṛṣṭimupasaṃharet /
svamapi tāvaccharīraṃ śārīro na śaknotyanāyāsenopasaṃhartum /
evaṃ hitakriyādyadarśanādanyāyyā cetamājjagatprakriyeti gamyate // 21 //



____________________________________________________________________________________________

adhikaṃ tu bhedanirdeśāt | BBs_2,1.22 |

tuśabdaḥ pakṣaṃ vyāvartayati /
yatsarvajñaṃ sarvaśakti brahma nityaśuddhabuddhamuktasvabhāvaṃ śārīrādadhikamanyat, tadvayaṃ jagataḥ sraṣṭṛ brūmaḥ /
na tasminhitākaraṇādayo doṣāḥ prasajyante /
nahi tasya hitaṃ kiñcitkartavyamastyahitaṃ vā parihartavyaṃ, nityamuktasvabhāvāt /
naca tasya jñānapratibandhaḥ śaktipratibandho vā kvacidapyasti, sarvajñatvātsarvaśaktitvācca /
śārīrastvanevaṃvidhastasminprasajyante hitākaraṇādayo doṣāḥ /
natu taṃ vayaṃ jagataḥ sraṣṭāraṃ brūmaḥ /
kuta etat /

bhedanirdeśāt /
'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ'' (bṛ. 2.4.5), 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1), 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) 'śārīra ātmā prājñenātmanānvārūḍhaḥ' (bṛ. 4.3.35) ityevañjātīyakaḥ kartṛkarmādibhedanirdeśo jīvādadhikaṃ brahma darśayati /

nanvabhedanirdeśo 'pi darśitaḥ 'tattvamasi' ityevañjātīyakaḥ /
kathaṃ bhedābhedau viruddhau saṃbhaveyātām /

naiṣa doṣaḥ /
ākāśaghaṭākāśanyāyenobhayasaṃbhavasya tatra tatra pratiṣṭhapitatvāt /
apica yadā tattvamasītyevañjātīyakenābhedanirdeśenābhedaḥ pratibodhito bhavatyapagataṃ bhavati tadā jīvasya saṃsāritvaṃ brahmaṇaśca sraṣṭṛtvaṃ, samastasya mithyājñānavijṛmbhitasya bhedavyavahārasya samyagjñānena bādhitatvāt /
tatra kuta eva sṛṣṭiḥ kuto vā hitākaraṇādayo doṣāḥ /
avidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātopādhyavivekakṛtā hi bhrāntirhitākaraṇādilakṣaṇaḥ saṃsāro natu paramārthato 'stītyasakṛdavocāma /
janmamaraṇacchedanabhedanādyabhimānavat /
abādhite tu bhedavyavahāre 'se 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' ityevañjātīyakena bhedanirdeśenāvagamyamānaṃ brahmaṇo 'dhikatvaṃ hitākaraṇādidoṣaprasaktiṃ niruṇaddhi // 22 //



____________________________________________________________________________________________

aśmādivac ca tadanupapattiḥ | BBs_2,1.23 |

yathā ca loke pṛthivītvasāmānyānvitānāmapyaśmanāṃ kecinmahārhā maṇayo vajravaiḍūryādayo 'nye madhyamavīryāḥ sūryakāntādayo 'nye prahīṇāḥ śvavāyasaprakṣepaṇārhāḥ pāṣāṇā ityanekavidhaṃ vaicitryaṃ dṛśyate /
yathā caikapṛthivīvyapāśrayāṇāmapi bījānāṃ bahuvidhaṃ patrapuṣpaphalagandharasādivaicitryaṃ candanakiṃpākādiṣūpalakṣyate /
yathā caikasyāpyannarasasya lohitādīni keśalomādīni ca vicitrāṇi kāryāṇi bhavanti /
evamekasyāpi brahmaṇo jīvaprājñapṛthaktvaṃ kāryavaicitryaṃ copapadyata ityastadanupapattiḥ /
paraparikalpitadoṣānupapattirtyarthaḥ /
śruteśca prāmāṇyādvikārasya ca vācārambhaṇamātratvātsvapnadṛśyabhāvavaicitryavaccetyabhyuccayaḥ // 23 //



----------------------

FN: kiṃpāko mahātālaphalam /

____________________________________________________________________________________________

8 upasaṃhāradarśanādhikaraṇam. sū. 24-25

upasaṃhāradarśanān neti cen na kṣīravad dhi | BBs_2,1.24 |

cetanaṃ brahmaikamadvitīyaṃ jagataḥ kāraṇamiti yaduktaṃ tannopapadyate /
kasmāt /
upasaṃhāradarśanāt /
iha hi loke kulālādayo ghaṭapaṭādīnāṃ kartāro mṛddaṇḍacakrasūtrādyanekakārakopasaṃhāreṇa saṃgṛhītasādhanāḥ santastattatkāryaṃ kurvāṇā dṛśyante /
brahma cāsahāyaṃ tavābhipretaṃ tasya sādhanāntarānupasaṃgrahe sati kathaṃ sraṣṭṛtvamupapadyeta /
tasmānna brahma jagatkāraṇamiti cet /

naiṣa doṣaḥ /
yataḥ kṣīravaddravyasvabhāvaviśeṣādupapadyate /
yathā hi loke kṣīraṃ jalaṃ vā svayameva dadhihimabhāvena pariṇamate 'napekṣya bāhyaṃ sādhanaṃ tathehāpi bhaviṣyati /

nanu kṣīrādyapi dadhyādibhāvena pariṇāmamānapekṣata eva bāhyaṃ sādhanamauṣṇyādikaṃ kathamucyate kṣīravaddhīti /

naiṣa doṣaḥ /
svayamapi hi kṣīraṃ yāṃ ca yāvatīṃ ca pariṇāmamātramanubhavati tāvatyeva tvāryate tvauṣṇyādinā dadhibhāvāya /
yadi ca svayaṃ dadhibhāvaśīlatā na syānnaivauṣṇyādināpi balāddadhibhāvamāpadyeta /
nahi vāyurākāśo vauṣṇyadinā balāddadhibhāvamāpadyate /
sādanasāmagryā ca tasya pūrṇatā saṃpādyate /
paripūrṇaśaktikaṃ tu brahma /
na tasyānyena kenacitpūrṇatā saṃpādayitavyā /
śrutiśca bhavati- 'na tasya kāryaṃ kāraṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate /
parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca //
' (śve. 6.2) iti /
tasmādekasyāpi brahmaṇo vicitraśaktiyogātkṣīrādivadvicitrapariṇāma upapadyate // 24 //



----------------------

FN: kārakāṇāmupasaṃhāro melanam /
tvāryate śaighryaṃ kāryate kṣīraṃ dadhibhāvamauṣṇyādinā /

____________________________________________________________________________________________

devādivad api loke | BBs_2,1.25 |

syādetat /
upapadyate kṣīrādīnāmacetanānāmanapekṣyāpi bāhyaṃ sādhanaṃ dadhyādibhāvaḥ, dṛṣṭatvāt /
cetanāḥ punaḥ kulālādayaḥ sādhanasāmagrīmapekṣyaiva tasmai kāryāya pravartamānā dṛśyante /
kathaṃ brahma cetanaṃ sadasahāyaṃ pravarteteti /
devādivaditi brūmaḥ /
yathā loke devāḥ pitara ṛṣaya ityevamādayo mahāprabhāvāścetanā api santo 'napekṣyaiva kiñcidbāhyaṃ sādhanamaiśvaryaviśeṣayogādabhidhyānamātreṇa svata eva bahūni nānāsaṃsthāni śarīrīṇi prāsādādīni ca rathādīni ca nirmimāṇā upalabhyante mantrārthavādetihāsapurāṇaprāmāṇyāt /
tantunābhaśca svata eva tantūnsṛjati /
balākā cāntareṇaiva śukraṃ garbhaṃ dhatte /
padminī cānapekṣya kiñcitprastānasādhanaṃ sarontarātsarontaraṃ pratiṣṭhate /
evaṃ cetanamapi brahmānapekṣya bāhyaṃ sādhanaṃ svata eva jagatsrakṣyati /
sa yadi brūyādya ete devādayo brahmaṇo dṛṣṭāntā upāttāste dārṣṭrāntikena brahmaṇā na samānā bhavanti /
śarīrameva hyacetanaṃ devādīnāṃ śarīrāntarādivibhūtyutpādana upādānaṃ natu cetana ātmā /
tantunābhyā ca kṣudratarajantubhakṣaṇāllālā kaṭhinatāmāpadyamānā tanturbhavati /
balākā ca stanayitnuravaśravaṇādgarbhaṃ dhatte /
padminī ca cetanaprayuktā satyacetanevaiva śarīreṇa sarontaropasarpaṇe vyāpriyate /
tasmānaite brahmaṇo dṛṣṭāntā iti /
taṃ prati brūyānnāyaṃ doṣaḥ /
kulālādidṛṣṭāntavailakṣaṇyamātrasya vivakṣitatvāditi /
yathā hi kulālādīnāṃ devādīnāṃ ca samāne cetanatve kulālādayaḥ kāryārambhe bāhyaṃ sādhanamapekṣante na devādayaḥ, tathā brahma cetanamapi na bāhyaṃ sādhanamapekṣiṣyata ityetadvākyaṃ devādyudāharaṇena vivakṣyāmaḥ /
tasmādyathaikasya sāmarthyaṃ dṛṣṭaṃ tathā sarveṣāmeva bhavitumarhatīti nāstyekānta ityabhiprāyaḥ // 25 //



----------------------

FN: lokyate jñāyater'thoneneti loko mantrārthavādādiśāstraṃ vṛddhavyavahāraśca /
abhidhyānaṃ saṃkalpaḥ /
yathā bhārate śrīkṛṣṇasya saṃkalpamātreṇa draupadyāḥ paṭaparamparotpattiḥ tathā asahāyasyāpi brahmaṇaḥ kāraṇatvam /

____________________________________________________________________________________________

9 kṛtsnaprasaktyadhikaraṇam / sū. 26-29

kṛtsnaprasaktir niravayavatvaśabdakopo vā | BBs_2,1.26 |

cetanamekamadvitīyaṃ brahma kṣīrādivaddevādivaccānapekṣya bāhyasādhanaṃ svayaṃ pariṇamamānaṃ jagataḥ kāraṇamiti sthitam /
śāstrārthapariśuddhaye tu punarākṣipati /
kṛtsnaprasaktiḥ kṛtsnasya brahmaṇaḥ kāryarūpeṇa pariṇāmaḥ prāpnoti,

niravayavatvāt /
yadi brahma pathivyādivatsāvayavamabhaviṣyattato 'syaikadeśaḥ paryaṇaṃsyadekadeśaścāvāsthāsyat /
niravayavaṃ tu brahma śrutibhyo 'vagamyate- 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19), 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantarohyajaḥ' (mu. 2.1.2), 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana eva' (bṛ. 2.4.12), 'sa eṣa neti netyātmā' (bṛ. 3.9.26), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvaviśeṣapratiṣedhinībhyaḥ /
tataścaikadeśapariṇāmasaṃbhavātkṛtsnapariṇāmaprasaktau satyāṃ mūlocchedaḥ prasajyeta /
draṣṭavyatopadeśānarthakyaṃ cāpannamayatnadraṣṭatvātkāryasya, tadvyatiriktasya ca brahmaṇo 'saṃbhavāt ajatvādiśabdakopaśca /
athaitaddoṣaparijihīrṣayā sāvayavameva brahmābhyupagamyeta tathāpi ye niravayavatvasya pratipādakāḥ śabdā udāhṛtāste prakuṣyeyuḥ /
sāvayavatve cānityatvaprasaṅga iti /
sarvathāyaṃ pakṣo na ghaṭayituṃ śakyata ityākṣipati // 26 //



----------------------

FN: paryaṇaṃsyat pariṇato 'bhaviṣyat /
ekadeśaścāvasthāsyadapariṇato 'bhaviṣyat /

____________________________________________________________________________________________


śrutes tu śabdamūlatvāt | BBs_2,1.27 |

tuśabdenākṣepaṃ pariharati /
na khalvasmatpakṣe kaścidapi doṣo 'sti /
na tāvatkṛtsnaprasaktirasti /
kutaḥ /
śruteḥ /
yathaiva hi brahmaṇo jagadutpattiḥ śrūyata evaṃ vikāravyatirekeṇāpi brahmaṇo 'vastānaṃ śrūyate, prakṛtivikārayorbhedena vyapadeśāt 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti, 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ /
pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti caivañjātīyakāt /
tathā hṛdayāyatanatvavacanātsatsaṃpattivacanācca /
yadi ca kṛtsnaṃ brahma kāryābhāvenopayuktaṃ syāt 'satā somya tadā saṃpanno bhavati' (chā. 6.81) iti suṣuptigataṃ viśeṣaṇamanupapannaṃ syāt /
vikṛtena brahmaṇā nityasaṃpannatvādivikṛtasya ca brahmaṇo 'bhāvāt /
tathendriyagocaratvapratiṣedhādbrahmaṇo vikārasya cendriyagocaratvopapatteḥ /
tasmādastyavikṛtaṃ brahma /
naca niravayavatvaśabdakopo 'sti, śrūyamāṇatvādeva niravayavatvasyāpyabhyupagamyamānatvāt /
śabdamūlaṃ ca brahma śabdapramāṇakaṃ nendriyādipramāṇakaṃ tadyathāśabdamabhyupagantavyam /
śabdaścobhayamapi brahmaṇaḥ pratipādayatyakṛtsnaprasaktiṃ niravayavatvaṃ ca /
laukikānāmapi maṇimantrauṣadhiprabhṛtīnāṃ deśakālanimittavaicitryavaśācchaktayo viruddhānekakāryaviṣayā dṛśyante /
tā api tāvannopadeśamantareṇa kevalena tarkeṇāvagantuṃ śakyante 'sya vastuna etāvatya etatsahāya etadviṣayā etatprayojanāśca śaktaya iti /
kimutācintyasvabhāvasya brahmaṇo rūpaṃ vinā śabdena na nirūpyeta /
tathācāhuḥ paurāṇikāḥ - 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet /
prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //
' iti tasmācchabdamūla evātīndriyārthayāthātmyādhigamaḥ /

nanu śabdenāpi na śakyate viruddhor'thaḥ pratyāyayituṃ niravayavaṃ ca brahma pariṇamate naca kṛtsnamiti /
yadi niravayavaṃ brahma syānnaiva pariṇameta /
kṛtsnameva vā pariṇameta /
atha kenacidrūpeṇa pariṇameta kenaciccāvatiṣṭheteti rūpabhedakalpanātsāvayavameva prasajyeta /
kriyāviṣaye hi 'atirātre ṣoḍaśinaṃ gṛhṇāti' 'nātirātre ṣoḍaśinaṃ gṛhṇāti' ityevañjātīyakāyāṃ virodhapratītāvapi vikalpāśrayaṇaṃ virodhaparihārakāraṇaṃ bhavati puruṣatantratvāccānuṣṭhānasya /
iha tu vikalpāśrayaṇenāpi na virodhaparihāraḥ saṃbhavatyapuruṣatantratvādvastunaḥ tasmāddurghaṭametaditi /

naiṣa doṣaḥ /
avidyākalpitarūpabhedābhyupagamāt /
nahyavidyākalpitena rūpabhedena sāvayavaṃ vastu saṃpadyate /
nahi timiropahatanayanenāneka iva candramā dṛśyamāno 'neka eva bhavati /
avidyākalpitena ca nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmakena tattvānyatvābhyāmanirvacanīyena brahma pariṇāmādisarvavyavahārāspadatvaṃ pratipadyate /
pāramārthikena ca rūpeṇa sarvavyavahārātītamapariṇamatavatiṣṭhate /
vācārambhaṇamātratvāccāvidyākalpitasya nāmarūpabhedasyeti na niravayavatvaṃ brahmaṇaḥ kupyati /
naceyaṃ pariṇāmaśrutiḥ pariṇāmapratipādanārthā, tatpratipattau phalānavagamāt /
sarvavyavahārahīnabrahmātmabhāvapratipādanārthā tveṣā, tatpratiphalāvagamāt /
'sa eṣa neti netyātmā' ityupakramyāha- 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) iti /
tasmādasmatpakṣe na kaścidapi doṣaprasaṅgo 'sti // 27 //



____________________________________________________________________________________________

ātmani caivaṃ vicitrāś ca hi | BBs_2,1.28 |

apica naivātra vivaditavyaṃ kathamekasminbrahmaṇi svarūpānupamardenaivānekākārā sṛṣṭiḥ syāditi /
yata ātmanyapyekasminsvapnadṛśi svarūpānupamardenaivānekākārā sṛṣṭiḥ paṭhyate- 'na tatra rathā na rathayogo na panthāno bhavantyatha rathārathayogānpathaḥ sṛjate' ( bṛ. 4.3.10) ityādinā /
loke 'pi devādiṣu māyāvyādiṣu ca svapnarūpānupamardenaiva vicitrā hastyaśvādisṛṣṭayo dṛśyante /
tathaikasminnapi brahmaṇi svarūpānupamardenaivānekākārā sṛṣṭirbhaviṣyatīti // 28 //



____________________________________________________________________________________________

svapakṣadoṣāc ca | BBs_2,1.29 |

pareṣāmapyeṣa samānaḥ svapakṣe doṣaḥ /
pradhānavādino 'pi hi niravayavamaparicchinnaṃ śabdādihīnaṃ pradhānaṃ sāvavasya paricchinnasya śabdādimataḥ kāryasya kāraṇamiti svapakṣaḥ /
tatrāpi kṛtsnaprasaktirniravayavatvātpradhānasya prāpnoti niravayavatvābhyupagamakopo vā /

nanu naiva tairniravayavaṃ pradhānamabhyupagamyate, sattvarajastamāṃsi trayo guṇā nityāsteṣāṃ sāmyāvasthā pradhāne tairevāvayavaistatsāvayavamiti /
naivañjātīyakena sāvayavatvena prakṛto doṣaḥ parihartuṃ pāryate /
yataḥ sattvarajastamasāmapyekaikasya samānaṃ niravayavatvam /
ekaikameva cetaradvayānugṛhītaṃ sajātīyasya prapañcasyopādānamiti samānatvātsvapakṣadoṣaprasaṅgasya /
tarkapratiṣṭhānātsāvayavatvameveti cet /

evavamapyanityatvādidoṣaprasaṅgaḥ /
atha śaktaya eva kāryavaicitryasūcitā avayavā ityabhiprāyaḥ /
tāstu brahmavādino 'pyavaśiṣṭāḥ /
tathāṇuvādino 'pyaṇuraṇvantareṇa saṃyujyamāno niravayavatvādyadi kārtsyena saṃyujyeta tataḥ prathimānupapatteraṇumātratvaprasaṅgaḥ /
athaikadeśena saṃyujyeta tathāpi niravayavatvābhyupagamakopa iti svapakṣe 'pi samāna eṣa doṣaḥ /
samānatvācca nānyanyatarasminneva pakṣa upakṣeptavyo bhavati /
parihṛtastu brahmavādinā svapakṣe doṣaḥ // 29 //



----------------------

FN: vaiśeṣikāṇāṃ hyaṇubhyāṃ saṃyujya hyaṇukamekamārabhyate, taistribhirhyaṇukaistryaṇukamekamārabhyata iti prakriyā /

____________________________________________________________________________________________

10 sarvopetādhikaraṇam / sū. 30-31

sarvopetā ca taddarśanāt | BBs_2,1.30 |

ekasyāpi brahmaṇo vicitraśaktiyogādupapadyate vicitro vikāraprapañca ityuktam /
tatpunaḥ kathamavagamyate paraṃ brahmeti /
taducyate /
sarvopetā ca taddarśanāt /
sarvaśaktiyuktā ca parā devatetyabhyupagantavyam /
kutaḥ /
taddarśanāt /
yathāhi darśayati śrutiḥ sarvaśaktiyogaṃ parasyā devatāyāḥ - 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto 'vākyanādaraḥ' (chā. 3.14.4), 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.7.1), 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.1.9), 'etasya vā akṣarasya praśāsane gārgisūryācandramasau vidhṛtau tiṣṭhataḥ' (bṛ. 3.8.9) ityevañjātīyakā // 30 //



----------------------

FN: abhyāttaḥ abhitovyāptaḥ /
avākī vāgindriyaśūnyaḥ /
anādaro niṣkāmaḥ /

____________________________________________________________________________________________

vikaraṇatvān neti cet tad uktam | BBs_2,1.31 |

syādetat vikaraṇāṃ parāṃ devatāṃ śāsti śāstram- 'acakṣuṣkamaśrotramavāgamanāḥ' (bṛ.3.8.8) ityevañjātīyakam /
kathaṃ sā sarvaśaktiyuktāpi satī kāryāya prabhavet /
devādayo hi cetanāḥ sarvaśaktiyuktā api santa ādhyatmikakāryakaraṇasaṃpannā eva tasmaitasmai kāryāya prabhavanto vijñāyante /
kathañca 'neti neti' (bṛ. 3.9.23) iti pratiṣiddhasarvaviśeṣāyā devatāyāḥ sarvaśaktiyogaḥ saṃbhavediti cet /

yadatra vaktavyaṃ tatpurastādevoktam /
śratyavagāhyamevedamatigambhīraṃ brahma na tarkāvagāhyam /
naca yathaikasya sāmarthyaṃ dṛṣṭaṃ tathānyasyāpi sāmarthyena bhavitavyamiti niyamo 'stīti /
pratiṣiddhasarvaviśeṣasyāpi brahmaṇaḥ sarvaśaktiyogaḥ saṃbhavatītyetadapyavidyākalpitarūpabhedopanyāsenoktameva /
tathāca śāstram- 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ' (śvaṃ. 3.19) ityakaraṇasyāpi brahmaṇaḥ sarvasāmarthyayogaṃ darśayati // 31 //



____________________________________________________________________________________________

11 prayojanavattvādhikaraṇam. sū. 32-33

na prayojanavattvāt | BBs_2,1.32 |

anyathā punaścetanakartṛtvaṃ jagata ākṣipati /
na khalu cetanaḥ paramātmedaṃ jagadbimbaṃ viracayitumarhati /
kutaḥ /
prayojanavattvātpravṛttīnām /
cetano hi loke buddhipūrvakārī puruṣaḥ pravartamāno na mandopakramāmapi tāvatpravṛttimātmaprayojanānupayogināmārabhamāṇo dṛṣṭaḥ /
kimuta gurutarasaṃrambhām /
bhavati ca lokaprasiddhyanuvādinī śrutiḥ- 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavati' (bṛ. 2.4.5) iti gurutarasaṃrambhā ceyaṃ pravṛttiryaduccāvacaprapañcaṃ jagadbimbaṃ viracayitavyam /
yadīyamapi pravṛttiścetanasya paramātmana ātmaprayojanopayoginī parikalpyeta paritṛptitvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta /
prayojanābhāve vā pravṛttyabhāvo 'pi syāt /
atha cetano 'pi sannunmatto buddhyaparādhādantareṇaivātmaprayojanaṃ pravartamāno dṛṣṭastathā paramātmāpi pravartiṣyata ityucyeta /
tathā sati sarvajñatvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta /
tasmādaśliṣṭā cetanātsṛṣṭiriti // 32 //



----------------------

FN: buddhyaparādho vivekābhāvaḥ /

____________________________________________________________________________________________

lokavat tu līlākaivalyam | BBs_2,1.33 |

tuśabdenākṣepaṃ pariharati /
yathā loke kasyacidāptaiṣaṇasya vā vyatiriktaṃ kiñcitprayojanamabhisaṃdhāya kevalaṃ līlārūpāḥ pravṛttayaḥ krīḍāvihāreṣu bhavanti, yathā cocchvāsapraśvāsādayo 'nabhisaṃdhāya bāhyaṃ kiñcitprayojanaṃ svabhāvādeva saṃbhavanti evamīśvarasyāpyanapekṣya kiñcitprayojanāntaraṃ svabhāvādeva kevalaṃ līlārūpā pravṛttirbhaviṣyati /
na hīśvarasya prayojanāntaraṃ nirūpyamāṇaṃ nyāyataḥ śrutito vā saṃbhavati /
naca svabhāvaḥ paryanuyoktuṃ śakyate /

yadyapyasmākamiyaṃ jagadbimbaviracanā gurutarasaṃrambhevābhāti tathāpi parameśvarasya līlaiva kevaleyaṃ, aparimitaśaktitvāt /
yadi nāma loke līlāsvapi kiñcitsūkṣmaṃ prayojanamutprekṣyeta tathāpi naivātra kiñcitprayojanamutprekṣituṃ śakyate, āptakāmaśruteḥ /
nāpyapravṛttirunmattapravṛttirvā, sṛṣṭiśruteḥ, sarvajñaśruteśca /
naceyaṃ paramārthaviṣayā sṛṣṭiśrutiḥ avidyākalpitanāmarūpavyavahāragocaratvāt, brahmātmabhāvapratipādanaparatvāccetyetadapi naiva vismartavyam // 33 //



----------------------

FN: vyatiriktaṃ līlāyāḥ sakāśāditi yāvat /

sṛṣṭiśruterapravṛttirnāsti, sarvajñatvaśruterunmattatā nāstīti vibhāgaḥ /

____________________________________________________________________________________________

vaiṣamyanairghṛṇyādhikaraṇam / sū. 34-36

vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | BBs_2,1.34 |

punaśca jagajjanmādihetutvamīśvarasyākṣipyate sthūṇānikhanananyāyena pratijñātasyārthasya dṛḍhīkaraṇāya /
neśvaro jagataḥ kāraṇamupapadyate /
kutaḥ /
vaiṣamyanairghṛṇyaprasaṅgāt /
kāṃścidatyantasukhabhājaḥ karoti devādīn, kāṃścidatyantaduḥkhabhājaḥ paśvādīn, kāṃścinmadhyamabhogabhājo manuṣyādīnītyevaṃ viṣamāṃ sṛṣṭiṃ nirmimāṇasyaiśvarasya pṛthagjanasyeva rāgadveṣopapatteḥ /

śrutismṛtyavadhāritasvacchatvādīśvarasvabhāvavilopaḥ prasajyeta /
tathā khalajanairapi jugupsitaṃ nirghṛṇatvamatikrūratvaṃ duḥkhayogavidhānātsarvaprajopasaṃhārācca prasajyeta /
tasmādvaiṣamyanairghṛṇyaprasaṅgānneśvaraḥ kāraṇamityevaṃ prāpte brūmaḥ - vaiṣamyanairghṛṇye neśvarasya prasajyete /
kasmāt /
sāpekṣatvāt /
yadi hi nirapekṣaḥ kevala īśvaro viṣamāṃ sṛṣṭiṃ nirmimīte syātāmetau doṣau vaiṣamyaṃ nairghṛṇyaṃ ca /
natu nirapekṣasya nirmātṛtvamasti /
sāpekṣo hīśvaro viṣamāṃ sṛṣṭiṃ nirmimīte /
kimapekṣata iti cet /
dharmādharmāvapekṣata iti vadāmaḥ /
ataḥ sṛjyamānaprāṇidharmādharmāpekṣā viṣamā sṛṣṭiriti nāyamīślavarasyāparādhaḥ /
īśvarastu parjanyavaddraṣṭavyaḥ /
yathāhi parjanyo vrīhiyavādisṛṣṭau sādhāraṇaṃ kāraṇaṃ bhavati, vrīhiyavādivaiṣamye tu tattadbījagatānyevāsādhāraṇāni sāmarthyāni kāraṇāni bhavanti, evamīśvaro devamanuṣyādisṛṣṭau sādhāraṇaṃ kāraṇaṃ kṣavati /
devamanuṣyādivaiṣamye tu tattajjīvagatānyevāsādhāraṇāni karmāṇi kāraṇāni bhavantyevamīśvaraḥ sāpekṣatvānna vaiṣamyanairghṛṇyābhyāṃ duṣyati /
kathaṃ punaravagamyate sāpekṣa īśvaro nīcamadhyamottamaṃ saṃsāraṃ nirmimīta iti /
tathāhi darśayati śrutiḥ - 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣata eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' (kau.brā. 3.8) iti /
'puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena' (bṛ. 3.2.13) iti ca /
smṛtirapi prāṇikarmaviśeṣāpekṣameveśvarasyānugrahītatvaṃ ca darśayati- 'ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham' (bha.gī. 4.11) ityevañjātīyakā // 34 //



----------------------

FN: pṛthagjanaḥ pāmaraḥ /

yaṃ janumunninīṣate ūrdhvaṃ netumicchati taṃ sādhu kārayatyeṣa īśvara ityanvayaḥ /

____________________________________________________________________________________________


na karmāvibhāgād iti cen nānāditvād | BBs_2,1.35 |

'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti prāksṛṣṭeravibhāgāvadhāraṇānnāsti karma yadapekṣya viṣamā sṛṣṭiḥ syāt /
sṛṣṭyuttarakālaṃ hi śarīrādivibhāgāpekṣaṃ karma, karmāpekṣaśca śarīrādivibhāga itītaretarāśrayatvaṃ prasajyeta /
ato vibhāgādūrdhvaṃ karmāpekṣa īśvaraḥ pravartatāṃ nāma /
prāgvibhāgādvaicitryanimittasya karmaṇo 'bhāvāttulyaivādyā sṛṣṭiḥ prāpnotīti cet /

naiṣa doṣaḥ /
anāditvātsaṃsārasya /
bhavedeṣa doṣo yadyādimānsaṃsāraḥ syāt /
anādau tu saṃsāre bījāṅ kuravaddhetumadbhāvena karmaṇaḥ sargavaiṣamyasya ca pravṛttirna virudhyate // 35 //



____________________________________________________________________________________________

kathaṃ punaravagamyate 'nādireṣa saṃsāra iti /
ata uttaraṃ paṭhati -

upapadyate cāpy upalabhyate ca | BBs_2,1.36 |

upapadyate ca saṃsārasyānāditvam /
ādimattve hi saṃsārasyākasmādudbhūtermuktānāmapi punaḥ saṃsārodbhūtiprasaṅgaḥ, akṛtābhyāgamaprasaṅgaśca, sukhaduḥkhādivaiṣamyasya nirnimittatvāt /
naceśvaro vaiṣamyaheturityuktam /
nacāvidyā kevalā vaiṣamyasya kāraṇaṃ, ekarūpatvāt /
rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāt /
naca karmāntareṇa śarīraṃ saṃbhavati, naca śarīramantareṇa karma saṃbhavatītītaretarāśrayatvaprasaṅgaḥ /
anāditve tu bījāṅ kuranyāyenopapatterna kaściddoṣo bhavati /
upalabhyate ca saṃsārasyānāditvaṃ śrutismṛtyoḥ /
śrutau tāvat 'anena jīvenātmanā' (chā. 6.3.2) iti sargapramukhe śārīramātmānaṃ jīvaśabdena prāṇadhāraṇanimittenābhilapannanādiḥ saṃsāra iti darśayati /
ādimattve tu prāganavadhāritaprāṇaḥ san kathaṃ prāṇādadhāraṇanimittena jīvaśabdena sargapramukhe 'bhilapyeta /
naca dhārayiṣyatītyato 'bhilapyeta /
anāgatāddhi saṃndhādatītaḥ saṃbandho balavānbhavati, abhiniṣpannatvāt /
'sūryācandramasau dhātā yathāpūrvamakalpayat' (ṛ.saṃ 10.190.3) iti ca mantravarṇaḥ pūrvakalpasadbhāvaṃ darśayati /
smṛtāvapyanāditvaṃ saṃsārasyopalabhyate- 'na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā' (gī. 15.3) iti /
purāṇe cātītānāgatānāṃ ca kalpanāṃ na parimāṇamastīti sthāpitam // 36 //



____________________________________________________________________________________________

13 sarvadharmopapattyadhikaraṇam. sū. 37

sarvadharmopapatteś ca | BBs_2,1.37 |

cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiścetyasminnavadhārite vedārthe parairupakṣiptānvilakṣaṇatvādīndoṣānparyahārṣīdācāryaḥ /
idānīṃ parapakṣapratiṣedhapradhānaṃ prakaraṇaṃ prāripsamāṇaḥ svapakṣaparigrahapradhānaṃ prakaraṇamupasaṃharati /
yasmādasminbrahmaṇi kāraṇe parigṛhyamāṇe pradarśitena prakāreṇa sarve kāraṇadharmā upapadyante 'sarvajñaṃ sarvaśakti mahāmāyaṃ ca brahma' iti, tasmādanatiśaṅkanīyamidamaupaniṣadaṃ darśanamiti // 37 //



iti śrīgovindabhagavatpūjyapādaśiṣyaśaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya prathamaḥ pādaḥ samāptaḥ // 1 //



____________________________________________________________________________________________ ____________________________________________________________________________________________


racanānupapatteś ca nānumānaṃ | BBs_2,2.1 |

yadyapīdaṃ vedāntavākyānāmaidaṃparyaṃ nirūpayituṃ śāstraṃ pravṛttaṃ na tarkśāstravat devalābhir yuktibhiḥ kaṃcit siddhāntaṃ sādhayituṃ dūṣayituṃ vā pravṛttam /
tathāpi vedāntavākyam api vyācakṣāṇaiḥ samyagdarśanapratipakṣabhūtāni sāṃkhyādidarśanāni nirākaraṇīyāṇīti tadarthaḥ paraḥ pādaḥ pravartate /
vedāntārthanirṇayasya ca samyagdarśanārthatvāt tannirṇayena svapakṣasthāpanaṃ prathamaṃ kṛtaṃ taddyabhyarhitaṃ parapakṣapratyākhyānād iti /
nanu mumukṣūṇāṃ mokṣasādhanatvena samyagdarśananirūpaṇāya svapakṣasthāpanam eva kevalaṃ kartuṃ yuktaṃ kiṃ parapakṣanirākaraṇena paradveṣakareṇa /
bāḍham evam /
tathāpi mahājanaparigṛhītāni mahānti sāṃkhyāditantrāṇi samyagdarśanāpadeśena pravṛttānyupalabhya bhavet keṣāṃcin mandamatīnām etāny api samyagdarśanāyopadeyānītyapekṣā /
tathā yuktagāḍhatvasaṃbhavena sarvajñabhāṣitatvācca śraddhā ca teṣvityatastadasāratopapādanāya prayatyate /
nanu 'īkṣaternāśabdam' (bra,sū. 1.1.5), 'kāmācca nānumānāpekṣā' (bra,sū. 1.1.18) 'etena sarve vyākhyātā vyākhyātāḥ' (bra,sū. 1.4.28) iti ca pūrvatrāpi sāṃkhyādipakṣapratikṣepaḥ kṛtaḥ, kiṃ punaḥ kṛtakaraṇeneti /
taducyate- sāṃkhyādayaḥ svapakṣasthāpanāya vedāntavākyānyapyudāhṛtya svapakṣānuguṇenaiva yojayanto vyācakṣate, teṣāṃ yadvyākhyānaṃ tadvyākhyanābhāsaṃ na samyagvyakhyānamityetāvatpūrvaṃ kṛtam /
iha tu vākyanirapekṣaḥ svatantrastadyuktipratiṣedhaḥ kriyata ityeṣa viśeṣaḥ /
tatra sāṃkhyā manyante- yathā ghaṭaśarāvādayo bhedā mṛdātmanānvīyamānā mṛdātmakasāmānyapūrvakā loke dṛṣṭāḥ, tathā sarva eva bāhyādhyātmikā bhedāḥ sukhaduḥkhamohātmatayānvīyamānāḥ sukhaduḥkhamohātmakasāmānyapūrvikā bhavitumarhanti /
yattatsukhaduḥkhamohātmakaṃ sāmānyaṃ tatttriguṇaṃ pradhānaṃ mṛdvadacetanaṃ cetanasya puruṣārthaṃ sādhayituṃ svabhāvenaiva vicitreṇa vikārātmanā vivartata iti /
tathā pariṇāmādibhirapi liṅgaistadeva pradhānamanuminute /
tatra vadāmaḥ - yadi dṛṣṭāntabalenaivaitannirūpyeta, nācetanaṃ loke cetanānadhiṣṭhitaṃ svatantraṃ kiñcidviśiṣṭapuruṣārthanirvartanasamarthānvikārānviracayaddṛṣṭam /
gehaprāsādaśayanāsanavihārabhūmyādayo hi loke prajñāvadbhiḥ śilpibhiryathākālaṃ sukhaduḥkhaprāptiparihārayogyā racitā dṛśyante /
tathedaṃ jagadakhilaṃ pṛthivyādi nānākarmaphalopabhogayogyaṃ bāhyam, ādhyatmikaṃ ca śarīrādi nānājātyanvitaṃ pratiniyatāvayavavinyāsamanekakarmaphalānubhavādhiṣṭhānaṃ dṛśyamānaṃ prajñāvadbhiḥ saṃbhāvitatamaiḥ śilpibhirmanasāpyālocayitumaśakyaṃ sat kathamacetanaṃ pradhānaṃ racayet /
loṣṭapāṣāṇādiṣvadṛṣṭatvāt /
mṛdādiṣvapi kumabhakārādyadhiṣṭhiteṣu viśiṣṭākārā racanā dṛśyate tadvatpradhānasyāpi cetanāntarādiṣṭhitatvaprasaṅgaḥ /
naca mṛdādyupādānasvarūpavyapāśrayeṇaiva dharmeṇa mūlakāraṇamavadhāraṇīyaṃ na bāhyakumbhakārādivyapāśrayeṇeti kiñcinniyāmakamasti /
nacaivaṃ sati kiñcidvirudhyate, pratyuta śrutiranugṛhyate cetanakāraṇasamarpaṇāt /
ato racanānupapatteśca hetornācetanaṃ jagatkāraṇamanumantavyaṃ bhavati /
anvayādyanupapatteśceti caśabdena hetorasiddhiṃ samuccinoti /
nahi bāhyādhyātmikānāṃ bhedānāṃ sukhaduḥkhamohātmakatayānvaya upapadyate, sukhādīnāṃ cāntaratvapratīteḥ, śabdādīnāṃ cātadrūpatvapratīteḥ /
tannimittatvapratīteśca /
śabdādyaviśeṣe 'pi ca bhāvanāviśeṣātsukhādiviśeṣopalabdheḥ /
tathā parimitānāṃ bhedānāṃ mūlāṅ kurādīnāṃ saṃsargapūrvakatvaṃ dṛṣṭvā bāhyādhyātmikānāṃ bhedānāṃ parimitatvātsaṃsargapūrvakatvamanumimānasya sattvarajastamasāmapi saṃsargapīrvakatvaprasaṅgaḥ parimitatvaviśeṣāt /
kāryakāraṇabhāvastu prekṣāpūrvakanirmitānāṃ śayanāsanādīnāṃ dṛṣṭa iti na kāryakāraṇabhāvādbāhyādhyātmikānāṃ bhedānāmacetanapūrvakatvaṃ śakyaṃ kalpayitum // 1 //



----------------------

FN: apadeśena vyājena /

____________________________________________________________________________________________

pravṛtteś ca | BBs_2,2.2 |

āstāṃ tāvadiyaṃ racanā /
tatsiddhyarthā yā pravṛttiḥ sāmyāvasthānātpracyutiḥ sattvarajastamasāmaṅgāṅgibhāvarūpāpattirviśiṣṭakāryābhimukhapravṛttitā sāpi nācetanasya pradhānasya svatantrasyopapadyate, mṛdādiṣvadarśanādrathādiṣu ca /
nahi mṛdādayo rathādayo vā svayamacetanāḥ santaścetanaiḥ kulālādibhiraśvādibhirvānadhiṣṭhitā viśiṣṭakāryābhimukhapravṛttayo dṛśyante dṛṣṭāccādṛṣṭisiddhiḥ /
ataḥ pravṛttyanupapatterapi hetornācetanaṃ jagatkāraṇamanumātavyaṃ bhavati /

nanu cetanasyāpi pravṛttiḥ kevalasya na dṛṣṭā /

satyametat /
tathāpi cetanasaṃyuktasya rathāderacetanasya pravṛttidṛṣṭā /
natvacetanasaṃyuktasya cetanasya pravṛttirdṛṣṭā /
kiṃ punaratra yuktam /
yasminpravṛttirdṛṣṭā tasya sota yatasaṃyuktasya dṛṣṭā tasya seti /

nanu yasmindṛśyate pravṛttistasyaiva seti yuktamubhayoḥ pratyakṣatvāt /
natu pravṛttyāśrayatvena kevalaścetano rathādivatpratyakṣaḥ /
pravṛtyāśrayadehādisaṃyuktasyaiva tu cetanasya sadbhāvasiddhiḥ kevalācetanarathādivailakṣaṇyaṃ jīvadehasya dṛṣṭamiti /
ata eva ca pratyakṣe dehe sati darśanādasati cādarśanāddehasyaiva caitanyamapīti laukāyatikāḥ pratipannāḥ /
tasmādacetanasyaiva pravṛttiriti /

tadabhidhīyate- na brūmo yasminnacetane pravṛttirdṛśyate na tasya seti /
bhavatu tasyaiva sā /
sā tu cetanādbhavatīti brūmaḥ /
tadbhāve bhāvāttadabhāve cābhāvāt /
yathā kāṣṭhādivyapāśrayāpi dāhaprakāśalakṣaṇā vikriyānupalabhyamānāpi ca kevale jvalane jvalanādeva bhavati, tatsaṃyoge darśanāttadviyoge cādarśanāttadvat /
laukāyatikānāmapi cetana eva deho 'cetanānāṃ rathādīnāṃ pravartako dṛṣṭa ityavipratiṣiddhaṃ cetanasya pravartakatvam /

nanu tava dehādisaṃyuktasyāpyātmano vijñānasvarūpamātravyatirekeṇa pravṛttyanupapatteranupapannaṃ pravartakatvamiti cet /

na /
ayaskāntavadrūpādivacca pravṛttirahitasyāpi pravartakatvopapatteḥ /
yathāyaskānto maṇiḥ svayaṃ pravṛttirahito 'pyayasaḥ pravartako bhavati /
yathā vā rūpādayo viṣayāḥ svayaṃ pravṛttirahitā api cakṣurādīnāṃ pravartakābhavanti /
evaṃ pravṛttirahito 'pīśvaraḥ sarvagataḥ sarvātmā sarvajñaḥ sarvaśaktiśca san sarvaṃ pravartayedityupapannam /

ekatvātpravartyābhāve pravartakatvānupapattiriti cet /

na /
avidyāpratyupasthāpitanāmarūpamāyāveśavaśenāsakṛtpratyuktatvāt /
tasmātsaṃbhavati pravṛttiḥ sarvajñakāraṇatve natvacetanakāraṇatve // 2 //



----------------------

FN: ubhayoḥ pravṛttitadāśrayayoḥ /

____________________________________________________________________________________________

payo 'mbuvac cet tatrāpi | BBs_2,2.3 |

syādetat /
yathā kṣīramacetanaṃ svabhāvenaiva vatsavivṛddhyarthaṃ pravartate, yathāca jalamacetanaṃ svabhāvenaiva lokopakārāya syandata evaṃ pradhānamacetanaṃ svabhāvenaiva puruṣārthasiddhaye pravartiṣyata iti /

naitatsādhūcyate /
yatastatrāpi payombunoścetanādhiṣṭhitayoreva pravṛttirityanumimīmahe /
ubhayavādiprasiddhe rathādavacetane kevale pravṛttyadarśanāt /
śāstraṃ ca 'yo 'psu tiṣṭhan yo 'po 'ntaro yamayati' (bṛ. 3.7.4), 'etasya vā akṣarasya praśāsane gārgi prācyonyā nadyaḥ syandante' (bṛ. 3.8.9) ityevañjātīyakaṃ samastasya lokaparispanditasyeśvarādhiṣṭhitatāṃ śrāvayati /
tasmātsādhyapakṣanikṣiptatvātpayombuvadityanupanyāsaḥ /
cetanāyāśca dhenvāḥ snehecchayā payasaḥ pravartakatvopapatteḥ /
vatsacoṣaṇena ca payasa ākṛṣyamāṇatvāt /
nacāmbuno 'pyatyantamanapekṣā, nimnabhūmyādyapekṣatvātsyandanasya /
cetanāpekṣatvaṃ tu sarvatropadarśitam /
'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra.sū. 2.1.24) ityatra tu bāhyanimittanirapekṣamapi svāśrayaṃ kāryaṃ bhavatītyetallokadṛṣṭyā nidarśitam /
śāstradṛṣṭyā tu punaḥ sarvatraiveśvarāpekṣatvamāpadyamānaṃ na parāṇudyate // 3 //



----------------------

FN: sādhyavattā pakṣeṇa tulyatvāt /
anupanyāsaḥ na vicārabhūmiḥ /

____________________________________________________________________________________________

vyatirekānavasthiteś cānapekṣatvāt | BBs_2,2.4 |

sāṃkhyānāṃ trayo guṇāḥ sāmyenāvatiṣṭhamānāḥ pradhānam /
natu tadvyatirekeṇa pradhānasya pravartakaṃ nivartakaṃ vā kiñcidbāhyamapekṣyamavastitamasti /
puruṣastūdāsīno na pravartako na nivartaka ityato 'napekṣaṃ pradhānaṃ, anapekṣatvācca kadācitpradhānaṃ mahadādyākāreṇa pariṇamate kadācinna pariṇamata ityetadayuktam /
īśvarasya tu sarvajñatvātsarvaśaktitvānmahāmāyatvācca pravṛttyapravṛttī na virudhyete // 4 //



____________________________________________________________________________________________

anyatrābhāvāc ca na tṛṇādivat | BBs_2,2.5 |

syādetat /
yathā tṛṇapallavodādi nimittāntaranirapekṣaṃ svabhāvādeva kṣīrādyākāreṇa pariṇamata evaṃ pradhānamapi mahadādyākāreṇa pariṇaṃsyata iti /
kathaṃ ca nimittāntaranirapekṣaṃ tṛṇādīti gamyate /
nimittāntarānupalambhāt /
yadi hi kiñcinnimittamupalabhemahi tato yathākāmaṃ tena tṛṇādyupādāya kṣīraṃ saṃpādayemahi, natu saṃpādayāmahe /

tasmātsvābhāvikastṛṇādeḥ pariṇāmastathā pradhānasyāpi syāditi /

atrocyate- bhavettṛṇādivatsvābhāvikaḥ pradhānasyāpi paraṇāmo yadi tṛṇāderapi svābhāvikaḥ pariṇāmo 'bhyupagamyeta /
natvabhyupagamyate, nimittāntaropalabdheḥ /
kathaṃ nimittāntaropalabdhiḥ, anyatrābhāvāt /
dhenvaiva hyupayuktaṃ tṛṇādi kṣīro bhavati na prahīṇamanaḍudādyupayuktaṃ vā /
yadi hi nirnimittametatsyāddhenuśarīrasaṃbandhādanyatrāpi tṛṇādi kṣīrībhavet /
naca yathākāmaṃ mānuṣairna śakyaṃ saṃpādayitumityetāvatā nirnimittaṃ bhavati /
bhavati hi kiñcitkāryaṃ mānuṣasaṃpādyaṃ kiñciddaivasaṃpādyam /
manuṣyā api śaknuvatyevocitenopāyena tṛṇādyupādāya kṣīraṃ saṃpādayitum /
prabhūtaṃ hi kṣīraṃ kāmayamānāḥ prabhūtaṃ ghāsaṃ dhenuṃ cārayanti /
tataśca prabhūtaṃ kṣīraṃ labhante /
tasmānna tṛṇādivatsvābhāvikaḥ pradhānasya pariṇāmaḥ // 5 //



----------------------

FN: prahīṇaṃ naṣṭam /

____________________________________________________________________________________________

abhyupagame 'py arthābhāvāt | BBs_2,2.6 |

svābhāvikī pradhānapravṛttirna bhavatīti sthāpitam /
athāpi nāma bhavataḥ śraddhāmanurudhyamānāḥ svābhāvikīmeva pradhānasya pravṛttimabhyupagacchema tathāpi doṣo 'nuṣajyetaiva /
kutaḥ /
arthābhāvāt /
yadi tāvatsvābhāvikī pradhānasya pravṛttirna kiñcidanyadihāpekṣata ityucyeta tato yathaiva sahakāri kiñcinnāpekṣata evaṃ prayojanamapi kiñcinnāpekṣiṣyate ityataḥ pradhānaṃ puruṣasyārthaṃ sādhayituṃ pravartata itīyaṃ pratijñā hīyeta /
sa yadi brūyātsahakāryeva kevalaṃ nāpekṣate na prayojanamapīti /
tathāpi pradhānapravṛtteḥ prayojanaṃ vivektavyaṃ bhogo vā syādapavargo vobhayaṃ veti /
bhogaścetkīdṛśo 'nādheyātiśayasya puruṣasya bhogo bhavet /
anirmokṣaprasaṅgaśca apavargaścetprāgapi pravṛtterapavargasya siddhatvātpravṛttiranarthikā syāt /
śabdādyanupalabdhiprasaṅgaśca /
ubhayārthatābhyupagame 'pi bhoktavyānāṃ pradhānamātrāṇāmānantyādanirmokṣaprasaṅga eva /
nacautsukyanivṛttyarthā pravṛttiḥ /
nahi pradhānasyācetanasyautsukyaṃ saṃbhavati /
naca puraṣasya nirmalasya niṣkalasyautsukyam /
dṛkśaktisargaśaktivaiyarthyabhayāccetpravṛttistarhi dṛkśaktyanucchedavatsargaśaktyanucchedātsaṃsārānucchedādanirmokṣaprasaṅga eva /
tasmātpradhānasya puruṣārthā pravṛttirityetadayuktam // 6 //



----------------------

FN: arthābhāvāt puruṣārthābhāvaprasaṅgāt /

sukhaduḥkha prāptiparihārarūpātiśayaśūnyasya /

mīyante bhujyante iti mātrā bhogāḥ /

____________________________________________________________________________________________

puruṣāśmavad iti cet tathāpi | BBs_2,2.7 |

syādetat /
yathā kaścitpuruṣo dṛkśaktisaṃpannaḥ pravṛttiśaktihīnaḥ paṅguraparaṃ puruṣaṃ pravṛttiśaktisaṃpannaṃ dṛkśaktihīnamandhamadhiṣṭhāya pravartayati /
yathā vāyaskānto 'śmā svayamapravartamāno 'pyayaḥ pravartayati /
evaṃ puruṣaḥ pradhānaṃ pravartayiṣyatīti dṛṣṭāntapratyayena punaḥ pratyavasthānam /

atrocyate- tathāpi naiva doṣānnirmokṣo 'sti /
abhyupetahānaṃ tāvaddoṣa āpatati /
pradhānasya svatantrasya pravṛttyabhyupagamāt, puruṣasya na pravartakatvānabhyupagamāt /
kathaṃ codāsīnaḥ puruṣaḥ pradhānaṃ pravartayet /
paṅgurapi hyandhaṃ vāgādibhiḥ puruṣaṃ pravartayati /
naivaṃ puruṣasya kaścidapi pravartanavyāpāro 'sti, niṣkriyatvācca /
nāpyayaskāntavatsaṃnidhimātreṇa pravartayet /
saṃnidhinityatvena pravṛttinityatvaprasaṅgāt /
ayaskāntasya tvanityasaṃnidherasti svavyāpāraḥ saṃnidhiḥ, parimārjanādyapekṣā cāsyastītyanupanyāsaḥ puruṣāśmavaditi /
tathā pradhānasyācaitanyātpuruṣasya caudāsīnyāttṛtīyasya ca tayoḥ saṃbandhayiturabhāvātsaṃbandhānupapattiḥ /
yogyatānimitte ca saṃbandhe yogyatānucchedādanirmokṣaprasaṅgaḥ /
pūrvavaccehāpyarthābhāvo vikalpayitavyaḥ /
paramātmanastu svarūpavyapāśrayamaudāsīnyaṃ māyāvyapāśrayaṃ ca pravartakatvamityastyatiśayaḥ // 7 //



____________________________________________________________________________________________

aṅgitvānupapatteś ca | BBs_2,2.8 |

itaśca na pradhānasya pravṛttiravalpate /
yaddhi sattvarajastamasāmānyonyaguṇapradhānabhāvamutsṛjya sāmyena svarūpamātreṇāvasthānaṃ sā pradhānāvasthā /
tasyāmavasthāyāmanapekṣasvarūpāṇāṃ svarūpapraṇāśabhayātparasparaṃ pratyaṅgibhāvānupapatteḥ /
bāhyasya ca kasyacitkṣobhayiturabhāvādguṇavaiṣamyanimitto mahadādyutpādo na syāt // 8 //



____________________________________________________________________________________________

anyathānumitau ca jñaśaktiviyogāt | BBs_2,2.9 |

athāpi syādanyathā vayamanumimīmahe yathā nāyamanantaro doṣaḥ prasajyeta /
nahyanapekṣasvabhāvāḥ kūṭasthāścāsmābhirguṇā abhyupagamyante pramāṇābhāvāt /
kāryavaśena tu guṇānāṃ svabhāvo 'bhyupagamyate /

yathā yathā kāryotpāda upapadyate tathā tathaiṣāṃ svabhāvo 'bhyupagamyate /
calaṃ guṇavṛttamiti cāstyabhyupagamaḥ /
tasmātsāmyāvasthāyāmapi vaiṣamyopagamayogyā eva guṇā avatiṣṭhanta iti /
evamapi pradhānasya jñaśaktiviyogādracanānupapattyādayaḥ pūrvoktā doṣāstadavasthā eva /
jñaśaktimapi tvanumimānaḥ prativāditvānnivarteta /

cetanamekamanekaprapañcasya jagata upādānamiti brahmavādaprasaṅgāt /
vaiṣamyopagamayogyā api guṇāḥ sāmyāvasthāyāṃ nimittābhāvānnaiva vaiṣamyaṃ bhajeran /
bhajamānā vā nimittābhāvāviśeṣātsarvadaiva vaiṣamyaṃ bhajeranniti prasajyata evāyamanantaro 'pi doṣaḥ // 9 //



____________________________________________________________________________________________

vipratiṣedhāc cāsamañjasam | BBs_2,2.10 |

parasparaviruddhaścāyaṃ sāṃkhyānāmabhyupagamaḥ /
kvacitsaptendriyāṇyanukrāmanti, kvacidekādaśa /
tathā kvacinmahatastanmātrasargamupadiśanti, kvacidahaṅkīrāt /
tathā kvacittrīṇyantaḥkaraṇāni varṇayanti kvacidekamiti /
prasiddha eva tu śrutyeśvarakāraṇavādinyā virodhastadanuvartinyā ca smṛtyā /
tasmādapyasamañjasaṃ sāṃkhyānāṃ darśanamiti /

atrāha- nanvaupaniṣadānāmapyasamañjasameva darśanaṃ tapyatāpakayorjātyantarabhāvānabhyupagamāt /
ekaṃ hi brahma sarvātmakaṃ sarvasya prapañcasya kāraṇamabhyupagacchatāmekasyaivātmano viśeṣau tapyatāpakau na jātyantarabhūtāvityabhyupagantavyaṃ syāt /

yadi cetau tapyatāpakāvekasyātmano viśeṣau syātāṃ sa tābhyāṃ tapyatāpakābhyāṃ na nirmucyata iti tāpopaśāntaye samyagdarśanamupadiśacchāstramanarthakaṃ syāt /
nahyauṣṇyaprakāśadharmakasya pradīpasya tadavasthasyaiva tābhyāṃ nirmokṣa upapadyate /
yo 'pijalataraṅgavīcīphenādyupanyāsaḥ, tatrāpi jalātmana ekasya vīcyādanyo viśeṣā āvirbhāvatirobhāvarūpeṇa nityā eveti samāno jalātmano vīcyādibhiranirmokṣaḥ /
prasiddhaścāyaṃ tapyatāpakayorjātyantarabhāvo loke /
tathāhi- arthī cārthaścānyonyabhinnau labhyete /
yadyarthinaḥ svato 'nyor'tho na syāt, yasyārthino yadviṣayamarthitvaṃ sa tasyārtho nityasiddha eveti na tasya tadviṣayamarthitvaṃ syāt, yathā prakāśātmanaḥ pradīpasya prakāśākhyortho nityasiddha eveti na tasya tadviṣayamarthitvaṃ bhavati /
aprāpte hyarthe 'rthino 'rthitvaṃ syāditi /
tathārthāsyāpyarthatvaṃ na syāt /
yadi syātsvārthatvameva syāt /
nacaitadasti /
saṃbandhiśabdo hyetāvarthī cārthaśceti /
dvayośca saṃbandhinoḥ saṃbandhaḥ syānnaikasyaiva /
tasmādbhinnāvetāvarthārthinau /
tathānarthānarthināvapi /
arthino 'nukūlor'thaḥ pratikūlo 'narthastābhyāmekaparyāyeṇobhābhyāṃ saṃbadhyate /
tatrārthasyālpīyastvādbhūyastvāccānarthasyobhāvapyarthānarthāvanarthaṃ eveti tāpakaḥ sa ucyate /
tapyastu puruṣo ya ekaḥ paryāyeṇobhābhyāṃ saṃbadhyata iti tayostapyatāpakayorekātmatāyāṃ mokṣānupapattiḥ /
jātyantarabhāve tu tatsaṃyogahetuparihārātsyādapi kadācinmokṣopapattiriti /

atrocyate- na /
ekatvādeva tapyatāpakabhāvānupapatteḥ /
bhavedeṣa doṣo yadyekātmatāyāṃ tapyatāpakāvānyonyasya viṣayaviṣayibhāvaṃ pratipadyeyātām /
natvetadastyekatvādeva /
nahyagnirekaḥ sansvamātmānaṃ dahati prakāśayati vā satyapyauṣṇyaprakāśādidharmabhede pariṇāmitve ca /
kiṃ kūṭasthe brahmaṇyekasmiṃstapyatāpakabhāvaḥ saṃbhavet /
kva punarayaṃ tapyatāpakabhāvaḥ syāditi /

ucyate- kiṃ na paśyasi karmabhūto jīvaddehastapyastāpakaḥ saviteti /

nanu taptirnāma duḥkhaṃ sā cetayiturnācetanasya dehasya /
yadi hi dehasyaiva taptiḥ syātsā dehanāśe svayameva naśyatīti tannāśāya sādhanaṃ naiṣitavyaṃ syāditi /

ucyate- dehābhāve 'pi kevalasya cetanasya taptirna dṛṣṭā /
naca tvayāpi taptirnāma vikriyā cetayituḥ kevalasyeṣyate /
nāpi dehacetanayoḥ saṃhatatvamaśuddhyādidoṣaprasaṅgāt /
naca taptereva taptimabhyupagacchati /

kathaṃ tavāpi tapyatāpakabhāvaḥ sattvaṃ tapyaṃ tāpakaṃ raja iti cet /

na /
tābhyāṃ cetanasya saṃhatatvānupapatteḥ /
sattvānurodhitvāccetano 'pi tapyata iveti cet, paramārthatastarhi naiva tapyata ityāpatatīvaśabdaprayogāt /
na cettapyate nevaśabdo doṣāya /
nahi ḍuṇḍubhaḥ sarpaṃ ivetyetāvatā saviṣo bhavati /
sarpo vā ḍuṇḍubha ivetyetāvatā nirviṣo bhavati /
ataścāvidyākṛto 'yaṃ tapyatāpakabhāvo na pāramārthika ityabhyupagantavyamiti /
naivaṃ sati mamāpi kiñcidduṣyati /
atha pāramārthikameva cetanasya tapyatvamabhyupagacchasi tavaiva sutarāmanirmokṣaḥ prasajyeta , nityatvābhyupagamācca tāpakasya /
tapyatāpakaśaktyornityatve 'pi sanimittasaṃyogāpekṣatvāpatteḥ saṃyoganimittādarśananivṛttāvātyantikaḥ saṃyogoparamaḥ, tataścātyantiko mokṣa upapanna iti cet /

na /
adarśanasya tamaso nityatvābhyupagamāt /
guṇānāṃ codbhāvābhibhavayoraniyatatvādaniyataḥ saṃyoganimittoparama iti viyogasyāpyaniyatatvātsāṃkhyasyaivānirmokṣo 'parihāryaḥ syāt /
aupaniṣadasya tvātmaikatvābhyupagamādekasya ca viṣayaviṣayibhāvānupapattervikārabhedasya ca vācārambhaṇamātratvaśravaṇādanirmokṣaśaṅkā svapne 'pi nopajāyate /
vyavahāre tu yatra yathā dṛṣṭastapyatāpakabhāvastatra tathaiva sa iti na codayitavyaḥ parihartavyo vā bhavati // 10 //



----------------------

FN: tvaḍyātrameva hi buddhīndriyamanekarūpādigrahaṇasamarthamekaṃ, sarmendriyāṇi pañca, saptamaṃ ca mana iti saptendriyāṇi /

jñānendriyāṇi pañca karmendriyāṇi pañca manaścetyekādaśa /

buddhirahaṅkāro mana iti trāṇi /

ekamiti buddhireva /

____________________________________________________________________________________________

2 mahaddīrghādhikaraṇam / sū. 11

pradhānakāraṇavādo nirākṛtaḥ /
paramāṇukāraṇavāda idānīṃ nirākartavyaḥ /
tatrādau tāvadyo 'ṇuvādinā brahmavādini doṣa utprekṣyate sa pratisamādhīyate /
tatrāyaṃ vaiśeṣikāṇāmabhyupagamaḥ - kāraṇadravyasamavāyino guṇāḥ kāryadravye samānajātīyaṃ guṇāntaramārabhante, śuklebhyastantubhyaḥ śuklasya paṭasya prasavadarśanāttadviparyayādarśanācca /
tasmāccetanasya brahmaṇo jagatkāraṇatve 'bhyupagamyamāne kārye 'pi jagati cetanyaṃ samaveyāt /
tadadarśanāttu na cetanaṃ brahma jagatkāraṇaṃ bhavitumarhatīti /
imamabhyupagamaṃ tadīyayaiva prakriyayā vyabhicārayati-

____________________________________________________________________________________________


mahaddīrghavad vā hrasvaparimaṇḍalābhyām | BBs_2,2.11 |

eṣā teṣāṃ prakriyā- paramāṇavaḥ kila kañcitkālamanārabdhakāryā yathāyogaṃ rūpādimantaḥ pārimaṇḍalyaparimāṇaśca tiṣṭhanti /
te ca paścādadṛṣṭādipuraḥsarāḥ saṃyogasacivāśca santo dvyaṇukādikrameṇa kṛtsnaṃ kāryajātamārabhante /
kāraṇaguṇāśca kārye guṇāntaram /
yadā dvau paramāṇū dvyaṇukamārabhete tadā paramāṇugatā rūpādiguṇaviśeṣāḥ śuklādayo dvyaṇuke śaklādīnaparānārabhante /
paramāṇuguṇaviśeṣastu pārimāṇḍalyaṃ na dvyaṇuke pārimāṇḍalyamaparamārabhate, dvyaṇukasya parimāṇāntarayogābhyupagamāt /
aṇutvahrasvatve hi dvyamukavartinī parimāṇe varṇayanti /
yadāpi dve dvyaṇuke caturaṇukamārabhete tadāpi samānaṃ dvyaṇukasamavāyināṃ śuklādīnāmārambhakatvam /
aṇutvahrasvatve tu dvyaṇukasamavāyinī api naivārabhete, caturaṇukasya mahattvādīrghatvaparimāṇayogābhyupagamāt /

yadāpi bahavaḥ paramāṇavo bahūni vā dvyaṇukāni dvyaṇukasahito vā paramāṇuḥ kāryamārabhate tadāpi samānaiṣā yojanā /
tadevaṃ yathā paramāṇoḥ parimaṇḍalātsato 'ṇu hrasvaṃ ca dvyaṇukaṃ jāyate mahaddīrghaṃ ca tryaṇukādi na parimaṇḍalam, yathā vā dvyaṇukādaṇorhrasvācca sato mahaddīrghaṃ ca tryaṇukaṃ jāyate nāṇu no hrasvam, evaṃ cetanādbrahmaṇo 'cetanaṃ jagajjaniṣyata ityabyupagame kiṃ tava cchinnam /
atha manyase virodhinā parimāṇāntareṇākrāntaṃ kāryadravyaṃ dvyaṇukādītyato nārambhakāṇi kāraṇagatāni pārimaṇḍalyādīnītyabhyupagacchāmi, natu cetanāvirodhinā guṇāntareṇa jagata ākrāntatvamasti, yena kāraṇagatā cetanā kārye cetanāntaraṃ nārabheta /
nahyacetanā nāma cetanāvirodhī kaścidguṇo 'sti, cetanāpratiṣedhamātratvāt /
tasmātpārimāṇḍalyādivaiṣamyātprāpnoti cetanāyā ārambhakatvamiti /

naivaṃ maṃsthāḥ /
yathā kāraṇe vidyamānānāmapi pārimāṇḍalyādināmanārambhakatvamevaṃ caitanyasyāpītyasyāṃśasya samānatvāt /
naca parimāṇāntarakrāntatvaṃ pārimāṇḍalyādīnāmārambhakatvopapatteḥ /
ārabdhamapi kāryadravyaṃ prāgguṇārambhātkṣaṇamātramaguṇaṃ tiṣṭhatītyabhyupagamāt /
naca parimāṇāntarārambhe vyagrāṇi pārimāṇḍalyādīnītyataḥ svasamānajātīyaṃ parimāṇāntaraṃ nārabhante parimāṇāntarasyānyahetutvābhyupagamāt /
'kāraṇabahutvātkāraṇamahatvātpracayaviśeṣācca mahat' (vai. sū. 7.1.9) 'tadviparītamaṇu' (7.1.10 ) 'etena dīrghatvahrasvatve vyākhyāte' (7.1.17) iti hi kāṇabhujāni sūtrāṇi /
naca saṃnidhānaviśeṣātkutaśctkāraṇabahutvādīnyevārabhante na pārimāṇḍalyādīnītyucyeta, dravyāntare guṇāntare vārabhyamāṇe sarveṣāmeva kāraṇaguṇānāṃ svāśrayasamavāyaviśeṣāt /
tasmātsvabhāvādeva pārimāṇḍalyādīnāmanārambhakatvaṃ, tathā cetanāyā apīti draṣṭavyam /
saṃyogācca dravyādīnāṃ vilakṣaṇānāmutpattidarśanātsamānajātīyotpattivyabhicāraḥ /
dravye prakṛte guṇodāharaṇamayuktamiti cet /

na /
dṛṣṭāntena vilakṣaṇārambhamātrasya vivakṣitatvāt /
naca dravyasya dravyamevodāhartavyaṃ guṇasya vā guṇa eveti kaścinniyame heturasti /
sūtrakāro 'pi bhavatāṃ dravyasya guṇamudājahāra- 'pratyakṣāpratyakṣāṇāmapratyakṣatvātsaṃyogasya pañcātmakaṃ na vidyate' (vai. sū. 4.2.2) iti /
yathā pratyakṣāpratyakṣayorbhūmyākāśayoḥ samavayansaṃyogo 'pratyakṣa evaṃ pratyakṣāpratyakṣeṣu pañcasu bhūteṣu samavayaccharīramapratyakṣaṃ syāt /
pratyakṣaṃ hi śarīram /
tasmānna pāñcabhautikamiti /
etaduktaṃ bhavati- guṇaśca saṃyogo dravyaṃ śarīram /
'dṛśyate tu' (bra. sū. 2.1.6) iti cātrāpi vilakṣaṇotpattiḥ prapañcitā /

nanvevaṃ sati tenaivaitadgatam /

neti brūmaḥ /
tatsāṃkhyaṃ pratyuktam, etattu vaiśeṣikaṃ prati /

nanvatideśo 'pi samānanyāyatayā kṛtaḥ 'etena śiṣṭāparigrahā api vyākhyātāḥ' (bra.sū. 2.1.12) iti /
satyametat /
tasyaiva tvayaṃ vaiśeṣikaprakriyārambhe tatprakriyānugatena nidarśanena prapañcaḥ kṛtaḥ // 11 //



----------------------

FN: paramāṇuḥ parimaṇḍalaḥ tadgataṃ parimāṇaṃ pārimāṇḍalyam /

dve dve iti paṭhitavyam /

____________________________________________________________________________________________

3 paramāṇujagadakāraṇatvādhikaraṇam / sū. 12-17

ubhayathāpi na karmātastadabhāvaḥ | BBs_2,2.12 |

idānīṃ paramāṇukāraṇavādaṃ nirākaroti /
sa ca vāda itthaṃ samuttiṣṭhata- paṭādīni hi loke sāvayavāni dravyāṇi svānugateraiva saṃyogasacivaistantvādibhirdravyairārabhyamāṇāni dṛṣṭāni /
tatsāmānyena yāvatkiñcitsāvayavaṃ tatsarvaṃ svānugateraiva saṃyogasacivaistairdravyairārabdhamiti gamyate /
sa cāyamavayavāvayavivibhāgo yato nivartate so 'pakarṣaparyantagataḥ paramāṇuḥ /
sarvaṃ cedaṃ jagadgirisamudrādikaṃ sāvayavaṃ, sāvayavatvāccādyantavat /
nacākāraṇena kāryeṇa bhavitavyamityataḥ paramāṇavo jagataḥ kāraṇamiti kaṇabhugabhiprāyaḥ /
tānīmāni catvāri bhūtāni bhūmyudakatejaḥpavanākhyāni sāvayavānyupalabhya caturvidhāḥ paramāṇavaḥ parikalpyante teṣāṃ cāpakarṣaparyantagatatvena parato vibhāgāsaṃbhavādvanaśyatāṃ pṛthivyādīnāṃ paramāṇuparyanto vibhāgo bhavati sa pralayakālaḥ /
tataḥ sargakāle ca vāyavīyeṣvaṇuṣvadṛṣṭāpekṣaṃ karmotpadyate tatkarma svāśrayamaṇumaṇvantareṇa saṃniyukti tato dvyaṇukādikrameṇa vāyurutpadyate /
evamagnirevamāpa evaṃ pṛthivī /
evameva śarīraṃ sendriyamiti /
evaṃ sarvamidaṃ jagadaṇubhyaḥ saṃbhavati /
aṇugatebhyaśca rūpādibhyo dvyaṇukādigatāni rūpādīni saṃbhavanti tantupaṭanyāyeneti kāṇādā manyante /
tatredamabhidhīyate- vibhāgāvasthānāṃ tāvadaṇūnāṃ saṃyogaḥ karmāpekṣo 'bhyupagantavyaḥ, karmavatāṃ tantvādīnāṃ saṃyogadarśanāt /
karmaṇaśca kāryatvānnimittaṃ kimapyabhyupagantavyam /
anabhyupagame nimittābhāvānnāṇuṣvādyaṃ karmasyāt /
abhyupagame 'pi yadi prayatno 'bhighātādirvā (athā)yathādṛṣṭaṃ kimapi karmaṇo nimittamabhyupagamyeta tasyāsaṃbhavānnaivāṇuṣvādyaṃ karma syāt /
nahi tasyāmavasthāyāmātmaguṇaḥ prayatnaḥ saṃbhavati śarīrābhāvāt /
śarīrapratiṣṭhe hi manasyātmanaḥ saṃyoge satyātmaguṇaḥ prayatno jāyate /
etenābhighātādyapi dṛṣṭaṃ nimittaṃ pratyākhyatavyam /
sargottarakālaṃ hi tatsarvaṃ nādyasya karmaṇo nimittaṃ saṃbhavati /
athādṛṣṭamādyasya karmaṇo nimittamityucyeta tatpunarātmasamavāyi vā syādaṇusamavāyi vā /
ubhayathāpi nādṛṣṭanimittamaṇuṣu karmāvakalpetādṛṣṭasyācetanatvāt /
nahyacetanaṃ cetanenānadhiṣṭhitaṃ svatantraṃ pravartate pravartayati veti sāṃkhyaprakriyāyāmabhihitam /
ātmanaścānutpannacaitanyasya tasyāmavasthāyāmacetanatvāt /
ātmasamavāyitvābhyupagamācca nādṛṣṭamaṇuṣu karmaṇo nimittaṃ syādasaṃbandhāt /
adṛṣṭavatā puruṣeṇāstyaṇūnāṃ saṃbandha iti cet, saṃbandhasātatyātpravṛttisātatyaprasaṅgo niyāmakāntarābhāvāt /
tadevaṃ niyatasya kasyacitkarmanimittasyābhāvānnāṇuṣvādyaṃ karma syāt /
karmābhāvāttanibandhanaḥ saṃyogo na syāt /
saṃyogābhāvācca tannibandhanaṃ dvyaṇukādi kāryajātaṃ na syāt /
saṃyogaścāṇoraṇvantareṇa sarvātmanā vā syādekadeśena vā /
sarvātmanā cedupacayānupapatteraṇumātratvaprasaṅgo dṛṣṭaviparyayaprasaṅgaśca /
pradeśavato dravyasya pradeśavatā dravyāntareṇa saṃyogasya dṛṣṭatvāt /
ekadeśena cetsāvayavatvaprasaṅgaḥ /
paramāṇūnāṃ kalpitāḥ pradeśāḥ syuriti cet /
kalpitānāmavastutvādavastveva saṃyoga iti vastunaḥ kāryasyāsamavāyikāraṇaṃ na syāt /
asati cāsamavāyikāraṇe dvyaṇukādikāryadravyaṃ notpadyeta /
yathācādisarge nimittābhāvātsaṃyogotpattyarthaṃ karma nāṇūnāṃ saṃbhavatyevaṃ mahāpralaye 'pi vibhāgotpattyarthaṃ karma naivāṇūnāṃ saṃbhavet /
nahi tatrāpi kiñcinniyataṃ tannimittaṃ dṛṣṭamasti /
adṛṣṭamapi bhogaprasiddhyarthaṃ na pralayaprasiddhyarthamityato nimittābhāvānna syādaṇūnāṃ saṃyogotpattyarthaṃ vibhāgotpattyarthaṃ vā karma /
ataśca saṃyogavibhāgābhāvāttadāyattayoḥ sargapralayayorabhāvaḥ prasajyeta /
tasmādanupapanno 'yaṃ paramāṇukāraṇavādaḥ // 12 //



----------------------

FN: svānugataiḥ svasaṃbaddhaiḥ /
saṃbandhaścādhāryādhārabhūtaḥ pratyayahetuḥ samudāyaḥ /

____________________________________________________________________________________________

samavāyābhyupagamāc ca sāmyād anavasthiteḥ | BBs_2,2.13 |

samavāyābhyupagamācca tadabhāva iti prakṛtenāṇuvādanirākaraṇena saṃbadhyate /
dvābhyāṃ cāṇubhyāṃ dvyaṇukamutpadyamānamatyantabhinnamaṇubhyāmaṇvoḥ samavaitītyabhyupagamyate bhavatā /
nacaivamabhyupagacchatā śakyate 'ṇukāraṇatā samarthayitum /
kutaḥ /
sāmyādanavasthiteḥ /
yathaiva hyaṇubhyāmatyantabhinnaṃ sadvyaṇukaṃ samavāyalakṣaṇena saṃbandhena tābhyāṃ saṃbadhyata evaṃ samavāyo 'pi samavāyibhyo 'tyantabhinnaḥ sansamavāyalakṣaṇenānyenaiva saṃvandhena samavāyibhiḥ saṃbadhyetātyantabhedasāmyāt /
tataśca tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthaiva prasajyeta /

nanviha pratyayagrāhyaḥ samavāyo nityasaṃbaddha eva samavāyibhirgṛhyate nāsaṃbaddhaḥ saṃbandhāntarāpekṣo vā /
tataśca na tasyānyaḥ saṃbandhaḥ kalpayitavyo yenānavasthā prasajyeteti /

netyucyate /
saṃyogo 'pyevaṃ sati saṃyogibhirnityasaṃbaddha eveti samavāyavannānyaṃ saṃbandhamapekṣeta /
athārthāntaratvātsaṃyogaḥ saṃbandhāntaramapekṣeta, samavoyo 'pi tarhyarthāntaratvātsaṃbandhāntaramapekṣeta /
naca guṇatvātsaṃyogaḥ saṃbandhāntaramapekṣate na samavāyo 'guṇatvāditi yujyate vaktum /
apekṣākāraṇasya tulyatvāt /
guṇaparibhāṣāyāścātantratvāt /
tasmādarthāntaraṃ samavāyamabhyupagacchataḥ prasajyetaivānavasthā /
prasajyamānāyāṃ cānavasthāyāmekāsiddhau sarvāsiddherdvābhyāmaṇubhyāṃ dvyaṇuka naivotpadyeta /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 13 //



____________________________________________________________________________________________

nityam eva ca bhāvāt | BBs_2,2.14 |

apicāṇavaḥ pravṛttisvabhāvā vā nivṛttisvabhāvā vobhayasvabhāvā vānubhayasvabhāvā vābhyupagamyante gatyantarābhāvāt /
caturdhāpi nopapadyate /
pravṛttisvabhāvatve nityameva pravṛtterbhāvātpralayābhāvaprasaṅgaḥ /
nivṛttisvabhāvatve 'pi nityameva nivṛtterbhāvātsargābhāvaprasaṅgaḥ /
ubhayasvabhāvatvaṃ ca virodhādasamañjasam /
anubhayasvabhāvatve tu nimittavaśātpravṛttinivṛttyorabhyupagamyamānayoradṛṣṭādernimittasya nityasaṃnidhānānnityapravṛttiprasaṅgāt /
atantratve 'pyadṛṣṭāderanityāpravṛttiprasaṅgāt /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 14 //



____________________________________________________________________________________________

rūpādimattvāc ca viparyayo darśanāt | BBs_2,2.15 |

sāvayavānāṃ dravyāṇāmavayavavaśo vibhajyamānānāṃ yataḥ paro vibhāgo na saṃbhavati te caturvidhā rūpādimantaḥ paramāṇavaścaturvidhasya rūpādimato bhūtabhautikasyārambhakā nityāśceti yadvaiśeṣikā abhyupagacchanti sa teṣāmabhyupagamo nirālambana eva /
yato rūpādimattvātparamāṇūnāmaṇutvanityatvaviparyayaḥ prasajyeta /
paramakāraṇāpekṣayā sthūlatvamanityatvaṃ ca teṣāmabhipretaviparītamāpadyetetyarthaḥ /
kutaḥ /
evaṃ loke dṛṣṭatvāt /
yadi loke rūpādimadvastu tatsvakāraṇāpekṣayā sthūlamanityaṃ ca dṛṣṭam /
tadyathā paṭastantūnapekṣya sthūle 'nityaśca bhavati tantavaścaṃśūnapekṣya sthūlā anityāśca bhavanti, tathācāmī paramāṇavo rūpādimantastairabhyupagamyante, tasmātte 'pi kāraṇavantastadapekṣayā sthūlā anityāśca prāpnuvanti /
yacca nityatve kāraṇaṃ tairuktam- 'sadakāraṇavannityam' (vai. sū. 4.1.1) iti /
tadapyevaṃ satyaṇuṣu na saṃbhavati /
uktena prakāreṇāṇūnāmapi kāraṇavattvopapatteḥ /
yadapi nityatve dvitīyaṃ kāraṇamuktam- 'anityamiti ca viśeṣataḥ pratiṣedhābhāvaḥ' (vai. sū. 4.1.4) iti /
tadapi nāvaśyaṃ paramāṇūnāṃ nityatvaṃ sādhayati /
asati hi yasminkasmiṃścinnitye vastuni nityaśabdena nañaḥ samāso nopapadyate /
na punaḥ paramāṇunityatvamevāpekṣyate /

taccāstyeva nityaṃ paramakāraṇaṃ brahma /
naca śabdārthavyavahāramātreṇa kasyacidarthasya prasiddhirbhavati, pramāṇāntarasiddhayoḥ śabdārthayorvyavahārāvatārāt /
yadapi nityatve tṛtīyaṃ kāraṇamuktam- 'avidyā ca' (vai. sū. 4.1.5) iti, tadyadyevaṃ vivrīyate satāṃ paridṛśyamānakāryāṇāṃ kāraṇānāṃ pratyakṣeṇāgrahaṇamavidyeti, tato dvyaṇukanityatāpyāpadyeta /
athādravyatve satīti viśeṣyeta tathāpyakāraṇavattvameva nityatānimittamādyeta /
tasya ca prāgevoktatvāt 'avidyā ca' iti punaruktaṃ syāt /
athāpi kāraṇavibhāgātkāraṇavināśāccanyasya tṛtīyasya vināśahetorasaṃbhavo 'vidyā sā paramāṇūnāṃ nityatvaṃ khyapayatīti vyākhyāyeta /
nāvaśyaṃ vinaśyadvastu dvābhyāmeva hetubhyāṃ vinaṣṭumarhatiti niyamo 'sti /
saṃyogasacive hyanekasmiṃśca dravye dravyāntarasyārambhake 'bhyupagamyamāna etadevaṃ syāt /
yadā tvapāstaviśeṣaṃ sāmānyātmakaṃ kāraṇaṃ viśeṣavadavasthāntaramāpadyamānamārambhakamabhyupagamyate tadā ghṛtakāṭhinyavilayanavanmūrtyavasthāvilayanenāpi vināśa upapadyate /
tasmādrūpādimattvātsyādabhipretaviparyayaḥ paramāṇūnām /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 15 //



____________________________________________________________________________________________

ubhayathā ca doṣāt | BBs_2,2.16 |

gandharasarūpasparśaguṇā sthūlā pṛthivī, rūparasasparśaguṇāḥ sūkṣmā āpaḥ, rūpasparśaguṇaṃ sūkṣmataraṃ tejaḥ, sparśaguṇaḥ sūkṣmatamo vāyurityevametāni catvāri bhūtānyupacitāpacitaguṇāni sthūlasūkṣmatarasūkṣmatamatāratamyopetāni ca loke lakṣyante /
tadvatparamāṇavo 'pyupacitāpacitaguṇāḥ kalpyeranna vā /
ubhayathāpi ca doṣānuṣaṅgo 'parihārya eva syāt /
kalpyamāne tāvadupacitāpacitaguṇatva upacitaguṇānāṃ mūrtyupacayādaparamāṇutvaprasaṅgaḥ /
nacāntareṇāpi mūrtyupacayaṃ guṇopacayo bhavatītyucyate, kāryeṣu bhūteṣu guṇopacaye mūrtyupacayadarśanāt /
akalpyamāne tūpacitāpacitaguṇatve paramāṇutvasāmyaprasiddhaye yadi tāvatsarvaṃ ekaikaguṇā eva kalpyeraṃstatastejasi sparśasyopalabdhirna syāt, apsu rūpasparśayoḥ, pṛthivyāṃ ca rasarūpasparśānāṃ,

kāraṇaguṇapūrvakatvātkāryaguṇānām /
atha sarve caturguṇā eva kalpyetan, tato 'psvapi gandhasyopalabdhiḥ syāt, tejasi gandharasayoḥ, vāyau gandharūparasānām /
nacaivaṃ dṛśyate /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 16 //



----------------------

FN: mūrtyupacayāt sthaulyādityarthaḥ /

____________________________________________________________________________________________

aparigrahāc cātyantam anapekṣā | BBs_2,2.17 |
pradhānakāraṇavādo vedavidbhirapi kaiścinmanvādibhiḥ satkāryatvādyaṃśopajīvanābhiprāyeṇopanibaddhaḥ /
ayaṃ tu paramāṇukāraṇavādo na kaiścidapi śiṣṭaiḥ kenacidapyaṃśena parigṛhīta ityatyantamevānādaraṇīyo vedavādibhiḥ /
apica vaiśeṣikāstantrārthabhūtānṣaṭpadārthāndravyaguṇakarmasāmānyaviśeṣasamavāyākhyānatyantabhinnānbhinnalakṣaṇānabhyupagacchanti /
yathā manuṣyo 'śvaḥ śaśa iti /
tathātvaṃ cābhyupagamya tadviruddhaṃ dravyādhīnatvaṃ śeṣāṇamabhyupagacchanti /
tannopapadyate /
katham /
yathā hi loke śaśakuśapalāśaprabhṛtīnāmatyantabhinnānāṃ satāṃ netaretarādhīnatvaṃ bhavati, evaṃ dravyādīnāmatyantabhinnatvānnaiva dravyādhīnatvaṃ guṇādīnāṃ bhavitumarhati /
atha bhavati dravyādhīnatvaṃ guṇādīnāṃ tato dravyabhāve bhāvāddravyābhāve 'bhāvāddravyameva saṃsthānādibhedādanekaśabdapratyayabhāgbhavati /
yathā devadatta eka eva sannavasthāntarayogādanekaśabdapratyayabhāgbhavati tadvat /
tathā sati sāṃkhyasiddhāntaprasaṅgaḥ svasiddhāntavirodhaścāpadyeyātām /

nanvagneranyasyāpi sato dhūmasyāgnyadhīnatvaṃ dṛśyate /

satyaṃ dṛśyate /
bhedapratītestu tatrāgnidhūmayoranyatvaṃ niścīyate /
iha tu śuklaḥ kambalo rohiṇī dhenurnīlamutpalamiti dravyasyaiva tasya tasya tena tena viśeṣeṇa pratīyamānatvānnaiva dravyaguṇayoragnidhūmayoriva bhedapratītirasti /
tasmāddravyātmakatā guṇasya /
etena karmasāmānyaviśeṣasamavāyānāṃ dravyātmakatā vyākhyātā /
guṇā(dī)nāṃ dravyādhīnatvaṃ dravyaguṇayorayutasiddhatvāditi yaducyeta, tatpunarayutasiddhatvamapṛthagdeśatvaṃ vā syādapṛthakkālatvaṃ vāpṛthaksvabhāvatvaṃ vā /
sarvathāpi nopapadyate /
apṛthakagdeśatve tāvatsvābhyupagamo virudhyeta /
katham /
tantvārabdho hi paṭaṣṭantudeśo 'bhyupagamyate na paṭadeśaḥ /
paṭasya tu guṇāḥ śuklatvādayaḥ paṭadeśā abhyupagamyante na tantudeśāḥ /
tathācāhuḥ - 'dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram' (vai. sū. 1.1.10) iti /
tantavo hi kāraṇadravyāṇi kāryadravyaṃ paṭamārabhante /
tantugatāśca guṇāḥ śuklādayaḥ kāryadravye paṭe śuklādiguṇāntaramārabhanta iti hi te 'bhyupagacchanti /
so 'bhyupagamo dravyaguṇayorapṛthagdeśatve 'bhyupagamyamāne bādhyeta /

athāpṛthakkālatvamayutasiddatvamucyeta, savyadakṣiṇayorapi goviṣāṇayorayutasiddhatvaṃ prasajyeta /
tathāpṛthaksvabhāvatve tvayutasiddhatvena dravyaguṇayorātmabhedaḥ saṃbhavati, tasya tādātmyenaiva pratīyamānatvāt /
yutasiddhayoḥ saṃbandhaḥ saṃyogo 'pyutasiddhayostu samavāya ityayamabhyupagamo mṛṣaiva teṣāṃ, prāksiddhasya kāryātkāraṇasyāyutasiddhatvānupapatteḥ /

athānyatarāpekṣa evāyamabhyupagamaḥ syādayutasiddhasya kāryasya kāraṇena saṃbandhaḥ samavāya iti, evamapi prāgsiddhasyālabdhātmakasya kāryasya kāraṇena saṃbandho nopapadyate dvayāyattatvātsaṃbandhasya /
siddhaṃ bhūtvā saṃbadhyata iti cet, prākkāraṇasaṃbandhātkāryasya siddhāvabhyupagamyamānāyāmayutasiddhyabhāvātkāryakāraṇayoḥ saṃyogavibhāgau na vidyete itīdaṃ duruktaṃ syāt /
yathā cetpannamātrasyākriyasya kāryadravyasya vibhubhirākāśādibhirdravyāntaraiḥ saṃbandhaḥ saṃyoga evābhyupagamyate na samavāya evaṃ kāraṇadravyeṇāpi saṃbandhaḥ saṃyoga eva syānna samavāyaḥ /
nāpi saṃyogasya samavāyasya vā saṃbandhavyatirekeṇāstitve kiñcitpramāṇamasti /
saṃbandhaśabdapratyayavyatirekeṇa saṃyogasamavāyaśabdapratyayadarśanāttayorastitvamiti cet /

na /
ekatve 'pi svarūpabāhyarūpāpekṣayānekaśabdapratyayadarśanāt /
yathaiko 'pi san devadatto loke svarūpaṃ saṃbandhirūpaṃ cāpekṣyānekaśabdapratyayabhāgbhavati, manuṣyo brāhmaṇaḥ śrotriyo vadānyo bālo yuvā sthaviraḥ pitā putraḥ pautro bhrātā jāmāteti, yathā caikāpi satī rekhā sthānānnyatvena niviśamānaikadaśaśatasahasrādiśabdapratyayabhedamanubhavati, tathāsaṃbandhinoreva saṃbandhaśabdapratyayavyatirekeṇa saṃyogasamavāyaśabdapratyayārhatvaṃ na vyatiriktavastvastitvena , ityupalabdilakṣaṇaprāptasyānupalabdherabhāvo vastvantarasya /
nāpi saṃbandadhiviṣayatve saṃbandhaśabdapratyayayoḥ saṃtatabhāvaprasaṅgaḥ /
svarūpāhyarūpāpekṣayetyuktottaratvāt /
tathāṇvātmamanasāmapradeśatvānna saṃyogaḥ saṃbhavati, pradeśavato dravyasya pradeśavatā dravyāntareṇa saṃyogadarśanāt /
kalpitāḥ pradeśā aṇvātmamanasāṃ bhaviṣyantīti cet /

na /
avidyāmānārthakalpanāyāṃ sarvārthasiddhiprasaṅgāt /
iyānevāvidyamāno viruddho 'viruddho vārthaḥ kalpanīyo nāto 'dhika iti niyamahetvabhāvāt /
kalpanāyāśca svāyattatvātprabhūtatvasaṃbhavācca /
naca vaiśeṣikaiḥ kalpitebhyaḥ ṣaḍbhyaḥ padārthebhyo 'nye 'dhikāḥ śataṃ sahasraṃ vārthā na kalpayitavyā iti nivārako heturasti /
tasmādyasmai yasmai yadyadrocate tattatsiddhyet /
kaścitkṛpāluḥ prāṇināṃ duḥkhabahulaṃ saṃsāra eva mābhūditi kalpayet /
anyo vā vyasanī muktānāmapi punarutpattiṃ kalpayet /
kastayornivārakaḥ syāt /
kiñcānyat /
dvābhyāṃ paramāṇubhyāṃ niravayavābhyāṃ sāvayavasya dvyaṇukasyākāśeneva saṃśleṣānupapattiḥ /
nahyākāśasya pṛthivyādīnāṃ ca jatukāṣṭhavatsaṃśleṣo 'sti /
kāryakāraṇadravyayorāśritāśrayabhāvo 'nyathā nopapadyata ityavaśyaṃ kalpyaḥ samavāya iti cet /

na /
itaretarāśrayatvāt /
kāryakāraṇayorhi bhedasiddhāvāśritāśrayabhāvasiddhirāśritāśrayabhāvasiddhau ca tayorbhedasiddhiḥ kuṇḍabadaravaditaretarāśrayatā syāt /
nahi kāryakāraṇayorbheda āśritāśrayabhāvo vā vedāntavādibhirabhyupagamyate, kāraṇasyaiva saṃsthānamātraṃ kāryamityabhyupagamāt /
kiñcānyat /
paramāṇūnāṃ paricchinnatvādyāvatyo diśaḥ ṣaḍaṣṭau daśa vā tāvadbhiravayavaiḥ sāvayavāste syuḥ sāvayavatvādanityāśceti nityatvaniravayavatvābhyupagamo bādhyeta /

yāṃstvaṃ digbhedabhedino 'vayavānkalpayasi ta eva paramāṇava iti cet /

na /
sthūlasūkṣmatāratamyakrameṇāparamakāraṇādvināśopapatteḥ /
yathā pṛthivī dvyaṇukādyapekṣayā sthūlatamā vastubhūtāpi vinaśyati, tataḥ sūkṣmaṃ sūkṣmataraṃ ca pṛthivyekajātīyakaṃ vinaśyati, tato dvyaṇukaṃ, tathā paramāṇavo 'pi pṛthivyekajātīyakatvādvinaśyeyuḥ /

vinaśyanto 'pyavayavavibhāgenaiva vinaśyantīti cet /

nāyaṃ doṣaḥ /
yato ghṛtakāṭhinyavilayanavadapi vināśopapattimavocāma /
yathā hi ghṛtasuvarṇādīnāmavibhajyamānāvayavānāmapyagnisaṃyogāddravabhāvāpattyā kāṭhanyavināśo bhavati, evaṃ paramāṇūnāmapi paramakāraṇabhāvāpattyā mūrtyādivināśo bhaviṣyati /
tathā kāryarambho 'pi nāvayavasaṃyogenaiva kevalena bhavati, kṣīrajalādīnāmantareṇāpyavayavasaṃyogāntaraṃ dadhihimādikāryārambhadarśanāt /
tadevamasārataratarkasaṃdṛbdhatvādīśvarakāraṇaśrutiviruddhatvācchruti pravaṇaiśca śiṣṭairmanvādibhiraparigṛhītatvādatyantamevānapekṣāsminparamāṇukāraṇavāde kāryā śreyorthibhiriti vākyaśeṣaḥ // 17 //



----------------------

FN: tathātvamatyantabhinnatvam /

sāṃkhyo 'travedāntī grāhyaḥ /
yadvā kāpilasyāpi tādātmyasiddhānta iti sāṃkhyagrahaṇam /

prabhūtatvasaṃbhavānniravadhitvasaṃbhavāt /

saṃśleṣaḥ saṃgraha ekākarṣaṇenāparākarṣaṇaṃ tasyānupapattirityarthaḥ /

____________________________________________________________________________________________

4 samudāyādhikaraṇam . sū. 18-27

samudāya ubhayahetuke 'pi tadaprāptiḥ | BBs_2,2.18 |

vaiśeṣikarāddhānto duryuktiyogādvedavirodhācchiṣṭāparigrahācca nāpekṣitavya ityuktam /
sor'dhavaināśika iti vaināśikatvasāmyātsarvavaināśikarāddhānto natarāmapekṣitavya itīdamidānīmupapādayāmaḥ /
sa ca bahuprakāraḥ pratipattibhedādvineyabhedādvā /
tatraite trayo vādino bhavanti- kecitsarvāstitvavādinaḥ, kecidvijñānāstitvamātravādinaḥ, anye punaḥ sarvaśūnyatvavādina iti /
tatra te sarvāstitvavādino bāhyamāntaraṃ ca vastvabhyupagacchanti bhūtaṃ bhautikaṃ ca cittaṃ caittaṃ ca, tāṃstāvatpratibrūmaḥ /
tatra bhūtaṃ pṛthivīdhātvādayaḥ /
bhautikaṃ rūpādayaṣcakṣurādayaśca /
catuṣṭaye ca pṛthivyādiparamāṇavaḥ svarasnehoṣṇasvabhāvāste pṛthivyādibhāvena saṃhanyanta iti manyante /
tathā rūpavijñānavedanāsaṃjñāsaṃskārasaṃjñakāḥ pañcaskandhāḥ /
te 'pyadhyātmaṃ sarvavyavahārāspadabhāvena saṃhanyanta iti manyante /
tatredamabhidhīyate- yo 'yamubhayahetuka ubhayaprakāraḥ samudāyaḥ pareṣāmabhipreto 'ṇuhetukaśca bhūtabhautikasaṃhatirūpaḥ skandhahetukaśca pañcaskandhīrūpaḥ tasminnubhayahetuke 'pi samudāye 'bhipreyamāṇe tadaprāptiḥ syātsamudāyāprāptiḥ /
samudāyabhāvānupapattirityarthaḥ /
kutaḥ /
samudāyināmacetanatvāt /
cittābhijjvalanasya ca samudāyasiddhyadhīnatvāt /
anyasya ca kasyaciccetanasya bhoktuḥ praśāsiturvā sthirasya saṃhanturanabhyupagamāt nirapekṣapravṛttyabhyupagame ca pravṛttyanuparamaprasaṅgāt /
āśayasyāpyanyatvānanyatvābhyāmanirūpyatvāt /
kṣaṇikatvābhyupagamācca nirvyāpāratvātpravṛttyanupapatteḥ /
tasmātsamudāyānupapattiḥ /
samudāyānupapattau ca tadāśrayā lokayātrā lupyeta // 18 //



----------------------

FN: bhūte bhautikaṃ bāhyam, cittaṃ caittaṃ ca kāmādyantaramiti vibhāgaḥ /

catuṣṭaye caturvidhāḥ /
svarāḥ kaṭhināḥ pārthivāḥ paramāṇavaḥ, snigdhā āpyāḥ, uṣṇastaijasāḥ, īraṇaṃ calanaṃ svabhāvo vāyavyānāmiti /

saviśeṣendriyāṇi rūpaskandhaḥ, ahamahamityālayavijñānapravāho vijñānaskandhaḥ, sukhādyanubhavo vedāntaskandhaḥ, gauraśva ityevaṃnāmaviśiṣṭasavikalpapratyayaḥ saṃjñāskandhaḥ, rāgadveṣamohadharmāḥ saṃskāraskandhaḥ /

āśerate 'smin rāgādaya ityāśayaḥ saṃtānaḥ /

____________________________________________________________________________________________

itaretarapratyayatvād iti cen notpattimātranimittatvāt | BBs_2,2.19 |

yadyapi bhoktā praśāsitā vā kaściccetanaḥ saṃhantā sthiro nābhyupagamyate tathāpyavidyādīnāmitaretarakāraṇatvādupapadyate lokayātrā /
tasyāṃ copapadyamānāyāṃ vā kiñcidaparamapekṣitavyamasti /
te cāvidyādayo 'vidyā saṃskāro vijñānaṃ nāma rūpaṃ ṣaḍāyatanaṃ sparśā vedanā tṛṣṇā upādānaṃ bhavo jātirjarā maraṇaṃ śokaḥ paridevanā duḥkhaṃ durmanastetyevañjātīyakā itaretarahetukāḥ saugate samaye kvacitsaṃkṣiptā nirdiṣṭāḥ kvacitprapañcitāḥ /
sarveṣāmapyayamavidyādikalāpo 'pratyākhyeyaḥ /
tadevamavidyādikalāpe parasparanimittanaimittikabhāvena ghaṭīyantravadaniśamāvartamāner'thākṣipta upapannaḥ saṃghāta iti cet /

tanna /
kasmāt /
utpattimātranimittatvāt /
bhavedupapannaḥ saṃghāto yadi saṃghātasya kiñcinnimittamavagamyeta /
na tvavagamyate /
yata itaretarapratyayatve 'pyavidyādīnāṃ pūrvapūrvamuttarottarasyotpattimātranimittaṃ bhavedbhavenna tu saṃghātotpatteḥ kiñcinnimittaṃ saṃbhavati /

nanvavidyādibhirarthādākṣipyate saṃghāta ityuktam /

atrocyate- yadi tāvadayamabhiprāyo 'vidyādayaḥ saṃghātamantareṇātmānamalabhamānā apekṣante saṃghātamiti, tatastasya saṃghātasya nimittaṃ vaktavyam /
tacca nityeṣvapyaṇuṣvabhyupagamyamāneṣvāśrayāśrayibhūteṣu ca bhokteṣu satsu na saṃbhavatītyuktaṃ vaiśeṣikaparīkṣāyām /
kimaṅga punaḥ kṣaṇikeṣvapyaṇuṣu bhoktṛrahiteṣvāśrayiśūnyeṣu vābhyupagamyamāneṣu saṃbhavet /
athāyamabhiprāyo 'vidyādaya eva saṃghātasya nimittamiti, kathaṃ tamevāśrityātmānaṃ labhamānāstasyaiva nimittaṃ syuḥ /
atha manyase saṃghātā evānādau saṃsāre saṃtatyānuvartante tadāśrayāścāvidyādaya iti, tadapi saṃdhātātsaṃghātāntaramutpadyamānaṃ, niyamena vā sadṛśamevotpadyeta, aniyamena vā sadṛśaṃ visadṛśaṃ votpadyeta /
niyamābhyupagame manuṣyapudgalasya devatiryagyoninārakaprāptyabhāvaḥ prāpnuyāt /
aniyamābhyupagame 'pi manuṣyapudgalaḥ kadācitkṣaṇena hastī bhūtvā devo vā punarmanuṣyo vā bhavediti prāpnuyāt /
ubhayamapyabhyupagamaviruddham /
apica yadbhogārthaḥ saṃghātaḥ syātsa nāsti sthiro bhokteti tavābhyupagamaḥ /
tataśca bhogo bhogārtha eva sa nānyena prārthanīyaḥ /
tathā mokṣo mokṣārthaṃ eveti mumukṣuṇā nānyena bhavitavyam /
anyena cetprārthyetobhayaṃ bhogamokṣakālāvasthāyinā tena bhavitavyam /
avasthāyitve kṣaṇikatvābhyupagamavirodhaḥ /
tasmāditaretarotpattimātranimittatvamavidyādīnāṃ yadi bhavedbhavatu nāma natu saṃghātaḥ siddhyet /
bhoktrabhāvādityabhiprāyaḥ // 19 //



----------------------

FN: kāryaṃ prati ayate gacchatīti pratyayaḥ kāraṇam /

vijñānaṃ pṛthivyādicatuṣṭayaṃ rūpaṃ ceti ṣaḍāyatanāni yasyendriyajātasya tatṣaḍāyatanam /

tṛṣṇyā vākkāyaceṣṭopādānam /

hā putra, tātetyādipralāpaḥ paridevanā /

āśrayetyādi bhoktṛviśeṣaṇaṃ adṛṣṭāśrayeṣvityarthaḥ /

____________________________________________________________________________________________

uttarotpāde ca pūrvanirodhāt | BBs_2,2.20 |

uktametadavidyādīnāmutpattimātranimittatvānna saṃghātasiddhirastīti /
tadapi tūtpattimātranimittatvaṃ na saṃbhavatītidamidānīmupapādyate /
kṣaṇabhaṅgavādino 'yamabhyupagama uttarasminkṣaṇa utpadyamāne pūrvaḥ kṣaṇo nirudhyata iti /
nacaivamabhyupagacchatā pūrvottarayoḥ kṣaṇayorhetuphalabhāvaḥ śakyate saṃpādayitum /
nirudhyamānasya niruddhasya vā pūrvakṣaṇasyābhāvagrastatvāduttarakṣaṇahetutvānupapatteḥ /
atha bhāvabhūtaḥ pariniṣpannāvasthaḥ pūrvakṣaṇa uttarakṣaṇasya heturityabhiprāyastathāpi nopapadyate /
bhāvabhūtasya punarvyāpārakalpanāyāṃ kṣaṇāntarasaṃbandhaprasaṅgāt /
atha bhāva evāsya vyāpāra ityabhiprāyastathāpi naivopapadyate /
hetusvabhāvānuparaktasya phalasyetpattyasaṃbhavāt /
svabhāvoparāgābhyupagame ca hetusvabhāvasya phalakālāvasthāyitve sati kṣaṇabhaṅgābhyupagamatyāgaprasaṅgaḥ /
vinaiva vā svabhāvoparāgeṇa hetu phalabhāvamabhyupagacchataḥ sarvatra tatprāpteratiprasaṅgaḥ /
apicotpādanirodhau nāma vastunaḥ svarūpameva vā syātāmavasthāntaraṃ vā vastvantarameva vā /
sarvathāpi nopapadyate /
yadi tāvadvastunaḥ svarūpamevotpādanirodhau syātāṃ tato vastuśabda utpādanirodhaśabdau ca paryāyāḥ prāpnuyuḥ /
asthāsti kaścidviśeṣa iti manyetotpādanirodhaśabdābhyāṃ madhyavartino vastuna ādyantākhye avasthe abhilapyete iti, evamapyādyāntamadhyakṣaṇatrayasaṃbandhitvādvastunaḥ kṣaṇikatvābhyupagamahāniḥ /
athātyantavyatiriktāvevotpādanirodhau vastunaḥ syātāmaśvamahiṣavat, tato vastu utpādanirodhābhyāmasaṃsṛṣṭamiti vastunaḥ śāśvatatvaprasaṅgaḥ /
yadi ca darśanādarśane vastuna utpādanirodhau syātām, evamapi draṣṭṛdharmau tau na vastudharmāviti vastunaḥ śāśvatatvaprasaṅga eva /
tasmādapyasaṃgataṃ saugataṃ matam // 20 //



----------------------

FN: nirudhyamānatvaṃ vināśakasāṃnidhyam /
niruddhatvamatītatvam /

____________________________________________________________________________________________

asati pratijñoparodho yaugapadyamanyathā | BBs_2,2.21 |

kṣaṇabhaṅgavāde pūrvakṣaṇo nirodhagrastatvānnottarasya kṣaṇasya heturbhavatītyuktam /
athāsatyeva hetau phalotpattiṃ brūyāt, tataḥ pratijñoparodhaḥ syāt /
caturvidhānhetūnpratītya cittacaittā utpadyanta itīyaṃ pratijñā hīyeta /
nirhetukāyāṃ cotpattāvapratibandhātsarvaṃ sarvatrotpadyeta /
athottarakṣaṇotpattiryāvattāvadavatiṣṭhate pūrvakṣaṇa iti brūyāttato yaugapadyaṃ hetuphalayoḥ syāt /
tathāpi pratijñoparodha eva syāt /
kṣaṇikāḥ sarve saṃskārā itīyaṃ pratijñoparudhyeta // 21 //



____________________________________________________________________________________________

pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | BBs_2,2.22 |

apica vaināśikāḥ kalpayanti buddhibodhyaṃ trayādanyatsaṃskṛtaṃ kṣaṇikaṃ ceti /
tadapi ca kṣayaṃ pratisaṃkhyāpratisaṃkhāyānirodhāvakāśaṃ cetyācakṣate /
trayamapi caitadavastvabhāvamātraṃ nirupākhyamiti manyante, buddhipūrvakaḥ kila vināśo bhāvānāṃ pratisaṃkhyānirodho nāma bhāṣyate, tadviparīto 'pratisaṃkhyānirodhaḥ āvaraṇabhāvamātramākāśamiti /
teṣāmākāśaṃ parastātpratyākhyāsyati /
nirodhadvayamidānīṃ pratyācaṣṭe /
pratisaṃkhyāpratisaṃkhyānirodhayoraprāptiḥ /
asaṃbhava ityarthaḥ /
kasmāt /
avicchedāt /
etau hi pratisaṃkhyāpratisaṃkhyānirodhau saṃtānagocarau vā syātāṃ bhāvagocarau vā /
na tāvatsaṃtānagocarau saṃbhavataḥ /
sarveṣvapi saṃtāneṣu saṃtānināmavicchinnena hetuphalabhāvena saṃtānavicchedasyāsaṃbhavāt /
nāpi bhāvagocarau saṃbhavataḥ /
nahi bhāvānāṃ niranvayo nirupākhyo vināśaḥ saṃbhavati, sarvāsvapyavasthāsu pratyabhijñānabalenānvayyavicchedadarśanāt /
aspaṣṭapratyabhijñānāsvapyavasthāsu kvaciddṛṣṭenānvayyavicchedenānyatrāpi tadanumānāt /
tasmātparaparikalpitasya nirodhadvayasyānupapattiḥ // 22 //



----------------------

FN: nirupākhyaṃ niḥsvarūpam /

pratīpā pratukūlaḥ saṃkhyā santaṃ bhāvamasantaṃ karomītyevaṃrūpā buddhiḥ pratisaṃkhyā tayā nirodhaḥ /

____________________________________________________________________________________________

ubhayathā ca doṣāt | BBs_2,2.23 |

yo 'yamavidyādinirodhaḥ pratisaṃkhyānirodhāntaḥpātī paraparikalpitaḥ, sa samyagjñānādvā saparikarātsyātsvayameva vā /
pūrvasminvikalpe nihartukavināśābhyupagamahāniprasaṅgaḥ /
uttarasmiṃstu mārgopadeśānarthakyaprasaṅgaḥ /
evamubhayathāpi doṣaprasaṅgādasamañjasamidaṃ darśanam // 23 //



----------------------

FN: parikarā yamaniyamādayastatsahitāt /

sarvaṃ duḥkhaṃ kṣaṇikamiti bhāvanopadeśo mārgopadeśaḥ /

____________________________________________________________________________________________

ākāśe cāviśeṣāt | BBs_2,2.24 |

yacca teṣāmevābhipretaṃ nirodhadvayamākāśaṃ ca nirupākhyamiti, tatra nirodhadvayasya nirupākhyatvaṃ purastānnirākṛtam /
ākāśasyedānīṃ nirākriyate /
ākāśe cāyukto nirupākhyatvābhyupagamaḥ /
pratisaṃkhyāpratisaṃkhyānirodhayoriva vastutvapratipatteraviśeṣāt /
āgamaprāmāṇyāttāvat 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādiśrutibhya ākāśasya ca vastutvaprāptiḥ /
vipratipannānprati tu śabdaguṇānumeyatvaṃ vaktavyaṃ, gandhādīnāṃ guṇānāṃ pṛthivyādivastvāśrayatvadarśanāt /
api cāvaraṇābhāvamātramākāśamicchatāmekasminsuparṇe patatyāvaraṇasya vidyamānatvātsuparṇāntarasyotpitsato 'navakāśatvaprasaṅgaḥ /

yatrāvaraṇābhāvastatra patiṣyatīti cet /

yenāvaraṇabhāvo viśeṣyate tattarhi vastubhūtamevākāśaṃ manyamānasya saugatasya svābhyupagamavirodhaḥ prasajyeta /
saugate hi samaye 'pṛthivī bhagavaḥ kiṃsaṃniścayā' ityasminprativacanapravāhe pṛthivyādīnāmante vāyuḥ 'kiṃsaṃniścayaḥ' ityasya praśnasya prativacanaṃ bhavati 'vāyurākāśasaṃniścayaḥ' iti /
tadākāśasyāvastutve na samañjasaṃ syāt /
tasmādapyayuktamākāśasyāvastutvam /
apica nirodhadvayamākāśaṃ ca trayamapyetannirūpākhyamavastu nityaṃ ceti vipratiṣiddham /
nahyavastuno nityatvamanityatvaṃ vā saṃbhavati, vastvāśrayatvāddharmadharmivyavahārasya /
dharmadharmibhāve hi ghaṭādivadvastutvameva syānna nirupākhyatvam // 24 //



----------------------

FN: patiṣyati saṃcariṣyatītyarthaḥ /
kiṃ samyak niścaya āśrayo 'syā iti kiṃ saṃniścayā /

____________________________________________________________________________________________

anusmṛteś ca | BBs_2,2.25 |

apica vaināśikaḥ sarvasya vastunaḥ kṣaṇikatāmabhyupayannupalabdhurapi kṣaṇikatāmabhyupeyāt /
naca sā saṃbhavati /
anusmṛteḥ anubhavamupalabdhimanūtpadyamānaṃ smaraṇamevānusmṛtiḥ /
sā copalabdhyekakartṛkā satī saṃbhavati /
puruṣāntaropalabdhiviṣaye puruṣāntarasya smṛtyadarśanāt /
kathaṃ hyahamado 'drākṣamidaṃ paśyāmīti ca pūrvottaradarśinyekasminnasati pratyayaḥ syāt /
apica darśanasmaraṇayoḥ kartaryekasminpratyakṣaḥ pratyabhijñāpratyayaḥ sarvasya lokasya prasiddho 'hamado 'drākṣamidaṃ paśyāmīti /
yadi hi tayorbhinnaḥ kartā syāttato 'haṃ smārāmyadrākṣīdanya iti pratīyāt /
natvevaṃ pratyeti kaścit /
yatraivaṃ pratyayastatra darśanasmaraṇayorbhinnameva kartāraṃ sarvaloko 'vagacchati, smarāmyahamasāvado 'drākṣīditi /
iha tvahamado 'drākṣamiti darśanasmaraṇayorvināśiko 'pyātmānamevaikaṃ kartāramavagacchati /
na nāhamityātmano darśanaṃ nirvṛttaṃ nihnute yathāgniranuṣṇo 'prakāśa iti vā /
tatraivaṃ satyekasya darśanasmaraṇalakṣaṇadvayasaṃbandhe kṣaṇikatvābhyupagamahāniraparihāryā vaināśikasya syāt /
tathānantaramanantarāmātmana eva pratipattiṃ pratyabhijānannekakartṛkāmottamāducchvāsādatītāśca pratipattīrā janmana ātmaikakartṛkāḥ pratisaṃdadhānaḥ kathaṃ kṣaṇabhaṅgavādī vaināśiko nāpapeta sa yadi brūyātsādṛśyādetatsamapatsyata iti /
taṃ pratibrūyāt /
tenedaṃ sadṛśamiti dvayāyattatvātsādṛśyasya, kṣaṇabhaṅgavādinaḥ sadṛśayordvayorvastunorgrahīturekasyābhāvāt, sādṛśyanimittaṃ pratisaṃdhānamiti mithyāpralāpa eva syāt /
syāccetpūrvottarayoḥ kṣaṇayoḥ sādṛśyasya grahītaikaḥ, tathāsatyekasya kṣaṇadvayāvastha4nātkṣaṇikatvapratijñā pīḍyeta /
tenedaṃ sadṛśamiti pratyayāntaramevedaṃ na pūrvottarakṣaṇadvayagrahaṇanimittamiticet /

na /
tenedamiti /
bhinnapadārthopādānāt /
pratyayāntarameva cetsādṛśyaviṣayaṃ syāttenedaṃ sadṛśamiti vākyaprayogo 'narthakaḥ syāt /
sādṛśyamityeva prayogaḥ prāpnuyāt /
yadā hi lokaprasiddhaḥ padārthaḥ parīkṣakairna parigṛhyate tadā svapakṣasiddhiḥ parapakṣadoṣo vobhayamapyucyamānaṃ parīkṣakāṇāmātmanaśca yathārthatvena na buddhisaṃtānamārohati /
evamevaiṣor'tha iti niścitaṃ yattadeva vaktavyam /
tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ kevalaṃ prakhyāpayet /
nacāyaṃ sādṛśyātsaṃvyavahāro yuktaḥ /
tadbhāvāvagamāttatsadṛśabhāvānavagamācca /
bhavedapi kadācidbāhyavastuni vipralambhasaṃbhavāttadevedaṃ syāttatsadṛśaṃ veti saṃdehaḥ /
upalabdhari tu saṃdeho 'pi na kadācidbhavati sa evāhaṃ syāṃ tatsadṛśo veti /
ya evāhaṃpūrvedyuradrākṣaṃ sa evāhamadya smarāmīti niścitatadbhāvopalambhāt /
tasmādapyanupapanno vaināśikasamayaḥ // 25 //



____________________________________________________________________________________________

nāsato 'dṛṣṭatvāt | BBs_2,2.26 |

itaścānupapanno vaināśikasamayaḥ, yataḥ sthiramanuyāyikāraṇamanabhyupagacchatāmabhāvādbhāvotpattirityetadāpadyate /
darśayanti cābhāvādbhāvotpattim- 'nānupamṛdya prādurbhāvāt' iti /
vinaṣṭāddhi kila bījādaṅ kura utpadyate, tathā vinaṣṭātkṣīrāddadhi, mṛtpiṇḍācca ghaṭaḥ /
kūṭastāccetkāraṇātkāryamutpadyetāviśeṣātsarvaṃ sarvata utpadyeta /
tasmādabhāvagrastebhyo bījādibhyo 'ṅ kurādīnāmutpadyamānatvādabhāvādbhāvotpattiriti manyante /

tatredamucyate- 'nāsato 'dṛṣṭatvāt' iti /
nābhāvādbhāva utpadyate /
yadyabhāvādbhāva utpadyetābhāvatvāviśeṣātkāraṇaviśeṣābhyupagamo 'narthakaḥ syāt /
nahi bījādīnāmupamṛditānāṃ yo 'bhāvastasyābhāvasya śaśaviṣāṇādīnāṃ ca niḥsvabhāvatvāviśeṣādabhāvatve kaścidviśeṣo 'sti, yena bījādevāṅ kuro jāyate kṣīrādeva dadhītyevañjātīyakaḥ kāraṇiśeṣaṇādibhyupagamor'thavānsyāt /
nirviśeṣasya tvabhāvasya kāraṇatvābhyupagame śaśaviṣāṇādibhyo 'pyaṅ kurādayo jāyeran /
nacaivaṃ dṛśyate /
yadi punarabhāvasyāpi viśeṣo 'bhyupagamyetotpalādīnāmiva nīlatvādistato viśeṣavattvādevābhāvasya bhāvatvamutpalādivatprasajyeta /
nāpyabhāvaḥ kasyacidutpattihetuḥ syāt, abhāvatvādeva, śaśaviṣāṇādivat /
ābhāvācca bhāvotpattāvabhāvānvitameva sarvaṃ kāryaṃ syāt /
nacaivaṃ dṛśyate /
sarvasya ca vastunaḥ svena svena rūpeṇa bhāvātmanaivopalabhyamānatvāt /
naca mṛdānvitāḥ śarāvādayo bhāvastantvādivikārāḥ kenacidabhyupagamyante /
mṛdvikārāneva tu mṛdānvitānbhāvāṃllokaḥ pratyeti /
yattūktaṃ svarūpopamardamantareṇa kasyacitkūṭasthasya vastunaḥ kāraṇatvāmupapatterabhāvādbhāvotpattirbhavitumarhatīti /
tadduruktam /
sthirasvabhāvānāmeva suvarṇādīnāṃ pratyabhijñāyamānānāṃ rucakādikāryakāraṇabhāvadarśanāt /
yeṣvapi bījādiṣu svarūpopamarde lakṣyate teṣvarapi nāsāvupamṛdyamānā pūrvāvasthottarāvasthāyāḥ kāraṇamabhyupagamyate, anupamṛdyamānāmevānuyāyināṃ bījādyavayavānāmaṅ kurādikāraṇabhāvābhyupagamāt /
tasmādasadbhyaḥ śaśaviṣāṇādibhyaḥ sadutpattyadarśanātsadbhyaśca suvarṇādibhyaḥ sadutpattidarśanādanupapanno 'yamabhāvādbhāvotpattyabhyupagamaḥ /
apica caturbhiścittacaittā utpadyante, paramāṇubhyaśca bhūtabhautikalakṣaṇaḥ samudāya utpadyata ityabhyupagamya punarabhāvādbhāvotpattiṃ kalpayadbhirabhyupagatamapahnuvānairvaināśikaiḥ sarvo loka ākulīkriyate // 26 //



____________________________________________________________________________________________

udāsīnānām api caivaṃ siddhiḥ | BBs_2,2.27 |

yadi cābhāvādbhāvotpattirabhyupagamyeta, evaṃsatyudāsīnānāmanīhamānānāṃpi janānāmabhimatasiddhiḥ syāt /
abhāvasya sulabhatvāt /
kṛṣīvalasya kṣetrakarmaṇyaprayatamānasyāpi sasyaniṣpattiḥ syāt /
kulālasya ca mṛtsaṃskriyāyāmaprayatamānasyāpyamatrotpattiḥ /
tantuvāyasyāpi tantūnatanvānasyāpi tanvānasyeva vastralābhaḥ /
svargāpavargayośca na kaścitkathañcitsamīheta /
nacaitadyujyate 'bhyupagamyate vā kenacit /
tasmādapyanupapanno 'yamabhāvādbhāvotpattyabhyupagamaḥ // 27 //



----------------------

FN: anīhamānānāṃ prayatnaśūnyānām /

amatraṃ ghaṭādipātram /

____________________________________________________________________________________________

5 abhāvādhikaraṇam / sū. 28-32

nābhāva upalabdheḥ | BBs_2,2.28 |

evaṃ bāhyārtavādamāśritya samudāyāprāptyādiṣu dūṣaṇeṣūdbhāviteṣu vijñānavādī bauddha idānīṃ pratyavatiṣṭhite /
keṣāñcitkila bāhye vastunyabhiniveśamālakṣya tadanurodhena bāhyārthavādaprakriyeyaṃ virocitā /
nāsau sugatābhiprāyaḥ /
tasya tu vijñānaikaskandhavāda evābhipretaḥ /
tasmiṃśca vijñānavāde buddhyārūḍhena rūpeṇāntastha eva pramāṇaprameyavyavahāraḥ sarva upapadyate /
satyapi bāhyerthe buddhyārohamantareṇa pramāṇaprameyaphalavyavahārānavatārāt /
kathaṃ punaravagamyate 'ntastha evāyaṃ sarvavyavahāro na vijñānavyatirikto bāhyor'tho 'stīti /
tadasaṃbhavādityāha /
sa hi bāhyortho 'bhyupagamyamānaḥ paramāṇavo vā syustatsamūhā vā stambhādayaḥ syuḥ /
tatra na tāvatparamāṇavaḥ stambhādipratyayaparicchedyā bhavitumarhanti (paramāṇvābhāsajñānānutpatteḥ) /
nāpi tatsamūhāḥ stambhādayaḥ, teṣāṃ paramāṇubhyo 'nyatvānanyatvābhyāṃ nirūpayitumaśakyatvāt /
evaṃ jātyādīnapi pratyakṣīta /
apicānubhāvamātreṇa sādhāraṇātmano jñānasya jāyamānasya yo 'yaṃ prativiṣayaṃ pakṣapātaḥ stambhajñānaṃ kuḍyajñānaṃ ghaṭajñānaṃ paṭajñānamiti, nāsau jñānagataviśeṣamantareṇopapadyata ityavaśyaṃ viṣayasārūpyaṃ jñānasyāṅgīkartavyam /
aṅgīkṛte ca tasminviṣayākārasya jñānenaivāvaruddhatvādapārthikā bāhyārthasadbhāvakalpanā /
apica sahopalambhaniyamādabhedo viṣayavijñānayorāpatati /
nahyanayorekasyānupalambhe 'nyasyopalambho 'sti /
nacaitatsvabhāvaviveke yuktaṃ, pratibandhakāraṇābhāvāt /
tasmādapyarthābhāvaḥ /
svapnādivaccedaṃ draṣṭavyam /
yathāhi svapnamāyāmarīcyudakagandharvanagarādipratyayā vinaiva bāhyenārthena grāhyagrāhakākārā bhavanti, evaṃ jāgaritagocarā api stambhādipratyayā bhavitumarhantītyavagamyate /
pratyayatvāviśeṣāt /
kathaṃ punarasati bāhyārthe pratyayavaicitryamupapadyate /
vāsanāvaicitryādityāha /
anādau hi saṃsāre bījāṅ kuravadvijñānānāṃ vāsanānāṃ cānyonyanimittanaimittikabhāvena vaicitryaṃ na vipratiṣidhyate /
apicānvayavyatirekābhyāṃ vāsanānimittameva jñānavaicitryamityavagamyate /
svapnādiṣvantareṇāpyarthaṃ vāsanānimittasya jñānavaicitryasyobhābhyāmapyāvābhyāmabhyupagamyamānatvāt /
antareṇa tu vāsanāmarthanimittasya jñānavaicitryasya mayānabhyupagamyamānatvāt /
tasmādapyabhāvo bāhyārthasyeti /

evaṃ prāpte brūmaḥ - 'nābhāva upalabdheḥ' iti /
na khalvabhāvo bāhyasyārthasyādhyavasātuṃ śakyate /
kasmāt /
upalabdheḥ /
upalabhyate hi pratipratyayaṃ bāhyor'thaḥ stambhaḥ kuḍyaṃ ghaṭaḥ paṭa iti /
nacopalabhyamānasyaivābhāvo bhavitumarhati /
yathā hi kaścidbhuñjāno bhujitasādhyāyāṃ tṛptau svayamanubhūyamānāyāmevaṃ brūyānnāhaṃ bhuñje na vā tṛpyāmīti, tadvadindriyasaṃnikarṣeṇa svayamupalabhamāna eva bāhyamarthaṃ nāhamupalabhe naca so 'stīti bruvankathamupādeyavacanaḥ syāt /

nanu nāhamahaṃ bravīmi na kañcidarthamupalabha iti kiṃ tūpalabdhivyatiriktaṃ nopalabha iti bravīmi /
bāḍhamevaṃ bravīṣi niraṅ kuśatvātte tuṇḍasya /
natu yaktyupetaṃ bravīṣi /
yata upalabdhivyatireko 'pi balādarthasyābhyupagantavya upalabdhereva /
nahi kaścidupalabdhimeva stambhaḥ kuḍyaṃ cetyupalabhate /
upalabdhiviṣayatvenaiva tu stambhakuḍyādīnsarve laukikā upalabhante yatpratyācakṣāṇā api bāhyārthameva vyācakṣate yadantarjñeyarūpaṃ tadbahirvadavabhāsata iti /
te 'pi sarvalokaprasiddhāṃ bahiravabhāsamānāṃ saṃvidaṃ pratilabhamānāḥ pratyākhyātukāmāśca bāhyamarthaṃ bahirvadati vatkāraṃ kurvanti /
itarathā hi kasmādbahirvadati brūyuḥ /
nahi viṣṇumitro vandhyāputravadavabhāsata iti kaścidācakṣīta /
tasmādyathānubhavaṃ tattvamabhyupagacchadbhirbahirevāvabhāsata iti yuktamabhyupagantuṃ natu bahirvadavabhāsata iti /

nanu bāhyārthasyāsaṃbhavādbahirvadavabhāsata ityadhyavasitam /
nāyaṃ sādhuradhyavasāyo yataḥ pramāṇapravṛttyapravṛttipūrvakau saṃbavāsaṃbhavāvavadhāryete na punaḥ saṃbhavāsaṃbhavapūrvike pramāṇapravṛttyapravṛttī /
yaddhi pratyakṣādīnāmanyatamenāpi pramāṇenopalabhyate tatsaṃbhavati /
yattu na kenacidapi pramāṇenopalabhyate tanna saṃbhavati /
iha tu yathāsvaṃ sarvaireva pramāṇairbāhyor'tha upalabhyamānaḥ kathaṃ vyatirekāvyatirekādivikalpairna saṃbhavatītyucyetopalabdhereva /
naca jñānasya viṣayasārūpyādviṣayanāśo bhavati, asati viṣaye viṣayasārūpyānupapatteḥ, bahirupalabdheśca viṣayasya /
ata eva sahopalambhaniyamo 'pi pratyayaviṣayayorupāyopeyabhāvahetuko nābhedahetuka ityabyupagantavyam /
apica ghaṭajñānaṃ paṭajñānamiti viśeṣaṇayoreva ghaṭapaṭayorbhedo na viśeṣyasya jñānasya /
dvābhyāṃ ca bheda etasya siddho bhavatyekasmācca dvayoḥ /
tasmādarthajñānayorbhedaḥ /
tathā ghaṭadarśanaṃ ghaṭasmaraṇamityatrāpi pratipattavyam /
atrāpi hi viśeṣyayoreva darśanasmaraṇayorbhedo na viśeṣaṇas ghaṭasya /
yathā kṣīragandhaḥ kṣīrarasa iti viśeṣyayoreva gandharasayorbhedo na viśeṣaṇasya kṣīrasya tadvat /
apica dvayorvijñānayoḥ pūrvottarakālayoḥ svasaṃvedanenaivopakṣīṇayoritaretaragrāhyagrāhakatvānupapattiḥ /
tataśca vijñānabhedapratijñā kṣaṇikatvādidharmapratijñā svalakṣaṇasāmānyalakṣaṇavāsyavāsakatvāvidyopaplavasadasaddharmabandhamokṣādipratijñāśca svaśāstragatāstā hīyeran /
kiñcānyat /
vijñānaṃ vijñānamityabhyupagacchatā bāhyorthaḥ stambhaḥ kuḍyamityevañjātīyakaḥ tasmānnābhyupagamyata eveti yuktamabhyupagantum /
atha vijñānaṃ prakāśātmakatvātpradīpavatsvayamevānubhūyate na tathā bāhyo 'pyartha iti cet /

atyantaviruddhāṃ svātmani kriyāmabhyupagacchasyagnirātmānaṃ dahatītivat, aviruddhaṃ tu lokaprasiddhaṃ svātmavyatiriktena vijñānena bāhyor'thonubhūyata iti necchāsyaho pāṇḍityaṃ mahaddarśitam /

nacārthāvyatiriktamapi vijñānaṃ svayamevānubhūyate, svātmani kriyāvirodhādeva /

nanu vijñānasya svarūpavyatiriktagrāhyatve tadapyanena grāhyaṃ tadapyanyenetyanavasthā prāpnoti /
apica pradīpavadavabhāsātmakatvājjñānasya jñānāntaraṃ kalpayataḥ samatvādavabhāsyāvabhāsakabhāvānupapatteḥ kalpanānarthakyamiti /
tadubhayamapyasat /
vijñānagtahaṇamātra eva vijñānasākṣiṇo grahaṇākāṅkṣānutpādādānavastāśaṅkānupapatteḥ /
sākṣipratyayayośca svabhāvavaiṣamyādupalabdhrupalabhyabhāvopapatteḥ /
svayaṃsiddhasya ca sākṣiṇo 'pratyākhyeyatvāt /
kiñcānyat /
pradīpavadvijñānamavabhāsakāntaranirapekṣaṃ svayameva prathata iti bruvatāpramāṇagamyaṃ vijñānamanavagantṛkamityuktaṃ syāt /
śilāghanamadhyasthapradīpasahasraprathanavat /

bāḍhamevam, anubhavarūpatvāttu vijñānasyeṣṭo naḥ pakṣastvayānujñāyata iti cet /

na /
anyasyāvagantuścakṣuḥsādhanasya pradīpādiprathanadarśanāt /
ato vijñānasyāpyavabhāsyatvāviśeṣātsatyevānyasminnavagantari prathanaṃ pradīpavadityavagamyate /
sākṣiṇo 'vagantuḥ svayaṃsiddhatāmupakṣipatā svayaṃ prathate vijñānamityeṣa eva mama pakṣastvayā vācoyuktyantareṇāśrita iti cet /
na /
vijñānasyotpattipradhvaṃsānekatvādiviśeṣavattvābhyupagamāt /
ataḥ pradīpavadvijñānasyāpi vyatiriktāvagamyatvamasmābhiḥ prasādhitam // 28 //



----------------------

FN: pakṣapāto viṣayaviśeṣavaiśiṣṭyavyavahāraḥ /
avidyopaplavo 'vidyāsaṃsargaḥ /

____________________________________________________________________________________________

vaidharmyāc ca na svapnādivat | BBs_2,2.29 |

yaduktaṃ bāhyārthapalāyinā svapnādipratyayavajijāgaritagocarā api stambhādipratyayā vinaiva bāhyenārthena bhaveyuḥ pratyayatvāviśeṣāditi /
tatprativaktavyam /

atrocyate- na svapnādipratyayavajjāgratpratyayā bhavitumarhanti /
kasmāt /
vaidharmyāt /
vaidharmyaṃ hi bhavati svapnajāgaritayoḥ /
kiṃ punarvaidharmyam /
bādhābādhāviti brūmaḥ /
bādhyate hi svapnopalabdhaṃ vastu pratibuddhasya mithyā mayopalabdho mahājanasamāgama iti, nahyasti mama mahājanasamāgamo nidrālagnaṃ tu me mano babhūva tenaiṣā bhrāntirudbabhūveti /
evaṃ māyādiṣvapi bhavati yatāvidhaṃ bādhaḥ /
naivaṃ jāgaritopalabdhaṃ vastu stambhādikaṃ kasyāñcidapyavasthāyāṃ bādhyate /
apica samṛtireṣā yatsvapnadarśanam /
upalabdhistu jāgaritadarśanam /
smṛtyupalabdhayośca pratyakṣamantaraṃ svayamanubhūyater'thaviprayogasaṃyogātmakamiṣṭaṃ putraṃ smarāmi nopalabha upalabdhumicchāmīti /
tatraivaṃsati na śakyate vaktuṃ mithyā jāgaritopalabdhirūpalabdhitvātsvapnopalabdhivadityubhayorantaraṃ svayamanubhavatā /
naca svānubhavāpalāpaḥ prājñamānibhiryuktaḥ kartum /
apicānubhavavirodhaprasaṅgājjāgaritapratyayānāṃ svato nirālambanatāṃ vaktumaśaknuvatā svapnapratyayasādharmyādvaktumiṣyate /
naca yo yasya svato dharmo na saṃbhavati so 'nyasya sādharmyāttasya saṃbhaviṣyati /
nahyagniruṣṇo 'nubhūyamāna udakasādharmyācchīto bhaviṣyati /
darśitaṃ tu vaidharmyaṃ svapnajāgaritayoḥ // 29 //



----------------------

FN: nidrālagnimiti karaṇadoṣābhidhānam /
saṃskāramātrajaṃ hi vijñānaṃ samṛtiḥ /
pramāṇajo 'nubhava upalabdhiḥ /

____________________________________________________________________________________________

na bhāvo 'nupalabdheḥ | BBs_2,2.30 |

yadapyuktaṃ vināpyarthena jñānavaicitryaṃ vāsanāvaicitryādevāvakalpyata iti /
tatprativaktavyam /
atrocyate- nabhāvo vāsanānāmupapadyeta tvatpakṣe 'nupalabdherbāhyānāmarthānām /
arthopalabdhinimittā hi pratyarthaṃ nānārūpā vāsanā bhavanti /

anupalabhyamāneṣu tvartheṣu kiṃnimittā vicitrā vāsanā bhaveyuḥ /
anāditve 'pyandhaparaṃparānyāyenāpratiṣṭhaivānavasthā vyavahāralopinī syānnābhiprāyasiddhiḥ /
yāvapyanyavyatirekāvarthāpalāpinopanyastau vāsanānimittamevedaṃ jñānajātaṃ nārthanimittamiti, tāvapyevaṃsati pratyuktau draṣṭavyau /
vinār'thopalabdhyā vāsanānupapatteḥ /
apica vināpi vāsanābhirarthopalabdhyupagamādvinā tvarthopalabdhyā vāsanotpattyanabhyupagamādarthasadbhāvamevānvayavyatirekāvapi pratiṣṭhāpayataḥ /
apica vāsanā nāma saṃskāraviśeṣāḥ /
saṃskārāśca nāśrayamantareṇāvakalpyante /
evaṃ loke dṛṣṭatvāt /
naca tava vāsanāśrayaḥ kaścidasti pramāṇato 'nupalabdheḥ // 30 //



----------------------

FN: bhāva utpattiḥ sattā vā /

____________________________________________________________________________________________

kṣaṇikatvāc ca | BBs_2,2.31 |

yadapyālayavijñānaṃ nāma vāsanāśrayatvena parikalpitaṃ tadapi kṣaṇikatvābhyupagamādanavasthitasvarūpaṃ satpravṛttivijñānavanna vāsanānāmadhikaraṇaṃ bhavitumarhati /
nahi kālatrayasaṃbandhinyekasminnanvayinyasati kūṭasthe vā sarvārthadarśini /
deśakālanimittāpekṣavāsanādhānasmṛtipratisaṃdhānādivyavahāraḥ saṃbhavati /
sthirasvarūpatve tvālayavijñānasya siddhāntahāniḥ /
apica vijñānavāde 'pi kṣaṇikatvābhyupagamasya samānatvādyāni bāhyārthavāde kṣaṇikatvanibandhanāni dūṣaṇānyudbhāvitāni 'uttarotpāde ca pūrvanirodhāt' ityevamādīni tānīhāpyanusaṃdhātavyāni /

evametau dvāvapi vaināśikapakṣau nirākṛtau bāhyārthavādipakṣo vijñānavādipakṣaśca /
śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nādaraḥ kriyate /
nahyayaṃ sarvapramāṇaprasiddho lokavyavahāro 'nyattattvamanadhigamya śakyate 'pahnotumapavādābhāva utsargaprasiddheḥ // 31 //



----------------------

FN: nādaraḥ kriyate sūtrāntarāṇi na racyanta etānyevāvṛttyā yojayante /

____________________________________________________________________________________________

sarvathānupapatteś ca | BBs_2,2.32 |

kiṃ bahunā /
sarvaprakāreṇa yathāyathāyaṃ vaināśikasamaya upapattimattvāya parīkṣyate tathātathā sikatākūpavadvidīryata eva /
na kāñcidapyatropapattiṃ paśyāmaḥ /
ataścānupapanno vaināśikatantravyavahāraḥ /
apica bāhyārthavijñānaśūnyavādatrayamitaretaraviruddhamupadiśatā sugatena spaṣṭīkṛtamātmano 'saṃbaddhapralāpitvaṃ, pradveṣo vā prajāsu viruddhārthapratipattyā vimuhyeyurimāḥ prajā iti /
sarvathāpyanādaraṇīyo 'yaṃ sugatasamayaḥ śreyaskāmairityabhiprāyaḥ // 32 //



----------------------

FN: vedabāhyā atra prajā grāhyāḥ /

____________________________________________________________________________________________

6 ekasminnasaṃbhavādhikaraṇam / sū. 33-36

naikasminn asaṃbhavāt | BBs_2,2.33 |

nirastaḥ sugatasamayaḥ /
vivasanasamaya idānīṃ nirasyate /
sapta caiṣāṃ padārthāḥ saṃmatā jīvājīvāsravasaṃvaranirjarabandhamokṣā nāma /
saṃkṣepatastu dvāveva padārthau jīvājīvākhyau /
yathāyogaṃ tayorevetarāntarbhāvāditi manyante /
tayorimamaparaṃ prapañcamācakṣate pañcāstikāyā nāma- jīvāstikāyaḥ pudgalāstikāyo dharmāstikāyo 'dharmāstikāya ākāśāstikāyaśceti /
sarveṣāmapyeṣāmavāntaraprabhedānbahuvidhānsvasamayaparikalpitānvarṇayanti /
sarvatra cemaṃ saptabhaṅgīnayaṃ nāma nyāyamavatārayanti /
syādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, syānnāsti cāvaktavyaśca, syādasti ca nāsti cāvaktavyaśceti /
evamevaikatvanityatvādiṣvapīmaṃ saptabhaṅgīnayaṃ yojayanti /
atrācakṣmahe- nāyamabhyupagamo yukta iti kutaḥ /
ekasminnasaṃbhavāt /
nahyekasmindharmiṇi yugapatsadasattvādiviruddhadharmasamāveśaḥ saṃbhavati śītoṣṇavat /
ya ete saptapadārthā nirdhāritā etāvanta evaṃrūpāśceti te tathaiva vā syurnaiva vā tathā syuḥ /
itarathā hi tathā vā syuratathā vetyanirdhāritarūpaṃ jñānaṃ saṃśayajñānavadapramāṇameva syāt /

nanvanekātmakaṃ vastviti nirdhāritarūpameva jñānamutpadyamānaṃ saṃśayajñānavannāpramāṇaṃ bhavitumarhati /

neti brūmaḥ /
niraṅ kuśaṃ hyanekāntatvaṃ sarvavastuṣu pratijānānasya nirdhāraṇasyāpi vastutvaviśeṣātsyāditi syānavnāstītyādivikalpopanipātādinirdhāraṇātmakataiva syāt /
evaṃ nirdhārayiturnirdhāraṇaphalasya ca syātpakṣe 'stitā syācca pakṣe nāstīti /
evaṃsati kathaṃ pramāṇabhūtaḥ saṃstīrthakaraḥ pramāṇaprameyapramātṛpramitaṣvanirdhāritāsūpadeṣṭuṃ śaknuyāt /
kathaṃ vā tadabhiprāyānusāriṇastadupadiṣṭer'the 'nirdhāritarūpe pravarteran /
aikāntikaphalatvanirdhāraṇe hi sati tatsādhanānuṣṭhānāya sarvo loko 'nākulaḥ pravartate nānyathā /
ataścānirdhārtārthaṃ śāstraṃ praṇayanmattonmattavadanupādeyavacanaḥ syāt /
tathā pañcānāmastikāyānāṃ pañcatvasaṃkhyāsti vā nāsti veti vikalpyamānā syāttāvadekasminpakṣe, pakṣāntare tu na syādityato nyūnasaṃkhyātvamadhikasaṃkhyātvaṃ vā prāpnuyāt /
nacaiṣāṃ padārthānāmavaktavyatvaṃ saṃbhavati /

avaktavyāścennocyeran /
ucyante cāvaktavyāśceti vipratiṣiddham /
ucyamānāśca tathaivāvadhāryante nāvadhāryanta iti ca /
tathā tadavadhāraṇaphalaṃ samyagdarśanamasti vā nāsti vā, evaṃ tadviparītamasamyagdarśanamapyasti vā nāsti veti pralapanmattonmattapakṣasyaiva syānna pratyāyitavyapakṣasya /
svargāpavargayośca pakṣe bhāvaḥ pakṣe cābhāvastathā pakṣe nityatā pakṣe cānityatetyanavadhāraṇāyāṃ pravṛttyanupapattiḥ /
anādisiddhajīvaprabhṛtīnāṃ ca svaśāstrāvadhṛtasvabhāvānāmayathāvadhṛtasvabhāvatvaprasaṅgaḥ /
evaṃ jīvādiṣu padārtheṣvekasmindharmiṇi sattvāsattvayorviruddhayordharmayorasaṃbhavātsattve caikasmindharme 'sattvasya dharmāntarasyāsaṃbhavādasattve caivaṃ sattvasyāsaṃbhavādasaṃgatamidamārhataṃ matam /
etenaikānekanityānityavyatiriktāvyatiriktādyanekāntābhyupagamā nirākṛtā mantavyāḥ /
yattu pudgalasaṃjñakebhyo 'ṇubhyaḥ saṃgātāḥ saṃbhavantīti kalpayanti tatpūrveṇaivāṇuvādanirākaraṇena nirākṛtaṃ bhavatītyato na pṛthaktannirākaraṇāya prayatyate // 33 //



----------------------

FN: jīvājīvau bhoktṛbhogyau, viṣayābhimukhyenenidriyāṇāṃ pravṛttirāsravaḥ, tāṃ saṃvṛṇotīti saṃvaro yamaniyamādiḥ, nirjarayati nāśayati kalmaṣamiti nirjarastaptaśilārohaṇādiḥ, bandhaḥ karma, mokṣaḥ karmapāśanāśe satyalokākāśapraviṣṭasya satatordhvagamanam /

astikāyaśabdaḥ sāṃketikaḥ padārthavācī /
jīvaścāsāvastikāyaśceti vigrahaḥ /

pūryante gantīti pudgalāḥ paramāṇusaṃghāḥ kāyāḥ /

saptānāṃstitvādīnāṃ bhaṅgānāṃ samāhāraḥ saptabhaṅgī tasyā nayo nyāyaḥ /

____________________________________________________________________________________________

evaṃ cātmākārtsnyam | BBs_2,2.34 |

yathaikasmindharmiṇi viruddhadharmāsaṃbhavo doṣaḥ syādvāde prasakta evamātmano 'pi jīvasyākārtsnyamaparo doṣaḥ prasajyeta /
katham /
śarīraparamātmāṇo hi jīva ityārhatā manyante /
śarīraparimāṇatāyāṃ ca satyāmakṛtsno 'sarvagataḥ paricchinna ātmetyato ghaṭādivadanityatvamātmanaḥ prasajyeta /
śarīrīṇāṃ cānavasthitaparimāṇatvānmanuṣyajīvo manuṣyaśarīraparimāṇo bhūtvā punaḥ kenacitkarmavipākena hastijanma prāpnuvanna kṛtsnaṃ hastiśarīraṃ vyāpnuyāt /
puttikājanma ca prāpmuvanna kṛtsnaḥ puttikāśarīre saṃmīyeta /
samāna eṣa ekasminnapi janmani kaumārayauvanasthavireṣu doṣaḥ /

syādetat /
antāvayavo jīvastasya ta evāvayavā alpe śarīre saṃkuceyurmahati ca vikuceyuriti /
teṣāṃ punaranantānāṃ jīvāvayavānāṃ samānadeśatvaṃ pratihanyate vā naveti vaktavyam /
pratighāte tāvannānantāvayavāḥ paricchinne deśe saṃmīyeran /
apratighāte 'pyekāvayavadeśatvopapatteḥ sarveṣāmavayavānāṃ prathimānupapatterjīvasyāṇumātratvaprasaṅgaḥ syāt /
apica śarīramātraparicchinnānāṃ jīvāvayavānāmānantyaṃ notprekṣitumapi śakyam // 34 //


----------------------

FN: karmavipākaḥ karmaṇāmabhivyaktiḥ /

____________________________________________________________________________________________


atha prayāyeṇa bṛhaccharīrapratipattau kecijjīvāvayavā upagacchanti tanuśarīrapratipattau ca kecidapagacchantītyucyeta tatrāpyucyate-


na ca paryāyād apy avirodho vikārādibhyaḥ | BBs_2,2.35 |

naca paryāyeṇāpyavayavopagamāpagamābhyāmetaddehaparimāṇatvaṃ jīvasyāvirodhenopapādayituṃ śakyate /
kutaḥ /
vikārādidoṣaprasaṅgāt /
avayavopagamāpagamābhyāṃ hyaniśamāpūryamāṇasyāpakṣīyamāṇasya ca jīvasya vikriyāvattvaṃ tāvadaparihāryam, vikriyāvattve ca carmādivadanityaṃ prasajyeta /
tataśca bandhamokṣābhyupagamo bādhyeta karmāṣṭakapariveṣṭitasya jīvasyālābuvatsaṃsārasāgare nimagnasya bandhanocchedādūrdhvagāmitvaṃ bhavatīti /
kiñcānyat /
āgacchatāmapagacchatāṃ cāvayavānāmāgamāpāyadharmavattvādevānāmātvaṃ śarīrādivat /
tataścāvasthitaḥ kaścidavayava ātmeti syāt /
naca sa nirūpayituṃ śakyate 'yamasāviti /
kiñcānyat /
āgacchantaścaite jīvāvayavāḥ kutaḥ prādurbhavantyapagacchantaśca kva vā līyanta iti vaktavyam /
nahi bhūtebhyaḥ prādurbhaveyurbhūteṣu ca nilīyeran, abhautikatvājjīvasya /
nāpi kaścidanyaḥ sādhāraṇo 'sādhāraṇo vā jīvānāmavayavādhāro nirūpyate pramāṇābhāvāt /
kiñcānyat /
anavadhṛtasvarūpaścaivaṃsatyātmā syāt /
āgacchatāmapagacchatāṃ cāvayavānāmaniyataparimāṇatvāt /
ata evamādidoṣaprasaṅgānna paryāyeṇāpyavayavopagamāpagamāvātmana āśrayituṃ śakyate /
athavā pūrveṇa sūtreṇa śarīraparimāṇasyātmana upacitāpacitaśarīrāntarapratipattāvakārtsnyaprasañjanadvāreṇānityatāyāṃ coditāyāṃ punaḥ paryāyeṇa parimāṇānavasthāne 'pi srotaḥsaṃtānanityatānyāyenātmano nityatā syāt /
yathā raktapaṭānāṃ vijñānānavasthāne 'pi tatsaṃtānanityatā tadvaddhisicāmapītyāśaṅkyānena sūtreṇottaramucyate /
saṃtānasya tāvadavastutve nairātmyavādaprasaṅgaḥ /
vastutve 'pyātmano vikārādidoṣaprasaṅgādasya pakṣasyānupapattiriti // 35 //



----------------------

FN: dehabhedena parimāṇasyātmanaścānavasthāne 'pi nāśe 'pi srotaḥpravāhaḥ /

vigataṃ sig vastraṃ visico digambarāsteṣāmityarthaḥ /

____________________________________________________________________________________________

antyāvasthiteś cobhayanityatvād aviśeṣaḥ | BBs_2,2.36 |

apicāntyasya mokṣāvasthābhāvino jīvaparimāṇasya nityatvamiṣyate jainaiḥ /
tadvatpūrvayorapyavidyamadhyamayorjīvaparimāṇayornityatvaprasaṅgādaviśeṣaprasaṅgaḥ syāt /
ekaśarīraparimāṇataiva syānnopacitāpacitaśarīrāntaraprāptiḥ /
athavāntyasya jīvaparimāṇasyāvasthitatvātpūrvayorapyavasthayoravasthitaparimāṇa eva jīvaḥ syāt, tataścāviśeṣeṇa sarvadaivāṇurmahānvā jīvo 'bhyupagantavyo na śarīraparimāṇaḥ /
ataśca saugatavadārhatamapi matamasaṃgatamityupekṣitavyam // 36 //


patyadhikaraṇam / sū. 37-41

____________________________________________________________________________________________

patyur asāmañjasyāt | BBs_2,2.37 |

idānīṃ kevalādhiṣṭhātrīśvarakāraṇavādaḥ pratiṣidhyate /
tatkathamavagamyate /
'prakṛtiśca pratijñādṛṣṭāntānuparodhāt' 'abhidhyopadeśācca' (bra. 1.4.23,24) ityatra prakṛtibhāvenādhiṣṭhātṛbhāvena cobhayasvabhāvasyeśvarasya svayamevācāryeṇa pratiṣṭhāpitatvāt /
yadi punaraviśeṣeṇeśvarakāraṇavādamātramiha pratiṣidhyeta pūrvottaravirodhādvyāhatābhivyāhāraḥ sūtrakāra ityetadāpadyeta /
tasmādaprakṛtiradhiṣṭhātā kevalaṃ nimittakāraṇamīśvara ityeṣa pakṣo vedāntavihitabrahmaikatvapratipakṣatvādyatnenātra pratiṣidhyate /
sā ceyaṃ vedabāhyeśvarakalpanānekaprakārā /

kecittāvatsāṃkhyayogavyapāśrayāḥ kalpayanti pradhānapuruṣayoradhiṣṭhātā kevalaṃ nimittakāraṇamīśvara itaretaravilakṣaṇāḥ pradhānapuruṣeśvarā iti /
māheśvarāstu manyante kāryakāraṇayogavidhiduḥkhāntāḥ pañca padārthāḥ paśupatineśvareṇa paśupāśavimokṣaṇāyopadiṣṭāḥ paśupatirīśvaro nimittakāraṇamiti varṇayanti /
tathā vaiśeṣikādayo 'pi kecitkathañcitsvaprakriyānusāreṇa nimittakāraṇamīśvara iti varṇayanti /
ata uttaramucyate- 'patyurasāmañjasyāt' iti /
patyurīśvarasya pradhānapuruṣayoradhiṣṭhātṛtvena jagatkāraṇatvaṃ nopapadyate /
kasmāt /
asāmañsyāt /
kiṃ punarasāmañjasyam /
hīnamadhyamottamabhāvena hi prāṇibhedānvidadhata īśvarasya rāgadveṣādidoṣaprasakterasmadādivadanīśvaratvaṃ prasajyeta /
prāṇikarmāpekṣitatvādadoṣa iti cet /

na /
karmeśvarayoḥ pravartyapravartayitṛtve itaretarāśrayadoṣaprasaṅgāt /

nānāditvāditi cet /

na /
vartamānakālavadatīteṣvapi kāleṣvitaretarāśrayadoṣāviśeṣādandhaparamparānyāyāpatteḥ /
apica 'pravartanālakṣaṇā doṣāḥ' (nyāyasū. 1.1.18) iti nyāyavitsamayaḥ /
nahi kaścidadoṣaprayuktaḥ svārthe parārthe vā pravartamāno dṛśyate /
svārthaprayukta eva ca sarvo janaḥ parārthe 'pi pravartata ityevamapyasāmañjasyaṃ, svārthavattvādīśvarasyānīśvaratvaprasaṅgāt /
puruṣaviśeṣatvābhyupagamācceśvarasya puruṣasya caudāsīnyābhyupagamādasāmañjasyam // 37 //



----------------------

FN: sāṃkhyayogavyapāśrayāḥ hiraṇyagarbhapatañjaliprabhṛtayaḥ /

māheśvarāścatvāraḥ - śaivāḥ, pāśupatāḥ, kāruṇikasiddhāntinaḥ, kāpālikāśceti /

paśavo jīvāsteṣāṃ pāśo bandhastannāśāyetyarthaḥ /

____________________________________________________________________________________________

saṃbandhānupapatteś ca | BBs_2,2.38 |

punarapyasmāñjasyameva /
nahi pradhānapuruṣavyatirikta īśvaro 'ntareṇasaṃbandhaṃ pradhānapuruṣayorīśitā /
na tāvatsaṃyogalakṣaṇaḥ saṃbandhaḥ saṃbhavati, pradhānapuruṣeśvarāṇāṃ sarvagatatvānniravayavatvācca /
nāpi samavāyalakṣaṇaḥ saṃbandhaḥ, āśrayāśrayibhāvānirūpaṇāt /
nāpyanyaḥ kaścitkāryagamyaḥ saṃbandhaḥ śakyate kalpayituṃ, kāryakāraṇabhāvasyaivādyāpyasiddhatvāt /
brahmavādinaḥ kathamiti cet /

na /
tasya tādātmyalakṣaṇasaṃbandhopapatteḥ /
apicāgamabalena brahmavādī kāraṇādisvarūpaṃ nirūpayatīti nāvaśyaṃ tasya yathādṛṣṭameva sarvamabhyupagantavyamiti niyamo 'sti /
parasya tu dṛṣṭāntabalena kāraṇādisvarūpaṃ nirūpayato yathādṛṣṭameva sarvamabhyupagantavyamityayamastyatiśayaḥ /
parasyāpi sarvajñapraṇītāgamasadbhāvātsamānamāgamabalamiti cet /

na /
itaretarāśrayatvaprasaṅgādāgamapratyayatvātsarvajñatvasiddhiḥ sarvajñapratyayāccāgamasiddhiriti /
tasmādanupapannā sāṃkhyayogavādināmīśvarakalpanā /
evamanyāsvapi vedabrahmāsvīśvarakalpanāsu yathāsaṃbhavamasāmañjasyaṃ yojayitavyam // 38 //



____________________________________________________________________________________________

adhiṣṭhānānupapatteś ca | BBs_2,2.39 |

itaścānupapattistārkikaparikalpitasyeśvarasya /
sa hi parikalpyamānaḥ kumabhakāra iva mṛdādīni pradhānādīnyadhiṣṭhāya pravartayet /
nacaivamupapadyate /
nahyapratyakṣaṃ rūpādihīnaṃ ca pradhānamīśvarasyādhiṣṭheyaṃ saṃbhavati mṛdādivailakṣaṇyāt // 39 //



____________________________________________________________________________________________

karaṇavac cen na bhogādibhyaḥ | BBs_2,2.40 | /

syādetat /
yathā karaṇagrāmaṃ cakṣurādikamapratyakṣaṃ rūpādihīnaṃ ca puruṣo 'dhitiṣṭhatyevaṃ pradhānamapīśvaro 'dhiṣṭhāsyatīti /
tathāpi nopapadyate /
bhogādidarśanāddhi karaṇagrāmasyādhiṣṭhitatvaṃ gamyate /
nacātra bhogādayo dṛśyante /

karaṇagrāmasāmye vābhyupagamyamāne saṃsāriṇāmiveśvarasyāpi bhogādayaḥ prasajyeran /
anyathā vā sūtradvayaṃ vyākhyāyate- adhiṣṭhānānupapatteśca itaścānupapattistārkikaparikalpisyeśvarasya /
sādhiṣṭhāno hi loke saśarīro rājā rāṣṭrasyeśvaro dṛśyate na niradhiṣṭhānaḥ /
ataśca taddṛṣṭāntavaśenādṛṣṭamīśvaraṃ kalpayitumicchata īśvarasyapi kiñciccharīraṃ karaṇāyatanaṃ varṇayitavyaṃ syāt /
naca tadvarṇayituṃ śakyate /
sṛṣṭyuttarakālabhāvitvāccharīrasya prāksṛṣṭestadanupapatteḥ /
niradhiṣṭhānatve ceśvarasya pravartakatvānupapattiḥ /
evaṃ loke dṛṣṭatvāt /
'karaṇavaccenna bhogādibhyaḥ' /
atha lokadarśanānusāreṇeśvarasyāpi kiñcitkāraṇānāmāyatanaṃ śarīraṃ kāmena kalpyeta /
evamapi nopapadyate /
saśarīratve hi sati saṃsārivadbhogādiprasaṅgādīśvarasyāpyanīśvaratvaṃ prasajyeta // 40 //



----------------------

FN: bhogaḥ sukhaduḥkhānubhavaḥ /
ādipadādviṣayānubhavagrahaḥ /
karaṇānyatra santīti karaṇavaccharīram /

____________________________________________________________________________________________

antavattvam asarvajñatā vā | BBs_2,2.41 |

itaścānupapattistārkikaparikalpitasyeśvarasya /
sa hi sarvajñastairabhyupagamyate 'nantaśca /
anantaṃ ca pradhānamanantāśca puruṣā mitho bhinnā abhyupagamyate /
tatra sarvajñeśvareṇa pradhānasya puruṣāṇāmātmanaśceyattā paricchidyeta vā na vā paricchidyeta /
ubhayathāpi doṣo 'nuṣakta eva /
katham /
pūrvasmiṃstāvadvikalpa iyattāparicchinnatvātpradhānapuruṣeśvarāṇāmantavattvamavaśyaṃ bhāvyevaṃ loke dṛṣṭatvāt /
yaddhi loka iyattāparicchinnaṃ vastu paṭādi tadantavaddṛṣṭaṃ tathā pradhānapuruṣeśvaratrayamapīyattāparicchinnatvādantavatsyāt /
saṃkhyāparimāṇaṃ tāvatpradhānapuruṣeśvaratrayarūpeṇa paricchinnam /
svarūpaparimāṇamapi tadgatamīśvareṇa paricchidyeteti /
puruṣagatā ca mahāsaṃkhyā /
tataśceyattāparicchinnānāṃ madhye ye saṃsāriṇaḥ saṃsārānmucyante teṣāṃ saṃsāro 'ntavānsaṃsāritvaṃ ca teṣāmantavat /
evamitareṣvapi krameṇa mucyamāneṣu saṃsārasya saṃsāriṇāṃ cāntavattvaṃ syāt /
pradhānaṃ ca savikāraṃ puruṣārthamīśvarasyādhiṣṭheyaṃ saṃsāritvenābhimataṃ tacchūnyatāyāmīśvaraḥ kimadhitiṣṭhet /
kiṃviṣaye vā sarvajñateśvarate syātām /
pradhānapuruṣeśvarāṇāṃ caivamantavattve satyādimattvaprasaṅgaḥ /
ādyantavattve ca śūnyavādaprasaṅgaḥ /
atha mā bhūdeṣa doṣa ityuttaro vikalpo 'bhyupagamyeta na pradhānasya puruṣāṇāmātmanaśceyatteśvareṇa paricchidyata iti, tata īśvarasya sarvajñatvābhyupagamahāniraparo doṣaḥ prasajyeta /
tasmādapyasaṃgatastārkikaparigṛhīta īśvarakāraṇavādaḥ // 41 //



----------------------

FN: saṃkhyā vā parimāṇaṃ veyattā /

____________________________________________________________________________________________

8 utpattyasaṃbhavādhikaraṇam / sū. 42-45

utpattyasaṃbhavāt | BBs_2,2.42 |

yeṣāmaprakṛtiradhiṣṭhātā kevalanimittakāraṇamīśvaro 'bhimatasteṣāṃ pakṣaḥ pratyākhyātaḥ /
yeṣāṃ punaḥ prakṛtiścādhiṣṭhātā cobhayātmakaṃ kāraṇamīśvaro 'bhimatasteṣāṃ pakṣaḥ pratyākhyāyayate /

nanu śrutisamāśrayaṇenāpyevaṃrūpa eveśvaraḥ prāṅnirdhāritaḥ prakṛtiścādhiṣṭhātā ceti /
śrutyanusāriṇī ca smṛtiḥ pramāṇamiti sthitiḥ /
tatkasya hetoreṣa pakṣaḥ pratyācikhyāsita iti /

ucyate- yadyapyevajātīyakoṃ'śaḥ samānatvānna visaṃvādagocaro bhavattyastitvaṃśāntaraṃ visaṃvādasthānamityatastatpratyākhyānāyāramabhaḥ /
tatra bhāgavatā manyante /
bhagavānevaiko vāsudevo nirañjanajñānasvarūpaḥ paramārthatattvaṃ, sa caturdhātmānaṃ pravibhajya pratiṣṭhito vāsudevavyūharūpeṇa saṃkarṣaṇavyūharūpeṇa pradyumnavyūharūpeṇāniruddhavyūharūpeṇa ca /
vāsudevo nāma paramātmocyate /
saṃkarṣaṇo nāma jīvaḥ /
pradyumno nāma manaḥ /

aniruddho nāmāhaṅkāraḥ /
teṣāṃ vāsudevaḥ parā parakṛtiritare saṃkarṣaṇādayaḥ kāryam /
tamitthaṃbhūtaṃ parameśvaraṃ bhagavantamabhigamanopādānejyāsvādhyāyayogairvarṣaśatamiṣṭvā kṣīṇakleśo bhagavantameva pratipadyata iti /
tatra yattāvaducyeta yo 'sau nārāyaṇaḥ paro 'vyaktātprasiddhaḥ paramātmā sarvātmā sa ātmānātmānamanekadhā vyūhyāvasthita iti, tanna nirākriyate, 'sa ekadhā bhavati tridhā bhavati' (chā. 7.26.2) ityādiśrutibhyaḥ paramātmano 'nekadhābhāvasyādhigatatvāt /
yadapi tasya bhagavato 'bhigamanādilakṣaṇamārādhanamajasramananyacittatayābhipreyate,

tadapi na pratiṣidhyate /
śrutismṛtyorīśvarapraṇidhānasya prasiddhatvāt /
yatpunaridamucyate vāsudevātsaṃkarṣaṇa utpadyate saṃkarṣaṇācca pradyumnaḥ pradyumnāccāniruddha iti /
atra brūmaḥ - na vāsudevasaṃjñakātparamātmanaḥ saṃkarṣaṇasaṃjñakasya jīvasyotpattiḥ saṃbhavati /
anityatvādidoṣaprasaṅgāt /
utpattimattve hi jīvasyānityatvādayo doṣāḥ prasajyeran /
tataśca naivāsya bhagavatprāptirmokṣaḥ syāt /
kāraṇaprāptau kāryasya pravilayaprasaṅgāt /
pratiṣedhiṣyati cācāryo jīvasyotpattim- 'nātmāśruternityatvācca tābhyaḥ' (bra.sū. 2.3.17) iti /
tasmādasaṃgataiṣā kalpanā /

----------------------

FN: vyūho mūrtiḥ /
vākkāyacetasāmavadhānapūrvakaṃ devatāgṛhagamanamabhigamanam, pūjādravyāṇāmarjanamupādānam, ijyā pūjā, svādhyāyo 'ṣṭākṣarādijapaḥ, yogo dhyānam /

____________________________________________________________________________________________

na ca kartuḥ karaṇam | BBs_2,2.43 |

itaścāsaṃgataiṣā kalpanā /
yasmānna hi loke karturdevadattādeḥ karaṇaṃ paraśvādyutpadyamānaṃ dṛśyate /
varṇayanti ca bhāgavatāḥ karturjīvātsaṃkarṣaṇasaṃjñakātkaraṇaṃ manaḥ pradyumnasaṃjñakamutpadyate /
kartṛjācca tasmādaniruddhasaṃjñako 'haṅkāra utpadyata iti /
nacaitaddṛṣṭāntamantareṇādhyavasātuṃ śaknumaḥ /
nacaivaṃbhūtāṃ śrutimupalabhāmahe // 43 //



____________________________________________________________________________________________

vijñānādibhāve vā tadapratiṣedhaḥ | BBs_2,2.44 |

athāpi syānna caite saṃkarṣaṇādayo jīvādibhāvenābhipreyante kiṃ tarhīśvarā evaite sarve jñānaiśvaryaśaktibalavīryatejobhiraiśvaryairdharmairanvitā abhyupagamyante vāsudevā evaite sarve nirdeṣā niradhiṣṭhāna niravadyāśceti /
tasmānnāyaṃ yathāvarṇita utpattyasaṃbhavo doṣaḥ prāpnotīti /

atrocyate- evamapi tadapratiṣedha utpattyasaṃbhavasyāpratiṣedhaḥ prāpnotyevāmutpattyasaṃbhavo doṣaḥ prakārāntareṇetyabhiprāyaḥ /
katham /
yadi tāvadayamabhiprāyaḥ parasparabhinnā evaite vāsudevādayaścatvāra īśvarāstulyadharmāṇo naiṣāmekātmakatvamastīti, tato 'nekeśvarakalpanānārthakyam, ekenaiveśvareṇeśvarakāryasiddheḥ /
siddhāntahāniśca /
bhagavānekaiko vāsudevaḥ paramārthatattvamityabhyupagamāt /
athāyamabhiprāya ekasyaiva bhagavata ete catvāro vyūhāstulyadharmāṇa iti, tathāpi tadavastha evotpattyasaṃbhavaḥ /
nahi vāsudevātsaṃkarṣaṇasyotpattiḥ saṃbhavati saṃkarṣaṇācca pradyumnasya pradyumnāccāniruddhasya, atiśayābhāvāt /
bhavitavyaṃ hi kāryakāraṇayoratiśayena yathā mṛdghaṭayoḥ /
nahyasatyatiśaye kāryaṃ kāraṇamityavakalpate /
naca pañcarātrasiddhāntibhirvāsudevādiṣvekasminsarveṣu vā jñānaiśvaryāditāratamyakṛtaḥ kaścidbhedo 'bhyupagamyate /
vāsudevā eva hi sarve vyūhā nirviśeṣā iṣyante /
nacaite bhagavadvyūhāścatuḥsaṃkhyāyāmevāvatiṣṭheran, brahmādistambaparyantasya samastasyaiva jagato bhagavadvyūhatvāvagamāt // 44 //



----------------------

FN: nirdeṣā rāgādiśūnyāḥ, niradhiṣṭhānā prakṛtyajanyāḥ, niravadyā nāśādirahitā ityarthaḥ /

____________________________________________________________________________________________

vipratiṣedhāc ca | BBs_2,2.45 |

vipratiṣedhaścāsmiñchāstre bahuvidha upalabhyate guṇaguṇitvakalpanādilakṣaṇaḥ /
jñānaiśvaryaśaktibalavīryatejāṃsi guṇāḥ, ātmāna evaite bhagavanto vāsudevā ityādidarśanāt /
vedavipratiṣedhaśca bhavati /
caturṣu vedeṣu paraṃ śreyo 'labdhvā śāṇḍilya idaṃ śāstramadhigatavānityādivedanindādarśanāt /
tasmādasaṃgataiṣā kalpaneti siddham // 45 //



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ // 2 //


iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥ pādaḥ //


____________________________________________________________________________________________ ____________________________________________________________________________________________


dvitīyādhyāye tṛtīyaḥ pādaḥ /

atra pāde pañcamahābhūtajīvādiśrutīnāṃ virodhaparihāraḥ 1
viyadadhikaraṇam / sū. 1-7

na viyadaśruteḥ | BBs_2,3.1 |

vedānteṣu tatra tatra bhinnaprasthānā utpattiśrutaya upalabhyante /
kecidākāśasyotpattimāmananti, kecinna /
tathā kecidvāyorutpattimāmananti, kecinna /
evaṃ jīvasya prāṇānāṃ ca /
evameva kramādidvārako 'pi vipratiṣedhaḥ śrutyantareṣūpalakṣyate /
vipratiṣedhācca parapakṣāṇāmanapekṣitatvaṃ sthāpitaṃ tadvatsvapakṣasyāpi vipratiṣedhādevānapekṣitatvamāśaṅkyetetyataḥ sarvavedāntagatasṛṣṭiśrutyarthanirmalatvāya paraḥ paprañca ārabhyate /
tadarthanirmalatve ca phalaṃ yathoktāśaṅkānivṛttireva /
tatra prathamaṃ tāvadākāśamāśritya cintyate kimasyākāśasyotpattirastyuta nāstīti /
tatra tāvatpratipadyate- 'na viyadaśruteḥ' iti /
na khalvākāśamutpadyate /
kasmāt /
aśruteḥ /
nahyasyotpattiprakaraṇe śravaṇamasti /
chāndogye hi 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti sacchabdavācyaṃ brahma prakṛtya 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) iti ca pañcānāṃ mahābhūtānāṃ madhyamaṃ teja ādiṅkṛtvā trayāṇāṃ tejobannānāmutpattiḥ śrāvyate /
śrutiśca naḥ pramāṇamatīndriyārthavijñānotpattau /
nacātra śrutirastyākāśasyotpattipratipādinī /
tasmānnāstyākāśasyotpattiriti // 1 //



____________________________________________________________________________________________

asti tu | BBs_2,3.2 |

tuśabdaḥ pakṣāntaraparigrahe /
mā nāmākāśasya chāndogye bhūdutpattiḥ, śrutyantare tvasti /
taittirīyakā hi samāmananti- 'satyaṃ jñānamantaṃ brahma' iti prakṛtya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti /
tataśca śrutyorvipratiṣedhaḥ kvacittejaḥpramukhā sṛṣṭiḥ kvacidākāśapramukheti /

nanvekavākyatānayoḥ śrutyoryuktā /

satyam /
sā yuktā natu sāvagantuṃ śakyate /
kutaḥ /
'tattejo 'sṛjata' (chā. 6.2.3) iti sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayena saṃbandhānupapatteḥ, 'tattejo 'sṛjata', 'tadākāśamasṛjata' iti /

nanu sakṛcchrutasyāpi kartuḥ kartavyadvayena saṃbandho dṛśyate,yathā sūpaṃ paktvaudanaṃ pacatīti, evaṃ tadākāśaṃ sṛṣṭvā tattejo 'sṛjatīti yojayiṣyāmi /

naivaṃ yujyate /
prathamajatvaṃ hi chāndogye tejaso 'vagamyate taittirīyake cākāśasya /
nacobhayoḥ prathamajatvaṃ saṃbhavati /
etenetaraśrutyakṣaravirodho 'pi vyākhyātaḥ /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityatrāpi tasmādākāśaḥ saṃbhūtastasmāttejaḥ saṃbhūtamiti sakṛcchrutasyāpādānasya saṃbhavanasya ca viyattejobhyāṃ yugapatsaṃbandhānupapatteḥ /
'vāyoragniḥ' (tai. 2.1) iti ca pṛthagāmnānāt // 2 //



asminvipratiṣedhe kaścidāha-

____________________________________________________________________________________________

gauṇyasaṃbhavāt | BBs_2,3.3 |

nāsti viyata utpattiraśrutereva /
yā tvitarā viyadutpattivādinī śrutirudāhṛtā sā gauṇī bhavitumarhati /
kasmāt /
asaṃbhavāt /
nahyākāśasyotpattiḥ saṃbhāvayituṃ śakyā śrīmatkaṇabhugabhiprāyānusāriṣu jīvatsu /
te hi kāraṇasāmāgryasaṃbhavādakāśasyotpattiṃ vārayanti /
samavāyyasamavāyinimittakāraṇebhyo hi kila sarvamutpadyamānaṃ samutpadyate /
dravyasya caikajātīyakamanekaṃ ca dravyaṃ samavāyikāraṇaṃ bhavati /
nacākāśasyaikajātīyakamanekaṃ ca dravyamārambhakamasti, yasminsamavāyikāraṇe satyasamavāyikāraṇe ca tatsaṃyoga ākāśa utpadyeta /
tadabhāvāttu tadanugrahapravṛttaṃ nimittakāraṇaṃ dūrāpetamevākāśasya bhavati /
utpattimatāṃ ca tejaḥprabhṛtīnāṃ pūrvottarakāyorviśeṣaḥ saṃbhāvyate prāgutpatteḥ prakāśādikāryaṃ na babhūva paścācca bhavatīti /
ākāśasya punarna pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyate /
kiṃ hi prāgutpatteranavakāśamasuṣiramacchidraṃ babhūveti śakyate 'dhyavasātum /
pṛthivyādivaidharmyācca vibhutvādilakṣaṇādākāśasyājatvasiddhiḥ /
tasmādyathā loka ākāśaṃ kurvākāśo jāta ityevañjātīyako gauṇaḥ prayogo bhavati, yathāca ghaṭākāśaḥ karakākāśo gṛhākāśa ityekasyāpyākāśasyaivañjātīyako bhedavyapadeśo gauṇo bhavati, vede 'pi 'āraṇyānākāśeṣvālabheran' iti, evamutpattiśrutirapi gauṇī draṣṭavyā // 3 //



____________________________________________________________________________________________

śabdācca | BBs_2,3.4 |

śabdaḥ khalvākāśasyājatvaṃ khyāpayati /
yata āha- 'vāyuścāntarikṣaṃ caitadamṛtam' (bṛ. 2.3.3) iti /
nahyamṛtasyotpattirupapadyate /
ākāśavatsarvagataśca nityaḥ iti cākāśena brahma sarvagatatvanityatvābhyāṃ dharmābhyāmupamimāna ākāśasyāpi tau dharmau sūcayati /
naca tādṛśasyotpattirupapadyate /
'sa yathānanto 'yamākāśa evamananta ātmā veditavyaḥ' iti codāharaṇam /
'ākāśaśarīraṃ brahma' (tai. 1.6.2), 'ākāśa ātmā' (tai. 1.7.1) iti ca /
nahyākāśasyotpattimattve brahmaṇastena viśeṣeṇa saṃbhavati nīlenevotpalasya /
tasmānnityamevākāśena sādhāraṇaṃ brahmeti gamyate // 4 //



____________________________________________________________________________________________

syāc caikasya brahmaśabdavat | BBs_2,3.5 |

idaṃ padottaraṃ sūtram /
syādetat /
kathaṃ punarekasya saṃbhūtaśabdasya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai.

2.1) ityasminnadhikāre pareṣu tejaḥprabhṛtiṣvanuvartamānasya mukhyatvaṃ saṃbhavatyākāśe ca gauṇatvamiti /

ata uttaramucyate- syāccaikasyāpi saṃbhūtaśabdasya viṣayaviśeṣavaśādgauṇo mukhyasya prayogo brahmaśabdavat /
yathaikasyāpi brahmaśabdasya 'tapasā brahma vijijñāsasva, tapo brahma' (tai. 3.2) ityasminnadhikāre 'nnādiṣu gauṇaḥ prayoga ānande ca mukhyaḥ /
yathā ca tapasi brahmavijñānasādhane brahmaśabdo bhaktyā prayujyate 'ñjasā tu vijñeye brahmaṇi tadvat /
kathaṃ punaranutpattau nabhasaḥ 'ekamevādvitīyam' (chā. 6.2.1) itīyaṃ pratijñā samarthyate /

nanu nabhasā dvitīyena sadvitīyaṃ brahma prāpnoti /
kathaṃ ca brahmaṇi vidite sarvaṃ viditaṃ syāditi /

taducyate- ekameveti tāvatsvakāryāpekṣayopapadyate /
yathā loke kaścitkumbhakārakule pūrvedyurmṛddaṇḍacakrādīni copalabhyāparedyuśca nānāvidhānyamatrāṇi prasāritānyupalabhya brūyānmṛdevaikākinī pūrvedyurāsīditi sa ca tayāvadhāraṇayā mṛtkāryajātameva pūrvedyurnāsīdityabhipreyānna daṇḍacakrādi, tadvadadvitīyaśrutiradhiṣṭhātrāntaraṃ vārayati /
yathā mṛdo 'matraprakṛteḥ kumbhakāro 'dhiṣṭhātā dṛśyate naivaṃ brahmaṇo jagatprakṛteranyo 'dhikṛtāstīti /
naca nabhasāpi dvitīyena sadvitīyaṃ brahma prasajyate /
lakṣaṇānyatvanimittaṃ hi nānātvam /
naca prāgutpatterbrahmanabhasorlakṣaṇānyatvamasti kṣīrodakayoriva saṃsṛṣṭyorvyāpitvāmūrtatvadidharmasāmānyāt /
sargakāle tu brahma jagadutpādayituṃ yatate stimitamitaravattiṣṭati /
tenānyatvamavasīyate /
tathāca 'ākāśaśarīraṃ brahma' (tai. 1.6.2) ityādiśrutibhyo 'pi brahmākāśayorabhedopacārasiddhiḥ /
ata eva ca brahmavijñānena sarvavijñānasiddhiḥ /
apica sarvaṃ kāryamutpadyamānamākāśenāvyatiriktadeśakālamevotpadyate, brahmaṇā cāvyatiriktadeśakālamevākāśaṃ bhavatīti, ato brahmaṇā tatkāryeṇa ca vijñātena sahavijñātamevākāśaṃ bhavati /
yathā kṣīrapūrṇe ghaṭe katicidabbindavaḥ prakṣiptāḥ santaḥ kṣīragrahaṇenaiva gṛhītā bhavanti, nahi kṣīraprahaṇādabbindavugrahaṇaṃ pariśiṣyate, evaṃ brahmaṇā tatkāryaiścāvyatiriktadeśakālatvādgṛhītameva brahmagrahaṇena nabho bhavati /
tasmādbhāktaṃ nabhasaḥ saṃbhavaśravaṇamiti // 5 //


----------------------

FN: abhedopacāro bhaktiḥ /
kulaṃ gṛham /
amatrāṇi ghaṭādīni /

____________________________________________________________________________________________


evaṃ prāpta idamāha -


pratijñāhānir avyatirekāc chabdebhyaḥ | BBs_2,3.6 |

'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti, 'ātmani khalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' (bṛ. 4.5.6) iti, 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti, 'na kācana maddhahirdhā vidyāsti' iti caivaṃrūpā prativedāntaṃ pratijñā vijñāyate /
tasyāḥ pratijñāyā evamahāniranuparodhaḥ syāt, yadyavyatirekaḥ kṛtsnasya vastujātasya vijñeyādbrahmaṇaḥ syāt /
vyatireke hi satyekavijñānena sarvaṃ vijñāyata itīyaṃ pratijñā hrīyeta /
sa cāvyatireka evamupapadyate yadi kṛtsnaṃ vastujātamekasmādbrahmaṇa utpadyeta /
śabdebhyaśca prakṛtivikārāvyatirekanyāyenaiva pratijñāsiddhiravagamyate /
tathāhi- 'yenāśrutaṃ śrutaṃ bhavati' iti pratijñāya mṛdādidṛṣṭāntaiḥ kāryakāraṇābhedapratipādanaparaiḥ pratijñaiṣā samarthyate /
tatsādhanāyaiva cottare śabdāḥ 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1), 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) ityevaṃ kāryajātaṃ brahmaṇaḥ pradarśyāvyatirekaṃ pradarśayanti- 'aitadātmyamidaṃ sarvam' (chā. 6.8.7)

ityārabhyāprapāṭhakaparisamāpteḥ /
tadyadyākāśaṃ na brahmakāryaṃ syānna brahmaṇi vijñāta ākāśaṃ vijñāyeta, tataśca pratijñāhāniḥ syāt /
naca pratijñāhānyā vedasyāprāmāṇyaṃ yuktaṃ kartum /
tathāhi- prativedāntaṃ te te śabdāstena tena dṛṣṭāntena tāmeva pratijñāṃ khyapayanti 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6),' brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) ityevamādayaḥ /
tasmājjvalanādivadeva gaganamapyutpadyate /
yaduktamaśruterna viyadutpadyata iti, tadayuktaṃ, viyadutpattiviṣayaśrutyantarasya darśitatvāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti /
satyaṃ darśitam /
viruddhaṃ tu 'tattejo 'sṛjata' ityanena śrutyantareṇa /
na /
ekavākyatvātsarvaśrutīnām /
bhavatyekavākyatvamaviruddhānām /
iha tu virodha uktaḥ, sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandhāsaṃbhavāddvayośca prathamajatvāsaṃbhavādvikalpāsaṃbhavācceti /

naiṣa doṣaḥ /
tejaḥsargasya taittirīyake tṛtīyatvaśravaṇāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ /
ākāśādvāyuḥ /
vāyoragniḥ' (tai. 2.1) iti /
aśakyā hīyaṃ śrutiranyathā pariṇetum /
śakyā tu pariṇetuṃ chāndogyaśrutistadākāśaṃ vāyuṃ ca sṛṣṭvā 'tattejo 'sṛjata' iti /
nahīyaṃ śrutistejojanipradhānā satī śrutyantaraprasiddhāmākāśasyotpattiṃ vārayituṃ śaknoti /
ekasya vākyasya vyāpāradvayāsaṃbhavāt /
sraṣṭvā tveko 'pi krameṇānekaṃ sraṣṭavyaṃ sṛjet /
ityekavākyatvakalpanāyāṃ saṃbhavatyāṃ na viruddhārthatvena śrutirhātavyā /
nacāsmābhiḥ sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandho 'bhipreyate śrutyantaravaśena sraṣṭavyāntaropasaṃgrahāt /
yathāca 'sarvaṃ khalvidaṃ brahma tajjalān' (chā. 3.14.1) ityatra sākṣādeva sarvasya vastujātasya brahmajatvaṃ śrūyamāṇaṃ na pradeśāntaravihitaṃ tejaḥpramukhamutpattikramaṃ vārayati, evaṃ tejaso 'pi brahmajatvaṃ śrūyamāṇaṃ na śrutyantaravihitaṃ nabhaḥpramukhamutpattikramaṃ vārayitumarhati /

nanu śamavidhānārthametadvākyam, 'tajjalāniti śānta upāsīta' iti śruteḥ, naitatsṛṣṭivākyaṃ, tasmādetanna pradeśāntarasiddhaṃ kramamuparoddhumarhatīti /
'tattejo 'sṛjata' ityetatsṛṣṭivākyam /
tasmādatra yathāśruti kramo grahītavya iti /

netyucyate /
nahi tejaḥprāthamyānurodhena śrutyantaraprasiddho viyatpadārthaḥ parityaktavyo bhavati, padārthadharmatvātkramasya /
apica 'tattejo 'sṛjata' iti nātra kramasya vācakaḥ kaścicchabdo 'sti /

arthāttu kramo 'vagamyate /
sa ca 'vāyoragniḥ' ityanena śrutyantaraprasiddhena krameṇa nivāryate /
vikalpasamuccayau tu viyattejasoḥ prathamajatvaviṣayāvasaṃbhavānabhyupagamābhyāṃ nivāritau /
tasmānnāsti śrutyorvipratiṣedhaḥ /
apica chāndogye 'yenāśrutaṃ śrutaṃ bhavati' ityetāṃ pratijñāṃ vākyopakrame śrutāṃ samarthayitumasamāmnātamapi viyadutpattāvupasaṃkhyātavyaṃ, kimaṅga punastaittirīyake samāmnātaṃ nabho na saṃgṛhyate /
yaccoktamākāśasya sarveṇānanyadeśakālatvādbrahmaṇā tatkāryaiśca saha viditameva tadbhavatyato na pratijñā hīyate, naca 'ekamevādvitīyam' iti śrutikopo bhavati, kṣīrodakavadbrahmanabhasoravyatirekopapatteriti /

atrocyate /
na kṣīrodakanyāyenedamekavijñānena sarvavijñānaṃ netavyam /
mṛdādidṛṣṭāntapraṇayanāddhi prakṛtivikāranyāyenaivedaṃ sarvavijñānaṃ netavyamiti gamyate /
kṣīrodakanyāyena ca sarvavijñānaṃ kalpyamānaṃ na samyagvijñānaṃ syāt /
nahi kṣīrajñānagṛhītasyodakasya samyagvijñānagṛhītamasti /
naca vedasya puruṣāṇāmiva māyālīkavañcanādibhirarthāvadhāraṇamupapadyate /
sāvadhāraṇā ceyam /
'ekamevādvitīyam' iti śrutiḥ kṣīrodakanyāyena nīyamānā pīḍyeta /
naca svakāryāpekṣayedaṃ vastvekadeśaviṣayaṃ sarvavijñānamekamevādvitīyatāvadhāraṇaṃ ceti nyāyyaṃ, mṛdādiṣvapi hi tatsaṃbhavānna tadapūrvavadupanyasitavyaṃ bhavati 'śvetaketo yannu somyedaṃ mahāmanā anūcānamānī stabdho 'syuta tamādeśamaprākṣyo 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.1) ityādinā /
tasmādaśeṣavastuviṣayamevedaṃ sarvavijñānaṃ sarvasya brahmakāryatāpekṣayopanyasyata iti draṣṭavyam // 6 //



yatpunaretaduktamasaṃbhavād gauṇī ganasyotpattiśrutiriti /
atra brūmaḥ -

____________________________________________________________________________________________

yāvadvikāraṃ tu vibhāgo lokavat | BBs_2,3.7 |

tuśabdo 'saṃbhavāśaṅkāvyāvṛttyarthaḥ /
na khalvākāśotpattāvasaṃbhavāśaṅkā kartavyā /
yato yāvatkiñcidvikārajātaṃ dṛśyate ghaṭaghaṭikodañcanādi vā kaṭakakeyūrakuṇḍalādi vā sūcīnārācanistriṃśādi vā tāvāneva vibhāgo loke lakṣyate /
natvavikṛtaṃ kiñcitkutaścidvibhaktamupalabhyate /
vibhāgaścākāśasya pṛthivyādibhyo 'vagamyate /
tasmātso 'pi vikāro bhavitumarhati /
etena dikkālamanaḥparamāṇvādīnāṃ kāryatvaṃ vyākhyātam /

nanvātmāpyākāśādibhyo vibhakta iti tasyāpi kāryatvaṃ ghaṭādivatprāpnoti /

na /
'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti śruteḥ /
yadi hyātmāpi vikāraḥ syāttasmātparamanyanna śrutamityākāśādi sarvaṃ kāryaṃ nirātmakamātmanaḥ kāryatve syāt /
tathāca śūnyavādaḥ prasajyeta /
ātmatvāccātmano nirākaraṇaśaṅkānupapattiḥ /
nahyātmāgantukaḥ kasyacit, svayaṃsiddhatvāt /
nahyātmātmanaḥ pramāṇamapekṣya sidhyati /
tasya hi pratyakṣādīni pramāṇānyaprasiddhaprameyasiddhaya upādīyante /
nahyākāśādayaḥ padārdhāḥ pramāṇanirapekṣāḥ svayaṃsiddhāḥ kenacidabhyupagamyante /
ātmā tu pramāṇādivyavahārāśrayatvātprāgeva pramāṇādivyavahārātsidhyati /
naceddṛśasya nirākaraṇaṃ saṃbhavati /
āgantukaṃ hi vastu nirākriyate na svarūpam /
ya eva hi nirākartā tadeva tasya svarūpam /
nahyagnerauṣṇyamagninā nirākriyate /
tathāhamevedānīṃ jānāmi vartamānaṃ vastvahamevātītamatītataraṃ cājñāsiṣamahamevānāgatamanāgatataraṃ ca jñāsyāmītyatītānāgatavartamānabhāvenānyathābhavatyapi jñātavye na jñāturanyathābhāvo 'sati, sarvadā vartamānasvabhāvatvāt /
tathā bhasmībhavatyapi dehe cātmana ucchedo vartamānasvabhāvādanyathāsvabhāvatvaṃ vā na saṃbhāvayituṃ śakyam /
evamapratyākhyeyasvabhāvatvādevākāryatvamātmanaḥ kāryatvaṃ cākāśasya /
yattūktaṃ samānajātīyamanekaṃ kāraṇadravyaṃ vyomno nāstīti, tatpratyucyate- na tāvatsamānajātīyamevārabhate na bhinnajātīyamiti niyamo 'sti /
nahi tantūnāṃ tatsaṃyogānāṃ ca samānajātīyatvamasti, dravyaguṇatvābhyupagamāt /
naca nimittakāraṇānāmapi turīvemādīnāṃ samānajātīyatvaniyamo 'sti /
syādetat /
samavāyikāraṇaviṣaya eva samānajātīyatvābhyupagamo na kāraṇāntaraviṣaya iti /
tadapyanaikāntikam /
sūtragobālairhyanekajātīyairekā rajjuḥ sṛjyamānā dṛśyate /
tathā sūtrairūrṇādibhiśca vicitrānkambalānvitanvate /
sattvadravyatvādyapekṣayā vā samānajātīyatve kalpyamāne niyamānarthakyaṃ, sarvasya sarveṇa samānajātīyakatvāt /
nāpyanekamevārabhate naikamiti niyamo 'sti /
aṇumanasorādyakarmārambhābhyupagamāt /
ekaiko hi paramāṇirmanaścāyaṃ karmārabhate na dravyāntaraiḥ saṃhatyetyabhyupagamyate /

dravyārambha evānekārambhakatvaniyama iti cet /

na /
pariṇāmābhyupagamāt /
bhavedeṣa niyamo yadi saṃyogasacivaṃ dravyaṃ dravyāntarasyārambhakamabhyupagamyeta /
tadeva tu dravyaṃ viśeṣavadavasthāntaramāpadyamānaṃ kāryaṃ nāmābhyupagamyate /
tacca kvacidanekaṃ pariṇamate mṛdbījādyaṅ kurādibhāvena /
kvacidekaṃ pariṇamate kṣīrādi dadhyādibhāvena /
neśvaraśāsanamastyanekameva kāraṇaṃ kāryaṃ janayatīti /
ataḥ śrutiprāmāṇyādekasmādbrahmaṇa ākāśādimahābhūtotpattikrameṇa jagajjātamiti niścīyate /
tathācoktam- 'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra. sū. 2.1.14) iti /
yaccoktamākāśasyotpattau na pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyata iti /
tadayuktam /
yenaiva hi viśeṣeṇa pṛthivyādibhyo vyatiricyamānaṃ nabhaḥ svarūpavadidānīmadhyavasīyate sa eva viśeṣaḥ prāgutpatternāsīditi gamyate /
yathā ca brahma na sthūlādibhiḥ pṛthivyādisvabhāvaiḥ svabhāvavat, 'asthūlamanaṇu' (bṛ. 3.8.8) ityādiśrutibhyaḥ, evamākāśasvabhāvenāpi na svabhāvavadanākāśamiti śruteravagamyate /
tasmātprāgutpatteranākāśamiti sthitam /
yadapyuktaṃ pṛthivyādivaidharmyādākāśasyājatvamiti /
tadapyasat /
śrutivirodhe satyutpattyasaṃbhavānumānasyābhāsatvopapatteḥ /
utpattyanumānasya ca darśitatvāt /
anityamākāśamanityaguṇāśrayatvādghaṭādivadityādiprayogasaṃbhavācca /
ātmanyanaikāntikamiti cet /

na /
tasyaupaniṣadaṃ pratyanityaguṇāśrayatvāsiddheḥ /
vibhutvādīnāṃ cākāśasyotpattivādinaṃ pratyasiddhatvāt /

yaccoktametacchabdācceti, tatrāmṛtatvaśrutistāvadviyatyamṛtā divaukasa itivaddraṣṭavyā /
utpattipralayayorupapāditatvāt /
'ākāśavatsarvagataśca nityaḥ' ityapi prasiddhamahattvenākāśenopamānaṃ kriyate niratiśayamahattvāya nākāśasamatvāya /
yatheṣuriva savitā dhāvatīti kṣipragatitvāyocyate neṣutulyagatitvāya tadvat /
etenānantatvopamānaśrutirvyākhyātā /
'jyāyānākāśāt' ityādiśrutibhyaśca brahmaṇa ākāśasyonaparimāṇatvasiddhiḥ /
'na tasya pratimāsti' (śve. 4.19)

iti ca brahmaṇo 'nupamānatvaṃ darśayati /
'ato 'nyadārtam' (bṛ. 3.4.2) iti ca brahmaṇo 'nyeṣāmākāśādīnāmārtatvaṃ darśayati /
tapasi brahmaśabdavadākāśasya janmaśrutergauṇatvamityetadākāśasaṃbhavaśrutyanumānābhyāṃ parihṛtam /
tasmādbrahmakāryaṃ viyaditi siddham // 7 //



----------------------

FN: dravyāntaraiḥ samavāyibhiḥ /
śabdāśrayatvaṃ viśeṣaḥ /

____________________________________________________________________________________________

2 mātariśvādhikaṇam / sū. 8

etena mātariśvā vyākhyātaḥ | BBs_2,3.8 |

atideśo 'yam /
etena viyadvyākhyānena mātariśvāpi viyadāśrayo vāyurvyākhyātaḥ /
tatrāpyete yathāyogaṃ pakṣā racayitavyāḥ /
na vāyurutpadyate chāndogānāmutpattiprakaraṇe 'nāmnānādityekaḥ pakṣaḥ /
asti tu taittirīyāṇāmutpattiprakaraṇa āmnānam 'ākāśādvāyuḥ' (tai. 2.1) iti pakṣāntaram /
tataśca śrutyorvipratiṣedhe sati gauṇī vāyorutpattiśrutisaṃbhavādityaparo 'bhiprāyaḥ /
asaṃbhavaśca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) ityastamayapratiṣedhāt, amṛtatvādiśravaṇācca /
pratijñānuparodhādyāvadvikāraṃ ca vibhāgābhyupagamādutpadyate vāyuriti siddhāntaḥ /
astamayapratiṣedho 'paravidyāviṣaya āpekṣikaḥ /
agnyādīnāmiva vāyorastamayābhāvāt //
kṛtapratividhānaṃ cāmṛtatvādiśravaṇam /

nanu vāyorākāśasya ca tulyayorutpattiprakaraṇe śravaṇāśravaṇayorekamevādhikaraṇamubhayaviṣayamastu kimatideśenāsati viśeṣa iti /

ucyate- satyamevametat /
tathāpi mandadhiyāṃ śabdamātrakṛtāśaṅkānivṛttyartho 'yamatideśaḥ kriyate /
saṃvargavidyādiṣu hyupāsyatayā vāyormahābhāgatvaśravaṇāt, astamayapratiṣedhādibhyaśca bhavati nityatvāśaṅkā kasyaciditi // 8 //



____________________________________________________________________________________________


3 asaṃbhavādhikaraṇam / sū. 9

asaṃbhavas tu sato 'nupapatteḥ | BBs_2,3.9 |

viyatpavanayorasaṃbhāvyamānajanmanorapyutpattimupaśrutya brahmaṇo 'pi bhavetkutaścidutpattiriti syātkasyacinmatiḥ /
tathā vikārebhya evākāśādibhya uttareṣāṃ vikārāṇāmutpattimupaśrutyākāśasyāpi vikārādeva brahmaṇa utpattiriti kaścinmanyeta /
tāmāśaṅkāmapanetumidaṃ sūtram- 'asaṃbhavastu' iti /
na khalu brahmaṇaḥ sadātmakasya kutaścidanyataḥ saṃbhava utpattirāśaṅkitavyā /
kasmāt /
anupapatteḥ /
sanmātraṃ hi brahma /
na tasya sanmātrādevotpattiḥ saṃbhavati, asatyatiśaye prakṛtivikārabhāvānupapatteḥ /
nāpi sadviśeṣāddṛṣṭaviparyayāt /
sāmānyāddhi viśeṣā utpadyamānā dṛśyante mṛdāderghaṭādayo natu viśeṣebhyaḥ sāmānyam /
nāpyasato nirātmakatvāt /
'kathamasataḥ sajjāyeta' (chā. 8.7.1) iti cākṣepaśravaṇāt /
'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti ca brahmaṇo janayitāraṃ vārayati /
vivatvapavanayoḥ punarutpattiḥ pradarśitā natu brahmaṇaḥ sāstīti vaiṣamyam /
naca vikārebhyo vikārāntarotpattidarśanādbrahmaṇo 'pi vikāratvaṃ bhavitumarhatīti mūlaprakṛtyanabhyupagame 'navastāprasaṅgāt /
yā mūlaprakṛtirabhyupagamyate tadeva ca no brahmetyavirodhaḥ // 9 //



____________________________________________________________________________________________


4 tejo 'dhikaraṇam / sū. 10

tejo 'tas tathā hy āha | BBs_2,3.10 |

chāndogye sanmūlatvaṃ tejasaḥ śrāvitaṃ, taittirīyake tu vāyumūlatvaṃ, tatra tejoyoniṃ prati śrutivipratipattau satyāṃ prāptaṃ tāvadbrahmayonikaṃ teja iti /
kutaḥ /
'sadeva' ityupakramya 'tattejo 'sṛjata' ityupadeśāt /
sarvavijñānapratijñāyāśca brahmaprabhavatve sarvasya saṃbhavāt /
'tajjalān' (chā. 8.7.1) iti cāviśeṣaśruteḥ 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) iti copakramya śrutyantare sarvasyāviśeṣeṇa brahmajatvopadeśāt /
taittirīyake ca 'sa tapastaptvā /
idaṃ sarvamasṛjata /
yadidaṃ kiñca' (tai. 3.6.1) ityaviśeṣaśravaṇāt /
tasmāt 'vāyoragniḥ' iti kramopadeśo draṣṭavyo vāyoranantaramagniḥ saṃbhūta iti /
evaṃ prāpta ucyate- tejo 'to mātariśvano jāyata iti /
kasmāt /
tathāhyāha- 'vāyoragniḥ' iti /
avyavahite hi tejaso brahmajatve satyasati vāyujatve vāyoragniritīyaṃ śrutiḥ kadarthitā syāt /

nanu kramārthaiṣā bhaviṣyatītyuktam /

neti brūmaḥ - 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) iti purastātsaṃbhavatyapādānasyātmanaḥ pañcamīnirdeśātsa, tasyaiva ca saṃbhavaterihādhikārāt, parastādapi ca tadadhikāre 'pṛthivyā oṣadhayaḥ' (tai. 2.1.1) ityapādānapañcamīdarśanādvāyoragnirityapādānapañcamyevaiṣeti gamyate /
apica vāyorūrdhvamagniḥ saṃbhūta iti kalpya upapadārthayogaḥ kḷptastu kārakārthayogo vāyoragni saṃbhūta iti /
tasmādeṣā śrutirvāyuyonitvaṃ tejaso 'vagamayati /

nanvitarāpi śrutirbrahmayonitvaṃ tejaso 'vagamayati 'tattejo 'sṛjata' iti /

na /
tasyāḥ pāramparyajatve 'pyavirodāt /
yadāpi hyākāśaṃ vāyuṃ ca sṛṣṭvā vāyubhāvāpannaṃ brahma tejo 'sṛjateti kalpyate, tadāpi brahmajatvaṃ tejaso na virudhyate /
yathā tasyāḥ śrutaṃ tasyā dadhi tasyā āmikṣetyādi /
darśayati ca brahmaṇo vikārātmanāvastānaṃ 'tadātmānaṃ svayamakuruta' (tai. 2.7.1) iti /
tathāceśvarasmaraṇaṃ bhavati- 'buddirjñānamasaṃmohaḥ' (bha.gī. 10.4) ityādyanukramya 'bhavati bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ' (bha.gī. 10.5) iti /
yadyapi buddhyādayaḥ svakāraṇebhyaḥ pratyakṣaṃ bhavanto dṛśyante tathāpi sarvasya bhāvajātasya sākṣātpraṇāḍyā veśvaravaṃśyatvāt /
etenākramavatsṛṣṭivādinyaḥ śrutayo vyākhyātāḥ /
tāsāṃ sarvathopapatteḥ /
kramavatsṛṣṭivādinīnāṃ tvanyathānupapatteḥ /
pratijñāpi sadvaṃśyatvamātramapekṣate nāvyavahitajanyatvamityavirodhaḥ // 10 //



----------------------

FN: kadarthitā pīḍitā bādhiteti yāvat /

tadadhikāre saṃbhūtyadhikāre /

tasyā dhenoḥ śrutaṃ taptaṃ kṣīraṃ sākṣātkāryaṃ, dadhyādikaṃ tu pāramparyajamityarthaḥ /
dadhisaṃsṛṣṭaṃ kaṭhinakṣīramāmikṣā /

praṇāḍyā paramparayā /

____________________________________________________________________________________________

5 abadhikaraṇam / sū. 11

āpaḥ | BBs_2,3.11 |

'atastathāhyāha' ityanuvartate /
āpo 'tastejaso jāyante /
kasmāt /
tathāhyāha- 'tadapo 'sṛjata' iti 'agnerāpaḥ' iti ca vacane nāsti saṃśayaḥ /
tejasastu sṛṣṭiṃ vyākhyāya pṛthivyā vyākhyāsyannapo 'ntariyāmityāpa iti sūtrayāṃbabhūva // 11 //



____________________________________________________________________________________________


6 pṛthivyadhikārādhikaraṇam / sū. 12

pṛthivy adhikārarūpaśabdāntarebhyaḥ | BBs_2,3.12 |

'tā āpa aikṣanta bahvayaḥ syāma prajāyemahīti tā annamasṛjanta' (chā. 6.2.4) iti śrūyate /
tatra saṃśayaḥ - kimanenānnaśabdena vrīhiyavādyabhyavahāryai caudanādyucyate kiṃ vā pṛthivīti /
tatra prāptaṃ tāvadvrīhiyavādyodanādi vā parigrahītavyamiti /
tatra hyannaśabdaḥ prasiddho loke vākyaśeṣo 'pyetamarthamupodvalayati /
'tasmādyatra kvaca varṣati tadeva bhūyiṣṭamannaṃ bhavatīti' /
vrīhiyavādyeva hi sati varṣaṇe bahu bhavati na pṛthivīti /
evaṃ prāpte brūmaḥ pṛthivyeveyamannaśabdenādbhyo jāyamānā vivakṣyata iti /
kasmāt /
adhikārādrūpācchabdāntarācca /
adhikārastāvat- 'tattejo 'sṛjata' 'tadapo 'sṛjata' iti mahābhūtaviṣayo vartate /
tatra kramaprāptāṃ pṛthivīṃ mahābhūtaṃ vilaṅghya nākasmādvrīhyādiparigraho nyāyyaḥ /
tathā rūpamapi vākyaśeṣe pṛthivyanuguṇaṃ dṛśyate 'yatkṛṣṇaṃ tadannasya' iti /
nahyodanāderabhyavahāryasya kṛṣṇatvaniyamo 'sti /
nāpi vrīhyādīnām /

nanu pṛthivyā api naiva kṛṣṇatvaniyamo 'sti payaḥpāṇḍurasyāṅgārarohitasya ca kṣetrasya darśanāt /

nāyaṃ doṣaḥ /
bāhulyāpekṣatvāt /
bhūyiṣṭhaṃ hi pṛthivyāḥ kṛṣṇaṃ rūpaṃ na tathā śvetarohite /
paurāṇikā api pṛthivīcchāyāṃ śarvarīmupadiśanti /
sā ca kṛṣṇābhāsetyataḥ kṛṣṇaṃ rūpaṃ pṛthivyā iti śliṣyate /
śrutyantaramapi samānādhikāramadbhyaḥ pṛthivīti bhavati /
'tadyadapāṃ śara āsīttatsamahanyata sā pṛthivyabhavat' (bṛ. 1.2.2) iti ca /
pṛthivyāstu vrīhyāderutpattiṃ darśayati- 'pṛthivyā oṣadhaya oṣadhībhyo 'nnam' iti ca /
evamadhikārādiṣu pṛthivyāḥ pratipādakeṣu satsu kuto vrīhyādipratipattiḥ /
prasiddhirapyadhikārādibhireva bādhyate /
vākyaśeṣo 'pi pārthivatvādannādyasya taddvāreṇa pṛthivyā evādbhyaḥ prabhavatvaṃ sūcayatīti draṣṭavyam /
tasmātpṛthivīyamannaśabdeti // 12 //



----------------------

FN: tattatra sṛṣṭikāle yadapāṃ śaraḥmaṇḍavadghanībhāva āsītsa eva samahanyata kaṭhinaḥ saṃghāto 'bhūt /

____________________________________________________________________________________________

7 tadabhidhyānādhikaraṇam / sū. 13

tadabhidhyānād eva tu talliṅgāt saḥ | BBs_2,3.13 |

kimimāni viyadādīni bhūtāni svayameva svavikārānsṛjantyāhosvatparameśvara eva tena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti saṃdehe sati prāptaṃ tāvatsvayameva sṛjantīti /
kutaḥ /
'ākāśādvāyurvāyoragniḥ' ityādisvātantryaśravaṇāt /

nanvacetanānāṃ svatantrāṇāṃ pravṛttiḥ pratiṣiddhā /

naiṣa doṣaḥ /
'tatteja aikṣata tā āpa aikṣanta' (chā. 6.2.4) iti ca bhūtānāmapi cetanatvaśravaṇāditi /
evaṃ prāpte 'bhidhīyate- sa eva parameśvarastena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti /
kutaḥ /
talliṅgāt /
tathāhi śāstram- 'yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayati' (bṛ. 3.7.3) ityevañjātīyakaṃ sādhyakṣāṇameva bhūtānāṃ pravṛttiṃ darśayati /
tathā so 'kāmayata bahu syāṃ prajāyeya iti prastutya 'sacca tyaccābhavat /
tadātmānaṃ svayamakuruta' (tai. 2.6.1) iti ca tasyaiva ca sarvātmabhāvaṃ darśayati /

yattvīkṣaṇaśravaṇamaptejasostatparameśvarāveśavaśādeva draṣṭavyam 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) itīkṣitrantarapratiṣedhāt, prakṛtatvācca sata īkṣituḥ 'tadaikṣata bahu syāṃ prajāyeya' ityatra // 13 //



----------------------

FN: parameśvarasyāntaryāmibhāvenāveśaḥ saṃbandhastadvaśādbhūteṣvīkṣaṇaṃ śravaṇaṃ naitāvatā teṣāṃ cetanatvaṃ svātantryaṃ vetyarthaḥ /

____________________________________________________________________________________________

8 viparyayādhikaraṇam / sū. 14

viparyayeṇa tu kramo 'ta upapadyate ca | BBs_2,3.14 |

bhūtānāmutpattikramaścintitaḥ /
athedānīmapyayakramaścintyate /
kimaniyatena krameṇāpyaya utpattikrameṇāthavā tadviparīteneti /
trayo 'pi cotpattisthitipralayā bhūtānāṃ brahmāyattāḥ śrūyante- 'yato vā imāni bhūtāni jāyante /
yena jātāni jīvanti yatprayantyabhisaṃviśanti' (tai. 3.1.1) iti /
tatrāniyamo 'viśeṣāditi prāptam /
athavotpatteḥ kramasya śrutatvāpralayasyāpi kramākāṅkṣiṇaḥ sa eva kramaḥ syāditi /
evaṃ prāptaṃ tato brūmaḥ viparyayeṇa tu pralayakramo 'ta utpattikramādbhavitumarhati /
tathāhi loke dṛśyate yena krameṇa sopānamārūḍhastato viparītena krameṇāvarohatīti /
apica dṛśyate mṛdo jātaṃ ghaṭaśarāvādyapyayakāle mṛdbhāvamapyetyadbhyaśca jātaṃ himakarakādyabbhāvamapyetīti /
ataścopapadyata etat /
yadpṛthivyadbhyo jātā satī sthitikālavyatikrāntāvapo 'pīyādāpaśca tejaso jātāḥ satyastejo 'pīyuḥ /
evaṃ krameṇa sūkṣmaṃ sūkṣmataraṃ cānantaramanantaraṃ kāraṇamapītya sarvaṃ kāryajātaṃ paramakāraṇaṃ paramasūkṣmaṃ ca brahmāpyetīti veditavyam /
nahi svakāraṇavyatikrameṇa kāraṇakāraṇe kāryāpyayo nyāyyaḥ /
smṛtāvapyutpattikramaviparyayeṇaivāpyayakramastatra tatra darśitaḥ - 'jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate /
jyotiṣyāpaḥ pralīyante jyotirvāyau pralīyate' ityevamādau /
utpattikramastūtpattāveva śrutatvānnāpyaye bhavitumarhati /
nacāsāvayogyatvādapyayenākāṅkṣyate /
nahi kārye dhriyamāṇe kāraṇasyāpyayo yuktaḥ kāraṇāpyaye kāryasyāvasthānānupapatteḥ /
kāryāpyaye tu kāraṇasyāvasthānaṃ yuktaṃ mṛdādiṣvevaṃ dṛṣṭatvāt // 14 //



----------------------

FN: krameṇa paramparayā /

____________________________________________________________________________________________

9 antarāvijñānādhikaraṇam / sū. 15

antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt | BBs_2,3.15 |

bhūtānāmutpattipralayāvanulomapratilomakramābhyāṃ bhavata ityuktam /
ātmādirutpattiḥ pralayaścātmānta ityapyuktam /
sendriyasya tu manaso buddheśca sadbhāvaḥ prasiddhaḥ śrutismṛtyoḥ /
'buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca /
indriyāṇi hayānāhuḥ' (kaṭha. 3.3) ityādiliṅgebhyaḥ /
tayorapi kasmiścidantarāle krameṇotpattipralayāvupasaṃgrāhyau, sarvasya vastujātasya brahmajatvābhyupagamāt /
apicātharvaṇa utpattiprakaraṇe bhūtānāmātmanaścāntarāle karaṇānyanukramyante /
'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇaḍa. 2.1.3) iti /
tasmātpūrvoktotpattipralayakramabhaṅgaprasaṅgo bhūtānāmiti cet /

na /
aviśeṣāt /
yadi tāvadbhautikāni karaṇāni tato bhūtotpattipralayābhyāmevaiṣāmutpattipralayau bhavata iti naitayoḥ kramāntaraṃ mṛgyam /
bhavati ca bhautikatve liṅgaṃ karaṇānām /
'annamayaṃ hi somya mana oṣadhayaḥ prāṇastejomayī vāk' (chā. 6.5.4) ityevajātīyakam /
vyapadeśo 'pi kvacidbhūtānāṃ karaṇānāṃ ca brāhmaṇaparivrājakanyāyena netavyaḥ /
atha tvabhautikāni karaṇāni tathāpi bhūtotpattikramo na karaṇairviśeṣyate prathamaṃ karaṇānyutpadyante caramaṃ bhūtāni prathamaṃ vā bhūtānyutpadyante caramaṃ vā karaṇānīti /
ātharvaṇe tu samāmnāyakramamātraṃ karaṇānāṃ bhūtānāṃ ca /
na tatrotpattikrama ucyate /
tathānyatrāpi pṛthageva bhūtakramātkaraṇakrama āmnāyate- 'prajāpatirvā idamagra āsītsa ātmānamaikṣata sa mano 'sṛjata tanmana evāsīttadātmānamaikṣata tadvācamasṛjata' ityādinā /
tasmānnāsti bhūtotpattikramasya bhaṅgaḥ // 15 //



----------------------

FN: anyaparāḥ śabdā liṅgānītyucyante /

idaṃ sthūlamutpatteḥ prāk prajāpatiḥ sūtrātmā āsīt /

____________________________________________________________________________________________

10 carācaravyapāśrayādhikaraṇam / sū. 16

carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt | BBs_2,3.16 |

sto jīvasyāpyutpattipralayau, jāto devadatto mṛto devadatta ityevajātīyakāllaukikavyapadeśāt jātakarmādisaṃskāravidhānācceti syātkasyacdbhrāntistāmapanudāmaḥ /
na jīvasyotpattipralayau staḥ, śāstraphalasaṃbandhopapatteḥ /
śarīrānuvināśini hi jīve śarīrāntakagateṣṭāniṣṭaprāptiparihārārthau vidhipratiṣedhāvanartakau syātām /
śrūyate ca- 'jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyate' (chā. 6.11.3) iti /

nanu laukiko janmamaraṇavyapadeśo jīvasya darśitaḥ /

satyaṃ darśitaḥ /
bhāktastveṣa jīvasya janmamaraṇavyapadeśaḥ /

kimāśrayaḥ punarayaṃ mukhyo yadapekṣayā bhākta iti /

ucyate- carācaravyapāśrayaḥ /
sthāvarajaṅgamaśarīraviṣayau janmamaraṇaśabdau /
sthāvarajaṅgamāni hi bhūtāni jāyante ca mriyante cātastadviṣayau janmamaraṇaśabdau mukhyau santau tatsthe jīvātmanyupacaryate, tadbhāvabhāvitvāt /
śarīraprādurbhāvatirobhāvayorhi satorjanmamaraṇaśabdau bhavato nāsatoḥ /
nahi śarīrasaṃbandhādanyatra jīvo jāto mṛto vā kenacillakṣyate /
'sa vā ayaṃ puruṣo jāyamānaḥ śarīramabhisaṃpadyamānaḥ sa utkrāman mriyamāṇaḥ (bṛ. 4.3.8) iti ca śarīrasaṃyogaviyoganimittāveva janmamaraṇaśabdau darśayati /
jātakarmādividhānamapi dehaprādurbhāvāpekṣameva draṣṭavyam /
abhāvājjīvaprādurbhāvasya /
jīvasya parasmādātmana utpattirviyadādīnāmivāsti nāsti vetyetaduttareṇa sūtreṇa vakṣyati /
dehāśrayau tāvajjīvasya sthūlāvutpattipralayau na sta ityetadanena sūtreṇāvocat // 16 //



----------------------

FN: jīvāpetaṃ jīvena tyaktamidaṃ śarīram /

____________________________________________________________________________________________

11 ātmādhiraṇam / sū. 17

nātmā śruter nityatvāc ca tābhyaḥ | BBs_2,3.17 |

astyātmā jīvākhyaḥ śarīrendriyapañjarādhyakṣaḥ karmaphalasaṃbandhī /
sa kiṃ vyomādivadutpadyate brahmaṇa āhosvidbrahmavadeva notpadyata iti śrutivipratipatterviśayaḥ /
kāsucicchrutiṣvagnivisphuliṅgādinidarśanairjīvātmanaḥ parasmādbrahmaṇa utpattirāmnāyate, kāsucittvavikṛtasya parasya brahmaṇaḥ kāryapraveśena jīvabhāvo vijñāyate nacotpattirāmnāyata iti /
tatra prāptaṃ tāvadutpadyate jīva iti /
kutaḥ /
pratijñānuparodhādeva /
ekasminvidite sarvamidaṃ viditam itīyaṃ pratijñā sarvasya vastujātasya brahmaprabhavatve sati noparudhyeta /
tattvāntaratve tu jīvasya pratijñeyamuparudhyeta /
nacāvikṛtaḥ paramātmaiva jīva iti śakyate vijñātuṃ, lakṣaṇabhedāt /
apahṛtapāpmatvādidharmako hi paramātmā, tadviparīto hi jīvaḥ /
vibhāgāccāsya vikāratvasiddhiḥ /
yāvānhyākāśādiḥ pravibhaktaḥ sa sarvo vikārastasya cākāśāderutpattiḥ samadhigatā /
jīvātmāpi puṇyāpuṇyakarmā sukhaduḥkhayukpratiśarīraṃ pravibhakta iti tasyāpi prapañcotpattyavasara utpattirbhavitumarhati /
apica 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevāsmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) iti prāṇāderbhogyajātasya sṛṣṭiṃ śiṣṭvā 'sarva eva ātmano vyuccaranti' iti bhoktṛṇīmātmanāṃ pṛthaksṛṣṭiṃ śāsti /
'yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ /
tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti' (muṇḍa. 2.1.1) iti ca jīvātmanāmutpattipralayāvucyete /
sarūpavacanāt,

jīvātmāno hi paramātmanā sarūpā bhavanti caitanyayogāt /
naca kvacidaśravaṇamanyatra śrutaṃ vārayitumarhati /
śrutyantaragatasyāpyaviruddhasyādhikasyārthasya sarvatropasaṃhartavyatvāt /
praveśaśrutirapyevaṃ sati vikārabhāvāpattyaiva vyākhyātavyā, 'tadātmānaṃ svayamakuruta' ityādivat /
tasmādutpadyate jīva iti /
evaṃ prāpte brūmaḥ - nātmā jīva utpadyata iti /
kasmāt /
aśruteḥ /
nahyasyotpattiprakaraṇe śravaṇamasti bhūyaḥsu pradeśeṣu /

nanu kvacidaśravaṇamanyatra śrutaṃ na vārayitītyuktam /

satyamuktam /
utpattireva tvasya na saṃbhavatīti vadāmaḥ /
kasmāt /
nityatvācca tābhyaḥ /
caśabdādajatvādibhyaśca /
nityatvaṃ hyasya śrutibhyo 'vagamyate tathājatvamavikāritvamavikṛtasyaiva brahmaṇo jīvātmanāvasthānaṃ brahmātmanā ceti /
nacaivaṃrūpasyotpattirupapadyate /
tāḥ kāḥ śrutayaḥ /
'na jīvo mriyate' (chā. 6.11.3), 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.22), 'na jāyate mriyate vā vipaścit' (kaṭhaṃ 2.18), 'ajo nityaḥ śāśvato 'yaṃ purāṇaḥ' (kaṭha. 2.18). 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6.1), 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sa eṣa iha praviṣṭa ā nakhāgrebhyaḥ' (bṛ. 1.4.7), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.19), 'ayamātmā brahma sarvānubhūḥ' (bṛ. 2.5.19) ityevamādyā nityatvavādinyaḥ satyo jīvasyotpattiṃ pratibadhnanti /

nanu pravibhaktatvādvikāro vikāratvāccotpadyata ityuktam /

atrocyate- nāsya pravibhāgaḥ svato 'sti /
'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti śruteḥ /
buddhyādyapādhinimittaṃ tvasya pravibhāgapratibhānamākāśasyeva ghaṭādisaṃbandhanimittam /
tathāca śāstram- 'sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' (bṛ. 4.4.5) ityevamādi brahmaṇa evāvikṛtasya sato 'pyekasyānekabuddhyādimayatvaṃ darśayati /
tanmayatvaṃ cāsya viviktasvarūpānabhivyaktyā taduparaktasvarūpatvaṃ strīmayo jālma ityādivaddraṣṭavyam /
yadapi kvacidasyotpattipralayaśravaṇaṃ tadapyata evopādhisaṃbandhānnetavyam /
upādhyutpattyāsyotpattistatpralayena ca pralaya iti /
tathāca darśayati- 'prajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṃjñāsti' (bṛ. 4.5.13) iti /
tathopādhipralaya evāyaṃ nātmavilaya ityetadapyatraiva 'mā bhagavānmohāntamāpīpadanna vā ahamimaṃ vijānāmi na pretya saṃjñāsti' iti praśnapūrvakaṃ pratipādayati- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' (bṛ. 4.5.14) iti /
pratijñānuparodho 'pyavikṛtasyaiva brahmaṇo jīvabhāvābhyupagamāt /
lakṣaṇabhedo 'pyanayorupādhinimitta eva /
'ata ūrdhvaṃ vimokṣāyaiva brūhi' (bṛ. 4.3.15) iti ca prakṛtasyaiva vijñānamayasyātmanaḥ sarvasaṃsāradharmapratyākhyānena paramātmabhāvapratipādanāt /
tasmānaivātmotpadyate pravilīyate ceti // 17 //



----------------------

FN: uparodho bādhaḥ /

sarūpaśabdo jīvavācīti śeṣaḥ /

jālmaḥ kāmajaḍaḥ /
sa yathā strīparatantraḥ strīmayo vpadiśyate /

etebhyo dehātmanā pariṇatebhyo bhūtebhyaḥ sāmyenotthāya janitvā tānyeva līyamānānyanu paścādvinaśyati /

mohaṃ mohakaraṃ vākyam /

____________________________________________________________________________________________

12 jñādhikaraṇam / sū. 18

jño 'ta eva | BBs_2,3.18 |

sa kiṃ kaṇabhujānāmivāgantukacaitanyaḥ svato 'cetana āhosvitsāṃkhyānāmiva nityacaitanyasvarūpa eveti vādivipratipatteḥ saṃśayaḥ /
kiṃ tāvatprāptam /
āgantukamātmanaścaitanyamātmamanaḥsaṃyogajamagnighaṭasaṃyogajaroh itādiguṇavaditi prāptam /

nityacaitanyatve hi suptamūrcchitagrahāviṣṭānāmapi cātanyaṃ syāt /
te pṛṣṭāḥ santo na kiñcidvayamacetayāmahīti jalpanti svasthāśca cetayamānā dṛśyante /
ataḥ kādācitkacaitanyatvādāgantukacaitanya ātmeti /

evaṃ prāpte 'bhidhīyate- jño nityacaitanyo 'yamātmāta eva, yasmādeva notpadyate parameva brahmāvikṛtamupādhisaṃparkājjīvabhāvenāvatiṣṭhate /
parasya hi brahmaṇaścaitanyasvarūpatvamāmnātam- 'vijñānamānandaṃ brahma' (bṛ. 3.9.28), 'satyaṃ jñānamantaṃ brahma' (tai. 2.1.1), 'anantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13), ityādiṣu śrutiṣu /
tadeva cetparaṃ brahma jīvastasmājjīvasyāpi nityacaitanyasvarūpatvamagnyauṣṇyaprakāśavaditi gamyate /
vijñānamayaprakriyāyāṃ ca śrutayo bhavanti- asuptaḥ 'suptānabhicākaśīti' (bṛ. 4.3.11) 'atrāyaṃ puruṣaḥ svayañjyotirbhavati' (bṛ. 4.3.9) iti, 'nahi vijñāturnirvijñāterviparilāpo vidyate' (bṛ. 4.3.30) ityevaṃrūpāḥ /
'atha yo vededaṃ jighrāṇīti sa ātmā' (chā. 8.12.4) iti ca sarvaiḥ karaṇadvārairidaṃ vededaṃ vedeti vijñānenānusaṃdhānāttadrūpatvasiddhiḥ /

nityasvarūpacaitanyatve ghrāṇādyānarthakyamiti cet /

na /
gandhādiviṣayaviśeṣaparicchedārthatvāt /
tathāhi darśayati- 'gandhāya ghrāṇam' ityādi /
yattu suptādayo na cetayanta iti tasya śrutyaiva parihāro 'bhihitaḥ /
suṣuptaṃ prakṛtya 'yadvai tanna paśyati paśyanvai tanna paśyati- nahi draṣṭurddaṣṭerviparilopo vidyate 'vināśitvānna tu taddvitīyamasti tato 'nyadvibhaktaṃ yatpaśyet' (bṛ. 4.3.23) ityādinā /
etaduktaṃ bhavati- viṣayābhāvādiyamacetayamānatā na caitanyābhāvāditi /
yathā viyadāśrayasya prakāśasya prakāśyabhāvādanabhivyaktirna svarūpābhāvāttadvat /
vaiśeṣikāditarkaśca śrutivirodha ābhāsībhavati /
tasmānnityacaitanyasvarūpa evātmeti niścinumaḥ // 18 //



----------------------

FN: svayamasupto bhāsamāna evātmā suptānvāgādīnuparavyāpārānabhicākaśīti abhipaśyati /

paricchedo vṛttiḥ /

gandhāya tadgocarāntaḥkaraṇavṛttaye /

____________________________________________________________________________________________

13 utkrāntigatyadhikaraṇam / sū. 19-32

utkrāntigatyāgatīnām | BBs_2,3.19 |

idānīṃ tu kiṃparimāṇo jīva iti cintyate /
kimaṇuparimāṇa uta madhyamaparimāṇa āhosvinmahāparimāṇa iti /

nanu ca nātmotpadyate nityacaitanyaśyāyamityuktam /
ataśca para evātmā jīva ityāpatati /
parasyā cātmano 'nantaratvamāmnātaṃ, tatra kuto jīvasya parimāṇacintāvatāra iti /

ucyate- satyametat /
utkrāntigatyāhagatiśravaṇāni tu jīvasya paricchedaṃ prāpayanti /
svaśabdena cāsya kvacidaṇuparimāṇatvamāmnāyate /
tasya sarvasyānākulatvopapādānāyāyamārambhaḥ /
tatra prāptaṃ tāvadutkrāntigatyāgatīnāṃ śravaṇātparicchinno 'ṇuparimāṇo jīva iti /
utkrāntistāvat- 'sa yadāsmāccharīrādutkrāmati sahaivaitaiḥ sarvairutkrāmati' (kauṣīta. 3.3) iti /
gatirapi 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣīta. 1.2) iti /
āgatirapi 'tasmāllokātpunaraityasmai lokāya karmaṇe' (bṛ. 4.4.6) iti /
āsāmutkrāntigatyāgatīnāṃ śravaṇātparicchinnastāvajjīva iti prāpnoti /
nahi vibhoścalanamavakalpata iti /
sati ca paricchede śarīraparimāṇatvasyārhataparīkṣāyāṃ nirastatvādaṇurātmeti gamyate // 19 //



____________________________________________________________________________________________

svātmanā cottarayoḥ | BBs_2,3.20 |

utkrāntiḥ kadācidacalato 'pi grāmasvāmyanivṛttivaddehasvāmyanivṛttyā karmakṣayeṇāvakalpeta /
uttare tu gatyāgatī nācalataḥ saṃbhavataḥ /
svātmanā hi tayoḥ saṃbandho bhavati, gameḥ kartṛsthakriyātvāt /
amadhyamaparimāṇasya ca gatyāgatī aṇutva eva saṃbhavataḥ /
satyośca gatyāgatyorutkrāntirapyapasṛptireva dehāditi pratīyate /
nahyanapasṛtya dehādgatyāgatī syātām /
dehapradeśānāṃ cotkrāntāvapādānatvavacanāt /
'cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ' (bṛ. 4.4.2) iti /
'sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati' (bṛ. 4.4.1), 'śukramādāya punaraiti sthānam' (bṛ. 4.3.11) iti cottare 'pi śarīre śarīrasya gatyāgatī bhavataḥ /
tasmādapyasyāṇutvasiddhiḥ // 20 //



----------------------

FN: apādānatvamavadhitvam /

____________________________________________________________________________________________

nāṇuratacchruter iti cen netarādhikārāt | BBs_2,3.21 |

athāpi syānnāṇurayamātmā /
kasmāt /
atacchruteḥ /
aṇutvaviparītaparimāṇaśravaṇādityarthaḥ /
'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu (bṛ. 4.4.12), 'ākāśavatsarvagataśca nityaḥ', 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevañjātīyakā hi śrutirātmano 'ṇutve vipratiṣidhyeteti cet /

naiṣa doṣaḥ /
kasmāt /
itarādhikārāt /
parasya hyātmanaḥ prakriyāyāmeṣā parimāṇāntaraśrutiḥ /
parasyaivātmanaḥ prādhānyena vedānteṣu veditavyatvena prakṛtatvāt /
virajaḥ para ākāśādityevaṃvidhācca parasyaivātmanastatra tatra viśeṣādhikārāt /

nanu 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) iti śārīra eva mahattvasaṃbandhitvena pratinirdiśyate /
śāstradṛṣṭyā tveṣa nirdeśo vāmadevavaddraṣṭavyaḥ /
tasmātprājñaviṣayatvātparimāṇāntaraśravaṇasya ca jīvasyāṇutvaṃ virudhyate // 21 //



----------------------

FN: itarādhikārāt brahmaprakaraṇāt /

____________________________________________________________________________________________

svaśabdonmānābhyāṃ ca | BBs_2,3.22 |

itaścāṇurātmā yataḥ sākṣādevāsyāṇutvavācī śabdaḥ śrūyate- 'eṣo 'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṃviveśa' (muṇḍa. 3.1.9) iti /
prāṇasaṃbandhācca jīva evāyamaṇurabhihita iti gamyate /
tathonmānamapi jīvasyāṇimānaṃ gamayati- 'bālāgraśatabhāgasya śatadhā kalpitasya ca /
bhāgo jīvaḥ sa vijñeyaḥ' (śve. 5.8) iti /
'ārāgramātro hyavaroṣapi dṛṣṭaḥ' (śve. 5.8) iti conmānāntaram // 22 //


nanvaṇutve satyekadeśasthasya sakaladehagatopalabdhirvirudhyate /
dṛśyate ca jāhnavīhradanimagnānāṃ sarvāṅgaśaityopalabdhirnidāghasamaye ca sakalaśarīraparitāpopalabdhiriti /


----------------------

FN: uddhṛtyamānamunmānam /
bālaḥ keśaḥ /
totraprotāyaḥśalākāgramarāgraṃ tasmāduddhṛtā mātrā mānaṃ yasya sa jīvastathā /

____________________________________________________________________________________________

ata uttaraṃ paṭhati-

avirodhaś candanavat | BBs_2,3.23 |

yathā hi haricandanabinduḥ śarīraikadeśasaṃbaddho 'pi sansakaladehavyapinamāhlādaṃ karotyevamātmāpi dehaikadeśebhyaḥ sakaladehavyāpinīmupalabdhiṃ kariṣyati /
tvaksaṃbandhanāccāsya sakalaśarīragatā vedanā na virudhyate /
tvagātmanorhi saṃbandhaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti // 23 //



____________________________________________________________________________________________

avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi | BBs_2,3.24 |

atrāha yaduktamavirodhaścandanavaditi, tadayuktaṃ dṛṣṭāntadārṣṭrāntikayoratulyatvāt /
siddhe hyātmano dehaikadeśasthatve candanadṛṣṭānto bhavati /
pratyakṣaṃ tu candanasyāvasthitivaiśeṣyamekadeśasthatvaṃ sakaladehāhlādanaṃ ca /
ātmanaḥ punaḥ sakaladehopalabdhimātraṃ pratyakṣaṃ naikadeśavartitvam /
anumeyaṃ tu taditi yadapyucyeta /
nacātrānumānaṃ saṃbhavati /
kimātmanaḥ sakalaśarīragatā vedanā tvagindriyasyeva sakaladehavyāpinaḥ sataḥ kiṃvā vibhornabhasa ivāhosviccandanabindorivāṇorekadeśasthasyeti saṃśayānativṛtteriti /

atrocyate- nāyaṃ doṣaḥ /
kasmāt /
abhyupagamāt /
abhyupagamyate hyātmano 'pi candanasyeva dehaikadeśavṛttitvamavasthitivaiśeṣyam /
kathamityucyate /
hṛdi hyeṣa ātmā paṭhyate vedāntaṣu /
'hṛdi hyeṣa ātmā'

(praśna. 3.6), 'sa vā eṣa ātmā hṛdi' (chā. 8.3.3), 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityādyupadeśebhyaḥ /
tasmāddṛṣṭāntadārṣṭrāntikayoravaiṣamyādyuktamevaitadavirodhaścandanavaditi // 24 //



____________________________________________________________________________________________

guṇādvā lokavat | BBs_2,3.25 |

caitanyaguṇavyāptervāṇorapi sato jīvasya sakaladehavyāpi kāryaṃ na virudhyate /
yathā loke maṇipradīpaprabhṛtīnāmapavarakaikadeśavartināmapi prabhāpavarakavyāpinī satī kṛtsne 'pavarake kāryaṃ karoti tadvat /
syātkadāciccandanasya sāvayavatvātsūkṣmāvayavavisarpaṇenāpi sakaladeha āhlādayitṛtvaṃ va tvaṇorjīvasyāvayavāḥ santi yairayaṃ sakaladehaṃ viprasarpedityāśaṅkya guṇādvā lokavadityuktam // 25 //



kathaṃ punarguṇo guṇivyatirekeṇānyatra varteta /
nahi paṭasya śuklo guṇaḥ paṭavyatirekeṇānyatra vartamāno dṛśyate /
pradīpabhāvadbhavediti cet /

na /
tasyā api dravyatvābhyupagamāt /
nibiḍāvayavaṃ hi tejodravyaṃ pradīpaḥ /
praviralāvayavaṃ tu tejodravyameva prabheti /
ata uttaraṃ paṭhati-

____________________________________________________________________________________________

vyatireko gandhavat | BBs_2,3.26 |

yathā guṇasyāpi sato gandhasya gandhavaddravyavyatirekeṇa vṛttirbhavati /
aprāpteṣvapi kusumādiṣu gandhavatsu kusumagandhopalabdheḥ /
evamaṇorapi sato jīvasya caitanyaguṇavyatireko bhaviṣyati /
ataścānaikāntikametadguṇatvādrūpādivadāśrayaviśleṣānupapattiriti /
guṇasyaiva sato gandhasyāśrayaviśleṣadarśanāt /
gandhasyāpi sahaivāśrayeṇa viśleṣa iti cet /

na /
yasmānmūladravyādviśleṣitasya kṣayaprasaṅgāt /
akṣīyamāṇamapi tatpūrvāvasthāto gamyate /
anyathā tatpūrvāvasthairgurutvādibhirhīyeta /
syādetat /
gandhāśrayāṇāṃ viśliṣṭānāmavayavānāmalpatvātsannapi viśeṣo nopalakṣyate /

sūkṣmā hi gandhaparamāṇavaḥ sarvato viprasṛptā gandhabuddhimutpādayanti nāsikāpuṭamanupraviśanta iti cet /

na /
atīndriyatvātparamāṇūnāṃ sphuṭagandhopalabdheśca nāgakesarādiṣu /
naca loke pratītirgandhavaddravyamāghrātamiti /
gandha evāghrāta iti tu laukikāḥ pratīyanti /
rūpādiṣvāśrayavyatirekānupalabdhergandhasyāpyayukta āśrayavyatireka iti cet /

na /
pratyakṣatvādanumānāpravṛtteḥ /
tasmādyadyathā loke dṛṣṭaṃ tattathaivānumantavyaṃ nirūpakairnānyathā /
nahi raso guṇo jihvayopalabhyata ityato rūpādayo 'pi guṇā jihvāyaivopalabhyeragniriti niyantuṃ śakyate // 26 //



----------------------

FN: guṇasya dravyavyatireka āśrayaviśleṣaḥ /

____________________________________________________________________________________________

tathā ca darśayati | BBs_2,3.27 |

hṛdayāyatanatvamaṇuparimāṇatvaṃ cātmano 'bhidhāya tasyaiva 'ā lomasya ā nakhāgrebhyaḥ' (chā. 8.8.1) iti caitanyena guṇena samastaśarīravyāpitvaṃ darśayati // 27 //



____________________________________________________________________________________________

pṛthagupadeśāt | BBs_2,3.28 |

'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) iti cātmaprajñayoḥ kartṛkaraṇabhāvena pṛthagupadeśāccaitanyaguṇenaivāsya śarīravyāpitā gamyate /
'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti ca kartuḥ śārīratpṛthagvijñānasyopadeśa etamevābhiprāyamupodbalayati /
tasmādaṇurātmeti // 28 //


----------------------

FN: vijñānamindriyāṇāṃ jñānaśaktiṃ vijñānena caitanyaguṇenādāya śeta ityarthaḥ /

____________________________________________________________________________________________


evaṃ prāpte brūmaḥ -


tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat | BBs_2,3.29 |

tuśabdaḥ pakṣaṃ vyavartayati /
naitadastyaṇurātmeti /
utpattyaśravaṇāddhi parasyaiva tu brahmaṇaḥ praveśaśravaṇāttādātmyopadeśācca parameva brahma jīva ityuktam /
parameva cedbrahma jīvastasmādyāvatparaṃ brahma tāvāneva jīvo bhavitumarhati /
parasya ca brahmaṇo vibhutvamāmnātam /
tasmādvibhurjīvaḥ /
tathāca 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) ityevañjātīyakā jīvaviṣayā vibhutvavādāḥ śrautāḥ smārtāśca samarthitā bhavanti /
nacāṇorjīvasya sakalaśarīragatā vedanopapadyate /
tvaksaṃbandhātsyāditi cet /

na /
kaṇṭakatodane 'pi sakalaśarīragataiva vedanā prasajyeta /
tvakkaṇṭakayorhi saṃyogaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti /
pādatala eva tu kaṇṭakanunno vedanāṃ prati labhate /
nacāṇorguṇavyāptirupapadyate, guṇasya guṇideśatvāt /
guṇatvameva hi guṇinamanāśritya guṇasya hīyeta /
pradīpaprabhāyāśca dravyāntaratvaṃ vyākhyātam /
gandho 'pi guṇatvābhyupagamātsāśraya eva saṃcaritumarhati /
anyathā guṇatvahāniprasaṅgāt /
tathācoktaṃ dvaipāyanena- 'upalabhyāpsu cedgandaṃ kecidbrūyuranaipuṇāḥ /
pṛthivyāmeva taṃ vidyādapo vāyuṃ ca saṃśritam' iti /
yadi ca caitanyaṃ jīvasya samastaṃ śarīraṃ vyāpnuyānnāṇurjīvaḥ syāt /
caitanyameva hyasya svarūpamagnerivauṣṇyaprakāśau /

nātra guṇaguṇivibhāgo vidyata iti śarīraparimāṇatvaṃ ca pratyākhyātam /
pariśeṣādvibhurjīvaḥ /
kathaṃ tarhyaṇutvādivyapadeśa ityata āha- tad guṇasāratvāttu tadvyapadeśaḥ iti /
tasyā buddherguṇāstadguṇā icchā dveṣaḥ sukhaṃ duḥkhamityevamādayastadguṇāḥ sāraḥ pradhānaṃ yasyātmanaḥ saṃsāritve saṃbhavati sa tadguṇasārastasya bhāvastadguṇasāratvam /
nahi buddherguṇairvinā kevalasyātmanaḥ saṃsāritvamasti /
buddhyupādhirdharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādilakṣaṇaṃ saṃsāritvamakartṛrabhoktuścāsaṃsāriṇo nityamuktasya sata ātmanaḥ /
tasmāttadguṇasāratvādbuddhiparimāṇenāsya parimāṇavyapadeśaḥ /
tadutkrāntyādibhiścāsyotkrāntyadivyapadeśo na svataḥ /
tathāca- 'bālāgraśatabhāgasya śatadhā kalpitasya ca /
bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate' (śve. 5.9) ityaṇutvaṃ jīvasyoktvā tasyaiva punarānantyamāha /
taccaivameva samañjasaṃ syādyadyaupacārikamaṇutvaṃ jīvasya bhavetpāramārthikaṃ cānantyam /
nahyubhayaṃ mukhyamavakalpeta /
nacānantyamaupacārikamiti śakyaṃ vijñātuṃ, sarvopaniṣatsu brahmātmabhāvasya pratipādayiṣitatvāt /
tathetarasminnapyunmāne 'buddherguṇenātmaguṇena caiva ārāgramātro hyavaro 'pi dṛṣṭaḥ' (śve. 6.8) iti ca buddhiguṇasaṃbandhenaivārāgramātratāṃ śāsti na svenaivātmanā /
'eṣo 'ṇurātmā cetasā veditavyaḥ' (muṇḍa. 3.1.9) ityatrāpi na jīvasyāṇuparimāṇatvaṃ śiṣyate, parasyaivātmanaścakṣurādyanavagrāhyatvena jñānaprasādagamyatvena ca prakṛtatvāt /
jīvasyāpi ca mukhyāṇuparimāṇatvānupapatteḥ /
tasmāddurjñānatvābhiprāyamidamaṇutvavacanamupādhyabhiprāyaṃ vā draṣṭavyam /
tathā 'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) ityevañjātīyakeṣvapi bhedopadeśeṣu buddhyauvopādhibhūtayā jīvaḥ śarīraṃ samāruhyetyevaṃ yojayitavyam /
vyapadeśamātraṃ vā, śilāputrakasya śarīramityavadat /
nahyatra guṇaguṇivibhāgo 'pi vidyata ityuktam /
hṛdayāyatanatvavacanamapi buddhereva tadāyatanatvāt /
tathotkrāntyādīnāmapyupādhyāyattatāṃ darśayati- 'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti' (praśna. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) iti /
utkrāntyabhāve hi gatyāgatyorapyabhāvo vijñāyate /
nahyanapasṛpasya dehādgatyāgatī syātām /
evamupādhiguṇasāratvājjīvasyāṇutvādivyapadeśaḥ prājñavat /
yathā prājñasya paramātmanaḥ saguṇeṣūpāsaneṣūpādhiguṇasāratvādaṇīyastvādivyapadeśaḥ- 'aṇīyānvrīhervā yavādvā' (chā. 3.1.14.2) 'manomayaḥ prāṇaśarīraḥ sarvagandhaḥ sarvarasaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 3.14.2) ityevaṃprakārastadvat /
syādetadyadi buddhiguṇasāratvādātmanaḥ saṃsāritvaṃ kalpyeta, tato buddhyātmanorbhinnayoḥ saṃyogāvasānamavaśyaṃbhāvītyato buddhiviyoge satyātmano vibhaktasyānālakṣyatvādasattvamasaṃsāritvaṃ vā prasajyeteti // 29 //



ata uttaraṃ paṭhati-

____________________________________________________________________________________________

yāvadātmabhāvitvāc ca na doṣas taddarśanāt | BBs_2,3.30 |

neyamanantaranirdiṣṭadoṣaprāptirāśaṅkanīyā /
kasmāt /
yāvadātmabhāvitvādbuddhisaṃyogasya /
yāvadayamātmā saṃsārī bhavati, yāvadasya samyagdarśanena saṃsāritvaṃ na nivartate, tāvadasya buddhyā saṃyogo na śāmyati /
yāvadeva cāyaṃ buddhyupādhisaṃbandhastāvajjīvasya jīvatvaṃ saṃsāritvaṃ ca /

paramārthatastu na jīvo nāma buddhyupādhisaṃbandhaparikalpitasvarūpavyatirekeṇāsti /
nahi nityamuktasvarūpātsarvajñādīśvarādanyaścetano dhāturdvitīyo vedāntārthanirūpaṇāyāmupalabhyate /
'nānyo 'to 'sti draṣṭā śrotā mantā vijñātā' (bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ śrotṛ mantṛ vijñātṛ' (chā. 6.8.7), 'tattvamasi' (chā. 6.1.6), 'ahaṃ brahmāsmi' (bṛ. 1.4.7) ityādiśrutebhyaḥ /
kathaṃ punaravagamyate yāvadātmabhāvī buddhisaṃyoga iti /
taddarśanādityāha /
tathāhi śāstraṃ darśayati- 'yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ sa samānaḥ sannubhau lokāvanusaṃcarati dhyāyatīva lelāyatīva' (bṛ. 4.3.4) ityādi /
tatra vijñānamaya iti buddhimaya ityetaduktaṃ bhavati /
pradeśāntare 'vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' iti vijñānamayasya manaādibhiḥ saha pāṭhāt /
buddhimayatvaṃ ca tadguṇasāratvamevābhipreyate /
yathā loke strīmayo devadatta iti strīrāgādipradhāno 'bhidhīyate tadvat /
'sa samānaḥ sannubhau lokāvanusaṃcarati' iti ca lokāntaragamane 'pyaviyogaṃ buddhyā darśayati /
kena samānastasyaivabuddhyeti gamyate saṃnidhānāt /
tacca darśayati - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti /
etaduktaṃ bhavati- nāyaṃ svato dhyāyati, nāpi calati, dhyāyantyāṃ buddhau dhyāyatīva calantyāṃ buddhau calatīveti /
apica mithyājñānapuraḥsaro 'yamātmano buddhyupādhisaṃbandhaḥ /
naca mithyājñānasya samyagjñānādanyatra nivṛttirastītyato yāvadbrahmātmatānavabodhasyāvadayaṃ buddhyupādhisaṃbandho na śāmyati /
darśayati ca- 'vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ purastāt /
tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 3.8) iti // 30 //


----------------------

FN: vijñānamayo buddhipracuraḥ /
ādityavarṇaṃ svaprakāśam /
tamasaḥ parastādajñānāspṛṣṭam /
satā paramātmanā /

____________________________________________________________________________________________


nanu suṣuptapralayayorna śakyate buddhisaṃbandhaṃ ātmano 'bhyupagantum /
'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti vacanāt /
kṛtsnavikārapralayābhyupagamācca /
tatkathaṃ yāvadātmabhāvitvaṃ buddhisaṃbandhasyetyatrocyate-

puṃstvādivat tv asya sato 'bhivyaktiyogāt | BBs_2,3.31 |

yathā loke puṃstvādīni bījātmanā vidyamānānyeva bālyādiṣvanupalabhyamānānyavidyamānavadabhipreyamāṇāni yauvanādiṣvāvirbhavanti, nāvidyamānānyutpadyante ṣaṇḍādīnāmapi tadutpattiprasaṅgāt, evamayamapi buddhisaṃbandhaḥ śaktyātmanā vidyamāna eva suṣuptapralayayoḥ punaḥ prabodhaprasavayorāvirbhavati /
evaṃ hyetadyujyate /
nahyākasmikī kasyacidutpattiḥ saṃbhavati /
atiprasaṅgāt /
darśayati ca suṣuptādutthānamavidyātmakabījasadbhāvakāritam- 'sati saṃpadya na viduḥ sati saṃpadyamāha' iti ta iha vyāghro vā saṃho vā' (chā. 6.9.3) ityādinā /
tasmātsiddhametadyāvadātmabhāvī buddhyādyupādhisaṃbandha iti // 31 //



____________________________________________________________________________________________

nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā | BBs_2,3.32 |

taccātmana upādhibhūtamantaḥkaraṇaṃ mano buddhirvijñānaṃ ctitamiti cānekadhā tatra tatrābhilapyate /
kvacicca vṛttivibhāgena saṃśayādivṛttikaṃ mana ityucyate, niścayādivṛttikaṃ buddhiriti /
taccaivaṃbhūtamantaḥkaraṇamavaśyamastītyabhyupagantavyam /
anyathā hyanabhyupagamyamāne tasminnityopalabdhyanupalabdhiprasaṅgaḥ syāt /
ātmendriyaviṣayāṇāmupalabdhisādhanānāṃ saṃnidhāne sati nityamevopalabdhiḥ prasajyeta /
atha satyapi hetusamavadhāne phalābhāvastato nityamevānupalabdhiḥ prasajyeta /
nacaivaṃ dṛśyate /
athavānyatarasyātmana indriyasya vā śaktipratibandho 'bhyupagantavyaḥ /
nacātmanaḥ śaktipratibandhaḥ saṃbhavati /
avikriyatvāt /
nāpīndriyasya /
nahi tasya pūrvottarayoḥ kṣaṇayorapratibaddhaśaktikasya sato 'kasmācchaktiḥ pratibadhyeta /
tasmādyasyāvadhānānavadhānābhyāmupalabdhyanupalabdhī bhavatastanmanaḥ /
tathāca śrutiḥ - 'anyatrātmanā abhūvaṃ nādarśamanyatramanā abhūvaṃ nāśrauṣam' (bṛ. 1.5.3) iti, 'manasā hyeva paśyati manasā śṛṇoti' (bṛ. 1.5.3) iti /
kāmādayaścāsya vṛttaya iti darśayati 'kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhīrbhīrityetatsarvaṃ mana eva' (bṛ. 1.5.3) iti /
tasmādyuktametat /
'tadguṇasāratvāttadvyapadeśaḥ' iti // 32 //



14 kartrādhikaraṇam / sū. 33-40

____________________________________________________________________________________________

kartā śāstrārthavattvāt | BBs_2,3.33 |

tadguṇasāratvādhikāreṇaivāparo 'pi jīvadharmaḥ prapañcyate /
kartā cāyaṃ jīvaḥ syāt /
kasmāt /
śāstrārthatvāt /
evañca 'yajeta' 'juhuyāt' 'dadyāt' ityevaṃvidhaṃ vidiśāstramarthavadbhavati /
anyathā tadanarthakaṃ syāt /
taddhi kartuḥ sataḥ kartavyaviśeṣamupadiśati /
nacāsati kartṛtve tadupapadyeta /
tathedamapi śāstramarthavadbhavati eṣa hi draṣṭā śrotā mantā boddhā kartā vijñānātmā puruṣaḥ (pra. 5.9) iti // 33 //



____________________________________________________________________________________________

vihāropadeśāt | BBs_2,3.34 |

itaśca jīvasya kartṛtvaṃ, yajjīvaprakriyāyāṃ saṃdhye sthāne vihāramupadiśati- 'sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti, 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti ca // 34 //



----------------------

FN: saṃdhye sthāne svapnāvasthānam /

īyate gacchati /

____________________________________________________________________________________________

upādānāt | BBs_2,3.35 |

itaścāsya kartṛtvaṃ, yajjīvaprakriyāyāmeva karaṇānāmupādānaṃ saṃkīrtayati- 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 21.1.17) iti, 'prāṇāngṛhītvā' (bṛ. 2.1.18) iti ca // 35 //



----------------------

FN: prāṇānāmindryāṇāṃ vijñānena buddhyā vijñānaṃ grahaṇaśaktimādāya svāpe jīvo hṛdayametīti yojanā /

____________________________________________________________________________________________

vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ | BBs_2,3.36 |

itaśca jīvasya kartṛtvaṃ, yadasya laukikīṣu vaidikīṣu ca kriyāsu kartṛtvaṃ vyapadiśati śāstram- 'vijñānaṃ yajñaṃ tanute karmāṇi tanute 'pi ca' (tai. 2.5.1) iti /

nanu vijñānacchabdo buddhau samadhigataḥ /
kathamanena jīvasya kartṛtvaṃ sūcyata iti /

netyucyate /
jīvasyaivaiṣa nirdeśo na buddheḥ /
na cejjīvasya syānnirdeśaviparyayaḥ syāt /
vijñānenetyevaṃ niradekṣyāt /
tathā hyanyatra buddhivivakṣāyāṃ vijñānaśabdasya karaṇavibhaktinirdeśo dṛśyate 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti /
iha tu ' vijñānaṃ yajñaṃ tanute' (tai. 2.5.1) iti kartṛsamānādhikaraṇanirdeśādbuddhivyatiriktasyaivātmanaḥ kartṛtvaṃ sūcyata ityadoṣaḥ // 36 //



atrāha- yadi buddhivyatirikto jīvaḥ kartā syātsa svatantraḥ sanpriyaṃ hitaṃ caivātmano niyamena saṃpādayenna viparītam /
viparītamapi tu saṃpādayannupalabhyate /
naca svatantrasyātmana īdṛśī pravṛttiraniyamenopapadyata iti /
ata uttaraṃ paṭhati-

____________________________________________________________________________________________

upalabdhivadaniyamaḥ | BBs_2,3.37 |

yathāyamātmopalabdhiṃ prati svatantro 'pyaniyameneṣṭamaniṣṭaṃ copalabhata evamaniyamenaiveṣṭamaniṣṭaṃ ca saṃpādayiṣyati /
upalabdhāvapyasvātantryamupalabdhihetūpādānopalambhāditi cet /

na /
viṣayaprakalpanāmātraprayojanatvādupalabdhihetūnām /
upalabdhau tvananyāpekṣatvamātmanaścaitanyayogāt /
apicārthakriyāyāmapi nātyantamātmanaḥ svātantryamasti deśakālanimittaviśeṣāpekṣatvāt /
naca sahāyāpekṣasya kartuḥ kartṛtvaṃ nivartate /
bhavati hyedhodakādyapekṣasyāpi paktuḥ paktṛtvam /
sahakārivaicitryācceṣṭāniṣṭārthakriyāyāmaniyamena pravṛttirātmano na virudhyate // 37 //



____________________________________________________________________________________________

śaktiviparyayāt | BBs_2,3.38 |

itaśca vijñānavyatirikto jīvaḥ kartā bhavitumarhati /
yadi purvijñānaśabdavācyā buddhireva kartrī syāttataḥ śaktiviparyayaḥ syāt /
karaṇaśaktirbuddherhīyeta kartṛśaktiścāpadyeta /
satyāṃ ca buddheḥ kartṛśaktau tasyā evāhaṃpratyayaviṣayatvamabhyupagantavyam /
ahaṅkārapūrvikāyā eva pravṛtteḥ sarvatra darśanāt /
ahaṃ gacchāmyahamāgacchāmyahaṃ bhuñjo 'haṃ pibāmīti ca /
tasyāśca kartṛśaktiyuktāyāḥ sarvārthakārī karaṇamanyatkalpayitavyam /
śakto 'pi hi sankartā karaṇamupādāya kriyāsu pravartamāno dṛśyata iti /
tataśca saṃjñāmātre vivādaḥ syānna vastubhedaḥ kaścit /
karaṇavyatiriktasya kartṛtvābhyupagamāt // 38 //



____________________________________________________________________________________________

samādhyabhāvāc ca | BBs_2,3.39 |

yo 'pyayamaupaniṣadātmapratipattiprayojanaḥ samādhirupadiṣṭo vedānteṣu- 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyasitavya so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (bṛ. 2.4.5), 'ātmetyevaṃ dhyāyatha ātmānam' (muṇḍa. 2.2.6) ityevaṃlakṣaṇaḥ, so 'pyasatyātmanaḥ kartṛtve nopapadyeta /
tasmādapyasya kartṛtvasiddhiḥ // 39 //



15 takṣādhikaraṇam // sū. 40

____________________________________________________________________________________________

yathā ca takṣobhayathā | BBs_2,3.40 |

evaṃ tāvacchāstrārthavattvādibhirhetubhiḥ kartṛtvaṃ śārīrasya pradarśitaṃ, tatpunaḥ svābhāvikaṃ vā syādupādhinimittaṃ veti cintyate /
tatraitaireva śāstrārthavattvādibhirhetubhiḥ svābhāvikaṃ kartṛtvamapavādahetvabhāvāditi /

evaṃ prāpte brūmaḥ /
na svābhāvikaṃ kartṛtvamātmanaḥ saṃbhavati, anirmokṣaprasaṅgāt /
kartṛtvasvabhāve hyātmano na kartṛtvānnirmokṣaḥ saṃbhavati, agnerivauṣṇyāt /
naca kartṛtvādanirmuktasyāsti puruṣārthasiddhiḥ, kartṛtvasya duḥkharūpatvāt /

nanu sthitāyāmapi kartṛtvaśaktau kartṛtvakāryaparihārātpuruṣārthaḥ setsyati /
tatparihāraśca nimittaparihārāt /
yathāgnerdahanaśaktiyuktasyāpi kāṣṭhaviyogāddahanakāryābhāvāt /

na /
nimittānāmapi śaktilakṣaṇena saṃbandhena saṃbaddhānāmatyantaparihārāsaṃbhavāt /

nanu mokṣasādhanavidhānānmokṣaḥ setsyati /

na /
sādhanāyattasyānityatvāt /
apica nityaśuddhabuddhamuktātmapratipādanānmokṣasiddhirabhimatā /
tādṛgātmapratipādanaṃ ca na svābhāvike kartṛtve 'vakalpeta /
tasmādupādhidharmādhyāsenaivātmanaḥ kartṛtvaṃ na svābhāvikam /
tathāca śrutiḥ - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti /
'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ(kaṇṭha. 3.4) iti copādhisaṃpṛktasyaivātmano bhoktetyādiviśeṣalābhaṃ darśayati /
nahi vivekināṃ parasmādanyo jīvo nāma kartā bhoktā vā vidyate /
'nānyo 'to 'sti draṣṭā' (bṛ. 4.3.23) ityādiśravaṇāt /
para eva tarhi saṃsārī kartā bhoktā ca prasajyeta, parasmādanyaśceccitimāñjīvaḥ kartā buddhyādisaṃghātavyatirikto na syāt /

na /
avidyāpratyupasthāpitatvātkartṛtvabhoktṛtvayoḥ /
tathāca śāstram- 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.14) ityavidyāvasthāyāṃ kartṛtvabhoktṛtve darśayitvā vidyāvasthāyāṃ te eva kartṛtvabhoktṛtve nivārayati- 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) iti /
tathā svapnajāgaritayorātmana upādhisaṃparkakṛtaṃ śramaṃ śyenasyevākāśe viparipatataḥ śrāvayitvā tadabhāvaṃ suṣuptau prājñenātmanā saṃpariṣvaktasya śrāvayati- 'tadvā asyaitadāptakāmamātmakāmamakāmaṃ rūpaṃ śokāntaram (bṛ. 4.3.21) ityārabhya eṣāsya paramā gatireṣāsya paramā saṃpadeṣo 'sya paramo loka eṣo 'syaparama ānandaḥ (bṛ. 4.3.32) ityupasaṃhārāt /
tadetadāhācāryaḥ - yathā ca takṣobhayathā iti /
tvarthe cāyaṃ caḥ paṭhitaḥ /
naivaṃ mantavyaṃ svābhāvikamevātmanaḥ kartṛtvamagnerivauṣṇyamiti /
yathā tu takṣā loke vāsyādikaraṇahastaḥ kartā duḥkhī bhavati sa eva svagṛhaṃ prāpto vimuktavāsyādikaraṇaḥ svastho nivṛtto nirvyāpāraḥ sukhī bhavatyevamavidyāpratyupasthāpitadvaitasaṃpṛkta ātmā svapnajāgaritāvasthayoḥ kartā duḥkhī bhavati sa tacchramāpanuttaye svamātmānaṃ paraṃ brahma praviśya vimuktakāryakaraṇasaṃghāto 'kartā sukhī bhavati saṃprasādāvasthāyām /
tathā muktyavasthāyāmapyavidyādhvāntaṃ vidyāpradīpena vidhūyātmaiva kevalo nivṛttaḥ sukhī bhavati /
takṣadṛṣṭāntaścaitāvatāṃ'śena draṣṭavyaḥ /
takṣā hi viśiṣṭheṣu takṣaṇādivyāpāreṣvapekṣyaiva pratiniyatāni karaṇāni vāsyādīni kartā bhavati /
svaśarīreṇa tvakartaiva /
evamayamātmā sarvavyāpāreṣvapekṣyaiva manaādīni karaṇāni kartā bhavati, svātmanā tvakartaiveti /
natvātmanasthakṣṇa ivāvayavāḥ santi yairhastādibhiriva vāsyādīni takṣā manaādīni karaṇānyātmopādadīta nyasyedvā /
yattūktaṃ śāstrārthavattvādibhirhetubhiḥ svābhāvikamātmanaḥ kartṛtvamiti /
tanna /
vidhiśāstraṃ tāvadyathāprāptaṃ kartṛtvamupādāya kartavyaviśeṣamupadiśati na kartṛtvamātmanaḥ pratipādayati /
naca svābhāvikamasya kartṛtvamiti brahmātmatvopadeśādityavocāma /
tasmādavidyākṛtaṃ kartṛtvamupādāya vidhiśāstraṃ pravartiṣyate /

kartā vijñānātmā puruṣa ityevañjātīyakamapi śāstramanuvādarūpatvādyathāprāpyamevāvidyākṛtaṃ kartṛtvamanuvadiṣyati /
etena vihāropādāne parihṛte /
tayorapyanuvādarūpatvāt /

nanu saṃdhye sthāne prasupteṣu karaṇeṣu sve śarīre yathākāmaṃ parivartata iti vihāra upadiśyamānaḥ kevalasyātmanaḥ kartṛtvamāvahati /
tathopādāne 'pi 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' iti karaṇeṣu karmakaraṇavibhaktī śrūyamāṇe kevalasyātmanaḥ kartṛtvaṃ gamayata iti /

atrocyate- na tāvatsaṃdhye sthāne 'tyantamātmanaḥ karaṇaviramaṇamasti / 'sadhīḥ svapno bhūtvemaṃ lokamatikrāmati' (bṛ.4.3.7) iti tatrāpi dhīsaṃbandhaśravaṇāt / tathāca smaranti- 'indriyāṇāmuparame mano 'nuparataṃ yadi / sevate viṣayāneva tadvidyātsvapnadarśanam' iti / 'kāmādayaśca manaso vṛttayaḥ' iti śrutiḥ / tāśca svapne dṛśyante / tasmātsamanā eva svapne viharati / vihāro 'pi ca tatratyo vāsanāmaya eva natu pāramārthiko 'sti / tathāca śrutirivākārānubaddhameva svapnavyāpāraṃ varṇayati- 'uteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan' (bṛ. 4.3.13) iti / laukikā api tathaiva svapnaṃ kathayanti- ārukṣamiva giriśṛṅgamadrākṣamiva vanarājimiti /
tathopādāne 'pi yadyapi karaṇeṣu karmakaraṇavibhaktinirdeśastathāpi tatsaṃpṛktasyaivātmanaḥ kartṛtvaṃ draṣṭavyam /
kevale kartṛtvāsaṃbhavasya darśitatvāt /
bhavati ca loke 'nekaprakārā vivakṣā yodhā yudhyante yodhai rājā yudhyata iti /
apicāsminnupādāne karaṇavyāpāroparamamātraṃ vivakṣyate na svātantryaṃ kasyacidabuddhipūrvakasyāpi svāpe karaṇavyāpāroparamasya dṛṣṭatvāt /
yastvayaṃ vyapadeśo darśitaḥ 'vijñānaṃ yajñaṃ tanute' iti, sa buddhereva kartṛtvaṃ prāpayati /
vijñānaśabdasya tatra prasiddhatvāt /
manonantaraṃ pāṭhācca /
'tasya śraddhaiva śiraḥ' (tai. 2.4) iti ca vijñānamayasyātmanaḥ śraddhādyavayavatvasaṃkīrtanāt /
śraddhādīnāṃ ca buddhidharmatvaprasiddheḥ /
'vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate' (tai. 2.5.1) iti ca vākyaśeṣāt /
jyeṣṭhatvasya ca prathamajatvamasya buddhau prasiddhatvāt /
'sa eṣa vācaścittasyottarottarakramo yadyajñaḥ' iti ca śrutyantare yajñasya vāgbuddhisādhyatvāvadhāramāt /
naca buddheḥ śaktiviparyayaḥ karaṇānāṃ kartṛtvābhyupagame bhavati /
sarvakārakāṇāmeva svasvavyāpāreṣu kartṛtvasyāvaśyaṃbhāvitvāt /
upalabdhyapekṣaṃ tveṣāṃ karaṇānāṃ karaṇatvaṃ, sā cātmanaḥ /
naca tasyāmapyasya kartṛtvamasti /
nityolabdhisvarūpatvāt /
ahaṅkārapūrvakamapi kartṛtvaṃ nopalabdhurbhavitumarhati /
ahaṅkārasyāpyupalabhyamānatvāt /
nacaivaṃ sati karaṇāntarakalpanāprasaṅgaḥ /
buddheḥ karaṇatvābhyupagamāt /
samādhyabhāvastu śāstrārthattvenaiva parihṛtaḥ /
yathāprāptameva kartṛtvamupādāya samādhividhānāt /
tasmātkartṛtvamapyātmana upādhinimittameveti sthitam // 40 //



----------------------

FN: śokāntaraṃ duḥkhāspṛṣṭam /

gatiḥ prāpyaṃ, loko bhogyaṃ sukham /

anyairapreryatvaṃ svasthatvam, mānasaprayatnarāhityaṃ nirvṛtatvam, kāyaceṣṭāśūnyatvaṃ nirvyāpāratvam /

saṃprasādaḥ suṣuptiḥ /
jakṣat bhuñjānaiva /

____________________________________________________________________________________________

16 parāyattādhikaraṇam / sū. 41-42

parāt tu tacchruteḥ | BBs_2,3.41 |

yadidamavidyāvasthāyāmupādinibandhanaṃ kartṛtvaṃ jīvasyābhihitaṃ, tatkimanapekṣyeśvaraṃ bhavatyāhosvidīśvarāpekṣamiti bhavati vicāraṇā /
tatra prāptaṃ tāvanneśvaramapekṣate jīvaḥ kartṛtva iti /
kasmāt /
apekṣāprayojanābhāvāt /
ayaṃ hi jīvaḥ svayameva rāgadveṣādidoṣaprayuktaḥ kārakāntarasāmagrīsamapannaḥ kartṛtvamanubhavituṃ śaknoti /
tasya kimīśvaraḥ kariṣyati /
naca loke prasiddhirasti kṛṣyādikāsu kriyāsvanaḍudādivadīśvaro 'paro 'pekṣitavya iti /
kleṣātmakena ca kartṛtvena jantūnsaṃsṛjata īśvarasya nairghṛṇyaṃ prasajyeta, viṣamaphalaṃ caiṣāṃ kartṛtvaṃ vidadhato vaiṣamyam /

nanu 'vaiṣamyanairghṛṇye na sāpekṣatvāt' (bra. 1.4.17) ityuktam /

satyamuktam sati tvīśvarasya sāpekṣatvasaṃbhave /
sāpekṣatvaṃ ceśvarasya saṃbhavati satorjantūnāṃ dharmādharmayostayośca sadbhāvaḥ sati jīvasya kartṛtve /
tadeva cetkartṛtvamīśvarāpekṣaṃ syātkiṃviṣayamīśvarasya sāpekṣatvamucyeta /
akṛtābhyāgamaścaivaṃ jīvasya prasajyeta /
tasmātsvata evāsya kartṛtvamiti /
etāṃ prāptiṃ tuśabdena vyāvartya pratijānīte- 'parāt' iti /
avidyāvasthāyāṃ kāryakaraṇasaṃghātāvivekadarśino jīvasyāvidyātimirāndhasya sataḥ parasmādātmanaḥ karmādhyakṣātsarvabhūtādhivāsātsākṣiṇaścetayiturīśvarāttadanujñayā kartṛtvabhoktṛtvalakṣaṇasya saṃsārasya siddhiḥ, tadanugrahahetukenaiva ca vijñānena mokṣasiddhirbhavitumarhati /
kutaḥ /
tacchruteḥ /
yadyapi doṣaprayuktaḥ sāmagrīsaṃpannaśca jīvaḥ, yadyapi ca loke kṛṣyādiṣu karmasu neśvarakāraṇatvaṃ prasiddhaṃ, tathāpi sarvāsveva pravṛttiṣvīśvaro hetukarteti śruteravasīyate /
tathāhi śrutirbhavati- 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīyate /
eṣa hyevāsādhu karma kārayati taṃ yamadho ninīṣate' (kauṣī. 3.8) iti /
'ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyakā // 41 //



nanvevamīśvarasya kārayitṛtve sati vaiṣamyanairghaṇye syātāmakṛtābhyāgamaśca jīvasyeti /
netyucyate-

____________________________________________________________________________________________

kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | BBs_2,3.42 |

tuśabdaścoditadoṣavyāvartanārthaḥ /
kṛto yaḥ prayatno jīvasya dharmādharmalakṣaṇastadapekṣa evainamīśvaraḥ kārayati /
tataścaite coditā doṣā na prasajyante /
jīvakṛtadharmādharmavaiṣamyāpekṣa eva tattatphalāni viṣamaṃ vibhajetparjanyavadīśvaro nimittatvamātreṇa /
yathā loke nānāvidhānāṃ gucchagulmādīnāṃ vrīhiyavādīnāṃ cāsādhāraṇebhyaḥ svasvabījebhyo jāyamānānāṃ sādhāraṇaṃ nimittaṃ bhavati parjanyaḥ /
nahyasati parjanye rasapaṣpapalāśādivaiṣamyaṃ teṣāṃ jāyate, nāpyasatsu svasvabījeṣu, evaṃ jīvakṛtaprayatnāpekṣa īśvarasteṣāṃ śubhāśubhaṃ vidadhyāditi śliṣyate /

nanu kṛtaprayatnāpekṣatvameva jīvasya parāyatte kartṛtve nopapadyate /

naiṣa doṣaḥ /
parāyatte 'pi hi kartṛtve karotyeva jīvaḥ /
kurvantaṃ hi tamīśvaraḥ kārayati /
apica pūrvaprayatnamapekṣyedānīṃ kārayati pūrvataraṃ ca prayatnamapekṣya pūrvamakārayadityanāditvātsaṃsārasyetyanavadyam /
kathaṃ punaravagamyate kṛtapratnāpekṣa īśvara iti /
vihitapratiṣiddhāvaiyarthyādibhya ityāha /
evaṃ hi 'svargakāmo yajeta' 'brāhmaṇo na hantavyaḥ', ityevañjātīyakasya vihitasya pratiṣiddhasya cāvaiyarthyaṃ bhavati /
anyathā tadanarthakaṃ syāt /
īśvara eva vidhipratiṣedhayorniyujyeta /
atyantaparatantratvājjīvasya /
tathā vihitakāriṇamapyanarthena saṃsṛjetpratiṣiddhakāriṇamapyarthena /
tataśca prāmāṇyaṃ vedasyāstamiyāt /
īśvarasya cātyantānapekṣatve laukikasyāpi puruṣakārasya vaiyarthyaṃ tathā deśakālanimittānāṃ pūrvoktadoṣaprasaṅgaścetyevañjātīyakaṃ doṣajātamādigrahaṇena darśayati // 42 //



17 aṃśādhikaraṇam / sū. 43-53

____________________________________________________________________________________________

aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | BBs_2,3.43 |

jīveśvarayorupakāryopakārabhāva uktaḥ /
sa ca saṃbaddhayoreva loke dṛṣṭo yathā svāmibhṛtyayoryathā vāgnivisphuliṅgayoḥ /
tataśca jīveśvarayorapyupakāryopakārakabhāvābhyupagamātkiṃ svāmibhṛtyavatsaṃbandha āhosvidagnivisphuliṅgavadityasyāṃ vicikitsāyāmaniyamo vā prāpnoti /
athavā svāmibhṛtyaprakāreṣveveśitrīśitavyabhāvasya prasiddhatvāttadvidha eva saṃbandha iti prāpnoti /
ato bravītyaṃśa iti /
jīva īśvasyāṃśo bhavitumarhati, yathāgnervisphuliṅgaḥ /
aṃśa ivāṃśo nahi niravayavasya mukhyoṃ'śaḥ saṃbhavati /
kasmātpunarniravayavatvātsa eva na bhavati /
nānāvyapadeśāt /
'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) 'etameva viditvā munirbhavati' ' ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyako bhedanirdeśo nāsati bhede yujyate /

nanu cāyaṃ nānāvyapadeśaḥ sutarāṃ svāmibhṛtyasārūpye yujyata ityata āha- anyathā cāpīti /
naca nānāvyapadeśādeva kevalādaṃśatvapratiptiḥ /
kiṃ tarhyanyathā cāpi vyapadeśo bhavatyanānātvasya pratipādakaḥ /
tathāhi- eke śākhino dāśakitavādibhāvaṃ brahmaṇa āmanantyātharvaṇikā brahmasūkte- 'brahma dāśā brahma dāsā brahmaiveme kitavāḥ' ityādinā /
dāśā ya ete kaivartāḥ prasiddhāḥ, ye cāmī dāsāḥ svāmiṣvātmānamupakṣapayanti, ye cānye kitavā dyūtakṛtaste sarve brahmaiveti hīnajantūdāharaṇena sarveṣāmeva nāmarūpakṛtakāryakaraṇasaṃghātapraviṣṭānāṃ jīvānāṃ brahmatvamāha /
tathānyatrāpi brahmaprakriyāyāmevāyamarthaḥ prapañcyate- 'tvaṃ strī tvaṃ pumānasi tvaṃ kumāra uta vā kumārī /
tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti /
'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' iti ca /
'nānyo 'to 'sti draṣṭā' (bṛca 3.7.23) ityādiśrutibhyaścāsyārthasya siddhiḥ /
caitanyaṃ cāviśiṣṭaṃ jīveśvarayoryathāgnivisphuliṅgayorauṣṇyam /
ato bhedābhedāvagamābhyāmaṃśatvāvagamaḥ // 43 //



kutaścāṃśatvāvagamaḥ -

____________________________________________________________________________________________

mantravarṇāc ca | BBs_2,3.44 |

mantravarṇaścaitamarthamavagamayati 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ /
pādo 'sya sarvābhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti /
atra bhūtaśabdena jīvapradhānāni sthāvarajaṅgamāni nirdiśati /
'ahiṃsansarvabhūtānyanyatra tīrthebhyaḥ' iti prayogāt /
aṃśaḥ pādo bhāga ityanarthāntaram /
tasmādapyaṃśatvāvagamaḥ // 44 //



kutaścāṃśatvāvagamaḥ -

____________________________________________________________________________________________

api ca smaryate | BBs_2,3.45 |

īśvaragītāsvapi ceśvaraṃśatvaṃ jīvasya smaryate- 'mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ' (15.7) iti /
tasmādapyaṃśatvāvagamaḥ /
yattūktaṃ svāmibhṛtyādiṣveveśitrīśitavyabhāvo loke prasiddha iti /
yadyapyeṣā loke prasiddhastathāpi śāstrāttvatrāṃśāṃśitvamīśitrīśitavyabhāvaśca niścīyate /
niratiśayopādhisaṃpannaśceśvaro nihīnopādhisaṃpannāñjīvānpraśāstīti na kiñcidvipratiṣidhyate // 45 //



atrāha- nanu jīvasyeśvarāṃśatvābhyupagame tadīyena saṃsāraduḥkhopabhogenāṃśina īśvarasyāpi duḥkhitvaṃ syāt /
yathā loke hastapādādyanyatamāṅgagatena duḥkhenāṅgino devadattasya duḥkhitvaṃ tadvat /
tataśca tatprāptānāṃ mahattaraṃ duḥkhaṃ prāpnuyāt /
ato varaṃ pūrvāvasthaḥ saṃsāra evāstviti samyagdarśanānarthakyaprasaṅgaḥ syāditi /

atrocyate-

____________________________________________________________________________________________

prakāśādivan naivaṃ paraḥ | BBs_2,3.46 |

yathā jīvaḥ saṃsāraduḥkhamanubhavati naivaṃ para īśvaro 'nubhavatīti pratijānīmahe /
jīvo hyavidyāveśavaśāddehādyātmabhāvamiva gatvā tatkṛtena duḥkhena duḥkhyahamityavidyayā kṛtaṃ duḥkhopabhogamabhimanyate /
naivaṃ parameśvarasya dehādyātmabhāvo duḥkhābhimāno vāsti /
jīvasyāpyavidyākṛtanāmarūpanirvṛttadehendriyādyupādhyavivekabhramanimitta eva duḥkhābhimāno natu pāramārthiko 'sti /
yathāca svadehagatadāhacchedādinimittaṃ duḥkhaṃ tadabhimānabhrāntyānubhavati tathā putramitrādigocaramapi duḥkhaṃ tadabhimānabhrāntyaivānubhavatyahameva putro 'hameva mitramityevaṃ snehavaśena putramitrādiṣvabhiniviśamānaḥ /
tataśca niścitametadavagamyate- mithyābhimānabhramanimitta eva duḥkhānubhava iti /
vyatirekadarśanāccaivamavagamyate /
tathāhi- putramitrādimatsu bahuṣūpaviṣṭeṣu tatsaṃbandhābhimāniṣvitareṣu ca putro mṛto mitraṃ mṛtamityevamādyudghoṣite yeṣāmeva putramitrādimattvābhimānasteṣāmeva tannimittaṃ duḥkhamutpadyate nābhimānahīnānāṃ parivrājakādīnām /
ataśca laukikasyāpi puṃsaḥ samyagdarśanārthavattvaṃ dṛṣṭaṃ, kimuta viṣayaśūnyādātmano 'nyadvastvantaramapaśyato nityacaitanyamātrasvarūpasyeti /
tasmānnāsti samyagdarśanānarthakyaprasaṅgaḥ /
prakāśādivaditi nidarśanopanyāsaḥ /
yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyavatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tattadbhāvamiva pratipadyamāno 'pi na paramārthatastadbhāvaṃ pratipadyate /
yathā cākāśo ghaṭādiṣu gacchatsu gacchanniva vibhāvyamāno 'pi na paramārthato gacchati, yathā codaśarāvādikampanāttadgate sūryapratibimbe kampamāne 'pi na tadvānsūryaḥ kampate, evamavidyāpratyupasthāpite buddhyādyupahite jīvākhyeṃ'śe duḥkhāyamāne 'pi na tadvānīśvaro duḥkhāyate /
jīvasyāpi tu duḥkhaprāptiravidyānimittaivetyuktam /
tathācāvidyānimittajīvabhāvavyudāsena brahmabhāvameva jīvasya pratipādayanti vedāntāḥ 'tattvamasi' ityevamādayaḥ, tasmānnāsti jaivena duḥkhena paramātmano duḥkhitvaprasaṅgaḥ // 46 //



----------------------

FN: itareṣvabhimānaśūnyeṣu /

____________________________________________________________________________________________

smaranti ca | BBs_2,3.47 |

smaranti ca vyāsādayo yathā jaivena duḥkhena na paramātmā duḥkhāyata iti /
'tatra yaḥ paramātmā hi sa nityo nirguṇaḥ smṛtaḥ /
na lipyate phalaiścāpi padmapatramivāmbhasā /
karmātmā tvaparo yo 'sau mokṣabandhanaiḥ sa yujyate /
sa saptadaśakenāpi rāśinā yujyate punaḥ' iti /
caśabdātsamāmananti ceti vākyaśeṣaḥ /
'tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (śve. 4.6) iti /
'ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ' (kaṭha. 5.11) iti ca // 47 //


atrāha- yadi tarhyeka eva sarveṣāṃ bhūtānāmantarātmā syātkathamanujñāparihārau syātāṃ lokikau vaidikau ceti /

nanu cāṃśo jīva īśvarasyetyuktam /
tadbhedāccānujñāparihārau tadāśrayāvavyatikīrṇāvupapadyete kimatra codyata iti /

ucyate- naitadevam /
anaṃśitvamapi hi jīvasyābhedavādinyaḥ śrutayaḥ pratipādayanti- 'tatsṛṣṭvā tadevānuprāviśat' (te. 2.6.1), 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23), 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) ityevañjātīyakāḥ /

nanu bhedābhedāvagamābhyāmaṃśatvaṃ siddhyatītyuktam /
syādetadevaṃ yadyubhāvapi bhedābhedau pratipipādayiṣitau syātām, abheda eva tvatra pratipipādayiṣito brahmātmatvapratipattau puruṣārthasiddheḥ /
svabhāvaprāptastu bhedo 'nūdyate /
naca niravayavasya brahmaṇo mukhyoṃ'śo jīvaḥ saṃbhavatītyuktam /
tasmātparaḥ evaikaḥ sarveṣāṃ bhūtānāmantarātmā jīvabhāvenāvasthita ityato vaktavyānujñāparihāropapattiḥ // 47 //


----------------------

FN: tatra jīvaparayormadhye /
karmātmā karmāśrayo jīvaḥ /
saptadaśakena daśendrayāṇi pañca prāṇaḥ mano buddiśceti saptadaśasaṃkhyāko rāśirliṅgam /

mṛtyoḥ sa mṛtyu - iha brahmaṇi yo nāneva kalpitabhedaśāli cetanācetanātmakaṃ viśvaṃ paśyati sa mṛtyoranantaraṃ mṛtyuṃ janmamaraṇādiparamparārūpaṃ saṃsāraṃ prāpnotītyarthaḥ /

____________________________________________________________________________________________


tāṃ brūmaḥ -

anujñāparihārau dehasambandhāj jyotirādivat | BBs_2,3.48 |

'ṛtau bhāryāmupeyāt' ityanujñā /
''gurvāṅganāṃ nopagacchet' iti parihāraḥ /
tathā 'agnīṣomīyaṃ paśuṃ saṃjñapayet' ityanujñā /
'na hiṃsyātsarvābhūtāni' iti parihāraḥ /
evaṃ loke 'pi mitramupasevitavyamityanujñā /
śatruḥ parihartavya iti parihāraḥ /
evaṃprakārāvanujñāparihārāvekatve 'pyātmano dehasaṃbandhātsyātām /
dehaiḥ saṃbandho dehasaṃbandhaḥ /
kaḥ punardehasaṃbandhaḥ /
dehādirayaṃ saṃghāto 'hamevetyātmani viparītapratyayotpattiḥ /
dṛṣṭā ca sā sarvaprāṇināmahaṃ gacchāmyahamāgacchāmyahamandho 'hamanandho 'haṃ mūḍho 'hamamūḍha ityevamātmikā /
nahyasyāḥ samyagdarśanādanyannivārakamasti /

prāktu samyagdarśanātpratataiṣā bhrāntiḥ sarvajantuṣu /
tadevamavidyānimittadehādyupādhisaṃbandhakṛtādviśeṣādaikātmyābhyupagame 'pyanujñāparihārāvavakalpyete /
samyagdarśinastarhyanujñāparihārānarthakyaṃ prāptam /

na /
tasyakṛtārthatvānniyojyatvānupapatteḥ /
heyopādeyayorhi niyojyo niyoktavyaḥ syāt /

ātmanastvatiriktaṃ heyamupādeyaṃ vā vastvapaśyankathaṃ niyujyeta /

nacātmātmanyeva niyojyaḥ syāt /
śarīravyatirekadarśina eva niyojyatvamiti cet /

na /
tatsaṃhatatvābhimānāt /
satyaṃ vyatirekadarśino niyojyatvaṃ tathāpi vyomādivaddehādyasaṃhatatvamapaśyata evātmano niyojyatvābhimānaḥ /
nahi dehādyasaṃhatatvadarśinaḥ kasyacidapi niyogo dṛṣṭaḥ /
kimutaikātmyadarśinaḥ /
naca niyogābhāvātsamyagdarśino yatheṣṭaceṣṭāprasaṅgaḥ /
sarvatrābhimānasyaiva pravartakatvādibhimānābhāvācca samyagdarśinaḥ /
tasmāddehasaṃbandhādevānujñāparihārau /
jyotirādivat /
yathā jyotiṣa ekatve 'pyagniḥ kravyātparihriyate netaraḥ /
yathāca prakāśa ekasyāpi savituramedhyadeśasaṃbaddhaḥ parihriyate netaraḥ śucibhūmiṣṭhaḥ /
yathā bhaumāḥ pradeśā vajravaiḍūryādaya upādīyante /
bhaumā api santo narakalevarādayaḥ parihriyante /
yathā mūtraparīṣaṃ gavāṃ pavitratayā parigṛhyate tadeva jātyantare parivarjyate tadvat // 48 //



----------------------

FN: pratatā saṃtatā /

viśeṣo bhedaḥ /

kravyaṃ māṃsamattīti kravyāt smāśānāgniḥ /

____________________________________________________________________________________________

asantateś cāvyatikaraḥ | BBs_2,3.49 |

syātāṃ nāmānujñāpariharāvekasyāpyatmano dehaviśeṣayogāt /
yatsvayaṃ karmaphalasaṃbandhaḥ sa caikātmyābhyupagame vyatikīryeta svāmyekatvāditi cet /

naitadevam /
asaṃtateḥ /
nahi kartṛbhoktṛścātmanaḥ saṃtataḥ sarvaiḥ śarīraiḥ saṃbandho 'sti /
upādhitantro hi jīva ityuktam /

upādhyasaṃtānācca nāsti jīvasaṃtānaḥ /
tataśca karmavyatikaraḥ phalavyatikaro vā na bhaviṣyati // 49 //



____________________________________________________________________________________________

ābhāsa eva ca | BBs_2,3.50 |

ābhāsa eva caiṣa jīvaḥ parasyātmano jalasūryakādivatpratipattavyaḥ /
na sa eva sākṣāt /
nāpi vastvantaram /
ataśca yathā naikasmiñjalasūryake kampamāne jalasūryakāntaraṃ kampate, evaṃ naikasmiñjīve karmaphalasaṃbandhini jīvāntarasya tatsaṃbandhaḥ /
evamapyavyatikara eva karmaphalayoḥ /
ābhāsasya cāvidyākṛtatvāttadāśrayasya saṃsārasyāvidyākṛtatvopapattiriti /
tadvyudāsena ca pāramārthikasya brahmātmabhāvasyopadeśopapattiḥ /
yeṣāṃ tu bahava ātmānaste ca sarve sarvagatāsteṣāmevaiṣa vyatikaraḥ prāpnoti /
katham /
bahavo vibhavaścātmānaścaitanyamātrasvarūpā nirguṇā niratiśayāśca tadarthaṃ sādhāraṇaṃ pradhānaṃ tannimittaiṣāṃ bhogāpavargasiddhiriti sāṃkhyāḥ /
sati bahutve vibhutve ca ghaṭakuḍyādisamānā dravyamātrasvarūpāḥ svato 'cetanā ātmanastadupakaraṇāni cāṇūni manāṃsyacetanāni /
tatrātmadravyāṇāṃ manodravyāṇāṃ ca saṃyogānnavecchādayo vaiśeṣikā ātmaguṇā utpadyante /
te cāvyatirekeṇa pratyekamātmasu samavayanti sa saṃsāraḥ /
teṣāṃ navānāmātmaguṇānāmatyantānutpādo mokṣa iti kāṇādāḥ /
tatra sāṃkhyānāṃ tāvaccaitanyasvarūpatvātsarvātmanāṃ saṃnidhānādyaviśeṣāccaikasya sukhaduḥkhasaṃbandhe sarveṣāṃ sukhaduḥkhasaṃbandhaḥ prāpnoti /
syādetat /
pradhānapravṛtteḥ paruṣakaivalyārthatvādvyavasthā bhaviṣyati /
anyathā hi svavibhūtikhyāpanārthā pradhānapravṛttiḥ syāt /
tathācānirmokṣaḥ prasajyeteti /
naitatsāram /
nahyabhilaṣitasiddhinibandhanā vyavasthā śakyā vijñātum /
upapattyā tu kayācidvyavasthocyeta /
asatyāṃ punarupapattau kāmaṃ mā bhūdabhilaṣitaṃ puruṣakaivalyaṃ, prāpnoti tu vyavasthāhetvabhāvādvyatikaraḥ /
kāṇādānāmapi yadaikenātmanā manaḥ saṃyujyate tadātmāntarairapi nāntarīyakaḥ saṃyogaḥ syātsaṃnidhānādyaviśeṣāt /
tataśca hetvaviśeṣātphalāviśeṣa ityekasyātmanaḥ sukhaduḥkhayoge sarvātmanāmapi samānaṃ sukhaduḥkhitvaṃ prasajyeta // 50 //



syādetat /
adṛṣṭanimitto niyamo bhaviṣyatīti /
netyāha-

____________________________________________________________________________________________

adṛṣṭāniyamāt | BBs_2,3.51 |

bahuṣvātmasvākāśavatsarvagateṣu pratiśarīraṃ bāhyābhyantarāviśeṣeṇa saṃnihiteṣu manovākkāyairdharmalakṣaṇamadṛṣṭamuparjyate /
sāṃkhyānāṃ tāvattadanātmasamavāyi pradhānavarti pradhānasādhāraṇyānna pratyātmaṃ sukhaduḥkhopabhogasya niyāmakamupapadyate /
kāṇādānāmapi pūrvavatsādhāraṇenātmamanaḥsaṃyogena nirvartitasyādṛṣṭasyāpyasyaivātmana idamadṛṣṭamiti niyame hetvabhāvādeṣa eva doṣaḥ // 51 //



syādetat /
ahamidaṃ phalaṃ prāpnavānīdaṃ pariharāṇītthaṃ prayatā itthaṃ karavāṇītyevaṃvidhā abhisaṃdhyādayaḥ pratyātmaṃ pravartamānā adṛṣṭasyātmanāṃ ca svasvāmibhāvaṃ niyaṃsyantīti /
netyāha-

____________________________________________________________________________________________

abhisandhyādiṣv api caivam | BBs_2,3.52 |

abhisaṃdhyādīnāmapi sādhāraṇenaivātmamanaḥsaṃyogena sarvātmasaṃnidhau kriyamāṇānāṃ niyamahetutvānupapatteruktadoṣānuṣaṅga eva // 52 //



____________________________________________________________________________________________

pradeśād iti cen nāntarbhāvāt | BBs_2,3.53 |

athocyeta vibhutve 'pyatmanaḥ śarīrapratiṣṭhena manasā saṃyogaḥ śarīrāvacchinna evātmapradeśe bhaviṣyatīti ataḥ pradeśakṛtā vyavasthābhisaṃdhyādīnāmadṛṣṭasya sukhaduḥkhayośca bhaviṣyatīti /
tadapi nopapadyate /
kasmāt /
antarbhāvāt /
vibhutvāviśeṣāddhi sarva evātmānaḥ sarvaśarīreṣvantarbhavanti /
tatra na vaiśeṣikaiḥ śarīrāvacchinno 'pyātmānaḥ pradeśaḥ kalpayituṃ śakyaḥ /
kalpyamāno 'pyayaṃ niṣpradeśasyātmanaḥ pradeśaḥ kālpanikatvādeva na pāramārthikaṃ kāryaṃ niyantuṃ śaknoti /
śarīramapi sarvātmasaṃnidhāvutpadyamānamasyaivātmano netareṣāmiti na niyantuṃ śakyam /
pradeśaviśeṣābhyupagame 'pi ca dvayorātmanoḥ samānasukhaduḥkhabhājoḥ kadācidekenaiva tāvaccharīreṇopabhogasiddhiḥ syāt /
samānapradeśasyāpi dvayorātmanoradṛṣṭasya saṃbhavāt /
tathāhi- devadatto yasminpradeśe sukhaduḥkhamanvabhūttasmātpradeśādapakrānte taccharīre yajñadattaśarīre ca taṃ pradeśamanuprāpte tasyāpītareṇa samānaḥ sukhaduḥkhānubhavo dṛśyate sa na syādyadi devadattayajñadattayoḥ samānapradeśamaniṣṭaṃ na syāt /
svargādyanupabhogaprasaṅgaśca pradeśavādinaḥ syāt /
brāhmaṇādiśarīrapradeśeṣvadṛṣṭaniṣpatteḥ pradeśāntaravartitvācca svārgādyupabhogasya /
sarvagatatvānupapattiśca bahūnāmātmanāṃ, dṛṣṭāntābhāvāt /
vada tāvattvaṃ ke bahavaḥ samānapradeśāśceti /
rūpādaya iti cet /
na /
teṣāmapi dharmyaṃśenābhedāllakṣaṇabhedācca /
natu bahūnāmātmanāṃ lakṣaṇabhedo 'sti /
antyaviśeṣavaśādbhedopapattiriticet /

na /
bhedakalpanāya antyaviśeṣakalpanāyāścetaretarāśrayatvāt /
ākāśādīnāmapi vibhutvaṃ brahmavādino 'siddhaṃ kāryatvābhyupagamāt, tasmādātmaikatvapakṣa eva sarvadoṣābhāva iti siddham // 53 //



iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīśārīrakamīmāṃsābhāṣye dvitīyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ // 3 //



____________________________________________________________________________________________ ____________________________________________________________________________________________


dvitīyādhyāye caturthaḥ pādaḥ /

atra pāde liṅgaśarīraśrutīnāṃ virodhaparihāraḥ

1 prāṇotpattyadhikaraṇam / sū. 1-4

tathā prāṇāḥ | BBs_2,4.1 |

viyadādiviṣayaḥ śrutivipratiṣedhastṛtīyena pādena parihṛtaḥ /
caturthenedānīṃ prāṇaviṣayaḥ parihriyate /
'tatra tāvat tattejo 'sṛjata' (chāndo. 6.2.3) iti, 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (taitti. 2.1.1) iti caivamādiṣūtpattiprakaraṇeṣu prāṇānāmutpajirnāmnāyate kvaciccānutpattirevaiṣāmāmnāyate 'asadvā idamagra āsīt' (tai. 2.7) 'tadāhuḥ kiṃ tadasadāsīdityṛṣayo vāva te 'gre 'sadāsīt /
tadāhuḥ ke te ṛṣaya iti /
prāṇā vāva ṛṣayaḥ' ityatra prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇāt /
anyatra tu prāṇānāmapyutpattiḥ paṭhyate- 'yathāgnerjvalataḥ kṣudrā visphuliṅgā vyuccarantyevamevaitasmādātmanaḥ sarve prāṇāḥ' iti, 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti, 'sapta prāṇāḥ prabhavanti tasmāt' (mu. 2.1.8) iti, 'sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ mano 'nnam' (pra. 6.4) iti caivamādipradeśeṣu /
tatra tatra śrutivipratiṣedhādanyataranirdhāraṇakāraṇānirūpaṇāccāpratipattiḥ prāpnoti /
athavā prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiriti prāpnoti /
ata uttaramidaṃ paṭhati- 'tathā prāṇāḥ' iti /
kathaṃ punaratra tathetyakṣarānulomyaṃ prakṛtopamānābhāvāt /
sarvagatātmabahutvavādidūṣaṇamatītānantarapādānte prakṛtaṃ tattāvannopamānaṃ saṃbhavati sādṛśyābhāvāt /
sādṛśye hi satyupamānaṃ syāt /
yathā siṃhastathā balavarmoti /
adṛṣṭasāmyapratipādanārthamiti yadyucyeta, yathādṛṣṭasya sarvātmasaṃnidhāvutpadyamānasyāniyatatvamevaṃ prāṇānāmapi sarvātmanaḥ pratyaniyatatvamiti /
tadapi dehāniyamenaivoktatvātpunaruktaṃ bhavet /
naca jīvena prāṇā upamīyeransiddhāntavirodhāt /
jīvasya hyanutpattirākhyātā /
prāṇānāṃ tūtpattirvyācikhyāsitā /
tasmāttathetyasaṃbaddhamiva pratibhāti /

na /
udāharaṇopāttenāpyupamānena saṃbandhopapatteḥ /
atra prāṇotpattivādivākyajātamujadāharaṇam- 'etasmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti' (bṛ. 2.1.20) ityevañjātīyakam /
tatra yathā lokādayaḥ parasmādbrahmaṇa utpadyante tathā prāṇā apītyarthaḥ /
tathā- 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇḍa. 2.1.3) ityevamādiṣvapi khādivatprāṇānāmutpattiriti draṣṭavyam /
athavā 'pānavyāpacca tadvat' (jai.a. 3.4.15) ityevamādiṣu vyavahitopamānasaṃbandhasyāpyāśritatvāt /
yathātītānantarapādādyuktā viyadādayaḥ parasya brahmaṇo vikārāḥ samadhigatāstathā prāṇā api parasya brahmaṇo vikārā iti yojayitavyam /
kaḥ punaḥ prāṇānāṃ vikāratve hetuḥ /
śrutatvameva /

nanu keṣucitpradeśeṣu na prāṇānāmutpattiḥ śrūyata ityuktaṃ tadayuktam /
pradeśāntareṣu śravaṇāt /
nahi kvacidaśravaṇamanyatra śrutaṃ nivārayitumutsahate /
tasmācchrutatvāviśeṣādākāśādivatprāṇā apyutpadyanta iti sūktam // 1 //


----------------------

FN: prāṇaviṣayaḥ prāṇotpattisaṃkhyātattvādiviṣayaḥ /
ānulomyamāñjasyam /
yathā tṛtīyādhyaye caturthapādeṣvapratigraheṣvadhikaraṇapūrvapakṣanyāyo bahusūtravyavahito 'pi somavamane parāmṛśyate tadvadatrāpi jñeyam /

____________________________________________________________________________________________

gauṇyasaṃbhavāt | BBs_2,4.2 |

yatpunaruktaṃ prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti /
tatpratyāha- gauṇyasaṃbhavāditi /
gauṇyā asaṃbhavo gauṇyasaṃbhavaḥ /
nahi prāṇānāmutpattiśrutirgauṇī saṃbhavati /
pratijñāhāniprasaṅgāt /
'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti hyekavijñānena sarvavijñānaṃ pratijñāya tatsādhanāyedamāmnāyate- 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) ityādi /
sā ca pratijñā prāṇādeḥ samastasya jāgato brahmavikāratve sati prakṛtivyatirekeṇa vikārābhāvātsiddhyati /
gauṇyāṃ tu prāṇānāmutpattiśrutau pratijñeyaṃ hīyeta /
tathāca pratijñātārthamupasaṃharati- 'puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam' (muṇḍa. 2.2.11) iti, 'brahmaivedaṃ viśvamidaṃ variṣṭam' (muṇḍa. 2.2.11) iti ca /
tathā 'ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' ityevañjātīyakāsu śrutiṣveṣaiva pratijñā yojayitavyā /
kathaṃ punaḥ prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇam /
naitanmūlaprakṛtiviṣayam /
'aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ' (muṇḍa, 2.1.2) iti mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvāvadhāraṇāt /
avāntaraprakṛtiviṣayaṃ tvetatsvavavikārāpekṣaṃ pragutpatteḥ prāṇānāṃ sadbhāvāvadhāraṇamiti draṣṭavyam /
vyākṛtaviṣayāṇāmapi bhūyasīnāmavasthānāṃ śrutismṛtyoḥ prakṛtivikārabhāvaprasiddheḥ /
viyadadhikaraṇe hi 'gauṇyasaṃbhavāt' iti pūrvapakṣasūtratvādgauṇī janmaśrutirasaṃbhavāditi vyākhyātam /
pratijñāhānyā ca tatra siddhānto 'bhihitaḥ /
iha tu siddhāntasūtratvādgoṇyā janmaśruterasaṃbhavāditi vyākyātam /
tadanurodena tvihāpi gauṇī janmaśrutisaṃbhavāditi vyācakṣāṇaiḥ pratijñāhānirupekṣitā syāt // 2 //



____________________________________________________________________________________________

tatprākśruteś ca | BBs_2,4.3 |

itaścākāśādīnāmiva prāṇānāmapi mukhyaiva janmaśrutiḥ /
yajjāyata ityekaṃ janmavācipadaṃ prāṇeṣu prākśrutaṃ saduttareṣvapyākāśādiṣvanuvartate /
'etasmājjāyate prāṇaḥ' (mu. 2.1.3) ityatrākāśādiṣu mukhyaṃ janmeti pratiṣṭhāpitaṃ tatsāmānyātprāṇeṣvapi mukhyameva janma bhavitumarhati /
nahyekasminprakaraṇa ekasmiṃśca vākya ekaḥ śabdaḥ sakṛduccarito bahubhiḥ saṃbadhyamānaḥ kvacinmukhyaḥ kvacidgauṇa ityadhyavasātuṃ śakyam /
vairūpyaprasaṅgāt /
tathā 'sa prāṇamasṛjata prāṇācchraddhām' (praśna. 6.4) ityatrāpi prāṇeṣu śrutaḥ sṛjatiḥ pareṣvapyutpattimatsu śraddhādiṣvanuṣajyate /
yatrāpi paścacchruta utpattivacanaḥ śabdaḥ pūrvaiḥ saṃbadhyate tatrāpyeṣa eva nyāyaḥ /
yathā 'sarvāṇi bhūtāni vyuccaranti' ityayamante paṭhito vyuccarantiśabdaḥ pūrvairapi prāṇādibhiḥ saṃbadhyate // 3 //



____________________________________________________________________________________________

tatpūrvakatvād vācaḥ | BBs_2,4.4 |

yadyapi 'tattejo 'sṛjata' (chā. 6.2.3) ityetasminprakaraṇe prāṇānāmutpattirna paṭhyate, tejobannānāmeva ca trayāṇāṃ bhūtānāmutpattiśravaṇāt /
tathāpi brahmaprakṛtikatejobannapīrvakatvābhidhānādvākprāṇamanasāṃ tatsāmānyācca sarveṣāmeva prāṇānāṃ brahmaprabhavatvaṃ siddhaṃ bhavati /
tathāhi- asminneva prakaraṇe tejobannapūrvakatvaṃ vākprāṇamanasāmāmnāyate- 'annamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāk' (chā. 6.5.4) iti /
tatra yadi tāvanmukhyamevaiṣāmannādimayatvaṃ tato vartata eva brahmaprabhavatvam /
atha bhāktaṃ tatāpi brahmakartṛkāyāṃ nāmarūpavyākriyāyāṃ śravaṇāt 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) iti copakramāt 'aitadātmyamidaṃ sarvam' (chā. 6.8.7) iti copasaṃhārācchrutyantaraprasiddheśca brahmakāryatvaprapañcanārthameva manaādīnāmannādimayatvavacanamiti gamyate /
tasmādapi prāṇānāṃ brahmavikāratvasiddhiḥ // 4 //



____________________________________________________________________________________________

2 saptagatyadhikaraṇam / sū. 5-6

sapta gater viśeṣitatvāc ca | BBs_2,4.5 |

utpattiviṣayaḥ śrutivipratiṣedhaḥ prāṇānāṃ parihṛtaḥ /
saṃkhyaviṣaya idānīṃ parihriyate /
tatra mukhyaṃ prāṇamupariṣṭādvakṣyati /
saṃprati tu katītare prāṇā iti saṃpradhārayati /
śrutivipratipatteścātra viśayaḥ /
kvacitsapta prāṇāḥ saṃkīrtyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) iti /
kvaciccāṣṭau prāṇā grahatvena guṇena saṃkīrtyante- ' aṣṭau grahā aṣṭāvatigrahāḥ'' (bṛ. 3.2.1) iti /
kvacinnava- 'sapta vai śīrṣaṇyāḥ prāṇā dvāvavāñcau' (tai. saṃ. 5.1.7.1) iti /
kvaciddaśa- 'nava vai puruṣe prāṇā nābhirdaśamī' iti /
kvacidekādaśa- 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti /
kvaciddvādaśa- 'sarveṣāṃ sparśānāṃ tvagekāyanam' (bṛ. 2.4.11) ityatra /
kvacittrayodaśa 'cakṣuśca draṣṭavyaṃ ca' (bṛ. 4.8) ityatra /
evaṃ hi vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ /
kiṃ tāvatprāptam /
saptaiva prāṇā iti /
kutaḥ gateḥ /
yatastāvanto 'vagamyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) ityevaṃvidhāsu śrutiṣu /
viśeṣitāścaite 'sapta vai śīrṣaṇyāḥ prāṇāḥ' ityatra /

nanu 'prāṇā guhāśayā nihitāḥ sapta sapta' (muṇḍa. 2.1.8) iti vīpsā śrūyate, sā saptabhyo 'tiriktānprāṇāngamayati /

naiṣa doṣaḥ /
puruṣabhedābhiprāyeyaṃ vīpsā pratipuruṣaṃ sapta sapta prāṇā iti, na tattvabhedābhiprāyā sapta saptānye 'nye prāṇā iti /

nanvaṣṭatvādikāpi saṃkhāyā prāṇeṣūdāhṛtā kathaṃ saptaiva syuḥ /

satyamudāhṛtā /
virodhāttvanyatamā saṃkyādhyavasātavyā /
tatra stokakalpanānurodhātsaptasaṃkhyādhyavasānam /
vṛttibhedāpekṣaṃ ca saṃkhyāntaraśravaṇamiti manyate // 5 //


----------------------

FN: viśayaḥ saṃśayaḥ /
grahatvaṃ bandhakatvam /
gṛhṇanti badhnantīti grahā indriyāṇi /
atigrahāḥ grahānatikrāntā viṣayā ityarthaḥ /
avāñcau pāyūpasthau /
gateḥ avagateḥ /

____________________________________________________________________________________________


atrocyate-

hastādayas tu sthite 'to naivam | BBs_2,4.6 |

hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ śrūyante- 'hastau vai grahaḥ sa karmaṇātigraheṇa gṛhīto hastābhyāṃ hi karma karoti' (bṛ. 3.2.8) ityevamādyāsu śrutiṣu /
sthite ca saptatvātireke saptatvamantarbhāvācchakyate saṃbhāvayitum /
hīnādhikasaṃkhyāvipratipattau hyadhikā saṃkhyā saṃgrāhyā bhavati tasyāṃ hīnāntarbhavati natu hīnāyāmadhikā /
ataśca naivaṃ mantavyaṃ stokakalpanānurodhātsaptaiva prāṇāḥ syuriti /
uttarasaṃkhyānurodhāttvekādaśaiva te prāṇāḥ syuḥ /
tathā codāhṛtā śrutiḥ - 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti /
ātmaśabdena cātrāntaḥkaraṇaṃ parigṛhyate, karaṇādhikārāt /

nanvekādaśatvādapyadhike dvādaśatrayodaśatve udāhṛte /

satyamudāhṛte /
nanvekādaśābhyaḥ kāryajātebhyo 'dhikaṃ kāryajātamasti yadarthamadhikaṃ karaṇaṃ kalpyeta /

śabdasparśarūparasagandhaviṣayāḥ pañca buddhibhedāstadarthāni pañca buddhīndriyāṇi /
vacanādānaviharaṇotsargānandāḥ pañca karmabhedāstadarthāni ca pañca karmendriyāṇi /
sarvārthaviṣayaṃ traikālyavṛtti manatvekamanekavṛttikam /
tadeva vṛttibhedāt kvacidbhinnavadvyapadiśyate- 'mano buddhiraṅaṃkāraścittaṃ ca' iti /
tathāca śrutiḥ kāmādyā nānāvidhā vṛttiranukramyāha- 'etatsarvaṃ mana eva' (bṛ. 1.5.3) iti /
apica saptaiva śīrṣaṇyānprāṇānabhimanyamānasya catvāra eva prāṇā abhimatāḥ syuḥ /
sthānabhedāddhyete catvāraḥ santaḥ sapta gaṇyante 'dve śrotre dve cakṣuṣī dve nāsike ekā vāk' iti /
naca tāvatāmeva vṛttibhedā itare prāṇā iti śakyate vaktuṃ, hastādivṛttīnāmatyantavijātīyatvāt /
tathā 'nava vai puruṣe prāṇā nābhirdaśamī'

ityatrāpi dehacchidrabhedābhiprāyeṇaiva daśa prāṇā ucyante na prāṇatattvabhedābhiprāyeṇa /
nābhiddaśamiti vacanāt /
nahi nābhirnāma kaścitprāṇaḥ prasiddho 'sti /
mukhyasya tu prāṇasya bhavati nābhirapyekaṃ viśeṣāyatanamityato nābhirdaśamītyucyate /
kvacidupāsanārthaṃ katicitprāṇā gaṇyante kvacitpradarśanārtham /
tadevaṃ vicitre prāṇeyattāmnāne sati kva kiṃparamāmnānamiti vivektavyam /
kāryajātavaśāttvekādaśātvāmnānaṃ prāṇaviṣayaṃ pramāṇamiti sthitam /
iyamaparā sūtradvayayojanā /
saptaiva prāṇāḥ syuryataḥ saptānāmeva gatiḥ śrūyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityatra /

nanu sarvaśabdo 'pyatra paṭhyate, tatkathaṃ saptanāmeva gatiḥ pratijñāyata iti /
viśeṣitatvādityāha /
saptaiva hi prāṇāścakṣurādayastvakparyantā viśeṣitā iha prakṛtāḥ 'sa yatraiva cākṣuṣaḥ puruṣaḥ parāṅparyāvartate 'thārūpajño bhavati' (bṛ. 4.4.1) 'ekībhavati na paśyatītyāhuḥ' (bṛ. 4.4.2) ityevamādinānukramaṇena /
prakṛtagāmī ca sarvaśabdo bhavati yathā sarve brāhmaṇā bhojayitavyā iti ye nimantritāḥ prakṛtā brāhmaṇāsta eva sarvaśabdenocyante nānye /
evamihāpi ye prakṛtāḥ sapta prāṇāsta eva sarvaśabdenocyante nānya iti /

nanvatra vijñānamaṣṭamamanukrāntaṃ, kathaṃ saptānāmevānukramaṇam /

naiṣa doṣaḥ /
manovijñānayostattvābhedādvṛttibhede 'pi saptatvopapatteḥ /
tasmātsaptaiva prāṇā iti /
evaṃprāpte brūmaḥ - hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ pratīyante-' hastau vai grahaḥ' (bṛ. 3.2.8) ityādiśrutiṣu /
grahatvaṃ ca bandhanabhāvo gṛhyate,badhyate kṣetrajño 'nena grahasaṃjñakena bandhaneneti /
sa ca kṣetrajño naikasminneva śarīre badhyate, śarīrāntareṣvi tulyatvādbandhanasya /
tasmāccharīrāntarasaṃcārīdaṃ grahasaṃjñakaṃ bandanamityarthāduktaṃ bhavati /
tathāca smṛtiḥ - puryaṣṭakena liṅgena prāṇādyena sa yujyate /
tena baddhasya vai bandho mokṣo muktasya tena ca /
iti prāṅmokṣādgrahasaṃjñakenānena bandhanenāviyogaṃ darśayati /
ātharvaṇe ca viṣayendriyānukramaṇe cakṣuṣa draṣṭavyaṃ ca ityatra tulyavaddhastādīnīndriyāṇi saviṣayāṇyanukrāmati-' hastau cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca pādau ca gantavyaṃ ca' ( pra. 4.8) iti /
tathā 'daśeme puruṣe prāṇā ātmaikādaśaste yadāsmāccharīrānmartyādutkrāmantyatha rodayanti' (bṛ. 3.9.4) ityekādaśānāṃ prāṇānāmutkrāntiṃ darśayati /
sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno darśayati /
sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno na prakaraṇavaśena saptasvevāvasthāpayituṃ śakyate, prakaraṇācchabdasya balīyastvāt /
sarve brāhmaṇā bhojayitavyā ityatrāpi sarveṣāmevāvanivartināṃ brāhmaṇānāṃ grahaṇaṃ nyāyyaṃ, sarvaśabdasāmarthyāt /
sarvabhojanāsaṃbhavāttu tatra nimantritamātraviṣayā sarvaśabdasya vṛttirāśritā /
iha tu na kiñcitsarvaśabdārthasaṃkocane kāraṇamasti /
tasmātsarvaśabdenātrāśeṣāṇāṃ prāṇānāṃ parigrahaḥ /
pradarśanārthe ca saptānāmanukramaṇamityanavadyam /
tasmādekādaśaiva prāṇāḥ śabdataḥ kāryataśceti siddham // 6 //



----------------------

FN: guhāyāṃ hṛdaye śerata iti guhāśayāḥ svastāneṣu nihitāḥ nikṣiptāḥ /
karmaṇā hastanirvartyādānena gṛhītaḥ saṃbaddhaḥ /
trayaḥ kālāstraikālyaṃ tadviṣaya vṛttiryasya tantraikālyavṛtti /
cakṣurādayastvakparyantā utkrāntau viśeṣitāḥ /
iha utkrāntiprakaraṇe /
prāṇādipañcakaṃ bhūtasūkṣmapañcakaṃ jñānendriyapañcakaṃ karmendriyapañcakaṃ antaḥkaraṇacatuṣṭayaṃ avidyā kāmaḥ karma ceti paryuṣṭakam /

____________________________________________________________________________________________

prāṇāṇutvādhikaraṇam / sū. 7

aṇavaś ca | BBs_2,4.7 |

adhunā prāṇānāmeva svabhāvāntaramabhyuccinoti /
aṇavaścaite prakṛtāḥ prāṇāḥ pratipattavyāḥ /
aṇutvaṃ caiṣāṃ saukṣmyaparicchedau na paramāṇutulyatvaṃ, kṛtsnadehavyāpikāryānupapattiprasaṅgāt /
sūkṣmā ete prāṇāḥ sthūlāścetsyurmaraṇakāle śarīrānnirgacchanto bilādahirivopalabhyeranmriyamāṇasya pārśvasthaiḥ /
paricchinnāścaite prāṇāḥ sarvagatāścetsyurutkrāntigatyāgatiśrutivyākopaḥ syāt /
tadguṇasāratvaṃ ca jīvasya na siddhyet /
sarvagatānāmapi vṛttilābhaḥ śarīradeśe syāditi cet /

na. vṛttimātrasya karaṇatvopapatteḥ /
yadeva hyupalabdhisādhanaṃ vṛttiranyadvā tasyaiva naḥ karaṇatvaṃ saṃjñāmātre vivāda iti karaṇānāṃ vyāpitvakalpanā nirarthikā /
tasmātsūkṣmāḥ paricchinnāśca prāṇā ityadhyavasyāmaḥ // 7 //



----------------------

FN: anudbhūtarūpasparśatvaṃ sūkṣmatvam /
paricchedo 'lpatvam /

____________________________________________________________________________________________

4 prāṇaśraiṣṭhyādhikaraṇam / sū. 8

śreṣṭhaś ca | BBs_2,4.8 |

mukhyaśca prāṇa itaraprāṇavadbrahmavikāra ityatidiśati /
taccāviseṣeṇaiva sarvaprāṇānāṃ brahmavikāratvamākhyātam /
'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti sendriyamanovyatirekeṇa prāṇasyotpattiśravaṇāt /
'sa prāṇamasṛjata' (pra. 6.4) ityādi śravaṇebhyaśca /
kimarthaḥ punaratideśaḥ,

adhikāśaṅkāpākaraṇārthaḥ /
nāsadāsīye hi brahmapradhāne sūkte mantravarṇo bhavati 'na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahnu āsītpraketaḥ /
ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyanna paraḥ kiñcanāsa' (ṛ.saṃ. 8.7.17) iti /
ānīditi prāṇakarmopādānātprāgutpatteḥ santamiva prāṇaṃ sūcayati /
tasmādajaḥ prāṇa iti jāyate kasyacinmatiḥ /
tāmatideśenāpanudati /
ānīcchabdo 'pi na prāgutpatteḥ prāṇasadbhāvaṃ sūcayati /
avātamiti viśeṣaṇāt /
'aprāṇo hyamanāḥ śubhraḥ' iti ca mulaprakṛteḥ prāṇādisamastaviśeṣarahitatvasya darśitatvāt /
tasmātkāraṇasadbhāvapradarśanārtha evāyamānīcchabda iti /
śreṣṭha iti ca mukhyaṃ prāṇamabhidadhāti- 'prāṇo vāva jyeṣṭhaśca śreṣṭhaśca' (chā. 5.1.1) iti śrutinirdeśāt /
jyeṣṭhaśca prāṇaḥ śukraniṣekakālādārabhya tasya vṛttilābhāt /
na cetasya tadānīṃ vṛttilābhaḥ syādyonau niṣiktaṃ śukraṃ pūyeta na saṃbhavedvā /
śrotrādīnāṃ tu karṇaśaṣkulyādisthānavibhāganiṣpattau vṛttilābhānna jyeṣṭhatvam /
śreṣṭhaśca prāṇo guṇādhikyāt, 'na vai śakṣyāmastvadṛte jīvitum' (bṛ. 6.1.13) iti śruteḥ // 8 //


----------------------

FN: tarhi tadā pralayakāle mṛtyurmārako mṛtyumatkāryaṃ vā nāsīt, amṛtaṃ devabhogyaṃ nāsīt, rātryāḥ praketaścihnarūpaścandraḥ ahaḥ praketaḥ sūryaśca nāstāṃ, svadhayā pitṛdeyāgnena saha, ānīt ceṣṭāṃ kṛtavat /

____________________________________________________________________________________________

5 vāyukriyādhikaraṇam / sū. 9-12

na vāyukriye pṛthagupadeśāt | BBs_2,4.9 |

sa punarmukhyaḥ prāṇaḥ kiṃsvarūpa itīdānīṃ jijñāsyate /
tatra prāptaṃ tāvacchrutervāyuḥ prāṇa iti /
evaṃ hi śrūyate- 'yaḥ prāṇaḥ sa vāyuḥ sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ' iti /
athavā tantrāntarīyābhiprāyātsamastakaraṇavṛttiḥ prāṇa iti prāptam /
evaṃ hi tantrāntarīyā ācakṣate- 'sāmānyā karaṇavṛttiḥ prāṇādyā vāyavaḥ pañce' ti /
atrocyate- na vāyuḥ prāṇo nāpi karaṇavyāpāraḥ /
kutaḥ - pṛthagupadeśāt /
vāyostāvatprāṇasya pṛthagupadeśo bhavati- 'prāṇa eva brahmaṇaścaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca' (chāndo. 3.18.4) iti /
nahi vāyureva san vāyoḥ pṛthagupadiśyeta /
tathā karaṇavṛtterapi pṛthagupadeśo bhavati, vāgādīni karaṇānyanukramya tatra tatra pṛthakprāṇasyānukramaṇāt /
vṛttivṛttimatoścābhedāt /
nahi karaṇavyāpāra eva san karaṇebhyaḥ pṛthagupadiśyeta /
tathā 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
khaṃ vāyuḥ' (mu. 2.1.3) ityevamādayo 'pi vāyoḥ karaṇebhyaśca prāṇasya pṛthagupadeśā anusartavyāḥ /
naca samastānāṃ karaṇānāmekā vṛttiḥ saṃbhavati, pratyekamekaikavṛttitvātsamudāyasya cākārakatvāt /

nanu pañjaracālananyāyenaitadbhaviṣyati /
yathaitapañjaravartina ekādaśapakṣiṇaḥ pratyekaṃ pratiniyatavyāpārāḥ santaḥ saṃbhūyaikaṃ pañjaraṃ cālayanti, evamekaśarīravartina ekādaśa prāṇāḥ pratyekaṃ pratiniyatavṛttayaḥ santaḥ saṃbhūyaikāṃ prāṇākhyāṃ vṛttiṃ pratilapsyanta iti /

netyucyate /
yuktaṃ tatra pratyekavṛttibhiravāntaravyāpāraiḥ pañjaracālanānurūpairevopetāḥ pakṣiṇaḥ saṃbhūyaikaṃ pañjaraṃ cālayeyuriti /
tathā dṛṣṭatvāt /
iha tu śravaṇādyavāntaravyāpāropetāḥ prāṇa na saṃbhūya prāṇyuriti yuktam, pramāṇābhāvāt /
atyantavijātīyatvācca śravaṇādibhyaḥ prāṇanasya /
tathā prāṇasya śreṣṭhatvādyudghoṣaṇaṃ guṇabhāvopagamaśca taṃ prati vāgādīnāṃ, na karaṇavṛttimātre prāṇe 'vakalpate /
tasmādanyo vāyukriyābhyāṃ prāṇaḥ /
kathaṃ tarhīyaṃ śrutiḥ 'yaḥ prāṇaḥ sa vāyuḥ' iti /

ucyate- vāyurevāyamadhyātmamāpannaḥ pañcavyūho viśeṣātmanāvatiṣṭhamānaḥ prāṇo nāma bhaṇyate na tattvāntaraṃ nāpi vāyumātram /
ataścobhe api bhedābhedaśrutī na virudhyete // 9 //



syādetat /
prāṇo 'pi tarhi jīvavadasmiñśarīre svātantryaṃ prāpnoti /
śreṣṭhatvādguṇabhāvopagamācca taṃ prati vāgādīnāmindriyāṇām /
tathāhyanekavidhā vibhūtiḥ prāṇasya śrāvyate- 'supteṣu vāgādiṣu prāṇa eko hi jāgarti prāṇa eko mṛtyunānāptaḥ prāṇaḥ saṃvargo vāgādīnsaṃvṛṅ kte prāṇa itarānprāṇānrakṣati māteva putrān' iti /
tasmātprāṇasyāpi jīvavatsvātantryaprasaṅgaḥ /
taṃ pariharati-

____________________________________________________________________________________________

cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | BBs_2,4.10 |

tuśabdaḥ prāṇasya jīvavatsvātantryaṃ vyavartayati /
yathā cakṣurādīni rājaprakṛtivajjīvasya kartṛtvaṃ bhoktṛtvaṃ ca pratyupakaraṇāni na svatantrāṇi /
tathā mukhyo 'pi prāṇo rājamantrivajjīvasya sarvārthakaratvenopakaraṇabhūto na svatantraḥ /
kutaḥ /
tatsahaśiṣṭyādibhyaḥ /
taiścakṣurādibhiḥ sahaiva prāṇaḥ śiṣyate prāṇasaṃvādādiṣu /
samānadharmāṇāṃ ca saha śāsanaṃ yuktaṃ bṛhadrathantarādivat /
ādiśabdena saṃhatatvācetanatvādīnprāṇasya svātantryanirākaraṇahetūndarśati // 10 //



syādetat /
yadi cakṣurādivatprāṇasya jīvaṃ prati karaṇabhāvo 'bhāyupagamyeta,viṣayāntaraṃ rūpādivatprasajyeta /
rūpādyālocanādibhirvṛttibhiryathāsvaṃ cakṣurādīnāṃ jīvaṃ prati karaṇabhāvo bhavati /
apicaikādaśaiva kāryajātāni rūpālocanādīni parigaṇitāni yadarthamekādaśa prāṇāḥ saṃgṛhītāḥ natu dvādaśamaparaṃ kāryajātamadhigamyate yadarthamayaṃ dvādaśaḥ prāṇaḥ pratijñāyeteti /
ata uttaraṃ paṭhati-

____________________________________________________________________________________________

akaraṇatvāc ca na doṣas tathā hi darśayati | BBs_2,4.11 |

na tāvadviṣayāntaraprasaṅgo doṣaḥ /
akaraṇatvātprāṇasya /
nahi cakṣurādivatprāṇasya viṣayaparicchedena karaṇatvamabhyupagamyate /
nacāsyaitāvatā kāryābhāva eva /
kasmāt /
tathāhi śrutiḥ prāṇāntareṣvasaṃbhāvyamānaṃ mukhyaprāṇasya vaiśeṣikaṃ kāryaṃ darśayati prāṇasaṃvādādiṣu- 'atha ha prāṇā ahaṃśreyasi vyūdire' ityupakramya 'yasminva utkrānte śarīraṃ pāpiṣṭhataramiva dṛśyate sa vaḥ śreṣṭhaḥ' (chā. 5.1.6,7) iti copanyasya pratyekaṃ vāgādyutkramaṇena tadvṛttimātrahīnaṃ yathāpūrvaṃ jīvanaṃ darśayitvā prāṇoccikramiṣāyāṃ vāgādiśaithilyāpattiṃ śarīrapātaprasaṅgaṃ ca darśayantī śrutiḥ prāṇanimittāṃ śarīrendriyasthitiṃ darśayati /
'tāvanvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmi, iti caitamevārthaṃ śrutirāha- 'prāṇena rakṣannavaraṃ kulāyam' (bṛ.

4.3.12) iti ca supteṣu cakṣurādiṣu prāṇanimittāṃ śarīrarakṣāṃ darśayati /
'yasmātkasmāccāṅgātprāṇa utkrāmati tadaiva tacchuṣyati' (bṛ. 1.3.19) /
'tena yadaśnāti yatpibati tenetarānprāṇānavati' iti ca prāṇanimittāṃ śarīrendriyapuṣṭiṃ darśayati /
'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmi' iti, 'sa prāṇamasṛjata' iti ca prāṇanimitte jīvasyotkrāntapratiṣṭhe darśayati // 11 //



----------------------

FN: ahaṃśreyasi svasya śreṣṭhatānimittaṃ, vyūdire vivādaṃ cakrire /

aparaṃ nīcaṃ, kulāyaṃ dehākhyaṃ gṛham /

____________________________________________________________________________________________

pañcavṛttir manovat vyapadiśyate | BBs_2,4.12 |

itaścāsti mukhyasya prāṇasya vaiśeṣikaṃ kāryaṃ, yatkāraṇaṃ pañcavṛttirayaṃ vyapadiśyate śrutiṣu 'prāṇo 'pāno vyāna udānaḥ samānaḥ' (bṛ. 1.5.3) iti /
vṛttibhedaścāyaṃ kāryabhedāpekṣaḥ /
prāṇaḥ prāgvṛttirucchvāsādikarmā /
apānor'vāgvṛttirniśvāsādikarmā /
vyānastayoḥ saṃdhau vartamāno vīryavatkarmahetuḥ /
udāna ūrdhvavṛttirutkrāntyādihetuḥ /
samānaḥ samaṃ sarveṣvaṅgeṣu yo 'nnarasānnayatīti /
evaṃ pañcavṛttiḥ prāṇo manovat /
yathā manasaḥ pañca vṛttaya evaṃ prāṇasyāpītyarthaḥ /
śrotrādinimittāḥ śabdādiviṣayā manasaḥ pañca vṛttayaḥ prasiddhāḥ, natu kāmaḥ saṃkalpaḥ ityādyāḥ paripaṭhitāḥ parigṛhyeran /
pañcasaṃkhyātirekāt /

nanvatrāpi śrotrādinirapekṣā bhūtabhaviṣyadādiviṣayāparā manaso vṛttirastīti samānaḥ pañcasaṃkhyātirekaḥ /
evaṃ tarhi 'paramatamapratiṣiddhamanumataṃ bhavati' iti nyāyādihāpi yogaśāstraprasiddhā manasaḥ pañcavṛttayaḥ parigṛhyante 'pramāṇaviparyayavikalpanidrāsmṛtayaḥ' (pāta. yoga. sū. 1.1.6) nāma /
bahuvṛttitvamātreṇa vā manaḥ prāṇasya nidarśanamiti draṣṭavyam /
jīvopakaraṇatvamapi prāṇasya pañcavṛttitvānmanovaditi yojayitavyam // 12 //



----------------------

FN: pramāṇaṃ pramitiḥ, viparyayo bhramaḥ, śabdajñānānupātī vastuśūnyo vikalpaḥ, tāmasī vṛttirnidrā /

____________________________________________________________________________________________

6 śreṣṭhāṇutvādhikaraṇam / sū. 13

aṇuś ca | BBs_2,4.13 |

aṇuścāyaṃ mukhyaḥ prāṇaḥ pratyetavya itaraprāṇavat /
aṇutvaṃ cehāpi saukṣmyaparicchedau na paramāṇutulyatvam /
pañcabhirvṛttibhiḥ kṛtsnaśarīravyāpitvāt /
sūkṣmaḥ prāṇa utkrāntau pārśvasthenānupalabhyamānatvāt /
paricchinnaścotkrāntigatyāgatiśrutibhyaḥ /

nanu vibhutvamapi prāṇasya samāmnāyate- 'samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo 'nena sarveṇa (bṛ. 1.3.22) ityevamādipradeśeṣu /

taducyate- ādhidaivikena samaṣṭivyaṣṭirūpeṇa hairaṇyagarṇeṇa prāṇātmanaivaitadvibhutvamāmnāyate nādhyātmikena /
apica samaḥ pluṣiṇetyādinā sāmyavacanena pratiprāṇivartinaḥ prāṇasya pariccheda eva pradarśyate tasmādadoṣaḥ // 13 //



----------------------

FN: pluṣirmaśakādapi sūkṣmo jantuḥ, nāgo hastī /

____________________________________________________________________________________________

7 jyotirādyadhikaraṇam / sū. 14-16

jyotirādyadhiṣṭhānaṃ tu tadāmananāt | BBs_2,4.14 |

te punaḥ prakṛtāḥ prāṇāḥ kiṃ svamahimnaiva svasmai kāryāya prabhavantyāhosviddevatādhiṣṭhitāḥ prabhavantīti vicāryate- tatra prāptaṃ tāvadyathā svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti /
apica devatādhiṣṭhitānāṃ prāṇānāṃ pravṛttāvabhyupagamyamānāyāṃ tāsāmevādhiṣṭhātrīṇāṃ devatānāṃ bhoktṛtvaprasaṅgāccharīrasya bhoktṛtvaṃ pralīyeta /
ataḥ svamahimnaivaiṣāṃ pravṛttiriti /
evaṃ prāptaṃ idamucyate- jyotirādyadhiṣṭhānaṃ tu iti /
tuśabdena pūrvapakṣo vyāvartyate /
jyotirādibhiragnyādyabhimāninībhirdevatābhiradhiṣṭhitaṃ vāgādi karaṇajātaṃ svakāryeṣu pravartata iti pratijānīte /
hetuṃ vyācaṣṭe- tadāmananāditi /
tathāhyāmananti- 'agnirvāgbhūtvā mukhaṃ prāviśat' (aita. 2.4) ityādi /
agneścāyaṃ vāgbhāvo mukhapraveśaśca devatātmanādhiṣṭhātṛtvamaṅgīkṛtyocyate /
nahi devatāsaṃbandhaṃ pratyākhyāyāgnervāci mukhe vā kaścidviśeṣasaṃbandho dṛśyate /
tathā 'vāyuḥ prāṇo bhūtvā nāsike prāviśat' (aita. 2.4) ityevamādyapi yaujayitavyam /
tathānyatrāpi vāgeva brahmaṇaścaturthaḥ pādaḥ so 'gninā jyotiṣā bhāti ca tapati ca' (chā. 3.18.3) ityevamādinā vāgādīnāmagnyādijyotiṣṭvādivacanenaitamevārthaṃ draḍhayati /
'sa vai vācameva prathamāmatyavahatsā yadā mṛtyumatyamucyata so 'gnirabhavat' (bṛ. 1.3.12) iti caivamādinā vāgādīnāmagnyādibhāvāpattivacanenaitamevārthaṃ dyotayati /
sarvatra cādhyātmādhidaivatavibhāgena vāgādyagnyādyanukramaṇamanayaiva pratyāsattyā bhavati /
samṛtāvapi- 'vāgadhyātmamiti prāhurbrāhmaṇāstattvadarśinaḥ /
vaktavyamadhibhūtaṃ tu vahnistatrādhidaivacatam /
' ityādinā vāgādīnāmagnyādidevatādhiṣṭhitatvaṃ saprapañcaṃ darśitam /
yaduktaṃ svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti /
tadayuktam /
śaktānāmapi śakaṭādīnāmanaḍudādyadhiṣṭhitānāṃ pravṛttidarśanāt /
ubhayathopapattau cāgamāddevatādhiṣṭhitatvameva niścīyate // 14 //



----------------------

FN: bhāti dīpyate /
tapati svakāryaṃ karoti /

sa prāṇo vācaṃ prathamāmudgīthakarmāṇi pradhānāṃ anṛtādipāpmarūpaṃ mṛtyumatītyāvahanmṛtyunā muktāṃ kṛtvā agnidevatātmatvaṃ prāpitavān /

____________________________________________________________________________________________


yadapyuktaṃ devatānāmevādhiṣṭhātrīṇāṃ bhoktṛtvaprasaṅgo na śārīrasyeti tatparihriyate-


prāṇavatā śabdāt | BBs_2,4.15 |

satīṣvapi prāṇānāmadhiṣṭātrīṣu devatāsu prāṇavatā kāryakaraṇasaṃghātasvāminā śārīreṇaivaiṣāṃ prāṇānāṃ saṃbandhaḥ śruteravagamyate /
tathāhi śrutiḥ - 'atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya takṣuratha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam' (chā. 8.124) ityevañjātīyakā śārīreṇaiva prāṇānāṃ saṃbandhaṃ śrāvayati /

apicānekatvātpratikaraṇamadhiṣṭhātrīṇāṃ devatānāṃ na bhoktṛtvamasmiñśarīre 'vakalpate /
eko hyevamasmiñśarīre śārīro bhoktā pratisaṃdhānādisaṃbhavādavagamyate // 15 //



----------------------

FN: atha dehe prāgapraveśānantaraṃ yatra golake etacchidramanupraviṣṭaṃ cakṣurindriyaṃ tatra cakṣuṣyabhimānī sa ātmā cākṣuṣaḥ tasya rūpadarśanāya cakṣuḥ /

____________________________________________________________________________________________

tasya ca nityatvāt | BBs_2,4.16 |

tasya ca śārīrasyāsmiñśarīre bhoktṛtvena nityatvena puṇyapāpopalepasaṃbhavātsukhaduḥkhopabhogasaṃbhavācca na devatānām /
tā hi parasminnaiśvarye pade 'vatiṣṭhamānā na hine 'smiñśarīre bhoktṛtvaṃ pratilabdhumarhanti /
śrutiśca bhavati- 'puṇyamevāmuṃ gacchati na ha vai devānpāpaṃ gacchati' (bṛ. 1.5.3) iti śārīreṇaiva ca nityaḥ prāṇānāṃ saṃbandha utkrāntyādiṣu tadanuvṛttidarśanāt /
'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2)

ityādiśrutibhyaḥ /
tasmātsatīṣvapi karaṇānāṃ niyantrīṣu devatāsu na śārīrasya bhoktṛtvamapagacchati /

karaṇapakṣasyaiva hi devatā na bhoktṛpakṣasyeti // 16 //



____________________________________________________________________________________________

8 indriyādhikaraṇam / sū. 17-19

ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt | BBs_2,4.17 |

mukhyaścaika itare caikādaśa prāṇā anukrāntāḥ /
tatredamaparaṃ saṃdihyate /
kiṃ mukhyasyaiva prāṇasya vṛttibhedā itare prāṇā āhosvittattvāntarāṇīti /
kiṃ tāvatprāptaṃ, mukhyasyaivetare vṛttibhedā iti /
kutaḥ - śruteḥ /
tathāhi śrutirmukhyamitarāṃśca prāṇānsaṃnidhāpya mukhyātmatāmitareṣāṃ khyāpayati- 'hantāsyaiva sarve rūpamasāmeti ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti /
prāṇaikaśabdatvāccaikatvādhyavasāyaḥ /
itarathā hyanyāyyamanekārthatvaṃ prāṇaśabdasya prasajyeta /
ekatra vā mukhyatvamitaratra vā lākṣaṇikatvāmāpadyeta /
tasmādyathaikasyaiva prāṇasya prāṇādyāḥ pañca vṛttaya evaṃ vāgādyā apyekādaśeti /
evaṃ prāpte brūmaḥ - tattvāntarāṇyeva prāṇādvāgādīnīti /
kutaḥ -

vyapadeśābhāvāt /
ko 'yaṃ vyapadeśabhedaḥ /
te prakṛtāḥ prāṇāḥ śreṣṭhaṃ varjayitvāvaśiṣṭā ekādaśenjadriyāṇītyucyante /
śrutāvevaṃ vyapadeśadarśanāt /
'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (mu. 2.1.3) iti hyevañjātīyakeṣu pradeśeṣu pṛthakprāṇo vyapadiśyate pṛthaktcendriyāṇi /

nanu manaso 'pyevaṃ sati varjanamindriyatvena prāṇavatsyāt, 'manaḥ sarvendriyāṇi ca' iti pṛthagvyapadeśadarśanāt /
satyametat /
smṛtau tvekādaśendriyāṇīti mano 'pīndriyatvena śrotrādivatsaṃgṛhyate /
prāṇasya tvindriyatvaṃ na śrutau smṛtau vā prasiddhamasti /
vyapadeśabhedaścāyaṃ tattvabhedapakṣa upapadyate /
tattvaikatve tu sa evaikaḥ sanprāṇa indriyavyapadeśaṃ labhate na labhate ceti vipratiṣiddham /
tasmāttattvāntarabhūtā mukhyāditare // 17 //



----------------------

FN: asyaiva mukhyaprāṇasya rūpaṃ asāma bhavemeti saṃkalpya, te vāgādayaḥ /

____________________________________________________________________________________________


kutaśca tattavāntarabhūtāḥ -


bhedaśruteḥ | BBs_2,4.18 |

bhedena vāgādibhyaḥ prāṇaḥ sarvatra śrūyate- 'te ha vācamūcuḥ' (bṛ. 1.3.2) ityupakramya vāgādīnasurapāpmavidhvastānupanyasyopasaṃhṛtya vāgādiprakaraṇam 'atha hemamāsanyaṃ prāṇamūcuḥ' ityasuravidhvaṃsino mukhyasya prāṇasya pṛthagupakramāt /
tathā 'mano vācaṃ prāṇaṃ tānyātmane 'kuruta' ityevamādyā api bhedaśrutaya udāhartavyāḥ /
tasmādapi tattvāntarabhūtā mukhyāditare // 18 //



kutaśca tattvāntarabhūtāḥ -

____________________________________________________________________________________________

vailakṣaṇyāc ca | BBs_2,4.19 |

vailakṣaṇyaṃ ca bhavati mukhyasyetareṣāṃ ca /
suṣupteṣu vāgādiṣu mukhya eko jāgarti sa eva caiko mṛtyunānāpta āptāstvitare /
tasyaiva ca sthityukrāntibhyāṃ dehadhāraṇapatanahetutvaṃ nendriyāṇām /
viṣayālocanahetutvaṃ cendriyāṇāṃ na prāṇasyevañjātīyako bhūyāllakṣaṇabhedaḥ prāṇendriyāṇām /
tasmādapyeṣāṃ tattvāntarabhāvasiddhiḥ /
yaduktam- 'ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti śruteḥ prāṇa evendriyāṇīti, tadayuktam /
tatrāpi paurvāparyālocanādbhedapratīteḥ /
tathāhi- vadiṣyāmyevāhamiti vāgdadhre' (bṛ. 1.5.21) iti vāgādīnīndriyāṇyanukramya 'tāni mṛtyuḥ śramo bhūtvopayeme tasmācchrāmyatyeva vāk' iti ca śramarūpeṇa mṛtyunā grastatvaṃ vāgādīnāmabhidhāya 'athemameva nāpnodyo 'yaṃ madhyamaḥ prāṇaḥ' (bṛ. 1.5.21) iti pṛthakprāṇaṃ mṛtyunānabhibhūtaṃ tamanukrāmati /
'ayaṃ vai naḥ śreṣṭhaḥ' (bṛ. 1.5.21) iti ca śreṣṭhatāmasyāvadhārayati /
tasmāttadavirodhena vāgādiṣu parispandalābhasya prāṇāyattatvaṃ tadrūpabhavanaṃ vāgādīnāmiti mantavyaṃ na tādātmyam /
ata eva ca prāṇaśabdasyendriyeṣu lākṣaṇikatvasiddhiḥ /
tathāca śrutiḥ - 'ta etasyaiva sarve rūpamabhavan /
tasmādeta etenākhyāyante prāṇāḥ' (bṛ. 1.5.21) iti mukhyaprāṇaviṣayasyaiva prāṇaśabdasyendriyeṣu lākṣaṇikīṃ vṛttiṃ darśayati /
tasmāttattvāntarāṇi prāṇādindriyāṇīti // 19 //



----------------------

FN: mṛtyurāsaṅgadoṣaḥ /

vādgagdhre dhāraṇābhiprāyaṃ cakre /

____________________________________________________________________________________________

9 saṃjñāmūrtikḷptyadhikaraṇam / sū. 20-22

saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt | BBs_2,4.20 |

satprakriyāyāṃ tejobannānāṃ sṛṣṭimabhidhāyopadiśyate- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti /
tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti' (chā. 6.3.2) /
tatra saṃśayaḥ - kiṃ jīvakartṛkamidaṃ nāmarūpavyākaraṇamāhosvitparameśvarakartṛkamiti /
tatra prāptaṃ tāvajjīvakartṛkamevedaṃ nāmarūpavyākaraṇamiti /
kutaḥ - 'anena jīvenātmanā' iti viśeṣaṇāt /
yathā loke cāreṇāhaṃ parasainyamanupraviśya saṃkalayānītyevañjātīyake prayoge cārakartṛkameva satsainyasaṃkalanaṃ hetukartṛtvādrājātmanyadhyāropayati saṃkalayānītyuttamapuruṣaprayogeṇa, evaṃ jīvakartṛkameva sannāmarūpavyākaraṇaṃ hetukartṛtvāddevatātmanyadhyāropayati vyākaravāṇītyuttamapuruṣaprayogeṇa /
apica ḍitthaḍavitthādiṣu nāmasu ghaṭaśarāvādiṣu ca rūpeṣu jīvasyaiva vyākartṛtvaṃ dṛṣṭam /
tasmājjīvakartṛkamevedaṃ nāmarūpavyākaraṇamityevaṃ prāpte 'bhidhatte-

'saṃjñāmūrtikḷptastu' iti /
tuśabdena pakṣaṃ vyāvartayati /
saṃjñāmūrtikḷptiriti nāmarūpavyākriyetyetat /
trivṛtkurvata iti parameśvaraṃ lakṣayati, trivṛtkaraṇe tasya nirapavādakartṛtvanirdeśāt /
yeyaṃ saṃjñākḷptimūrtikḷptiścāgnirādityaścandramā vidyuditi, tathā kuśakāśapalāśādiṣu paśumṛgamanuṣyādiṣu ca pratyākṛti prativyakti cānekaprakārā /
sā khalu parameśvarasyaiva tejobannānāṃ nirmātuḥ kṛtirbhavitumarhati /
kutaḥ - upadeśāt /
tathāhi- 'seyaṃ devataikṣata' ityupakramya 'vyākaravāṇi' ityuttamapuruṣaprayogeṇa parasyaiva brahmaṇo vyākartṛtvamihopadiśyate /

nanu jīveneti viśeṣaṇājjīvakartṛkatvaṃ vyākaraṇasyādhyavasitam /

naitadevam /
jīvenetyetadanupraviśyetyanena saṃbadhyata ānantaryāt, na vyākaravāṇītyanena /
tena hi saṃbandhe vyākaravāṇītyayaṃ devatāviṣaya uttamapuruṣa aupacārikaḥ kalpyeta /
naca girinadīsamudrādiṣu nānāvidheṣu nāmarūpeṣvanīśvarasya jīvasya vyākaraṇasāmarthyamasti /
yeṣvapi cāsti sāmarthyaṃ teṣvapi parameśvarāyattameva tat /
naca jīvo nāma parameśvarādatyantabhinnaścāra iva rājñaḥ, ātmaneti viśeṣaṇāt /
upādhimātranibandhanatvācca jīvabhāvasya /
tena, tatkṛtamapi nāmarūpavyākaraṇaṃ parameśvarakṛtameva bhavati /
parameśvara eva ca nāmarūpayorvyākarteti sarvopaniṣatsiddhāntaḥ /
'ākāśo ha vai nāma nāmarūpayornirvahitā' (chā. 8.14.1) ityādiśrutibhyaḥ /
tasmātparameśvarasyaiva trivṛtkurvataḥ karma nāmarūpayorvyākaraṇam /
trivṛtkaraṇapūrvakamevedamiha nāmarūpavyākaraṇaṃ vivakṣyate, pratyekaṃ nāmarūpavyākaraṇasya tejobannotpattivacanenaivoktatvāt /
tacca trivṛtkaraṇamagnyādityacandravidyutsu śrutirdarśayati- 'yadagre rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasya' (chā. 6.4.1) ityādinā /
tatrāgniritīdaṃ rūpaṃ vyākriyate /
sati ca rūpavyākaraṇe viṣayapratilambhādagniritīdaṃ nāma vyākriyate /
evamādityacandravidyutsvapi draṣṭavyam /
anena cāgnyādyudāharaṇena bhaumāmbhasataijaseṣu triṣvapi dravyeṣvaviśeṣeṇa trivṛtkaraṇamuktaṃ bhavati /
upakramopasaṃhārayoḥ sādhāraṇatvāt /
tathāhyaviśeṣeṇaivopakramaḥ - 'imāstisro devatāstrivṛdekaikā bhavati' (chā. 6.3.4) iti /
aviśeṣeṇaiva copasaṃhāraḥ - 'yadu rohitamivābhūditi tejasastadrūpam' ityevamādiḥ 'yadavijñātamivābhūdityetāsāmeva devatānāṃ samāsa iti' (chā. 6.4.6.7) evamantaḥ // 20 //



----------------------

FN: prakriyā prakaraṇam /

tāsāṃ tisṛṇāmekaikāṃ devatāṃ tejobannātmanā tryātmikāṃ kariṣyāmīti śrutiḥ pañcīkaraṇopalakṣaṇārthā /

____________________________________________________________________________________________


tāsāṃ tisṛṇāṃ devatānāṃ bahistrivṛtkṛtānāṃ satīnāmadhyātmamaparaṃ trivṛtkaraṇamuktam- 'imāstisro devatāḥ puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati' (chā. 6.4.7) iti /
tadidānīmācāryo yathāśrutyevopadarśayatyāśaṅkitaṃ kañciddoṣaṃ parihariṣyan-


māṃsādi bhaumaṃ yathāśabdamitarayoś ca | BBs_2,4.21 |

bhūmestrivṛtkṛtāyāḥ puruṣeṇopabhujyamānāyā māṃsādikāryaṃ yathāśabdaṃ niṣpadyate /
tathāhi śrutiḥ - 'annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṃ bhavati yo madhyamastanmāṃsaṃ yo 'ṇiṣṭhastanmanaḥ' (chā. 6.5.1) iti /

trivṛtkṛtā bhūmirevaiṣā vrīhiyavādyannarūpeṇādyata ityabhiprāyaḥ /
tasyāśca sthaviṣṭhaṃ rūpaṃ purīṣabhāvena bahirnirgacchati /
madhyamamadhyātmaṃ māṃsaṃ vardhayati /
aṇiṣṭhaṃ tu manaḥ /
evamitarayoraptejasoryathāśabdaṃ kāryamavagantavyam /
evaṃ mūtraṃ lohitaṃ prāṇaścāpāṃ kāryam /
asthi majjā vāktejasa iti // 21 //



atrāha- yadi sarvameva trivṛtkṛtaṃ bhūtabhautikamaviśeṣaśruteḥ 'tāsa trivṛtaṃ trivṛtamekaikāmakarot' iti /
kiṅkṛtastarhyayaṃ viśeṣavyapadeśaḥ 'idaṃ teja imā āpa idamannam' iti /
tathā 'adhyātmamidamannasyāśitasya kāryaṃ māṃsādi /
idamapāṃ pītānāṃ kāryaṃ lohitādi /
idaṃ tejaso 'śitasya kāryamasthyādi' iti /
atrocyate-

____________________________________________________________________________________________

vaiśeṣyāt tu tadvādas tadvādaḥ | BBs_2,4.22 |

tuśabdena coditaṃ doṣamapanudati /
viśeṣasya bhāvo vaiśeṣyam /
bhūyastvamiti yāvat /
satyapi trivṛtkaraṇe kvacitkasyacidbhūtadhātorbhūyastvamupalabhyate 'agnestejobhūyastvamudakasyābbhūyastvaṃ pṛthivyā annabhūyastvam' iti /

vyavahāraprasiddhyarthaṃ cedaṃ trivṛtkaraṇam /
vyavahāraśca trivṛtkṛtarajjuvadekatvāpattau satyāṃ na bhedena bhūtatrayagocaro lokasya prasiddhyet /
tasmātsatyapi trivṛtkaraṇe vaiśeṣyādeva tejobannaviśeṣavādo bhūtabhautikaviṣaya upapadyate /
tadvādastadvāda iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 22 //

____________________________________________________________________________________________



iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya caturthaḥ pādaḥ // 4 //


iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ //