Badarayana: Brahmasutra, Adhyaya 3
with Govindananda's Ratnaprabhavyakhya,
a subcommentary on Samkara's Sarirakamimamsabhasya

[Sutra text added!]



Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsRp_n,n.n.n = Brahmasutra-Ratnaprabhavyakhya_Adhyaya,Pada.Adhikarana.Sutra




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









atha tṛtīyo 'dhyāyaḥ /



yaṃ hi vairāgyasaṃpannāstattvamarthavivekinaḥ /
labhante sādhanairdāntāstaṃ sītānāyakaṃ bhaje //1//



____________________________________________________________________________________________

START BsRp_3,1.1.1ḥ



tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | BBs_3,1.1 |



tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām /
vṛttamanūdya tṛtīyādhyāyārthamāha-dvitīya ityādinā /
aviruddhe vedāntārthe tajjñānasādhanacintāvasara ityanayorhetuhetumadbhāvaḥ /
liṅgopādhisiddhau tadupahitajīvasaṃsāracinteti pādayorapi tadbhāvasaṅgatiḥ /
atra prathamapāde vairāgyam /
dvitīye svapnādyavasthoktyā tvaṃpadārtho brahmatattvaṃ cocye /
tṛtīye vākyārthastadarthamupāsanāśca vicāryante /
caturthapādārthamāha-samyagdarśanāditi /
darśanopāyāḥ saṃnyāsādayaḥ /
muktirūpaphalasya svargavattāratamyaniyamābhāvaḥ ekarūpatvamiti yāvat /
prasaṅgāgataṃ dehātmadūṣaṇam /
pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnitvadhyānaṃ pañcāgnividyā /
yasmāt karmaṇā gatyāgatirūpo 'narthastasmāt karmaphale jugupsāṃ ghṛṇāṃ viraktiṃ kurvīteti pañcāgnividyopasaṃhāre śravaṇādvairāgyārthaṃ pradarśyate ityanvayaḥ /
śāstrādisūtre nityānityavivekakṛtaṃ vairāgyamuktam, iha taddārḍhyāya gatyāgatikleśabhāvanākṛtaṃ taducyata ityapaunaruktyam /
adhikaraṇaviṣayamāha-jīva iti /
avidyā prasiddha /
vidyeti pāṭhe upāsanā grāhyā /
karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ /
atha maraṇakāle prāṇā hṛdaye jīvenaikībhavantītyarthaḥ /
rūpaṃ śarīraṃ, pañcīkṛtabhūtabhāgāḥ uttaradehapariṇāmino bhūtasūkṣmāḥ /
vedāntārthajñānasādhanavicāratvāt sarvādhikaraṇānāṃ, śrutiśāstrādhyāyasaṅgatayaḥ vairāgyaphalakatvādetatpādasaṅgatiḥ /
pūrvādhikaraṇe vyavahārārthaṃ pañcīkaraṇamuktaṃ sa vyavahāro 'tra nirūpyata iti phalaphalibhāvo 'vāntarasaṅgatiḥ /
atra pūrvapakṣe nirāśrayaprāṇagatyabhāvāt, na vairāgyaṃ, siddhānte bhūtāśrayaprāṇagatervairāgyamiti phalabhedaḥ /
tejomātrāścakṣurādayaḥ, paśyati jighratīti vākyaśeṣāt /
āpaḥ pañcasvagniṣu hutāḥ pañcamyāmāhutau hutāyāṃ yathā puruṣaśabdavācyāḥ puruṣātmanā pariṇamante tathā kiṃ tvaṃ vettheti śvetaketuṃ prati rājñaḥ pravāhaṇasya praśnaḥ, tasya cottarājñāne tatpitaraṃ prati rājovāca 'asau vāva loke gautamāgnistatra śraddhākhyā āpaḥ āhutiḥ parjanyāgnau somarūpā iha khlvagnihotre śraddhayā hutā dadhyādirūpā āpo yajamānasaṃlagnāḥ svargaṃ lokaṃ prapya somākhyadivyadehātmanā sthitāḥ karmānte drutāḥ parjanye hūyante tato vṛṣṭirūpāḥ pṛthivyā annarūpāḥ puruṣe retorūpāḥ yoṣiti hutāḥ āpaḥ puruṣaśabdavācyāḥ pumātmakā bhavanti'iti nirūpaṇaṃ kṛtam /
nanvetaddehaṃ tyaktvādbhiḥ saha gatasya paścāddehāntaraprāptirityayuktam /
yathā tṛṇajalāyukā tṛṇāntaraṃ gṛhītvā pūrvatṛṇaṃ tyajati tathā jīvo dehāntaraṃ gṛhītvā pūrvadehaṃ tyajatīti śrutivirodhāditi śaṅkate-nanvanyeti /
ihaiva karmāyattabhāvidehaṃ devo 'hamityādibhāvanayā gṛhītvā pūrvadehaṃ tyajatīti śrutyarthaḥ, ato na virodha iti samādhatte-tatrāpīti /
bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam /
ghaṭākāśavadupahito jīvaḥ sūkṣmopādhigatyā lokāntaraṃ gacchatīti pañcāgniśrutyuktaḥ prakārastadvirodhādanyāḥ kalpanāḥ sarvā anādartavyā ityanvayaḥ /
sāṅkhyakalpanāmāha-vyāpināmiti /
sugatakalpanāmāha-kevalalasyeti /
nirvikalpakajñānasantānarūpasyātmano dehāntare śabdādisavikalpakajñānākhyavṛttilābho bhavatītyarthaḥ /
kāṇādakalpanāmāha-mana iti /
dehāntaraṃ prati manomātraṃ gacchati, indriyāṇi tu nūtanānyevārabhyante /
digambarakalpanāmāha-jīva iti //1//



END BsRp_3,1.1.1

____________________________________________________________________________________________

START BsRp_3,1.1.2ḥ


tryātmakatvāt tu bhūyastvāt | BBs_3,1.2 |



nanu pākasvedagandharūpakāryatrayopalabdhestryātmako deha ityayuktam /
prāṇāvakāśayorapyupalabdhyā dehasya pañcabhūtātmatvādityarucyā vyākhyāntaramāha-punaśceti /
dehadhārakatvāddhātavastaistridhātutvātryāyātmaka ityanvayaḥ /
dehasya kevalābjatve vātaṃ pittaṃ ca vāyavyaṃ taijasaṃ na syātāmiti bhāvaḥ /
pṛthivītarabhūtāpekṣayāpāṃ bāhulyam /
kiñca dehanimittānāṃ karmaṇāmabbāhulyāttābhirbhūtāntarāṇyupalakṣyanta ityāha-karma cetyādinā //2//



END BsRp_3,1.1.2

____________________________________________________________________________________________

START BsRp_3,1.1.3ḥ


prāṇagateś ca | BBs_3,1.3 |



utkrāntau prāṇā dehabījapañcabhūtāśrayāḥ prāṇatvajjīvaddehasthaprāṇavadityāha-prāṇagateśceti //3//



END BsRp_3,1.1.3

____________________________________________________________________________________________

START BsRp_3,1.1.4ḥ


agnyādigatiśruter iti cen na bhāktatvāt | BBs_3,1.4 |



prāṇānāṃ gatirasiddhetyāśaṅkya niṣedhati-agnyādīti /
adarśanādoṣadhivanaspatigamanasyeti śeṣaḥ /
lomānyapiyantītyarthaḥ //
prāṇānāmagnyādiṣu layasya mukhyatve jīvasya gatibhogayorayogātsarve prāṇā anūtkrāmantīti vispaṣṭaśruterlomādigauṇalayapāṭhācca gauṇatvamityarthaḥ //4//



END BsRp_3,1.1.4

____________________________________________________________________________________________

START BsRp_3,1.1.5ḥ


prathame 'śravaṇād iti cen na tā eva hy upapatteḥ | BBs_3,1.5 |



bhūtāntarayuktānāmapāṃ gatimuktvā puruṣavacastvaṃ tāsāmākṣipya samādhatte-prathama iti /
nanu prathamapadaṃ vyarthamuttarāgniṣvapyapāmaśravaṇādityāśaṅkya somavṛṣṭyannaretasāmabrūpatvāduttaratra tāsāṃ śravaṇamasti, na prathama ityāha-yadināmeti /
pañcāgniṣvapāmāhutitve siddhe tāsāṃ pañcamyāmāhutau puruṣavacastvaṃ bhavenna tatsiddhaṃ prathamāgnau tāsāmanāhutitvāditi śaṅkārthaḥ evaṃ hi śraddhāśabdenāpāṃ grahe sati praśnottaropasaṃhārāṇāṃ saṃgānādekārthatvādekavākyatopapadyate, agrahe tu caturṣvagniṣvevāpāmāhutitvāccaturthyāmāhutāviti vācyaṃ, ataḥ praśnopasaṃhārayoḥ pañcamyāmiti śravaṇāt, prathamāgnāvapyāpa eva grāhyā iti samādhānārthaḥ /
anapaḥ adbhyo 'nyataḥ /
etadeveti /
śraddhāśabdasyābarthakatvaṃ darśayatītyarthaḥ /
upapatterityasyārthāntaramāha-śraddhākāryamiti /
tasyāḥ śraddhāhuteḥ somaḥ saṃbhavatītyādinā śraddhāsomādīnāṃ pūrvapūrvapariṇāmatvaṃ śrutaṃ tato dravapariṇāmatvāt śraddhāyā aptvaṃ pratyayātmakamukhyaśraddhāyā āhutitvāyogāccetyarthaḥ /
śraddhāśabdasyāpsu sūkṣmatvaguṇena vṛttimuktvā lakṣaṇāṃ vaktuṃ śraddhāyā adbhirekakarmayogitvaṃ hetutvaṃ vā saṃbandhamāha-śraddhāpūrvaketi /
asmai yajamānāya /
snānādyarthamāpaḥ śraddhāṃ saṃnamante janayantīti śrutyarthaḥ //5//



END BsRp_3,1.1.5

____________________________________________________________________________________________

START BsRp_3,1.1.6ḥ


aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ | BBs_3,1.6 |



apāṃ gatimupetyādbhiḥ saha jīvānāṃ gatimākṣipya samādhatte-athāpītyādinā /
dyulokāgnau śraddhāhuteḥ somo rājā saṃbhavatītyuktvā vākyaśeṣe dhūmādimārgeṇa ākāśāccandramasaṃ prāptā iṣṭyādikāriṇa eṣa somo rājetyuktāḥ, ataḥ somarājāśabdasāmānyādiṣṭyādikāriṇāṃ jīvānāṃ śraddhāśabditādbhiḥ saha gatiriha śraddhāhutivākye pratīyata ityarthaḥ /
teṣāṃ sūkṣmābhirdravyāpūrvarūpābhiḥ pañcīkṛtābhiradbhiḥ saṃbandhaṃ vadan sahagatiṃ vivṛṇoti-teṣāṃ cāgnihotreti /
nidhanaṃ maraṇaṃ tannimittakamantyeṣṭividhānaṃ, asau yajamānaḥ, svargāya gacchatviti mantrārthaḥ /
hutadravyarūpāṇāmapāṃ gamane śrutyantaramāha-tathāceti /
agnihotraprakaraṇe janakena yājñavalkyaṃ prati 'natvevainayoḥ sāyaṃprātarāhutyostvamutkrāntiṃ na gatiṃ na pratiṣṭhāṃ na tṛptiṃ na punarāvṛttiṃ na lokaṃ pratyutthāyinaṃ vettha'iti ṣaṭ praśnāḥ kṛtāsteṣāṃ nirvacanamapi rājñaiva 'te vā ete āhutī hute utkrāmataḥ te 'ntarikṣadvārā divaṃ gacchataste divamevāhavanīyaṃ pratiṣṭhāṃ kurvāte divaṃ tarpayataste tataḥ punarāvartete tataḥ pṛthivyāṃ puruṣe yoṣiti ca hute puruṣarūpeṇottiṣṭhataḥ'iti vākyaśeṣeṇa kṛtam //6//



END BsRp_3,1.1.6

____________________________________________________________________________________________

START BsRp_3,1.1.7ḥ


bhāktaṃ vānātmavittvāt tathā hi darśayati | BBs_3,1.7 |



saṃpratyuttarasūtravyāvartyaṃ śaṅkate-kathamityādinā /
atra somākhyacandrasyānnatvamuktaṃ neṣṭādikāriṇāmiti bhrāntinirāsārthaṃ śrutyantaramāha-te candramiti /
yathā yajñe camasasthaṃ somamṛtvija āpyāyasveti kriyāvṛttau loṭ punaḥ punarāpyāyya punaḥ punarapakṣayya bhakṣayanti /
evamenāniṣṭādikāriṇo 'nnarūpān bhakṣayanti devā ityarthaḥ /
adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā /
śāstrānarthakyavāraṇāya annatvaṃ goṇamiti bhāvaḥ /
kena doṣeṇa teṣāṃ devabhogyatetyata āha-anātmavittvācceti /
yathā paśurbhogya evamajñaḥ sa bhedadhīmān devānāṃ bhogya ityarthaḥ /
ātmaśabdasya mukhyatvabalena sūtrāṃśaṃ vyākhyāya prakṛtapañcāgnayaḥ sūtrakṛtātmatvenopacaritā iti vyākhyāntaramāha-anātmetyādinā /
vidyāstutyarthamannatvaṃ na mukhyamityatra śrutyantarārthaṃ sūtraśeṣaṃ vyācaṣṭe-tathāhīti /

evaṃ gatiparyālocanayā vairāgyamiti siddham //7//



END BsRp_3,1.1.7

____________________________________________________________________________________________

START BsRp_3,1.2.8ḥ


kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | BBs_3,1.8 |



idānīṃ gatyantarabhāvinīmāgatiṃ nirūpapayati-kṛtātyaya iti /
bhoktavyakarmasamāptyānantaryamathaśabdārthaḥ /
yathetamityārabhya śvādiyonimityantaṃ vākyaṃ yāvattāvadāmnāyata iti yojanā /
atra yāvatsaṃpātamiti viśeṣaṇādramaṇīyacaraṇā iti vākyācca saṃśayamāha-tatreti /
anuśayaḥ karma, atra pūrvapakṣe karmābhāvenāgateraniyamādvairāgyādārḍhyaṃ, siddhānte karmasattvenāgatiniyamādvairāgyadārḍhyamiti bhedaḥ /
teṣāmiṣṭādikāriṇāṃ yadā tatkarma paryavaiti viparikṣīṇaṃ bhavati tadā punarāvartanta iti śrutyantareṇāpi kṛtsrakarmaṇaścandraloke bhuktatvamucyata ityarthaḥ /
yāvatpadasaṅkoco na yuktaḥ śrutyantaravirodhādityāha-naivamiti /
ayaṃ naro yatkiñcidiha loke karma karoti tasyāntaṃ phalaṃ paraloke prāpya karmārthaṃ punarāyātīti śrutyarthaḥ /
karmābhāve śrutimuktvā yuktimāha-apiceti /
abhivyaktiḥ phalonmukhatā, maraṇenābhivyaktasya sarvasya karmaṇaḥ paralokabhogasyāvaśyaṃbhāvātkarmābhāva ityarthaḥ /
caraṇākhyasīlamātrādavaroha iti prāpte siddhāntapratijñāṃ vyācaṣṭe-yenetyādinā /
tat tatrāvarohatāṃ jīvānāṃ madhye ye kecidiha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmāṇaḥ puṇyayonibhāja iti yat tat abhyāśo ha avaśyaṃ hītyarthaḥ /
kapūyaṃ pāpam /
dṛṣṭaśabdasya śrutyarthamuktvārthāntaramāha-dṛṣṭaśceti /
'puṇyo vai puṇyena karma bhavati pāpaḥ pāpena'ityādiśāstreṇa sukhaduḥkhayordharmārdharmahetukatvamavagatam /
tataśca janmārabya dṛṣṭo bhogaḥ karmahetukaḥ bhogatvāt, svargabhogavadityānuśayasiddhiḥ, vipakṣe ca hetvabhāvāt bhogasyākasmikatvaprasaṅga ityarthaḥ /
smṛtavāśramāḥ āśramiṇaḥ pretya mṛtvā lokāntare karmaphalaṃ bhuktvā tataḥ śeṣeṇa bhuktādanyena karmaṇā anuśayākhyena punarjanma pratipadyante iti saṃbandhaḥ /
viśiṣṭā deśādayo medhāntā daśa guṇā yeṣu te tathoktāḥ /
śrutaṃ jñānaṃ, vṛttaṃ ācāraḥ /
svābhimatānuśayaṃ vaktuṃ pṛcchati-kaḥ punariti /
kṛtasya karmaṇaḥ svarge bhoge sati bhuktasya karmaṇo leśo 'nuśayastadvānavarohati bhāṇḍe snehaleśasya dṛṣṭatvāt, tataḥ śeṣeṇeti smṛteścetyekadeśivyākhyāmāha-kecidityādinā /
ricyamānaṃ snehena viyujyamānam /
nanu bhoganāśyatvāt karmaṇo leśo na yuktaḥ iti śaṅkate-nanviti /
kṛtsnakarmaṇo bhoge jāte nāśaḥ syāt, natu bhogo jāta iti parihārārthaḥ /
bhogo na jāyata ityayuktamiti śaṅkate-nanviti /
bhogaḥ sāvaśeṣo jāta iti samādhatte-bāḍhamityādinā /
idamekadeśivyākhyānaṃ dūṣayati-naceti /
'svargakāmo yajeta'ityādiśāstreṇa svargabhogārthaṃ karma coditaṃ, taccheṣasya martyabhogahetutve śāstravirodha ityarthaḥ /
kiñca svargahetukarmaśeṣādavarohe kapūyayonyāpattiśrutivirodha ityāha-avaśyaṃ ceti /
svābhimatamanuśayamāha-tasmāditi /
pūrvapakṣabījamanūdya dūṣayati-yadityādinā /
kṣapayitvā punarāgacchantīti prāpyantamiti vākyena gamyata iti yojanā /
janmārabhya dṛṣṭabhogaliṅgānugṛhītayā ramaṇīyakapūyacaraṇaśrutyaihikānuśayākyakarmaviśeṣaṇaparayā virodhāt, yatkiñceti yāvatsaṃpātamiti ca sāmānyaśabdayorāmuṣmikaviṣayatvena saṅkoco nyāyya iti bhāvaḥ /
maraṇaṃ kṛtsnakarmābhivyañjakamityayuktam, uktānuśayaśrutivirodhādityāha-tadapīti //
balavadanārabdhakarmapratibandhācca na kṛtsnakarmābhivyaktirityāha-apicetyādinā /
tasya kṛtasnakarmavyañjakatve heturnāstīti bhāvaḥ /
praśnaṃ matvottaraṃ śaṅkate-ārabdheti /
ārabdhavadanārabdhasyāpi balavataḥ pratibandhakatvānna sarvakarmaṇaḥ phaladānāyābhivyaktiriti samādhatte-yatheti /
anāraśabdhaphalatvāviśeṣātsarvakarmaṇāmabhivyaktimāśaṅkya mithoviruddhasvarganarakādidehaphalānāmekadehārambhakatvāsaṃbhava uktastaṃ vivṛṇoti-nahīti /
astu tarhi durbalasya karmaṇo nāśa ityata āha-nāpīti /
nābhuktaṃ kṣīyate karmetyekānta utsargaḥ sa ca prāyaścitabrahmajñānadhyānairbādhyate na maraṇamātraṇetyarthaḥ /
maraṇena durbalakarmāvināśe mānamāha-smṛtiriti /
karmanāśapakṣaṃ nirasya prakṛtakṛtsnakarmābhivyaktipakṣe doṣāntaramāha-yadi ceti /
'kṛtsnakarmaṇāmekasmin devādijanmani bhogena kṣayānna janmāntaraṃ syāt, jñānābhāvānna muktirityajñadevasya kaṣṭāntarāladaśā syādityarthaḥ /
'śvasūkarakharoṣṭrāṇāṃ go 'jāvimṛgapakṣiṇām /
caṇḍālapulkasānāṃ ca brahmahā yonimṛcchati /
'ityādismṛtivirodhācca na sarvakarmaṇāmekajanmārambhakatvamityāha-brahmeti /
nanvekasya karmaṇaḥ kathamanekajanmaphalakatvam, adṛṣṭatvādityāha-naceti /
kiñca vyañjakatve 'pi maraṇasya kiṃ sarvakarmavyañjakatvaṃ kalpyate uta yatkiñcitkarmavyañjakatvam /
nādyaḥ, iha kṛtakārīryāderatraiva phalahetormaraṇavyajyatvāsaṃbhavādityāha-naceti /
dvitīyaṃ nirasyan paroktaṃ dṛṣṭāntaṃ vighaṭayati-pradīpeti /
rūpāṇāṃ pradīpavat, maraṇaṃ na kasyacidapi karmaṇo vayañjakaṃ kintu prabalakarmapratibandhābhāve durbalaṃ vyajyata ityarthaḥ /
evaṃ maraṇasya vyañjakatvānaṅgīkāreṇa pradīpadṛṣṭānto nirastaḥ,

aṅgīkāre 'pyanukūlo dṛṣṭānta ityāha-sthūleti /
sūkṣmamanudbhūtarūpamiti maraṇe sarvakarmābhivyaktyasiddhiriti śeṣaḥ /
evaṃ sarvakarmasaṅgha ekajanmārambhaka ityaikabhavikaḥ karmāśaya iti matanirāsamupasaṃharati-tasmāditi /
caraṇaśrutyā 'tataḥ śeṣeṇa'ityādismṛtyā 'prabalapratibandhāt'itinyāyena cānabhivyaktakarmasadbhāvādityarthaḥ /
nanu muktyanupapattyāṅgīkārya aikabhavika ityata āha-śeṣeti /
sūtraśeṣaṃ vyācaṣṭe-te cetyādinā /
avarohamārga itthaṃ śrūyate-'tasmin yāvatsaṃpātamuṣitvā athaitamevādhvānaṃ punarnivartante yathetamākāśamākaśādvāyuṃ vāyurbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhūtvā megho bhavati bhūtvā pravarṣati ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante ato vai khalu durniṣprapataraṃ yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati tadya iha ramaṇīyacaraṇā ramaṇīyāṃ yonimāpadyante'iti /
dhūmādyadhvanā yathetaṃ yathāgataṃ tathetamadhvānaṃ punarāyantītyuktvā dhūmādirūpapitṛmārgastharātryādikaṃ noktamadhikaṃ cābhrādikamuktamiti matvā sūtrakṛtoktaṃ yathetamanevaṃ ceti /
avaśiṣṭaśrutyartho 'gne sphuṭībhaviṣyati //8//



END BsRp_3,1.2.8

____________________________________________________________________________________________

START BsRp_3,1.2.9ḥ


caraṇād iti cen nopalakṣaṇārtheti kārṣṇājiniḥ | BBs_3,1.9 |



saṃprati śrutisthacaraṇaśabdamākṣepapūrvakaṃ sūtrakṛdvyācaṣṭe-caraṇāditi cediti /
'adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
anugrahaśca jñānaṃ ca śīlametadvidurbudhāḥ'iti smṛtāvuktāvadrohādayaḥ śāstrārthajñānarūpaṃ śīlaṃ sarvakarmāṅgamuktaṃ tadbodhakaṃ caraṇapadamaṅginaḥ śrautādikarmaṇo lakṣakaṃ, karmaṇa evottarāvasthā dharmādharmākhyāpūrvamiti karmalakṣaṇayaiva tadabhinnāpūrvākhyānuśayasiddhiriti kārṣṇājinimatam //9//



END BsRp_3,1.2.9

____________________________________________________________________________________________

START BsRp_3,1.2.10ḥ


ānarthakyam iti cen na tadapekṣatvāt | BBs_3,1.10 |



tadeva śaṅkāsamādhānābhyamāha-ānarthakyamiti cedityādinā sūtreṇa /
caraṇaśabdavācyasyaiva grahaṇasaṃbhavānna lakṣaṇā yukteti śaṅkitvaiva brūte-nanviti /
pratiṣiddhaṃ śīlaṃ krodhānṛtādirūpam /
kiñca śīlasya niṣphalatvāyogācchrutayonyāpattistasyaiva phalaṃ nānuśayasyetyāha-avaśyaṃ ceti /
vedāstadarthakarmāṇyācāraṃ vinā na phalantīti smṛtyā śīlasya karmāṅgatvānna pṛthakphalāpekṣā, aṅgiphalenārthavattvāt /
na cāṅgamātrādyonyāpattiḥ phalamiti vācyam /
aṅgasya phalāsaṃbhavena mukhyārthasyācārasya grahaṇāyogāllakṣaṇā yukteti samādhānārthaḥ /
yadyācārasya snānādivat puruṣasaṃskāratayā puruṣārthatvaṃ tadāpyavirodha ityāha-puruṣārthatve 'pīti /
aṅgāvabaddhopāstivadācāror'thavānityarthaḥ /
astu tarhi śīlakhyācārādeva yonyāpattirityāśaṅkya 'puṇyo vai puṇyena karmaṇā'ityādi śrutyā virodhānnaivamityāha-karma ceti /
pārayamāṇaḥ śaktaḥ //10//



END BsRp_3,1.2.10

____________________________________________________________________________________________

START BsRp_3,1.3.11ḥ


sukṛtaduṣkṛte eveti tu bādariḥ | BBs_3,1.11 |



yadyapyakrodhādirūpaṃ śīlaṃ sādhāraṇadharmātmakaṃ viśeṣarūpāt karmaṇo 'bhinnaṃ tathāpi caraṇācāraśabdau karmavācināveva na śīlavācakāviti na lakṣaṇāvasara iti bādarimataṃ mukhyasiddhāntamāha-sukṛteti /
caraṇaśabdārthamupasaṃharati-ācāro 'pīti /
karmaṇa evācāratve yathākārītyādibhedoktiḥ kathamityata āha-bhedavyapadeśa iti /
nirūpapadācāraśabdāt sadācārarūpo viśeṣo bhāti /
atastatsamabhivyāhṛtaḥ karmasāmānyavācako yathākārīti śabdastaditaraviśeṣaparaḥ evamanavadyāni karmāṇīti sāmānyataḥ, asmākaṃ sucaritānīti viśeṣa iti vivekaḥ /
tasmādanuśayabalādāgatyavaśyaṃbhāvānusandhānādvairāgyamiti siddham //11//



END BsRp_3,1.3.11

____________________________________________________________________________________________

START BsRp_3,1.3.12ḥ


aniṣṭādikāriṇām api ca śrutam | BBs_3,1.12 |



evaṃ puṇyātmanāṃ gatyāgaticintayā vairāgyaṃ nirūpya pāpināṃ taccintayā tannirūpayati-aniṣṭādikāriṇāmapīti /
'ye vai ke ca'ityaviśeṣaśruteḥ, 'vaivasvataṃ saṃgamanaṃ janānām'iti śruteśca saṃśaye prathamādhikaraṇena siddhaniyamākṣepasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-tatretyādinā /
yamarājaṃ pāpijanānāṃ samyaggamyaṃ, haviṣā prīṇayateti śrutyarthaḥ /
pūrvapakṣe puṇyavatāmeva candragatiriti niyamābhāvāt puṇyavaiyarthyaṃ pāpādvairāgyādārḍhyaṃ ceti phalaṃ, siddhānte pāpināṃ candralokadarśanamapi nāstīti puṇyārthavattvaṃ vairāgyadārḍhyaṃ ceti phalam /
pañcamāgnau dehārambha iti niyamātpāpināmapi prathamadyulokāgniprāptirvācyetyāha-dehārambha iti /
pāpināṃ svargabhogābhāve 'pi mārgāntarābhāvā candragatiriti bhāvaḥ //12//



END BsRp_3,1.3.12

____________________________________________________________________________________________

START BsRp_3,1.3.13ḥ


saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | BBs_3,1.13 |



siddhāntasūtraṃ vyācaṣṭe-tuśabda ityādinā /
saṃyamane yamaloke yamakṛtā yātanā anubhūyāvarohantītyevamārohāvarohāviti yojanā sūtrasya jñeyā /
prayatāṃ mṛtvā gacchatām /
samyak parastātprāpyata iti saṃparāyaḥ paralokaḥ tadupāyaḥ sāṃparāyaḥ, bālamajñaṃ, viśeṣato vittarāgeṇa mūḍhaṃ mohātpramādaṃ kurvantaṃ prati na bhāti /
sa ca bālo 'yaṃ strīvittādiloko 'sti na paraloko 'stīti mānī /
sa me mama yamasya vaśamāpnotītyarthaḥ /
pāpināṃ yamavaśyatāvādiviśeṣaśrutismṛtibalāt'ye vai ke ca'ityaviśeṣaśrutiriṣṭādikāriviṣayatvena vyākhyeyeti bhāvaḥ //13//



END BsRp_3,1.3.13


____________________________________________________________________________________________

START BsRp_3,1.3.14ḥ


smaranti ca | BBs_3,1.14 |



sūtratrayasya bhāṣyaṃ subodham //14 // //15 // //16//


END BsRp_3,1.3.14


____________________________________________________________________________________________

START BsRp_3,1.3.15ḥ


api ca sapta | BBs_3,1.15 |




END BsRp_3,1.3.15


____________________________________________________________________________________________

START BsRp_3,1.3.16ḥ


tatrāpi ca tadvyāpārādavirodhaḥ | BBs_3,1.16 |




END BsRp_3,1.3.16


____________________________________________________________________________________________

START BsRp_3,1.3.17ḥ


vidyākarmaṇor iti tu prakṛtatvāt | BBs_3,1.17 |



yaduktaṃ mārgāntarābhāvāt pāpināmapi candragatiriti /
tanna /
tṛtīyamārgaśruterityāha-vidyākarmaṇoriti /
mārgadvitayoktyanantaraṃ tṛtīyamārgoktiprārambhārthaḥ śrutāvathaśabdaḥ /
etayorvidyākarmaṇoḥ pathidvayasādhanayoranyatareṇāpi sādhanena ye narā na yuktāste janmamaraṇāvṛttirūpatṛtīyamārgasthāni bhūtāni bhavanti, kriyāvṛttau loṭ, tena pāpināṃ candragatyabhāvāccandraloko na saṃpūryata iti śrutyarthaḥ /
pratipattāviti /
prāptisādhane ityarthaḥ /
apica pāpināṃ candragatau asau lokaḥ saṃpūryeta 'ataśca na saṃpūryate'ityetatprativacanaṃ viruddhaṃ prasajyetetyanvayaḥ /
avarohādasaṃpūraṇamaśrutaṃ na kalpyaṃ śrutahānyāpatterityāha-na aśrutatvāditi /
avaroha eva tṛtīyaṃ sthānaṃ śrutyuktamityata āha-avarohasyeti /
imamadhvānaṃ punarnivartanta iti iṣṭādikāriṇāmavarohokteraniṣṭādikāriṇāmapi avarohasyārthasiddhatvāt punaruktirvyarthetyarthaḥ /
athaitayoriti mārgāntaropakramabādhastṛtīyaśabdabādhaścetyataḥ sthānaśabdo mārgalakṣaka iti draṣṭavyam //17//



END BsRp_3,1.3.17

____________________________________________________________________________________________

START BsRp_3,1.3.18ḥ


na tṛtīye tathopalabdheḥ | BBs_3,1.18 |



evamaviśeṣaśrutermārgāntarābhāvācceti pūrvapakṣabījadvayaṃ nirasya tṛtīyabījanirāsārthaṃ sūtramādatte-yatpunarityādinā /
vidyākarmaśūnyānāṃ kṛmikīṭādibhāvena jāyasvetyādiśrutyā nirantarajanmamaraṇopalabdhernāhutisaṃkhyādara ityarthaḥ /
puruṣaśabdāccaivamityāha-apiceti /
manuṣyadehasyāpi nāhutisaṅkhyāniyama ityāha-apicetyādinā /
vidhiniṣedharūpārthadvaye vākyabhedaḥ syādityarthaḥ //18//



END BsRp_3,1.3.18

____________________________________________________________________________________________

START BsRp_3,1.3.19ḥ


smaryate 'pi ca loke | BBs_3,1.19 |



aniyame smṛtisaṃvādārthaṃ sūtram-smaryate 'pīti /
lokyate 'neneti loko bhāratādiruktaḥ mukhyārthamapyāha-balāketi //19//



END BsRp_3,1.3.19

____________________________________________________________________________________________

START BsRp_3,1.3.20ḥ


darśanāc ca | BBs_3,1.20 |



'aṇḍajāni ca jarāyujāni ca svedajāni codbhijjāni ca 'itiśrutyavaṣṭambhena sūtraṃ vyācaṣṭe-apiceti /
anyatrāpyaniṣṭādikāriṣvityarthaḥ //20//



END BsRp_3,1.3.20

____________________________________________________________________________________________

START BsRp_3,1.3.21ḥ


tṛtīyaśabdāvarodhaḥ saṃśokajasya | BBs_3,1.21 |



anayā śrutyā cāturvidhyaṃ kathamuktaṃ śrutyantare trīṇyevetyavadhāraṇavirodhāditi śaṅkottaratvena sūtramādatte-nanvityādinā /
jīvajaṃ jarāyujaṃ manuṣyādi, bhūmimudbhidya jāyate vṛkṣādikaṃ, udakaṃ bhittvā jāyate yūkādi jaṅgamamiti bhedaḥ /
saṃśokaḥ svedaḥ //21//



END BsRp_3,1.3.21

____________________________________________________________________________________________

START BsRp_3,1.4.22ḥ


sābhāvyāpattirupapatteḥ | BBs_3,1.22 |



evaṃ pāpināṃ gatyāgatī vicārya saṃpratīṣṭādikāriṇāmavarohe viśeṣamāha-sābhāvyāpattirūpapatteḥ /
yathetamanevaṃ cetyuktarītyā yathāgataṃ dhūmādyadhvānaṃ punarnivartante, nivṛttāścānuśayinaḥ karmānte drutadehā ākāśaṃ gatā ākāśasadṛśā bhavanti /
ākāśasādṛśyānantaraṃ piṇḍīkṛtā atisūkṣmaliṅgopahitāḥ vāyunetastataśca nīyamānā vāyusamā bhavanti /
so 'nuśayī saṃgho vāyusamo bhūtvā dhūmasaṃgatastatsamo bhavati, dhūmasamo bhūtvābhrasamo bhavati /
apo bibhartītyabhraṃ, mehati siñcatīti vṛṣṭikartā meghastatsamo bhūtvā varṣadhārādvārā pṛthivīṃ praviśya vrīhiyavādirūpo bhavatīti siddhāntagatyā śrutyarthaḥ /
pūrvottarayuktidvayaṃ saṃśyabījaṃ mantavyaṃ, pūrvatra mārgadvayamuktvā tṛtīyatvokteryuktaṃ sthānaśabdasya mārgalakṣakatvamiha tu dugdhaṃ dadhi bhavatītyādiprayoge bhavatiśrutervikārasvarūpāpattau mukhyatvāt sādṛśyāpattilakṣaṇābījaṃ nāstīti pratyudāharaṇasaṅgatiḥ /
śrutimukhyatvaṃ phalamiti pūrvapakṣaḥ /
anuśayināṃ pūrvasiddhākāśādisvarūpāpattyayogāllakṣaṇeti siddhāntayati-evamityādinā /
samāno bhāvo dharmo yasya tadbhāvaḥ sābhāvyaṃ sāmyamiti sūtrapadārthaḥ /
evaṃ hyetaditi /
etadbhavanamevaṃ sādṛśyarūpamevopapadyata ityarthaḥ /
anuśayināmākāśādibhyo nirgamanānyathānupapattyāpi sādṛśyalakṣaṇetyāha-ākāśasvarūpeti /
saṃyogalakṣaṇāmāśaṅkyāha-vibhutvādi ti /
bhavatiśrutyā saṃyogalakṣaṇāyāmanuvādaḥ syādityarthaḥ /
vividhabhūtasāmyamavarohe bhavatītyanusaṃdhānādvairāgyamupasaṃharati-ata iti //22//



END BsRp_3,1.4.22

____________________________________________________________________________________________

START BsRp_3,1.5.23ḥ


nāticireṇa viśeṣāt | BBs_3,1.23 |



nāticireṇa /
uktaṃ sādṛśyamupajīvya loke gantṛṇāṃ cirāciragatidarśanātsaṃśayaṃ vadan pūrvapakṣayati-tatretyādinā /
aniyamāt kadācidvilambena yonyāpattiriti pūrvapakṣaphalaṃ, siddhānte tu vrīhīyavādibhāvādanuśayināṃ vilambena nirgamanamiti viśeṣādākāśādibhāvācchīghraṃ nirgama ityavilambena yonyāpattirityanusaṃdhānādvairāgyadārḍhyamiti vivekaḥ /
nanvākāśādiṣvanuśayināṃ sukhaṃ vrīhiyavādiṣu duḥkhamiti duḥśabdādbhāti na cirāciranirgamanamityata āha-sukhaduḥkhatāviśeṣaścāyamiti /
avadhiḥ kālaḥ //23//



END BsRp_3,1.5.23

____________________________________________________________________________________________

START BsRp_3,1.6.24ḥ


anyādhiṣṭhiteṣu pūrvavadabhilāpāt | BBs_3,1.24 |



anyābhilāpāt /
śrutikramāt arthakramāccādhikaraṇānāṃ kramo bodhyaḥ /
iha bhūmau varṣadhārādvārā patitāste 'nuśayino vrīhyādisāmyena jāyanta iti śrutyarthaḥ /
atra jāyanta iti śruteḥ pūrvatrākāśādivarṣāntasādṛśyokteśca saṃśayamāha-tatreti /
asminnavadhau varṣasādṛśyānantaramityarthaḥ /
durniṣprapataraśabdena ciranirgalanalakṣaṇoktā na yuktā, duḥkhena nirgamanamiti mukhyasaṃbhavādityākṣepasaṅgatyā pūrvapakṣayati-kiṃ tāvadityādinā /
atra pūrvapakṣe sthāvaratvanivṛttaye 'dhikāriṇāṃ yatnagauravaṃ, siddhānte vrīhyādisaṃśleṣamātraṃ parihartuṃ yatnalāghavaṃ vairāgyadārḍhyaṃ ceti vivekaḥ /
nanu dehotpattyā jīvānāṃ janma syānna svataḥ, vrīhyadestu na dehatvamityata āha-sthāvarabhāvasyeti /
'sthāṇumanye 'nusaṃyanti'ityādyā śrutiḥ /
'śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ'ityādyā smṛtiḥ /
nanu svargiṇāṃ pāpābhāvātkathaṃ sthāvaratvaṃ, tatrāha-paśviti /
somādyucchiṣṭabhakṣaṇasurāgrahāvādiśabdārthaḥ /
kratvarthahiṃsāderapi hiṃsātvādisāmānyena pravṛtterna hiṃsyādityādiśāstraniṣiddhatvākāreṇa duritāpūrvakāritvamaviruddhamiti sāṅkhyā āhuḥ /
śruto 'tra vrīhyādibhāvo 'nuśayināṃ na janyarūpaḥ karmaviśeṣaparāmarśaṃ vinātroktatvāt, pūrvoktākāśādibhāvavaditi siddhāntayati-evaṃ prāpta ityādinā /
pūrvavaditi padaṃ dṛṣṭāntatvena hetvaṃśatvena ca vyākhyātaṃ yadatra prakaraṇe karmaviśeṣaparāmarśakamucyate tajjanmeti vyatirekadṛṣṭāntamapyāha-yatra tviti /
apica 'yo yo hyannamatti yo retaḥ striyāṃ siñcati tadbhūya eva bhavati'iti vākyaśeṣe vrīhyādiṣu praviṣṭasyānuśayisaṃghasyānnadvārā retaḥsikpuruṣayogaḥ śrutastadanyathānupapattyāpi janmaśrutirna mukhyetyāha-apicetyādinā /
vrīhyādirūpadehanāśe dehināmuktānteravaśyaṃbhāvādretaḥ sigyogo na syādityarthaḥ /
eteneti /
uktānumānārthāpattibhyām /
jāyata iti śrutermukhyārthatvamanuśayibhogāyatanatvaṃ ca vrīhyādeḥ pratibrūyādityarthaḥ /
nanu vrīhyāderbhogāyatanatvānaṅgīkāre pūrvoktaśrutismṛtiprasiddhibādha ityata āha-naceti //24//



END BsRp_3,1.6.24

____________________________________________________________________________________________

START BsRp_3,1.6.25ḥ


aśuddham iti cen na śabdāt | BBs_3,1.25 |



vaidikaṃ karmāśuddhaṃ na bhavati śāstravihitatvāditi sūtrārthaṃ prapañcayati-ayaṃ dharma ityādinā /
śucau deśe prātaḥ sāyaṅkāle jīvanādinimitte kṛtamagnihotraṃ dharmo bhavati sa evāśucideśe madhyarātre maraṇādinimitte kṛtaḥ sannadharmo bhavatīti nirṇayaḥ śāstraikasādhya ityarthaḥ /
tataḥ kiṃ tatrāha-śāstrācceti /
nanu yā hiṃsā so 'dharma ityutsargasya viśeṣavidhinā bādho 'tra na yuktaḥ /
nābhicarediti niṣiddhaśyenasya puruṣārthatvavat niṣiddhahiṃsāderapi kratūpakārakatvāvirodhāditi, tatrāha-utsargāpavādayoriti /
ayamarthaḥ-kāmye karmaṇi sarvatra karaṇāṃśe rāgataḥ pravṛttiḥ, aṅgeṣu vidhita iti sthitiḥ /
tathāca śyenākhye karmaṇi niṣedhe 'pi rāgaprābalyāt pravṛttiḥ syāt kratvaṅgahiṃsādau tu vidhita eva pravṛttirvācyā /
sa ca vidhiryadyutsargaprāptamanarthahetutvaṃ na bādheta tarhi pravartako na syāt, pravartakatve vā vidhiranarthāya syāt, ato niravakāśo vidhiḥ sāvakāśamutsargamavihitahiṃsādiṣu sthāpayatīti /
idaṃ ca niṣedhaśāstrasya hiṃsātvādisāmānyena pravṛttimaṅgīkṛtyoktam /
vastutastasya rāgaprāptahiṃsāviṣayatvādvaidhahiṃsāyāmapravṛtternāśuddhatvaśaṅkāvasara iti draṣṭavyam /
pratirūpaṃ duḥkharūpaṃ tasya phalaṃ neti yojanā /
iha vrīhyādibhāve kaścidadhikāraḥ karmaparāmarśo nāstītyuktam //25//



END BsRp_3,1.6.25

____________________________________________________________________________________________

START BsRp_3,1.6.26ḥ


retaḥsigyogo 'tha | BBs_3,1.26 |



atha vrīhyādibhāvānantaraṃ retaḥ sigbhāvaḥ śrutaḥ /
tatrānnasthānuśayino retaḥ sekakartṛtvāyogādyogamātraṃ vācyaṃ tadvadupakrame 'pi yoga evāstheyaḥ, anyathopakramopasaṃhārayorvirodhaḥ syāditi matvoktam-ityavirodha iti //26//



END BsRp_3,1.6.26

____________________________________________________________________________________________

START BsRp_3,1.6.27ḥ


yoneḥ śarīram | BBs_3,1.27 |



yoneḥ śarīraśruterna vrīhyādiśarīratvamanuśayināmiti sūtrārthaḥ /
evaṃ karmiṇāṃ gatyāgatisaṃsāro durvāra ityanusandhānāt karmaphalādvairāgyaṃ tattvajñānasādhanaṃ siddhamiti pādārthamupasaṃharati-iti siddhamiti //27//


END BsRp_3,1.6.27


iti śrīmadparamahaṃsaparivrājakācārya śrīmadgovindabhagavatpādakṛtau śārīrakamīmāṃsākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyādhyāyasya prathamaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________


tṛtīyādhyāye dvitīyaḥ pādaḥ /



____________________________________________________________________________________________

START BsRp_3,2.1.1ḥ


sandhye sṛṣṭirāha hi | BBs_3,2.1 |



saṃdhye sṛṣṭirāha hi /
uktavairāgyasādhyastattvaṃpadārthaviveko vākyārthajñānasādhanamasmin pāde nirūpyata iti pādayorhetusādhyabhāvasaṃgatimāha-atikrānta iti /
sādhanavicāratvādevāsya pādasyāsminnadhyāye saṃgatiḥ /
asmin pāde 'na sthānato 'pi'ityataḥ prāguddeśyatvena prathamaṃ jijñāsitatvaṃpadārtho 'vasthādvārā vivicyate, tadārabhyāpādasamāptervidheyatatpadārthavivekaḥ, tatra pūrvaṃ gatyāgaticintayā jāgradavasthā nirūpitā tadanantarabhāvinīṃ svapnāvasthāṃ śrutyuktāṃ viṣayīkṛtya tatra svapne rathādisṛṣṭyuktestadabhāvokteśca saṃśayaṃ vadan pūrvapakṣasūtraṃ yojayati-tatra saṃśaya ityādinā /
svapnarathādayo jāgradrathādivat vyāvahārikasattākā uta śuktirajatavat prātītikā iti saṃśayārthaḥ /
ārambhaṇādhikaraṇe prapañcasya pāramārthikatvaniṣedhāditi mantavyam /
atra pūrvapakṣe jāgradvat svapnājjīvasya vivekāsiddhiḥ /
siddhānte prātītikadṛśyasākṣitayā vivekāt svayañjyotiṣṭvasiddhiriti phalam /
mumūrṣoḥ sarvendriyopasaṃhārādetallokānanubhavo sati vāsanāmātreṇa imaṃ lokaṃ smarataḥ karmabalādhṛdaye manasā paralokasphūrtirūpaḥ svapno bhavati, so 'yaṃ lokadvayasandhau bhavatīti saṃdhyaḥ svapnaḥ /
tathāca śrutiḥ-'tasmin saṃdhye sthāne tiṣṭhannete ubhe sthāne paśyati idaṃ ca paralokasthānaṃ ca'iti /
ayaṃ svapnaḥ kādācitka ityarucyā nityasvapnasya prabodhasaṃprasādasaṃdhibhavatvamuktam /
anyetu martyacakṣurādyajanyarūpādisākṣātkāravattvaṃ paralokalakṣaṇaṃ, daivacakṣurādyajanyatadvattvaṃ martyalokalakṣaṇaṃ ca svapne 'stīti lakṣaṇato lokadvayasparśitvāt nityasvapnasyaiva lokadvayasaṃdhyatvaṃ grāmadvayasparśimārgasya tatsaṃdhyatvavaditi vyācakṣate /
na kevalaṃ śrutyā svapnārthānāṃ vyāvahārikasatyatvaṃ kintu sakartṛkatvādapītyāha-sa hi karteti //1//



END BsRp_3,2.1.1

____________________________________________________________________________________________

START BsRp_3,2.1.2ḥ


nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 |

kiñca svapnārthāḥ satyāḥ, prājñanirmitatvāt, ākāśādivaditi sūtrārthamāha-apicetyādinā /
rūḍhimāśaṅkya prakaraṇānnirasyati-nanvityādinā /
yaḥ supteṣu nirvyāpāreṣu karaṇeṣu jāgarti tadeva śukraṃ svaprakāśaṃ brahmetyarthaḥ /
svapnasya jāgradarthaiḥ /
samānadeśatvaśruterabhedaśruteśca satyatve tātparyamityāha-atho khalvāhuriti //2//



END BsRp_3,2.1.2

____________________________________________________________________________________________

START BsRp_3,2.1.3ḥ


māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 |



svapnarathādayaḥ prātītikā jāgradrathādau kḷptasāmagrīṃ vinā dṛṣṭatvācchuktirūpyādivaditi siddhāntayati-tuśabda ityādinā /
cinmātraniṣṭhāvidyā cittvāvacchedena jīve 'pi sthitā rathādyākārā māyeti sūtrabhāṣyayoruktā māyāvidyayorabhedajñāpanāya mātrapadena tu sati pramātaryabādhyatvarūpasya vyāvahārikasatyatvasya nirāsa uktaḥ /
kārtsnyamatra jāgrati yā kḷptasāmagrī, tajjanyatvaṃ paramārthavastuno jāgradarthasya kāryasya dharmaḥ /
satyatvavyāpakaḥ tadabhāvaṃ svapne vivṛṇoti-na tāvādityādinā /
saṃvṛte saṅkīrṇe, paryetuṃ gantuṃ, viparyetumāgantuṃ, śrāvayati prabuddho janaḥ,

pārśvasthānpratīti śeṣaḥ /
etatsvapnaṃ yathā syāttathā /
yatra kāle svapnyayā vṛttyā carati tathā svaśarīre yatheṣṭaṃ caratītyarthaḥ /
bahiriveti /
kulāyāddehāt bahirivāmṛta ātmā caritvā yatra kāmaṃ yatheṣṭamīyate viharatītyarthaḥ /
guṇamāha-yo hīti /
dehābhimānahīnatvaguṇena bahiṣṭhavaddehastho 'pi bahirityukta ityarthaḥ /
evaṃ sati śrutiyuktibhyāṃ antareva svapne satītyarthaḥ /
vipralambho vibhramaḥ yogyadeśābhāvamuktvā kālābhāvamāha-kāleti /
atra rātrisamaye 'pi ketumālādivarṣāntare vāsaro bhavati iti bhārata ityuktam /
pūrvakṣānumānānāṃ jāgradarthadṛṣṭānte kḷptamagrījanyatvamabādhayogyatvaṃ copādhiriti sūtratātparyam //3//



END BsRp_3,2.1.3

____________________________________________________________________________________________

START BsRp_3,2.1.4ḥ


sūcakaśca hi śruter ācakṣate ca tadvidaḥ | BBs_3,2.4 |



svapnasya bhrāntimātratve tatsūcito 'pyarthaḥ satyo na syāditi śaṅkottaratvena sūtrāntaraṃ vyācaṣṭe-māyetyādinā /
mantreṇa devatānugraheṇauṣadhisevayā vā svapnaḥ satyasūcakāścet satyāḥ syurityata āha-tatrāpi bhavatu nāmeti /
satyaharṣahetorapi śuktirūpyasya satyatvādarśanāditi bhāvaḥ /
yathā kṛṣidvārā lāṅgalasya gavādijīvananimittatvaṃ tathā svapnabhokturadṛṣṭadvārā svapnasṛṣṭinimittatvaṃ na tu kumbhaṃ prati kumbhakārasyeva sākṣād svapnakartṛtvaṃ sāmagryabhāvabādhayoruktatvādityāha-yaduktamityādinā /
tathāca svapnasya sakartṛkatvaṃ mukhyaṃ nāstīti hetvasiddhiriti bhāvaḥ /
śrutitātparyavirodhācca na svapnasatyatetyāha-apiceti /
vyatikaraḥ saṃkaraḥ, śrutyātatparatayetyarthaḥ /
jāgaritādaviśeṣāditi bhāvaḥ /
phalitamāha-tasmāditi /
eteneti /
bhāktatvenetyarthaḥ /
dvitīyasūtroktaprājñakartṛkatvaheturapi svapnasya kiṃ śrutisiddha uta prājñasya sarveśvaratvāt siddhaḥ, nādya ityāha-yadapyuktamityādinā /
svayaṃ vihatya jāgraddehaṃ niśceṣṭaṃ kṛtvā, svayaṃ vāsanayā nirmāya, svena bhāsā svīyabuddhivṛttyā svena jyotiṣā svarūpacaitanyena ca svapnamanubhavatītyarthathaḥ /
na kevalaṃ bṛhadāraṇyake jīvasya svapnakartṛtvaṃ śrutaṃ kintu kāṭhake 'pītyāha-ihāpīti /
jīvoktau brahmaprakaraṇavirodha ityata āha-tasya tviti /
evaṃ hetoḥ śrutisiddhatvaṃ nirasya dvitīyamaṅgīkaroti-na cāsmābhiriti /
tarhi hetusiddheḥ svapnasya satyatvamityāśaṅkya satyatvaṃ vyāvahārikaṃ pāramārthikaṃ veti vikalpya vyavahārakāle bādhadarśanāt, nādya ityāha-pāramārthikastviti /
dvitīye dṛṣṭāntasya sādhyavaikalyamityāha-naceti /
kastarhi svapnasya jāgrato viśeṣo 'tra kathyata ityāśaṅkya prātibhāsikatvamityāha-prāgiti //4//



END BsRp_3,2.1.4

____________________________________________________________________________________________

START BsRp_3,2.2.5ḥ


parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | BBs_3,2.5 |



pūrvaṃ kḷptasāmagryabhāvāt svapno māyetyuktamayuktaṃ satyasaṅkalpamātreṇāpi satyasṛṣṭisaṃbhavāditi śaṅkāṃ kṛtvā pariharan sūtraṃ vyācaṣṭe-athapi syādityādinā /
satyasaṃkalpasya hi saṃkalpātsṛṣṭiḥ satyā bhavati jīvasya tvasatyasaṃkalpatvaṃ pratyakṣamiti parihārārthaḥ /
tarhi viruddhadharmavattvājjīvasyeśvaratvaṃ nāstyeveti śaṅkate-kimiti /
nāstīti na kintvāvṛtamasti tatpunarīśvaraprasādākasyacidvyajyata ityāha-na nāstīti /
vidhūtadhvāntasya niṣpāpasya saṃsiddhasyāṇimādiviśiṣṭasyetyarthaḥ /
brahmaivāhamiti devaṃ jñātvā sākṣātkṛtya sarvapāśānāmavidyādikleśānāmapahānirapakṣayastadrūpo bhavati /
kṣīṇaiśca kleśaistatkāryajanmamaraṇātmakabandhadhvaṃsa iti nirguṇavidyāphalamuktam /
saguṇavidyāphalamāha-tasyeti /
parasyābhimukhyenāhaṅgraheṇa dhyānādbandhamokṣāpekṣayā manetroktahānidvayāpekṣayā vā tṛtīyaṃ viśvaiśvaryamaṇimādirūpaṃ martyadehapāte sati siddhe dehe bhavati tadabhogānantaramātmajñānātkevalo dvaitaśūnya āptakāmaḥ prāptasvayañjyotirānando bhavatīti kramamuktirityarthaḥ //5//



END BsRp_3,2.2.5

____________________________________________________________________________________________

START BsRp_3,2.2.6ḥ


dehayogādvā so 'pi | BBs_3,2.6 |



uktaiśvaryatirobhāve dehābhimāno heturiti kathanārthaṃ sūtraṃ, tannirasyāṃ śaṅkāmāha-kasmāditi /
satyāvaraṇaṃ nāstītyaṅgīkṛtya kalpitāvaraṇaṃ sādhayati-ucyata ityādinā /
jīvasyeśvaratvamaṅgīkṛtyāvaraṇakalpanāto varamanyatvakalpanetyāśaṅkāmudbhāvya śrutyā nirasyati-nanvityādinā /
svapne 'pyālokādeḥ satyatve jāgratīvātmanaḥsvaprakāśatvamasphuṭaṃ syāt, prātibhāsikatve tvālokendriyādyasattve 'pyarthāparokṣyamātmajyotiṣa eveti sphuṭaṃ sidhyati /
tasmāddeśādisāmyavacanaṃ svapnasya jāgrattulyabhānābhiprāyamityarthaḥ //6//



END BsRp_3,2.2.6

____________________________________________________________________________________________

START BsRp_3,2.2.7ḥ


tadabhāvo nāḍīṣu tacchruter ātmani ca | BBs_3,2.7 |



evaṃ bāhyakaraṇoparame sati manovāsanoddīpitāvidyāvilāsātmakaṃ svapnamātmanaḥsākṣiṇaḥ svayañjyotiṣṭvārthaṃ vicārya pratiyogyanuyogibhāvasaṅgatyā svapnāvasthamanolayātmikāṃ suṣuptiṃ vicārayati-tadabhāvo nāḍīṣu tacchuterātmani ca /
tadetatsvapanaṃ yathā syāttathā /
yatra kāle suptaḥ suṣuptaḥ samasto nirastabāhyakaraṇo manolayātsamyakprasaṅga ityarthaḥ /
svāpe nāḍīsthānamuktvā nāḍīpurītatornāḍīparamātmanośca samuccayaśrutī āha-anyatreti /
paramātmamātraśrutīrāha-tathānyatretyādinā /
nāḍīpurītabrahmasu saptamīśruteḥ samuccayaśruteśca saṃśayamāha-tatreti /
pūrvapakṣe sthānavikalpājjīvasya brahmaikyānirṇayaḥ, siddhānte nāḍībhiḥ purītataṃ gatvāntarhṛdi brahmaṇyeva śeta iti samuccyāt tannirṇaya iti vivekaḥ /
ekapuroḍāśārthatvaṃ vrīhiyavayordṛṣṭaṃ nāḍyādīnāmekasmin svāparūpārthe nirapekṣasthānatvaṃ tu kuta ityata āha-nāḍyādīnāṃ ceti /
sati brahmaṇi tṛtīyaśruterna saptamīti śaṅkārthaḥ /
āyatanaśabdātsaptamyartha ādhāratvaṃ gamyata ityāha-naiṣa doṣa iti /
anyatrāvasthādvaye śrānto jīvo viśrāntisthānaṃ prāṇākhyaṃ sadbrahmopasarpati suṣuptāvityarthaḥ /
saptamīśrutyā nirapekṣādhāratvabhānādvikalpa āstheyaḥ kadācitsamuccityāpi nāḍyādīnāṃ sthānatvamiti na samuccayaśrutivirodha iti pūrvapakṣārthaḥ /
siddhāntayati-evaṃ prāpta iti /
sūtre cakāraḥ purītatsamuccayārthaḥ /
yadā nāḍyaḥ suṣuptisthānaṃ tadā purītatsthānaṃ na bhavatīti śrutasthānatvasya pakṣe bādhaḥ syāt, sa na yukta ityāha-vikalpe hyeṣāmiti /
vrīhiyavayostvagatyā vikalpa iti bhāvaḥ /
yattu saptamīśrutyā nāḍyādīnāmekaphalakatvamiti, tannetyāha-na hyeketi /
prāsādasya paryaṅkadhāraṇamarthaḥ /
paryaṅkasya tu śayanamiti phalabhede 'pyekavibhaktirdṛśyate, vyavadhānāvyavadhānābhyāṃ śayanasādhanatvāt samuccayaśca, tathehāpi nāḍīpurītatorjīvasya saṃcāradvārā brahmaṇyeva suptiriti samuccaya ityarthaḥ /
nāḍīnāṃ prāṇasya ca ekena vākyenopādānānmithaḥ samuccaya ityāha-ekavākyeti /
ādhāratvamātraṃ saptamyartho na nirapekṣatvamato na samuccayasya saptamyā bādha ityāha-na caivamapīti /
samuccaye 'pītyarthaḥ /
atra nāḍīśrutau nāḍīṣu bhoktuḥ suptirna vivakṣitā raśmisaṃbandhanāḍīrūpamārgastutyarthatvādityāha-apiceti /
pittena viṣayekṣaṇābhāve sukhaduḥkhayorabhāvāt taddhetudharmātmakapāpmāsparśa ityarthaḥ /
apahatapāpmabrahmasaṃpattyā vā pāpmāsparśa ityāha-athaveti /
asmin vyākhyāne lābhamāha-evaṃ ca satīti /
'tāsu tadā bhavatyathāsmin prāṇa evaikadhā bhavati'iti śruteḥ samuccaya āśrito bhavatītyarthaḥ /
nāḍībrahmaṇorguṇapradhānabhāvena suptau samuccayavatpurītadbrahmaṇorapītyāha-tathetyādinā /
ākāśe brahmaṇi śeta ityupakramya tābhiḥ pratyavasṛpya purītamiti śeta ityuktaṃ, tathāca nāḍīdvārā purītataṃ gatvā brahmaṇi śeta iti samuccayaḥ siddha ityāha-tathā nāḍīti /
satā saṃpanno bhavati prājñena saṃpariṣvakta iti satprājñayoḥ śruteḥ pañca suptisthānānītyata āha-satprājñayoriti /
kiñca prakṛtadarśādisādhanaikapuroḍāśaniṣpattau mitho 'napekṣatayā samarthatvādyukto vrīhiyavayorvikalpaḥ, nāḍyādīnāṃ tu brahmanirapekṣatayā suṣuptajīvādhāratvāsāmarthyānna vikalpa ityāha-apica nāḍya iti /
upādhiliṅgāśrayanāḍīpurītatorupahitajīvāśrayatvaṃ paramparayā vācyaṃ, tadapi suṣuptau na saṃbhavati, upādhilayādityarthaḥ /
nanu brahmāpi jīvasya na mukhyaṃ sthānaṃ abhedādityata āha-brahmādhāratvamiti /
jīvasya brahmaṇyabhedenāvasthānaṃ nāḍīpurītatostu līnopādherjīvasya sthitireva na saṃbhavatītyekārthasāmarthyābhāvānna vikalpa ityarthaḥ /
suṣuptau jīvasya bhedakopādhilayāccautsargikabrahmābhedasya vikalpo na yukta ityāha-apiceti /
kiñca nāḍyādīnāmanyatamasthāne kvacitsuptivādināpi suṣuptaṃ na viśiṣyata iti vaktavyaṃ, tacca vaktuṃ na śakyata ityāha-apica sthāneti /
bhedābhāvo hi bhedajñānābhāve hetuḥ, nāḍīpūritadratasya tu jīvasya bhedāvasthatvādbhedāvijñāne karaṇaṃ nāstītyarthaḥ /
dvaitāvasthāsyāpi dvaitājñāne hetuṃ śaṅkate-nanu bhedeti /
draṣṭurdṛśyāddūrasthatvaṃ svābhāvikamaupādhikaṃ vā /
tatrādyaṃ sadṛṣṭāntamanūdya pratyāha-bāḍhamityādinā /
dvitīyamanūdya dūṣayati-upādhigatameveti /
upādhisaṃbhinnasyaiva nāḍyādau svāpe katipayasaṃnikṛṣṭārthajñānaprasaṅgāt suṣuptivyāghātaḥ syāt /
upādhilaye tvanyatra jīvasya sthityayogādbrahmaṇyeva svāpa āstheya ityarthaḥ /
evaṃ vikalpaṃ nirasya nāḍīpurītatorbrahmaṇā saha tulyavatsamuccayamaphalatvena dūṣayan guṇapradhānatvena samuccayamupasaṃharati-naca vayamityādinā //7//



END BsRp_3,2.2.7

____________________________________________________________________________________________

START BsRp_3,2.2.8ḥ


ataḥ prabodho 'smāt | BBs_3,2.8 |



kiñca brahmaṇaḥ sakāśājjīvasyotthānaśruterbrahmaiva suṣuptisthānamityāha-sūtrakāraḥ-ataḥ prabodha iti /
nāḍīpurītatoḥ kvāpyutthānāpādānatvāśravaṇānna suṣuptisthānatvamityarthaḥ, tasmādupādhilaye jīvasya brahmābhedādaupādhika eva bheda iti vivekadvākyārthābhedasiddhiriti sthitam //8//



END BsRp_3,2.2.8

____________________________________________________________________________________________

START BsRp_3,2.3.9ḥ


sa eva tu karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 |



sa eva tu karmānusmṛtiśabdavidhibhyaḥ /
suṣuptau upādhināśāt karmānusmṛtyāderdarśanācca saṃśaye satyasmādbrahmaṇo jīvasyotthānaśruterbrahmaiva suṣuptisthānamityuktamayuktam /
suptādanyasyāpyutthānasaṃbhavena suṣuptasya nāḍyādisthānatvasaṃbhavādityākṣepasaṃgatyā niyamakābhāvādaniyama iti pūrvapakṣamāha-tasyāḥ punarityādinā /
pūrvapakṣe jñānavaiyarthyaṃ suṣuptyaivāpunarāvṛttirūpamuktisiddheḥ, siddhānte tu ajñātabrahmātmanā sthitasyājñānabalena punastasyaivotthānāvaśyaṃbhāvādajñānanāśāya jñānāpekṣeti phalam /
īśvaro vetyaniyamadārḍhyāyoktam /
sa vānyo vetyeva pūrvapakṣaḥ /
jñānaṃ vinā buddhyādyupādheratyantanāśābhāvādyayā buddhyopahito jīvaḥ suṣuptau kāraṇātmanā sthitastasyaiva nānākarmānubhavasaṃskāravatyopahita uttiṣṭhatīti siddhāntayati-sa eva tvityādinā /
sāmikṛtasyārdhakṛtasya ekasyaiva jyotiṣṭomāderanekayajamānakatvāpāto 'tiprasaṅgaḥ /
smṛtimuktvānuśabdasūcitāṃ pratyabhijñāmāha-so 'hamiti /
ayanaṃ gamanaṃ āyaḥ /
yoniḥ tattadindriyasthānam /
pratiniyataṃ gamanaṃ yathā bhavati tathā pratiyonyāgacchati jāgaraṇāyeti śrutyarthaḥ /
na vindatītyajñānasattvātsuptasyotthānaniyama uktaḥ /
iha pūrvaprabodhe ye bhavanti ta eva tadottaraprabodhe bhavantītyarthaḥ /
vidhiṃ vyācaṣṭe-karmeti /
sa evottiṣṭhatīti niścīyate ityarthaḥ atraivotsūtraṃ yuktyantaramāha-apicetyādinā /
anyotthāne sukhāderna pūrvakarmakāryatetyakṛtasukhādyāgamaḥ pūrvasuptajīvakṛtakarmanāśaścetyarthaḥ /
pūrvapakṣyuktaṃ dṛṣṭāntaṃ vaiṣamyeṇa dūṣayati-yatpunarityādinā /
asmadādyaśakyamapi vivecanaṃ prāṇyadṛṣṭāpekṣa īśvaraḥ karotīti matvā dṛṣṭāntamāha-dṛśyate ceti /
brahmābhedācca jīvasya jalabinduvaiṣamyamityāha-apiceti /
abhede sa vānyo vottiṣṭhati iti cintānavakāśa ityāśaṅkya buddhibhedena jīvabhedāccintetyāha-evaṃ satīti /
suṣuptau buddhināśena pratyahaṃ buddhyupādhibhedādekajīvasya vyavahāro na syādityata āha-sa evāyamiti /
sthūlasūkṣmātmanā tiṣṭhatyekopādhirityarthaḥ //9//



END BsRp_3,2.3.9

____________________________________________________________________________________________

START BsRp_3,2.4.10ḥ


mugdher'dhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 |



avasthātrayādātmānaṃ vivicya mūrcchāto vivecayati-mugdher'dhasaṃpattiḥ pariśeṣāt /
mūrcchā prasiddhāvasthāntargatā vā pañcamāvasthā veti /
avasthācatuṣṭayasiddhermugdhasya tadvailakṣaṇyācca saṃśaye so 'hamiti pratyabhijñayotthitasya suptābhedavadviśeṣajñānābhāvāviśeṣeṇa liṅgena suṣuptireva mūrccheti pratyabhijñānātsuṣuptyantargatā mūrccheti dṛṣṭāntasaṃgatyā pūrvapakṣamāha-tisrastāvaditi /
pūrvapakṣe prasiddhāvasthātaḥ pṛthagātmano mūrcchāto vivekārthaṃ yatnāsiddhiḥ phalaṃ, siddhānte pṛthagyatnadhrauvyamiti bhedaḥ pariśeṣaṃ darśayan siddhāntayati-na tāvadityādinā /
jāgradapi jāgarāvastho 'pītyarthaḥ /
aindriyakamarthajñānaṃ dehadhāraṇaṃ ca tasyāsti na mugdhasyeti vaiṣamyoktyā dūṣayati-netyādinā /
mūrcchāyā jāgarādbhedamuktvā svapnamṛtibhyāṃ bhedamāha-nāpītyādinā /
ālabhante spṛśanti /
diṣṭaṃ maraṇam /
suṣuptimūrcchayoḥ kiñcitsārūpye 'pi bahuvailakṣaṇyādbheda ityāha-neti /
lakṣaṇabhedamuktvā nimittabhedamāha-nimitteti /
pratyabhijñāpyasiddhetyāha-naceti /
uktasārūpyavairūpyābhyāmardhasaṃpattiḥ sarvaiḥ suṣuptidharmairasaṃpanno mugdhaḥ suṣupto na bhavati, sarvairmaraṇāvasthādharmairasaṃpattermṛto 'pi na kintu avasthāntaraṃ gata iti sūtrārthaḥ /
atra sūtre jīvasya brahmaṇārdhasaṃpattirukteti bhrāntaḥ śaṅkate-kathamiti /
yatsuptaṃ prati satsaṃpannatvaṃ śrutaṃ tadupādhyābhāvābhiprāyam /
upādhyabhāvaśca mugdhasyāpi mama iti yatastasmāt kṛtsnasaṃpattirevetyarthaḥ /
suṣuptikāle karmāsaṃbandhe punarutthānaṃ kathamityāśaṅkya tatkāryābhāvāttadasaṃbandhoktirityāha-jīve hīti /
brahmaṇā kṛtsnasaṃpattimaṅgīkṛtya pariharati-na brūma iti /
mugdhatvaṃ hi suṣuptasyārdhena niḥsaṃjñatvādidharmeṇa sāmyena saṃpannaṃ bhavati, maraṇāsyārdhena kampādinā saṃpannamityardhasaṃpattirityarthaḥ /
ito 'pi suṣuptivaiṣamyamityāha-dvāraṃ ceti /
aprasiddhimaṅgīkṛtyoktaṃ prasiddhirapyastītyāha-prasiddhā ceti /
nāyurvedo vaidyaśāstram /
prasiddhau kathaṃ vivāda ityāśaṅkya pañcamatvenāprasiddherityāha-ardheti /
suṣuptimṛtidharmārdhasaṃpattyā tadantarbhāvabuddhirlokānāmityarthaḥ //10//



END BsRp_3,2.4.10

____________________________________________________________________________________________

START BsRp_3,2.5.11ḥ


na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 |



sarvābhiravasthābhiraliptastvamartha iti nirūpayitukāmaḥ prathamaṃ tasya nirviśeṣatvamāha-na sthānato 'pi parasyobhyaliṅgaṃ sarvatra hi /
uddeśayatvampadārthajijñāsoparamānantaraṃ tatsvarūpabrahmavicārasyāvasarasaṃgatimāha-yeneti /
nirviśeṣatvaṃsav iśeṣatvaṃ cetyubhayaṃ liṅgyate jñāpyate yābhistā ubhayaliṅgaḥ śrutayaḥ saṃśayabījatvena santītyarthaḥ /
yathā viruddhasuṣuptimaraṇobhayarūpaṃ mugdhatvaṃ tathā śrutiprāmāṇyādubhayarūpaṃ brahma dhyeyamiti dṛṣṭāntena pūrvapakṣaḥ /
nirviśeṣamekarūpameva jñeyamiti siddhāntayati-evamiti /
kimubhayarūpatvaṃ svataḥ, uta svato nirguṇasya sarvagandhatvādiviśeṣa upādhitaḥ satyaḥ, āhosvitsvataḥ saviśeṣameva brahmeti /
tatrādya nirasya dvitīyamanūdya dūṣayati-astu tarhīti /
sthānamupādhiḥ /
brahmaṇi viśeṣaḥ, kalpitaḥ aupādhikatvātsphaṭikalauhityavadityarthaḥ /
upādheḥ satyatve 'pi tatkṛtaṃ mithyeti dṛṣṭaṃ brahmaṇi tūpādhīnāṃ mithyātvāttatkṛto viśeṣo mithyeti kimu vācyamityāha-upādhīnāmiti /
tṛtīyaṃ nirasyati-ataśceti /
sarvasya viśeṣasya kalpitatvādevetyarthaḥ /
niṣedhaśruteścaivamityāha-sarvatra hīti //11//



END BsRp_3,2.5.11

____________________________________________________________________________________________

START BsRp_3,2.5.12ḥ


na bhedād iti cen na pratyekamatadvacanāt | BBs_3,2.12 |



bhidyata iti bhedo viśeṣaḥ, nirviśeṣatvaśrutāvapi viśeṣasyāpi śruterubhayarūpatvaṃ syāditi śaṅkāṃ vyācaṣṭe-athāpi syāditi /
pūrvoktaṃ virodhaṃ smārayati-nanūktamiti /
bhedaśrutiprāmāṇyārthamaupādhikarūpabhedasvīkārādavirodha iti samādhyarthaḥ /
kimupādhigata eva rūpabhedo brahmaṇyupacaryate dhyānārthamutopādhiyogātsatyaviruddharūpavattayā brahmaṇo bhedo bhavatīti /
ādye 'smādiṣṭasiddhiḥ, dvitīyamabhedaśrutyā dūṣayati-neti brūma iti //12//



END BsRp_3,2.5.12

____________________________________________________________________________________________

START BsRp_3,2.5.13ḥ


api caivam eke | BBs_3,2.13 |



dvaitanindāpūrvakamadvaitokteśca nirviśeṣaṃ tattvamiti sūtrārthamāha-apiceti /
bhoktā jīvo bhogyaṃ śabdādi tayoḥ preritāramīśvaraṃ ca matvā vicārya me mama proktaṃ tatsarvaṃ trividhaṃ brahmaiveti jānīyādityarthaḥ //13//



END BsRp_3,2.5.13

____________________________________________________________________________________________

START BsRp_3,2.5.14ḥ


arūpavadeva hi tatpradhānatvāt | BBs_3,2.14 |



dvividhaśrutiṣu satīṣu nirviśeṣatve kiṃ niyāmakamiti śaṅkate-kathaṃ punariti /
tatparātaparavirodhe tatparaṃ balavaditi nyāyo niyāmaka ityāha-arūpavadeveti /
upāsanāparavākyeṣu ākāre tātparyābhāve 'pi devatāvigrahādivadākārasiddhimāśaṅkya niṣprapañcaparaśrutivirodhānmaivamityāha-teṣvasatīti //14//



END BsRp_3,2.5.14

____________________________________________________________________________________________

START BsRp_3,2.5.15ḥ


prakāśavaccāvaiyarthyāt | BBs_3,2.15 |



kalpitadvaite sāvakāśatvācca saprapañcatvaśrutayo durbalā ityāha-prakāśavacceti /
nanvākāravākyānāmupādhikalpitasarvagandhatvādināthravattvaṃ kimiti varṇyate vaiyarthyamevocyatām, tatrāha-nahi vedavākyānāmiti /
nanvevamapīti /

uktarītyobhayarūpatvāṅgīkāreṇa śrutīnāṃ vyavasthitatve 'pītyarthaḥ /
upādhīnāṃ kalpitatvādaupādhikasya satyatvādupapatterna satyamubhayarūpatvamiti pūrvamuktaṃ, saṃprati satyaṃ nirviśeṣatvaṃ mithyā saviśeṣatvamityucyata ityubhayarūpatvāṅgīkāre 'pi na pūrvāparavirodha ityāha-neti brūma iti /
dvaitasya mithyātve jñānena bādhādupāsanādivyavahāro na syādityāśaṅkya bādhātprāgeva sa ityāha-satyamiti //15//



END BsRp_3,2.5.15

____________________________________________________________________________________________

START BsRp_3,2.5.16ḥ


āha ca tanmātram | BBs_3,2.16 |



yataḥ śrutiścinmātramāhātaśca viśeṣo mithyeti sūtrārthamāha-āha ceti /
saindhavaghano lavaṇapiṇḍaḥ //16//



END BsRp_3,2.5.16

____________________________________________________________________________________________

START BsRp_3,2.5.17ḥ


darśayati cātho api smaryate | BBs_3,2.17 |



kiñca śrutismṛtyoḥ paraniṣedhena brahmopadeśānniṣprapañcaṃ brahmetyāha-darśayati ceti /
atha dvaitoktyanantaraṃ jñānahetutvānneti neti upadeśaḥ kriyata ityarthaḥ /
adhi anyat punaḥ punaradhīhi bho iti nirbandhakāriṇaṃ taṃ dvitīyaṃ tṛtīyaṃ ca praśne tūṣṇībhāvaṃ tyaktvovāca /
upaśānto nirastadvaitaḥ /
atastasya tūṣṇīṃbhāva evottaramiti sautraśca atośabdastathārthakaḥ ādimatkāryaṃ tanna bhavatītyanādimat /
sat indriyavedyam /
asat parokṣaṃ ca na svaprakāśatvādityarthaḥ /
sarvabhūtaguṇairdivyagandhādibhiryuktaṃ māṃ mūrtimantaṃ paśyasīti yatsā māyā, ata eva sadvaito bhagavāniti māṃ draṣṭuṃ nārhasi vastuto dvaitātītatvādityarthaḥ //17//



END BsRp_3,2.5.17

____________________________________________________________________________________________

START BsRp_3,2.5.18ḥ


ata eva copamā sūryakādivat | BBs_3,2.18 |



kiñca yathā jalādyupādhikalpitaḥ sūryacandrāderbhedacalanādirdharma evamātmana iti dṛṣṭāntaśruteśca nirviśeṣaṃ tattvamityāha-ata eva copameti /
jalasthapratibimbatvākāreṇa sūryasyābhāsatvadyotanāya sūryaketi kapratyayaḥ /
yathāyaṃ jyotirmayo vivasvānsvata eko 'pi ghaṭabhedena bhinnāḥ apo 'nugacchan bahudhā kriyate evamajo 'yamātmā devaḥ svaprakāśa eko 'pyupādhinā māyayā kṣetreṣvanugacchan bhedarūpaḥ kriyata iti yojanā //18//



END BsRp_3,2.5.18

____________________________________________________________________________________________

START BsRp_3,2.5.19ḥ


ambuvadagrahaṇāt tu na tathātvam | BBs_3,2.19 |



ihātmanyuktadṛṣṭāntavaiṣamyaśaṅkāsūtram-ambuvaditi /
ātmano nīrūpatvāddūrasthopādhyabhāvācca māyayā buddhyādiṣu pratibimbabhedo na yukta ityarthaḥ //19//



END BsRp_3,2.5.19

____________________________________________________________________________________________

START BsRp_3,2.5.20ḥ


vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam | BBs_3,2.20 |



upādhyantarbhāvena tatkalpitadharmavattvamatra vivakṣitāṃśastena sāmyena samādhānasūtram-vṛddhihāseti /

dṛṣṭāntasāmye 'pi nīrūpātmanaḥ pratibimbaṃ svabuddhyā kathaṃ kalpyata ityata āha-na cedamiti /
śrūyate na kalpyata ityarthaḥ /
śrutadṛṣṭāntasya 'sūryakādivat'ityupanyāsena kiṃ phalamityata āha-śāstreti /
ātmano nirviśeṣatvaṃ phalamityarthaḥ /
avirodha iti na vaiṣamyamityarthaḥ /
ātmā pratibimbaśūnyaḥ, nīrūpadravyatvāt, vāyuvadityanumāne ākāśe vyabhicāraḥ /
alpajale 'vidūrākāśapratibimbadarśanādupādhidūrasthatvamapi kvacidanapekṣatamiti bhāvaḥ //20//



END BsRp_3,2.5.20

____________________________________________________________________________________________

START BsRp_3,2.5.21ḥ


darśanāc ca | BBs_3,2.21 |



praveśaśruteścoktānumānabādha ityāha sūtrakāraḥ /
darśanācceti /
dvipadaḥ puro manuṣyādidehāṃścakre catuṣpadaḥ puraḥ paśūnkṛtvā puraścakṣurādyabhivyakteḥ purastāt sa īśvaraḥ pakṣī liṅgaśarīrī bhūtvā pura uktāni śarīrāṇyāviśat, sa ca praviṣṭo 'pi puruṣaḥ pūrṇa evetyarthaḥ /
taittirīyake liṅgasya pakṣādyukteḥ pakṣitvaṃ mantavyam /
evaṃ pratibimbabhāvena bhedādeḥ kalpitatvāt nirviśeṣaṃ brahmeti svamatamupasaṃharati-tasmāditi /
ekadeśivyākhyāmutthāpayati-atreti /
na sthānato 'pītyādyekamadhikaraṇaṃ, tatra brahmaṇo niṣprapañcatve sthite kiṃlakṣaṇaṃ brahmeti saṃdehe prakāśavaccetyādidvitīyamadhikaraṇaṃ pravṛttaṃ, na sadrūpameva brahma kintu prakāśavacca cidrūpaṃ ca /
kutaḥ-avaiyarthyāt /
satyaṃ jñānaṃ sadeva somyetyubhayaśruterdvirūpe brahmaṇyarthavattvāditi pūrvapakṣe siddhāntaḥ-āha ca tanmātram /
sanmātraṃ brahma śrutirāha, 'jñānasya sattānatirekāt'iti /
idaṃ dvitīyādhikaraṇaṃ dūṣayati-atra vayamiti /
dvitīyādhikaraṇasya kiṃ brahmaṇo 'nekarūpatvanirāsaḥ phalam, uta bodharūpatvanirāsa āhosvitsattānirāsa iti vikalpya sarvathāpyānarthakyaṃ prapañcayannādye gatārthatāmāha-yadi tāvaditi /
nahi dvitīya ityāha-naceti /
brahmaṇo bodharūpatvanirāse jaḍatvājjīvābhedaśrutibādhaśca syādityāha-kathaṃ veti /
na tṛtīya ityāha-nāpīti /
sattānirāse bodhasya tucchatvaṃ ca syādityāha-kathamiti /
naca bodhasya sattānatirekānna tucchateti vācyam /
sadbodhapadayorvācyānatireke paryāyatvaprasaṅgāt /
evaṃ siddhāntaṃ phalābhāvena dūṣayitvā pūrvapakṣaṃ dūṣayati-nāpīti /
prasaṅgamevāha-satteti /
vyāvṛttatvaṃ bhinnatvam /
niṣprapañcaikarūpatvasiddhāntavirodhāt bhinnobhayarūpatvapūrvapakṣānutthānamityarthaḥ /
ubhayaśrutibalādutthānamiti śaṅkate-śrutatvāditi /
meruvindhyavatparasparaṃ bhinnasattābodhayorekabrahmābhedaśaṅkā śrutiśatenāpi na yuktetyāha-neti /
sadbodhayorbhedo 'sti na vā /
ādye śruterapi viruddhārthatvānupapatterna pūrvapakṣotthānamityuktam /
saṃprati dvitīyaṃ śaṅkate-atha sattaiveti /
sadbodhapadayorvācyabhede 'pi lakṣyaikyopapattirakhaṇḍārthasvīkārādityarthaḥ /
akhaṇḍārthasya pūrvapakṣatvaṃ na syātsiddhāntatvāt /
kiñcātra saṃśaye 'pyayukta ityāha-tathāpīti /
ekādhikaraṇapakṣe sūtrāṇi kathaṃ neyānītyata āha-sūtrāṇīti /
svapakṣe sūtrasāmañcasyaṃ cetyāha-apiceti /
avaśyāpekṣitagatyarthatvenottarasūtrāṇāṃ pūrvaikavākyatvānnādhikaraṇabheda iti bhāvaḥ /
ākāraśrutīnāṃ kalpitākāro gatiriti svamatamuktaṃ, prapañcavilayavādinastu 'manomayaḥ prāṇaśarīraḥ satyakāmaḥ'ityādyākāraśrutīnāṃ taditarākārapravilayo gatirityāhuḥ /
manomaya iti kor'thaḥ, mano 'tiriktopādhiśūnya ityarthaḥ /
evaṃ prāṇaśarīrapadena prāṇātiriktopādhiniṣedhānmanaso 'pyabhāvasiddhiḥ, evaṃ sarve śabdā anākārabrahmaparā eveti tanmatamanūdya dūṣayati-yadapītyādinā /
kiṃ jñeyabrahmaprakaraṇasthānāmākāraśabdānāṃ niṣedhaparatvaṃ utopāsanāprakaraṇasthānāmapi /
tatrādyamaṅgīkaroti-ye hīti /
asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā haraṇāddaśendriyāṇi prāṇibhedāpekṣayā śatāni sahasrāṇi ca teṣāmīśvarādbhedamāśaṅkyāha-ayamiti /
īśvara eva haraya ityarthaḥ /
dvitīyaṃ dūṣayati-ye punariti /
manomayādiśabdānāṃ mukhyavṛttyā guṇaparatvasaṃbhave niṣedhalakṣaṇāpi na yuktetyāha-śrutyā ceti /
kiṃ cākārānākāraśrutidvaividhye sati brahmanākāramevetyatra kiṃ vinigamakamiti śaṅkotthānādasthūlādiśrutīnāṃ nirākāratātparyaṃ niyāmakamiti kathanārthamidaṃ sūtramarthavadbhavati /

sarvaśrutīnāṃ niṣedhārthatve tu śaṅkānutthānānniyāmakasūtraṃ vyarthaṃ syādityāha-sarveṣāṃ ceti /
nanūpāsanār'thakavākyānāṃ svārthe phalābhāvāt saphalaniṣedhavākyaśeṣatvamityāśaṅkya phalasya śrutatvānnānyaśeṣatetyāha-phalamapīti /
arthaikyābhāvācca naikavākyatetyāha-kathaṃ ceti /
arthaikyaṃ śaṅkate-eketi /
yathā phalavatparamāpūrvākhyaniyogaikyādaṅgapradhānavākyānāmekavākyatā tathā tattvāvabodhakāmasya prapañcapravilayaviṣayaka eko niyogarūpor'tho 'stītyākārānākāravākyānāṃ sarveṣāmekavākyatetyarthaḥ /
niyogāsidyā dūṣayati-neti /
viṣayaṃ śaṅkate-nanu dvaiteti /
pratyanīkaṃ pratibandhakam /
nanu prapañcavilaye brahmalayaḥ syādabhedādityata āha-brahmasvabhāvo hi prapañca iti /
kāraṇaṃ hi kāryasya svarūpamataḥ kāryanāśe 'pi kāraṇasya na layaḥ, ghaṭanāśe 'pi mṛddarśanādityarthaḥ /
prapañcasya satyasya kalpitasya vā laye vidhiriti vikalpyādyaṃ dūṣayati-tatra yadi tāvaditi /
satyasya jñānādadhvasteḥ musalādinā ca kṛtsnadvaitadhvaṃsāyogāt nabhograsanavidhivadaśakyaviṣayo 'yaṃ vidhiḥ, kiñca śukādimuktyā sarvamuktiḥ syādityarthaḥ /
dvitīyamanūdya dūṣayati-athetyādinā /
upadeśajanyajñānādevāvidyātajjaprapañcalayasiddherniyogo vṛthaivetyarthaḥ /
kiñca brahmajñānādau vidhiḥ kiṃ brahmaṇyajñāte jñāte vā /
nādyaḥ, aśakyatvādityāha-anāvedite tviti /
dvitīyaṃ śaṅkate-nanviti /
upadeśādeva jñāte brahmaṇi sākṣātkāradvaitabādhayoḥ siddhervidhivaiyarthyaṃ siddhasya vidhinā kartumayogādityāha-neti /
evaṃviṣayābhāvānniyogābhāvamuktvā niyojyābhāvāttadabhāvamāha-niyojyo 'pi ceti /
prapañcāntarbhūto brahma vetyarthaḥ /
ādye jīvanāśādvidhyayogaḥ, dvitīye niyojyāsiddhiḥ,tarhi jñāne vidhipratyayānāṃ kā gatirityata āha-draṣṭavyādiśabdā iti /
nanu śrutaṃ jñānaṃ tyaktvā tatsādhanavyāpāravidhiḥ kimiti kalpyata ityāśaṅkya jñānasya puruṣakṛtyasādhyatvādityāha-jñeyābhimukhasyāpīti /
kiñca jñānavidhivādinā jñeyaṃ brahmāvaśyaṃ vedāntairjñāpanīyaṃ viṣayānavabodhe vidhibodhāyogāt /
tathāca vedāntaireva jñānetpattervidhyānarthakyamityāha-tasmāditi /
taṃ jñānārthinaṃ pratītyarthaḥ /
nanūtpannaṃ jñānamanyathākartuṃ vidhirarthavāniti, netyāha-naceti /
nanvanagniryoṣiditi pratyakṣapramāṇādutpannamapi jñānaṃ tāmagniṃ dhyāyediti /
vidhinānyathākṛtaṃ dṛśyata ityata āha-yadīti /
anyathādhīḥ kṛtisādhyā cet kriyaiva, kṛtiṃ vinaiva cedbhrāntirevāto mānaṃ vinā vidhito jñānāsiddhermānavastutantre jñāne vidhirmṛṣetyarthaḥ /
vedānteṣu vidhivādino 'nyacca dūṣaṇamastītyāha-kiñcānyaditi /
brahmātmaikyeniyoge ca vedāntavākyasya prāmāṇyamāśaṅkyārthabhedādvākyabhedo viruddhārthatvādaprāmāṇyaṃ ceti dūṣayati-athetyādinā /
kiñca śrutaṃ brahma na śruto vidhirvedānteṣu tatkalpane ca karmajanyatvānmokṣasyānityatvasātiśayatvādiprasaṅga ityāha-niyogaparatāyāṃ ceti /
phalitamāha-ataśceti /
idānīṃ prauḍhavādena niyogamaṅgīkṛtya tadekatvaṃ khaṇḍayati-abhyupagamyamāne 'pīti /
bhinnakriyāvāciśabdaḥ śabdāntaraṃ yathā yajati dadātīti tathehāpi vedopāsīteti śabdabhedaḥ /
nirguṇasaguṇarūpabhedaḥprakaraṇabhedaḥ muktyabhyudayaphalabheda ityetaiḥ pramāṇairnirguṇajñānasaguṇopāsanāviṣayakaniyogabheda ityarthaḥ /
kathaṃ tarhyaṅgāṅgivākyeṣu niyogaikyaṃ, tatrāha-prayājeti /
ekasyaiva svargakāmasya sāṅgapradhānādhikārāttatsādhyaphalāpūrvaikyādekavākyatetyarthaḥ /
ihāpi nirguṇasaguṇavidyayorekādhikārāt niyogaikyamastu, netyāha-na tviheti /
muktyabhyudayārthibhedānmitho viruddhārthavidyayoraṅgāṅgitvāyogācca na viyogaikyam /
naca nirguṇavidyāniyoga eka eva saguṇavidyānaṅgīkārāditi vācyam /
aho viparītaṃ pāṇḍityamāyuṣmataḥ, vighnyayogyavidyāyāṃ vidhirvidhiyogyāyāmavidhiriti, tasmātsākāravākyānāmākāralayadvārā nirguṇavākyaikavākyatāgatirasadgatireva, kintu teṣāṃ kalpitākāro gatistadupāsanayābhyudayasiddheḥ, nirguṇavākyānāṃ tu paramārthālambanatvamityasmadukta eva vibhāgaḥ sādhīyānityupasaṃharati-tasmāditi //21//



END BsRp_3,2.5.21

____________________________________________________________________________________________

START BsRp_3,2.6.22ḥ


prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | BBs_3,2.22 |



brahmaṇo nirviśeṣacinmātratvamuktvā sarvaniṣedhāvadhitvena sadrūpatvamāha-prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūya iti /
pṛthivyaptejobhūtatrayaṃ mūrtaṃ vāyvākāśadvayamamūrtamiti rāśidvayamuktvā bhūtadvayasyāmūrtasya sāraḥ 'karaṇātmā hiraṇyagarbho ya eṣa etasmin sūryamaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣiṇi puruṣaḥ'ityuktaḥ, tasya vāsanāmayāni svapnarūpāṇi 'tadyathā māhārajanaṃ, vāso yathā pāṇḍvāvikaṃ yathendragopaḥ'ityupamābhiruktāni vicitrāṇi, tatra mahārajanaṃ haridrā tayā liptaṃ vastraṃ māhārajanaṃ, pāṇḍvādikamiti dhavalaṃ kambalādi /
kecittu śrutimupalakṣaṇaṃ kṛtvā sūkṣmapañcabhūtānyamūrtāni pañcīkṛtāni mūrtāni tataścāmūrtarasatvoktyā karaṇānāṃ pāñcabhautikatvasiddhiriti vyācakṣate /
atha satpadātmakaprapañcoktyanantaraṃ, ata uktāropasya niṣedhārthatvānneti netīti niṣedhenopadeśaḥ kriyata ityarthaḥ /
netiśabdārthamāha-nahīti /
etasmādātmano 'nyannāstīti netītyucyata ityarthaḥ /
śūnyatānirāsārthaṃ paraṃ brahmāstītyuktamiti siddhāntarītyā śrutyarthaḥ /
atra niṣedhyaviśeṣānupalambhātsaṃśayamāha-tatra ko 'syetyādinā /
nañprayogasya nākārāsyetiśabdopasthāpitavastuniṣedhakatvādityarthaḥ /
itiśabdānniṣedhyasāmānyasamarpaṇe viśeṣākāṅkṣāyāṃ prakaraṇādrūpadvayasya rūpibrahmaṇaśca niṣaidhyatvabhānātsaṃśayamuktvā pūrvoktaṃ nirviśeṣaṃ brahma nāstītyākṣepasaṅgatyā pūrvapakṣayati-tatra prakṛtatveti /
pūrvapakṣe tatpadārthābhāvādvākyārthābhedāsiddhiḥ, siddhānte tatsiddhiriti phalam /
niradhiṣṭhānaniṣedhādarśanātsarvaniṣedho na yukta ityarucyā prapañce brahmaniṣedha ityāha-athaveti /
ekabrahmaṇa eva niṣedhe nakāradvayasya paunaruktyāmityata āha-abhyāsastviti /
utsūtrameva tāvatsiddhāntamupakramate-evamiti /
śūnyaprasaṅga iṣṭa iti vadantaṃ pratyāha-kiñciddhīti /
tacceti pratiṣedhanamityarthaḥ /
adhiṣṭhānānavaśeṣe tatpramārūpahetvabhāvāt niṣedhavākyārthaḥ pramā na syāt 'idamatra nāsti'iti loke niṣedhasya sādhiṣṭhānasyaiva pramitidarśanādityarthaḥ /
kiñca yadbhāti tatsadityutsargasya bhānārthābhāvādhiṣṭhānapramitirapavādastayā pūrvabhānasya bhramatvaniścayenārthasattvāpalāpāt /
apavādānaṅgīkāre tūtsargataḥ prapañcasya satyatvāpatterniṣedhānupapattirityāha-apariśiṣyamāṇe ceti /
adhiṣṭhānasattvaṃ vinā bhrāntiniṣedhayorayogācchūnyavādo na yukta ityuktvā pūrvavādinaḥ pakṣāntaraṃ dūṣayati-nāpīti /
dehātmābhimānavallaukikamānaprāptadvaitasya niṣedho yukto na vedāntapramitabrahmaṇa iti bhāvaḥ yaduktaṃ vāṅmanasātītvāt niṣedhārhaṃ brahma iti tatrāha-vāṅmanaseti /
brahmaṇo vāgādyatītatvaṃ niṣedhārthaṃ na cet kimarthaṃ taduktirityata āha-pratipādaneti /
uktārthe sūtraṃ yojayati-tadetadityādinā /
'dve vāva brahmaṇo rūpe'iti rūpadvayasyaiva prādhānyena prakṛtatvānnetīti niṣedha ityarthaḥ /
nanu 'ādityamaṇḍale puruṣa'iti brahmāpyatra prādhānyenoktamityāśaṅkya puruṣo liṅgātmā amūrtarasatvaśrutyā bhūtajanitatvabhānāt svapnarūpatvaśruteścetyāha-tajjanitameveti /
rūparūpiṇorabheda uktaḥ nanu vāsanāmayaṃ rūpameva kimityupamīyate prasiddharūpameva kiṃ na syādityata āha-amūrtarasasyeti /
rūpadvayasyaiva prādhānyena prakṛtatve phalitamāha-taditi /
pratiyogitvena samarpyata ityarthaḥ /
na cārthataḥ pradhānyadbrahmaṇo niṣedhaḥ rājño bhṛtyo nāstītyatra rājaniṣedhaprasaṅgāditi bhāvaḥ /
kiñcaitra brahmaṇaḥ pratipādyatvāt na niṣedha ityāha-prapañcite ceti /
nanu brahmaṇi niṣiddhasyāpyanyatra sthitisaṃbhavāt kathaṃ kalpitatvamityata āha-tadāspadamiti /
upādāne niṣiddhasyānyatra na sthitirityarthaḥ /
yattu dvaitaniṣedhe pratyakṣādivirodha iti, tatrāha-yuktaṃ ceti /
sthāpitaṃ hi ārambhaṇādhikaraṇe pratyakṣādervyāvahārikaṃ prāmāṇyaṃ na tatvāvedakamiti, atastattvato niṣedhānna virodha iti bhāvaḥ /
nanu vastutvādvaitavadbrahmaṇo 'pi niṣedho 'stu, netyāha-natviti /
dvaitabhāvābhāvasākṣitvādaśakyo niṣedha ityarthaḥ /
na cetyādi spaṣṭārtham /
yaccoktaṃ niṣedhābhyāṃ rūpaṃ rūpi brahma ca niṣidhyata iti, tatrāha-dvau caitāviti /
uddeśyavidheyārthānāṃ saṃkhyāsāmye yathākramaṃ saṃbandha iti nyāyaḥ 'yathāsaṅkhyamanudeśaḥ samānām'iti pāṇinisūtrasiddhastenātra rūpadvayoddeśena niṣedhadvayavidhirityarthaḥ /
vīpsāpakṣe sarvadṛśyaniṣedhājjijñāsāśāntiriti viśeṣamāha-parigaṇiteti /
mūrtaṃ nāmūrtaṃ netyevaṃ viśiṣyaniṣedhe jijñāsā na śāmyatītyarthaḥ /
sūtraśeṣaṃ vyācaṣṭe-itaśceti /
pratiṣedhānupapattyā brahmāstītyavagataṃ bhūyaḥ punaḥ paramastīti śrutiḥ sākṣādapi bravītītyarthaḥ /
tacceti /
avaśiṣṭaṃ brahmetyarthaḥ /
spaṣṭamanyat //22//



END BsRp_3,2.6.22

____________________________________________________________________________________________

START BsRp_3,2.6.23ḥ


tadavyaktamāha hi | BBs_3,2.23 |



nanvagrāhyatvādbrahma nāstīti śaṅkānirāsārthaṃ sūtraṃ vyācaṣṭe-yatpratiṣiddhāditi /
rūpādyabhāvādavyaktamindriyāgrāhyaṃ na tvasattvādityarthaḥ /
anyairdevairindriyāntarairna gṛhyata ityanvayaḥ //23//



END BsRp_3,2.6.23

____________________________________________________________________________________________

START BsRp_3,2.6.24ḥ


api ca saṃrādhane pratyakṣānumānābhyām | BBs_3,2.24 |



tarhi kadā grāhyamiti śaṅkottaraṃ sūtraṃ vyākhyāti-api cainamiti /
castvarthaḥ /
indriyairna gṛhyate api tu saṃrādhanena śāstrasaṃskṛtamanasetyarthaḥ /
bhaktidhyānābhyāṃ pratyagātmanaścitte prakarṣeṇa nidhānaṃ sthāpanaṃ praṇidhānaṃ /

japanamaskārādirādiśabdārthaḥ /
svayaṃbhūrīśvaraḥ /
svānīndriyāṇi /
parāñcayanātmagrāhakāṇi kṛtvā vyatṛṇat nāśitavān /
sa hi teṣāṃ nāśo yadasadarthagrāhitayā sarjanaṃ tasmātteṣāṃ tayā sṛṣṭatvāt, sarvo lokaḥ parāgarthameva paśyati nāntarātmānam /
kaścittu dhīro dhīmānāvṛttacakṣurniruddhendriyaḥ śuddhe cetasi pratyagātmanaṃ śāstreṇa paśyati mokṣārthītyarthaḥ /
tataḥ karmaṇā viśuddhacitto jñānākhyasattvotkarṣeṇa saṃdhyāyaṃstaṃ niṣkalaṃ paśyatītyarthaḥ /
vinidrāḥ vitamaskāḥ, tatra heturjitaśvāsatvaṃ prāṇāyāmaniṣṭhatvaṃ,

yuñcānā dhyāyinaḥ yogalabhyaḥ ātmā yogātmā //24//



END BsRp_3,2.6.24

____________________________________________________________________________________________

START BsRp_3,2.6.25ḥ


prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | BBs_3,2.25 |



yathā prakāśādaya upādhiṣu bhidyante na svataḥ, evaṃ prakāśaścidātmāpi dhyānādikarmaṇyupādho bhidyate svatastasyāvaiśeṣyamekarasatvameva tattvamasītyabhyāsāditi sūtrayojanā //25//



END BsRp_3,2.6.25

____________________________________________________________________________________________

START BsRp_3,2.6.26ḥ


ato 'nantena tathā hi liṅgam | BBs_3,2.26 |



jīvasya brahmātmatvaphalaśrutirūpaliṅgādapi bheda aupādhika evetyāha sūtrakāraḥ-ato 'nanteneti //26//



END BsRp_3,2.6.26

____________________________________________________________________________________________

START BsRp_3,2.6.27-28ḥ


ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.27 |

prakāśāśrayavadvā tejastvāt | BBs_3,2.28 |




bhedābhedapūrvapakṣasūtradvayasya saṃgatimāha-tasminneveti /
yathāhitvenābhedaḥ /
kuṇḍalākhyasya sarpāvasthāviśeṣasya kuṇḍalatvena bhedaḥ /
tathā jīvasya brahmatvenābhedo jīvatvena bhedaḥ /
yadvā sūryaprakāśayorekatejastvadharmāvacchedena bhedābhedavajjīvaparayorapi ekenaivātmatvadharmeṇa bhedābhedau śrutibalātsvīkāryāviti sūtradvayārthaḥ /
kuṇḍalatvaṃ valayākāratvaṃ, ābhogatvaṃ vakrākāratvaṃ, prāṃśutvaṃ dīrghadaṇḍākāratvaṃ udgatamukhatvamādiśabdārthaḥ //27 // //28//



END BsRp_3,2.6.27-28


____________________________________________________________________________________________

START BsRp_3,2.6.29-30ḥ


pūrvavadvā | BBs_3,2.29 |

pratiṣedhāc ca | BBs_3,2.30 |


siddhāntasūtram-pūrvavaddheti /
dharmabhedanaikadharmeṇa vā bhedābhedasvīkāre bhedasya satyatvādabhedavadanivṛttiḥ syāt ekatraiva bhedābhedasvīkāre loke virodhakathoccheda ityapi draṣṭavyaṃ, tasmāt niṣprapañcaṃ cidekarasaṃ brahma tatpadalakṣyamastīti siddham //29 // //30//



END BsRp_3,2.6.29-30


____________________________________________________________________________________________

START BsRp_3,2.7.31ḥ


paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.31 |



yaduktaṃ neti netītyādiśrutibhiḥ brahmātiriktaṃ vastu niṣidhyata iti, tadayuktam /
setvādiśrutibhirvastvantarāstitvabhānādityākṣipati-paramata iti /
yadyapi dyubhvādyadhikaraṇe setuśabdo vidhārakatvena gauṇo vyākhyātastathāpyunmānādiśrutīnāṃ gatimajānato 'yaṃ pūrvapakṣaḥ, tatronmānādiśrutīnāṃ mukhyatvāt, sadvayaṃ brahmeti phalaṃ siddhānte tūktādvitīyatatpadalakṣyasiddhiriti vivekaḥ /
brahma sadvayaṃ, setutvāt, laukikasetuvat /
tīrṇatvaśruteścetyāha-setuṃ tīrtveti /
jāṅgalaṃ vātabhūyiṣṭhamiti vaidyokteḥ vātapracuro deśo jāṅgalaṃ, iha tu deśamātraṃ grāhyam /
diśaścatasraḥ kalāḥ prakāśavānnāma pādaḥ, pṛthivyantarikṣaṃ dyauḥ samudra ityanantavānnāma pādaḥ, agniḥ sūryaścandro vidyuditi jyotiṣmānnāma pādaḥ, cakṣuḥ śrotraṃ vāṅmana ityāyatanavānnāma pāda iti catuṣpādbrahmeti pādānāmardhāni aṣṭau śaphā asyetyaṣṭāśaphaṃ, pādeṣu caturṣu pratyekaṃ catasraḥ kalā iti ṣoḍaśakalamityarthaḥ /
ṣoḍaśapaṇaparimitaṃ tāmraṃ kārṣāpaṇasaṃjñaṃ bhavati tadvatsadvayaṃ brahma, parimitatvādityarthaḥ /
saṃbandhitvācca nagaravadityāha-tathā saṃbandheti /
anyadamitamiti asaṅkhyātamityarthaḥ /
anyasparśe alpatvena mitatvaniyamāditi mantavyam /
bhedenoktatvācca ghaṭavadityāha-bhedavyapadeśaśceti /
asyākṣisthasyāmunādityasthena saheti yāvat /

ādhārato 'tideśataśca bhedamuktvāvadhito 'pi tamāha-sāvadhikaṃ ceti //31//



END BsRp_3,2.7.31

____________________________________________________________________________________________

START BsRp_3,2.7.32ḥ


sāmānyāt tu | BBs_3,2.32 |



siddhāntasūtraṃ vyācaṣṭe-tuśabdenetyādinā /
yadanyattatkiṃ sādyanādi vā, nādyaḥ mānābhāvāt kāryasya brahmananyatvanirguṇayāccetyuktvā na dvitīyaḥ prāgutpatteradvayatvāvadhāraṇādityāha-naca brahmavyatiriktamiti /
uktānumānānāmāgamabādha iti bhāvaḥ /
uktaṃ smārayitvā hetunāmasiddhimāha-nanu setvityādinā /
kiṃ setuśrutyā parasiddhirarthādvā, nādya ityuktvā dvitīyaṃ śaṅkate-tatra parasminniti /
setutvaliṅgenādvitīyatvaśrutibādhanamanyāyyamityāha-nacet i /
liṅgaṃ cāsiddhamityāha-apiceti /
vidhārakatvaṃ tu kalpitadvitīyāpekṣayāpi yujyata iti bhāvaḥ /
tīrṇatvaheturapyasiddha ityāha-setuṃ tīrtveti //32//



END BsRp_3,2.7.32

____________________________________________________________________________________________

START BsRp_3,2.7.33ḥ


buddhyarthaḥ pādavat | BBs_3,2.33 |



parimitatvamapyasiddhamityāha-buddhyartha iti /
vākprāṇacakṣuḥśrotrāṇi manasaḥ pādā agnivāyvādityadiśa ākāśasya pādā dhyānārthaṃ kalpitāstadvadbrahmaṇa unmānamityarthaḥ /
laukikaṃ dṛṣṭāntamāha-athaveti /
pādakalpanāṃ vināpi vyavahāraḥ kiṃ na syādityata āha-nahīti /
kārṣāpaṇasya vyavahārāya pādakalpanāvat mandadhiyāṃ dhyānavyavahārāya brahmaṇa unmānakalpanetyarthaḥ //33//



END BsRp_3,2.7.33

____________________________________________________________________________________________

START BsRp_3,2.7.34ḥ


sthānaviśeṣātprakāśādivat | BBs_3,2.34 |



saṃbandhabhedau kalpitau na satyadvitīyasādhakāvityāha-sthāneti /
sthānamupādhibuddhyādiḥ ekasyaivopādhinā bhinnasyopādhiśāntau satyāṃ saṃbandha upacaryate /
yathā saurālokāderaṅgulyādyupādhinā bhinnasyopādhiviyoge mahālokādyātmanā saṃbandhopacārastadvat tathāditya cakṣuṣoḥ sthānayorbhedāddhiraṇmayapuruṣabhedakalpanetyarthaḥ //34//



END BsRp_3,2.7.34

____________________________________________________________________________________________

START BsRp_3,2.7.35ḥ


upapatteś ca | BBs_3,2.35 |



mukhyāveva saṃbandhabhedau kiṃ na syātamityatra sūtram-upapatteśceti //35//



END BsRp_3,2.7.35

____________________________________________________________________________________________

START BsRp_3,2.7.36ḥ


tathānyapratiṣedhāt | BBs_3,2.36 |



svarūpeṇa brahmaṇā jīvasya saṃbandho bhedanivṛttirūpo yujyate na mukhyaḥ saṃyogādiḥ vastudvayāsattvāt tathā bhedo 'pi na svata ekatvaśruterityarthaḥ //36//



END BsRp_3,2.7.36

____________________________________________________________________________________________

START BsRp_3,2.7.37ḥ


anena sarvagatatvamāyāmaśabdādibhyaḥ | BBs_3,2.37 |



nanu dvitīyābhāve sarvagatatvaśrutivirodha ityata āha-anena sarvagatatvamiti /
dvitīyaṃ satyaṃ cetsetvādivadbrahmaṇo 'lpatāsyāt 'yatrānyatpaśyati tadalpam'iti śruteḥ kiñca niravayavāsaṃgabrahmaṇaḥ satyaprapañcasaṃbandhāyogāttavaiva sarvagatatvaśrutivirodha iti bhāvaḥ adhiṣṭhānenādhyastaṃ jagadvyāptamadhyastatvāt rajjvā vyāptasarpavat, iti nyāyaḥ //37//



END BsRp_3,2.7.37

____________________________________________________________________________________________

START BsRp_3,2.8.38ḥ


phalamata upapatteḥ | BBs_3,2.38 |



evaṃ tatpadalakṣyaṃ saṃśodhya vācyārthamāha-phalamata upapatteḥ /
nirviśeṣatvādanyaḥ svabhāvaḥ phalahetutvākhyaḥ iṣṭaṃ sukhaṃ devādīnāṃ, aniṣṭaṃ duḥkhaṃ nārakiṇāṃ, vyāmiśraṃ manuṣyāṇāṃ, saṃsāro janmamṛtipravāhaḥ gocaraḥ āśrayo yasya tatsaṃsāragocaram /
atra karmeśvarayoḥ phalahetutvaśruteḥ saṃśayamāha-kimiti /
atra pūrvapakṣe phaladāturīśvarasya tatpadavācyasyāsiddherlakṣyāsiddhiḥ siddhānte tatsiddhiriti phalabhedaḥ /
pūrvoktanirviśeṣatvamupajīvya phaladātṛtvamapīśvarasya nāstīti pūrvapakṣotthānātsaṃgatiḥ /
yadyapi sarvagatatvavatphaladātṛtvaṃ vyavahāradaśāyāṃ sidhyati yathāpi karmaṇa eva phaladātṛtvamiti śaṅkānirāsenoktalakṣyārthanirvāhakavācyārthanirṇayārthamasyādhikaraṇasyārambha iti matvā siddhāntaṃ tāvadāha-tatra tāvaditi /
svargādikaṃ viśiṣṭadeśakālakarmābhijñadātṛkaṃ, karmaphalatvāt, sevāphalavadityupapattiḥ /
yāgādikriyākhyaṃ karma tāvat kṣaṇikaṃ tatkiṃ svanāśāt phalaṃ janayatyuta phalamutpādya naśyati, āhosvidapūrvātphalasiddhiḥ, nādya ityāha-abhāvāditi /
dvitīyaṃ śaṅkate-syāditi /

karmanāśakṣaṇamārabhyāmabhivyaktasvargasukhādisattve mānaṃ nāstīti-dūṣayati-tadapītyādinā /
tṛtīyaṃ śaṅkate-atheti /
apūrvaṃ kiṃ svatantrameva phaladānāya pravartate, cetanādhiṣṭhitaṃ vā, nādya ityāha-tadapīti /
dvitīye tvadṛṣṭānabhijñajīvasyādhiṣṭhātṛtvāyogādīśvarasyādhiṣṭhātṛtvasiddhiriti bhāvaḥ /
prauḍhavādenāpūrvaṃ nāstītyāha-tadastitva iti /
kṣaṇikayāgādeḥ śrutasvargādihetutvānupapattyā sthāyyapūrvasiddhiriti cet /
na /
karmabhirārādhitādīśvarādeva sthāyinaḥ phalasiddherityarthaḥ /
na kevalatarkeṇāpūrvaṃ sidhyatīti bhāvaḥ //38//



END BsRp_3,2.8.38

____________________________________________________________________________________________

START BsRp_3,2.8.39ḥ


śrutatvāc ca | BBs_3,2.39 |



'kṛtātyaye 'nuśayavān'ityatrodāhṛtābhiḥ 'ya iha ramaṇīyacaraṇāḥ'ityādiśrutismṛtibhirapūrvasiddhiścettābhirīśvarasyāpi phaladātṛtvaṃ svīkāryamityāha-śrutatvāccetisūtrakāraḥ /
annamāsamantātprāṇibhyo dadātītyannādaḥ, vasudāno dhanadātā, karmaṇo 'pūrvasya vā jaḍatvenopakaraṇamātratvātsvatantra īśvara eva phaladāteti siddhānto darśitaḥ //39//



END BsRp_3,2.8.39

____________________________________________________________________________________________

START BsRp_3,2.8.40ḥ


dharmaṃ jaiminirata eva | BBs_3,2.40 |



idānīṃ pūrvapakṣayati-dharmamiti /
vidhiśrutirvidhyarthaḥ, tasya liṅarthasya preraṇātmano yāgo viṣayastadbhāvāvagamādyāgaḥ svargasādhanamiti gamyate /
yāgasyeṣṭasādhanatvābhāve preraṇānupapatterityarthaḥ /
apūrvadvārā karmaṇaḥ phalamupapadyata ityuktvā siddhāntaṃ dūṣayati-īśvarastviti /
īśvaraḥ kiṃ karmānapekṣaḥ phalaṃ dadāti tatsāpekṣo vā, ādya āha-avicitrasyetyādinā /
dvitīye saṃveṣṭanasaṃskāramātrātkaṭādau veṣṭanavatkarmāpūrvādeva phalasiddheḥ kimīśvareṇeti bhāvaḥ /
atra vayaṃ vadāmaḥ-candanakaṇḍakādidṛṣṭasaṃpattyaiva sukhādisaṃbhave kṛtaṃ dharmādharmābhyāmiti śrutismṛtibalāttadapekṣāyāmīśvareṇa kimaparāddham /
ataḥ īśvarānapekṣātkevalātkarmaṇaḥ phalamityayuktamiti //40//



END BsRp_3,2.8.40

____________________________________________________________________________________________

START BsRp_3,2.8.41ḥ


pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.41 |



siddhāntayati-pūrvaṃ tviti /
acetanasya karmaṇaḥ svataḥ pravṛttyayogātsevādidṛṣṭāntānusāriśruterbalīyastvātsarvavedānteṣvīraśvasya jagaddhetutvaśruteśceśvarādhiṣṭhitātkarmaṇo jagadantaḥpātiphalasiddhiriti samudāyārthaḥ //41//



END BsRp_3,2.8.41

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyasyādhyāyasya dvitīyaḥ pādaḥ //


// iti tṛtīyādhyāyasya tattvaṃpadārthapariśodhanākhyo dvitīyaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________


tṛtīyādhyāye tṛtīyaḥ pādaḥ /

mārtaṇḍaṃ dhvāntanāśāya tilakasvāminaṃ mude /

vighneśaṃ vighnavidhvastyai praṇamāmi muhurmuhuḥ //


____________________________________________________________________________________________

START BsRp_3,3.1.1ḥ


sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 |



brahmasvarūpaṃ nirdhārya tajjñānasādhanopāsanāsvarūpamāha-sarvavedāntapratyayaṃ codanādyaviśeṣāditi /
pādasaṃgatimāha-vyākhyātamiti /
pūrvapāde tattvaṃpadārthavivekaḥ kṛtaḥ /
iha tatphalaṃ vākyārthajñānamānandādayaḥ pradhānasyeti sūtreṇāpunaruktāpekṣitatatpadadvācyārthopasaṃhāreṇa nirdhāryata iti phalaphalibhāvaḥ saṃgatiḥ /
saguṇavākyārthavidyācintā tu tadvidyānāṃ cittaikāgryadvārā nirguṇajñānasādhanatvātkriyata iti mantavyam /
saṃpratiḥ /
nirguṇajñānaṃ bhedābhedavicāraviṣayatvenoktamiti manvāna ākṣipati-nanviti /
vedyabhede vidyābhedacintā syāt brahmaṇastu vedyasyaikyānna cintāvasara ityarthaḥ /
brahmaikye 'pi dharmabhedāccintetyata āha-ekarūpatvācceti /
nirdharmatvādityarthaḥ /
ekarūpe 'pi brahmaṇyanekaprakārasaṃbhavādbhedaśaṅkā ityata āha-nacetyādinā /
pūrvapakṣe jñānabhedaśaṅkānupapattimuktvā codanādyabhedājjñānābheda iti siddhānto 'pyayukta ityāha-nāpyasyeti /
evaṃ pādārambhamākṣipya samādhatte-taducyata iti /
saguṇavidyāsveva bhedābhedacintā kriyate nirguṇavidyāyāṃ tvaikyaṃ siddhamiti vācyārtharūpaguṇopasaṃhāramātraṃ kriyate vākyārthanirṇayāyeti bhāvaḥ /
pañcāgniprāṇadaharaśāṇḍilyavaiśvānarādividyā mithobhinnā iti 'nānāśabdādibhedāt'ityatra vakṣyate /
atra tu mithobhinnāstāḥ kiṃ pratiśākhaṃ bhidyānte na veti nāmādibhedāccodanādyaviśeṣācca saṃśayaḥ /
pūrvapakṣe vidyābhedādguṇānupasaṃhāraḥ siddhānte tvabhedādupasaṃhāra iti phalabhedaḥ /
pūrvatantre śākhāntarādhikaraṇapūrvapakṣasūtraṃ nāmarūpadharmaviśeṣapunaruktinindāśaktisamāptivacanaprāyaścittānyārthadarśanācchākhāntare karmabhedaḥ syāditi /
tatroktā hetavo nāmādayo vidyābhedārthamihocyante 'athaiṣa jyotirathaiṣa sarvajyotiretena sahasradakṣiṇena yajeta'ityatra prakṛtajyotiṣṭomānuvādena sahasradakṣiṇākhyaguṇavidhimāśaṅkya jyotiritipadasya karmāntaranāmatvasaṃbhave jyotiṣṭomalakṣakatvāyogādatheti prakaraṇavicchedācca jyotiṣṭomātkarmāntaraṃ viśiṣṭadakṣiṇākaṃ vidhīyata iti nāmnaḥ karmabhedakatvamuktama /
jyotirādiṣvityādipadenādhvaryavaṃ hautramiti saṃjñābhedātkarmabhedo grāhyaḥ /
taptaṃ kṣīraṃ dadhnā kaṭhinamāmikṣā, tatra dravaṃ jalarūpaṃ vājinamiti bhedaḥ, 'tapte payasi dadhyānayati sā vaiśvadevyāmikṣā vājibhyo vājinam'ityatra vaiśvadevyāmikṣāyāge vājinākhyaguṇavidhiḥ vājibhya iti viśvedevānuvādādityāśaṅkyāmikṣāṃ paryupasarjanatvenoktaviśvadevānāṃ vājibhya ityanuvādāyogādutpattiśiṣṭāmikṣāvaruddhe karmaṇi vājinadravyasyānākāṅkṣitasya vidhyayogādvājidevatāko vājinayāgaḥ karmāntaramiti dravyadevatākhyarūpabhedātkarmabhedaḥ siddhāntitaḥ /
ādipadāt 'aindraṃ dadhyaindraṃ payaḥ'iti dravyabhedādyāgabhedo grāhyaḥ /
evamihāpi pañcāgniṣaḍagnirūpabhedādvidyābhedo vājicchandogayoḥ /
tathā retonyūnā vāgādayaśchāndogye tatsahitā vājināmiti prāṇavidyābhedaḥ, kārīrivākyādhyayane taittirīyakāṇāṃ bhūmau bhojanaṃ dharmaviśeṣo nānyeṣāṃ, agnyadhyayane keṣāñcidupādhyāyārthamudakāharaṇaṃ dharmo nānyeṣāṃ, aśvamedhādhyayane 'śvaghāsānayanaṃ keṣāñcideva nānyeṣāṃ, naca tānyeva kārīryādīni karmāṇi dharmaviśeṣamapekṣante nāpekṣante ceti yuktaṃ, ato dharmaviśeṣācchākhāntare karmabhedaḥ śaṅkitastathātrāpi muṇḍakādhyayena keṣāñcideva śirasyaṅgārapātradhāraṇarūpaṃ vrataṃ nānyeṣāmiti vidyābhedaḥ syāt punaruktirabhyāsaḥ /
yathā 'samidho yajati tanūnapātaṃ yajati'iti yajatyabhyāsātprayājānāṃ bheda uktastathā śākhāntare 'bhyāsādvidyābhedaḥ /
ādipadānnindādigrahaḥ, 'prātaḥ prātaranṛtaṃ te vadanti purodayājjuhvati ye 'gnihotram'ityanuditahomasya 'yadudite sūrye prātarjuhuyādyathātithaye pradrutāya śūnyāyāvasāthāyāhāryaṃ haranti tādṛgeva tat'ityuditahomasya ca nindāśruterbhedaḥ, ekasyaivodite 'nudite cānuṣṭhānāyogāt, tathoditānuditahomātikramakṛtaprāyaścittādapyagnihotrabhedaḥ śaṅkitaḥ /
ete nindāprayaścitte vedāntavidyāsu na vidyete iti nodāhriyete /
yathā sarvaśākhāvihitasya karmaṇo jñātuṃ kartuṃ cāśakterbhedastathā sarvavedāntādhyayanajñānādyaśaktestattadvedāntavidyābhedaḥ syāt tathā śākhānāṃ sarvāsāmekarūpā samāptirnocyate kintu kasyāścitkvacitkarmaṇi samāptirataḥ samāptivacanabhedātpratiśākhaṃ karmabhedaḥ śaṅkitaḥ, tathā kasyacidvedāntasyoṅkārasārvātmye samāptiḥ kasyacidanyatreti vidyābhedaḥ, anyārthadarśanamarthavādastadbhedātkarmabhedavadvidyābheda iti pūrvapakṣasūtroktā hetavo darśitāste kecitsiddhānte pūrvapakṣe cātropayuñjanta iti /
tathā śabdāntarābhyāsasaṃkhyāguṇaprakriyānāmadheyāni karmabhedakāni, tatra nāmadheyaṃ guṇo rūpamabhyāsaśceti trayaṃ vyākhyātaṃ, yajeddadyājjuhuyāditi prakṛtiśabdabhedena dhātvarthabhedāttadavacchinnabhāvanākhyakarmabheda uktastathātra vedopāsta ityādiśabdabhedādvidyābhedaḥ, 'tisra āhutīrjuhoti'iti saṃkhyayā karmabhedavat 'vāyuprāṇau'iti dvitvasaṃkhyayā saṃvargavidyābhedaḥ syāt /
nityāgnihotraprakaraṇātprakaraṇāntare kuṇḍapāyināmayane 'māsamagnihotraṃ juhvati'iti śrutamagnihotraṃ prakaraṇāntarasthatvātkarmāntaramiti siddhāntitam /
tathātra vedāntabhede prakaraṇabhedādubhāstibheda iti pūrvapakṣaḥ /
siddhāntayati-evamiti /
sarvairvedāntaiḥ pratīyanta iti sarvavedāntapratyayāni tairvihitānītyarthaḥ /
uktanāmādibhiragnihotrādikarmaṇāṃ pratiśākhaṃ bhede prāpte śākhāntarādhikaraṇasiddhāntasūtraṃ 'ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt'iti /
tatra codanāvidhāyakaḥ śabdaścoditaḥ prayatno vā /
tasyā aviśeṣamāha-yathaikasminniti /
ekadhātvarthahomāvacchinnaprayatnaikyādupāstiyatnaikyamityarthaḥ /
yathā jyeṣṭhatvādiguṇakaprāṇavidyā sarvaśākhāsvekā tathā pañcāgnividyāpyekā phalasaṃyogādyaviśeṣāt, tathānyāpi vidyābhinnetyāha-evaṃ pañcāgnīti /
pūrvapakṣahetūnnirācaṣṭe-ye tviti /
kāṭhakamityādināmnā karmabhedo na yuktaḥ, kutaḥ acodanābhidhānatvātkāṭhakādiśabdānāṃ granthanāmatayā karmavācitvābhāvādato bhinnanāmakaśākhāgranthabhede 'pi tādvihitaṃ karmaikameva, alparūpabhedo 'pi na karmaikyavirodhī, dharmaviśeṣastvadhyayanāṅgaṃ na karmāṅgamato na karmabhedakaḥ śākhābhede punaruktirasiddhā,

nindānyārthadarśanayorapi na bhedakatvaṃ tattadvidhistutimātratvādbahuśākhādhyayanāśaktāvapi svaśākhanuktaviśeṣasyāpekṣitasyānyato grahaṇasaṃbhavādaśaktirabhedikā, ekasminnapi karmaṇyaṅgalopādinā prāyaścittaṃ saṃbhavati /
evaṃ samāptivacanabhedo 'pyaprayojaka ityaivaṃ karmābhedapramāṇaprābalye bhedahetavaḥ parihṛtā ityarthaḥ //1//



END BsRp_3,3.1.1

____________________________________________________________________________________________

START BsRp_3,3.1.2ḥ


bhedān neti cen naikasyām api | BBs_3,3.2 |



tarhi śākhāntaranyāyenaiva karmaikyavadvidyaikyasiddhaiḥ punaruktirityata āha-ihāpīti /
rūpasyotpattiśiṣṭatvaṃ viśeṣaḥ /
pañcāgnīnvedetyādyupāsanotpattividhisthapañcāgnyādirūpabhedādupāsanābhedaḥ syādāmikṣāvājinarūpabhedātkarmabhedavādityadhikāśaṅkānirāsārthatvānna paunaruktyamasyādhikaraṇasyeti matvā śaṅkāṃ vyācaṣṭe-syādityādinā /
asya pṛthakśāstratvātkarmanyāyānāṃ mānasavidyāsu vinā sūtraṃ duryojatvācca punaruktigandho 'pi nāstīti mantavyam /
nanu tasya mṛtasya dāhārthamagnirantyeṣṭigataḥ ṣaṣṭho yaḥ prasiddhavadvājibhiruktaḥ sa chāndogye upasaṃhārya iti na rūpabhedaḥ, tatrāha-na cātreti /
astu prajananaguṇavato retaso vājināmāvāpaśchandogānāṃ ca tasyodvāpastataḥ kimityata āha-āvāpeti /
chāndogye ṣaṣṭhāgnyabhāvamaṅgīkṛtyālparūpabhedo na vidyaikyavirodhīti pariharati-naiṣa ityādinā /
aṅgīkāraṃ tyajati-paṭhyate 'pīti /
ito 'smāllokādiṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ /
nanu chāndogye 'gnimātraṃ śrutaṃ vājibhistu samidādiviśeṣaḥ paṭhyate iti rūpabhedastadavasthaḥ, tatrāha-vājasaneyinastviti /
ṣaṣṭhāgnestadviśeṣasya cānuvādamātratvenānupāsyatvātpañcāgnaya evopāsyā ubhayatreti na rūpabheda ityarthaḥ /
saviśeṣasya ṣaṣṭhāgnerūpāsyatve 'pi na rūpabheda ityāha-athāpīti /
dyulokādīnāṃ pañcānāmanagnīnāmagnitvasaṃpattividhinaivārthātpañcatvaṃ saṃpattikalpitāgnīnāṃ siddhamanūdyate na dhyeyatvena vidhīyata ityarthaḥ /
chandogairvājiśākhāsthaṃ reta upasaṃhartavyamityuktvānupasaṃhāre 'pi na vidyābheda ityāha-na cāvāpeti //2//



END BsRp_3,3.1.2

____________________________________________________________________________________________

START BsRp_3,3.1.3ḥ


svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | BBs_3,3.3 |



evaṃ rūpabhedo na vidyābhedaka ityuktvā dharmaviśeṣo 'pi na bhedaka ityāha-svādhyāyasyeti /
godānavadadhyayanāṅgatvena śirovratamātharvaṇikānāṃ sūtre vihitaṃ na vidyāṅgamityarthaḥ /
adhikārācceti vyācaṣṭe-naitaditi /
etatprakṛtaṃ muṇḍakamananuṣṭhitaśirovrato naro nādhīta iti śrutermuṇḍakādhyayanāṅgameva śirovratamityarthaḥ /
nanu vidyāṅgatvenāpi idaṃ vrataṃ śrutamiti śaṅkate-nanviti /
sarvaśākhāsu brahmavidyaikaiva cedvidyāsaṃyuktaṃ vratamapi sarvatra saṃbadhyeta /
naca saṃbadhyata iti vidyābheda ityarthaḥ /
prakṛtagranthavācyaitacchabdabalādbrahmaprakāśagranthaparo brahmavidyāśabda iti pariharati-neti /
tasya śirovratasya muṇḍakādhyayane niyama ityatra savavaditi nidarśananirdeśaḥ /
savā homāḥ /
atharvaṇaiḥ svasūtre udita eko 'gnirekarṣisaṃjñayā prasiddhastasminnagnau kāryā iti yathā niyamyante tathetyarthaḥ //3//



END BsRp_3,3.1.3

____________________________________________________________________________________________

START BsRp_3,3.1.4ḥ


darśayati ca | BBs_3,3.4 |



kiñca vedyaikyena nirguṇabrahmavidyaikyaṃ tāvacchrutirdarśayati, tatsaṃnidhipāṭhātsaguṇavidyānāmapi sarvaśākhāsvaikyasiddhirityāha sūtrakāraḥ-darśayati ceti /
saguṇamapyekaṃ vedatraye vedyaṃ darśayatītyāha-tatheti /
kiñca śākhāntaroktapādārthasya śākhāntare siddhavatparāmarśo vidyaikyaṃ darśayatītyāha-tathā mahadbhayamityādinā /
eṣa nara etasminnadvaye 'lpamapyantaraṃ bhedaṃ yadā paśyatyatha tadā tasya saṃsārabhayaṃ bhavatyeva, yasmādviduṣo narasya bhedadarśinastadeva brahma bhayaṅkaraṃ bhavati, brahmaivāhamityamanvānasyetyarthaḥ /
prādeśamātramupāsta iti siddhavadupāsanaṃ vaiśvānaravidyaikyaṃ darśayatītyāha-tatheti /
kiñca sarveṣu vedānteṣūkthādīnāṃ pratīyamānatvena hetunaitadavagamyate-anyatroktānāṃ teṣāmanyatropāstyarthamupādānamiti /
tatastadupāstīnāmapi sarvavedāntapramāṇakatvenaikyaṃ bāhulyena sidhyatītyāha-tatheti /
brahmavidyaikyavadukthādividyaikyamityarthaḥ //4//



END BsRp_3,3.1.4

____________________________________________________________________________________________

START BsRp_3,3.2.5ḥ


upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca | BBs_3,3.5 |



sarvaśākhāsu vidyaikyacintāyāḥ phalamāha-upasaṃhāra iti /
śākhābhede samānavidyāyāṃ śrutā guṇā yathāśruti vyavasthitā uta ekatrāśrutā itaraśākhāta upasaṃhartavyā iti saṃdehe vidyaikye 'pi tatra tatroktaireva guṇairvidyopakārasiddheḥ śākhābhedena guṇā vyavasthitā iti pūrvapakṣaḥ, tatra prakṛtavidyaikyacintānaiṣphalyamiti phalam /
siddhāntatvena sūtraṃ vyācaṣṭe-sthite cetyādinā /
guṇānāṃ guṇyavinābhāvādetacchākhāsthā vidyā śākhāntaroktatadvidyāguṇavatī, tadabhinnatvāt, tadvidyāvadityanumānadvidyaikye guṇopasaṃhārasiddhirityarthaḥ /
pradhānaikye tattadupakārakāṇamaṅgānāmupasaṃhāre dṛṣṭāntamāha-vidhiśeṣavaditi /
uktameva vyatirekamukhenāha-yadihīti /
nanvāgneyayāgāvaruddhānāṃ guṇānāṃ tato 'bhinne saurye prāptivadvidyāntarasthaguṇānāṃ vidyāntare prāptiḥ kiṃ syādityata āha-prakṛtīti /
prakṛtiguṇānāṃ vikāre prāptiryuktā vidyānāṃ tu prakṛtivikṛtibhāvāsiddherna tatprāptirityarthaḥ /
naivamiti guṇānupasaṃhāro netyarthaḥ /
uttarasūtrāṇāmanena sūtreṇa paunaruktyaṃ vārayati-asyaiveti //5//
/

END BsRp_3,3.2.5

____________________________________________________________________________________________

START BsRp_3,3.3.6ḥ


anyathātvaṃ śabdād iti cen nāviśeṣāt | BBs_3,3.6 |



pūrvaṃ codanādyaviśeṣādutsargato vidyaikyamuktaṃ tasyāpavādaṃ vaktumāha-anyathātvamiti /
atra vājināmudrīyabrāhmaṇaṃ chandogānāmudgīthādhyāyaṃ ca viṣayamāha-vājetyādinā /
'te ha devāḥ sāttvikavṛttayaḥ prāṇā anyonyamucūrhantedānīmasminyajñe udgīthenaudgātreṇa karmaṇā rajastamovṛttirūpānasurānatītya devatvaṃ gacchāmaḥ'iti te caivaṃ nirdeṣamudgīthakartāramupāsyaṃ nirdhārayituṃ kṛtasaṃvādāḥ prathamaṃ vācyaṃ parīkṣitavantastvamaudgātraṃ no 'smākaṃ kurviti tayā tvanṛtaṃ kṛtaṃ tathā ghrāṇacakṣuḥśrotramanāṃsyapi kāmenāsurapāpmanā grastānīti ninditvā āsanyamāsye bhavaṃ mukhamadhyasthaṃ prāṇamupāsyaṃ nirdhāritavanta ityarthaḥ /
tattatrānyonyabhibhavātmakayuddhe pravṛtte devāḥ pūrvavadudgīthamāhṛtavantaḥ anenodgīthenainānasurāñjayemetyarthaḥ /
bhedābhedamānābhyāṃ saṃśayamāha-tatreti /
atra pūrvādhikaraṇasiddhāntanyāyenodgīthavidyeti saṃjñaikyena vidyaikyamiti pūrvapakṣe mitho guṇopasaṃhāraḥ phalaṃ, siddhānte saṃjñaikye 'pi vidyaikyāpavādādanupasaṃhāra iti /
evaṃ yatra pūrvanyāyena pūrvapakṣaḥ tatrāpavādikī saṃgatiriti mantavyam /
sūtrasthasiddhāntiśaṅkābhāgaṃ vyācaṣṭe-nanu na yuktamiti /
saṃpūrṇodgīthakarmakartā prāṇo vājināmupāsyaḥ, udgāyeti kartṛśabdācchandogānāṃ tūdgīthāvayava oṅkāraḥ prāṇadṛṣṭyopāsyaḥ, oṃmityetadakṣaramudgīthamityupakramya prāṇamudgīthamiti karmarūpatvaśabdāt, tathāca kartṛkarmaṇorūpāsyayorbhedādvidyayoranyathātvaṃ bheda iti śaṅkārthaḥ /
udgīthatveneti oṅkāratvenetyarthaḥ /
alparūpabhedo na vidyaikyavirodhītyuktanyāyena pūrvapakṣī pariharati-naiṣa iti /
asurātyayābhiprāyaḥ asurajayārthaṃ saṃvādaḥ, yathāśmānaṃ prāpya loṣṭo vidhvaṃsate tathā prāṇaṃ hantumāgatā asurāstasya vīryeṇa svayameva dhvastā iti śrutamubhayatretyarthaḥ /
alparūpabhedamaṅgīkṛtyāpi vidyaikyamuktaṃ so 'pi nāstītyāha-vājeti /
udgīthakartṛrūpatvena prāṇasyobhayatra śrutatvādekatra śrutaṃ kartṛtvamapyubhayatra draṣṭavyamityarthaḥ //6//



END BsRp_3,3.3.6

____________________________________________________________________________________________

START BsRp_3,3.3.7ḥ


na vā prakaraṇabhedāt parovarīyastvādivat | BBs_3,3.7 |



bahuviruddharūpabhedāt na vidyaikyamiti siddhāntayati-na veti /
akṣaraṃ viśinaṣṭi-udgīthamiti /
tadavayavamityarthaḥ pṛthivyādirasānāṃ rasatama oṅkāraḥ, āptiḥ samṛddhiriti guṇānuktvā guṇavatyoṅkāre prāṇadṛṣṭividhānāyākhyāyikā prastutetyāha-rasatameti /
nanu vājivākyaikavākyatvārthaṃ chāndogyopakramasthamudgīthapadaṃ saṃpūrṇasāmabhaktiparamastu, prāṇamudgīthamityatrāpyudgīthakartā prāṇa upāsya iti vyākhyāyatāmityata āha-tatra yadyudgītheti /
oṅkāropāstyupakramasaṅga udgīthapade kartṛlakṣaṇā ceti doṣadvayaṃ syādityarthaḥ /
nanu siddhānte 'pi tatpade 'vayavalakṣaṇā svīkāryā tato varaṃ kartṛlakṣaṇā śrutyantarānugrahāttathā copasaṃhāre kartṛprāṇopāstiniścayādupakrame 'pi tanniścaya ityata āha-upakrameti /
saṃdigdhopakramo hi vākyaśeṣānniścīyate /
yathā 'aktāḥ śarkarāḥ'ityatrāñjanadravyasaṃdehe 'tejo ghṛtam'iti śeṣānniścayaḥ /
iha tūpakrame 'kṣarasyopāsyatvaṃ niścitaṃ, tatsamānādhikāraṇodgīthapadasyāvayavalakṣaṇā ca viniściteti prāṇamudgīthamityupasaṃhārastadekārthatayā neya ityarthaḥ /
evaṃ chāndogye oṅkāra upāsya ukta itaratra tu prāṇa ityupāsyabhedādvidyābheda ityāha-vājeti /
yaduktaṃ vājiśrutāvapi prāṇasyodgītharūpatvaśruterūpāsyaikyamiti taddūṣayati-yadapītyādinā /
tatrodgītha upāsyatayā noktaḥ kintu prāṇasyopāsyasya guṇatayetyarthaḥ /
kiñcodgītha oṅkāraśchāndogye 'tra tu bhaktirityupāsyabheda ityāha-sakaleti /
prāṇasya jaḍatvānnodgātṛtvaṃ kintūdgīthatvameva vājibharapi grāhyamityaikyamāśaṅkyāha-naceti /
sa udgātā vāgviśiṣṭaprāṇenaudgātraṃ kṛtavāniti śruterasaṃbhavo 'pi netyarthaḥ /
yaduktaṃ bahutarārthāviśeṣāddhi vidyaikyamiti, tatrāha-naceti /
ekatrodgātā prāṇa upāsyo 'nyatroṅkāra ityantaraṅgopāsyarūpabhede spaṣṭe sati bahiraṅgārthavādasāmyamātreṇa nopāsanaikyaṃ yuktamityarthaḥ /
vākyasāmyamātreṇārthaikyaṃ nāstītyatra dṛṣṭāntamāha-tathāhīti /
'vi vā etaṃ prajayā paśubhirardhayati vardhayatyasya bhrātṛvyaṃ yasya havirniruptaṃ purastāccandramā abhyudeti tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryādye sthaviṣṭhāstānindrāya pradātre dadhaṃścaruṃ ye 'ṇiṣṭhāstānviṣṇave śipiviṣṭāya śṛte carum'ityabhyudayavākyam /
asyārthaḥ-yasya yajamānasya caturdaśyāmevāmāvāsyābhrāntyādarśakarmārthaṃ pravṛttasya purastātpūrvaṃ havistaṇḍuladadhipayorūpaṃ niruptaṃ darśadevatābhyo 'gnyādibhyaḥ saṅkalpitaṃ candramāśca paścādabhyudeti tametaṃ yajamānaṃ kālavyatyayāparādhāttadeva niruptaṃ haviḥ prajādinārdhayati viyojayati śatruṃ cāsya vardhayati yasmātkālabhrāntimānyajamānaḥ, ye madhyamādibhāvena tredhā bhūtāstaṇḍulā dadhyādisahitā niruptāstānvibhajedagnyādibhyo viyojayadviyojya ca dātṛtvādiguṇakānagnyādibhyo darśadevābhinnebhyo nirvapediti dadhan dadhani sthaviṣṭhataṇḍulacaruṃ śṛte dugdhe 'ṇiṣṭhacarumityarthaḥ /
atra kālāparādhe devāntarayuktaṃ prāyaścittarūpaṃ darśādbhinnaṃ karma vidhīyata iti prāpte taṇḍulatredhātvādyanuvādena vibhajediti haviṣaḥ prakṛtadevaviyogena tasminneva darśakarmaṇi devatāntarasaṃbandhamātravidhānaṃ na karmāntaramiti siddhāntitam /
evamabhyudayavākye kālāparādhenopakramāddarśakarmaṇyeva haviṣaḥ pūrvadevatābhyo 'panayo viyogo 'dhyavasitaḥ, paśukāmavākye tu yadyapi ye sthaviṣṭhāstānagnaye sanimate 'ṣṭākapālaṃ nirvapedye madhyamāstān viṣaṇave śipiviṣṭāya śṛte caruṃ ye kṣodiṣṭhāstānindrāya pradātre dadhaṃścarumiti nirdeśo 'bhyudayavākyena samo 'sti, tathāpi yaḥ paśukāmaḥ syātso 'māvāsyāmiṣṭvā vatsānapākuryāditi nityaṃ darśakarma samāpya punardehārthaṃ vatsāpākaraṇavidhyupakramātpaśukāmasya yāgāntaravidhireva nābhyudayavākyenārthaikyamiti tathā prakṛte 'pi nirdeśasāmyaṃ na vidyaikyaprayojakamityarthaḥ /
vatsānāpākuryānmātṛdeśāddeśāntaraṃ nayedityarthaḥ /
sūtroktaṃ dṛṣṭāntaṃ vyācaṣṭe-parovarīyastvādivaditi /
para iti sakārāntaṃ parasmāt paraścāsau varācca varatara iti parovarīyānityekaṃ padam /
anantaśca ākāśākhyaḥ paramātmā taddṛṣṭyālambanatvādudgīthastathokta ityarthaḥ /
ākāśātmanā hiraṇyaśmaśrupuruṣātmanā codgīthopāstisāmye 'pi vidyābhedavadihāpi bheda ityarthaḥ //7//



END BsRp_3,3.3.7

____________________________________________________________________________________________

START BsRp_3,3.3.8ḥ


saṃjñātaś cet tad uktam asti tu tad api | BBs_3,3.8 |



saṃjñaikyaṃ pūrvapakṣabījamudbhāvya dūṣayati-saṃjñāta iti /
upāsyarūpabhedādvidyānānātvaṃ yaduktaṃ tacchrutyakṣarānugataṃ balavat, saṃjñā tu pauruṣeyī durbaletyarthaḥ /
saṃjñaikyaṃ karmaikyavyabhicāri cetyāha-asti ceti /
kiṃ saṃjñaikyaṃ sarvatrāpramāṇameva netyāha-yatra tviti /
asati bādhake saṃjñaikyamapi mānaṃ yathā saṃvargavidyeti saṃjñaikyātsarvaśākhāsu tadvidyaikyaṃ, tathā pañcāgnyādividyaikyamityādyasūtre darśitamityarthaḥ //8//



END BsRp_3,3.3.8

____________________________________________________________________________________________

START BsRp_3,3.4.9ḥ


vyāpteś ca samañjasam | BBs_3,3.9 |



vyāpteśca samañjasam /
sāmānādhikaraṇyaṃ viṣayīkṛtya saṃśayamāha-omityetaditi /

adhyāsādipadārthānvyācaṣṭe-tatrādhyāsa ityādinā /
buddhipūrvakābhedāropo 'dhyāsaḥ, bādho 'pavādaḥ, ekatvaṃ vāstavābhedaḥ, viśeṣaṇaṃ vyāvartakamiti vivekaḥ /
pūrvamudgātṛkarmātmakodgīthāvayavatvamoṅkārasya dhyeyasya viśeṣaṇaṃ siddhavatkṛtya dhyeyabhedādvidyābhedaḥ siddhāntitaḥ sa na yukta ityākṣepasaṃgatyā pūrvapakṣayati-tatreti /
atra pūrvapakṣe pūrvoktasiddhāntāsiddhiḥ phalaṃ siddhānte tatsiddhiriti matvā siddhāntasūtraṃ vyācaṣṭe-caśabda ityādinā /
pakṣatrayasya duṣṭatvaṃ pratijñāyādhyāsapakṣe doṣamāha-tatrādhyāsa iti /
yasyodgīthasya buddhiroṅkāre 'dhyasyate tadvācakodgīthaśabdasyoṅkāre lakṣaṇā syāttadbuddhiviṣayatvaguṇaparatvāttathā saṃbandho 'pyasiddhaḥ kalpanīyaḥ, pratīkopāsteḥ phalaṃ ca kalpyamiti gauravaṃ syādityarthaḥ /
phalaṃ na kalpyamiti śaṅkate-śrūyata iti /
āptyādīti /
'oṅkāra āptiḥ samṛddhiriti' 'ya upāste sa kāmānāpnoti'iti śrutaṃ phalaṃ nādhyāsasyetyarthaḥ /
udgīthoṅkārayoranyatarabudyānyatarabudyapavādamaṅgīkṛtyānyataramithyābuddhinivṛttivaiphalyamuktaṃ saṃpratyanyatarabuddherabhrāntitvānnāpavāda ityāha-naca kadācidapīti /
bhrāntiścet nivarteta na tu nivartata ityabhrantirityarthaḥ /
kiñca tattvabodhakādvākyādbhrāntyapavādo bhavati nedaṃ vākyaṃ tattvaparamityāha-naceti /
ghaṭakumbhaśabdayorivoṅkārodgīyaśabdayoḥ paryāyatvapakṣaṃ dūṣayati-nāpīti /
paryāyatvamapi nāstītyāha-naceti /
pariśiṣṭaviśeṣaṇapakṣe sūtraṃ yojayati-vyāpteriti /
'omityakṣaramupāsīta'ityukte sarvavedavyāpyoṅkāra ihopāstau prasajyeta tannirāsārthamudgīthāvayavatvaṃ viśeṣaṇaṃ samañjasamityarthaḥ /
adhyāsapakṣe tadbuddhiviṣayatvaguṇayogarūpaḥ saṃbandhaḥ kalpya iti viprakṛṣṭā lakṣaṇā avayavalakṣaṇā tu saṃnikṛṣṭā avayavāvayavisaṃbandhasya kḷptatvāt, paṭāvayave dagdhe paṭo dagdha iti loke prayogācca /
nāmādau brahmaśabdasya tvagatyā brahmabuddhigrāhyatvaguṇalakṣaṇāśritā tatra pratīkopāstervivakṣitatvāt /
iha tu pratīkopāstividhikalpane āptyādiguṇakoṅkāre prāṇadṛṣṭividhāne ca vākyabhedaḥ syādataḥ sarvavedavyāpyoṅkāranirāsenoṅkāre prāṇadṛṣṭividhānārthaṃ viśeṣaṇameva samañjasaṃ kalpnālāghavāditi siddham //9//



END BsRp_3,3.4.9

____________________________________________________________________________________________

START BsRp_3,3.5.10ḥ


sarvābhedādanyatreme | BBs_3,3.10 |



sarvābhedādanyatreme /
viṣayaṃ vaktuṃ saṃmatamarthamāha-vājināmiti /
vāco vasiṣṭhatvaṃ guṇo vāgminaḥ sukhavāsadarśanāt /
cakṣuṣaḥ pratiṣṭhā guṇaḥ cakṣuṣmataḥ pādapratiṣṭhādarśanāt /
śrotraṃ saṃpadguṇakaṃ śravaṇātsarvārthasaṃpatteḥ /
mana āyatanatvaguṇaṃ tasya vṛttidvārā sarvabhogyāśrayatvāt /
te ca guṇāḥ prāṇasya śraiṣṭhyaṃ niścitya vāgādibhistasminnarpitā iti śākhādvayasaṃmator'thaḥ /
viṣayamāha-anyeṣāmityādinā /
niśreyasasya śraiṣṭhyasyādānaṃ nirdhāramaṃ prastūyatala ityarthaḥ /
devatā vāgādayo 'haṃśreyase svaśraiṣṭhyāyetyarthaḥ /
evaṃśabdācchaiṣṭhyaguṇakaprāṇapratyabhijñānācca saṃśayamāha-tatreti /
guṇānāmanupasaṃhāropasaṃhārāveva pūrvottarapakṣayoḥ phalam /
udgīthatvaviśeṣaṇādoṅkārasya sarvavedavyāptivyāvṛttivatprakṛtaguṇamātragrāhakaivaṃśabdācchākhāntaraguṇavyāvṛttariti dṛṣṭāntena pūrvapakṣayati-tatra prāptamiti /
yathā vāgādibhyaḥ prāṇaśraiṣṭhyaṃ siddhamatho tathā ya evaṃ śraiṣṭhyaguṇaṃ vidvānupāste sa prāṇe śraiṣṭhyaṃ viditvā śreṣṭho bhavatīti śrutyarthaḥ /
evaṃ jātīyakavidyaikyātprāptamārthikaṃ vasiṣṭhatvādiguṇajātamevaṃśabdo na gṛhṇāti śrutāvalambitvāditi prāpte siddhāntayati-asyeranniti /
vājasaneyibrāhmaṇe tāvadevaṃśabdena vasiṣṭhatvādiguṇajātasya prāṇavidyāsaṃbandhaḥ siddhaḥ saiva vidyā kauṣītakiśrutau pratyabhijñāyate, tathāca guṇānāṃ guṇyavinābhāvenārthataḥ prāptānāmapi śrutaguṇairavirodhātsahaiva śrutamārthaṃ ca guṇajātaṃ śrutyarthābhyāṃ saṃnihitatvāviśeṣātkauṣītakigatenaivaṃśabdena parāmṛśyata ityāha-tathāpīti /
kauṣītakiśrutisthaḥ prāṇo vasiṣṭhatvādiguṇakaḥ, śreṣṭhaprāṇatvāt, vājiśrutisthaprāṇavadityaśrutaguṇānumāne sati śrutahānirnāsti, avirodhādityuktaṃ, spaṣṭayati-na caivaṃ satīti /
aparigaṇitā api guṇāḥ śrutā evetyatra dṛṣṭāntamāha-nahīti /
phalitamāha-tasmāditi //10//



END BsRp_3,3.5.10

____________________________________________________________________________________________

START BsRp_3,3.6.11ḥ


ānandādayaḥ pradhānasya | BBs_3,3.11 |



ānandādayaḥ pradhānasya /
brahmaṇo jñeyasyaikyānnirviśeṣatvācca saṃśayamāha-teṣu saṃśaya iti /
pūrvapakṣe satyādipadānupasaṃhārādvākyārthānavadhāraṇaṃ, siddhānte tvavadhāraṇamiti phalam /
prāṇasyasaviśeṣatvādyuktaḥ śākhāntarīyavasiṣṭhatvādyupasaṃhāraḥ, brahmaṇastu nirviśeṣatvātsvaśākhāgatapadaireva pramitisiddhervyarthaḥ padāntaropasaṃhāra iti pratyudāharaṇena pūrvapakṣaḥ /
siddhāntamāha-idamiti /
ānandatvasatyatvajñānatvādisāmānyāni brahmaṇi kalpitā dharmāsteṣāṃ sarvaśākhāsūpasaṃhāro nāma tadvācakānandādipadānāmekavākyatayoccāraṇaṃ ānandaḥ satyaṃ jñānamanantaṃ brahma śuddhamadvayamātmeti /
tāni ca samānādhikaraṇāni padāni viruddhadharmatyāgena sarvādhiṣṭhānabhūtāmekāmakhaṇḍavyaktiṃ kṣayanti /
na caikenaiva padena lakṣyasiddheḥ padāntaraṃ vyarthamiti vācyaṃ, ekasminpade virodhābhāvena lakṣaṇānavatārāt /
yadyapi padadvaye 'pi lakṣaṇāvatarati tathāpyānando brahmetyukte duḥkhatvālpatvabhrantinirāse 'pyasattvajaḍatvādibhramo bhavedatastannirāsārthaṃ satyajñānādipadāni prayoktavyāni /
naca bhramasyānavadhitvādvākyamaparyavasitaṃ syāditi vācyam /
saccidānandātmakaṃ sarvadharmaśūnyamadvayamavikalpaṃ brahmāhamiti viśeṣadarśane sarvabhramanirāsāt /
tacca viśeṣadarśanaṃ yāvadbhiḥ padairbhavati tāvanti padānyupasaṃhartavyānīti bhāvaḥ //11//



END BsRp_3,3.6.11

____________________________________________________________________________________________

START BsRp_3,3.6.12ḥ


priyaśirastvādyaprāptirupacayāpacayau hi bhede | BBs_3,3.12 |



brahmaikyāccedānandatvādidharmāṇāṃ sarvatra prāptistarhi saguṇabrahmavidyāgatadharmaprāptirapi syāditi śaṅkānirāsārthaṃ sūtraṃ vyācaṣṭe-priyeti /
putradarśanasukhaṃ priyaṃ tadvārtādinā modastasya vidyādyatiśaye pramoda ityevaṃ tāratamyavanto dharmāstvadvaye jñeye na prāpnuvanti teṣāmabrahmasvarūpāṇāṃ brahmajñānānupayogāditi bhāvaḥ /
teṣāṃ brahma dharmatvaṃ cāsiddhamityāha-na caita iti /
brahmaṇi cittāvatāropāyatve 'pi teṣāṃ prāptiḥ syādityāśaṅkyāha-evamapīti /
ajñeyatvādeṣāṃ na jñeye brahmaṇi prāptirityarthaḥ /
kimarthaṃ tarhi sūtramityata āha-brahmadharmāniti /
kṛtvācintāphalamāha-sa ceti /
jñeye bāhyadharmāṇāmanupayogādaprāptiriti nyāyātsaṃyadvāmatvādīnāmaprāptiriti sūtraṃ vyākhyeyamityarthaḥ /
jñānānupayoge 'pi dhyāne teṣāṃ dharmāṇāmupayogādupāsyabrahmaikyātprāptiranyovidyāsu syādityāśaṅkyāha-teṣu hīti /
dhyānavidhiparatantrāṇāṃ dharmāṇāṃ yathāvidhi vyavasthetyarthaḥ //12//



END BsRp_3,3.6.12

____________________________________________________________________________________________

START BsRp_3,3.7.13ḥ


itare tvarthasāmānyāt | BBs_3,3.13 |



saṃyadvāmatvādidharmebhya ānandādīnāṃ vaiṣamyaṃ jñānopayogitvāditayāha-itare tviti /
satyajñānānandātmabrahmaśabdāḥ pañca sarvatropasaṃhartavyā iti siddham //13//



END BsRp_3,3.7.13

____________________________________________________________________________________________

START BsRp_3,3.8.14ḥ


ādhyānāya prayojanābhāvāt | BBs_3,3.14 |



ādhyānāya vākyabhedābhedānavadhāraṇātsaṃśayamāha-tatreti /
pūrvapakṣe vākyabhedādvidyābhedaḥ, siddhānte vākyaikyādvidyaikyamiti phalam /
pūrvatra brahmasvabhāvānāmānandādīnāmupasaṃhāryāṇāṃ brahmajñānaphalopāyatvamuktam, atratvabrahmasvabhāvasyārthādiparatvasyānupasaṃhāryasya tadupāyatvamucyata ityekaphalakatvaṃ saṃgatiḥ tattatparatvaviśiṣṭatvenārthādīnāmapūrvatayā pratipādyānāṃ bhedādvākyabhedo na doṣa iti pūrvapakṣaḥ /
utsūtrasiddhāntaṃ pratijñāya sautraṃ hetuṃ vyācaṣṭe-puruṣa eveti /
phalavattve satyapūrvatvātpuruṣasyaiva prādhānyena pratipādyatvamaphalārthādīnāṃ paratvaṃ tu taccheṣatvenocyata ityarthaḥ /
kiñca 'puruṣānna paraṃ kiñcitsā kāṣṭhā'iti vedaḥ paraniṣedhaliṅgena sarvabādhāvadhitvaliṅgena ca puruṣe tātparyaṃ darśayanpūrvasmātpūrvasmādaparasyāparasya paratvoktistadartheti darśayatītyāha-apiceti /
arthādīnāmatroktirādhyānāya tattatparatvādhyānapūrvakaṃ puruṣadarśanāyaiva svataḥ prayojanābhāvāditi sūtraṃ yojayati-ādhyānāyeti //14//



END BsRp_3,3.8.14

____________________________________________________________________________________________

START BsRp_3,3.7.15ḥ


ātmaśabdāc ca | BBs_3,3.15 |



ātmatvādiliṅgaiśca puruṣa eva pratipādya ityāha-ātmaśabdācceti /
kiñca 'tadviṣṇoḥ paramaṃ padaṃ, puraṣānna paraṃ kiñcit'ityupakramopasaṃhārayoraikarūpyātkḷptaphalavadekapuruṣaparatvenaikavākyatvaniścaye sati vākyabhedaphalabhedakalpanā na yuktā gauravādityāha-apiceti //15//



END BsRp_3,3.7.15

____________________________________________________________________________________________

START BsRp_3,3.8.16ḥ


ātmagṛhītir itaravad uttarāt | BBs_3,3.16 |



ātmagṛhītiḥ /
miṣat calat /
lokānāha-ambha iti /
ambhaḥ svargaḥ, marīcayo 'ntarikṣalokaḥ, maro martyalokaḥ, āpaḥ pātālaloka ityarthaḥ /
ātmaśabdasya brahmaṇi sūtrātmani ca prayogātsaṃśayamāha-tatreti /
atra pūrvapakṣe vākyasya sūtropāstiparatvātparabrahmadharmāṇāmānandādīnāmaitareyake 'nupasaṃhāraḥ, siddhānte brahmaparatvādupasaṃhāra iti phalam /
puruṣavākyādbhedaprasaṅgādarthādivākyānāṃ nārthādipratipādakatvamityuktaṃ tadvadihāpi prajāpate reto devā iti pūrvasmātprajāpativākyādbhedaprasaṅgādātmā vā ityādivākyasya na brahmaparatvamiti dṛṣṭāntena pūrvapakṣayati-na paramātmetyādinā /
vākyasya prajāpatau tātparyadarśanādityarthaḥ /
pūrvapakṣamākṣipya lokasraṣṭṛtvaliṅgānna prajāpatau vākyānvaya ityāha-nanvityādinā /
lokā eva mahābhūtānītyata āha-lokāśceti /
lokaśabdasya mahābhūteṣvarūḍhātvādbhautikā eva lokāḥ /
nirvacanāccetyāha-tathāceti /
ambho marīcīrmaramāpa iti sūtrayitvā svayameva śrutirvyācaṣṭe-pareṇa divaṃ divaḥ parastāddivi pratiṣṭhitaścandrāmbhasā vyāpto yo lokaḥ tadambhaḥ, antarikṣaṃ marīcayaḥ, pṛthivī maraḥ, yā adhastāttā āpa iti /
nanu lokasṛṣṭirapīśvarādevāstu netyāha-loketi /
puruṣavidho narākāraḥ /
ātmā hiraṇyagarbhaḥ, āpipīlikābhyaḥ sarvamasṛjatetyarthaḥ /
bhūtānāṃ lokānāmityarthaḥ /
prakaraṇādapi lokasraṣṭā prajāpatirityāha-aitareyiṇo 'pīti /
retaḥ kāryamiti yāvat /
brahmaliṅgāni prajāpatau yojayati-ātmaśabdo 'pītyādinā /
kiñca prajāḥ sṛṣṭvā tāḥ prati bhogārthaṃ gāmānayallokasraṣṭā tathāśvamānayat /
tāstu gavāśvaprāptyā na tṛptāstataḥ puruṣaśarīre ānīte tā abruvaṃstṛptāḥ sma iti /
ayaṃ ca vyavahāro lokasraṣṭuḥ prajāpatitve liṅgamityāha-apiceti /
ātmaśabdasya cidātmani mukhyatvānmukhyagrahe bādhakābhāvāduttarasyekṣaṇāderanukūlatvātparamātmagrahaṇamiti siddhāntayati-evaṃ prāpta iti /
mahābhūtasṛṣṭipūrvakaṃ lokānāsṛjateti śrutirvyākhyeyeti bhāvaḥ //16//



END BsRp_3,3.8.16

____________________________________________________________________________________________

START BsRp_3,3.8.17ḥ


anvayād iti cet syād avadhāraṇāt | BBs_3,3.17 |



pūrvapakṣabījamanūdya dūṣayati-anvayāditi /
'ātmā vā idameka evāgra āsīt'iti 'prajñānaṃ brahma'iti copakramopasaṃhārasthātmabrahmaśrutibhyāmekatvāvadhārāṇātpraveśādiliṅgaiśca lokasraṣṭṛtvādiliṅgabādhena pratyagbrahma grāhyamiti bhāvaḥ /
sa parameśvaraḥ /
etameva sīmānaṃ mūrdhnaḥ keśavibhāgāvasānaṃ vidārya chidraṃ kṛtvā etayā brahmarandhrākhyayā dvārā liṅgaviśiṣṭaḥ praviṣṭavānityarthaḥ /
māṃ vinā yadi vāgādibhiḥ svasvavyāpāraḥ kṛtaḥ, atha tadāhaṃ ka iti tvaṃpadārthaṃ vicārya svayametadeva śodhitamātmānaṃ brahma tatamaṃ vyāptatamamapaśyat /
takāralopaśchāndasaḥ /
prajñā cidātmā netraṃ nīyate 'neneti niyāmakaṃ yasya tat prajñānetraṃ cidātmaniyamyamityarthaḥ /
uktavyākhyāne guṇopasaṃhārasyāsphuṭatvānna pādasaṃgatiriti matvaiva vyākhyāntaramāha-apareti /
udarka upasaṃhāraḥ /
sacchabdasyātmānātmasādhāraṇyātsaṃśayamāha-tatreti /
pūrvapakṣe sattāsāmānye brahmātmatvasaṃpadupāstiśchāndogye, vājaśrutau nirguṇavidyeti bhedānmithoguṇānupasaṃhāraḥ /
siddhānte tūbhayatra nirguṇavidyaikyādupasaṃhāra iti phalabhedaḥ /
padānāṃ jātau śaktigrahātsacchabdo 'pi sattājātivācītyupakramasya niścitārthatvādasaṃjātavirodhyupakramabalena tādātmyopadeśaḥ saṃpattiparatayā neya iti pūrvapakṣaniṣkarṣaḥ /
pūrvatra vākyaikyādarthādiparatvaṃ tyaktvā vidyaikyamuktamiha tu sadātmaśabdābhyāṃ jātyātmavācibhyāmupakramabhedādvākyabhede sati vidyābheda iti pratyudāharaṇasaṃgatiḥ /
na cātmaśabdo jātivācakaḥ, ātmavyaktyaikyājjātyabhāvātkintu sarvāntaravastuvācakaḥ /
kalpitajātivācitve 'pyupakramabhedaḥ sphuṭa eva sattātmatvayorbhedāditi mantavyam /
siddhāntayati-tathetyādinā /
upakramānvayāditi /
upakramādhīnatvādupasaṃhārasyetyarthaḥ /
taccāvadhāraṇaṃ satpadenātmagṛhītau satyāṃ yujyata ityāha-tacceti /
sadekamevetyavadhāraṇaṃ, anena jīvenātmaneti saddevatākartṛko jīvasyātmaśabdena parāmarśaḥ /
suptau jīvaḥ satā saṃpannau bhavatīti kathanaṃ /
bhūya eva mā bhagavān vijñāpayatviti paricodanā /
saditipadena sattāśrayā ucyate na jātimātraṃ, kartṛvāciśatṛpratyayāntatvāt /
tathā copakrame sattāśrayasāmānyoktau ka āśraya ityākāṅkṣāyāṃ vākyaśeṣādātmeti niścīyata ityāha-naceti /
sacchabdasyātmānātmasādhāraṇyamupetyoktaṃ tadapi nāsti ātmapadavatsatpadasya vyaktivācitvādvyaktiśca bādhāyogya cidātmaiveti na vācichandogayorūpakramavaiṣamyamityāha-sacchabdeti /
vaiṣamyamupetyāpyāha-āmnāneti /
vājivākye tvamarthasya tadarthaparyantasya lakṣyasya pratipādanaṃ chāndogyavākye tu tadarthasya tvamarthaparyantasya pratipādanamiti prakārabhede 'pi vākyārthaikyādvidyaikyamiti phalitamāha-tasmāditi //17//



END BsRp_3,3.8.17

____________________________________________________________________________________________

START BsRp_3,3.9.18ḥ


kāryākhyānādapūrvam | BBs_3,3.18 |



kāryākhyānādapūrvam /
'me kimannaṃ kiṃ vāsaḥ'iti prāṇena pṛṣṭā vāgādayaḥ ūcuḥ, 'yadidaṃ kiṃ cāśvabhya ā kṛmibhyastatte 'nnamāpo vāsaḥ'iti sarvaprāṇibhirbhujyamānaṃ yadidaṃ prasiddhaṃ śvādiparyantamannaṃ tatprāṇasya tavānnamāpa ācchādanamityupāsakena cintanīyamityarthaḥ /
śākhādvaye 'pyaviśeṣaśrutimuktvā viśeśaṣaśrutibhedamāha-anantaraṃ ceti /
tasmādapāṃ prāṇavastratvādaśiśaṣyanto 'śanaṃ kurvantaḥ śrotriyā etatkurvanti /
kiṃ tat, bhojanātpūrvamūrdhvaṃ cācāmantīti yattadadbhiḥ prāṇaṃ paridadhatyācchādayantītyarthaḥ /
pūrvottarācamanasaṃbandhinīṣvapsu prāṇavāsastvacintanarūpamanagnatādhyānaṃ kāryamiti bhāvaḥ /
tat tasmādityuktārthaṃ yataḥ pūrve vidvāṃso 'śanātprāgūrdhvaṃ cācāmanta etamevānāṃ prāṇaṃ tattenācamanenānagnamācchāditaṃ kurvanto manyante cintayanti, tasmādevaṃvididānīntano 'pyupāsaka evaṃ kuryāditi vājiśrutyarthaḥ /
atrobhayorapyapūrvatvātsaṃśayamāha-tatkimiti /
saṃdigdhasadupakramasya vākyaśeṣānnirṇayavadācāmantīti padasya vidhitvasaṃdehe ācāmediti vākyaśeṣādvidhitvanirṇaya iti dṛṣṭāntasaṃgatyā pūrvapakṣamāha-kiṃ tāvaditi /
jñānasādhanopāsanāṅgavidhivicārātpādasaṅgatirbodhyā /
pūrvapakṣe prāṇavidyāṅgatvenāpūrvācamanaṃ vihitamanyatropasaṃhartavyamiti phalaṃ siddhānte tasyāvidheyatvānnāṅgatvenopasaṃhāra iti vivekaḥ ubhayavidhāne vākyabhedaḥ syādityarucyāpakṣāntaramāha-athaveti /
praśastaṃ hīdamācamanaṃ yasmādanena prāṇamanagnaṃ manyanta iti stutiḥ /
prasiddhānuvādenāprasiddhaṃ vidheyamiti nyāyena siddhāntayati-evamiti /
prayatasya prayatnavato bhāvaḥ prāyatyaṃśuddhistadarthamityarthaḥ /
smṛtyā śudyarthaṃ kāryatvena vihitasakalakarmāṅgatayā prāptācamanānuvādenāpūrvamanagnatādhyānameva vidhīyata iti sūtrārthaḥ /
smārtamācamanaṃ śrutyā nānūdyate kiṃ tvanayā śrutyā vihitaṃ samṛtyānūdyata iti śaṅkate-nanviti /
śrutismṛtyoranayorna mūlamūlibhāvo bhinnaviṣayatvāditi pariharati-neti /
'dvijo nityamupaspṛśet'ityādyā smṛtiḥ ācamanāntaravidhimupetya mūlamūlitvaṃ nirastaṃ, saṃprati vidhirasiddha ityāha-naceyaṃ śrutiriti /
ata eveti ācamanavidhyabhāvādevetyarthaḥ /
apsu prāṇavāsastvadhyānākhyaḥ saṃkalpaḥ prāṇavidyāṅgatvena vidhīyata ityāha-tasmāditi /
svayaṃ ceti apūrvatvādityarthaḥ /
śudyarthaṃ viniyuktasyācamanasya prāṇācchādanārthatvaṃ viruddhamityāśaṅkyāha-na caivaṃ satīti /
ācamanasyācchādanārthatvamasiddhamityarthaḥ /
kiñca yathā pūrvavākye prāṇasyānnadhyānamaṅgaṃ vihitaṃ tathātrāpsu vāsodhyānaṃ vidhīyate anyathācamanavidhau pūrvatra dhyānavidhiruttaratra kriyāvidhirityardhavaiśasaṃ syādityāha-apiceti /
bhakṣayediti śabdābhāvācchvādyannasya sarvasya manuṣveṇepāsakena bhoktumaśakyatvācca na pūrvavākye kriyāvidhirityarthaḥ /
itaścācamanamatra na vidheyamityāha-apiceti /
anagnaṃ manyanta ityatra vāsastvadhyānamapi na vidheyaṃ doṣasāmyaditi śaṅkate-nanviti /
ubhayorapyanuvādatve vaiphalyādavaśyamekānuvādenaikaṃ vidheyaṃ tacca vidheyaṃ vāsodhyānameva vāsaḥ kāryasyānagnatvasyākhyānādapūrvatvācceti samādhānārthaḥ /
pūrvavaditi smṛtyā prāptamityarthaḥ /
ācāmediti na vidhiḥ kintu viṣṇurūpāṃśu yaṣṭavya itivadanuvāda ityatra liṅgamāha-ata eveti /
tasmādevaṃvidaśiṣyannācāmedaśitvā cācāmediti vākyasyāvidhitve kāṇvairapaṭhanaṃ liṅgamityarthaḥ /
tarhi pāṭhabalānmādhyandine ācamanavidhiḥ kāṇve dhyānavidhiriti kasyacinmataṃ nirākaroti-yo 'pīti //18//



END BsRp_3,3.9.18

____________________________________________________________________________________________

START BsRp_3,3.10.19ḥ


samāna evaṃ cābhedāt | BBs_3,3.19 |



samāna evañcābhedāt /
śāṇḍilyena dṛṣṭā tannāmnāṅkitā, antarhṛdaye vrīhyādivatsūkṣmastiṣṭhatītyarthaḥ /
abhyāsapratyabhijñābhyāṃ saṃśayamāha-tatreti /
guṇānupasaṃhāropasaṃhārau pūrvottarapakṣayoḥ phalam /
pūrvatra prāptācamanānuvādenānagnatādhyānavidhiruktaḥ /
iha tvekaśākhāyāṃ viprakṛṣṭadeśasthavākyayorekasya vidhitvamanyasyānuvādatvamityaniścayāddvayorapi vidyāvidhitvamiti pratyudāharaṇena pūrvapakṣayati-kiṃ tāvaditi /

yatpunaruktaṃ, tadvidyāntaramiti na vyāptiḥ prāṇapañcāgnyādividyāsu vyabhicāradityāśaṅkya śākhābhede punaruktirasiddhetyuktamityāha-bhinnāsviti /
yathāgnihotravākye karmavidhiḥ, 'dadhnā juhoti'iti vākye guṇavidhistathātrāpyastu na vidyāmeda ityāśaṅkyāha-nacātraikamiti /
uktaguṇānāṃ punaruktirvṛthāsyādato 'bhyāsādvidyābhedaḥ prayājabhedavaditi bhāvaḥ /
uktaguṇoktirna vṛthā katipayaguṇaviśiṣṭopāsyābhedapratyabhijñānārthatvādata upāsyarūpābhedādbhinnaśākhāsviva samānaśākhāyāmapi vidyaikyamiti siddhāntasūtraṃ yojayati-yatheti /
sautraścakāro 'pyartho vyākhyātaḥ /
yatra bahavo guṇāḥ śrutāstatra pradhānavidhiranyatra tadanuvādena guṇavidhiriti niścayādagnirahasye pradhānavidhivaduttaratra guṇavidhiriti bhāvaḥ //19//



END BsRp_3,3.10.19

____________________________________________________________________________________________

START BsRp_3,3.11.20ḥ


saṃbandhādevamanyatrāpi | BBs_3,3.20 |



saṃbandhādevamanyatrāpi /
sadbhūtatrayaṃ tyadvāyvākāśātmakaṃ, satya parokṣabhūtātmakaṃ hiraṇyagarbhākhyaṃ brahmopakramya, taduktaṃ yatsatyaṃ tat sa yo 'sāvādityaḥ kiṃ maṇḍalaṃ na tatra sthāne puruṣaḥ karaṇātmakaḥ sa evādhyātmamakṣisthānastha ityupadiśya 'tasya bhūriti śiro bhuva iti bāhuḥ svariti pādau'iti vyāhṛtirūpaṃ śarīramuktvā dve upaniṣado rahasyadevatānāmanī upadiśyete tasyādityamaṇḍalasthasyāhariti nāma prakāśakatvāttasyākṣisthasyāhamiti nāma pratyaktvāditi /
idaṃ nāmadvayaṃ viṣayastatra nāminaḥ satyākhyasya brahmaṇa ekatvātsthānabhedokteśca saṃśayamāha-tatreti /
pūrvapakṣe pratisthānaṃ nāmadvayānuṣṭhānaṃ siddhānte yathāśrutyaikaikanāmānuṣṭhānamiti phalam /
dṛṣṭāntasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-yatheti /
yathā vidyaikyādupasaṃhāra ukta evamanyatrāpyekāvidyāmupasaṃhāro bhavitumarhatītyarthaḥ /
satyaṃ brahmetyupakramābhedastāvetāvakṣyādityapuruṣāvanyonyasminpratiṣṭhitau, ādityaraśmīnāṃ cakṣuṣa cakṣuṣaścāditye pratiṣṭhānāditi vyatiṣaktapāṭho mithaḥ saṃśleṣapāṭhastābhyāṃ vidyaikyasiddhiḥ /
vidyaikye 'pi kiṃ syāttatrāha-kathamiti /
vidyaikye 'pi sthānabhedādupaniṣadorasaṃkaraḥ syādityāśaṅkāṃ dṛṣṭāntena pariharati-yo hīti //20//



END BsRp_3,3.11.20

____________________________________________________________________________________________

START BsRp_3,3.11.21ḥ


na vā viśeṣāt | BBs_3,3.21 |



nāmyaikyāt nāmasaṃkaro yuktaḥ, tathā cākṣistho 'hariti nāmavān satyabrahmatvādādityasthavaditi prāpte siddhāntasūtraṃyojayati-naveti /
nāmnorūpāsanasthānaviśiṣṭasaṃbandhitvādityarthaḥ /
tasyo 'paniṣadaharahamiti ca vākyadvayena tacchabdaparāmṛṣṭayoḥ saṃnihitasthānaviśiṣṭayoḥ puruṣayornāmasaṃbandhapareṇopasaṃhārānumānaṃ bādhyamiti bhāvaḥ /
viśeṣyaikyānnāmasaṃkara ityāśaṅkya sthānabhedena viśiṣṭapuruṣabhedānnāmavyavasthāmāha-nanvityādinā /
viśiṣṭasaṃbandhe dṛṣṭāntamāha-astīti /
pratidṛṣṭāntasya svarūpasaṃbandhitvādviśiṣṭe dhyeye prakṛte dṛṣṭāntaṃ nāstītyāha-grāmeti //21//



END BsRp_3,3.11.21

____________________________________________________________________________________________

START BsRp_3,3.11.22ḥ


darśayati ca | BBs_3,3.22 |



uktanāmavyavasthāyāmatideśo liṅgamityāha-darśayati ceti /
vidyaikyādevopasaṃhārasiddhāvatideśo vṛthā syāttasmādekavidyāyāmapi sthānabhedenoktaguṇānāṃ vinātideśamanupasaṃhāra iti siddham //22//



END BsRp_3,3.11.22

____________________________________________________________________________________________

START BsRp_3,3.12.23ḥ


saṃbhṛtidyuvyāptyapi cātaḥ | BBs_3,3.23 |



saṃbhṛtidyuvyāptyapi cātaḥ /
brahmaiva jyeṣṭhaṃ kāraṇaṃ yeṣāṃ tāni brahmajyeṣṭhāni, nilopaścāndasaḥ, vīryāṇi parākramaviśeṣā ākāśotpādanādayaḥ, tāni ca vīryāṇi saṃbhṛtāni nirvighnaṃ samṛddhāni, sarvaniyantuḥ kārye vighnakarturasattvāt /
tacca jyeṣṭhaṃ brahmāgne devādyutpatteḥ prāgeva divaṃ svargamātatāna vyāptavatsadā sarvavyāpakamityarthaḥ /
sarvaprāthamyaṃ spardhānarhatvamiti vākyaśeṣasthā guṇāḥ prabhṛtipadagrāhyāḥ /
khileṣviti vidhiniṣedhaśūnyavākyeṣvityarthaḥ /
brahmasaṃbandhādvidyābhedabhānācca saṃśayamāha-tāsviti /
anārabhyādhītabrahmavibhūtīnāṃ brahmasaṃbandhena sarvabrahmavidyāsu pratyabhijñānādupasaṃhāra iti pūrvapakṣaḥ /
siddhāntamāha-saṃbhṛtīti /
saṃbhṛtiśca dyuvyāptiśca saṃbhṛtidyuvyāpti tadapi sarvatra nopasaṃhartavyamupaniṣadoriva vyavasthāpakaviśeṣayogāditi sūtrayojanā /
ādhyātmikāyatanaviśeṣayuktāsu vidyāsvādhidaivikavibhūtīnāṃ pratyabhijñāne hetvabhāvānna prāptirityukte hetuṃ śaṅkate-nanvetāsviti /

ādhidaivikatvasāmyādādhyātmikāyatanahīnatvasāmyādvā tattadvidyāsu saṃbhṛtyādīnāṃ prāptiriti śaṅkārthaḥ /
uktahetudvayaṃ na guṇaprāpakamādhidaivikavidyānāṃ śāṇḍilyadaharādīnāmāyatanahīnavidyāyāṃ ca mithoguṇasāṃkaryaprasaṅgāt, tasmāt katipayasamānaguṇaviśiṣṭopāsyarūpaikyaṃ vidyaikyamāvahadguṇaprāptihetustadabhāvānna prāptiriti pariharati-satyamityādinā /
sthānaviśiṣṭabhedānnāmnorvyavasthāvatsaṃbhṛtyād iguṇaviśiṣṭasya brahmaṇaḥ śāṇḍilyādividyoktaguṇaviśiṣṭabrahmaṇaśca mitho bhedena rūpabhedātsaṃbhṛtyādīnāṃ nopasaṃhāra ityuktanyāyātideśatvādasya na saṃgatyādyapekṣā yathaikasminnudgīthe parovarīyastvādiguṇopāsterhiraṇyaśmaśrutvādyupāstirbhidyate tathaikasminnapi brahmaṇi vidyābhedopapatteḥ brahmapratyabhijñā na guṇaprāpiketyāha-parovarīyastvādivaditi /
tasmātsaṃbhṛtyādiguṇaviśiṣṭavidyāntaravidhiriti siddham //23//



END BsRp_3,3.12.23

____________________________________________________________________________________________

START BsRp_3,3.13.24ḥ


puruṣavidyāyāmiva cetareṣām anāmnānāt | BBs_3,3.24 |



puruṣavidyāyāṃ chāndogyasthāṃ vidyāmāha-astīti /
'puruṣo vāva yajñastasya yāni caturviśati varṣāṇi tatprātaḥ savanamatha yāni catuścatvāriṃśadvarṣāṇi tanmādhyandinaṃ savanamatha yānyaṣṭācatvāriṃśadvarṣāṇi tattṛtīyaṃ savanam'iti prasiddhayajñasāmyārthaṃ savanatrayaṃ kalpitaṃ, 'sa yadaśiśiṣati yatpipāsati yanna ramate tā dīkṣā atha yadaśnāti yatpibati yadramate tā upasadaḥ atha yaddhasati yajjakṣati yanmaithunaṃ carati tāni stutaśastrāṇi atha yattapodānādi sā dakṣiṇā maraṇamevāvabhṛthaḥ vasvādirūpā me prāṇā idaṃ savanatrayaṃ yāvadāyuranusaṃtanute'ityāśīḥ 'akṣitamasyacyutamasi prāṇaṃ saṃśitamasi'iti mantratrayaprayogaḥ /
ṣoḍaśādhikaśatavarṣajīvitvaṃ phalamiti darśitam /
saṃśayārthaṃ śākhāntarīyapuruṣavidyāmāha-taittirīyakā iti /
atra viduṣo yajñasyeti ṣaṣṭhyoḥsāmānādhikaraṇyavaiyadhikaraṇyāniścayātsaṃśayamāha-tatreti /
upasaṃhārānupasaṃhārāveva phalam /
pūrvatrāsādhāraṇaguṇapratyabhijñānābhāvātsaṃbhṛtyādau vidyābheda uktaḥ /
iha tvasādhāraṇamaraṇāvabhṛthaguṇaviśiṣṭapuruṣayajñarūpaikyapratyabhidhānādvi dyaikyamiti pratyudāharaṇena prāpte siddhāntayati-nopasaṃhartavyā iti /
tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī śarīramidhmamuro vedirlomāni barhirvedaḥ śikhā hṛdayaṃ yūpaḥ kāma ājyaṃ manyuḥ paśustapo 'gnirdamaḥ śamayitā dakṣiṇā vāgghotā prāṇa udgātā cakṣuradhvaryurmano brahmā'iti bahutaradharmavailakṣaṇyānna rūpaikyapratyabhijñetyarthaḥ /
vedaḥ kuśamuṣṭiḥ śamayitā damo dakṣiṇetyanvayaḥ /
kiñca chāndogye tridhāvibhaktāyuṣi savanatvakalpanā, atra tu sāyaṅkālādāviti vairūpyamāha-yadapīti /
yanmaraṇaṃ tadavabhṛtho yadramate tadupasada iti tittiriśrutau sārūpyamapi bhātītyata āha-yadapi kiñciditi /
gajoṣṭrayoścatuṣpāttvasārūpyavadidaṃ sārūpyaṃ naikyaprayojakamityarthaḥ /
kiñca chāndogye puruṣayajñayoraikyaṃ śrutamatra tu bheda iti vairūpyāntaramāha-naceti /
yadyapi niṣādasthapatinyāyena sāmānādhikaraṇyaṃ ṣaṣṭhyoryuktaṃ tathāpyaprasiddhaikyakalpanāgauravādyajñasyātmeti bhedokterekasyaiva yajñatvayajamānatvavirodhādātmavido yo yajñaḥ prasiddhastasyeti vaiyadhikaraṇyameva yuktam /
kiñca vidvatsaṃbandhiyajñarūpaviśeṣyānuvādena vidvadaṅgairaṅgasaṃpadvidhāvekavākyatā pratīyate tasyāṃ satyāṃ viśeṣyasyāṅāgānāṃ ca pṛthagvidhivādinastava vākyabhedadoṣaḥ syādityarthaḥ /
kiñca satyādibhyo nyāsa evāpare ca yaditi saṃnyāsamuktvā sarvaiḥ sarvamidaṃ jagadityevaṃ tamātmānaṃ jñātvā bhūyo na mṛtyumupayāti vidvāniti saṃnyāsasādhyātmavidyāṃ purastātprājāpatyānuvāke upadiśyānantarānuvāke tasyaivaṃ viduṣa ityuktātmavidyānuvādena praśaṃsārthatvena, taccheṣatayāyajñasaṃpattiḥ kriyate phalaikyaśruteḥ, chandogānāṃ tu svatantravidyāvidhirityāha-apica sasaṃnyāsāmiti /
cintāphalamāha-tasmāditi //24//



END BsRp_3,3.13.24

____________________________________________________________________________________________

START BsRp_3,3.13.25ḥ


vedhādyarthabhedāt | BBs_3,3.25 |



vedhādyarthabhedāt /
devatāmabhicārakartā prārthayate-sarvamiti /
he devate, madripoḥ sarvamaṅgaṃ pravidhya vidāraya viśeṣataśca hṛdayaṃ bhindhi dhamanīḥ śirāḥ pravṛñjaya troṭaya śiraścābhito nāśaya, evaṃ tridhā vipṛkto viśliṣṭo bhavatu me śatrurityarthaḥ /
he deva savitaḥ, yajñaṃ tatpatiṃ ca prasuva nirvartayetyarthaḥ /
uccaiḥ śravāḥ śveto 'śvo yasyendrasya sa tvaṃ haritamaṇivannīlo 'sītyarthaḥ /
no 'smākaṃ śaṃ sukhakaro bhavatvityarthaḥ /
agniṣṭomo brahmaiva sa yasminnahani kriyate tadapi brahma tasmādya etadahaḥ sādhyaṃ karmopayantyanutiṣṭhinti te brahmaṇaiva sādhanena brahmopayanti te ca krameṇāmṛtatvamāpnuvantīti yojanā /
mantrādiṣu tattadupaniṣadvidyāśeṣatve pramāṇabhāvābhyāṃ saṃśayamāha-kimiti /
phalaṃ pūrvavat /
nanu teṣāṃ śeṣatve mānābhāvānnopasaṃhāra iti śaṅkate-nanveṣāmiti /
mantrādayastattadvidyāśeṣāḥ phalavadvidyāsaṃnihitatvāttaittirīyakagatapuruṣayajñavaditi samādhatte-bāḍhamiti /
tathāca dṛṣṭāntasaṃgatiḥ /
siddhāntipakṣe saṃnidhivaiyarthyaṃ bādhakamāha-nahīti /
aphalamantrādīnāṃ phalavaccheṣatvabodhanaṃ saṃnidherarthavattvaṃ tatsaṃbhave satyakasmādarthaśūnyatvenāsau saṃnidhirāśrayituṃ nahi yukta ityarthaḥ /
nañpāṭhetvakasmāddhetuṃ vināsāvartho nāśrayituṃ nahi yukta ityarthaḥ /
nanu mantrāṇāṃ vidyāsamavetārthaprakāśanasāmarthyābhāvānna vidyāśeṣatvamiti śaṅkate-nanviti /
purastādupasadāṃ pravargyeṇa pracarantīti vākyena pravargyasya kratuśeṣatvaṃ śrutaṃ, agniṣṭomādeśca tattadvākyena svargādyarthatvamato na vidyārthatvamityāha-kathaṃ ceti /
mantrāṇāṃ vidyāsamavetahṛdayanāḍyādiprakāśakatvamastītyāha-naiṣa iti /
upāstiṣu mantraprayogaḥ kvāpi na dṛṣṭa ityata āha-dṛṣṭaśceti /
putrasya dīrghāyuṣyārthaṃ chāndogye trailokyasya keśātvenopāstiruktā tatra piturayaṃ prārthanāmantraḥ /
tatrāmuneti putrasya trirṇāma gṛhṇāti amunā putreṇa saha bhūritīmaṃ lokamamuṃ ca prapadye na me putraviyogaḥ syādityarthaḥ /
tattadvākyenānyatra viniyuktānāmapi karmaṇāṃ saṃnidhinā vidyāsu viniyogo na virudhyata ityatra dṛṣṭāntamāha-vājapeya iti /
'brahmavarcasakāmo bṛhaspatisavena yajeta'iti vākyena brahmavarcasaphale viniyuktasyāpi bṛhaspatisavasya 'vājapeyeneṣṭvā bṛhaspatisavena yajeta'iti vājapeyaprakaraṇaprakaraṇastha vākyena vājapeyottarāṅgatayā viniyogavadavirodha ityarthaḥ /
yadyapyekena vākyena prakaraṇāntarasthabṛhaspatisavasya pratyabhijñānamaṅgatvavidhānaṃ ca kartumayuktaṃ vākyabhedaprasaṅgādato māsāgnihotravatkarmāntarameva bṛhaspatisavākhyamaṅgatayā vidhīyata iti na viniyuktasya viniyoga iti bhaṭṭagurutantradvayasiddhaṃ, yathāpi yathā nityāgnihotrasyāśvamedhaprakaraṇe vāgyatasyaitāṃ rātrimagnihotraṃ juhotīti nāmnā pratyabhijñā, yathāvā darśapūrṇamāsavikṛtīṣṭāvājyabhāgau yajatītyekasminvākye prakṛtisthājyabhāgayoḥ padena pratyabhijñānaṃ vākyena vidhānaṃ tathātrāpi bṛhaspatisavapadena pratyabhijñānaṃ vākyenāṅgatāvidhānaṃ kiṃ na syāt /
naca sādhyabhāvārthavidhāyakākhyātaparatantraṃ nāmapadaṃ na siddhakarmapratyabhijñākṣamamiti vācyaṃ, siddhasyāpyaṅgatayā punaḥ sādhyatvasaṃbhave 'nyathāsiddhākhyātasyaiva prasiddhārthakanāmapāratantryopapatteḥ /
nacaivaṃ sati kuṇḍapāyisatre 'pyaṅgatvena nityāgnihotrasyaiva vidhiḥ syāditi vācyaṃ, iṣṭatvāt /
naca pūrvatantravirodhaḥ uttaratantrasya balīyastvāt /
pūrvatantrasya svatantraparatantrabhāvanābhede tātparyācca /
tasmādekasyaiva bṛhaspatināmakasya dhātvarthasya brahmavarcase viniyuktasyāpi vājapeyāṅgatayā viniyoga iti bhagavatpādatātparyam /
astica viniyuktasya viniyoge sarvasaṃmatamudāharaṇaṃ khādiratvādikaṃ tasya kratau viniyuktasya vīryādiphale 'pi viniyogāt /
tathā mantrakarmaṇāmanyatra viniyuktānāṃ vidyāśeṣatvamiti prāpte siddhāntayati-naiṣāmityādinā /
vidyāsu hṛdayādisaṃbandhe 'pi vedhādyarthānāmasaṃbandhātkṛtsnamantrārthānāmabhicārādisaṃbandhaliṅgena saṃnidherbalīyasābhicārādāveva mantrāṇāṃ viniyoga ityarthaḥ /
'deva savitaḥ prasuva'iti pradakṣiṇato 'gniṃ paryukṣediti vākyādagniparyukṣaṇe 'sāvitraṃ juhoti karmaṇaḥ purastātsavane savane juhoti'iti vākyādvājapeye karmaviśeṣe saṃbandho 'sya mantrasyetyāha-tadviśeṣeti /
uktanyāyaṃ śvetāśva ityādiṣvatidiśati-evamanyeṣāmiti /
pramāṇāntaraṃ prakaraṇādikam /
nanu liṅgādibharanyatra viniyuktānāmapi saṃnidhinā vidyāsvapi viniyogo 'stvavirodhādityuktaṃ, tatrāha-durbalo hīti /
samavāye samānaviṣayatvena dvayorvirodhe, parasya daurbalyaṃ, kutaḥ arthaviprakarṣāt, svārthabodhane parasya pūrvavyavadhānena pravṛtterityarthaḥ /
ayamāśayaḥ-ekatra viniyuktasya nirākāṅkṣatvādanyatra viniyogo viruddha eva parantu viniyojakapramāṇayoḥ samabalatve 'nyataraviniyogatyāgāyogādagatyākāṅkṣotpādanena viniyuktaviniyogaḥ svīkriyate 'yathā khādiro yūpo bhavati''khādiraṃ vīryakāmasya yūpaṃ kuryāt'iti vākyābhyāṃ kratau viniyuktasya khādiratvasya vīryaphale viniyogaḥ /
yatra tu pramāṇayoratulyatvaṃ tatra na svīkriyate prabalapramāṇena durbalaviniyogabādhāt /
yathā 'kadācana starīrasi'ityasyā ṛca aindryā gārhapatyamupatiṣṭhata iti tṛtīyāvibhaktiśrutyānyanirapekṣatayā gārhapatyopasthānaśeṣatvabodhikayendraprakāśanasāmārthyarūpaliṅgaprāptamindraśeṣatvaṃ bādhyate /
liṅgaṃ hi na sākṣāccheṣatvaṃ bodhayati kintvindraprakāśanamātraṃ karoti, tena ca liṅgenānena mantreṇa indra upasthāpayitavya iti śrutiḥ kalpanīyā,

tayā śeṣatvabodha iti śrutivyavadhānena śeṣatvabodhakaṃ liṅgaṃ jhaṭiti svārthabodhakaśrutyā bādhyam /
tathā liṅgena vākyaṃ bādhyaṃ yathā 'syo 'naṃ te sadanaṃ karomi ghṛtasya dhārayā kalpayāmi', 'tasminsīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamānaḥ'iti mantrābhāgayoḥ pratyekaṃ sadanakaraṇe puroḍāśāsādane ca tatprakāśanasāmarthyaliṅgena śrutidvārā viniyoge sati pratītamekavākyatvaṃ bādhyate, tasya kṛtsne 'pi mantre sadanakaraṇaprakāśanasāmarthyaṃ puro 'ḍāśāsādanaprakāśanasāmarthyaṃ ca liṅgaṃ kalpayitvā śrutikalpanayobhayatra kṛtsnamantraviniyogabodhane dvābhyāṃ liṅgaśrutibhyāṃ vyavadhānena śrutyekavyavahitakḷptaliṅgāddurbalatvāt /
naca sāmarthyaṃ na kalpyamiti vācyaṃ, asamarthasya viniyogāyogāt ata eva gaṅgāpadasya tīrabodhaviniyoge lakṣaṇārūpaṃ sāmarthyaṃ kalpyate /
tathā vākyena prakaraṇaṃ bādhyaṃ yathā sāhnaprakaraṇāmnātadvādaśopasadāṃ dvādaśāhīnasyeti vākyenāhīnāṅgatva bodhakena prakaraṇaprāptasāhnāṅgatvabādhādutkarṣaḥ /
pradhānasyāṅgākāṅkṣārūpaṃ prakaraṇaṃ tasyāṅgapradhānavākyaikavākyatāsāmarthyaśrutibhiḥ kalpyamānābhiḥ svārthaviniyogapramitau vyavadhānenāṅgasāmarthyaśrutyordvayoḥ kalpakavākyāddurbalatvāt /
tathā prakaraṇena saṃnidhirbādhyaḥ /
yathā rājasūyaprakaraṇena tadantargatābhiṣecanīyākhyasomayāgaviśeṣasaṃnidhipāṭhaprāptaṃ śunaḥ śepopākhyānāderabhiṣecanīyaśeṣatvaṃ bādhitvā kṛtsnarājasūyaśeṣatvamāpāditaṃ saṃnidheḥ prakaraṇādikalpakatvena kḷptaprakaraṇāddurbalatvāt tathā saṃnidhinā samākhyā bādhyate /
tathāhi-pauroḍāśikasamākhyāke kāṇḍe āgneyapuroḍāśādikarmaṇāṃ krameṇa mantrā āmnātāstatra dadhipayorūpasānnāyyasannidhau 'śundhadhvaṃ daivyāya karmaṇe'iti mantra āmnātastatra samākhyābalenāsya mantrasya puroḍāśapātraśundhanaśeṣatvaṃ prāptaṃ saṃnidhinā bādhitvā sānnāyyapātraśundhanaśeṣatvamāpādyate /
puroḍāśasaṃbandhikāṇḍaṃ pauroḍāśikamiti pauruṣasamākhyāyāḥ kāṇḍāntargatamantrasya puroḍāśasaṃbandhasāmānyabodhakatve 'pi śeṣaśeṣibhāvarūpaviniyogabodhakatve saṃnidhyādyapekṣatvena durbalatvāditi /
evaṃ virodhe sati śrutirbādhikaiva samākhyā bādhyaiva, madhyasthānāṃ tu caturṇāṃ pūrvabādhyatvaṃ parabādhakatvaṃ ceti śrutiliṅgasūtrārthaḥ /
tasmālliṅgādinānyatra viniyuktānāṃ mantrāṇāṃ durbalasaṃnidhinā na vidyāsu viniyoga iti siddham /
tathā karmaṇāmiti /
karmaṇāṃ vidyopakāratve tābhiḥ sahaikaphalatve ca mānaṃ kiñcinnāstītyarthaḥ /
apicetyuktārtham /
nanu tarhi vedhādivākyānāmupaniṣadbhiḥ saha pāṭhasya kā gatistāmāha-araṇyeti /
tasmādvedhādimantrakarmaṇāṃ vidyāsvanupasaṃhāra iti siddham //25//



END BsRp_3,3.14.25

____________________________________________________________________________________________

START BsRp_3,3.15.26ḥ


hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam | BBs_3,3.26 |



hānau tūktam /
yathāśvo rajoyuktāni jīrṇaromāṇi tyaktvā nirmalo bhavati tathāhamapi pāpaṃ vidhūya kṛtātmā nirmalīkṛtacittaḥ san yathā vā rāhugrastaścandro rāhumukhātpramucya spaṣṭo bhavati tathā śarīraṃ dhūtvā tyaktvā dehābhimānānmuktaḥ sannakṛtaṃ kūṭasthaṃ brahmātmakaṃ lokaṃ abhi pratyaktvena saṃbhavāmītyarthaḥ /
yathā nadyaḥ samudraṃ prāpya nāmarūpe tyajanti tathā vidvānityarthaḥ /
tasya mṛtasya viduṣaḥ, dāyaṃ dhanaṃ, tattena vidyābalena sukṛtaduṣkṛte tyajatītyarthaḥ /
upāyanaṃ grahaṇaṃ tasya tyāgapūrvakatvāt, atyaktayorgrahaṇāyogāttyāgor'thādāyati /
yatra tu tyāga eva śrutaḥ tatra hānopāyanayoḥ sahabhāvasyāvaśyakatvānāvaśyakatvābhyāṃ saṃśayamāha-yatra tviti /
atra pūrvapakṣe stutiprakarṣāsiddhiḥ siddhānte tatsiddhiriti phalam /
yadyapi tāṇḍyātharvaṇaśrutyornirguṇavidyārthayoḥ karmahānameva śrutaṃ nopāyanaṃ tathāpi kauṣītakiśrutau paryaṅkasthasaguṇabrahmavidyāyāmupāyanaṃ śrutamatropasaṃhartavyamityāśaṅkya vidyābhedānnopasaṃhāra ityāha-vidyāntareti /
kiñca yathā mantrakarmaṇāmanāvaśyakatvādvidyāsvanupasaṃhāra uktaḥ tathā parairupādānaṃ vināpi hānasaṃbhavenopādanasyānāvaśyakatvānna prāptiriti dṛṣṭāntasaṃgatyā prāpte siddhāntayati-hānau tviyādinā /
upāyanaśabdasya śeṣatvāddhānaśabdenāpekṣitatvāditi sūtrārthaḥ /
aśvaromadṛṣṭāntena vidhūtayoḥ puṇyapāpayoḥ paratrāvasthānasāpekṣatvātparairūpādānaṃ vācyamiti bhāvaḥ /

vidyābhede guṇānupasaṃhāra iti vyavasthānuṣṭhānaviṣayā na stutiviṣayetyāha-yaducyata iti /
manyate sūtrakāra ityarthaḥ /
nanu śrutahānārthavādenāpi stutisiddhau kimarthamupāyanārthavāda ānīyate, tatrāha-stutiprakarṣalābhāyeti /
nanvarthavādasya vidhinā saṃbandhaḥ prasiddho nārthavādāntareṇetyata āha-prasiddhā ceti /
ito bhūlokādityarthaḥ /
hemantaśiśirayoraikyātpañcartavaḥ /
yajñasya puruṣarūpakalpanāyāṃ sendriyatvāya triṣṭubhau bhavata ityuktaṃ bahvṛcabrāhmaṇe, tatra triṣṭubhaśchandomātratvātkathamindriyatvakalpanetyākāṅkṣāyāṃ yajurvākyaṃ saṃvādyata ityarthaḥ /
nanvamūrtayoḥ puṇyapāpayoḥ upādānasyāsaṃbhavādanupasaṃhāra ityata āha-vidyāstutyarthatvācceti /
vidvanniṣṭhayoreva tayoḥ phalaṃ pare prāpnuvanti vidyāsāmarthyādityupayantipadenocyata ityarthaḥ /
nanvanyaniṣṭakarmaṇoranyatra phalasaṃcāraḥ katham /
nanu vacanabalāditi cet /
na /
phalamupayantītyaśruteḥ /
naca yathā putrakṛtaśrāddhasya pitṛṣu phalaṃ tathātreti vācyaṃ, yasya phalamuddiśya yatkarma vihitaṃ tasya tatphalamiti nyāyena pitṛṇāṃ tṛptyuddeśena kṛtakarmaṇo vyadhikaraṇaphalatve 'pi viduṣaḥ karmakāle 'nuddiṣṭavyadhikaraṇaphalāyogāt /
kiñca viduṣo dehapāte karmaṇo 'sattvādyāvajjīvaṃ vidvatsevakasya taddveṣiṇo vā phalaṃ syādityata āha-nātīvābhiniveṣṭavyamiti /
vidvatsevādveṣābhyāṃ vidvanniṣṭhapuṇyapāpatulye puṇyapāpe sevakadveṣiṇorjāyete jātayoḥ phalataḥ svīkāra upāyanamiti parihārasya sulabhatvādanāgraha ityarthaḥ /
upāyanādeḥ stutitve liṅgamāha-upāyaneti /
upāyanavivakṣāyāmupāyanasyaivopasaṃhāraṃ sūtrakāro brūyādataḥ śabdasya taṃ brūvanstutiṃ sūcayatītyarthaḥ /
vidyāvicārātmake pāde stutivicārasya kā saṃgatirityata āha-tasmāditi /
śākhāntarastho viśeṣaḥ śākhāntare 'pi grāhya ityatra dṛṣṭāntamāha-kuśeti /
kuśā udgātṛṇāṃ stotragaṇanārthāḥ śalākā dārumayyaḥ, bho kuśāḥ, yūyaṃ vānaspatyāḥ vanasthamahāvṛkṣo vanaspatiḥ tatprabhavāḥ stha tā itthaṃbhūtā yūyaṃ mā pāta māṃ rakṣateti yajamānaprārthanā /
atra tā iti strīliṅganirdeśādaudumbarya iti bhāṣyācca śalākāsu kuśaśabdasya strītvaṃ mantavyaṃ darbhaviṣayasya na strītvaṃ, astrī kuśamityanuśāsanāt /
chandodṛṣṭāntaṃ vyācaṣṭe-yathāceti /
navākṣarāṇi chandāṃsi āsurāṇyanyāni daivāni teṣāṃ kvacchindobhiḥ stuvata ityatrāviśeṣaprāptau paiṅgivākyādviśeṣagraha ityarthaḥ /
stutiṃ vivṛṇoti-yatheti /
ātirātre ṣoḍaśino grahasyāṅgabhūtaṃ stotraṃ kadeti chandogādīnāmākāṅkṣāyāmudayasamayāviṣṭe sūrye ṣoḍaśinaḥ stotramityārcaśruteḥ kālaviśeṣagraha ityarthaḥ /
ṛco 'dhīyata ityārcāḥ /
upagānaṃ vibhajate-yatheti /
'ṛtvija upagāyanti'ityaviśeṣaśruteḥ 'nādhvaryurūpagāyati'iti śrutyantarādadhvaryubhinnā ṛtvija upagāyantīti viśeṣagraha ityarthaḥ /
nanu kuśādivākyānāmapi kimiti viśeṣaśrutyantaraikavākyatābhyupagamyate, tatrāha-śrutyantarakṛtaṃ hīti /
sāmānyaviśeṣayorekavākyatārūpāyāṃ gatau satyāṃ vākyabhedaṃ kṛtvā nādhvaryuriti niṣedhādaviśeṣaśruteścādhvaryurupagāyati nopagāyati cetyevaṃ sarvatra vikalpo na yuktaḥ, vrīhiyavayostvagatyā vikalpa āśrita ityarthaḥ /
vikalpasyānyāyyatvamaṣṭadoṣaduṣṭatvāt /
tathāhi-yadi vrīhivākyamāśrīyate tadā yavavākyasyeṣṭaprāmāṇyatyāgaḥ, aniṣṭāprāmāṇyasvīkāraḥ, kadācidyavavākyāśrayaṇe tyaktaprāmāṇyasvīkāraḥ, svīkṛtāprāmāṇyatyāgaścetyekasminyavavākye catvāro doṣā bhavanti /
evaṃ vrīhivākyepi catvāro doṣā ityevaṃ duṣṭavikalpaparihārāya bhinnaśākhaśrutyorapyekavākyatā jaiminisaṃmatetyāha-taduktamiti /
jyotiṣṭomaprakaraṇe 'dīkṣito na juhoti', iti śrutaṃ 'yāvajjīvamagnihotraṃ juhuyāt'iti cānyatra śrutaṃ tatra yadi nadīkṣitavākyaṃ homapratiṣedhakaṃ syāttadā kratvarthatvānniṣedho 'nuṣṭheyaḥ, yāvajjīvavidhinā homo vānuṣṭheya iti vikalpaḥ syāt, sa cānyāyyaḥ /
api tu yāvajjīvavākyaṃ prati nadīkṣitavākyasya śeṣatvānnakāra itaraparyudāsārthakaḥ syāddīkṣitānyalakṣakaḥ syāt, na homapratiṣedhakaḥ, tasmādadīkṣito yāvajjīvaṃ juhuyādityekavākyateti nadīkṣitādhikaraṇasiddhāntasūtrārthaḥ /
atra bhagavatpādaiḥ sūtrameva paṭhitaṃ, miśraistu paryudāsādhikaraṇasiddhāntasūtraṃ 'api tu vākyaśeṣaḥ syādanyāyyatvādvikalpasya vidhīnāmekadeśaḥ syāt'iti sthitamatrārthataḥ paṭhitamityuktaṃ taccintyam /
sūtrārthastu yajñamātre yeyajāmahe iti prayoktavyamiti śrutaṃ, nānuyājeṣu yeyajāmahaṃ karotītyapi śrutaṃ, tatra nakārasya niṣedhakatve 'pyatirātre ṣoḍaśigrahaṇāgrahaṇayorivānuyājeṣu yajñatvāviśeṣātprayoktavyaṃ niṣedhānna prayoktavyamiti vikalpaḥ syāt, tasyānyāyyatvāt yeyajāmahavidhereva nānuyājavākyamekadeśaḥ syāt, paryudāsavṛttyā vidhivākyaśeṣaḥ syāditi yāvat /
tathā cānuyājabhinneṣu yāgeṣu yeyajāmaha iti prayoktavyamityekavākyateti /
varṇakāntaramāha-athaveti /
pūrvatravidhūnanaṃ karmahāniriti siddhavatkṛtya upāyanopasaṃhāra uktaḥ, atra saiva sādhyata iti bhedaḥ /
ubhayatra lakṣaṇāsāmyātsaṃśayamāha-kimiti /
vidhūnanasya hi phaladvayamaśvaromādiṣu dṛṣṭaṃ pūrvasvabhāvāt cyutiranyatra saṃkrāntiśceti /
tatra saṃkrāntirūpahānirlakṣaṇīyā kiṃvā cyutiriti saṃśayārthaḥ /
tatra vidhūnanaśabdasya kampanaṃ mukhyārtha iti tāvatsarvasaṃmatam /
taccāmūrtayoḥ puṇyapāpayorna saṃbhavati /
atastayoryaḥ svabhāvaḥ phaladātṛtvaśaktistataścālanaṃ vidyayā pratibandhāccyutiḥ sā lakṣaṇīyā na hāniramūrtayoranyatra saṃkrāntyayogādanyasāpekṣatvācceti pūrvapakṣārthaḥ /
siddhāntayati-hānāveveti /
yadi cyutimātraṃ lakṣyaṃ tadopayantītyananvitaṃ syāt /
naca yatra dhunoterūpāyanaśabdasāṃnidhyaṃ tatra hānirlakṣyate na kevaladhunoterhāniścānyatra viduṣaḥ sevakādau tulyakarmasaṃkrāntiriti nāsaṃbhava iti vācyaṃ, kevaladhunoterapi mukhyārthāsaṃbhavenānyatra lakṣyatayā buddhisthahānilakṣaṇāyā eva yuktatvāditi bhāvaḥ /
upāyanasyāmukhyatvānna kvāpi hānilakṣaṇābījatvamiti śaṅkitvā puṇyapāpayoḥ phalataḥ svīkārātmakamupāyanaṃ hāniṃ vinānupapannaṃ sallakṣaṇānirṇāyakamiti pariharati-yadyapītyādinā /
yathānyatraśrutamaudumbaratvādikaṃ kuśādinirṇāyakaṃ tathedamupāyanaṃ vidhūnanasya hānatve niścāyakamityāha-kvacidapīti /
vidhūnanaṃ mukhyaṃ kimiti nocyate, tatrāha-naceti /
tathāpi hānaṃ kathaṃ lakṣyata ityāśaṅkya mukhyasaṃbandhādityāha-aśvaśceti /
anupapattisaṃbandhau lakṣaṇābījarūpāmuktvā lakṣakaṃ padaṃ nirdiśati-aśva iveti /
vidhūyeti padaṃ dṛṣṭānte hānaparyantaṃ saddārṣṭāntike 'pi hānalakṣakamityarthaḥ /
yadvā hānavācakamevāstu naca dhūñ kampana iti dhātupāṭhavirodhastasyopalakṣaṇārthatvādityāha-aneketi /
śākhāntarasthamupāyanaṃ vidhūnanasya hānatvaniścāyakamityatra jaiminisūtraṃ taduktamiti gṛhītapūrvaṃ vyākhyātamityarthaḥ /
evaṃ vidhṛnanasya hānitvisiddheḥ kevalahānāvupāyanopasaṃhāra iti siddham //26//



END BsRp_3,3.15.26

____________________________________________________________________________________________

START BsRp_3,3.16.27ḥ


sāṃparāye tartavyābhāvāt tathā hy anye | BBs_3,3.27 |



saṃparāye anye /
vyadhvani ardhamārge /
pūrvoktaṃ vidhūnanasya hānatvamupajīvya hānasya nadītaraṇānantaryaśruteraśvaiva romāṇi ityādau dehatyāgātprākkālatvaśruteśca saṃśayamāha-tatkimiti /
brahmalokamārgamadhye virajākhyāṃ nadīmatyeti tatsukṛtaduṣkṛte vidhūnute, ityatra taditisarvanāmaśrutyāstenetyarthatayā saṃnihitanadītaraṇasya karmahānihetutvokterardhapathe karmakṣaya iti pūrvapakṣaḥ /
tatra vidyāyāḥ karmakṣayahetutvāsiddheḥ pūrvapakṣe, siddhānte tatsiddhiriti matvā siddhāntayati-sāṃparāya iti /
maraṇātprāgityarthaḥ /
saṃparetasya mṛtasya kañcitkālaṃ karmasattve phalābhāvāddevayānamārgapraveśāyogāccādāveva kṣaya ityarthaḥ /
kṣayahetorvidyāyā madhyemārgamasattvāccetyāha-vidyāviruddheti /
nadītaraṇānantarapāṭhastu bādhyaḥ, arthavirodhādityāha-tasmāditi /
taditi sarvanāmnāpi prakṛtavidyaivocyata iti bhāvaḥ //27//



END BsRp_3,3.16.27

____________________________________________________________________________________________

START BsRp_3,3.16.28ḥ


chandata ubhayāvirodhāt | BBs_3,3.28 |



kiñca mṛtasya chandato yathākāmaṃ vidyānuṣṭhānānupapatterubhyorvidyākarmakṣayayoḥ śruto hetuphalabhāvo virudhyate /
kiñca sati puṣkalahetau na kāryavilamba iti nyāyopetatāṇḍyādiśrutivirodhastava syādasmatpakṣe tvavirodha ityāha-chandata iti /
tasmātkarmahānasya vidyāphalatvātkevalahānāvupāyanopasaṃhāro vidyāstutaya iti siddham //28//



END BsRp_3,3.16.28

____________________________________________________________________________________________

START BsRp_3,3.17.29ḥ


gater arthavattvam ubhayathānyathā hi virodhaḥ | BBs_3,3.29 |



gaterarthavattvaṅkvacitsaguṇavidyāyāṃ mārgaḥ śrūyate nirguṇavidyāyāṃ na śrūyate /
tatra hānasaṃnidhau mārgasya śrutatvādanapekṣitatvācca saṃśaye dṛṣṭāntasaṃgatyā pūrvapakṣamāha-yathā tāvaditi /
upāyanavanmargasyāpi kvacicchrutatvātsarvatropasaṃhāra ityarthaḥ /
atra nirguṇavido 'pi muktyarthaṃ mārgāpekṣā pūrvapakṣe, siddhānte tvanapekṣeti phalam /
deśādivyavahitavastuprāptau mārgasyāpekṣetinyāyānugṛhītaśrutivirodhānnopasaṃhāra iti siddhāntaḥ /
nirañjano 'saṅgaḥ, sāmyaṃ brahma //29//



END BsRp_3,3.17.29

____________________________________________________________________________________________

START BsRp_3,3.17.30ḥ


upapannas tallakṣaṇārthopalabdher lokavat | BBs_3,3.30 |



nanu tarhi saguṇavidyāyāmapi mārgo vyartha ityata āha-upapanna iti /
sā gatirlakṣaṇaṃ kāraṇaṃ yasyārthasya sa tallakṣaṇārthaḥ //30//



END BsRp_3,3.17.30

____________________________________________________________________________________________

START BsRp_3,3.18.31ḥ


aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām | BBs_3,3.31 |



aniyamaḥ sarvāsāṃ /
atrāpyarcirādimārga eva viṣayastatra vidyāviśeṣaprakaraṇādaviśeṣaśruteśca saṃśaye pūrvapakṣamāha-kiṃ tāvaditi /
saguṇanirguṇavidyāsu mārgasya bhāvābhāvavyavasthāvatsaguṇāsvapi vyavastheti dṛṣṭāntena prāptau siddhānte vyavasthāpavādādgatiniyamo 'niyama ubhayatra phalam /
niyame prakaraṇamuktvā punaruktiṃ liṅgamāha-apiceti /
ekatroktagateranyatra prāptau punaruktirvṛthā syādityarthaḥ /
siddhāntayati-sarvāsāmiti /
abhyudayo brahmalokaḥ /
aviśeṣaśrutyādinā prakaraṇabādho na doṣa ityāha-naiṣa iti /
tattatra adhikṛtānāṃ madhye ya itthaṃ pañcāgnīnvidurye cāmī araṇye śraddhātapa ityupāsate śraddhātapaupalakṣitaṃ brahma dhyāyanti te 'rciṣamabhisaṃbhavantītyanvayaḥ /
nanu śraddhātapomātraśrutestābhyāmevārcirādigamanaṃ syānna vaiśvānarādividyāśīlānāmiti śaṅkate-kathaṃ punariti /
aviduṣāṃ gatiniṣedhācchraddhātapaḥśabdābhyāṃ tatsādhyabrahmavidyālakṣaṇeti pariharati-naiṣa doṣa iti /
tat brahmalokasthānaṃ, parāgatāḥ parāvṛttāḥ, kāmakrodhadoṣā na santīti yāvat /
dakṣiṇāḥ kevalakarmiṇastapasvino 'pyavidvāṃso na gacchantītyarthaḥ /
lakṣaṇādoṣahīnaṃ vākyamāha-vājasaneyinastviti /
kiñca vidyākarmalakṣaṇamārgadvayabhraṣṭānāmadhogatiśruteḥ vaiśvānarādyupāsakānāmarcirādimārgaprāptirityāha-atha ya etāviti /
dandaśūkaḥ sarpaḥ /
kiñca 'agnirjyotirāha-śuklaḥ ṣaṇmāsā uttarāyaṇam /
tatra prayātā gacchanti brahma brahmavido janāḥ'ityaviśeṣeṇopasakānāmarcirādigatimuktvopasaṃhārasmṛteśca teṣāṃ tatprāptirityāha-smṛtiriti /
śukla gatirārcirādikā, kṛṣṇā dhūmādikā, jagato vidyākarmādhikṛtasya, śāśvate dhruve saṃmate /
tatraikayā śuklayā punarāvṛttivarjaṃ kāryaṃ brahma gacchati anyayā svarge gatvā punarāyātītyarthaḥ /
punaruktidoṣaṃ dūṣayati-yatpunariti /
tatra tatra mārgaśrutiranvahaṃ mārgacintanārthaṃ, prakaraṇena mārgadhyānasya vidyāṅgatvāvagamāt /
tathāca vakṣyati sūtrakāraḥ-'taccheṣagatyanusmṛtiyogācca'iti /
yeṣāṃ na śruto mārgaste mārgadhyānaṃ vināpi vidyāsāmarthyānmārgaṃ labhanta iti jñāpanārthā punaruktirityarthaḥ /
tasmātsarvopāsanāsu pratīkabhinnāsvarcirādiprāptiriti siddham //31//



END BsRp_3,3.18.31

____________________________________________________________________________________________

START BsRp_3,3.19.32ḥ


yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.32 |



yāvadadhikāram /
nirguṇavidyāyāṃ gatirvyarthā muktiphalatvāt, saguṇavidyāsu sarvatrārthavatī brahmalokaphalatvāditi vyavasthā kṛtā, sā na yuktā, tattvajñānināmapītihāsādau punarjanmadarśanena jñānasya muktiphalatvābhāvādityākṣepātsaṃgatiḥ /
jñānināṃ punarjanmadarśanaṃ saṃśayabījaṃ bhāṣye darśitam /
pūrvapakṣe jñānānmuktiśrutīnāṃ jñānastutimātratvena jñānasya muktiphalatvābhāve sati brahmalokaphalatvāviśeṣādarcirādimārgopasaṃhāraḥ phalaṃ, siddhānte tūktavyavasthāsiddhiriti vivekaḥ /
śrutāvapīti /
medhātirthermeṣetimantre indrasya meṣajanmopalabhyate /
vasiṣṭha urvaśīputre jāta ityevamartho bahvṛcārthavāda ityarthaḥ /
pākṣikamityāpātataḥ /
ahetutvameveti pūrvapakṣaḥ /
jñānasya muktyahetutvaṃ neti siddhāntayati-te ceti /
lokavyavasthāsu svāmitvamadhikāraḥ, tatprāpakaṃ prārabdhaṃ yāvadasti tāvatkālaṃ jīvanmuktatvenādhikārikāṇāmavasthitiḥ, prārabdhakṣaye pratibandhakābhāvādvidehakaivalyamityatra mānamāha-atheti /
atha prārabdhakṣayānantaram /
tataḥ paścādūrdhvo vilakṣaṇaḥ kevalaḥ brahmasvarūpaḥ san udetyodgamya dehaṃ tyaktveti yāvat /
ekala eva advitīyaḥ, madhye udāsīnātmakasvarūpe tiṣṭhatītyarthaḥ /
nanu jñānināmapi janmāntaraṃ cetkathaṃ muktirityata āha-sakṛtpravṛttamiti /
yadi jñānināṃ prārabdhātiriktakarmādhīnāṃ janmāntaraṃ syāttadā jñānānmuktyabhāvaḥ syāt /
naitadasti /
kintu bahujanmaphalāya sakṛdudbhūtaṃ prārabdhaṃ te kṣapayanti, janmagrahaṇe 'pi jñānayogabalānna śocanti prārabdhasamāptau mucyanta ityarthaḥ /
jñānināṃ janmāntarasya pūrvajanmahetuprārabdhādhīnatāyāmaluptasmṛtitvaṃ hetuḥ /
yo hyajātismaratve sati karmāntarādhīnajanmāntaravān, sa luptasmṛtiriti vyāpteḥ /
jñāniṣuvyāpakābhāvādviśiṣṭavyāpyābhāvasiddhiḥ /
nanu teṣāṃ jātismaratvādaluptasmṛtitvamanyathāsiddhimityata āha-na caita iti /
tathāca teṣāmajātismaratvarūpaviśeṣaṇe sati viśeṣyābhāvādeva viśiṣṭābhāvasiddhirityarthaḥ /
pūrvadehenāmapratyabhijñānahīnāḥ paratantrāḥ sābhimānā jātismarāḥ, ādhikārikāstu pūrvanāmānaḥ svatantrā nirabhimānā iti vaiṣamyam /
tena janakena saha vyudya vivādaṃ kṛtvetyarthaḥ /
viduṣaḥ prārabdhātiriktakarmābhāvānna bandhaḥ /
nimittābhāve naimittikābhāva iti nyāyānugṛhītānāṃ jñānānmuktiśrutīnāṃ na stutimātratvamitimamarthamupapādayati-yadi hyupayukta ityādinā /
śrutismṛtyuktārthe yuktimapyāha-na cāvidyeti /
vidyayā kleśadāhāttatkāryakarmakṣayaścettarhi prārabdhasya kathaṃ sthitiḥ, tatrāha-pravṛttaphalasyeti /
viduṣo dehapātāvadhiśruteranubhavācca jñānasyāvarakājñānāṃśanivartakasya prārabdhavikṣepasthityanukūlājñānāṃśanivartanasāmarthyābhāvasiddherbhogenaiva prārabdhakṣaya iti bhāvaḥ /
jñānināmadhikārikatvaṃ kathamityāśaṅkya jñānātprākkṛtopāsanādivaśādityāha-jñānāntareṣu ceti /
pratisaṃcaro mahāpralayaḥ, parasya hiraṇyagarbhasya, adhikārānte sākṣātkṛtātmāno mucyante ityarthaḥ /
brahmabhāvaphalasyāpi bhāvitvamāśaṅkya tattvamasīti śrutibādhamāha-nahīti /
tasmānnirguṇavidyāyāṃ mārgānupasaṃhāra iti siddham //32//



END BsRp_3,3.19.32

____________________________________________________________________________________________

START BsRp_3,3.20.33ḥ


akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 |



akṣaradhiyām /
atrākṣarabrahmapramāpakā niṣedhaśabdā viṣayāḥ, teṣu yatra yāvantaḥ śrutāstatra tāvatāmaśeṣadvaitaniṣedhakatvasaṃbhavāsaṃbhavābhyāṃ saṃśayamāha-tāsāmiti /
yathā nirguṇavidyāyāṃ mārgasyānapekṣitatvādanupasaṃhārastathā śrutaniṣedhānāmupalakṣaṇatayā sarvadvaitaniṣedhasaṃbhavācchākhāntarīyaniṣedhaśabdānāmanapekṣitatvādanupasaṃhāra iti dṛṣṭāntena pūrvapakṣastatra lāghavaṃ phalam /
siddhānte tu doṣadvayābhāvaḥ phalam /
tathāhi-yadi śrutaśabdairaśrutaniṣedhā lakṣyante tadā lakṣaṇādoṣaḥ, yadi na lakṣyante tadā sarvadvaitaniṣedhāsiddhernirviśeṣapramityabhāvadoṣa iti vivekaḥ /
akṣare dharmiṇi dvaitaniṣedhadhiyo 'kṣaradhiyastaddhetavaḥ śabdā iti yāvat, tāsāmavarodha upasaṃhāra iti sūtrayojanā /
śeṣibrahmaṇāḥ sarvaśākhāsu bhāvāttatpramiteḥ samānatvāccheṣāṇāmusaṃhāraḥ iti cettarhi nyāyasāmyātpunaruktitāvadavasthyamityata āha-prapañcārtha iti /
ānandādīnāṃ svarūpatvādastūpasaṃhāraḥ niṣedhānāmanātmatvādānantyāccānupasaṃhāra ityadhikāraśaṅkāyāṃ teṣāmanātmave 'pi nirviśeṣabrahmapramityarthatvādavidyātajjaniṣedhatvena saṃgrahasiddheśca nirapekṣāsthūlānaṇuvākyasthātayā kḷptaniṣedhaśabdānāmanyatraśrutiniṣedhavākyaikavākyatayopasaṃhāra iti cintā yuktetyarthaḥ /
anyatraśrutaśeṣāṇāmanyatrasthaśeṣisaṃbandhe dṛṣṭāntaṃ vyācaṣṭe-yatheti /
'jamadagniḥ puṣṭikāmaścatūrātreṇāyajata'ityupakramya vihito jamadagninā kṛto jāmadagnyaḥ, ahīnaścatūrātraḥ kratustasminpuroḍāśinya upasado bhavantīti puroḍāśasādhyā iṣṭayastaittirīyake vihitāḥ, tāsāmadhvaryukartṛkatvātsāmavedotpannamantrāṇāṃ tātsu viniyogādadhvaryuṇaiva prayogo nodgātretyarthaḥ /
verdevagaṇasya hotraṃ adhvaraṃ ca karmāgnestvatta evetyagnyāmantraṇamantrārthaḥ /
utpattividhirguṇaḥ phalāpekṣatvādutpannasya phale viniyogavidhirmukhyaḥ saphalatvāt /
tathāca mantraṇāmudgātṛvedetpannatvādudegātrā prayogaḥ, viniyogavidhanādhvaryuṇā prayoga iti guṇamukhyayorvyatikrame virodha sati mukhyena balīyasā mantrātmakavedasyādhvaryuṇā saṃprayoga utpatterviniyogārthatvāditi jaiminisūtrārthaḥ /
yadyapi śābarabhāṣye vāravantīyādisāmnāmuccaiḥ svarakasāmavedotpannatvādādhānāṅgatvenoccaiḥ svaraprayogaḥ 'ya evaṃ vidvānvāravantīyaṃ gāyati yajñāyajñīyaṃ gāyati vāmadevyaṃ gāyati'ityādhāne teṣāṃ viniyogavidhinā yājuṣeṇa yājuṣasyopāṃśusvarasya prayoga iti guṇamukhyayorvirodhe sattyutpatterviniyogārthatvānmukhyaviniyogabalena sāmnāṃ yajurvedasvarasaṃyoga iti sūtraṃ vyākhyātaṃ, tathāpi nyāyasāmyādaupasadamantrāḥ sūtraviṣayatvenodāhṛtā ityavirodhaḥ //33//



END BsRp_3,3.20.33

____________________________________________________________________________________________

START BsRp_3,3.21.34ḥ


iyadāmananāt | BBs_3,3.34 |



iyadāmananāt /
mantradvaye 'pi pratipādanaprakārabhedāt jñeyaikyabhānācca saṃśayamāha-kimatreti /
ṛtapānavākye 'akṣaraṃ brahma yatparam'iti guṇāḥ śrutāḥ, suparṇavākye 'naśnatvādayasteṣāṃ mitho 'nupasaṃhāra iti pūrvapakṣaphalaṃ, siddhānte tūpasaṃhāre brahmasvarūpavākyārthaikyādupasaṃhāra iti vivekaḥ /
astu vedyaikyādakṣaradhiyāmupasaṃhāraḥ /
iha tu vedyabhedānnopasaṃhāra iti pratyudāharaṇena pūrvapakṣaḥ /
nanvayaṃ guṇādhikaraṇe nirasta iti cet, satyaṃ, kintu pibatpadasya mukhyārthatvāya svataḥ kalpanayā ca pānakṛtyāśrayau buddhijīvau pibantau grāhyau, suparṇau tu jīveśvarāvidyādhikāśaṅkāyāṃ mantradvaye 'pi dvivacanaśabdasāmānyādautpattikadvitvaviśiṣṭatayā tulyavastudvayapratyabhijñānasya bādhakābhāvātprakaraṇādyanugrahācca jīvānuvādenāsaṃsāribrahmaṇi mantradvayatātparyamiti prapañcārthamidaṃ sūtramiti bhāvaḥ //34//



END BsRp_3,3.21.34

____________________________________________________________________________________________

START BsRp_3,3.22.35ḥ


antarā bhūtagrāmavatsātmanaḥ | BBs_3,3.35 |



antarā bhūtagrāmavatsvātmanaḥ /
ghaṭādikaṃ cidviṣayatvenāparokṣaṃ, brahma tu sākṣādaviṣayatvenāparokṣamiti /
prathamārthe pañcami /
atra śrutāvātmadharmo 'parokṣatvaṃ brahmaṇayuktaṃ, brahmadharmaḥ sarvāntaratvamātmanyuktaṃ, tena tayoraikyaṃ dṛḍhīkṛtaṃ mantavyaṃ, tanme vyācakṣvetyuṣastapraśne yājñavalkyena prāṇādiprerako dṛṣṭyādisākṣī pratipāditaḥ /
tathaiva 'yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastanme vyācakṣva'iti kaholapraśne 'śanāyādyatītaḥ pratipāditaḥ /
tatra brāhmaṇadvaye 'pi praśnādabhyāsātsarvāntaratvapratyabhijñānācca saṃśaye mantrayorvedyaikyādastu vidyaikyaṃ, iha tu brāhmaṇyorvedyaikye 'pi abhyāsādvidyābhedaḥ, yajatyabhyāsātprayājabhedavaditi pratyudāharaṇena pūrvapakṣaḥ, tatra mitho dharmānupasaṃhāraḥ phalaṃ, siddhānte tūpasaṃhāra iti vivekaḥ /
dvayoḥ sarvāntaratvānupapattyā tāvadbrahmāṇayorekavastuparatvaṃ siddham /
tathāca vedyaikyānnirguṇavidyaikye na vivādaḥ //35//



END BsRp_3,3.22.35

____________________________________________________________________________________________

START BsRp_3,3.22.36ḥ


anyathā bhedānupapattir iti cen nopadeśāntaravat | BBs_3,3.36 |



nanu anyathā vidyaikyāṅgīkāre abhyāsānupapattiriti ceducyate-sa evābhyāsaḥ karmabhedako yo nirarthakaḥ, iha tūṣastabrāhmaṇoktātmana evāśanāyādyatyayarūpaviśeṣakathanārthatvādabhyāso 'nyathāsiddho na vidyābhedaka iti samudāyārthaḥ //36//



END BsRp_3,3.22.36

____________________________________________________________________________________________

START BsRp_3,3.23.37ḥ


vyatihāro viśiṃṣanti hītaravat | BBs_3,3.37 |



vyatihāraḥ /
jīveśayormitho viśeṣaṇaviśeṣyabhāvo vyatihāraḥ, tasya śrutatvāt, utkṛṣṭadṛṣṭirnikṛṣṭe kṛtā phalavatīti nyāyācca saṃśaye jīve īśvaratvamatireva kāryā uktanyāyāt, vyatihāraśrutistu tasyā eva dṛḍhīkaraṇārthatvenābhyāsavadanyathāsiddheti dṛṣṭāntena pūrvapakṣaḥ /
tatra lāghavaṃ phalaṃ liddhānte tu śrutyarthavattvamiti vivekaḥ /
ekenaiva tvamahamasmītyuccāraṇenaikatvamateḥ kṛtatvādahaṃ tvamasi iti vṛthā syādityarthaḥ /
uktadoṣaṃ smārayati-nanviti /
saṃdigdher'the nyāyaḥ sāvakāśaḥ, iha tu śrutatvādanyonyātmatvaṃ, dhyeyaṃ, brahmaṇi manomayatvādivajjīvātmatvasya dhyānārthamārope 'pi nikarṣaprasaktyabhāvāditi pariharati-naiṣa doṣa iti /
brahmaṇi nikarṣaṃ hitvā jīvatādātmyadhyāne maduktamevāgatamiti śaṅkate-nanvevamiti /
materdvirūpatvaṃ tvadanuktamasmābhirucyate dhyānaparaṃ vākyamidamekatvaṃ tu mānāntarāvirodhātsidhyatīti samādhatte-na vayamiti /
ahaṅgrahopāstiṣvayaṃ vyatihāra upasaṃhartavya ityāha-tasmāditi //37//



END BsRp_3,3.23.37

____________________________________________________________________________________________

START BsRp_3,3.24.38ḥ


saiva hi satyādayaḥ | BBs_3,3.38 |



saiva hi satyādayaḥ /
sa yaḥ kaścidadhikārī mahadvyāpakaṃ yakṣaṃ pūjyaṃ bhautikeṣu prathamajametatsacca tyacceti sattyaṃ brahma hiraṇyagarbhākhyaṃ vedopāste tasya lokajayaḥ phalamityarthaḥ /
satyamiti nāma tryakṣaraṃ satiyamiti, tatra prathamottame akṣare satyaṃ, madhyasthamakṣaramanṛtamubhayataḥ satyena saṃpuṭitatvātsattyaprāyameva bhavatīti nāmākṣaropāsanā satyavidyāṅgatvenoktā /
yattatpūrvaprakṛtaṃ hṛdayākhyaṃ tatsaṃpratyuktayakṣatvādiguṇakaṃ, so 'sāvādityamaṇḍale 'kṣiṇi ca puruṣastasyāharityahamiti ca nāmadvayajñānātpāpakṣayaḥ phalamityarthaḥ /
atra pūrvottaravākyayoḥ phalabhedaśruteḥ prakṛtākarṣaṇācca saṃśayamāha-tatreti /
pūrvapakṣe guṇānāṃ vyavasthayānuṣṭhānaṃ, siddhānte tvanuṣṭhānaikyamiti phalam /
yathā jīveśayoranyenyātmatvaśrutibhedānmatidvairūpyamuktaṃ, tathātra phalaśrutibhedādvidyābheda iti dṛṣṭāntena pūrvapakṣayati-dve iti /
viśeṣyabrahmamātrākarṣaṇamayuktaṃ, tadyattaditi sarvanāmabhiḥ pūrvoktaguṇaviśiṣṭaṃ brahma ākṛṣyādityākṣisthānādiguṇavidhānāt, tathāca vākyādeva vidyaikyasiddhiriti siddhāntayati-ekaiveti /
yathā daharaśāṇḍilyavidyayorbrahmaikyapratyabhijñānamātraṃ tathātra netyāha-naitaditi /
kāraṇāntaraṃ prakaraṇabhedādikam /
evaṃ vidyābhede 'pyetadupāsyaikyajñānaṃ syādatra tūbhayathāsaṃbhave vidyaikyanānātvasaṃśaye satyamityupāsyarūpaikyajñānādvidyaikyaniścaya ityakṣarārthaḥ /
asatyapavādakāraṇe rūpaikyādvidyaikyotsargasiddhirna ca phalabhedādapavādaḥ /
aṅge phalaśruteḥ śrutimātratayā phalabhedāsiddhirityāha-yatpunarityādinā /
kiñca yatra pradhānavidhāvevaṅkāma iti phalaṃ śrutaṃ, tatra pradhānaphalenaivāṅgānāṃ phalākāṅkṣānivṛtteraṅge phalaśruteḥ stutimātratvaṃ, iha tu prathamaja satyaṃ brahmeti vedeti pradhānavidyāvidhisthatvaṃ lokajayaphalasyābhyupetyāsmābhirnāmarūpāṅgasya phalaśruteḥ stutitvamuktam /
vastutastu pradhānavidhāvapyevaṅkāmapadābhāvādrātrisatranyāyena phale kalpanīye sati pradhāne tadaṅge vā yatkiñcitphalaṃ śrutaṃ tasya sarvasyāpi śrutatvāviśeṣājjāteṣṭiphalanyāyena samuccityaikapradhānaphalatvabhedo 'siddha ityāha-apiceti /
sūtraṃ yojayati-tasmāditi /
ekadeśivyākhyāmudbhāvya dūṣayati-kecidityādinā /
chāndogye karmāṅgodgīthe hiraṇyamayapuruṣadṛṣṭirityatra liṅgamāha-tatreti /
pṛthivyagnyātmanā dṛṣṭe ṛksāme geṣṇau, tasmādṛksāmageṣṇatvāt, puruṣa udgītha ityevaṃ vidvānudgātā karmaphalasamṛddhisamartha iti śrutyarthaḥ /
satyavidyā tu na karmāṅgaśritetyāha-naivamiti /
aṅgavidyātaḥ svatantrahiraṇyagarbhavidyāyā bhedānna guṇopasaṃhāra ityarthaḥ //38//



END BsRp_3,3.24.38

____________________________________________________________________________________________

START BsRp_3,3.25.39ḥ


kāmādītaratra tatra cāyatanādibhyaḥ | BBs_3,3.39 |



kāmādītaratra /
saguṇanirguṇavidyayoḥ śrutāḥ satyakāmādayo vaśitvādayaśca guṇā mitha upasaṃhartavyā na vetyupasaṃhārasya phalabhāvābhāvābhyāṃ saṃdehe satyavidyāyā ekatvādguṇasāṃkarye 'pyatra vidyayoḥ saguṇanirguṇarūpabhedena bhedānnirguṇavidyāyāṃ guṇopasaṃhārasya phalābhāvāccānupasaṃhāra iti bahireva prāpte siddhāntayati-tatredamityādinā /
evaṃ vidyābhede sphuṭe kathaṃ guṇopasaṃhāraḥ, tatrāha-guṇavatastviti /
bhinnāvidyāsthānāmapi guṇānāmāyatanādisāmyena nirguṇasthale buddhisthānāṃ stutyarthamupasaṃhāro yuktaḥ, jñānastutiprakarṣasyākāṅkṣitatvāt, yatra kvaciddṛṣṭaguṇaiḥ stuteḥ kartuṃ yogyatvāt /
yadyapi saguṇasthasatyakāmādiṣu nirguṇasthaguṇā antarbhūtā eva tathāpi nopasaṃhāroktervaiyarthyaṃ nirguṇastāvakatvena śrutaguṇānāmanyatrāpyadhyeyatvamiti śaṅkanirāsenāntarbhāvadārḍhyātvādityanavadyam //39//



END BsRp_3,3.25.39

____________________________________________________________________________________________

START BsRp_3,3.26.40ḥ


ādarādalopaḥ | BBs_3,3.40 |



ādarādalopaḥ /
atra yacchabdāgnihotraśabdābhyāṃ saṃśayamāha-tatredaṃ vicāryata iti /
vaiśvānaropāsakenātithibhojanātprākkāryātvena vidyāṅgaprāṇāgnihotravicārātpādasaṃgatiḥ /
pūrvapakṣe bhojanalope 'pi dravyāntareṇa prāṇāgnihotrānuṣṭhānaṃ, siddhānte tallepa iti bhedaḥ /
nanu yadbhaktamiti yacchabdena bhojanākṣiptaṃ bhaktamanūdya yaddhomīyamiti homasaṃyogavidhinādākṣepakabhojanalope tadākṣiptabhaktāśritahomalopa iti siddhāntī śaṅkate-tadyaditi /
nirguṇasyopāstilope 'pi stutyarthaguṇasthairyavadbhojanalope 'pi prāṇāgnihotrasyādareṇa stutinirvāhārthamalopa iti dṛṣṭāntena pūrvapakṣasūtreṇa pariharati-evaṃ prāpta iti /
evaṃ taditi svayaṃ prāṇāgnihotramakṛtvātithīnāṃ tatkaraṇamityarthaḥ /
uktaṃ smārayitvā pariharati-nanvityādinā /
yathā kuṇḍapāyisatragate māsāgnihotre 'gnihotraśabdādgauṇānnityāgnihotravācakānnityāgnihotradharmāṇāṃ payodravyādīnāṃ prāptistathehāpi prāṇāhutiṣvagnihotraśabdavaśātpayodravyādīnāmutsargataḥ prāptau satyāṃ bhojanārthabhaktadravyavidhināpavādaḥ kṛtaḥ, ato bhaktavidherapavādārthatvādbhojanalope bhaktākhyaguṇasyāṅgasya lope 'pi na mukhyasyāgnihotrasya lopaḥ, apavādābhāve utsargaprāptapayādinā tasya niṣpattisaṃbhavāditi prāptamityarthaḥ /
'guṇalope na mukhyasya'iti jaiminisūtram /
ādhāne santi pavamāneṣṭyastatrāgnaye pavamānāya puroḍāśamaṣṭākapālaṃ nirvapediti nirvāpaḥ śrutastadaṅgatvenāgnihotrahavaṇyāṃ havīṃṣi nirvapediti darśapūrṇāmāsākhyaprakṛtau vihitāgnihotra havaṇyatideśena prāpta ādhānakāle cāgnihotrābhāvāttasyā guṇabhūtāyā lope 'pi mukhyasya nirvāpasya na lopa ityarthaḥ /
ārabdhanityādikarmaṇo 'vaśyānuṣṭheyatvācchrutadravyālābhe pratinihitadravyeṇāpi karma kartavyamiti pratinidhinyāyaḥ //40//



END BsRp_3,3.26.40

____________________________________________________________________________________________

START BsRp_3,3.26.41ḥ

upasthite 'tastadvacanāt | BBs_3,3.41 |



siddhāntayati-upasthite 'tastadvacanāditi /
taddhomīyamiti tacchabdena bhojanārthasiddhabhaktamāśritya homavidhānādityarthaḥ /
siddhavadbhaktopanipātaḥ prakṛtabhaktāgamanaṃ, tasya tacchabdena parāmarśenetyarthaḥ /
āśritya vihitāhutīnāmāśrayalope lopa eva na dravyāntarākṣepakatvaṃ, yathā kratuprayuktātpraṇayanāśritasya godohanasya kratulope lope na tvāśrayāntaraprayojakatvaṃ tatheti phalitamāha-tā itiyaduktamagnihotraśabdāddravyāntaraprāptiriti, tatrāha-na cātreti /
tadvadbhāvo nityāgnihotrasādṛśyamarthavādasthaśabdasya stutitvenopapatterityarthaḥ /
dharmaprāpakatve doṣamāha-taddharmaprāptau ceti /
ava eveti taddharmaprāptyabhāvādevetyarthaḥ /
prāptau saṃpādanaṃ vṛthā syāditi bhāvaḥ /
mukhyāgnihotrāṅgāni saṃpādyante cetkathaṃ tadanaṅgaṃ vediratra saṃpādyate tatrāha-vediśrutiśceti /
mukhyāgnihotrasyāgnyuddharaṇavatsāyaṃprātaḥkāladvayasyāpi na prāptiriti-bhojaneneti /
upasthānaparistaraṇādayo 'pyagnyabhāvānna prāpnuvantītyāha-evamiti /
yasmāttaddharmaprāptyabhāvastasmādbhojanadravyeṇaiva homa ityusaṃhāraḥ /
prāṇāya svāhā ityādayo mantrāḥ /
nanu svāmibhojanasyottarakālatvaṃ śrutyādivihitaṃ kathaṃ pūrvo 'tidhibhyo 'śnīyāditivacane bādhyate tatrāha-na hyastīti /
upāsakānyasvāmiviṣayamuttarakālatvavidhānamityarthaḥ /
na tviti prāthamyamātreṇetyarthaḥ /
prāṇopāsakasya prāpte bhojane prāthamyārthatayādarasyānyathāsiddhau phalitamāha-tasmāditi //41//



END BsRp_3,3.26.41

____________________________________________________________________________________________

START BsRp_3,3.27.42ḥ


tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam | BBs_3,3.42 |



tannirdhāraṇā /
ubhayathā dṛṣṭāntadarśanātsaṃśayamāha-kiṃ tānīti /
yathānārābhyādhītaparṇamayītvaṃ juhūdvārā kratvaṅgatayā karmasu nityaṃ prayujyate, tathāṅgāśritopāsanānyudrīthādidvārāṅgatayā nityāni, uta kratvaṅgāppraṇayanaśrayo godohanasaṃyogaḥ paśuphalārthatvādanityatvena yathā prayujyate yathā vā paśvaṅgayūpāśrayaṃ bailvatvamannādyaphalatvādanityaṃ tathā karmasamṛdyādiphalakatvādupāsanānyanaṅgatvenānityānīti saṃśayārthaḥ /
pūrvapakṣe upāsanānāṃ prayoganityatvaṃ, siddhānte tvanityatvamiti phalabhedaḥ /
anityabhojanāśrayaprāṇāgnihotrasyānityatvavannityakarmāṅgopāstīnāṃ nityatvamiti pratyudāharaṇadṛṣṭāntena pūrvapakṣamāha-kiṃ tāvaditi /
upāsanāni karmāṅgāni, aphalatve sati karmāṅgāśritatvātparṇamayītvādivat /
tathā cāṅgatayā prayogavidhinā nityena prayujyanta iti prāpte siddhāntasūtraṃ vyācaṣṭe-yānītyādinā /
udgīthādayaḥ karmaṇāṃ guṇāḥ aṅgāni teṣāṃ yāthātmayaṃ rasatamatvādikaṃ tannirdhāraṇānyupāsanāni yāni tāni karmasu nityaparṇamayītvādivanna niyamyerannityarthaḥ /
eṣāṃ karmāṅgatve taddhīnasyāviduṣaḥ karma na syādaṅgalopāt, tasmādaviduṣo 'pi karmakartṛtvaśrutiliṅgairaṅgatvānumānabādha ityāha-taddṛṣṭeriti /
tasyāniyamasya darśanādityarthaḥ /
tāṃ cedavidvānprastoṣyasi mūrdhā te vyapatiṣyatīti cākrāyaṇenartvijāmākṣiptatvādanupāsakānāmapi karmaprayogo 'stītyāha-prastāvādīti /
upāstīnāṃ karmaphalāt pṛthakphalaśruterna karmāṅgatvamityāha-apiceti /
tenomityakṣareṇa yaścaitadakṣaramevaṃ rasatamatvādirūpeṇa vedopāste yaśca na veda tāvubhau karma kuruta eva yadyapi tu vidyāvidyayornānātvaṃ bhinnaphalatvam /
dṛṣṭaṃ hi maṇivikraye jñānājñānābhyāṃ vaṇikśabarayoḥ phalavaiṣamyaṃ, tasmādyadeva karma vidyayodgīthādyupāstyā śraddhayāstikyabuddhyopaniṣadā rahasyadevatādhyānena karoti tadeva karma phalātiśayavadityarthaḥ /
karmaṇo vīryavattvaṃ nāma phalavattvaṃ vidyāhīnasyāpi gamyamānaṃ vidyāyā anaṅgatve liṅgamiti bhāvaḥ /
sāmni lokādidṛṣṭyupāsaneṣu karmasamṛdyatiriktalokādiphalaśruteśca nāṅgatvamityāha-tatheti /
asmai viduṣe kalpante bhogāya samarthā bhavanti bhūmerūrdhvā lokā āvṛttā adhastanāścetyarthaḥ /
tathāhi guṇavāda iti /
phalaśruterarthavādamātratve stutilakṣaṇā syāt, sā na yuktā, mukhyavṛttyā phalaparatvasaṃbhavāt /

prayājānuyājakarmaṇāṃ tu prakaraṇāddarśādyaṅgatvalābhādbhātṛvyābhibhūtiphalaśruteragatyā stutilakṣakatvaṃ, yadyapi parṇamayītvādīnāmaṅgatvabodhakaṃ prakaraṇaṃ nāsti tathāpi teṣu phalaśruteḥ stutitvaṃ, teṣāmakriyātvena kriyāsaṃbandhaṃ vinā phalahetutvānupapatteratasteṣāṃ phalārthaṃ kriyāpekṣitvātkratośca juhūprakṛtidravyākāṅkṣitvāt parṇamayī juhūrityādivākyenaiva prakṛtidravyārpakeṇa juhūdvārā saṃnihitakratvaṅgatvasiddheryuktaṃ phalaśruterarthavādatvamiti bhāvaḥ /
akriyātmakagodohanāderapi phalaśrutirarthavādaḥ syādata āha-godohanādīnāṃ hīti /
yadapaḥ praṇayettat paśukāmasya sato godohanena brahmavarcasakāmasya kaṃsnyeti phalārthavidhireva nārthavādaḥ godohanādeḥ kratvanākāṅkṣitatvenāṅgatvābhāvāt, camasena nirākāṅkṣakriyāsaṃbandhitayā svaphalasādhakatvasaṃbhavāt /
tathā khādiratvena nirākāṅkṣakratvaṅgayūpamāśritya bailvamannādyakāmasya khādiraṃ vīryakāmasyeti phalārthavidhirevārthaḥ /
parṇamayītvādiṣu phalavidhiḥ kiṃ na syādata āha-na tviti /
evaṃvidho yūpādivannirākāṅkṣa ityarthaḥ /
juhurevāśraya ityata āha-vākyeneti /
juhvāḥ prakṛtidravyāpekṣitvādanenaiva vākyena kratvaṅgatayā juhūprakṛtidravyasaṃbandho vidheyaḥ paścānnirākāṅkṣajuhūmāśritya tasyaiva prakṛtidravyasya phalasaṃyogo vidheya iti vākyabheda ityarthaḥ /
parṇatādivailakṣaṇyamupāsanānāmāha-upāsanānāṃ tviti /
svayaṃ kriyātvādyāgādivatphalaviśiṣṭatvena vidhānopapattirityarthaḥ /
tasmāditi aṅgatvāvedakamānābhāvādityarthaḥ /
ata eveti anaṅgatvādevetyarthaḥ /
tasmādaṅgopāstyabhāve 'pi karmādhikāra iti siddham //42//



END BsRp_3,3.27.42

____________________________________________________________________________________________

START BsRp_3,3.28.43ḥ


pradānavadeva taduktam | BBs_3,3.43 |



pradānavadeva taduktam /
vāyuprāṇayorbhedābhedavākyābhyāṃ saṃśayamāha-tatreti /
astu karmāṅgānāṃ tatsaṃbaddhopāstīnāṃ ca phalabhedānnityatvānityatvarūpaḥ prayogabhedaḥ, iha tu vāyuprāṇayoḥ svarūpābhedāttatsvarūpaprāptilakṣaṇaphalaikyācca dhyānaprayogaikyamiti pūrvapakṣayati-apṛthagiti /
'agnirvāgbhūtvā'ityārabhyaḥ 'vāyuḥ prāṇo bhūtvā nāsike prāviśat'ityabhedaṃ darśayatītyarthaḥ /
'yataścodeti sūryastaṃ vada'iti praśne sūtrātmakavāyurvācyo vāyusthāne prāṇaṃ vadannekatvaṃ tayordarśayatītyāha-tatheti /
kiñca yadi vāyuprāṇayoḥ pṛthagdhyānaṃ syāttarhi dhyānāṅgavratabhedo 'pi syādiha tu prāṇāpānanirodhātmakavrataikyaśruterdhyānaikyamityāha-tasmāditi /
vrataikyasya praśastatvādityarthaḥ /
kiñca vāyuprāṇo saṃvargau bhedenopakramya parastādvākyaśeṣe saṃvargadevaikyaśruteḥ prayogaikyamityāha-tatheti /
mahātmana iti dvitīyābahuvacanam /
caturaścatuḥ saṃkhyākānagnisūryodakacandrānaparāṃśca vākcakṣuḥśrotramanorūpāneko devaḥ kaḥ prajāpatiḥ jagāra gīrṇavānupasaṃhṛtavānityarthaḥ /
na bravīti bhedamiti śeṣaḥ /
yathā 'agnihotraṃ juhoti'ityutpannāgnihotrasyaikasyaiva dadhitaṇḍulādiguṇabhedena sāyaṃprātaḥkālabhedena prayogabhedastathā 'annādo bhavati ya evaṃ veda'ityutpannāyāḥ saṃvargavidyāyā ekatve 'pyutpannaśiṣṭavāyuprāṇākhyaguṇabhedātprayogabheda ityutsūtraṃ siddhāntayati-pṛthageveti /
'tau vā etau dvau saṃvargau'ityupāsyabhedavākyasya prayogabhedaparatvādvākyādeva bhedasiddhirityarthaḥ /
pūrvapakṣyuktamanūdya pratyāha-nanūktamityādinā /
upāsyatayā pradhānabhūtasaṃvargaguṇaviśiṣṭopāsyabhedavākyaprāṇāttāvuktau /
tato 'dhyātmādhidaivāvasthābhedenoktasya dhyeyabhedasya nirāse 'yataścodeti'iti ślokasya na śaktirityāha-śloketi /
asāmarthye liṅgamāha-sa yatheti /
ślokopanyāsavadbrataikyopanyāso 'pi tattvābhedābhiprāyeṇetyāha-eteneti /
nanvevakārādvāyuvratanivṛtteḥ prāṇa evaiko dhyeyo bhātītyata āha-ekameveti /
vadanadarśanādīni vākcakṣurādīnāṃ vratāni śramarūpamṛtyunā bhagnānītyuktvā prāṇasyābhagnavratatvaṃ nirdhāritaṃ, tathā jvalanatāpādīnyagnyādityādīnāṃ vratāni bhagnānītyuktvā vāyorabhagnavratatvaṃ nirdhāritaṃ, 'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇaḥ sthiravrata evametāsāṃ devanāṃ vāyurlocanti hyanyā devatā na vāyuḥsaiṣānastamitā devatā yadvāyiḥ'iti śruteḥ /
ato bhagnavatanirāsārtha evakāro na vāyuvratanivṛttyartha ityarthaḥ /
atraivārthe liṅgamāha-ekamiti /
ukāraścārthaḥ /
tena vratena vāyoḥ sāyujyaṃ samānadehatvaṃ salokatāṃ ca jayatītyarthaḥ /
nanvatra vāyuprāptirna śrutetyatrāha-devateti /
tasmāttattvābhedadṛṣṭyā vrataikyamiti sthitaṃ, saṃprati pūrvoktaṃ pṛthagupadeśaṃ vivṛṇoti-tathā tau vā iti /
sautraṃ dṛṣṭāntaṃ vyācaṣṭe-pradānavaditi /
trayaḥ puroḍāśā asyāṃ santīti tripuroḍāśinīṣṭistasyāṃ kiṃ sahapradānamuta bhedeneti saṃdehe pūrvapakṣamāha-sarveṣāmiti /
sarveṣāṃ devānāmābhimukhyena prāpyanhaviravadyati gṛhṇāti, acchaṃvaṭkāraṃ vaṣaṭkārākhyadevabhāgamityarthaḥ /
yadvā sarvadevārthaṃ yugapadavadānaṃ kāryamityatra heturacchaṃvaṭkāramiti avyarthatvāyetyarthaḥ /
ekārthamavatte haviṣi śeṣo yāgānarhatayā vṛthā syāditi bhāvaḥ /
evaṃ sahāvadānaśruterdevaikyācca puroḍāśānāṃ sahaprakṣepe prāpte pṛthakprakṣepa iti siddhāntamāha-rājeti /
rājādhirājasvarājaguṇabhedena viśiṣṭadevatābhedādityarthaḥ /
kiñcādhvaryuṇā yajeti praiṣe kṛte hotrā yo mantraḥ paṭhyate sā yājyā, anubrūhīti praiṣānantaramantraḥ puronuvākyeti bhedo 'sti, tatrāsyāmiṣṭau prathamapuroḍāśapradāne yā kḷptā yājyā sa dvitīyapradāne puronuvākya, yā ca pūrvamanuvākya, sa paścādyājyeti vyatyāsamanvāheti śrutyā vidhānāt, yathāśruti prakṣepapṛthaktvamityāha-yājyeti /
saṃkarṣo devatākāṇḍam /
vāśabdo 'vadhāraṇe, nānaiva devatā rājādiguṇabhedena bhedāvagamāditi sūtrārthaḥ /
dṛṣṭānte devatābhedātkarmabhedavadvidyābhedaḥ syādityata āha-tatra tviti /
karmotpattivākyasthadevatābhedaḥ karmabhede heturiha tvannādo bhavati ya evaṃ vedetyutpattāvekatvena jñātavidyāyāḥ paścācchrutavāyuprāṇabhedo na bhedakaḥ, agnihotrasyeva dadhyādidravyabheda ityarthaḥ /
tarhi kenāṃśena pradānasya dṛṣṭāntatvamityata āha-vidyaikye 'pīti /
avasthābhedāddevatābhedaḥ prayogabhedaścetyaṃśenāyaṃ dṛṣṭānta ityarthaḥ //43//



END BsRp_3,3.28.43

____________________________________________________________________________________________

START BsRp_3,3.29.44ḥ


liṅgabhūyastvāttaddhi balīyastadapi | BBs_3,3.44 |



liṅgabhūyastvāt /
utpatteḥ prāgidaṃ sarvaṃ naiva sadāsīnnāpyasadityupakramya manaḥ sṛṣṭimuktvā tanmana ātmānamaikṣatetīkṣaṇapūrvakamagnīnapaśyaditi mano 'dhikṛtya paṭhantītyarthaḥ /
puruṣāyuṣṭvena kḷptaśatavarṣāntargataiḥ ṣaṭratriṃśatsahasrairahorātrairavacchinnatayā manovṛttīnāmasaṅkhyeyānāmapi ṣaṭtriṃśatsahasratvam /
tābhiriṣṭakātvena kalpitābhirmanasaiva saṃpāditā agnayo manaścitasthānarkānpūjyānmanovṛttiṣusaṃpāditānātmanaḥ svasya saṃbandhitvena mano 'paśyat, tathā vākprāṇādayo 'pi svasvavṛttirūpānagnīnapaśyannityāha-tatheti /
prāṇo ghrāṇaṃ karmendriyeṇa hastādinā citaḥ karmacitaḥ agnistvak pūrvatrāgnicayanaprakaraṇātkimete 'gnayaḥ kratvarthā uta prādhānyajñāpakaliṅgādibhūyastvātpuruṣārthā veti saṃśayamāha-teṣviti /
kevalavidyātmakāḥ kriyāṅgatvaṃ vinā bhāvanāmayā ityarthaḥ /
ekaprayogāsaṃbhavādvāyuprāṇayordhyānaprayogabhedo 'stu, iha tu manaścidādyagnīnāṃ prakaraṇātkarmāṅgatvenaikaprayogatvamiti prāpayya siddhāntamupakramate-tatretyādinā /
pūrvapakṣe bhāvanāgnīnāṃ kratvaṅgatvamiṣṭaṃ teṣāṃ kriyāṅgatvaṃ vikalpaḥ samuccayo vāstu /
siddhānte puruṣārthatvamiti phalam /
tattatra sarvaprāṇimanovṛttibhirmama sadāgnayaḥ cīyanta iti dhyānadārḍhye sati sarvabhūtāni yatkiñcit manasā saṃkalpayanti teṣāmevāgnīnāṃ sā kṛtiḥ karaṇamityekaṃ liṅgaṃ, kriyāṅgasya yatkiñcitkaraṇena sidyadarśanādityāha-tadyaditi /
evaṃvide svapate jāgrate 'pi tadīyāgnīnbhūtāni sarvadā cinvantīti liṅgāntaraṃ, kriyāṅgasya coditakālānuṣṭheyasya sadā sarvairanuṣṭhīyamānatvāyogādityarthaḥ /
ṣaṭtriṃśatsahasrasaṃkhyāpyanaṅgatve liṅgaṃ evañjātīyakapadenoktam //44//



END BsRp_3,3.29.44

____________________________________________________________________________________________

START BsRp_3,3.29.45ḥ


pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.45 |



evaṃ siddhāntamupakramya pūrvapakṣayati-pūrveti /
pūrvasyeṣṭakābhiragniṃ cinuta ityuktasya sa eṣa tviṣṭakāgniriti saṃnihitasyāyaṃ vikalpaviśeṣopadeśaḥ saṃkalpamayatvākhyaprakārabhedopadeśaḥ kriyāgnivatsāṃkalpikāgnayo 'pyaṅgamiti yāvat /
kiṃ vidhivākyasthaṃ liṅgaṃ prakaraṇādbalīyaḥ, arthavādasthaṃ vā /
ādyamaṅgīkaroti-satyamiti /
na dvitīya ityāha-liṅgamiti /
mānasāgnividhyarthavādasthaliṅgānāṃ svārthaprāpakamānābhāvāddaurbalyamityarthaḥ /
sūtrasthakriyāpadaṃ vyācaṣṭe-tasmāditi /
nanu akriyārūpāgnīnāṃ dhyānamayānāṃ kathaṃ kriyāṅgatvaṃ tatrāha-mānasavaditi /
dvādaśāhasyādyantāhardvayaṃ tyaktvā madhyasthadaśarātrasyaiva dvirātrādiṣu prakṛtitvaṃ, taddharmamāṇāmeva teṣvatideśāttasya madhyadaśarātrasya daśame 'hanyarthādekādaśe 'hani mānasagrahaḥ śrūyate-'anayā tvā pātreṇa samudraṃ rasayā prājāpatyaṃ manograhaṃ gṛhṇāti'iti /
anayā rasayā pṛthivyā pātreṇa samudraṃ tvāṃ prajāpatidevatākaṃ manograhaṃ gṛhyate iti grahaḥ somarasaḥ, manasā rasatvena bhāvitamadhvaryurgṛhṇātītyarthaḥ /
ata evartvijāṃ dhyāyitayā vividhavākyoccāraṇābhāvādavivākyasaṃjñā ahnaḥ prāptaḥ /
grahaṇaṃ nāma somapātrasyopādānaṃ, gṛhītasya svasthāne sthāpanamāsādanaṃ somasya homo havanaṃ hutaśeṣādānamāharaṇaṃ śeṣabhakṣaṇāyartvijāṃ mitho 'nujñānakaraṇamupahvānaṃ tato bhakṣaṇamityetāni mānasānyevetyarthaḥ /
sa ca mānaso graho dvādaśāhādaharantaraṃ svatantramityāśaṅaḍkya dvādaśāhasaṃjñāvirodhānnāharantaraṃ kintu prakaraṇādavivākyasyāhno 'ṅgamiti siddhāntamāha-sa ceti /
kalpaḥ kalpanāprakāraḥ /
kecittvatra bhāṣye daśarātraśabdo vikṛtiparaḥ, tatrāpi daśame 'hanyavivākyasaṃjñake mānasagrahasyātideśaprāptatayāṅgatvādityāhuḥ //45//



END BsRp_3,3.29.45

____________________________________________________________________________________________

START BsRp_3,3.29.46ḥ


atideśāc ca | BBs_3,3.46 |



manaścidādīnāṃ kriyāṅgatve prakaraṇamuktvā liṅgamāha-atideśācceti /
kriyāṅgatvasādṛśyādatideśa ityarthaḥ //46//



END BsRp_3,3.29.46

____________________________________________________________________________________________

START BsRp_3,3.29.47ḥ


vidyaiva tu nirdhāraṇāt | BBs_3,3.47 |



siddhāntamāha-vidyeti //47//



END BsRp_3,3.29.47

____________________________________________________________________________________________

START BsRp_3,3.29.48ḥ


darśanāc ca | BBs_3,3.48 |



na śrutiliṅgavākyaiḥ prakaraṇaṃ bādhyamiti sūtratrayārthaḥ //48//



END BsRp_3,3.29.48

____________________________________________________________________________________________

START BsRp_3,3.29.49ḥ


śrutyādibalīyastvāc ca na bādhaḥ | BBs_3,3.49 |



tatrāvadhāraṇaśruteranyathāsiddhiṃ śaṅkate-nanvabāhyeti /
vidyācita itipadenaivābāhyasādhanatvasya labdhatvādavadhāraṇaṃ vyarthamityāha-neti /
tarhi kathamasyārthavattvaṃ tatrāha-abāhyeti /
liṅgaṃ vyanakti-tatheti /
agnīnāṃ sarvakālavyāpitvenānaṅgatve dṛṣṭāntaramāha-tatheti /
tadā dhyānakāla ityarthaḥ /
home yathā sātatyamucyate tadvadagnīnāṃ sātatyadarśanamityanvayaḥ /
yaduktamarthavādasthatvālliṅgaṃ durbalamiti tanna /
sarvadā sarvabhūtāni madarthamagnīn cinvantīti dhyāyedityapūrvārthatayā vidhikalpanāt /
tathāca vidhivākyasthatvālliṅgaṃ prakaraṇādbalavādityāha-na cedamityādinā /
eteneti vidhitvenetyarthaḥ /
vākyaṃ vivṛṣoti-tatheti //49//



END BsRp_3,3.29.49

____________________________________________________________________________________________

START BsRp_3,3.29.50ḥ


anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | BBs_3,3.50 |



saṃpadupāstyai manovṛttiṣu kriyāṅgānāṃ yojanamanubandhaḥ śrutyā kriyate tadanyathānupapattyāpyagnīnāṃ puruṣārthatvaṃ kratvarthatve 'ṅgānāṃ siddhatvena saṃpādanānupapatterityāha-itaścetyādinā /
te agnayaḥ, adhīyanta teṣāmādhānaṃ manasaiva kuryādityarthaḥ /
kālasya chandasyaniyamāt /
acīyanta iṣṭakāścetavyā ityarthaḥ /
grahāḥ pātrāṇi, astuvan, udgātāraḥ stuvanti, aśaṃsan hotāraḥ śaṃsanti, kiṃ bahūktyā yatkiñcidyajñe karmārādupakārakaṃ yajñiyaṃ yajñasvarūpotpādakaṃ ca tatsarvaṃ manomayaṃ kuryāditi śrutyarthaḥ /
vṛttiṣvagnidhyānasya kriyānaṅgatve 'pyudgīthadhyānavatkriyāṅgāśritatvaṃ syānnetyāha-na cātrodgītheti /
aṅgāvabaddhaśrutito 'syāḥ śrutervairūpyaṃ sphuṭayati-nahīti /
anaṅgavṛttiṣu sāṅgakratusaṃpādanaṃ puruṣasya yajñatvadhyānavat svatantramityarthaḥ /
anādarārtho 'tideśo na bhavati kintu vikalpārtha ityata āha-naceti /
ekasminmādhye nirapekṣasādhanayorvikalpo bhavati yathā vrīhiyavayoratra tu kriyāgnerdhyānāgnīnāṃ sādhyabhedānna vikalpa ityarthaḥ /
ata eva samuccayo 'pi nirastaḥ /
yaduktaṃ kriyāṅgatvasāmānyenātideśa iti tannetyāha-yattviti /
sūtre bahuvacanārthamāha-śrutyādīni ceti /
anubandhātideśaśrutiliṅgavākyebhya ityarthaḥ /
evamiti /
artha iti śeṣaḥ manaścidādīnāṃ svātantraye kriyāprakaraṇādutkarṣaḥ syādityāśaṅkya sa iṣṭa ityāha-dṛṣṭaśceti /
ekādaśe cintitaṃ 'rājā svārājyakāmo rājasūyena yajeta'iti prakṛtyāveṣṭirnāma kācidiṣṭirāmnātā-'āgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇā',bārhaspatyaṃ caruṃ śitipṛṣṭho dakṣiṇā', 'aindramekādaśakapālamṛṣabho dakṣiṇā'iti /
tasyāṃ varṇabhedena prayogabhedaḥ, śrūyate-'yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutimāhutiṃ hutvābhighārayedyadi vaiśyo vaiśvadevaṃ caruṃ madhye nidadhyādyadi rājanyastadaindram'iti /
āgneyaindrapuroḍāśayormadhye bārhaspatyaṃ caruṃ nidhāyetyarthaḥ /
tatrāgneyādicaruṣu aṅgānāṃ tantreṇa prayogo bhavati madhyenidhānaliṅgātprayogabhede madhye nidhānāyogādetayānnādyakāmaṃ yājayedityekavacanācca /
sa ca tantraprayogo rājasūyakratubāhyāyāmannādyakāmavarṇatrayakartṛkāyāmevāveṣṭau jñeyo na tu kratvantargatāyām /
nanu kimatra niyāmakaṃ kratvarthāyāmapyaveṣṭau tantraprayogaḥ kiṃ na syāditi cet /
na /
varṇatrayasaṃyuktānāṃ kāmyāyāmevāṅgatantraikyasādhakasya madhye nadhānādiliṅgasya sattvādato liṅgaikavacanābhyāṃ tantraikye sati hiraṇyādikā militaikaivā dakṣiṇādheyā, anyathā prayogaikyāyogāt /
rājamātrakartṛkakratvantargateṣṭau tu varṇatrayasaṃyogābhāvānmadhye nidhānādiliṅgaṃ nāsti tataśca tantraikyasādhakābhāvāddakṣiṇābhedena tantrabheda ityaṅgānāmāvṛttireva caruṣviti sūtrārthaḥ /
atra caikaprayogaliṅgasya kratvartheṣṭāvasaṃbhavaṃ kāmyeṣṭau ca saṃbhavaṃ vadatānena sūtreṇa kāmyeṣṭeḥ kratvartheṣṭivilakṣaṇatvātkratuprakaraṇādutkarṣa iti sūcitam /
sa cotkarṣo yukta eva, rājamātrakartṛkarājasūyakratau varṇatrayakartṛkeṣṭerantarbhāvāyogāditi sthitaṃ, tathā manaścidādīnāmutkarṣa iti bhāvaḥ //50//


END BsRp_3,3.29.50

____________________________________________________________________________________________

START BsRp_3,3.29.51ḥ


na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | BBs_3,3.51 |



evaṃ dṛṣṭāntaṃ vighaṭayati-na sāmānyāditi /
kratvarthatvapuruṣārthatvavaiṣamye 'pi mānasatvasāmānyaṃ na virudhyate viṣamayorapi sāmyadarśanādityarthaḥ //51//



END BsRp_3,3.29.51

____________________________________________________________________________________________

START BsRp_3,3.29.52ḥ


pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.52 |



kiñca pūrvottarabrāhmaṇayoḥ svatantravidyāvidhānāttanmadhyasthasyāpi brāhmaṇasya svatantravidyāvidhiparatvamityāha-pareṇa ceti /
cite 'gnau lokadṛṣṭividhānaṃ svatantramuttaratra gamyate pūrvatra maṇḍalapuruṣopāstistatsāṃnidhyānmadhye 'pi mānasāgnayaḥ svatantrā ityarthaḥ /
tarhi kriyāgninā saha pāṭhaḥ kimarthamityata āha-bhūyāṃsastviti //52//



END BsRp_3,3.29.52

____________________________________________________________________________________________

START BsRp_3,3.30.53ḥ


eka ātmanaḥ śarīre bhāvāt | BBs_3,3.53 |



manaścidādīnāṃ puruṣārthatvamuktaṃ tadayuktaṃ dehātiriktapuruṣābhāvādityākṣipati-eka ātmanaḥ śarīre bhāvāt /
siddhāntaphalamāha-bandheti /
pūrvapakṣe tu paralokārthakarmasu mokṣārthavidyāyāṃ cāpravṛttiriti vyatirekamukhena phalamāha-na hyasatīti /
vyatiriktātmavicārasya pūrvatantre kṛtatvātpaunaruktyamityāśaṅkya tatratyavicārasyāpīdameva sūtraṃ mūlaṃ jaiminisūtrābhāvādataḥ kva punaruktirityāha-nanu śāstretyādinā /
'yajñāyudhī yajamānaḥ svargaṃ lokameti'ityādivākyasya bhokturabhāvādaprāmāṇyaprāptāvita evākṛṣya bhokturvicāraḥ kṛta ityatra vṛttikāravacanaṃ liṅgamāha-ata eveti /
tatra sūtrābhāvādevetyarthaḥ /
uddhāra uparamaḥ /
asyādhikaraṇasyāsminpāde prasaṅgasaṃgatirityāha-iha ceti /
āmuṣmikaphalopāsanānirṇayaprasaṅgena tadapekṣitātmāstitvamucyata ityarthaḥ /
etatsiddhavatkṛtya prathamasūtre 'thaśabdenādhikārī cintitastasmādidamadhikaraṇaṃ sarvaśāstrāṅgamiti śāstrasaṃgatimāha-kṛtsneti /
ākṣepalakṣaṇāmavāntarasaṃgatimāha-apiceti /
dehātirikta ātmāsti na veti vādivipratipatteḥ saṃśaye pūrvapakṣamāha-atraika iti /
yadyapi samasteṣu militeṣu bhūteṣu caitanyaṃ na dṛṣṭaṃ taptodakumbhasya jñānābhāvādvyasteṣu tu nāstyeva tathāpi dehātmakabhūteṣu syāditi tebhyo bhūtebhyaścaitanyaṃ saṃbhāvayanto madaśaktivadvijñānaṃ saṃghātajaṃ tadviśiṣṭasaṃghāta ātmetyāhurityanvyaḥ /
yathā mādakadravyeṣu tāmbūlapatrādiṣu pratyekamadṛṣṭāpi madaśaktistatsaṃghātājjāyate tadvadityārthaḥ /
nanu dehaḥ svayaṃ na cetanaḥ ghaṭavadbhautikatvāt kintu cetanaḥ kaścitsvargādibhoktāsti tatsāṃnidhyāddehasya caitanyavibhrama ityata āha-na svargeti //53//



END BsRp_3,3.30.53

____________________________________________________________________________________________

START BsRp_3,3.30.54ḥ


vyatirekastadbhāvabhāvitvānna tūpalabdhivat | BBs_3,3.54 |



manuṣyo 'haṃ jānāmiti dehasya jñātṛtāyāḥ pratyakṣatvādātmadharmatvena prasiddhānāṃ dharmāṇāṃ dehānvyavyatirekānubhavāttadanyātmani pratyakṣābhāvādapratyakṣasyāprāmāṇikatvāddeha evātmeti prāpte sūtrasthanatvitipadena siddhāntaṃ pratijānīte-natvetaditi /
anumānasya tāvatprāmāṇyamanicchitāpyāstheyamanyathā vyavahārāsiddheḥ /
na hyanāgatapākādāviṣṭasādhanatānumitaṃ vinā pravṛttiḥ saṃbhavati /
tathāca jñānādayo dehavyatiriktāśrayā dehasattve 'pyasattvādvyatirekeṇa deharūpādivadityāha-vyatireka evāsyeti /
nacādau śyāmadehasya paścādrūpāntare vyabhicāraḥ, guṇatvasākṣādvyāpyajātyavacchedena asattvasya vivakṣitatvāt dehe 'vasthite sadā rūpatvāvacchinnamastyeva /
jñānatvāvacchinnaṃ tu nāstīti na jñānaṃ dehadharmaḥ /
kiñca ete na dehaguṇāḥ parairadṛśyatvādityāha-dehadharmāśceti /
kiñca dehavyatirike teṣāmabhāvasya saṃdigdhatvānna dehadharmatvaniścaya ityāha-apiceti /
na cānupalambhātteṣāmabhāvaniścayastavānupalabdheramānatvāt, taddharmyātmano dehāntaraprāptyāpyanupalambhopapatteśceti bhāvaḥ /
upalabdhivaditi sūtrasthaṃ padaṃ vyākhyātumupakramate-kimātmakamiti /
tatkiṃ bhūtātiriktaṃ tattvamuta rūpādivadbhūtadharmaḥ /
nādyaḥ, apasiddhāntādityuktvā dvitīyamāśaṅkya niṣedhati-yadanubhavanamityādinā /
dehātmakabhūtānāṃ caitanyaṃ prati viṣayatvātkartṛkarmavirodhena viṣayasya kartṛtvā yogānna bhūtakartṛkatvaṃ caitanyasyetyarthaḥ /
kiñca jñānasya bhūtadharmatve rūpādivajjāḍyāpatterna taddharmatvamityāha-nahīti /
phalitaṃ sūtrapadārthamāha-ataśceti /
yā dehātiriktā sadrūpopalabdhiḥ sa evātmā cedanityaḥ syādupalabdheranityatvādityata āha-nityatvaṃ ceti /
ghaṭaḥ sphurati paṭaḥ sphuratīti sarvatra sphūrterabhedānnityatvaṃ viṣayoparāganāśe tu nāśabhrama ityarthaḥ /
evamātmā dehādbhinna upalabdhirūpatvādupalabdhivadityuktam /
kiñca jāgratsvapnayordehabhede 'pyātmaikatvapratyabhijñānādātmabhede cānyānubhūte 'nyasya smṛtīcchānupapatteḥ svapnasmṛtyādimānātmā dehādbhinna ityāha-ahamiti /
nirastamapyadhikābhidhitsayānuvadati-yattūktamiti /
upalabdherdehānvayavyatirekau na dehadharmatvasādhakau tannimittatvenānyathāsiddherityadhikamāha-apiceti /
upalabdhimātre dehasya nimittatvamapyasiddhamityāha-na cātyantamiti /
svapnopalabdhirna dehajanyā, dehavyāpāraṃ vināpi bhāvādvṛkṣavat /
ata eva tanvabhāve 'pi svapnavadyogināṃ bhogaṃ sūtrakṛdvakṣyati /
jāgradupalabdherdehajatvamastītyatyantamityuktam /
tasmāduktānumānugṛhītānmama śarīramiti bhedānubhāvādahaṃ manuṣya ityabhedajñānaṃ bhrama ityupasaṃharati-tasmāditi //54//



END BsRp_3,3.30.54

____________________________________________________________________________________________

START BsRp_3,3.31.55ḥ


aṅgāvabaddhāstu na śākhāsu hi prativedam | BBs_3,3.55 |



aṅgāvabaddhāḥ /
udgīthāvayavoṅkāre prāṇadṛṣṭiḥ, 'pṛthivī hiṅkāre 'gniḥ prastāvo 'ntarīkṣamudgītha ādityaḥ pratihāro dyaurnidhanam /
'iti hiṅkārādipañcavidhe sāmni pṛthivyādilokadṛṣṭiḥ, ukthākhyaśastre pṛthivīdṛṣṭiḥ, iṣṭakācitāgnau lokadṛṣṭirityevaṃ karmāṅgāśritopāstayaḥ santi, tāsūdgīthādisādhāraṇaśrutyā viśeṣasaṃnidhinā ca saṃśayaḥ /
nanūdgīthādīnāṃ sarvaśākhāsvekatvādupāstayaḥ sarvatreti vedyaikyānniścaye kathaṃ saṃśaya ityata āha-pratiśākhaṃ ceti /
yathā dehātmanorbhedādātmadharmā dehe na saṃbhavanti tathā prativedamudgīthādīnāṃ bhinnatvādekasminvede vihitodgīthādyupāstayo vedāntarasthodgīthādiṣu na saṃbhavantīti dṛṣṭāntena pūrvapakṣayati-svaśākheti /
udgīthamupāsīteti vidhivākyasthodgīthatvāsāmānyasya vyaktyapekṣatvāstvaśākhāsaṃnihitavyaktigraha ityarthaḥ /
sāmānyaśruteḥ saṃnihitavyaktigrahākhyasaṃkocastatra kartavyo yatra vyaktimātragraho nopapadyate, yathā śuklaṃ gāmānayetyatra gośruteḥ saṃnihitaśuklavyaktiparatayā saṃkocaḥ, atra nānupapattyabhāvādvyaktimātrasaṃbandhasāmānyamupāsyamiti siddhāntayati-evamityādinā //55//



END BsRp_3,3.31.55

____________________________________________________________________________________________

START BsRp_3,3.31.56ḥ


mantrādivadvāvirodhaḥ | BBs_3,3.56 |



pūrvaṃ śākhāntaravihitopāstīnāṃ śākhāntarasthāṅgasaṃbandhe yaḥ pratīto virodhastamaṅgīkṛtya saṃbandha uktaḥ, saṃprati virodha eva nāsti, śākhāntaravihitāṅgānāṃ śākhāntarasthāṅgisaṃbandhavaduktasaṃbandhopapatterityāha-athavetyādinā /
yajurvedināṃ kukkuṭo 'sīti mantro 'sti kuṭarurasīti nāsti tathāpi taṇḍulapeṣaṇārthāśmādāne mantradvayasya vikalpena viniyogātso 'pi prāpnotītyarthaḥ /
sūtrasthādipadopāttakarmaṇāmudāharaṇamāha-yeṣāmiti /
maitrāyaṇīyānāmityarthaḥ /
hemantaśiśirayoraikyādṛtavaḥ pañca tadvatpañcasaṃkhyākāḥ prayājāḥpḍha.da.1-samānadeśe /
phsamānatratulyakarmasthale hotavyā iti pañcatvaguṇavidhānādguṇinaḥ śākhāntaravihitāḥ saṃbadhyanta iti bhāvaḥ /
guṇamudāharati-tathā yeṣāmiti /
yajurvedināmagnīṣomīyaḥ paśuḥ śruto nāja iti jātiviśeṣastathāpi praiṣamantraliṅgājjātiviśeṣasaṃgraha ityarthaḥ /
mantrāṇamudāharaṇāntaramāha-tatheti /
sāmavedasthānāṃ yajurvede parigraha ityarthaḥ /
tatheti 'sa janāsa indra'ityanenopalakṣitaṃ sūktaṃ sajanīyaṃ tasya yājuṣādhvaryukartṛkaprayoge śaṃsanaṃ dṛṣṭamityarthaḥ /
yo jāto bāla eva prathamo guṇaiḥ śroṣṭho manasvānvivekavānsa indra evaṃvidho he jānaso janā iti śrutyarthaḥ //56//



END BsRp_3,3.31.56

____________________________________________________________________________________________

START BsRp_3,3.32.57ḥ


bhūmnaḥ kratuvajjyāyastvaṃ tathā hi darśayati | BBs_3,3.57 |



bhūmnaḥ kratuvat /
dyulokādiṣu pratyekaṃ vaiśvānaratvopāstirvyastopāstistadavayavyupāstiḥ samastopāstiriti bhedaḥ /
ākhyāyikā pūrvameva vyākhyātā /
atrobhayatra vidhiphalayoḥ śravaṇādekavākyatvopapatteśca saṃśayamāha-tatreti /
'saiva hi satyādayaḥ'ityatra tadyattatsatyamiti prakṛtākarṣādvidyaikyamuktaṃ tadvadatraikyahetvabhāvādagatārthatvaṃ matvā pūrvatrodgīthādiśrutyā saṃnidhibādhenodgīthādyupāstīnāṃ sarvaśākhāsūpasaṃhāravadvyastopāstīnāṃ vidhiśruteḥ phalaśravaṇasya ca samastopāstisaṃnidhiprāptaṃ stutyarthatvaṃ bādhitvā tadvidheyatvamiti pūrvapakṣamāha-pratyavayavamiti /
phalānuktau pūrvottarapakṣasiddhireva phalaṃ mantavyam /
sutaṃ khaṇḍitaṃ somadravyaṃ tasyaiva prastutvamāsamantāt sutatvamavasthābhedaḥ /
somayāgasaṃpattistava kule dṛśyata iti yāvat /
ātmano vaiśvānarasya mūrdheva sutejā iti vākyaprakaraṇābhyāṃ vyastopāstīnāṃ samastopāstyantarbhāvena prayājadarśavadekaprayogatve siddhe pradhānatadaṅgaphalānāmarthavādagatānāmekapradhānaphalatayopasaṃhārādvākyabhedo na yukta iti siddhāntyāśayaḥ /
ekadeśivyākhyāmanūdya dūṣayati-keciditi /
yadyubhayathopāsanaṃ siddhāntastarhi vyastopāsameveti pūrvapakṣo vaktavyaḥ, sa ca na saṃbhavatītyāha-spaṣṭe ceti /
kathaṃ tarhi sūtre jyāyastvoktistatrāha-sautrasyoti /
vyastopāstīnāmaprāmāṇikatvadyotanārthaṃ taduktiriti bhāvaḥ //57//



END BsRp_3,3.32.57

____________________________________________________________________________________________

START BsRp_3,3.33.58ḥ


nānā śabdādibhedāt | BBs_3,3.58 |



nānā śabdādibhedāt /
śāṇḍilyādibrahmavidyaikā nānā vā tathā saṃvargādi prāṇavidyaikā nānā veti rūpaikyabhāvābhāvābhyāṃ saṃśaye dṛṣṭāntasaṃgatyā pūrvapakṣamāha-pūrvasminniti /
rūpaikyācca vidyaikyamityāha-apiceti /
vidyaikyaṃ cedekaśrutyuktavidyāyāḥ śrutyantare 'pyuktirvṛthetyata āha-śrutinānātvamapīti /
pūrvapakṣaphalamāha-tasmāditi /
siddhānte tu guṇānupasaṃhāra iti matvā sūtraṃ yojayati-vedyābhede 'pīti /
nanu bhinnabhāvārthavācakaśabdaḥ śabdāntaraṃ yathā 'yajati dadāti juhoti'iti tasmiñśabdabhede karmaśabditavidhyarthabhāvānāyā bhedo yuktastasyāḥ kṛtānubandhatvādbhedena svīkṛtaviṣayatvādbhāvārthabhedāditi yāvat /
prakṛte tu vedopāsītetyādiśabdārthopāsteryāgadānahomavatsvato bhedābhāvātsiddhaguṇakabrahmaṇā ekatvena viṣayato 'pi bhedābhāvātkathamupāstibheda iti śaṅkate-nanviti /
atra sūtre śabdabhedo 'bhyuccayamātratayoktaḥ, vidyānānātve samyagghetavastvādipadopāttā guṇādaya eva /
tathāhi siddhasyāpi guṇasya kāryānvayitayā kāryatvamasti /
yathā āruṇyādiguṇānāṃ krayaṇabhāvanānvayitayā kāryatvaṃ tathāca tattatprakaraṇeṣūtpattiśiṣṭairupāstibhāvanānvayitayā sādhyaistattadguṇairviśiṣṭatayopāsyarūpābhedādupāsanābhedaḥ /
yathā chatracāmarādiguṇabhedena rājopāstibhedaḥ, yathāvāmikṣāvājinaguṇabhedena yāgabhedastadvat /
tathā pratividyaṃ phalasaṃyogabhedāddaharaśāṇḍilyādisamākhyābhedādbheda iti samādhatte-naiṣa doṣa ityādinā /
yaduktaṃ śrutinānātvaṃ guṇāntaravidhyarthamiti tannetyāha-na cātraika iti /
kiñca prāptavidyānuvādenāprāptānekaguṇavidhāne vākyabhedaḥ syādityāha-anekatvācceti /
kiñca vidyaikyapakṣe guṇānāṃ punaruktirvṛthā, naca pratyabhijñānārthā brahmaikyādeva tatsiddheḥ, vidyānānātvapakṣe tu guṇānāmaprāpteḥ sā prāpyarthetyāha-na cāsminpakṣa iti /
phalabhedāccodanaikyābhāvātsarvaguṇadhyānasyāśakyatvācca vidyā nānetyāha-pratiprakaraṇaṃ cetyādinā /
daharadhyātuḥ sarveṣu lokeṣu kāmacāro bhavati vaiśvānaradhyātā sarvatrānnamattītyādiphalabheda ityarthaḥ /
nanu vidyānānātve siddhe paścāddaharādividyā prativedāntamekānekā veti cintocitā tatkathamādau sā kṛtetyata āha-sthite ceti /
vidyānānātvādhikaraṇaṃ pādādāveva saṃgatamatra prāsaṅgikamiti bhāvaḥ //58//



END BsRp_3,3.33.58

____________________________________________________________________________________________

START BsRp_3,3.34.59ḥ


vikalpo 'viśiṣṭaphalatvāt | BBs_3,3.59 |



vikalpaḥ /
vidyānāṃ svarūpamuktvānuṣṭhānaprakāro 'tra nirūpyata ityupajīvyatvasaṃgatimāha-sthita iti /
vidyāstrividhāḥ ahaṅgrahāstaṭasthā aṅgāśritāśceti /
tatrāhaṅgrahavidyāsu yāthākāmyavikalpayorvidyānānātvasāmyātsaṃśayamāha-kimiti /
pūrvapakṣe yathecchamanuṣṭhānamityaniyamaḥ siddhānte vikalpenānuṣṭhānamiti niyama iti phalabhedaḥ tatrāniyamaṃ sādhayati-tatra sthitatvādityādinā /
ekapuroḍāśaphalatvādyathā vrīhiyavayorvikalpastathā vikalpaniyama evāsāṃ vidyānāṃ nyāyyaḥ, tulyaphalatvāt /
naca phalabhūyastvārthinaḥ kāmyakarmasamuccayo 'pi dṛṣṭa iti vācyam, īśvarasākṣātkārātparaṃ phalabhede 'pyāsāmahaṅgrahopāstīnāṃ sākṣātkārātmakaphalasya tulyatvāt, tasya caikayākṛtatve anyasyāḥ kṛtyābhāvāccittavikṣepakatayā tadvighātakatvācceti siddhāntabhāṣyārthaḥ /
māstu sākṣātkāra ityata āha-sākṣātkaraṇasādhyaṃ ceti /
yasya puṃsaḥ, addhā īśvaro 'hamiti sākṣātkāraḥ syādvicikitsā ca nāsti ahamīśvaro na veti tasyaiveśvaraprāptirityarthaḥ /
jīvanneva bhāvanayā devatvaṃ sākṣātkṛtya dehapātottarakālaṃ devānprāpnotīti śrutyantarārthaḥ /

ahaṅgrahāṇāmanuṣṭhānaprakāramupasaṃharati-tasmāditi //59//



END BsRp_3,3.34.59

____________________________________________________________________________________________

START BsRp_3,3.35.60ḥ


kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt | BBs_3,3.60 |



kāmyāstu /
taṭasthopāstayo 'tra viṣayastāsu kiṃ vikalpa uta yathākāmamanuṣṭhānamiti pūrvavatsaṃśaye satyupāstitvāviśeṣādahaṅgrahavadvikalpa iti prāptāvapavādaṃ siddhāntayati-aviśiṣṭeti /
sa yaḥ kaścidetaṃ vāyumevaṃ gotvena kalpitānāṃ diśāṃ vatsaṃ vedopāste nāsau putramaraṇanimittaṃ rodanaṃ roditi labhate nityameva jīvatputro bhavatītyarthaḥ /
ahaṅgrahadṛṣṭānte sākṣātkāradvāratvamupādhiriti bhāvaḥ //60//



END BsRp_3,3.35.60

____________________________________________________________________________________________

START BsRp_3,3.36.61ḥ


aṅgeṣu yathāśrayabhāvaḥ | BBs_3,3.61 |



saṃpratyaṅgāvabaddhopāstīnāmanuṣṭhānakramaṃ vaktuṃ pūrvapayati-aṅgeṣviti /
aṅgāśritatvātsaphalatvācca saṃśayamāha-kimiti /
yathā kratvanuṣṭhāne tadāśritāṅgānāṃ samuccityānuṣṭhānaniyamastathāṅgānuṣṭhāne tadāśritopāstīnāṃ tanniyama iti sūtrārthaḥ /
nanu tannirdhāraṇāniyama ityatrāṅgāśritānāṃ godohanavadanaṅgatvamuktaṃ tatkathamanaṅgānāmaṅgavatsamuccayaśaṅketyucyate /
aṅgānyanuṣṭhāpayanprayogavidhiryadyupāsanāni nānuṣṭhāpayettarhi teṣāṃ tadāśritatvaṃ vyarthamiti manvānasya śaṅketi bhāvaḥ //61//



END BsRp_3,3.36.61

____________________________________________________________________________________________

START BsRp_3,3.36.62ḥ


śiṣṭeś ca | BBs_3,3.62 |



tarhi godohanasyāpi samuccayaḥ syādityata āha-śiṣṭeśceti /
śiṣṭiḥ śāsanaṃ vidhānamiti yāvat /
vihitatvāviśeṣātsamuccayo 'ṅgatvādityarthaḥ /
godohanasya tu nānuṣṭhānaniyamaḥ, camasasthāne vihitatvāttanniyame camasavidhivaiyarthyāt /
upāsanānāṃ tu na kasyacidaṅgasya sthāne vihitatvamiti samuccayaniyamo na virudhyata iti bhāvaḥ //62//



END BsRp_3,3.36.62

____________________________________________________________________________________________

START BsRp_3,3.36.63ḥ


samāhārāt | BBs_3,3.63 |



samuccaye liṅgam-samāhārāditi /
'ṛgvedināṃ yaḥ praṇavaḥ sa sāmavedināmudgīthaḥ'iti chāndogye prāṇavodgīthayoraikyadhyānavidhirasti, tasya phalārthavādo hotṛṣadanādityādiḥ /
hotuḥ śaṃsanasthalavācinā hotṛṣadanaśabdena śaṃsanaṃ lakṣyate-udgātā svarādipramādādduṣṭamapyudgīthaṃ samyakkṛtāddhotṛśaṃsanādanusamāhāratyeva nirdeṣaṃ karotyeva kila, śaṃsyamānapraṇavena svīyodgīthasyaikyadhyānabalādityarthaḥ /
tataḥ kiṃ tatrāha-iti bruvanniti /
sāmavedasthodgīthadhyānasya ṛgvedoktapraṇavasaṃbandho yo dṛṣṭaḥ sa evāṅgānāṃ sarvavedāntavihitopāstisamuccaye liṅgaṃ praṇavarūpapadārthasyopāstīnāṃ ca vedāntaroktatvasādṛśyādvedāntaroktāṅgasaṃbandhasyāpi samānatvādityarthaḥ //63//



END BsRp_3,3.36.63

____________________________________________________________________________________________

START BsRp_3,3.36.64ḥ


guṇasādhāraṇyaśruteś ca | BBs_3,3.64 |



oṅkārasya dhyeyasya sādhāraṇyādapi tadāśritadhyānānāṃ samuccityānuṣṭhānaṃ gamyata iti liṅgāntaramāha-guṇeti /
tenoṅkāreṇa, vedatrayoktaṃ karma pravartata ityarthaḥ anvayamukhenoktamevārthaṃ vyatirekato 'pi vyācaṣṭe-athaveti //64//



END BsRp_3,3.36.64

____________________________________________________________________________________________

START BsRp_3,3.36.65ḥ


na vā tatsahabhāvāśruteḥ | BBs_3,3.65 |



phalecchāyā aniyamādupāstyaniyama eva yuktaḥ, aṅgatsamuccayaniyame mānābhāvāditi siddhāntayati-na veti /
prayogavidhiḥ khalu sāṅgapradhānānuṣṭhānaniyāmako na tvanaṅgānāṃ saṃgrahaka ityāha-neti brūma iti /
vimatopāstayaḥ kratau na samuccityānuṣṭhoyāḥ, bhinnaphalatvādgodohanavaditi bhāvaḥ /
śiṣṭeścetyuktaṃ nirasyati-ayameveti /
samāhārādguṇasādhāraṇyaśruteścetyuktaṃ liṅgadvayamapi mānāntaraprāptasya dyotakaṃ na svayaṃ sādhakamarthavādasthatvādityāha-paraṃ ceti /
guṇasādhāraṇyasūtrasya dvitīyāṃ vyākhyāṃ dūṣayati-naceti /
tatprayuktatvābhāve tadāśritatvaṃ kathamityata āha-āśrayeti /
idameva teṣāṃ aṅgāśritatvaṃ yadaṅgābhāve satyasattvaṃ na tvaṅgavyāpakatvamityarthaḥ //65//



END BsRp_3,3.36.65

____________________________________________________________________________________________

START BsRp_3,3.36.66ḥ


darśanāc ca | BBs_3,3.66 |



kiñca viduṣā brahmaṇānyeṣāmṛtvijāṃ pālyatvavacanānna sarvopāstīnāṃ sahaprayoga ityāha-darśanācceti /
ṛgvedādivihitāṅgalope vyāhṛtihomaprāyaścittādivijñānavattvamevaṃvittvaṃ brahmaṇa ityarthaḥ //66//



END BsRp_3,3.36.66


iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakavyākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //3//



// iti tṛtīyādhyāyasya parāparabrahmavidyāguṇopasaṃhārākhyastṛtīyaḥ pādaḥ //


____________________________________________________________________________________________
____________________________________________________________________________________________




tṛtīyādhyāye caturthaḥ pādaḥ /


____________________________________________________________________________________________

START BsRp_3,4.1.1ḥ


puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 |



karmāṅgavidyāprasaṅgādbrahmajñānasya karmāṅgatvamāśaṅkyāha-puruṣārtho 'taḥ śabdāditi bādarāyaṇaḥ /
pūrvapāde parāparavidyānāṃ guṇopasaṃhāroktyā svarūpaṃ niścitamasminpāde tāsāṃ karmānaṅgatayā puruṣārthahetutvaṃ nirūpyate /
tato 'ṅgākāṅkṣāyāṃ yajñādīni bahiraṅgāni śamāddīnyantaraṅgāni ca nirūpyanta ityekavidyāviṣayatvaṃ pādayoḥ saṃgatiḥ tatrādau tattvajñānaṃ viṣayīkṛtya vādivipratipattyā saṃśayamāha-atheti /
pūrvapakṣe jñānakarmaṇoraṅgāṅgitvena samuccayaḥ /
siddhānte kevalajñānānmuktiriti phalabhedaḥ /
'ya ātmeti'prajāpatyuktabrahmavidyāyāṃ lokādikaṃ saguṇavidyāphalaṃ mokṣānande 'ntarbhāvābhiprāyeṇoktamiti mantavyam //1//



END BsRp_3,4.1.1

____________________________________________________________________________________________

START BsRp_3,4.1.2ḥ


śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ | BBs_3,4.2 |



evaṃ siddhāntamupakramya pūrvapakṣayati-śeṣatvāditi /
sūtrer'thavādapadamāvartanīyam /
jñānātpuruṣārthavādor'thavāda ityarthaḥ /
jñānaṃ karmāṅgam, aphalatve sati karmeśeṣāśrayatvātprokṣaṇaparṇamayītvādivaditi bhāvaḥ /
tattvanirṇayārthaṃ guruśiṣyayoḥ kathāvādo 'yamiti jñāpanārthaṃ jaiminigrahaṇam /
aṅgiphalenāṅgabhūta ātmāvagataprayojanastadāśraye tatsaṃskāre jñāne phalaśrutirarthavāda ityatra dṛṣṭāntaḥ-yatheti /
parṇamayī dravyaṃ, yajamānasyāñjanaṃ saṃskāraḥ, prayājādīni karmāṇi teṣvityarthaḥ /
varma kavacam /
ātmajñānaṃ na karmāṅgaṃ mānābhāvāditi siddhāntī śaṅkate-kathamiti /
pūrvapakṣyāha-kartriti /
yukto hyanārabhyādhītāyāḥ parṇatāyā juhūdvāreṇa vākyātkratvaṅgabhāvo juhvāḥ kratuvyāpyatayā kratūpasthāpakatvāt, na tathātmavijñānasya 'ātmā draṣṭavyaḥ'iti vākyātkratusaṃbandha upapadyate, ātmanaḥ kratuvyāptyabhāvāditi siddhāntī dūṣayati-neti /
dehabhinnatvena jñātātmanaḥ kratuvyāpyatvamastīti pūrvapakṣī samādhatte-na vyatireketi /
sarvatheti /
dehātmatvenāpītyarthaḥ /
dehabhinnakartṛjñānasyāṅgatve 'pyakartṛbrahmātmajñānasya nāṅgatvamiti śaṅkate-nanvapahateti /
yasyārthe jāyādikaṃ priyaṃ bhogyaṃ sa ātmā draṣṭavya iti bhogyaliṅgena sūcitabhoktṛbhinnamakartṛsvarūpaṃ nāstīti samādhyarthaḥ /
janmādisūtramārabhya sādhitaṃ svarūpaṃ kathaṃ nāstīti śaṅkate-nanviti /
svarūpajñānaṃ vedāntānāṃ phalaṃ, tasya kratvarthatvapuruṣārthatvavicāreṇa dārḍhyaṃ kriyata ityāha-satyamiti //2//



END BsRp_3,4.1.2

____________________________________________________________________________________________

START BsRp_3,4.1.3ḥ


ācāradarśanāt | BBs_3,4.3 |



brahmavidāṃ karmācāradarśanaṃ brahmavidyāyāḥ karmāṅgatve liṅgamityāha-ācāreti /
īje yāgaṃ kṛtavānityarthaḥ /
he bhagavanta iti brāhmaṇānsaṃbodhya brahmavitkaikeyarājo brūte ahaṃ yakṣyamāṇo yāgaṃ kariṣyamāṇo 'smi vasantvatra bhagavanta ityarthaḥ /
anyapareṣviti vidyāvidhipareṣvityarthaḥ /
alpāyāsaṃ mukterūpāyaṃ jñānaṃ labdhvā bahvāyāsaṃ karma na kuryurityatra dṛṣṭāntamāha-akva iti /
samīpa ityarthaḥ //
arka iti pāṭhe 'pyayamevārthaḥ //3//



END BsRp_3,4.1.3

____________________________________________________________________________________________

START BsRp_3,4.1.4ḥ


tacchruteḥ | BBs_3,4.4 |



brahmavidyāyāḥ karmāṅgatve tṛtīyā śrutirapyastītyāha-tacchruteriti //4//



END BsRp_3,4.1.4

____________________________________________________________________________________________

START BsRp_3,4.1.5ḥ


samanvārambhaṇāt | BBs_3,4.5 |



liṅgāntaramāha-samiti /
taṃ paralokaṃ gacchantaṃ vidyākarmaṇī anugacchata ityarthaḥ //5//



END BsRp_3,4.1.5

____________________________________________________________________________________________

START BsRp_3,4.1.6ḥ


tadvato vidhānāt | BBs_3,4.6 |



guroḥ śuśrūṣārūpaṃ karma kurvannatiśeṣeṇāvaśiṣṭena kālena yathāvidhānaṃ vedamadhītyānantaramācāryasya kulādgṛhāt /
brahmacaryāditi yāvat /
abhisamāvartanaṃ kṛtvā kuṭumbe gārhasthye sthitaḥ pratyahaṃ śucau deśe svādhyāyādhyayanaṃ kurvannanyāṃśca nityādidharmānanutiṣṭhanbrahmalokaṃ prāpnotīti śrutyarthaḥ /
yathāvaghātastuṣavimokaparyanta evamadhyayanamarthāvabodhāntam /
dṛṣṭer'thāvabodhākhye phale saṃbhavati adhyayanasyādṛṣṭārthatvāyogāditi pūrvatantre sthitam /
tataśca brahmāpi vedārtha iti tadavabedhavataḥ karmavidhānamityarthaḥ //6//



END BsRp_3,4.1.6

____________________________________________________________________________________________

START BsRp_3,4.1.7ḥ


niyamāc ca | BBs_3,4.7 |



yāvajjīvaṃ karmaniyamo 'pyatra liṅgamityāha-niyamācceti /
iha dehe karmāṇi kurvanneva śataṃ saṃvatsarāñjīvitumicchedevaṃ karmitvena jīvati tvayi nare karma pāpaṃ na lipyate /
itaḥ karmaṇo 'nyathā nāsti /
karma vinā śreyo nāstītyarthaḥ /
jarāmaryaṃ jarāmaraṇāvadhikamityarthaḥ //7//



END BsRp_3,4.1.7

____________________________________________________________________________________________

START BsRp_3,4.1.8ḥ


adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | BBs_3,4.8 |



karturadhikasyāsaṃsāryātmanaḥ karmaśeṣatvābhāvāttattvajñānaṃ karmāṅgaṃ neti siddhāntayati-adhiketi /
asya mahata iti vākyaśeṣātpriyasaṃsūcita ātmā para eva draṣṭavyaḥ /
yaḥ prāṇādi prerayati so 'pyaśanāyādyatyayavākyaśeṣātpara eva /
tathākṣipuruṣo 'pyavasthāsākṣi parañjyotiriti vākyaśeṣātpara iti vibhāgaḥ jīvānukarṣaṇamabhedābhiprāyamityaṅgīkāre na virodha iti katham, abhede jīvatvavirodhādityata āha-pārameśvaramiti /
jñānaṃ karmāṅgamaphalatve sati karmaśeṣāśrayatvādityukto heturasiddha iti bhāvaḥ //8//



END BsRp_3,4.1.8

____________________________________________________________________________________________

START BsRp_3,4.1.9-10ḥ


tulyaṃ tu darśanam | BBs_3,4.9 |

asārvatrikī | BBs_3,4.10 |




brahmavidāṃ karmavatsaṃnyāsasyāpi darśanātteṣāṃ karmadarśanātmakaṃ liṅgaṃ lokasaṃgrahārthatvenānyathāsiddhamityāha-tulyaṃ tviti /
kiñca yasya karma sa na brahmavidityāha-apiceti /
tarhi vaiśvānaravidyāyāḥ karmāṅgatvaṃ syādityata āha-natviti /
brahmavidāṃ lokasaṃgrahārthaṃ kriyamāṇamapi karma na bhavati abhimānābhāvenānadhikāritvāditi bhāvaḥ //9 // //10//



END BsRp_3,4.1.9-10


____________________________________________________________________________________________

START BsRp_3,4.1.11ḥ


vibhāgaḥ śatavat | BBs_3,4.11 |



samanvārambhavacanasya mumukṣuviṣayatvamaṅgīkṛtya vidyā anyaṃ mumukṣuṃ muktatvenānvārabhata iti vibhāga uktaḥ sūtrakṛtāḥ vastutastu tannāstītyāha-nacedaṃ samanvārambhavacanamiti /
tatra saṃsāriviṣaye taṃ vidyetyādivākye yathāprāptānuvādini vidyādipadārthamāha-tatreti /
vihitodgīthādividyā pratiṣiddhā nagnistrīdhyānādirūpā //11//



END BsRp_3,4.1.11

____________________________________________________________________________________________

START BsRp_3,4.1.12-13ḥ


adhyayanamātravataḥ | BBs_3,4.12 |

nāviśeṣāt | BBs_3,4.13 |




yaccaitaditi /
uktamiti śeṣaḥ avidyatvādvedārthajñānaśūnyatvādityarthaḥ /
mātrapadamātmajñānasya vyāvartakaṃ na karmajñānasyetyāha-naiṣa doṣa iti //12 // //13//



END BsRp_3,4.1.12-13


____________________________________________________________________________________________

START BsRp_3,4.1.14ḥ


stutaye 'numatirvā | BBs_3,4.14 |



niyamavākyamajñaviṣayamityuktaṃ viduṣo jñānastutyarthaṃ vetyāha-stutaya iti /
evaṃ karma kurvityapi tvayi nare neto vidyālabdhādbrahmabhāvādanyathāsti karmaṇā saṃsāro nāstīti yāvat /
yataḥ karma na lipyate /
apūrvarūpalepāya na bhavatītyarthaḥ śruteriti bhāvaḥ //14//



END BsRp_3,4.1.14

____________________________________________________________________________________________

START BsRp_3,4.1.15ḥ


kāmakāreṇa caike | BBs_3,4.15 |



svecchātaḥ karmasādhanaprajādityāliṅgācca vidyā svatantraphaletyāha-kāmeti /
tadetadbrahma yeṣāṃ no 'smākaṃ ayamaparokṣa ātmā ayameva lokaḥ puruṣārthaste vayaṃ kiṃ prajādinā kariṣyāma ityālocya karma tyaktavanta ityarthaḥ /
nanvayaṃ loka iti jñānaphalasya pratyakṣatvoktirayuktā karmaphalavadadṛṣṭatvādityata āha-anubhaveti //15//



END BsRp_3,4.1.15

____________________________________________________________________________________________

START BsRp_3,4.1.16ḥ


upamardaṃ ca | BBs_3,4.16 |



na kevalamanupayogājjñānasya karmānaṅgatvaṃ kintu karmanāśakatvāccetyāha-upamardaṃ ceti //16//



END BsRp_3,4.1.16

____________________________________________________________________________________________

START BsRp_3,4.1.17ḥ


ūrdhvaretassu ca śabde hi | BBs_3,4.17 |



kiñca karmatattvajñāne nāṅgāṅgibhūte bhinnādhikāristhatvādrājasūyabṛhaspatisavavadityāha-ūrdhveti /
trayo dharmaskandhāḥ karmapradhānā āśramāścaturtho brahmasaṃstha ityarthaḥ /
'brahmacaryeṇa ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eva vā anṛṇaḥ'iti śruteḥ /
'ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet /
anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ'iti smṛteśca prāptagārhasthyasyaiva nirastarṇatrayasya pārivrājyamityapi śaṅkā na kāryā /
brahmacaryādeva pravrajediti dvitīyamāśramamicchettamāvasediti ca vidhiśrutismṛtivirodhena arthavādaśrutismṛtyoraviraktaviṣayatvāgamādityāha-pratipanneti /
tasmādi ti saṃnyāsaniṣṭhatvādityarthaḥ //17//



END BsRp_3,4.1.17
____________________________________________________________________________________________

START BsRp_3,4.2.18ḥ


parāmarśaṃ jaiminiracodanāccāpavadati hi | BBs_3,4.18 |



saṃnyāso nāstītyākṣipati-parāmarśaṃ jaiminiriti /
ūrdhvaretaḥ śabditaṃ pārivrājyamanuṣṭheyaṃ na veti mānabhrāntimūlatvābhyāṃ saṃdehe bhrāntimūlatvānnānuṣṭheyamityāha-traya iti /

āśramāṇāmavāntarabhedāpekṣayā bahuvacanam /
tathāca kāṇvāyanasmṛtirarthato 'nukramyate /
gāyatro brāhmaḥ prājāpatyo bṛhanniti brahmacārīcaturvidhaḥ /
tatropanayanādūrdhvaṃ yastrirātramakṣārālavaṇāśī gāyatrīmadhīte sa gāyatraḥ /
yastu vedasya grahaṇāntaṃ brahmacaryaṃ carati sa brāhmaḥ /
ṛtukāle svadāragāmī nityaṃ parastrīvimukhaḥ prājāpatyaḥ, saṃvatsaraṃ vedavratakṛdvaṭurvā prājāpatyaḥ /
āmaraṇaṃ gurukulavāsī naiṣṭhiko bṛhannityucyate /
gṛhastho 'pi caturvidhaḥ vārtāko yāyāvaraḥ śālīno ghorasaṃnyasikaśceti /
tatra kṛṣigorakṣādikayā vaiśyādivṛttyā jīvannityādikriyāparo vārtākavṛttiḥ /
yāyāvarastvayācitavṛttiryājanādhyāpanapratigrahavimukhaḥ /
śālīnastu ṣaṭkarmanirato yājanādivṛttiḥ saṃcayī /
uddhṛtaparipūtābhiradbhiḥ kāryaṃ kurvanpratyahaṃ kṛtoñchavṛttirgrāmavāsī ghorasaṃnyasika ityucyate, hiṃsāvimukhatvāt /
vānaprastho 'pi caturvidhaḥ vaikhānasa audumbaro vālakhilyaḥ phenapaśceti /
tatrākṛṣṭapacyauṣadhībhirgrāmabahiṣkṛtābhiragnihotrādikurvanvaikhānasa ucyate /
yastu prātaruthāya yāṃ diśaṃ paśyati tatratyaudumbarabadarīnīvāraśyāmākaiḥ karmaparaḥ sa audumbaraḥ /
yastu jaṭāvalkaladhārī aṣṭau prātasānvṛttyupārjanaṃ kṛtvā cāturmāsye saṃgṛhītāśī kārtikyāṃ saṃgṛhītapuṣpaphalatyāgī sa vālakhilyaḥ /
phenapāstu śīrṇaparṇaphalavṛttayo yatra kvacidvasantaḥ karmaparā iti /
tathā parivrājākāścaturvidhāḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāśceti /
tatra svaputragṛhe bhikṣāṃ carantastridaṇḍinaḥ kuṭīcakāḥ /
bahūdakāstu tridaṇḍinaḥ śikyajalapavitrapādukāsanaśikhāyajñopavītakaupīnakāṣāyaveṣadhārāstīrthānyaṭanto bhaikṣaṃ caranta ātmānaṃ prārthayante /

haṃsāstu ekadaṇḍinaḥ śikhāvarjaṃ yajñopavītadharāḥ śikyakamaṇḍalupāṇayaḥ grāmaikarātravāsinaḥ kṛcchracāndrāyaṇaparāḥ /
paramahaṃsāstvekadaṇḍadharā muṇḍā ayajñopavītinaḥ tyaktasarvakarmāṇa ātmaniṣṭhā iti /
atra pūrvapakṣe saṃnyāsābhāvāñjñānasya svatantraphalatvāsiddhiḥ siddhānte tadbhāvāttatsiddhiriti phalabhedaḥ /
skandhā āśramāḥ ātmānaṃ śarīramācāryasya kule gṛhe karśayannaiṣṭhika ityarthaḥ /
skandhaśrutāvāśramā na vidhīyante kintu brahmasaṃsthatāsturthamanūdyanta ityukte śaṅkate-nanu parāmarśe 'pīti /
anuvādāpekṣitapurovādātpratītimaṅgīkaroti-satyamiti /
pratyakṣā skandhaśrutireva purovādo 'stu nānuvāda ityata āha-smṛtīti /
tayorapi iyameva śrutirmūlamastu /
kḷptaśrutau vidhimātrakalpanālāghavāt /
asyā anuvādatve tu mūlatvena sāgnikānagnikāśramaśrutistatra vidhiśceti dvayakalpanāgauravādityata āha-ataśceti /
smārtatvādāśramāḥ pratyakṣayāvajjīvakarmavidhiśrutyaviruddhā grāhyāḥ /
viruddhāstvanagnikāśramā upekṣyāḥ karmānadhikṛtairandhādibhirvā anuṣṭheyā ityarthaḥ /
yāvajjīvaśrutivirodhāllāghavaṃ tyājyamiti bhāvaḥ /
skandhaśrutāvanuvādyatvāviśeṣādgārhasthyavaditareṣāmanuṣṭheyatvamāśaṅkya tasya śrautatvādanuṣṭhānaṃ netareṣāmaśrautatvādato brahmasaṃsthatāstutiparamidaṃ skandhavākyamityāha-nanvityādinā /
tantuṃ saṃtatim /
tathā ye ceti /
te 'rciṣamabhisaṃbhavantīti vākyaśeṣādityarthaḥ /
skandhaśabdasya āśrameṣvarūḍhatvāccātra nāśramividhirityāha-saṃdigdhaṃ ceti /
tarhi pravrajantītyāśramavidhirītyata āha-tathaitamiti /
ātmaloko mahīyān yadarthamaśakyāṃ pravrajyāmapi kurvantīti stutirvartamānāpadeśādityarthaḥ /
saṃprati pūrvapakṣamākṣipyeyaṃ śrutirnāstītikṛtvā cintyata ityāha-nanvityādinā //18//



END BsRp_3,4.2.18

____________________________________________________________________________________________

START BsRp_3,4.2.19ḥ


anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ | BBs_3,4.19 |



skandhaśrutāvitarāśramāḥ śrutyantaravihitā anūdyante etadvākyānuvādyatvādgārhasthyavaditi siddhāntayati-anuṣṭheyamiti /
anuvādasya kvacidvidhipūrvakatve dṛṣṭāntamāha-yathāceti /
nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitṛṇāmupavītaṃ devānāmiti vākye daive karmaṇyupavītaṃ vidhīyate /
tatstutaye dvayamanūdyate /
mānuṣakriyāsu dehārdhavastrabandhanākhyanivītasya saukaryārtatayā prāptatvāt pitrye karmaṇi prācīnāvītasyāpi vidhyantaraprāptatvādityarthaḥ /
vākyāntare ca sākṣādeva pārivrājyavidhirvidheyaiḥ sāhityādityāha-tathaitameveti /
asyeti pārivrājyoktiḥ /
vidheyavedānuvacanādisāhityātpārivrājyasya vidheyatetyarthaḥ /
vākyāntare 'pi sāmyaśrutimāha-ya ceti /
asyeti vānaprasthoktiḥ /
vidheyapañcāgnividyayā tānaprasthasya sahoktyā tadapi vidheyamityarthaḥ /
śrutatritvānyathānupapattyā skandhaśabdasya āśramaparatvaniścaya ityāha-yattūktamityādinā /
utpattibhinnā iti /
yajetādhyetavyaṃ dadyādīti pṛthagutpannā ityarthaḥ //19//



END BsRp_3,4.2.19

____________________________________________________________________________________________

START BsRp_3,4.2.20ḥ


vidhir vā dhāraṇavat | BBs_3,4.20 |



skandhaśruteranuvādakatvamaṅgīkṛtya vidhyantarakalpanenāśramā anuṣṭheyā ityuktam /
idānīṃ vidhitvaṃ tasyā eva kalpyaṃ lāghavādityāha-vidhirveti /
yāvajjīvādiśruteraviraktaviṣayatvānna lāghavabādhakatvamiti bhāvaḥ /
alpaphalatvenāśramatrayanindayā brahmasaṃsthatāstutiparamekamidaṃ vākyaṃ bhāti /
tatrāśramavidhicatuṣṭayamayuktamiti śaṅkate-nanviti /
āśramāṇāṃ vidhyantaraprāptyabhāvādanuvādāyogāt /
stutilakṣaṇādoṣācca varaṃ vispaṣṭāśramavidhibhedakalpanamapūrvatvādityāha-satyamityādinā /
pratītaikavākyatvabhaṅgena bhedakalpane dṛṣṭāntamāha-dhāraṇavaditi /
mahāpitṛyajñe pretāgnihotre ca sruci prakṣiptaṃ havirāhavanīyaṃ prati yadā nīyate tasya haviṣaḥ 'adhastātsamidhaṃ dhārayannanudravet'iti vihitādhodhāraṇastāvakatayopari hītyasyaikavākyatvabhāne 'pi daive home srugdaṇḍopari samiddhāraṇe vidhirevāpūrvatvāditi vākyabhedastṛtīyādhyāye jaiminyācāryeṇokta ityarthaḥ /
evaṃ catvāra āśramā vidhīyanta iti pakṣa uktaḥ /
saṃpratyāśramatrayānuvādena pārivrājyamekameva vidhīyata iti pakṣāntaramāha-yadāpītyādinā /
brahmasaṃsthatāvidhau kathaṃ pārivrājyavidhirityāśaṅkya vicārayati-sā ceti /
nanu traya iti vākya āśramacatuṣṭayasyāprāpternirbījo 'yaṃ vicāra ityāśaṅkya tadvākye parivrājakaḥ parāmṛṣṭo na veti saṃdihyādye pūrvapakṣaprāptimāha-yadiceti /
nanvanāśramyeva brahmasaṃsthaḥ kiṃ na syādata āha-anāśramitveti /
anāśramī na tiṣṭheteti niṣedhāditi bhāvaḥ /
dvitīye siddhānprāptimāha-atheti /
evaṃ parāmarśatadabhāvābhyāṃ saṃśayamuktvā pūrvapakṣayati-tatreti /
vanasthasya hyasādhāraṇaṃ kṛcchrādikaṃ tapa iti prasiddham /
tenaikena tapaḥ śabdenobhayagrahaṇamanyāyyaṃ bhikṣostapasvitvaprasiddhyābhāvācca //
tathāca yajñādyasādhāraṇadharmadvārā gṛhasthādyāśramatrayavadbrahmasaṃsthaśabdenaiva brahmaniṣṭhāpradhānaścaturthāśramo gṛhyate /
sa ca stutisāmarthyāt saha brahmasaṃsthayā vidhīyata iti siddhāntayati-tadayuktamityādinā /
pṛthagvyapadeśācca brahmasaṃsthaḥ pūrvoktebhya āśramibhyaḥ pṛthagbhūta ityāha-apiceti /
nacāvasthābhedena teṣāmeva brahmasaṃsthā syāditi vācyam /
kālabhedenāpi sati mandaprajñatve prajñādhikyavatsati karmitve teṣāṃ vikṣiptacetasāṃ brahmasaṃsthānupapatteḥ /
karmatyāge ca parivrāḍeva brahmasaṃstha ityasmadiṣṭasiddhiriti bhāvaḥ /
imamevārthaṃ spaṣṭayituṃ śaṅkate-kathaṃ punariti /
yadyapi brahmasaṃsthaśabdaḥ saṃnyāsāśrame na rūḍhastathāpi yogāttamevopasthāpayati /
anyāśrameṣu yaugikārthāsamavāyādityāha-atrocyata iti /
sarvakarmatyāginaḥ praṇavārthabrahmaniṣṭhātirekeṇānuṣṭheyaṃ nāstītyatra mānamāha-tathāceti /
nyāsaḥ saṃnyāso brahmeti stutau hetumāha-brahmā hīti /
hiraṇyagarbho hi para iti prasiddhaḥ ato brahmatvena stutaḥ saṃnyāsaḥ para eveti stutvā karmāṇi nindati tānīti /
tato nyāsa eva jñānadvārā mocakatvādadhika ityarthaḥ /
tadbuddhaye brahmacittāstadātmāno brahmasvarūpāstanniṣṭhāḥ śravaṇādiparāstatparāyaṇāḥ brahmaprepsavaḥ niṣkāmā iti yāvat /
evaṃ brahmasaṃsthaśabdasya jñānapradhānāśramavācitvādamṛtatvakāmastvamumāśramamanutiṣṭhediti vidhiḥ pariṇamyate /
ato na jñānānarthakyadoṣa ityupasaṃharati-tasmāditi /
saṃprati kṛtvācintāmuddhāṭayati-anapekṣyeti /
śiṣyabuddhivaiśadyārthaṃ skandhaśrutimādāya cintā kṛteti bhāvaḥ /
yadivetaratheti /
brahmacarye sthitasyaiva pūrvasukṛtaparipākādvairāgyaṃ yadi syādityarthaḥ /
yaduktaṃ karmānadhikṛtāndhādiviṣayaḥ saṃnyāsa iti tannetyāha-naceti /
sāmānyaśruteḥ saṃkocahetvabhāvāditi bhāvaḥ /
pṛthagiti /
saṃnyāsasyeti śeṣaḥ /
vratī godānādivedavratavān /
gurukulānnivṛttirūpasnānānantaramakṛtagārhasthyo gurusevī snātakaḥ utsannāgnirvidhuraḥ agṛhītāgniranagnikaḥ pravrajedityanvayaḥ /
sakalāṅgānameva kathañcitkarmānadhikṛtānāṃ saṃnyāso yuktaḥ vikalāṅgānāṃ tvandhādīnāṃ na jñānapradhānasaṃnyāsādhikāra ityāha-brahmeti /
dṛṣṭipūtasaṃcāraśravaṇādikaṃ vinā jñānānutpatteḥ /
'śarīraṃ me vicarṣaṇaṃ jihvā me madhumattamā /
karṇābhyāṃ bhūriviśruvam'ityaṅgasākalyaprārthanāliṅgācca nāndhapaṅgumūkabadhiradīnāmadhikāra ityarthaḥ /
tacceti /
pārivrājyasya brahmajñānāṅgatvaṃ cetyarthaḥ /
brahmabhūyāya brahmasākṣātkārāyeti yāvat //20//



END BsRp_3,4.2.20

____________________________________________________________________________________________

START BsRp_3,4.3.21ḥ


stutimātram upādānād iti cen nāpūrvatvāt | BBs_3,4.21 |



stutimātraṃ /
pṛthivyaboṣadhipuruṣavāgṛksāmnāṃ saptānāṃ rasānāṃ rasatamo 'ṣṭama udgīthāvayava oṅkāraḥ paramaḥ paramātmapratīkatvātparasya brahmaṇor'dhaṃ sthānaṃ tadarhatīti parārdhyaṃ ityarthaḥ /
āsu śrutīṣvaṅgopādānādapūrvārthatvācca saṃśayamāha-kimiti /
yathānuṣṭheyagārhasthyasāmyaśruteḥ pārivrājyasyānuṣṭheyatvaṃ tadvadāsāṃ śrutīnāṃ juhvādistutiśrutisāmyātstutitvamiti pūrvapakṣayati-stutyarthā iti /
juhūriyameva pṛthivīti stūyate /
cayanasthaḥ kūrma āditya iti /
āhavanīyaḥ svargaloka iti stutiḥ /
tathodgīthādīnāṃ rasatamatvādiguṇaiḥ stutirityarthaḥ /
stutilakṣaṇāto varaṃ vidhikalpanamanuṣṭhānaphalalābhāditi siddhāntayati-nahi stutīti /
pūrvapakṣe svananuṣṭhānaṃ phalaṃ siddhānte tvanuṣṭhānaṃ phalamiti mantavyam /
stāvakatvenārthavattvaṃ kiṃ na syādityata āha-vidhāyakasyeti /
yuktamiyameva juhūrityādiśrutīnāṃ phalavajjuhvādividhiprakaraṇasthatayā stāvakatvenārthavattvaṃ;rasatamādiśrutīnāṃ tu kratvaṅgavidhiprakaraṇasthatvābhāvātphalavadapūrvopāstividhāyakatvameva yuktaṃ kratvantaraśrutivaditi bhāvaḥ //21//



END BsRp_3,4.3.21

____________________________________________________________________________________________

START BsRp_3,4.3.22ḥ


bhāvaśabdāc ca | BBs_3,4.22 |



kiñcātra vidhikalpya iti kṛtvācintayoktaṃ vastutastu na kalpyaḥ kḷptatvādityāha-bhāveti /
na caivamupāsānāvidhistāvakatvaṃ rasatamādiśrutīnāmiti sāṃpratam /
vidhyapekṣitaviṣayārpakatvasaṃbhave stutilakṣaṇayogāditi bhāvaḥ /
devo madiṣṭaṃ kuryāditi prārthanādāvapi liṅgādiprayogādupāsītetyādiśabdānāṃ kathaṃ vidhiparatvaniścaya ityata āha-tathāceti /
etalliṅgādikaṃ vedeṣūtsargato niyameneṣṭasādhanatvākhyavidherlakṣaṇaṃ jñāpakaṃ syāt /
upapadādibādhake tvanyārthaparamityarthaḥ /
tadidamāha-liṅādīti /
naca śloke pañcamamityukteḥ pañcapadānāmeva vidhilakṣaṇatvaṃ nopāsītetyādīnāmiti bhramitavyam /
kriyāsāmānyavācināṃ kṛbhvastīnāmudāharaṇena sarvadhātūparaktaliṅādīnāṃ vidhilakṣaṇatvasya vivakṣitatvātpañcamapadaṃ tūktāpekṣayā ślokapūraṇārthaṃ mṛtyurdhāvati pañcama itivat /
yadyapi ḍukṛñ karaṇa iti dhātereva karaṇaśabditabhāvanākhyakriyāsāmānyavācitvaṃ netarayordhātvorbhū sattāyāmas bhuvītyarthāntarokteḥ tathāpi janmākhyabhavanasya tatphalasyāstitvasya ca prayojyaniṣṭhasya prayojakavyāpārātmakabhāvanāvyāptatvāttayoḥ kriyāsāmānyavācitvavyavahāraḥ /
tatra kuryāditi prakṛtyarthabhāvanākhyātenānūdyate yathā dvāviti prayoge prakṛtyartho dvitvaṃ pratyayenānūdyate /
tadvalliṅā ca tasyā iṣṭasādhanatvākhyavidhirbodhyate /
kartā tu tayākṣipyata ityākṣiptakartṛkā bhāvanodāhṛtā /
tathā kriyetetyatrāpi prakṛtipratyayārthau vyākhyātau /
karmātra prādhānyenākṣipyata ityākṣiptakarmikābhāvanodāhṛtā /
ākhyātānāṃ kartrādikārake śaktya bhāvātkartṛkarmaṇorākṣepa eveti mīmāṃsakamatam /
kartavyamiti kṛtyapratyayena karmakārakamucyate /
tasyopasarjanatvena prakṛtyā bhāvanokteti bhedaḥ /
tathā daṇḍī bhavet bhūyate daṇḍinā bhavitavyamityudāhartavyam /
tathā syādbhūyeta bhavitavyamityastidhātorapyudāharaṇaṃ draṣṭavyam /
asterbhūrādeśāt /
etaddhātutrayoparaktaliṅādibhiḥ sarvadhātvarthoparaktabhāvanāgateṣṭasādhānatvarūpo vidhireka evocyate /
dhātūnāṃ pratyayānāṃ kartrādikārakāṇāṃ ca bhede 'pi vidhibhedo nāstīti jñāpanārthaṃ pratidhātūdāharaṇatrayaṃ darśitamiti sarvamavadātam /
evaṃ sūtre bhāvo vidhiriti vyākhyāya caśabdātphalamiti vyācaṣṭe-pratiprakaraṇaṃ iti /
eṣa ṛtvigupāsakaḥ kāmāgānasya gānena phalasaṃpādanasyeṣṭe samartha ityarthaḥ /
evamaṅgāśritavidyā api svatantraphalāḥ kimu vaktavyamanaṅgātmavidyāyāḥ svātantryamiti /
ātmavidyāsvātantryo cintāyā asyāḥ paryavasānātpādasaṃgatirbodhyāḥ //22//



END BsRp_3,4.3.22

____________________________________________________________________________________________

START BsRp_3,4.4.23ḥ


pāriplavārthā iti cen na viśeṣitatvāt | BBs_3,4.23 |



pāriplavārthāḥ /
aśvamedhe putrādiparivṛtāya rājñe pāriplavamācakṣīteti nānāvidhākhyānakathanātmakaḥ pāriplavaprayogo vihitaḥ /
tathāca vedāntasthakathānāmākhyānatvasāmānyādvidyāsaṃnidhānācca saṃśayamāha-kimiti /
pūrvaṃ stutyapekṣayā vijhirjyāyānanuṣṭhānalābhādityuktam /
tathaiva kathānāṃ na vidyāstāvakatvaṃ pāriplavānuṣṭhānalābhāditi pūrvapakṣaḥ /
tatra phalamāha-tataśceti /
yathā devasya tvā saviturityādimantre kasyacitpadasya prayogasamavetārthatayā śeṣasya prayogāṅgatvaṃ tathā vedāntasthakathānāṃ prayogaśeṣatvam /
tadekavākyatayā sarvavedāntānāṃ karmaśeṣatvānna vidyāprādhānyamityarthaḥ /
kathānāṃ guruśiṣyasamācārapradarśanena buddhisaukaryadvārā saṃnihitavidyāśeṣatvaṃ sāmardhyaliṅgādato vidyāprādhānyamiti phalaṃ matvā siddhāntayati-tannetyādinā /
aśvamedhe prathama'hani manurvaivasvata iti kathāṃ brūyāddvitīye 'hani yamo vaivasvata iti tṛtīye 'hani varuṇa āditya iti vākyaśeṣe kathānāṃ viśiṣyoktatvādupakramasya saṃkoco yukta iti bhāvaḥ //23//



END BsRp_3,4.4.23

____________________________________________________________________________________________

START BsRp_3,4.5.24ḥ


tathā caikavākyatopabandhāt | BBs_3,4.24 |



kva tarhi kathānāṃviniyoga ityāśaṅkya saṃnidhānādvidyāsvityāha-tathāceti /
prarocanaṃ prītijananaṃ sa prajāpatirvapāmudakhidat homāyoddhṛtavānityasya prājāpatyamajaṃ tūparamālabheteti vidhiśeṣatve evamanyeṣāṃ tattadvidhiśeṣatvaṃ draṣṭavyam //24//



END BsRp_3,4.5.24

____________________________________________________________________________________________

START BsRp_3,4.5.25ḥ


ata eva cāgnīndhanādyanapekṣā | BBs_3,4.25 |



evamādyādhikaraṇaprameyaṃ vidyāsvātantryamadhikaraṇatrayeṇa dṛḍhīkṛtyādyādhikaraṇasya phalamāha-ata eva ceti /
brahmavidyā svaphale mokṣe janayitavye sahakāritvena karmāṇyapekṣate na veti vādivivādātsaṃśaye tenaiti brahmavitpuṇyakṛttaijasa ityādiśrutyā jñānakarmasamuccayena mokṣaprāptikathanādapekṣata iti prāpte vidyāyā muktihetutvādavidyānivṛttyākhyamuktau na karmāpekṣeti siddhāntayati-puruṣārtha iti /
agnīndhanapadena tatsādhyakarmāṇi lakṣyante /
puṇyakṛttaijasaḥ śuddhasatve brahmavidbhūtvā tena vedanenaiti brahma prāpnotīti śrutirvyākhyeyeti bhāvaḥ /
muktāveva karmaṇāmasāmarthyādanapekṣā vidyāyāṃ tvasti cittaśuddhidvārā teṣāmapekṣetyadhikaṃ vaktumayamupasaṃhāra ityupasaṃhārasūtrasya phalamāha-adhiketi //25//



END BsRp_3,4.5.25

____________________________________________________________________________________________

START BsRp_3,4.6.26ḥ


sarvāpekṣā ca yajñādiśruter aśvavat | BBs_3,4.26 |



adhikamāha-sarvāpekṣā /
yathā pramāphalatvādavidyānivṛttau karmānapekṣā tathā pramātvādvidyāyāmapi pramākaraṇamātrasādhyāyāṃ nāsti karmāpekṣeti pūrvapakṣaḥ /
tatra vidyārthaṃ karmānuṣṭhānāsiddhiḥ /
phalaṃ siddhānte tatsiddhiriti bhedaḥ /
atra vividiṣāyāmiṣyamāṇajñāne vā yajñādīnāṃ karmaṇāṃ hetutvamapūrvatvādvidhīyate /
pramāyā apyutpattipratibandhakaduritakṣayākhyaśuddhidvārā karmasādhyatvasaṃbhavāt /
naca pāraṃparye tṛtīyāśrutivirodhaḥ /
jvālādvārā pāraṃparye 'pi kāṣṭhaiḥ pacatīti prayogāt, dvārasyāvyavadhāyakatvāt /
naca śuddherdvāratve mānābhāvaḥ /
'jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ /
kaṣāye karmabhiḥ pakve tato jñānaṃ pravartate'iti smṛteḥ /
'avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute'ityādiśrutyā karmaṇā pāpanivṛttau jñānena muktyabhidhānācceti siddhāntayati-idamiti /
nanvatra vividiṣantīti pañcamalakāreṇa vividiṣāṃ bhāvayeyuriti sanarthecchaiva bhāvyatayā bhāti /
tāṃ viṣayasaundaryalabhyatayollaṅghya vedanaṃ cedbhāvyamucyate tarhi vedanamapyullaṅghya tatphalaṃ mokṣa eva karmabhirbhāvyaḥ kiṃ na syādityata āha-vividiṣāsaṃyogācceti /
iṣyamāṇatayā vidyāyāḥ śabdataḥ phalatvabhānādaśrutamokṣo na phalamanyathā kāṣṭhaiḥ pacatītyatrāpi kāṣṭhānāṃ pākaphalatṛptihetutvaprasaṅgāditi bhāvaḥ /
karmaṇāṃ jñānārthatve liṅgavākyānyāha-athetyādinā /

kaścidvedabhāgaḥ sākṣādbrahmākhyaṃ padaṃ brūte /
kaścittu jñānārthakarmadvāreti matvā sarve vedāntā ityuktam /

spaṣṭamanyat //26//



END BsRp_3,4.6.26

____________________________________________________________________________________________

START BsRp_3,4.6.27ḥ


śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | BBs_3,4.27 |



evaṃ vidyotpattau bahiraṅgāni karmāṇyuktvāntaraṅgaṇyāha-śameti /
vidyāstutyarthatvenaikavākyatvasaṃbhave vartamānoktibhaṅgena vidhikalpanamayuktaṃ vidyāvākyādbhedaprasaṅgāt /
atastattvamasīti śabdamātralabhyā vidyeti parābhiprāyamanūdyāṅgīkaroti-tathāpi tviti /
śamāderāvaśyakatvānna śabdamātralabhyā vidyetyarthaḥ yasmādevaṃvinna lipyate karmaṇā pāpakena tasmādeva vidyārthī śamādyupeto bhūtvā vicārayediti vidhirgamyata ityāha-neti brūma iti /
atroparatapadena saṃnyāsa uktastasya śravaṇāṅgatvamate śamādiviśiṣṭaśravaṇamatra vidhīyate /
yadi tu 'lokamicchantaḥ pravrajanti', 'jñānaṃ puraskṛtya saṃnyaset'ityādi śrutismṛtiṣu phalavattvenotpannasaṃnyāsasyāṅgatvāyogāt, śrotavya iti vihitaśravaṇānuvādenānekaśamādividhāne vākyabhedāpātāt, paśyediti ca prakṛtyā śravaṇalakṣaṇādoṣācca saṃnyāso na śravaṇasyāṅgaṃ kintu tataḥ prāganuṣṭhoyatve 'pi śravaṇavajjñānārtha iti mataṃ tadā śamādisamuccayena jñānaṃ bhāvayediti jñānārthaṃ śamādisamuccayavidhirityanavadyam /
yaḥ pūrvaṃ yajñādiśruteḥ stutyarthatvāṅgīkāraḥ āpātato guḍajihvikānyāyena śamādisvīkārārthaṃ kṛtastamidānīṃ tyajati-yajñādīnyapīti /
yajñādīnāṃ vidyāsādhanatvarūpasaṃyogasyāpūrvatvādavāntaravākyabhedena vidhiḥ svīkriyata /
brahmavidyāvākyena mahāvākyaikavākyatā cetyarthaḥ /
paramaprakaraṇe 'pyavāntaravidhirityatra pūrvatantrasaṃmatimāha-tasmātpūṣeti /
darśapūrṇamāsaprakaraṇe śrutaṃ pūṣā prapiṣṭabhāga iti /
tatra pūṣā devatā piṣṭabhāgo vā darśapūrmamāsayornāsti /
ataḥ samāsātpratītasya kālatrayānavamṛṣṭasya dravyadevatāsaṃbandhasyāvinābhāvena yāgavidhyupasthāpakatvāt prayogajñānāya vidhipadamadhyāhṛtya prakaraṇādutkarṣeṇa pūṣoddeśena piṣṭabhāgaḥ kartavya iti vikṛtau saṃbandhaḥ /
pauṣṇaṃ peṣaṇamiti sūtre vicāritamityarthaḥ /
'svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ'ityādyāḥ smṛtyaḥ /
karmaṇāṃ jñānahetutve śamādivadyāvajjñānodayamanuvṛttiḥ syāttathāca saṃnyāsābhāva ityata āha-tatrāpīti /
dṛṣṭavikṣepanivṛttidvārā śamādīnāṃ śānārthatvādanuvṛttirna karmaṇāmadṛṣṭadvārā jñānārthatvāditi bhāvaḥ //27//



END BsRp_3,4.6.27

____________________________________________________________________________________________

START BsRp_3,4.7.28-29ḥ


sarvān nānumatiś ca prāṇātyaye taddarśanāt | BBs_3,4.28 |

abādhāc ca | BBs_3,4.29 |



sarvānnānumatiḥevaṃvidi prāṇasyānnaṃ sarvamiti dhyānavatītyarthaḥ /
jagdhaṃ bhakṣitam /
apūrvatvādvidhyaśruteśca saṃśayaḥ /
apūrvatvādyajñādivadvidhiḥ kalpya iti iti pūrvapakṣayati-vidhiriti /
atra bhakṣyābhakṣyaniyamatyāgasya vidyāṅgatvasiddhiḥ phalaṃ siddhānte tu vidyāstutiriti vivekaḥ /
na kalañjaṃ bhakṣyediti śāstraṃ prāṇavidvyatiriktaviṣayam /
yathā grāmyakarmaṇi vāmadevyasāmopāsakavyatiriktaviṣayaṃ parastrīniṣedhaśāstraṃ tadvaditi prāpte siddhāntaṃ sūtrādbahireva darśayati-nedamiti /
prāṇavidyāvidhisaṃnidheraśakyatvācca stutireva na vidhiḥ kalpyaḥ niṣedhaśāstravirodhāt kḷpto hi vidhiḥ sāmānyaśāstrabādhako natu kalpya iti bhāvaḥ /
svasthasya prāṇavido na sarvānnānumatirityatra liṅgaṃ vadan sūtraṃ yojayati-taddarśayatīti /
maṭacyo raktakṣudrapakṣiṇastairhateṣu kurudeśasthasasyeṣu durbhikṣe jāte bālayā saha jāyayā munirdeśāntaraṃ gacchannibhyāgrāme sthitavānibhyo hastipālakastena sāmikhāditānardhabhakṣitān kutsitamāṣān yācayitvā bhakṣitavān /
ibhvena jalaṃ gṛhāṇetyukte satyucchiṣṭaṃ vai me pītaṃ syāditi pratiṣidhya māṣāḥ kiṃ nocchiṣṭā itībhyenokte sati māṣabhakṣaṇe jalatyāge ca kāraṇamuvāca /
annāṃśe mama āpadasti /
jalapānaṃ tu svecchātastaḍāgādau labhyata iti māṣān khāditvāvaśiṣṭāñjāyāyai dattavān /
sā cānāpadgatā patyurāpadaṃ jñātvā māṣānsaṃrakṣya prātastasmai dadau /
sa ca tān khāditvā rājño yajñaṃ gatvā prastotrādīnākṣipya prāṇādikāṃ prāstāvādidevatāmupadīśya dhanaṃ prāpya sthita iti bhāvaḥ /
atrocchiṣṭabhakṣaṇajalatyāgātmakaśiṣṭācāraliṅgācchrautādanāpadi viduṣāpyabhakṣyaṃ na bhakṣaṇīyamiti sūcyata iti bhāvaḥ //28 // //29//


END BsRp_3,4.7.28-29


____________________________________________________________________________________________

START BsRp_3,4.7.30ḥ


api ca smaryate | BBs_3,4.30 |



surāpānenāpi jīvanamāśaṅkya kadāpi tanna kāryamityāha-tathā madyaṃ nityaṃ brahmaṇa iti /
varjayoditi śeṣaḥ /
kuta ityāśaṅkya maraṇāntaprāyaścittavidhānādityāha-surāpasyeti /
uṣṇāmatitaptāṃ surāmiti śeṣaḥ /
itaśca sā na peyetyāha-surāpā iti //30//



END BsRp_3,4.7.30

____________________________________________________________________________________________

START BsRp_3,4.7.31ḥ


śabdaś cāto 'kāmakāre | BBs_3,4.31 |



udāhṛtasmṛtīnāṃ mūlaśrutimāha-śabdaśceti /
kāmakāro yatheṣṭapravṛttiḥ so 'pi niṣedho 'pi upapannataro bhavati /
na ha vā evaṃvidītyasyārthavādatvāt /
yadyayamapi vidhiḥ syāttarhi vihitapratiṣiddhatvātṣoḍaśigrahaṇāgrahaṇavatsurāpāne vikalpaḥ syātsa ca sarvasmṛtibhiḥ śiṣṭācāreṇa ca viruddha iti tātparyārthaḥ //31//



END BsRp_3,4.7.31

____________________________________________________________________________________________

START BsRp_3,4.8.32ḥ


vihitatvāc cāśramakarmāpi | BBs_3,4.32 |



vihitatvāccāśramakarmāpi /
nityāgnihotrādikarmasu vihitatvādviniyuktaviniyogavirodhācca saṃśaye śāstrāntaravirodhātsarvānnatvokteḥ stutitvavannityaviniyuktatvaśrutivirodhādvividiṣāyāṃ viniyogaśruteḥ stutitvamiti pūrvapakṣamāha-tatreti /
jñānakāmanayānuṣṭhāne karmaṇāmanityatvamanāvaśyakatvam /
tasyā anityatvādyāvajjīvādividhinā tu nityatvaṃ ceti viruddhadharmadvayāpātādvividiṣāśruteḥ stutitvamiti phalaṃ pūrvapakṣe /
siddhānte tūbhayathānuṣṭhānaṃ phalam //32//



END BsRp_3,4.8.32

____________________________________________________________________________________________

START BsRp_3,4.8.33ḥ


sahakāritvena ca | BBs_3,4.33 |



saha militvā śuddhidvārā vidyāṃ kurvantīti sahakārīṇi karmāṇi /
teṣāṃ bhāvastatvaṃ tenetyarthaḥ /
vidyayā saha phalakāritvaṃ sahakāripadātprāptaṃ nirasyati-nacedamiti /
vidyāyā avihitatvānnāṅgapekṣāsti /
ato vihitāni karmāṇi avihitāyā na sahakāryaṅgāni mokṣasyāsādhyatvācca na karmāṇāṃ sahakāritvasaṃbhava ityarthaḥ /
tulyabalaśrutidvayena viniyogapṛthaktvaṃ saṃyogabhedastato na virodhaḥ /
kāmanāyā anityatve 'pi karmaṇāṃ nānityatvaṃ nityavidhinā prayogasya nityatvāt /
satyāṃ kāmanāyāṃ kāmyaprayogenaiva nityatvasiddherna kaścidvirodhaḥ /
idañca 'ekasya tūbhayatve saṃyogapṛthaktvam'iti sūtre cintitam /
yathā 'khādiro yūpo bhavati'iti śrutyā khādiratvasya kratvarthatā khādiraṃ vīryakāmasyeti śrutyā puruṣārthatā ceti /
ataḥ sati vākyadvaye viniyuktaviniyogo na virudhyata ityarthaḥ //33//



END BsRp_3,4.8.33

____________________________________________________________________________________________

START BsRp_3,4.8.34ḥ


sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 |



nanu nityāgnihotrādibhyo bhinnā evāpūyarvajñādayo vividiṣāyāṃ viniyujyantāṃ tatra kuto viniyuktaviniyogastatrāha-sarvathāpīti /
nityatve kāmyatve cetyarthaḥ /
kuṇḍapāyināmayane māsamagnihotraṃ juhvatītyākhyātasya sādhyahomavācitvāttadekārthakāgnihotrapadasya vyavahitasiddhāgnihotraparāmarśakatvāyogānmāsaguṇaviśiṣṭaṃ karmāntaraṃ vidhīyata iti yuktamiha tu yajñenetyādi subantānāmākhyātenaikārthatvābhāvātsiddhavyavahitakarmānuvādakatvātteṣāmeva karmaṇāṃ jñānārthatvavidhiriti bhāvaḥ /
siddhakarmasu saṃskāratvaprasiddhirapi śuddhākhyasaṃskāradvārā jñānārthakakarmābhede liṅgamityāha-yasyaita iti //34//



END BsRp_3,4.8.34

____________________________________________________________________________________________

START BsRp_3,4.8.35ḥ


anabhibhavaṃ ca darśayati | BBs_3,4.35 |


brahmacaryādikarmaṇāṃ pratibandhadhvaṃsadvārā vidyārthatve liṅgamāha-anabhibhavaṃ ceti //35//



END BsRp_3,4.8.35

____________________________________________________________________________________________

START BsRp_3,4.9.36-37ḥ


antarā cāpi tu taddṛṣṭeḥ | BBs_3,4.36 |

api ca smaryate | BBs_3,4.37 |



antarā cāpi tu taddṛṣṭeḥ /
anāśramiṇāṃ japādikarmasattvānninditatvācca saṃśaye sati āśramakarmaṇāmeva vidyāhetutvaśruteranāśramasya ninditatvāccānadhikāra iti pūrvapakṣaḥ /
tatrānāśramakarmaṇāṃ vidyāhetutvāsiddhiḥ /
siddhānte tatsiddhiriti phalam //36 // //37//



END BsRp_3,4.9.36-37


____________________________________________________________________________________________

START BsRp_3,4.9.38ḥ


viśeṣānugrahaś ca | BBs_3,4.38 |



raikvādīnāṃ vidyāvattvaliṅgasya janmāntarāśramakarmaṇānyathāsiddheranāśramakarmaṇo vidyārthatvaprāpakaṃ mānāntaraṃ vācyamiti śaṅkate-nanu liṅgamiti /
anāśramitvāviruddhānāṃ varṇamātraprāptadharmāṇāṃ vidyārthatve mānamāha-tathāceti /
maitro dayāvānityarthaḥ /
nanvanāśramiṇāṃ karma bhavatu vidyāhetustathāpi teṣāṃ na śravaṇādāvadhikāraḥ saṃnyāsābhāvādityata āha-dṛṣṭārthā ceti /
bandhakājñānadhvastiphalakavidyākāmasya śravaṇe 'dhikāraḥ /
saṃnyāso 'pi kadācitkṛto jñāna upakaroti śravaṇaṃ pratyanaṅgatvāditi bhāvaḥ //38//



END BsRp_3,4.9.38

____________________________________________________________________________________________

START BsRp_3,4.9.39ḥ


atas tv itarajjyāyo liṅgāc ca | BBs_3,4.39 |



tarhyāśramitvaṃ vṛthetyata āha-atastviti /
puṇyakṛttaijasaḥ śuddhasatvastena jñānamārgeṇaiti brahma prāpnotītyarthaḥ //
atra puṇyakṛttvaliṅgādāśramitvaṃ jyāyaḥ puṇyopacaye śīghraṃ vidyālābhādanāśramasya ninditatvācceti bhāvaḥ //39//



END BsRp_3,4.9.39

____________________________________________________________________________________________

START BsRp_3,4.10.40ḥ


tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | BBs_3,4.40 |



tadbhūtasya tu /
uttamāśramātpūrvāśramaṃ prāptasya pracyutasya karmāpi vidyāheturanāśramikarmavaditi saṃgatiḥ, pūrvapakṣaphalaṃ caitat /
siddhānte tu bhraṣṭasya karma na heturiti phalam /
rāgādiprābalyātpracyutiniṣedhācca pracyutiḥ prāmāṇikī na veti saṃśayamāhaḥ /
siddhāntasūtre niyamaṃ vyācaṣṭe-tathāhīti /
atyantamiti naiṣṭhikatvaniyamaḥ /
araṇyamityekāntopalakṣitaṃ pārivrājyaṃ gṛhyate /
tadiyādgacchediti padaṃ śāstramārgastatastasmātpārivrājyānna punareyānna pracyavediti uniṣadrahasyamityarthaḥ /
atadrūpaṃ pracyutau pramāṇābhāvaṃ vyācaṣṭe-yathāceti /
śiṣṭācārābhāvamāha-nacaivamiti /
'caṇḍālāḥ pratyavasitāḥ'iti smṛteśca patitānāṃ karma niṣphalamiti bhāvaḥ //40//



END BsRp_3,4.10.40

____________________________________________________________________________________________

START BsRp_3,4.11.41ḥ


na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 |



nacādhikārikam /
avakīryeta vyabhicaredityarthaḥ /
avakīrṇaṃ yonau niṣiktaṃ reto 'syāstītyavakīrṇī /
atra pracyutasya prāyaścittaṃ syānnaveti upapātakatvātpatanasmṛteśca saṃśayaḥ /
pracyutasya yajñādikaṃ niṣphalamityuktaṃ tadvatprāyaścittamāpi niṣphalamiti pūrvapakṣayati-netyucyata iti /
atra kṛtaprāyaścittasya karma jñānaheturna bhavatīti phalaṃ siddhānte tu bhavatītidaḥ /
yathopanayanakāle homo laukikāgnāveva kāryaḥ /
dārasaṃbandhottarakālavihitādhānasya saṃpratyaprāptakālatvenāhavanīyābhāvāttadvadavakīrṇino brahmacāriṇaḥ prāyaścittapaśurgardabho laukikāgnau hotavya ityadhikāralakṣaṇe ṣaṣṭhādhyāye nirṇītaṃ prāyaścittamādhikārikaṃ tadupakurvāṇasyaiva na naiṣṭhikasyeti prāpte siddhāntayati //41//



END BsRp_3,4.11.41

____________________________________________________________________________________________

START BsRp_3,4.11.42ḥ


upapūrvam api tv eke bhāvamaśanavat tad uktam | BBs_3,4.42 |



upapūrvamiti /
upapadaṃ pūrvaṃ yasya pātakasya tadupapātakamityarthaḥ /
'prāyaścittaṃ na paśyāmi'iti darśanābhāvasmṛteḥ prāyaścittābhāvāparatvaṃ kalpayitvā tanmūlaśrutikalpanātprāgeva kḷptasādhāraṇaśrutyā prāyaścittasadbhāvasiddheḥ /
kalpanaṃ nodeti kḷptaśrutivirodhāditi bhāvaḥ /
prāyaścittasya bhāvābhāvasiddhyoḥ samatve 'pi bhāvaprasiddhiḥ śrutimūlatvādādartavyetyatra saṃmatimāha-taduktamiti /
yavamayaścarūrityatra yavaśabdaṅkeciddīrghaśūke prayuñjate keciddeśaviśeṣe priyaṅguṣu /
ataḥ kasya caruḥ kārya iti saṃdehe vṛddhaprayogasāmyātsamā tulyā vikalpena pratipattiḥ syāditi prāpte siddhāntaḥ-śāstramūlā pratipattirgrāhyā śāstranimittatvāddharmādijñānasya /
tathāca 'yadānyā oṣadhayo mlāyantyathaite yavā modamānāstiṣṭhanti, iti śāstramūlatvāddīrghaśūkaprayogasyaivādara ityarthaḥ /
smṛtergatimāha-prāyaścitteti /
brahmacaryarakṣārthaṃ yatnādhikyaṃ kāryamiti jñāpanārthaṃ prāyaścittaṃ spaṣṭamapi na paśyāmītyuktaṃ bhagavadatriṇetyarthaḥ /
naiṣṭhikavadyativanasthayorapi pramādādbrahmacaryabhaṅge prāyaścittamastītyāha-evamiti /
kṛcchraṃ prājāpatyaṃ mahākakṣaṃ bahutṛṇakāṣṭhadeśaṃ jaladānādinā vardhayeta /
yatistu somalatāvarjaṃ vardhayet /
'sarvapāpaprasakto 'pi dhyāyannimiṣamacyutam /
bhūyastapasvī bhavati paṅktipāvana eva ca /
upāpātakasaṅgheṣu pātakeṣu mahatsu ca /
praviśya rajanīpādaṃ brahmadhyānaṃ samācaret //
'ityādisvaśāstravihitadhyānaprāṇāyāmādisaṃskāro 'pi bhikṣuṇā kārya ityarthaḥ /

ādipadāt 'manovākkāyajāndoṣānajñānotthānpramādajān /
sarvāndahati yogāgnistūlarāśimivānalaḥ /
nityameva tu kurvīta prāṇāyāmāṃstu ṣoḍaśa /
api bhrūṇahanaṃ māsātpunantyaharahaḥ kṛtāḥ /
'ityādivākyaṃ grāhyam //42//



END BsRp_3,4.11.42

____________________________________________________________________________________________

START BsRp_3,4.12.43ḥ


bahis tūbhayathāpi smṛter ācārāc ca | BBs_3,4.43 |



bahistūbhayathāpi /
kṛtaprāyaścittaistaiḥ saha kṛtaśravaṇādikaṃ jñānasādhanaṃ na veti saṃdehe teṣāṃ śuddhatvātsādhanamiti prāpte prāyaścittātparaloke teṣāṃ śuddhatve 'pyatra śuddhabhāvānna sādhanamiti siddhāntayati-yadyūrdhveti /
sugamaṃ bhāṣyam //43//



END BsRp_3,4.12.43

____________________________________________________________________________________________

START BsRp_3,4.13.44ḥ


svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 |



svāminaḥ phalaśruteḥ /
aṅgāśritopāstiṣūbhayakartṛkatvasaṃbhavātsaṃśayaḥ /
yaḥ kṛtaprāyaścittaḥ sa saṃvyavahārya ityutsargasya nindātiśayasmṛtyā naiṣṭhikādiṣu bādhavadyo yadaṅgakartā sa tadāśritasya kartetyutsargasya kartuḥ phalaśrutyā bādha iti pūrvapakṣamāha-kimiti /
atra kartṛtvabhoktṛtvayoraikādhikaraṇyaṃ phalaṃ siddhānte tvaṅgāśritā ṛtvikkartṛkā apyupāstayo yajamānagāmisvatantraphalāḥ kimu vācyaṃ svaniṣṭhabrahmavidyāyāḥ svātantryamiti phalaṃ vivektavyam /
ataḥ pādasaṃgatiḥ hiṅkāraprastāvodgīthapratihāranidhanākhyapañcaprakāre sāmni vṛṣṭidhyāturvarṣasamṛddhiḥ phalamiti śrutyarthaḥ /
śrutaṃ phalaṃ ṛtviggataṃ kiṃ na syādityata āha-tacceti /
yathāsāṅgakratvadhikṛtādhikāratvādgodohanasya phalaṃ kratvadhikārigataṃ tadvadaṅgopāsanasyāpi phalaṃ tadgatamevetyarthaḥ /
astu tasya phalaṃ tadgataṃ kartātvanyaḥ kiṃ na syādityata āha-phalaṃ ceti /
yaduktaṃ yajamānāgāmi phalamiti tasyāpavādaṃ śaṅkate-nanviti /
udgānena sādhayatītyarthaḥ /
yājamānaṃ phalamityutsargasyāsati bādhakavacane siddhiriti samādhyarthaḥ /
tasmātphalabhoktṛtvādityarthaḥ //44//



END BsRp_3,4.13.44

____________________________________________________________________________________________

START BsRp_3,4.13.45-46ḥ


ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 |

śruteśca | BBs_3,4.46 |



upāsanamārtvijyaṃ ṛtvikkartṛkamityata śrautaṃ liṅgamāha-tathāceti /
tamudgīthākhyaṃ praṇavaṃ prāṇadṛṣṭyā dhyātavāndhyātvā ca naimiśīyānāṃ satriṇāmudgātāsīdityarthaḥ /
yajamānena svagāmiphalakasāṅgaprayogakaraṇāyartvijāṃ krītatvātkartṛtve 'pi na tatphalabhāktvamutsargasya bādhakābhāvādityuktatvāt /
krayaṇadvārā kartṛtvabhoktṛtvasāmānādhikaraṇyaṃ copapadyate bhṛtyakartṛke yuddhe rājā yudhyate jayati cetivaditi bhāvaḥ //45 // //46//



END BsRp_3,4.13.45-46


____________________________________________________________________________________________

START BsRp_3,4.14.47ḥ


sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.47 |



sahakāryantaravidhiḥ /
yasmātpūrve brāhmaṇā ātmānaṃ viditvā saṃnyasya bhikṣācaryaṃ caranti tasmādadyatano 'pi brāhmaṇa āpātajñānarūpapaṇḍāvānpaṇḍitastasya kṛtyaṃ pāṇḍityaṃ śravaṇaṃ tannirvidya niścayena labdhvā bālyena śravaṇajajñānasya balabhāvena mananenāsaṃbhāvanānirāsena bālasya bhāvena vā śuddhacittatvena sthātumicchedevaṃ mananaśravaṇe kṛtvādānantaraṃ munirnididhyāsanakṛtsyādevamamaunaṃ ca maunādanyadbālyapāṇḍityadvayaṃ maunaṃ ca nididhyāsanaṃ labdhvā atha jñānasāmagrīpauṣkalyānantaraṃ brahmāhamiti sākṣātkāravān brāhmaṇo bhavatītyarthaḥ /
maunaśabdasya siddharūpe pārivrājye anuṣṭheye ca dhyāne prayogātsaṃśayaḥ /
yathā taṃ ha baka ityādivākyaśeṣādudgīthādyupāsanasyārtvijyatvanirṇayastadvadatha brāhmaṇa iti vidhihīnavākyaśeṣānmaunasyāpyavidheyatvaniścaya iti pūrvapakṣamāha-na vidhīyata iti /
atra dhyānasyānanuṣṭhānaṃ siddhānte tvanuṣṭhānamiti phalam /
yadi maunaṃ pārivrājyaṃ tadā vākyāntaraprāptamanūdyate bālyavidhipraśaṃsārtham /
yadi jñānaṃ tadā pāṇḍityaśabdātprāptamiti pūrvapakṣagranthārthaḥ /
muniśabdādvijñānātiśayaḥ pratīyate tasya jñānamātravācipāṇḍityaśabdānna prāptiḥ /
nāpi muniśabdaḥ parivrāḍvācakaḥ vālmīkyādiṣu prayujyamānatvāt /
tasmādaprāptaṃ maunamapūrvatvādvidhiṃ kalpyatīti siddhāntayati-evamityādinā /
āpastambaprayogasya gatimāha-itarāśrameti /
kiñcāmaunaṃ ca maunaṃ ca nirvidyeti śravaṇamananavadanuṣṭheyatvoktermaunasya vidheyatetyāha-nirvedanīyatveti /
naca trayāṇāṃ vidhāne vākyabhedo doṣaḥ /
uparidhāraṇavadiṣṭatvāttadvākyabhedasyeti bhāvaḥ /
kasyedaṃ dhyānaṃ vidhīyata ityāha-tadvata iti /
ātmānaṃ viditveti parokṣajñānavataḥ saṃnyāsinaḥ prakṛtatvādityarthaḥ /
sūkṣmārthasākṣātkārasādhanatvena dhyānādeḥ ṣaḍjādau lokataḥ prāptiṃ śaṅkitvā niyamavidhimāha-nanvityādinā /
nanu brahmavidyāpare vākye kathaṃ jñānāṅgamiti cetsaphalakratuparavākye 'ṅgavidhivadityāha-vidhyādivaditi /
pradhānamārabhyāṅgaparyanto vidhiḥ /
tatra pradhānaḥ kraturvidhyādirata evāṅgaṃ vidhyanta ityucyata ityarthaḥ /
etatsūtrabhāṣyabhāvānabhijñāḥ saṃnyāsāśramadharmaśravaṇādau vidhirnāstīti vadanti /
vidhau hyaprāptimātramapekṣitaṃ tacca bhedadarśanaprābalyāddarśitamiti saṃpradāyavidaḥ //47//



END BsRp_3,4.14.47

____________________________________________________________________________________________

START BsRp_3,4.14.48ḥ


kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | BBs_3,4.48 |



samāvartanānantaraṃ kuṭumbe sthito brahmalokaṃ prāpnoti naca punarāvartata ityupasaṃhārātsaṃnyāso nāstīti śaṅkārthaḥ /
āyāsaviśiṣṭakarmabāhulyādgṛhiṇopasaṃhāraḥ kṛto na saṃnyāsābhavāditi samādhyarthaḥ //48//



END BsRp_3,4.14.48

____________________________________________________________________________________________

START BsRp_3,4.14.49ḥ


maunavad itareṣām apy upadeśāt | BBs_3,4.49 |



saṃnyāsagārhasthyadvayamatra sūtrakṛtoktam /
tato 'nyadāśramadvayaṃ nāstīti kasyacidbhramaḥ syāttaṃ nirasyati-maunavaditi /
āśramadvayavadityarthaḥ /
itarayorapīti vācye bahūktiravāntarabhedamapekṣya /
sa cāsmābhiḥ prāgdarśitaḥ //49//



END BsRp_3,4.14.49

____________________________________________________________________________________________

START BsRp_3,4.15.50ḥ


anāviṣkurvann anvayāt | BBs_3,4.50 |



anāviṣkurvannanvayāt /
tatra bālye viṣaye taddhitasya bhāvārthatvāsaṃbhavātkarmārthatvaṃ gṛhītvā tiṣṭhanmūtratvādikarmaṇo 'prarūḍhendriyatvādirūpabhāvaśuddheśca bālakarmatvāviśeṣātsaṃśayamāha-tatreti /
pūrvapakṣe vidyāṅgatvena tiṣṭhanmūtratvāderapyanuṣṭhānaṃ siddhānte bhāvaśuddhereveti phalam /
pūrvatra maunaśabdasya jñānātiśaye dhyāne prasiddhatvāt dhyānaṃ vidheyamityuktam, tadvadbālyaśabdasya kāmacārādau prasiddhestadvidhigrahaṇamityāha-kiṃ tāviditi /
kāmataścaraṇavadanabhakṣaṇāni yasya sa kāmacāravādabhakṣaṇastasya bhāvastattetyarthaḥ /
yathopapādaṃ yathāsaṃbhavaṃ mūtrādi yasya tadbhāvastattvaṃ bālyavidhibalātpātityaśāstramanyaviṣayamiti bhāvaḥ /
'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ /
na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi śaucabhikṣādiniyamavidhiśāstrāviruddhasya bhāvaśuddhākhyabālyasya vidhisaṃbhavānna yatheṣṭaceṣṭāvidhiriti siddhāntayati-evamiti /
pradhānavirodhitvācca na tadvidhirityāha-pradhāneti /
bhāvaśuddhervidyopakārakatvenānvayādanāviṣkurvanbhavediti bālyavidhyartha iti sūtrayojanā //50//



END BsRp_3,4.15.50

____________________________________________________________________________________________

START BsRp_3,4.16.51ḥ


aihikam apy aprastutapratibandhe taddarśanāt | BBs_3,4.51 |



aihikamapi saṃnyāsādibālyāntaṃ sādhanajātamuktvā tatsādhyavidyājanma vicāryata iti saṃgatiṃ vadan sādhanasya dvidhā phalasaṃbhavātsaṃśayamāha-sarvetyādinā /
kārīrīṣṭivadaihikaphalatvaniyamaḥ śravaṇādīnāmiti pūrvapakṣamāha-tintāvaditi /
nanvāmuṣmikaphalakayajñādisādhyavidyāyāḥ kathamaihikatvaniyama ityata āha-yajñādīnyapīti /
śuddhidvārā yajñādibhiḥ śravaṇādiṣu sākṣādvidyāhetuṣu ghaṭiteṣu vidyāvilambo na yuktaḥ /
dṛśyate ca vilambaḥ ataḥ śravaṇādervidyāhetutvamasiddhamiti pūrvapakṣe phalam /
pratibandhakavaśādvilambe 'pi hetutvasiddhiriti siddhānte phalaṃ matvā citrādivadaniyataphalaṃ śravaṇādikamiti siddhāntayati-evamiti /
nanu prārabdhakarmaviśeṣeṇa śravaṇādiphalapratibandhaḥ kimiti kriyate śravaṇādinaiva karmavipākapratibandhaḥ kiṃ na syādityata āha-upasthitavipākatvaṃ ceti /
deśādimahimnā karmāṇi vipacyanta ityarthaḥ /
tena śravaṇādikameva kimiti na vipacyante, tatrāha-yāni ceti /
vipācakatvaṃ palaunmukhyahetutvam /
nanu tarhi śravaṇādivipācakadeśādikaṃ kīdṛśamityata āha-śāstramapīti /
phalabalāddeśādijñānamiti bhāvaḥ /
tathāpi karmaṇaiva śravaṇādipratibandho na vaiparītyamityatra ko hetustamāha-sādhaneti /
pratibandhakatvaśaktirapi phalabalājjñātavyeti bhāvaḥ /
pratibandhakasadbhāve śrautaṃ smārtaṃ ca liṅgamāha-tathācetyādinā /
śṛṇvanto 'pi na vidyurityukteḥ pratibandhasiddhiḥ /
ātmano yathāvadvaktāpyāścaryaḥ adbhutavat kaścideva bhavati /
tiṣṭhatu labdhā sākṣātkāravān, parokṣato jñātāpyāścaryaḥ /
kuśalenācāryeṇānuśiṣṭo 'pītyarthaḥ //51//



END BsRp_3,4.16.51

____________________________________________________________________________________________

START BsRp_3,4.17.52ḥ


evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.52 |



asati prārabdhakarmapratibandhe śravaṇādinehaiva vidyodayaḥ yajñādibhiḥ saṃcitapāpapratibandhasya nirastatvāt /
sati tu bhogena tannirāsādamutreti vidyāyā aihikāmuṣmikatvaviśeṣaniyama uktastadvatphale 'pi mokṣe kaścidutkarṣādiviśeṣaḥ syādityata āha-evaṃ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ /
muktiratra viṣayaḥ /
tasyāṃ vidyāvadviśeṣaniyamo 'sti na veti phalasyobhayathāsaṃbhavātsaṃśaye pūrvapakṣamāha-yatheti /
muktiḥ saviśeṣā, phalatvādvidyāvadataḥ karmasādhyā muktiriti phalam /
siddhānte tu nirviśeṣatvāvadhāraṇaśrutibādhitamanumānamato jñānaikavyaṅgyā muktiriti phalam /
kiñca śravaṇāditāratamyādvidyāyāṃ kañcidatiśayamaṅgīkṛtya vidyālabhyamuktau nātiśaya ityāha-apica vidyāsādhanamiti /
nanu brahmaṇo nityasiddhatvādavidyānivṛtteścānyatve dvaitāpatteḥ, ananyatve cāsādhyatvādikaṃ vidyāphalamityata āha-taddhīti /
vidyayābhivyaktatvena brahmānanda eva mukhyaphalamabhivyaktiravidyānivṛttirānandasvarūpasphūrtipratibandhakābhāvatayā vidyayā sādhyate sā cānirvācyeti na dvaitāpattiḥ /
anye tu sā brahmānanyetyāhuḥ /
naca sādhyatvānupapattestatra vidyāvaiyarthyamiti vācyam /
yadabhāve yadabhāvastattatsādhyamiti jñānātsarvo lokaḥ pravartate /
yathāca vidyāyā abhāve brahmasvarūpamukterabhāvo 'nartharūpā avidyaivāsti /
asyā avidyāyā eva muktirnāstītivyavahāraviṣayatvena muktyabhāvatvāt /
tathāca vidyāṃ vinā muktirnāstīti niścayādvidyāmupādatte /
vidyodaye ca svataḥsiddhanityanivṛttānarthasvaprakāśabrahmānandātmanavatiṣṭhata ityanavadyam /
saṃprati vidyāyāmatiśayāṅgīkāra tyajati-naceti /
ekarūpe viṣaye pramāyāṃ tāratamyānupapatterityarthaḥ /
kathaṃ tarhi pūrvādhikaraṇe vidyāyā viśeṣa uktaḥ, tatrāha-tasmāditi /
satyāmapi sāmagryāṃ jñāne vilamba ukto na tāratamyamityarthaḥ /
tarhi satyapi jñāne muktau vilambaḥ kiṃ na syādityata āha-natviti /
vāyvādipratibandhāddipotpattivilambe 'pyutpanne tamonivṛttivilambādarśanātsati jñāne nājñānanivṛttau vilamba iti bhāvaḥ /
kiñca karmaṇāmupāsanānāṃ ca guṇabhedena tāratamyātphalatāratamyaṃ yuktam /

nirguṇavidyāyāstvekarūpatvāttatphalaikarūpyamityāha-vidyābhedetyādinā /
smṛtau kasyacinnirguṇavida ityarthaḥ /
tasmādvidyāsamakālaiva muktiriti siddham //52//


END BsRp_3,4.17.52



iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatkṛtau śārīrakavyākhyāyā bhāṣyaratnaprabhāṭīkāyāṃ tṛtīyasyādhyāyasya caturthaḥ pādaḥ //4//



// iti tṛtīyādhyāyasya nirguṇavidyāyā antaraṅgabahiraṅgasādhanavicārākhyaścaturthaḥ pādaḥ //


// iti śrīmadbrahmasūtraśāṅkarabhāṣye sādhanākhyastṛtīyodhyāyaḥ //