Badarayana: Brahmasutra, Adhyaya 4
with Govindananda's Ratnaprabhavyakhya,
a subcommentary on Samkara's Sarirakamimamsabhasya

[Sutra text added!]



Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsRp_n,n.n.n = Brahmasutra-Ratnaprabhavyakhya_Adhyaya,Pada.Adhikarana.Sutra





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









atha caturtho 'dhyāyaḥ /


yajjñānājjīvato muktirukrāntigativarjitā /
labhyate tatparaṃ brahma rāmanāmāsmi nirbhayam //1//



____________________________________________________________________________________________

START BsRp_4,1.1.1ḥ




____________________________________________________________________________________________



āvṛttir asakṛdupadeśāt | BBs_4,1.1 |



oṃ /
āvṛttirasakṛdupadeśāt /
sādhanaṃ nirūpya phalaṃ nirūpyata ityadhyāyayorhatuphalabhāvaṃ saṃgatimāha-tṛtīya iti /
phalaprāsaṅgenotkrāntirarcirādimārgaśca vicāryata ityāha-prasaṅgeti /
pūrvaṃ sākṣādeva śrutyuktaṃ saṃnyāsādi sādhanaṃ cintitaṃ, saṃprati phalārthāpattigamyamāvṛttyādikamadyāśleṣādhikaraṇātprāk cintyate, tadārabhya jīvanmuktistato dvitīyapāde utkrāntistṛtīye arcirādimārgasya gantavyasya ca nirṇayaścaturthe jñānopāsanayoḥ phalanirṇaya iti pādārthavivekaḥ /
ādyādhikaraṇasya śravaṇādisādhanaṃ viṣayamanūdya dvedhānuṣṭhānadarśanātsaṃśayamāha-ātmā vā iti /
śrautātmadhīsādhanaphalavicārātmakatvātsarvādhikaraṇānāṃ śrutiśāstrādhyāyasaṃgataya uktāḥ /
tattatpadārthasaṃbandhāttattatpādasaṅgatiḥ /
mokṣe viśeṣābhāvavacchravaṇādāvāvṛttiviśeṣo nāstīti dṛṣṭāntalakṣaṇāvāntarasaṃgatyā pūrvapakṣamāha-kiṃ tāvaditi /
atra pūrva pakṣe śravaṇādeḥ prayājavadadṛṣṭārthatvātsakṛdanuṣṭhānaṃ phalaṃ, siddhānte tvavaghātavaddṛṣṭārthatvādyāvatphalamāvṛttiriti bhedaḥ /
asakṛdupadeśānyathānupapattyā sādhanāvṛttau śāstrasya tātparyamiti śaṅkate-nanvasakṛditi /
śravaṇādīnāṃ samuccayasidhyarthatvenāsakṛdukteranyathopapatternāvṛttau tātparyamityāha-evamapīti /
saguṇasākṣātkārasādhaneṣvapyanāvṛttimāha-sakṛditi /
yadyapyasakṛdupadeśa āvṛttisamuccayayoranyatarasūcakatvenānyathāsiddhaḥ, tathāpi dṛṣṭe saṃbhavatyadṛṣṭamātrakalpanānupapatteḥ śravaṇāderāvṛttidvārā sākṣātkāraphalasya ṣaḍjādau dṛṣṭatvādasakṛduktirāvṛttiṃ sūcayati dṛṣṭārthatvāditi nyāyānugrahādityāha-na darśanaparyavasānatvāditi /
dhyānasya tvāvṛttervedopāsīteti śabde śrutatvānna kevalārthikatvamityāha-apiceti /
astyupāstiśabdasyāvṛttivācitvaṃ tathāpi vedetiśabdoktavedaneṣvahaṅgraheṣu kathamāvṛttisiddhirityata āha-vidyupāstyośceti /
śabdayorekārthatvamudāharati-kvaciditi /
sa raikvo yadveda tatprāṇatattvaṃ raikvādanyo 'pi yaḥ kaścidveda tatphale sarvamantarbhavatītyetadukte itthaṃ mayotkṛṣṭatvena sa raikva ukta iti haṃsaṃ prati haṃsāntaravacanaṃ, tacchrutvā raikvaṃ gatvovāca jānaśrutiḥ, he bhagavaḥ, etāṃ raikvaviditāṃ devatāṃ me 'nuśādhi mahyamupadiśetyarthaḥ /
evaṃ saguṇanirguṇasākṣātkārasādhanadhyānasyāvṛttiḥ śrautī cārthasiddhā ca dṛṣṭārthatvāt, śravaṇamananayostvasakṛdupadeśādarthasiddhaivāvṛttiriti viśeṣaḥ //1//



END BsRp_4,1.1.1

____________________________________________________________________________________________

START BsRp_4,1.1.2ḥ


liṅgāc ca | BBs_4,1.2 |



ādityasyaikasyaivodgīthe saṃpādyopāsanānmama tvameka eva putro 'sīti kauṣītakiḥ putramuvāca, atastvaṃ tathā mākṛthāḥ kintu bahūn raśmīnādityaṃ ca paryāvartayatāt pṛthagāvartayasvetyarthaḥ /
talopaśchāndasaḥ /
atra paryāvṛttiśabdātsiddhavadudgīthadhyānasyāvṛttiruktā tato dhyānatvasāmānyātphalaparyantatvasāmānyādvā liṅgātsarvatra śravaṇamananadhyāneṣvāvṛttisiddhirityāha-liṅgācceti /
evaṃ tāvatsaguṇanirguṇasākṣātkārasādhaneṣvāvṛttiruktā tatra saguṇadhyānāderāvṛttimaṅgīkṛtya nirguṇaśravaṇādiṣvāvṛttimākṣipati-atrāhetyādinā /
vākyaṃ nirguṇasākṣātkārajanane śaktaṃ na vā, ādye sakṛcchrutavākyātsākṣātkārasiddherāvṛttirvṛthetyuktvā dvitīyaṃ śaṅkate-sakṛditi /
aśaktasyāvṛttāvapi phalānupapattirityāha-neti /
tathāpīti svato 'śaktasya yuktisāhityācchaktāvapītyarthaḥ /
vākyayuktibhyāṃ parokṣajñāne jāte 'pyaparokṣajñānārthamāvṛttiriti śaṅkate-athāpi syāditi /
tayoḥ parokṣajñānahetutvasvābhāvyādāvṛttāvapi na sākṣātkāraḥ syāditi pariharati-nāsakṛdapīti /
yadi tayoḥ sākṣātkārasāmarthyaṃ yadi vā parokṣajñānasāmarthyamubhayathāpyāvṛttyanapekṣetyāha-tasmāditi /
pramātṛvaicitryādapyāvṛttyaniyama ityāha-naceti /
prameyasyānaṃśatvācca tathetyāha-apiceti /
dvividho hyadhikārī syātkaścijjanmāntarābhyāsānnirastasamastāsaṃbhāvanādipratibandhaḥ kaścittu pratibandhavāniti /
tatrādyaṃ pratyāvṛtterānarthakyamiṣṭaṃ, dvitīyasya tu pratibandhanirāsāya tadapekṣeti samādhatte-atrocyata iti /
āvṛtteḥ pratibandhānirāsārthatve liṅgamāha-tathāhīti /
yathā ṣaḍjādisvarabhedasākṣātkāraśaktamapi śrotramabhyāsamapekṣate tathā brahmātmasākṣātkāraśaktaṃ vākyaṃ tadapekṣamityanubhavamāśrityāha-nahi dṛṣṭe 'nupapannaṃ nāmeti /
tattvaṃpadalakṣyārthasya durbodhatvādajñānaprayuktasaṃśayādipratibandhasaṃbhavāttaddhvaṃsāyāvṛtt ireṣṭavyeti vācyalakṣyavivekapūrvakamāha-apicetyādinā /
yaduktamanaṃśatvātprameyasyāvṛttyānarthakyamiti, tatrāha-yadyapīti /
āropitāṃśanirāsāya na me deho nendriyamityabhyāso yukta ityarthaḥ /
vākyārthajñāne sati kathamabhyāsaniyamaḥ, pramāṇajñānasyābhyāsāyogājjñāninaḥ śravaṇādiniyamāyogāccetyata āha-tattviti /
jñānātprāgeva śravaṇādivyāpāraniyamanaṃ kriyata ityarthaḥ /
adhikaṃ śaṅkitumuktamanuvadati-yeṣāmiti /
adhikaṃ śaṅkate-satyamiti /
duḥkhitvapratyakṣavirodhādvākyādaikyadhīrnodetītyarthaḥ /
pratyakṣasya bhrāntitvādavirodha ityāha-netyādinā /
duḥkhādayo nātmadharmāḥ dṛśyatvāddehādivat, nāpyātmasvarūpāḥ ātmani satyapyananuvṛttitvādvyatirekeṇa caitanyavadityarthaḥ /
nirduḥkhe cidātmani duḥkhādidhiyo bhrāntitvādvākyārthānubhavo na virudhyata ityāha-tasmāditi /
anubhave jāte 'pyāvṛttyādyanuṣṭhānaṃ kiṃ na syādityata āha-na caivamiti /
ratiḥ kāmaḥ ātmakāmatayā tṛptirviṣayatṛṣṇākṣayaḥ tena saṃtoṣe ātmānandānubhava iti bhedaḥ /
nanvāvṛttau niyogātpravṛttirvācyā tathā ca niyuktatvabuddherakartrātmadhīrna syādityata āha-tatrāpīti /
āvṛttyabhyupagame 'pyakartāhamityanubhavātpracyāvya gururanyo vā niyogānna pravartayeduktadoṣādityarthaḥ /
kathaṃ tarhi pravṛttirityata āha-yastviti /
apratibhānādasaṃbhāvanādinetyarthaḥ /
śiṣyabuddhyanusāreṇa trotavyādivacobhiḥ pradhānasiddhyarthamāvṛttyādau pravartayedityarthaḥ //2//



END BsRp_4,1.1.2

____________________________________________________________________________________________

START BsRp_4,1.2.3ḥ


ātmeti tūpagacchanti grāhayanti ca | BBs_4,1.3 |



ātmeti tūpagacchanti grāhyanti ca /
pūrvatra dhyānāderāvṛttiruktā tāmupajīvya tattvajñānārthaṃ dhyānāvṛttikāle kimahaṃ brahmeti dhyātavyamuta matsvāmīśvara ityaikyabhedamānābhyāṃ saṃśayamāha-ya iti /
śabdādeva pramita ityādāvayamātmā brahmetyādyabhedaśrutibhiraikyanirṇayātsaṃśayamākṣipati-kathamiti /
bhedaśrutyanugrahādbhedapratyakṣādiprābalyamālambya saṃśaya ityāha-ucyata iti /
abhedaśrutīnāṃ gauṇatvamukhyatve ubhayatra phalaṃ, yadyapyayaṃ pratyakṣādivirodhaparihāro dvitīyādhyāyasaṃgatastathāpyaikyaśruteraviruddhatvaniścayasya samādhāvantaraṅgatvādiha saṃgatiḥ /
viruddhayoraikyadṛṣṭirasiddhetyāha-nāhamiti /
kiñca kimīśvarasya jīvamātratvamaikyaṃ jīvasyeśvaramātratvaṃ veti vikalpya krameṇa dūṣayati-īśvarasya cetyādinā /
ekatvaśrutiprāmāṇyāyaikyadhyānaṃ kāryamiti śaṅkate-anyatve 'pīti /
ekatvadhyānamasmadiṣṭameva /
ekatvaṃ tu nāstītyāha-kāmamiti /
abhedaśrutīnāṃ phalavadapūrvārthatātparyeṇa gauṇatvāyogādbhedaśrutīnāṃ kalpitabhedānuvāditvātpratyakṣāderapi tadviṣayatvādvimbapratibimbayoriva viruddhadharmāṇāṃ mithyātvānmukhyamaikyamiti siddhānyayati-evamityādinā /
īśvarasya jīvatvaṃ na pratipādyaṃ yeneśvarābhāvaḥ syātkintu jīvasyeśvaratvam /
na caivamadhikāryabhāvaḥ /
ekatvaprabodhātprāgadhikāribhedāṅgīkārādityāha-yatpunaruktamityādinā /
vedḥasatyatvaśraddhāluḥ śaṅkate-pratyakṣādyabhāva iti /
varṇeṣu kramasvarayorabhāvādupalabdhadhvanisthayorāropo vācyastathā cāropitakramasvaraviśiṣṭavarṇātmakavedasya mithyātvaṃ durvāraṃ, vādināṃ satyatvāgrahastvavidyāvijṛmbhita iti vedasatyatvābhāvo na doṣa ityāha-neti /
avidyāmākṣipati-kasyeti /
praśnaliṅgena tvayyeva tasyāḥ siddhestvadākṣepānupapattirityāha-yastvamiti /
ajñānamūlatvātpraśnāderiti bhāvaḥ /
sarvajñābhinne mayi kathamajñānamiti śaṅkate-nanviti /
abhedajñānātprāk cinmātrasya tavaivājñānāśrayatvamanubhavasiddhājñānasyāpalāpāyogāt /
jñāne tvanirvācyasya tasya bādhānnāśrayāpekṣetyāha-yadyevamiti /
anirṣācyatvena doṣāntaramapi nirastamityāha-yo 'pīti //3//



END BsRp_4,1.2.3

____________________________________________________________________________________________

START BsRp_4,1.3.4ḥ


na pratīke na hi saḥ | BBs_4,1.4 |



na pratīke nahi saḥ /
ubhayathā dhyānasaṃbhavātsaṃśayaḥ /
yathā brahmaṇyabhedasattavādahaṅgraha ukta evaṃ pratīkeṣvapi brahmavikāratayā jīvābhinnabrahmābhinnatvājjīvābhedasattvenāhaṅgrahaḥ kārya iti dṛṣṭāntena pūrvapakṣaḥ /
atra pratīkopāstīnāmahaṅgrahopāstibhiraviśeṣaḥ /
siddhānte tu viśeṣasiddhiriti phalam /
etadārabhyādhikaraṇatrayasya prāsaṅgikī pādasaṅgatiḥ, brahmaikyadhyānaprasaṅgāgatatvāditi vivekaḥ /
kiṃ pratīkeṣvātmatvānubhavabalādahaṅgraha uta vastuto jīvābhedasattvāt /
nādya ityāha-nahi sa iti /
nānubhavatītyarthaḥ /
dvitīyamapyasiddhyā dūṣayati-yatpunariti /
vikārasya brahmaṇā svarūpaikyāyogādbādhenaikyaṃ vācyaṃ pratīkabādhe copāstividhirna syādityarthaḥ /
kiñca kartṛtvādyabādhenopāstividhipravṛttirvācyā bādhe tadayogāt /
tathāca bādhamūlabrahmaikyajñānaṃ dvārīkṛtya pratīkeṣvahaṅgrahopāstikalpanā na yuktā, bādhavirodhādityāha-naca brahmaṇa iti /
ato jīvapratīkayoḥ svarūpabhedādahaṅgrahe vidhyaśravaṇācca nāhaṅgraha iti phalitamāha-ataśceti /
yathā rucakasvastikayoḥ suvarṇātmanaikye 'pi mitho naikyaṃ tathā jīvapratīkayoḥ brahmātmanaikye 'pi bhedaḥ samaḥ /
yadica dharmivyatirekeṇa tayorabhāvaniścayādvastvaikyaṃ tadopāsanoccheda ukta ityarthaḥ //4//



END BsRp_4,1.3.4

____________________________________________________________________________________________

START BsRp_4,1.4.5ḥ


brahmadṛṣṭir utkarṣāt | BBs_4,1.5 |



brahmadṛṣṭirutkarṣāt /
ekaviṣayatvaṃ saṃgatiḥ /
praśnapūrvakaṃ saṃśayabījamāha-kuta ityādinā /
sāmānādhikaraṇyaṃ śrutaṃ tanna tāvanmukhyaṃ, brahmavikārayorgavāśvayorivābhedāyogāt /
nāpi prakṛtivikārabhāvanibandhanaṃ, vākyasya vikārabādhena brahmaparatvāpātāt /
na ceṣṭāpattiḥ /
nāma brahmetyupāsīteti vidhiśrutivirodhāt, parimitanāmagrahaṇānarthakyāpātācca /
brahmaparatve sarvaṃ brahmeti vaktavyatvāt /
ataḥ pariśeṣādadhyāsa eva sāmānādhikaraṇyakāraṇam adhyāse ca niyāmakābhāvātsaṃśaya ityarthaḥ /
utkṛṣṭanikṛṣṭayornikṛṣṭamapyupāsyaṃ phalavattvāditi nyāyo niyāmaka ityarucerāha-athaveti /
atra vikāradṛṣṭibhirbrahmopāstisiddhiḥ phalaṃ, siddhānte tu vikāradṛṣṭyā brahmaṇa upāsyatve nikarṣaprāptau satyāṃ phalavattvāsiddhervikārā evotkṛṣṭabrahmadṛṣṭyopāsyā iti phalam /
kiñca laukikanyāyāviruddhārthasaṃbhave viruddhārtho na grāhyaḥ pratyavāyaprasaṅgāt /
kiñca prathamaśrutānāmādityādipadānāmasaṃjātavirodhitayā mukhyārthatvagraho nyāyyaḥ, brahmaśabde ca dṛṣṭilakṣaṇāgrahaḥ, tathā cādityādayo brahmadṛṣṭyopāsyā ityeva vākyārtha ityāha-prāthamyācceti /
brahmaśabdasyaiva dṛṣṭyarthatve hetvantaramāha-itiparatvāditi /
itiśabdaśiraskaḥ śabdaḥ samabhivyāhṛtakriyālakṣaka iti loke prasiddhamityarthaḥ /
dvitīyāśruteścādityādīnāmevopāstikarmatvamityāha-vākyaśeṣo 'pīti /
utkṛṣṭamevopāsyamiti nyāyamuktamanuvadati-yattūktamiti /
dvitīyetiśrutibhyāṃ laukikanyāyāccoktanyāyabādha ityāha-taditi /
brahmaṇo 'nupāsyatve kathaṃ phaladātṛtvaṃ, tatrāha-phalaṃ tviti /
kiñca yaddṛṣṭyā vikārasyotkarṣaḥ tasya brahmaṇo viśeṣaṇatve 'pyupāsyatvaṃ cātītyāha-īdṛśaṃ ceti //5//



END BsRp_4,1.4.5

____________________________________________________________________________________________

START BsRp_4,1.5.6ḥ


ādityādimatayaś cāṅga upapatteḥ | BBs_4,1.6 |



ādityādi /
pṛthivyagnyantarīkṣādityadyusaṃjñeṣu lokeṣu hiṅkāraprastāvodgīthapratīhāranidhanairaṃśaiḥ pañcāṃśaṃ, sāma, tairevādiriti upadrava iti ca bhaktidvayādhikaiḥ saptāṃśa sāmeti bhedaḥ /
ata viśeṣājñānātsaṃśayaḥ /
pūrvavadutkarṣanavadhāraṇādaniyama iti pratyudāharaṇena pūrvapakṣamāha-tatreti /
siddharūpādityādibhyaḥ karmarūpodgīthādīnāṃ phalasaṃnikarṣeṇotkarṣādbrahmavadviśeṣaṇatve niyama iti dṛṣṭāntena mukhyaṃ pūrvapakṣamāha-athaveti /
tattatpakṣasiddhireva pūrvottarapakṣaphalaṃ mantavyam /
kiñcānaṅgeṣvevāṅgadṛṣṭirityatra teṣvaṅgavācipadaprayogaṃ liṅgamāha-tathāceyameveti /
tadetadagnyākhyaṃ sāma etasyāṃ pṛthivīrūpāyāmṛcyadhyūḍhamuparisthitamityarthaḥ /
ṛci sāmavatpṛthivyāmagnirdṛśyate, ataḥ sāmyātpṛthivyevargagniḥ sāmeti dhyānaṃ vihitaṃ, tatra yadi ṛksāmātmakayoḥ karmāṅgayoḥ pṛthivyagnidṛṣṭhiḥ syāt, tadā pṛthivyagnyorṛksāmapadaprayogo na syādityatra dṛṣṭāntamāha-kṣattarīti /
ataḥ prayogānyathānupapattya pṛthivyagnyorṛsāmadṛṣṭirityarthaḥ /
viṣayasaptamyā caivamevetyāha-apiceti /
gāyatrasaṃjñaṃ sāma /
kiñca pūrvādhikaraṇasiddhāntanyāyenāpyevamityāha-prathameti /
anaṅgabuddhyāṅgānyupāsyānīti siddhāntayati-evamiti /
upāstīnāṃ hi karmasamṛddhiḥ phalaṃ śrūyate, sā ca tābhiraṅgeṣu saṃskriyamāṇeṣūpapadyate, aṅgānāṃ samṛddhyanukūlaprakṛtakarmāpūrvajanakatvādityarthaḥ /
nanu yatropāstīnāṃ prakṛtakarmāpūrvasaṃnikṛṣṭāṅgadvārāpekṣaṃ phalaṃ śrutaṃ tatra phalopapattaye 'ṅgānāmupāsyatvaṃ bhavatu tadanapekṣalokādiphaleṣu tūpāsaneṣu kathamupāsyaviveka iti śaṅkate-bhavatviti /
yathā svatantrapaśuphalasyāpi godohanasya aṅgadvārāpekṣayaiva phalamiṣṭaṃ tadvallokādiphaleṣūpāsaneṣvapi karmāpūrvāṅgadvāraiva phalakalpanā yuktā, karmādhikṛtasyaivāṅgāśritopāsaneṣvadhikārāt, ato 'ṅgānāmevopāsyatvamiti samādhatte-teṣvapīti /
utkarṣānavadhāraṇādaniyama ityuktaṃ nirasyati-phalātmeti /
upakramabalāccāṅgamupāsyamityāha-apiceti /
rasatamatvādḥiguṇādyupasaṃkhyānamityarthaḥ /
dvitīyaṃ pūrvapakṣaṃ dūṣayati-yattūktamityādinā /
karmabhūyaṃ karmātmakatvaṃ prāpyetyarthaḥ /
siddhādityādyātmanā karmaṇāṃ dṛṣṭau karmatvahāniḥ syādityata āha-ādityādibhāveneti /
māṇavake 'gnidṛṣṭivadudgīthādiṣvādityādidhiyāṃ gauṇatvānna karmatvābhibhāvakatvamityaṅgeṣvanaṅgatvadhīraviruddhetyāśayaḥ /
prayogānupapattimuktāṃ nirasyati-tadetaditi /
lakṣaṇābījaṃ saṃbandhamāha-lakṣaṇā ceti /
gaṅgāyāṃ ghoṣa ityatra saṃnikṛṣṭasaṃyogasaṃbandhena tīralakṣaṇā, agnirmāṇavaka ityatrāgniniṣṭhaśucitvādiguṇavattvarūpaparamparāsaṃbandhena lakṣaṇā dṛṣṭā, tathā cātra ṛksāmayoḥ pṛthivyāgnidṛṣṭipakṣe 'pi ṛksāmapadābhyāṃ svavācyārthe draṣṭavyatākhyaparamparāsaṃbandhena pṛthivyagnilakṣaṇā yuktetyarthaḥ /
nanu pratīkavācipadasya dhyeye arthe lakṣaṇā na yuktā, kṣatṛpadasya rājanyaprayogāditi śaṅkate-tatra yadyapīti /
tathāpi ṛksāmasaṃbandhātpṛthivyagnyorevaitasyāmṛcyadhyūḍhaṃ sāmeti mukhyayoḥ pṛthaguktestadetasyāmityatrāpi tayorgrahe punaruktiḥ syāt, ataḥ pratīkābhedadṛṣṭyā pṛthivyagnyoḥ pratīkasaṃnidhānāttayoreva pratīkapadaprayogaḥ kṛtastabhedadārḍhyāyetyarthaḥ /
tarhi kṣattṛśabdo 'pi rājani syādityata āha-kṣatriti /
sthitaprayogasya nimittaṃ kimapi vācyaṃ na tu nimittamastīti prayoga āpādya iti bhāvaḥ /
kṣattā sūtaḥ, tasya kāryaṃ rathacaryādi yadā rājeva karoti tadā kṣattṛśabdo rājanyapyastītyakṣarārthaḥ /
ṛgādāveva pṛthivyādidṛṣṭirityatra hetvantaramāha-iyamiti /
saptamyā lokānāmupāsyatvamuktaṃ nirasyati-tathā lokeṣviti /
sāmātmanā lokānupāsīteti dvitīyāsaptamyorbhaṅgastvayā kāryastato varaṃ lokātmanā sāmopāsīteti saptamīmātrabhaṅga ityarthaḥ /
eteneti ekavibhaktibhaṅgalāghavena prāṇātmanā gāyatraṃ sāmopāsyamiti vyākhyātamityarthaḥ /
nanu vibhaktisāmye kathaṃ nirṇayastatrāha-yatrāpīti /
'sāmna upāsanaṃ sādhu'ityupakramya pṛthivī hiṅgāra ityādinā hiṅgārādipañcāvayavasya sāmna upāsanamuktvā 'iti tu pañcavidhasyopāsanam'ityupasaṃhṛtya, atheti saptavidhasya sāmna upāsanaṃ prakramya prapañcitamataḥ sāmna evopāsyatvamityarthaḥ /
yaduktaṃ prāthamyātpṛthivyāderūpāsyatvamiti, tatrāha-etasmādeveti /
yadyapi hiṅkāroddeśena pṛthivītvavidheruddeśyasya prathamanirdeśo vācyastathāpyuktanyāyabalādvyatyayo grāhya ityarthaḥ //6//



END BsRp_4,1.5.6

____________________________________________________________________________________________

START BsRp_4,1.6.7ḥ


āsīnaḥ saṃbhavāt | BBs_4,1.7 |



āsīnaḥ saṃbhavāt /
karmaṇa utthitenopaviṣṭena vānekadhānuṣṭhānadarśanātsaṃśayaḥ karmāṅgāśritopāsanānāmāsananiyamānapekṣāṇāmanuṣṭhānaprakāra uktastadvadaṅgānāśritopāsaneṣvapyaniyama iti pūrvapakṣayati-tatreti /
atrāsanābhyāsāsiddhiḥ, siddhānte tu manodehayorbhinnatve 'pi dehacāñcalye manaso 'navasthānasya anubhavasiddhatvānmanovyāpāreṣūpāsaneṣu dehasthairyārthamāsananiyamāpekṣeti phalabhedaḥ /
tiṣṭhata utthitasya //7//



END BsRp_4,1.6.7

____________________________________________________________________________________________

START BsRp_4,1.6.8ḥ


dhyānāc ca | BBs_4,1.8 |



kiñca dhyātāra āsīna eva syuḥ dhyāyatiśabdārhatvādbakādivadityāha-dhyānācceti //8//



END BsRp_4,1.6.8

____________________________________________________________________________________________

START BsRp_4,1.6.9ḥ


acalatvaṃ cāpekṣya | BBs_4,1.9 |



atraiva śrautaṃ dṛṣṭāntamāha-acalatvaṃ ceti //9//



END BsRp_4,1.6.9

____________________________________________________________________________________________

START BsRp_4,1.6.10ḥ


smaranti ca | BBs_4,1.10 |



brahmasya śārīrasya cāsanasya smaraṇānniyama ityāha-smaranti ceti //10//



END BsRp_4,1.6.10

____________________________________________________________________________________________

START BsRp_4,1.7.11ḥ


yatraikāgratā tatrāviśeṣāt | BBs_4,1.11 |



yatraikāgratā tatrāviśeṣāt /
teṣvevāṅgānāśritopāsaneṣu prācyādidiśi tīrthādideśe pradoṣādikāle niyamo 'sti na vetyubhayathāsaṃbhavātsaṃśayaḥ /
ekaviṣayatvaṃ saṃgatirūpāstīnāṃ vihitatvādyāgādivadasti digādiniyama iti pūrvapakṣaḥ /
atra digādiṣvādaraḥ phalaṃ siddhānte tvanādaraḥ /
dhyeye cittaikāgryasya prādhānyātpradhānākṣiptadeśādigrahaṇasyocitatvādivivekaḥ /
arthalakṣaṇa eveti /
aikāgryaphalaliṅgaka evetyarthaḥ /
prācīnapravaṇe prāgdeśe nimnasthāne vaiśvadevaṃ kuryāditivadatra digādiviśeṣo na śrūyate ato 'numānamaprayojakamiti bhāvaḥ /
viśeṣāśravaṇamasiddhamiti śaṅkate-nanu viśeṣamapīti /
śarkarāḥ sūkṣmapāṣāṇāḥ /
jalāśrayavarjanaṃ śītanivṛttyartham /
cakṣuḥpīḍano maśakaḥ /
vācanikaṃ samadeśādiniyamamaṅgīkṛtya cittaikāgryaviruddheṣu deśādigateṣu prācīnapravaṇatvādiṣvanādara iti suhṛdbhāvena sūtrakṛdupadiśati /
deśādyāgrahe cittavikṣepātsamādhibhaṅgaḥ syātsa mābhūditi //11//



END BsRp_4,1.7.11

____________________________________________________________________________________________

START BsRp_4,1.8.12ḥ


ā prayāṇāt tatrāpi hi dṛṣṭam | BBs_4,1.12 |



āprāyaṇāt /
vyavahitenāsya saṃbandhamāha-āvṛttiriti /
aniyojye brahmaṇyātmatvapratipattiryasya tasya viduṣa ityarthaḥ /
ahaṅgrahopāsaneṣvanuṣṭhānasyobhayathādṛṣṭeḥ saṃśayamāha-yāni punariti /
yathā digādiniyamasyāvidheranādarastadvadāmaraṇamupāsyāvṛtteravidhānādiniyamḥa iti pūrvapakṣaḥ /
maraṇaparyantamāvṛttiriti siddhāntayati-evamiti /
upāstīnāṃ karmaṇāṃ cāntyakāle prāptavyaphalasphūrtidvārā phalahetutve mānamāha-savijñāna iti /
bhāvanāmayaṃ vijñānaṃ phalasphuraṇaṃ tena sahitaḥ savijñāno vijñānasphuritaphalaṃ vijñānamityarthaḥ /
yasmiṃlloke cittaṃ saṃkalpo 'syeti yaccittastena saṃkalpitena lokena saha phalasphūrtyanantaraṃ manaḥ prāṇe līyate iti yāvat /
teja udānaḥ /
ātmā jīvaḥ /
jalaukādṛṣṭāntaśruteśca bhāviphalasphūrtirastītyarthaḥ /
astvidamantyaphalaṃ vijñānaṃ karmaṇamivādṛṣṭadvāropāstīnāṃ tataḥ kuta āmaraṇamāvṛttirityata āha-pratyayāstviti /
upāstipratyayānāṃ dhārāvāhikatayā svarūpānivṛttirevāntyaṃ vijñānaṃ, natvadṛṣṭadvārakamanyadapekṣitaṃ sarvabhāvānāmeva svasāmānajātīyadvārānapekṣatayā pratyayānāṃ pratyayāntarapekṣāyogāt, karmaṇāṃ tu dṛṣṭadvārāntyadhīphalatvānupapatteḥ adṛṣṭadvārakalpaneti bhāvaḥ /
kraturdhyānam /
upāsaka etantrayam 'akṣitamasi', 'acyutamasi', 'prāṇasaṃśitamasi'iti mantratrayaṃ maraṇakāle 'pi smaredityarthaḥ //12//



END BsRp_4,1.8.12

____________________________________________________________________________________________

START BsRp_4,1.9.13ḥ


tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | BBs_4,1.13 |



yathopāsakānāṃ yāvajjīvaṃ kartavyamasti na tathātmavidāmiti karmakṣayalakṣaṇāṃ jīvanmuktimāha-tadadhigama iti /
jñānasādhaneṣu phalādhikyārthaṃ phalādhyāye 'pi sādhanavicāraḥ kṛtaḥ, saṃprati phalādhyāyasthā phalacintā kriyata ityāha-gata iti /
karmaṇāṃ phalāntatvaśāstrājjñānanāśyatvaśāstrācca saṃśayaḥ, pūrvapakṣe jñānino 'pi saṃcitapāpabhogānantaraṃ muktiḥ, siddhānte tu jñānasamakālaṃ pāpanāśājjīvanmuktiriti phalam /
na hiṃsyādityādiniṣedhaśrutyā duritādṛṣṭasya duḥkhadāyinī śaktiradhigatā /
'nābhuktaṃ kṣīyate karma'iti ca smaranti /
ataḥ phalāntameva pāpaṃ na madhye naśyatīti pūrvapakṣaḥ /
nanu tarhi tannāśārthaṃ prāyaścittavidhirna syāditi cet /
na /
yathā āhitāgnergṛhadāhe nimitte sati 'agnaye kṣāmavate puroḍāśamaṣṭākapālaṃ nirvapet'iti iṣṭividhistadvaddoṣe nimittamātre sati prāyaścittavidherdeṣanāśārthatvāsiddheḥ /
nanu viṣama upanyāsaḥ, yuktaṃ gṛhadāhasya siddhatvādayogyatvāccāphalatayā nimittamātratvaṃ doṣavānprāyaścittaṃ kuryādityatra tu malinaḥ snāyāditivaddoṣapadasya nivṛttidvārā phalaparatvasaṃbhavāt 'tarati brahmahatyāṃ yo 'śvamedhena yajate'iti prāyaścittātpāpanivṛttiśruteścāyuktaṃ prāyaścittasya naimittikatvamityata āha-apiceti /
jñānasya doṣanāśārthatayā vidhānaṃ nāsti 'kṣīyante cāsya karmāṇi'ityāderjñānastāvakamātratvādityarthaḥ /
karmabhogānantaraṃ deśakālāntare mokṣo bhaviṣyati śāstraprāmāṇyādityāha-netyucyata iti /
jñānātkarmakṣayasyāpūrvatvānmānāntaraviruddhatvācca tatparānekavākyānāṃ stāvakatvāyogāttasyāstitvamiti siddhāntayati-evamityādinā /
pāpakriyāto 'pūrvānutpattiraśleṣaḥ /
saguṇabrahmavidyāyāṃ vyapadeśamuktvā nirguṇāyāṃ tamāha-ayamapara iti /
paroktaṃ dūṣayati-yaduktamityādinā /
vidhiniṣedhaśāstraṃ 'nābhuktaṃ kṣīyate'ityādi, smṛtiśca karmaṇaḥ phalaśaktau pramāṇamataḥ śaktasyāpi kutaścinnāśāṅgīkāreṇa śāstravirodha ityarthaḥ /
tattvajñānamātmanyaśeṣaduritanāśakaṃ tanmūladhyāsabādhakatvātsvapnaduritamūlakartṛtvādhyāsabādhakajāgradbodhḥavadityāha-tathāpyakartrātmabodhāditi /
śrutārthameva yuktyā draḍhayati-aśleṣa iti ceti /
mūlādhyāsānutpatteḥ pāpasyāśleṣaḥ, tannāśāttadvināśa ityarthaḥ /
adhyāsābhāve vidvadanubhavamāha-pūrveti /
mokṣaśāstrabalācca jñānātkarmakṣayasiddhirityāha-evameveti /
jñānātkarmakṣaye satyevetyarthaḥ /
mokṣasya karmaphalasāmyamuktaṃ nirasyati-naceti //12//



END BsRp_4,1.9.13

____________________________________________________________________________________________

START BsRp_4,1.10.14ḥ


itarasyāpy evam asaṃśleṣaḥ pāte tu | BBs_4,1.14 |



itarasyāpi-tu /
atideśatvānna saṃgatyādyapekṣā /
jñānātpuṇyaṃ kṣīyate na veti pūrvavatsaṃdehe jñānaṃ tu na puṇyanāśakaṃ śāstrīyatvātpuṇyavadityadhikāśaṅkāmuktvātideśaṃ vyācaṣṭe-dharmasyetyādinā /
jñānaṃ puṇyanāśakaṃ samūlavidyāghātitvāditi nyāyopetāgamabādhitamanumānamiti bhāvaḥ /
nanu kṣīyante cetyaviśeṣaśrutiḥ pāpaviṣayā sarvaṃ pāpmānaṃ taratīti viśeṣaśruterityata āha-yatrāpi kevala iti /
pāpapuṇyakṣayaparādhikaraṇadvayasya phalamāha-pāte tviti //14//



END BsRp_4,1.10.14

____________________________________________________________________________________________

START BsRp_4,1.11.15ḥ


anārabdhakārye eva tu pūrve tadavadheḥ | BBs_4,1.15 |



anārabdhakārye eva tu /
uktakarmakṣayaṃ viṣayīkṛtya kṣīyante cetyaviśeṣaśrutestasya tāvadeva ciramiti śruteśca saṃśayamāha-pūrvayoriti /
jīvanmuktyasiddhistatsiddhiścetyubhayatra phalam /
pūrvasiddhāntanyāyena pūrvapakṣaprāptau uktotsargataḥ karmakṣatiḥ prārabdhānyakarmaviṣayetyapavādaṃ siddhānyati-evamiti /
sāmiśabdor'dhavācakaḥ /
prārabdhādyāvanna vimucyate tāvāneva vilambastanmokṣe brahma saṃpadyata iti śrutyarthaḥ /
dehapātāvadhiliṅgāttattvavidāṃ yājñavalkyādīnāṃ dehadhāraṇaśrutismṛtiliṅgācca prārabdhakarmaṇastattvajñānaṃ prati hetutvenopajīvyatvācca prābalyasiddhestatpratibaddhaṃ tattvajñānaṃ tatsiddhyarthamavidyāṃśaṃ vikṣepaśaktyākhyaṃ vihāyāvarakāvidyāṃśaṃ nāśayatītyāha-ucyate-na-tāvaditi /
vikṣepakāvidyāleśa eva tatsaṃskāraḥ /
śiṣyānprati jīvanmuktau svānubhavamāha-apica naiveti //15//



END BsRp_4,1.11.15

____________________________________________________________________________________________

START BsRp_4,1.12.16ḥ


agnihotrādi tu tatkāryāyaiva taddarśanāt | BBs_4,1.16 |



agnihotrādi tu /
nityaṃ naimittikaṃ karma jñānānnaśyati na veti saṃdehe ubhe puṇyapāpe taratītyaviśeṣaśruternaśyatītyāśaṅkyottarasyāpītyuktātideśasya nityādyatiriktakāmyapuṇyaviṣayatvenātrāpavādaṃ siddhāntayati-puṇyasyetyādinā /
atra pūrvapakṣe jñānārthaṃ nityādyanuṣṭhānāsiddhiḥ paṅkakṣālananyāyāt, siddhānte tu jñānetpattyarthatvāttatsiddhiriti vivekaḥ /
atra bhāṣye jñānakarmaṇoḥ sākṣādekakāryatvaṃ paramatenoktvā sākṣātpāramparyābhyāṃ mokṣahetutvaṃ svamatamuktamiti mantavyam /
ata eveti jñānādūrdhvaṃ karmābhāvātpūrvakarmaviṣayamityarthaḥ /
nirguṇavidyāyāḥ karmasāhityaṃ tṛptiṃ prati bhojanasya lāṅgaleneva darśitaṃ, saṃprati saguṇavidyāparatvena sūtrasyāñjasyamāha-saguṇāsviti //16//



END BsRp_4,1.12.16

____________________________________________________________________________________________

START BsRp_4,1.12.17ḥ


ato 'nyāpi hy ekeṣām ubhayoḥ | BBs_4,1.17 |



uttarasūtrārthaṃ gṛhṇāti-kimityādinā /
yatprārabdhādanyatkāmyaṃ puṇyaṃ pāpaṃ ca tadeva vidvatsuhṛddviṣatoḥ svasamānajātīyaṃ karma janayati svayaṃ ca jñānānnaśyatīti bhāvaḥ //17//



END BsRp_4,1.12.17

____________________________________________________________________________________________

START BsRp_4,1.13.18ḥ


yad eva vidyayeti hi | BBs_4,1.18 |



yadeva vidyayeti hi /
uktanityādikaṃ viṣayamupajīvya sabījaṃ saṃśayamuktvā pūrvapakṣamāha-vidyāsaṃyuktameveti /
atra pūrvapakṣe karmāṅgopāstihīnakarmaṇo jñānārthatvāsiddhiḥ, siddhānte tatsiddhiriti bhedaḥ /
bhavatu vidyāviśiṣṭasya karmaṇo jñānaṃ prati śīghrakāritvākhyaḥ kaścidatiśayo vidyāsāmarthyāt /
naitāvatā kevalasya vaiyarthyaṃ vividiṣāśrutivirodhāt /
naca tatra śrutau yajñādiśabdānāṃ vidyopetakarmaparatayā saṃkoco yuktaḥ /
hi yataḥ /
'yadeva vidyayā'iti śrutiḥ kevalasyāpi vīryavattvaṃ gamayatīti siddhāntagranthārthaḥ //18//



END BsRp_4,1.13.18

____________________________________________________________________________________________

START BsRp_4,1.14.19ḥ


bhogena tv itare kṣapayitvātha saṃpadyate | BBs_4,1.19 |



bhogena tvitare kṣapayitvā saṃpadyate /
tattvavidatra viṣayaḥ, sa kiṃ prārabdhakṣayānantaraṃ saṃsaratyuta neti nimittabhāvābhāvābhyāṃ saṃśaye siddhāntamupakramate-anārabdheti /
anārabdhakarmaṇaḥ kṣayoktāvārabdhasya kathaṃ kṣaya ityākāṅkṣāyāmasyotthānātsaṅgatiḥ /
pūrvapakṣe videhakaivalyāsiddhiḥ siddhānte tatsiddhiriti bhedaḥ /
dehapātottaramapi tattvavitsaṃsarati saṃsārayogyatvādyathā dehapātātpūrvamityanārabdhādhikaraṇadṛṣṭāntena pūrvapakṣamāha-nanviti /
bhoganimittakarmābhāvāddhetvasiddhiḥ /
yattu saṃcitaṃ karmāntaraṃ tanna nimittaṃ phalasya, dagdhamūlatvāt /
avidyādayo hi kleśāḥ karmaṇastatphalasya ca mūlam /
taduktaṃ yogaśāstre 'kleśamūlaḥ karmāśayaḥ sati mūle tādvipākaḥ'iti /
tacca mūlaṃ jñānāgninā dagdhamiti kutaḥ punaḥ saṃsārastasmāddehapāte kaivalyamiti siddham //19//



END BsRp_4,1.14.19

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau bhāṣyaratnaprabhāyāṃ caturthasyādhyāyasya prathamaḥ pādaḥ //1//

// iti caturthasyādhyāya jīvanmukti nirūpaṇākhyaḥ prathamaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________



caturthādhyāye dvitīyaḥ pādaḥ /


____________________________________________________________________________________________

START BsRp_4,2.1.1ḥ


vāṅmanasi darśanāc chabdāc ca | BBs_4,2.1 |



vāṅmanasi darśanācchabdhācca /
jñānaphaloktyanantaramupāsanaphalaṃ brahmalokasthaṃ vaktavyaṃ taccārcirādimārgaprāpyaṃ, mārgaprāptiścotkrāntisādhyā tasmādupāstiphalakṣiptotkrāntipādasyāstyādhyāyasaṃgatiḥ /
yuktaṃ cāsya pūrvapādānantaryaṃ jñānaphaloktyanantaraṃ vaktavyopāstiphalenākṣiptatvādityāha-atheti /
jñānina ivopāsakasyāpyutkrāntirnetyata āha-samāneti /
vidvānupāsakaḥ, tasyānupāsakavadutkrāntirasti, ajñatvāditi vakṣyata ityarthaḥ /
prayato mriyamāṇasyetyarthaḥ /
vākpadasya karaṇabhāvavyutpattibhyāṃ karaṇatadvṛttyorlayabhānātsaṃśayaḥ /
pūrvapakṣe karaṇānāṃ svarūpalayānmṛtamātrasya muktiḥ, siddhānte tu saṃsārasiddhiḥ /
anupādāne manasi vācastattvalayāyogena vyāpāramātropaśamāditi vivekaḥ /
sūtre vṛttipadādhyāhāraḥ kathamiti śaṅkate-kathamiti /
uttaratra hi sūtrakṛttattvavida indriyāṇāṃ svarūpalayaṃ vakṣyati tadbalādihādhyāhāra ucitaḥ /
ajñasyāpi indriyalayasāmye vakṣyamāṇaviśeṣoktyayogāditi samādhyarthaḥ /
prakṛtāveva vikāralaya iti nyāyaviruddhārthaṃ śrutirapi na brūta iti siddhāntayati-atatprakṛtitvāditi /
nyāyasya niravakāśatvādbalīyastvaṃ śabdasya tūktirvāgitivyutpattyā lakṣaṇayā vā sāvakāśatvamiti dyotayituṃ śabdāccetyuktam //1//



END BsRp_4,2.1.1

____________________________________________________________________________________________

START BsRp_4,2.1.2ḥ


ata eva ca sarvāṇyanu | BBs_4,2.2 |



vācyuktaṃ nyāyaṃ cakṣurādiṣvatidiśati-eta eveti /
upaśāntadehauṣṇyastasmādutkramaṇādūrdhvaṃ punarbhavaṃ pratipadyata iti śrutyarthaḥ /
indriyaśabdasya śrutisthasya vṛttiparatayopapatteḥ /
sarvendriyavṛttilayaścediṣṭastarhi vāṅmanasīti pṛthaksūtraṃ kimarthamityata āha-sarveṣāṃ karaṇānāmiti //2//



END BsRp_4,2.1.2

____________________________________________________________________________________________

START BsRp_4,2.2.3ḥ


tanmanaḥ prāṇa uttarāt | BBs_4,2.3 |



tanmanaḥ prāṇa uttarāt /
vākyakramādarthakramāccādhikaraṇakramaḥ /
śrutinyāyābhyāṃ saṃśayaḥ pūrvaṃ prabalanyāyavirodhādvāgiti śruterbādhaḥ /
kṛtaḥ iha tvabātmakaprāṇasya annātmakamanaḥprakṛtitvena prakṛtau vikāralaya iti nyāyānugrahānna manaḥśrutirbādhyeti pūrvapakṣaphalaṃ pūrvavat, siddhāntastvabannayoḥ prakṛtivikṛtibhāve 'pi na tadvikārayoḥ prāṇamanasostadbhāvo himaghaṭayorapi tadbhāvaprasaṅgādato nyāyavirodhātpūrvavacchrutirbādhyeti vivekaḥ /
āgṛhītā bāhyendriyavṛttayo yena tattathā līnendriyavṛttikaṃ mano 'pi vṛttilayenaiva prāṇe līyata ityarthaḥ /
evamapīti /
prāṇasyābvikāratvapakṣe 'pītyarthaḥ /
tasmāditi prāṇasya sākṣānmanaḥprakṛtibhāvānmanaḥśabdo vṛttiṃ lakṣayatītyarthaḥ //3//



END BsRp_4,2.2.3

____________________________________________________________________________________________

START BsRp_4,2.3.4ḥ


so 'dhyakṣe tadupagamādibhyaḥ | BBs_4,2.4 |



so 'dhyakṣe tadupagamādibhyaḥ /
uktanyāyasiddhaṃ prāṇasyāpi vṛttilayamupajīvya 'prāṇastejasi'iti śruterūpagamādiśruteśca saṃśayamuktvā jīve layaṃ vināpi upagamādisaṃbhava iti pūrvapakṣayati-sthitamityādinā /
atra tejaḥśabdasya mukhyatvaṃ, siddhānte tu bhūtopahita jīvalakṣakatvamiti matvā sūtraṃ yojayati-sa prakṛta ityādinā /
ajñānakarmavāsanopādhika ityarthaḥ /
taṃ jīvaṃ prati prāṇānāmupagamānugamanāvasthānaśrutibhya iti hetvarthaḥ /
yathā yātrecchāvantaṃ rājānaṃ bhṛtyā upagacchantyevameva paralokaṃ jigamiṣuṃ jīvaṃ sarve prāṇā abhimukhyenāyāntītyupagamaḥ śrutaḥ /
tamutkrāmantamityanugamanaṃ śrutam /
jīve prāṇāvasthānaśrutimāha-savijñāna iti /
jīvasya prāptavyaphalāvagamāya hi vijñānasāhityaśrutyāḥ mukhyaprāṇasahitakaraṇānāṃ jīve sthitirbhātītyarthaḥ //4//



END BsRp_4,2.3.4

____________________________________________________________________________________________

START BsRp_4,2.3.5ḥ


bhūteṣu tacchruteḥ | BBs_4,2.5 |



yadyapi prāṇasya tejasyavyavadhānena layaḥ śrutastathāpyubhayaśrutyanugrahāya prāṇo jīve līyate, jīvadvārā ca tadupādhiṣu tejaādibhūteṣviti śrutyarthasphuṭīkaraṇārthaṃ sūtraṃ gṛhṇāti-kathaṃ tarhīti /
naca layaṃ vināpi jīvaṃ pratyipagamādisaṃbhavāttejaḥ śrutirmukhyāstviti vācyaṃ, jīvaṃ pratyāgatya prāṇasya nirvyāpāratvena sthiterevātra layatvāditi bhāvaḥ /
bhūteṣu jīvasthitiḥ kiṃ balādvyākhyāyata ityāśaṅkya 'so 'dhyakṣe'iti sūtrodāhṛtaśrutibalādityāha-nanvityādinā /
prāṇasya jīvadvārā bhūtaprāptau dṛṣṭāntamāha-yo 'pi hīti //


END BsRp_4,2.3.5

____________________________________________________________________________________________

START BsRp_4,2.3.6ḥ


naikasmin darśayato hi | BBs_4,2.6 |



sthūladehārambhāya pañcīkṛtabhūtānyāvaśyakānīti raṃhatyadhikaraṇe vyākhyātam /
aṇvyaḥ sūkṣmāḥ, mīyanta iti mātrāḥ paricchinnāḥ, prāṅmokṣādavināśinyaḥ, daśārdhānāṃ pañcānāṃ bhūtānāṃ sūkṣmabhāgā iti yāvat /
jīvasya bhūtāśrayatvaṃ karmāśrayatvaśrutiviruddhamityāśaṅkya karma nimittatvenāśrayaḥ, bhūtāni tu dehopādānatvenetyubhayamaviruddhamityāha-nanu cetyādinā /
tau yājñavalkyārtabhāgau yajjīvādhāramūcatustatkarmeti śrutervacanam //6//



END BsRp_4,2.3.6

____________________________________________________________________________________________

START BsRp_4,2.4.7ḥ


samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya | BBs_4,2.7 |



evaṃ bāhyendriyāṇāṃ manasi prathamaṃ vṛttilayalābhāttato manovṛtteḥ prāṇe layaḥ prāṇavṛtterbhūtopahitajīve laya ityutkrāntivyavasthoktā /
sāca sarvaprāṇiṣu tulyetyāha-samānā cānupoṣya /
'puruṣasya prayato vāṅmanasi'ityaviśeṣaśruteḥ 'vidyayāmṛtamaśnute'iti śruteśca saṃśayamāha-seyamiti /
viśayānānāṃ saṃdihānānāmityarthaḥ /
pūrvapakṣe saguṇabrahmavidasaṃbandhitvamutkrānterviśeṣaḥ sādhyate /
tato 'nūtkrānta upāsako muktimaśnuta iti phalaṃ, siddhānte tūtkrānto brahmalokabhāgīti phalabhedaḥ /
pūrvapakṣamākṣipya samādhatte-nanu vidyetyādinā /

vidyayāmṛtamiti śrutinirguṇavidyāvatparā /
na tasya prāṇā utkrāmantīti pratiṣedho 'pi tadviṣayaḥ /
ataḥ saguṇavido 'pyajñasyaivotkrāntiriti siddhāntayati-evamiti /
sṛtirmārgastasyopakramo 'rciḥprāptistataḥ prāktanā utkrāntistulyā, tata upāsako mūrdhanyanāḍīdvārārcirādimārgaṃ prāpnoti nānya iti viśeṣaḥ /
yattu daharopāsakasyāmṛtatvaṃ śrutaṃ 'tayordhvamāyannamṛtatvameti'iti tadāpekṣikameva na mukhyaṃ 'yaṃ kāmaṃ kāmayate so 'sya saṃkalpādeva samuttiṣṭhati'iti bhogaśravaṇādityāha-anupoṣya cedamiti /
uṣa dāha iti dhātoridaṃ rūpam //7//



END BsRp_4,2.4.7

____________________________________________________________________________________________

START BsRp_4,2.5.8ḥ


tadāpīteḥ saṃsāravyapadeśāt | BBs_4,2.8 |



tadāpīteḥ /
pūrvodāhṛtotkrāntivākyaśeṣaṃ vyākhyāya liṅgāśrayapañcabhūtānāṃ kimātyantiko brahmaṇi laya utānātyantika iti layasyobhayathādarśanātsaṃśayamāha-kīdṛśī punariyamiti /
pūrvatrāpekṣikamamṛtatvamityuktaṃ tadayuktamityākṣepātsaṃgatiḥ pūrvapakṣe mṛtamātrasya muktisiddhiḥ, siddhānte tu karmavidyāśāstrabalātsāvaśeṣalayasiddhiriti vivekaḥ //8//



END BsRp_4,2.5.8

____________________________________________________________________________________________

START BsRp_4,2.5.9ḥ


sūkṣmaṃ pramāṇataś ca tathopalabdheḥ | BBs_4,2.9 |



nanu liṅgātmakasya tejasaḥ kathaṃ sūkṣmatamanāḍīdvārā gatiḥ kuto vā kenacinmūrtena pratighāto nāsti kuto vā na dṛśyata ityata āha-sūkṣmamiti //9//



END BsRp_4,2.5.9

____________________________________________________________________________________________

START BsRp_4,2.5.10ḥ


nopamardenātaḥ | BBs_4,2.10 |



pramāṇasaukṣmyādgatiranudbhūtasparśarūpavattvākhyasvacchatvādapratighātānupalabdhī ityarthaḥ //10//



END BsRp_4,2.5.10

____________________________________________________________________________________________

START BsRp_4,2.6.11ḥ


asyaiva copapatter ūṣmā | BBs_4,2.11 |



liṅgasadbhāve cauṣṇyaliṅgakānumānamāha-asyaiva ceti //11//



END BsRp_4,2.6.11

____________________________________________________________________________________________

START BsRp_4,2.6.12ḥ


pratiṣedhād iti cen na śārīrāt | BBs_4,2.12 |



pratiṣedhāditi cenna śārīrāt /
pūrvamanupoṣyeti padena dagdhāśeṣakleśasya nirguṇajñānina utkrāntyādyabhāvaḥ /
sūcitastasyātrākṣipya samādhānādvyavahitenāsya saṃgatirityāha-amṛtatvaṃ ceti /
sakāmasya saṃsāroktyanantaraṃ niṣkāmasya muktiprakaraṇārtho 'thaśabdaḥ ātmakāmatvāt pūrṇānandātmavittvādāptakāmaḥ prāptaparamānandaḥ, ato niṣkāmaḥ anabhivyaktāntaravāsanātmakakāmaśūnyaḥ, tasmādakāmaḥ vyaktabahiṣkāmarahitaḥ, īdṛśo yo 'kāmayamānastasyetyanvayaḥ /
jñānina utkrāntirasti na veti pañcamīṣaṣṭhīśrutibhyāṃ saṃdehe siddhāntiśaṅkānirāsapūrvakaṃ pūrvapakṣayati-netyādinā //12//



END BsRp_4,2.6.12


____________________________________________________________________________________________

START BsRp_4,2.6.13-14ḥ


spaṣṭo hyekeṣām | BBs_4,2.13 |

smaryate ca | BBs_4,2.14 |



kāṇvaśrutau tāvattasyeti sarvanāmnā prakṛtaṃ jñāninaṃ parāmṛśya saṃbandhasāmānyamuktaṃ tatra mādhyandinaśākhāyāṃ tasmādityapādānatvarūpaviśeṣa ukto grāhyastathāca jīvātprāṇotkrāntipratiṣedho bhāti na dehāttacchabdena dehasyānuktestasmājjñānino 'pyutkrāntirastīti jñānavaiyarthyamiti pūrvapakṣaphalam /
siddhānte tatsārthakyamāha-spaṣṭo hīti /
atra puruṣaśabdavācyo deha evasmādityutkrāntyavadhirucyate /
saśabdaparāmṛṣṭasya prakṛtasya puruṣasyocchvayanādidharmakasya jīvatvāyogādityarthaḥ /
ucchvayati bāhyavāyupūraṇādvardhate, ādhmāyati ārdrabherīvacchabdaṃ karotītyarthaḥ /
yeṣāṃ pañcamīpāṭhasteṣāṃ yadyapi dehinaḥ prādhānyaṃ tathāpi dehadehinorabhedāttasmāditi dehaṃ parāmṛśya tadāpādana evotkrāntipratiṣedha iti vyākhyeyam /
tatsāmānyaduktaśrutyāsya pāṭhasyaikārthatvāditi yojanā /
idānīṃ kāṇvapāṭhasyānuguṇyamāha-yeṣāṃ tu ṣaṣṭhīpāṭha iti /
saṃbandhaviśeṣākāṅkṣāyāṃ bhoktā prāṇānāṃ bhogopakaraṇatvaviśeṣo 'traiva prāṇamayo manomayaḥ iti pūrvaśrutyukto grāhyaḥ /
na śākhāntarasthamapādānatvaṃ grāhyaṃ jīvādutkrānteraprāptāyāḥ pratiṣedhāyogāt /
ato vidvatsaṃbandhiprāṇānāmutkrāntyapādānāpekṣāyāṃ cakṣuṣṭo vā mūrdhnovetyuktadehapradeśā eva grāhyaḥ /
tathācāyamarthaḥ-tasya viduṣo bhogopakaraṇātmakāḥ prāṇāḥ dehapradeśebhyo notkrāmantīti /
evaṃ ca prāptotkrāntiniṣedhārthatvaṃ vākyasyeti sarvaṃ caturasram /
apiceti spaṣṭārtham /
samyagātmabhāvena bhūtāni paśyataḥ apadasya prāpyapadarahitasya padaiṣiṇo devā api mārge muhyanti mārgaṃ na jānanti tadabhāvāditi smṛtiyojanā /
samṛtyantaravirodhaṃ śaṅkate-nanu gatirapīti /
saguṇavidyābalenaiṣā gatiriti pariharati-saśarīrasyeti /
nanu tarhi 'tayordhvamāyannamṛtatvameti', 'sa evaitānbrahma gamayati'ityādiśrutīnāṃ kā gatiḥ, tatrāha-gatīti //13 // //14//


END BsRp_4,2.6.13-14


____________________________________________________________________________________________

START BsRp_4,2.7.15ḥ


tāni pare tathā hy āha | BBs_4,2.15 |



tāni pare tathāhyāha /
pūrvatra gatiniṣedhena vidvatkalānāṃ ghrāṇādīnāmatraiva laya uktaḥ /
tamupajīvya sa kiṃ tattatkalāprakṛtiṣu pṛthivyādiṣu syāduta paramātmanīti śrutidvayadarśanātsaṃśayaḥ kāryaḥ /
tatra sākṣātprakṛtau vikāralaya iti nyāyānugṛhītayā 'gatāḥ kalāḥ'iti śrutyā pūrvapakṣamagre vadannādau siddhāntamāha-tānīti /
yathā nadyaḥ samudraṃ prāpya līyante evamevāsya paritaḥ sarvatra brahmadraṣṭurimāḥ prāṇaśraddhādyāḥ puruṣāyaṇāḥ puruṣe kalpitāḥ puruṣameva jñeyaṃ prāpya layaṃ gacchantītyarthaḥ /
manaḥprāṇayorekīkaraṇena kalānāṃ pañcadaśatvam /
pratiṣṭhā iti dvitīyābahuvacanam /
svasya prakṛtīḥ pṛthivyādyā ityarthaḥ /
vastugatyā vidvaddṛṣṭyā paramātmani kalālaye 'pi lokadṛṣṭyā pratiṣṭhāsu layoktiraviruddhā /
tathāca kalāḥ svaprakṛtiṣu vilāpya tābhiḥ saha puruṣe līyante iti śrutidvayatātparyam //15//



END BsRp_4,2.7.15

____________________________________________________________________________________________

START BsRp_4,2.8.16ḥ


avibhāgo vacanāt | BBs_4,2.16 |



avibhāgo vacanāt /
uktalayamupajīvya layasya dvedhādarśanātsaṃśayamāha-sa punariti /
muktyasiddhistatsiddhiścetyubhayatra phalam /
avaśeṣo mūlakāraṇe śaktyātmanā sthitiḥ /
punarjanmayogyateti yāvat /
vimataḥ kalālayaḥ sāvaśeṣaḥ, kalālayatvātsuṣuptivaditi pūrvapakṣaḥ /
vimato niravaśeṣaḥ, vidyākṛtatvādrajjvā vidyayā sarpalayavaditi yuktyupetaśrutyā siddhāntayati-bravītīti /
nāmarūpe śaktyātmake api bhidyete ityarthaḥ //16//



END BsRp_4,2.8.16

____________________________________________________________________________________________

START BsRp_4,2.9.17ḥ


tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc ca hārdānugṛhītāḥ śatādhikayā | BBs_4,2.17 |



tadokograjvalanam /
sṛtermārgasyopakramo nāḍīpraveśaniyamastaṃ vaktuṃ sūtrabhāgavyākhyādvārādhikaraṇaviṣayamāha-tasyeti /
sa mumūrṣustejomātrā indriyāṇi /
tasya hṛdayasyāgraṃ nāḍīmukhaṃ tasya jvalanaṃ bhāviphalasphuraṇaṃ pradyotākhyam /
cakṣuṣo vetyaniyamaśrutestayorghvamāyanniti viśeṣaśruteśca saṃśayaḥ-kimupāsako 'pyanupāsakavadyena kenaciddvāreṇa nirgacchati uta mūrdhanyanāḍyaiveti /
atra pūrvapakṣe vidyākṛtātiśayāsiddhiḥ, siddhānte tatsiddhiriti vivekaḥ /
vacanādavibhāgavadaniyama iti prāpte siddhāntayati-ācaṣṭa iti /
yena kenacinmārgeṇa nirgatasyāpi brahmalokaprāptau vidyaśeṣatvena mārgānusmṛtividheḥ kevalādṛṣṭārthatvaṃ syādato 'nvahaṃ smṛtenaiva mārgeṇa gamanaṃ yuktamiti bhāvaḥ /
hārdaṃ brahma /
viṣvaṅ nānāvidhā anyā nāḍyo 'nyeṣāmityarthaḥ /
suṣumnākhyā nāḍī hṛdayāt nirgatā dakṣiṇākṣitālukaṇṭhāntastananāsikāmadhyābhittidvārā brahmarandhraṃ prāptā sūryaraśmibhirekīkṛtā brahmalokamārga upāsakasyeti sthitam //17//



END BsRp_4,2.9.17

____________________________________________________________________________________________

START BsRp_4,2.10.18ḥ


raśmyanusārī | BBs_4,2.18 |



raśmyanusārī /
prakaraṇaśodhanapūrvakamupāsakasya raśmyanusāritvaṃ viṣayamāha-astītyādinā /
atha prārabdhānte etadutkramaṇaṃ yadā syādatha tadā etaireva nāḍīsaṃbaddhai raśmibhirutkrāmatītyarthaḥ /
atra saṃbandhasya kālaviśeṣāśravaṇādrātrau raśmyabhāvācca saṃśayamāha-tatkimiti /
pūrvoktanāḍīsaṃbaddharaśmīnāmatropajīvyatvātsaṃgatiḥ /
pūrvapakṣe rātrau mṛtasya raśmiprāptyarthaṃ sūryodayapratīkṣāsti, siddhānte nāstīti matvā siddhāntaṃ pratijānīte-aviśeṣeṇeti //18//



END BsRp_4,2.10.18

____________________________________________________________________________________________

START BsRp_4,2.10.19ḥ


niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca | BBs_4,2.19 |



pūrvapakṣabījamupanyasya dūṣayati-niśītyādinā /
śirā nāḍyaḥ pratāyante vistṛtā bhavanti sṛptāḥ saṃbaddhāḥ /
śrutasaṃbandhasya rātrau sattve yuktimāha-nidāgheti /
tarhi hemantādirātriṣvauṣṇyopalabdhiḥ syādityata āha-stoketi /
savitā rātrāvapyahardadhātīti dhāraṇābhidhānaṃ stokaraśmyanuvṛttyabhiprāyamevetyarthaḥ /
kiñca yadi rātrau mṛtasya raśmiyogaṃ vinaivordhvagatiḥ syāttadā raśmiśruterdivāmṛtaviṣayatayā saṃkocaḥ syādūrdhvagatyabhāve ca vidyāyāmapravṛttiḥ syāt /
naca pratīkṣayordhvagatiriti vācyaṃ, raśmyudayātprāgdehadāhe ādityapratīkṣāvaiyardhyāpātādapratīkṣāśrutivirodhācca /
tasmādyadākadācinmṛtasya raśmiprāptyā jhaṭiti brahmalokaprāptiriti //19//


END BsRp_4,2.10.19

____________________________________________________________________________________________

START BsRp_4,2.10.20ḥ


ataś cāyane 'pi dakṣiṇe | BBs_4,2.20 |



evaṃ dakṣiṇāyane mṛto vidvānvidyāphalamāpnoti na veti vidyāyā nityavatphalaśruteruttarāyaṇaprāśastyaśāstrācca saṃdehe pūrvoktahetūnatidiśati-ataścāyane 'pi dakṣiṇe /
pūrvapakṣamāśaṅkyāpanudati-uttarāyaṇetyādinā /
ajñānāmuttarāyaṇe daivānmaraṇaṃ cetpraśastamityabhijñābhivacanarūpācāraparipālanārthaṃ bhīṣmasya pratīkṣā /
ṣaṇmāsāniti śrutistūttarāyaṇadevatāpareti vakṣyate /
tathāca devatāyāḥ sadā sattvādvidyayā dakṣiṇāyanakāle 'pi tatprāptiraviruddheti bhāvaḥ //20//



END BsRp_4,2.10.20

____________________________________________________________________________________________

START BsRp_4,2.11.21ḥ


yoginaḥ prati ca smaryete smārte caite | BBs_4,2.21 |



smṛtibalātkālaprādhānyaṃ śaṅkate-nanu ceti /
śrautadaharādyupāsakasyāsmābhiḥ kālānapekṣoktā, smārtayogināṃ tu kālāpekṣā smṛtāvucyata ityavirodhamāha-yogina iti /
yogī daharādyupāsaka eva smṛtyuktaḥ kiṃ na syādityata āha-smārte ceti /
bhagavadārādhanabuddhyānuṣṭhitaṃ karma yogaḥ 'anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ /
sa saṃnyāsī ca yogī ca'iti smṛteḥ /
dhāraṇāpūrvako 'kartṛtvānubhavaḥ sāṃkhyaṃ, 'indriyāṇīndriyārtheṣu vartanta iti dhārayan'iti smṛteḥ /
nanu śrutismṛtyorbhinnārthatvamayuktaṃ pratyabhijñāvirodhāditi śaṅkate-nanvagniriti /
kālāgrahiṇaṃ prati bhinnārthatvamuktam /
yadi tu śrautārthapratyabhijñayā kālaśabdo devatāparastarhyaikārthyameveti samādhyarthaḥ /
tasmādvidyāsāmarthyātsarvadaiva diṣṭhaṅgatasya upāsakasya phalaprāptiriti siddham //21//


END BsRp_4,2.11.21

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandakṛtau śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ caturthadhyāyasya dvitīyaḥ pādaḥ //2//



// iti caturthasyādhyāyasyotkrāntigatinirūpaṇākhyo dvitīyaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________



caturthe 'dhyāye tṛtīyaḥ pādaḥ /


____________________________________________________________________________________________

START BsRp_4,3.1.1ḥ


arcirādinā tatprathiteḥ | BBs_4,3.1 |



evamutkrāntiṃ nirūpya tatsādhyaṃ mārgaṃ gantavyaṃ ca nirūpayituṃ pādamārabhate-arcirādinā tatprathiteḥ /
vṛttānuvādapūrvakamādyādhikaraṇasya viṣayaṃ mārgamāha-āsṛtīti /
virajā virajasaḥ niṣpāpā ityartha /
śrutivipratipattyā saṃśayaḥ /
pūrvaṃ yadākadācinmṛtasyāpi phalaprāptiruktā tadvadyena kenacinmārgeṇa gatiriti pūrvapakṣaphalaṃ vikalpaḥ, siddhānte mārgaikyamiti vivekaḥ /
upāsanābhedāttaccheṣatvena dhyeyānāṃ mārgāṇāṃ bhedaḥ, evakārācca /
kiñca mārgabhede satyasmādayaṃ mārgastvarayā prāpaka iti yuktaṃ na mārgaikya ityarthaḥ /
upāsanābhede 'pyupāsyabrahmaikyavanmārgaikyaviruddhamiti siddhāntayati-evamiti /
tasya mārgasya prasiddhatvāditi hetvarthaḥ /
ye cetyaviśeṣaśrutiraśrutagatividyāviṣayayeti mārgabhedaṃ śaṅkate-syādetaditi /
ekasyaiva mārgasyānekānyāgnyādīni viśeṣaṇānītyukte lāghavānna mārgabhedaḥ /
pratyabhijñānācceti samādhyarthaḥ /
gantavyaikyaṃ vivṛṇoti-tathāhīti /
parāvato dīrghāyuṣo hiraṇyagarbhasya parā dīrghāḥ samāḥ saṃvatsarānvasanti kāryabrahmaṇo yā jitiḥ sarvatra jayaḥ, vyuṣṭirvyāptistāṃ labhata ityarthaḥ /
evaṃ gantavyaikyavatpratyabhijñayā mārgaikyaniścayātprakaraṇabhedo 'prayojaka ityuktaṃ saṃpratyevakāratvarāvacanayorgatimāha-yattvityādinā /
rātrau spaṣṭaraśmyabhāvādviduṣo raśmyayogaprāptau tannirāsārthamevakāro nānyavyāvṛttyarthaḥ /
yathā laukikamārge vilambastathā arcirādau neti tvarāvacanopapattirityarthaḥ /
mārgaikye liṅgamāha-apiceti /
śubhamārgabāhulye tṛtīyasthānoktirna syāditi bhāvaḥ /
uttaramārgaikye 'pyarcirādineti /
viśeṣaṇe ko heturityata āha-bhūyāṃsīti //1//



END BsRp_4,3.1.1

____________________________________________________________________________________________

START BsRp_4,3.2.2ḥ


vāyum abdād aviśeṣaviśeṣābhyām | BBs_4,3.2 |



uktaṃ mārgasyaikyamupajīvya parvakramamāha-vāyumabdāt /
arcirādiṣvasmādayamanantara iti krameṇa viśeṣaṇaviśeṣyabhāva ucyata ityadhikaraṇasya tātparyamuktvā viṣayamāha-sa etamiti /
atrāgnyanantaraṃ paṭhito vāyurviṣayaḥ /
sa kiṃ arcirātmakāgneranantaramuta saṃvatsarātpara iti pāṭhādvakṣyamāṇaviśeṣaśruteśca saṃśaye siddhāntamevopakramate-ucyata iti /
puruṣaḥ upāsako 'smāllokāddehātpraiti nirgacchati tasmai prāptāya puruṣāya sa vāyustatra svātmani vijihīte chidraṃ karoti, tena vāyudattena rathacakrachidratulyena dvāreṇordhvamādityaṃ gacchatīti śrutyarthaḥ /
idānīṃ pūrvapakṣamāha-kasmātpunariti /
pāṭhabalādarciṣo 'nantaro vāyurityarthaḥ /
kauṣītakināṃ pāṭhamātraṃ, na kramaviśeṣavācī kaścicchabdo 'sti /
kāṇvānāṃ tu tenetyūrdhvamiti ca śabdābhyāṃ kramaniścayātpāṭhabādha iti siddhāntārthaḥ /
astvarcirādimārge chāndogyasthe saṃvatsarapāṭhādvāyorabdātparatvaṃ, vājiśrutisthe tu saṃvatsarasyāśruteḥ kathamabdātparo vāyurityata āha-vājeti /
tarhi devalokādvāyumiti sūtraṃ syādityata āha-vāyumabdāditi tviti /
saṃvatsarasya māsāvayavitvānmāsānantaryaṃ saṃvatsarātparo devalokastataḥ paro vāyurvāyoḥ para āditya iti śrutidvaye kramo niṣpannaḥ /
teneti tṛtīyāśrutyā vāyorādityapūrvatvāvagamāditi, sūtre tu vāyupadaṃ devalokapūrvakavāyuparamiti sthitam //2//



END BsRp_4,3.2.2

____________________________________________________________________________________________

START BsRp_4,3.3.3ḥ


taṭito 'dhi varuṇaḥ saṃbandhāt | BBs_4,3.3 |



evaṃ kauṣītakibhiragnyanantaraṃ paṭhitasya vāyoḥ sthānamuktvā vāyvanantaraṃ paṭhitasya varuṇasyārcirādimārge sthānamāha-taḍito 'dhi varuṇaḥ saṃbandhāt /
paṭhito varuṇādirmārgaparvatvena saṃbadhyate na veti saṃdehe 'rciṣo 'harityādi pañcamyārcirādīnāṃ krameṇa mārgaparvatayā baddhatvādvāyoriva sthānaviśeṣaśrutyabhāvādalabdhasthāno varuṇādirna saṃbadhyata iti prāpte siddhāntamāha-ādityāditi /
apāṃ vidyutkāryatvena saṃbandhe mānamāha-vidyotata iti /
varuṇasyābdvārā vidyusaṃbandhāt 'āgantukānāmante niveśaḥ'iti nyāyāycca vidyudānantarye sati yathāpāṭhamindraprajāpatyoḥ krama ityarthaḥ //3//



END BsRp_4,3.3.3

____________________________________________________________________________________________

START BsRp_4,3.4.4ḥ


ātivāhikās talliṅgāt | BBs_4,3.4 |



evamarcirādīnāṃ kramaṃ nirūpya svarūpaṃ nirūpayati-ātivāhikāstalliṅgāt /
cihnanirdeśasāmyāllokaśabdānnetṛtvaliṅgācca saṃśayaḥ /
ādyapakṣadvayaṃ pūrvapakṣaḥ /
arcirādayo vidyudantāścetanā netāraścāmānavapurūṣeṇa netrā saha paṭhitatvāditi siddhāntayati-evamityādinā /
yathāśrutyamānavasyāstu netṛtvaṃ nārcirādīnāmiti śaṅkate-tadvacanamiti /
puruṣasyāmānavatvaṃ netṛtvaṃ cetyubhayaparatve vākyabhedaḥ syādato 'rcirādipadairnetāra eva mānavāḥ prakṛtāḥ prakaraṇabalādvidyudanantaraṃ mānavasya netuḥ prāptau prakaraṇaprāptanetṛtvānuvādenāmānavatvamekameva pratipādyata iti vaktavyamityāha-neti /
netṛprakaraṇānaṅgīkāre tvamānavaḥ puruṣo gamayatīti vākyaṃ bhidyeta amānavatvavannetṛtvasyāpyaprāpteriti bhāvaḥ /
netṛtvānuvādaliṅgasyānugrāhakanyāyaparaṃ sūtraṃ gṛhṇāti-nanviti //4//



END BsRp_4,3.4.4

____________________________________________________________________________________________

START BsRp_4,3.4.5ḥ


ubhayavyāmohāt tat siddheḥ | BBs_4,3.5 |



yadyanetāro 'cetanā evārcirādayastarhi mārgatadgantrorubhayorapi vyāmohādajñatvādūrdhvagatirna syādataḥ svayaṃ prayatnaśūnyaścetanāntareṇa neya iti laukikanyāyānugrahāttatsiddhernetṛtvasiddheruktaliṅgaṃ nyāyopedamiti sūtrārthaḥ /
pūrvapakṣadvayaṃ dūṣayati-anavasthitatvādityādinā /
arciraharādīnāmasthiratvādrātryādau mṛtasya pratīkṣā nāstītyuktatvācca na mārgacihnatvaṃ bhogyatvaṃ vā, devatātve tvasthiratvadoṣo nāstītyarthaḥ /
yattūpadeśasvārasyāccihnatvaṃ bhātīti, tatrāha-arciṣo 'hariti /
cihnatvanetṛtvasaṃśayācca vākyaśeṣānnirṇaya ityāha-apiceti /
yaduktaṃ lokaśabdādbhogyatvamiti tannetyāha-saṃpiṇḍiteti /
sūtrāntaraṃ gṛhṇāti-kathaṃ punariti //5//



END BsRp_4,3.4.5

____________________________________________________________________________________________

START BsRp_4,3.4.6ḥ


vaidyutenaiva tatas tacchruteḥ | BBs_4,3.6 |



āmānavo vidyullokamāgato vaidyutastenetyarthaḥ /
śrutau vaidyutāllokādityarthaḥ /
śrutyā varuṇādīnāṃ netṛtvābhāve 'pyanugrāhakatvena mārgāntarbhāva iti bhāvaḥ //6//



END BsRp_4,3.4.6

____________________________________________________________________________________________

START BsRp_4,3.5.7ḥ


kāryaṃ bādarirasya gatyupapatteḥ | BBs_4,3.7 |



evaṃ mārgaṃ nirūpya gantavyaṃ cintayati-kāryaṃ bādarirasya gatyupapatteḥ /
paraṃ brahma gantavyamiti pūrvapakṣe mārgasya muktyarthatā kāryaṃ brahmeti siddhānte bhogārthateti matvā prathamaṃ siddhāntamāha-tatra kāryameveti /
sarvagatasyāpi pradeśāntaraviśiṣṭatvenākāśasya gantavyatvaṃ, dṛṣṭaṃ, brahmaṇastu pratyaktvānna kathamapi gantavyatetyarthaḥ //7//



END BsRp_4,3.5.7

____________________________________________________________________________________________

START BsRp_4,3.5.8ḥ


viśeṣitatvāc ca | BBs_4,3.8 |



brahmalokeṣviti bahuvacanalokaśabdādhārasaptamīśrutibhirgantavyasya parasmādvyāvṛttatvācca na paraṃ gantavyamityāha-viśeṣitatvācceti /
parabrahmaṇi bhogyatvopacārādgauṇī lokaśrutirityarthaḥ /
napuṃsakabrahmaśabdena kāraṇavācinā kāryaṃ lakṣyate gantavyatvanyāyopetabahuvacanādyanekaśrutyanugrahāyaḥ /
na cānāvṛttiliṅgātparasya gantavyatā, kramamuktyā liṅgasyānyathāsiddheriti bhāvaḥ //8//



END BsRp_4,3.5.8

____________________________________________________________________________________________

START BsRp_4,3.5.9-12ḥ


sāmīpyāt tu tadvyapadeśaḥ | BBs_4,3.9 |

kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt | BBs_4,3.10 |
smṛteś ca | BBs_4,3.11 |

paraṃ jaiminir mukhyatvāt | BBs_4,3.12 |



pratisaṃcaro mahāpralayaḥ, tasminprāpte parasya hiraṇyagarbhasyānte samaṣṭiliṅgaśarīrarūpavikārāvasāne brahmalokanivāsinaḥ kutātmānaḥ śuddhadhiyastatrotpannasamyagdhiyaḥ sarve brahmaṇā mucyamānena saha paraṃ padaṃ praviśantīti yojanā /
evaṃ siddhāntamuktvā tena nirastaṃ pūrvapakṣamāha-kaṃ punarityādinā //9 // //10 // //11 // //12//



END BsRp_4,3.5.9-12


____________________________________________________________________________________________

START BsRp_4,3.5.13ḥ


darśanāc ca | BBs_4,3.13 |



daharavidyāyāṃ kaṭhavallīṣu parabrahmaprakaraṇe ca tayordhvamāyanniti gatirdarśitā //13//



END BsRp_4,3.5.13

____________________________________________________________________________________________

START BsRp_4,3.5.14ḥ


na ca kārye pratipattyabhisaṃdhiḥ | BBs_4,3.14 |



evaṃ brahmaśrutyamṛtatvaliṅgābhyāṃ prakaraṇācca paraviṣayā gatirityuktaṃ, saṃprati prajāpateḥ sabhāṃ veśma prāpnuyāmiti upāsakasya maraṇakāle kāryaprāptisaṃkalpaśruterna paraṃ gantavyamiti śaṅkāṃ nirasyati-naca kārya iti /
parasya prakṛtatvāt, yaśaḥpadasya paramātmanāmatvaprasiddhyā yaśaḥpadenātmoktiḥ /
yaśa ātmā brāhmaṇānāmahaṃ bhavāmi, tathā rājñāṃ yaśo viśāṃ yaśa iti sārvātmyaliṅgācca paraprāptisaṃkalpa evāyamityarthaḥ /
astu veśmapratipattīcchā parabrahmaviṣayā tathāpi sā kathaṃ gatipūrvikā syādityata āha-sā ceti /
tattatra brahmaloke vidyāvidhīnenāparājitā pūrasti brahmaṇo hiraṇyagarbhasya tenaiva prabhuṇāṃ vimitaṃ nirmitaṃ hiraṇmayaṃ veśmāsti tatpratipadyate vidvāniti daharavidyāyāṃ gatipūrvikā veśmaprāptiruktā /
tena parabrahmaṇyapi veśmapratipattiśabdasāmānyādgatipūrvakatvaṃ tasyāḥ sidhyatītyarthaḥ /
kiñca pada gatāviti dhātupāṭhādveśma prapadye ityatra mārgāpekṣā bhātītyāha-paderapīti /
pūrvapakṣamupasaṃharati-tasmāditi /
ādya eva siddhāntapakṣa iti dṛḍhīkartumupasaṃkramate-tāviti /
brahmaśabdamukhyatvādihetūnāmābhāsatvḥaṃ sphuṭayati-nahīti /
gantavyatvasya brahmalokeṣviti bahuvacanādeḥ saṃkalpādeva gandhādidivyabhogaśruteśca parabrahmaṇyasaṃbhavānmukhyārthatyāga ityarthaḥ /
yadyapyetadvai satyakāma paraṃ cāparaṃ ca brahmetyādiśrutiṣu prayogasāmyādbrahmaśabda ubhayatra rūḍhatayā mukhyaḥeva tathāpi pūrṇe parasminnavayavārthasya niratiśayamahattvasya lābhādaparabrahmaṇyamukhya ityaṅgīkṛtamiti mantavyam /
yaduktaṃ kaṭhavallīṣu prakaraṇabalādgatiḥ paraviṣayeti, tatrāha-pareti /
yathā vidyāsaṃbaddhasuṣumnāstutyarthaṃ tadasaṃbaddhanāḍyantarakīrtanaṃ tathā paravidyāstutyarthaṃ tatprakaraṇe 'pyaparavidyāśrayagatikīrtanaṃ yujyate, gatiṃ vināpi hi paravidyā niratiśayaphalā tasyāṃ tvaparavidyāphalaṃ gatisādhyamantarbhavatīti stutilābhādityarthaḥ /
yadapyuktaṃ prāptisaṃkalpo 'pi prakṛtaparaviṣaya iti tannetyāha-prajāpateriti /
prajāpatisabhāveśmaśrutibhistatsaṃghātātmakavākyena ca prakaraṇaṃ, bādhyaṃ, yaśo 'hamiti sārvātmyaṃ tūpāsanārthamaparabrahmaṇyupayujyata ityartha /
svapakṣamuktvā paramataṃ dūṣayati-kecidityādinā /
sarvagatasya svātmabhūtasyāpi brahmaṇaḥ saṃsāradeśāddeśāntareṇa tatkālātkālāntareṇa viśiṣṭatayā gantavyatvaṃ syāditi pṛthivīvayodṛṣṭāntābhyāṃ śaṅkate-nanviti /
yatnaṃ vinaiva prāptamananyatvam, avasthātadvatorabhedātsvātmabhūtatvam /
nanu yuktaṃ bhūvayasoḥ prāptayorapi deśāntarakālāntaraviśiṣṭatvena gantavyatvaṃ tayorgantṛbhinnatvāt, brahmaṇastu gantrabhinnasya kathaṃ gantavyatvaṃ tatrāha-sarvaśaktīti /
yā prāptā bhūḥ sā na gantavyā yacca gantavyaṃ deśāntaraṃ tattvaprāptamiti kutaḥ prāptasya gantavyatā vayaso 'pi kālāntare 'bhivyaktimātraṃ na gantavyatvamiti vastugatiḥ /
aṅgīkṛtya viśiṣṭabhūvayasorgantavyatāṃ parabrahmaṇo deśakālavaiśiṣṭyābhāvānna kathañcidapi gantavyatetyāha-netyādinā /
'anādimatparaṃ brahma'ityādyā smṛtirdṛśyaviśeṣasya dṛśi kalpitatvāddṛgātmano nirviśeṣateti nyāyaḥ /
saguṇameva brahma sūtrātmāpekṣayā paraṃ gantavyaṃ, nirviśeṣaṃ tu nāstyeveti śaṅkate-jagadutpattīti /
kiṃ nirviśeṣasyāsattvaṃ mānabhāvātsaviśeṣaśrutivirodhādvā /
nādya ityāha-neti /
dvitīyaṃ śaṅkate-utpattyādīti /
saviśeṣaśrutīnāṃ nirviśeṣaśrutiśeṣatvānna virodha ityāha-neti /
nirviśeṣaśrutīnāmeva saviśeṣaśrutiśeṣatvaṃ kiṃ na syādityāha-kasmāditi /
tāsāṃ svārthe phalavattvena nirākāṅkṣatvāccheṣitā viśeṣaśrutīnāṃ tvaphalatvānniṣedhyaviśeṣasamarpaṇādidvāreṇa śeṣatvaṃ phalavatsaṃnidhāvaphalaṃ tadaṅgamiti nyāyādityāha-ucyata ityādinā /
na kevalaṃ nyāyāccheṣatā kintu śrutyāpītyāha-pratyakṣaṃ tviti /
tatra mūlakāraṇe brahmaṇyetacchuṅgaṃ jagadātmakaṃ kāryamutpannamityupakramya tena śuṅgena tanmūlamanvicchetyupasaṃhāre sata eva jñeyatvamuktaṃ chāndogye /
tathā taittirīyake 'pi jagajjanmādyanuvādena brahmaṇa eva jñeyatvaṃ darśitamataḥ sṛṣṭiśrutīnāṃ śrutyaiva nirviśeṣadhīśeṣatā bhātītyarthaḥ /
evaṃ brahmaṇo nirviśeṣatvānna gantavyateti phalitamāha-evamiti /
spaṣṭaniṣedhācca parasya na gantavyatetyāha-na tasyeti /
evaṃ gantavyālocanayā gatiṃ nirasya gantrālocanayāpi nirasyati-gatikalpanāyāṃ cetyādinā /
bhedābhedena dvau kalpāvatyantabhedastṛtīyaḥ kalpaḥ /
nanvatyantābhedakalpaḥ kimiti noktaḥ, tatrāha-atyanteti /
kalpatraye kiṃ dūṣaṇamiti pṛcchati-yadyevamiti /
kalpadvaye 'pi doṣāntaramāha-vikārāvayavapakṣayośceti /
vikārāvayavarūpajīvaviśiṣṭasyaḥ brahmaṇaḥ sthiratvājjīvānāṃ gatyāgatī na syātām /
nahyacalātisthūlapāṣāṇasthayormaṇḍūkapāṣāṇāvayavayoścalanamastītyathraḥ /
asmākaṃ tvajñānātkalpitopādhibhirgatyāgativibhrama iti bhāvaḥ /
tṛtīyakalpamanūdya vikalpya dūṣayati-athetyādinā /
abhedaśrutivirodharūpo doṣo mama nāstīti bhedābhedavādyāha-vikārāvayavayoriti /
bhinnayorabhedo mukhyo na yukto virodhāditi pariharati-neti /
kiñca pakṣatrayamapyayuktaṃ saṃsāritvasya tāttvikajīvabhāvasya nāśe tāttvivajīvasvarūpanāśaprasaṅgāt /
nacāsmābhiriva tvayā brahmātmatvaṃ jīvasya tāttvikarūpamaṅgīkṛtaṃ yadasya saṃsāranāśe 'pi na naśyedityāha-sarveṣviti /
nanu kiṃ brahmatvena, saṃsārābhāvaḥ kila mokṣaḥ sa ca karmābhāvamātreṇa setsyatīti kramajaḍānāṃ matamudbhāvya nirasyati-yattvityādinā /
taditi /

evaṃvṛttaṃ mokṣaheturityasminnarthe mānābhāvādityarthaḥ /
tarka eva mānamityata āha-na caitattarkayitumiti /
nanu tavāpyetattarkamātramekasmiñjanmanyanekaviruddhaphalānāṃ karmaṇāṃ bhogāyogādastyavaśiṣṭaṃ karma janmāntarasya nimittamityāśaṅkya tatra mānamāha-karmaśeṣasadbhāvasiddhiśceti /
santvanārabdhaphalāni puṇyapāpāni teṣāṃ nityādyanuṣṭhānena kṣayānna janmāntaramiti śaṅkate-syādetaditi /
puṇyena puṇyasya na nāśaḥ avirodhādanyathātiprasaṅgāt /
pāpasyāpi sarvātmanā puṇyanāśyatve mānaṃ nāstīti saṃcitapuṇyapāpābhyāṃ janmāntaraṃ durvāramityāha-tannetyādinā /
kriyamāṇanityādināpi janma syāt, karmaṇā pitṛloka ityaviśeṣaśruteḥ, smṛteścetyāha-naca nityeti /
pratyavāyanirāsārthe nityādyācāre satyanu paścātphalāntaraṃ niṣpadyata ityatra dṛṣṭāntaḥ /
tadyatheti /
nirmite āropite satītyarthaḥ /
tathāpi kāmyādikarmasattāniścayo nāstyata āha-saṃśayitavyaṃ tviti /
jñānaṃ vinā dehapāte mokṣa eveti niścayālābhāttvatpakṣe kṣatiriti bhāvaḥ /
brahmabhinnasya jīvasyaṃ kartṛtvādisvabhāvasya mokṣāśāpi na yuktetyāha-naceti /
kartṛtvādirūpaṃ kāryaṃ na svabhāvaḥ kintu tacchaktiriti śaṅkate-syādetaditi /
kāryagamyāyāḥ śakteḥ kāryasyātyantānutpāde sattvamayuktamataḥ śaktisattve tadviṣayasya kāryasyādṛṣṭadeśakālādinimittānāṃ cātmanā śaktidvārā nityasaṃbaddhatvānmokṣo na syāditi pariharati-taccetyādinā /

mokṣasiddhyarthaṃ jīvasya brahmatvāṅgīkāre saṃsārānupapattimāśaṅkyājñānādupapattimasakṛduktāṃ smārayati-parasmādityādinā /
prāsaṅgikaṃ parihṛtya paramaṃ prakṛtamupasaṃharati-tadevamiti /
nanu paravidyāyāmapyāpnotipadena gatiḥ śrutetyata āha-brahmavidāpnotīti /
vaiphalyācca gaterna paraviṣayatvamityāha-apiceti /
anucintanapakṣaṃ pratyāha-naca nityasiddhati /
kathaṃ tarhi kaiścitparaviṣayatvaṃ gateruktamityāśaṅkya bhrāntetyāha-tatra parāpareti /
praśnapūrvakaṃ parāparabrahmavibhāgaṃ vadannaparabrahmaṇi gaterarthavattvamāha-kiṃ dve ityādinā /
vyāpino jīvasya kathaṃ gatistatrāha-sarvagatatve 'pīti //14//



END BsRp_4,3.5.14

____________________________________________________________________________________________

START BsRp_4,3.6.15ḥ


apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | BBs_4,3.15 |



evaṃ gantavyaṃ nirūpya gantṛnnirdhārayati-apratīketi /
'sa evainān brahma gamayati'ityaviśeṣaśruteḥ tatkratunyāyācca /
saṃśayamāha-idamiti /
aniyamādhikaraṇe tattvavido 'nyatra sarvopāsakānāṃ mārgopasaṃhāra uktaḥ, idānīmapatīkopāsakānāmeva mārgo na sarveṣāṃ vikāropāsakānāmityubhayathābhāvoktau pūrvoktavirodhaḥ syāt, tasmādupāsakamātrasyottaramārgasiddhiriti pūrvapakṣaphalaṃ, siddhānte tūbhayathābhāvasiddhiḥ /
adoṣāditi sūtre paracchedaḥ, avirodhādityarthaḥ /
aniyamaḥ sarvāsāmiti sūtre sarvaśabdasya pratīkopāsakānyaparatvāditi bhāvaḥ /
yadyapi pratīkadhyāyināṃ pitṛyāṇatṛtīyasthānayorapraveśādarcirādimārgo vācyastathāpi teṣāṃ vidyutparyantameva gamanamastu na brahmaprāptirbrahmakratutvābhāvāt /
yo yat dhyāyati sa tatprāpnoti hi tatkratunyāyaḥ śrutimūlaḥ /
pratīkeṣu ca nāmādiṣu dhyeyeṣu brahmaṇo guṇatvāt, na brahmadhyāyitvamasti /
asya ca nyāyasya pañcāgnividyāyāmāhatyavādātpratyakṣavacanādbādha iṣṭa iti sūtrabhāṣyārthaḥ //15//



END BsRp_4,3.6.15

____________________________________________________________________________________________

START BsRp_4,3.6.16ḥ


viśeṣaṃ ca darśayati | BBs_4,3.16 |



kiñca pratīkatāratamyena phalatāratamyaśruterna pratīkadhyāyināṃ brahmaprāptirityāha-viśeṣaṃ ceti /
tasmādasati vacane brahmadhyāyina eva brahmagantāra iti siddham //16//



END BsRp_4,3.6.16

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatkṛtau bhāṣyaratnaprabhāyāṃ caturthādhyāyasya tṛtīyaḥ pādaḥ //3//



// iti caturthasyādhyāyasya saguṇavidyāvato mṛtasyottaramārgāmidhānākhyastṛtīyaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________



caturthe 'dhyāye caturthaḥ pādaḥ /


____________________________________________________________________________________________

START BsRp_4,4.1.1ḥ


saṃpadyāvirbhāvaḥ svena śabdāt | BBs_4,4.1 |



pūrvapāde brahmopāsakānāṃ kāryabrahmaprāptiruktā, saṃprati teṣāmaiśvaryaviśeṣaṃ brāhmalaukikaṃ pādasyottarārdhena prapañcayiṣyannādāvabhyarhitaparavidyāprāpyaṃ nirviśeṣabrahmabhāvamāha-saṃpadyāvirbhāvaḥ svenaśabdāt /
nirguṇavidyāphalavākyamudāhṛtya svaśabdasya svīyāgantukarūpasvātmarūpavācitvābhyāṃ saṃśayamāha-evamiti /
pūrvapakṣe mokṣasya svargādaviśeṣaḥ, siddhānte viśeṣa iti phalaṃ, tatra mokṣa āgantukaḥ, phalatvātsvargavaditi nyāyopetayābhiniṣpattiśrutyā pūrvapakṣamāha-kimityādinā /
svaśabdaśrutibādhito nyāyaḥ abhiniṣpattiśca sākṣātkāravṛttyabhiprāyā bandhadhvaṃsajanmanyaupacārikveveti matvā siddhāntayati-evamiti /
mokṣasya phalatvena prāptāgantukatvanirāsārthaḥ svaśabda iti yuktaṃ svīyavācitve 'tvanarthakānuvādaḥ syādityarthaḥ //1//



END BsRp_4,4.1.1

____________________________________________________________________________________________

START BsRp_4,4.1.2ḥ


muktaḥ pratijñānāt | BBs_4,4.2 |



sūtrāntaraṃ gṛhṇāti-kaḥ punariti /
jāgarite hyāndhyādidehadharmavānbhavati svapne tu hata eva kenacit /
apica putrādināśādroditīva bhavati, suṣuptau tu viśeṣājñānādvinaṣṭa iveti, bandhadaśāyāṃ kaluṣitātmanā tiṣṭhati mokṣe tu vigalitākhiladuḥkhaḥ paritaḥ pradyotamānapūrṇānandātmanāvatiṣṭhata iti mahān viśeṣa ityarthaḥ //2//



END BsRp_4,4.1.2

____________________________________________________________________________________________

START BsRp_4,4.1.3ḥ


ātmā prakaraṇāt | BBs_4,4.3 |



kāryagocaramiti /
kāryaṃ jyotiḥprāptamityarthaḥ /
kāryaṃ prāpto 'pi muktaḥ kiṃ na syādityata āha-na cānativṛtta iti //3//



END BsRp_4,4.1.3

____________________________________________________________________________________________

START BsRp_4,4.2.4ḥ


avibhāgena dṛṣṭatvāt | BBs_4,4.4 |



avibhāgena dṛṣṭatvāt /
svarūpasthitamuktamupajīvya vādivivādāt brahmabhedābhedasaṃśaye satyatyantabhedaṃ pūrvapakṣamuktvā siddhāntamāha-yasyeti //4//



END BsRp_4,4.2.4

____________________________________________________________________________________________
START BsRp_4,4.3.5ḥ


brāhmeṇa jaiminir upanyāsādibhyaḥ | BBs_4,4.5 |



brāhmeṇa jaiminiḥuktaṃ brahma svarūpamupajīvya sa kiṃ satyena sarvajñatvādidharmeṇa yuktastiṣṭhati uta dharmasya śaśaśṛṅgavadatyantāsattvāccinmātrātmanā tiṣṭhati kiṃ vā vastutaścinmātro 'pi jīvāntaravyavahāradṛṣṭyā kalpitasarvajñatvādimāniti munivipratipatteḥ saṃśaye satyādyaṃ pūrvapakṣamāha-adhunetyādinā /
tattatpakṣasiddhireva phalaṃ draṣṭavyam /
so 'nveṣṭavya itividhyartha uddeśo ya ātmetyādirūpanyāsaśabdārthaḥ /
ādipadādvidhivyapadeśagrahaḥ /
tatrājñātajñāpako vidhistamāha-tathā sa tatreti /
sarvajña ityādistu vyapadeśo 'yaṃ hi noddeśaḥ vidhyabhāvānnāpi vidhiḥ siddhavannirdeśādityarthaḥ //5//



END BsRp_4,4.3.5

____________________________________________________________________________________________

START BsRp_4,4.3.6ḥ


cititanmātreṇa tadātmakatvād ity auḍulomiḥ | BBs_4,4.6 |



satyatvādidharmāṇāṃ satyatvaṃ dūṣayannatyantāsattvapakṣamāha-cititanmātreṇeti /
citiścaitanyaṃ, śabdajñānādyo vikalpo 'sanpratyayastajjāḥ atyantāsanta iti yāvat /
astvabhāvadharmāṇāmasattvaṃ bhāvadharmāṇāṃ tu sattvamityāśaṅkya teṣāmapyaupādhikatvādasattvamityāha-satyakāmeti /
cinmātre mukte jakṣaṇādiśrutiḥ kathaṃ tatrāha-ata eva ceti /
sarvadharmaniṣedhādevetyarthaḥ //6//



END BsRp_4,4.3.6

____________________________________________________________________________________________

START BsRp_4,4.3.7ḥ


evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ | BBs_4,4.7 |



dharmāṇāṃ satyatvamatyantāsattvaṃ ceti pakṣadvayamayuktam /
advaitaśrutīnāṃ sarvajñatvādiśrutivyavahārayośca bādhāpātādatastṛtīyapakṣaḥ śreyāniti siddhāntayati-evamapīti /
atra kecinmuhyanti-akhaṇḍacinmātrajñānānmuktasyājñānābhāvātkuta ājñānikadharmayoga iti, te itthaṃ bodhanīyāḥ /
ye īśvaradharmāsta eva cidātmani mukte jīvāntarairvyavahriyante iti /
naca mūlāvidyaikyāttannāśe kuto jīvāntaramiti vācyaṃ, na vayaṃ tannāśe jīvāntaravyavahāraṃ brūmaḥ, kintu tadaṃśanāśenāṃśārabdhādhyātmikaśarīradvayābhimānino muktāvaṃśāntaropādhikā jīvā vyavahartāra iti vadāmaḥ /
tarhi nānavidyāpakṣa eva kuto nādriyate jīvabhedasyāvaśyakatvāditi cet /
na /
prakṛtinānātvaṃ pratijīvaṃ prapañcabheda ityādyaprāmāṇikānekārthagauravāditi sarvavṛddhasaṃmata ekāvidyāpakṣa eva śreyān, aṃśabhedena ca bandhamuktivyavastheti saṃkṣepaḥ //7//



END BsRp_4,4.3.7

____________________________________________________________________________________________

START BsRp_4,4.4.8ḥ


saṃkalpād eva tu tacchruteḥ | BBs_4,4.8 |



evaṃ paravidyāphalamuktamidānīmaparavidyāphalaṃ prapañcayati-saṃkalpādeva tu tacchruteḥ /
evakārasyāyogānyayogavyavacchedasādhāraṇyātsaṃśayaḥ, brahmalokaṃ gatasyopāsakasya saṃkalpo yatnāntarasāpekṣaḥ, bhogasāmagrīsaṃkalpatvādasmadādisaṃkalpavat /
na caivakāravirodhaḥ saṃkalpena sāmagryā ayogavyavacchedena saulabhyārthatvāt, yatnānaṅgīkāre bhogapuṣṭyasiddheśceti pūrvapakṣārthaḥ /
atra lokavṛttānusaraṇaṃ phalaṃ, siddhānte tu vidyābalena saṃkalpasyaiva bhogapuṣṭikaratvasiddhiriti bedaḥ /
kiñca yadi bhogasaṃkalpānantaramapi yatnāntarasādhyanimittāpekṣā syāttarhi nimittaprāpteḥ prāgjātasaṃkalpasya vandhyatvaṃ syādbhoge vilambāttataḥ satyasaṃkalpaśruterna yatnāntarāpekṣetyāha-nimittāntaramapi tviti //8//



END BsRp_4,4.4.8

____________________________________________________________________________________________

START BsRp_4,4.4.9ḥ


ata eva cānanyādhipatiḥ | BBs_4,4.9 |



nanvīśvarādhīnasya viduṣaḥ kathaṃ saṃkalpamātrādbhogasiddhistatrāha-ata eveti /
īśvaradharma eva viduṣyāvirbhūta iti na saṃkalpabhaṅga iti bhāvaḥ //9//



END BsRp_4,4.4.9

____________________________________________________________________________________________

START BsRp_4,4.5.10-11ḥ


abhāvaṃ bādarir āha hy evam | BBs_4,4.10 |

bhāvaṃ jaiminir vikalpāmananāt | BBs_4,4.11 |




evakāravanmanaseti viśeṣaṇenānyayogavyavacchedāddehādyabhāva iti pūrvapakṣayati-abhāvaṃ bādarirāha hyevam /
atrāpi vādivivādātsaṃśayaḥ, tatra dehādayo na santyeva sadā santyeveti ca pakṣadvayaṃ pūrvapakṣaḥ /

kālabhedenecchayā santi na santi ceti siddhāntapakṣo draṣṭavyaḥ /
phalaṃ tu tattacchrutermukhyatvamiti vivekaḥ //10 // //11//


END BsRp_4,4.5.10
END BsRp_4,4.5.11


____________________________________________________________________________________________

START BsRp_4,4.5.12-14ḥ


dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ | BBs_4,4.12 |

tanvabhāve sandhyavad upapatteḥ | BBs_4,4.13 |

bhāve jāgradvat | BBs_4,4.14 |



dvādaśāhavaditi /
ya evaṃvidvāṃsaḥ satramupayanti ityupāyicodanāgamyatvaśruterdvādaśāhasya satratvaṃ, āsateti copayantīti vā coditatvaṃ satralakṣaṇamiti sthitiḥ /
tathā dvādaśāhena prajākāmaṃ yājayediti yajaticodanādarśanānniyatakartṛkatvāvagamena dvirātrādivadahīnatvaṃ cetyarthaḥ //12 // //13 // //14//


END BsRp_4,4.5.12-14


____________________________________________________________________________________________

START BsRp_4,4.5.15ḥ


pradīpavadāveśas tathā hi darśayati | BBs_4,4.15 |



pradīpavadāveśaḥ /
saṃkalpamātrānnirmitadehānupajīvya teṣūbhayathādarśanātsaṃśayamāha-bhāvamiti /
anādiliṅgaśarīrasyaikasminneva śarīre bhāvānnirmitānekadeheṣu bhogāsiddhiḥ pūrvapakṣaphalaṃ, siddhānte tatsiddhiriti matvā sūtraṃ vyācaṣṭe-yathetyādinā /
sa ekadhā tridhā pañcadhetyādiśrutyā viduṣa evānekadhābhāva uktaḥ /
vidvāṃstu na deho nāpi cinmātraḥ /
kintu liṅgopahitātmā /
naca tasya liṅgabhedaṃ vinānekatvaṃ saṃbhavati /
ataḥ śrutibalādekasyaivānādiliṅgasyānekadeheṣu praveśena bheda eṣṭavyaḥ /
yadyapi mūlapradīpasya vartyantareṣūtpannadīpānāṃ cātyantabhedo 'sti liṅgasya tu dehabhedakṛto bhedo na svataḥ, svato liṅgabhede tadupahitajīvabhedādanusaṃdhānānupapatteḥ /
āgantukānekaliṅgasṛṣṭāvasatkāryavādāpātācca /
tathāpi pradīpatvajātyaikyena vyaktiṣvaikyāropāt dṛṣṭāntadārṣṭāntikayoḥ sāmyaṃ dṛṣṭavyam /
tathāca yathā pradīpo 'naikavartiṣu praviśati evaṃ vidyāyogabalādvidvaliṅgasya vyāpitvādanekadeheṣu yugapadāveśa iti sūtrārthaḥ /
viduṣo 'nekadhātvaṃ śrutamanyathā na ghaṭata ityāha-naitaditi /
itaśca sātmakatvamityāha-naca nirātmakānāmiti /
yadanādi mana ekadehasthaṃ tadanusārīṇi dehāntarasthāpi manāṃsi bhavanti tadavasthānāṃ tanniyamyatvasaṃbhavāditi /
atra yogaśāstrasaṃmatimāha-eṣaiveti /
nirmāṇacittānyasmitāmātrātpravṛttibhede prayojakaṃ cittamekamanekeṣāmiti hi bhagavatpatañjalinā sūtritam /
yogino 'bhimānamātrānnirmāṇacittāni nirmāṇadeheṣu bhavanti, teṣāṃ niyāmakamanādicittamityarthaḥ //15//



END BsRp_4,4.5.15

____________________________________________________________________________________________

START BsRp_4,4.6.16ḥ


svāpyayasaṃpatyor anyatarāpekṣam āviṣkṛtaṃ hi | BBs_4,4.16 |



uttarasūtravyāvartyaśaṅkāmāha-kathaṃ punariti /
salilavatsalilaḥ, svaccha ityarthaḥ /
na tu taddvitīyamastīti kvacitsuṣuptimadhikṛtyoktaṃ 'tatkena kam'ityādi kvacinmuktiṃ prakṛtyoktam /
evaṃ viśeṣajñānābhāvavacanaṃ suṣuptimuktyanyatarāpekṣaṃ saguṇopāsakasya bhogoktau na virudhyate bhinnaviṣayatvādityāha-svāpyayeti /
tatraiva śrutau tadadhikāravaśātsuṣuptyādiprakaraṇabalāt, uktavacanānāmanyatarāpekṣatvamāviṣkṛtaṃ hi yatastato 'vagamyata ityarthaḥ /
atra samutthānādivākyaṃ muktiviṣayaṃ yatra suptā iti suptiviṣayamiti vibhāgaḥ //16//



END BsRp_4,4.6.16

____________________________________________________________________________________________

START BsRp_4,4.7.17ḥ


jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca | BBs_4,4.17 |



jagadvyāpāravarjam /
saṃkalpādevetyādinoktaiśvaryasya jagatsṛṣṭyādivyatiriktaviṣayatvenātrāpavādātsaṃgatiḥ /
ubhayathā darśanātsaṃśayaḥ /
īśvaranānātvaṃ pūrvapakṣaphalaṃ, siddhānte tu vidyāyogināmīśvaraniyamyatvādekasya nityasiddhasyeśvarasyaiva jagatkartṛtvasiddhiriti vivekaḥ /
pralayātsargasamaye yasyekṣaṇapūrvaṃ kartṛtvaṃ śrutau prakṛtaṃ tasyaiva niyantṛtvādirjagadvyāpāraḥ /
naddhyupāsakānāṃ dehaṃ vinekṣaṇaṃ saṃbhavati /
kiñceśvarasya nityasiddhatvācchabdaikasamadhigamyatvācca jagatsraṣṭṛtvaṃ yuktaṃ, na tu tatprasādalabdhasiddhīnāṃ jīvānāmityāha-nityaśabdanibandhanatvācceti /
kiñca viduṣāṃ samaprādhānye mitho virodhaḥ /
ekaṃ pratyanyeṣāṃ guṇatve tveka eveśvara ityāha-samanaskatvāditi //17//



END BsRp_4,4.7.17

____________________________________________________________________________________________

START BsRp_4,4.7.18ḥ


pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ | BBs_4,4.18 |



adhikāre niyojayatyādityādīnityādhikārikaḥ, sa cāsau maṇḍalasthaśca tasya prāpyatvokterityarthaḥ /
manasaspatiḥ sūryamaṇḍalāntaḥsthaḥ paramātmā 'tat saviturvareṇyaṃ bhargo devasya dhīmahi /
dhiyo yo naḥ pracodayāt'iti śruteḥ /
tathāca yadi pūrvaṃ niraṅkuśaṃ svārājyamuktaṃ syāttarhi īśvarasyāgre prāpyatāṃ na brūyāt /
ato bhoge svārājyaṃ na jagajjanmādiṣviti bhāvaḥ /
vākpatitvādikamapīśvarādhīśvarādhīnamityāha-tadanusāreṇeti /
uktanyāyaṃ kāmacārādivākyeṣvatidiśati-evamiti //18//



END BsRp_4,4.7.18

____________________________________________________________________________________________

START BsRp_4,4.7.19ḥ


vikārāvarti ca tathā hi sthitim āha | BBs_4,4.19 |


jagadvyāpāra upāsakaprāpyaḥ tadupāsyaniṣṭhatvātsaṃkalpasiddhyādivadityāśaṅkyopāsyasthanirguṇasvarūpe vyabhicāramāha-vikārāvarti ceti //19//



END BsRp_4,4.7.19

____________________________________________________________________________________________

START BsRp_4,4.7.20ḥ


darśayataś caivaṃ pratyakṣānumāne | BBs_4,4.20 |



nirguṇasvarūpe pramāṇamāha-darśayataśceti /
yathā jñānābhāvānnirguṇaṃ na prāptaṃ tathā dhyānābhāvājjagatsraṣṭṛtvādi na prāpyate /
dhyānābhāvaśca vidhyabhāvāditi bhāvaḥ //20//



END BsRp_4,4.7.20

____________________________________________________________________________________________

START BsRp_4,4.7.21ḥ


bhogamātrasāmyaliṅgāc ca | BBs_4,4.21 |



tamupāsakaṃ brahmalokagatamāha-hiraṇyagarbhaḥ mayā khalvimā āpo amṛtarūpā mīyante bhujyante tavāpyasau loko 'mṛtodakalakṣaṇa ityarthaḥ /
śrutyantaramāha-sa yatheti /
bhogasāmye sa dṛṣṭānto yathetyarthaḥ /
teno ityuśabdo 'pyarthaḥ /
salokatāmapītyanvayaḥ /
sāyujyaṃ samānadehatvaṃ krameṇa muktirvā //21//



END BsRp_4,4.7.21

____________________________________________________________________________________________

START BsRp_4,4.7.22ḥ


anāvṛttiḥ śabdād anāvṛttiḥ śabdāt | BBs_4,4.22 |



śāstrasamāptiṃ sūcayantsūtrakāraṃ pūjayati-bhagavāniti /
bhagavattvaṃ sarvajñatvam /
sūtradvārā śiṣyāṇāmācāre sthāpanādācāryatvam /
bādarāyaṇapadena badarikāśramavāsoktyā nityasarvajñasya paramagurornārāyaṇasya prasādadyotanāttapraṇītaśāstre niravadyatāṃ dyotayati /
saguṇavidyāyāḥ sātiśayaphalatve 'pi tato nirguṇavidyānāvṛttirityāha-anāvṛttiḥ śabdādanāvṛttiḥ śabdāt /
ye brahmalokaṃ gacchanti te taṃ prāpya nāvartante iti saṃbandhaḥ /
lokaṃ viśinaṣṭi-yasminniti /
ito 'smātpṛthivīlokāttṛtīyasyāṃ divi yo brahmalokastasminnara iti ṇya iti cārṇakatulyau sudhāhṛdāvityarthaḥ /
airamannamayaṃ, madīyaṃ madakaraṃ saraḥ, somasavanaḥ amṛtavarṣī /
yadyapi teṣāmiha na punarāvṛttirimaṃ mānavamiti ca śrutiṣvihemamiti viśeṣaṇādasminkalpe brahmalokaṃ gatānāṃ kalpāntare āvṛttirbhāti, tathāpīśvaropāstiṃ vinā pañcāganividyāśvamedhadṛḍhabrahmacaryādisādhanairye gatāsteṣāṃ tattvajñānaniyamābhāvādāvṛttiḥ syāt, ye tu daharādīśvaropāstyā gatāsteṣāṃ saguṇavidyāphalakṣaye 'pi niravagraheśvarānugrahalabdhātmajñānānmuktiriti niyama ityabhipretyāha-antavattve 'pi tviti /
nanvatra sūtrakṛtā saguṇavidāmevānāvṛttikrama ukto na nirguṇavidāṃ tatra ko heturityāśaṅkya teṣāmāvṛttiśaṅkābhāvādityāha-samyagiti /
tadāśrayaṇeneti /

saguṇavidāmāvṛttiprāptau samyagdarśanāśrayaṇenaivānāvṛttiḥ sādhitā, ataḥ svata eva samyagdarśināmāvṛttiśaṅkā neti kimu vācyamityarthaḥ /
yatrādhyāyasamāptistatra padamātrasyābhyāso darśitaḥ, iha sūtrasyaivābhyāsācchāstrasamāptirdyetyata ityāha-anāvṛttiḥ śabdāditi /
evaṃ samanvayoktyā brahmātmaikyasya vedāntapramāṇakatvamavadhārayituṃ vākyārthajñāne smṛtitarkādisarvaprakāravirodhaḥ parihṛtaḥ, sādhanasaṃpattiśca darśitā, tasmādvivekādisādhanasaṃpannasya śravaṇādyāvṛttinirastasamastapratibandhasyākhaṇḍātmasaṃbodhātsamūlabandhadhvaṃse satyāvirbhūtaniṣkalaṅkānantarasvaprakāśacidānandātmanāvasthānamiti siddham //22//


END BsRp_4,4.7.22





nānāvidhagranthajātaṃ vīkṣya samyagyathāmati /
śārīkasya bhāṣyasya kṛtā vyākhyā satāṃ mude //1//

antaryāmī jagatsākṣī sarvakartā raghūdvahaḥ /
ato 'tra doṣo 'śaṅkyaḥ syādeṣa hyevetiśāsanāt //2//

vakṣasyakṣṇośca pārśve karatalayugale kaustubhābhāṃ dayāṃ ca sītāṃ kodaṇḍadīkṣāmabhayavarayutāṃ vīkṣya rāmāṅgasaṅgaḥ /
svasyāḥ kva syāditīyaṃ hṛdi kṛtamananā bhāṣyaratnaprabhākhyā, svātmānandaikalubdhā raghuvaracaraṇāmbhojayugmaṃ prapannā //3//



iti śrīmatparamahaṃsaparivrājakācāryaśrīmadgopālasarasvatīpūjyapādaśi ṣyaśrīgovindānandabhagavatkṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ caturthādhyāyasya caturthaḥ pādaḥ samāptaḥ //


// iti caturthasyādhyāyasya brahmaprāpti-brahmalokasthitinirūpaṇākhyaścaturthaḥ pādaḥ //


// iti śrīmadbrahmasūtraśāṅkarabhāṣye phalākhyaścaturtho 'dhyāyaḥ //


// oṃ tatsat //