Badarayana: Brahmasutra, Adhyaya 1
with Govindananda's Ratnaprabhavyakhya,
a subcommentary on Samkara's Sarirakamimamsabhasya

[Sutra text added!]



Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsRp_n,n.n.n = Brahmasutra-Ratnaprabhavyakhya_Adhyaya,Pada.Adhikarana.Sutra




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








brahmasūtraśāṅkarabhāṣyam


bhāṣyaratnaprabhāvyākhyā śrīrāmānandayatipraṇītā /


yamiha kāruṇikaṃ śaraṇaṃ gato 'pyarisahodara āpa mahatpadam /
tamahamāśu hariṃ paramāśraye janakajāṅkamanantasukhākṛtim //1//

śrīgauryā sakalārthadaṃ nijapadāmbhojena muktipradaṃ prauḍhaṃ vighnavanaṃ harantamanaghaṃ śrīḍhuṇḍhituṇḍāsinā /
vande carmakapālikopakapaṇairvairāgyasaukhyātparaṃ nāstīti pradiśantamantavidhuraṃ śrīkāśikeśaṃ śivam //2 //

yatkṛpālavamātreṇa mūko bhavati paṇḍitaḥ /
vedaśāstraśarīrāṃ tāṃ vāṇīṃ vīṇākarāṃ bhaje // 3 //

kāmākṣīdattadugdhapracurasuranutaprājyabhojyādhipūjyaśrīgaurīnāyakābhitprakaṭanaśivarāmāryalabdhātmabodhaiḥ /
śrīmadgopālagīrbhiḥ prakaṭitaparamādvaitabhāsāsmitāsyaśrīmadgovindavāṇīcaraṇakamalago nivṛto 'haṃ yathāliḥ //4//

śrīśaṅkaraṃ bhāṣyakṛtaṃ praṇamya vyāsaṃ hariṃ sūtrakṛtaṃ ca vacmi /
śrībhāṣyatīrthe parahaṃsatuṣṭyai vāgjālabandhacchidamabhyupāyam //5//


vistṛtagranthavīkṣāyāmalasaṃ yasya mānasam /
vyākhyā tadarthamārabdhā bhāṣyaratnaprabhābhidhā //6 //

śrīmacchārīrakaṃ bhāṣyaṃ prāpya vāk śuddhimāpnuyāt /
iti śramo me saphalo gaṅgāṃ rathyodakaṃ yathā //7 //

yadajñānasamudbhūtamindrajālamidaṃ jagat /
satyajñānasukhānantaṃ tadahaṃ brahma nirbhayam //8//


____________________________________________________________________________________________

START BsRp_1,1.1.1


athāto brahmajijñāsā | BBs_1,1.1 |




iha khalu 'svādhyāyo 'dhyetavyaḥ'iti nityādhyayanavidhinādhītasāṅgasvādhyāye 'tadvijijñāsasva','so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ', 'ātmā vā are draṣṭavyaḥ śrotavyaḥ'itiśravaṇavidhirupalabhyate /
tasyārthaḥ--amṛtatvakāmenādvaitātmavicāra eva vedāntavākyaiḥ kartavya iti /
tena kāmyena niyamavidhinārthādbhinnātmaśāstrapravartiḥ, vaidikānāṃ purāṇādiprādhānyaṃ vā nirasyata iti vastugatiḥ /
tatra kaścidiha janmani janmāntare vānuṣṭitayajñādibhirnitāntavimalasvānto 'sya śravaṇavidheḥ ko viṣayaḥ, kiṃ phalaṃ, ko 'dhikārī, kaḥ saṃbandha iti jijñāsate /
taṃ jijñāsumupalabhamāno bhagavānbādarāyaṇastadanubandhacatuṣṭayaṃ śravaṇātmakaśāstrārambhaprayojakaṃ nyāyena nirṇetumidaṃ sūtraṃ racayāñcakāra 'athāto brahmajijñāsā'iti //
nanvanubandhajātaṃ vidhisaṃnihitārthavādavākyaireva jñātuṃ śakyam /
tathāhi-'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate'iti śrutyā 'yatkṛtakaṃ tadanityaṃ'iti nyāyavatyā 'na jāyate mṛyate vā vipaścit''yo vai bhūmā tadamṛtamato 'nyadārtam'ityādi śrutyā ca bhūmātmā nityastato 'nyadanityamajñānasvarūpamiti viveko labhyate /
karmaṇā kṛṣyādinā citaḥ saṃpāditaḥ sasyādilokaḥ-bhogya ityarthaḥ /
vipaścinnityajñānasvarūpaḥ /
'parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena''ātmanastu kāmāya sarvaṃ priyaṃ bhavati'ityādiśrutyānātmamātre dehendriyādisakalapadārthajāte vairāgyaṃ labhyate /
parīkṣyānityatvena niścitya, akṛto mokṣaḥ kṛtena karmaṇā nāstīti karmatatphalebhyo vairāgyaṃ prāpnuyādityarthaḥ /
'śānto dānta uparatastitikṣuḥ samāhitaḥ śraddhāvitto bhūtvātmanyevātmānaṃ paśyet'iti śrutyā śamādiṣaṭkaṃ labhyate /
'samāhito bhūtvā iti kāṇvapāṭhaḥ /
uparatiḥ saṃnyāsaḥ /
'na sa punarāvartate'iti svayañjyotirānandātmakamokṣasya nityatvaśrutyā mumukṣā labhyate /
tathā ca vivekādiviśeṣaṇavānadhikārīti jñātuṃ śakyam /
yathā 'ya etā rātrīrupayanti'iti rātrisatravidhau 'pratitiṣṭhanti'ityarthavādasthapratiṣṭhākāmastadvat /
tathā 'śrotavyaḥ'ityatra pratyayārthasya niyogasya prakṛtyartho vicāro viṣayaḥ vicārasya vedāntā viṣaya iti śakyaṃ jñātum, 'ātmā draṣṭavyaḥ'ityadvaitātmadarśanamuddiśya 'śrotavyaḥ'iti vicāravidhānāt /
na hi vicāraḥ sākṣāddarśanahetuḥ, apramāṇatvāt, api tu pramāṇaviṣayatvena /
pramāṇaṃ cādvaitātmani vedāntā eva, 'taṃ tvaupaniṣataṃ puruṣaṃ', 'vedāntavijñānasuniścitārthāḥ'iti śruteḥ /
vedāntānāṃ ca pratyagbrahmaikyaṃ viṣayaḥ, 'tattvamasi', 'ahaṃ brahmāsmi'iti śruteḥ /
evaṃ vicāravidheḥ phalamapi jñānadvārāmuktiḥ, 'tarati śokamātmavit',brahmavidbrahmaiva bhavati'ityādiśruteḥ /
tathā saṃbandho 'pyadhikāriṇā vicārasya kartavyatārūpaḥ, phalasya prāpyatārūpa iti yathāyogyaṃ subodhaḥ /
tasmādidaṃ sūtraṃ vyarthamiti cet /
na /
tāsāmadhikāryādiśrutīnāṃ svārthe tātparyanirṇāyakanyāyasūtrābhāve kiṃ vivekādiviśeṣaṇavānadhikārī utānyaḥ, kiṃ vedāntāḥ pūrvatantreṇa agatārthā vā, kiṃ brahma pratyagabhinnaṃ na vā, kiṃ muktiḥ svargādivallokāntaraṃ, ātmasvarūpā veti saṃśayanivṛtteḥ /
tasmādāgamavākyairāpātataḥ pratipannādhikāryādinirṇayārthamidaṃ sūtramāvaśyakam /
taduktaṃ prakāśātmaśrīcaraṇaiḥ--'adhikāryādīnāmāgamikatvepi nyāyena nirṇayārthamidaṃ sūtraṃ'iti /
yeṣāṃ mate śravaṇe vidhirnāsti teṣāmavihitaśravaṇe 'dhikāryādinirṇayānapekṣaṇātsūtraṃ vyarthamityāpatatītyalaṃ prasaṅgena //
tathā cāsya sūtrasya śravaṇavidhyapekṣitādhikāryādiśrutibhiḥ svārthanirṇayāyotthāpitatvāddhetuhetumadbhāvaḥ śrutisaṃgatiḥ, śāstrārambhahetvanubandhanirṇāyakatvenopoddhātatvācchāstrādau saṃgatiḥ, adhikāryādiśrutīnāṃ svārthe samanvayokteḥ samanvayādhyāyasaṃgatiḥ, 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi'ityādiśrutīnāṃ sarvātmatvādispaṣṭabrahmaliḍgānāṃ viṣayādau samanvayokteḥ pādasaṃgatiḥ, evaṃ sarvasūtrāṇāṃ śrutyarthanirṇāyakatvācchrutisaṃgatiḥ, tattadadhyāye tattatpāde ca samānaprameyatvena saṃgatirūhanīyā /
prameyaṃ ca kṛtsnaśāstrasya brahma /
adhyāyānāṃ tu samanvayavirodhasādhanaphalāni /
tatra prathamapādasya spaṣṭabrahmaliḍgānāṃ śrutīnāṃ samanvayaḥ prameyaḥ /
dvitīyatṛtīyayoraspaṣṭabrahmaliḍgānām /
caturthapādasya padamātrasamanvaya iti bhedaḥ /
asyādhikaraṇasya prātamyānnādhikaraṇasaṃgatirapekṣitā //
athādhikaraṇamāracyate-'śrotavyaḥ'iti vihitaśravaṇātmakaṃ vedāntamīmāṃsāśāstraṃ viṣayaḥ /
tatkimārabdhavyaṃ na veti viṣayaprayojanasaṃbhavāsaṃbhavābhyāṃ saṃśayaḥ /
tatra nāhaṃ brahmeti bhedagrāhipratyakṣeṇa kartṛtvākartṛtvādiviruddhadharmavattvaliḍgakānumānena ca virodhena brahmātmanoraikyasya viṣayasyāsaṃbhavāt, satyabandhasya jñānānnivṛttirūpaphalāsaṃbhavānnārambhaṇīyamiti prāpte siddhāntaḥ 'athāto brahmajijñāsā'iti /
atra śravaṇavidhisamānārthatvāya 'kartavyā'iti padamadhyāhartavyam /
adhyāhṛtaṃ ca bhāṣyakṛtā 'brahmajijñāsā kartavyā'iti /
tatra prakṛtipratyayārthayorjñānecchayoḥ kartavyatvānanvayātprakṛtyā phalībhūtaṃ jñānamajahallakṣaṇayocyate /
pratyayenecchāsādhyo vicāro jahallakṣaṇayā /
tathā ca brahmajñānāya vicāraḥ kartavya iti sūtrasya śrautor'thaḥ saṃpadyate /
tatra jñānasya svataḥ phalatvāyogātpramātṛtvakartṛtvabhoktṛtvātmakānarthanivartakatvenaiva phalatvaṃ vaktavyam /
tatrānarthasya satyatve jñānamātrānnivṛttyayogādadhyastatvaṃ vaktavyamiti bandhasyādhyastatvamarthātsūcitam /
tacca śāstrasya viṣayaprayojanavattvasiddhihetuḥ /
tathā hi śāstramārabdhavyaṃ, viṣayaprayojanavattvāt, bhojanādivat /
śāstraṃ prayojanavat, bandhanivartakajñānahetutvāt, rajjuriyamityādivākyavat /
bandhojñānanivartyo 'dhyastatvāt, rajjusarpavat /
iti prayojanasiddhiḥ /
evamarthābrahmajñānājjīvagatānarthabhramanivṛttiṃ phalaṃ sūtrayajjīvabrahmaṇoraikyaṃ viṣayamapyarthātsūcayati, anyajñānādanyatra bhramānivṛtteḥ /
jīvo brahmābhinnaḥ, tajjñānanivartyādhyāsāśrayatvāt /
yaditthaṃ tattathā, yathā śuktyabhinna idamaṃśa iti viṣayasiddhiheturadhyāsaḥ /
ityevaṃ viṣayaprayojanavatvācchāstramārambhaṇīyamiti /
atra pūrvapakṣe bandhasya satyatvena jñānādanivṛtterupāyāntarasādhyā muktiriti phalam /
siddhānte jñānādeva muktiriti vivekaḥ /
iti sarvaṃ manasi nidhāya brahmasūtrāṇi vyākhyātukāmo bhagavān bhāṣyakāraḥ sūtreṇa vicārakartavyatārūpaśrautārthānyathānupapatyārthātsūtritaṃ viṣayaprayojanavatvamupoddhātatvāttatsiddhihetvadhyāsākṣepasamādhānabhāṣyābhyāṃ prathamaṃ varṇayati-yuṣmadasmatpratyayagocarayoriti /
etena sūtrārthāsparśitvādadhyāsagrantho na bhāṣyamiti nirastam, ārthikārthasparśitvāt //
yattu maḍgalācaraṇābhāvādavyākhyeyamidaṃ bhāṣyamiti tanna /
'sutarāmitaretarabhāvānupapattiḥ'ityantabhāṣyaracanārthaṃ tadarthasya sarvopaplavarahitasya vijñānaghanapratyagarthasya tattvasya smṛtatvāt /
ato nirdeṣatvādidaṃ bhāṣyaṃ vyākhyeyam //
loke śuktāvidaṃ rajatamiti bhramaḥ, satyarajate idaṃ rajatamityadhiṣṭhānasāmānyāropyaviśeṣayoraikyapramāhitasaṃskārajanyo dṛṣṭa ityatrāpyātmānyanātmāhaṅkārādhyāse pūrvapramā vācyā, sā cātmanātmanorvāstavaikyamapekṣate, na hi tadasti /
tathā hi--ātmānātmanāvaikyaśūnyau, parasparaikyāyogyatvāt, tamaprakāśavat /
iti matvā hetubhūtaṃ virodhaṃ vastutaḥ pratītito vyavahārataśca sādhayati-yuṣmadasmatpratyayagocarayoriti /
na ca 'pratyayottarapadayośca'iti sūtreṇa 'pratyayecottarapade ca parato yuṣmadasmadormaparyantasya tvamādeśau staḥ'iti vidhānāt, tvadīyaṃ madīyaṃ tvatputro matputra itivat 'tvanmatpratyayagocarayoḥ'iti syāditi vācyam /
'tvamāvekavacane'ityekavacanādhikārāt /
atra ca yuṣmadasmadorekārthavācitvābhāvādānātmanāṃ yuṣmadarthānāṃ bahutvādasmadarthacaitanyasyāpyupādhito bahutvāt //
nanvevaṃ sati kathamatra bhāṣye vigrahaḥ /
na ca yūyamiti pratyayo yuṣmatpratyayaḥ, vayamiti pratyayosmatpratyastadgocarayoriti vigraha iti vācyam, śabdasādhutve 'pyarthāsādhutvāt /
na hyahaṅkārādyanātmano yūyamiti pratyayavipayatvamastīti cet na /
gocarapadasya yogyatāparatvāt /
cidātmā tāvadasmatpratyayayogyaḥ, tatprayuktasaṃśayādinivṛttiphalabhāktvāt, 'na tāvadayamekāntenāvipayaḥ, asmatpratyayaviṣayatvāt'iti bhāṣyokteśca /
yadyapyahaṅkārādirapi tadyogyastathāpi cidātmanaḥ sakāśādatyantabhedasiddhyarthaṃ yuṣmatpratyayayogya ityucyate // //
āśramaśrīcaraṇāstu ṭīkāyojanāyāmevamāhuḥ-'saṃbodhyacetano yuṣmatpadavācyaḥ, ahaṅkārādiviśiṣṭacetano 'smatpadavācyaḥ, tathā ca yuṣmajasmadoḥ svārthe prayujyamānayoreva tvamādeśaniyamo na lākṣaṇikayoḥ, 'yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvānāvau'iti sūtrāsāṃgatyaprasaḍgāt /
atra śabdalakṣakayoriva cinmātrajaḍamātralakṣakayorapi na tvamādeśo lakṣakatvāviśeṣāt iti /
yadi tayoḥ śabdabodhakatve satyeva tvamādeśābhāva ityanena sūtreṇa jñāpitaṃ tadāsminbhāṣye yuṣmatpadena yuṣmacchabdajanyapratyayayogyaḥ parāgartho lakṣyate, asmacchabdena asmacchabdajanyapratyayayogyaḥ pratyagātmā /
tathā ca lakṣyatāvacchedakatayā śabdo 'pi bodhyata iti na tvamādeśaḥ /
na ca parāktvapratyaktvayoreva lakṣyatāvacchedakatvaṃ, na śabdayogyatvāṃśasya, gauravāditi vācyam /
parākpratīcorvirodhasphuraṇārthaṃ viruddhaśabdayogyatvasyāpi vaktavyatvāt /
ata evedamasmatpratyayagocarayoriti vaktavye 'pīdaṃśabdo 'smadarthe loke vede ca bahuśaḥ, ime vayamāsmahe, ime videhāḥ, ayamahamasmīti ca prayogadarśanānnāsmacchabdavirodhīti matvā yuṣmacchabdaḥ prayuktaḥ, idaṃśabdaprayoge virodhāsphūrteḥ /
etena cetanavācitvādasmacchabdaḥ pūrvaṃ prayoktavyaḥ 'abhyarhitaṃ pūrva'iti nyāyāt, 'tyadādīni sarvaurnityam'iti sūtreṇa vihita ekaśeṣaśca syāditi nirastam /
'yuṣmadasmadoḥ'iti sūtra ivātrāpi pūrvanipātaikaśeṣayoraprāpteḥ, ekaśeṣe vivakṣitavirodhāsphūrteśca /
vṛddhāstu 'yuṣmadarthādanātmano niṣkṛṣya śuddhasya ciddhātoropāpavādanyāyena grahaṇaṃ dyotayitumādau yuṣmadgrahaṇaṃ'ityāhuḥ /
tatra yuṣmadasmatpadābhyāṃ parākpratyaktvenātmānātmanorvastuto virodha uktaḥ /
pratyayapadena pratītito virodha uktaḥ /
pratīyata iti pratyayo 'haṅkārādiranātmā dṛśyatayā bhāti /
ātmā tu pratītitvātpratyayaḥ svaprakāśatayā bhāti /
gocarapadena vyavahārato virodha uktaḥ /
yuṣmadarthaḥ pratyagātmatiraskāreṇa kartāhamityādivyavahāragocaraḥ, asmadarthastvanātmapravilāpena, ahaṃ brahmeti vyavahāragocara iti tridhā virodhaḥ sphuṭīkṛtaḥ /
yuṣmaccāsmacca yuṣmadasmadī, te eva pratyayau ca tau gocarau ceti yuṣmadasmatpratyayagocarau, tayostridhā viruddhasvabhāvāyoritarebhāvo 'tyantābhedastādātmyaṃ vā tadanupapattau siddhāyāmityanvayaḥ /
aikyāsaṃbhave 'pi śuklo ghaṭa itivattādātmayaṃ kiṃ na syādityata āha-viṣayaviṣayiṇoriti /
cijjaḍayorviṣayaviṣayitvāddīpaghaṭayoriva na tādātmyamiti bhāvaḥ /
yuṣmadasmadī parāpratyagvastunī, te eva pratyayaśca gocaraśceti vā vigrahaḥ /
atra pratyayagocarapadābhyāmātmanātmanoḥ pratyakparāgbhāve cidacittvaṃ heturuktastatra hetumāha-viṣayaviṣayiṇoriti /
anātmano grāhyatvādacitvaṃ, ātmanastu grāhakatvāccitvaṃ vācyam /
acitve svasya svena grahasya karmakartṛtvavirodhenāsaṃbhavādapratyakṣatvāpatterityarthaḥ /
yatheṣṭaṃ vā hetuhetumadbhāvaḥ /
nanvevamātmānātmanoḥ parākpratyaktvena, cidacittvena grāhyagrāhakatvena ca virodhāttamaḥprakāśavadaikyasya tādātmyasya vānupapattau satyāṃ, tatpramityabhāvenādhyāsābhāve 'pi taddharmāṇāṃ caitanyasukhajāḍyaduḥkhādīnāṃ vinimayenadhyāso 'stvityata āha--taddhārmāṇāmapīti /
tayorātmānātmanordharmāstaddharmāsteṣāmapītaretarabhāvānupapattiḥ /
itaratra dharmyantare itareṣāṃ dharmāṇāṃ bhāvaḥ saṃsargastasyānupapattiritityarthaḥ /
na hi dharmiṇoḥ saṃsargaṃ vinā dharmāṇāṃ vinimayo asti /
sphaṭike lohita vastu sāṃnidhyāllauhityadharmasaṃsargaḥ /
asaṅgātmadharmiṇaḥ kenāpyasaṃsargāddharmisaṃsargapūrvako dharmasaṃsargaḥ kutastya ityabhipreyoktam-sutarāmiti /
nanvātmānātmanostādātmyasya taddharmasaṃsargasya cābhāve 'pyadhyāsaḥ kiṃ na syādityata āha--ityata iti /
ityuktarītyā tādātmyādyabhāvena tatpramāyā abhāvādataḥ pramājanyasaṃskārasyādhyāsahetorabhāvāt 'adhyāso mithyeti bhavituṃ yuktaṃ'ityanvayaḥ /
mithyāśabdo hyarthaḥ apahnavavacanaḥ, anirvacanīyatāvacanaśceti /
atra cāpahnavārthaḥ /
nanu kutra kasyādhyāso 'pahnūyata ityāśaṅkya, ātmanyanātmataddharmāṇāmanātmanyātmataddharmāṇāmadhyāso nirasyata ityāha--asmatpratyayagocara ityādinā /
ahamitipratyayayogyatvaṃ buddhyāderapyastīti matvā tata ātmānaṃ vivecayati--viṣayaṇīti /
buddhyādisākṣiṇītyarthaḥ /
sākṣitve hetuḥ--cidātmaka iti /
ahamiti bhāsamāne cidaṃśātmanītyarthaḥ /
yuṣmatpratyayagocarasyeti /
tvaṅkārayogyasya /
idamarthasyetiyāvat /
nanvahamiti bhāsamānabuddhyādeḥ kathamidamarthatvamityata āha--viṣayasyeti /
sākṣibhāsyasyetyarthaḥ /
sākṣibhāsyatvarūpalakṣaṇayogādbuddhyāderghaṭādivadidamarthatvaṃ na pratibhāsata iti bhāvaḥ /
athavā yadātmano mukhyaṃ sarvāntaratvarūpaṃ pratyaktvaṃ pratītatvaṃ brahmāsmīti vyavahāragocaratvaṃ coktvaṃ tadasiddhaṃ, ahamiti pratīyamānatvāt, ahaṅkāravadityāśaṅkyāha--asmatpratyayagocara iti /
asmaccāsau pratyayaścāsau gocaraśca tasminnityarthaḥ /
ahaṃvṛttivyaṅyasphuraṇatvaṃ sphuraṇaviṣayatvaṃ vā hetuḥ /
ādye dṛṣṭānte hetvasiddhiḥ /
dvitīye tu pakṣe tadasiddhirityātmano mukhyaṃ pratyaktvādi yuktamiti bhāvaḥ /
nanu yadātmano viṣayatvaṃ tadasiddhaṃ, anubhavāmīti śabdavatvāt, ahaṅkāravadityata āha--viṣayaṇīti /
vācyatvaṃ lakṣyatvaṃ vā hetuḥ /
nādyaḥ, pakṣe tadasiddheḥ /
nāntyaḥ, dṛṣṭānte tadvaikalyāditi bhāvaḥ /
dehaṃ jānāmīti dehāhaṅkārayorviṣayaviṣayitve 'pi manuṣyo 'hamityabhedādhyāsavadātmāhaṅkārāyorapyabhedādhyāsaḥ syādityata āha--cidātmaka iti /
tayorjāḍyālpatvābhyāṃ sādṛśyādadhyāse 'pi cidātmanyanavacchinne jaḍālpāhaṅkārādernādhyāsa iti bhāvaḥ /
ahamiti bhāsyatvādātmavadahaṅkārasyāpi pratyaktvāditaṃ mukhyameva, tataḥ pūrvoktvaparāktvādyasiddhirityāśaṅkyāha--yuṣmaditi /
ahaṃvṛttibhāsyatvamahaṅkāre nāsti kartṛkarmatvavirodhāt, cidbhāsyatvaṃ cidātmani nāstīti hetvasiddhiḥ /
ato buddhyādeḥ pratibhāsataḥ pratyaktve 'pi parāktvādikaṃ mukhyameveti bhāvaḥ /
yuṣmatparāktaccāsau pratiyata iti pratyayaścāsau kartṛtvādivyavahāragocaraśca tasyeti vigrahaḥ /
tasya heyatvārthamāha--viṣasyeti /
piñ bandhane /
visinoti badhnāti iti viṣayastasyetyarthaḥ /
ātmanyanātmataddharmādhyāso mithyā bhavatu, anātmanyātmataddharmādhyāsaḥ kiṃ na syāt, ahaṃ sphurāmi sukhītyādyanubhavādityāśaṅkyāha--tadviparyayeṇeti /
tasmādanātmano viparyayo viruddhasvabhāvaścaitanyam /
itthaṃbhāve tṛtīyā /
caitanyātmanā viṣayiṇastaddharmāṇāṃ ca yo 'haṅkārādau viṣaye 'dhyāsaḥ sa mithyeti nāstīti bhavituṃ yuktam, adhyāsasāmagryabhāvāt /
na hyatra pūrvapramāhitasaṃskāraḥ sādṛśyamajñānaṃ vāsti /
niravayavanirguṇasvaprakāśātmani guṇāvayavasādṛśyasya cājñānasya cāyogāt //
nanvātmanonirguṇatve taddharmāṇāmiti bhāṣyaṃ kathamiti cet, ucyate--buddhivṛttyabhivyaktaṃ caitanyaṃ jñānaṃ, viṣayābhedenābhivyaktaṃ sphuraṇam, śubhakarmajanyavṛttivyaktamānanda ityevaṃ vṛttyupādhikṛtabhedāt jñānādīnāmātmadharmatvavyapadeśaḥ /
taduktaṃ ṭīkāyāṃ-'ānando viṣayānubhavo nityatvaṃ ceti santi dharmā apṛthaktve 'pi caitanyatvāt pṛthagivāvabhāsante'iti /
ato nirguṇabrahmātmatvamate, ahaṃ karomīti pratīterarthasya cādhyāsatvāyogātpramātvaṃ satyatvaṃ ca ahaṃ nara iti sāmānādhikaraṇyasya gauṇatvamiti matamāstheyam /
tathā ca bandhasya satyatayā jñānānnivṛttirūpaphalāsaṃbhavādbaddhamuktayorjīvabrahmaṇoraikyāyogena viṣayāsaṃbhavāt śāstraṃ nārambhaṇīyamiti pūrvapakṣabhāṣyatātparyam /
yuktagrahaṇāt pūrvapakṣasya durbalatvaṃ sūcayati /
tathāhi--kimadhyāsasya nāstitvamayuktatvādabhānādvā kāraṇābhāvādvā?ādya iṣṭa ityāha--tathāpīti /
etadanurodhādādau yadyapīti paṭhitavyam /
adhyāsasyāsaṅgasvaprakāśātmanyayuktatvamalaṅkāra iti bhāvaḥ /
na dvitīya ityāha--ayamiti /
ajñaḥ kartā manuṣyo 'hamiti pratyakṣānubhavādadhyāsasyābhānamasiddhamityarthaḥ /
na cedaṃ pratyakṣaṃ kartṛtvādau prameti vācyam /
apauruṣeyatayā nirdeṣeṇa, upakramādiliṅgāvadhṛtatātparyeṇa ca tatvamasyādivākyenākartṛtvabrahmatvabodhanenāsya bhramatvaniścayāt /
na ca jyeṣṭhapratyakṣavirodhādāgamajñānasyaiva bādha iti vācyaṃ, dehātmavādaprasaṅgāt, manuṣyo 'hamiti pratyakṣavirodhena 'athāyamaśarīraḥ'ityādiśrutyā dehādanyātmāsiddheḥ /
tasmādidaṃ rajatamitivatsāmānādhikaraṇyapratyakṣasya bhramatvaśaṅkākalaṅkitasya nāgamātprābalyamityāstheyam /
kiñca jyeṣṭhatvaṃ pūrvabhāvitvaṃ vā āgamajñānaṃ pratyupajīvyatvaṃ vā?ādye na prābalyam, jyeṣṭhasyāpi rajatabhramasya paścādbhāvinā śuktijñānena bādhadarśanāt /
na dvitīyaḥ āgamajñānotpattau pratyakṣādimūlavṛddhavyavahāre saṃgatigrahadvārā, śabdopalabdhidvārā ca pratyakṣādervyāvahārikaprāmāṇyasyopajīvyatve 'pi tāttvikaprāmāṇyasyānapekṣitatvāt, anapekṣitāṃśasyāgamena bādhāsaṃbhavāditi /
yattu kṣaṇikayāgasya śrutibalātkālāntarabhāviphalahetutvavat 'tathā vidvānnāmarūpādvimuktaḥ'iti śrutibalātsatyasyāpi jñānānnivṛttisaṃbhavādadhyāsavarṇanaṃ vyarthamiti, tanna /
jñānamātranivartyasya kvāpi satyatvādarśanāt, satyasya cātmano nivṛtyadarśanācca, ayogyatāniścaye sati satyabandhasya jñānānnivṛttiśruterbodhakatvāyogāt /
na ca setudarśanātsatyasya pāpasya nāśarśanānnāyogyatāniścayā iti vācyaṃ, tasya śriddhāniyamādisāpekṣajñānanāśyatvāt /
bandhasya ca 'nānyaḥ panthā'iti śrutyā jñānamātrānnivṛttipratīteḥ, ataḥ śrutajñānanivartyatvanirvāhārthamadhyastatvaṃ varṇaniyam /
kiṃ ca jñānaikanivartyasya kiṃ nāma satyatvam, na tāvadajñānājanyatvam /
'māyāṃ tu prakṛtim'iti śruti virodhānmāyāvidyayoraikyāt /
nāpi svādhiṣṭhāne svābhāvaśūnyatvaṃ 'asthūlam'ityādiniṣedhaśrutivirodhāt /
nāpi brahmavadbādhāyogyatvaṃ, jñānānnivṛttiśrutivirodhāt /
atha vyavahārakāle bādhaśūnyatvam, tarhi vyavahārikameva satyatvamityāgatamadhyastatvam /
tacca śrutyarthe yogyatā jñānārthaṃ varṇanīyameva, yāgasyāpūrvadvāratvavat /
na ca tadanyatvādhikaraṇe tasya varṇanātpaunaruktyam, tatroktādhyāsasyaiva pravṛttyaṅgaviṣayādisiddhyarthamādau smāryamāṇatvāditi dik //
adhyāsaṃ dvedhā darśayati --lokavyavahāra iti /
lokyate manuṣyo 'hamityabhimanyata iti lokor'thādhyāsaḥ, tadviṣayo vyavahāro 'bhimāna iti jñānādhyāso darśitaḥ /
dvividhādhyāsasvarūpalakṣaṇamāha--anyonyasminityādinādharmadharmiṇoḥ ityantena /
jāḍyacaitanyādidharmāṇāṃ dharmiṇāvahaṅkārātmānau, tayoratyantaṃ bhinnayoritaretarabhedāgraheṇānyonyasmin anyonyatādātmyaṃ anyonyadharmāṃśca vyatyāsenādhyasya lokavyavahāra iti yojanā /
ataḥ so 'yamiti pramāyā nādhyāsatvam, tadidamarthayoḥ kālabhedena kalpitabhede 'pyatyantabhedābhāvāditi vaktumatyantetyuktam /
na ca dharmitādātmyādhyāse dharmādhyāsasiddheḥ 'dharmāṃśca'iti vyarthamiti vācyam, andhatvādīnāmindriyadharmāṇāṃ dharmyadhyāsāsphuṭatve 'pyandho 'hamiti sphuṭo 'dhyāsa iti jñāpanārthatvāt /
nanvātmānātmanoḥ parasparādhyastatve śūnyavādaḥ syādityāśaṅkyāha--satyānṛte mithunīkṛtyeti /
satyamanidaṃ caitanyaṃ tasyānātmani saṃsargamātrādhyāso na svarūpasya /
anṛtaṃyuṣmadarthaḥ tasya svarūpato 'pyadhyāsāttayormithunīkaraṇamadhyāsa iti na śūnyatetyarthaḥ //
nanvadhyāsamithunīkaraṇalokavyavahāraśabdānāmekārthatve 'dhyasya midhunīkṛtyeti pūrvakālatvavāciktvāpratyayādeśasya lyapaḥ kathaṃ prayoga iti cenna, adhyāsavyaktibhedāt /
tatra pūrvapūrvādhyāsasyottarottarādhyāsaṃ prati saṃskāradvārā pūrvakālatvena hetutvadyotanārthaṃ lyapaḥ prayogaḥ /
tadeva spaṣṭayati--naisargika iti /
pratyagātmani hetuhetumadbhāvenādhyāsapravāho 'nādirityarthaḥ /
nanu pravāhasyāvastutvāt, adhyāsavyaktīnāṃ sāditvāt, kathamanāditvamiti cet /
ucyate--adhyāsatvāvacchinnavyaktīnāṃ madhye 'nyatamayā vyaktyā vinānādikālasyāvartanaṃ kāryānāditvamityaṅgīkārāt /
etena kāraṇābhāvāditi kalpo nirastaḥ, saṃskārasya nimittasya naisargikapadenoktatvāt /
na ca pūrvapramājanya eva saṃskāro heturiti vācyam, lāghavena pūrvānubhavajanyasaṃskārasya hetutvāt /
ataḥ pūrvādhyāsajanyaḥ saṃskāro 'stīti siddham /
adhyāsasyopādānamāha--mithyājñānanimitta iti /
mithyā ca tadajñānaṃ ca mithyājñānaṃ tannimittamupādānaṃ yasya sa tannimittaḥ /
tadupādānaka ityarthaḥ /
ajñānasyopādānatve 'pi saṃsphuradātmatatvāvarakatayā doṣatvenāhaṅkārādhyāsakarturīśvarasyopādhitvena saṃskārakālakarmādinimittapariṇāmitvena ca nimittatvamiti dyotayituṃ nimittapadam /
svaprakāśātmanyasaṅge kathamavidyāsaṅgaḥ, saṃskārādisāmagryabhāvāt, iti śaṅkānirāsārthaṃ mithyāpadam /
pracaṇḍamārtaṇḍamaṇḍale pecakānubhavasiddhāndhakāravat, ahamajña ityanubhasiddhamajñānaṃ durapahnavama, kalpitasyādhiṣṭhānāsparśitvāt, nityasvarūpajñānasyāvirodhitvācceti /
yadvā ajñānaṃ jñānābhāva iti śaṅkānirāsārthaṃ mithyāpadam /
mithyātve sati sākṣājjñānanivartyatvamajñānasya lakṣaṇaṃ mithyājñānapadenoktam /
jñānenecchāprāgabhāvaḥ sākṣānnivartyata iti vadantaṃ prati mithyātve satītyuktam /
ajñānanivṛttidvārā jñānanivartyabandhe 'tivyāptinirāsāya sākṣāditi /
anādyupādānatve sati mithyātvaṃ vā lakṣaṇam /
brahmanirāsārthaṃ mithyātvamiti /
mṛdādinirāsārthamanādīti /
avidyātmanoḥ saṃbandhanirāsārthamupādānatve satīti /
saṃprati adhyāsaṃ draḍhayitumabhilapati--āhamidaṃ mamedamiti /
ādhyātmikakāryādhyāseṣvahamiti prathamo 'dhyāsaḥ /
na cādhiṣṭhānāropyāṃśadvayānupalambhāt nāyasadhyāsa iti vācyam, ayo dahatītivadahamupalabha iti dṛgdṛśyāṃśayorupalambhāt /
idaṃ padena bhogyaḥ saṃghāta ucyate /
atrāhamidamityanena manupyo 'hamiti tādātmyādhyāso darśitaḥ /
mamedaṃ śarīramiti saṃsargādhyāsaḥ //
nanu dehātmanostādātmyameva saṃsarga iti tayoḥ ko bheda iti cet /
satyam /
sattaikye sati mitho bhedastādātmyam /
tatra manuṣyo 'hamityaikyāṃśabhānaṃ mamedamiti bhedāṃśarūpasaṃsargabhānamiti bhedaḥ /
evaṃ sāmagrīsattvādanubhavasattvādadhyāso 'stītyato brahmātmaikye virodhābhāvena viṣayaprayojanayoḥ sattvāt śāstramārambhaṇīyamiti siddhāntabhāṣyatātparyam /
evañca sūtreṇārthātsūcite viṣayaprayojane pratipādya taddhetumadhyāsaṃ lakṣaṇasaṃbhāvanāpramāṇaiḥ sādhayituṃ lakṣaṇaṃ pṛcchati--āheti /
kiṃlakṣaṇako 'dhyāsa ityāha /
pūrvavādītyarthaḥ /
asya śāstrasya tattvanirṇayapradhānatvena vādakathātvadyotanārthaṃ āheti paroktiḥ /
'āha'ityādi 'kathaṃ punaḥpratyagātmani'ityataḥ prāgadhyāsalakṣaṇaparaṃ bhāṣyam /
tadārabhya saṃbhāvanāparam /
'tametamavidyākhyam'ityārabhya 'sarvalokapratyakṣaḥ'ityantaṃ pramāṇaparamiti vibhāgaḥ /
lakṣaṇamāha--ucyate-smṛtirūpa iti /
adhyāsa ityanuṣaṅgaḥ /
atra paratrāvabhāsa ityeva lakṣaṇam, śiṣṭaṃ padadvayaṃ tadupapādanārtham /
tathāhi avabhāsyata ityavabhāso rajatādyarthaḥ tasyāyogyamadhikaraṇaṃ paratrapadārthaḥ /
adhikaraṇasyāyogyatvaṃ āropyātyantābhāvatvaṃ tadvatvaṃ vā /
tathā caikāvacchedena svasaṃsṛjyamāne svātyantābhāvavati avabhāsyatvamadhyastatvamityarthaḥ /
idaṃ ca sādyanādyadhyāsasādhāraṇaṃ lakṣaṇam /
saṃyoge 'tivyāptinirāsāyaikāvacchedeneti /
saṃyogasya svasaṃsṛjyamāne vṛkṣe svātyantābhāvavatyavabhāsyatve 'pi svātyantābhāvayormūlāgrāvacchedakabhedānnātivyāptiḥ /
pūrvaṃ svābhāvavati bhūtale paścādānīto ghaṭo bhātīti ghaṭe 'tivyāptinirāsāya svasaṃsṛjyamāna iti padam, tena svābhāvakāle pratiyogisaṃsargasya vidyamānatocyate iti nātivyāptiḥ /
bhūtvāvacchedenāvabhāsyagandhe 'tivyāptivāraṇāya svātyantābhāvavatīti padam /
śuktāvidantvāvacchedena rajatasaṃsargakāle 'tyantābhāvo 'stīti nāvyāptiḥ /
nanvasya lakṣaṇasyāsaṃbhavaḥ, śuktau rajatasya sāmagryabhāvena saṃsargāsatvāt /
na ca smaryamāṇasatyarajatasyaiva paratra śuktāvavabhāsyatvenādhyastatvoktiriti vācyam, anyathākhyātiprasaṅgādityata āha-smṛtirūpa iti /
smaryate iti smṛtiḥ satyarajatādiḥ tasya rūpamiva rūpamasyeti smṛtirūpaḥ /
smaryamāṇasadṛśa ityarthaḥ /
sādṛśoktyā smaryamāṇādāropyasya bhedāt, nānyathākhyātirityuktaṃ bhavati /
sādṛśamupapādayati-pūrvadṛṣṭeti /
dṛṣṭaṃ darśanaṃ, saṃskāradvārā pūrvadarśanādavabhāsyata iti pūrvadṛṣaṭāvabhāsaḥ /
tena saṃskārajanyajñānaviṣayatvaṃ smaryamāṇāropyayoḥ sādṛśyamuktaṃ bhavati, smṛtyāropayoḥ saṃskārajanyatvāt /
na ca saṃskārajanyatvādāropasya smṛtitvāpattiriti vācyam, doṣasaṃprayogajanyatvasyāpi vivakṣitatvena saṃskāramātrajanyatvābhāvāt /
atra saṃyogaśabdena adhiṣṭhānasāmānyajñānamucyate, ahaṅkārādhyāse indriyasaṃprayogālābhāt /
evaṃ ca doṣasaṃprayogasaṃskārabalācchuktyādau rajatamutapannamastīti paratrāvabhāsyatvalakṣamamupapannamiti smṛtirūpapūrvadṛṣṭapadābhyāmupapādim /
anye tu tābhyāṃ doṣāditrayajanyatvaṃ kāryādhyāsalakṣaṇamuktamityāhuḥ /
apare tu smṛtirūpaḥ smaryamāṇasadṛśaḥ, sādṛsyaṃ ca pramāmājanyajñānaviṣayatvaṃ smṛtyāropayoḥ pramāṇājanyatvāt /
pūrvadṛṣṭapadatajjātīyaparaṃ, abhinavarajatādehe pūrvadṛṣṭatvābhāvāt /
tathā ca pramāṇājanyajñānaviṣayatve sati pūrvadṛṣṭajātīyatvaṃ prātītikādhyāsalakṣaṇaṃ tābhyāmuktam /
paratrāvabhāsaśabdābhyāmadhyāsamātralakṣaṇaṃ vyākhyātameva /
tatra smaryamāṇagaṅgādau abhinavaghaṭe cātivyāptinirāsāya pramāṇetyādi padadvayamityāhuḥ /
tatrārthādhyāse smaryamāṇasadṛśaḥ paratra pūrvadarśanādavabhāsyata iti yojanā /
jñānādhyāse tu smṛtisadṛśaḥ paratra pūrvadarśanādavabhāsa iti vākyaṃ yojanīyamiti saṃkṣepaḥ /
nanu adhyāse vādivipratipatteḥ kathamuktalakṣaṇasiddhirityāśaṅkyādhiṣṭhānāropyasvarūpavivāde 'pi paratra parāvabhāsa iti lakṣaṇe saṃvādyuktibhiḥ satyādhiṣṭhāne mithyārthāvabhāsasiddheḥ sarvatantrasiddhānta idaṃ lakṣaṇamiti matvā anyathātmakhyātivādinormatamāha-taṃ keciditi /
kecidanyathākhyātivādino 'nyatra śuktyādāvanyadharmasya svāvayavadharmasya deśāntarastharūpyāderadhyāsa iti vadanti /
ātmakhyātivādinastu bāhyaśuktyādau buddhirūpātmano dharmasya rajatasyādhyāsaḥ, āntarasya rajatasya bahirvadavabhāsa iti vadantītyarthaḥ /
akhyātimatamāha-keciditi /
yatra yasyādhyāso lokasiddhastayorarthayostaddhiyośca bhedāgrahe sati tanmūlo bhramaḥ, idaṃ rūpyamiti viśiṣṭavyavahāra iti vadantītyarthaḥ /
tairapi viśiṣṭavyavahārānyathānupapattyā viśiṣṭabhrānteḥ svīkāryatvāt, paratra parāvabhāsasaṃmatiriti bhāvaḥ /
śūnyamatamāha-anye tviti /
tasyaivādhiṣṭhānasya śuktyāderviparītadharmatvakalpanāṃ viparīto viruddho dharmo yasya tadbhāvastasya rajatāderatyantāsataḥ kalpanāmācakṣata ityarthaḥ /
eteṣu mateṣu paratra parāvabhāsatvalakṣaṇasaṃvādamāha-sarvathāpi tviti /
anyathākhyātitvādiprakāravivāde 'pyadhyāsaḥ paratra parāvabhāsatvalakṣaṇaṃ na jahātītyarthaḥ /
śuktāvaparokṣasya rajatasya deśāntare buddhau vā sattvāyogāt śūnyatve pratyakṣatvāyogāt, śuktau satte bādhāyogāt mithyātvameveti bhāvaḥ /
āropyamithyātve na yuktyapekṣā, tasyānubhavasiddhatvādityāha-tathā ceti /
bādhānantarakālīno 'yamanubhavaḥ, tatpūrvaṃ /

śuktikātvajñānāyogāt, rajatasya bādhāpratyakṣasiddhaṃ mithyātvaṃ vacchabdenocyate /
ātmani nirūpādhike 'haṅkārādhyāse dṛṣṭāntamuktvā brahmajīvāvāntarabhedasyāvidyādyupādhikasyādhyāse dṛṣṭāntamāha-eka iti /
dvitīyacandrasahitavadeka evāṅgulyā dvidhā bhātītyarthaḥ /
lakṣaṇaprakaraṇopasaṃhārārtha iti śabdaḥ /
bhavatvadhyāsaḥ śuktyādau, ātmani tu na saṃbhavatītyākṣipati-kathaṃ punariti /
yatrāparokṣādhyāsādhiṣṭhānatvaṃ tatrendriyasaṃyuktatvaṃ viṣayatvaṃ ceti vyāptiḥ śuktyādau dṛṣṭā /
tatra vyāpakābhāvādātmano 'dhiṣṭhānatvaṃ na saṃbhavatītyabhipretyāha-pratyagātmanīti /
pratīci pūrṇa indriyāgrāhye viṣayasyāhaṅkārādestaddharmāṇāṃ cādhyāsaḥ kathamityarthaḥ /
uktavyāptimāha-sarvo hīti /
purovasthitatvamindriyasaṃyuktatvam /
nanyātmano 'pyadhiṣṭhānatvārthaṃ viṣayatvādikamastvityata āha-yuṣmaditi /
idaṃpratyayānarhasya pratyagātmano 'na cakṣuṣā gṛhyate'ityādi śrutimanusṛtya tvamaviṣayatvaṃ bravīṣi /
saṃpratyāsalobhena viṣayatvāṅgīkāre śrutisiddhāntayorbādhaḥ syādityarthaḥ /
ātmanyadhyāsasaṃbhāvanāṃ pratijānīte-ucyata iti /
adhiṣṭhānāropyayorekasmin jñāne bhāsamānatvamātramadhyāsavyāpakaṃ, tacca bhānaprayuktasaṃśayanivṛttyādiphalabhāktvaṃ, tadeva bhānabhinnatvaghaṭitaṃ viṣayatvaṃ, tanna vyāpakaṃ, gauravāditi matvāha-na tāvaditi /
ayamātmā niyamenāviṣayo na bhavati /
tatra hetumāha-asmaditi /
asmapratyayo 'hamityadhyāsastatra bhāsamānatvādityarthaḥ /
asmadarthacidātmā pratibimbitatyena yatra pratīyate so 'smatpratyayo 'haṅkārastatra bhāsamānatvāditi vārthaḥ /
na cādhyāse sati bhāsamānatvaṃ tasminsati sa iti parasparāśraya iti vācyam, anāditvāt, pūrvābhyāse bhāsamānātmana uttarādhyāsādhiṣṭhānatvasaṃbhavāt //
nanvahamityahaṅkāraviṣayakabhānarūpasyātmano bhānamānatvaṃ kathaṃ, tadviṣayatvaṃ vinā tatphalabhāktvāyogādityata āha-aparokṣatvācceti /
caśabdaḥ śaṅkānirāsārthaḥ /
svaprakāśatvādityarthaḥ /
svaprakāśatvaṃ sādhayati-pratyagiti /
ābālapaṇḍitamātmanaḥ saṃśayādiśūnyatvena prasidhdeḥ svaprakāśatvamityarthaḥ /
ataḥ svaprakāśatvena bhāsamānatvādātmano 'dhyāsādhiṣṭhānatvaṃ saṃbhavatīti bhāvaḥ /
yaduktamaparokṣādhyāsādhiṣṭhānatvasyendriyasaṃyuktatayā grāhyatvaṃ vyāpakamiti tatrāha-na cāyamiti /
tatra hetumāha-apratyakṣe 'pīti /
indriyagrāhye 'pītyarthaḥ /
bālā avivekinaḥ talamindranīlakaṭāhakalpaṃ nabho malinaṃ pitamityevamaparokṣamadhyasyanti, tatrendriyagrāhyatvaṃ nāstīti vyabhicārānna vyāptiḥ /
etenātmānāmānātmanoḥ sādṛśyābhāvānnādhyāsa ityapāstam, nīlanabhasostadabhāve 'pyadhyāsadarśanāt /
siddhānte ālokākāracākṣuṣavṛttyabhivyaktasākṣivedyatvaṃ nabhasi iti jñeyam /
saṃbhāvanāṃ nigamayati-evamiti /
nanu brahmajñānanāśyatvena sūtritāmavidyāṃ hitvā adhyāsaḥ kimiti varṇyata ityata āha-tametamiti /
ākṣiptaṃ samāhitamuktalakṣaṇalakṣitamadhyāsamavidyākāryatvādavidyeti manyanta ityarthaḥ /
vidyānivartyatvāccāsyāvidyātvamityāha-tadvivekeneti /
adhyastaniṣedhenādhiṣṭhānasvarūpanirdhāraṇaṃ vidyāmadhyāsanivartikāmāhurityarthaḥ /
tathāpi kāraṇāvidyāṃ tyaktvā kāryāvidyā kimiti varṇyate tatrāha-tatreti /
tasminnadhyāse uktanyāyenāvidyātmake satītyarthaḥ /
mūlāvidyayāḥ saṣuptāvanarthatvādarśanāt kāryātmanā tasyā anarthatvajñāpanārthaṃ tadvarṇanamiti bhāvaḥ /
adhyastakṛtaguṇadoṣābhyāmadhiṣṭhānaṃ na lipyata ityakṣarārthaḥ /
evamadhyāsasya lakṣaṇasaṃbhāvane uktvā pramāṇamāha-tametamiti /
taṃ varṇitamevaṃ sākṣipratyakṣasidhyaṃ puraskṛtya hetuṃ kṛtvā laukikaḥ karmaśāstrīyo mokṣaśāstrīyaśceti trividho vyavahāraḥ pravartata ityarthaḥ /
tatravidhiniṣedhaparāṇi karmaśāstrāṇyṛgvedādīni, vidhiniṣedhaśūnyapratyagbrahyaparāṇi mokṣaśāstrāṇi vedāntavākyānīti vibhāgaḥ /
evaṃ vyavahārahetutvenādhyāse pratyakṣasiddhe 'pi pramāṇāntaraṃ pṛcchati--kathaṃ punariti /
avidyāvānahamityadhyāsavānātmā pramātā sa viṣaya āśrayo yeṣāṃ tāni avidyāvadviṣayāṇīti vigrahaḥ /
tattatprameyavyavahārahetubhūtāyāḥ pramāyā adhyāsātmakapramātrāśritatvāt pramāṇānāmavidyāvadviṣayatvaṃ yadyapi pratyakṣaṃ tathāpi punarapi kathaṃ kenapramāṇenāvidyāvadviṣayatvamiti yojanā /
yadvāvidvāvatadviṣayāṇi kathaṃ pramāṇāni syuḥ, āśrayadoṣādaprāmāṇyāpatterityākṣepaḥ /
tatra pramāṇapraśne vyavahārārthāpattiṃ, talliṅgānumānaṃ cāha-ucyateityādinātasmātityantena /
devadattakartṛko vyavahāraḥ, tadīyadehādiṣvahaṃmamādhyāsamūlaḥ tadanvayavyatirekānusāritvāt yaditthaṃ tattathā, yathā mṛnmūlo ghaṭa iti prayogaḥ /
tatra vyatirekaṃ darśayati-deheti /
devadattasya suṣuptāvadhyāsābhāve vyavahārābhāvo dṛṣṭaḥ, cāgratsvapnayoradhyāse sati vyavahāra ityanvayaḥ sphuṭatvānnoktaḥ /
anena liṅgena kāraṇatayādhyāsaḥ sidhyati vyavahārarūpakāryānupapatyā veti bhāvaḥ /
nanu manuṣyatvādijātimati dehe 'hamityābhimānamātrādvyavahāraḥ sidhyatu kimindriyādiṣu mamābhimānenetyāśaṅkyāha-nahīti /
indriyapadaṃ liṅgāderapyupalakṣaṇaṃ, pratyakṣādītyādipadaprayogāt /
tathā ca pratyakṣaliṅgādiprayukto yo vyavahāro draṣṭā anumātā śrotāhamityādirūpaḥ sa indriyādīni mamatāspadānyagṛhītvā na saṃbhavatītyarthaḥ /
yadvā tāni mamatvenānupādāyayo vyavahāraḥ sa neti yojanā /
pūrvatrānupādānāsaṃbhavakriyayoreko vyavahāraḥ kartā iti ktvāpratyayaḥ sādhuḥ /
uttaratrānupādānavyavahārayorekātmakartṛkatvāt, tatsādhutvamiti bhedaḥ /
indriyādiṣu mametyadhyāsabhāve 'ndhāderiva draṣṭṛtvādivyavahāro na syāditi bhāvaḥ /
indriyādhyāsenaiva vyavahārādalaṃ dehādhyāsenetyata āha-na ceti /
indriyāṇāmadhiṣṭhānaṃ āśrayaḥ /
śarīramityarthaḥ /
nanvastvātmanā saṃyuktaṃ śarīraṃ teṣāmāśrayaḥ kimadhyāsenetyatrāha-na cānadhyastātmabhāveneti /
anadhyasta ātmabhāvaḥ ātmatādātmyaṃ yasmin tanetyarthaḥ /
'asaṅgo hi'iti śruteḥ, ādhyāsika eva dehātmanoḥ saṃbandho na saṃyogādiriti bhāvaḥ /
nanvātmano dehādibhirādhyāsikasaṃbandho 'pi māstu, svataścetanatayā pramātṛtvopapatteḥ /
na ca suṣuptau pramātṛtvāpattiḥ karaṇoparamāditi tatrāha-na caitasminniti /
pramāśrayatvaṃ hi pramātṛtvam /
pramā yadi nityacinmātraṃ tarhyāśrayatvāyogaḥ karaṇavaiyarthyaṃ ca /
yadi vṛttimātraṃ, jagadāndhyaprasaṅgaḥ, vṛtterjaḍatvāt /
ato vṛttīdvo bodhaḥ pramā, tadāśrayatvamasaṅgasyātmano vṛttimanmanastādātmyādhyāsaṃ vinā na saṃbhavatīti bhāvaḥ /
dehādhyāse, taddharmādhyāse cāsatītyakṣarārthaḥ /
tarhyātmanaḥ pramātṛtvaṃ māstu iti vadantaṃ pratyāha-na ceti /
tasmādātmanaḥ pramātṛtvādivyavahārārthamadhyāso 'ṅgīkartavya ityanumānārthāpattyoḥ phalamupasaṃharati-tasmāditi /
pramāṇasattvādityarthaḥ /
yadvā pramāṇapraśnaṃ samādhāyākṣepaṃ pariharati-tasmāditi /
ahamityadhyāsasya pramātrantargatatvenādoṣatvāt, avidyāvadāśrayāṇyapi pramāṇānyeveti yojanā /
sati pramātari paścādbhavan doṣa ityucyate, yathā kācādiḥ /
avidyā tu pramātrantargatatvānna doṣaḥ, yena pratyakṣādīnāmaprāmāṇyaṃ bhavediti bhāvaḥ /
nanu yaduktamanvayavyatirekābhyāṃ vyavahāro 'dhyāsakārya iti, tadayuktaṃ viduṣāmadhyāsābhāve 'pi vyavahāradṛṣṭerityata āha-paśvādibhiśceti /
caśabdaḥ śaṅkānirāsārthaḥ, kiṃ vidvattvaṃ brahmāsmīti sākṣātkāraḥ uta yauktikamātmānātmabhedajñānam /
ādye bādhitādhyāsānuvṛttyā vyavahāra ithi samanvayasūtre vakṣyate /
dvitīye parokṣajñānasyāparokṣabhrāntyanivartakatvāt, vivekināmapi vyavahārakāle paśvādibhiraviśeṣāt adhyāsavattvena tulyatvādvyavahāro 'dhyāsakārya iti yuktamityarthaḥ /
atrāyaṃ prayogaḥ-vivekino 'dhyāsavantaḥ vyavahāravattvāt, paśvādivaditi /
tatra saṃgrahavākyaṃ vyākurvan dṛṣṭānte hetuṃ sphuṭayati-yathāhīti /
vijñānasyānukūlatvaṃ pratikūlatvaṃ ceṣṭāniṣṭasādhanagocaratvaṃ, tadevodāharati-yatheti /
ayaṃ daṇḍo madaniṣṭasādhanaṃ, daṇḍatvāt, anubhūtadaṇḍavat, idaṃ tṛṇaṃ iṣṭasādhanaṃ, anubhūtatṛṇavadityanumāya vyavahārantītyarthaḥ /
adhunā hetoḥ pakṣadharmatāmāha-evamiti /
vyutpannacittā apītyanvayaḥ /
vivekino 'pītyarthaḥ /
phalitamāha-ata iti /
anubhavabalādityartaḥ /
samāna iti /
adhyāsakāryatvenatulyaityarthaḥ /
nanvasmākaṃ pravṛttiradhyāsāditi na paśvādayo bruvanti, nāpi pareṣāmetatpratyatraṃ ataḥ sādhyavikalo dṛṣṭānta iti netyāha-paśvādīnāṃ ceti /
teṣāmātmānātmanorjñānamātramasti na vivekaḥ, upadeśābhāvāt /
ataḥ sāmagrīsattvādadhyāsasteṣāṃ prasiddha ityarthaḥ /
nigamayati-tatsāmānyeti /
taiḥ paścādibhiḥ sāmānyaṃ vyavahāravattvaṃ tasya darśanādvivekināmapyayaṃ vyavahāraḥ samāna iti niścīyata iti saṃbandhaḥ /
samānatvaṃ vyavahārasyādhyāsakāryatvenetyuktaṃ purastāt /
tatroktānvayavyatirekau smārayati-tatkā iti /
tasyādhyāsasya kāla eva kālo yasya sa tatkālaḥ /
yadvā adhyāsastadā vyavahāraḥ, tadabhāve suṣuptau tadabhāva ityuktānvayādimāniti yāvat /
ato vyavahāraliṅgādvivekināmapi dehādiṣvahaṃmamābhimāno 'stītyanavadyam /
nanu laukikavyavahārasyādhyāsikatveṣa'pi jyotiṣṭomādivyavahārasya nādhyāsajanyatvaṃ, tasya dehātiriktātmajñānapūrvakatvādityāśaṅkya hetumaṅgīkaroti-śāstrīye tviti /
tarhi kathaṃ vaidikakarmaṇo 'dhyāsajanyatvasiddhirityāśaṅkya kiṃ tatra dehānyātmadhīmātramapekṣitamuta, ātmatattvajñānaṃ, ādye tasyādhyāsābādhakatvāttatsiddhirityāha-tathāpīti /
na dvitīya ityāha-na vedānteti /
kṣutpipāsādigrasto jātiviśeṣavānahaṃ saṃsārīti jñānaṃ karmaṇyapekṣitaṃ na tadviparītātmatattvajñānaṃ, anupayogāt pravṛttibādhāccetyarthaḥ /
śāstrīyakarmaṇo 'dhyāsajanyatvaṃ nigamayati-prākveti /
adhyāse āgamaṃ pramāṇayati-yathā hīti /
yathā pratyakṣānumānārthāpattayo 'dhyāse pramāṇaṃ tathāgamo 'pītyarthaḥ /
'brāhmaṇo yajeta''na ha vai snātvā bhikṣeta''aṣṭavarṣaṃ brāhyaṇamupanayīta' 'kṛṣṇakeśo 'gnīnādadhīta'ityāgamo brāhmaṇādipadairadhikāriṇaṃ varṇadyabhimāninamanuvadan adhyāsaṃ gamayatīti bhāvaḥ /
evamadhyāse pramāṇasiddhe 'pi kasya kutrādhyāsa iti jijñāsāyāṃ tamudāhartuṃ lakṣaṇaṃ smārayati-adhyaso nāmeti /
udāharati-tadyatheti /
tallakṣaṇaṃ yathā spaṣṭaṃ bhavati tathodāhriyata ityarthaḥ /
svadehādbhedena pratyakṣāḥ putrādayo bāhyāḥ taddharmānsākalyādīndehaviśiṣṭātmanyadhyasyati, taddharmajñānāt svasmiṃstattulyadharmānadhyasyatītyarthaḥ /
bhedāparokṣajñāne taddharmādhyāsāyogāt, anyathākhyātyanaṅgīkārācceti draṣṭavyam /
dehendriyadharmānmanoviśiṣṭātmanyadhyasyatītyāha-tatheti /
kṛśatvādidharmavato dehāderātmani tādātmyena kalpitatvāttaddharmāḥ sākṣādātmanyadhyastā iti mantavyam /
ajñātapratyagrūpe sākṣīṇi manodharmādhyāsamāha-tathāntaḥkaraṇeti /
dharmādhyāsamuktvā tadvadeva dharmyadhyāsamāha-evamiti /
antaḥkaraṇaṃ sākṣiṇyabhedenādhyasya taddharmān kāmādīn adhyasyatīti

mantavyam /
svapracārā manovṛttayaḥ /
prati-prātilomyenāsajjaṅaduḥkhātmākāhaṅkārādivilakṣaṇatayā saccitsukhātmakatvenāñcati prakāśata iti pratyak /
evamātmanyanātmataddharmādhyāsamudāhṛtyānātmanyātmano 'pi saṃsṛṣṭatvenādhyāsamāha-tañceti /
ahamityadhyāse cidātmano bhānaṃ vācyaṃ, anyathā jagadāndhyāpatteḥ /
na cānadhyastasyādhyāse bhānamasti /
tasmādrajatādāvidama ivātmanaḥ saṃsargādhyāsa eṣṭavyaḥ /
tadviparyayeṇepi /
tasyādhyāstasya jaḍasya viparyayodhiṣṭhānatvaṃ, caitanyaṃ ca tadātmanā sthitamiti yāvat /
tatrājñāne kevalātmanā saṃsargaḥ, manasyajñānopahitasya dehādau manaupahitasyeti viśeṣaḥ /
evamātmani buddhyādyadhyāsāt kartṛtvādilābhaḥ, buddhyādau cātmādhyasāccaitanyalābha iti bhāvaḥ /
varṇitādhyāsamupasaṃharati-evamayamiti /
anādyavidyātmakatayā kāryādhyāsasyānāditvamadhyāsāt saṃskārastato 'dhyāsa iti /
pravāhato naisargigatvaṃ /
evamupādānaṃ nimittaṃ coktaṃ bhavati /
jñānaṃ vinā dhvaṃsābhāvādānantyam /
taduktaṃ bhagavadgītāsu-'na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā'iti /
hetumuktā svarūpamāha-mithyeti /
mithyā māyā tayā pratīyata iti pratyayaḥ kāryaprapañcaḥ tatpratītiścetyevaṃsvarūpa ityarthaḥ /
tasya kāryamāha-kartṛtveti /
pramāṇaṃ nigamayati-sarveti /
sākṣipratyakṣamevādhyāsadharmigrāhakaṃ mānaṃ, anumānādikaṃ tu saṃbhāvānārthamityabhipretya pratyakṣopasaṃhāraḥ kṛtaḥ /
evamadhyāsaṃ varṇayitvā tatsādhye viṣayaprayojane darśayati-asyeti /
kartṛtvādyanarthahetoradhyāsasya samūlasyātyantikanāśo mokṣaḥ sa kenetyata āha-ātmeti /
brahmātmaikyasākṣātkārasya pratipattiḥ śravaṇādibhirapratibandhena lābhastasyā ityarthaḥ /
vidyāyāṃ kāraṇamāha-sarva iti /
ārabhyante adhītya vicāryante ityarthaḥ /
vicāritavedāntānāṃ brahmātmaikyaṃ viṣayaḥ, mokṣaḥ phalamityuktaṃ bhavati /
arthāttadvicārātmakaśāstrasyāpi te eva viṣayaprayojane iti jñeyam /
nanu vedānteṣu prāṇādyupāstīnāṃ bhānādātmaikyameva teṣāmartha iti kathamityata āha-yathā ceti /
śarīrameva śārīrakaṃ, kutsitatvāt, tannivāsī śārīrako jīvastasya brahmatvavicāro mīmāṃsā tasyāmityarthaḥ /
upāstīnāṃ citaikāgryadvārātmaikyajñānārthatvāttadvākyānāmapi mahātātparyamaikye iti vakṣyate /
evamadhyāsoktyā brahmātmaikye virodhābhāvena viṣayaprayojanavatvācchāstramārambhaṇīyamiti darśim //* //
iti prathamavarṇakam //*//


vicārasya sākṣādviṣayā vedāntāḥ;teṣāṃ gatārthatvāgatārthatvābhyāmārambhasaṃdehe kṛtsnasya vedasya vidhiparatvāt, vidheśca 'adhāto brahmajijñāsā'ityādinā pūrvatantreṇa vicāritatvāt, avagatārthā eva vedāntā ityavyavahitaviṣayābhāvānnārambha iti prāpte brūte-vedānteti /
vedāntaviṣayakapūjitavicārātmakaśāstrasya vyākhyātumiṣṭasya sūtrasaṃdarbhasyedaṃ prathamasūtramityarthaḥ /
yadi vidhireva vedārthaḥ syāttadā sarvajño bādarāyaṇo brahmajijñāsāṃ na brūyāt, brahmaṇi mānābhāvāt /
ato brahmaṇo jijñāsyatvoktyā kenāpi tantreṇānavagatabrahmaparavedāntavicāra ārambhaṇīya iti sūtrakṛddarśayati /
tacca 'vyācikhyāsitasya'iti padena bhāṣyakāro babhāṣe //* //
iti dvitīyavarṇakam //* //


evaṃ varṇakadvayena vedāntavicārasya kartavyatāyāṃ viṣayaprayojanavattvamagatārthatvaṃ ceti hetudvayaṃ sūtrasyārthikārthaṃ vyākhyāyākṣaravyākhyāmārabhamāṇaḥ punarapyadhikāribhāvābhābhyāṃ śāstrārambhasaṃdehe sati athaśabdasyānantaryārthakatvoktyā adhikāriṇaṃ sādhayati-tatrāthaśabda iti /
sūtra ityarthaḥ /

'maṅgalānantarārambhapraśnakārtsnyeṣvatho atha'ityathaśabdasya yahavorthāḥ santi /
tatra 'atha yogānuśāsanam'ityatra, sūtre yathā athaśabda ārambhārthakaḥ yogaśāstramārabhyata iti

tadvadatra kiṃ na syādityata āha-nādhikārārtha iti /
ayamāśayaḥ-kiṃ jijñāsāpadaṃ jñānecchāparamuta vicāralakṣakam?ādye 'thaśabdasyārambhārthatve brahmajñānecchārabhyata iti sūtrārthaḥ syāt sa cāsaṃgataḥ, tasyā anārabhyatvāt /
nahi pratyathikaraṇaṃ icchā kriyate kintu tayā vicāraḥ /
na dvitīyaḥ, kartavyapadādhyāhāraṃ vinā vicāralakṣakatvāyogāt, adhyāhṛte ca tenaivārambhokterathaśabdavaiyarthyāt /
kintvadhikārisiddhyarthamānāntaryārthataiva yukteti adhunā saṃbhāvitamarthāntaraṃ dūṣayati-maṅgalasyeti /
vākyārtho vicārakartavyatā na hi tatra maṅgalasya kartṛtvādinānvayo 'stītyarthaḥ /
nanu sūtrakṛtā śāstrādau maṅgalaṃ kāryamityathaśabdaḥ pratyukta iti cet satyaṃ, na tasyārtho maṅgalaṃ kintu ca tacchravaṇamuccāraṇaṃ ca maṅgalakṛtyaṃ karoti /
tadarthastvānantaryamevetyaha-arthānatareti /
arthāntaramānantaryam /
śrutyā śravaṇena śaṅkhavīṇādinādaśravaṇavadoṅkārāthaśabdayoḥ śravaṇaṃ maṅgalaphalakam /
'oṅkāścāthaśabdaśca dvāvetau brahmaṇaḥ purā /
kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalikāvimau //
'iti smaraṇāditi bhāvaḥ /
nanu prapañco mithyeti prakṛte sati, atha mataṃ prapañcaḥ satya ityatra pūrvaprakṛtārthāduttarārthasyārthāstaratvārtho 'thaśabdo dṛṣṭaḥ, tathātra kiṃ na syādityata āha-pūrveti /
phalataḥ phalasyetyarthaḥ /
brahmajijñāsāyāḥ pūrvaṃ arthaviśeṣaḥ prakṛto nāsti yasmāttasyā arthāntaratvamathaśabdenocyeta /
yataḥ kutaścitadardhāntaratvaṃ sūtrakṛtā na vaktavyaṃ, phalābhāvāt /
yadi phalasya jijñāsāpadoktakartavyavicārasya hetutvena yatpūrvaṃ prakṛtaṃ tadapekṣāstītyapekṣābalātprakṛtahetumākṣipya tator'thāntaratvamucyate, tadārthāntaratvamānantarye 'ntarbhavati hetuphalabhāvajñānāyānantaryasyāvaśyaṃ vācyatvāt /
tasmādidamarthāntaramityukte tasya hetutvāpratīteḥ /
tasmādidamanantaramityukte bhavatyeva hetutvapratītiḥ /
na cāśvādanantaro gaurityatra hetutvabhānāpattiriti vācyaṃ, tayordeśataḥ kālato vā vyavadhānenānantaryasyāmukhyatvāt /
ataḥ sāmagrīphalayoreva mukhyamānantaryaṃ, avyavadhānāt /
tasminnukte satyarthāntaratvaṃ na vācyaṃ jñānatvādvaiphalyācceti bhāvaḥ /
phalasya vicārasya pūrvaprakṛtahetvapekṣāyā balādyadarthāntaratvaṃ tasyānantāryabhedāt na pṛthagathaśabdārthatvamityadhyāhṛtya bhāṣyaṃ yojanīyam /
yadvā pūrvaprakṛter'the 'pekṣā yasyā arthāntaratāyāstasyāḥ phalaṃ jñānaṃ taddvārānantaryāvyatirekāttajjñāne tasyāḥ jñānatonatarbhāvānnāthaśabdārthatetyarthaḥ /
nanvānantaryārthakatve 'pyānantaryasyāvadhiḥ ka ityāśaṅkyāha-sati ceti /
yanniyamena pūrvavṛttaṃ pūrvabhāvi asādhāraṇakāraṇaṃ puṣkalākāraṇamiti yāvat, tadevāvadhiriti vaktavyamityarthaḥ /
nanvastu dharmavicāra iva brahmavicāre 'pi vedādhyayanaṃ puṣkalakāraṇamityāha-svādhyāyeti /
samānaṃ brahmavicāre sādhāraṇakāraṇaṃ na puṣkalakāraṇamityarthaḥ /
nanu saṃyogapṛthaktvanyāyena 'yajñena dānena'ityādiśrutyā 'yajñādikarmāṇi jñānāya vidhīyante'iti sarvāpekṣādhikaraṇe vakṣyate /
tathā ca pūrvatantreṇa tadavabodhaḥ puṣkalakāraṇamiti śaṅkate-nanviti /
iha brahmajijñāsāyāṃ viśeṣo 'sādhāraṇaṃ kāraṇam /
['ekasya tūbhayārthatve saṃyogapṛthaktvam'iti jaiminīsūtraṃ, tadarthastu-ekasya karmaṇa ubhayārthatve 'nekaphalasaṃbandhe saṃyogaḥ ubhayasaṃbandhabodhakaṃ vākyaṃ tasya pṛthaktvaṃ bhedaḥ sa hetuḥ /
tataśacātrāpi jyotiṣṭomādikarmaṇāṃ svargādiphalakālāmapi 'yajñena dānena'ityādi vacanāt jñānārthatvaṃ ceti /
ṭapariharati-netyādinā /
ayamāśayaḥ--na tāvat pūrvatantrasthaṃ nyāyasahasraṃ brahmajñāne tadvicāre vā puṣkalaṃ kāraṇaṃ, tasya dharmanirṇamātrahetutvāt /
nāpi karmanirṇayaḥ, tasyānuṣṭhānahetutvāt /
na hi dhūmāgnyoriva dharmabrahmaṇorvyāptirasti, yayā dharmajñānāt brahmajñānaṃ bhavet /
yadyapi śuktivivekādidvārā karmāṇi hetavaḥ, tathāpi teṣāṃ nādhikāriviśeṣaṇatvaṃ, ajñātānāṃ teṣāṃ janmāntarakṛtānāmapi phalahetutvāt /
adikāriviśeṣaṇaṃ jñāyamānaṃ pravṛttipuṣkalakāraṇamānantaryāvadhitvena vaktavyam /
ataḥ karmāṇi, tadavabodhaḥ, tannāyavicāro vā nāvadhiriti na brahmajijñāsāyādharmajijñāsānantaryamiti /
nanu dharmabrahmajijñāsayoḥ kāryakāraṇatvābhāve 'pyānantaryoktidvārā kramajñānārtho 'thaśabdaḥ /
'hṛdayasyāgre 'vadyatyatha jihvayā atha vakṣasaḥ'itiyavadānānāṃ kramajñānārthāthaśabdavadityāśaṅkyāha--yatheti /
avadānānāmānantaryaniyamaḥ kramo yathāthaśabdārthastasya vivakṣitatvāt na tatheha dharmabrahmajijñāsayoḥ kramo vivakṣitaḥ, ekakartṛkatvābhāvena tayoḥ kramānapekṣaṇāt /
ato na kramārtho 'thaśabda ityarthaḥ /
nanu tayorekakartṛtvaṃ kuto nāstītyata āha--śeṣeti /
yeṣāmekapradhānaśeṣatā, yathāvadānānāṃ prayājādīnāṃ ca /
yayośca śeṣaśeṣitvaṃ, yathā prayājadarśayoḥ /
yasya cādhikṛtādhikāratvaṃ, yathā apāṃ praṇayanaṃ darśapūrṇamāsāṅgamāśritya 'godohanena paśukāmasya'iti vihitasya godohanasya /
yathā vā 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta'iti darśātyuttarakāle vihitasya somayāgasya darśādyadhikṛtādhikāratvaṃ teṣāmekakartṛkatvaṃ bhavati /

tataścaikaprayogavacanagṛhītānāṃ teṣāṃ yugapadanuṣṭhānasaṃbhavāt kramākāṅkṣāyāṃ śrutyādibhirhi kramo bodhyate, naivaṃ jijñāsayoḥ śeṣaśeṣitve śrutiliṅghādikaṃ mānamasti /
nanu 'brahmacaryaṃ samāpya gahī bhavet gṛhādvanī bhūtvā pravrajecca'iti śrutyā, adhītya vidhivadvedān putrānutpādya dharmataḥ /
iṣṭvā ca śaktito yajñairmano mokṣoniveśayet' /
iti smṛtyā cāthikṛtādhikāratvaṃ bhātīti tanna /
'brahmacaryādeva pravrajet' /
'āsādayati śuddhātmā mokṣaṃ vai prathamāśrame /
'iti śrutismṛtibhyāṃ tvayodāhṛtaśrutismṛtyoraśuddhacittaviṣayatvāvagamāt /
etaduktaṃ bhavati-yadi janmāntarakṛtakarmabhiḥ śuddhaṃ cittaṃ tadā brahmacaryādeva saṃnyasyabrahma jijñāsitavyaṃ, yadā na śuddhamiti rāgeṇa jñāyate tadā gṛhī bhavet, tatrāpyaśuddhau vanībhavet tatrāpyaśuddhau tathaiva kālamākalayet, vane śuddhaupravrajediti /
tathā ca śrutiḥ-'yadahareva virajettadahareva pravrajet'iti /
tasmānnānayoradhikṛtādhikāratve kiñcinmānamiti bhāvaḥ /
nanu mīmāṃsayoḥ śeṣaśeṣitvamathikṛtādhikāratvaṃ ca māstu /
ekamokṣaphalakatvenaikakartṛkatvaṃ syādeva /
vadanti hi-'jñānakarmābhyāṃ muktiḥ'iti samuccayavādinaḥ /
ekamekavedārthajijñāsyakatvāccaikakartṛtve /
tathā cāgneyādiṣaḍyāgānāmekasvargaphalakānāṃ, dvādaśādhyāyānāṃ caikadharmajijñāsyakānāṃ kramavattayoḥ kramo vivakṣita iti kramārtho 'thaśabda ityaśaṅkyāha-phaleti /
phalabhedājjijñāsyabhedācca na kramo vivakṣita ityanuṣaṅgaḥ /
yathā sauryāryamṇaprājāpatyacarūṇāṃ brahmavarcasasvargāyuḥphalabhedāt, yathā vā kāmacikitsātantrayorjijñāsyabhedānna kramāpekṣā tadvanmīmāṃsayorna kramāpekṣeti bhāvaḥ /
tatraphalabhedaṃ vivṛṇoti-abhyudayeti /
viṣayābhimukhyenodetītyabhyudayo viṣayādhīnaṃ sukhaṃ svargādikaṃ tacca dharmajñānahetormīmāṃsayāḥ phalamityarthaḥ /
na kevalaṃ phalasya svarūpato bhedaḥ kintu hetuto 'pītyāha-tacceti /
brahmajñānahetormīmāṃsāyāḥ phalaṃ tu tadviruddhamityāha-niśreyaseti /
nitya nirapekṣaṃ śreyo niśreyaṃ mokṣastatphalamityarthaḥ /
brahmajñānaṃ ca svotpattivyatiriktamanuṣṭhānaṃ nāpekṣata ityāha-na ceti /
svarūpato hetutaśca phalabhedānna samuccaya iti bhāvaḥ /
jijñāsyabhedaṃ vivṛṇoti-bhavyaśceti /
bhavatīti bhavyaḥ /
sādhya ityarthaḥ /
sādhyatve hetumāhaḥneti /
tarhi tucchatvaṃ, netyāha-puruṣeti /
puruṣavyāpāraḥ prayatnastantraṃ heturyasyatattvādityarthaḥ /
kṛtisādhyatvāt kṛtijanakajñānakāle dharmasyāsatvaṃ na tucchatvādityarthaḥ /
brahmaṇo dharmādvailakṣaṇyamāha-iha tviti /
uttaramīmāṃsāyāmityarthaḥ /
bhūtamasādhyam /
tatra hetuḥ-nityeti /
sadā satvādityarthaḥ /
sādhyāsādhayatvena dharmabrahmaṇoḥ svarūpabhedamuktvā hetuto 'pyāha-neti /
dharmavat kṛtyadhīnaṃ netyarthaḥ /
mānato 'pi bhedamāha-codaneti /
ajñātajñāpakaṃ vākyamatra codanā /
tasyāḥ pravṛttirbodhakatvaṃ tadvailakṣaṇyācca jijñāsyabheda ityarthaḥ /
saṃgrahavākyaṃ vivṛṇoti-yā hīti /
lakṣaṇaṃ pramāṇaṃ 'svargakāmo yajeta'ityādivākyaṃ hi svaviṣaye dharme yāgādikaraṇasvargādiphalakabhāvanārūpe phalahetuyāgādigocaraniyoge vā hitasādhane yāgādau vā puruṣaṃ pravartayadevāvabodhayati /
'ayamātmā brahma'ityādi tvamarthaṃ kevalamaprapañcaṃ brahma bodhayatveva na pravartayati viṣayābhāvādityarthaḥ /
nanvavabodha eva viṣayastatrāha-na puruṣa iti /
brahmacodanayā puruṣo 'vabodhe na pravartata ityatra hetuṃ pūrvavākyenāha-avabodhasyeti /
svajanyajñāne svayaṃ pramāṇaṃ na pravartakamityatra dṛṣṭāntamāha-yatheti /
mānādeva bodhasya jātatvāt, jāte ca vidhyayogāt, na vākyārthajñāne puruṣapravṛttiḥ /
tathā ca pravartakamānameyo dharmaḥ, udāsīnamānameyaṃ brahma, iti jijñāsyabhedāt, na tanmīmāṃsayoḥ kramārtho 'thaśabda iti bhāvaḥ /
evamathaśabdasyārthāntarāsaṃbhavāt ānantaryavācitve sati tadavadhitvena puṣkalakāraṇaṃ vaktavyamityāha-tasmāditi /
upadiśyate /

sūtrakṛteti śeṣaḥ /
tatkimityata āha-ucyata iti /
vivekādīnāmāgamikatvena prāmāṇikatvaṃ purastādevoktam /
laukikavyāpārāt manasa uparamaḥ śamaḥ bāhyakaraṇānāmuparamo damaḥ /
jñānārthaṃ vihitanityādikarmasanyāsa uparatiḥ /
śītoṣṇādidvandvasahanaṃ titikṣā /
nidrālasyapramādatyāgena manaḥsthitiḥ samādhānam /
sarvatrāstikatā śraddhā /
etatṣaṭkaprāptiḥ śamādisaṃpat /
atra vivekādīnāmuttarottarahetutvenādhikāriviśeṣaṇatvaṃ mantavyam /
teṣāmanvayavyatirekābhyāṃ brahmajijñāsāhetutvamāha-teṣviti /
yathākathañcit kutūhalitayā brahmavijārapravṛttasyāpi phalaparyantaṃ tajjñānānudayādvyatirekasiddhiḥ /
athaśabdavyākhyānamupasaṃharati-tasmāditi /
nanūktavivekādikaṃ na saṃbhavati, 'akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtam'ityādiśrutyā karmaphalasya nityatvena tato vairāgyasiddheḥ /
jīvasya brahmasvarūpamokṣaścāyuktaḥ, bhedāt tasya loṣṭādivat puruṣārthatvāyogācca /
tato mumukṣāsaṃbhava ityākṣepaparihārārtho 'taḥśabdaḥ taṃ vyācaṣṭe-ataḥśabda iti /
athaśabdenānantaryavācinā tadavadhitvenārthādvivekādicatuṣṭayasya brahmajijñāsāhetutvaṃ yaduktaṃ tasyārthikahetutvāsyākṣepanirāsāyānuvādako 'taḥśabda ityarthaḥ /
uktaṃ vivṛṇoti-yasmāditi /
tasmādityuttareṇa saṃbandhaḥ /
'yadalpaṃ tanmartyam''yatkṛtakaṃ tadanityam'iti nyāyavatī 'tadyatheha'ityādiśrutiḥ karmaphalākṣayatvaśruterbādhakā /
tasmāt 'ato 'nyadārtam'iti śrutyā anātmamātrasyānityatvavivekāt vairāgyalābha iti bhāvaḥ /
mumukṣāṃ saṃbhāvayati-tatheti /
yathā vedaḥ karmaphalānityatvaṃ darśayati, tathā brahmajñānāt praśāntaśokānilamapāraṃ svayañjyotirānandaṃ darśayatītyarthaḥ /
jīvatvāderadhyāsoktyā brahmatvasaṃbhava ukta eveti bhāvaḥ /
evamathātaḥśabdābhyāṃ puṣkalakāraṇavato 'dhikāriṇaḥ samarthanāt śāstramārabdhavyamityāha-tasmāditi /

sutravākyapūraṇārthamadhyāhṛtakartavyapadānvayārthaṃ brahmajijñāsāpadena vicāraṃ lakṣayituṃ tasya svābhimatasamāsakathanenāvayavārthaṃ darśayati-bahmaṇa iti /
nanu dharmāya jijñāsā itivat brahmaṇe jijñāseti caturthīsamāsaḥ kiṃ na syāditi cet /
ucyate-jijñāsā padasya hi mukhyārthaṃ icchā, tasyāḥ prathamaṃ karmakārakamapekṣitaṃ paścāt phalaṃ, tataścādau karmajñānārthaṃ ṣaṣṭhisamāso yuktaḥ /
karmaṇyukte satyarthāt phalamuktaṃ bhavati, icchāyāḥ karmaṇa evaphalatvāt /
yathā svargasyecchā ityukte svargasya phalatvaṃ labhate tadvat /
ata eva 'dharmajijñāsā'ityatrāpi 'sā hi tasya jñātumicchā'iti icchāṃ gṛhītvā ṣaṣṭhīsamāso darśitaḥ /
vicāralakṣaṇāyāṃ tu vicārasya kleśātmakatayā prathamaṃ phalākāṅkṣatvāt dharmāya jijñāse caturthasamāsa uktaḥ, tathā vṛttikārairbrahmaṇe jijñāsā ityuktaṃ cedastu jñānatvena brahmaṇaḥ phalatvāditi /
adhunā brahmapadārthamāha-brahma ceti /
nanu 'brahmakṣatramidaṃ brahma āyāti brahma svayambhūrbrahma prajāpatiḥ'iti śrutiṣu loke ca brāhmaṇatvajātau jīve vede kamalāsane ca brahmaśabdaḥ prayujyata ityāśaṅkāha-ata eveti /
jagatkāraṇatvalakṣaṇapratipādakasūtrāsāṃgatyaprasaṅgādevetyarthaḥ /
vṛttyantare śeṣe ṣaṣṭhītyuktaṃ dūṣayati-brahmaṇa itīti /
saṃbandhasāmānyaṃ śeṣaḥ /
jijñāsetyatra sanpratyavācyāyā icchāyā jñānaṃ karma, tasya jñānasya brahma karma /
tatra sakarmakakriyāyāḥ karmajñānaṃ vinā jñātumaśakyatvāt, icchāyā viṣayajñānajanyatvācca prathamāpekṣitaṃ karmaiva ṣaṣṭhyā vācyaṃ na śeṣa ityarthaḥ /
nanu pramāṇādikamanyadeva tatkarmāstu brahma tu śeṣitayā saṃbadhyatāṃ tatrāha-jijñāsyāntareti /
śrutaṃ karma tyaktvānyadaśrutaṃ kalpayan 'piṇḍamutsṛjya karaṃ leḍhi'iti nyāyamanusaratīti bhāvaḥ /
gūḍhābhisaṃdhiḥ śaṅkyate--nanviti /
'ṣaṣṭhī śeṣe'iti vidhānāt, ṣaṣṭhyā saṃvandhamātraṃ pratītamapi viśeṣākāṅkṣāyāṃ sakarmakakriyāsaṃnidhānāt karmatve paryavasyatītyarthaḥ /
abhisaṃdhimajānannivottaramāha-evamapīti /
karmalābhepi pratyakṣaṃ 'kartṛkarmaṇoḥ kṛti'iti sūtreṇa jijñāsāpadasyākārapratyayāntatvena kṛdantasya yoge vihitaṃ prathamāpekṣitaṃ ca karmatvaṃ tyaktvā parokṣamaśābdaṃ kalpayata ityarthaḥ /
śeṣavādī svābhisaṃdhimuddhāṭayati-na vyartha iti /
śeṣaṣaṣṭhyāṃ brahmasaṃbandhinī jijñāsā pratijñātā bhavati /
tatra yāni brahmāśritāni lakṣaṇapramāṇayuktijñānasādhanaphalāni teṣāmapi vicāraḥ pratijñāto bhavati /
tajjijñāsāyā api brahmajñānārthatvena brahmasaṃbandhitvāt /
karmaṇiṣaṣṭhyāṃ tu brahmakarmaka eva vicāraḥ pratijñāto bhavatītyabhisaṃdhinā śeṣaṣaṣṭhītyucyate /
ato matprayāso na vyarthaḥ /
brahmatatsaṃbandhināṃ sarveṣāṃ vicārapratijñānamarthaḥ phalaṃ yasya tattvādityarthaḥ /
tvatprayāsasyedaṃ phalaṃ na yuktaṃ, sūtreṇa mukhataḥ pradhānasya brahmaṇo vicāre pratijñāte sati tadupakaraṇānāṃ vicārasyārthikapratijñāyā uditatvādityāha siddhāntī-na pradhāneti /
saṃgṛhītamarthaṃ saṃdṛṣṭāntaṃ vyākaroti--brahmahītyādinā /
'tadvijijñāsasva'iti mūlaśrutyanusārācca karmaṇi ṣaṣṭhītyāha-śrutyanugamācceti /
śrutisūtrayorekārthatvalābhāccetyarthaḥ /
jijñāsāpadasyāvayavārthamāha-jñātumiti /
nanvanavagate vastunīcchāyā adarśanāt tasyā mūlaṃ viṣayajñānaṃ vaktavyam /
brahmajñānaṃ tu jijñāsāyāḥ phalaṃ, tadeva mūlaṃ kathamityāśaṅkyāha-avagatīti /
āvaraṇanivṛttirūpābhivyaktimaccaitanyamavagatiḥ paryanto 'vadhiryasyākhaṇḍasākṣātkāravṛttijñānasya tadeva jijñāsāyāḥ karma, tadeva phalam /
mūlaṃ tvāpātajñānamityadhunā vakṣyata iti phalamūlajñānayorbhedānna jijñāsānupapattirityarthaḥ /
nanu gamanasya grāmaḥ karma, tatprāptiḥ phalamiti bhedāt karma eva phalamityuktaṃ tatrāha-phaleti /
kriyāntare tayorbhede 'pi icchāyāḥ phalaviṣayatvāt karmaiva phalamityarthaḥ /

nanu jñānāvagatyoraikyādbhedoktirayuktetyata āha-jñāneneti /
jñānaṃ vṛttiḥ avagatistatphalaṃ iti bheda iti bhāvaḥ /
avagantumabhivyañjayitum /
avagateḥ phalatvaṃ sphuṭayati-brahmeti /
hiśabdoktaṃ hetumāha-niḥśeṣeti /
bījamavidyā ādiryasyānarthasya tannāśakatvādityarthaḥ /
avayavārthamuktvā sūtrāvākyārthamāha-tasmāditi /
atra sanpratyayasya vicāralakṣakatvaṃ tavyapratyayena sūcayati /
athātaśabdābhyāmadhikāriṇaḥ sādhitattvāttena brahmajñānāya vicāraḥ kartavya ityarthaḥ //
iti tṛtīyaṃ varṇakam //


prathamavarṇake bandhasyādhyasatvoktyā viṣayādiprasiddhāvapi brahmaprasiddhyaprasiddhyorviṣayādisaṃbhavāsaṃbhavābhyāṃ śāstrārambhasaṃdehe pūrvapakṣamāha-tatpunariti /
punaḥśabdo varṇakāntaradyotanārthaḥ /
yadi vedāntavicārātprāgeva brahmajñānaṃ tarhyajñātatvarūpaviṣayatvaṃ nāsti, ajñānābhāvena tannivṛttirūpaphalamapi nāstīti na vicārayitavyam /
athajñātaṃ kenāpi tarhi taduddeśena vicāraḥ kartuṃ na śakyate, ajñātasyoddeśāyogāt /
tathā ca buddhāvanārūḍhasya vicārātmakaśāstreṇa vedānteśca pratipādanāyogāt /
tatpratipādyatvarūpaḥ saṃbandho nāstīti jñānānutpatteḥ phalamapi nāstītyanārabhyaṃ śāstramityarthaḥ //
āpātaprasiddhyā viṣayādilābhādārambhaṇīyamiti siddhāntayati-ucyataityādinā /
prasiddhaṃ tāvadityarthaḥ /
astitvasyāprakṛtatvenāstipadasya prasiddhiparatvāt /
nanu kena mānena brahmaṇaḥ prasiddhiḥ /
na ca 'satyaṃ jñānamanantaṃ brahma'iti śrutyā seti vācyam /
brahmapadasya loke saṃgatigrahābhāvena tadghaṭitavākyasyābodhakatvādityāśaṅkyabrahmapadavyutpatyā prathamaṃ tasya nirguṇasya saguṇasya ca prasiddhirityāha-brahmaśabdasya hīti /
asyārthaḥ-śrutau sūtre ca brahmapadasya prayogānyathānupapattyā kaścidartho 'stīti jñāyate, pramāṇavākye nirarthakaśabdaprayogādarśanāt /
sa cārtho mahatvarūpa iti vyākaraṇānniścīyate, 'bṛhi vṛddhau'iti smaraṇāt /
sā ca vṛddhirniravadhikamahatvamiti saṃkocakābhāvāt, śrutāvanantapadena saha prayogācca jñāyate /
niravadhikamahatvaṃ cāntavattvādidoṣavatve sarvajñatvādiguṇahīnatve ca na saṃbhavati, loke guṇahīnadoṣavatoralpatvaprasiddheḥ /
ato bṛṃhaṇādbrahmeti vyutpatyā deśakālavastutaḥ paricchedābhāvarūpaṃ nityatvaṃ pratīyate /
avidyādidoṣaśūnyatvaṃ śuddhatvam /
jāḍyarāhityaṃ buddhatvam /
bandhakāle 'pi svatobandhabhāvo muktatvaṃ ca pratīyate /
evaṃ sakala doṣaśūnyaṃ nirguṇaṃ prasiddham /
tathā sarvajñatvādigumakaṃ ca tatpadavācyaṃ prasiddham /
jñeyasya kāryasya vā pariśeṣe 'lpatvaprasaṅgena sarvajñatvasya sarvakāryaśaktimattvasya ca lābhāditi /
evaṃ tatpadātprasiddherapramāṇatvenāpātatvādajñānānivartakatvājjijñāsopapattirityuktvā tvaṃpadārthātmanāpi brāhmaṇaḥ prasiddhyā tadupapattiratyāha-sarvasyeti /
sarvasya lokasya yo 'yamātmātadabhedādrahmaṇaḥ prasiddhirityarthaḥ /
nanvātmanaḥprasiddhiḥ ketyata āha-sarvo hīti /
ahamasmīti na pratyetīti na kintu pratyetyeva /
saiva saccidātmanaḥ prasiddhirityarthaḥ /
ātmanaḥ kutaḥ satteti śūnyamatamāśaṅkyāha-yadi hīti /
ātmanaḥ śūnyasya pratītau ahaṃ nāsmīti loko jānīyāt /
lokastu ahamasmīti jānāti tasmādātmano 'stitvaprasiddhirityarthaḥ /
ātmaprasiddhāvapi brahmaṇaḥ kimāyātaṃ tatrāha-ātmā ceti /
'ayamātmā brahma'ityādiśruteriti bhāvaḥ /
prasiddhipakṣoktaṃ doṣaṃ pūrvapakṣeṇa smārayati-yadīti /
ajñātatvābhāvena viṣayādyabhāvādavicāryatvaṃ prāptamityarthaḥ /
yathā idaṃ rajatamiti vastutaḥ śuktiprasiddhistadvat ahamasmīti sattvacaitanyarūpatvasāmānyena vastuto brahmaṇaḥ prasiddhiḥ neyaṃ pūrṇānandabrahmatvarūpaviśeṣagocarā vādināṃ vivādābhāvaprasaṅgāt /
na hi śuktitvaviśeṣadarśane sati rajataṃ raṅgamanyadveti vipratipattirasti /
ato vipratipattyanyathānupapatyā sāmānyataḥ prasiddhāvapi viśeṣasyājñātatvādviṣayādisiddhiriti siddhāntayati na ityādinā /
sāmānyaviśeṣabhāvaḥ svatmani saccitpūrṇādipadavācyabhedāt kalpita iti mantavyam /
tatra sthūlasūkṣmakrameṇa vipratipattīrupanyasyati-dehamātramityādinā /
śāstrajñānaśunyāḥ prākṛtāḥ /
vedabāhyamatānyuktvā tārkikādimatamāhaḥ-astīti /
sāṃkhyamatamāha-bhokteti /
kimātmā dehādirūpaḥ uta tadbhinna iti vipratipattikoṭitvena dehendriyamanobuddhiśūnyānyuktva tadbhinno 'pi kartṛtvādimānna veti vipratipattikoṭitvena tārkikasāṃkhyapakṣāvupanyasyākartāpīśvarādbhinno na veti vivādakoṭitvena yogimatamāha-asti tadvyatirikta īśvara iti /
niratiśayatvaṃ gṛhītvā īśvaraḥ sarvajñatvādisaṃpanna iti yogino vadanti /
bhedakoṭimuktvā siddhāntakoṭimāha-ātmā sa bhokturiti /
bhokturjīvasyākartuḥ sākṣiṇaḥ sa īśvara ātmāsvarūpamiti vedāntino vadantītyarthaḥ /
vipratipattīrupasaṃharati-evaṃ bahavaḥ iti /
vipratipattīnāṃ prapañco nirāsaśca vivaraṇopanyāsena darśitaḥ sukhabodhāyetīhoparamyate /
tatra yuktivākyāśrayaḥ siddhāntinaḥ jīvo brahmaiva ātmatvāt, brahmavat ityādi yukteḥ, 'tattvamasi'ityādiśruteścābādhitāyāḥ sattvāt /
anye tu dehādirātmā, ahaṃpratyayagocaratvāt, vyatirekeṇa ghaṭādivadityādiyuktyābhāsaṃ, 'sa vā eṣa puruṣonnarasamayaḥ'indriyasaṃvāde 'cakṣurādayaste havācamūcuḥ''mana uvāca', 'yo 'yaṃ''vijñānamayaḥ', 'asadevedamagra āsīt','kartā boddhā anaśnannanyaḥ', 'ātmānamantaro yamayati'iti vākyābhāsaṃ cāśritā iti vibhāgaḥ /
dehādiranātmā, bhautikatvāt, dṛśyatvāt ityādinyāyaiḥ, 'ānandamayo 'bhyāsāt'

ityādisūtraiścābhāsatvaṃ vakṣyate /
nanu santu vipratipattayastathāpi yasya yanmate śraddhā tadāśrayaṇāttasyasvārthaḥ setsyati kiṃ brahmavicārārambheṇetyata āha-tatrāvicāryeti /
brahmātmaikyavijñānādeva muktiriti vastugatiḥ /
matāntarāśrayaṇe tadabhāvānmokṣasiddhiḥ /
kiñcātmānamanyathā jñātvā tatpāpena saṃsārāndhakūpe patet,'andhaṃ tamaḥpraviśanti''ye ke cātmahano janāḥ'iti śruteḥ, 'yo 'nyathā santamātmānamanyathā pratipadyate /
ki tena na kṛtaṃ pāpaṃ caureṇātmāpahāriṇā //
'iti vacanāccetyarthaḥ /
ataḥ sarveṣāṃ mumukṣūṇāṃ niśreyasaphalāya vedāntavicāraḥ kartavya itisūtrārthamupasaṃharati-tasmāditi /
bandhasyādhyastatvena viṣayādisadbhāvādagatārthatvāt, adhikārilābhādāpādaprasiddhyā viṣayadisaṃbhavīcca vedāntaviṣayā mīmāṃsāpūjitā vicāraṇā, vedāntāvirodhino ye tarkāstantrāntarasthāstānyupakaraṇāni yasyāḥ sā niśreyasāyārabhyata ityarthaḥ /
nanu sūtre vicāravācipadābhāvāttadārambhaḥ kathaṃ sūtrārtha ityata āha-brahmeti /
brahmajñānecchoktidvārā vicāraṃ lakṣayitvā tatkartavyatāṃ bravītīti bhāvaḥ /
evaṃ prathamasūtrasya catvāror'thā vyākhyānacatuṣṭayena darśitāḥ /
sūtrasya cānekārthatvaṃ bhūṣaṇam /
nanvidaṃ sūtraṃ śāstrādbahiḥ sthitvā śāstramārambhayati antarbhūtvā vā /
ādye tasya heyatā, śāstrāsaṃbandhāt /
dvitīye tasyārambhakaṃ vācyam /
na ca svayamevārambhakaṃ, svasmāt svotpatterityātmātmāśrayāt /
na cārambhakāntaraṃ paśyāma iti /
ucyate-śravaṇavidhinā ārabdamidaṃ śāstraṃ śāstrāntargatameva śāstrārambhaṃ pratipādayati /
yathādhyayanavidhirvedāntargata eva kṛtsnavedasyādhyayane prayuṅkte tadvadityanavadyam //1//

END BsRp_1,1.1.1

____________________________________________________________________________________________

START BsRp_1,1.2.2


janmādyasya yataḥ | BBs_1,1.2 |



prathamasūtreṇa śāstrārambhamupapādya śāstramārabhamāṇaḥ pūrvottarādhikaraṇayoḥ saṃgatiṃ vaktuṃ vṛttaṃ kīrtayati-brahmeti /
mumukṣuṇā brahmajñānāya vedāntavicāraḥ kartavya ityuktam /
brahmaṇo vicāryatvoktvā arthāt pramāṇādi vicārāṇāṃ pratijñātatve 'pi brahmapramāṇaṃ vinā kartumaśakyatvāt, tatsvarūpajñānāyādau lakṣaṇaṃ vaktavyaṃ, tanna saṃbhavatītyākṣipya sūtrakṛtaṃ pūjayannevalakṣaṇasūtramavadhārayati-kiṃlakṣaṇakamiti /
kimākṣepe /
nāstyeva lakṣaṇamityarthaḥ /
ākṣepeṇāsyotthānādākṣepasaṃgatiḥ /
lakṣaṇadyotivedāntānāṃ spaṣṭabrahmaliṅgānāṃ lakṣye brahmaṇi samanvayokteḥ śrutiśāstrādhyāyapādasaṃgatayaḥ /
tathā hi-'yato vā imāni bhūtāni jāyante'ityādi vākyaṃ viṣayaḥ /
tatkiṃ brahmaṇo lakṣaṇaṃ na veti saṃdehaḥ /
tatra pūrvapakṣe brahmasvarūpasiddhyā muktyasiddhiḥ phalaṃ siddhānte tatsiddhiriti bhedaḥ /
yadyapyākṣepasaṃgatau pūrvādhikaraṇaphalameva phalamiti kṛtvā pṛthaṅna vaktavyam /
taduktam-'ākṣepe cāpavāde ca prāsyāṃ lakṣaṇa karmaṇi /
prayojanaṃ na vaktavyaṃ yacca kṛtvā pravartate'iti /
tathāpi spaṣṭārthamuktamiti mantavyam /
yatra pūrvādhikaraṇasiddhāntena parvapakṣaḥ tatrāpavādikī saṃgatiḥ prāptistadarthā cintā /
tatra neti prāptaṃ, janmāderjagaddharmatvena brahmalakṣaṇatvāyogāt /
na ca jagadupādānatve sati kartṛtvaṃ lakṣaṇamiti vācyaṃ, karturupādānatve dṛṣṭāntābhāvenānumānāpravṛtteḥ /
na ca śrautasya brahmaṇaḥ śrutyaiva lakṣaṇasiddheḥ kimanumāneneti vācyaṃ, anumānasya śrutyanugrāhakatvena tadabhāve tadvirodhe vā śrutyarthāsiddheḥ /
na ca jagatkartṛtvamupādānatvaṃ vā pratyekaṃ lakṣaṇamastviti vācyaṃ, kartṛmātrasyopādānādbhinnasya brahmatvāyogāt, vastutaḥ paricchedāditi prāpte puruṣābhyūhamātrasyānumānasyāpratiṣṭhitasyātīndriyārthe svātantryāyogāt apauruṣeyatayā nirdeṣaśrutyuktobhayakāraṇatvasya sukhādidṛṣṭāntena saṃbhāvayituṃ śakyatvāt, tadeva vakṣaṇamiti siddhāntayati-janmādyasya yataḥ iti /
atra adyapi jagajjanmasthitilayakāraṇatvaṃ lakṣaṇaṃ pratipādyate tathāpyagre 'prakṛtiśca'-ityadhikaraṇe tatkāraṇatvaṃ na kartṛtvamātraṃ kintu kartṛtvopādānatvobhayarūpatvamiti vakṣyamāṇaṃ siddhavatkṛtyobhayakāraṇatvaṃ lakṣaṇamityucyata iti na paunaruktyam /
nanu jijñāsyanirguṇabrahmaṇaḥ kāraṇatvaṃ kathaṃ lakṣaṇamiti ucyate-yathā rajataṃ śukterlakṣaṇaṃ yadrajataṃ sā śuktiriti tathā yajjagatkāraṇaṃ tadbrahmeti kalpitaṃ kāraṇatvaṃ taṭasthaṃ sadeva brahmaṇo lakṣaṇamityanavadyam //
sūtraṃ vyācaṣṭe--janmetyādinā /
bahuvrīhau padārthāḥ sarve vākyārthasyānyapadārthasya viśeṣaṇāni /
yathā citragordevadattasya citrā gāvaḥ tadvadatrāpi janmādīti napuṃsakaikavacanadyotitasya samāhārasya janmasthitibhaṅgasya janma viśeṣaṇaṃ, tathā ca janmanaḥ samāsārthaikadeśasya guṇatvena saṃvijñānaṃ yasmin bahuvrīhau sa tadguṇasaṃvijñāna ityarthaḥ /
tatra yajjanmakāraṇaṃ tadbrahmatvavidhānamayuktaṃ, sthitilayakāraṇādbhinnatvena jñāte brahmatvasya jñātumaśakyatvāt /
ato janmasthitibhaṅgairnirūpitāni trīṇi kāraṇatvāni militānyeva lakṣaṇamiti matvā sūtre samāhāro dyotita iti dhyeyam /
nanvāditvaṃ janmanaḥ kathaṃ jñātavyaṃ, saṃsārasyānāditvādityata āha-janmanaśceti /
mūlaśrutyā vastugatyā cāditvaṃ jñātvā tadapekṣya sūtrakṛtā janmana ādityamuktamityarthaḥ /
idamaḥ pratyakṣārthamātravācitvamāśaṅkyopasthitasarvakāryavācitvamāha-asyetīti /
viyadādijagato nityatvāt na janmādisaṃbandha ityata āhaḥ-ṣaṣṭhīti /
viṣayādimahābhūtānāṃ janmādisaṃbandho vakṣyata iti bhāvaḥ /
nanu jagato janmādervā brahmasaṃbandhābhāvānna lakṣaṇatvamityāśaṅkya tatkāraṇatvaṃ lakṣaṇamiti pañcamyarthamāha-yata itīti /
yacchabdena satyaṃ jñānamanantaṃ ānandarūpaṃ vastūcyate 'ānandāddhyeva'iti nirṇītatvāt /
tathā ca svarūpalakṣaṇasiddhiriti mantavyam /
padārthamuktvā pūrvasūtrasthabrahmapadānuṣaṅgeṇa tacchabdādhyāhāreṇa ca sūtrāvākyārthamāha-asyetyādinā /
kāraṇasya sarvajñatvādisaṃbhāvānārthāni jagato viśeṣāṇāni /
yathā kumbhakāraḥ prathamaṃ kumbhaśabdābhedenāvikalpitaṃ pṛthubudhnodarākārasvarūpaṃ buddhāvālikhya tadātmanā kumbhaṃ vyākaroti-bahiḥ prakaṭayati, tathā paramakāraṇamapi svetsitanāmarūpātmanā vyākarotītyanumīyata iti matvāha-nāmarūpābhyāmiti /
itthaṃbhāve tṛtīyā /
ādyakāryaṃ cetanajanyaṃ, kāryatvāt, kumbhavaditi pradhānaśūnyayornirāsaḥ /
hiraṇyagarbhādijīvajanyatvaṃ nirasyati-aneketi /
śrāddhavaiśvānareṣṭyādau pitāputrayoḥ kartṛbhoktrorbhedātpṛthaguktiḥ /
'yo brahmāṇaṃ vidadhāti pūrvam'sarva eta ātmano vyuccaranti"iti śrutyā sthūlasūkṣmadehopādhidvārā jīvānāṃ kāryatvena jaganmadhyapātitvānna jagatkāraṇatvamityarthaḥ /
kāraṇasya sarvajñatvaṃ saṃbhāvayati-pratiniyateti /
pratiniyatāni vyavasthitāni deśakālanimittāni yeṣāṃ kriyāphalānāṃ tadāśrayasyetyarthaḥ /
svargasya kriyāphalasya merupṛṣṭhaṃ deśaḥ /
dehapātādūrdhvaṃ kāla uttarāyaṇamaraṇādinimittaṃ ca pratinitam /
evaṃ rājasevāphale grāmāderdaiśādivyasthā jñeyā /
tathā ca yathā sevāphalaṃ deśādyabhijñadātṛkaṃ tathā karmaphalaṃ, phalatvāditisarvajñatvasiddhiriti bhāvaḥ /
sarvaśaktitvaṃ sābhāvayati--manasāpīti /
nanvanyepi vṛddhipariṇāmadayo bhāvavikārāḥ santīti kimiti janmādityāditipadena na gṛhyante tatrāha-anyeṣāmiti /
vṛddhipariṇāmayorjanmani apakṣayasya nāśe 'ntarbhāvaḥ iti bhāvaḥ /
nanu deho 'jāyate, asti, vardhate, vipariṇamate, apakṣīyate, vinaśyati'iti yāskamunivākyaṃ etatsūtramūlaṃ kiṃ na syādata āha-yāsketi /
yāskamuniḥ kila mahābhūtānāmutpannānāṃ sthitikāle bhautikeṣu pratyakṣeṇa janmādiṣaṭkamupalabhya niruktavākyaṃ cakāra /
tanmūlīkṛtya janmādiṣaṭkakāraṇatvaṃ lakṣaṇaṃ sūtrārtha iti grahaṇe sūtrakṛtā brahmalakṣaṇaṃ na saṃgṛhītaṃ kintu mahābhūtānāṃ lakṣaṇamuktamiti śaṅkā syāt sā mā bhūtiti ye śrutyuktā janmādayasta eva gṛhyanta ityarthaḥ /
yadi niruktasyāpi śrutirmūlamiti mahābhūtajanmādijanmādikamarthastarhi sā śrutireva sūtrasya mūlamastu, kimantargaḍunā nirukteneti bhāvaḥ /
yadi jagato brahmātiriktaṃ kāraṇaṃ syāt tadā brahmalakṣaṇasya tatrātivyāptyādidoṣaḥ syāt, atastannirāsāya lakṣaṇasūtreṇa brahma vinā jagajjanmādikaṃ na saṃbhavati, kāraṇāntarāsaṃbhavāditi yuktiḥ sūtritā /
sā tarkapāde vistareṇa vakṣyate /
adhunā saṃkṣepeṇa tāṃ daryati-na yathoktetyādinā /
nāmarūpābhyāṃ vyākṛtatyetyādināṃ ca caturṇāṃ jagadviśeṣaṇānāṃ vyākhyānāvasare pradhānaśūnyayoḥ saṃsāriṇaśca nirāso darśitaḥ /
paramāṇūnāmacetanānāṃ svataḥ pravṛttyayogāt, jīvānyasya jñānaśūnyatvaniyamenānumānāt sarvajñeśvarāsiddhau teṣāṃ prārakābhāvāt, jagadārambhakatvāsaṃbhava iti bhāvaḥ /
svabhāvādeva vicitraṃ jagaditi lokāyatastaṃ pratyāha-na ceti /
jagata utpattyādi saṃbhāvayituṃ na śakyamityanvayaḥ /
kiṃ svayameva svasya heturiti svabhāva uta kāraṇānapekṣatvam /
nādyaḥ, ātmāśrayāt /
na dvitīya ityāha-viśiṣṭeti /
viśiṣṭānyasādhāraṇāni deśakālanimittāni /
teṣāṃ kāryārthibhirupādīyamānatvāt kāryasya kāraṇānapekṣatvaṃ na yuktamityarthaḥ /
anepekṣatve dhānyārthināṃ bhūviśeṣe varṣādikāle bījādinimitte ca pravṛttirna syāditi bhāvaḥ /
pūrvoktasarvajñatvādiviśeṣaṇakamīśvaraṃ muktvā jagata utpatyādikaṃ na saṃbhavatīti bhāṣyeṇa kartāraṃ vinā kāryaṃ nāstīti vyatireka uktaḥ /
tena yatkāryaṃ tatsakartṛkamiti vyāptirjñāyate /
etadeva vyāptijñānaṃ jagati pakṣe kartāraṃ sādhayat sarvajñeśvaraṃ sādhayati kiṃ śrutyeti tārkikāṇāṃ bhrāntimupanyasyati-etadeveti /
etadevānumānameva sādhanaṃ na śrutiriti manyanta iti yojanā /
athavā etadvyāptijñānameva śrutyanugrāhakayuktimātratvenāsmatsaṃmataṃ sadanumānaṃ svatantramiti manyanta ityarthaḥ /
sarvajñatvamādiśabdārthaḥ /
yadvā vyāptijñānasahakṛtametallakṣaṇamevānumānaṃ svatantraṃ manyanta ityarthaḥ /
tatrāyaṃ vibhāgaḥ-vyāptijñānāt jagataḥ kartastītyastitvasiddhiḥ /
paścāt sa kartā, sarvajñaḥ, jagatkāraṇatvāt,

vyatirekeṇa kulālādivaditi sarvajñatvasiddhirlakṣaṇāditi /
atra manyanta ityanumānasyabhāsatvaṃ sūcitam /
tathāhi-aṅkurādau tāvajjīvaḥ kartā na bhavati jīvādbhinnasya ghaṭavadacetanatvaniyamādanyaḥ kartā nāstyeveti vyatirekaniścayāt, yatkāryaṃ tatsakartṛkatamiti vyāptijñānāsiddhiḥ /
lakṣaṇaliṅkānumāne tu bādhaḥ aśarīrasya janmajñānāyogāt, yajñānaṃ tanmanojanyamiti vyāptivirodhena nityajñānāsiddherjñānācabhāvaniścayāt, tasmādatīndriyārthe śrutireva śaraṇam /
śrutyarthasaṃbhāvanārthatvenumānaṃ yuktimātraṃ na svatantramiti bhāvaḥ /
nanvidamayuktaṃ śruteranumānāntarbhāvamabhipretya bhavadīyasūtrakṛtānumānasyaivopanyasyatvāditi vaiśeṣikaḥ śaṅkate-nanviti /
ato manyante ityanumānasyābhāsoktirayukteti bhāvaḥ /
yadi śrutīnāṃ svatantramānatvaṃ na syāttarhi 'tattu samanvayāt'ityādinā tāsāṃ tātparyaṃ sūtrakṛnna vicārayet, tasmāduttarasūtrāṇāṃ śrutivicārārthatvāt janmādisūtre 'pi śrutireva svātantryeṇa vicāryate nānumānamiti pariharati-neti /
kiṃ ca mumukṣorbrahmāvagatirabhīṣaṭā yadarthamasya śāstrasyārambhaḥ, sā ca nānumānāt, 'taṃ tvaupaniṣadam'iti śruteḥ /
ato nānumānaṃ vicāryamityāha-vākyārtheti /
vākyasya tadarthasyaca vicārādyadhyavasānaṃ tātparyaniścayaḥ prameyasaṃbhavaniścayaśca tena jātā brahmāvagatirmuktaye bhavatītyarthaḥ /
saṃbhavo bādhābhāvaḥ /
nanu kimanumānamupekṣitameva nityāha-satsu tviti /
vimatamabhinnanimittopādānakaṃ, kāryatvādūrṇanābhyārabdhatantvādivat, vimataṃ cetanaprakṛtikaṃ, kāryatvāt, sukhādivadityanumānaṃ śrutyarthadārḍhyāpekṣitamityarthaḥ /
dārḍhyaṃ saṃśayaviparyāsanivṛttiḥ /
'mantavyaḥ'iti śrutārthastarkeṇa saṃbhāvanīya ityarthaḥ /
yathā kaścit gandhāradeśebhyaścorairanyatrāraṇye baddhanetra eva tyaktaḥ kenacinmuktabandhastaduktamārgagrahaṇasamarthaḥ paṇḍitaḥ svayaṃ tarkakuśalo medhāvī svadeśāneva prāpnuyāt evamevehāvidyākāmādibhiḥsvarūpānandātprācyāvyāsminnaraṇye saṃsāre kṣiptaḥ kenaciddayāparavaśenācāryeṇa nāsi tvaṃ saṃsārī kintu 'tatvamasi'ityupadiṣṭasvarūpaḥ svayaṃ tarkakuśalaścet svarūpaṃ jānīyānnānyatheti /
śrutiḥ svasyāḥ puruṣamatirūpatarkāpekṣāṃ darśayatītyāha-paṇḍita iti /
ātmanaḥ śruterityarthaḥ /
nanu brahmaṇo mananādyapekṣā na yuktā, vedārthatvāt, dharmavat /
kintu śrutiliṅgavākyādaya evāpekṣitā ityata āha-neti /
jijñāsye dharma iva jijñāsye brahmaṇīti vyākhyeyam /
anubhavo brahmasākṣātkārākhyo vidvadanubhavaḥ /
ādipadānmanananididhyāsanayorgrahaḥ /
tatra hetumāha-anubhaveti /
muktyarthaṃ brahmajñānasya śābdasya sākṣātkārāvasānatvāpekṣaṇāt pratyagbhūtasiddhabrahmagocaratvena sākṣātkāraphalakatvasaṃbhavāt, tadarthaṃ mananādyapekṣā yuktā /
dharme tu nityaparokṣe sādhye sākṣātkārasyānapekṣitatvādasaṃbhavācca śrutyā nirṇayamātramanuṣṭhānāyāpekṣitam /
liṅgādayastu śrutyantararbhūtā eva śrutirdvārā nirṇayopayogitvenāpekṣyante na mananādayaḥ anupayogādityarthaḥ /
nirapekṣaḥ śabdaḥ śrutiḥ /
śabdasyārthaprakāśanāsāmarthyaṃ liṅgam /
padaṃ yogyetarapadākāṅkṣa vākyam /

aṅgavākyasāpekṣaṃ pradhānavākyaṃ prakaraṇam /
kramapaṭhitānāmarthānāṃ kramapaṭhitairyathākramaṃ saṃbandhaḥ sthānam /
yathā aindrāgnyādaya iṣṭayo daśa krameṇa paṭhitāḥ daśamantrāśca 'indrāgnī rocanā divi'ityādyāḥ tatra prathameṣṭhau prathamamantrasya viniyoga ityādyūhanīyam /
saṃjñāsāmyaṃ samākhyā /
yathādhvaryavasaṃjñakānāṃ mantrāṇāmādhvaryavasaṃjñake karmaṇi viniyoga iti vivekaḥ /
evaṃ tāvadbrahma mananādyapekṣaṃ, vedārthatvāt, dharmavat ityanumāne sādhyatvena dharmasyānubhavāyogyatvaṃ, anapekṣitānubhavatvaṃ copādhirityuktam /
upādhivyatirekādbrahmaṇi mananādyapekṣatvaṃ coktam /
tatra yadi vedārthatvamātreṇa brahmaṇo dharmeṇa sāmyaṃ tvayocyeta tarhi kṛtisādhyatvaṃ vidhiniṣedhavikalpotsargāpavādāśca brahmaṇi dharmavat syuriti /
vipakṣe bādhakamāha-puruṣetyādinā /
puruṣakṛtyadhīnā ātmalābha utpattiryasya tadbhāvācca dharme śrutyādīnāmeva prāmāṇyamityanvayaḥ /
dharmasya sādhyatvaṃ laukikakarmadṛṣṭāntena sphuṭayati-kartumiti /
laukikavadityarthaḥ /
dṛṣṭāntaṃ sphuṭayati-yatheti /
dārṣṭāntikamāha-tatheti /
tadvaddharmasya kartumakartuṃ śakyatvamuktvā anyathākartuṃ śakyatvamāha-udita iti /
dharmasya sādhyatvamupapādya tatra vidhyādiyogyatāmāha-vidhīti /
vidhipratiṣedhāśca vikalpādayaśca dharme sādhye yer'thavantaḥ sāvakāśa bhavanti te brahmaṇyapi syurityarthaḥ /
'yajeta' 'na surāṃ pibet'ityādayovidhiniṣedhāḥ /
vrīhibhiryavairyā yajeteti saṃbhāvito vikalpaḥ grahaṇāgrahaṇayoraicchikaḥ /
uditānuditahomayorvyavasthitavikalpaḥ /
'na hiṃsyāt'ityupasargaḥ, 'agnīṣomīyaṃ paśumālabheta'ityapavādaḥ /
tathā 'āhavanīye juhoti'ityutsargaḥ, 'aśvasya pade pade juhoti'ityapavāda iti vivekaḥ /
ete brahmaṇi syurityatreṣṭāpattiṃ vārayati-na ityādinā /
bhūtavastuviṣayatvāt /
ityantena /
idaṃ vastu, evaṃ, naivaṃ, ghaṭaḥpaṭo veti prakāravikalpaḥ /
asti nāsti veti sattāsvarūpavikalpaḥ /
nanu vastunyapi ātmādau vādināmasti nāstītyādivikalpā dṛśyante tatrāha-vikalpanāstviti /
astitvādikoṭismaraṇaṃ puruṣabuddhistanmūlā manaḥspanditamātrāḥ saṃśayaviparyayavikalpā na pramārūpā ityakṣarārthaḥ /
ayaṃ bhāvaḥ-dharmo hi yathā yathā jñāyate tathā tathā kartuṃ śakyate iti yathāśāstraṃ puruṣabuddhyapekṣā vikalpāḥ sarve pramārūpā eva bhavanti, tatsāmyena brahmaṇyapi sarve vikalpā yathārthāḥ syuriti /
tatrāpyevamiti vadantaṃ pratyāha-neti /
yadi siddhavastujñānamapi sādhyajñānavatpuruṣabuddhimapekṣya jāyeta tadā siddhe vikalpā yathārthāḥ syuḥ, na siddhavastujñānaṃ pauruṣaṃ kiṃ tarhi pramāṇavastujanyaṃ, tathā ca vastuna ekarūpatvādekameva jñānaṃ pramā, anye vikalpā ayathārthā evetyarthaḥ /
atra dṛṣṭāntamāha-nahi sthāṇāviti /
sthāṇurevetyavadhāraṇe siddhe sarvevikalpā yathārthā na bhavantītyarthaḥ /
tatra yadvastutantraṃ jñānaṃ tadyathārthaṃ, yatpuruṣatantraṃ tanmithyeti vibhajate-tatreti /
sthāṇāvityarthaḥ /
sthāṇāvuktanyāyaṃ ghaṭādiṣvatīdiśati-evamiti /
prakṛtamāha-tatraivaṃ satīti /
siddher'the jñānapramātvasya vastvadhīnatve sati brahmajñānamapi vastujanyameva yathārthaṃ na puruṣatantraṃ bhūtārthaviṣatvāt, sthāṇujñānavadityarthaḥ /
ataḥ sādhyer'the sarve vikalpāḥ puntantrā na siddher'the iti vailakṣaṇyāt na dharmasāmyaṃ brāhmaṇa iti mananādyapekṣā siddheti bhāvaḥ /
nanu tarhi brahma pratyakṣādigocaraṃ, dharmavilakṣaṇatvāt, ghaṭādivat /
tathā ca janmādisūtre jagatkāraṇānumānaṃ vicāryaṃ, siddhārthe tasya mānatvāt, na śrutiḥ, siddhārthe tasyā amānatvena tadvicārasya niṣphalatvāditi śaṅkate-nānviti /
pramāṇāntaraviṣayatvameva prāptamiti kṛtvā pramāṇāntarasyaiva vicāraprāptāviti śeṣaḥ /
atra pūrvapakṣī praṣṭavyaḥ, kiṃ yatkāryaṃ tadbrahmajamityanumānaṃ brahmasādhakaṃ kiṃ vā yatkāryaṃ tatsakāraṇamiti /
nādyāḥ, vyāptyasiddherityāha-neti /
brahmaṇa indriyāgrāhyatvāt pratyakṣeṇa vyāptigrāhāyogānna pramāṇāntaraviṣayatvamityarthaḥ /
indriyāgrāhyatvaṃ kuta ityata āha-svabhāvata iti /
'parāñci khāni vyatṛṇat svayaṃbhūḥ'iti śruteḥ, brahmaṇo rūpādihīnatvāccetyarthaḥ /
indriyāgrāhyatve 'pi vyāptigrahaḥ kiṃ na syādataāha-sati hīti /
tannāstīti śeṣaḥ /
idaṃ kāryaṃ brahmajamiti vyāptipratyakṣaṃ brahmaṇo 'tīndriyatvānna saṃbhavatītyarthaḥ /
dvitīye kāraṇasiddhāvapi kāraṇasya brahmatvaṃ śrutiṃ vinā jñātumaśakyamityāha--kāryamātramiti /
saṃbandhaṃ kṛtaṃ yasmāt śrutimantareṇa jagatkāraṇaṃ brahmeti niścayālābhastasmāt tallābhāya śrutireva prādhānyena vicāraṇīyā, anumānaṃ tūpādānatvādisāmānyadvārā mṛdādivat brāhmaṇaḥ svakāryātmakatvādiśrautārthasaṃbhāvanārthaṃ guṇatayā vicāryamityupasaṃharati-tasmāditi /
etatsūtrasya viṣayavākyaṃ pṛcchati-kiṃ punariti /
iha brahmaṇi lakṣaṇārthatvena vicārayitumiṣṭaṃ vākyaṃ kimityarthaḥ /
atra hi prathamasūtre viśiṣṭādhikāriṇo brahmavicāraṃ pratijñāya brahmajñātukāmāsya dvitīyasūtre lakṣaṇamucyate /
tathaiva śrutāvapi mumukṣorbrahmajñātukāmasya jagatkāraṇatvopalakṣaṇānuvādena brahma jñāpyata iti śrautārthakramānusāritvaṃ sūtrasya darśayituṃ sopakramaṃvākyaṃ paṭhati-bhṛguriti /
adhīhi smāraya upadiśetyarthaḥ /
atra yenetyekatvaṃ vivakṣitaṃ, nānātve brahmatvavidhānāyogāt /
yajjagatkāraṇaṃ tadekamityavāntaravākyam /
yadekaṃ kāraṇaṃ tadbrahmeti vā yatkāraṇaṃ tadekaṃ bahmeti vā mahāvākyamiti bhedaḥ /
kiṃ tarhi svarūpalakṣaṇamityāśaṅkya vākyaśeṣānnirṇito yataḥśabdārthaḥ satyajñānānanda ityāha--tasya ceti /
'yaḥ sarvajñaḥ' 'tasmādetadbrahma nāma rūpamannaṃ ca jāyate' 'vijñānamānandaṃ brahma'ityādi śākhāntarīyavākyānyapyasya viṣaya ityāha-anyānyapīti /
evañjatīyakatvamevāha-nityeti /
tadevaṃ sarvāsu śākhāsu lakṣaṇadvayavākyāni jijñāsye brahmaṇi samanvitāni, taddhiyā muktiriti siddham //2//


END BsRp_1,1.2.2

____________________________________________________________________________________________

START BsRp_1,1.3.3

śāstrayonitvāt | BBs_1,1.3 |



yasya niśvasitaṃ vedāḥ sarvārthajñānaśaktayaḥ /

śrīrāmaṃ sarvavettāraṃ vedavedyamahaṃ bhaje //1//



vṛttānuvādena saṃgatiṃ vadannuttarasutramavatārayati-jagaditi /
cedanasya brahmaṇo jagatkāraṇatvoktyā sarvajñatvamarthātpratijñātaṃ sūtrakṛtā, cetanasṛṣṭerjñānapūrvakatvāt /
tathā ca brahma sarvajñaṃ, sarvakāraṇatvāt, yo yatkartā sa tajjñaḥ, yathā kulāla iti sthitam /
tadevārthikaṃ sarvajñatvaṃ pradhānādinirāsāya vedakartṛtvahetunā draḍhayannāhetyarthaḥ /
hetudvayasyaikārthasādhanatvāt, ekaviṣayatvamavāntarasaṃgatiḥ /
yadvā vedasya nityatvādbrahmaṇaḥ sarvahetutā nāstītyākṣepasaṃgatyā vedahetutvamucyate 'asya mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasaḥ'

iti vākyaṃ viṣayaḥ tatkiṃ vedahetutvena brahmaṇaḥ sarvajñatvaṃ sādhayati uta na sādhayati iti saṃdehaḥ /
tatra vyākaraṇādivadvedasya pauruṣeyatve mūlapramāṇasāpekṣatvenāprāmāṇyāpātānna sādhayatīti pūrvapakṣe jagaddhetoścetanatvātsiddhiḥ phalam /
siddhānte tatsiddhiḥ /
asya vedāntavākyasya spaṣṭabrahmaliṅgasya vedakartari samanvayokteḥ śrutiśāstrādhyāyapādasaṃgatayaḥ /
evamāpādaṃ śrutyādisaṃgataya ūhyāḥ /
vede hi sarvārthaprakāśanaśaktirupalabhyate, sā tadupādānabrahmagataśaktipūrvikā tadgatā vā, prakāśanaśaktitvāt /
kāryagataśaktitvādvā, pradīpaśaktivaditivedopādānatvena brahmaṇaḥ svasaṃbaddhāśeṣārthaprakāśanasāmarthyarūpaṃsarvasākṣitvaṃ sidhyati /
yadvā yathā adhyetāraḥ pūrvakramaṃ jñātvā vedaṃ kurvanti, tathā vicitraguṇamāyāsahāyo 'nāvṛtānantasvaprakāśacinmātraḥ parameśvaraḥ svakṛtapūrvakalpīyakramasajātīyakramavantaṃ vedarāśiṃ tadarthāṃśca yugapajjānanneva karotīti na vedasya pauruṣeyatā /
yatra hyarthajñānapūrvakaṃ vākyajñānaṃ vākyasṛṣṭau kāraṇaṃ tatra pauruṣeyatā, atra ca yaugapadyānna sā, ato vedakartā vedamiva tadarthamapi svasaṃbaddhaṃ nāntarīyakatayā janātīti sarvajña iti siddhāntayati-śāstreti /
śāstraṃ prati hetutvāt, brahma sarvajñaṃ sarvakāraṇaṃ ca iti saṃgatidvayānusāreṇa sūtrayojanāmabhipretya padāni vyācaṣṭe--mahata iti /
hetoḥ sarvajñatvasiddhaye vedasya viśeṣaṇāni /
tatra granthator'thataśca mahattvaṃ, hitaśāsanāt śāstratvam /
śāstraśabdaḥ śabdamātropalakṣaṇārtha iti matvāha--aneketi /
purāṇanyāyamīmāṃsādharmaśāstrāṇi śikṣākalpavyākaraṇaniruktacchandojyotiṣāṇi ṣaḍaṅgāni iti daśa vidyāsthānāni vedārthajñānahetavaḥ /
tairupakṛtasyetyarthaḥ /
anena manvādibhiḥ parigṛhītatvena vedasya prāmāṇyaṃ sūcitam /
abodhakatvābhāvādapi prāmāṇyamityāha--pradipavaditi /
sarvārthaprakāśanaśaktimatve 'pyacetanatvāt sarvajñakalpatvaṃ yonirupādānaṃ kartṛ ca /
nanu sarvajñasya yo guṇaḥ sarvārthajñānaśaktimatvaṃ vedasya tadanvitatve 'pi tadyoneḥ sarvajñatvaṃ kuta ityata āha--na hīti /
upādāne tacchaktiṃ vinā kārye tadayogādvedopādānasya sarvajñatvam, anumānaṃ tu pūrvaṃ darśitam /
na cāvidyāyāstadāpattiḥ /
śaktimatve 'pyacetanatvāditi bhāvaḥ /
vedaḥ svaviṣayādadhikārthajñānavajjanyaḥ pramāṇavākyatvāt, vyākaraṇarāmāyaṇādivadityanumānāntaram /
tatra vyāptimāha--yadyaditi /
vistaraḥ śabdādhikyam, anenārthato 'lpatvaṃ vadan kartṛrjñānasyārthādhikyaṃ sūcayati, dṛśyate cārthavādādhikyaṃ vede /
atraiṣā yojanā--yadyacchāstraṃ yasmādāptātsaṃbhavati sa tataḥ śāstrādadhikārthajñāna iti prasiddhaṃ yathā śabdasādhutvādirjñeyaikadeśor'tho yasya tadapi vyākaraṇādi pāṇinyāderadhikārthajñātsaṃbhavati /
yadyalpārthamapi śāstramadhikārthajñāt saṃbhavati tadā 'asya mahataḥ'ityādiśruteryasmānmahato 'paricchinnādbhūtātsatyādyoneḥ sakāśāt anekaśākhetyādiviśiṣṭasya vedasya puruṣaniśvāsavadaprayatnenaiva saṃbhavaḥ tasya sarvajñatvaṃ sarvaśaktimatvaṃ ceti kimu vaktavyamiti /
tatra vedasya pauruṣeyatvaśaṅkānirasārthaṃ śrutisthaniḥśvasitapadārthamāha--aprayatneneti /
pramāṇāntareṇārthajñānaprayāsaṃ vinā nimeṣādinyāyenetyarthaḥ /
atrānumānena 'yaḥ sarvajñaḥ 'iti śrutyuktasarvajñatvadārḍhyāya pāṇinyādivadvedakartari adikārthajñānasattāmātraṃ sādhyate na tvarthajñānasya vedahetutvaṃ niḥśvasitaśrutivirodhāt, vedajñānamātreṇādhyetṛvadvedakartṛtvopapatteśca /
iyān viśeṣaḥ--adhyetā parāpekṣaḥ īśvarastu svakṛtavedānupūrvīsvayameva smṛtyā tathaiva kalpādau brahmādipvāvirbhāvayan anāvṛtajñānatvāttadarthamatyavarjanīyatayā jānātīti sarvajña ityanavadyam //
adhunā brahmaṇo lakṣaṇānantaraṃ pramāṇajijñāsāyāṃ varṇakāntaramāha--ataveti /
lakṣaṇapramāṇayorbrahmanirṇayārthatvādekaphalakatvaṃ saṃgatiḥ /
'taṃ tvaupaniṣadaṃ puruṣam'iti śrutirbrahmaṇo vedaikavedyatvaṃ brūte na veti śaṃśaye, kāryaliṅgenaivalāghavāt karturekasya sarvajñasya brahmaṇaḥ siddherna brūte iti prāpte vedapramāṇakatvāt brahmaṇo na pramāṇāntaravedyatvamiti siddhāntayati--śāstrayonitvāditi /
tadvyācaṣṭe-yathoktamiti /
sarvatra pūrvottarapakṣayuktidvayaṃ saṃśayabījaṃ draṣṭavyam /
atra pūrvapakṣe anumānasyaiva vicāryatāsiddhiḥ phalaṃ siddhānte vedāntānāmiti bhedaḥ /
anumānādinā brahmasiddhiḥ pūrvasūtre prasaṅgānnirastā /
kiñca vicitraprapañcasya prāsādādivadekakartṛkatābādhānna lāghavāvatāraḥ /
na ca sarvajñatvātkarturekatvasaṃbhavaḥ /
ekatvajñānāt sarvajñatvajñānaṃ tatastadityanyonyāśrayamabhipreteyāha--śāstrādeveti /
kiṃ tacchāstramiti tadāha-śāstramiti /
pṛthagārambhamākṣipati-kimarthamiti /
yena hetunā darśitaṃ tataḥ kimarthamityarthaḥ /
janmādiliṅgakānumānasya svātantryeṇopanyāsaśaṅkānirāsārthaṃ pṛthaksūtramityāha--ucyata iti //3//


END BsRp_1,1.3.3

____________________________________________________________________________________________

START BsRp_1,1.4.4


tat tu samanvayāt | BBs_1,1.4 |



vedāntāḥ siddhabrahmaparā uta kāryaparā iti niṣphalatvasāpekṣatvayoḥ prasaṅgāprasaṅgābhyāṃ saṃśaye pūrvasūtre dvitīyavarṇakenākṣepasaṃgatyā pūrvapakṣamāha--kathaṃ punarityādinā /
'sadeva somya'ityādīnāṃ sarvātmatvādispaṣṭabrahmaliṅgānāṃ brahmaṇi samanvayokteḥ, śrutyādisaṃgatayaḥ /
pūrvapakṣe vedānteṣu mumukṣupravṛttyasiddhiḥ, siddhānte tatsiddhiriti vivekaḥ /
kathamityākṣepe hetuḥ-yāvateti /
yato jaiminisūtreṇa śāstrasya vedasya kriyāparatvaṃ darśitamato 'kriyārthatvādvedāntanāmānarthakyaṃ phalavadarthaśūnyatvaṃ prāptamityanvayaḥ /
sūtrasyāyamarthaḥ-prathamasūtre tāvadvedasyādhyayanakaraṇakabhāvanāvidhibhāvyasya phalavadarthaparatvamuktam /
'codanālakṣaṇor'tho dharmaḥ'iti dvitīyasūtre dharme kārye codanā pramāṇamiti vedaprāmāṇyavyāpakaṃ kāryaparatvamavasitam /
tatra'vāyurvai kṣepiṣṭhā'ityādyarthavādānāṃ dharme prāmāṇyamasti na veti saṃśaye āmnāyaprāmāṇyasya kriyārthatvena vyāptatvāt arthavādeṣu dharmasyāpratīteḥ akriyārthānāṃ teṣāmānarthakyaṃ niṣphalārthatvam /
na cādhyayanavidhyupāttānāṃ niṣphale siddher'the prāmāṇyaṃ yuktaṃ, tasmādanityameṣāṃ prāmāṇyamucyate /
vyāpakābhāvādvyāpyaṃ prāmāṇyaṃ nāstyeveti yāvat /
evaṃ pūrvapakṣe 'pi 'vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ'iti sūtreṇa siddhāntamāha--kriyāparatvamiti /
anityamiti prāpte darśitamityarthaḥ /
vāyurvai kṣipratamagāminī devatā taddevatākaṃ karma kṣiprameva phalaṃ dāsyati, ityevaṃ vidheyārthānāṃ stutirūpārthena dvāreṇa 'vāyavyaṃ śvetamālabheta'ityādi vidhivākyenaikavākyatvādarthavādāḥ saphalāḥ syuḥ /
stutilakṣaṇayā saphalakāryaparatvāt pramāṇamarthavādā iti yāvat /
nanvadhyayanavidhigṛhītānāṃ vedāntānāmānarthakyaṃ na yuktamityata āha-kartriti /
na vayaṃ vedāntānāmānarthakyaṃ sādhayāmaḥ kintu loke siddhasya mānābhāvāntaravedyatvānniṣphalatvācca siddhabrahmaparatve teṣāṃ mānāntarasāpekṣatvaniṣphalatvayoḥ prasaṅgādaprāmāṇyāpātāt, kāryaśeṣakartṛdevatāphalānāṃ prakāśanadvārā kāryaparatvaṃ vaktavyamiti brūmaḥ /
tatra tvantatpadārthavākyānāṃ kartṛdevatāstāvakatvaṃ, vividiṣādivākyānāṃ phalastāvakatvam /
nanu karmaviśeṣamanārabhya prakaraṇāntarādhītānāṃ vedāntānāṃ kathaṃ taccheṣakatvaṃ, mānābhāvādityarucyā pakṣāntaramāha--upāsaneti /
mokṣakāmo 'sadbrahmābhedamāropya ahaṃ brahmāsmītyupāsīta ityupāsanāvidhiḥ, ādiśabdācchravaṇādayaḥ /
tatkāryaparatvaṃ vā vaktavyamityarthaḥ /
nanu śrutaṃ brahma vihāyāśrutaṃ kāryaparatvaṃ kimarthaṃ vaktavyamiti tatrāha--nahīti /
paritaḥ samantānniścayena sthitaṃ pariṣṭhitaṃ kṛtyanapekṣam /
siddhamiti yāvat /
tasya pratipādanamajñātasya vedena jñāpanaṃ, tanna saṃbhavati, mānantarayogyer'the vākyasya saṃvāde satyanuvādakatvāt, 'agnirhimasya bheṣajam'iti vākyavat /
visaṃvāde tu bodhakatvāt, 'ādityo yūpaḥ'iti vākyavadityarthaḥ /
siddho na vedārthaḥ, mānāntarayogyatvādghaṭavadityuktvā niṣphalatvācca tathetyāha-tatheti /
siddhajñāpane heyopādeyāgocare phalābhāvācca tanna saṃbhavatītyarthaḥ /
phalaṃ hi sukhavyāptirduḥkhahānicca /
tacca pravṛtti nivṛttibhyāṃ sādhyam /
te copādeyasya pravṛttiprayatnakāryasya heyasyanivṛttiprayatnakāryasya jñānābhyāṃ jāyete, na siddhajñānāditi bhāvaḥ /
tarhi siddhabodhivedavādānāṃ sāphalyaṃ kathasityāśaṅya 'āmnāyasya'ityādisaṃgrahavākyaṃ vivṛṇoti-ata eveti /
siddhavastujñānātphalābhāvādevetyarthaḥ /
'devairniruddhaḥ so 'gnirarodīt'iti vākyasyāśrujatvena rajatasya nindādvārā 'barhiṣi na deyaṃ'iti sabhalaniṣedhaśeṣatvavat vedāntānāṃ vidhayādiśeṣatvaṃ vācyamityarthaḥ /
nanu teṣāṃ mantravat svātantryamastu nārthavādavadvidhyekavākyatvamityāśaṅkya dṛṣṭāntāsiddhimāha-mantrāṇāṃ ceti /
prathamādhyāye pramāṇalakṣaṇer'thavādacintānantaraṃ mantracintā kṛtā-'iṣe tvā'iti mantre 'chinadmi'ityadhyāhārācchākhācchedanakriyāpratīteḥ, 'agnirmūrdhā'ityādau ca kriyāsādhanadevatādipratīteḥ mantrāḥ śrutyādibhiḥ kratau viniyuktāḥ, te kimuccāraṇamātreṇādṛṣṭaṃ kurvantaḥ kratāvupakurvanti uta dṛṣṭenaivārthasmaraṇeneti saṃdehe cintādināpyadhyayanakālāvagatamantrārthasya smṛtisaṃbhavādadṛṣṭārthā mantrā iti prāpte siddhāntaḥ-'aviśiṣṭastu vākyārthaḥ'iti lokavedayorvākyārthasyāviśeṣānmantravākyānāṃ dṛṣṭenaiva svārthaprakāśanena kratūpakārakatvasaṃbhavāt, dṛṣṭe saṃbhavati adṛṣṭakalpanānupapatteḥ, phalavadanuṣṭhānāpekṣitena kriyātatsādhanasmaraṇena dvāreṇa mantrāṇāṃ karmāṅgatvam /
'mantrairevārthaḥ smartavyaḥ'iti niyamastvadṛṣṭārtha iti /
tathā cārthavādānāṃ stutipadārthadvārā padaikavākyatvaṃ vidhibhiḥ, mantrāṇāṃ tu vākyārthajñānadvārā tairvākyaikavākyatvamiti vibhāgaḥ /
nanvastu karmaprakaraṇasthavākyānāṃ vidhyekavākyatvaṃ,

vedāntānāṃ tu siddhe prāmāṇyaṃ kiṃ na syāditi tatrāha-na kvaciditi /
vedāntā vidhyekavākyatvenaivārthavantaḥ, siddhārthāvedakatvāt, mantrārthavādādivadityarthaḥ /
anyatrādṛṣṭāpi vedānteṣu kalpyatāmiti tatrāha-upapannā veti /
netyanuṣaṅgaḥ /
siddhe phalābhāvāsyoktatvāditi bhāvaḥ /
tarhi brahmaṇyeva svārthe vidhiḥ kalpyatāṃ kṛtaṃ vedāntānāṃ vidhyanataraśeṣatvenetyata āha--na ceti /
nanu 'dadhnā juhoti'iti siddhe dadhani vidhirdṛṣṭastatrāha-kriyeti /
dadhnaḥ kriyāsādhanasya prayujyamānatayā sādhyatvādvidheyatā, niṣkriyabrahmaṇaḥ kathamapyasādhyatvānna vidheyatvamityarthaḥ /
bhāṭṭamatamupasaṃharati--tasmāditi /
svayamevāruciṃ vadanpakṣāntaramāha--atheti /
siddhāntasūtraṃ vyācaṣṭe--tuśabda iti /
tadbrahma vedāntapramāṇakamiti pratijñāter'the hetuṃ pṛcchati--kathamiti /
hetumāha--samiti /
anvayatātparyaviṣayatvaṃ tasmādityeva hetuḥ /
tātparyasya samyaktvaṃ akhaṇḍārthaviṣayakatvaṃ sūcayituṃ sam-padaṃ pratijñāntargatameva /
tathā cākhaṇḍaṃ brahma vedāntajapramāviṣayaḥ, vedāntatātparyaviṣayatvāt, yo yadvākyatātparyaviṣayaḥ sa tadvākyaprameyaḥ, yathā karmavākyaprameyo dharma iti prayogaḥ /
vākyārthasyākhaṇḍatvaṃ-asaṃsṛṣṭatvam /
vākyasya cākhaṇḍārthakatvaṃ-svapadopasthitā ye padārthāsteṣāṃyaḥ saṃsarstadgocarapramājanakatvam /
na cedamaprasiddham /
prakṛṣṭaprakāśaścandra ityādi lakṣaṇavākyānāṃ loke lakṣaṇayā candrādivyaktimātrapramāhetutvāt /
sarvapadalakṣaṇā cāviruddhā sarvairarthavādapadairekasyāḥ stuterlakṣyatvaṅgīkārāt /
tathā satyajñānādipadairakhaṇḍaṃ brahma bhātīti na pakṣāsiddhiḥ /
nāpi hetvasiddhiḥ, upakramādiliṅgairvedāntānāmadvitīyākhaṇḍabrahmaṇi tātparyanirṇayāt /
chāndogyaṣaṣṭhe upakramaṃ darśayati--sadeveti /
uddālakaḥ putramuvāca-he somya priyadarśana, idaṃ sarvaṃ jagat, agre utpatteḥ prākkāle sadabādhitaṃ brahmaivāsīt /
evakāreṇa jagataḥ pṛthaksattā niṣidhyate /
sajātīyavijātīyasvagatabhedanirāsārthaṃ 'ekamevādvitīyaṃ'iti padatrayam /
evamadvitīyaṃ brahmopakramya 'aitadātmyamidaṃ sarvam'ityupasaṃharati /
idamupakramopasaṃhāraikarūpyaṃ tātparyaliṅgaṃ, yathā 'tattvamasi'

iti navakṛtvo 'bhyāsaḥ /
rūpādihīnādvitīyabrahmaṇo mānāntarāyogyatvadapūrvatvamuktam-'atra vāva kila sat somya na nibhālayase'iti /
saṃghāte sthitaṃ pratyagbrahma na jānāsītyarthaḥ /
'tasya tāvadeva ciraṃ yāvanna vimokṣye atha saṃpatsye'iti brahmajñānātphalamuktaṃ viduṣaḥ /
tasya yāvatkālaṃ deho na vimokṣyate tāvadeva dehapātaparyanto vilambaḥ /
atha dehapātānantaraṃ vidvān brahma saṃpatsyate /
videhakaivalyamanubhachavantītyarthaḥ /
'anena jīvenātmanānupraviśya'ityādyadvitīyajñānārthor'thavādaḥ /
mṛdādidṛṣṭānataiḥ prakṛtyatirekeṇa vikāro nāstītyupapattiruktā /
evaṃ ṣaṅvidhāni tātparyaliṅgāni vyastāni samastāni vā prativedāntaṃ dṛśyanta ityaitareyopakramavākyaṃ paṭhati-ātmā vā iti /
bṛhadāraṇyake madhukāṇḍopasaṃhāravākyaṃ satātmano nirviśeṣatvārthamāha--tadetaditi /
māyābhirbahurūpaṃ tadbrahma /
etadaparokṣam /
apūrvaṃ kāraṇaśūnyam /
anaparaṃ kāryarahitam /
anantaraṃ jātyantaramasya nāstītyanantaram /
ekarasamityarthaḥ /
abāhyam advitīyam /
tasyāparokṣatvamupapādayati--ayamiti /
sarvamanubhavatīti sarvānubhūḥ /
cinmātramityarthaḥ /
ṛgyajuḥsāmavākyānuktvā ātharvaṇavākyamāha--brahmaivedamiti /
yatpurastātpūrvadigvastujātamidamabrahmeva viduṣāṃ bhāti tadamṛtaṃ brahmaiva vastu ityarthaḥ /
ādipadena 'satyaṃ jñānam'ityādivākyāni gṛhyante /
nanvastu brahmaṇastātparyaviṣayatvaṃ, vedāntānāṃ kāryamevārthaḥ kiṃ na syāditi tatrāha--na ceti /
vedāntānāṃ brahmaṇi tātparyeniścīyamāne kāryārthatvaṃ na yuktaṃ 'yatparaḥ śabdaḥ sa śabdārthaḥ'iti nyāyādityarthaḥ /
yaduktamarthavādanyāyena vedāntānāṃ kartrādistāvakatvamiti tatrāha--na ca teṣāmiti /
teṣāṃ karmaśeṣastāvakatvaṃ na bhāti kintu jñānadvārā karma tatsādhananāśakatvameva /
tattatra vidyākāle kaḥ kartā kena karaṇena kaṃ viṣayaṃ paśyet iti śruterityarthaḥ /
arthavādānāṃ tu svārthe phalābhāvātstutilakṣaṇateti bhāvaḥ /
yaduktaṃ siddhatvena mānāntaravedyaṃ brahma na vedārtha iti tatrāha--na ca parīti /
'tattvamasi'iti śāstramantareṇeti saṃbandhaḥ /
dharmo na vedārthaḥ, sādhyatvena pākavanmānāntaravedyatvāt /
yadi vedaṃ vinā dharmasyānirṇayānna mānāntaravedyatā tadā brahmaṇyapi tulyam /
yaccoktaṃ niṣphalatvādbrahma na vedārtha iti tadanūdya pariharati--yattvityādinā /
rahitatvādbhinnatvāt /
brahmaṇa iti śeṣaḥ /
yadapyuktam--'upāsanāparatvaṃ vedāntānām'iti tatra kiṃ prāṇapañcāgnyādivākyānāmuta sarveṣāmiti /
tatrādyamaṅkīkaroti--devatādīti /
jyeṣṭhatvādi guṇaḥ phalaṃ cādiśabdārthaḥ /
na dvitīyaḥ, vidhiśūnyānāṃ 'satyaṃ jñānam'ityādīnāṃ svārthe phalavatāmupāsanāparatvakalpanāyogāt /
kiñca tadarthasya brahmaṇastaccheṣatvaṃ jñānātprāgūrdhvaṃ vā /
ādye, adhyastaguṇavatastasya taccheṣatve 'pi na dvitīya ityāha--natu tatheti /
prāṇādidevatāvadityarthaḥ /
'ahaṃ brahmāsmi'

ityekatve jñāte sati heyopādeyaśūnyatayā brahmātmanaḥ phalābhāvāt, upāsyopāsakadvaitajñānasya kāraṇasya nāśācca nopāsanāśeṣatvamityāha--ekatva iti /
dvaitajñānasya saṃskārabalātpunarudaye vidhānamiti netyāha--nahīti /
dṛḍhasyeti śeṣaḥ /
bhrāntitvāniścayo dārḍhyaṃ, saṃskārotthaṃ tu bhrāntitvena niścite na vidhinimittam /
yeneti /
upāsanāyāṃ kāraṇasya satvenetyarthaḥ /
vedaprāmāṇyasya vyāpakaṃ krīyārthakatvamanuvadati--yadyapīti /
karmakāṇḍer'thavādādīnāmityarthaḥ /
tathā ca vyāpakābhāvādvedānteṣu vyāpyābhāvānumānamiti bhāvaḥ /
vedāntā na svārthe mānaṃ, akriyārthatvāt 'so 'rodīt'ityādivadityanumāne niṣphalārthakatvamupādhirityāha-tathāpīti /
arthavādānāṃ niṣphalasvārthāmānatve 'pītyarthaḥ /
tadviṣayasya tatkaraṇasya /
svārthe brahmātmanīti śeṣaḥ /

saphalajñānakaraṇatvena vedāntānāṃ svārthe mānatvasiddherna kriyārthakatvaṃ tadvyāpakamiti bhāvaḥ /
nanu mābhūdvedaprāmāṇyasya vyāpakaṃ kriyārthakatvaṃ, vyāpyaṃ tu bhaviṣyati, tadabhavādvedāntānāṃ prāṇyaṃmyaṃ durjñānamiti, netyāha--na ceti /
yena vedaprāmāṇyaṃ svasyānumānagamyatvenānyatra kvaciddṛṣṭaṃ dṛṣṭāntamapekṣeta tadeva nāstītyarthaḥ /
cakṣurādivadvedasya svataḥprāmāṇyajñānānna tadvyāptiliṅgādyapekṣā /
prāmāṇyasaṃśaye tu phalavadajñātābādhitārthatātparyāt prāmāṇyaniścayo na kriyārthatvena /
kūpe patediti vākye vyabhicārāditi bhāvaḥ /
varṇakārthamupasaṃharati--tasmāditi /
samanvayādityarthaḥ /
vidhivākyānāmapi phalavadajñātārthatvena prāmāṇyaṃ tattulyaṃ vedāntānāmapīti sthitam /
evaṃ padānāṃ siddher'the vyutpattimicchatāṃ brahmanāstikānāṃ mataṃ, brahmaṇomānāntarāyogyatvāt, saphalatvācca vedāntaikameyatvamityuktyā nirastam /
saṃprati sarveṣāṃ padānāṃ kāryānvitārthe śaktimicchatāṃ vidhiśeṣatvena pratyagbrahma vedāntairbodhyate na svātantryeṇeti vadatāṃ vṛttikārāṇāṃ matanirāsāya sūtrasya varṇakāntaramārabhyate /
tatra vedāntāḥ kimupāsanāvidhiśeṣatvena brahma bodhayanti uta svātantryeṇeti siddhe vyutpattyabhāvabhāvābhyāṃ saṃśaye pūrvapakṣamāha--atrāpara iti /
brahmaṇo vedāntavedyatvoktau vṛttikārāḥ pūrvapakṣayantītyarthaḥ /
upāsanāto muktiḥ pūrvapakṣe, tattvajñānādeveti siddhānte phalam /
vidhirniyogaḥ tasya viṣayaḥ pratipattirupāsanā /
asyāḥ ko viṣaya ityākāṅkṣāyāṃ satyādivākyairvidhiparaireva brahmasamarpyata ityāha--pratipattīti /
vidhiviṣayapratipattiviṣayatayetyarthaḥ /
vidhiparādvākyāttaccheṣalābhe dṛṣṭāntamāha--yatheti /
'yūpe paśuṃ badhnāti' 'āhavanīye juhoti' 'indraṃ yajeta'iti vidhiṣu ke yūpādaya ityākāṅkṣāyāṃ 'yūpaṃ takṣati, aṣṭāśrīkaroti'iti takṣaṇādisaṃskṛtaṃ dāru yūpaḥ /
'agnīnādadhīta'ityādhānasaṃskṛto 'gnirāhavanīyaḥ /
'vajrahastaḥ purandaraḥ'itividhiparaireva vākyaiḥ samarpyante tadvadbrahmetyarthaḥ /
vidhiparavākyasyāpi anyārthabodhitve vākyabhedaḥ syāditi śaṅkānirāsārthamapiśabdaḥ /
mānāntarājñātānyapi śeṣatayocyante na pradhānatveneti na vākyabhedaḥ /
pradhānārthabhedasyaiva vākyabhedakatvāditi bhāvaḥ /
nanūktaṣaḍvidhaliṅgaistātparyaviṣayasyabrahmaṇaḥ kuto vidhiśeṣatvamiti śaṅkate--kuta iti /
vṛddhavyavahāreṇa hi śāstratātparyaniścayaḥ /
vṛddhavyavahāre ca śrotuḥ pravṛttinivṛttī uddiśyāpūrvaprayogo dṛśyate /
ataḥ śāstrasyāpi te eva prayojane /
te ca kāryajñānajanye iti kāryaparatvaṃ śāstrasya /
tataḥ kāryaśeṣatvaṃ brahmaṇa ityāha--pravṛttīti /
śāstrasya niyogaparatve vṛddhasaṃmatimāha--na tathāhītyādinā /
kriyā, kāryaṃ, niyogo, vidhiḥ dharmo 'pūrvamityanarthāntaram /
ko vedārtha ityākāṅkṣāyāṃ śābarabhāṣyakṛtoktam--dṛṣṭo hīti /
tasya vedasya /
kāryaṃ vedārtha ityatra codanāsūtrasthaṃ bhāṣyamāha--codaneti /
kriyāyā niyogasya jñānadvārā pravartakaṃ vākyaṃ codanetyucyata ityarthaḥ /
śabarasvāmisaṃmatimuktvā jaiminisaṃmatimāha--tasya jñānamiti /
tasya dharmasya jñāpakamapauruṣeyavidhivākyamupadeśaḥ /
tasya dharmeṇāvyatirekādityarthaḥ /
padānāṃ kāryānvitārthe śaktirityatra sūtraṃ paṭhati--tadbhūtānāmiti /
tattatra vede bhūtānāṃ siddhārthaniṣṭhānāṃ padānāṃ kriyārthena kāryavācinā liṅgādipadena samāmnāyaḥ sahoccāraṇaṃ kartavyam /
padārthajñānasya vākyārtharūpakāryadhīnimittatvādityarthaḥ /
kāryānvitārthe śaktāni padāni kāryavācipadena saha padārthasmṛtidvārā kāryameva vākyārthaṃ bodhayantīti bhāvaḥ /
phalitamāha--ata iti /
yato vṛddhā evamāhuḥ, ato vidhiniṣedhavākyameva śāstram /
arthavādādikaṃ tu taccheṣatayopakṣīṇam /
tena karmaśāstreṇa sāmānyaṃ śāstratvam /
tasmādvedāntānāṃ kāryaparatvenaiva arthavatvaṃ syādityarthoḥ /
nanu vedānteṣu niyojyasya vidheyasya cādarśanātkathaṃ kāryadhīriti /
tatrāha--sati ceti /
nanu dharmabrahmajijñāsāsūtrakārābhyāmiha kāṇḍadvayer'thabheda uktaḥ, ekakāryārthatve śāstrabhedānupapatteḥ /
tatra kāṇḍadvaye jijñāsyabhede sati phalavailakṣyaṇyaṃ vācyam /
tathā ca na muktiphalāya jñānasya vidheyatā, muktervidheyakriyājanyatve karmaphalādaviśeṣaprasaṅgādaviśeṣe jijñāsyabhedāsiddheḥ /
ataḥ karmaphalavilakṣaṇatvānnityasiddhamuktestadvyañjakajñānavidhirayukta ityāśaṅkate--nanviheti /
mukteḥ karmaphalādvailakṣaṇyamasiddhamiti tadarthaṃ jñānaṃ vidheyam /
na ca tarhi saphalaṃ kāryameva vedānateṣvapi jijñāsyamiti tadbhedāsiddhiriti vācyaṃ, iṣṭatvāt /
na ca brahmaṇo jijñāsyatvasūtravirodhaḥ, jñānavidhiśeṣatvena sūtrakṛtā brahmapratipādanāditi pariharati--neti /
brahmaṇo vidhiprayuktatvaṃ sphuṭayati--ātmā vā iti /
'brahma veda'ityatra brahmabhāvakāmo brahmavedane kuryāditi vidhiḥ pariṇamyata iti draṣṭavyam /
lokaṃ jñānasvarūpam /
vedāntānevārthato darśayati--nitya iti /
nanu kiṃ vidhiphalamiti tadāha--tadupāsanāditi /
pratyagbrahmopāsanāt 'brahmavidāpnoti param'iti śāstrokto mokṣaḥ svargavallokāprasiddhaḥ phalamityarthaḥ /
brahmaṇaḥ kārtavyopāsanāviṣayakavidhiśeṣatvānaṅgīkāre bādhakamāha--kartavyeti /
vidhyasaṃbaddhasiddhabodhe pravṛttyādiphalābhāvādvedāntānāṃ vaiphalyaṃ syādityarthaḥ /
nanviti śaṅkā spaṣṭārthā /
dṛṣṭāntavaiṣamyeṇa pariharati--syāditi /
etadarthavatvamevañcet syādityarthaḥ /
evaṃ śabdārthamāha--yaditi /
kiñca yadi jñānādeva muktistadā śravaṇajanyajñānāntaraṃ mananādividhirna syāt, tadvidheśca kāryasādhyā muktirityāha--śrotavya iti /
śabdānāṃ kāryānvitaśakteḥ, pravṛttyādiphalasyaiva śāstratvāt, siddhe phalābhāvāt, mananādividheśca kāryaparā vedāntā iti pūrvapakṣamupasaṃharati--tasmāditi /
vedāntā na vidhiparāḥ svārthe phalavatve satiniyojyavidhuratvāt, na ayaṃ sarpa iti vākyavat /
'so 'rodīt' 'svargakāmo yajeta'iti vākyayornirāsāya hetau viśeṣaṇadvayamiti siddhāntayati--atreti /
yaduktaṃ mokṣakāmasya niyojyasya jñānaṃ vidheyamiti, tannetyāha--neti /
mokṣo na vidhijanyaḥ, karmaphalavilakṣaṇatvāt, ātmavadityarthaḥ /
uktahetujñānāya karmatatphale prapañcayati--śārīramityādināvarṇitaṃ saṃsāramanuvadatiityantena /
atha--vedādhyayanānantaraṃ, ato--vedasya phalavadarthaparatvāte, dharmanirṇayāya karmavākyavicāraḥ kartavya iti sūtrārthaḥ /
na kevalaṃ dharmākhyaṃ karma kintu atharmo 'pītyāha--adharmo 'pīti /
niṣedhavākyapramāṇādityarthaḥ /
karmoktvā phalamāha--tayoriti /
mokṣastu atīndriyoviśokaḥ śarīrādyabhogyo viṣayādyajanyo 'nātmavitsvaprasiddha iti vailakṣaṇyajñānāya pratyakṣādīni viśeṣaṇāni /
sāmānyena karmaphalamuktvā dharmaphalaṃ pṛthakprapañcayati--manuṣyatvādīti /
'sa eko mānuṣa ānandaḥ'tataḥśataguṇo gandharvādīnāmiti śruteranubhavānusāritvamanuśabdārthaḥ /
tataśca /
sukhatāratamyādityarthaḥ /
mokṣastu niratiśayaḥ, tatsādhanaṃ ca tatvajñānamekarūpamiti vailakṣaṇyam /
kiṃ ca sādhanācatuṣṭayasaṃpanna ekarūpa eva mokṣāvidyādhikārī, karmaṇi tu nānāvidha iti vailakṣaṇyamāha--dharmeti /
gamyate na kevalaṃ kiṃ tu prasiddhaṃ cetyarthaḥ /
arthitvaṃ phalakāmitvam /
sāmarthyaṃ laukikaṃ putrādi /
ādipadādvidvattvaṃ śāstrāninditatvaṃ ca /
kiṃ ca karmaphalaṃ mārgaprāpyaṃ, mokṣastu nityāpta iti bhedamāha--tatheti /
upāsanāyāṃ cittasthairyaprakarṣādarcirādimārgeṇa brahmalokagamanaṃ 'te 'rciṣam'ityādinā śrūyata ityarthaḥ /
'agnihotraṃ tapaḥ satyaṃ vedānāṃ cānupālanam /
ātithyaṃ vaiśvadevaṃ ca iṣṭamityabhidhīyate //
vāpīkūpataḍākādi devatāyatanāni ca /
annapradānamārāmaḥ pūrtamityabhidhīyate //
śaraṇāgatasaṃtrāṇaṃ bhūtānāṃ cāpyahiṃsanam /
bahirvedi ca yaddānaṃ dattamityabhidhīyate //
'tatrāpi /
candraloke 'pītyarthaḥ /
saṃpatati gacchati asmāllokādamuṃ lokamaneneti saṃpātaḥ karma /
yāvatkarma bhoktavyaṃ tāvatsthitvā punarāyāntītyarthaḥ /
manuṣyatvādūrdhvaṅgateṣu sukhasya tāratamyamuktvā adhogateṣutadāha--tatheti /
idānīṃ duḥkhatadhetutadanuṣṭhāyināṃ tāratamyaṃ vadannadharmaphalaṃ prapañcayati--tathordhvamiti /
dvividhaṃ karmaphalaṃ mokṣasya tadvaivalakṣaṇyajñānāya prapañcitamupasaṃharati--evamiti /
asmitākāmakrodhabhayānyādiśabdārthaḥ /
'te taṃ muktvā svargalokaṃ viśālam'ityādyā smṛtiḥ /
kāṣṭhopacayājjvālopacayadarśanāt, phalatāratamyena sādhanatāratamyānumānaṃ nyāyaḥ /
śrutimāha-tathāceti /
mokṣo na karmaphalaṃ, karmaphalaviruddhātīndriyatvaviśokatvaśarīrādyabhogyatvādidharmavatvāt, vyatirekeṇa svargādivaditi nyāyānugrāhyāṃ śrutimāha--aśarīramiti /
vāvetyavadhāraṇe /
tattvato videhaṃ santamātmānaṃ vaiṣayike sukhaduḥkhe naiva spṛśata ityarthaḥ /
mokṣaścedupāsanārūpadharmaphalaṃ, tadeva priyamastīti tanniṣedhāyoga ityāha-dharmakāryatve hīti /
nanu priyaṃ nāma vaiṣayikaṃ sukhaṃ tanniṣidhyate, mokṣastudharmaphalameva, karmaṇāṃ vicitradānasāmarthyāditi śaṅkate--aśarīratvameveti /
ātmano dehāsaṅgitvamaśarīratvaṃ, tasyānāditvānna karmasādhyatetyāha--neti /
aśarīraṃ sthūladehaśūnyaṃ, deheṣvanekeṣu anityeṣu ekaṃ nityamavasthitaṃ, mahāntaṃ vyāpinam /
āpekṣikamahattvaṃ vārayati--vibhumiti /
tamātmānaṃ jñātvā dhīraḥ san śokopalakṣitaṃ saṃsāraṃ nānubhavatītyarthaḥ /
sūkṣmadehābhāve śrutimāha--aprāṇa iti /
prāṇamanasoḥ kriyājñānaśaktyorniṣedhāt, tadadhīnānāṃ karmajñānendriyāṇāṃ niṣedho hi yataḥ, ataḥ śuddha ityarthaḥ /
dehadvayābhāve śrutiḥ--'asaṅgo hi'iti /
nirdehātmasvarūpamokṣasyānādibhāvatve siddhe phalitamāha--ata eveti /
nityatve 'pi pariṇāmitayā dharmakāryatvaṃ mokṣasyetyāśaṅkya nityaṃ dvedhā vibhajate--tatra kiñciditi /
nityavastumadhya ityarthaḥ /
pariṇāmi ca tannityaṃ ceti pariṇāminityam /
ātmā tu kūṭasthanitya iti na karmasādhya ityāha--idaṃ tviti /
pariṇāmino nityatvaṃ pratyabhijñākalpitaṃ mithyaiva /
kūṭasthasya tu nāśakābhāvānnityatvaṃ pāramārthikam /
kūṭasthatvasidhyarthaṃ parispandābhāvamāha--vyomavaditi /
pariṇāmābhāvamāha--sarvavikriyārahitamiti /
phalānapekṣitvānna phalārthāpi kriyetyāha--nityatṛptamiti /
tṛptiranapekṣatvaṃ, viśokaṃ sukhaṃ vā /
niravayavatvānna kriyā /
tasya bhānārthamapi na kriyā, svayañjyotiṣṭvāt /
ataḥ kūṭasthatvānna karmasādhyo mokṣa ityuktam /
karmatatkāryāsaṅgitvācca tathetyāha--yatreti /
kālānavacchinnatvāccetyāha--kāleti /
kālatrayaṃ ca nopāvartata iti yogyatayā saṃbandhanīyam /
dharmādyanavacchede mānamāha--anyatreti /
anyadityarthaḥ /
kṛtātkāryāt, akṛtācca kāraṇāt, bhūtādbhavyācca, cakārādvartamānācca anyadyatpaśyasi tadvadetyarthaḥ /
nanu uktāḥ śrutayo brahmaṇaḥ kūṭasthāsaṅgitvaṃ vadantu, mokṣasya niyogaphalatvaṃ kiṃ na syāditi, tatrāha--ata iti /
tatkaivalyaṃ brahmaiva /
karmaphalavilakṣaṇatvādityarthaḥ /
brahmābhedānmokṣasya kūṭasthātvaṃ dharmādyasaṅgitvaṃ ceti bhāvaḥ /
yadvā tajjijñāsyaṃ tadbrahma ataḥ pṛthagjijñāsyatvāddharmādyaspṛṣṭamityarthaḥ /
ataḥ śabdābhāvapāṭhe 'pyayamevārthaḥ /
brahmaṇo vidhisparśo śāstrapṛthaktvaṃ na syāt, kāryavilakṣaṇānadhigataviṣayalābhāt /
nahi brahmātmaikyaṃ bhedapramāṇe jāgrati vidhiparavākyāllabdhuṃ śakyam /
na vā tadvinā vidheranupapattiḥ /
yoṣidagnyaikyopāstividhidarśanāditi bhāvaḥ /
athavā mokṣasya niyogāsādhyatve phalitaṃ sūtrārthamāha--ata iti /
yadatra jijñāsyaṃ brahma tatsvatantrameva vedāntairupadiśyate /
samanvayādityarthaḥ /
vivakṣe daṇḍaṃ pātayati--tadyadīti /
tatraivaṃ satīti /

mokṣe sādhyatvenānitye satītyarthaḥ /
ata iti /
mukterniyogāsādhyatvena niyojyālābhāt /
kartavyaniyogābhāvādityarthaḥ /
pradīpāttamonivṛttivajjñānādajñānanivṛttirūpamokṣasya dṛṣṭaphalatvācca na niyogasādhyatvamityāha--apiceti /
yo brahmāhamiti veda sa brahmaiva bhavati /
paraṃ kāraṇamavaraṃ kāryaṃ tadrūpe tadadhiṣṭhāne tasmindṛṣṭe sati asya draṣṭuranārabdhabhalāni karmāṇi naśyanti /
brahmaṇaḥ svarūpamānandaṃ vidvān nirbhayo bhavati, dvitīyābhāvāt /
abhayaṃ brahma prāpto 'si, ajñānahānāt tajjīvākhyaṃ brahma gurūpadeśādātmānameva ahaṃ brahmāsmītyavet viditavat /
tasmādvedanāttadbrahma pūrṇamabhavat /
paricchedabhrāntihānādekatvam, ahaṃ brahma ityanubhavatastatrānubhavakāle mohaśokau na sati śrutīnāmarthaḥ /
tāsāṃ tātparyamāha--brahmeti /
vidyātatphalayormadhya ityarthaḥ /
mokṣasya vidhiphalatve svargādivatkālāntarabhāvitvaṃ syāt, tathā ca śrutibādha iti bhāvaḥ /
itaścamokṣo vaidho netyāha--tatheti /
tadbrahmaitatpratyagasmīti paśyan tasmājjñānāt vāmadevo munīndraḥ śuddhaṃ brahma pratipede ha tatra jñāne tiṣṭhan dṛṣṭavānātmamantrān svasya sarvātmatvaprakāśakān 'ahaṃ manuḥ'ityādīndadarśetyarthaḥ /
yadyapi sthitirgānakriyāya lakṣaṇaṃ, brahmadarśanaṃ tu brahmapratipattikriyāyā heturiti vaiṣamyamasti tathāpi 'lakṣaṇahetvoḥ kriyāyāḥ'iti sūtreṇa kriyāṃ prati lakṣaṇahetvorarthayorvartamānāddhātoḥ parasya laṭaḥ śatṛśānacāvādeśau bhavata iti vihitaśatṛpratyayasāmarthyāt tiṣṭhangāyati ityukte tatkartṛkaṃ kāryāntaraṃ madhye nabhātītyetāvatā paśyan pratipede ityasya dṛṣṭāntamāha--yatheti /
kiṃ ca jñānādajñānanivṛttiḥ śrūyate /
jñānasya vidheyatve karmatvādavidyānivartakatvaṃ na yuktaṃ, ato bodhakā eva vedāntā na vidhāyakā ityāha--tvaṃ hīti /
bhāradvājādayaḥ ṣaḍ ṛṣayaḥ pippalādaṃ guruṃ pādayoḥ praṇamya ūcire--tvaṃ khalvasmākaṃ pitā /
yastvamavidyāmahodadheḥ paraṃ punarāvṛttiśūnyaṃ pāraṃ brahma vidyāplavenāsmāṃstārayasi prāpayasi /
jñānenājñānaṃ nāśayasīti yavat /
praśnavākyamuktvā chāndogyamāha--śrutamiti /
atra 'tārayatu'ityantamupakramasthaṃ, śeṣamupasaṃhārasthamiti bhedaḥ /
ātmavicchokaṃ taratīti bhagavattulyebhyo mayā śrutameva hi na dṛṣṭaṃ, so 'hamajñatvāt he bhagavaḥ, śocāmi, taṃ śocantaṃ māṃ bhagavāneva jñānaplavena śokasāgarasya paraṃ pāraṃ prāpayatviti nāradenoktaḥ sanatkumārastasmai tapasā dagdhakilbiṣāyanāradāya tamasaḥ śokanidānājñānasya jñānena nivṛttirūpaṃ pāraṃ brahma darśitavānityarthaḥ /
'etadyo veda--so 'vidyāgranthiṃ vikirati'iti vākyamādiśabdārthaḥ /
evaṃ śrutestatvapramā muktiheturna karmetyuktam /
tatrākṣapādagautamamunisaṃmatimāha--tathā ceti /
gauro 'hamiti mithyājñānasyāpāye rāgadveṣamohādidoṣāṇāṃ nāśaḥ, doṣāpāyāddharmādharmasvarūpapravṛtterapāyaḥ, pravṛtyapāyātpunardehaprāptirūpajanmāpāyaḥ, evaṃ pāṭhakrameṇottarottarasya hetunāśānnāśe sati tasya pravṛttirūpahetoranantarasya kāryasya janmano 'pāyāduḥkhadhvaṃsarūpo 'ravargo bhavatītyarthaḥ /
nanu pūrvasūtre 'tatvajñānānniḥśreyasādhigamaḥ'ityukte satītarapadārthabhinnātmatattvajñānaṃ kathaṃ mokṣaṃ sādhayatītyākāṅkṣāyāṃ mithyājñānanivṛttidvāreṇeti vaktumidaṃ sūtraṃ pravṛttam /
tathācca bhinnātmajñānānmuktiṃ vadatsūtraṃ saṃmataṃ cet paramatānujñā syādityata āha--mithyeti /
tattvajñānānmuktirityaṃśe saṃmatiruktā bhedajñānaṃ tu 'yatra hi dvaitamivabhavati'iti śrutyā bhrāntitvāt 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati'iti śrutyā anarthahetutvācca na muktiheturiti bhāvaḥ /
nanu brahmātmaikatvavijñānamapi bhedajñānavanna pramā, saṃpadādirūpatvena bhrāntitvādityata āha-na cedamityādinā /
alpālambanatiraskāreṇotkṛṣṭavastvabhedadhyānaṃ saṃpat, yathā manaḥsvavṛttyānantyādanantaṃ,

tata utkṛṣṭā viśvedevā apyanantā ityanantatvasāmyāt viśvedevā eva mana iti sampattayānantaphalaprāptirbhavati tathā cetanatvasāmyājjīve brahmābhedaḥ saṃpaditi na cetyarthaḥ /
ālambanasya prādhānyena dhyānaṃ pratīkopāstiradhyāsaḥ /
yathā brahmadṛṣṭyā manasa ādityasya vā /
tathā ahaṃ brahmeti jñānamadhyāso netyāha -na ceti /
ādeśa upadeśaḥ /
kriyāviśeṣo viśiṣṭakriyā tathā yogo nimittaṃ yasya dhyānasya tattathā /
yathā pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvarga iti dhyānaṃ chāndogye vihitaṃ, tathā vṛddhikriyāyogājjīvo brahmeti jñānamiti netyāha-nāpīti /
yathā patnyavekṣitamājyaṃ bhavati iti upāṃśuyājādyaṅgasyājyasya saṃskārakamavekṣaṇaṃ vihitaṃ tathā karmaṇi kartṛtvenāṅgasyātmanaḥ saṃskārārthaṃ brahmajñānaṃ netyāha-nāpyājyeti /
pratijñācatuṣṭaye hetumāha-saṃpadādīti /
upakramādiliṅgairbrahmātmaikatvavastuni pramitiheturyaḥ samānādhikaraṇavākyānāṃ padaniṣṭhaḥ samanvayastātparyaṃ niścitaṃ tatpīḍyeta /
kiṃ ca ekatvajñānādājñānikahṛdayasyāntaḥkaraṇasya yo rāgādigranthiścinmayastādātmyarūpāhaṅkāragranthirvā naśyatītyajñānanivṛttiphalavākyabādhaḥ syāt, sampadādijñānasyāpramatvenājñānānivartakatvāt /
kiñca jīvasya brahmatvasaṃpadā kathaṃ tadbhāvaḥ /
pūrvarūpe sthite naṣṭe vānyasyānyātmatāyogāt /
tasmānna saṃpadādirūpamityarthaḥ /
saṃpadādirūpatvābhāve phalitamāha-ata iti /
pramātvānna kṛtisādhyā kiṃ tarhi nityaiva /
na pramāṇasādhyetyarthaḥ /
uktarītyā siddhabrahmarūpamokṣasya kāryasādhyatvaṃ tajjñānasya niyogaviṣayatvaṃ ca kalpayitumaśakyaṃ kṛtyasādhyatvādityāha-evaṃbhūtasyeti /
nanu brahma kāryāṅgaṃ, kārakatvāt patnyavekṣaṇakarmakārakājyavaditi cet, kiṃ jñāne brahmaṇaḥ karmakārakatvaṃ utopāsanāyām /
nādya ityāha-na ceti /
śābdajñānaṃ vidikriyāśabdārthaḥ-viditaṃ kāryaṃ aviditaṃ kāraṇaṃ tasmādadhi anyadityarthaḥ /
yenātmanā idaṃ sarvaṃ dṛśyaṃ loko jānāti taṃ kena karaṇena jānīyāt /
tasmādaviṣaya ātmetyarthaḥ /
na dvitīya ityāha-tatheti /
'yanmanasā na manute'iti śrutyā loko manasā yadbrahma na jānātītyaviṣayatvamuktvā tadevāvedyaṃ brahma tvaṃ viddhi /
tattūpādhiviśiṣṭaṃ devatādikamityupāsate janā nedaṃ brahmetyarthaḥ /
brahmaṇaḥ śābdabodhāviṣayatve pratijñāhāniriti śaṅkate-aviṣayatva iti /
vedāntajanyavṛttikṛtāvidyānivṛttiphalaśālitayā śāstrapramāṇakatvaṃ vṛttiviṣayatve 'pi svaprakāśabrahmaṇo vṛttyabhivyaktasphuraṇāviṣayatvādaprameyatvamiti pariharati-neti /
paratvāt phalatvādityarthaḥ /
nivṛttirūpabrahmatātparyāditi vārthaḥ /
uktaṃ vivṛṇoti-nahīti /
cidviṣayatvamidantvam /
aviṣayatā anidantayā /
adṛśyatve śrutimāha-tathāceti /
yasya brahmāmataṃ caitanyaviṣaya iti niścayastena samyagavagatam /
yasya tvajñasya brahma caitanyaviṣaya iti mataṃ sa na veda /
uktameva dārḍhyārthamanuvadati-avijñātamiti /
aviṣayatayā brahma vijānatāmavijñātamadṛśyamiti pakṣaḥ /
ajñānāṃ tu brahma vijñātaṃ dṛśyamiti pakṣa ityarthaḥ /
dṛṣṭerdraṣṭāraṃ cākṣuṣamanovṛtteḥ sākṣiṇaṃ, anayā dṛśyayā dṛṣṭyā na paśyervijñāterbuddhivṛtterniścayarūpāyāḥ sākṣiṇaṃ tathā na viṣayīkuryādityāha-neti /
nanvavidyādinivartakatvena śāstrasya prāmāṇye 'pi nivṛtterāgantukatvānmokṣasyanityatvaṃ syāditi netyāha-ata iti /
tattvajñānādityarthaḥ /
dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ /
utpattivikārāptisaṃskārarūpaṃ caturvidhameva kriyāphalaṃ tadbhinnatvānmokṣasya nopāsanāsādhyatvamityāha-yasya tu ityādinātasmājjñānamekaṃ muktvā ityantena /
tathā utpādyatvavat vikāryatve cāpekṣata iti yuktamityanvayaḥ /
dūṣayati-tayoriti /
sthitasyāvasthāntaraṃ vikāraḥ /
nanvanityatvanirāsāya kriyayā sthitasyaiva brahmaṇo grāmavadāptirastu, netyāha-naceti /
brahma jīvābhinnaṃ na vā /
ubhayathāpyāptatvānna kriyāpekṣetyāha-svātmetyādinā /
yathā vrīhīṇāṃ saṃskāryatvena prokṣaṇāpekṣā tathā mokṣasya netyāha-nāpītyādinā /
guṇādhānaṃ vrīhīṣu prokṣaṇādinā, kṣālanādinā vastrādau malāpanayaḥ /
śaṅkate-svātmadharma iti /
brahmātmasvarūpa eva mokṣo 'nādyavidyāmalākṛta upāsanayā male naṣṭe 'bhivyajyata ityatra dṛṣṭāntaḥ-yatheti /
saṃskāro malanāśaḥ /
kiyātmani malaḥ satyaḥ kalpito vā /
dvitīye jñānādeva tannāśo na kriyayā /
ādye kriyā kimātmaniṣṭā anyaniṣṭā vā /
nādya ityāha-na, kriyeti /
anupapattiṃ sphuṭayati-yaditi /
kriyā hi svāśraye saṃyogādivikāramakurvatī na jāyata ityarthaḥ /
tacca vākyabādhanam /
na dvitīya ityāha-anyeti /
aviṣayatvāt /
kriyāśrayadravyāsaṃyogitvāditi yāvat /
darpaṇaṃ tu sāvayavaṃ kriyāśrayeṣṭakācūrṇādidravyasaṃyogitvātsaṃskriyata iti bhāvaḥ /
anyakriyayānyo na saṃskriyata ityatra vyabhicāraṃ śaṅkate-nanviti /
ātmano mūlāvidyāpratibimbitatvena gṛhītasya naro 'hamiti bhrāntyā dehatādātmyamāpannasya kriyāśrayatvabhrāntyā saṃskāryatvabhramānna vyabhicāra ityāha-neti /
kaściditi
/
aniścitabrahmasvarūpa ityarthaḥ /
yatrātmani viṣaye ārogyabuddhirutpadyate tasya dehasaṃhatasyaivārogyaphalamityanvayaḥ /
nanu dehābhinnasya kathaṃ saṃskāraḥ, tasyāmuṣmikaphalabhoktṛtvāyogādityata āha-teneti /
dehasaṃhatenaivāntaḥkaraṇapratibimbātmanā kartāhamiti bhāsamānena pratyayāḥ kāmādayo manastādātmyādasya santīti pratyayinā kriyāphalaṃ bhujyata ityarthaḥ /
manoviśiṣṭasyāmuṣmikabhoktuḥ saṃskāro yukta iti bhāvaḥ /
viśiṣṭasya bhoktṛtvaṃ na kevalasya sākṣiṇa ityatra mānamāha-tayoriti /
pramātṛsākṣiṇormadhye sattvasaṃsargamātreṇa kalpitakartṛtvādimān pramātā pippalaṃ karmaphalaṃ bhuṅkte, sa eva śodhitatvenānyaḥ sākṣitayā prakāśata ityarthaḥ /
ātmā dehaḥ /
dehādiyuktaṃ pramātrātmānamityarthaḥ /
evaṃ sopādhikasya ciddhātormithyāsaṃskāryatvamuktvā nirupādhikasyāsaṃskāryatve mānamāha-eka iti /
sarvabhūteṣvadvitīya eko devaḥ svaprakāśaḥ /
tathāpi māyāvṛtatvānna prakāśata ityāha-gūḍha iti /
nanu jīvenāsaṃbandhādbhinnatvādvā devasyābhānaṃ na tu māyāgūhanāditi, netyāha-sarvavyāpī sarvabhūtāntarātmeti /
devasya vibhutvātsarvaprāṇipratyaktvāccāvaraṇādevābhānamityarthaḥ /
pratyaktve kartṛtvaṃ syāditi cenna, karmādhyakṣaḥ /
kriyāsākṣītyarthaḥ /
tarhi sākṣyamastīti dvaitāpattiḥ /
na sarvabhūtānāmadhiṣṭhānaṃ bhūtvā sākṣī bhavati /
sākṣyamadhiṣṭhāne sākṣiṇi kalpitamiti bhāvaḥ /
sākṣiśabdārthamāha-cetā kevala iti /
boddhṛtve sati akartā sākṣīti lokaprasiddham /
cakāro doṣā bhāvasamuccayārthaḥ /
nirguṇatvānnirdeṣatvācca guṇo doṣanāśo vā saṃskāro notyarthaḥ /
'saḥ'ityupakramācchrukrādiśabdāḥ puṃstvena vācyāḥ /
sa eva ātmā pari sarvamagāt vyāptaḥ, śukro dīptimān, akāyo liṅgaśūnyaḥ, avraṇo 'kṣataḥ, asrāviraḥ śirāvidhuraḥ anaśvara iti vā /
ābhyāṃ padābhyāṃ sthūladehaśūnyatvamuktam /
śuddho rāgādimalaśūnyāḥ /
apāpaviddhaḥ puṇyapāpābhyāmasaṃspṛṣṭa ityarthaḥ /
ata iti /
utpattyāptivikārasaṃskārebhyo 'nyatpañcamaṃ kriyāphalaṃ nāsti, yanmokṣasya kriyāsādhyatve dvāraṃ bhavedityarthaḥ /
nanu mokṣasyāsādhyatve śāstrārambho vṛthā /
na /
jñānārthatvādityāha-tasmāditi /
dvārābhāvādityarthaḥ /
vyāghātaṃ śaṅkate-nanviti /
tathā ca mokṣe kriyānupraveśo nāstīti vyāhṛtamiti bhāvaḥ /
mānasamapi jñānaṃ-na vidhiyogyā kriyā, vastutannatvāt,

kṛtyasādhyatvāccetyāha-neti /
vailakṣaṇyaṃ prapañcayati-kriyā hīti /
yatra viṣaye tadanapekṣayaiva yā codyate tatra sā hi kriyeti yojanā /
viṣayavastvanapekṣā, kṛtisādhyā ca kriyetyatra dṛṣṭāntamāha-yatheti /
gṛhītamadhvaryuṇeti śeṣaḥ /
vaṣaṭkariṣyanhotā, sandhyāṃ devatāmiti caivamādhivākyeṣu yathā yādṛśī dhyānakriyā vastvānapekṣā, puntantrā ca codyate tādṛśī kriyetyarthaḥ /
dhyānamapi mānasatvājjñānavanna kriyetyatra āha-dhyānamityādinā /
tathāpi kriyaiveti śeṣaḥ /
kṛtyasādhyatvamupādhiriti bhāvaḥ /
dhyānakriyamuktvā tato vailakṣaṇyaṃ jñānasya sphuṭayati-jñānaṃ tviti /
ataḥ pramātvānna codanātantraṃ na vidherviṣayaḥ /
puruṣaḥ kṛtidvārā tantraṃ heturyasya tatpuruṣatantraṃ, tasmādvastvavyabhicārādapuntantratvācca dhyānājjñānasya mahānbheda ityarthaḥ /
bhedameva dṛṣṭāntāntareṇāha-yathā ceti /
abhedasattve 'pi vidhito dhyānaṃ kartuṃ śakyaṃ, na jñānamityarthaḥ /
nanu pratyakṣajñānasya viṣayajanyatayā tattantratve 'pi śābdabodhasya tadabhāvādvidheyakriyātvamiti netyāha-evaṃ sarveti /
śabdānumānādyartheṣvapi jñānamavidheyakriyātvena jñātavyam /
tatrāpi mānādeva jñānasya prāptervidhyayogādityarthaḥ /
tatraivaṃ sati /
loke jñānasyāvidheyatve satītyarthaḥ /
yathābhūtatvamabādhitatvam /
nanu 'ātmānaṃ paśyeta' 'brahma tvaṃ viddhi' 'ātmā draṣṭavyaḥ'iti vijñāne liṅloṭtavyapratyayā vidhāyatāḥ śrūyante, ato jñānaṃ vidheyamityata āha-tadviṣaya iti /
tasmin jñānarūpaviṣaye vidhayaḥ puruṣaṃ pravartayitumaśaktā bhavanti /
aniyojyaṃ kṛtyasādhyaṃ niyojyaśūnyaṃ vā jñānaṃ tadviṣayakatvādityarthaḥ /
mamāyaṃ niyoga iti boddhā niyojyo viṣayaśca vidhernāstīti bhāvaḥ /
tarhi jñeyaṃ brahma vidhīyatāṃ, netyāha-aheyeti /
vastusvarūpo viṣayastattvāt /
brahmaṇo niratiśayasyādhyatvānna vidheyatvamityarthaḥ /
udāsīnavastuviṣayakatvācca jñānaṃ na vidheyaṃ, pravṛtyādiphalābhāvādityarthaḥ /
vidhipadānāṃ gatiṃ pṛcchati--kimarthānīti /
vidhicchāyāni prasiddhayāgādividhitulyānītyarthaḥ /
vidhipratyayairātmajñānaṃ paramapuruṣārthasādhanamiti stūyate /
stutyā ātyantikeṣṭahetutvabhrāntyā yā viṣayeṣu pravṛttirātmaśravaṇādipratibandhikā tannivṛttiphalāni vidhipadānītyāha--svābhāviketi /
vivṛṇoti--yo hītyādinā /
tatraviṣayeṣu /
saṃghātasya yā pravṛttiḥ tadgocarācchabdāderityarthaḥ /
srotaścittavṛttipravāhaḥ /
pravṛttayanti jñānasādhanaśravaṇādāviti śeṣaḥ /
śravaṇasvarūpamāha--tasyeti /
anveṣaṇaṃ jñānam /
yadidaṃ jagattatsarvamātmaivetyanātmabodhenātmā bodhyate /
advitīyādṛśyātmabodhe vidhistapasvī dvaitavanopajīvanaḥ kva stāsyatīti bhāvaḥ /
ātmajñāninaḥ kartavyābhāve mānamāha--tathā ceti /
ayaṃ svayaṃ paramānandaḥ paramātmāhamasmi iti yadi kaścitpuruṣa ātmānaṃ jānīyāttadā kiṃ phalamicchan, kasya vā bhoktuḥ pritaye, śarīraṃ tapyamānamanusaṃjvaret tapyeta /
bhaktṛbhogyadvaitābhāvātkṛtakṛtya ātmavidityabhiprāyaḥ /
jñānadaurlabhyārthaścecchabdaḥ /
etadguhyatamaṃ tattvam /
vṛttikāramatanirāsamupasaṃharati--tasmāditi /
prābhākaroktamupanyasyat i--yadapi keciditi /
kartātmā lokasiddhatvānna vedāntārthaḥ /
tadanyadbrahma nāstyeva, vedasya kāryaparatvena manābhavādityarthaḥ /
mānābhāve 'siddha ityāha--tanneti /
ajñātasya phalasvarūpasyātmana upaniṣadekavedyasyākāryaśeṣatvāt kṛtsnavedasya kāryaparatvamaprasiddham /
na ca pravṛttinivṛttiliṅgābhyāṃ śrotustadhetuṃ kāryabodhamanumāya vaktṛvākyasya kāryaparatvaṃ niścitya vākyasthapadānāṃ kāryānvite śaktigrahānna siddhasyāpadārthasya vākyārthatvamiti vācyam, putraste jāta iti vākyaśrotuḥ piturharṣaliṅgeneṣṭaṃ putrajanmānumāya putrādipadānāṃ siddhe saṃgatigrahāt, kāryānvitāpekṣayānvitārthe śaktirityaṅgīkāre lāghavāt, siddhasyāpi vākyārthatvādityalam /
kiñca brahmaṇo nāstītvādeva kṛtsnavedasya kāryaparatvaṃ uta vedānteṣu tasyābhānāt, atha vā kāryaśeṣatvāt, kiṃ vā lokasiddhatvādāhosvit mānāntaravirodhāt /
tatrādyaṃ pakṣatrayaṃ nirācaṣṭe--yo 'sāviti /
ananyaśeṣatvārthaṃ 'asaṃsārī'ityādi viśeṣaṇam /
nāstītvābhāve hetuṃ vedāntamānasiddhatvamuktvā hetvantaramātmatvamāha--sa eṣa iti /
itiridamarthe /
idaṃ na idaṃ na iti sarvadṛśyaniṣedhena ya ātmā upadiṣṭaḥ sa eṣa ityarthaḥ /
caturthaṃ śaṅkate--nanvātmāhamiti /
ātmano 'haṅkārādisākṣitvenāhandhīviṣayatvasya nirastatvānna lokasiddhatetyāha--neti /
yaṃ tīrthakārā api na jānanti tasyālaikikatvaṃ kimu vācyamityāha--nahīti /
samastāratamyavarjitaḥ /
tattanmate ātmānadhigatidyotakāni viśeṣaṇāni /
pañcamaṃ nirasyati--ata iti /
kenacidvādinā pramāṇena yuktyā vetyarthaḥ /
agamyātvānna mānāntaravirodha iti bhāvaḥ /
sākṣīkarmāṅgaṃ cotanatvāt, kartṛvaditi, tatrāha--vidhīti /
ajñātasākṣiṇo 'nupayogājjñātasya vyāghātakatvānna karmaśeṣatvamityarthaḥ /
sākṣiṇaḥ sarvaśeṣitvādaheyānudeyatvācca na karmaśeṣatvamityāha--ātmatvāditi /
anityatvenātmano heyatvamāśaṅkyāha--sarvaṃ hīti /
pariṇāmitvena heyatāṃ nirācaṣṭe--vikrīyeti /
upādeyatvaṃ nirācaṣṭe---ata eveti /
nirvikāritvādityarthaḥ /
upādeyatvaṃ hi sādhyasya na tvātmanaḥ /
nityasiddhatvādityarthaḥ /
paraprāptyarthaṃ ātmā heyā ityata āha-tasmāt, puruṣānna paraṃ kiñciditi /
kāṣṭhā sarvasyāvadhiḥ /
evamātmano 'nanyaśeṣatvāt, abādhyatvāt, apūrvatvāt, vedānteṣu sphuṭabhānācca /
vedāntaikavedyatvamuktam /
tatra śrutimāha--taṃ tveti /
taṃ sakāraṇasūtrasyādhiṣṭhānaṃ puruṣaṃ pūrṇaṃ he śākalya, tvā tvāṃ pṛcchāmītyarthaḥ /
ata iti /
uktaliṅgaiḥ śrutyā ca vedāntānāmātmavastuparatvaniścayādityarthaḥ /
pūrvoktamanuvadati--yadapīti /
vedasya nairarthakye śaṅkite tasyārthavattāparamidaṃ bhāṣyam--dṛṣṭo hīti /
tatra 'phalavadarthāvabodhanam'iti vaktavye dharmavicāraprakramāt 'karmāvabodhanaṃ'ityuktaṃ naitāvatā vedāntānāṃ brahmaparatvanirāsaḥ /
ata eva 'anupalabdher'the tatpramāṇam'iti sūtrakāro dharmasya phalavadajñātatvenaiva vedārthatāṃ darśayati taccāvaśiṣṭaṃ brahmaṇa iti na vṛddhavākyairvirodha ityāha-taddharmeti /
niṣedhaśāstrasyāpi nivṛttikāryaparatvamasti, tatsūtrabhāṣyavākyajātaṃ karmakāṇḍasya kāryaparatvābhiprāyamityarthaḥ /
vastutastu liṅarthe karmakāṇḍasya tātparyaṃ, liṅarthaśca, loke pravartakajñānagocaratvena kḷptaṃ yāgādikriyāgatamiṣṭasādhanatvameva na kriyāto 'tiriktaṃ kāryaṃ tasya kūrmalomavadaprasiddhatvāditi tasyāpi parābhimatakāryavilakṣaṇe siddhe prāmāṇyaṃ kimuda jñānakāṇḍasyeti mantavyam /
kiṃ ca vedāntāḥ siddhavastuparāḥ,phalavadbhūtaśabdatvāt, dadhyādi śabdavadityāha--api ceti /
kimakrīyārthakaśabdānāmānarthakyamabhidheyābhāvaḥ,

phalābhāvo vā /
ādya āha--āmnāyasyeti /
iti nyāyena etadabhidheyarāhityaṃ niyamenāṅgīkurvatāṃ 'somena yajeta' 'dadhnā juhoti'ityādi vākyeṣu dadhisomādiśabdānāmarthaśūnyatvaṃ syādityarthaḥ /
nanu kenoktamabhidheyarāhityamityāśaṅkyāha--pravṛttīti /
kāryātirekeṇa bhavyārthatvena kāryaśeṣatvena dadhyādiśabdo bhūtaṃ vakti cet, tarhi satyādiśadabdaḥ kūṭasthaṃ na vaktītyatra ko hetuḥ, kiṃ kūṭasthasyākriyatvādutākriyāśeṣatvādveti praśnaḥ /
nanu dadhyādeḥ kāryānvayitvena kāryatvādupadeśaḥ, na kūṭasthasyākāryatvādityādyamāśaṅkya nirasyati--nahīti /
dadhyādeḥ kāryatve kāryaśeṣatvahāniḥ /
ato bhūtasya kāryādbhinnasya dadhyādeḥ śabdārthatvaṃ labdhamiti bhāvaḥ /
dvitīyaṃśaṅkate--akriyātve 'pīti /
kāryaśeṣaparaḥ kūṭasthasya tvakāryaśeṣatvānnopadeśava iti bhāvaḥ /
bhūtasya kāryaśeṣatvaṃ śabdārthatvāya phalāya vā, nādya ityāha--naiṣa doṣa iti /
dadhyādeḥ kāryaśeṣatve satyapi śabdena vastumātramevopadiṣṭaṃ na kāryānvayī śabdārthaḥ /
anvitārthamātre śabdānāṃ śaktirityarthaḥ /
dvitīyamaṅgīkaroti--kriyārthatvaṃ tviti /
tasya bhūtaviśeṣasya dadhyādeḥ kriyāśeṣatvaṃ phalamuddiśyāṅgīkriyata ityarthaḥ /
natu brahmaṇa iti tuśabdārthaḥ /
nanu bhūtasya kāryaśeṣatvāṅgīkāre svātantryeṇa kathaṃ śabdārthateti, tatrāha--na ceti /
phalārthaṃ śeṣatvāṅgīkāramātreṇa śabdārthatvabhaṅge nāsti śeṣatvasya śabdārthatāyāmapraveśādityarthaḥ /
ānarthakyaṃ phalābhāva iti pakṣaṃ śaṅkate--yaditi /
yadyapi dadhyādi svato niṣphalamapi kriyādvārā saphalatvādupadiṣṭaṃ tathāpi kūṭasthabrahmavādinaḥ kriyādvārābhāvāt tena dṛṣṭāntena ki phalaṃ syādityarthaḥ /
bhūtasya sāphalye kriyaiva dvāramiti na niyamaḥ, rajjvāḥjñānamātreṇa sāphalyadarśanādityāha--ucyata iti /
tathaiva /
dadhyādivadevetyarthaḥ /
dadhyādeḥ kriyādvārā sāphalyaṃ brahmaṇastu svata iti viśeṣe satyapi vedāntānāṃ saphalabhūtārthakatvamātreṇa dadhyādyupadeśasāmyamityanavadyam /
idāniṃ vedāntānāṃ niṣedhavākyavatsiddhārthaparatvamityāha--api ceti /
nañaḥ prakṛtyarthena saṃbandhāt hananābhāvo nañarthaḥ, iṣṭasādhanatvaṃ tadipratyayārthaḥ, iṣṭaścātra narakaduḥkhābhāvaḥ, tatparipālako hananābhāvā iti niṣedhavākyārthaḥ /
hananābhāvo duḥkhābhāvaheturityuktāvarthāddhananasya duḥkhasādhanatvadhiyā puruṣo nivartate /
nātra niyogaḥ kaściditi, tasya kriyātatsādhanadadhyādiviṣayatvāt /
na ca hananābhāvarūpā nañvācyā nivṛttiḥ kriyā, abhāvatvāt /
nāpi kriyāsādhanam /
abhāvasya bhāvārthāhetutvādbhāvārthāsattvāccetyarthaḥ /
ato niṣedhaśāstrasya siddhārthe prāmāṇyamiti bhāvaḥ /
vipakṣe daṇḍamāha--akriyeti /
nanu svabhāvato rāgataḥ prāptena hantyarthenānurāgeṇa nañsaṃbandhena hetunā hananavirodhinī saṃkalpakrīyā bodhyate, sā ca nañartharūpā tatraprāptatvādvidhīyate, ahananaṃ kuryāditi /
tathā ca kāryārthakamidaṃ vākyamityāśaṅkya niṣedhati-na ceti /
audāsīnyaṃ puruṣasya svarūpaṃ tacca hananakriyānivṛttyupalakṣitaṃ nivṛttyaudāsīnyaṃ hananābhāva iti yāvat /
tadvyatirekeṇa nañaḥ kriyārthatvaṃ kalpayituṃ na ca śakyamiti yojanā /
mukhyārthasyābhāvasya nañarthatvasaṃbhave tadvirodhikriyālakṣaṇāyā anyāyyatvāt niṣedhavākyasyāpi kāryārthakatve vidhiniṣekabhedaviplavāpatteśceti bhāvaḥ /
nanu tadabhāvavattadanyatadviruddhayorapi nañaḥ śaktiḥ kiṃ na syāt, abrāhmaṇaḥ adharma iti prayogadarśanāditi cenna, anekārthatvasyānyāyyatvādityāha-nañaśceti /
gavādiśabdānāṃ tu agatyā nānārthakatvaṃ, svargeṣuvāgvajrādīnāṃ śakyapaśusaṃbandhābhāvena lakṣaṇānavatārāt /
anyaviruddhayostu lakṣyatvaṃ yuktam, śakyasaṃbandhāt /
brāhmaṇādanyasmin kṣatriyādau, dharmaviruddhe vā pāpe brahmaṇādyabhāvasya nañśakyasya saṃbandhāt /
prakṛte ca ākhyātayogānnañ prasajyapratiṣedhaka eva na paryudāsalakṣakaḥ iti mantavyam /
yadvā nañaḥ prakṛtyā na saṃbandhaḥ prakṛteḥ pratyayārtho 'saparjanatvāt, pradhānasaṃbandhāccāpradhānānāṃ kintu prakṛtyarthaniṣṭhena pratyayārtheneṣṭasādhanatvena saṃbandho nañaḥ, iṣṭaṃ ca svāpekṣayā balavadaniṣṭānanubandhi yattadeva na tātkālikasukhamātraṃ, viṣasaṃyuktānnabhogasyāpi iṣṭatvāpatteḥ /
tathā ca na 'hantavyaḥ'hananaṃ balavadaniṣṭāsādhanatve sati iṣṭasādhanaṃ na bhavatītyarthaḥ /
atra ca 'hantavyaḥ'iti hanane viśiṣṭeṣṭasādhanatvaṃ bhrāntiprāptamanūdya netyabhāvabodhane balavadaniṣṭasādhanaṃ hananamiti buddhirbhavati, hanane tātkālikeṣṭasādhanatvarūpaviśeṣyasatvena viśiṣṭābhāvābuddherviśeṣaṇābhāvaparyavasānāt /
viśeṣaṇaṃ balavadaniṣṭāsādhanatvamiti tadabhāvo balavadaniṣṭasādhanatvaṃ nañarthaṃ iti paryavasannam /
tadbuddhiraudāsīnyaparipāliketyāha-abhāveti /

co 'pyarthaḥ pakṣāntaradyotī /
prakṛtyarthābhāvabuddhivatpratyayārthābhāvabuddhirapītyarthaḥ /
buddheḥ kṣaṇikatvāttadabhāve satyaudāsīnyātpracyutirūpā hananādau pravṛttiḥ syāditi, atrāha-sā ceti /
yathāgnirindanaṃ dagdhvā śyāmyati evaṃ sā nañarthābhāvabuddhiḥ hananādāviṣṭasādhanatvabhrāntimūlaṃ rāgendhanaṃ dagdhvaiva śāmyatītyakṣarārthaḥ /
rāganāśe kṛte pracyutiriti bhāvaḥ /
yadvā rāgataḥ prāptā sā kriyā rāganāśe svayameva śāmyatītyarthaḥ /
parapakṣe tu hananavirodhikriyā kāryetyukte 'pi hananasyeṣṭasādhanatvabhrāntyanirāsāt pracyutirdurvārā /
tasmāttadabhāva eva nañartha ityupasaṃharati--tasmāditi /
bhāvārthābhāvena tadviṣayakakṛtyabhāvāt kāryābhāvastacchabdārthaḥ /
yadvetyuktapakṣe nivṛttyupalakṣitamaudāsīnyaṃ yasmādviśiṣṭābhāvāyattameveti vyākhyeyam /
svataḥsiddhasyaudāsīnyasya nañarthasādhyatvopapādanārthaṃ nivṛttyupalakṣitatvamiti dhyeyam /
'tasya baṭorvratam'ityanuṣṭheyakriyāvācivrataśabdena kāryamupakramya 'nekṣetodyantamādityam'iti prajāpativratamuktam /
ata upakramabalāttatra naña īkṣaṇavirodhisaṃkalpakriyālakṣaṇāṅgīkṛtā /
evamagaurasurā adharma ityādau nāmadhātvarthayuktasya nañaḥ pratiṣedhavācitvāyogāt anyaviruddhalakṣakatvam /
etebhyaḥ prajāpativratādibhyo 'nyatrābhāvameva nañarthaṃ manyāmaha ityarthaḥ /
duḥkhābhāvaphalake nañarthe siddhe niṣedhaśāstramānatvavadvedāntānāṃ brahmaṇi mānatvamiti bhāvaḥ /
tarhyakriyārthānāmānarthakyamiti sūtraṃ kiṃviṣayamiti, tatrāha-tasmāditi /
vedāntānāṃ svārthe phalavatvādvyarthakathāviṣayaṃ tadityarthaḥ /
yadapītyādi spaṣṭārtham /
śravaṇajñānamātrātsaṃsārānivṛttāvapi sākṣātkārājjīvata eva muktirdurapahnayeti sadṛṣṭāntamāha-atrocyata ityādinā /
brahmāhamiti sākṣītkāravirodhādityarthaḥ /
tattvavido jīvanmuktau mānamāha-taduktaṃ śrutyeti /
jīvato 'śarīratvaṃ viruddhamiti śaṅkate-śarīra iti /
ātmano dehasaṃbandhasya bhrāntiprayuktatvāttatvadhiyā tannāśarūpamaśarīratvaṃ jīvato yuktamityāha-netyādinā /
asaṅgātmarūpaṃ tvaśarīratvaṃ tatvadhiyā jīvato vyajyata ityāha-nityamiti /
dehātmanoḥ saṃbandhaḥ satya iti śaṅkate-tatkṛteti /
tannāśārthaṃ kāryāpekṣeti bhāvaḥ /
ātmanaḥ śarīrasaṃbandhe jāte dharmādharmotpattiḥ, tasyāṃ satyāṃ saṃbandhajanmetyanyonyāśrayādekasyāsiddhyā dvitīyasyāpyasiddhiḥ syāditi pariharati-netyādinā /
nanvetaddehajanyadharmādharmakarmaṇa etadehasaṃbandhahetutve syādanyonyāśrayaḥ /
pūrvadehakarmaṇa etaddehasaṃbandhotpattiḥ, pūrvadehaśca tatpūrvadehakṛtakarmaṇa iti bījāṅkuravadanāditvānnāyaṃ doṣa ityata āha-andheti /
aprāmāṇikītyarthaḥ /
na hi bījāṅkuraḥ tato bījāntaraṃ ca yathā pratyakṣeṇa dṛśyate tadvadātmano dehasaṃbandhaḥ pūrvakarmakṛtaḥ pratyakṣaḥ /
nāpyasti kaścidāgamaḥ /
pratyuta 'asaṅgo hi'ityādiśrutiḥ sarvakartṛtvaṃ vārayatīti bhāvaḥ /
tatra yuktimāha-kriyeti /
kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ /
svato niṣkriyasyāpi kārakasaṃnidhinā kartṛtvamiti śaṅkāṃ dṛṣṭāntavaiṣamyeṇa nirasyati-neti /
rājādīnāṃ svakrītabhṛtya kartṛtvaṃ yuktaṃ nātmana ityarthaḥ /
dehakarmaṇoravidyābhūmau bījāṅkuravadāvartamānayorātmanā saṃbandho bhrāntikṛta evetyāha-mithyeti /
nanu 'yajeta'iti vidhyanupapasyātmanaḥ kartṛtvameṣṭavyamiti, tatrāha-eteneti /
bhrāntikṛtena dehādisaṃbandhena yāgādikartṛtvamābrahmabodhādvyākhyātamityarthaḥ /
atrāhuḥ /
prābhākarā ityarthaḥ /
bhrāntyabhāvāddehasaṃbandādikaṃ satyamiti bhāvaḥ /
bhedajñānābhāvānna gauṇa ityāha-neti /
prasiddho jñāto vastunorbhedo yena tasya gauṇamukhyajñānāśrayatva prasiddherityarthaḥ /
yasya tasya puṃso gauṇau bhavatā ityanvayaḥ /
śauryādiguṇaviṣayāvityarthaḥ /
tasya tviti /
bhedajñānaśūnyasya puṃsa ityarthaḥ /

śabdapratyayāviti /
śabdaḥ śābdabodhaścetyarthaḥ /
saṃśayamūlau tāvudāharati-yathā mandeti /
yadā saṃśayamūlayorna gauṇatvaṃ tadā bhrāntimūlayoḥ kiṃ vācyamityāha-yathā veti /
akasmāditi /
atarkitādṛṣṭādināṃ saṃskārodbodhe satītyarthaḥ /
nirupacāreṇa guṇajñānaṃ vinetyarthaḥ /
dehādivyatiriktātmavādināmiti /
dehātmavādināṃ tu prametyabhimāna iti bhāvaḥ /
jīvanmuktau pramāṇamāha-tathā ceti /
tattatra jīvanmuktasya dehe /
yathā dṛṣṭāntaḥ ahinirlvayanī sarpatvak vālmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartate, evamevedaṃ viduṣā tyaktābhimānaṃ śarīraṃ tiṣṭhati /
atha tathā tvacā nirmuktasarpavadevāyaṃ dehastho 'śarīraḥ viduṣo dehe sarpasya tvacīvābhimānābhāvādaśarīratvādamṛtaḥ prāṇitīti prāṇo jīvannapi brahmaiva, kiṃ tadbrahma tejaḥ svayañjyotirānanda evetyarthaḥ /
vastuto 'cakṣurapi bādhitacakṣurādyanivṛtyā sacakṣurivetyādi yojyam /
ityanavadyamiti /
brahmātmajñānānmuktilābhātsiddhaṃ vedāntānāṃ prāmāṇyaṃ, hitaśāsanācchāstratvaṃ ca nirdeṣatayā sthitamityarthaḥ /
brahmajñānamuddiśya śravaṇavanmanananididhyāsanayorapyavāntaravākyabhedena vidhyaṅgīkārānna brahmaṇo vidhiśeṣatvaṃ uddeśyajñānalabhyatayā prādhānyādityāha-neti /
śravaṇaṃ jñānakaraṇavedāntagocaratvātpradhānaṃ, manananididhyāsanayoḥ prameyagocaratvāttadaṅgatvaṃ, niyamādṛṣṭasya jñāna upayogaḥ sarvāpekṣānyāyāditi mantavyam /
tarhi jñāne vidhiḥ kimiti tyaktaḥ, tatrāha-yadi hīti /

yadi jñāne vidhimaṅgīkṛtya vedānatairavagataṃ brahma vidheyajñāne karmakārakatvena viniyujyeta tadā vidhiśeṣatvaṃ syāt /
na tvavagatasya viniyuktatvamasti, prāptāvagatyā phalalābhe vidhyayogādityarthaḥ /
tasmāt--vidhyasaṃbhavāt /
ataḥ-śeṣatvāsaṃbhavāt /
satyādivākyairlabdhajñānenājñānanivṛttirūpaphalalābhe satītyarthaḥ /
sūtraṃ yojayati-svatantramiti /
evaṃ ca satīti /
co 'vadhāraṇe /
uktarītyā brahmaṇaḥ svātantrye satyeva bhagavato vyāsasya pṛthakśāstrakṛtiryuktā, dharmavilakṣaṇaprameyalābhāt /
vedāntānāṃ kāryaparatve tu prameyābhedānna yuktetyarthaḥ /
nanu mānasadharmavicārārthaṃ pṛthagārambha ityāśaṅkyāha-ārabhyamāṇaṃ ceti /
atha bāhyasādhanadharmavicārānantaram /
ato bāhyadharmasya śuddhidvārā mānasopāsanādharmahetutvātpariśiṣṭo mānasadharmo jijñāsya iti sūtraṃ syāditi /
atra dṛṣṭāntamāha-atheti /
tṛtīyādhyāye śrutyādibhiḥśeṣaśeṣitvanirṇayānantaraṃ śeṣiṇāśeṣasya prayogasaṃbhavāt kaḥ kratuśeṣaḥ ko vā puruṣaśeṣaḥ iti vijñāsyata ityarthaḥ /
evamārabhyeta /
natvārabdhaṃ, tasmādavāntaradharmārthamārambha ityayuktamiti bhāvaḥ /
svamate sūtrānuguṇyamastītyaha-brahmeti /
jaimininā brahma na vicāritamiti tajjijñāsyatvasūtraṇaṃ yuktamityarathaḥ /
vedāntārthaścedadvaitaṃ tarhi dvaitasāpekṣavidhyādīnāṃ kā gatirityāśaṅkya jñānātprāgeva teṣāṃ prāmāṇyaṃ na paścādityāha-tasmāditi /
jñānasya prameyapramātṛbādhakatvādityarthaḥ /
brahma na kāryaśeṣaḥ, tadbodhātprāgeva sarvavyavahāra ityatra brahmavidāṃ gāthāmudāharati-apiceti /
sadabādhitaṃ brahma pūrvamātmā viṣayānādatta iti sarvasākṣyahamityevaṃbodhe jāte sati putradehādeḥ sattābādhanāt māyāmātratvaniśyayāt putradārādibhirahamiti svīyaduḥkhasukhabhāvatvaguṇayogādgauṇātmābhimānasya naro 'haṃ kartā mūḍha iti mithyātmābhimānasya ca sarvavyavahārahetorasatve kāryaṃ vidhiniṣedhādivyavahāraḥ kathaṃ bhavet hetvabhāvānna kathañcidbhavedityarthaḥ /
nanvahaṃ brahmeti bodho bādhitaḥ, ahamarthasya pramātuḥ brahmatvāyoghādityāśaṅkyā pramātṛtvasyājñānavilasitāntaḥkaraṇatādātmyakṛtatvānna bādha ityaha-anveṣṭavyeti /
'ya ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ so 'nveṣṭavya'iti śruteḥ

jñātavyaparamātmavijñānātprāgevājñānācciddhātorātmānaḥ pramātṛtvaṃ pramātaiva jñātaḥ san pāpmarāgadveṣamaraṇavivarjitaḥ paramātmā syādityarthaḥ /
pramātṛtvasya kalpitatve tadāśritānāṃ pramāṇānāṃ prāmāṇya kathamityata āha-deheti /
dehātmatvapratyayaḥ kalpito bhramo 'pi vyavahārāṅgatayā mānatveneṣyate vaidikaiḥ, tadvallaukikamadhyakṣādikamātmabodhāvadhi vyavahārakāle bādhābhāvāt vyāvahārikaṃ prāmāṇyamiṣyatāṃ, vedāntānāṃ tu kālatrayābādhyabodhitvāt tatvāvedakaṃ prāmāṇyamiti tu śabdārthaḥ /
ā'tmaniścayāt /
ātmaniśacayādityāṅmaryādāyām /
pramātṛtvasya kalpitatve 'pi viṣayābādhāt prāmāṇyamitibhāvaḥ //
rāmanāmnipare dhāmni kṛtsnāmnāyasamanvayaḥ /
kāryatātparyabādhena sādhitaḥ śuddhabuddhaye //4//

iti catusūtrī samāptā //


END BsRp_1,1.4.4

____________________________________________________________________________________________

START BsRp_1,1.5.5



īkṣater nāśabdam | BBs_1,1.5 |



vṛttamanūdyākṣepalakṣaṇāmavāntarasaṃgatimāha-sāṃkhyādayastviti /
bhavatu siddhe vedāntānāṃ samanvayaḥ tathāpi mānāntarāyoge brahmaṇi śaktigrahāyogāt, kūṭasthatvenāvikāritvena kāraṇatvāyogācca na samanvayaḥ /
kintu sargādyaṃ kāryaṃ jaḍaprakṛtikaṃ, kāryatvāt, ghaṭavat ityanumānagamye triguṇe pradhāne samanvaya ityākṣipantītyarthaḥ /
siddhaṃ mānāntaragamyamevetyāgrahaḥ śaktigrahārthaḥ /
ata eva pradhānādavanumānopasthite śaktigrahasaṃbhavāt tatparatayā vākyāni yojayantītyuktam /
kiṃ ca 'tejasā somyaśuṅgena sanmūlamanviccha'ityādyāḥ śrutayaḥ /
śuṅgena liṅgena kāraṇasya svato 'nveṣaṇaṃ darśayanto mānāntarasiddhameva jagatkāraṇaṃ vadantītyāha-sarveṣviti /
nanvatīndriyatvena prathānādervyāptigrahāyogātkathamanumānam, tatrāha-pradhānamiti /
yatkāryaṃ tajjaḍaprakṛtikaṃ yathā ghaṭaḥ /
yajjaḍaṃ taccetanasaṃyuktaṃ, yathā rathādiriti sāmānyatodṛṣṭānumānagamyāḥ pradhānapuruṣa saṃyogā ityarthaḥ /
advitīyabrahmaṇaḥ kāraṇatvavirodhimatāntaramāha-kāṇādāstviti /
sṛṣṭivākyebhya eva parārthānumānarūpebhyo yatkāryaṃ tadbuddhimatkartṛkamitīśvaraṃ kartāraṃ, paramāṇūṃśca yatkāryadravyaṃ tatsvanyūnaparimāṇadravyārabdamityanumimata ityarthaḥ /
anye 'pi bauddhādayaḥ /
'asadvā idamagra āsīt ityādi vākyābhāsaḥ /
yadvastu tacchūnyāvasānaṃ, yathā dīpa iti yuktyābhāsaḥ /
evaṃ vādivipratipattimuktvā tannirāsāyottarasūtrasandarbhamamavatārayati--tatreti /
vādivivāde satītyarthaḥ /
vyākaraṇamīmāṃsānyāyanidhitvātpadavākyapramāṇajñatvam /
yajjagatkāraṇaṃ taccetanamacetanaṃ veti

īkṣaṇasyamukhyatvagauṇatvābhyāṃ saṃśaye pūrvapakṣamāha--tatra sāṃkhyā iti /
apiśabdāvayavakārārtho /
'sadeva'ityādi spaṣṭabrahmaliṅgavākyānāṃ pradhānaparatvanirāsena brahmaparatvokteḥ śrutyādisaṃgatayaḥ /
pūrvapakṣe jīvasyapradhānaikyopāstiḥ, siddhāntebrahmaikyajñānamiti vivekaḥ /
acetanasatvasyaiva sarvajñatvaṃ, na cetanasyetyāha-tena ca satvadharmeṇeti /
na kevalasyeti /
janyajñānasya satvadharmatvānnityopalabdherakāryatvāccinmātrasya na sarvajñānakartṛtvamityarthaḥ /
nanu guṇānāṃ sāmyāvasthāyāṃ satvasyotkarṣābhāvātkathaṃ sarvajñatetyāha-triguṇatvāditi /
trayo guṇā eva pradhānaṃ tasyasāmyavasthā tadabhedapradhānamityucyate /
tadavasthāyāmapi pralaye sarvajñānaktimatvarūpaṃ sarvajñatvamakṣatamityarthaḥ /
nanu mayā kimiti śaktimatvarūpaṃ gauṇaṃ sarvajñatvamaṅgīkāryamiti, tatrāha-nahīti /
anityajñānasya pralaye nāśācchaktimatvaṃ vācyaṃ kārakābhāvāccetyāha-api ceti /
matadvayasāmyamuktvā svamate viśeṣamāha-api ceti /
brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate /
pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati /
adhunā tu śrutyā nirasyati-īkṣaternāśabdamiti /
īkṣaṇaśravaṇādvedāvācyamaśabdaṃ pradhānam /
aśabdatvānna kāraṇamiti sūtrayojanā /
tatsacchabdavācyaṃ kāraṇamaikṣata /
īkṣaṇamevāha--bahviti /
bahu prapañcarūpeṇa sthityarthamahamevopādānatayā kāryābhedājjaniṣyāmītyāha-prajeti /
evaṃ tatsadīkṣitvā ākāśaṃ vāyuṃ ca sṛṣṭvā tejaḥ sṛṣṭavadityāha-taditi /
miṣaccalat /
satvākrāntamiti yāvat sa jīvābhinnaḥ paramātmā 'prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ mano annamannādvīryaṃ tapo mantrāḥ karmalokālokeṣu nāma ca'ityuktāḥ ṣoḍaśakalāḥ /
nanu 'ikśitapo dhātunirdeśe'iti kātyāyanasmaraṇādīkṣateriti padena śtibantena dhāturucyate /
tena dhātvarthaṃ īkṣaṇaṃ kathaṃ vyākhyāyata ityaśaṅkya lakṣaṇayetyāha-īkṣiteriticeti /
'itikartavyatāvidheryajateḥ pūrvavatvaṃ'iti jaiminisūtre yathā yajatipadena lakṣaṇayā dhātvartho yāga ucyate tadvidihāpītyarthaḥ /
sauryādivikṛtiyāgasyāṅgānāmavidhānāt pūrvadarśādiprakṛtisthāṅgavatvamiti sūtrārthaḥ /
dhātvarthanirdeśena lābhamāha-teneti /
sāmānyataḥ sarvajño viśeṣataḥ sarvaviditi bhedaḥ /
jñānamīkṣaṇameva tapaḥ /
tapasvinaḥ phalamāha-tasmāditi /
etatkāryaṃ sūtrākhyaṃ brahma /
kevalasattvavṛtterjñānatvamaṅgīkṛtya pradhānasya sarvajñatvaṃ nirastam /
saṃprati na kevalajaḍavṛttirjñānaśabdārthaḥ kintu sākṣibodhaviśiṣṭā vṛttirvṛttivyaktabodho vā jñānam /
taccāndhasya pradhānasya nāstītyāha-apiceti /
sākṣitvamasti, yenoktajñānavatvaṃ syāditi śeṣaḥ /
nanu sattvavṛttimātreṇa yogināṃ sarvajñatvamuktamityata āha-yogināṃt tviti /
seśvarasāṃkhyāmatamāha-atheti /
sarvajñatvaṃ nāma sarvaghocarajñānatvaṃ, na jñānakartṛtvaṃ, jñānasya kṛtyasādhyatvāditi hṛdikṛtvā pṛcchati-idaṃ tāvaditi /
sarvaṃ jānātīti śabdāsādhutvaṃ śaṅkate-jñānanityatva iti /
nityasyāpi jñānasya tattadarthopahitatvena brahmasvarūpādbhedaṃ kalpayitvā kāryatvopacārādbrahmaṇastatkartṛtvavyapadeśaḥ sādhuriti sadṛṣṭāntamāha-na pratateti /
saṃtatetyarthaḥ /
asatyapi avivakṣite 'pi /
nanu prakāśaterakarmakatvātsavitā prakāśata iti prayoge 'pi jānāteḥ sakarmakatvātkarmābhāve 'tadaikṣata'ityayuktamiti, tatrāha-karmāpekṣāyāṃ tviti /
karmāvivakṣāyāmapi prakāśarūpe savitari prakāśata iti kathañcitprakāśakriyāśrayatvena kartṛtvopacāravaccidātmanyapi cidrūpekṣaṇakartṛtvopacārānna vaiṣamyamityuktaṃ pūrvam /
adhunā tu kumbhakārasya svopādhyantaḥkaraṇavṛttirūpekṣaṇavadīśvarasyāpi svopādhyavidyāyāḥ vividhasṛṣṭisaṃskārāyāḥ pralayāvasānenodbuddhasaṃskārāyāḥ sargonmukhaḥ kaścitpariṇāmaḥ saṃbhavati, ataḥ tasyāṃ sūkṣmarūpeṇa nilīna sarvakāryaviṣayakamīkṣaṇaṃ, tasya kāryatvātkarmasadbhāvācca tatkartṛtvaṃ mukhyamiti dyotayati-sutarāmiti /
nanu māyopādhikabimbacinmātrasyeśvarasya kathamīkṣaṇaṃ prati mukhyaṃ kartṛtvaṃ, kṛtyabhāvāditi cenna, kāryānukūlajñānavata eva kartṛtvādīśvarasyāpi īkṣaṇānukūlanityajñānavattvāt /
na ca nityajñānenaiva kartṛtvanirvāhātkimīkṣaṇeneti vācyam, vāyvādereva śabdavattvasaṃbhavātkimākāśenetyatiprasaṅgāt /
ataḥ śrutatvādvāyvādikāraṇatvenākāśavadaikṣatetyāgantukatvena śrutamīkṣaṇamākāśādihetutvenāṅgīkāryamityalam /
avyākṛte sūkṣmātmanā sthite vyākartuṃ sthūlīkartumiṣṭe ityarthaḥ /
avyākṛtakāryoparaktacaitanyarūpekṣaṇasya kārakānapekṣatve 'pi vṛttirūpekṣaṇasya kārakaṃ vācyamityāśaṅkyāha-apicāvidyādimata iti /
yathaikasya jñānaṃ tathānyasyāpīti niyamābhāvānmāyino 'śarīrasyāpi janyekṣaṇakārakatvamiti bhāvaḥ /
nanu yajjanyajñānaṃ taccharīrasādhyamiti vyāptirastītyāśaṅkya śrutibādhamāha-mantrau ceti /
kāryaṃ śarīram /
kāraṇamindriyam /
asyeśvarasya śaktirmāyā svakāryāpekṣayā parā, vicitrakāryakāritvāddvividhā /
sā tvaitihyamātrasiddhā na pramāṇasiddhetyāha-śruyata iti /
jñānarūpeṇa balena yā sṛṣṭikriyā sā svābhāvikī /
anādimāyātmakatvādityarthaḥ /
jñānasya caitanyasya balaṃ māyāvṛttipratibimbitattvena sphuṭatvaṃ tasya kriyānāma bimbatvena brahmaṇo janakatā jñātṛtāpi svābhāvikīti vārthaḥ /
apāṇirapi grahītā /
apādopi javanaḥ /
īśvarasyasvakārye laukikahetvapekṣā nāstīti bhāvaḥ /
agryamanādiṃ, puruṣamanantaṃ, mahāntaṃ vibhumityarthaḥ /
apasiddhāntaṃ śaṅkate-nanviti /
jñāne pratibandhakakāraṇānyavidyārāgādīni śrutāvata īśvarādanyo nāstītyanvayaḥ /
aupādikasya jīveśvarabhedasyamayoktatvānnāpasiddhānta ityāha-atrocyata iti /
tatkṛta upādhisaṃbandhakṛtaḥ śabdatajjanyapratyayarūpo vyavahāraḥ /
asaṃkīrṇa iti śeṣaḥ /
avyatireke kathamasaṃkarastatrāha-tatkṛtā ceti /
upādhisaṃbandhakṛtetyarthaḥ /
tatheti /
dehādisaṃbandhatya heturaviveko 'nādyavidyā tayā kṛta ityarthaḥ /
avidyāyāṃ hi pratibimbo jīvaḥ, bimbacaitanyamīśvara iti bhedo 'vidyādhīnasattākaḥ, anādibhedasya kāryatvāyogāt /
kāryabuddhyādikṛtapramātrādibhedaśca kārya eveti vivekaḥ /
nanvakhaṇḍasvaprakāśātmani kathamavivekaḥ, tatrāha-dṛśyate ceti /
vastuto dehādibhinnasvaprakāśasyaiva sata ātmano naro 'hamiti bhramodṛṣṭatvāddurapahnavaḥ /
sa ca mithyābuddhyā mīyata iti mithyābuddhimātreṇa bhrāntisiddhājñānena kalpita iti cakārārthaḥ /
yadvoktamithyābuddhau lokānubhavamāha-dṛśyate ceti /
itthaṃbhāve tṛtīyā /
bhrāntyātmanā dṛśyata ityarthaḥ /
pūrvapūrvabhrāntimātreṇa dṛśyate na ca prameyatayeti vārthaḥ /
kūṭhasthasyāpi māyikaṃ kāraṇatvaṃ yuktamityāha-yathā tviti /
yattvavedye śabdaśaktigrahāyoga iti, tanna /
satyādipadānāmabādhitādyartheṣu lokāvagataśaktikānāṃ vāccaikadeśatvenopasthitākhaṇḍabrahmalakṣakatvāditi sthitam //5//



END BsRp_1,1.5.5

____________________________________________________________________________________________

START BsRp_1,1.5.6


gauṇaścennātmaśabdāt | BBs_1,1.6 |



saṃpratyuttarasūtranirasyāśaṅkāmāha-atrāheti /
anyathāpi acetanatve 'pi /
nanu pradhānasya cetanena kiṃ sāmyaṃ yena gauṇamīkṣaṇamiti tatrāha-yatheti /
niyatakramavatkāryakāritvaṃ sāmyamityarthaḥ /
'upacāraprāye vacanāt'iti gauṇārthapracure prakaraṇe samāmnānādityarthaḥ /
aptejasorivācetane sati gauṇī īkṣatiriti cenna, ātmaśabdātsataścetanatvaniścayāditi sūtrārthamāha-yaduktamityādinā /
sā prakṛtā sacchabdavācyā iyamīkṣitrī devatā parokṣā hanta idānīṃ bhūtasṛṣṭyanantaraṃ imāḥ sṛṣṭāstisrastejo 'bannarūpāḥ /
parokṣatvāddevatā iti dvitīyābahuvacanam /
anena pūrvakalpānubhūtenajīvenātmanā mama svarūpeṇa tā anupraviśya tāsāṃ bhogyatvāya nāma ca rūpaṃ ca sthūlaṃ kariṣyāmītyaikṣatetyanvayaḥ /
laukikaprasiddheḥ, 'jīva prāṇadhāraṇe'iti dhātorjīvatiprāmadhārayatīti nirvacanāccetyarthaḥ /
ata tviti /
svapakṣe tu bimbapratibimbayorloke bhedasyakalpitatvadarśanājjīvo brāhmaṇaḥ sata ātmeti yuktamityarthaḥ /
jīvasya sacchabdārthaṃ pratyātmaśabdāt sanna pradhānamityuktvā satau jīvaṃ pratyātmaśabdānna pradhānamiti vidhāntareṇa hetuṃ vyācaṣṭe-tatheti /
sa yaḥsadākhya eṣoṇimāsūkṣmaḥ, aitadātmakamidaṃ sarvaṃ jagat, tatsadeva satyaṃ, vikārasya mithyātvāt /
saḥ satpadārthaḥ sarvasyātmā /
he śvetaketo, tvaṃ ca nāsi saṃsārī, kintu tadeva sadabhādhitaṃ sarvātmakaṃ brahmāsīti śrutyarthaḥ /

ityatropadiśati /
ataścetanātmākatvāt satvāt saccetanameveti vākyaśeṣaḥ /
yaduktamaptejasoriva sata īkṣaṇaṃ gauṇamiti, tatrāha-attejasostviti /
nāmarūpayorvyākaraṇaṃ sṛṣṭiḥ /
ājipadānniyamanaṃ /
āptejasodṛgviṣayatvātsṛjyatvānniyamyatvāccācetanatvamīkṣaṇasya mukhyatve bādhakamasti sādhakaṃ ca nāstīti hetoryuktamīkṣaṇasya gauṇatvamiti yojanā /
cetanavatkāryakāritvaṃ guṇaḥ 'teja aikṣata'cetanavatkāryakārityarthaḥ /
yadvā tejaḥpadena tadadhiṣṭhānaṃ sallakṣyate /
tathāca mukhyamīkṣaṇamityāha-tayoriti /
syādetadyadi sata īkṣaṇaṃ mukhyaṃ syāttadeva kuta ityata āha-satastviti /
gauṇamukhyayoratulyayoḥ saṃśayābhāvena gauṇaprāyapāṭhasyaniścāyakatvādātmaśabdācca sata īkṣaṇaṃ mukhyamityarthaḥ //6//



END BsRp_1,1.5.6

____________________________________________________________________________________________

START BsRp_1,1.5.7


tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |



ātmahitakāritvaguṇayogādātmaśabdo 'pi pradhāne gauṇa iti śaṅkate-athetyādinā /
ātmaśabdo pradhāne 'pi mukhyo nānārthakatvādityāha-athaveti /
nānārthatve dṛṣṭāntaḥ-yatheti /
'athaiṣa jyotiḥ'śrutyā sahasradakṣiṇāke kratau jyotiṣṭome lokaprayogādagnau ca jyotiḥśabdo yathā mukhyastadvadityarthaḥ /
tasminsatpadārthe niṣṭā abhedajñānaṃ yasya sa sanniṣṭhastasya muktiśravaṇāditi sūtrārthamāha-netyādinā /
śrutiḥ samanvayasūtrevyākhyātā /
anarthāyetyuktaṃ prapañcayati-yadi cājñasyeti /
kaścitkila duṣṭātmā mahāraṇyamārge patitamandhaṃ svabandhunagaramaṃ jagamiṣuṃ babhāṣe, kimātrāyuṣmatā duḥkhitena sthīyata iti /
sa cāndhaḥ sukhāṃ vāṇīmākarṇya tamāptaṃ matvovāca, aho madbhāgadheyaṃ, yadatra bhavānmāṃ dīnaṃ svābhīṣṭanagaraprāpyasamarthaṃ bhāṣata iti /
sa ca vipralipsurduṣṭagoyuvānamānīya tadīyalāṅgūlamandhaṃ grāhayāmāsa /
upadideśa ca enamandhaṃ, eṣa goyuvā tvāṃ nagaraṃ neṣyati, mā tyaja lāṅgūlamiti /
sa cāndhaḥ śraddhālutayā tadatyajansvābhīṣṭamaprāpyānarthaparaṃparāṃ prāptaḥ /
tena nyāyenetyarthaḥ /
tathā satīti /
ātmajñānābhāve sati vihanyeta mokṣaṃ na prāpnuyāt pratyutānarthaṃ saṃsāraṃ ca prāpnuyādityarthaḥ /
nanu jīvasya pradhānaikyasaṃpadupāsanārthamidaṃ vākyāmastviti, tatrāha-evaṃ ca satīti /
ahādhitātmapramāyāṃ satyāmityārthaḥ /
kasyacidāropitacoratvasya satyena taptaṃ paraśuṃ gṛhṇato mokṣo dṛṣṭaḥ, taddṛṣṭāntena satye brahmaṇi ahamityabhisaṃdhimato mokṣo yathā 'satyābhisaṃdhastaptaṃ paraśuṃ gṛhṇāti sa na dahyate 'tha mucyate'iti śrutyopadiṣṭaḥ /
sa upadeśaḥ saṃpatpakṣe na yuktaḥ ityāha-anyatheti /
dehamutthāpayatītyukthaṃ prāṇaḥ /
tasmānmokṣopadeśānmukhye saṃbhavati gauṇatvasyānyāyyatvāccātmaśabdaḥ sati mukhya ityāha-api ceti /
kvacidbhṛtyādau /
sarvatrāhamātmetyatrāpi mukhya ātmaśabdo na syādityarthaḥ /
cetanatvopacārādbhūtādiṣu /
sarvatra caitanyatādātmyādityarthaḥ /
ātmaśabdaścetanasyaivāsādhāraṇa ityuktam /
astuvāvyāpivastūnāṃ sādhāraṇastathāpi tasyātra śrutau pradhānaparatve 'pi niścāyakābhāvānna pradhānavṛttitetyāha-sādhāraṇatve 'pīti /
cetanavācitve tu prakaraṇaṃ śetaketupadaṃ ca niścāyakamastītyāha-prakṛtaṃ tviti /
upapadasya niścāyakatvaṃ sphuṭayati-nahīti /
tataḥ kiṃ, tatrāha-tasmāditi /
ātmaśabdo jyotiḥśabdavannānārthaka ityuktaṃ dṛṣṭāntaṃ nirasyati-jyotiriti /
kathaṃ tarhi 'jyotiṣā yajeta'iti jyotiṣṭome prayogaḥ, tatrāha-arthavādeti /
'etāni vāva tāni jyotīṃṣi ya etasya stomāḥ'ityarthavādena kalpitaṃ jvalanena sādṛśyam /

trivṛtpañcadaśastrivṛtsaptadaśastrivṛdekaviṃśa iti stomāstattadarthaprakāśakatvena guṇena jyotiṣpadoktā ṛksaṃghāḥ /
tathā ca jyotīṃṣi stomā asyeti jyotiṣṭoma ityatra jyotiḥśabdo gauṇa ityarthaḥ /
nanvātmaśabdāditi pūrvasūtra evātmaśabdasya pradhāne gauṇatvasādhāraṇatvaśaṅkānirāsaḥ kartumucitaḥ, mukhyārthasya lāghavenoktisaṃbhave gauṇatvanānārthakatvāśaṅkāyā durbalatvena tannirāsārthaṃ pṛthaksūtrāyāsānapekṣaṇāt /
tathā ca śaṅkottaratvenāsūtrākhyānaṃ nātīva śobhata ityarucerāha-athaveti /
nirastā samastā gauṇatvanānārthakatvaśaṅkā yasyātmaśabdasya sa tacchaṅkastasya bhāvastattā tayetyarthaḥ /
tata iti /
sata ātmaśabde jīvābhinnatvāditi hetvapekṣayā mokṣopadeśaḥ svatantra eva pradhānakāraṇatvanirāse heturityarthaḥ //7//



END BsRp_1,1.5.7

____________________________________________________________________________________________

START BsRp_1,1.5.8


heyatvāvacanāc ca | BBs_1,1.8 |



nanu yathā kaścidarundhatīṃ darśayituṃ nikaṭasthāṃ sthūlāṃ tārāmarundhatītvenopadiśati, tadvadanātmana eva pradhānasya satpadārthasyātmatvopadeśa iti śaṅkate-kutaśceti /
pradhānaṃ sacchabdavācyaṃ neti kuta ityarthaḥ /
sautraścakāro 'nuktasamuccayārtha ityāha-caśabda iti /
vivṛṇoti-satyapīti /
apiśabdānnāstyeveti sūcayati /
vedānadhītyāgataṃ stabdhaṃ putraṃ pitovāca-he putra uta api, ādiśyata ityādeśa upadeśaikalabhyaḥ sdātmā tamapyaprākṣyaḥ gurunikaṭepṛṣṭavānasi, yasya śravaṇena mananena vijñānenānyasya śravaṇādikaṃ bhavatītyanvayaḥ /
nanvanyena jñātena kathamanyadajñātamapi jñātaṃ syāditi putraḥ śaṅkate-kathamiti /
he bhagavaḥ, kathaṃ nu khalu sa bhavatītyarthaḥ /
kāryasya kāraṇānyatvaṃ nāstītyāha-yatheti /
piṇḍaḥ svarūpaṃ tena /
vijñāteneti śeṣaḥ /
tatra yuktimāha-vāceti /
vācā vāgindriyeṇārabhyata iti vikāro vācārambhaṇam /
nanu vācā nāmaivārabhyate, na ghaṭādirityāśaṅkya nāmamātrameva vikāra ityāha-nāmadheyamiti /
'nāmadheyaṃ vikāro 'yaṃ vācā kevalamucyate /
vastutaḥ kāraṇādbhinno nāsti tasmānmṛṣaiva saḥ //
'iti bhāvaḥ /
vikārasya mithyātve tadabhinnakāraṇasyāpi mithyātvamiti, netyāha-mṛttiketi /
kāraṇaṃ kāryādbhinnasattākaṃ na kāryaṃ kāraṇādbhinnam, ataḥ kāraṇātiriktasya kāryasvarūpasyābhāvātkāraṇajñānena tajjñānaṃ bhavatīti sthite dārṣṭāntikamāha-evamiti /
mṛdvadbrahmaiva satyaṃ viyadādivikāro mṛṣeti brahmajñāne sati jñeyaṃ kiñcinnāvaśiṣyata ityarthaḥ /
yadyapi pradhāne jñāte tādātmyādvikārāṇāṃ jñānaṃ bhavati tathāpi na puruṣāṇāṃ, teṣāṃ pradhānavikāratvābhāvādityāha-naceti /
asmākaṃ jīvānāṃ sadrūpatvāttajjñāne jñānamiti bhāvaḥ //8//



END BsRp_1,1.5.8

____________________________________________________________________________________________

START BsRp_1,1.5.9


svāpyayāt | BBs_1,1.9 |



kutaśceti /
punarapi kasmādhetorityarthaḥ /
suṣuptau jīvasya sadātmani svasminnapyayaśravaṇātsaccetanameveti sūtrayojanā /
etatsvapanaṃ yathā syāttathā yatra suṣuptau svapitīti nāma bhavati tadā puruṣaḥ satā saṃpanna ekībhavati /
sadaikye 'pi nāmapravṛttiḥ kathaṃ, tatrāha-svamiti /
tatra lokaprasiddhimāha-tasmāditi /
hi yasmātsvaṃ sadātmānamapīto bhavati tasmādityarthaḥ /
śrutestātparyamāha-eṣetyādinā /
kathametāvatā pradhānanirāsa ityata āha-svaśabdeneti /
eterdhātorgatyarthasyāpipūrvasya layārthatve 'pi kathaṃ nityasya jīvasya laya ityāśaṅkya upādhilayāditi vaktuṃ jāgratsvapnayorupādhimāha-mana iti /
aindriyakamanovṛttaya upādhayaḥ, tairghaṭādisthūlārthaviśeṣāṇāmātmanā saṃbandhādātmā tānindriyārthānpaśyansthūlaviśeṣeṇa dehenaikyabhrāntimāpanno viśvasaṃjño jāgarti /
jāgradvāsanāśrayamanoviśiṣṭaḥ saṃstaijasasaṃjñaḥ svapne vicitravāsanāsahakṛtamāyāpariṇāmānpaśyan 'somya tanmanaḥ'iti śrutisthamanaḥśabdavācyo bhavati /
sa ātmā sthūlasūkṣmopādhidvayoparame 'haṃ naraḥ karteti viśeṣābhimānābhavāllīna ityupacaryata ityarthaḥ /
nanu svapitīti nāmanirukterarthavādatvānna yathārthatetyata āha-yatheti /
tasya hṛdayaśabdasyaitannirvacanam /
tadaśitamannaṃ dravīkṛtya nayante jarayantītyāpa evāśanāyāpadārthaḥ /
tatpītamudakaṃ nayate śoṣayatīti teja evodanyam /
atra dīrghaśchāndasaḥ /
evamidamapi nirvacanaṃ yathārthamityāha-evamiti /
idaṃ ca pradhānapakṣe na yuktamityāha-na ceti /
svaśabdasyātmanīvātmīye 'pi śaktirastītyāśaṅkyāha-yadīti /
prājñena bimbacaitanyeneśvareṇa saṃpariṣvaṅgo bhedabhramābhāvenābheda ityarthaḥ //9//



END BsRp_1,1.5.9

____________________________________________________________________________________________

START BsRp_1,1.5.10


gatisāmānyāt | BBs_1,1.10 |



tattadvedāntajanyānāmavagatīnāṃ cetanakāraṇaviṣayakatvena sāmānyānnācetanaṃ jagataḥ kāraṇamiti sūtrārthaṃ vyatirekamukhenāha-yadi tārkiketyādinā /
anyatparamāṇvādikam /
na tvetaditi /
avagativaiṣamyamityarthaḥ /
vipratiṣṭharanvividhaṃ nānādiśaḥ prati gaccheyuḥ /
prāṇaścakṣurādayo yathāgolakaṃ prādurbhavanti, prāṇebhyo 'nantaraṃ devāḥ sūryādayastadanugrāhakāḥ, tadanantaraṃ lokyanta iti lokā viṣayā ityarthaḥ /
nanu vedāntānāṃ svataprāmāṇyatvena pratyakaṃ svārthaniścāyakatvasaṃbhavātkiṃ gatisāmānyenetyata āha-mahacceti /
ekarūpāvagatihetutvaṃ vedāntānāṃ prāmāṇyasaṃśayanivṛttiheturityatra dṛṣṭāntamāha-cakṣuriti /
yathā sarveṣāṃ cakṣuṣāmekarūpāvagatihetutvaṃ, śravaṇānāṃ śabdāvagatihetutvaṃ ghrāṇādīnāṃ gandhādiṣu, evaṃ brahmaṇi vedāntānāṃ gatisāmānyaṃ prāmāṇyadārḍhye heturityarthaḥ //10//



END BsRp_1,1.5.10

____________________________________________________________________________________________

START BsRp_1,1.5.11


śrutatvāc ca | BBs_1,1.11 |



evamīkṣatyādiliṅgairacetane vedāntānāṃ samanvayaṃ nirasya cetanavācakaśabdenāpi nirasyati-śrutatvācceti /
sūtraṃ vyācaṣṭe-svaśabdeneti /
svasya cetanasya vācakaḥ sarvavicchabdaḥ /
'jñaḥ kālakālo guṇī sarvavidyaḥ'iti sarvajñaṃ parameśvaraṃ prakṛtya 'sa sarvavitkāraṇam'iti śrutatvānnācetanaṃ kāraṇamiti sūtrārthaḥ /
karaṇādhipā jīvāsteṣāmadhipaḥ /
adhikaramārthamupasaṃharati-tasmādīti /
īkṣaṇātmaśabdādikaṃ paramāṇvādāvapyayuktamiti matvāha-anyadveti //11//



END BsRp_1,1.5.11

____________________________________________________________________________________________

START BsRp_1,1.6.12


ānandamayo 'bhyāsāt | BBs_1,1.12 |



vṛttānuvādenottarasūtrasaṃdarbhamākṣipati-janmāditi /
prathamasūtrasya śāstropodghātatvājjanmādisūtramārabhyetyuktam /
sarvavedāntānāṃ kārye pradhānādyacetane ca samanvayanirāsena brahmaparatvaṃ vyākhyātam /
ataḥ prathamādhyāyārthasyasamāptatvāduttaragranthārambhe kiṃ kāraṇamityarthaḥ /
vedānteṣu saguṇanirguṇabrahmavākyānāṃ bahulamupalabdheḥ, tatra kasya vākyasya saguṇopāsanāvidhidvārā niguṇe samanvayaḥ kasya vā guṇavivakṣāṃ vinā sākṣādeva brahmaṇi samanvaya ityākāṅkṣaiva kāraṇamityāha-ucyata iti /
saṃkṣipya saguṇanirguṇavākyārthamāha-dvirūpaṃ hīti /

nāmarūpātmako vikāraḥ sarvaṃ jagat, tadbhedo hiraṇyaśmaśrutvādiviśeṣa iti vākyārthaḥ /
vākyānudāharati-yatra hītyādinā /
yasyāṃ khalvajñānāvasthāyāṃ dvaitamiva kalpitaṃ bhavati tattadetaraḥ sannitaraṃ paśyatīti dṛśyopādhikaṃ vastu bhāti /
yatra jñānakāle viduṣaḥ sarvaṃ jagadātmamātramabhūttattadā tu kena kaṃ paśyedityākṣepānnirupādhikaṃ tattvaṃ bhāti /
yatra bhumni niścito vidvān dvitīyaṃ kimapi na vetti so 'dvitīyo bhūmā paramātmā nirguṇaḥ /
atha nirguṇoktyanantaraṃ saguṇamucyate /
yatra saguṇe sthito dvitīyaṃ vetti tadalpaṃ paricchinnaṃ, yastu bhūmā tadamṛtaṃ nityam /
atheti /
pūrvavadvyākhyeyam /
dhīraḥ paramātmaiva sarvāṇi rūpāṇi vicitya sṛṣṭvā nāmāni ca kṛtvā buddhyādau praviśya jīvasaṃjño vyavaharanyo vartate sa saguṇastaṃ nirguṇatvena vidvānapyamṛto bhavati /
nirgatāḥ kalā aṃśā yasmāttanniṣkalam /
ato niraṃśatvānniṣkriyam /
ataḥ śāntamapariṇāmi /
niravadyaṃ rāgādidoṣaśūnyam /
añjanaṃ mūlatamaḥsaṃbandho dharmādikaṃ vā tacchūnyaṃ nirañjanam /
kiñcāmṛtasya mokṣasya svayameva vākyotthavṛttisthatvena paramutkṛṣṭaṃ setuṃ laukikasetuvatprāpakam /
yathā dagdhendhano 'nalaḥ śāmyati tamivāvidyāṃ tajjaṃ ca dagdhvā praśāntaṃ nirguṇamātmānaṃ vidyādityarthaḥ /
neti netīti /
vyākhyātam /
sthūlādidvaitaśūnyam /
rūpadvaye śrutimāha-nyūnamiti /
dvaitasthānaṃ nyūnamalpaṃ saguṇarūpaṃ nirguṇādanyat, tathā saṃpūrṇaṃ nirguṇaṃ saguṇādanyadityarthaḥ /
ekasya dvirūpatvaṃ viruddhamityata āha-vidyeti /
vidyāviṣayo jñeyaṃ nirguṇatvaṃ satyaṃ avidyāviṣaya upāsyaṃ saguṇatvaṃ kalpitamityavirodhaḥ /
tatrāvidyāviṣayaṃ vivṛṇoti-tatreti /
nirguṇajñānārthamāropitaprapañcamāśrityabādhātprākkāle guḍajihvikānyāyena tattatphalārthānyupāsanāni vidhīyante, teṣāṃ cittaikāgryadvārā jñānaṃ mukhyaṃ phalamiti tadvākyānāmapi mahātātparyaṃ brahmaṇīti mantavyam /
'nāma brahma'ityādyupāstīnāṃ kāmācārādirabhyudayaḥ phalaṃ, daharādyupāstīnāṃ kāmācārādirabhyudayaḥ phalaṃ, daharādyupāstīnāṃ kramamuktiḥ, udbhīthādidhyānasya karmasamṛddhiḥ phalamiti bhedaḥ /
dhyānānāṃ mānasatvāt, jñānāntaraṅgatvācca, jñānakāṇḍe vidhānamiti bhāvaḥ /
nanūpāsyabrahmaṇa ekatvātkathamupāsanānāṃ bhedaḥ, tatrāha-teṣāmiti /
guṇaviśeṣāḥ satyakāmatvādayaḥ /
hṛdayādirupādhiḥ /
atra svayamevāśaṅkya pariharati-eka iti /
paramātmasvarūpābhede 'pyupādhibhedenopahitopāsyarūpabhedādupāsananāṃ bhede sati phalabheda iti bhāvaḥ /
taṃ paramātmānaṃ yadyadguṇatvena lokā rājānamivopāsate tattadguṇavatvameva teṣāṃ phalaṃ bhavati /
kratuḥ saṃkalpo dhyānam /
iha yādṛśadhyānavān bhavati mṛtvā tādṛśopāsyarūpo bhavati /
atraiva bhagavadvākyamāha-smṛteśceti /
nanu sarvabhūteṣu niratiśayātmana ekatvādupāsyopāsakayostāratamyaśrutayaḥ kathamityāśaṅkya pariharati-yadyapyeka iti /
uktānāmupādhīnāṃ śuddhitāratamyādaiśvaryajñānasukharūpaśaktīnāṃ tāratamyarūpā viśeṣā bhavanti tairekarūpasyātmana uttarottaraṃ manuṣyādihiraṇyagarbhāntepvāvirbhāvāvatāratamyaṃ śrūyate /
tasyātmana ātmānaṃ svarūpamāvistarāṃ prakaṭataraṃ yo veda upāste so 'śnute taditi tarappratyayādityarthaḥ /
tathāca nikṛṣṭhopādhirātmaivopāsakaḥ, utkṛṣṭopādhirīśvara upāsya ityaupādhikaṃ tāratamyamaviruddhamiti bhāvaḥ /
atrārthe bhagavadgītāmudāharati-smṛtāviti /
atra sūryāderapi na jīvatvenopāsyatā kintvīśvaratvenetyuktaṃ bhavati /
tatra sūtrakārasaṃmatimāha-evamiti /
udayaḥ asaṃbandhaḥ /
evaṃ yasminvākye upādhirvivakṣitaḥ tadvākyamupāsanaparamiti vaktumuttarasūtrasaṃdarbhasyārambha ityuktvā yatra na vivakṣitaḥ tadvākyaṃ jñeyabrahmaparamiti nirṇayārthamārambha ityāha-evaṃ sadya iti /
annamayādikośā upādhiviśeṣāḥ /
vākyagatistātparyam /
ārambhasamarthanamupasaṃharati-evamekamapīti /
siddhavaduktagatisāmānyasya sādhanārthamapyuttarārambha ityāha-yacceti /
annaṃ prasiddhaṃ, prāṇamanobuddhyaḥ hiraṇyagarbharūpāḥ bimbacaitanyāmīśvara ānandaḥ /
teṣāṃ pañcānāṃ vikārā ādhyātmikā dehaprāṇamanobuddhijīvā annamayādayaḥ pañcakośāḥ iti śruteḥ paramārthaḥ /
pūrvādhikaraṇe gauṇamukhyekṣaṇayoratulyatvena saṃśayābhāvādgauṇaprāyapāṭho na niścāyaka ityuktaṃ tarhi mayaṭo vikāre prācurye ca mukhyatvātsaṃśaye vikāraprāyapāṭhādānandādhikāro jīva ānandamaya iti niśacayo 'stīti pratyudāharamasaṃgatyā pūrvapakṣamāha kiṃ tāvadityākāṅkṣāpūrvakam-kimiti /
ānandamayapadasyāmukhyārthagrahe hetuṃ pṛcchati-kasmāditi /
vikāraprāyapāṭhahetumāha-annamayādīti /
śrutyādisaṃgatayaḥ sphuṭā eva /
pūrvapakṣe vṛttikāramatejīvopāstyā priyādiprāptiḥ phalaṃ, siddhānte tu brahmopāstyeti bhedaḥ /
śaṅkate-athāpīti /
pariharati-na syāditi /
saṃgṛhītaṃ vivṛṇoti-mukhya iti /
paramātmetyarthaḥ /
śārīratve 'pīśaratvaṃ kiṃ na syādityata āha-naceti /
jīvatvaṃ durvāramityarthaḥ /
nanvānandapadābhyāse 'pyānandamayasya brahmatvaṃ kathamityāśaṅkya jyotiṣṭomādhikāre jyotiṣpadasya jyotiṣṭomaparatvavadānandamayaprakaraṇasthānandamayapadasyānandamayaparatvāttadabhyāsastasya brahmatvasādhaka ityabhipretyāha-

ānandamayaṃ prastutyeti /
rasaḥ sāraḥ /
ānanda ityarthaḥ /
ayaṃ lokaḥ /
yadyapi eṣa ākāśaḥ pūrṇaḥ ānandaḥ sākṣiprerako na syāttadā ko vānyāccalet, ko vā viśiṣyā prāṇyājjīvet, tasmādeṣa evānandayāti, ānandayatītyarthaḥ /
'yuvā syātsādhuyuvā'ityādinā vakṣyamāṇā manuṣyayuvānanadamārabhya brahmānandāvasānā eṣā saṃnihitā ānandasya tāratamyamīmāṃsā bhavati /
upasaṃkrāmati vidvānprāpnoti ityekadeśināmarthaḥ /
mukhyasiddhānte tūpasaṃkramaṇaṃ viduṣaḥ kośānāṃ pratyaṅmātratvena vilāpanamiti jñeyam /
śiṣṭamuktārtham /
ānandaśabdādbrahmāvagatiḥ sarvatra samāneti gatisāmānyārthamāha-śrutyantare ceti /
liṅgādamukhyātmasaṃnidherbādha iti matvāha-nāsāviti /
sarvāntaratvaṃ na śrutamityāśaṅkya tato 'nyasyānuktestasya sarvāntaratvamiti vivṛṇoti-mukhyamiti /
lokabuddhimiti /
tasyāḥ sthūlagrāhitāmanusaradityarthaḥ /
tāmrasya mūṣākāratvavatprāṇasya dehākāratvaṃ dehena sāmānyaṃ, tathā manaḥ prāṇākāraṃ tena samamityāha-pūrveṇeti /
atīto yo 'nantara upādhirvijñānakośastatkṛtā sāvayavatvakalpanā, śarīreṇa jñeyatvācchārīratvamiti liṅgadvayaṃ durbalam /
ataḥ sahāyābhāvādābhyāsasarvāntaratvābhyāṃ vikārasaṃnidherbādha iti bhāvaḥ //12//



END BsRp_1,1.6.12

____________________________________________________________________________________________

START BsRp_1,1.6.13


vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |



vikārārthakamayaṭ śrutisahāya ityāśaṅkya mayaṭaḥ prācurye 'pi vidhānānmaivamityāha-vikāretyādinā /
tatprakṛtavacane mayaḍiti /
taditiprathamāsamarthācchabdātprācuryaviśiṣṭasya prastutasya vacane 'bhidhāne gamyamāne mayaṭpratyayo bhavatīti sūtrārthaḥ /
atra vacanagrahaṇātprakṛtasya prācuryavaiśiṣṭyasiddhiḥ, tādṛśasya loke mayaṭo 'bhidhānāt, yathā 'annamayo yajñaḥ'iti /
atra hyannaṃ pracuramasminnityannaśabdaḥ prathamāvibhaktiśaktastasmānmayaṭ yajñasya prakṛtyarthānnaprācuryavācī dṛśyate na śuddhaprakṛtavacana iti dhyeyam //13//


END BsRp_1,1.6.13

____________________________________________________________________________________________

START BsRp_1,1.6.14


taddhetuvyapadeśāc ca | BBs_1,1.14 |



sūtrasthacaśabdo 'nuktasamuccayārtha iti matvā vyacaṣṭe-itaśceti /
taccānuktaṃ brahmānandasya niratiśayatvavadhāraṇaṃ pūrvamuktam //14//



END BsRp_1,1.6.14

____________________________________________________________________________________________

START BsRp_1,1.6.15


māntravarṇikameva ca gīyate | BBs_1,1.15 |



ānandamayatasya brahmatve liṅgamuktvā prakaraṇamāha-māntreti /
yasmādevaṃ prakṛtaṃ tasmāttanmāntrāvarṇikameva brahmānandamaya iti vākye gīyata iti yojanā /
nanu mantroktamevātra grāhmamiti ko nirbandhaḥ, tatrāha-mantreti /
brāhmaṇasya mantravyākhyānatvādupāyatvamasti, mantrastūpeyaḥ, tadidamuktam-avirodhāditi /
tayorupāyopeyabhāvādityarthaḥ /
tarhyannamayādīnāmapi māntravarṇikabrahmatvaṃ syādityata āha-na ceti /
kiñca bhṛgave proktā, varuṇenopadiṣṭā bhṛguvallī pañcamaparyāyasthānande pratiṣṭhitā /
tatra sthānanyāyena tadekārthabrahmavallyā ānandamaye niṣṭetyāha-etanniṣṭhaiveti //15//



END BsRp_1,1.6.15

____________________________________________________________________________________________

START BsRp_1,1.6.16


netaro 'nupapatteḥ | BBs_1,1.16 |



sa īśvaraḥ tapaḥ sṛṣṭyālocanamatapyata kṛtavānityarthaḥ /
abhidhyānaṃ kāmanā /
'buhu syām'ityavyatirekaḥ //16//



END BsRp_1,1.6.16

____________________________________________________________________________________________

START BsRp_1,1.6.17


bhedavyapadeśāc ca | BBs_1,1.17 |



adhikāre prakaraṇe /
sa ānanadamayo rasaḥ /
nanu labdhṛlabdhavyabhāve 'pyabhedaḥ kiṃ na syadata āha-nahi labdhaiveti /
nanulabdhṛlabdhavyayorbhedasyāvaśyakatve śrutismṛtyorbādhaḥ syādityāśaṅkate-kathamiti /
yāvatā yatastvayetyuktamataḥ śrutismṛtī kathamityanvayaḥ /
uktāṃ śaṅkāmaṅgīkaroti-bāḍhamiti /
tarhyātmana evātmanā labhyatvoktibādhaḥ abhedādityāśaṅkya kalpitabhedānna bādha ityāha-tathāpīti /
abhede 'pītyarthaḥ /
laukikaḥ bhramaḥ /

ātmanaḥ svājñānajabhrameṇa dehādyabhinnasya bhedabhrāntyā paramātmano jñeyatvādyuktirityarthaḥ /
anveṣṭavyo dehādiviviktatayā jñeyaḥ, vivekajñānena labdhavyaḥ sākṣātkartavyaḥ, tadarthaṃ śrotavyaḥ, vijñānaṃ nididhyānaṃ sākṣātkāro vā śrutyantarasyārthānuvādādapaunaruktyam /
nanu bhedaḥ satya evāstu, tatrāha-pratiṣidhyata iti /
ata īśvarāddraṣṭā jīvo 'nyo nāstīti cejjīvabhedādīśvarasyāpi mithyātvaṃ syādata āha-parameśvara iti /
avidyāpratibimbatvena kalpitājjīvāccinmātra īśvaraḥ pṛthagastīti na mithyātvam /
kalpitasyādhiṣṭhānābhede 'pyadhiṣṭhānasya tato bheda ityatra dṛṣṭāntamāha-yatheti /
sūtrārūḍhaḥ svato 'pi mithyā, na jīva ityarucyābhedamātramidhyātve dṛṣṭāntāntaramāha-yathāveti /
nanu sūtrabalādbhedaḥ satya ityata āha-īdṛśaṃ ceti /
kalpitamevetyarthaḥ /
sūtre bhedaḥ satya iti padābhāvāt, 'tadananyatva'ādisūtrāṇācchrutyanusārācceti bhāvaḥ //17//



END BsRp_1,1.6.17

____________________________________________________________________________________________

START BsRp_1,1.6.18


kāmāc ca nānumānāpekṣā | BBs_1,1.18 |



nanvānandātmakasattvapracuraṃ pradhānamānandamayamastu, tatrāha-kāmācceti /

anumānagamyamānumānikam /
punaruktimāśaṅkyāha-īkṣateriti //18//



END BsRp_1,1.6.18

____________________________________________________________________________________________

START BsRp_1,1.6.19


asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 |



asminniti viṣayasaptamī ānandamayaviṣayakaprabodhavato jīvasya tadyogaṃ yasmācchāsti tasmānna pradhānamiti yojanā /
jīvasya pradhānayogo 'pyastītyata āha-tadātmaneti /
jīvasya jīvābhedo 'stītyata āha-muktiriti /
adṛśye sthūlaprapañcaśūnye, ātmasaṃbandhamātmātmyaṃ liṅgaśarīraṃ tadrahite, niruktaṃ śabdaśakyaṃ tadbhinne, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye brahmaṇi, abhayaṃ yathā syattathā yadaiva pratiṣṭhāṃ manasaḥ prakṛṣṭāṃ vṛttimeṣa vidvāṃllabhate atha tadaivābhayaṃ brahma prāpnotītyarthaḥ /
ut api aramalpamapyantaraṃ bhedaṃ yadaivaiṣa naraḥ paśyati atha tadā tasya bhayamiti yojanā iti /
vṛttikāramataṃ dūṣayati-idaṃ tviti /
iha paravyākhyāyāṃ vikārārthake mayaṭibuddhisthe satyakasmātkāraṇaṃ vinā ekaprakaraṇasthasya mayaṭaḥ pūrvaṃ vikārārthakatvaṃ, ante prācuryārthakatvamityardhajaratīyaṃ kathamiva kena dṛṣṭāntenāśrīyata itīdaṃ vaktavyamityanvayaḥ /
praśnaṃ matvāśaṅkyate-māntreti /
spuṭamuttaram /
kimāntara iti na śrūyate, kiṃvā vastuto 'pyāntaraṃ brahma na śrūyata iti vikalpya ādyamaṅgīkaroti-atrocyate-yadyapīti /
vikāraprāyapāṭhānugrahītamayaṭśruteḥ sāvayavatvaliṅgāccetyāha-tathāpīti /
iṣṭārthasya dṛṣṭyā jātaṃ sukhaṃ priyaṃ, smṛtyā modaḥ, sa cābhāyāsātprakṛṣṭaḥ pramodaḥ, ānandastu kāraṇaṃ, bimbacaitanyamātmā, śiraḥpucchayormadhyakāryaḥ brahmaśuddhamiti śrutyarthaḥ /
dvitīyaṃ pratyāha-tatra yaditi /
yanmantre prakṛtaṃ guhānihitatvena sarvāntaraṃ brahma, tadiha pucchavākye brahmaśabdātpratyabhijñāyate /
tasyaiva vijñāpanecchayā pañcakośarūpā guhā prapañcitā /
tatra tātparyaṃ nāstīti vaktuṃ kalpyanta ityuktam /
evaṃ pucchavākye prakṛtasvapradhānabrahmapare sati na prakṛtahānyādidoṣa ityarthaḥ /
brahmaṇaḥ pradhānatvaṃ pucchaśrutiviruddhamiti śaṅkate-nanviti /
atra brahmaśabdātprakṛtasvapradhānabrahmapratyabhijñāne sati pucchaśabdavirodhaprāptau, ekasminvākye prathamacaramaśrutaśabdayorādyasyānupasaṃjātavirodhino balīyastavāt, pucchaśabdena prāptaguṇatvasya bādha iti matvāha-prakṛtatvāditi /
prakaramasyānyathāsiddhimāha-nanviti /
ekasyaivagumatvaṃ pradhānatvaṃ ca viruddhamityāha-atrocyata iti /
tatra virodhanirāsāyānyatarasmanvākye brahmasvīkāre pucchavākye brahma svīkāryamityāha-anyatareti /
vākyaśeṣāccaivamityāha-apiceti /
tattatrabrahmaṇiśloko 'pītyarthaḥ /
pucchaśabdasya gatiṃ pṛcchati-kathaṃ punariti /
tvayāpi pucchaśabdasya mukhyārtho vaktumaśakyaḥ, brahmaṇa ānandamayalāṅgūlatvābhāvāt /
pucchadṛṣṭilakṣaṇāyāṃ cādhāralakṣaṇā yuktā, pratiṣṭhāpadayogāt, brahmaśabdasya mukhyārthalābhācca /
tvatpakṣe brahmapadasyāpyavayavalakṣakatvādityāha-naiṣa doṣa iti /
pucchamityādhāratvamātramuktam /
pratiṣṭhatvekanīḍatvam /
ekaṃ mukhyaṃ nīḍamadhiṣṭhānaṃ sopādānasya jagata ityarthaḥ /
nanu vṛttikārairapi taittirīyavākyaṃ brahmaṇisamanvitamiṣṭaṃ, tatra kimudāharamabhedenetyāśaṅkyāha-apiceti /
yatra saviśeṣatvaṃ tatra vāṅmanasagocaratvamiti vyāpteratra vyāpakābhāvoktyā nirviśeṣamucyata ityāha-nirviśeṣamiti /
nivartante aśaktā ityarthaḥ /
saviśeṣasya mṛṣātvādabhayaṃ cāyuktam /
ato nirviśeṣajñānārthaṃ pucchavākyamevodāharaṇamiti bhāvaḥ /
prācuryārthakamayaṭā saviśeṣoktau nirviśeṣaśrutibādha uktaḥ /
doṣāntaramāha-apiceti /
pratyayārthatvena pradhānasya prācuryasya prakṛtyartho viśeṣaṇaṃ, viśeṣasya yaḥ pratiyogī virodhīti tasyālpatvamapekṣate, yathā vipramayo grāma iti śūdrālpatvam /
astu ko doṣaḥ, tatrāha-tathāceti /
prakṛtyarthaprādhānye tvayaṃ doṣo nāsti, pracuraprakāśaḥ savitetyatra tamaso 'lpasyāpyābhānāt /
parantvānandamayapadasya pracurānandalakṣaṇādoṣaḥ syāditi mantavyam /
kiñca bhinnatvādghaṭavanna brahmatetyāha-pratiśarīramiti /
nanvabhyasyamānānandapadaṃ lakṣaṇayānandamayaparamityabhyāsasiddhirityata āha-yadi ceti /
ānandamayasya brahmatve nirṇīte satyānandapadasya tatparatvajñānādabhyasasiddhiḥ, tatsiddhau tannirṇaya iti parasparāśraya iti bhāvaḥ /
ayamabhyāsaḥ pucchabrahmaṇa ityāha-tasmāditi /
upasaṃkramaṇaṃ bādhaḥ /
nanu 'sa ya evaṃvit'iti brahmavidaṃ prakramyopasaṃkramaṇavākyena phalaṃ nirdiśyate tattasyābrahmatve na sidhyatīti śaṅkate-nanviti /
upasaṃkramaṇaṃ prāptirityaṅgīkṛtya viśiṣṭaprāptyuktyā viśeṣaṇaprāptiphalamuktamityāha-naiṣa iti /
jñānena kośānāṃ bādhastaditi siddhānte bādhāvadhipratyagānandalābhor'thādukta uttaraślokena sphuṭīkṛta ityāha-tadapīti /
tadapekṣatvāditi /

kāmayitṛpucchabrahmaviṣayatvādityarthaḥ /
yaduktaṃ pañcamasthānasthatvādānandamaye brahmavallī samāptā, bhṛguvallīvaditi, tatrāha-yattviti /
yā tvityarthaḥ /
mayaṭśrutyā sāvayavatvādiliṅgena ca sthānaṃ bādhyamiti bhāvaḥ /
gocarāti kramo gocaratvābhāvaḥ /
vedasūtrayorvirodhe 'guṇe tvanyāyyakalpanā'iti sūtrāṇyanyathā netavyānītyāha-sūtrāṇīti /
pūrvamīkṣateḥ saṃśayābhāvāditi yuktyā prāyapāṭho na niścāyaka ityuktam /
tarhyatra pucchapadasyādhārāvayavayorlakṣaṇāsāmyātsaṃśayo 'stītyavayavaprāyapāṭho niścāyaka iti pūrvādhikaraṇasiddhāntayuktyabhāvena pūrvapakṣayati-pucchaśabdāditi /
tathāca pratyudāharaṇasaṃgatiḥ /
pūrvapakṣe saguṇopāstiḥ, siddhānte nirguṇapramitiḥ phalam /
vedāntavākyasamanvayokteḥ śrutyādisaṃgatayaḥ sphuṭā eva /
sūtrasthānandamayapadena tadvākyasthaṃ brahmapadaṃ lakṣyate /
vikriyate 'neneti vikāro 'vayavaḥ /
prāyāpattiriti /
avayavakramasya buddhau prāptirityarthaḥ /
atra hi prakṛtasya brahmaṇo jñānārthaṃ kośāḥ pakṣitvena kalpyante, nātra tātparyamasti /
tatrānandamayasyāpi avayavāntaroktyanantaraṃ kasmiṃścitpucche vaktavye prakṛtaṃ brahma pucchapadenoktam /
tasyānandamayādhāratvenāvaśyaṃvaktavyatvādityarthaḥ /
taddhetuvyapadeśācca //14//

tasya brahmaṇaḥ sarvakāryahetutvavyapadeśāt /
priyādiviśiṣṭatvākāreṇānandamayasya jīvasya kāryatvāttaṃ prati śeṣatvaṃ brahmaṇo na yuktamityarthaḥ /
māntravarṇikameva ca gīyate //15//

'brahmavidāpnoti param'iti yasya jñānānmuktiruktā, yat 'satyam jñānam'iti mantroktaṃ brahma, tadatraiva pucchavākye gīyate brahmapadasaṃyogāt /
nānantamayavākya ityarthaḥ /
netarau anupapatteḥ //16//

itarā ānandamayo jīvo 'tra na pratipādyaḥ /
sarvasraṣṭṛtvādyanupapatterityarthaḥ /
bhedavyapadeśācca //17//

ayamānandamayo brahmarasaṃ labdhvānandī bhavatīti bhedokteśca tasyāpratipādyatetyarthaḥ /
ānandamayo brahma, taittarīyakapañcamasthānasthatvāt bhṛguvallisthānandavadityāśaṅkyāha-kāmācca nānumānāpekṣā //18//

kāmyata iti kāmānandaḥ tasya bhṛguvallyāṃ pañcamasya brahmatvadṛṣṭerānandamayasyāpi brahmatvānumānāpekṣā na kārya, vikārārthakamayaḍvirodhādityarthaḥ /
bhedavyapadeśāccetsaguṇaṃ brahmātra vedyaṃ syādityāśaṅkyāha-asminnasya ca tadyogaṃ śāsti //19//

guhānihitatvena pratīci 'sa ekaḥ'ityupasaṃhṛte pucchāvākyokte brahmaṇyahameva paraṃ brahmeti prabodhavata ānandamayasya 'yadā hi 'iti śāstraṃ brahmabhāvaṃ śāsti, ato nirguṇabrahmaukyajñānārthaṃ jīvabhedānuvāda ityabhipretyāha-aparāṇyapi //19//



END BsRp_1,1.6.19

____________________________________________________________________________________________

START BsRp_1,1.7.20


antas taddharmopadeśāt | BBs_1,1.20 |



antastaddharmopadeśāt /
chāndogyavākyamudāharati-atha ya iti /
athetyupāstiprārambhārthaḥ /
hiraṇmayo jyotirvikāraḥ, puruṣaḥ pūrṇo 'pi mūrtimānupāsakairdṛśyate /
mūrtimāha-hiraṇyeti /
praṇakho nākhāgraṃ tena sahetyabhividhāvāṅṣa netrayorviśeṣamāha-tasyeti /
kapermarkaṭasya āsaḥ pucchabhāgo 'tyantatejasvī tattulyaṃ puṇḍarīkaṃ yathā dīptimadevaṃ tasya puruṣasyākṣiṇī, sadyovikasitaraktāmbhojanayana ityarthaḥ /
upāsanārthamādityamaṇḍalaṃ sthānaṃ, rūpaṃ coktvā nāma karoti-tasyoditi /
tannāma nirvakti-sa iti /
udita udgataḥ /
sarvapāpmāspṛṣṭa ityarthaḥ /
nāmājñāna phalamāha-udeti heti /
devatāsthānamādityamadhikṛtyopāstyuktyanantaramātmānaṃ dehamadhikṛtyāpi taduktirityāha-atheti /
pūrvatra brahmapadamānandamayapadamānandapadābhyāsaśceti mukhyatritayādibahupramāṇavaśānnirguṇanirṇayavat, rūpavattvādibahupramāṇavaśājjīvo hiraṇmaya itipūrvadṛṣṭāntasaṃgatyā pūrvamutsargataḥ siddhanirguṇasamanvayasyāpavādārthaṃ pūrvapakṣayati-saṃsārīti /
atra pūrvottarapakṣayorjīvabrahmaṇorupāstiḥ phalam /
akṣiṇītyādhāraśravaṇācca saṃsārīti saṃvandhaḥ /
śrutimāha-sa eṣa iti /
ādityasthaḥ puruṣaḥ, amuṣmādādityādūrdhvagā ye kecana lokāsteṣāmīśvaro devabhogānāṃ cetyarthaḥ /
sa eṣo 'kṣisthaḥ puruṣa etasmādakṣṇo 'dhastanā ye lokāḥ, ye ca manuṣyakāmā bhogāsteṣāmīśvara iti maryādā śrūyate /
ataḥ śruteśca saṃsārityarthaḥ /
'eṣa sarveśvaraḥ'ityaviśeṣaśruteriti saṃbandhaḥ /
bhūtādhipatiryamaḥ bhūtapāla indrādiśca eṣa eva /
kiñca jalānāmasaṃkarāya loke vidhārako yathā setuḥ, evameṣāṃ lokānāṃ varṇāśramādīnāṃ maryādāhetutvātsetureṣa eva /
ataḥ sarveśavara ityarthaḥ /
sūtraṃ vyācaṣṭe-ya eṣa iti /
yadyapyekasminvākye prathamaśrutānusāreṇa caramaṃ neyaṃ, tathāpyatra prathamaṃ śrutaṃ rūpavatvaṃ niṣphalaṃ, dhyānārthamīśvare netuṃ śakyaṃ ca /
sarvapāpmāsaṅgitvaṃ sarvātmaikatvaṃ tu saphalaṃ, jīve netumaśakyañceti prabalaṃm /
naca 'na ha vai devānpāpaṃ gacchati'iti śruterādityajīvasyāpi pāpmāsparśitvamiti vācyam /
śruteradhunā karmānadhikāriṇāṃ devānāṃ kriyamāṇapāpmāsaṃmbandhe tatphalāsparśe vā tātaparyāt, teṣāṃ saṃcitapāpābhāve 'kṣīṇe puṇye martyalokaṃ viśanti 'ityayogātyabhipretyāha--sarvapāpmāpagamaśca paramātmana eveti /
sārvātmyamāha-tatheti /
atra tacchabdaiścākṣuṣaḥ puruṣa ucyate /
ṛgādyapekṣayā liṅgavyatyayaḥ /
ukthaṃ śastraviśeṣaḥ, tatsāhacaryātsāma stotram, ukthādanyacchastramṛgucyate, yajurvedo yajuḥ, brahma trayo vedā ityarthaḥ /
pṛthivyāgnyādyātmaka iti /
ādhidaivatamṛk pṛthivyantarikṣadyunakṣatrādityagataśuklabhārūpā pañcavidhā śrutyuktā, sāma cāgnivāyvādityacandrādityagatātikṛṣṇarūpamuktaṃ pañcavidham /
adhyātmaṃ tu ṛk, vākcakṣuḥśrotrākṣisthaśuklabhārūpā caturvidhā, sāma ca prāṇacchāyātmamano 'kṣigatātinīlarūpaṃ caturvidhamuktam /
evaṃ krameṇa ṛksāme anukramyāha śrutiḥ-tasyeti /
yau sarvātmakarksāmātmakau geṣṇāvamuṣyādityasthasyai, tāvevākṣisthasya geṣṇau parvaṇītyarthaḥ /
tacceti /
ṛtksāmageṣṇatvamityarthaḥ /
sarvagānageyatvaṃ liṅgāntaramāha-tadya iti /
tattatra loke, dhanasya sanirlābho yeṣāṃ dhanasanayaḥ, vibhūtimanta ityarthaḥ /
nanu loke rājāno gīyante neśvara ityata āha-yadyaditi /
paśuvittādirvibhūtiḥ, śrīḥ kāntiḥ, ūrjitatvaṃ balaṃ, tadyuktaṃ satvaṃ rajādikaṃ madaṃśa eveti tadgānamīśvarasyaivetyarthaḥ /
niraṅguśamananyādhīnam /
eṣā vicitrarūpā mūrtirmāyāvikṛtitvānmāyā mayā sṛṣṭetyarthaḥ /

taduktam-'aśabdam'ityādivākyaṃ tañjñeyaparamityāha-apiceti /
tarhi rūpaṃ kutaḥ, tatrāha-sarveti /
yatra tūpāsyatvenocyate tatretyadhyāhṛtya sarvakāraṇatvātprāptarūpavatvaṃ 'sarvakarmā'ityādiśrutyā nirdiśyata iti yojanā /
maryādāvadaiśvaryamīśvarasya netyuktaṃ nirākaroti-aiśvaryeti /
adhyātmādhidaivatadhyānayorvibhāgaḥ pṛthakprayogastadapekṣameva, natvaiśvaryasya paricchedārthamityarthaḥ //20//



END BsRp_1,1.7.20

____________________________________________________________________________________________

START BsRp_1,1.7.21


bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |



nanu upāsyoddeśenopāstividhervidheyakriyākarmaṇorvrīhyādivadanyataḥ siddhirvācyetyāśaṅkyāha-bhedeti /
ādityajīvādīśvarasya bhedokteḥ śrutyantare jīvādanya īśvaraḥ siddha iti sūtrārthamāha-astīti /
āditye sthitaraśminirāsārthamādityādantara iti jīvaṃ nirasyati-yamiti /
aśarīrasya kathaṃ niyantṛtvaṃ, tatrāha-yasyeti /
antaryāmipadārthamāha-ya iti /
tasyānātmatvanirāsāyāha-eṣa ta iti /
te tava svarūpamityarthaḥ /
ādityāntaratvaśruteḥ samānatvādityarthaḥ /
tasmātpara evādityādisthānaka udgīthe upāsya iti siddham //21//



END BsRp_1,1.7.21

____________________________________________________________________________________________

START BsRp_1,1.8.22


ākāśas talliṅgāt | BBs_1,1.22 |



bhavatu rūpavattvādidurbalaliṅgānāṃ pāpāsparśitvādyavyabhicāribrahmaliṅgairanyathānayanam /
iha tvākāśapadaśrutirliṅgādbalīyasīti pratyudāhaṇena prāpte pratyāha-ākāśastalliṅgāditi /
chandogyavākyamudāharati-idamiti /
śālāvatyo brāhmaṇo jaivaliṃ rājānaṃ pṛcchati, asya pṛthvilokasyānyasya ca ka ādhāra iti /
rājābrūte, 'ākāśa iti ha'iti /
'yadeṣa ākāśaḥ'ityānandatvasyāsādhāraṇasya śravaṇādākāśo brahmetyavadhāritam /
'ākāśo vai nāma'ityatra 'tadbrahma'iti vākyaśeṣāditi vibhāgaḥ /
nirvahitā

utpattisthitihetuḥ /
te nāmarūpe, yadantarā yasmādbhinne /
yatra kalpitatvena madhye sta iti vārthaḥ /
akṣa pūrvapakṣe bhūtākāśātmanodgīthopāstiḥ, siddhānte brahmātmanā iti phalam /
upāsye spaṣṭabrahmaliṅgavākyasamanvayokterāpādaṃ śrutyādisaṃgatayaḥ /
spaṣṭamatra bhāṣyam /
tejaḥprabhṛtiṣu vāyvāderapi kāraṇatvādevakāraśrutibādhaḥ, sarvaśruteścākāśātiriktaviṣayatvena saṃkocaḥ syādityāha-satyaṃ darśitamiti /
brahmaṇastu sarvātmakatvāt 'tasmādeva sarvam'iti śrutiryukteti bhāvaḥ /
tathā sarvalayādhāratvaṃ, niratiśayamahattvaṃ, sthitāvapi paramāśrayatvamityetāni spaṣṭāni brahmaliṅgānītyāha-tathā ākāśamityādinā /
rāterdhanasya dātuḥ /
rātiriti pāṭe bandhurityarthaḥ /
liṅgāntaramāha-api ceti /
dālbhyaśālāvatyau brāhmaṇau rājā ceti traya udgīthavidyākuśalā vicārayāmāsuḥ, kimudgīthasya parāyaṇamiti /
tatra svargādāgatābhiradbhirjīvitena prāṇena kriyamāṇodgīthasya svarga eva parāyaṇamiti dālbhyapakṣamapratiṣṭhādoṣeṇa śālāvatyo ninditvā svargasyāpi karmadvārā heturayaṃ lokaḥ pratiṣṭhetyuvāca /
taṃ śālāvatyasya pakṣaṃ 'antavadvai te kila śālāvatyasāma'iti rājā ninditvānantamevākāśaṃ vakti /
bhūtākāśoktāvantavattvadoṣatādavasthyādityarthaḥ /
nanvākāśo 'nanta iti na śrutamityāśaṅkyāha-taṃ ceti /
udgītha ākāśa eveti saṃpādanādudgīthasyānantatvādikaṃ na svata iti bhāvaḥ /
sa udgīthāvayava oṅkāraḥ, eṣa ākāśātmakaḥ, paraḥ rasatamadvādirguṇairutkṛṣṭaḥ, ato 'kṣarāntarebhyo varīyān /
śreṣṭha ityarthaḥ /
paraḥ ityavyayaṃ sakārāntaṃ vā, paraḥ kṛtsnamiti prayogāt /
paraścāsau varebhyo 'tiśayena varaḥ /
parovarīyānityarthaḥ /
prādhamyāt, śrutatvāccākāśaśabdo balīyānityuktaṃ smārayati-yatpunariti /
evakārasarvaśabdānugṛhītānantyādibahuliṅgānāmanugrahāya 'tyajedekaṃ kulasyārthe'iti nyāyenaikasyāḥ śruterbādho yukta ityāha-atra brūma iti /
ākāśapadādbhūtasyaiva prathamapratītiriti niyamo nāstītyapiśabdena dyotitam /
tatra yuktimāha-darśitaśceti /
ākāśapadādgauṇārthasya brahmaṇo 'pi prathamapratītirasti, tasya tatparyāyāṇāṃ ca brahmaṇi prayogaprācuryāditi bhāvaḥ /
akṣare kūṭasthe vyoman vyomni ṛco vedāḥ santi /
pramāṇatvena yasminnakṣare viśve devā adhiṣṭhitā ityarthaḥ /
oṅkāraḥ kaṃ sukhaṃ brahma khaṃ vyāpakamityupāsīta /
śrutyantaraprayogamāhaḥkhaṃ purāṇamiti /
vyāpyanādi brahmetyarthaḥ /
'kaṃ brahma khaṃ brahma'iti chāndogyam, 'oṃ khaṃ brahma khaṃ purāṇam'iti bṛhadāraṇyakamiti bhedaḥ /
kiñca tatraiva prathamānusāreṇottaraṃ neyaṃ, yatra tannetuṃ śakyam /
yatra tvaśakyaṃ tatrottarānusāreṇa prathamaṃ neyamityāha-vākyeti /
tasmādupāsye brahmaṇi vākyaṃ samanvitamityupasaṃharati-tasmāditi //22//



END BsRp_1,1.8.22

____________________________________________________________________________________________

START BsRp_1,1.9.23


ata eva prāṇaḥ | BBs_1,1.23 |



ākāśavākyoktanyāyaṃ taduttaravākye 'tidiśati-ata eva prāṇaḥ /
udgīthaprakaraṇamiti jñāpanārthamudgītha iti bhāṣyapadam /
udgīthaprakaraṇe śrūyata ityanvayaḥ /
kaścidṛṣiścākrāyaṇaḥ prastotāramuvāca, he prastotaḥ, yā devatā prastāvaṃ sāmabhaktimanugatā dhyānārthaṃ, tāṃ cedajñātvā mama viduṣo nikaṭe prastoṣyasi mūrdhā te patiṣyatīti /
tato bhītaḥ san papraccha, katamā sā devateti /
uttaram, prāṇa iti /
prāṇamabhilakṣya samyagviśanti līyante, tamabhilakṣyojjihate utpadyanta ityarthaḥ /
atideśatvātpūrvavatsaṃśayādi draṣṭavyamityuktaṃ vivṛṇoti-prāṇeti /
manaupādhiko jīvaḥ prāṇena brahmaṇā badhyate suṣuptāvekībhavati /
prāṇasya vāyoḥ prāṇaṃprerakaṃ tasya sattāsphūrtipradamātmānaṃ ye viduste brahmavida ityarthaḥ /
pūrveṇa gatarthātvātpṛthaksūtraṃ vyarthamiti śaṅkate-nanu pūrvavaditi /
adhikāśaṅkānirāsārthamatideśasūtramiti matvā śaṅkāmāha-na /
mukhye 'pīti /

tarhi tadā cakṣurapyetītyevaṃprakāreṇa sarvatra saṃbandhaḥ /
nanvatrendriyāṇāṃ prāṇe layodayau śrūyete, tāvatā mahābhūtalayādipratipādakavākyaśeṣopapattiḥ kathamityata āha-indriyasāratvāditi /
'tasya hyeṣa rasaḥ'iti śruteḥ /
indriyāṇi liṅgātmarūpāṇi apañcīkṛtabhūtānāṃ sārāṇi teṣāṃ layādyuktyā bhūtānāmapi prāṇe layādisiddheḥ vākyaśeṣopapattirityarthaḥ /
abrahmasahapāṭhācca prāṇo na brahmetyāha-api ceti /
udgātṛpratihartṛbhyāmudgīthe pratihāre ca kā devateti pṛṣṭena cākrāyaṇenādityo 'nnaṃ ca nirdiśyate /
'āditya iti hovāca' 'annamiti hovāca'iti śrutāvityarthaḥ /
sāmānyaṃ sannidhānam /
saṃnidhyanugrahītaprathamaśrutaprāṇaśrutyā mukhyaprāṇanirṇaye taddṛṣṭyā prastāvopāstiriti pūrvapakṣaphalam, siddhānte brahmadṛṣṭirūpopāstiḥ /
tasyādhikaraṇasyātideśatvameva pūrveṇa saṃgatiriti vibhāgaḥ /
bhavantīti bhūtānīti vyutpatyā yatkiñcidbhavanadharmakaṃ kāryamātraṃ tasya layodayau vāyuvikāre prāṇe na yuktāvityuktvā bhūtaśabdasya rūḍhārthagrahe 'pi layāderbrahmanirṇāyakatvamityāha-yadāpīti /
bhaitikaprāṇasya bhūtayonitvāyogādityarthaḥ /
tasya tadyonitvaṃ śrutyāśaṅkate-nanviti /
atha yadā suṣupto jīvaḥ prāṇe brahamaṇyekībhavati tadā enaṃ prāṇaṃ saviṣayavāgadayo 'piyantītyarthaḥ /
atra jīvābhannatve sarvalayādhāratvaliṅgānna mukhyaḥ prāṇa ityāha-tatrāpīti /
vākyāntarasaṃnidhyapekṣayā svavākyagataṃliṅgaṃ balīya ityāha-tadayuktamiti /
ekavākyatvaṃ vākyaśeṣaḥ tasya balaṃ tadgataṃ liṅgaṃ tenetyarthaḥ /
prāṇamevetyavadhāraṇena sarvabhūtaprakṛtitvaliṅgana ca prāṇapadena tatkāraṇaṃ brahma lakṣyamityāha-tadākāśaśabdasyeveti /
vṛttikṛtāmudāharaṇaṃ saṃśayābhāvenāyuktamityāha-atretyādinā /
śabdabhedamuktvā prakaraṇaṃ prapañcayati-yasya ceti //23//



END BsRp_1,1.9.23

____________________________________________________________________________________________

START BsRp_1,1.10.24


jyotiś caraṇābhidhānāt | BBs_1,1.24 |



jyotiścaraṇābhidhānāt /
chāndogyamevodāharati-idamiti /
gāyatryupādhikabrahmopāstyānandaryārtho 'thaśabdaḥ /
ato divo dyulokātparaḥ parastādyajjyotirdīpyate tadyatadidamiti jāṭharāgnāvadhyasyate /
kutra dīpyate, tatrāha-viśvata iti /
viśvasmātprāṇivargādupari sarvasmādbhūrādilokādupari ye lokāsteṣūttameṣu na vidyante uttamā yebhya ityanuttameṣu sarvasaṃsāramaṇḍalātītaṃ paraṃ jyotiridameva, yaddehasthamityarthaḥ /
asya pūrveṇāgatārthatvaṃ vadanpratyudāharaṇasaṃtimāha-arthāntareti /
atra svavākye spaṣṭabrahmaliṅgābhāve 'pi 'pādosya'iti pūrvavākye bhūtapādatvaṃ liṅgamastīti pādasaṃgatiḥ /
pūrvottarapakṣayorjaḍabrahmajyotiṣorupāstiḥ phalamiti bhedaḥ /
nanvajñānatamovirodhitvādbrahmāpi jyotiḥpadaśakyatayā prasiddhamasti, netyāha-cakṣuriti /
śarvaryāṃ rātrau bhavaṃ śārvaram /
nīlamiti yāvat /
anenāvarakatvādrūpavattvācca kuḍyavadbhāvarūpaṃ tama ityarthāduktaṃ bhavati /
jyotiḥśruteranugrāhakaliṅgānyāha-tathetyādinā /
bhāsvararūpātmikā dīptistejasa eva liṅgamityāha-na hīti /
māstu maryādetyāśaṅkya śrutatvānmaivamityāha-paro diva iti /
maryādāṃ brūta iti śeṣaḥ /
brahmavat kāryasyāpi maryādāyogānnirarthakaṃ brāhmaṇamiti kaścidākṣipati-nanviti /
ekadeśī brūte-astviti /
svargādau jātaṃ kiñcidatīndriyaṃ tejo divaḥ parastādasti, śrutiprāmāṇyādityarthaḥ /
adhyayanavidhyupāttaśruterniṣphalaṃ vastu nārtha ityākṣipya brūte-neti /
dhyānaṃ phalamityāśaṅkya niṣphalasya kvāpi dhyānaṃ nāstītyāha-idamevetyādinā /
prayojanāntaraṃ tamonāśādikam /
atrivṛtkṛtaṃ tejo 'ṅgīkṛtyāphalatvamuktvā tadeva nāstītyāha-tāsāmiti /
tejo 'bannānāṃ devatānāmekaikaṃ dvidhā vibhajya punaścaikaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya tantriguṇarajjuvantrivṛttaṃ karavāṇītyaviśeṣokternāstyatrivṛtkṛtaṃ kiñcidityarthaḥ /
kiñcātra 'yadataḥ paraḥ'iti yacchabdenānyataḥ prasiddhaṃ dyumaryādatvaṃ dhyānāyānūdyate /
na cātrivṛtkṛtasya tasya tatkvacitprasiddhamityāha-na ceti /
ekadeśimate niraste sākṣātpūrvapakṣī brūte-astu tarhīti /
pradeśaviśeṣaḥ divaḥ parastāddedīpyamānaḥ sūryāditejovayavaviśeṣaḥ, tasya parigraha upasanārtho na viruddhata ityanvayaḥ /
sa eva kaukṣeye jyotiṣi upāsyate /
tasyāpi tejastvāditi bhāvaḥ /
brahmaṇo 'pi dhyānārthaṃ pradeśasthatvaṃ kalpyatāṃ, netyāha-natviti /
niṣpradeśasya niravayavasya viśeṣe 'pi divaḥ parastāddedīpyamānabrahmāvayavakalpanā bhāginī yuktā na tvityanvayaḥ /
apramāṇikagauravāpātāditi bhāvaḥ /
tataḥ kiṃ, tatrāha-sārūpyeti /
yathā ekatvasāmyādbhūritivyāhṛtau prajāpateḥ śirodṛṣṭiḥ śrutā tathā jāṭharāgnāvabrahmatvaṃ ghoṣādiśrutyā prasiddhamiti jaḍajyotiṣṭvaṃ sāmyaṃ vācyamityarthaḥ /
yaddehasparśanenauṣṇyajñānaṃ prasiddhaṃ saiṣā tasya jāṭharāgnerdṛṣṭiḥ, yatkarṇapidhānena ghoṣaśravaṇaṃ, saiṣā tasya śrutirityarthaḥ /
jyotiṣo jaḍatve liṅgāntaramāha-tadetaditi /
jyotirityarthaḥ /
cakṣuṣyaścakṣurhitaḥ sundaraḥ, śruto vikhyātaḥ /
na cānyadapīti /
brahmaliṅgamapi kiñcidanyannāstītyanvayaḥ /
nanu 'tripādasyāmṛtaṃ divi'iti pūrvavākyoktaṃ brahmātra jyotiḥpadena gṛhyatāmityāśaṅkyāha-na ceti /
nanu sarvātmakatvāmṛtatvābhyāṃ brahmoktamityata āha-athāpīti /
kathañcicchandodvāretyarthaḥ /
divi diva iti vibhaktibhedānna pratyabhijñetyarthaḥ /
prakṛterjātaṃ prākṛtaṃ, kāryamityarthaḥ /
ācāraṃ nirasyati-pādeti /
'gāyatrī vā idaṃ sarvaṃ bhūtam' 'vāgvai gāyatrī' 'yeyaṃ pṛthivī' 'yadidaṃ śarīram' 'yadasminpuruṣe hṛdayam' 'ime prāṇāḥ'iti bhūtavākpṛthivīśarīrahṛdayaprāṇātmikā ṣaḍvidhā ṣaḍbhirakṣaraiścatuṣpadā gāyatrīti /
yaduktaṃ tāvān tatparimāṇaḥ sarvaḥ prapañco 'sya gāyatryanugatasya brahmaṇo mahimā vibhūtiḥ, puruṣastu pūrṇabrahmarūpaḥ, ataḥ prapañcājjyāyānadhikaḥ /
ādhikyamevāha-pāda iti /
sarvaṃ jagadekaḥ pādo 'ṃśaḥ, 'viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat'iti smṛteḥ /
asya puruṣasya divi svaprakāśasvarūpe tripādamṛtaṃ rūpamasti, divi sūryamaṇḍale vā dhyanārthamasti, kalpitājjagato brahmasvarūpāmanantamastītyarthaḥ /
yathā loke pādātpādatrayamadhikaṃ tathedamadhikamiti bodhanārthaṃ tripādamṛtamityuktaṃ, na tripādatvaṃ vivakṣitamiti mantavyam /
'yadataḥ paraḥ'iti yacchabdasya prasiddhārthavācitvātpūrvavākyaprasiddhaṃ brahma grāhmamityāha-tatreti /
nanu 'yadāgneyo 'ṣṭākapālaḥ'ityatra yatpadasyāprakṛtārthakatvaṃ dṛṣṭimityata āha-tatparatyajyeti /
tatra yāgasyānyataḥ prasiddherabhāvenāpūrvatvādagatyā yado 'prasiddhārthatvamāśritam /
iha tu pūrvavākyaprasiddhasya brahmaṇo dyusaṃbandhena pratyabhijñātasya yadarthatvaniśacayādyatpadaikārthakajyotiḥpadasyāpi sa evārtha ityarthaḥ /
saṃdaṃśanyāyādapyevamityāha-na kevalamiti /
'sarvaṃ khalvidaṃ brahma'ityuttaratra brahmānuvṛttermadhyasthaṃ jyotirvākyaṃ brahmaparamityarthaḥ /
prakaraṇāditi /
prakṛtāpekṣayatpadaśrutyā dyusaṃbandhabhūtapādatvādiliṅgaiścetyarthaḥ /
ataḥ prakaraṇājjyotiḥśrutibādho na yukta iti nirastam /
aviśeṣakatvāditi /
brahmavyāvartakatvābhāvādityarthaḥ /
yena cetasā caitanyeneddhaḥ prakāśitaḥ sūryastapati prakāśayati taṃ bṛhantamavedavinna manuta ityarthaḥ /
jyotiḥśabdasya kāryajyotiṣyeva śaktirityaṅgīkṛtya kāraṇabrahmalakṣakatvamuktvā brahmaṇyapi śaktimāha-yadveti /
gāḍhāndhakāre vācaiva jyotiṣā loka āsanādivyavahāraṃ karotītyarthaḥ /
ājyaṃ juṣatāṃ pibatāṃ mano jyotiḥ prakāśakaṃ bhavati ityājyastutiḥ /
yathā gacchantamanugacchataḥ svasyāpi gatirasti tathā sarvasya svaniṣṭhaṃ bhānaṃ syādityata āha-tasya bhāseti /
tat kālānavacchinnaṃ brahma sūryādijyotiṣāṃ sākṣibhūtamāyuramṛtamiti ca devā upāsata ityarthaḥ /
yoṣito 'gnitvavat dyumaryādatvādikaṃ dhyānārthaṃ kalpitaṃ brahmaṇo yuktamityāha-atrocyata ityādinā /
divaḥ paramapītyanvayaḥ /
āropyasya dhyeyasyālambanasya ca sādṛśyaniyamo nāstītyāha-parasyāpīti /
bhaviṣyati brahmajyotiṣa iti śeṣaḥ /
'taṃ yathā yathopāsate tathā tathā phalaṃ bhavati'iti śruterityāha-na hīyata iti /
jñānaphalavadupāstīphalamekarūpaṃ kiṃ na syādata āha-yatra hīti /
jñeyaikatvādityarthaḥ /
dhyeyaṃ tu nānetyāha-yatra tviti /
īśvaro jīvarūpeṇānnamattītyannādaḥ annasyāsamantāddātā vā vasu hiraṇyaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaṃ yo veda sa dhanaṃ vindate, dīptāgniśca bhavati /
nāmno vāguttamā, mano vā pratīkaṃ vāco bhūya iti pratīkaviśeṣadhyānaśrutisaṃgrahārthamādyapadam /
saṃnidheḥ śrutirbalīyasīti śaṅkate-kathaṃ punariti /
atha prathamaśrutyanusāreṇa caramaśrutirnīyata ityāha-naiṣa iti /
sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmarthyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā /
arthādyatpadasāmānādhikaraṇyādityarthaḥ //24//



END BsRp_1,1.10.24

____________________________________________________________________________________________

START BsRp_1,1.10.25


chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |



chandobhidhānādbrahma prakṛtaṃ nāstīti śaṅkāmekadeśī dūṣayati-kathamiti /
śaṅkāṃ sādhayati-naitadityādinā /
catuṣpadatvādikaṃ pūrvameva vyākhyātam /
ya etāmevamiti /
vedarahasyabhūtāṃ madhuvidyāmevamuktarītyā yaḥ kaścidveda tasyodayāstamayarahitabrahmā prāptirbhavatītyarthaḥ /
tathāca vedatvādgāyatryāṃ brahmaśabdo yukta iti bhāvaḥ /
gāyatrīśabdena tadupādānatvenānugatabrahmalakṣaṇāyāṃ bījamanupapattimāha-na hyakṣareti /
brahmaṇo 'pi kathaṃ sarvātmakatvaṃ, tatrāha-kāryaṃ ceti /
naca gāyatryā dhyānārthaṃ sarvātmatvāropa iti vācyaṃ, svataḥ sarvātmano dhyānasaṃbhavenāsadāropāyogādīti bhāvaḥ /
'tathāhi darśanam'iti sūtraśeṣaṃ vyācaṣṭe-tathānyatreti /
dṛśyata iti darśanam /
dṛṣṭamityarthaḥ /
etaṃ paramātmānaṃ bahvṛcā ṛgvedino mahatyukthe śastre tadanugatamupāsate /
etamevāgnirahasye 'tametamagnirityadhvaryava upāsate'iti śruteḥ yajurvedino 'gnau upāsate /
etameva chantogāḥ sāmavedino mahāvrate kratau upāsata ityaitareyake dṛṣṭamityarthaḥ /
gāyatrīśabdo brahmalakṣaka iti vyākhyāya gauṇa ityāha-apara iti /
sākṣādeva /
vācyārthagrahaṇaṃ vinaiveti yāvat /
pūrvaṃ tūpāsyatayā gāyatrīpadenājahallakṣaṇayā gāyatrībrahmaṇī dve api lakṣite /
naca gāyatrī sarvamityanvayāsaṃbhavaḥ, ghaṭo rūpīti padārthaikadeśe vyaktau rūpānvayavat, gāyatrīpadārthaikadeśe gāyatryanugate brahmaṇi pradhāne sarvātmakatvānvayasaṃbhavāditi bhāvaḥ /
tathāca sūtre siddhāntabhāgasyāyamarthaḥ-tathā gāyatrīvaccatuṣpātvaguṇasāmānyāt, ceto brahmaṇi samarpyate yena sa cetorpaṇo gāyatrīśabdastena brahmaṇa eva nigadādabhidhānāt chandobhidhānamasiddhamiti /
adhunā 'tathāhi darśanam'iti śeṣaṃ vyācaṣṭe-tatheti /
saṃvargavidyāyāmādhidaivamagnisūryacandrāmbhāṃsi vāyau līyante, adhyātmaṃ vākcakṣuḥśrotramanāṃsi prāṇamapiyantītyuktam /
te vā ete pañcānye ādhidaivikāḥ, pañcānye ādhyātmikāste militvā daśasaṃkhyākāḥ santaḥ kṛtamityucyante /
santi hi kṛtatretādvāparakalisaṃjñakāni catvāri dyutāni krameṇa caturaṅkatryaṅkadvyaṅkaikāṅkāni /
tatra kṛtaṃ daśātmakaṃ bhavati, caturṣvaṅkeṣu trayāṇāṃ triṣu dvayordvayorekasya cāntarbhāvāt /
tathācca daśatvaguṇena vāyvādeḥ kṛtaśabdenocyanate /
eve kṛtatvaṃ vāyvādīnāmupakramyāha-saiṣeti /
vidheyāpekṣayā strīliṅganirdeśaḥ /
virāṭpadaṃ chantovācakaṃ, 'daśākṣarā virāṭ'iti śruteḥ /
daśatvasāmyena vāyvādayo virāḍityucyante /
evañca daśatvadvārā vāyvādiṣu kṛtatvaṃ virāṭtvaṃ ca dhyeyam /
tatra virāṭtvadhyānātsarvamasyānnaṃ bhavati, 'annaṃ virāṭ'iti śruteḥ /
kṛtatvadhyānādannādo bhavati, kṛtatadyūtasyānnādatvāt /
kṛtaṃ hi svīyacaturaṅgeṣu tryaṅkādikamantarbhāvayadannamattīva lakṣyate /
ata eva kṛtajayāditaradyūtajayaḥ śrutyuktaḥ-'kṛtāyavijitāyādhareyāḥ saṃyanti'iti /
ayo dyūtaṃ, kṛtasaṃjño 'yaḥ kṛtāyaḥ sa vijito yena tasmai, adhareyāstryaṅkādayaḥ ayāḥ saṃyanti upanamante /
tena jitā bhavantītyarthaḥ /
evañca sā vāyvādidaśātmikā eṣā kṛtaśabditā virāḍannaṃ, kṛtatvādannādinītyarthaḥ /
sarvathāpīti /
gāyatrīti padasya lakṣakatve gauṇatve 'pi cetyarthaḥ /
atrāpara āhetyaparapadena gauṇatve svamataṃ neti dyotayati /
ajahallakṣaṇāpakṣe hi 'vāgvai gāyatrī'iti vāgātmatvaṃ gāyati ca trāyate ca iti niruktanāmakatvaṃ ca gāyatryā upādhitvenopāsyatvādupapannataram /
gauṇapakṣe gāyatrītyāgāttadubhayaṃ sarvātmakatvamātreṇopapādanīyam /
evaṃ gāyatrīpadasya svārthatyāgaḥ, aprasiddhacatuṣpāttvaguṇadvārā viprakṛṣṭalakṣaṇā ceti bahvasamañjasam //25//



END BsRp_1,1.10.25

____________________________________________________________________________________________

START BsRp_1,1.10.26


bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |



nanu 'gāyatrī vā idaṃ sarvam'iti prathama gāyatrīśruteḥ kathaṃ lakṣaṇetyāśaṅkya vākyaśeṣagatasarvātmakatvādyanekabalavatpramāṇasaṃvādena brahmami tātparyāvagamādityāha-bhūtādipādeti /
evaṃ padārthamāha-itaśceti /
sūtrasthādipadārthaṃ darśayati-bhūtapṛthivīti /
atra sūtrabhāṣyakārayorbhūtādibhiścatuṣpadā gāyatrīti saṃmatam, ṣaḍakṣaraiśacatuṣpātvaṃ vṛttikāroktamaprasiddhaṃ cakārasūcitam /
yuktyantaramāha-api ceti /
brahmaparasūktotpannatvācca tasyāstatparatvamityāha-puruṣeti /
brahmapadasya chandovācitvamuktaṃ nirasyati-yadvai tadbrahmeti /
pūrvasyāmṛci brahmoktāvityarthaḥ /
hṛdayasya caturdikṣūrdhvaṃ ca pañca suṣayaḥ santi /
teṣu brahmasthānahṛnnagarasya prāgādidvāreṣu krameṇa prāṇavyānāpānasamānodānāḥ pañcadvārapālā iti dhyānārthaṃ śrutyā kalpitam /
tatra hṛdayacchidrasthaprāṇeṣu brahmapuruṣatvaśrutirhṛdi gāyatryākhyabrāhmaṇa upāsanāsaṃbandhitāyāṃ brahmaṇo dvārapālatvādbrahmapuruṣā iti saṃbhavatītyāha-pañca brahmeti //26//



END BsRp_1,1.10.26

____________________________________________________________________________________________

START BsRp_1,1.10.27


upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |



divi diva iti vibhaktibhedātprakṛtapratyabhijñā nāstītyuktaṃ nopakṣaṇīyamityāha-tatparihartavyamiti /
parihāraṃ pratījānīte-atreti /
sūtre nañarthaṃ vadanparihāramāha-nāyamiti /
evaṃ sarvatra vyākhyoyam /
pradhānaprātipadikārthadyusaṃbandhena pratyabhijñāyā vibhaktyarthabhedo na pratibandhakaḥ, kathañcidādhārasyāpi maryādātvasaṃbhavāt /
yathā vṛkṣāgraṃ svalagnabhagāvacchinnaśyenasyādhāraḥ sanneva svālagnabhāgāvacchinnasya tasyaiva maryādā bhavati, evaṃ divi sūrye hārdākāśe vā mukhye ādhāre sabrahmadivo maryadātvaṃ tadalagnākāśāvacchinnaṃ brahma prati kalpayitvā divaḥ paramityucyata ityarthaḥ /
yadyākāśena anavacchinnaṃ brahma gṛhītvā pañcamyā divo maryādātvameva mukhyaṃ tadā gaṅgāyāṃ gheṣa itivatsaptamyā sāmīpyalakṣaṇayādhāratvaṃ vyākhyeyamityāha-apara iti /
sabaddhaṃ pratyādhāratvaṃ mukhyaṃ pūrvamuktaṃ divyeva saditi /
asaṃbaddhaṃ prati maryādātvaṃ mukhyamadhunocyate divaḥ paramapīti bhedaḥ /
tasmājjyotirvākyamupāsye brahmaṇi samanvitamiti siddham //27//



END BsRp_1,1.10.27

____________________________________________________________________________________________

START BsRp_1,1.11.28


prāṇas tathānugamāt | BBs_1,1.28 |



prāṇastathānugamāt /
divodāsyāpatyaṃ daivodāsiḥ pratardano nāma rājā yuddhena puruṣakāreṇa ca karaṇenendrasya premāspadaṃ gṛhaṃ jagāma /
taṃ ha indra uvāca, pratardana varaṃ te dadānīti /
sa hovāca pratardanaḥ, yaṃ tvaṃ martyāya hitatamaṃ manyase taṃ varaṃ tvamevālocya mahyaṃ dehīti /
tata indra idamāha-'prāṇosmi'ityādi /
mukhyaṃ prāṇaṃ nirasituṃ prajñātmatvamuktam /
nirviśeṣacinmātraṃ nirasyati-taṃ māmiti /
idaṃ prāṇasyendridevatātve liṅgam /
mukhyaprāṇatve liṅgamāha-atheti /
vāgādīnāṃ dehadhāraṇaśaktyabhāvaniścayānantaramityarthaḥ /
prāṇasya dehadhārakatvamutthāpakatvaṃ ca prasiddhamiti vaktuṃ khalvityuktam /
prāṇasya jīvatve vaktṛtvaṃ liṅgamāha-na vācamiti /
ānantatvādikaṃ brahmaliṅgamāha-ante ceti /
anekeṣu liṅgeṣu dṛśyamāneṣu balābalanirṇayārthamidamadhikaramamityagatārthamāha-anekaliṅgeti /
pūvartra prakṛtabrahmavācakayacchabdabalājjyotiḥśrutiḥbrahmaparetyuktaṃ, na tatheha prāṇaśrutibhaṅge kiñcidbalamasti, mitho viruddhānekaliṅgānāmaniścāyakatvāditi pratyudāharaṇasaṃgatyā pūrvapakṣayati-tatreti /
pūrvaṃ pradhānaprātipadikārthabalāt vibhaktyarthabādhavadvākyārthajñānaṃ prati hetutvena pradhānānekapadārthabalādekavākyatābhaṅga iti dṛṣṭāntasaṃgatirvāstu /
pūrvapakṣe prāṇādyanekopāstiḥ, siddhānte pratyagbrahmadhīriti vivekaḥ /
tathā brahmaparatvena padānāmanvayāvagamāditi hetvarthamāha-tathāhīti /
hitatamatvakarmakṣayādipadārthānāṃ saṃbandho brahmaṇi tātparyaniścāyaka upalabhyata ityuktaṃ vivṛṇoti-upakrama ityādinā /
yaṃ manyase taṃ varaṃ tvameva prayacchetyarthaḥ /
sa yaḥ kaścinmāṃ brahmarūpaṃ vedasākṣādanubhavati, tasya viduṣo loko mokṣo mahatāpi pātakena na ha mīyate naiva hiṃsyate na pratibadhyate jñānāgninā karmatūlarāśerdagdhatvādityāha-sa ya iti /
sādhvasādhunī puṇyapāpe /
tābhāyāmaspṛṣṭatvaṃ, tatkārayitṛtvaṃ, niraṅkuśaiśvaryaṃ ca sarvametaditityarthaḥ //28//



END BsRp_1,1.11.28

____________________________________________________________________________________________

START BsRp_1,1.11.29


na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |



ahaṅkāravādena svātmavācakaśabdairācacakṣe, uktavānityarthaḥ /
vākyasya indropapāsanāparatve liṅgāntaramāha-tathā vigraheti /
trīṇi śīrṣāṇi yasyeti triśīrṣā tvaṣṭuḥ putro viśvarūpo nāma brāhmaṇaḥ taṃ hatavānasmi /
rauti yathārthaṃ śabdayatīti rut vedāntavākyaṃ, tanmukhe yeṣāṃ te runmukhāstebhyo 'nyānvedāntabahirmukhān yatīnaraṇyaśvabhyo dattavānasmītyarthaḥ /
indre prāṇaśabdopapattimāha-prāṇatvaṃ ceti /
vadanti laukikā apītyarthaḥ /
balavācinā prāṇaśabdena baladevatā lakṣyata iti bhāvaḥ /
indro hitapradātṛtvādhitatamaḥ, karmānadhikārādapāpa ityevaṃ vyākhyeyānītyāha-niścite ceti /
kimindrapadena vigrahopalakṣitaṃ cinmātramucyate uta vigrahaḥ /
ādye vākyasya brahmaparatvaṃ siddham /
na dvitīya ityāha-adhyātmeti /
ātmani dehe 'dhigata ityadhyātmaṃ pratyagātmā /
sa saṃbadhyate yaiḥ śarīrasthatvādibhirindratanāvasaṃbhāvitairdharmaiste adhyātmasaṃbandhāsteṣāṃ bhūmetyarthaḥ /
āyuratra dehe prāṇavāyusaṃcāraḥ /
astitve prāṇasthitau prāṇānāmindriyāṇāṃ sthitirityarthataḥ śrutimāha-astitva iti /
'athāto niśreyasādānam'ityādyā śrutiḥ /
indriyasthāpakatvavaddehotthāpakatvamāha-tatheti /
vaktṛtvamuktvā sarvādhiṣṭhānatvaṃ darśitamityāha-iti copakramyeti /
tattatra nānāprapañcasyātmani kalpanāyāṃ yathā dṛṣṭāntaḥ, loke prasiddhasya rathasyāreṣu neminābhyormadhyasthaśalākāsu cakropāntarūpā nemirarpitā, nābhaucakrapiṇḍikāyāmarā arpitāḥ, evaṃ bhūtāni pañca pṛthivyādīni mīyanta iti, mātrāḥ bhogyāḥ śabdādayaḥ pañceti daśa bhūtamātrāḥ prajñāmātrāsu daśasvarpitāḥ /
indriyajāḥ pañca śabdādiviṣayaprajñāḥ mīyante ābhiriti mātrāḥ pañca dhīndriyāṇi /
nemivadgrāhyaṃ grāhakeṣu areṣu kalpitamityuktvā nābhisthānīye prāṇe sarvaṃ kalpitamityāha-prāṇe 'rpitā iti /
sa prāṇo mama svarūpamityāha-sa ma iti /
tarhi pratyagātmani samanvayo na tu brahmaṇi, tatrāha-ayamiti //29//



END BsRp_1,1.11.29

____________________________________________________________________________________________

START BsRp_1,1.11.30


śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.30 |



ahaṅkāravādasya gatiṃ pṛcchati-kathamiti /
sūtramuttaram /
tadvyākhyāti-indra iti /
janmāntarakṛtaśravaṇādinā asmiñjanmani svataḥsiddhaṃ darśanamārṣam /
vijñeyendrastutyartha upanyāso na cetkathaṃ tarhi sa iti pṛcchati-kathamiti /
brahmajñānastutyarthaḥ sa ityāha-vijñāneti /
niyāmakaṃ brūte-yaditi /
pareṇa /
'tasya me'ityādinā vākyenetyanvayaḥ /
stutimāha-etaduktamiti /
tasmājjñānaṃ śreṣṭhamiti śeṣaḥ /
stutajñānaviṣaya indra ityata āha-vijñeyaṃ tviti //30//



END BsRp_1,1.11.30

____________________________________________________________________________________________

START BsRp_1,1.11.31


jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.31 |



dehotthāpanaṃ jīvaliṅgaṃ kiṃ na syāt, tatrāha-śarīradhāraṇaṃ ceti /
sarve vāgādayaḥ prāṇā ahamahaṃ śreṣṭha iti vivadamānāḥ prajāpatimupajagmuḥ /
sa ca tānuvāca, yasminnutkrānte śarīraṃ pāpiṣṭhataraṃ patiṣyati sa vaḥ śreṣṭha iti tathākrameṇa vāgādipūtkrānteṣvapi mūkādibhāvena śarīraṃ svasthamasthāt /
mukhyaprāṇasya tu uccikramiṣāyāṃ sarveṣāṃ vyākulatvāptau tānvāgādīnvariṣṭhaḥ prāṇa uvāca, yūyaṃ mohaṃ māpadyatha yato 'hamevaitatkaromi /
kiṃ tat, pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadvāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśritya dhārayāmītyarthaḥ /
dvivacanasahavāsotkrāntiśruteśca na brahma grāhyamityāha-jīvamukhyeti /
abhedanirdeśamāha-yo vā iti /
bhedamāha-saheti /
yadi jīvamukhyaprāṇayorliṅgādupāstatvaṃ tarhi brahmaṇo 'pi liṅgānāmuktatvādupāsanaṃ syāt /
na ceṣṭāpattiḥ. upakramādina niścitaikavākyatābhaṅgaprasaṅgādityāha-naitadevamityādinā /
naca svatantrapadārthabhedādvākyabhedaḥ kiṃ na syāditi vācyaṃ, jīvamukhyaprāṇayoruktaliṅgānāṃ brahmaṇinetaṃ śakyatayā svātantryāsiddheḥ, aphalapadārthasya phalavadvākyārthaśeṣatvena pradhānavākyārthānusāreṇa talliṅganayasyocitatvācca /
nahi pradhānavākyārthabrahmaliṅgamanyathā netuṃ śakyaṃ, na vā taducitamityāha-naca brahmaliṅgamiti /
sūtraśeṣaṃ vyācaṣṭe-āśritatvācceti /
anyatra 'ata eva prāṇaḥ'ityādau vṛtterāśritvādihāpi tasya brahmaliṅgasya yogādbrahmapara eva prāṇaśabda ityarthaḥ /
prāṇādiliṅgāni sarvātmake brahmaṇyanāyāsena netuṃ śakyanītyāha-yattvityādinā /
yasminnetau preryatvena sthitau tenetareṇa brahmaṇā sarve prāṇādivyāpāraṃ kurvantītyarthaḥ /
viśeṣaṃ paricchedābhimānamityarthaḥ /
'vatkāraṃ vidyāt'iti na vakturjñeyatvamucyate, tasya lokasiddhatvāt, kintu tasya brahmatvaṃ bodhyate /
tadbodhābhimukhyāya liṅgādaya ityatra śrutyantaramāha-yadvāceti /
yena caitanyena vāgabhyudyate svakāryābhimukhyena preryate tadeva vāgādiragamyaṃ brahmetyarthaḥ /
tattvaṃpadavācyayoḥ svarūpato bhedasthābhyāmupalakṣyātmasvarūpābhedādekatvaṃ nirdiśyata ityāha-naiṣa doṣa iti /
svamatena sūtraṃ vyākhyāya vṛttikṛnmatena vyācaṣṭe-athaveti /
upāsanātritvaprasaṅgāditi pūrvamuktam /
atra triprakārakasyaikabrahmaviśeṣekasyaikasyopāsanasya vivakṣitatvādityarthaḥ /
ato na vākyobheda iti bhāvaḥ /
dehaceṣṭātmakajīvanahetutvaṃ prāṇasyāyuṣṭvaṃ dehāpekṣayā tasya āmukteravasthānādamṛtatvaṃ, utthāpayatītyukthatvamiti prāṇadharmaḥ /
jīvadharmānāha-atheti /
buddhiprāṇayoḥ sahasthityutkrāntyuktyanantaramityarthaḥ /
atra prajñāpadena sābhāsā jīvākhyā buddhirucyate /
tasyāḥ saṃbhandhīni dṛśyāni sarvāṇi bhūtāni yathaikaṃ bhavantyadhiṣṭhānacidātmanā tathā vyākhyāsyāma ityupakramyoktam-'vāgeva'ityādi /
cakṣurevāsyā ekamaṅgamadūduhadityādiparyāyāṇāṃ saṃkṣiptārthaṃ ucyate /
utpannāyā asatkalpanāyāḥ sābhāsabuddhernāmaprapañcaviṣayitvamardhaṃ śarīram, arthātmakarūpaprapañcaviṣayitvamardhaṃ śarīramiti militvā viṣayitvākhyaṃ pūrṇaṃ śarīramindriyasādhyam /
tatra karmendriyeṣu vāgevāsyāḥ prajñāyā ekamaṅgaṃ dehārdhamadūduhat pūrayāmāsa /
vāgindriyadvārā nāmaprapañcaviṣayitvaṃ buddhirlabhata ityarthaḥ /
caturthī ṣaṣṭhyarthā /
tasyāḥ punarnāma kila cakṣurādinā prativihitā jñāpitābhūtamātrā rūpādyartharūpā parastādaparārdhe kāraṇaṃ bhavati /
jñānakāraṇadvarārthaprapañcaviṣayitvaṃ buddhiḥ prāpnotītyarthaḥ /
evaṃ buddheḥ sarvārthadraṣṭṛtvamupapādya tanniṣṭhacitpratibimbadvārā sākṣiṇi draṣṭṛtvādhyāsamāha-prajñayeti /
buddhidvārā cidātmā vācamindriyaṃsamāruhya tasyāḥ prerako bhūtvā vācā karaṇena sarvāṇi nāmāni vaktavyatvenāpnoti, cakṣuṣā sarvāṇi rūpāṇi paśyatītyevaṃ draṣṭā bhavatītyarthaḥ /
tathāca sarvadraṣṭṛtvaṃ cidātmani draṣṭṛtvādhyāsanimittatvaṃ ca buddherdharma ityuktaṃ bhavati sarvādhāratvāndatvādiḥ brahmadharma ityāha-tā vā iti /
daśatvaṃ vyākhyātam /
prajñā indriyajātyā adhikṛtya grāhyā bhūtamātrā vartante, prajñāmātrā indriyāṇi grāhyaṃ bhūtajātamadhikṛtya vartanta iti grāhya grāhakayormithaḥ sāpekṣatvamuktaṃ sādhayati-yaditi /
tadeva sphuṭayati-na hīti /
grāhyeṇa grāhyasvarūpaṃ na sidhyati kintu grāhakeṇa /
evaṃ grāhakamapi grāhyamanapekṣyā na sidhyati /
tasmātsāpekṣatvādetadgrāhyagrāhakadvayaṃ vastuto na bhinnaṃ kintu cidātmanyaropitamityāha-

no iti /
tadyathetyādi kṛtavyākhyānam /
sūtrārthamupasaṃharati-tasmāditi /
anyadharmeṇānyasyopāsanaṃ kathamityāśaṅkyāśritatvādityāha-anyatrāpīti /
upādhirjīvaḥ /
tat anyadharmeṇopāsanam /
iyamasaṃgatā vyākhyā /
tathāhi-na tāvadāruṇyādyanekaguṇaviśiṣṭaprāptakrayaṇavadupāsātrayaviśiṣṭasya brahmaṇo vidhiḥ saṃbhavati, siddhasya vidhyanarhatvāt /
nāpi brahmānuvādenopāsātrayavidhiḥ, vākyabhedāt /
naca nānādharmaviśiṣṭamekamupāsanaṃ vidhīyata iti vācyaṃ, tādṛśavidhivākyasyātrāśravaṇāt /
naca 'taṃ māmāyuramṛtamityupāḥsva'ityatra māmiti jīvena, āyuriti prāṇena, amṛtamiti brahmaṇā svasvadharmavatā viśiṣṭopāsanāvidhiriti vācyaṃ, sarveṣāṃ dharmāṇāmaśravaṇāt, brahmāśruteśca /
'prāṇo vā amṛtam'iti prāṇasyaivāmṛtatvaśruteḥ /
ata upāsanāvidhilubdhena 'vaktāraṃ vidyāt' 'etadevokthamupāsīta' 'sa ma ātmeti vidyāt'iti jīvaprāṇabrahmopāsanavidhayaḥ, anye guṇavidhaya iti svīkṛtyaikavākyatvaṃ tyājyaṃ, taccāyuktaṃ, upakramādinaikavākyatānirṇayāditi /
tasmājjñeyapratyagbrahmaparamidaṃ vākyamityupasaṃharati-tasmāditi //31//



END BsRp_1,1.11.31

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śrīmacchārīrakamīmāṃsāvyākhāyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya prathamaḥ pādaḥ //1//



// iti prathamasyādhyāyasya spaṣṭabrahmaliṅgaśrutisamanvayākhyaḥ prathamaḥ pādaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________



prathamādhyāye dvitīyaḥ pādaḥ /



śrīrāmaṃ siddhamattāraṃ guhāśāyinamāntaram /

antaryāmiṇamajñeyaṃ vaiśvānaramahaṃ bhaje //1//



____________________________________________________________________________________________

START BsRp_1,2.1.1


sarvatra prasiddhopadeśāt | BBs_1,2.1 |



pūrvapādenottarapādayoḥ saṃgatiṃ vaktuṃ vṛttamanuvadati-prathama iti /
jagatkāraṇatvoktayā vyāpitvādikamarthātsidvam /
tadupajīvyottaraṃ pādadvayaṃ pravartata iti hetuhetumadvāvaḥ saṃgatiḥ /
kathaṃ pādabheda ityāśaṅkya pādānāṃ prameyabhedamāha-arthāntareti /
ākāśādiśabdānāṃ spaṣṭabrahmaliṅgairbrahmaṇi samanvayo darśitaḥ /
aspaṣṭabrahmaliṅgavākyasamanvayaḥ pādadvaye vakṣyate /
prāyeṇopāsyajñeyabrahmabhedātpādayoravāntarabheda iti bhāvaḥ /
chāndogyavākyamudāharati-idamiti /
tasmājjāyata iti tajjaṃ, tasmiṃllīyata iti tallaṃ, tasminnaniti ceṣṭata iti tadanaṃ, tajjaṃ ca tallaṃ ca tadanaṃ ceti tajjalān /
karmadhāraye 'smin śākapārthivanyāyena madhyamapadasya tacchabdasya lopaḥ /
tajjalānamiti vācye chāndaso 'vayavalopaḥ /
itiśabdo hetau /
sarvamidaṃ jagadbrahmaiva, tadvivartatvādityarthaḥ /
brahmaṇi mitrāmitrabhedābhāvācchānto rāgādirahito bhavediti guṇavidhiḥ /
sakratumupāsanaṃ kurvīteti vihitopāsanasya 'upāsīta'ityanuvādātphalamāha-atheti /
kratumayaḥ saṃkalpavikāra ityarthaḥ /
puruṣasya dhyānavikāratvaṃ sphuṭayati-yatheti /
iha yadhyāyati, mṛtvā dhyānamahimnā tadhyeyarūpeṇa jāyata ityarthaḥ /
kratumayaḥ saṃkalpapradhāna iti vārthaḥ /
kratorviṣayamāhamana iti /
brahmotyupakramānmanomayaṃ prāṇaśarīraṃ bhārūpaṃ satyasaṃkalpamantarhradaye dhyeyamityarthaḥ /
pūrvatra brahmaliṅgairabrahmaliṅgabādha uktaḥ, na tathehopakrame brahmaṇo liṅgamasti, kintu prakaraṇam /
tacca śāntiguṇavidhānārthamanyathāsidvam /
ato jīvaliṅgaṃ balīya iti pratyudāharaṇena pūrvapakṣayati-śārīra ityādinā /
śrutimāśaṅkyānyathāsidyā pariharati-naiṣa doṣa iti /
śamavidhiparatve hetumāha-yatkāraṇamiti /
yata evamāha tasmācchamavidhiparamityanvayaḥ /
[atredaṃśabdaḥ prakṛtabrahmaparāmarśārtho natu jagatparāmarśārthaḥ, jagadviśeṣaṇe prayojanābhāvāt /
atra prayojanābhāve 'pi yatra prayojanaṃ tatra bhavatyeva jagadviśeṣaṇaṃ, yathā 'ātmaivedaṃ sarvam' /
atra bādhāyāṃ samānādhikaraṇadārḍhyārthaṃ viśeṣaṇamāvaśyakaṃ, tadvākyasya jñeyabrahmaviṣayatvāt /
atra tūpāsanāyāṃ bādhānāvaśyakatvadviṣayābhedena brahmaṇa upāsyatvāt /
ṭanaca śameti /
śamadhyānayorvidhau vākyabhedāpatterityarthaḥ /
janmaparamparayā jīvasyāpi sarvakarmatvādisaṃbhavamāha-sarvakarmeti /
sarvāṇi karmāṇi yasya /
sarve kāmā bhogya yasya /
sarvagandhaḥ sarvarasa ityādirādiśabdārthaḥ /
ārāgramātrasyeti /
totraprotāyaḥ-śalākāgraparimāṇasyetyarthaḥ /
sarvatra prasidvabrahmaṇa evātropāsyatvopadeśānna jīva upāsya iti sūtrārthamāha-sarvatreti /
yatra phalaṃ nocyate tatra pūrvottarapakṣasidviḥ phalamiti mantavyam /
tadyapi nirākāṅkṣaṃ brahma tathāpi manaḥpracuramupadhirasya, prāṇaḥ śarīramasyeti samāsāntargatasarvanāmnaḥ saṃnihitaviśeṣyākāṅkṣatvādbrahma saṃbadhyate /
'syonaṃ te sadanaṃ karomi'iti saṃskārārthasadanasya nirākāṅkṣasyāpi 'tasminsīda'iti sākāṅkṣatacchabdena parāmarśadarśanādityāha-atrocyata iti /
syonaṃ pātraṃ te puroḍāśasyeti śrutyarthaḥ /
jīvo 'pi liṅgātsaṃnihita ityata āha-jīvastviti /
idaṃ hi liṅgadvayaṃ lokasidvaṃ jīvaṃ na saṃnidhāpayati,

duḥkhina upāstyayogyatvātphalābhāvācca /
ato viśvajinnyāyena sarvābhilaṣitamānandarūpaṃ brahmaivopāsanākriyānubandhīti bhāvaḥ /
kiñca brahmapadaśrutyā liṅgabādha ityāha-naceti /
anyatarākāṅkṣānugṛhītaṃ phalavatprakaraṇaṃ viphaliṅgādvalīya iti samudāyārthaḥ //1//



END BsRp_1,2.1.1

____________________________________________________________________________________________

START BsRp_1,2.1.2



vivakṣitaguṇopapatteś ca | BBs_1,2.2 |



vastuno vivakṣāyāḥ phalamupādānaṃ svīkāraḥ, sa ca prakṛteṣu guṇeṣvastīti vivakṣopacāra ityāha-tathāpyupādāneneti /
nanvidaṃ grāhyamidaṃ tyājyamiti dhīrvivakṣādīnā vede kutaḥ syādityata āha-upādānānupādāne tviti /
tātparyaṃ nāma phalavadarthapratityanukūlatvaṃ śabdadharmaḥ /
upakramādinā tasya jñānāttayoravagama ityarthaḥ /
tadiheti /
tat tasmāt /
tātparyavattvādityarthaḥ /
sarvātmatve pramāṇamāha-tathāceti /
jīrṇaḥ sthaviro yo daṇḍena vañcati gacchati so 'pi tvameva /
yo jāto bālaḥ sa tvameva /
sarvataḥ sarvāsu dikṣu śrutayaḥ śrotrāṇyasyeti sarvataḥ śrutimat /
sarvajantūnāṃ prasidvāḥ pāṇyādayastasyeti sarvātmatvoktiḥ //2//



END BsRp_1,2.1.2

____________________________________________________________________________________________

START BsRp_1,2.1.3


anupapattes tu na śārīraḥ | BBs_1,2.3 |



nanu jīvadharmaścebrahmaṇi yojyante tarhi brahmadharmā eva jīve kimiti na yojyante, tatrāha-anupapatteriti /
sūtraṃ vyācaṣṭe-pūrveṇeti /
sarvātmatvādirūktanyāyaḥ /
kalpitasya dharmā adhiṣṭhāne saṃbadhyante, nādhiṣṭhānadharmāḥ kalpita iti bhāvaḥ /
jhradhiṣṭhānajñānakāle kalpitadharmābhāvāt /
ṭavāgeva vākaḥ so 'syāstīti vākī, na vākī avākī /
anindriya ityarthaḥ /
kutrāpyādaraḥ kāmo 'sya nāstītyanādaraḥ /
nityatṛpta ityarthaḥ /
jyāyastvādyanupapattau śārīra iti paricchedo hetuḥ sūtroktaḥ /
sa tu jīvasyaiva nośvarasyetyāha-satyamityādinā //3 //



END BsRp_1,2.1.3

____________________________________________________________________________________________

START BsRp_1,2.1.4


karmakartṛvyapadeśāc ca | BBs_1,2.4 |



prāpakatvena vyapadiśatīti saṃbandhaḥ /
karmakartṛvyapadeśapadasyārthāntaramāha-tathopāsyeti //4 //



END BsRp_1,2.1.4

____________________________________________________________________________________________

START BsRp_1,2.1.5


śabdaviśeṣāt | BBs_1,2.5 |



ekārthatvaṃ prakaraṇasya samānatvam /
antarātmanniti vibhaktilopaśchāndasaḥ /
śabdayorviśeṣo vibhaktibhedaḥ /
tasmāttadarthayorbheda iti sūtrārthaḥ //5//



END BsRp_1,2.1.5

____________________________________________________________________________________________

START BsRp_1,2.1.6
smṛteś ca | BBs_1,2.6 |



smṛtau hṛdisthasya jīvādbhedokterannāpi hṛdistho manomaya īśvara ityāha-smṛteśceti /
bhūtāni jīvān /
yantraṃ śarīram /
atra sūtrakṛtā satyabheda ukta iti bhrāntinirāsāyekṣatyadhikaraṇe nirastamapi codyamudbhāvya nirasyati-atrāhetyādinā /
tvaduktarītyā vastuta ekatvameva, bhedastu kalpitaḥ sūtreṣvanūdyata ityāha-satyamiti //6//



END BsRp_1,2.1.6

____________________________________________________________________________________________

START BsRp_1,2.1.7


arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | BBs_1,2.7 |



arbhakamoko yasya sor'bhakaukāḥ tasya bhāvastattvaṃ tasmādārthikamalpatvam /
aṇīyānityalpatvavācakaśabdenāpi śrutamityāha-svaśabdeneti /
nāyaṃ doṣa ityuktaṃ vivṛṇoti-na tāvaditi /
kathamapi /
brahmabhāvapekṣayāpītyarthaḥ /

paricechedatyāgaṃ vinā brahmatvāsaṃbhavāt tattyāge ca brahmaṇa evopāsyatvamāyātīti bhāvaḥ /
vibhoḥ paricchedoktau dṛṣṭāntamāha-yathā samasyeti /
sarveśvarasyāyodhyāyāṃ sthityapekṣayā paricchedoktivadalpahṛdi dhyeyatvena tathoktirityarthaḥ /
nanu kimiti hṛdayabheva prāyeṇocyate, tatrāha-tatreti /
hṛdaye paramātmano budvivṛttirgrahikā bhavati /
ata īśvarābhivyaktisthānatvāttaduktirityarthaḥ /
vyomadṛṣṭāntāsinā śaṅkālatāpi kācicchinnetyāha-tatra yadāśaṅkyata ityādinā /
bhinnāyatanatve 'pi vyomnaḥ satyabhedādyabhāvāditi bhāvaḥ //7//



END BsRp_1,2.1.7

____________________________________________________________________________________________

START BsRp_1,2.1.8


saṃbhogaprāptir iti cen na vaiśeṣyāt | BBs_1,2.8 |



brahmaṇo hārdatve 'niṣṭasaṃbhogāpatterjīva eva hārda upāsya iti śaṅkāṃ vyācaṣṭe-vyomavaditi /
brahma bhoktṛ syāta, hārdatve sati cetanatvāt, jīvābhinnatvācca jīvavadityuktaṃ nirasyati-na /
vaiśeṣyāditi /

dharmādharmavattvamupādhirityarthaḥ /
ayameva viśeṣo vaiśeṣyaṃ /
svārthe ṣyañpratyayaḥ /
viśeṣasyātiśayārtho vā /
dharmādeḥ svāśraye phalahetutvamatiśayaḥ, tasmāditi sūtrārthaḥ /
kiñca vibhavo bahava ātmāna iti vādināmekasmindehe sarvātmanāṃ bhoktṛtvaprasaṅgaḥ, svakarmārjita eva dehe bhoga iti parihāraśca tulya iti na vayaṃ paryanuyojyā ityāha-sarvagateti /
vastutasteṣāmeva bhogasāṃkaryamityagre vakṣyate /
brahmaṇo jīvābhinnatvaṃ śrutyā niścitya tena bhoktṛtvānumāne upajīvyaśrutibādhamāha-yathāśāstramiti /
arthaṃ mukhamātraṃ jaratyā vṛddhāyāḥ kāmayate nāṅgānīti so 'yamardhajaratīyanyāyaḥ /
sa cātra na yuktaḥ /
na hyabhedamaṅgīkṛtyābhoktṛtvaṃ tyaktuṃ yuktaṃ, śrutyaivābheda siddhyarthaṃ bhoktṛtvavāraṇādityāha-śāstraṃ ceti /
nanvekatvaṃ mayā śrutyā na gṛhītaṃ, yonopajīvyabādhaḥ syāt /
kintu tvaduktyā gṛhītamityāśaṅkya bimbapratibimbayoḥ kalpitabhedena bhoktṛtvābhoktṛtvavyavasthopapatteraprayojako heturityāha-athāgṛhītamityādinā /
kalpitāsaṅgitvamadhiṣṭhānasya vaiśeṣyamityasminnarthe 'pi sūtraṃ pātayati-tadāheti /
brahmaṇo hārdatve bādhakābhāvacchāṇḍilyavidyāvākyaṃ brahmaṇyupāsye samanvitamiti sidvam //8//



END BsRp_1,2.1.8


____________________________________________________________________________________________

START BsRp_1,2.2.9-10


attā carācaragrahaṇāt | BBs_1,2.9 |

prakaraṇāc ca | BBs_1,2.10 |



attācarācaragrahaṇāt /
'yasya brahmakṣatrādijagadodanaḥ, mṛtyuḥ sarvaprāṇimārako 'pi yasyopasecanamodanasaṃskārakaghṛtaprāyaḥ, so 'ttā yatra śuddhe cinmātre 'bhedakalpanayā vartate tacchudvaṃ brahma itthā itthaṃ īśvarasyāpyadhiṣṭhānabhūtaṃ ko veda /
cittaśuddhādyupāyaṃ vinā ko 'pi na jānātītyarthaḥ /
saṃśayabījamāha-viśeṣeti /
'sa tvamagni prabrūhi'ityagneḥ, 'yeyaṃ prete vicikitsā'iti jīvasya, 'anyatra dharmāt'iti brahmaṇaḥ praśnaḥ /
'lokādimagniṃ tamuvāca'ityagneḥ /
'hanta ta idaṃ pravakṣyāmi'itītarayoḥ prativacanamupalabhyata ityarthaḥ /
pūrvatra brahmaṇo bhoktṛtvaṃ nāstītyuktaṃ, tadupajīvya pūrvapakṣayati-kiṃ tāvaditi /
agniprakaraṇamatītamityarucerāha-jīvo veti /
pūrvapakṣe jīvopāsti:,sidvānte nirviśeṣabrahmajñānamiti phalabhedaḥ /
odanaśabdo bhogyavācīti pūrvapakṣaḥ /
sidvāntastu brahmakṣatraśabedairūpasthāpitakāryamātre gauṇa odanaśabdaḥ /
guṇaścātra mṛtyūpasecanapadena saṃnidhāpitaṃ prasidvaudanagataṃ vināśyatvaṃ gṛhyate, gauṇaśabdasya saṃnihitaguṇagrāhitvāt /
tathāca sarvasya vināśyatvena bhānālliṅgādīśvaro 'ttetyāhanaiṣa doṣa iti /
tasya saṃnihitatvāditi /

'pippalaṃ svādvatti'iti bhogasya pūrvoktatvādityarthaḥ //9 // //10//



END BsRp_1,2.2.9-10

____________________________________________________________________________________________

START BsRp_1,2.3.11


guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 |



attṛvākyānantaravākyasyāpi jñeyātmani samanvayamāha-guhāmiti /
ṛtamavaśyaṃbhāvi karmaphalaṃ pibantau bhuñjānau, sukṛtasya karmaṇo loke kārye dehe parasya brahmaṇor'dhaṃ sthānamarhatīti parārdhaṃ hṛdayaṃ paramaṃ śreṣṭhaṃ tasminyā guhā nabhorūpā vudvirūpā vā tāṃ praviśya sthitau chāyātapavat mitho virudvau tau brahmavidaḥ karmiṇaśca vadanti /
trirnāciketo 'gniścito yaiste triṇāciketāḥ te 'pi vadantītyarthaḥ /
nāciketavākyānāmadhyayanaṃ, tadarthajñānaṃ, tadanuṣṭhānaṃ ceti tritvaṃ bodhyam /
buddhyavacchinnajīvasya paramātmanaśca prakṛtatvātsaṃśayamāha-tatreti /
pūrvottarapakṣayoḥ phalaṃ svayamevāha-yadītyādinā /
tadapi jīvasya budvivailakṣaṇyamapītyarthaḥ /
manuṣye prete mṛte sati yeyaṃ vicikitsā saṃśayaḥ paraloke bhoktāstītyeke, nāstītyanye /
atastvayopadiṣṭo 'hametadātmatattvaṃ jānīyāmityarthaḥ /
tadapi paramātmasvarūpamapītyarthaḥ /
ubhayorbhoktṛtvāyogena saṃśayamākṣipati-atrāheti /
chatripadena gantāra iva pibatpadenājahallakṣaṇayā praviṣṭāvucyete ityāha-atrocyata iti /
pānakartṛvācipadena pānānukūlau vā lakṣyāvityāha-yadveti /
niyatapūrvabhāvikṛtimattvarūpamanukūlatvaṃ kartṛkārayitroḥ sādhāraṇam /
yaḥ kārayati sa karotyeveti nyāyāditi bhāvaḥ /
atra prakṛtirmukhyārthā śatṛpratyaye lakṣaṇā /
miśrāstu kṛtiḥ, pratyayārtho mukhyaḥ /
prakṛtyā tvajahallakṣaṇayā pāyanaṃ lakṣyamityāhuḥ /
pūrvapakṣe 'pibantau'iti kartṛvāciśatṛpratyayena buddhijīvasādhāraṇaṃ kārakatvaṃ lakṣyamityāha-budvīti /
edhāṃsi kāṣṭhāni pacantītyākhyātena kārakatvaṃ lakṣyaṃ, prakṛtistu mukhyaiveti bhāvaḥ /
mukhyapātārau prasidvapakṣiṇau grāhyāvityata āha-na ceti /
brahmakṣatrapadasya saṃnihitamṛtyupadādanityavastuparatvavadihāpi pibatpadasya saṃnihitaguhāpadāhudvijīvaparateti dṛṣṭāntena pūrvapakṣayati-kiṃ tāvaditi /
gocaraḥ phalam /
ekasmiñjātimati kḷpte sajātīyameva dvitīyaṃ grāhyaṃ, vyaktimātragrahe lāghavāt /
na vijātīyaṃ, jātivyaktyubhayakalpanāgauravāt /
na cāstu kārakatvena sajātīyā budvireva jīvasya dvitīyeti vācyaṃ, cetanatvasya jīvasvabhāvasya kārakatvādantaraṅgatvāt /
tathāca loke dvitīyasyāntaraṅgajātimattvadarśanājjīvasya dvitīyaścetana eveti sūtrārthamāha-saṃkhyāśravaṇe ceti /
guhāyāṃ budvau sthitaṃ, gahvare 'nekānarthasaṃkule dehe sthitaṃ purāṇamanādipuruṣaṃ viditvā harṣaśokau jahāti /
parame śreṣṭhe, vyoman hārdākāśe yā guhā buddhiḥ tasyāṃ nihitaṃ brahma yo veda so 'śnute sarvānkāmānityanvayaḥ /
anviccha vicārayetyarthaḥ //11//



END BsRp_1,2.3.11

____________________________________________________________________________________________

START BsRp_1,2.3.12


viśeṣaṇāc ca | BBs_1,2.12 |



viśeṣaṇaṃ gantṛgantavyatvādikaṃ liṅgamāha-viśeṣaṇācceti /
sa jīvo 'dhvanaḥ saṃsāramārgasya paramaṃ pāraṃ, kiṃ tat, viṣṇorvyāpanaśīlasya paramātmanaḥ padaṃ svarūpamāpnotītyarthaḥ /
durdarśaṃ durjñānaṃ, tatra heturgūḍhaṃ māyāvṛtaṃ māyānupraviṣṭaṃ paścādguhāhitaṃ guhādvārā gahvareṣṭhaṃ, evaṃ bahirāgatamātmānaṃ,

adhyātmayogaḥ sthūlasūkṣmakāraṇadehalayakrameṇa pratyagātmani cittasamādhānaṃ tenādhigamo mahāvākyajā vṛttistayā viditvetyarthaḥ /
ṛtapānamatre jīvānuvādena vākyārthajñānāya tatpadārtho brahma pratipādyata ityupasaṃharati-tasmādiheti /
uktanyāyamatidiśati-eṣa iti /
dvā dvau /
chāndaso dvivacanasyākāraḥ /

suparṇāviva sahaiva yujyete niyamyaniyāmakabhāveneti sayujau /
sakhāyau cetanatvena tulyasvabhāvau /
samānamekaṃ vṛkṣaṃ chedanayogyaṃ śarīramāśritya sthitāvityarthaḥ /
guhāṃ praviṣṭāviti yāvat /
etāvātmanau, talliṅgadarśanādityāha-tayoranya iti /
viśeṣaṇāccetyāha-anantare ceti /
anīśayā svasyeśvaratvāpratītyā dehe nimagnaḥ puruṣo jīvaḥ śocati /
nimagnapadārthamāha-muhyamāna iti /
naro 'hamiti bhrānta ityarthaḥ /
juṣṭaṃ dhyānādinā sevitaṃ yadā dhyānaparipākadaśāyāmīśamanyaṃ viśiṣṭarūpādbhinnaṃ śodhitacinmātraṃ pratyaktvena paśyati tadāsya mahimānaṃ svarūpameti prāpnotīva /
tato vītaśoko bhavatītyarthaḥ /
'dvā suparṇā'iti vākyaṃ jīveśvaraparaṃ kṛtvā cintitam /
adhunākṛtvācintāmuddhāṭayati-apara iti /
anyathā buddhivilakṣaṇatvaṃ padalakṣyaparatvenetyarthaḥ /
sattvaṃ buddhiriti śaṅkate-sattvaśabda iti /
buddhijīvau cetpūrvapakṣārthaḥ syādityata āhanāpīti /
pūrvapakṣārthastadā syāt, yadyatra buddhibhinnaḥ saṃsārī pratipadyeta /
nahyatra saṃsārī vivikṣyate kintu śodhitastvamartho brahmetyarthaḥ /
śrutismṛtibhyaścāyamartho yukta iti śeṣaḥ /
tāvatā matravyākhyāmātreṇa /
evameva jīvasya brahmātvoktāveva /
nāhi jīvo buddhibhinna iti vivekamātreṇopasaṃhāro yuktaḥ /
bhedajñānasya bhrantitvādvaiphalyācceti bhāvaḥ /
avidyā viduṣi kimapi svakāryaṃ nādhvaṃsate na saṃpādayati, jñānāgninā svasyā eva dagdhatvādityarthaḥ /
avidyā nāgacchatīti vārthaḥ /
jīvasya brahmatvaparamidaṃ vākyamiti pakṣe śaṅkate-kathamiti /
buddhorbhauktṛtvoktāvatātparyānnātra yukticintayā manaḥ khedanīyamityāha-ucyata iti /
tadarthaṃ brahmatvabhodhanārthaṃ bhoktṛtvamupādhimastake nikṣipatītyarthaḥ /
vastuto jīvasyābhoktṛtve bhoktṛtvadhīḥ kathamityata āha-idaṃ hīti /
cittādātmyena kalpitā buddhiḥ sukhādirūpeṇa pariṇamate /
buddhyavivekācidātmanaḥ sukhādirūpavṛttivyaktacaitanyavattvaṃ bhoktṛtvaṃ bhātītyarthaḥ /
bhoktṛtvamāvidyakaṃ, na vastuta ityatra mānamāha-tathāceti /
yatrāvidyākāle caitanyaṃ bhinnamiva bhavati tadā /
draṣṭṛtvādikaṃ na vastuni jñāta ityarthaḥ /
tasmāt 'ṛtaṃ pibantau'iti vākyameva guhādhikaraṇaviṣaya iti sthitam //12//



END BsRp_1,2.3.12

____________________________________________________________________________________________

START BsRp_1,2.4.13


antara upapatteḥ | BBs_1,2.13 |



antara upapatteḥ /
upakosalavidyāvākyamudāharati-ya iti /
tadakṣisthānamasaṅgatvena brahmaṇo 'nurūpaṃ yato 'sminkṣiptaṃ vartmanī pakṣmaṇī eva gacchatītyarthaḥ /
darśanasya laukikatvaśāstrīyatvābhyāṃ saṃśayamāha-tatreti /
pūrvaṃ 'pibantau'iti prathamaśrutacetanatvānusāreṇa caramaśrutā guhāpraveśādayo nītāḥ, tadvadihāpi dṛśyata iti cākṣuṣatvānusāreṇamṛtatvādayo dhyānārthaṃ kalpitatvena neyā iti dṛṣṭāntena pūrvapakṣayati-chāyātmeti /
pūrvapakṣe pratibimbopāstiḥ, sidvānte brahmopāstiriti phalam /
prasidvavaditi /
cākṣuṣatvenetyarthaḥ /
saṃbhāvanāmātreṇa pakṣantaramāha-vijñānātmana ityādinā /
'mano brahma'itivat, 'etadbrahmeti'iti vākyasyetipadaśiraskatvānna svārthaparatvamiti pūrvapakṣaḥ /
'mano brahmetyupāsīta'ityatra itipadasya pratyayaparatvāt, iha ca brahmetyuvācetyanvayena itipadasyoktisaṃbandhinor'thaparatvādvaiṣamyamiti sidvāntayati-parameśvara eveti /

bahupramāṇasaṃvādastātparyānugrāhaka iti nyāyānugṛhītābhyāmātmabrahmaśrutibhyāṃ dṛśyaliṅgaṃ bādhyamityāha-saṃyadvāmeti /
vāmāni karmaphalānyetamakṣipuruṣamabhilakṣya saṃyanti utpadyante /
sarvaphalodayaheturityarthaḥ /
lokānāṃ phaladātāpyayamevetyāha-vāmanīriti /
nayati phalāni lokānprāpayatītyarthaḥ /
bhāmāni bhānāni nayatyayamityāha-bhāmanīriti /
sarvārthaprakāśaka ityarthaḥ //13//



END BsRp_1,2.4.13
____________________________________________________________________________________________

START BsRp_1,2.4.14


sthānādivyapadeśāc ca | BBs_1,2.14 |



sthānanāmarūpāṇāṃ dhyānārthaṃ śrutyantare 'pyupadeśādakṣisthānatvoktiratra na doṣa iti sūtrayojanā /
anavakḷptiḥ akḷptakalpanā tadā bhavet, yadyatraiva nirdiṣṭaṃ bhavedityanvayaḥ /
nanvanucitabāhulyoktirasamādhānamityāśaṅkya yuktimāha-nirguṇamapīti //14//



END BsRp_1,2.4.14

____________________________________________________________________________________________

START BsRp_1,2.4.15


sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 |



prakaraṇādapi brahma grāhyamityāha-sukhaviśiṣṭeti /
dhyānārthaṃ bhedakalpanayā sukhaguṇaviśiṣṭasya brahmaṇaḥ prakṛtasya ya eṣa iti sarvanāmnābhidhānādantaraḥ paramātmā syāditi sūtrārthaḥ /
nanu prakaraṇātprabalena dṛśyatvaliṅgenopasthāpitaśchāyātmā sarvanāmārtha ityata āha-ācāryastviti /
upakosalo nāma kaścidbrahmacāri jābālasyācāryasyāgnīndvādaśavatsarānparicacāra /
tamanupadiśaya deśāntaragate jābāle gārhapatyādyagnibhirdayayā 'prāṇo brahma'ityātmavidyāmupadiśyoktam-ācāryastviti /
tavātmavidyāphalāvāptaye mārgamarcirādikaṃ vadiṣyatītyarthaḥ /
paścādācāryeṇāgatya 'ya eṣo 'kṣiṇi'ityuktārcirādikā gatiruktā /
tathā cāgnibhiruktātmavidyāvākyasya gativākyenaikavākyatā vācyā, sā ca sarvanāmnā prakṛtātmagrahe nirvahatītyekavākyatānirvāhakaṃ prakaraṇaṃ vākyabhedakālliṅgadbalavaditi bhāvaḥ /
śrutiṃ vyacaṣṭe-ucyata iti /
prāṇaśca sūtrātmā bṛhattvādbrahmeti yattajjānāmi, kaṃ viṣayasukhaṃ khaṃ ca bhūtākāśaṃ brahmatvena jñātuṃ na śaknomītyarthaḥ /
khaṃ kathaṃbhūtaṃ, yatkaṃ tadeva khamiti sukhena viśeṣitasya khasya bhūtatvanirāsaḥ /
tathā kaṃ kathaṃbhūtaṃ, yatkhaṃ tadeva kamiti vibhutvena viśeṣitasya kasya janyatvanirāsa iti vyatirekamukhenāha-tatra khamityādinā /
'ātmavidyā'iti śrutivirodhātpratīkadhyānamatrāniṣṭamiti bhāvaḥ /
sāmaya iti /
āmayo doṣaḥ sādhanapāratantrayānityatvādiḥ, tatsahita ityarthaḥ /
pratyekagrahaṇe doṣamuktvā dvayorgrahaṇe phalitamāha-itaretareti /
viśeṣitārthakāvityarthaḥ /
nanvekaṃ brahmaivātra dhyeyaṃ cedbrahmapadāntaraṃ kimarthamityata āha-tatreti /
viśeṣaṇatvena khasya bhūtatvavyāvartakatvenetyarthaḥ /
brahmaśabdaḥ śiro yayostattvamiti vigrahaḥ /
adhyeyatve ko doṣaḥ, tatrāha-iṣṭaṃ hīti /
mārgoktyā suguṇavidyātvāvagamāditi bhāvaḥ /
ātmavidyāpadenopasaṃhārādapi prakṛtaṃ brahmetyāha-pratyekaṃ ceti /
pṛthivyagnirannamāditya iti mama catasrastanavo vibhūtiriti gārhapatya upadideśa /
āpo diśo nakṣatrāṇi candramā ityanvāhāryapacana uvāca /
prāṇa ākāśo dyaurvidyuditi svamahimānamāhavanīyo jagādeti vibhāgaḥ /
iyamasmākamagnīnāṃ vidyā pratyekamuktā /
ātmavidyā tu pūrvamasmābhirmilitvā 'prāṇo brahma'ityuktetyarthaḥ /
ucyatāmagnibhirbrahma, chāyātmā guruṇocyatāṃ vaktṛbhedāditi tatrāha-ācāryastviti /
ekavākyatāniścayādvaktṛbhede 'pi nārthabheda ityarthaḥ //15//



END BsRp_1,2.4.15

____________________________________________________________________________________________

START BsRp_1,2.4.16


śrutopaniṣatkagatyabhidhānāc ca | BBs_1,2.16 |



śrutā anuṣṭhitā upaniṣat rahasyaṃ saguṇabrahmopāsanaṃ yena tasya yā gatiḥ śrutau smṛtau ca prasidvā tasyā atrābhidhānālliṅgaditi sūtrārthamāha-itaśceti /
yasmādṛśyate tattasmādihetyanvayaḥ /
śrutimāha-atheti /
dehapātānantaramityarthaḥ /
svadharmastapaḥ tapobrahmacaryaśraddhāvidyābhirātmānaṃ dhyātvā tayā dhyānavidyayottaraṃ devayānamārgaṃ prāpyate nottareṇa pathā /
ādityadvārā saguṇabrahmasthānaṃ gacchanti, etadvai brahma prāṇānāṃ vyaṣṭisamaṣṭirūpāṇāmāyatanaṃ liṅgātmakaṃ hiraṇyagarbharūpaṃ, vastutastvetadamṛtādirūpaṃ nirguṇaṃ sarvādhiṣṭhānam /
ataḥ kāryaṃ brahma prāpya tatsvarūpaṃ nirguṇaṃ jñātvā mucyanta ityarthaḥ /
agnireva jyotirdevatā evamaharādyā devatā eva smṛtāvuktāḥ /
asminnupāsake mṛte sati yadi putrādayaḥ śavyaṃ śavasaṃskārādikaṃ kurvanti yadi ca na kurvanti ubhayathāpyupāstimahimnā arcirādidevānkrameṇa gacchanti /
ārciṣamagniṃ, tato 'haḥ, ahnaḥ śuklapakṣaṃ, tatra uttarāyaṇaṃ, tasmātsaṃvatsaraṃ, tato devalokaṃ, tato vāyuṃ, vāyorādityaṃ, tataścandraṃ, candrādvidyutaṃ gatvā tatra vidyulloke sthitānupāsakānamānavaḥ puruṣo brahmalokādāgatya kāryaṃ brahmalokaṃ prāpayati /
eṣo 'rcirādibhirdevairviśiṣṭo devapatho gantavyena brahmaṇā yogādbrahmapathaśca /
ta etatkāryaṃ brahma pratipadyamānā upāsakā imaṃ mānavaṃ manoḥ sargaṃ āvartaṃ janmamaraṇāvṛttiyuktaṃ nāvartante nāgacchantītyarthaḥ //16//



END BsRp_1,2.4.16

____________________________________________________________________________________________

START BsRp_1,2.4.17


anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.17 |



cakṣurāsīdatīti /
upagacchatītyarthaḥ /
anavasthitasyopāsyatvaṃ sadā na sidyatīti bhāvaḥ /
kiñcāvyavadhānātsvākṣistha upāsyaḥ /
naca tasya svacakṣuṣā darśanaṃ saṃbhavatītyāha-ya eṣa iti /
astu tarhi pareṇa dṛśyamānasyopāstirityata āha-naceti /
kalpanāgauravādityarthaḥ /
yuktisiddhānavasthitatve śrutimāha-asyeti /
chāyākarasya bimbasya nāśamadarśanamanusṛtyaiṣa chāyātmā naśyatītyarthaḥ /
jīvaṃ nirasyati-tatheti /
jātyandhasyāpyahamityaviśeṣaṇa jīvasyābhivyakteścakṣureva sthānamityayuktamityarthaḥ /
dṛṣṭa iti /
śrutāviti śeṣaḥ /
nanu 'cakṣoḥ sūryo ajāyata''sūryo 'stameti'iti vākyaṃ amarā devā iti prasiddhibādhitamityāśaṅkyāha-amaratvamapīti /
bhīṣā bhayenāsmādīśvarādvāyuścalati /
agniścendraśca svasvakāryaṃ kurutaḥ /
uktāpekṣayā pañcamo mṛtyuḥ samāptāyuṣāṃ nikaṭe dhāvatītyarthaḥ /
īśvarapakṣe dṛśyata ityuktaṃ, tatrāha-asminniti /
darśanamanubhavaḥ /
tasyaśāstre śrutasya śāstrameva karaṇaṃ kalpyaṃ, saṃnidhānāt /
tathāca śāstrakaraṇako vidvadanubhava upāsanāstutyartha ucyata ityarthaḥ /
tasmādupakosalavidyāvākyamupāsye brahmaṇi samanvitamiti siddham //17//



END BsRp_1,2.4.17

____________________________________________________________________________________________

START BsRp_1,2.5.18


antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.18 |



antaryāmyadhidaivādiṣu taddharmavyapadeśāt /
bṛhadāraṇyakavākyamudāharati-ya iti /
antaryāmibrahmaṇe pratīyamānārthamāha-atreti /
'yaḥ pṛthivyām'ityādinā devatāḥ pṛthivyādyā adhikṛtya yamayitā śrūyate /
tathā 'yaḥ sarveṣu lokeṣu'ityadhilokaṃ, 'yaḥ sarveṣu vedeṣu'ityadhivedaṃ, 'yaḥ sarveṣu yajñeṣu'ityadhiyajñaṃ, 'yaḥ sarveṣu bhūteṣu'ityadhibhūtaṃ, 'yaḥ prāṇe tiṣṭhan'ityādi 'ya ātmāni'ityantamadhyātmaṃ ceti vibhāgaḥ /
aśarīrasya niyantṛtvasaṃbhavāsaṃbhavābhyāṃ saṃśayaḥ /
pūrvatreśvarasyākṣisthānatvasiddhaye pṛthivyādisthānanirdeśo dṛṣṭānta uktaḥ, tasya dṛṣṭāntavākyasyeśvaraparatvamatrākṣipya samādhīyata ityākṣepasaṃgatiḥ /
ataḥ pūrvaphalenāsya palavattvam /
avāntaraphalaṃ tu pūrvapakṣe anīśvaropāstiḥ, sidvānte pratyagbrahmajñānamiti mantavyam /

svayamevāruciṃ vadanpakṣāntaramāha-athaveti /
aniścitārthe phalābhāvenāphalasya vedārthatvāyogāditi bhāvaḥ /
tathāca śrūyate vede /
pṛthivī yasya devasyāyatanaṃ śarīraṃ, lokyate 'neneti lokaścakṣuḥ, jyotiḥ sarvārthaprakāśakaṃ mana ityarthaḥ /
upakramādināntaryāmyaikyaniścayādanekadevapakṣo na yukta ityarucerāha-yogino veti /
āgantukasiddhasyāntaryāmitve 'prasiddhasādhanakalpanāgauravānnityasiddha evāntaryāmīti siddhāntayati-evaṃ prāpta iti /
devatānirāse hetvantaramāha-yaṃ pṛthivīti /
īśvaro na niyantā, aśarīratvāt, ghaṭavadiyuktaṃ nirasyati-naiṣa doṣa iti /
niyamyātiriktaśarīraśūnyatvaṃ vā hetuḥ, śarīrāsaṃbandhitvaṃ vā /
ādhye, svadehaniyantari jīve vyabhicāraḥ /

dvitīyastvasiddhaḥ, īśvarasya svāvidyopārjitasarvasaṃbandhitvādityāha-yānniyacchatīti /
saśarīro niyantetilokadṛṣṭimanusṛtyaitaduktam /
vastutastu cetanasāṃnidhyājjaḍasya vyāpāro niyamanaṃ tacchaktimattvaṃ niyantṛtvaṃ /
taccācintyamāyāśakteścidātmanaḥ śarīraṃ vinaivopapannaṃ /
nanu dehaniyanturjīvasyānyo niyantā cettasyāpyanya ityanavasthetyata āha-tasyāpīti /
niraṅkuśaṃ sarvaniyantṛtvamīśvarasya śrutaṃ, tasya niyantrantarānumāne śrutibādha dati nānavasthetyarthaḥ /
yadvā īśvarādbhedakalpanayā jīvasya niyantṛtvokteḥ satyabhedābhāvānnānavasthetyarthaḥ //18//



END BsRp_1,2.5.18

____________________________________________________________________________________________

START BsRp_1,2.5.19


na ca smārtam ataddharmābhilāpāt | BBs_1,2.19 |



pradhānaṃ mahadādikrameṇa kathaṃ pravartata iti tarkasyāviṣaya ityāha-apratarkyamiti /
rūpādihīnatvādavijñeyaṃ, sarvato dikṣu prasuptamiva tiṣṭhati jaḍatvādityarthaḥ /
atat apradhānaṃ cetanaṃ, tasya dharmāṇāmabhidhānāditi hetvarthaḥ //19//



END BsRp_1,2.5.19

____________________________________________________________________________________________

START BsRp_1,2.5.20


śarīraś cobhaye 'pi hi bhedenainam adhīyate | BBs_1,2.20 |



attarasūtranirasyāśaṅkāmāha-yadi pradhānamityādinā /
amṛtaśceti /
vināśino dehāntarabhogānupapatterityarthaḥ /
yathā devadattakartṛkagamanakriyāyā grāmaḥ karma na devadattaḥ, tathātmakartṛkadarśanādikriyāyā anātmā viṣayaḥ na tvātmā, kriyāyāḥ kartṛviṣayatvāyogādityāha-kartarīti /
kriyāyāṃ guṇaḥ kartā, pradhānaṃ karma, tatraikasyāṃ kriyāyāmekasya guṇatvapradhānatvayorvirodhānna kartuḥ karmatvamityarthaḥ /
dṛṣṭerdraṣṭāramātmānaṃ tayā dṛśyayā dṛṣṭyā na viṣayīkuryā ityādiśruteścādṛṣṭatvādidharmāḥ śārīrasyetyāha-neti /
apiśabdasūcitaṃ hetumuktvā kaṇṭhoktaṃ hetumāha-api cobhaye 'pīti /
bhedeneti sūtrāttāttvikabhedabhrāntiṃ nirasituṃ śaṅkate-kathamiti /
nanvatraiko bhoktā jīvaḥ, īśvarastvabhokteti na virodha iti śaṅkate-kā punariti /
tayorbhedaḥ śrutiviruddha iti pūrvavādyāha-nānya iti /
sa eva śrutyarthamāha-atreti /
śruterarthāntaramāśaṅkya niṣedhati-niyantrantaretyādinā /
na kevalamaprasaktapratiṣedhaḥ, kintvaviśeṣeṇa draṣṭrantaraniṣedhaśruterantaryāmyantaraniṣedhārthatve bādhaścetyāha-aviśeṣeti /
tasmātsūtre, 'ya ātmāni tiṣṭhan'iti śrutau ca draṣṭṛbhedoktirayuktā, 'nānyaḥ'iti vākyaśeṣe bhedanirāsāditi prāpte, bheda upādhikalpitaḥ śrutisūtrābhyāmanūdyata iti samādhatte-atrocyata iti /
bhedaḥ satyaḥ kiṃ na syādata āha-eko hīti /
gauraveṇa dvayorahandhīgocaratvāsaṃbhāvadeka eva tadgocaraḥ /
tadgocarasya ghaṭavadanātmatvānnātmabhedaḥ satya ityarthaḥ /
tataśceti /
kalpitabhedāṅgīkārādbhedāpekṣaṃ sarvaṃ yujyata ityarthaḥ /
tasmādantaryāmibrāhmaṇaṃ jñeye brahmaṇi samanvitamiti siddham //20//



END BsRp_1,2.5.20

____________________________________________________________________________________________

START BsRp_1,2.6.21


adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |



adṛśyatvādiguṇako dharmokteḥ /
muṇḍakavākyamudāharati-atheti /
karma vidyārūpāparavidyoktyanantaraṃ yayā nirguṇaṃ jñāyate parā socyate /
tāmaiva viṣayoktyā nirdiśati-yattaditi /
adreśyaṃ adṛśyaṃ jñānendriyaiḥ, agrāhyaṃ karmendriyaiḥ, gotraṃ vaṃśaḥ, varṇo brāhmaṇatvādijātiḥ, cakṣuḥśrotraśūnyamacakṣuḥśrotraṃ, pāṇipādaśūnyamapāṇipādaṃ, jñānakarmendriyavikalamityarthaḥ /
vibhuṃ prabhuṃ, susūkṣmaṃ durjñeyatvāt /
nityāvyayapadābhyāṃ nāśāpakṣayayornirāsaḥ /
bhūtānāṃ yoniṃ prakṛtiṃ yatpaśyanti dhīrāḥ paṇḍitāstadakṣaraṃ tadvidyā paretyanvayaḥ /
adreśyatvādiguṇānāṃ brahmapradhānasādhāraṇatvātsaṃśayaḥ /
pūrvavadraṣṭṛtvādīnāṃ cetanadharmāṇāmatrāśruterastu pradhānamiti pratyudāharaṇena pūrvapakṣayati-tatreti /
pūrvapakṣe pradhānādyupāstiḥ, sidvānte nirguṇadhīriti phalam /
ūrṇanābhirlūtākīṭaḥ tantūnsvadehātsṛjati, upasaṃharati cetyarthaḥ /
sato jīvataḥ /
nanu pūrvaṃ nirastaṃ pradhānaṃ kathamutthāpyate, tatrāha-apiceti /
atra pradhāne virudhyamāno 'saṃbhāvito vākyaśeṣaḥ śruta iti śaṅkate-nanu ya iti /
pañcamyantākṣaraśrutyā bhūtaprakṛteḥ pratyabhijñānātprathamāntaparaśabdoktasya jagannimitteśvarasya sarvajñatvādikamityāha-atrocyata iti /
'saṃdigdhe tu vākyaśeṣāt'iti nyāyena siddhāntayati-evaṃ prāpta iti /
cetanācetanatvena saṃdigdhe bhūtayonau 'yaḥ sarvajñaḥ'iti vākyaśeṣādīśvaratvanirṇaya ityayuktaṃ, vākyaśeṣe bhūtayoneḥ pratyabhijñāpakābhāvāditi śaṅkate-nanviti /
'janikartṛḥ prakṛtiḥ'iti sūtreṇa prakṛterapādānasaṃjñāyāṃ pañcamīsmaraṇādakṣarātsaṃbhavatīti prakṛtitvenoktākṣarasya bhūtayonirvākyaśeṣe tasmāditi prakṛtitvaliṅgena pratyabhijñānamastīti samādhatte-atrocyata iti /
etatkāryaṃ brahma sūkṣmātmakaṃ nāma rūpaṃ, sthūlaṃ tato 'nnaṃ vrīhyādītyarthaḥ /
yaduktaṃ pañcamyantākṣaraśrutyā bhūtayoneḥ pratyabhijñānadacetanatvamiti, tatrāha-akṣarātparata iti /
nāyamakṣaraśabdo bhūtayoniṃ parāmṛśati, paravidyādhigamyatvenoktasyākṣarasya bhūtayoneḥ 'akṣaraṃ puruṣaṃ vedā'ityakṣaraśrutyā vedyatvaliṅgavatyā pūrvameva brahmatvena parāmarśādityāha-yeneti /
yena jñānenākṣaraṃ bhūtayoniṃ sarvajñaṃ puruṣaṃ veda tāṃ brahmavidyāṃ yogyāya śiṣyāya prabrūyādityupakramya 'aprāṇo hyamanāḥ śubhraḥ' 'akṣarātparataḥ paraḥ'ityucyamānaḥ paro bhūtayoniriti gamyata ityarthaḥ /
tarhi pañcamyantākṣaraśabdārthaḥ ka ityāśaṅkyājñānamiti vakṣyata ityāha-kathamiti /
paravidyeti samākhyayāpi tadviṣayasya brahmatvamityāha-apiceti /
nanu pradhānavidyāpi kāraṇaviṣayatvātparetyata āha-parāparavibhāgo iti /
anityaphalatvenāparavidyāṃ ninditvā muktyarthine brahmavidyāṃ provāceti vākyaśeṣokterityarthaḥ /
astu pradhānavidyāpi muktiphalatvena paretyata āha-naceti /
nanu 'yaḥ sarvajñaḥ'ityagre paravidyāviṣaya ucyate, adreśyavākyena tu pradhānavidyocyata ityata āha-tisraśceti /
itaśca bhūtayonerbrahmatvamityāha-kasminniti /
acetanamātrasyaikāyatanamupādānaṃ tajjñānātkāryajñāne 'pi tadakāryāṇāmātmanāṃ jñānaṃ na bhavati /
evaṃ jīve jñāte tadakāryasya bhogyasya jñānaṃ na bhavatītyarthaḥ /
brahmavidyāśabdācca bhūtayonirbrahmetyāha-apiceti /
sa brahmavidyāṃ sarvavidyānāṃ pratiṣṭhāṃ samāptibhūmiṃ brahmavidyāmuvāca /
brahmaṇi sarvavidyānāṃ vidyāphalānāṃ cāntarbhāvādbrahmavidyā sarvavidyāpratiṣṭhā /
nanvaparavidyā paraprakaraṇe kimarthamuktetyata āha-apareti /
plavante gacchantīti plavā vināśinaḥ, adṛḍhānityaphalasaṃpādanāśaktāḥ, ṣoḍaśartvijaḥ patnīyajamānaścetyaṣṭādaśa /
yajñena nāmanimittena nirūpyanta iti yajñarūpāḥ /
tathāhi ṛtuṣu yācayanti yajñaṃ kārayantītyṛtvijaḥ, yajata iti yajamānaḥ, 'patyurno yajñasaṃyoge'iti sūtreṇa patiśabdasya nakāro 'ntādeśo yajñasaṃbandhe vihita iti patnī, evamṛtvigādināmapravṛttinimittaṃ yajña iti yajñarūpāḥ /
yeṣvavaramanityaphalakaṃ karma śrutyuktaṃ, etadeva karma śreyo nānyadātmajñānamiti ye mūḍhāstuṣyanti te punaḥ punarjanmamaraṇamāpnuvantītyarthaḥ /
tadvijñānārthaṃ brahmavijñānārthaṃ gurumabhigacchedeveti niyamaḥ /
brahmaniṣṭhasyāpyanadhītavedasya gurutvaṃ vārayati-śrotriyamiti /
kāryamupādānābhinnamityaṃśe dṛṣṭāntaḥ /
sarvasāmye tathāpyaniṣṭāpatterityāha-apica sthūlā iti //21//



END BsRp_1,2.6.21

____________________________________________________________________________________________

START BsRp_1,2.6.22


viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.22 |



viśeṣaṇānna jīvo bhedokterna pradhānamiti hetudvayaṃ vibhajya vyācaṣṭe-viśinaṣṭi hītyādinā /
divyo dyotanātmakaḥ svayañjyotiḥ, amūrtaḥ pūrṇaḥ, puruṣaḥ puriśayaḥ pratyagātmā, bāhyaṃ sthūlamābhyantaraṃ kāraṇaṃ sūkṣmaṃ tābhyāṃ sahādhiṣṭhānatvena tiṣṭhatīti sabāhyābhyantaraḥ, hi tathā śrutiṣu prasiddha ityarthaḥ /
avidyākṛtaṃ nāmarūpātmakaṃ śarīraṃ tena paricchedo 'lpatvam /
tasya śarīrasya dharmājjāḍyamūrtatvādīnityarthaḥ /
nanvakṣaraśabdena pradhānoktāvaśabdatvaṃ pradhānasya pratijñātaṃ bādhyeta, tatrāha-akṣaramavyākṛtamiti /
aśnoti vyāpnoti svavikārajātamityakṣaram /
avyākṛtamavyaktam /
anādīti yāvat /
nāmarāpayorbījamīśvaraḥ tasya śaktirūpam /
paratantratvādupādānamapi śaktirityuktam /
bhūtānāṃ sūkṣmāḥ saṃskārā yatra tadbhūtasūkṣmaṃ īśvaraścinmātra āśrayo yasya tattathā /
tasyaiva cinmātrasya jīveśvarabhedopādhibhūtam /
yattu īśvara āśrayo viṣayo yasyeti nānājīvavādināṃ vyākhyānaṃ tadbāṣyabahirbhūtaṃ, 'etasminkhalvakṣare gārgi ākāśa otaśca protaśca'ityotaprotabhāvenāvyākṛtasya cidāśrayatvaśruterāśrayapadalakṣaṇāyā nirmūlatvāt /
nahi mūlaprakṛterbhede kiñcinmānamasti /
naca 'indro māyābhiḥ'iti śrutirmānaṃ, 'ajāmekām'ityādyanekaśrutibalena lāghavatarkasahāyena tasyāḥ śruterbuddhibhedena māyābhedānuvāditvāt /
taduktaṃ sureśvarācāryaiḥ-'svatastvavidyābhedo 'tra manāgapi na vidyate'iti /
sāṃkhyayogācāryāḥ purāṇetihāsakartāraśca mūlaprakṛtyaikyaṃ vadanti /
nanvavidyaikye bandhamuktivyavasthā katham /
naca vyavasthā nāstīti vācyaṃ, śravaṇe pravṛttyādibādhāpatāditi cet, ucyate-ye hyavidyānānātvamicchanti tairapi pariṇāmitvena sāṃśatvamavidyāyā aṅgīkāryaṃ, tathā cānarthātmakasvīyasaṃghātātmanā pariṇatāvidyāṃśopahitajīvabhedādvyavasthā sidhyati /
yasya jñānamantaḥkaraṇe jāyate tasyāntaḥ karaṇapariṇāmyajñānāṃśanaśo muktiriti /
evaṃ ca śrotuḥ svarūpānandaprāptiḥ, śravaṇādo pravṛttiḥ, vidvadanubhavaḥ, jīvanmuktiśāstraṃ ceti sarvamabādhitaṃ bhavati /
nacaivaṃ nānājīvapakṣādaviśeṣaḥ, mūlaprakṛtinānātvābhāvādityalam /
paratvehetuḥ-avikāra iti /
nanu sūtrakṛtā śrutau pradhānādbhedavyapadeśa uktastatra kathamajñānādbhedoktirvyākhyāyate, tatrāha-nātreti /
kāryātmanā pradhīyata iti pradhānamajñānameva /
tato 'nyasyāpramāṇikatvādityarthaḥ /
ato 'trājñānameva bhūtayoniriti pūrvapakṣaṃ kṛtvā nirasyate /
tannirāsenārthātsāṃkhyākalpitapradhānanirāsa iti mantavyam //22//



END BsRp_1,2.6.22

____________________________________________________________________________________________

START BsRp_1,2.6.23


rūpopanyāsāc ca | BBs_1,2.23 |



vṛttikṛnmatenādau sūtraṃ vyācaṣṭe-apicetyādinā /
'prāṇo manaḥ sarvendriyāṇi ca khaṃ vāyurjyotirāpaḥ pṛthivī'iti śrutiḥ /
agnirdhulokaḥ, 'asau vāva loko gautamāgniḥ'iti śruteḥ /
vivṛtā vedāḥ vāgityanvayaḥ /
padbhyāṃ pādāvityarthaḥ /
yasyedaṃ rūpaṃ sa eṣa sarvaprāṇināmantarātmetyartha /
tanumahimna iti /
alpaśakterityarthaḥ /
yathā kaścibrahmavitsvasya sarvātmatvaprakaṭanārthamahamannamiti sāma gāyati na tvannatvādikamātmano vivakṣati, aphalatvāt, tathehāpītyāha-ahamannamiti /
vṛttikṛdvyākhyāṃ dūṣayati-anye punariti /
eṣa sarvabhūtāntarātmā sūtrātmā etasmādbhūtayonerjāyata iti śrutyanvayena hiraṇyagarbhasyātra jāyamānatvenopanyāsādityarthaḥ /
niradikṣadavocadityarthaḥ /
agnirdyuloko yasya, yasya samidrūpaḥ sūryaḥ so 'pidyulokāgnistasmādajāyatetyarthaḥ /
'tasmāditya eva samit'iti śrutyantarāt /
ato madhye 'pi sṛṣṭireva vācyā na rūpamiti bhāvaḥ /
yaduktam 'agnirmūrdhā'ityatra bhūtayoneḥ sarvātmatvaṃ vivakṣitamiti, tatretyāha-sarvātmatvamapīti /
nanu hiraṇyagarbhasya janmānyatrānuktaṃ kathamatra vaktavyaṃ, tatrāha-śrutīti /
agre samavartata jātaḥ sanbhūtagrāmasyaikaḥ patirīśvaraprasādādabhavat /
sa sūtrātmā dyāmimāṃ pṛthivīṃ ca sthūlaṃ sarvamadhārayat /
kaśabdasya prajāpatisaṃjñātve sarvanāmatvābhāvena smā ityayogādekāralopenaikasmai devāya prāṇātmane haviṣā vidhema paricaremeti vyākhyeyaṃ, 'katama eko deva iti prāṇaḥ'iti śruteḥ /
yadvā yasmādayaṃ jātastasmā ekasmai devāyetyarthaḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ'iti śrutyantarāt /
nanu tasya bhūtāntarātmatvaṃ kathaṃ, tatrāha-vikāreti /
pūrvakalpe prakṛṣṭopāsanākarmasamuccayānuṣṭhānadasminkalpe sarvaprāṇivyaṣṭiliṅgānāṃ vyāpakaṃ sarvaprāṇyantargataṃ jñānakarmendriyaprāṇātmakaṃ samaṣṭiliṅgaśarīraṃ jāyate tadrūpasya sūtrātmanaḥ sarvabhūtāntarātmatvaṃ yuktamityarthaḥ /
svapakṣe sūtrārthamāha-asminpakṣa iti /
karma saphalaṃ sarvaṃ śrautasmārtādikaṃ tapaśca puruṣa eveti sarvāntaratvarūpopanyāsācca bhūtayonau jñeye vākyaṃ samanvitamityarthaḥ //23//



END BsRp_1,2.6.23

____________________________________________________________________________________________

START BsRp_1,2.7.24


vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |



vaiśvānaraḥ /
chāndogyamudāharati-ko na iti /
prācīnaśālasatyayajñendradyumnajanabuḍilā militvā mīmāṃsāṃ cakruḥ-'ko na ātmā kiṃ brahma'iti /
ātmaiva brahmeti jñāpanārthaṃ padadvayam /
te pañcāpi niścayārthamuddālakamājagmuḥ /
so 'pi samyaṅna vedeti tenoddālakena saha ṣaḍapyaśvapatiṃ kaikeyaṃ rājānamāgatyocuḥ-ātmānamiti /
adhyeṣi smarasi tameva no brūhīti /
rājā tu teṣāṃ bhrāntinirāsārthaṃ tānpratyekamapṛcchat-'kaṃ tvamātmānamupāḥse'iti /
te ca prācīnaśālādayaḥ krameṇa pratyekamūcuḥ-divamevāhaṃ vaiśvānaraṃ vedmi /
ādityamevāhaṃ vedmi /
vāyumeva /
ākāśameva /
apa eva /
pṛthivīmevāhaṃ vedmīti /
tato rājā dyusūryādīnāṃ ṣaṇṇāṃ yathākrameṇa sutejastvaviśvarūpatvapṛthagvartmātmatvabahulatvarayitvapratiṣṭhātvaguṇānvidhāya bhavanto yadi māmapṛṣṭvā dyusūryādiṣu bhagavato vaiśvānarasyāṅgeṣveva pratyekaṃ vaiśvānaratvadṛṣṭayo bhaveyustadā krameṇa mūrdhapātāndhatvapramāṇotkramaṇadehaviśīrṇatvabastibhedapādaśoṣā bhavatāṃ syuriti pratyekopāsanaṃ ninditvā,

sutejastvaguṇako dyuloko 'syātmano vaiśvānarasya mūrdhā, viśvarūpatvaguṇakaḥ sūryo 'sya cakṣurityevaṃ dyusūryādīnāṃ mūrdhādibhāvamupadiśya samastavaiśvānaradhyānavidhirāmnāyate-yastvetamiti /
ābhimukhyenāparokṣatayā viśvaṃ mimīte jānātītyabhivimānaḥ /
taṃ sarvajñaṃ sa tadupāsakaḥ sarvatra bhogaṃ bhuṅkta ityarthaḥ /
lokā bhūrādayaḥ, bhūtāni śarīrāṇi, ātmāno jīvā iti bhedaḥ /
suṣṭhu tejaḥ kāntiryasya dyulokasya sa sutejāḥ /
viśvāni rūpāṇyasya sūryasya, 'eṣa śukla eṣa nīlaḥ'iti śruteḥ /
pṛthak nānāvidhaṃ vartma gamanaṃ ātmā svabhāvo yasya vāyoḥ sa nānāgatitvaguṇako 'sya prāṇaḥ /
bahulatvaṃ vyāpitvaṃ tadguṇa ākāśo 'sya saṃdeho dehamadhyam /
rayitvaṃ dhanatvaṃ tadguṇā āpo yasya bastirmūtrasthānam /
pratiṣṭhātvaguṇā pṛthivī tasya pādau /
tasya homādhāratvaṃ saṃpādayati-ura evetyādinā /
pūrvamupakramasthādṛśyatvādisādhāraṇadharmasya vākyaśeṣasthasarvajñātvādiliṅgena brahmaniṣṭhatvamuktaṃ, tadvadatrāpyupakramasthasādhāraṇavaiśvānaraśabdasya vākyaśeṣasthahomādhāratvaliṅgena jāṭharaniṣṭhatvamiti dṛṣṭāntena pūrvapakṣayati-kintāvadityādinā /
pūrvottarapakṣayorjāṭharabrahmaṇordhyānaṃ phalam /
yadadyate tadannaṃ, yena pacyate so 'yaṃ puruṣaśarīre 'ntarastītyarthaḥ /
pakṣāntaramāha-agnimātraṃ veti /
viśvasmai bhuvanāya vaiśvānaramagnimahnāṃ ketuṃ cihnaṃ sūryaṃ devā akṛṇvan kṛtavantaḥ /
sūryodaye dinavyavahārādityarthaḥ /
syādvaiśvānara ityanuṣaṅgaḥ /
hi yasmātkaṃ sukhaprado bhuvanānāṃ rājā vaiśvānaro 'bhimukhā śrīrasyetyabhiśrīrīśvaraḥ, tasmāttasya vaiśvānarasya sumatau vayaṃ syāma tasyāsmadviṣayā śubhamatirbhavatvityarthaḥ /
pakṣatraye 'pyaruciṃ vadankalpāntaramāha-athetyādinā /
'ātmā vaiśvānaraḥ'iti śruterityarthaḥ /
kevalatvaṃ vaiśvānaraśabdaśūnyatvam /
atra jāṭharo vaiśvānara iti mukhyaḥ pūrvapakṣaḥ, prāṇāgnihotrahomādhāratvaliṅgat /
tasya dehavyāpitvādātmatvaṃ śrutyā dyumūrdhatvādikalpanayā bṛhattvādbrahmatvamiti dhyeyam /
sidvāntayati-tata idamiti /
sādhāraṇaśrutyorūpakramasthayorviśeṣātprathamaśrutamukhyatrailokyaśarīraliṅgātsarvātmakeśvaraparatvaṃ yuktaṃ, na caramaśrutakalpitahomādhāratvaliṅgena jāṭharatvamityarthaḥ /
nanu nirviśeṣasya kuto viśeṣa ityata āha-atra hīti /
avasthāntaragataḥ trailokyātmanā sthita ityarthaḥ /
jāṭharasyāpi dhyānārthaṃ viśeṣakalpaneti cet, na, asatkalpanāpatteḥ /
īśvarasya tu upādānatvādviśeṣaḥ sanneva dhyānārthamucyatāmityāha-kāraṇatvāditi /
liṅgāntarāṇyāha-sa sarveṣvityādinā /
yathāgnau nikṣiptamiṣīkātūlaṃ dahyate evaṃ hāsya viduṣa ityarthaḥ //24//



END BsRp_1,2.7.24

____________________________________________________________________________________________

START BsRp_1,2.7.25


smaryamāṇam anumānaṃ syād iti | BBs_1,2.25 |



nanvasadāropeṇāpi stutisaṃbhavānna mūlaśrutyapekṣetyāśaṅkyāha-yadyapi stutiriti /
tathāpītipadamarthataḥ paṭhati-stutitvamapīti /
dyumūrdhatvādirūpeṇa stutirnaramātreṇa kartumaśakyā vinā śrutimityarthaḥ /
satā rūpeṇa stuti saṃbhavānnāsadāropa iti bhāvaḥ //25//



END BsRp_1,2.7.25

____________________________________________________________________________________________

START BsRp_1,2.7.26


śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | BBs_1,2.26 |



śabdādīnāṃ gatiṃ vaktumuktasidvāntamākṣipya samādhatte-śabdādibhya iti /
'sa eṣo 'gnirvaiśvānaraḥ'ityagnirahasye vaiśvānaravidyāyāṃ śruto 'gniśabda īśvare na saṃbhavatītyanvayaḥ /
sūtrasthādiśabdārthamāha-ādiśabdāditi /
bhaktamannaṃ, homīyaṃ homasādhanaṃ, tena prāṇāgnihotraṃ kāryamityarthaḥ /
vājasaneyināmagnirahasye saprapañcāṃ vaiśvānaravidyāmuktvā 'sa yo haitamagniṃ vaiśvānaraṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda sa sarvatrānnamatti'ityuktaṃ dehāntaḥsthatvaṃ jāṭhare saṃbhavati, prasiddherityāha-tatheti /
atra sūtre ādipadenaivāntaḥpratiṣṭhānasya grahe saṃbhavati pṛthaguktiḥ sādhāraṇaliṅgatvadyotanārthā /
śabdādibalādidamapi jāṭharaṃ gamayatītyabhyuccayaḥ /
yadyapi dyumūrdhatvādiviśeṣa īśvarapakṣapātī homādhāratvādirjāṭharapakṣapātīti pratibhānaṃ samaṃ tathāpi pārameśvaro viśeṣo jāṭhare na saṃbhavatīti balavānityata āha-athaveti /
eṣa dyumūrdhatvādinirdeśa ityarthaḥ /
imāṃ pṛthivīṃ dyāmapi te eva dyāvāpṛthivyau rodasī tathormadhyamantarikṣaṃ ca yo bhūtāgnirbhānurūpeṇātatāna vyāptavān sa dhyātavya ityarthaḥ /
jaḍamātrasya na dhyeyatvamityata āha-athaveti /
siddhāntayati-na tathādṛṣṭyupadeśāditīti /
parameśvaradṛṣṭyopāsyajāṭharāgnipratīkavācakābhyāmagnivaiśvānaraśabdābhyāṃ dyumūrdhatvādimānīśvaro lakṣya ityuktvā kalpāntaramāha-athavā jāṭhareti /
asminpakṣe prādhānyeneśvaropāsyatā pūrvatra guṇatayeti bhedaḥ /
upādhivācibhyāṃ padābhyāmupahito lakṣya ityarthaḥ /
lakṣaṇābījamasaṃbhavaṃ vyācaṣṭe-yadi ceti /
puruṣamapītyādisūtraśeṣaṃ vyācaṣṭe-yadi ca kevala iti /
īśvarapratīkatvopādhitvaśūnyaityartho vivakṣyeta tadeti śeṣaḥ /
yat yaḥ, puruṣaḥ, sa eṣo 'gnirvaiśvānaraśabditajāṭharopādhika iti śrutyarthaḥ /
yo veda sa sarvatra bhuṅkta ityarthaḥ /
puruṣatvaṃ pūrṇatvamacetanasya jāṭharasya netyuktvā pāṭhāntare puruṣavidhatvaṃ dehākāratvaṃ tasya netyāha-ye tviti /
nanu jāṭharasyāpi dehavyāpitvāttadvidhatvaṃ syādityata āha-puruṣavidhatvaṃ ca prakaraṇāditi /
na dehavyāpitvaṃ puruṣavidhatvaṃ kintu virāḍdehākāratvaṃ, adhidaivaṃ puruṣavidhatvamadhyātmaṃ copāsakamūrdhādicubukānteṣvaṅgeṣu saṃpannatvamīśvarasya puruṣavidhatvamityarthaḥ //26//



END BsRp_1,2.7.26

____________________________________________________________________________________________

START BsRp_1,2.7.27


ata eva na devatā bhūtaṃ ca | BBs_1,2.27 |



īśvarasyāṅgeṣu saṃpattirvakṣyate /
evaṃ jāṭharaṃ nirasya pakṣadvayaṃ nirasyati-ata eveti /
sūtraṃ vyācaṣṭe-yatpunarityādinā /
dyumūrdhatvādiḥ, sarvalokaphalabhāktvaṃ, sarvapāpmapradāhaḥ, ātmabrahmaśabdopakrama uktahetavaḥ /
tāneva smārayati-na hi bhūtāgnerityādinā /
'yo bhānunā'iti mantreṇeśvaradṛṣṭyā mahimokta iti bhāvaḥ //27//



END BsRp_1,2.7.27

____________________________________________________________________________________________

START BsRp_1,2.7.28


sākṣād apy avirodhaṃ jaiminiḥ | BBs_1,2.28 |



pūrvamagnivaiśvānaraśabdāvīśvaralakṣakāvityuktam /
adhunā pratīkopādhiparītyāgena virāṭpuruṣākārasya bhagavato vaiśvānarasyādhyātmaṃ mūrdhādicubukānteṣu saṃpādyopāsyatvāṅgīkāre 'pi na śabdādivirodhaḥ śabdayorīśvare yogavṛttyā mukhyatvāt, antaḥsthatvādīnāṃ ca tatra saṃbhavādityāha-sākṣādapīti /
sākṣātpadasyārthamāha-vinaiveti /
jāṭharāgnisaṃbandhaṃ vineśvarasyopāsyatve 'pi śabdādyavirodhaṃ jaiminirmanyata ityarthaḥ /
idamantasthatvamudarasthatvarūpaṃ nocyate kintu nakhādiśikhāntāvayavasamudāyātmakapuruṣaśarīre mūrdhādicibukāntāṅgāni vṛkṣe śākhāvatpratiṣṭhitāni, teṣu saṃpanno vaiśvānaraḥ puruṣe 'ntaḥpratiṣṭhita ityucyate /
ato yathā śākhāsthasya pakṣiṇo vṛkṣāntaḥsthatvaṃ tathā vaiśvānarasya puruṣāntaḥsthatvamityāha-na hīha puruṣavidhamityādinā /

agnyādiśabdasyeśvaravācitvājjāṭharāgnerasaṃśabditatvam /
atreśvarasya puruṣāvayaveṣu saṃpādanātpuruṣavidhatvamantaḥsthatvaṃ cetyarthaḥ /
pakṣāntaramāha-athaveti /
puruṣavidhatvaṃ pūrvavat /
antaḥ sthatvaṃ mādhyasthyaṃ sākṣitvamityarthaḥ /
evamantaḥsthatvamīśvare vyākhyāya śabdādīni vyācaṣṭe-niścite ceti /

viśvaścāyaṃ naro jīvaśca sarvātmatvāt /
viśveṣāṃ vikārāṇāṃ vā naraḥ kartā /
viśve sarve narā jīvā asyātmatvena niyamyatvena vā santīti viśvānaraḥ /
rakṣa eva rākṣasa itivatsvārthe taddhitapratyayaḥ /
'nare saṃjñāyāṃ'iti pūrvapadasya dīrghatā /
agidhātorgatyarthasya nipratyayāntasya rūpamagniriti /
aṅgayati gamayatyagraṃ karmaṇaḥ phalaṃ prāpayatīti agniragraṇīruktaḥ /
abhito 'ga iti vā agniḥ /
vaiśvānaropāsakasyātithibhojanātpūrvaṃ prāṇāgnihotraṃ vidyāṅgatvena vihitaṃ, tadarthamagnitretādikalpanaṃ pradhānāvirodhena netavyamityāha-gārhapatyeti //28//



END BsRp_1,2.7.28

____________________________________________________________________________________________

START BsRp_1,2.7.29


abhivyakter ity āśmarathyaḥ | BBs_1,2.29 |



mātrāṃ parimāṇamatikrānto 'timātraḥ tasya vibhorityarthaḥ /
upāsakānāṃ kṛte 'nugrahāya prādeśamātro 'bhivyajyate, pradeśeṣu vā mīyate 'bhivyajyata iti prādeśamātraḥ //29//



END BsRp_1,2.7.29

____________________________________________________________________________________________

START BsRp_1,2.7.30


anusmṛter bādariḥ | BBs_1,2.30 |



matāntaramāha-anusmṛteriti /
prādeśena manasā mitaḥ prādeśamātra ityarthaḥ /
yathākathañciditi /
manaḥsthaṃ prādeśamātratvaṃ smṛtidvārā smaryamāṇe kalpitaṃ śruterālambanamityarthaḥ /
sūtrasyārthantaramāha-prādeśeti //30//



END BsRp_1,2.7.30

____________________________________________________________________________________________

START BsRp_1,2.7.31


saṃpatter iti jaiminis tathā hi darśayati | BBs_1,2.31 |



saṃprati śrutyuktāṃ prādeśamātraśrutergatimāha-saṃpatteriti /
brāhmaṇaṃ paṭhati-prādeśamātramiveti /
aparicchinnamapīśvaraṃ prādeśamātratvena saṃpattyā kalpitaṃ samyagviditavanto devāstameveśvaramabhi pratyaktvena saṃpannāḥ prāptavantaḥ, ha vai pūrvakāle, tato vo yuṣmabhyaṃ, tathā dyuprabhṛtīnavayavānvakṣyāmi yathā prādeśamātraṃ prādeśaparimāṇamanatikramya mūrdhādyadhyātmāṅgeṣu vaiśvānaraṃ saṃpādayiṣyāmīti prācīnaśāladīnprati rājā pratijñāya svakīyamūrdhānamupadiśan kareṇa darśayannuvāca-eṣa vai me mūrdhā bhūrādīṃllokānatītya upari tiṣṭhatītyatiṣṭāsau dyuloko vaiśvānaraḥ /
tasya mūrdheti yāvat /
adhyātmamūrdhābhedenādhidaivamūrdhā saṃpādya dhyeya ityarthaḥ /
evaṃ cakṣurādiṣūhanīyam /
svakīyacakṣuṣī darśayan 'eṣa vai sutejāḥ sūryo vaiśvānarasya cakṣurityuvāca' /
nāsikāpadena tanniṣṭhaḥ prāṇe lakṣyate tasminnādhyātmikaprāṇe 'dhidaivaprāṇasya vāyordṛṣṭimāha-nāsika iti /
atra sarvatra vaiśvānaraśabdastadaṅgaparaḥ /
mukhasthaṃ mukhyaṃ tasminnadhidaivaṃ bahulākaśadṛṣṭiḥ mukhasthalālārūpāsvapsu raiśabditatadīyabastisthodakadṛṣṭiḥ cibuke pratiṣṭhā pādarūpā pṛthivī draṣṭavyā /
nanu guṇāvaiṣamyeṇa vidyayorbhedādagnirahasye śrutyanusāreṇa chāndogyasthaprādeśamātrakṣutiḥ kathaṃ vyākhyeyetyāśaṅkyāha-yadyapītyādinā /
etāvatālpavaiṣamyeṇa bahutarapratyabhijñāsiddhaṃ vidyaikyaṃ na hīyate /
śākhābhede 'pi sarvaśākhāsu pratīyamānaṃ vaiśvānarādyupāsanamekamiti nyāyasya vakṣyamāṇatvācca /
atiṣṭhātvaguṇaśchāndogya upasaṃhartavyaḥ /
viśvarūpatvaguṇaśca vājibhirgrāhyaḥ /
tathāca dyusūryayoḥ sutejastvaṃ samamatiṣṭhātvaviśvarūpatvayorvyavasthā /
yadvā śākhābhedena guṇavyavasthāstu na vidyābheda iti bhāvaḥ //31//


END BsRp_1,2.7.31

____________________________________________________________________________________________

START BsRp_1,2.7.32


āmananti cainam asmin | BBs_1,2.32 |



prādeśatvasya saṃpattiprayuktatve śrutyantaraṃ saṃvādayati-āmantīti /
ya eṣo 'nanto 'paricchinnaḥ ato 'vyakto durvijñeyastaṃ kathaṃ jānīyāmityatreḥ praśne yājñavalkyasyottaraṃ, sa īśvaro 'vimukte kāmādibhirbaddhe jīve bhedakalpanayā pratiṣṭhita upāsyaḥ /
punaratripraśnaḥ sa iti, uttaraṃ varaṇāyāmiti /
evaṃ praśnottare agre 'pi jñeye /
tatra ca śrutau imāmeva bhrūsahitāṃ nāsikāṃ nirucyeti bhāṣyayojanā /
sarvānindrayakṛtāndoṣānvārayatīti varaṇā bhrūḥ, sarvāndoṣānnāśayatīti nāsī nāsiketi nirvacanaṃ śrutam /
nāsābhruvorjīvadvāreśvarasthānatvadhyānātpāpavārakatvamiti mantavyam /
tayormadhye 'pi viśiṣya jīvasya sthānaṃ pṛcchati katamaditi, bhruvorityuttaram /
prāṇasyeti pāṭhe 'pi ghrāṇasyetyarthaḥ /
sa eṣa saṃdhirdyulokasya svargasya parasya ca brahmalokasya saṃdhitvena dhyeya ityāha-sa eṣa iti /
ābhimukhyenāhaṃ brahmeti vimīyate jñāyate ityabhivimānaḥ pratyagātmā /
abhigataścāsau vimānaśca, sarvasvarūpatve satyānantyāt /
mānamatra parimāṇam /
abhivimimīte nirmimīte /
tasmādvaiśvānaravākyamupāsye brahmaṇi samanvitamiti siddham //32//



END BsRp_1,2.7.32

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ //2//



iti prathamādhyāyasya upāsyabrahmavācakāspaṣṭaśrutisamanvayākhyo dvitīyaḥ pādaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________



prathamādhyāye tṛtīyaḥ pādaḥ /
dyubhvādyāyatanaṃ svaśabdāt //1//



dyubhvotabhūmapadamakṣaramīkṣaṇīyaṃ śrīrāmamalpahradi bhāntamadhīśitāram /

indrādivedyamakhilasya ca śāsitāraṃ jyotirnabhaḥ padamanidramajaṃ bhaje 'ham //1//



____________________________________________________________________________________________

START BsRp_1,3.1.1


dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |



evaṃ rūḍhipadabahulānāṃ prāyeṇa saviśeṣavākyānāṃ samanvayo dvitīyapāde darśitaḥ /
adhunā yaugikapadabahulānāṃ nirviśeṣapradhānānāṃ vākyānāṃ samanvayaṃ vaktuṃ tṛtīyaḥ pāda ārabhyate /
ato 'trādhikaraṇānāṃ śrutyadhyāyapādasaṃgatayaḥ /
tatra pūrvamupakramasthasādhāraṇaśabdasya vākyaśeṣasthadyumūrdhatvādinā brahmaparatvamuktaṃ, tadvadatrāpyupakramasthasādhāraṇāyatanatvasya vākyaśeṣasthasetuśrutyā vastutaḥ paricchinne pradhānādau vyavastheti dṛṣṭāntalakṣaṇādhikaraṇasaṃgatiḥ /
pūrvapakṣe pradhānādyupāstiḥ, sidvānte nirviśeṣabrahmadhīriti phalam /
muṇḍakavākyamudāharati-idamiti /
yasmin lokatrayātmā virāṭ, prāṇaiḥ sarvaiḥ saha manaḥ sūtrātmakaṃ, cakārādavyākṛtaṃ kāraṇamotaṃ kalpitaṃ tadapavādena tamevādhiṣṭhānātmānaṃ pratyagabhinnaṃ jānatha śravaṇādinā /
anyā anātmavāco vimuñcatha viśeṣeṇa niḥśeṣaṃ tyajatha /
eṣa vāgvimokapūrvakātmasākṣātkāro 'mṛtasya mokṣasyāsārāpāradurvārasaṃsāravāridheḥ parapārasya seturiva setuḥ prāpaka iti mātṛvacchrutirmumukṣūnupadiśati /
tatrāyatanatvasya sādhāraṇadharmasya darśanātsaṃśayamāha-tatkimiti /

amṛtasya brahmaṇaḥ seturiti ṣaṣṭhyā brahmaṇo bhinnatvena setoḥ śrutatvādeṣaśabdaparāmṛṣṭaṃ dyubhvādyāyatanamabrahmaiva seturiva seturityāha-amṛtasyeti /
bhedaśravaṇāt seturiti śravaṇaccetyarthaḥ /
tatra bhedaśravaṇaṃ vyākhyātam /
setuśravaṇaṃ svayaṃ vivṛṇoti-pāravāniti /
anantaṃ kālataḥ /
apāraṃ deśataḥ /
jalavidhārakamukhyasetorgrahaṇāsaṃbhavādgauṇasetugrahe kartavye mukhyasetvavinābhūtapāravattvaguṇavāneva kaścidgrāhyaḥ /
natu mukhyasyāniyatavidhāraṇaguṇavānīśvara iti bhāvaḥ /
yathā loke maṇayaḥ sūtreṇa grathitā evaṃ he gautama, samaṣṭiliṅgātmakavāyunā sthūlāni sarvāṇi saṃdṛbdhāni grathitāni bhavantīti śrutyarthaḥ /
ātmaśabdātpakṣadvayamayapyuktamityata āha-śārīro veti /
sadvitīyatvena setuśabdopapatteścetyarthaḥ /
nanvātmaśabdo jīve saṃbhavatītyata āha-ātmaśabdaśceti /
upādhiparicchinnasya jīvasya sarvavastu pratyekaṃ mukhyaṃ nāstītyarthaḥ /
upakramasthasādhāraṇāyatanasya gauṇasetutvaliṅgātprathamaśrutātmaśrutyā brahmaniścaya iti bhāvaḥ /
svaśabdādityasyārthāntaramāha-kvacicceti /
prajānāmūtpattau sadeva mūlaṃ, sthitāvāyatanaṃ, laye pratiṣṭheti brahmavācisatpadena chāndogye brahmaṇa āyatanatvaśruteratrāpi tathetyarthaḥ /
arthāntaramāha-svaśabdenaiveti /
'yasmin dyauḥ'iti vākyātpūrvottaravākyayoḥ puruṣabrahmādiśabdena brahmasaṃkīrtanānmadhye 'pi brahma grāhyamityarthaḥ /
puruṣa iti pūrvavākyaṃ, brahmaivetyuttaravākyaṃ, sarvāsu dikṣu sthitaṃ sarvaṃ brahmaivetyarthaḥ /
uttareṇottarasyāṃ diśi /
udāhṛtavākyasya saviśeṣabrahmaparatvamāśaṅkya vākyaṃ vyācaṣṭe-tatretyādinā /
sāmānādhikaraṇyādvicitra ātmeti saṃbandhaḥ /
yasmin sarvamotaṃ tamevaikamityevakāraikaśabdābhyāṃ nirviśeṣaṃ jñeyamityuktvā hetvantaramāha-vikārānṛteti /
vikāre 'nṛte kalpite abhisaṃdho 'bhimāno yasya tasyānarthabhāktvena nindāśruteśca kūṭasthasatyaṃ jñeyamityarthaḥ /
kathaṃ tarhi sāmānādhikaraṇyaṃ, tatrāha-sarvaṃ brahmeti /
yaścoraḥ sa sthāṇuritivat yatsarvaṃ tadbrahmeti sarvoddeśena brahmatvavidhānādbādhanārthaṃ, na tu yadbrahma tatsarvamiti nānārasatvārthamityarthaḥ /
tatra niyāmakamāha-sa yatheti /
lavaṇapiṇḍo 'ntarbahiśca rasāntaraśūnyaḥ sarvo lavaṇaikaraso yathā, evamare maitreyi, cidekarasa ātmetyarthaḥ /
yadyapi pāravattvasāvayavatvādikaṃ mukhyasetvavyabhicāri tathāpi setorjalādibandhanarūpaṃ yadvidhāraṇaṃ tadeva vyabhicāritve 'pi setupadārthaikadeśatvāduṇatvena grāhyaṃ natu padārthabahirbhūtaṃ pāravattvādikamityāha-atrocyata iti /
dṛṣṭatvāttadgrahe 'tiprasaṅgamāha-nahīti /
atra śrutau pareṇeti śeṣaḥ vidhāraṇasya śabdārthatvaṃ sphuṭayati-ṣiñ iti /
sinoti badhnātīti setupadārthaikadeśo vidhāraṇamityarthaḥ /
tathā cāmṛtapadasya bhāvapradhānatvādamṛtatvasya seturvidhārakaṃ brahma /
asyaivāmṛtatvaṃ nānyasyetyarthaḥ /
yadvā dyubhvādyādhāro brahma na setuśabdārthaḥ kintvavyavahitaṃ jñānamityāha-apara iti /
phalitamāha-tatra yaduktamiti /
jñāne setau gṛhīte satītyarthaḥ //1//



END BsRp_1,3.1.1

____________________________________________________________________________________________

START BsRp_1,3.1.2


muktopasṛpyavyapadeśāc ca | BBs_1,3.2 |



muktairūpasṛpyaṃ pratyaktvena prāpyaṃ yadbrahma tasyātrokteriti sūtrārthaḥ /
muktipratiyoginaṃ bandhaṃ darśayati-dehādiṣviti /
tadviparyayeṇeti /
uktapañcakleśātmakabandhanivṛttyātmanā sthitamityarthaḥ /
yathā nadyo gaṅgādyā nāmarūpe vihāya samudrātmanā tiṣṭhanti tathā brahmātmavidapi saṃsāraṃ vihāya parātkāraṇādavyaktātparaṃ pūrṇaṃ svayañjyotirānandaṃ pratyaktvena prāpya tiṣṭhatītyāha-tathā vidvāniti /
idaṃ pradhānādeḥ kiṃ na syādata āha-brahmaṇaśceti /
asya mumukṣoḥ, hṛdīti padenātmadharmatvaṃ kāmānāṃ nirastam /
yadā kāmanivṛttiratha tadāmṛto bhavati;maraṇahetvabhāvāt /
na kevalamanarthanivṛttiḥ kintvatra dehe tiṣṭhanneva brahmānandamaśnuta ityarthaḥ /
liṅgāntaramāha-apiceti /
dhīro vivekī tamevātmānaṃ vijñāya viśuddaṃ lakṣyapadārthaṃ jñātvā vākyārthajñānaṃ kuryāt /
jñānārthino jñānapratibandhakakarmakāṇḍādervaimukhyamāha-neti /
bahūnityuktyā alpānvedāntaśabdānaṅgīkaroti /
'aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirasthatā /
jihvāmūlaṃ ca dantāśca nāsikoṣṭhau ca tālu ca //
'ityetāni vāgindriyasthānatvādvākśabdenocyante /
teṣāṃ śoṣaṇamātramanātmaśabdoccāraṇaphalaṃ tadvayānānmanaso glānimātramityarthaḥ //2//



END BsRp_1,3.1.2

____________________________________________________________________________________________

START BsRp_1,3.1.3


nānumānam atacchabdāt | BBs_1,3.3 |



vaiśeṣika iti /
asādhāraṇa ātmaśabdādirityarthaḥ /
atacchabdādityasyārthāntaramāha-tadviparītasyeti /
ata evātacchabdādeva //3//



END BsRp_1,3.1.3

____________________________________________________________________________________________

START BsRp_1,3.1.4


prāṇabhṛc ca | BBs_1,3.4 |



prāṇābhṛcceti /
sūtre cakāraḥ pūrvasūtrasthanaño 'nuṣaṅgārthaḥ /
sarvajñapadasamānādhikaraṇaṃ ātmaśabdo na jīvavācītyatacchabdastasmādityarthaḥ /
nanu 'nānumānaprāṇabhṛtāvatacchabdāt'ityekameva sūtraṃ kimarthaṃ na kṛtaṃ ubhayanirāsahetorekatvādityata āha-pṛthagiti /
yogaḥ sūtram /
uttarasūtrasthahetūnāṃ jīvamātranirāsenānvaye 'pi subodhārthaṃ prāṇabhṛcceti pṛthaksūtrakaraṇamityarthaḥ //4//



END BsRp_1,3.1.4

____________________________________________________________________________________________

START BsRp_1,3.1.5-6


bhedavyapadeśāt | BBs_1,3.5 |

prakaraṇāt | BBs_1,3.6 |



tāneva hetūnākāṅkṣādvārā vyācaṣṭe--kutaścetyādinā /
yadyapi viśuddhaḥ pratyagātmaivātra jñeyaḥ tathāpi jīvatvākāreṇa jñāturjñeyādbhedānna jñeyarūpatvamityarthaḥ /
evaṃ ca jīvatvaliṅgaviśiṣṭatvena jīvasya dyubhvādivākyarthatvaṃ nirasyate na śuddharūpeṇeti mantavyam //5 // //6//



END BsRp_1,3.1.5-6

____________________________________________________________________________________________

START BsRp_1,3.1.7


sthityadanābhyāṃ ca | BBs_1,3.7 |



nanu sthityeśvarasyādanājīvasya 'dvā suparṇā'ityatroktāvapi īśvara āyatanavākyena kimarthaṃ grāhya ityata āha-yadi ceśvara iti /
atra ceśvaraḥ śuddhacinmātro grāhyaḥ, na sarvajñatvādiviśiṣṭaḥ, tasyātrāpratipādyatvāt /
tathā cāpratipādyārthasyākasmānmadhye vacanāsaṃbhavādādyavākyena grahaṇaṃ kāryamityabhisaṃdhiḥ /
tamajñātvā śaṅkate-nanu tavāpīti /
brahmasvarūpapratipādanārthamakasmādaprakṛtasyāpi lokaprasiddhasya jīvasyānuvādasaṃbhava iti pariharati-neti /
nanu 'dvā suparṇā'ityatra buddhijīvayorukteḥ kathamidaṃ sūtramityata iti-guhāmiti /
sthityadanābhyāmīśvarakṣetrajñayoranuvādenaikyaṃ darśitamityarthaḥ /
nanvatra jīveśau nānuvādyau, paiṅgivyākhyāvirodhādataḥ sūtrāsaṃgatirityata āha-yadāpīti /
tadāpi sūtrasyāsaṃgatirnāstītyarthaḥ /
adanavākyena buddhimanūdya sthitivākyena buddhyādivilakṣaṇaśuddhapratyagbrahmaṇo jñeyasyokterdyubhvādivākye tadeva grāhyaṃ, na buddhyupahito jīva iti sūtrasaṃgatimāha-kathamityādinā /
nanvatrānupahito jīva ukto na paraṃ brahmetyata āha-yastviti /

paunaruktyaṃ śaṅkate-tadetaditi /
dyubhvādivākyasya brahmaparatvamityarthaḥ /
samādhatte-prapañcārthamiti /
setuśabdavyākhyānena bhūtayoneḥ pratyagātmatvasphuṭīkaraṇārthamityarthaḥ /
tasmānmuṇḍakopaniṣad brahmaṇi samanviteti siddham //7//



END BsRp_1,3.1.7

____________________________________________________________________________________________

START BsRp_1,3.2.8


bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.8 |



bhūmā /
chāndogyamudāharati-idamiti /
nālpe sukhamasti bhūmaiva sukham, tasmānniratiśayasukhārthinā bhūmaiva vicārya iti nāradaṃ prati sanatkumāreṇokte sati nārado brūte-bhūmānamiti /
bhūmno lakṣaṇamadvitīyatvamāha-yatreti /
bhūmalakṣaṇaṃ paricchinnalakṣaṇoktyā sphuṭayati-atheti /
atra saṃśayabījaṃ praśnapūrvakamāha-kuta ityādinā /
bahorbhāva iti vigrahe 'pṛthvādibhyā imanic'itīmanpratyaye kṛte 'bahorlopo bhū ca bahoḥ'iti sūtreṇa bahoḥ parasyemanicpratyayasyāderikārasya lepaḥ syāt, bahoḥ sthāne bhūrityādeśaśca syādityukterbhūmanniti śabdo niṣpannaḥ /
tasya bhāvārthakemanpratyayāntatvādbahutvaṃ vācyam /
tatkindharmikamityākāṅkṣāyāṃ saṃnihitaprakaraṇasthaḥ prāṇo dharmo bhāti /
vākyopakramastha ātmāpi svapratipādanāpekṣo dharmitvena bhātīti saṃnihitavyavahitaprakaraṇābhyāṃ saṃśaya ityarthaḥ /
pūrvamātmaśabdāt dyubhvādyāyatanaṃ brahmetyuktaṃ, tadayuktaṃ, 'tarati śokamātmavit'ityabrahmaṇyapyātmaśabdaprayogādityākṣepasaṃgatyā pūrvapakṣyati-prāṇo bhūmeti /
dharmadharmiṇorabhedātsāmānādhikaraṇyaṃ dṛṣṭavyam /
pūrvottarapakṣayoḥ prāṇopāstiḥ brahmajñānaṃ ca phalaṃ krameṇa mantavyam /
atrādhyāye bhūyaḥ praśnottarabhedādarthabhedo dṛśyate /
bhūmā tu prāṇātparaṃ bhūyaḥprakṣaṃ vinaivoktaliṅgena prāṇādabhinna ityāha-kasmādityādinā /
prāṇādbhūya iti na dṛśyata iti pūrveṇa saṃbandhaḥ /
nanu 'eṣa tu vā ativadati'iti tuśabdena prāṇaprakaraṇavicchedānna prāṇo bhūmetyata āha-prāṇameveti /
nāmādyaśāntānupāsyānatītya prāṇaṃ śreṣṭhaṃ vadatītyativādi prāṇavid taṃ prati ativādyasīti kenacitpraśne kṛte asmīti brūyāt, nāhamativādītyapahnavaṃ na kuryādityuktam /
prāṇavidameṣa iti parāmṛśya satyavacanadhyānamananaśraddhādidharmaparamparāṃ vidhāya bhūmopadeśānna prakaraṇavicchedaḥ /
tuśabdo nāmādyupāsakasyātivāditvanirāsārtha ityarthaḥ /
bhūmno lakṣaṇavacanaṃ sukhatvamamṛtatvaṃ ca prāṇe praśnapūrvakaṃ yojayatikathaṃ punarityādinā /
prāṇagrasteṣu prāṇe līneṣu na śṛṇoti suṣuptapuruṣa iti śeṣaḥ /
'gārhapatyo ha vā eṣo 'pāno vyāno 'nvāhāryapacana āhavanīyaḥ prāṇaḥ'iti śruteḥ prāṇā agnaya iha pure śarīre jāgrati savyāpārā eva tiṣṭhantītyarthaḥ /
devo jīvaḥ /
atha tadā svapnādarśanakāle sukhaśravaṇātprāṇasya sukhatvamaviruddhamityanvayaḥ /
ātmapadenopakramavirodhaṃ pariharati-prāṇa eveti /
prāṇasyātmatvaṃ kathamityāśaṅkya śrutatvādityāha-tathā hīti /
sarvaṃ samarpitamiti ca sarvādhiṣṭhānaṃ prāṇaṃ svīkaroti śrutirityanvayaḥ ata ātmatvaṃ mukhyārthaṃ darśayati-saṃprasāda iti /
sa vā eṣa etasminsaṃprasāde sthitvā punarādravatīti prayogācca /
tatpadaṃ suṣuptivācakamityāha-bṛhaditi /
vācyārthasaṃbandhātprāṇo lakṣya ityāha-tasyāṃ ceti /
atra sūtra ityarthaḥ /
bhūmā prāṇādbhinno 'trādhyāye, tasmādūrdhvamupadiṣṭatvāt, nāmāderūrdhvamupadiṣṭavāgādivadityarthaḥ /
vipakṣahetūcchedaṃ bādhakamāha-prāṇa eva cediti /
svasyaiva svasmādūrdhvamupadiṣṭatvamayuktaṃ, nāmādiṣvadṛṣṭaṃ cetyarthaḥ /
hetvasiddhiṃ śaṅkate-nanviheti /
prakṛtaprāṇavitparāmarśaka eṣaśabdo na bhavati, tasya yacchabdaparatantratvena satyavādajivācitvāt /
ataḥ prāṇaprakaraṇaṃ vicchinnamiti hetusidvirityāha-atrocyata iti /
satyenātivāditvaṃ viśeṣaḥ, tadvato ya eṣa ityukterna pūrvānukarṣa ityarthaḥ /
ya eṣa prāṇavidativadatītyanūdya sa satyaṃ vadediti vidhānānna prāṇaprakaraṇaviccheda iti dṛṣṭāntena śaṅkate-nanviti /
satyaśabdo hyabādhite rūḍho brahmavācakaḥ, tadanyasya mithyātvāt /
satyavacane tvabādhitārthasaṃbandhāllākṣaṇika iti nātra lakṣyavacanavidhirityāha-neti brūma iti /
kiñca satyena brahmaṇātivadatīti tṛtīyāśrutyā brahmakaraṇakamativāditvaṃ śrutaṃ, tasya prakaraṇādbādho na yukta ityāha-śrutyā hītyādinā /
atreti /

satyavākya ityarthaḥ /
evaṃ satyeneti śrutyā prakaraṇaṃ bādhyamityuktvā tuśabdenāpi bādhyamāha-prakṛteti /
vijijñāsyatvaliṅgācca pūrvoktādbhinnamityāha-satyaṃ tveveti /
prakaraṇavicchede dṛṣṭāntamāha-tasmāditi /
śrutiliṅgabalādetatsatyaṃ prakṛtātprāṇātprādhānyena bhinnaṃ dṛṣṭavyamityarthaḥ /
evamativāditvasya brahmasaṃbandhoktyā prāṇaliṅgatvaṃ nirastam /
yattu praśnaṃ vinoktatvaliṅgādbhūmā prāṇa iti, tanna, tasyāprayojakatvādityāha-na ceti /
praśnabhedādarthabheda iti na niyamaḥ, ekasyātmano maitreyyā bahuśaḥ pṛṣṭatvāt /
praśnaṃ vinoktacāturvedasya prakṛtaikavedādbhinnatvadarśanāccetyarthaḥ /
tatra yathā caturvedatvasya prakṛtāsaṃbandhādarthabhedaḥ, evamihāpīti sphuṭayati-tatretyadinā /
satyapadena prāṇoktirityata āha-tatra satyamiti /
vijñānaṃ nididhyāsanam /
ādipadānmananaśraddhāśravaṇamanaḥśuddhiniṣṭātaddhetukarmāṇi gṛhyante /
imānyati śravaṇādīni jñeyasya satyasya brahmatve liṅgāni /
evaṃ śrutiliṅgaiḥ prāṇasyāvāntaraprakaraṇaṃ bādhitvā prastutaṃ satyaṃ brahma bhūmapadoktabahutvadharmītyāha-tatra yaditi /
kiñca 'saṃnihitādapi vyavahitaṃ sākāṅkṣaṃ balīyaḥ'iti nyāyena saṃnihitaṃ nirākāṅkṣaṃ prāṇaṃ dṛṣṭvā vākyopakramastha ātmā svapratipādanāya bhūmavākyāpekṣa iha bhūmā grāhya ityāha-evaṃ ceti /
kiñca śokasya pāramityupakramya tamasaḥ pāramityupasaṃhārāt, śokasya mūlocchedaṃ vinā taraṇāyogācca, śokapadena mūlatamo gṛhyate /
tannivartakajñānagamyatvaliṅgādātmā brahmetyāha-na cānyatreti /
brāhmaṇamātmāyattatvaṃ prāṇasya vadatīti saṃbandhaḥ /
nanvidaṃ caramaṃ brāhmaṇaṃ brahmaparamastu, tataḥ prāgukto bhūmā prāṇa iti śaṅkate-prakaraṇānta iti /
tacchabdena bhūmānukarṣānmaivamityāha-neti //8//



END BsRp_1,3.2.8

____________________________________________________________________________________________

START BsRp_1,3.2.9


dharmopapatteś ca | BBs_1,3.9 |



bhūmno brahmatve liṅgāntaramāha-dharmeti /
sūtram /
yaduktaṃ bhūmno lakṣaṇaṃ sukhatvamamṛtatvaṃ ca prāṇeṣu yojyamiti tadanūdya vighaṭayati-yo 'pyasāvityādinā /
sati buddhyādyupādhāvātmano draṣṭṛtvādiḥ, tadabhāve suṣuptau tadabhāva ityasaṅgatvajñānārthaṃ praśnopaniṣadi 'na śṛṇoti na paśyati'iti paramātmānaṃ prakṛtyoktam /
tathā tatraivātmanaḥ sukhatvamuktaṃ na prāṇasya /
yataḥ śrutyantaramātmana eva sukhatvamāha tasmādityarthaḥ /
āmayo nāśādidoṣaḥ tatsahitaṃ sāmayam /
ārtaṃ naśvaram /
'sa evādhastāt sa upariṣṭāt'iti sarvagatatvaṃ, 'sa evedaṃ sarvam'iti sarvātmatvaṃ ca śrutaṃ, tasmādbhūmādhyāyo nirguṇe samanvita iti siddham //9//



END BsRp_1,3.2.9

____________________________________________________________________________________________

START BsRp_1,3.3.10


akṣaram ambarāntadhṛteḥ | BBs_1,3.10 |



akṣaramambarāntadhṛteḥ /
bṛhadāraṇyakaṃ paṭhati-kasminnviti /
yadbhūtaṃ bhavacca bhaviṣyacca tatsarvaṃ kasminnotamiti gārgyā pṛṣṭhena muninā yājñavalkyenāvyākṛtākāśaḥ kāryamātrāśraya uktaḥ /
ākāśaḥ kasminnota iti dvitīyapraśne sa muniruvāca, tadavyākṛtasyādhikaraṇametadakṣaramasthūlādirūpamityarthaḥ /
ubhayatrākṣaraśabdaprayogātsaṃśayaḥ /
yathā satyaśabdo brahmaṇi rūḍha iti brahma bhūmetyuktaṃ tathākṣaraśabdo varṇe rūḍha iti dṛṣṭāntena pūrvapakṣaḥ /
tatra oṅkāropāstiḥ phalaṃ, siddhānte nirguṇabrahmadhīriti vivekaḥ /
nanu na kṣaratītyacalatvānāśitvayogādbrahmaṇyapyakṣaraśabdo mukhya ityata āha-prasiddhyatikramasyeti /
'rūḍharyogamapaharati'iti nyāyādityarthaḥ /
varṇasya oṅkārasya sarvāśrayatvaṃ kathamityāśaṅkya dhyānārthamidaṃ yathā śrutyantare sarvātmatvamityāha-oṅkāra iti /
praśnaprativacanābhyāmākāśāntajagadādhāratve tātparyaniścayānna dhyānārthatā, atastalliṅgabalādrūḍhiṃ bādhitvā yogavṛttirgrāhyeti sidvāntayati-evamityādinā //10//



END BsRp_1,3.3.10

____________________________________________________________________________________________

START BsRp_1,3.3.11


sā ca praśāsanāt | BBs_1,3.11 |



ākāśaṃ bhūtaṃ kṛtvā śaṅkate -syādetaditi /
cetanakartṛkaśikṣāyā atra śrutermaivamityāha-sā ceti /
sūtraṃ vyācaṣṭe-sā ceti /
cakāra ākāśasya bhūtatvanirāsārthaḥ /
bhūtākāśasya kāryantaḥpātinaḥ śrutasarvakāryāśrayatvāyogādavyākṛtamajñānamevākāśaḥ pradhānaśabdita iti tadāśrayatvāccākṣaraṃ na pradhānamityarthaḥ /
vidhṛtau viṣayatvena dhṛtau //11//



END BsRp_1,3.3.11

____________________________________________________________________________________________

START BsRp_1,3.3.12


anyabhāvavyāvṛtteśca | BBs_1,3.12 |



praśnapūrvakaṃ sūtraṃ vyākaroti-kimidamiti /
ghaṭatvādvayāvṛttiriti bhrāntiṃ nirasyati-etaditi /
ambarāntasyādhāramakṣaraṃ śrutiracetanatvādvyāvartayatītyartaḥ /
jīvanirāsaparatvenāpi sūtraṃ yojayati-tatheti /
anyabhāvo bhedastanniṣedhāditi sūtrārthaḥ /
tarhi śodhito jīva evākṣaraṃ na para ityata āha-nahīti /
śodhite jīvatvaṃ nāstītyarthaḥ /
tasmādgārgibrāhmaṇaṃ nirguṇākṣare samanvitamiti siddham //12//



END BsRp_1,3.3.12

____________________________________________________________________________________________

START BsRp_1,3.4.13


īkṣatikarmavyapadeśāt saḥ | BBs_1,3.13 |



īkṣatikarmavyapadeśātsaḥ /
praśnopaniṣadamūdāharati-etaditi /
pippalādo guruḥ satyakāmena pṛṣṭo brūte, he satyakāma, paraṃ nirguṇamaparaṃ saguṇaṃ brahmaitadeva yo 'yaṃ oṅkāraḥ /
sa hi pratimeva viṣṇostasya pratīkaḥ /
tasmātpraṇavaṃ brahmātmanā vidvānetenaiva oṅkāradhyānenāyatanena prāptisādhanena yathādhyānaṃ paramaparaṃ vānveti prāpnotīti prakṛtya madhye ekamātradvimātroṅkārayordhyānamuktvā bravīti-yaḥ punariti /
itthaṃbhāve tṛtīyā, brahmoṅkārayorabhedopakramāt /
yo hyakārādimātrātraye ekasyā mātrāyā akārasya ṛṣyādikaṃ jāgradādivibhūtiṃ ca jānāti tena samyagjñātā ekā mātrā yasyoṅkārasya sa ekamātraḥ /
evaṃ mātrādvayasya samyagvibhūtijñāne dvimātrastathā trimātraḥ /
tamoṅkāraṃ puruṣaṃ yo 'bhidhyāyīta sa oṅkāravibhūtitvena dhyātaiḥ sāmabhiḥ sūryadvārā brahmalokaṃ gatvā paramātmānaṃ puruṣamīkṣata ityarthaḥ /
saṃśayaṃ tadbījaṃ cāha-kimityādinā /
asmin trimātravākya ityarthaḥ /
pūrvatra pūrvapakṣatvenokte oṅkāre buddhisthaṃ dhyātavyaṃ niścīyata iti prasaṅgasaṃgatiḥ /
yadvā pūrvatra varṇe rūḍhasyākṣaraśabdasya liṅgādbrahmaṇi vṛttiruktā, tadvadatrāpi brahmalokaprāptiliṅgatparaśabdasya hiraṇyagarbhe vṛttiriti dṛṣṭāntena pūrvapakṣayati-tatrāparamiti /
kāryaparabrahmaṇorūpāstirūbhayatra phalam /
sa upāsakaḥ /
sūrye saṃpannaḥ praviṣṭaḥ nanu vasudāna īśvara iti dhyānādvindate vasvityalpamapi phalaṃ brahmopāsakasya śrutamityata āha-nahīti /
anyatra tathātve 'pi atra paravitparamaparavidaparamanvetītyupakramātparavido 'paraprāptirayuktā, upakramavirodhāt /
na cātra paraprāptirevokteti vācyaṃ, parasya sarvagatatvādatraiva prāptisaṃbhavena sūryadvārā gativaiyarthyāt /
tasmādupakramānugṛhītādaparaprāptirūpālliṅgātparaṃ puruṣamiti paraśrutirbādhyetyarthaḥ /
paraśrutergatiṃ pṛcchati-nanviti /
piṇḍaḥ sthūlo virāṭ tadapekṣayā sūtrasya paratvamiti samādhyarthaḥ /
sūtre saśabda īśvarapara iti pratijñatatvena taṃ vyācaṣṭe-parameveti /
sa upāsaka etasmādviraṇyagarbhātparaṃ puruṣaṃ brahmāhamitīkṣata ityarthaḥ /
nanvīkṣaṇaviṣayo 'pyaparostu, tatrāha-tatrābhidhyāyateriti /
nanvīkṣaṇaṃ pramātvādviṣayasatyatāmapekṣata iti bhavatu satyaḥ para īkṣaṇīyaḥ /
dhyātavyastvasatyo 'paraḥ kiṃ na syādityata āha-sa eveti /
śrutibhyāṃ pratyabhijñānātsa evāyamiti sautraḥ saśabdo vyākhyātaḥ atraivaṃ sūtrayojanā-oṅkāre yo dhyeyaḥ sa para evātmā, vākyaśeṣe īkṣaṇīyatvokteḥ /
atra ca śrutipratyabhijñānātsa evāyamiti /
nanu śabdabhedānna pratyabhijñeti śaṅkate-nanviti /
parātpara iti śabdabhedamaṅgīkṛtya śrutibhyāmuktapratyabhijñāyā avirodhamāha-atreti /
nanu 'etasmājjīvadhanātparāt'ityetatpadenopakrāntadhyātavyaparāmarśādīkṣaṇīyaḥ /
parātmā dhyeyādanya ityata āha-na cātreti /
dhyānasya tatphalekṣaṇasya ca loke samānaviṣayatvāddhyeya evekṣaṇīyaḥ /
evaṃ copakramopasaṃhārayorekavākyatā bhavatīti bhāvaḥ /
'sa sāmabhirūnnīyate brahmalokam''sa etasmājjīvaghanāt'ityetatpadena saṃnihitataro brahmalokasvāmī parāmṛśyata iti praśnapūrvakaṃ vyācaṣṭe-kastarhītyādinā /
'mūrtau ghanaḥ'iti sūtrāditi bhāvaḥ /
saindhavakhilyo lavaṇapiṇḍaḥ /

khilyavadalpo bhāvaḥ paricchedo yasya sa khilyabhāvaḥ /
etatpadena brahmaloko vā parāmṛśyata ityāha-apara iti /
jīvaghanaśabdasya brahmaloke lakṣaṇāṃ darśayati-jīvānāṃ hīti /
vyaṣṭikaraṇābhimānināṃ jīvānāṃ ghanaḥ saṃghāto yasminsarvakaraṇābhimānini sa jīvaghanaḥ tatsvāmikatvātparaṃparāsaṃbandhena loko lakṣya ityarthaḥ /
tasmātparaḥ sarvalokātītaḥ śuddha ityarthaḥ /
parapuruṣaśabdasya paramātmani mukhyatvācca sa eva dhyeya ityāha-paramiti /
yasmātparaṃ nāparamasti kiñcit sa evaṃ mukhyaḥ paraḥ na tu piṇḍātparaḥ sūtrātmetyarthaḥ /
kiñca paraśabdenopakrame niścitaṃ paraṃ brahmaivātra vākyaśeṣe dhyātavyamityāha-paraṃ cāparaṃ ceti /
pāpanivṛttiliṅgācetyāha-yatheti /
pādodaraḥ sarpaḥ /
oṅkāre parabrahmopāsanayā sūryadvārā brahmalokaṃ gatvā parabrahmekṣitvā tadeva śāntamabhayaṃ paraṃ prāpnotītyavirodhamāha-atrocyata iti /
evamekavākyatāsamarthanaprakaraṇānugṛhītaparapuruṣaśrutibhyāṃ parabrahmapratyabhijñayā brahmalokaprāptiliṅgaṃ bādhitvā vākyaṃ praṇavadhyeye brahmaṇi samanvitamiti siddham //13//



END BsRp_1,3.4.13

____________________________________________________________________________________________

START BsRp_1,3.5.14


dahara uttarebhyaḥ | BBs_1,3.14 |



dahara uttarebhyaḥ /
chandogyamudāharati-atheti /
bhūmavidyānantaraṃ daharavidyāprārambhārtho 'thaśabdaḥ /
brahmaṇo 'bhivyaktisthānatvādbrahmapuraṃ śarīram /
asmin yatprasiddhaṃ daharamalpaṃ hṛtpadmaṃ tasminhṛdaye yadantarākāśaśabditaṃ brahma tadanveṣṭavyaṃ vicārya jñeyamityarthaḥ /
atrākāśo jijñāsyaḥ, tadantaḥsthaṃ veti prathamaṃ saṃśayaḥ kalpyaḥ /
tatra yadyākāśastadā saṃśayadvayam /
tatrākāśaśabdādekaṃ saṃśayamuktvā brahmapuraśabdātsaṃśayāntaramāha-tathā brahmapuramitīti /
atra śabde /
jīvasya brahmaṇo vā puramiti saṃśayaḥ /
tatra tasminsaṃśaye satīti yojanā /
parapuruṣaśabdasya brahmaṇi mukhyatvādbrahma dhyeyamityuktam /
tathehāpyākāśapadasya bhūtākāśe rūḍhatvādbhūtākāśo dhyeya iti dṛṣṭāntena pūrvapakṣayati-tatrākāśetyādinā /
daharavākyasyānantaraprajāpativākyasya ca saguṇe nirguṇe ca samanvayokteḥ śrutyādisaṃgatayaḥ /
pūrvapakṣe bhūtākāśādyupāstiḥ, siddhānte saguṇabrahmopāstyā nirguṇadhīriti phalabhedaḥ /
naca 'ākāśastalliṅgāt'ityanenāsya punaruktatā śaṅkanīyā /
atra tasmin 'yadantastadanveṣṭavyam'ityākāśāntaḥ sthasyānveṣṭavyatvādiliṅganvayena daharākāśasya brahmatve spaṣṭaliṅgābhāvāt /
nanu bhūtākāśasyālpatvaṃ kathaṃ, ekasyopamānatvamupameyatvaṃ ca kathaṃ, 'ubhe asmin dyāvāpṛthivī antareva samāhite /
ubhāvagniśca vāyuśca'ityādinā śrutasarvāśrayatvaṃ ca kathamityāśaṅkya krameṇa pariharati-tasyetyādinā /
hṛdayāpekṣayā alpatvaṃ, dhyānārthaṃ kalpitabhedātsādṛśyaṃ, svata ekatvātsarvāśrayatvamityarthaḥ /
nanu 'eṣa ātmā'ityātmaśabdo bhūte na yukta ityarūcerāha-athaveti /
bhaktyeti /

caitanyaguṇayogenetyarthaḥ /
mukhyaṃ brahma gṛhyatāmityata āha-na hīti /
astu purasvāmījīvaḥ, hṛdayasthākāśastu brahmetyata āha-tatreti /
purasvāmina eva tadantaḥsthatvasaṃbhavānnānyāpekṣetyarthaḥ /
vyāpino 'ntaḥsthatvaṃ kathamityata āha-mana iti /
ākāśapadena daharamanukṛṣyoktopamādikaṃ brahmābhedavivakṣayā bhaviṣyatītyāha-ākāśeti /
nanu jīvasyākāśapadārthatvamayuktamityāśaṅkya tarhi bhūtākāśa eva daharo 'stu tasminnantaḥsthaṃ kiñciddhyeyamiti pakṣāntaramāha-na cātreti /
paramāntaḥsthaṃ vastu, tadviśeṣaṇatvenādhāratvena daharākāśasya tacchabdenopādānādityarthaḥ /

yadvā anveṣyatvādiliṅgāddaharasya brahmatvaniścayāt 'ākāśastalliṅgāt'ityanena gatārthatvamiti śaṅkātra nirasanīyā /
anveṣyatvādeḥ paraviśeṇatvena grahaṇāddarahasya brahmatve liṅgaṃ nāstītyarthaḥ /
apahatapāpmatvādiliṅgopetātmakaśrutyā kevalākāśaśrutirbādhyeti siddhāntayati-parameśvara ityādinā /
ākāśasyākṣepapūrvakamiti saṃbandhaḥ /
tamācāryaṃ prati yadi brūyuḥ, hṛdayameva tāvadalpaṃ tatratyākāśo 'lpataraḥ kiṃ tadatrālpe vidyate yadvicāryā jñeyamiti, tadā sa ācāryo brūyādākāśasyālpatānivṛttimityarthaḥ /
vākyasya tātparyamāha-tatreti /
nivartayati /
ācārya iti śeṣaḥ /
nanvākāśaśabdena rūḍhyā bhūtākāśasya bhānātkathaṃ tannivṛttirityāśaṅkyāha-yadyapīti /
nanu 'rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva'ityabhede 'pyupamā dṛṣṭeticet, na abhede sādṛśyasyānanvayena yuddhasya nirūpamatve tātparyādayamananvayālaṅkāra iti kāvyavidaḥ /
pūrvoktamanūdya nirasyati-nanvityādinā /
'sītāśliṣṭa ivābhāti kodaṇḍaprabhayā yutaḥ'ityādau prabhāyogasītāśleṣarūpaviśeṣaṇabhedādbhedāśrayaṇamekasyaiva śrīrāmasyopamānopameyabhāvasiddhyarthamagatya kṛtamityanudāharaṇaṃ draṣṭavyam /
naivamatrāśrayaṇaṃ yuktam /
vākyasyālpatvanivṛttiparatvena gatisadbhāvāt /
kiñca hārdākāśasyāntaratvātyāge alpatvena vyāpakabāhyākāśasādṛśyaṃ na yuktamityāha-apiceti /
āntaratvatyāge tu atyantābhedānna sādṛśyamiti bhāvaḥ /
nanu hārdākāśasyālpatvanivṛttau tāvattve ca tātparyaṃ kiṃ na syādityata āha-ubhayeti /
ato 'lpāvanivṛttāveva tātparyamiti bhāvaḥ /
evamākāśopamitatvāddaharākāśo na bhūtamityuktam /
sarvāśrayatvādiliṅgebhyaśca tathetyāha-nacetyādinā /
vigatā jighatsā jagdhumicchā yasya so 'yaṃ vijighatsaḥ /
bubhukṣāśūnya ityarthaḥ /

prathamaśrutabrahmaśabdena tatsāpekṣacaramaśrutaṣaṣṭhīvibhaktyarthaḥ saṃbandho neyaḥ, na tu brahmaṇaḥ puramiti ṣaṣṭhyarthaḥ svasvāmibhāvo grāhyaḥ 'nirapekṣeṇa tatsāpekṣaṃ bādhyam'iti nyāyādityāha-atra brūma iti /
śarīrasya brahmaṇa tadupalabdhisthānatvarūpe saṃbandhe mānamāha-sa iti /
pūrṣu śarīreṣu, puri hṛdaye śaya iti puruṣa ityanvayaḥ /
nanu brahmaśabdasya jīve 'pyannādinā śarīravṛddhihetau mukhyatvānna ṣaṣṭhyarthaḥ kathañcinneya ityata āha-athaveti /
bṛṃhayati dehamiti brahma jīvaḥ tatsvāmike pure hṛdayaṃ brahmaveśma bhavatu, rājapure maitrasadbhavadityarthaḥ /
anantaphalaliṅgādapi daharaḥ paramātmetyāha-tadyatheti /
atha karmaphalādvaurāgyānantaramiha jīvadaśāyāmātmānaṃ daharaṃ tadāśritāṃśca satyakāmādiguṇān ācāryopadeśamanuvidya dhyānenānubhūya ye paralokaṃ gacchanti teṣāṃ sarvalokeṣvanantamaiśvaryaṃ svecchayā saṃcalanādikaṃ bhavatītyarthaḥ /
dahare uktaliṅgānyanyathāsiddhāni teṣāṃ tadantaḥsthaguṇatvādiyuktaṃ smārayitvā dūṣayati-yadapītyādinā /
uttaratrākāśasvarūpapratipādanānyathānupapattyā pūrvaṃ tasyānveṣyatvādikamityatrānyathopapattiṃ śaṅkate nanviti /
etat ākāśasvarūpam /
ākṣepabījamākāśasyālpatvamupamayā nirasyāntaḥsthavastūktestadantaḥsthameva dhyeyamityarthaḥ /
tarhi jagadeva dhyeyaṃ syādityāha-naitadevamiti /
astu ko doṣaḥ, tatrāha-tatreti /
sarvanāmabhyāṃ daharākāśamākṛṣyātmatvādiguṇānuktvā guṇaiḥ saha tasyaiva dhyeyatvaṃ vākyaśeṣo brūte tadvirodha ityarthaḥ /
'tasmin yadantaḥ'iti tatpadena vyavahitamapi hṛdayaṃ yogyatayā grāhyamityāha-tasmāditi /
yadvā ākāśastasmin yadantastadubhayamanveṣṭavyamiti yojanāṃ sūcayati-sahāntaḥsthairiti //14//



END BsRp_1,3.5.14

____________________________________________________________________________________________

START BsRp_1,3.5.15


gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.15 |



daharākāśasya brahmatve hetvāntaramāha-gatīti /
prajā jīvā etaṃ hṛdayasthaṃ daharaṃ brahmasvarūpaṃ lokamaharahaḥ pratyahaṃ svāpe gacchantyastadātmanā sthitā apyanṛtājñānenāvṛtāstaṃ na jānanti ataḥ punaruttiṣṭhantītyarthaḥ /
nanvetatpadaparāmṛṣṭadaharasya svāpe jīvagamyatve 'pi brahmatve kimāyātamityaśaṅkya 'tathā hi dṛṣṭam'iti vyācaṣṭe-tathā hīti /
loke 'pi dṛṣṭamityarthāntaramāha-loke 'pīti /
gatiliṅgaṃ vyākhyāya śabdaṃ vyācaṣṭe-tatheti /
jīvabhūtākāśayorbrahmalokaśabdasyāprasiddheriti bhāvaḥ /
brahmaṇyapi tasyāprasiddhiṃ śaṅkate-nanviti /
niṣādasthapatinyāyena samādhatte-gamayediti /
ṣaṣṭhe cintitam-svapatirniṣādaḥ, śabdasāmarthyāt /
raudrīmiṣṭiṃ vidhāya 'etayā niṣādasthapatiṃ yājayet'ityāmnāyate /
tatra niṣādānāṃ sthapatiḥ svāmīti ṣaṣṭhīsamāsena traivarṇiko grāhyaḥ, agnividyādisāmarthyāt /
na tu niṣādaścāsau sthapatiriti karmadhārayeṇa niṣādo grāhyaḥ, asāmarthyāditi prāpte siddhāntaḥ /
niṣāda eva sthapatiḥ syāt, niṣādaśabdasya niṣāde śaktatvāt,

tasyāśrutaṣaṣṭhyarthasaṃbandhalakṣakatvalpanāyogāt śrutadvitīyāvibhakteḥ pūrvapadasaṃbandhakalpanāyāṃ lāghavāt, ato niṣādasyeṣṭisāmarthyamātraṃ kalpyamiti /
tadbrahmalokaśabde karmadhāraya ityarthaḥ /
karmadhāraye liṅgaṃ cāstīti vyācaṣṭe-etadeveti /
sūtre cakāra uktanyāyasamuccayārthaḥ //15//



END BsRp_1,3.5.15

____________________________________________________________________________________________

START BsRp_1,3.5.16


dhṛteś ca mahimno 'syāsminn upalabdheḥ | BBs_1,3.16 |



sarvajagaddhāraṇaliṅgācca daharaḥ para ityāha-dhṛteriti /
nanvathaśabdāddaharaprakaraṇaṃ vicchidya śrutā dhṛtirna daharaliṅgamiti śaṅkate-kathamiti /
'ya ātmā'iti prakṛtākarṣādathaśabdo daharasya dhṛtiguṇavidhiprārambhārtha ityāha-daharo 'sminnityādinā /
śrutau vidhṛtiśabdaḥ kartṛvācitvāt ktijantaḥ /
sūtre tu mahimaśabdasāmānādhikaraṇyāddhṛtiśabdaḥ ktinnanto vidhāraṇaṃ brūte, 'striyāṃ ktin'iti bhāve ktino vidhānāditi vibhāgaḥ /
seturasaṃkarahetuḥ, vidhṛtistu sthitiheturityapaunaruktyamāha-yathodaketi /
sūtraṃ yojayati-evamiheti /
dhṛteśca daharaḥ paraḥ asya dhṛtirūpasya niyamanasya ca mahimno 'sminparamātmanyeva śrutyantara upalabdheriti sūtrārthaḥ /
dhṛteśceti cakārātsetupadoktaniyāmakatvaliṅgaṃ grāhyam /
tatra niyamane śrutyantaropalabdhimāha-etasyeti /
dhṛtau tamāha-tatheti //16//



END BsRp_1,3.5.16

____________________________________________________________________________________________

START BsRp_1,3.5.17


prasiddheś ca | BBs_1,3.17 |


ā samantātkāśate dīpyata iti svayañjyotiṣi brahmaṇyākāśaśabdasya vibhutvaguṇato vā prasiddhiḥ prayogaprācuryam //17//



END BsRp_1,3.5.17

____________________________________________________________________________________________

START BsRp_1,3.5.18


itaraparāmarśāt sa iti cen nāsaṃbhavāt | BBs_1,3.18 |



yadi 'eṣa ātmāpahatapāpmā'ityādivākyaśeṣabalena daharaḥ parastarhi jīvo 'pītyāśaṅkya niṣedhati-itareti /
jīvasyāpi vākyaśeṣamāha-atheti /
daharoktyanantaraṃ muktopasṛpyaṃ śuddhaṃ brahmocyate /
ya eṣa saṃprasādo jīvo 'smātkāryakaraṇasaṃghātātsamyagutthāya ātmānaṃ tasmādvivicya viviktamātmānaṃ svena brahmarūpeṇābhiniṣpadya sākṣātkṛtya tadeva pratyakparaṃ jyotirūpasaṃpadyate prāpnotīti vyākhyeyam /

yathā mukhaṃ vyādāya svapitīti vākyaṃ suptvā mukhaṃ vyādatte iti vyākhyāyate tadvat /
jyotiṣo 'nātmatvaṃ nirasyati-eṣa iti /
'saṃprasāde ratvācaritvā'iti śrutyantaram /
avasthāvadutthānamapi jīvasya liṅgamityāha-tatheti /
tadāśritasya tasmātsamutthāne dṛṣṭāntaḥ-yatheti /
nanu kvāpyākāśaśabdo jīve na dṛṣṭa ityāśaṅkyoktāvasthotthānaliṅgabalātkalpya ityāha-yathā ceti /
niyāmakābhāvājjīvo daharaḥ kiṃ na syāditi prāpte niyāmakamāha-naitadityādinā /
dahare śrutadharmāṇāmasaṃbhavānna jīvo dahara ityarthaḥ /
tarhi punaruktiḥ, tatrāha-atireketi /
uttarāccetyādhikāśaṅkānirāsārthamityarthaḥ /
kā tarhi jīvaparāmarśasya gatiḥ, tatrāha-paṭhiṣyatīti /
jīvasya svāpasthānabhūtabrahmajñānārtho 'yaṃ parāmarśa iti vakṣyate //18//



END BsRp_1,3.5.18

____________________________________________________________________________________________

START BsRp_1,3.5.19


uttarāc ced āvirbhūtasvarūpas tu | BBs_1,3.19 |



asaṃbhāvāditi hetorasiddhimāśaṅkya pariharati-uttarāccediti /
sūtranirākṛtāyā jīvāśaṅkāyāḥ prajāpativākyabalātpunaḥ samutthānaṃ kriyate /
tatra jīvasyaivāpahatapāpmatvādigrahaṇenāsaṃbhavāsiddherityarthaḥ /
kathaṃ tatra jīvoktiḥ, tatrāha-tatretyādinā /
yadyapyupakrame jīvaśabdo nāsti tathāpyapahatapāpmatvādiguṇakamātmānamupakramya tasya jāgradādyavasthātrayopanyāsādavasthāliṅgena jīvaniścayāttasyaiva te guṇāḥ saṃbhavantīti samudāyārthaḥ /
indraṃ prajāpatirbūte-ya eṣa iti /
prādhānyādakṣigrahaṇaṃ sarvairindriyairviṣayadarśanarūpajāgradavasthāpannamityāha-draṣṭārami ti /
mahīyamānaḥ vāsanāmayairviṣayaiḥ pūjyamāna iti svapnaparyāye, yadyatreti suṣuptiparyāye ca jīvameva prajāpatirvyācaṣṭa ityanvayaḥ /
tatra kāle tadetatsvapanaṃ yathā syāttathā suptaḥ, samyak asto nirastaḥ karaṇagrāmo yasya sa samastaḥ, ata evopahṛtakaraṇatvāttatkṛtakāluṣyahīnaḥ saṃprasannaḥ, svapnaṃ prapañcamajñānamātratvena vilāpayati ato 'jñānasattvāt muktādvilakṣaṇaḥ prājña eṣa svacaitanyena kāraṇaśarīrasākṣī tasya sākṣyasya sattāsphūrtipradatvādātmetyarthaḥ /
caturthaparyāye brahmoktestasyaivāpahatapāpmatvādiguṇā ityāśaṅkya tasyāpi paryāyasya jīvatvamāha-nāheti /
aheti nipātaḥ khedārthe /
khidyamāno hīndra uvāca, na khalu suptaḥ pumānayaṃ saṃprati suṣuptyavasthāyāmayaṃ devadatto 'hamityevamātmānaṃ jānāti /
no eva naivemāni bhūtāni jānāti kintu vināśameva prāpto bhavati, nāhamatra bhogyaṃ paśyāmīti doṣamupalabhya punaḥ prajāpatimupasasāra /
taṃ doṣaṃ śrutvā prajāpatirāha-etamiti /
etasmātprakṛtādātmano 'nyatrānyaṃ na vyākhyāsyāmītyupakramya 'maghavanmartyaṃ vā idaṃ śarīram'iti nindāpūrvakaṃ jīvameva darśayatītyarthaḥ /
tasmāt prajāpativākyāt /
ataḥ saṃbhavāsiddheḥ /
siddhāntayati-taṃ pratīti /
avasthātrayaśodhanenāvirbhūtatvaṃ śodhitatvamarthasya vākyotthavṛttyābhivyaktatvamityarthaḥ /
tarhi sūtre puṃliṅgena jīvoktiḥ kathaṃ, jñānena jīvatvasya nivṛttatvādityata āha-bhūtapūrveti /
jñānātpūrvamavidyātatkāryapratibimbitatvarūpaṃ jīvatvamabhūditi kṛtvā jñānānantaraṃ brahmarūpo 'pi jīvanāmnocyata ityarthaḥ /
viśvataijasaprājñaturīyaparyāyacatuṣṭayātmakaprajāpativākyasya tātparyamāha-etaditi /
janmānāśavattvāt /
pratibimbavadbimbadeho nātmeti jñāpanārthaṃ prajāpatirinindravirocanau pratyuvāca, udaśarāva ātmānamavekṣya yadātmano rūpaṃ na vijānīthastanme brūtamityādi brāhmaṇenetyāha-udaśarāveti /

udakapūrṇe śarāve pratibimbātmānaṃ dehaṃ dṛṣṭvā svasyājñātaṃ yattanmahyaṃ vācyamityuktaśrutyarthaḥ /
vyutthāpya vicārya /
abhiniṣpadyata ityatraitaduktaṃ bhavatīti saṃbandhaḥ /
kimuktamityata āha-yadasyeti /
jīvatvarūpeṇa jīvaṃ na vyācaṣṭe lokasiddhatvāt kintu tamanūdya parasparavyabhicāriṇībhyo 'vasthābhyo vivicya brahmasvarūpaṃ bodhayati, ato yadbrahma tadevāpahatapāpmatvādidharmakaṃ na jīva ityuktaṃ bhavati, śodhitasya brahmabhedena taddharmokterityarthaḥ /
evamavasthopanyāsasya vivekārthatvānna jīvaliṅgatvaṃ, 'etadamṛtamabhayametabrahma'iti liṅgopetaśrutivirodhāditimantavyam /
nanu jīvatvabrahmatvaviruddhadharmavatoḥ kathamabhedaḥ, tatrāha-tadeveti /
anvayavyatirekābhyāṃ jīvatvasyāvidyākalpitatvādavirodha iti matvā dṛṣṭāntenānvayamāha-yāvaditi /
vyatirekamāha-yadeti /
avidyāyāṃ satyāṃ jīvatvaṃ, vākyotthaprabhodhāttannivṛttau tannivṛttirityāvidyakaṃ tadityarthaḥ /
saṃsāritvasya kalpitatve siddhaṃ nigamayati-tadeva cāsyeti /
'samutthāya svena rūpeṇābhiniṣpadyate'iti śrutiṃ vyākhyātumākṣipati-kathaṃ punarityādinā /
kūṭasthanityasya svarūpamityanvayaḥ /
manaḥsaṅgino hi kriyayā malanāśādabhivyaktirna tu kūṭasthasyāsaṅgina ityāha-suvarṇeti /
dravyāntaraṃ pārthivo malaḥ /
abhibhūtetyasya vyākhyānamanabhivyakteti /
asādhāraṇo bhāsvaratvādiḥ /
abhibhāvakaḥ saurālokaḥ /
jīvasvarūpasyābhibhave bādhakamāha-dṛṣṭeti /
'vijñānaghana eva'iti śrutyā cinmātrastāvadātmā /
taccaitanyaṃ cakṣurādijanyavṛttivyaktaṃ dṛṣṭyādipadavācyaṃ sat vyavahārāṅgaṃ jīvasya svarūpaṃ bhavatīti tasyābhibhūtatve dṛṣṭo vyavahāro virudhyeta /
hetvabhāvādvyavahāro na syādityartha /
ajñasyāpi svarūpaṃ vṛttiṣu vyaktamityaṅgīkāryaṃ, vyavahāradarśanādityāha-tacceti /
anyathetyuktaṃ sphuṭayati-taccediti /

svarūpaṃ cejjñānina eva vyañjyeta jñānātpūrvaṃ vyavahārocchittirityarthaḥ /
ataḥ sadaiva vyaktasvarūpatvādityarthaḥ /
sadā vṛttiṣu vyaktasya vastuto 'saṅgasyātmana āvidyakadehādyavivekarūpasya malasaṅgasya sattvāttadvivekāpekṣayā samutthānādiśrutirityuttaramāha-atreti /
vedanā harṣaśokādiḥ /
aviviktamiveti tādātmyasya saṅgasya kalpitatvamuktam /
tatra kalpitasaṅge dṛṣṭāntaḥ-yatheti /
śrutikṛtamiti /
tvaṃpadārthaśrutyā 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'ityādyayā siddhamityarthaḥ /
prāṇādibhinnaśuddhatvaṃpadārthajñānasya vākyārthasākṣātkāraḥ phalamityāha-kevaleti /
saśarīratvasya satyatvātsamutthānamutkrāntiriti vyākhyeyaṃ na viveka ityāśaṅkyāha-tathā viveketi /
uktaśrutyanusāreṇetyarthaḥ /
śarīreṣvaśarīramavasthitamiti śruteravivekamātrakalpitaṃ saśarīratvam /
ato viveka eva samutthānamityarthaḥ /
nanu svakarmārjite śarīre bhogasyāparihāryatvātkathaṃ jīvata eva svarūpāvirbhāva ityata āha-śarīrastho 'pīti /
aśarīratvavaccharīrasthasyāpi bandhābhāvasmṛterjīvato muktiryuktetyarthaḥ /
aviruddhe śrutyarthe sūtraśeṣo yukta ityāha-tasmāditi /
anyādṛśau satyāvityarthaḥ /
jñānājñānakṛtāvāvirbhāvatirobhāvāviti sthite bhedo 'pyaṃśāṃśitvakṛto nirasta ityāha-evamiti /
aṃśādiśūnyatvamasaṅgatvam /
ātmā dravyatvavyāpyajātiśūnyaḥ vibhutvāt, vyomavadityātmaikyasiddherbhedo mithyetyarthaḥ /
prajāpativākyācca bhedo mithyetyākāṅkṣāpūrvakamāha--kutaścetyādinā /
etadbhedasya satyatvameva nāstīti kuta ityanvayaḥ chāyāyāṃ brahmadṛṣṭiparamidaṃ vākyaṃ nābhedaparamityata āha-nāpīti /
yasya jñānātkṛtakṛtyatā sarvakāmaprāptistamātmānamanvicchāva iti pravṛttayorindravirocanayoryadyanātmacchāyāṃ prajāpatirbrūyāttadā mṛṣāvādi syādityarthaḥ /
prathamavat dvitīyādiparyāye vyāvṛttāsvavasthāsu unusyūtātmā brahmatvenokta ityāha-tatheti /
avasthābhede 'payanusyūtau yuktimāha-kiñceti /
suṣuptau jñāturvyāvṛttimāśaṅkyāha-tathā tṛtīya iti /
saṣuptau nirvikalpajñānarūpa ātmāstīyatra bṛhadāraṇyakaśrutimāha-nahīti /
buddheḥ sākṣiṇo nāśo nāsti, nāśakābhāvādityarthaḥ /
etamavasthābhirasaṅgatvenokta ātmaiva turīye 'pi brahmatvenokta ityāha-tatheti /
śruterekadeśivyākhyāṃ dūṣayati-kecittviti /
jīvaparayorbhadāditi bhāvaḥ /
śrutibādhānmaivamityāha-teṣāmiti /
saṃnihito jīva eva sarvanāmārtha ityarthaḥ /
uktasya punaruktau bhūya iti yujyate /
tava tu upakrāntaparamātmanaścaturtha evoktestadbāda ityāha-bhūya iti /
lokasiddhajīvānuvādena brahmatvaṃ bodhyata iti svamatamupasaṃharati-tasmāditi /
vyākhyānāntarasaṃbhavādityarthaḥ /
vilayanaṃ śodhanam /
vidyayā mahāvākyeneti yāvat /
ye tu saṃsāraṃ satyamicchanti teṣāmidaṃ śārīrakamevottaramityāha-apare tvityādinā /
śārīrakasyārthaṃ saṃkṣepaṇopadiśati-eka eveti /
avidyāmāyayorbhedaṃ nirasituṃ sāmānādhikaraṇyaṃ, āvaraṇavikṣepaśaktirūpaśabdapravṛttinimittabhedāt sahaprayogaḥ /
brahmaivāvidyayā saṃsarati na tato 'nyo jīva iti śārīrakārtha ityarthaḥ /
tarhi sūtrakāraḥ kimiti bhedaṃ brūte, tatrāha-yasttviti /
paramātmano 'saṃsāritvasidyarthaṃ jīvādbhedaṃ draḍhayati /
tasyāsaṃsāritvaniścayābhāve tadabhedoktāvapi jīvasya saṃsāritvānapāyādityarthaḥ /
adhiṣṭhānasya kalpitādbhede 'pi kalpitasyādhiṣṭhānānna pṛthaksattvamityāha-jīvasya tviti /
kalpitabhedānuvādasya phalamāha-evaṃ hīti /
sūtreṣvabhedo nokta iti bhrāntiṃ nirasyati-pratipādyamiti /
ātmeti tūpagacchantītyādisūtrāṇyādipadārthaḥ /
nanvadvaitasya śāstrārthatve dvaitāpekṣavidhivirodhaḥ tatrāha-varṇitaśceti /
advaitamajānataḥ kalpitadvaitāśrayā vidhayo na viduṣa iti sarvamupapannamityarthaḥ //19//



END BsRp_1,3.5.19

____________________________________________________________________________________________

START BsRp_1,3.5.20


anyārthaś ca parāmarśaḥ | BBs_1,3.20 |



evaṃ prajāpativākye jīvānuvādena brahmaṇa evāpahatapāpmatvādyukterjīve tadasaṃbhavānna jīvo dahara ityuktam /
tarhi jīvaparāmarśasya kā gatirityata āha-anyārthaśceti /
sūtraṃ vyācaṣṭe-athetyādinā /
prakṛte dahare viśeṣo guṇastadupadeśo 'pi netyarthaḥ /
tatra daharavākyaśeṣarūpaṃ saṃprasādavākyamāśaṅkāpūrvakaṃ daharabrahmaparatvena vyācaṣṭe-kathamityādinā //20//



END BsRp_1,3.5.20

____________________________________________________________________________________________

START BsRp_1,3.5.21


alpaśruter iti cet tad uktam | BBs_1,3.21 |



upāsyatvādalpatvamuktamiti vyākhyāya śrutyā nirastamityarthāntaramāha-śrutyaiva cedamiti /
evaṃ daharavākyaṃ prajāpativākyaṃ ca saguṇe nirguṇe ca samanvitamiti siddham //21//



END BsRp_1,3.5.21

____________________________________________________________________________________________

START BsRp_1,3.6.22


anukṛtes tasya ca | BBs_1,3.22 |



anukṛtestasya ca /
muṇḍakavākyamudāharati-na tatreti /
tasmin brahmaṇi viṣaye na bhāti, taṃ na bhāsayatīti yāvat /
yadā candrabhāskarādirna bhāsayati tadā alpadīpteragneḥ kā kathetyāha-kuta iti /
kiñca sarvasya sūryādestadbhāsyatvānna tadbhāsakatvamityāha-tameveti /
anugamanavadanumānaṃ svagatamiti śaṅkāṃ nirasyati-tasyeti /
tatreti saptamyāḥ sati viṣaye ca sādhāraṇyātsaṃśayamāha-tatreti /
pūrvatrātmaśrutyādibalādākāśaśabdasya rūḍhityāgādīśvare vṛttirāśritā /
tathehāpi satisaptamībalādvartamānārthatyāgena yasminsati sūryādayo na bhāsyanti sa tejoviśeṣa upāsya iti bhaviṣyadarthe vṛttirāśrayaṇīyā /
adhunā bhāsamāne sūryādau na bhātīti virodhāditi dṛṣṭāntena pūrvapakṣayati-tejodhāturiti /
tejodhānaṃ, nirguṇasvayañjyotirātmajñānamityubhayatra phalam /
tejodhātutve liṅgamāha-tejodhātūnāmiti /
yattejaso 'bhibhāvakaṃ tatteja iti vyāptimāha-tejaḥsvabhāvakamiti /
yasminsati yanna bhāti tadanu tadbhātīti viruddhamityata āha-anubhānamiti /
tato nikṛṣṭabhānaṃ vivakṣitamiti bhāvaḥ /
mukhyasaṃbhave vivakṣānupapatteḥ mukhyānubhānaliṅgātsarvabhāsakaḥ paramātmā svaprakāśako 'tra grāhya iti siddhāntamāha-prājña iti /
prājñatvaṃ svaprakāśakatvaṃ bhāsakatvārthamuktam /
tatra śrutimāha-bhārūpa iti /
mānābhāvācca tejodhāturnā grāhya ityāha-na tviti /
kiñca sūryādayastejontarabhānamanu na bhānti, tejastvāt, pradīpavadityāha-samatvācceti /
yo 'yamanukaroti sa tajjātīya iti niyamo nāstītyāha-nāyamekānta iti /
paunaruktyamāśaṅkyoktānuvādapūrvakaṃ sūtroktaṃ hetvantaraṃ vyācaṣṭe-anukṛteriti /
'tameva bhāntam'ityevakāroktaṃ tadbhānaṃ vinā sarvasya pṛthagbhānābhāvarūpamanubhānamanukṛterityanenoktam-tasya ceti /
sarvabhāsakatvamuktamityapaunaruktyamityarthaḥ /
ātmanaḥ sūryādibhāsakatvaṃ śrutyantaraprasiddhamaviruddhaṃ cetyāha-taddevā iti /
sarvaśabdaḥ prakṛtasūryādivācakatvena vyākhyātaḥ /
saṃprati tasyāsaṃkucadvṛttitāṃ matvārthāntaramāha-athaveti /
tatreti sarvanāmaśrutyā prakṛtaṃ brahma grāhyamityāha-na tatra sūrya iti /
kiñca spaṣṭabrahmaparapūrvamantrākāṅkṣāpūrakatvādayaṃ mantro brahmapara ityāha-anantaraṃ ceti /
hiraṇmaye jyotirmaye annamayādyapekṣayā pare kośe ānandamayākhye pucchaśabditaṃ brahma virajaṃ āgantukamalaśūnyaṃ, niṣkalaṃ niravayavaṃ, śubhraṃ naisargikamalaśūnyaṃ, sūryādisākṣibhūtaṃ brahmavitprasiddhamityarthaḥ /
satisaptamīpakṣamanuvadati-yadapīti /
sūryādyabhibhāvakatejodhātau prāmāṇike tasyeha grahaṇaśaṅkā syāt, na tatra pramāṇamastītyāha-tatreti /
siddhānte tatreti vākyārthaḥ kathamityāśaṅkyāha-brahmaṇyapīti /
satisaptamīpakṣe na bhātīti śrutaṃ vartamānatvaṃ tyaktvā tasminsati na bhāsyantītyaśrutabhaviṣyattvaṃ kalpanīyaṃ pratyakṣavirodhanirāsāya /
viṣayasaptamīpakṣe tu na bhāsayatītyaśrutaṇijadhyāhāramātraṃ kalpyaṃ na śrutatyāga iti lāghavaṃ, ato brahmaṇi viṣaye sūryāderbhāsakatvaniṣedhena brahmabhāsyatvamucyata ityarthaḥ /
yenānyābhāsyatvena hetunā sūryādayastasminbrahmaṇi viṣaye bhāsakāḥ syustathā tu brahmānyena nopalabhyate svaprakāśatvāditi yojanā /
uktameva śrutyantareṇa draḍhayati-brahmeti /
svaprakāśatve 'nyābhāsyatve ca śrutidvayam /
grahaṇāyogyatvādagrāhya ityarthaḥ //22//



END BsRp_1,3.6.22
____________________________________________________________________________________________

START BsRp_1,3.6.23


api ca smaryate | BBs_1,3.23 |



ṇijadhyāhārapakṣe smṛtibalamapyastītyāha-apiceti /
sūtraṃ vyācaṣṭe-apiceti /
abhāsyatve sarvabhāsakatve ca ślokadvayaṃ draṣṭavyam /
tasmādanubhānamantro brahmaṇi samanvita iti siddham //23//



END BsRp_1,3.6.23

____________________________________________________________________________________________

START BsRp_1,3.7.24


śabdād eva pramitaḥ | BBs_1,3.24 |



śabdādeva pramitaḥ /
kāṭhakavākyaṃ paṭhati-aṅguṣṭheti /
puruṣaḥ pūrṇo 'pyātmani dehamadhye aṅguṣṭhamātre hṛdaye tiṣṭhatītyaṅguṣṭhamātra ityucyate, tasyaiva paramātmatvavādivākyāntaramāha-tatheti /
adhūmakamiti paṭhanīyam /
yo 'ṅguṣṭhamātro jīvaḥ sa vastuto nirdhūmajyotirvannirmalaprakāśarūpa iti tamarthaṃ saṃśodhya tasya brahmatvamāha-īśāna iti /
tasyādvitīyatvamāha-sa eveti /
kālatraye 'pi sa evāsti nānyatkiñcit /
yannaciketasā pṛṣṭaṃ brahma tadetadevetyarthaḥ /
parimāṇeśānaśabdābhyāṃ saṃśayamāha-tatreti /
yathānubhānādiliṅgāt ṇijadhyāhareṇa sūryādyagocaro brahmetyuktaṃ tathā prathamaśrutaparimāṇaliṅgājjīvapratītāvīśāno 'smīti dhyāyediti vidhyadhyāhareṇa dhyānaparaṃ vākyamiti pūrvapakṣayati-tatra parimāṇeti /
pūrvapakṣe brahmadṛṣṭyā jīvopāstiḥ, siddhānte tu pratyagbrahmaikyajñānaṃ phalamiti mantavyam /
āyāmo daidhyaṃ, vistāro mahattvamiti bhedaḥ /
kayāciditi /
aṅguṣṭhamātrahṛdayasya vijñānaśabditabudyabhedādhyāsakalpanayetyarthaḥ /
smṛtisaṃvādādapyaṅguṣṭhamātro jīvaityāha-smṛteśceti /
atha maraṇānantaraṃ yamapāśaurbaddhaṃ karmavaśaṃ prāptamityarthaḥ /
tatrāpīśvaraḥ kiṃ na syādityata āha--nahīti /
'prabhavati saṃyamane mamāpi viṣṇuḥ'iti yamasyeśvaraniyamyatvasmaraṇāditi bhāvaḥ /
bhūtabhavyasvetyupapadādbādhakābhāvācca īśāna itīśatvaśabdānniraṅkuśamīśitā bhātīti śrutyā liṅgaṃ bādhyāmiti siddhāntayati-paramātmaiveti /
prakaraṇācca brahmaparamidaṃ vākyamityāha-etaditi /
śabdo vākyaṃ liṅgāddurbalamityāśaṅkyāha-śabdāditi //24//



END BsRp_1,3.7.24

____________________________________________________________________________________________

START BsRp_1,3.7.25


hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.25 |



karaḥ sakaniṣṭho 'ratriḥ /
mukhyāṅguṣṭhamātro jīvo gṛhyatāṃ kiṃ gauṇagrahaṇenetyata āha-na cānya iti /
sati saṃbhave mukhyagraho nyāyyaḥ /
atra tu śrutivirodhādasaṃbhava iti gauṇagraha ityartha /
manuṣyāneveti /
traivarṇikānevetyarthaḥ /
śaktatvādityanena paścādīnāṃ devānāmṛṣīṇāṃ cādhikāro vāritaḥ /

tatra paśvādīnāṃ śāstrārthajñānādisāmagryabhāvātkarmaṇyaśaktiḥ /
indrādeḥ svadevatāke karmaṇi svoddeśena dravyatyāgāyogādaśaktiḥ /

ṛṣīṇāmārṣeyavaraṇe ṛṣyantarābhāvādaśaktiḥ /
arthitvādityanena niṣkāmānāṃ mumukṣūṇāṃ sthāvarāṇāṃ cādhikāro vāritaḥ /
tatra mumukṣūṇāṃ śudyarthitve nityādiṣvadhikāro na kāmyeṣu /
śuddhacittānāṃ mokṣārthitve śravaṇādiṣu vyañjakeṣvadhikāro na karmasviti mantavyam /
śūdrasyādhikāraṃ nirasyati-aparyudastatvāditi /
śūdro 'yajñe 'vanakḷptaḥ'iti paryudāsāt, upanayīta tamadhyāpayīta iti śāstrācca na śūdrasya vaidike karmaṇyadhikāraḥ /
tasyaikajātitvasmṛterūpanayanaprayuktadvijātitvābhāvena vedādhyayanābhāvāt /
atrāpekṣito nyāyaḥ ṣaṣṭhādhyāye varṇita ityāha-varṇitamiti /
'svargakāmo yajeta'ityādiśāstrasyāviśeṣaṇa sarvānphalārthinaḥ prati pravṛttatvāt, prāṇimātrasya sukhārthitvācca phalārthe karmaṇi paśvādīnāmapyadhikāra ityāśaṅkyoktarityāteṣāṃ śaktatvādyabhāvātsvargakāmapadaṃ manuṣyaparatayā saṃkocya manuṣyādhikāratve sthāpite caturvarṇyādhikāritvamāśaṅkya 'vasante brāhmaṇo 'gnīnādadhīta grīṣme rājanyaḥ śaradi vaiśyaḥ'iti trayāṇāmevāgnisaṃbandhaścavaṇātteṣāmevādhikāra iti varṇitamityarthaḥ /
astu, prastute kimāyātaṃ, tatrāha-manuṣyāṇāṃ ceti /
prāyeṇa saptavitastiparimito manuṣyadehaityarthaḥ /
evamaṅguṣṭhaśabdo hṛtparimāṇavācakastatrasthaṃ brahma lakṣayatītyuktam /
saṃprati tacchabdenāṅguṣṭhamātraṃ jīvamanūdyāyamīśāna iti brahmābhedo bodhya iti vaktumanuvadati-yadapīti /
pratipādyābhedavirodhādanuvādyāṅguṣṭhamātratvaṃ bādhyaṃ, tātparyārthasya balavattvādityāha-tadīti /
kvacit
'asthūlam'ityādau /
kvacit'tattvamasi'ityādau /
[nanu paramātmano 'ṅguṣṭhaparimāṇatvaṃ na saṃbhavatīti sūtrakāreṇa hṛdayāpekṣamaṅguṣṭhamātratvamuktaṃ,

dvividhetyādibhāṣyāttu jīvamuddiśya brahmatvabodhanamiti pratīyata iti sūtrārthāsparśitvādbhāṣyamanupapannamiti cet, na, bhāṣyatātparyānabhijñānāt /
kaṭhavallīvākyasyāvāntaratātparyamekaṃ mahātātparyaṃ caikam /
tatrāvāntaratātparyamupāsye brahmaṇi, mahātātparyaṃ ca jñeye brahmaṇi /
ata eva bhāṣyakārairvākyadvayopanyāsaḥkṛtaḥ /
ata evopāsanāphalaṃ kaṭhavallyāmeva-'śataṃ caikā ca hṛdayasya nāḍyaḥ'ityādinā bodhitam /
ata eva caturthādhyāye dvitīyacaraṇe 'tadokaḥ'iti sūtre hārdavidyāṃ prakṛtya samāmananti iti bhāṣyakāraiḥ prathamavākyasya upāsye brahmaṇi tātparyamiti prakaṭīkṛtam /
itthaṃ cātratyabhāṣyaṃ mahātātparyābhiprāyakamiti draṣṭavyam /
rāmānujabhāṣyakṛtā tu pūrvapakṣo 'smadbhāṣyatātparyājñānenaiva kṛta ityavadheyam /
ekatvārthe vākyaśeṣamanukūlayati-etamiti /
śrutiryamo vā draṣṭavyaḥ /
taṃ jīvaṃ pravṛhetpṛthakkuryāt, dhairyeṇa balavadindriyanigrahādinā, taṃ viviktamātmānaṃ śuklaṃ svaprakāśamamṛtaṃ kūṭasthaṃ brahma jānīyādityarthaḥ /
tasmātkaṭhavākyaṃ pratyagbrahmaṇi jñeye samanvitamiti siddham //25//



END BsRp_1,3.7.25

____________________________________________________________________________________________

START BsRp_1,3.8.26


tadupary api bādarāyaṇaḥ saṃbhavāt | BBs_1,3.26 |



śāstrasya manuṣyādhikāratve devādīnāṃ brahmavidyāyamāpyanadhikāraḥ syādityāśaṅkyāha-taduparyapi bādarāyaṇaḥ saṃbhavāt /
nanu samanvayādhyāye 'dhikāracintā na saṃgatetyata āha-uṅguṣṭheti /
smṛtasyopekṣānarhatvaṃ prasaṅgaḥ /
atra manuṣyādhikāratvoktyā smṛtānāṃ devādināṃ vedāntaśravaṇādāvadhikāro 'sti na veti saṃdehe bhogāsaktānāṃ vairāgyādyasaṃbhavānneti prāpte siddhāntamāha-bāḍhamiti /
evamadhikāravicārātmakādhikaraṇadvayasya prasaṅgikī saṃgatiḥ /
atra pūrvapakṣe devādināṃ jñānānadhikārāddevatvaprāptidvārā kramamuktiphalāsu daharādyupāsanāsu kramamuktyarthināṃ manuṣyāṇāmapravṛttiḥ phalaṃ, siddhānte tu pravṛttiḥ /
upāsanābhirdevatvaṃ prāptānāṃ śravaṇādinā jñānānmuktisaṃbhavāditi saphalo 'yaṃ vicāraḥ nanu bhogāsaktānāṃ teṣāṃ mokṣārthitvābhāvānnādhikāra ityata āha-arthitvaṃ tāvaditi /
vikāratvenānṛtaviṣayasukhasya kṣayāsūyādidoṣaddaṣṭyā niratiśayasukhamokṣārthitvaṃ sattvaprakṛtīnāṃ devānāṃ saṃbhavatītyarthaḥ /
nanvindrāya svāhetyādau caturthyantaśabdātiriktā vigrahavatī devatā nāsti, śabdasya cāsāmarthyānnādhikāra ityata āha--tatheti /
arthitvavadityarthaḥ /
aparyudastatvamāha-nacateṣāmiti /
'śūdro yajñe 'navalkṛptaḥ'itivaddevādīnāṃ vidyādhikāraniṣedho nāstītyarthaḥ /
nanu vigrahavattvena dṛṣṭasāmarthye satyapyupanayanābhāvācchāstrīyaṃ sāmarthyaṃ nāstītyata āha-na ceti /
janmāntarādhyayanabalātsvayameva pratibhātāḥ smṛtā vedā yeṣāṃ te tathā tadbhāvādityarthaḥ /
bālādiṣu praviṣṭapiśācādīnāṃ vedodghoṣadarśanāddevayonīnāṃ janmāntarasmaraṇamastīti smṛtavedāntānāmarthavicāro yukta ityarthaḥ /
devānāmṛṣīṇāṃ ca vidyādhikāre kāraṇamarthitvādikamuktvā śrautaṃ gurukulavāsādiliṅgamāha-apiceti /
nanu brahmavidyā devādīnnādhikaroti, vedārthatvāt, agnihotravadityata āha-yadapīti /
devānāṃ karmasu nādhikāraḥ,

devatāntarāṇāmuddeśyānāmabhāvāditi prathamasūtrārthaḥ /
ṛṣīṇāmanadhikāraḥ, ṛṣyantarābhāvādṛṣiyukte karmaṇyaśakteriti dvitīyasūtrārthaḥ /
asāmarthyamupādhiriti pariharati-na taditi /
asāmarthyarūpaṃ kāraṇamityarthaḥ /
na hyasti yenāsāmarthyaṃ syāditi śeṣaḥ /
'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇām'itivākyabādho 'pyanumānasya draṣṭavyaḥ /
nanu devādīnpratyaṅkuṣṭhamātraśrutiḥ kathaṃ,

teṣāṃ mahādehatvena hṛdayasyāsmadaṅguṣṭhamātratvābhāvāt /
ataḥ śrutiṣu teṣāṃ nādhikāra ityata āha-devādyadhikāre 'pīti //26//



END BsRp_1,3.8.26

____________________________________________________________________________________________

START BsRp_1,3.8.27


virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | BBs_1,3.27 |



nanu mantrādīnāṃ pratīyamānavigrahavattve tātparyaṃ kalpayitvā devādīnāmadhikāra uktaḥ, sa cāyuktaḥ, anyaparāṇāṃ teṣāṃ pratyakṣādivirodhena svārthe tātparyakalpanānupapatterityākṣipya sūtracatuṣṭayena pariharati-virodhaḥkarmaṇītyādinā /
varṇyeta, tarhīti śeṣaḥ /
svarūpaṃ vigrahaḥ /
abhyupagame pratyakṣeṇa devatā dṛśyeta, naca dṛśyate, ato yogyānupalabdhyā devatāyā vigrahavatyā abhāvātsaṃpradānakārakābhāvena karmaniṣpattirna syādityāha-tadā ceti /
vigrahasyāṅgatvamupalabdhibādhitaṃ yuktyā ca na saṃbhavatītyāha-na ceti /
tasmādarthopahitaśabda eva devatā, tasyā acetanatvānna vidyādhikāra iti śaṅkārthaḥ /
pariharati-nāyamiti /
ekasyāpi devasya yogabalādanekadehaprāptiḥ śrutismṛtidarśanātsaṃbhavati /
ato na karmaṇi virodha iti vyācaṣṭe-kasmādityādinā /
vaiśvadevaśastre śasyamānadevāḥ katīti śākalyena pṛṣṭo yājñavalkyo nividā 'trayaśca'ityādirūpayottaraṃ dadau /
nivinnāma śasyamānadevasaṃkhyāvācakaḥ śabdaḥ /
ṣaḍadhikāni trīṇi śatāni trīṇi sahasrāṇīti saṃkhyoktau saṃkhyeyasvarūpapraśne, mahimāno vibhūtayaḥ sarve devā eṣāṃ trayastriṃśaddevānāmato 'ṣṭau vasava ekādaśa rudrā dvādaśādityā indraḥ prajāpatiśceti trayastriṃśadevāste 'pi ṣaṇṇāmagnipṛthivīvāyvantarikṣādityadivāṃ mahimānaste 'pi ṣaṭsu deveṣvantarbhavanti /
ṣaṭ devāstriṣu lokeṣu trayaśca dvayorannaprāṇayordvai ca ekasminprāṇe hiraṇyagarbhe 'ntarbhavata iti darśitamityarthaḥ /
trayastriṃśato 'pi devānāmiti saṃbandhaḥ /
darśanaṃ śrautaṃ vyākhyāya smārtaṃ vyācaṣṭe-tathā smṛtiriti /
balaṃ yogasiddhim /
'aṇimā mahimā caiva laghimā prāptirīśitā /
prākāmyaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā //
'ityaṣṭaiśvaryāṇi /
kṣaṇena aṇurmahān laghurguruśca bhavati yogī /
aṅgulyā candrasparśaḥ prāptiḥ /
īśitā sṛṣṭiśaktiḥ /
prākāmyaṃ icchānābhighātaḥ /
vaśitvaṃ niyamanaśaktiḥ /
saṃkalpamātrādiṣṭalābho yatrakāmāvasāyiteti bhedaḥ /
ajānasiddhānāṃ janmanā siddhānāmityarthaḥ /
phalitamāha-aneketi /
anekeṣu karmasvekasya pratipattiraṅgabhāvaḥ /
tasya loke darśanāditi vaktuṃ vyatirekamāha-kvacideka iti /
prakṛtopayuktamanvayadṛṣṭāntamāha-kvacicceti //27//



END BsRp_1,3.8.27

____________________________________________________________________________________________

START BsRp_1,3.8.28


śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | BBs_1,3.28 |



karmaṇyavirodhamaṅgīkṛtya śabdaprāmāṇyavirodhamāśaṅkya pariharati /
śabda iti cediti /
mā prasañji prasakto mā bhūnnāmetyarthaḥ /
autpattikasūtre śabdārthayoranādyoḥ saṃbandhasyānāditvādvedasya svārthe mānāntarānapekṣatvena prāmāṇyamuktam /
idānīmanityavigrahavyaktyabhyupagame tatsaṃbandhasyāpyanityatvānmānāntareṇa vyaktiṃ jñātvā śabdasya saṃketaḥ puṃsā kartavya iti mānāntarāpekṣatvātprāmāṇyasya virodhaḥ syādityāha-kathamityādinā /
kiṃ śabdānāmanityatayā saṃbandhasya kāryatvamāpadyate, utārthānāmanityatayā /
nādya ityāha-nāyamapīti /
karmaṇyavirodhavadityaperarthaḥ /
devādivyaktihetutvena prāgeva śabdānāṃ sattvānnānityatvamiti bhāvaḥ /
atra pūrvāparavirodhaṃ śaṅkate-nanviti /
śabdasya nimittatvena brahmasahakāritvādavirodha ityāśaṅkya dvitīyaṃ kalpamutthāpayati-apiceti /
anityatvaṃ sāditvam /
vyaktirūpārthānāmanityatayā śabdānāṃ saṃbandhasyānityatvaṃ durvāraṃ, tasmātpauruṣeyasaṃbandhasāpekṣatvātprāmāṇyavirodha ityarthaḥ /
naca vyaktināmanityatve 'pi ghaṭatvādijātisamavāyavacchabdasaṃbandho 'pi nityaḥ syāditi vācyaṃ, ubhayāśritasaṃbandhasyānyatarābhāve sthityayogena dṛṣṭāntāsidveriti bhāvaḥ /
yathā gotvādayo gavādiśabdavācyāstathā vasutvādyākṛtayo vasvādiśabdārthā na vyaktya iti pariharati-netyādinā /
śabdānāṃ tadarthānāṃ jātīnāṃ ca nityatvāttatsaṃbandho 'pi nitya iti pratipādayati-nahītyādinā /
vyaktināmānantyāditi /

naca gotvāvacchedena vyaktiṣu śaktiḥ sugraheti vācyaṃ,

sāmānyasyāpratyāsattitvena sarvavyaktyupasthityabhāvāt, gotvaṃ śakyatāvacchedakamiti grahāpekṣayā gotvaṃ śakyamiti lāghavāt, nirūḍhājahallakṣaṇayā vyakterlābhenānyalabhyatvābhāvācceti bhāvaḥ /
yadvā kevala vyaktiṣu śaktiratra nirasyate, anupapattijñānaṃ, vinaiva vyakteḥ śabdaśaktyāyattajātijñānaviṣayatvenobhayaśakterāvaśyakatvāt /
tathāca nityajātitādātmyena vyakteranāditvāttatsaṃbandho 'pyanādiḥ, satkāryavādāt /
ata eva vākyavṛttau tattvamasyādivākye bhāgalakṣaṇoktā yujyate, kevalasāmānyasya vācyatve 'khaṇḍārthasya vācyaikadeśatvābhāvāt /
'ataḥprabhavāt'iti sūtrasvārasyācca kevalavyaktiśaktinirāsa iti gamyate /
kevalavyaktivacanāḥ khalu ḍitthādiśabdā arthānantarabhāvinaḥ sāṃketikāḥ gavādiśabdāstu vyaktiprabhavahetutvena prāgevasandhīti na vyaktimātravacanāḥ sāṃketikāḥ kintu sthūlasūkṣmabhāvenānusyūtavyaktyavinābhūtasāmānyavacanā iti mantavyam /
na cendrādivyakterekatvena jātyabhāvādākāśaśabdavadindracandrādiśabdaḥ kevalavyaktivacanā iti sāṃpratam /

atītānāgatavyaktibhedena jātyupapatterityalaṃ prapañcena /
dṛṣṭāntamupasaṃhṛtya dārṣṭāntikamāha-vyaktiṣvityādināākṛtirjātiḥ /
nanu kā sā vyaktiḥ, yadanugatendratvādijātiḥ śabdārthaḥ syādityata āha-ākṛtiviśeṣastviti /
'vajrahastaḥpurandaraḥ'ityādibhya ityarthaḥ /
indrādiśabdānāṃ jātirindrādiṣu pravṛttinimittamityuktvā upādhinimittamāha-sthāneti /
vyaktipralaye 'pi sthānasya sthāyitvācchabdārthasaṃbandhanityatetyata āha-tataśceti /
uktaṃ pūrvāparavirodhaṃ pariharati-naceti /
śabdo nimittamityavirodhaṃ matvā sūtraśeṣamavatārayati-kathaṃ punariti /
smṛtyā svaprāmāṇyārthaṃ mūlaśrutiranumīyata ityanumānaṃ smṛtiḥ /
'ete asṛgramindavastiraḥ pavitramāśavaḥ /
viśvānyasyābhisaubhagā /
'ityetanmantrasthaiḥ padaiḥ smṛtvā brahmā devādīnasṛjat /
tatraita iti padaṃ sarvanāmatvāddevānāṃ smārakam /
asṛgrudhiraṃ tatpradhāne dehe ramanta iti asṛgrā manuṣyāḥ /
candrasthānāṃ pitṛṇāṃ induśabdaḥ smārakaḥ /
pavitraṃ somaṃ svāntastiraskurvatāṃ grahāṇāṃ tiraḥ pavitraśabdaḥ /
ṛco 'śruvatāṃ stotrāṇāṃ gītirūpāṇāmāśuśabdaḥ /
'ṛcyadhyūḍhaṃ sāma'iti śruteḥ /
stotrānantaraṃ prayogaṃ viśatāṃ śāstrāṇāṃ viśvaśabdaḥ /
sarvatra saubhāgyayuktānāmabhisaubhagaśabdaḥsmāraka iti chandogabrāhmaṇavākyārthaḥ /
sa prajāpatirmanasā vācaṃ trayīṃ mithunaṃ samabhavat manovāgrūpaṃ mithunaṃ saṃbhāvitavān /
manasā trayīprakāśitāṃ sṛṣṭimālocitavānityarthaḥ /
'raśmirityevādityamasṛjata'ityādiśrutirādiśabdārthaḥ /
saṃpradāyo guruśiṣyaparamparādhyayanam /
saṃsthā avasthāḥ /
yā prajāpatisṛṣṭiḥ sā śabdapūrvikā, sṛṣṭitvāt, pratyakṣaghaṭādivaditi pratyakṣānumānābhyāmityasyārtāntaramāha-apiceti /
ataḥ prabhavatvaprasaṅgācchabdasvarūpaṃ vaktumuktamākṣipati-kimātmakamiti /
varṇarūpaṃ tadatiriktasphoṭarūpaṃ veti kiṃśabdārthaḥ /
tatra varṇānāmanityatvātsphoṭasya cāsattvānna jagaddhetutvamityākṣepe dvitīyapakṣaṃ vaiyākaraṇo gṛhṇāti-sphoṭamiti /
sphuṭyate varṇairvyajyata iti sphoṭovarṇābhivyaṅgyor'thastasya vyañjako gavādiśabdo nityastamabhipretyedamucyata iti pūrveṇānvayaḥ /
sa evādyapakṣaṃ dūṣayati-varṇeti /
so 'yaṃ gakāra iti pratyabhijñayā varṇanityatvasiddhernānupapattirityata āha-utpanneti /
tāratvamandratvādiviruddhadharmavattvena tāro gakāro mandro gakāra iti pratīyamānagakārasya bhedānumānātpratyabhijñāgatvajātiviṣayetyarthaḥ /
nanu viruddhadharmajñānaṃ dhvanyupādhikaṃ bhrama ityata āha-naceti /
tathāca varṇānāmanityatvānna jagaddhetutvamiti bhāvaḥ kiñca teṣāmarthabodhakatvāyogātsphoṭo 'ṅgīkārya ityāha-naca varṇebhya ityādinā /
vyabhicārādekasmādvarṇādarthapratītyadarśanāt, varṇāntaravaiyarthyaprasaṅgāccetyarthaḥ /
tarhi varṇānāṃ samudāyo bodhaka ityāśaṅkya kṣaṇikānāṃ sa nāstītyāha-naceti /
varṇānāṃ svataḥ sāhityābhāve 'pi saṃskāralakṣaṇāpūrvadvārā sāhityamāgneyādiyāgānāmiveti śaṅkate-pūrveti /
kimayaṃ saṃskāro varṇairjanito 'pūrvākhyaḥ kaścit, uta varṇānubhavajanito bhāvanākhyaḥ /
nādyaḥ, mānābhāvāt /
kiñcāyamajñāto jñāto vārthadhīhetuḥ /
nādya ityāha-tanneti /
saṃskārasahitaḥ śabdo jñāta evārthadhīhetuḥ, saṃbandhagrahaṇamapekṣya bodhakatvāt, dhūmādivadityarthaḥ /
dvitīye kiṃ pratyakṣeṇa jñāta uta kāryaliṅgena /
nādya ityāha-naceti /
dvitīyaṃ śaṅkate-kāryeti /
kāryamarthadhīstasyāṃ jātāyāṃ saṃskārapratyayaḥ tasmiñjāte seti parasparāśrayeṇa dūṣayati-neti /
padārthasmaraṇasyāpi padajñānāntarabhāvitvāttena saṃskārasahitāntyavarṇātmakapadasya jñānaṃ na yuktamityakṣarārthaḥ /
apiśabdaḥ parasparāśrayadyotanārthaḥ /
etena bhāvānāsaṃskārapakṣo 'pi nirastaḥ /
tasya varṇasmṛtimātrahetutvenārthadhīhetutvāyogāt /
na cāntyavarṇasāhityādarthadhīhetutvaṃ, kevalasaṃskārasya tu varṇasmṛtihetutvamiti vācyaṃ, arthadhīpūrvakāle bhāvanāyā jñānābhāvenārthadhīhetutvāyogāt /
naca varṇasmaraṇenānumitā sā antyavarṇasahitārthadhīheturiti vācyaṃ, tatkāryasya kramikasya varṇasmaraṇasyāpyantyavarṇānubhavānantarabhāvitvena tenānumitabhāvanānāmantyavarṇasāhityābhāvāditi bhāvaḥ /
varṇānāmarthabodhakatvasaṃbhave phalamāha-tasmāditi /
sphoṭe 'pi kiṃ mānamityāśaṅkyaikaṃ padamiti pratyakṣapramāṇamityāha-sa ceti /
yathā ratnatattvaṃ bahubhiścākṣuṣapratyayaiḥ sphuṭaṃ bhāsate tathā gavādipadasphoṭo gakāradyekaikavarṇakṛtapratyayaiḥ sphoṭaviṣayairāhitāḥ saṃskārā bījaṃ yasmin citte tasmin antyavarṇakṛtapratyayena janitaḥ paripāko 'ntyaḥ saṃskāroyasmiṃstasminpratyayini citte ekaṃ gauritipadamiti pratyayaḥ pratyakṣastadviṣayatayā spaṣṭamavabhāsata ityarthaḥ /
anena varṇānvayavyatirekayoḥ sphoṭajñāne 'nyathāsiddhiḥ /
nacaikasmādvarṇātsamyak sphoṭābhivyaktiḥ, yena varṇāntaravaiyarthyaṃ kintu ratnavadbahupratyayasaṃskṛte citte samyaksphoṭābhivyaktirityuktaṃ bhavati /
nanvekapadamekaṃ vākyamiti pratyayaḥ padavākyasphoṭayorna pramāṇaṃ, tasya varṇasamūhālambanasmṛtitvādityāśaṅkya niṣedhati-na ceti /
sphoṭasya jagaddhetutvārthaṃ nityatvamāha-tasya ceti /
nanu tadevedaṃ padamiti pratyabhijñā bhramaḥ, udāttādibhedapratyayādityata āha-bhedeti /
ācāryasaṃpradāyoktipūrvakaṃ siddhāntayati-varṇā eveti /
varṇātiriktasphoṭātmakaśabdasyānubhavānārohādityarthaḥ /
sādṛśyadoṣādiyaṃ bhrāntiriti śaṅkate-sādṛśyāditi /
vapanānantaraṃ ta eveme keśā iti dhīrbhrāntiriti yuktaṃ, bhedadhīvirodhāt /
sa evāyaṃ varṇa iti dhīstu pramaiva, bādhakābhāvādityāha-neti /
gotvādipratyabhijñāvadvarṇeṣu pratyabhijñā gavādiviṣayeti śaṅkate-pratyabhijñānamiti /
vyaktibhede siddhe pratyabhijñāyā jātiviṣayatvaṃ syāt,

yattvayā pītaṃ jalaṃ tadeva mayā pītamityādau /
na tatheha vyaktibhedaḥ siddha iti pariharati-na /
vyaktīti /
na tvetaditi /

vyaktyanyatvajñānamityarthaḥ /
udāttatvādiviruddhadharmatvādvyaktibhedo 'numānasiddha ityanuvadati-nanviti /
bhedapratyayasya kumbhakūpākāśabhedapratyayavadaupādhikabhedaviṣayatvādanyathāsiddherananyathāsiddhavyaktyaikyapratyabhijñayā nirapekṣasvarūpālambanayā bādha ityuttaramāha-atreti /
tālvādideśaiḥ koṣṭhasthavāyusaṃyogavibhāgābhyāṃ vicitrābhyāṃ vyaṅgyatvādvarṇeṣu vaicitryadhīrityarthaḥ /
kalpanāgauravācca varṇeṣu svato bhedo nāstītyāha-apiceti /
anantā gakārādivyaktayastāsu pratyabhijñānārthaṃ gatvādijātayastāsu codāttatvādibhedasyaupādhikatvamiti kalpanādvaraṃ varṇavyaktibhedamātrasyaupādhikatvakalpanamiti vyaktyānantyasya jātīnāṃ ca kalpanamayuktamityarthaḥ /
nanu bhedasya bādhakābhāvānnaupādhikatvamityata āha-eṣa iti /
astu tarhi pratyayadvayaprāmāṇyāya bhedābhedayoḥ satyatvaṃ, tatrāha-kathaṃ hīti /
ubhayorekatvavirodhādbheda aupādhika evetyarthaḥ /
nanu vāyusaṃyogāderatīndriyatvānna tadgatavaicitryasyodāttatvādervarṇeṣu pratyakṣāropaḥ saṃbhavatītyaruciṃ vadiṣyansvamatamāha-athaveti /
dhvanidharmā udāttatvādayo dhvanyabhedādhyāsādvarṇeṣu bhāntītyarthaḥ /
praśnapūrvakaṃ dhvanisvarūpamāha-ka iti /
avatarati sa dhvaniriti śeṣaḥ /
varṇātiriktaḥ śabdo dhvanirityarthaḥ /
samīpaṃ gatasya puṃsastāratvamandatvādidharmānsvagatānvarṇeṣu sa evāropayatītyāha-pratyāsīdataśceti /
ādipadaṃ vivṛṇoti-taditi /
nanvavyaktavarṇa eva dhvanirnātirikta ityata āha-varṇānāmiti /
pratyuccāraṇaṃ varṇā anuvartante dhvanirvyāvartata iti bheda ityarthaḥ /
anyathā vācike jape varṇeṣvavyakteṣu dhvanibuddhiḥ syāt,

dundubhyādidhvanau śabdatvamātreṇa gṛhyamāṇe ayamavyakto varṇa iti dhīḥ syāditi mantavyam /
evaṃ dhvanyupādhikatve svamate guṇaṃ vadanvāyūpādhikatve pūrvoktāmaruciṃ darśayati-evañcetyādinā /
astu ko doṣaḥ, tatrāha-saṃyogeti /
vāyusaṃyogāderaśrāvaṇatvādityarthaḥ /
tasmāt śrāvaṇadhvanirevodāttatvādyāropopādhiriti bhāvaḥ /
evaṃ viruddhadharmakadhvanīnāṃ bhede 'pi na teṣvanugatā varṇā bhidyanta ityuktam /
tadeva dṛṣṭāntena draḍhayati-apiceti /
yathā khaṇḍamuṇḍādiviruddhānekavyaktiṣvabhinnaṃ gotvaṃ tathā dhvaniṣu varṇā abhinnā evetyarthaḥ /
udāttādirdhvanistadbhedena hetunā varṇānāmapīti yojanā /
pratyabhijñāvirodhādityakṣarārthaḥ /
yadvā udāttatvādibhedaviśiṣṭatayā pratyabhijñāyamānatvādvarṇānāṃ bheda ityāśaṅkāṃ dṛṣṭāntena nirasyati-apiceti /
varṇānāṃ sthāyitvaṃ prasādhya teṣāmeva vācakatvaṃ vaktuṃ sphoṭaṃ vighaṭayati-varṇebhyaśceti /
kalpanāmasahamāna āśaṅkate-neti /
cakṣuṣā darpaṇayuktāyāṃ buddhau mukhavacchrotreṇa varṇayuktāyāṃ buddhau vinaiva hetvantaraṃ sphoṭaḥ pratyakṣa ityāha-jhaṭitīti /
yasyāṃ saṃvidi yor'tho bhāsate sā tatra pramāṇam /
ekapadamiti buddhau varṇā eva sphuranti nātiriktasphoṭa iti na sā sphoṭe pramāṇamityāha--na /
asyā apītyādinā /
nanu gopadabuddheḥ sphoṭo viṣayo gakārādīnāṃ tu vyañjakatvādanuvṛttirityata āha--yadi hīti /

vyaṅgyavahnibuddhau vyañjakadhūmānuvṛtteradarśanādityarthaḥ /
varṇasamūhālambanatvopapattairna sphoṭaḥ kalpanīyaḥ, padārthāntarakalpanāgauravādityāha-tasmāditi /
anekasyāpyaupādhikamekatvaṃ yuktamityāha-saṃbhavatīti /
nanu tatraikadeśādirūpādhirasti, prakṛte ka upādhirityata āha--yā tviti /
ekārthe śaktamekaṃ padaṃ, pradhānārtha ekasmin tātparyavadekaṃ vākyamityekārthasaṃbandhādekatvopacāra ityarthaḥ /
na caikapadatve jñāte ekārthajñānaṃ, asmiñjñāte tadityanyonyāśraya iti vācyam, uttamavṛddhoktānām varṇānāṃ krameṇāntyavarṇaśravaṇānantaraṃ bālasyaikasmṛtyārūḍhānāṃ madhyamavṛddhasya pravṛttyādiliṅgānumitaikārthadhīhetutvaniścaye satyekapadavākyatvaniścayāt /
varṇasāmye 'pi padabhedadṛṣṭervarṇātiriktaṃ padaṃ sphoṭākhyamaṅgīkāryamiti śaṅkate-atrāheti /
karmabhedādvarṇeṣveva padabhedadṛṣṭiriti pariharati-atreti /
nanu nityavibhūnāṃ varṇānāṃ kathaṃ kramaḥ kathaṃ vā padatvajñānenārthadhīhetutvaṃ, tatrāha-vṛddheti /
vyutpattidaśāyāmuccāraṇakrameṇopalabdhikramamupalabhyamānavarṇeṣvāropyaite varṇā etatkramaitatsaṃkhyāvanta etadarthaśaktā iti gṛhītāḥ santaḥ śrotuḥ pravṛttikāle tathaiva smṛtyārūḍhāḥ svasvārthaṃ bodhayantītyarthaḥ /
sthāyivarṇavādamupasaṃharati-varṇeti /
dṛṣṭaṃ varṇānāmarthabodhakatvam, adṛṣṭaḥ sphoṭaḥ /
saṃprati varṇānāmasthiratvamaṅgīkṛtya prauḍhivādena sphoṭaṃ vighaṭayati-athāpīti /
sthirāṇi gatyādisāmānyāni kramaviśeṣavanti gṛhītasaṃgatikānyarthabodhakānīti kḷpteṣu sāmānyeṣu prakriyā saṃcārayitavyā na tvakḷptaḥ sphoṭaḥ kalpanīya ityarthaḥ /
varṇānāṃ sthāyitvavācakatvayoḥ siddhau phalitamāha-tataśceti //28//



END BsRp_1,3.8.28

____________________________________________________________________________________________

START BsRp_1,3.8.29


ata eva ca nityatvam | BBs_1,3.29 |



pūrvatantravṛttānuvādapūrvakaṃ sūtraṃ vyācaṣṭe-karturityādinā /
pūrvatantrasiddhameva vedasya nityatvaṃ devādivyaktisṛṣṭau tadvācakaśabdasyāpi sṛṣṭerasiddhamityāśaṅkya nityākṛtivācakācchabdādvyaktijanmoktyā sāṃketikatvaṃ nirasya vedo 'vāntarapralayāvasthāyī jāgaddhetutvādīśvaravādityanumānena draḍhayatītyarthaḥ /
yajñena pūrvasukṛtena vāco vedasya lābhayogyatāṃ prāptāḥ santo yājñikāstāmṛṣiṣu sthitāṃ labdhavanta iti mantrārthaḥ /
anuvinnāmupalabdhām /
pūrvamavāntarakalpādau //29//



END BsRp_1,3.8.29

____________________________________________________________________________________________

START BsRp_1,3.8.30


samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | BBs_1,3.30 |



nanu mahāpralaye jāterapyasattvācchabdārthasaṃbandhānityatvamityāśaṅkyāha-samāneti /
sūtranirasyāṃ śaṅkāmāha-athāpīti /
vyaktisaṃtatyā jātīnāmavāntarapralaye sattvātsaṃbandhastiṣṭhati, vyavahārāvicchedājjñāyate ceti vedasyānapekṣatvena prāmāṇye na kaścidvirodhaḥ syāt /
nirlepalaye tu saṃbandhanāśāt punaḥ sṛṣṭau kenacitpuṃsā saṃketaḥ kartavya iti puruṣabuddhisāpekṣatvena vedasyāprāmāṇyaṃ, adhyāpakasyāśrayasya nāśādāśritasya tasyānityatvaṃ ca prāptamityarthaḥ /
mahāpralaye 'pi nirlepalayo 'siddhaḥ, satkāryavādāt /
tathāca saṃskārātmanā śabdārthatatsaṃbandhānāṃ satāmeva punaḥ sṛṣṭāvabhivyakternānityatvam /
abhivyaktānāṃ pūrvakalpīyanāmarūpasamānatvānna saṃketaḥ kenacitkāryaḥ /
viṣamasṛṣṭau hi saṃketāpekṣā na tulyasṛṣṭāviti pariharati-tatredamityādinā /
nanvādyasṛṣṭau saṃketaḥ kenacitkārya ityata āha-tadāpīti /
mahāsargapralayapravṛttāvapītyarthaḥ /
nanvastvanādisaṃsāre saṃbandhasyānāditvaṃ tathāpi mahāpralayavyavadhānādasmaraṇe kathaṃ vedārthavyavahāraḥ, tatrāha-anādau ceti /
na kaścidvirodhaḥ, śabdārthasaṃbandhasmaraṇāderiti śeṣaḥ /
svāpaprabodhayorlayasargāsiddhimāśaṅkya śrutimāha-svāpeti /
atha tadā suṣuptau prāṇe paramātmani jīva ekībhavati enaṃ prāṇaṃ sa jīvaḥ tadaitīti śeṣaḥ /
etasmātprātmanaḥ /
āyatanaṃ golakam /
ānantarye pañcamī ityādyā draṣṭavyā /

svapnavatkalpitasyājñātasattvābhāvāt darśanaṃ sṛṣṭiḥ adarśanaṃ laya iti dṛṣṭisṛṣṭipakṣaḥ śrutyabhipreta iti bhāvaḥ /
dṛṣṭāntavaiṣamyamāśaṅkya pariharati-syādityādinā /
aviruddhamanusandhānādikamiti śeṣaḥ /
hiraṇyagarbhādayaḥ pūrvakalpānusaṃdhānaśūnyaḥ /
saṃsāritvāt, asmādādivādityāśaṅkyāha-yadyapīti /
iti yadyapi tathāpi na prākṛtavaditi yojanā /
jñānādernikarṣavadutkarṣo 'pyaṅgīkāryaḥ, bādhābhāvāditi nyāyānugṛhītaśrutyādibhiḥ sāmānyato dṛṣṭānumānaṃ bādhyamityāha-yathā hītyādinā /
nanu tathāpi pūrvakalpeśvarāṇāṃ muktatvādasminkalpe ko 'nusaṃdhātetyata āha-tataśceti /
jñānādyutkarṣādityarthaḥ /
muktebhyo 'nye 'nusaṃdhātāra iti bhāvaḥ /
parameśvarānugṛhītānāṃ jñānātiśaye pūrvoktaśrutismṛtivādānāha-tathā ceti /
pūrvaṃ kalpādau sṛjati tasmai brahmaṇe prahiṇoti gamayati tasya buddhau vedānāvirbhāvayati yastaṃ devaṃ svātmākāraṃ mahāvākyotthabuddhau prakāśamānaṃ śaraṇaṃ paramamabhayasthānaṃ niḥśreyasarūpamahaṃ prapadya ityarthaḥ /
na kevalamekasyaiva jñānātiśayaḥ kintu bahūnāṃ śākhādraṣṭṛṇāmiti viśvāsārthamāha-smarantīti /
ṛgvedo daśamaṇḍalāvayavāstatra bhavā ṛco dāśatamyaḥ /
vedāntare 'pi kāṇḍasūktamantrāṇāṃ draṣṭāro baudhāyanādibhiḥ smṛtā ityāha-pratīti /
kiñca mantrāṇāmṛṣyādijñānāvaśyakatvajñāpikā śrutirmantradṛgṛṣīṇāṃ jñānātiśayaṃ darśayatītyāha-śrutirapīti /
ārṣeya ṛṣiyogaḥ, chando gāyatryādi, daivatamagnyādi, brāhmaṇaṃ viniyogaḥ, etānyaviditāni yasminmantre tenetyarthaḥ /
sthāṇuṃ sthāvaraṃ, gartaṃ narakam /
tathāca jñānādhikaiḥ kalpāntaritaṃ vedaṃ smṛtvā vyavahārasya pravartitatvādvedasyānāditvamanapekṣatvaṃ cāvirūddhamiti bhāvaḥ /
adhunā samānanāmarūpatvaṃ prapañcayati-prāṇināṃ ceti /
tataḥ kiṃ, tatrāha-dṛṣṭeti /
aihikāmuṣmikaviṣayasukharāgakṛtarmasya phalaṃ paśvādikaṃ dṛṣṭapaśvādisadṛśyamiti yuktaṃ, visadṛśe kāmābhāvena hetvabhāvāt /
tathā dṛṣṭaduḥkhadveṣakṛtādharmaphalaṃ dṛṣṭasadṛśaduḥkhameva na sukhaṃ, kṛtahānyādidoṣāpatterityarthaḥ /
tarkiter'the mānamāha-smṛtiśceti /
uttarasṛṣṭiḥ pūrvasṛṣṭisajātīyā, karmaphalatvāt, pūrvasṛṣṭivadityanumānaṃ caśabdārthaḥ /
teṣāṃ prāṇināṃ madhye tānyeva tajjātīyānyeva /
tāni darśayan tatprāptau hetumāha-hiṃsreti /
karmaṇi vihitaniṣiddhatvākāreṇāpūrvaṃ, kriyātvena saṃskāraṃ ca janayanti /
tatrāpūrvātphalaṃ bhuṅkte, saṃskārabhāvitatvātpunastajjātīyāni karotītyarthaḥ /
saṃskāre liṅgamāha-tasmāditi /
saṃskāravaśādeva puṇyaṃ pāpaṃ vā rocate /
ato 'bhiruciliṅgātpuṇyāpuṇyasaṃskāro 'numeyaḥ /
sa eva svabhāvaḥ prakṛtirvāsaneti ca gīyate /
evaṃ karmaṇāṃ sṛṣṭisādṛśyamuktvā svopādāne līnakāryasaṃskārarūpaśaktibalādapi sādṛśyamāha-pralīyamānamiti /
itarathā niḥsaṃskārapralaye jagadvaicitryasyākasmikatvaṃ syādityarthaḥ /
nanu jagadvaicitryakāriṇyo 'nyāḥ śaktayaḥ kalpyantāṃ, tatrāha-naceti /
avidyāyāṃ līnakāryātmakasaṃskārādanyāḥ śaktayo na kalpyāḥ manābhāvādrauravācca /
svopādāne līnakāryarūpā śaktistu 'mahān nyagrodhastiṣṭhati' 'śraddhatsva somya'itiśrutisiddhā, ato 'vidyātatkāryādanyāḥ śaktayo na santi ātmāvidyaiva tacchaktiriti siddhānta ityarthaḥ /
nimitteṣvapyupādanasthaṃ kāryamevāvidyāghaṭanayā śaktiranyā vetyanāgrahaḥ /
upādāne kāryasaṃskārasiddheḥ phalamāha tataśceti /
yathā suptotthitasya pūrvacakṣurjātīyameva cakṣurjāyate tacca pūrvarūpajātīyameva rūpaṃ gṛhṇāti na rasādikaṃ, evaṃ bhogya lokā bhogāśrayāḥ prāṇinikāyā bhogahetukarmāṇi saṃskārabalātpūrvalokāditulyānyeveti niyama ityarthaḥ /
nikāyāḥ samūhāḥ /
dṛṣṭāntāsiddhimāśaṅkyamāha-na hīti /
yathā ṣaṣṭhendriyasya manaso 'sādhāraṇaviṣayo nāsti, sukādeḥ sākṣivedyatvāt, tathā vyavahārānyathātvamasadityarthaḥ /
ṣaṣṭhamindriyaṃ tadviṣayaścāsanniti vārthaḥ /
uktārthaṃ saṃkṣipati-ataśceti /
vyavahārasāmyātsaṃbhavācca vyavahriyamāṇā vyaktayaḥ samānā evetyarthaḥ /
sūtre yojayati-samānetyādinā /
bhāvidṛṣṭyā yajamāno 'gniḥ annādo 'ragnirahaṃ syāmiti kāmayitvā kṛttikānakṣatrābhimānidevāyāgnaye aṣṭasu kapāleṣu pacanīyaṃ havirniruptavānityarthaḥ /
nakṣatravyaktivahutvādbahuvacanam /
jhrnanu yajamāno 'gnirbhāvī uddeśyāgninā samānanāmarūpaḥ kalpāntare bhavati /
evaṃ 'rudro vā akāmayata''viṣṇurvā akāmayata'ityatrāpi tathā vaktavyaṃ, tadayuktam /
na hyagneriva viṣṇurudrayoradhikāripuruṣatvaṃ, tayorjagatkāraṇatvaśravaṇāt /
'eka eva rudro na'iti /
'eko viṣṇuḥ'ityādi śrutismṛtivirodhāditiṭasmṛtau vedeṣviti viṣayasaptamī /
śarvaryante pralayānte /
ṛtūnāṃ vasantādīnāṃ liṅgāni navapallavādini /
paryaye ghaṭīyantravadāvṛttau /
bhāvāḥ padārthāḥ tulyā iti śeṣaḥ /
tasmājjanmanāśavadvigrahāṅgīkāre 'pi karmaṇi śabde ca virodhābhāvāddevānāmasti vidyādhikāra iti sthitam //30//



END BsRp_1,3.8.30

____________________________________________________________________________________________

START BsRp_1,3.8.31


madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | BBs_1,3.31 |



ākṣipati-madhvādiṣviti /
brahmavidyā devādīnnādhikaroti, vidyātvāt, madhvādividyāvadityarthaḥ //
dṛṣṭāntaṃ vivṛṇoti-kathamityādinā /
dyulokākhyavaṃśadaṇḍe antarikṣarūpe madhvapūpe sthita ādityo devānāṃ modanānmadhviva madhvityāropya dhyānaṃ kāryam /
tatrādityasyādhikāro na yuktaḥ, dhyātṛdhyeyabhedābhāvādityāha-devādiṣviti /
astu vasvādīnāṃ tatrādhikāra ityāśaṅkya teṣāmapi tatra dhyeyatvātprāpyatvācca na dhyātṛtvamityāha-punaśceti /

caturvedoktakarmāṇi praṇavaśceti pañca kusumāni, tebhyaḥ somājyādidravyāṇi hutāni lohitaśuklakṛṣṇaparaḥ kṛṣṇagopyākhyāni pañcāmṛtāni tattanmantrabhāgaiḥ prāgādyūrdhvāntarapañcādigavasthitābhirādityaraśmināḍībhirmadhvapūpasthitacchidrarūpābhirādityamaṇḍalamānītāni yaśastejaindriyavīryānnātmanā pariṇatāni pañcadikṣu sthitairvasvādibhirūpajīvyānīti dhyāyato vasvādiprāptiruktetyarthaḥ /
sūtrasthādipadārthamāha-tathāgniriti /
ākāśabrahmaṇaścatvāraḥ pādāḥ, dvau karṇau, dve netre, dve nāsike, ekā vāgiti saptasvindriyeṣu śiraścamasatīrastheṣu saptarṣidhyānaṃ kāryamityāha-tathemāveveti /
atha dakṣiṇaḥ karṇaḥ gautamaḥ, vāmo bhāradvājaḥ, evaṃ dakṣiṇanetranāsike viśvāmitravasiṣṭhau, vāme jamadagnikaśyapau, vāgatrirityarthaḥ /
atra ṛṣīṇāṃ dhyeyatvānnādhikāraḥ //31//



END BsRp_1,3.8.31

____________________________________________________________________________________________

START BsRp_1,3.8.32


jyotiṣi bhāvāc ca | BBs_1,3.32 |



kiñca vigrahābhāvāddevādīnāṃ na kvāpyadhikāra ityāha-jyotiṣi bhāvācceti /
ādityaḥ sūryaścandraḥ śukro 'ṅgāraka ityādiśabdānāṃ jyotiḥpiṇḍeṣu prayogasya bhāvātsattvānna vigrahavāndevaḥ kaścidastītyarthaḥ /
'ādityaḥ purastādudetā paścādastametā'iti madhuvidyāvākyaśeṣe jyotiṣyevādityaśabdaḥ prasiddhaḥ /
tarhi jyotiḥpiṇḍānāmevādhikāro 'stu, tatrāha-na ceti /
agnyādīnāmadhikāramāśaṅkyāha-eteneti /
agnirvāyurbhūmirityādiśabdānāmacetanavācitvenetyarthaḥ /
siddhāntī śaṅkate-syādetadityādinā /
'vajrahastaḥ purandaraḥ'ityādayo mantrāḥ /
'so 'rodīt'ityādayor'thavādāḥ /
'iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ /
' 'te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
'ityādītihāsapurāṇāni /
loke 'pi yamaṃ daṇḍahastaṃ likhanti, indraṃ vajrahastamiti vigrahādipañcakasadbhāvādhanadhikāradoṣo nāstītyarthaḥ /
vigraho haviṣāṃ bhoga aiśvaryaṃ ca prasannatā /
phalapradānamityetatpañcakaṃ vigrahādikam //
'mānābhāvādetannāstīti dūṣayati-netyādinā /
na cātreti /

vigrahādāvityarthaḥ /
ārthavādā mantrā vā mūlamityāśaṅkyāha-arthavādā ityādinā /
vrīhyādivadprayogavidhigṛhītā mantrāḥ prayogasaṃbanddhābhidhānārthā nājñātavigrahādiparā iti mīmāṃsakā ācakṣata ityarthaḥ /
tasmāt vigrahābhāvādityarthaḥ //32//



END BsRp_1,3.8.32

____________________________________________________________________________________________

START BsRp_1,3.8.33


bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.33 |



sūtrābhyāṃ prāptaṃ pūrvapakṣaṃ nirasyati-tuśabda ityādinā /
brahmavidyā devādīnnādhikaroti, vidyātvāt, madhvādividyāvaditi uktaheturaprayojaka ityāha-yadyapīti /
darśādikaṃ, na brāhmaṇamadhikaroti, karmatvāt, rājasūyādivaditi ābhāsasāmyaṃ vidyātvahetorāha-naceti /
yatra yasyādhikāraḥ saṃbhavati sa tatrādhikārīti nyāyastulya ityarthaḥ /
yataḥ sarveṣāṃ sarvatrādhikāro na saṃbhavati tato na cāpodyetatyanvayaḥ /
tadbrahma yo yo devādīnāṃ madhye pratyaktvenābudhyata sa tadbrahmābhavadityarthaḥ /
te ha devā ūcuranyonyaṃ, tata indravirocanau surāsurarājau prajāpatiṃ brahmavidyāpradaṃ jagmaturiti ca liṅgamastītyarthaḥ /
kimatra brahmāmṛtamiti gandharvapraśne yājñavalkya uvāca tamiti mokṣadharmeṣu śrutaṃ devādīnāmadhikāraliṅgamityāha-smārtamiti /
yathā bālānāṃ golakeṣu cakṣurādipadaprayoge 'pi śāstrajñairgolakātiriktendriyāṇi svīkriyante, yathā jyotirādau sūryādiśabdaprayoge 'pi vigrahavaddevatā svīkāryā ityāha-jyotirādīti /
tathā cetanatvena vyavahārādityarthaḥ /
ekasya jaḍacetanobhayarūpatvaṃ kathaṃ, tatrāha-astihīti /
tathāhi vigrahavattayā devavyavahāraḥśrūyate /
subrahmaṇya udgātṛgaṇastha ṛtvik tatsaṃbandhī yor'thavādaḥ 'indra, agaccha'ityādiḥ /
tatra medhātithermeṣa, itīndrasaṃbodhanaṃ śrutaṃ, tadvyācaṣṭe-meveti /
muniṃ meṣo bhūtvā jahāreti jñāpanārthaṃ meṣa, itīndrasaṃbodhanamityarthaḥ /
yaduktamādityādayo mṛdādivadacetanā eveti, tanna, sarvatra jaḍajaḍāṃśadvayasattvādityāha-mṛditi /
ādityādau ko jaḍabhāgaḥ kaścetanāṃśa iti, tatrāha-jyotirādestviti /
mantrādikaṃ padaśaktyā bhāsamānavigrahādau svārthe na pramāṇaṃ, anyaparatvāt, viṣaṃ bhuṅkṣveti vākyavadityāha-yadapīti /
anyaparādapi vākyādbādhābhāve svārtho grāhya ityāha-atra brūma iti /
tātparyaśūnye 'pyarthe pratyayamātreṇāstitvamudāharati-tathāhīti /
tṛṇādau pratyayo 'sti vigrahādau sa nāstīti vaiṣamyaṃ śaṅkate-atrāheti /

vidhyuddeśo vidhivākyaṃ, tadekavākyatayā praśasto vidhirityevārthavādeṣu pratyayaḥ /
vṛttānto bhūtārthaḥ /
vigrahādiḥ tadviṣayaḥ pratyayo nāstītyarthaḥ /
nanvavāntaravākyena vigrahādipratyayo 'stvityata āha-nahīti /
surāpānapratyayo 'pi syāditi bhāvaḥ /
padaikavākyatvavākyaikavākyatvavaiṣamyānmaivamityāha-atrocyata iti /
nañpadamekaṃ yadā surāṃ pibediti padābhyāmanveti tadā padaikavākyamekamevārthānubhavaṃ karoti natu padadvayaṃ pṛthaksurāpānaṃ bodhayati, tasya vidhau niṣedhānupapattervākyārthānubhavaṃ pratyadvāratvāt /
arthavādastu bhūtārthasaṃsargaṃ stutidvāraṃ bodhayanvidhinā vākyaikavākyatāṃ bhajata ityasti vigrahādyanubhava ityarthaḥ /
nanvarthavādasthapadānāmavāntarasaṃsargabodhakatvaṃ vinā sākṣādeva vidhyanvayo 'stu tatrāha-yathā hīti /
sākṣādanvayāyogaṃ darśayati-na hīti /

arthavādātsarvatra svārthagrahaṇamāśaṅkyārthavādānvibhajate-tadyatreti /
tattatrārthavādeṣu yatra 'agnirhimasya bheṣajam'ityādāvityarthaḥ /
'ādityo yūpaḥ'ityabhedo bādhita iti tejasvitvādiguṇavādaḥ /
yatra 'vajrahastaḥ purandaraḥ'ityādau mānāntarasaṃvādavisaṃvādau na stastatra bhūtārthavāda ityarthaḥ /
iti vimṛśyetyadhyāhāraḥ /
vigrahārtavādaḥ svārthe 'pi tātparyavān'anyaparatve satyajñātābādhitārthakaśabdatvāt, prayājādivākyavaditi nyāyaṃ mantreṣvatidiśati-eteneti /
vedāntānuvādaguṇavādānāṃ nirāsāya hetau padāni /
na cobhyaparatve vākyabhedaḥ, avāntarārthasya mahāvākyārthatvāditi bhāvaḥ /
vidhyanupapattyāpi svargavaddevatāvigraho 'ṅgīkārya ityāha-apiceti /
nanu kleśātmake karmaṇi vidhiḥ phalaṃ vinānupapanna iti bhavatu 'yanna duḥkhena saṃbhinnam'ityarthavādasiddhaḥ svargo vidhipramāṇakaḥ /
vigrahaṃ vinā vidheḥ kānupapattiḥ, tāmāha-na hīti /
uddiśya tyāgānupapattyā cetasyāroho 'ṅgīkārya ityatra śrutimapyāha-yasyā iti /
ataścetasyārohārthaṃ vigraha eṣṭavyaḥ /
kiñca karmaprakaraṇapāṭhādvigrahapramitiḥ prayājavatkarmāṅgatvenāṅgīkāryā, tāṃ vinā karmāpūrvāsiddheḥ /
kiñca suprasannavigrahavaddevatāṃ tyaktvā śabdamātraṃ devateti bhaktirayuktetyāha-naca śabdeti /
na cākṛtimātraṃ śabdaśakyamastu kiṃ vigraheṇeti vācyaṃ, nirvyaktyākṛtyayogāt /
ataḥ śabdasyārthākāṅkṣāyāṃ mantrādipramitavigraho 'ṅgīkārya ityāha-tatreti /
evaṃ mantrārthavādamūlakamitihāsādikamapi vigrahe mānamityāha-itihāseti /
pramāṇatvena saṃbhavadityarthaḥ /
vyāsādīnāṃ yogināṃ devatādipratyakṣamapītihāsādermūlamityāha-pratyakṣeti /
vyāsādayo devādipratyakṣaśūnyāḥ, prāṇitvāt, asmadvadityanumānamatiprasaṅgena dūṣayati-yastvityādinā /
sarvaṃ ghaṭābhinnaṃ, vastutvāt, ghaṭavaditi jagadvaicitryaṃ nāstītyapi sa brūyāt /

tathā kṣatriyābhāvaṃ varṇāśramābhāvaṃ varṇāśramādyavyavasthāṃ ca brūyāt, niraṅkuśabuddhitvāt /
tathāca rājasūyādiśāstrasya kṛtādiyugadharmavyavasthāśāstrasya bādha ityarthaḥ /
yogasūtrārthādapi devādipratyakṣasiddhirityāha-apiceti /
mantrajapāddevatāsāṃnidhyaṃ tatsaṃbhāṣaṇaṃ ceti sūtrārthaḥ /
yogamahātmyasya śrutismṛtisiddhatvādyogināmasti devādipratyakṣamityāha-yoga iti /
pādatalādājānorjānorānābhernābherāgrīvaṃ grīvāyāścākeśaprarohaṃ tataścabrahmarandhraṃ pṛthivyādipañcake samutthite dhāraṇayā jite yogaguṇe cāṇimādike pravṛtte yogābhivyaktaṃ tejomayaṃ śarīraṃ prāptasya yogino na rogādisparśa ityarthaḥ /
citrakārādiprasiddhirapi vigrahe mānamityāha-loketi /
adhikaraṇārthamupasaṃharati-tasmāditi /
cintāyāḥ phalamāha-krameti /
ekameva devādīnāṃ brahmavidyādhikāre satyeva devatyaprāptidvārā kramamuktiphalānyupāsanāni yujyante /
devānāmanadhikāre jñānābhāvātkramamuktyarthināmupāsaneṣu pravṛttirna syāt, ato 'dhikāranirṇayātpravṛttisiddhiriti bhāvaḥ //33//



END BsRp_1,3.8.33

____________________________________________________________________________________________

START BsRp_1,3.9.34


śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | BBs_1,3.34 |



śugasya-sūcyate hi /
pūrveṇāsya dṛṣṭāntasaṃgatimāha-yatheti /
pūrvatra devādīnāmadhikārasidhyaryaṃ mantrādīnāṃ bhūtārthe vigrahādau samanvayoktyā vedāntānāmapi bhūtārthe brahmaṇi samanvayo dṛḍhīkṛtaḥ /
atrāpi śūdraśabdasya śrautasya kṣatriye samanvayoktyā sa dṛḍhīkriyata ityadhikaraṇadvayasya prāsaṅgikasyāsminsamanvayādhyāye 'ntarbhāva iti mantavyam /
pūrvapakṣe śūdrasyāpi dvijavadvedāntaśravaṇe pravṛttiḥ, siddhānte tadabhāva iti phalam //
atra vedāntavicāro viṣayaḥ, sa kiṃ śūdramadhikīroti na veti saṃbhavāsaṃbhavābhyāṃ saṃdehe pūrvapakṣamāha-tatra śūdrasyāpītyādinā /
tasmādanagnitvādanavalkṛpto 'samarthaḥ /
vidyārthini śūdraśabdaprayogālliṅgādapi śūdrasyādhikāra ityāha-bhavaticeti /
jānaśrutiḥ kila ṣaṭ śatāni gavāṃ rathaṃ ca raikāya gurave nivedya māṃ śikṣayetyuvāca /
tato raiko vidhuraḥ kanyārthī sannidamuvāca /
aheti nipātaḥ khedārthaḥ /
hāreṇa niṣkeṇa yukta itvā gantā ratho hāretvā sa ca gobhiḥ saha he śūdra, tavaivāstu kimalpenānena mama gārhasthyānupayogineti bhāvaḥ /
arthitvādisaṃbhave śreyaḥsādhane pravṛttirucitā svābhāvikatvāditi nyāyopetālliṅgādityāha-tasmāditi /
sūtrādbahireva siddhāntayati-na śūdrasyādhikāra ityādinā /
āpātato vidito vedārtho yena tasyetyarthaḥ /
adhyayanavidhinā saṃskṛto vedastadutthamāpātajñānaṃ ca vedārthavicāreṣu śāstrīyaṃ sāmarthyaṃ tadabhāvācchūdrasyārthitvādisaṃbhavanyāyāsiddhernāsti vedāntavicārādhikāra ityarthaḥ /
yadvādhyayanasaṃskṛtena vedena vidito niścito vedārtho yena tasya vedārtheṣu vidhiṣvadhikāro nānyasya, anadhītavedasyāpi vedārthānuṣṭhānādhikāre 'dhyayanavidhivaiyarthyāpātāt /
ataḥ phalaparyantabrahmavidyāsādhaneṣu śravaṇādividhiṣu śūdrasyānadhikāra ityarthaḥ /
adhītavedārthajñānavattvarūpasyādhyayanavidhilabhyasya sāmarthyasyābhāvāditi nyāyasya tulyatvāt, yajñapadaṃ vedārthāpalakṣaṇārthamityāha-nyāyasya sādhāraṇatvāditi /
tasmācchūdra iti tacchabdaparāmṛṣṭanyāyasya yajñabrahmavidyayostulyatvādityarthaḥ /
pūrvoktaṃ liṅgaṃ dūṣayati-yaditi /
asāmarthyanyāyenārthitvādisaṃbhavanyāyasya nirastatvādityarthaḥ /
nanu 'niṣādasthapatiṃ yājayet'ityatrādhyayanābhāvo 'pi niṣādaśabdānniṣādasyeṣṭāviva śūdraśabdācchūdrasya vidyāyāmadhikāro 'stvityāśaṅkya saṃvargavidyāyāmadhikāramaṅgīkaroti-kāmamiti /
tadviṣayatvāttatra śrutatvādityarthaḥ /
vastutastu vidhivākyasthatvānniṣādaśabdo 'pyadhikārisamarpakaḥ, śūdraśabdastu vidyāvidhiparārthavādastho nādhikāriṇaṃ bodhayati, asāmarthyanyāyavirodhenānyaparaśabdasya svārthabodhitvāsaṃbhavāditi matvāṅgīkāraṃ tyajati-arthavādeti /
tarhi śūdraśabdasyātra śrutasya kor'tha ityāśaṅkya sūtreṇārthamāha-śakyate cetyādinā /
jānaśrutirnāma rājā nidāghasamaye rātrau prāsādatale suṣvāpa, tadā tadīyānnadānādiguṇagaṇatoṣitā ṛṣayo 'sya hitārthaṃ haṃsā bhūtvā mālārūpeṇa tasyoparyājagmuḥ, teṣu pāścātyo haṃso 'gresaraṃ haṃsamuvāca, bho bho bhadrākṣa, kiṃ na paśyasi jānaśruterasya tejaḥ svargaṃ vyāpya sthitaṃ, tattvāṃ dhakṣyati na gaccheti /
tamagresara uvāca, kamapyenaṃ varākaṃ vidyāhīnaṃ santam, are, sayugvānaṃ yugva gantrī śakaṭī tayā saha sthitaṃ raikvamivaitadvacanamāttha /
raikvasya hi brahmiṣṭhasya tejo duratikramaṃ nāsyānātmajñasyetyarthaḥ /
asmadvacanakhinno rājā śakaṭaliṅgena raikaṃ jñātvā vidyāvānbhaviṣyatīti haṃsānāmabhiprāyaḥ /
kaṃ u are iti padacchedaḥ /
uśabdo 'pyarthaḥ /
teṣāṃ haṃsānāmanādaravākyaśravaṇādasya rājñaḥ śugutpannā, sā śūdraśabdena raikveṇa sūcyate hīti sūtrānvayaḥ /
śrutayaugikārthalābhe sati ananvitarūḍhyarthastyājya iti nyāyadyotanārtho hiśabdaḥ /
tadādravaṇāt tayā śucā ādravaṇāt /
śūdraḥ śokaṃ prāptavān /
śucā vā kartryā rājābhidudruve prāptaḥ /
śucā vā karaṇena raikvaṃ gatavānityarthaḥ //34//



END BsRp_1,3.9.34

____________________________________________________________________________________________

START BsRp_1,3.9.35


kṣatriyatvagateś cottaratra caitrarathena liṅgāt | BBs_1,3.35 |



śūdraśabdasya yaugikatve liṅgamāha-kṣatriyatveti /
saṃvargavidyāvidhyanantaramarthavāda ārabhyate /

śunakasyāpatyaṃ kapigotraṃ purohitamabhipratārināmakaṃ rājānaṃ ca kakṣasenasyāpatyaṃ sūdena pariviṣyamāṇau tau bhoktumupaviṣṭau baṭurbhikṣitavānityarthaḥ /
nanvasya caitrarathitvaṃ na śrutamityata āha-caitrarathitvaṃ ceti /
etena dvirātreṇeti chāndogyaśrutyaiva pūrvaṃ citrarathasya kāpeyayoga uktaḥ /
abhipratāriṇo 'pi tadyogāccitrarathavaṃśyatvaṃ niścīyate /
rājavaṃśyānāṃ hi prāyeṇa purohitavaṃśyā yājakā bhavantītyarthaḥ /
nanvastvabhipratāriṇaścaitrarathitvaṃ, tāvatā kathaṃ kṣatriyatvaṃ, tatrāha-tasmāditi /
citrarathādityarthaḥ /
kṣattā sūtastasya raikvānveṣaṇāya preṣaṇaṃ annagodānādikaṃ ca jānaśruteḥ kṣatriyatve liṅgam //35//



END BsRp_1,3.9.35

____________________________________________________________________________________________

START BsRp_1,3.9.36


saṃskāraparāmarśāt tadabhāvābhilāpāc ca | BBs_1,3.36 |



atra śūdraśabdo yaugika eveti na śūdrasyādhikāra iti sthitam /
tatra liṅgāntaramāha-saṃskāreti /
upanayanaṃ vedagrahaṇāṅgaṃ śūdrasya nāstīti pūrvamuktam /
iha vidyāgrahaṇāṅgasyopanayanasaṃskārasya sarvatra parāmarśācchūdrasya tadabhāvānna vidyādhikāraḥ ityucyate /
bhāṣye ādipadenādhyayanaguruśuśrūṣādayo gṛhyante /
taṃ śiṣyamācārya upanītavānityarthaḥ /
nārado 'pi vidyārthī mantramuccārayansanatkumāramupagata ityāha-adhīti /
upadiśeti yāvat /
brahmaparā vedapāragāḥ saguṇabrahmaniṣṭhāḥ paraṃ nirguṇaṃ brahmānveṣamāṇā eṣa pippalādastajjijñāsitaṃ sarvaṃ vakṣyatīti niścitya te bharadvājādayaḥ ṣaḍ ṛṣayastamupagatā ityarthaḥ /
nanu vaiśvānaravidyāyāmṛṣīnrājānupanīyaiva vidyāmuvāceti śruteranupanītasyāpyasti vidyādhikāra ityata āha-tānheti /
te ha samitpāṇayaḥ pūrvāhne praticakramira iti pūrvavākye brāhmaṇā upanayanārthamāgatā iti upanayanaprāptiṃ darśayitvā niṣidhyate /
hīnavarṇenottamavarṇānupanīyaivopadeṣṭavyā ityācārajñāpanārthamityarthaḥ /
ekajātiranupanītaḥ /
pātakamabhakṣyabhakṣaṇakṛtam //36//



END BsRp_1,3.9.36

____________________________________________________________________________________________

START BsRp_1,3.9.37


tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 |

satyakāmaḥ kilamṛtapitṛko jabālāṃ mātaramapṛcchat, kiṅgotro 'hamiti /
taṃ mātovāca bhartṛsevāvyagratayāhamapi tava piturgotraṃ na jānāmi, jabālā tu nāmāhamasmi satyakāmo nāma tvamasīti etāvajjānāmīti /
tataḥ sa jābālo gautamamāgatya tena kiṅgotro 'sīti pṛṣṭa uvāca, nāhaṃ gotraṃ vedmi na mātā vetti parantu me mātrā kathitaṃ, upanayanārthamācāryaṃ gatvā satyakāmo jābālo 'smīti brūhīti /
anena satyavacanena tasya śūdratvābhāvo nirdhāritaḥ /
abrāhmaṇa etatsatyaṃ vivicya vaktuṃ, nārhatīti nirdhārya, he somya, satyāttvaṃ nāgāḥ satyaṃ na tyaktavānasi, atastvāmupaneṣye, tadarthaṃ samidhamāhareti gautamasya pravṛtteśca liṅgānna śūdrasyādhikāra ityāha-tadabhāveti //37//



END BsRp_1,3.9.37

____________________________________________________________________________________________

START BsRp_1,3.9.38


śravaṇādhyayanārthapratiṣedhāt smṛteś ca | BBs_1,3.38 |



smṛtyā śravaṇādiniṣedhācca nādhikāra ityāha-śravaṇeti /
asya śūdrasya dvijaiḥ paṭhyamānaṃ vedaṃ pramādācchṛṇvataḥ sīsalākṣābhyāṃ taptābhyāṃ śrotradvayapūraṇaṃ prāyaścittaṃ kāryamityarthaḥ /
padyu pādayuktaṃ saṃcariṣṇurūpamiti yāvat /
bhavati ca /
smṛtiriti śeṣaḥ /
matirvedārthajñānam /
dānaṃ nityaṃ niṣidhyate śūdrasya /
naimittikaṃ tu dānamastyeva /
yaduktaṃ vidurādīnāṃ jñānitvaṃ dṛṣṭamiti, tatrāha-yeṣāmiti /

siddhānāṃ siddherdurapahnavatve 'pi sādhakaiḥ śūdraiḥ kathaṃ jñānaṃ labdhavyamityata āha-śrāvayediti //38//



END BsRp_1,3.9.38

____________________________________________________________________________________________

START BsRp_1,3.10.39


kampanāt | BBs_1,3.39 |



kampanāt /
asyāpi prāsaṅgikatvamāśaṅkyamāha-avasita iti /
samāpta ityarthaḥ /
kāṭhakaṃ paṭhati-yadidamiti /
sarvaṃ jagatprāṇānniḥsṛtaṃ utpannaṃ prāṇe cidātmani prerake sati ejati ceṣṭate, tacca prāṇākhyaṃ kāraṇaṃ mahadbrahma vibhetyasmāditi bhayam /
tasmin bhayahetutve dṛṣṭāntamāha-vajramiti /
yathodyataṃ vajraṃ bhayaṃ tathetyarthaḥ /
ya etatprāṇākhyaṃ brahma nirviśeṣaṃ viduste muktā bhavantītyāha-ya iti /
nanvasminsūtre kathamidaṃ vākyamudāhṛtamityata āha-etaditi /
ejatyarthasya kampanasya sūtritatvādejatipadayuktaṃ vākyamudāhṛtamityarthaḥ /
prāsaṅgikādhikāracintayāsya saṃgatirnāpekṣiteti 'śabdādeva pramitaḥ'ityanenocyate /
tatrāṅguṣṭhavākye jīvānuvādo brahmaikyajñānārtha ityuktaṃ, na tatheha prāṇānuvāda aikyajñānārthaḥ saṃbhavati, prāṇasya svarūpeṇa kalpitasyaikyāyogāt /
ataḥ prāṇopāstiparaṃ vākyamiti pratyudāharaṇena pūrvapakṣayati-prasiddheḥ pañcavṛttiriti /
nanu 'ata eva prāṇaḥ'ityādau brahmaṇi liṅgātprāṇaśrutirnītā, atrāpi sarvaceṣṭābhayahetutvaṃ brahmaliṅgamastīti nāsti pūrvapakṣāvasaro gatārthatvāditi, ata āha-vāyośceti /
pratiṣṭhāya sthitiṃ labdhvā prāṇe vāyau nimitte jagaccalatīti prasiddham /
ataḥ spaṣṭaṃ brahmaliṅgaṃ nāstīti bhāvaḥ /
vajraliṅgacca vāyurityāha-vāyviti /
vyaṣṭirviśeṣaḥ /
samaṣṭiḥ sāmānyam /
sūdbadvahireva siddhāntaṃ pratijānīte-brahmaiveti /
pūrvottaravākyaikavākyatānugṛhītaṃ sarvāśrayatvaṃ liṅgaṃ vākyabhedakaprāṇaśruterbādhakamityāha-pūrvatretyādinā /

śukraṃ svaprakāśam /
tadu nātyeti brahmānāśritaḥ ko 'pi loko nāstyevetyukārārthaḥ /
sautraṃ liṅgaṃ vyācaṣṭe-ejayitṛtvamiti /
savāyukasya sarvasya kampanaśravaṇādapi prāṇaḥ paramātmaivetyarthaḥ /
brahmaṇi vajraśabdaḥ kathamityāśaṅkya gauṇa ityāha-vajraśabda iti /
bṛhadāraṇyake 'vāyureva vyaṣṭiḥ'ityatra 'apapunarmṛtyum'ityapamṛtyujayarūpamāpekṣikamamṛtatvamucyate na mukhyāmṛtatvam, tatraiva vāyūpāstiprakaraṇaṃ samāpya 'atha hainamuṣastaḥ papraccha'iti jñeyātmānamuktvā vāyvādernāśitvokterityāha-yattu vāyvityādinā /
tasmātkāṭhakavākyaṃ jñeye samanvitaviti siddham //39//



END BsRp_1,3.10.39

____________________________________________________________________________________________

START BsRp_1,3.11.40


jyotir darśanāt | BBs_1,3.40 |



jyotirdarśanāt /
chāndogye prajāpatividyāvākyamāha-eṣa iti /
parañjyotiḥ śrutibhyāṃ saṃśayamāha-tatreti /
ghaṭādiviṣayāvarakatamonāśakaṃ sauramityarthaḥ pūrvatra brahmaprakaraṇasyānugrāhakaḥ sarvaśabdasaṃkocādyayogo 'stīti prāṇaśrutirbrahmaṇi nītā /
na tathātra 'ya ātmāpahatapāpmā'iti prakaraṇasyānugrāhakaṃ paśyāma iti pratyudāharaṇena pūrvapakṣamāha-prasiddhamevetyādinā /
pūrvapakṣe sūryopāstiḥ, siddhānte brahmajñānānmuktiriti phalam /
nanu jyotiradhikaraṇe jyotiḥśabdasya brahmaṇi vṛtteruktatvātkathaṃ pūrvapakṣa ityata āha-jyotiriti /
tatra gāyatrīvākye prakṛtabrahmaparāmarśakayacchabdasāmānādhikaraṇyājjyotiḥśabdasya svārthatyāgaḥ kṛtaḥ, tathātra svārthatyāge hetvadarśanātpūrvapakṣa ityarthaḥ /
jyotiḥśruteranugrāhakatvenārcirādimārgasthatvaṃ liṅgamāha-tathāceti /
'tā vā etā hṛdayasya nāḍyaḥ'iti kaṇḍikayā nāḍīnāṃ raśmīnāṃ ca mithaḥ saṃśleṣamuktvā atha saṃjñālopānantaraṃ yatra kāle etanmaraṇaṃ yathā syāttathotkrāmati atha tadā etairnāḍīsaṃśliṣṭaraśmibhirūrdhvaḥ sannupari gacchati, gatvādityaṃ brahmalokadvārabhūtaṃ gacachatītyabhihitaṃ, tathaivātrāpi śarīrātsamutthāya mṛtvā paraṃ jyotirādityākhyamupasaṃpadya taddvārā brahmalokaṃ gatvā svasvarūpeṇābhiniṣpadyata iti vaktavyam /
samutthāyopasaṃpadyeti ktvāśrutibhyāṃ jyotiṣo 'rcirādimārgasthatvabhānādityarthaḥ /
ato mārgasthasūryopāstyā kramamuktiparaṃ vākyamiti prāpte siddhāntayati-evamiti /
vyākhyeyatvenopakrānta ātmaivātra jyotiḥśabdena vyākhyena iti jyotirvākyenaikavākyatāprayojakaprakaraṇānugṛhītottamarapuruṣaśrutyā vākyabhedakajyotiḥśrutirbādhyeti bhāvaḥ /
aśarīratvaphalaliṅgācca brahmaiva jyotirna sūrya ityāha-aśarīramiti /
naca sūryaprāptyā krameṇāśarīratvaṃ syāditi vācyaṃ, paratvena viśeṣitasya jyotiṣa eva sa uttama iti parāmarśenāśarīratvaniścayādityāha-paramiti /
pūrvoktaliṅgaṃ dūṣayati-yattviti /
nāḍīkhaṇḍe daharopāsakasya yā sūryaprāptiruktā sa na mokṣa iti yuktā sūryoktiḥ, atra tu prajāpativākye nirguṇavidyāyāmarcirādigatisthasūryasyānanvayādanarthakatvāt śrutivyatyāsena svarūpaṃ sākṣātkṛtya paraṃ jyotistadevopasaṃpadyata iti vyākhyeyamiti bhāvaḥ //40//



END BsRp_1,3.11.40

____________________________________________________________________________________________

START BsRp_1,3.12.41


ākāśo 'rthāntaratvādivyapadeśāt | BBs_1,3.41 |



ākāśo vyapadeśāt /
chāndogyamudāharatiākāśa iti /
yathopakramabalājjyotiḥśrutibādhastathākāśopakramādbrahmādiśabdabādha iti dṛṣṭāntena pūrvapakṣayati-bhūteti /
śrutairguṇairākāśopāstirnirguṇabrahmajñānaṃ cetyubhayatra phalam /
'ākāśastalliṅgāt'

ityanena paunaruktyamāśaṅkya tadvadatra spaṣṭaliṅgāśravaṇāditi pariharati-sraṣṭṛtvādeśceti /
vai nāmeti prasiddhiliṅgasyākāśaśruteśca vākyaśeṣagatābhyāṃ brahmātmaśrutibhyāmanekaliṅgopetābhyāṃ bādho yuktaḥ /
yatra bahupramāṇasaṃvādastatra vākyasya tātparyamiti nirṇayāditi siddhāntayati-paramevetyādinā /
nāmarūpe śabdarthau tadantaḥpātinastadbhinnatve tatkartṛtvaṃ cāyuktamityarthaḥ /
nāmādikartṛtvaṃ na brahmaliṅgaṃ, jīvasthatvāditi śaṅkate-nanviti /
'anena jīvena'ityatra jīvasya brahmabhedena tatkartṛtvamucyate sākṣādayogāditi pariharati-bāḍhamiti /
yaccoktaṃ spaṣṭaṃ liṅgaṃ nāstīti, tatrāha-nāmeti /
tarhi punaruktiḥ, tatrāha-ākāśeti /
tasyaiva sādhako 'yaṃ vicāraḥ /
atrākāśaśabdasya brahmaṇi vṛttiṃ siddhavatkṛtya tatra saṃśayādipravṛtteruktatvāditi na paunaruktyamiti bhāvaḥ //41//



END BsRp_1,3.12.41

____________________________________________________________________________________________

START BsRp_1,3.13.42


suṣuptyutkrāntyor bhedena | BBs_1,3.42 |



suṣuptyutkrāntyorbhedena /
ahandhīgamyeṣu katama ātmeti janakapraśne yājñavalkya āha-yo 'yamiti /
vijñānaṃ buddhistanmayastatprāyaḥ /
saptamī vyatirekārthā /
prāṇabuddhibhyāṃ bhinna ityarthaḥ /
vṛtterajñānācca bhedamāha-antarjyotiriti /
puruṣaḥ pūrṇa ityarthaḥ /
ubhayaliṅgānāṃ darśanātsaṃśayamāha-tatkimiti /
pūrvatra nāmarūpābhyāṃ bhedokterākāśo brahmetyuktaṃ, tadayuktaṃ, 'prājñenātmanā saṃpariṣvaktaḥ'ityabhinne 'pi jīvātmani bhedoktivadaupacārikabhedoktisaṃbhavādityākṣepasaṃgatiḥ /
pūrvapakṣe karmakartṛjīvastutiḥ, siddhānte jīvānuvādena tataḥ kalpitabhedabhinnasya prājñasya paramātmanaḥ svarūpaikyapramitiriti phalam /
buddhānto jāgradavasthā /
ādimadhyāvasāneṣu jīvokterjīvastāvakamidaṃ vākyamiti prāpte siddhāntayati-parameśvaretyādinā /
vākyasya jīvastāvakatve jīvādbhedena prājñasyājñātasyottaroktirasaṃgatā syāt,

ato jñātājñātasaṃnipāte jñātānuvādenājñātaṃ pratipādanīyaṃ, 'apūrve vākyatātparyam'iti nyāyāditi siddhāntatātparyam /
puruṣaḥ śarīraṃ prājño jīva iti bhrāntiṃ vārayati-tatra puruṣa ityādinā /
dehasya vedanāprasakterniṣedhāyogātpuruṣo jīva eva, prājñastu rūḍhyā para evetyarthaḥ /
anvārūḍho 'dhiṣṭhitaḥ /
utsarjan ghorāñśabdānmuñcan /
buddhau dhyāyantyāmātmādhyāyatīva calantyāṃ calatīva /
vastutaḥ sarvavikriyāśūnya ityukterna saṃsāriṇi tātparyamityāha-yata iti /
upakramavadupasaṃhāravākye 'pyaikyaṃ vivikṣitamityāha-tatheti /
vyācaṣṭe-yo 'yamiti /
avasthopanyāsasya tvamarthaśuddhidvāraikyaparatvānna jīvaliṅgatvamityāha-yato na buddhānteti /
praśnottarābhyāmasaṃsāritvaṃ gamyata ityāha-yadata ūrdhvamiti /
kāmādivivekānantaramityarthaḥ /
bhavatīti ceti /
yadyasmādvakti tasmādavagamyata iti yojanā /
tenāvasthādharmeṇānanvāgato 'spṛṣṭo bhavati, asaṅgatvāt /
suṣuptāvapyātmatattvaṃ puṇyapāpābhyāmaspṛṣṭaṃ bhavati /
hi yasmādātmā suṣuptau sarvaśokātītaḥ tasmādhṛdayasyaiva sarve śokā iti śrutyarthaḥ //42//



END BsRp_1,3.13.42

____________________________________________________________________________________________

START BsRp_1,3.13.43


patyādiśabdebhyaḥ | BBs_1,3.43 |



vākyasya brahmātmaikyaparatve hetvantaramāha-patyādīti /
sūtraṃ vyācaṣṭe-itaśceti /
vaśī svatantraḥ /
aparādhīna iti yāvat /
īśāno niyamanaśaktimān /
śakteḥ kāryamādhipatyamiti bhedaḥ /
tasmācchodhitatvamarthaikye ṣaṣṭhādhyāyasamanvaya iti siddham //43//

END BsRp_1,3.13.43


iti śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāye tṛtīyaḥ pādaḥ //3//



// iti prathamādhyāyasya jñeyabrahmapratipādakāspaṣṭaśrutisamanvayākhyastṛtīyaḥ pādaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________




prathamādhyāye caturthaḥ pādaḥ /


avyakteśamajaṃ pañcajanādhāraṃ ca kāraṇam /
veditanyaṃ priyaṃ vande prakṛtiṃ puruṣaṃ param //1//



____________________________________________________________________________________________

START BsRp_1,4.1.1


ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 |



asminpāde 'dhikaraṇatrayasyekṣatyadhikaraṇena saṃgatiṃ vaktuṃ vṛttamanuvadati-brahmeti /
tadaśabdatvena /

pradhānasya vaidikaśabdaśūnyatvenetyarthaḥ /
īkṣatyadhikaraṇe gatisāmānyamaśabdatvaṃ ca pratijñātam, tatra brahmaṇi vedāntānāṃ gatisāmānyaṃ prapañcitaṃ, adhunā pradhānasyāśabdatvamasiddhamityāśaṅkya nirūpyata ityākṣepasaṃgatiḥ /
tenāśabdatvanirūpaṇena brahmaṇi vedāntānāṃ samanvayo dṛḍhīkṛto bhavatītyadhyāyasaṃgatirapyadhikaraṇatrayasya jñeyā /
atrāvyaktapadaṃ viṣayaḥ /
tatkiṃ pradhānaparaṃ pūrvoktaśarīraparaṃ veti smṛtiprakaraṇābhyāṃ saṃśaye pūrvamaprasiddhabrahmaparatvaṃ yathā ṣaṣṭhādhyāyasya darśitaṃ tadvadavyaktapadamapriddhapradhānaparamiti pūrvapakṣayati-ānumānikamiti /
apiśabdādbrahmāṅgīkāreṇāyamaśabdatvākṣepa iti sūcayati /
tathā ca brahmapradhānayorvikalpena kāraṇatvāt brahmaṇyeva vedāntānāṃ samanvaya iti niyamāsiddhiḥ phalaṃ, siddhānte niyamasiddhiriti vivekaḥ /
padavicāratvādadhikaraṇānāmetatpādasaṃgatirbodhyā /
smārtakramarūḍhibhyāmavyaktaśabdaḥ pradhānaparaḥ śabdasparśādiśūnyatvena yogasaṃbhavāccetyāha-śabdādīti /
pradhānasya vaidikaśabdavācyatve kā kṣatirityata āha-tadeveti /
'ajāmekām'ityādyā śrutiḥ /
'hetuḥ prakṛtirucyate'ityādyā smṛtiḥ /
'yadalpaṃ tajjaḍaprakṛtikam'iti nyāyaḥ /
tato brahmaiva kāraṇamiti matakṣatiriti bhāvaḥ /
sūtre nañarthaṃ vadansiddhāntayati-naitaditi /
pradhānaṃ vaidikaṃ netyatra tātparyābhāvaṃ hetumāha-nahīti /
nanu pradhānasyātra pratyabhijñānādvaidikatvamityata āha-na hyatreti /
nanu śabdapratyabhijñāyāmartho 'pi pratyabhijñāyata ityāśaṅkya yaugikācchabdāsati niyāmake nārthaviśeṣadhīrityāha-sa ceti /
rūḍhyā taddhīrityāśaṅkya rūḍhiḥ kiṃ laukikī smārtā vā /
nādya ityāha-na ceti /
dvitīyaṃpratyāha-yā tviti /
puruṣasaṃketo nānādivedārthanirṇayahetuḥ, puṃmatervicitratvādityarthaḥ /
yattu smārtakramapratyabhijñayā kramikārthaḥ smārta eveti, tatrāha-naca krameti /
sthānāttadrūpapratyabhijñānāśaṅkyāmasatītyanvayānnaño vyatyāsenātadrūpasya tadrūpaviruddhasya pratyabhijñāne satītyarthaḥ /
pūrvajñātarūpārthasya sthāne tadviruddhārthajñāne sati tasya dhīrnāstītyatra dṛṣṭāntamāha-na hīti /
prakṛte nāsti viruddhajñānamityāśaṅkya prakaraṇāccharīrajñānamastītyāha-prakaraṇeti /
śarīrameva rūpakeṇa rathasādṛśyena vinyastaṃ śarīrarūpakavinyastaṃ, tasya pūrvavākye ātmabuddhyormadhyasthānapaṭhitasyātrāpi madhyasthenāvyaktaśabdena grahaṇānna pradhānasya vaidikatvamiti sūtrārthaḥ /
smārtakramaḥ kimiti tyaktavya ityāśaṅkya śrautakramasya prakaraṇādyanugraheṇa balavattvādityāha-kuta ityādinā /
tadubhayaṃ vivṛṇoti-tathā hīti /
rūpakakḷptiḥ sādṛśyakalpanā /
pragraho 'śvaraśanā /
yadā buddhisārathirvivekī tadā manasendriyahayānviṣamaviṣayamārgādākarṣati /
yadyavivekī tadā manoraśanābaddhāṃstān pravartayatīti manasaḥ pragrahatvaṃ yuktam /
teṣu hayeṣu /
gocarān mārgān /
nanu svataścidātmano bhogasaṃbhavāt kiṃ rathādinetyata āha-ātmeti /
ātmā dehaḥ, dehādisaṅkakalpanayā bhoktṛtvaṃ na svato 'saṅgatvādityarthaḥ /
adhunā rathādibhirgantavyaṃ vadannākāṅkṣāpūrvakamuttaravākyamāha-taiścetyādinā /
śarīrasya prakṛtatve 'pyavyaktapadena pradhānaṃ gṛhyatāmityata āha-tatra ya eveti /
evaṃ prakaraṇaṃ śodhayitvā śarīrasya pariśeṣatāmānayati-tatrendriyetyādinā /
arthānāṃ pūrvamanuktiśaṅkāṃ vārayan paratvamupapādayati-arthā iti /
gṛhṇanti puruṣapaśuṃ badhnantīti grahā indriyāṇi /
teṣāṃ grahatvaṃ viṣayādhīnam /
asati viṣaye teṣāmakiñcitkaratvāt /
tato grahebhyaḥ śreṣṭhā atigrahā viṣayā iti bṛhadāraṇyake śravaṇāt /
paratvaṃ śraiṣṭhyābhiprāyaṃ, na tvāntaratveneti bhāvaḥ /
savikalpakaṃ jñānaṃ manaḥ, nirvikalpakaṃ niścayātmikā buddhiḥ, ātmaśabdāt sa eva buddheḥ paraḥ, pratyabhijñāyata iti śeṣaḥ /
hiraṇyagarbhābhedena brahmādipadavedyā samaṣṭibuddhirmahānityāha-athaveti /
mananaśaktiḥ, vyāpinī, bhāviniścayaḥ, brahmā ātmā, bhogyavargāśrayaḥ, tātkālikaniścayaḥ, kīrtiśaktiḥ, niyamanaśaktiḥ, traikālaniścayaḥ, saṃvidabhivyañjikā cidadhyastātītasarvārthagrahiṇī samaṣṭibuddhirityarthaḥ /
hiraṇyagarbhasyeyaṃ buddhirastītyatra śrutimāha-ya iti /
nanvaprakṛtā sā kathamucyate, taduktau ca pradhānena kimaparāddhamityata āha-sā ceti /
hirukpṛthak /
pūrvaṃ vyaṣṭibuddhyabhedenoktātra tato bhedena paratvamucyata ityarthaḥ /
tarhi ratharathinau dvau pariśiṣṭau syātāṃ, netyāha-etasmiṃstviti /
ato ratha eva pariśiṣṭa ityāha-tadevamiti /
teṣu pūrvokteṣu ṣaṭpadārtheṣvityarthaḥ /
pariśeṣasya phalamāha-itarāṇīti /
vedo yamo veti śeṣaḥ /
darśayati ceti sūtrabhāgo vyākhyātaḥ /
kiñca brahmātmaikatvaparatve granthe bhedavādināṃ pradhānasyāvakāśo nāstītyāha-śarīretyādinā /
bhogo vedanā /
kāṭhakagranthasyaikyatātparye gūḍhatvajñeyatvajñānahetuyogavidhaye liṅgāni santītyāha-tathā caiṣa ityādinā /
agryā samādhiparipākajā /
vāgityatra dvitīyālopaśchāndasaḥ, manasīti daighyaṃ ca //1//



END BsRp_1,4.1.1

____________________________________________________________________________________________

START BsRp_1,4.1.2


sūkṣmaṃ tu tadarhatvāt | BBs_1,4.2 |



śaṅkottaratvena sūtraṃ vyācaṣṭe-uktametadityādinā /
kāryakāraṇayorabhedānmūlaprakṛtivācakāvyaktaśabdena vikāro lakṣyata ityarthaḥ /
gobhirgovikāraiḥ payobhirmatsaraṃ somaṃ śrīṇīta /
miśritaṃ kuryāditi yāvat /
'śrīñ pāke'iti dhātorloṭi madhyamapuruṣabahuvacanametat /
avyaktātmanā kāryasyāvyaktaśabdayogyatve mānamāha-śrutiśceti /
tarhi prāgavasthāyāmidaṃ jagadavyākṛtamāsīt ha kiletyarthaḥ /
bījarūpā śaktiḥ saṃskārastadavastham //2//



END BsRp_1,4.1.2

____________________________________________________________________________________________

START BsRp_1,4.1.3


tadadhīnatvād arthavat | BBs_1,4.3 |



apasiddhāntaśaṅkottaratvena sūtraṃ vyācaṣṭe-atrāhetyādinā /
tarhi tadā /
evaṃ sati sūkṣmaśabditaprāgavasthābhyupagame sati /
īśvare kalpitā tanniyamyetyaṅgīkārānnāpasiddhānta ityāha-atrocyata ityādinā /
kūṭasthabrahmaṇaḥ sraṣṭṛtvasiddhyarthamavidyā svīkāryetyuktam /
bandhamuktivyavasthārthamapi sā svīkāryetyāha-muktānāmiti /
yannāśānmuktiḥ sā svīkāryā, tāṃ vinaiva sṛṣṭau muktānāṃ punarbandhāpatterityarthaḥ /
tasyāḥ paraparikalpitasatyasvatatantrapradhānādvailakṣaṇyamāha-avidyetyādi nā /
māyāmayī prasiddhamāyopamitā /
loke māyāvino māyāvatparatantretyarthaḥ /
jīvabhedopādhitvenāpi sā svīkāryetyāha-mahāsuṣuptiriti /
buddhyādyupādhibhedājjīvā iti bahūktiḥ /
avidyāyāṃ śrutimapyāha-tadetaditi /
ākāśahetutvādākāśaḥ /

jñānaṃ vināntābhāvādakṣaram /
vicitrakāritvānmāyeti bhedaḥ /
idānīmavidyāyā brahmabhedānyatvābhyāmanirvācyatvenāvyaktaśabdārhatvamāha-avyakteti /
tasya mahataḥ paratvaṃ kathamityata āha-taditamiti /
yadā buddhirmahāṃstadā taddhetutvātparatvamityuktamityanvayaḥ /
pratibimbasyopādhiparatantratvādupādheḥ pratibimbātparatvamāha-yadā tviti /
hetuṃ sphuṭayati-avidyeti /
avyaktasya paratve 'pi śarīrasya kiṃ jātaṃ, tadāha-tacceti /
nanvindriyādīnāmapyavyaktābhedādavyaktatvaṃ paratvaṃ ca kimiti nocyate, tatrāha-satyapīti /
sūtradvayasya vṛttikṛddhyākhyānamutthāpayati-anye tviti /
pañcīkṛtabhūtānāṃ sūkṣmā avayavāḥ sthūladehārambhakāḥ /
sūkṣmaśarīraṃ pratijīvaṃ liṅgasyāśrayatvena niyatamastīti vakṣyate /
dehāntaraprāptau tena yukto gacchati paralokamityarthaḥ /
kathaṃ tasya mahato jīvātparatvamityāśaṅkya dvitīyasūtraṃ vyācaṣṭe-tadadhīnatvācceti /
arthavaditi /
sūtrasthadṛṣṭāntamāha-yatheti /
taddhyākhyānaṃ dūṣayati-tairiti /
avyaktapadabalāt prakṛtamapi sthūlaṃ tyajyata iti śaṅkate-āmnātasyeti /
ekārthabodhakānāṃ śabdānāṃ mitha ākāṅkṣayaikasyāṃ buddhāvārūḍhatvamekavākyatā /
tava mate tasyā abhāvātkutor'thabodha iti samādhatte-neti /
tāṃ vināpyarthathīḥ kiṃ na syādityata āha-nahīti /
śarīraśabdena rūḍhyā sthūlaṃ prakṛtaṃ tasya hāniraprakṛtasya bhūtasūkṣmasyāvyaktapadena grahaṇamanyāyyaṃ syādityarthaḥ /
astvekavākyatetyata āha-na ceti /
tataḥ kiṃ tatrāha-tatreti /
ākāṅkṣayā vākyaikavākyatve sati prakṛtaṃ śarīradvayamavyaktapadena grāhyam /
ākāṅkṣāyāstulyatvāditi bhāvaḥ /
anātmaniścayaḥ śuddhiḥ, tadarthaṃ sūkṣmamevākāṅkṣitaṃ grāhyam;tasya sūkṣmatvenātmābhedena gṛhītasya duḥśodhatvāt /
sthūlasya dṛṣṭadaurgandhyādinā laśunādivadanātmatvadhīvairāgyayoḥ sulabhatvāditi śaṅkate-na ceti /
dṛṣṭā bībhatsā ghṛṇā yasmin tasya bhāvastattā tayetyarthaḥ /
dūṣayati-yata iti /
vairāgyāyaśuddhiratra na vivakṣitā, vidhyabhāvāt, kintu vaiṣṇavaṃ paramaṃ padaṃ vivakṣitamiti taddarśanārthaṃ prakṛtaṃ sthūlamevāvyaktapadena grāhyamiti bhāvaḥ /
kiñca sūkṣmasya liṅgāntaḥpātina indriyādigrahaṇenaiva grahaṇānna pṛthagavyaktaśarīrapadābhyāṃ grahaḥ /
abhyupetyāha-sarvatheti /
sthūlasya sūkṣmasya vā grahe 'pītyarthaḥ /
tathā nāmeti /
sūkṣmamevāvyaktamastvityarthaḥ //3//



END BsRp_1,4.1.3

____________________________________________________________________________________________

START BsRp_1,4.1.4


jñeyatvāvacanāc ca | BBs_1,4.4 |



atrāvyaktaṃ pradhānaṃ netyatra hetvantarārthaṃ sūtram-jñeyatveti /
sattvādiguṇarūpātpradhānāt puruṣasyāntaraṃ bhedastajjñānādityarthaḥ /
nahi śakyamiti ca vadadbhiḥ pradhānaṃ jñeyatvena smaryata iti saṃbandhaḥ /
na kevalaṃ bhedapratiyogitvena pradhānasya jñeyatvaṃ tairiṣṭaṃ kintu tasyopāsanayāṇimādiprāptaye 'pītyāha-kvacicceti /

jñānavidhyabhāve 'pyavyaktapadajanyajñānagamyatvamārthikaṃ jñeyatvamastītyata āha-na cānupadiṣṭamiti /
upadiṣṭaṃ hi jñānaṃ phalavaditi jñātuṃ śakyaṃ niṣphalasyopadeśāyogādavyaktasya ca jñānānupadeśātphalavajjñānagamyatvāsiddhirityarthaḥ /
phalitamāha-tasmāditi /
sāṃkhyeṣṭasaphalajñānagamyatvāvacanāccetyarthaḥ /
nanu śarīrasyāpi jñeyatvānukteḥ kathamiha grahaṇaṃ, tatrāha-asmākaṃ tviti /
asmanmate viṣṇavākhyapadasyaikasyaiva jñeyatvāttaddarśanārthamavyaktapadena śarīropanyāso yukta ityarthaḥ /
sādhāraṇaśabdamātrānna pradhānasya pratyabhijñā smārtaliṅgasyānuktyā niyāmakābhāvāditi tātparyam //4//



END BsRp_1,4.1.4

____________________________________________________________________________________________

START BsRp_1,4.1.5


vadatīti cen na prājño hi prakaraṇāt | BBs_1,4.5 |



liṅgoktimāśaṅkya niṣedhati-vadatīti cediti /
atra hi tādṛśameva nirdiṣṭamityanvayaḥ /
spaṣṭamanyat //5//



END BsRp_1,4.1.5

____________________________________________________________________________________________

START BsRp_1,4.1.6


trayāṇām eva caivam upanyāsaḥ praśnaś ca | BBs_1,4.6 |



kiñcātra kaṭhavallyāṃ pradhānasya praśnottarayorasattvānna grahaṇamityāha-trayāṇāmiti /
mṛtyunā naciketasaṃ prati trīnvarānvṛṇīṣvetyukteḥ trayāṇāmeva praśno naciketasā kṛtaḥ /
upanyāsaśca mṛtyunā kṛtaḥ /
nānyasyetyarthaḥ /
praśnatrayaṃ krameṇa paṭhati-tatra tāvaditi /
he mṛtyo, sa mahyaṃ dattavarastvaṃ svargahetumagni smarasi /
prete mṛte /
dehādanyo 'sti na veti saṃśayo 'sti /
ata etadātmatattvamasaṃdigdhaṃ jānīyāmityarthaḥ /
krameṇottaratrayamāha-prativacanamapīti /
lokahetuvirāḍātmanopāsyatvāllokādiścityo 'gnistaṃ mṛtyuruvāca naciketase /
yāḥ svarūpato yāvatīḥ saṃkhyāto yathā vā krameṇāgniścīyate tatsarvamuvācetyarthaḥ /
hantedānīṃ brahma vakṣyāmīti brahmavākyena jīvapraśnādvyavahitanamapi 'yathā ca maraṇaṃ prāpya'ityādi vākyaṃ jīvaviṣayamuttaraṃ, yogyatvādityarthaḥ /
vākyārthastu ātmā maraṇaṃ prāpya yathā bhavati tathā vakṣyāmīti /
pratijñātamāha-yonimiti /
carācaradehaprāptau nimittamāha-yatheti /
śrutamupāsanam /
sūtre ādyaścakāro yata ityarthaḥ /
evaṃ ca trayāṇāmevopanyāsaḥ praśnaśca yataḥ ato na pradhānamavyaktamiti yojanā /
uktārthe sūtramākṣipati-atrāheti /
ekaḥ praśnaḥ dvau praśnau veti pakṣadvaye phalitaṃ pṛcchati-kiñcāta iti /
saptamyarthe tasiḥ /
atra ca pakṣadvaye 'pi kimityarthaḥ /
praśnaikye sūtrāsaṃgatiḥ bhede pradhānasya śrautatvasiddhiriti pūrvavādyāha-sa evetyādinā /
praśnaikyapakṣamādāya siddhāntyāha-atrocyata iti /
yena pradhānasiddhiḥ syāditi śeṣaḥ /
caturthapraśnakalpane varatritvopakramavirodhaḥ syāditi vivṛṇoti-varetyādinā /
varapradānamupakramo yasyāḥ sā /
prahitāya yamalokaṃ prati preṣitāya /
itaḥ punaḥ martyalokaṃ prāptasya mama pitā yathāpūrvaṃ sumanāḥ syāditi prathamaṃ vavre /
nanu dvitīyavaro jīvavidyā tṛtīyo brahmavidyeti praśnabhedaḥ kiṃ na syādityata āha-yeyamiti /
prete ityupakramya tṛtīyatvoktiliṅgājjīvātmavidyaiva tṛtīyo vara ityarthaḥ /
evaṃ vākyopakrame sati praśnāntaraṃ na yuktamityāha-tatreti /
maraṇadharmādyasparśaliṅgābhyāṃ praṣṭavyayorjīveśvarayorbhedāt praśnabhedasiddhervākyabādho yukta iti śaṅkate-nanvityādinā /
gocaratvādāśrayatvāt /
na kevalaṃ praṣṭavyabhedāt praśnabhedaḥ kintu praśnavākyayoḥ sādṛśyābhāvādapītyāha-praśnacchāyeti /
praṣṭavyabhedo 'siddha iti pariharati-netyādinā /
kiñca brahmāpraśne janmādiniṣedhena jīvasvarūpaṃ vadan yamastayoraikyaṃ sūcayatītyāha-iha cānyatreti /
tanniṣedhavākye śivoktirasiddhetyata āha-satīti /
bhāgī yuktaḥ /
tasmādavidyayā jīvasya prāptajanmādiniṣedhena svarūpamuktamityarthaḥ /
kiñca jīvo brahmābhinnaḥ, mokṣahetujñānaviṣayatvāt, brahmavadityāha-tathā svapneti /
anto 'vasthā /
yena sākṣiṇā pramātā paśyati tāmātmānamiti saṃbandhaḥ /
hetoraprayojakatvamāśaṅkaya 'tameva viditvā'iti śrutivirodhamāha-prājñeti /
kiñcābhedamuktvā bhedasya ninditatvādabheda eva satya ityāha-tatheti /
iha dehe yaccaitanyaṃ tadevāmutra sūryādau /
evamihākhaṇḍaikarase brahmaṇi yo nāneva mithyābhedaṃ paśyati sa bhedadarśī maraṇānmaraṇaṃ prāpnoti saṃsārabhayānna mucyata ityarthaḥ /
kiñca jīvapraśnānantaraṃ 'taṃ durdarśam'iti yaduttaramuvāca tenāpyuttareṇābhedo gamyata iti saṃbandhaḥ /
praṣṭṛpraśnayoḥ praśaṃsayāpi liṅgena pṛṣṭasya daurlabhyadyotanādbrahmatvasiddhirityāha-anyaṃ varamityādinā /
putrādikaṃ vṛṇīṣvetyukte 'pi viṣayāṃstucchīkṛtyātmajñānānna cacāla 'nānyaṃ tasmānnaciketā vṛṇīte'iti śravaṇāt /
tadā saṃtuṣṭo yamaḥ 'anyacchreyo 'nyadutaiva preyaḥ'iti bhogāpavargamārgayorvailakṣaṇyaṃ pratijñāya 'dūramete viparīte viṣūcī avidyā yā ca vidyā'iti darśitavānityarthaḥ /
preyaḥ priyatamaṃ svargādikaṃ, viṣūcī viruddhaphale, avidyā karma, vidyā tattvadhīḥ /
vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi kāmāḥ putrādayo mayā dīyamānā durlabhā api nālolupanta lobhavantaṃ na kṛtavanta iti praṣṭāraṃ stutvā praśnamapi 'tvādṛṅgo bhūyānnaciketaḥ praṣṭā'iti stuvannityakṣarārthaḥ /
iyaṃ praśaṃsā praśnabhedapakṣe na ghaṭata ityāha-yatpraśneti /
yatpraśnena stutiṃ labdhavāṃstaṃ praśnaṃ vihāya yadyanyamevotthāpayet tarhyanavasare stutīḥ kṛtā syādityarthaḥ /
tasmāditi /
praṣṭavyabhedābhāvādityarthaḥ /
praśnavākyavyaktyoḥ sādṛśyābhāvāt praśnabheda ityuktaṃ nirasyati-yattvityādinā /
dharmādyāśrayasya jīvasya brahmatvaṃ kathamityata āha-yāvaditi /
avidyānāśānantaraṃ brahmatvaṃ cedāgantukamanityaṃ ca syādityata āha-na cāvidyāvattva iti /
jīvasya brahmatve svābhāvike sati brahmapraśnasya yaduttaraṃ tajjīvapraśnasyāpi bhavatīti lābhaṃ darśayati-tataśca na jāyata iti /
jīvabrahmaikye 'trayāṇām-'iti sūtraṃ kathamityata āha-sūtraṃ tviti /
kalpitabhedātpraśnabhedakalpanetyāha-tataśceti /
paramātmanaḥ sakāśātpradhānasya vaiṣamyamanātmatvena tṛtīyavarāntarbhāvāyogāditi bhāvaḥ //6//



END BsRp_1,4.1.6

____________________________________________________________________________________________

START BsRp_1,4.1.7


mahadvac ca | BBs_1,4.7 |



śrauto 'vyaktaśabdo na sāṃkhyāsādhāraṇatattvagocaraḥ, vaidikaśabdatvāt, mahacchabdavadityāha-mahadvacceti /
sūtraṃ vyācaṣṭe-yathetyādinā /
na cākāśādiśabde vyabhicāraḥ, ākāśādermatāntarasādhāraṇatvena sāṃkhyāsādhāraṇatvāsiddheḥ sādhyasyāpi sattvāditi mantavyam /
sattāmātre /
sattvapradhānaprakṛterādyapariṇāme /
nirvikalpakabuddhāvityarthaḥ /
ātmā mahānityātmaśabdaprayogāt, taṃ matvā na śocati, 'tamasaḥ parastādi'tyādinā śokātyayatamaḥ paratvādibhyaśca mahacchabdaḥ sāṃkhyatattvaṃ nābhidhatta iti saṃbandhaḥ /
adhikaraṇārthamupasaṃharati-ataśceti //7//



END BsRp_1,4.1.7

____________________________________________________________________________________________

START BsRp_1,4.2.8


camasavadaviśeṣāt | BBs_1,4.8 |



camasavadaviśeṣāt /
atrājāpadaṃ viṣayaḥ, tatkiṃ pradhānaparaṃ māyāparaṃ veti rūḍhyarthāsaṃbhavātsaṃśaye pūrvatrāvyaktaśabdamātreṇa pradhānasyāpratyabhijñāyāmapyatra triguṇatvādiliṅgopetādajāpadātpratyabhijñāstīti pratyudāharaṇena pūrvapakṣayati-punarapīti /
phalaṃ pūrvapakṣe brahmaṇi samanvayāsiddhiḥ, siddhānte tatsiddhiriti pūrvavaddraṣṭavyam /
rāgahetutvādiguṇayogāt lohitādiśabdai rajādiguṇalābhe 'pi kathaṃ pradhānalābhaḥ, tatrāha-teṣāṃ sāmyeti /
avayavāḥ pradhānasya rajādayasteṣāṃ dharmā rañjakatvādayaḥ tairnimittairlohitādiśabdaiḥ pradhānamucyata ityarthaḥ /
guṇābhedātpradhānalābha iti bhāvaḥ /
tatrājāśabdaṃ yojayati-neti /
'rūḍhiryogamapaharati'iti nyāyena śaṅkate-nanviti /
rūḍhyasaṃbhavādyoga āśrayaṇīya ityāha-bāḍhamiti /
ajāśabditaprakṛtitvapuruṣabhedaliṅgābhyāmapi pradhānapratyabhijñetyāha-sā cetyādinā /
prajāyanta iti prajā mahadādayaḥ /
traiguṇyaṃ sukhaduḥkhamohāḥ /
anuśayanaṃ vivṛṇoti-tāmevāvidyayeti /
avivekenetyarthaḥ /
viṣayadhīrbhogaḥ /
guṇabhinnātmakhyātirapavargaḥ /
siddhāntayati-evaṃ prāpta iti /
māyādāvapi sādhāraṇānmantrādviśeṣārthagraho na yuktaḥ, viśeṣagrahahetoḥ prakaraṇāderabhāvāditi hetuṃ vyākhyāya dṛṣṭāntaṃ vyācaṣṭe-camasavaditi /
sarvatra giriguhādāvapi //8//



END BsRp_1,4.2.8

____________________________________________________________________________________________

START BsRp_1,4.2.9


jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 |



uttarasūtravyāvartyāṃ śaṅkāmāha-tatra tvidamiti /
caturvidhasyeti /
jarāyujāṇḍajasvedajodbhijjarūpasyetyartha /
smṛtyuktā kuto na grāhyeti śaṅkate-kasmāditi /
śruteḥ śrutyantarādarthagraho yuktaḥ, sājātyānmūlānapekṣatvāccetyāha-tathā hīti /
śākhinaścandogāḥ /
kiñca lohitādiśabdairapi dravyalakṣaṇā nyāyyā avyavadhānāt na tu rañjanīyatvādiguṇavyavahitā sattvādiguṇalakṣaṇetyāha-lohitādīnāṃ ceti /
nanu śākhāntareṇa śākhāntarasthamantrasya nirṇayaḥ kathamityata āha-asaṃdigdheneti /
sarvaśākhāpratyayanyāditi bhāvaḥ /
yathā śākhāntaravākyānna pradhānagrahastathehāpi śvetāśvataropaniṣadi māyāprakaraṇānna tadbrahma ityāha-tatheti /
sṛṣṭyādau kiṃsahāyaṃ brahmeti vimṛśyate /
brahmavādino dhyānākhyayogena paramātmānamanupraviṣṭāḥ santaḥ tatraiva devasyātmabhūtāmaikyenādhyastāṃ śaktiṃ paratantrāṃ māyāṃ sattvādiguṇavatīṃ brahmaṇaḥ sahāyamapaśyannityanvayaḥ /
māyāyā ekatve 'pi tadaṃśānāṃ jīvopādhīnāṃ tattasaṃghātayonīnāmavidyākhyānāṃ bhedādvīpsā /
avyākṛte anabhivyakte nāmarūpe yasyāṃ sā /
anena 'taddhedaṃ tarhyavyākṛtamāsīt'iti śrutyantaraprasiddhiruktā /
tasyāṃ śaktau vyaktāvyaktakāryaliṅgakānumānaṃ sūyayati-nāmeti /
māyāyā rohitādirūpavattvaṃ kathamityata āha-tasyā iti /
viṣaya āśrayaḥ //9//



END BsRp_1,4.2.9

____________________________________________________________________________________________

START BsRp_1,4.2.10


kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 |



evaṃ prakaraṇabalānmāyaivājeti bhāṣyakṛnmatam /
chāndogyaśrutyā tejo 'bannalakṣaṇāvāntaraprakṛtirajeti sūtrakṛnmatenottarasūtravyāvartyaṃ śaṅkate-kathamiti /
kiṃ tejobannetvajāśabdo rūḍho, na jāyata iti yaugiko vā /
nādyaḥ, teṣvajātvajāterasattvādityāha-yāvateti /
yata ityarthaḥ /
ato na rūḍha iti śeṣaḥ /
na dvitīya ityāha-naceti /
jātirjanma /
ajātirajanma /
laukikājāśabdasādṛśyakalpanayā tejo 'bannānāmajātvopadeśādgauṇo 'yaṃ śabda iti pariharati-kalpaneti /
aniyamo yadṛcchā /
barkaro bālapaśuḥ /
yaduktaṃ jīvabhedena pradhānavādapratyabhijñeti, tannetyāha-na cedamiti /
vyavasthārtho bhedo 'pyarthātpratipādyata ityāha-prasiddhaṃ tviti /
satya eva prasiddha ityata āha-bhedastviti /
kalpanopadeśe dṛṣṭāntaṃ vyācaṣṭe-madhviti /
naca yogasya mukhyavṛttitvāttena pradhānagraho nyāyya iti vācyaṃ,

rūḍhārthānapekṣādyogāttadāśritaguṇalakṣaṇāyā balīyastvāt /
guṇavṛttau hi rūḍhirāśritā bhavati /
tathāca rohitādiśabdasamabhivyāhārānugṛhītayā rūḍhyāśritayā guṇavṛttyā pradhāne yogaṃ bādhitvāvāntaraprakṛtirajāśabdena grāhya, yathā madhvādiśabdaiḥ prasiddhamadhvādyāśritaguṇalakṣaṇaya ādityādayo gṛhyante tadvat /
tasmādaśabdaṃ pradhānamiti siddham //10//



END BsRp_1,4.2.10

____________________________________________________________________________________________

START BsRp_1,4.3.11


na saṃkhyopasaṃgrahādapi nānābhāvād atirekāc ca | BBs_1,4.11 |



na saṃkhyopasaṃgrahāt /
pañcajanaśabdaḥ sāṃkhyatattvaparo 'nyaparo veti yogarūḍhyoraniścayāt saṃśaye yathā tattvavidyādhikāre chāgāyāṃ tātparyābhāvādajāpade rūḍhityāgastathā pañcamanuṣyeṣu tātparyābhāvātpañcajanaśabdena rūḍhiṃ tyaktvā tattvāni grāhyāṇītidṛṣṭāntasaṃgatiṃ sūcayan mantramudāhṛtya pūrvapakṣayati-evamityādinā /
phalaṃ pūrvavat /
prāṇacakṣuḥśrotrānnamanāṃsi vākyaśeṣasthāḥ pañcajanāḥ pañca /
tatra catvāraḥ sūtraṃ annaṃ virāṭ tayoḥ kāraṇamavyākṛtamākāśaśca yasminnadhyastāstamevātmānamamṛtaṃ brahma manye /
tasmānmananāt vidvānahamamṛto 'smīti mantradṛśo vacanam /
nanvastu pañcatvaśiṣṭeṣu pañcajaneṣu punaḥ pañcatvānvayāt pañcaviṃśatisaṃkhyāpratītiḥ, tāvatā kathaṃ sāṃkhyatattvagraha ityāśaṅkya saṃkhyāyā dharmyākāṅkṣāyāṃ tattvāni grāhyāṇītyāha-tatheti /
jagato mūlabhūtā prakṛtistriguṇātmakaṃ pradhānamanāditvādavikṛtiḥ /
kasyacitkāryaṃ na bhavatītyarthaḥ /
mahadahaṅkārapañcatanmatraṇīti sapta prakṛtayo vikṛtayaśca /
tatra mahānpradhānasya vikṛtirahaṅkārasya prakṛtiḥ /
ahaṅkārastāmasaḥ pañcatanmātrāṇāṃ śabdādīnāṃ prakṛtiḥ, sāttvika ekādaśendriyāṇām /
pañca tanmātrāśca pañcānāṃ sthūlabhūtānāmākāśādīnāṃ prakṛtayaḥ pañca sthūlabhūtānyekādaśendriyāṇi ceti ṣoḍaśasaṃkhyāko gaṇo vikāra eva na prakṛtiḥ, tattvāntaropādānatvābhāvāt /
puruṣastūdāsīna iti sāṃkhyakārikārthaḥ /
saṃkhyayā tattvānāmupasaṃhagrahāt śabdavattvamiti prāpte siddhāntayati-neti /
nānātvamiṣṭamityata āha-naiṣāmiti /
pañcsu pañcasu sādhāraṇasyetarapañcakāddhyāvṛttasya dharmasyābhāvo 'tra nānātvaṃ vivakṣitamityarthaḥ /
yadyapi jñānakarmendriyeṣu daśasu jñānakaraṇatvaṃ karmakaraṇatvaṃ ca pañcakadvaye 'sti, pañcatanmātrāsu pañcasu sthūlaprakṛtitvaṃ ca, tathāpi yasminnityātmana ākāśasya ca pṛthagukteḥ sattvarajastamomahadahaṅkārāḥ pañca kartavyāḥ, manaścatvāri bhūtāni ca pañca /
asmin pañcakadvaye mitho 'nuvṛttetarapañcakavyāvṛttadharmo nāstītyabhiprāyaḥ /
māstvityata āha-yeneti /
dharmeṇetyarthaḥ /
tadeta sphuṭayati-nahīti /
mahāsāṃkhyāyāmavāntarasaṃkhyāḥ praviśanti, yathā dvāvaśvinau saptarṣayo 'ṣṭau vasavaśceti saptadaśetyatrāśvitvādikamādāya dvitvādayaḥ praviśantiḥ /
nānyathetyarthaḥ /
pañcaśabdadvayena svavācyanyūnasaṃkhyādvāreṇa tadvyāpyā mahāsaṃkhyaiva lakṣyata iti sadṛṣṭāntaṃ śaṅkate-atheti /
mukhyārthasya vakṣyamāṇatvāllakṣaṇā na yukteti pariharati-tadapi neti /
pañcajanaśabdayorasamāsamaṅgīkṛtya pañcaviṃśatisaṃkhyāpratīnirnirastā /
saṃprati samāsaniścayānna tatpratīrityāha-paraśceti /
samāse hetumāha-pāribhāṣikeṇeti /
ayamarthaḥ-asminmantre prathamaḥpañcaśabda ādyudāttaḥ /
dvitīyaḥ sarvānudāttaḥ /
janaśabdaścāntodāttaḥ /
tathāca na dvitīyapañcaśabdajanaśabdayoḥ samāsaṃ vināntyasyākārasyodāttatvaṃ pūrveṣāmanudāttatatvaṃ ca ghaṭate 'samāsasya'iti sūtreṇa samāsasyāntodāttavidhānāt /
'anudāttaṃ padamekavarjam'iti ca sūtreṇa yasminpade udāttaḥ svarito vā yasya varṇasya vidhīyate tamekaṃ varjayitvāvaśiṣṭaṃ tatpadamanudāttaṃ bhavatīti vidhānādeva māntrikāntodāttasvareṇaikapadatvaniścayaḥ bhāṣikākhye tu śatapathabrahmaṇasvaravidhāyakagranthe 'svarito 'nudātto vā'iti sūtreṇa yo mantradaśāyāmanudāttaḥ svarito vā sa brāhmaṇadaśāyāmudātto bhavatītyapavāda āśritaḥ /
tathā cāntyādākārātpūrveṣāmanudāttānāmudāttatvaṃ brahmaṇāvasthāyāṃ prāptaṃ, 'udāttamanudāttamantyam'iti sūtreṇa mantra daśāyāmudāttasyānantyasya paralagnatayoccāryamāṇasyānudāttatvaṃ vihitaṃ, tathā cāntyanakārāduparitana ākāra ākāśaścetyanena śliṣṭatayā paṭhyamāno 'nudātto bhavati, ayamantānudāttasvaraḥ pāribhāṣikastena brāhmaṇasvareṇaikapadatvaṃ niścīyata iti /
prakaṭārthakāraistu pāṭhakaprasiddho 'ntodāttasvaraḥ pāribhāṣika iti vyākhyātam /
tadvyākhyānaṃ kalpatarūkārairdūṣitam /
antānudāttaṃ hi samāmnātāraḥ pañcajanaśabdamadhīyata iti pāṭhakaprasiddhirasiddheti /
tathā ca pañca pañcajanā iti māntrikāntodāttaḥ svaraḥ, yasmin pañca pañcajanā ityantānudātto brāhnasvara iti vibhāgaḥ /
ubhayathāpyaikapadyāt samāsasiddhiriti /

taittirīyakaprayogādapyekapadatvamityāha-prayogāntare ceti /
ājya, tvā tvāṃ pañcānāṃ pañcajanānāṃ devaviśeṣāṇāṃ yantrāya dhartrāya gṛhṇāmi ityājyagrahaṇamantraśeṣaḥ /
devatānāṃ karmaṇi yantradavasthitaṃ śarīraṃ tadeva dhartraṃ ihāmitrabhogādhāraṃ, tasmai tasyāvaikalyārthamiti yajamānoktiḥ /
astu samāsastataḥ kimityata āha-samattatvācceti /
āvṛtirvīpsā tadabhāve pañcakadvayāgrahaṇātpañcaviṃśatisaṃkhyāpratītirasiddheti bhāvaḥ /
janapañcakamekaṃ pañcakānāṃ pañcakaṃ dvitīyamiti pañcakadvayaṃ tasya pañcapañceti grahaṇaṃ netyakṣarārthaḥ /
kiñcāsamāsapakṣe 'pi kiṃ pañcaśabdadvayoktayoḥ pañcatvayoḥ parasparānvayaḥ, kiṃ vā tayoḥ śuddhajanairanvayaḥ, athavā pañcatvaviśiṣṭairjanairaparapañcatvasyānvayaḥ /
nādya ityāha-naca pañcasaṃkhyāyā iti /
viśeṣaṇamanvayaḥ /
ananvaye hetumāha-upasarjanasyeti /
apradhānānāṃ sarveṣāṃ pradhānenaiva viśeṣyeṇaivānvayo vācyaḥ /
guṇānāṃ parasparānvayo vākyabhedāpātādityarthaḥ /
dvitīye daśasaṃkhyāpratītiḥ syānna pañcaviṃśatisaṃkhyāpratītiḥ /
tṛtīyamutthāpayati-nanviti /
pañcatvaviśiṣṭeṣu pañcatvāntarānvaye viśeṣaṇībhūtapañcatve 'pi pañcatvānvayāt pañcaviṃśatitvapratītirityarthaḥ /
dṛṣṭāntavaiṣamyeṇa pariharati-neti brūma iti /
pañcānāṃ pūlānāṃ samāhārā ityatra 'saṃkhyāpūrvo dviguḥ'iti samāso vihitaḥ /
tato 'dvigoḥ'iti sūtreṇa ṅīpo vidhānāt samāhārapratītau samāhārāḥ katītyākāṅkṣāyāṃ satyāṃ pañcetipadāntarānvayo yuktaḥ /
pañcajanā ityatra tu ṅībantatvābhāvena samāhārasyāpratīteḥ janānāṃ cādita eva pañcatvopādānātsaṃkhyākāṅkṣāyā asattvātpañceti padāntaraṃ nānveti /
ākāṅkṣādhīnatvādanvayasyetyarthaḥ /
bhedo viśeṣaṇam /
nanu janānāṃ nirākāṅkṣatve 'pi tadviśeṣaṇībhūtapañcatvāni katītyākāṅkṣāyāṃ pañcatvāntaraṃ viśeṣaṇaṃ bhavatvityāśaṅkate-bhavadapīti /
nopasarjanasyopasarjanāntareṇānvayaḥ kintu pradhānenaiveti nopasarjanyāyavirodha ukta iti pariharati-tatra ceti /
evaṃ nānābhāvāditi vyākhyāyātirekācceti vyācaṣṭe-atirekāccetyādinā /
atireka ādhikyam /
janaśabditapañcaviṃśatitattveṣu ātmāntarbhūto na vā /
nādya ityuktvā dvitīye doṣamāha-arthāntareti /
tathākāśaṃ vikalpya dūṣayati-tatheti /
ukto doṣaḥ saṃkhyādhikyam /
pañcaviṃśatijanā ātmākāśau ceti saptaviṃśatisaṃkhyā syādityarthaḥ /
naca sattvarajastamasāṃ pṛthaggaṇanayā seṣṭeti vācyam, ākāśasya pṛthaguktivaiyarthyāt, yasminnityātmani tattvānāṃ pratiṣṭhoktivirodhāttava mate svatantrapradhānasyaivānādhāratvāt, 'neha nānāsti'iti vākyaśeṣavirodhācca tava satyadvaitavāditvāt /
kiṃ ca pañcaviṃśatisaṃkhyāpratītāvapi na sāṃkhyatattvānāṃ grahaṇamityāha-kathaṃ ceti /
kiṃ janaśabdāttattvagrahaḥ uta saṃkhyayeti kathaṃśabdārthaḥ /
nādya ityāha-janeti /
na dvitīya ityāha-arthāntareti /
kiṃ tadarthāntaraṃ yadarthakamidaṃ vākyamiti pṛcchati-kathamiti /
pañca ca te janāśceti karmadhārayādisamāsāntarātsaṃjñāsamāsasyāptoktyā balavattvaṃ tāvadāha-ucyata iti /
vigvācinaḥ saṃkhyāvācinaśca śabdāḥ saṃjñāyāṃ gamyamānāyāṃ subantetottarapadena samasyante /
yathā dakṣiṇāgniḥ saptarṣaya ityādi /
ayaṃ ca samāsastatpuruṣabhedaḥ //11//



END BsRp_1,4.3.11

____________________________________________________________________________________________

START BsRp_1,4.3.12


prāṇādayo vākyaśeṣāt | BBs_1,4.12 |



pañcajanaśabdasya saṃjñātvamuktvā saṃjñikathanārthaṃ sūtraṃ gṛhṇāti-ke punasta iti /
śrutau utaśabdo 'pyarthaḥ /
ye prāṇādiprerakaṃ tatsākṣiṇamātmānaṃ viduste brahmavida ityarthaḥ /
pañcajanaśabdasya prāṇādiṣu kayā vṛttyā prayoga iti śaṅkate-kathaṃ punariti /
yathā tava tattveṣu janaśabdasya lakṣaṇaya prayogastathā mama prāṇādiṣu pañcajanaśabdasya lakṣaṇayetyāha-tattveṣviti /
tarhi rūḍhyatikramasāmyāttattvānyeva grāhyāṇītyata āha-samāne tviti /
saṃnihitasajātīyānapekṣaśrutisthā eva grāhyāḥ /
na tu vyavahitavijātīyasāpekṣasmṛtisthā ityarthaḥ /
lakṣaṇābījaṃ saṃbandhamāha-janeti /
janaḥ pañcajana iti paryāyaḥ /
puruṣamitrādiśabdavacca pañcajanaśabdasya prāṇādilakṣakatvaṃ yuktamityāha-janavacanaśceti /
nanu jāyanta iti janā mahadādayaḥ, janakatvājjanaḥ pradhānamiti yogasaṃbhave kimiti rūḍhimāśritya lakṣaṇāprayāsa ityata āha-samāseti /
yathā aśvakarṇaśabdasya varṇasamudāyasya vṛkṣe rūḍhirevaṃ pañcajanaśabdasya rūḍhireva nāvayavaśaktyātmako yoga ityarthaḥ /
pūrvakālikaprayogābhāvānna rūḍhirityākṣipati-kathamiti /
'syuḥ pumāṃsaḥ pañcajanāḥ'ityamarakośādau prayogo 'styeva, tadabhāvamaṅgīkṛtyāpyāha-śakyeti /
janasaṃbandhācceti pūrvabhāṣye nareṣu pañcajanaśabdasya rūḍhimāśritya prāṇādiṣu lakṣaṇoktā /
iha tu prauḍhivādena prāṇādiṣu rūḍhirucyata iti mantavyam /
saṃgṛhītaṃ vivṛṇoti-prasiddhetyādinā /
'udbhidā yajeta paśukāmaḥ'ityatrodbhitpadaṃ vidheyaguṇārthakaṃ karmanāmadheyaṃ veti saṃśaye khanitrādāvudbhitpadasya prasiddheryāganāmatve prasiddhivirodhājjyotiṣṭome guṇavidhiriti prāpte rāddhāntaḥ-yajeta yāgeneṣṭaṃ bhāvayedityarthaḥ /
tataśṭodbhidetyaprasiddhasya tṛtīyāntasya yāgenetyanena prasiddhārthakena sāmānādhikaraṇyena tannāmatvaṃ niścīyate, udbhinatti paśūnsādhayatīti prasiddheravirodhādaperakṛtajyotiṣṭome guṇavidhyayogāt, tadvidhau codbhidākhyaguṇavatā yāgeneti matvarthasaṃbandhalakṣaṇāprasaṅgācceti karmanāmaivodbhitpadam /
tathā chinattīti prasiddhārthacchedanayogyārthakaśabdasamabhivyāhārāddāruviśeṣo yūpaśabdārthaḥ karotīti samabhivyāhārādvediśabdārthaḥ saṃskārayogyasthaṇḍilaviśeṣa iti gamyate /
tathā prasiddhārtakaprāṇādiśabdasamabhivyāhārāt pañcajanaśabdaḥ prāṇādyarthaka iti niścīyata ityarthaḥ /
ekadeśināṃ matadvayamāha-kaiścidityādinā /
śūdrāyāṃ brāhmaṇājjāto niṣādaḥ /
śrutyā pañcajanaśabdasyārthāntaramāha-kvacicceti /
pāñcajanyayā prajayā viśatīti viṭ tayā viśāpuruṣarūpayendrasyāhvānārthaṃ ghoṣāḥ sṛṣṭā iti yattadyuktaṃ, ghoṣātirekeṇendrāhvānāyogāditi śrutyanusāreṇa prajāmātragrahe 'pi na virodha ityarthaḥ /
sūtravirodhamāśaṅkyāha-ācāryastviti /
ataḥ sāṃkhyatattvātiriktayatkiñcitparatayā pañcajanaśabdavyākhyāyāmavirodha iti bhāvaḥ //12//



END BsRp_1,4.3.12

____________________________________________________________________________________________

START BsRp_1,4.3.13


jyotiṣaikeṣām asatyanne | BBs_1,4.13 |



śaṅkottaratvena sūtraṃ gṛhṇāti-bhaveyuriti /
jyotiṣāṃ sūryādīnāṃ jyotistadbrahma devā upāsata ityarthaḥ /
nanvidaṃ ṣaṣṭhyantajyotiḥpadoktaṃ sūryādikaṃ jyotiḥ śākhādvaye 'pyasti, tatkāṇvānāṃ pañacatvapūraṇāya gṛhyate nānyeṣāmiti vikalpo na yukta iti śaṅkate-kathaṃ punariti /
ākāṅkṣāviśeṣādvikalpo yukta ityāha siddhāntī-apekṣeti /
yathā atirātre ṣoḍaśinaṃ gṛhṇāti na gṛhṇāti iti vākyabhedādvikalpastadvacchākhābhedenānnapāṭhāpāṭhābhyāṃ jyotiṣo vikalpa ityarthaḥ /
nanu kriyāyāṃ vikalpo yukto na vastunīti cet /
satyam /
atrāpi śākhāmedena sānnā jyotiḥsahitā vā pañca prāṇādayo yatra pratiṣṭhitāstanmanasānudraṣṭavyamiti dhyānakriyāyāṃ vikalpopapattirityanavadyam /
uktaṃ pradhānasyāśabdatvamupasaṃharati-tadevamiti /
tathāpi smṛtiyuktibhyāṃ pradhānameva jagatkāraṇamityata āha-smṛtīti //13//



END BsRp_1,4.3.13

____________________________________________________________________________________________

START BsRp_1,4.4.14


kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | BBs_1,4.14 |



kāraṇatvena cākāśādiṣu tathavyapadiṣṭokteḥ /
pūrvagranthenāsya saṃgatiṃ vaktuṃ vṛttamanuvadati-pratipāditamiti /
adhikaraṇatrayeṇa pradhānasyāśrautatvoktyā jagatkāraṇatvalakṣaṇena brahmaṇa eva buddhisthatā, tasminneva buddhisthe nirviśeṣe brahmaṇi vedāntānāṃ samanvaya iti sādhitaṃ pūrvasūtrasaṃdarbheṇa /
tatra lakṣaṇasamanvayayorasiddhireva, śrutīnāṃ virodhadarśanādityākṣeparūpāṃ tenāsya saṃgatimāha-tatreti /
na cāvirodhacintāyā dvitīyādhyāye saṃgatirnāsminnadhyāya iti vācyaṃ, siddhe samanvaye smṛtyādimānāntaravirodhanirāsasya dvitīyādhyāyārthatvāt, tatpadavācyajagatkāraṇavādiśrutīnāṃ mitho virodhādvācyārthānirṇayena lakṣye samanvayāsiddhau prāptāyāṃ tatsādhakāvirodhacintāyā atraiva saṃgatatvāt /
na caivaṃ sṛṣṭiśrutīnāmapyavirodho 'traiva cintanīya iti vācyam, svapnavatkalpitasṛṣṭau virodhasyaivābhāvāt /
kimarthaṃ tarhi dvitīye taccintanaṃ, sthūlabuddhisamādhānārthamiti brūmaḥ /
iha tu sūkṣmadṛśāṃ vākyārthe samanvayajñānāya tatpadārthaśrutivirodhaḥ parihriyate /
tadyapi tvaṃpadārthaśrutivirodho 'tra parihartavyaḥ tathāpi prathamasūtreṇa bandhamithyātvasūcanādavirodhaḥ siddhaḥ /
prapañcastu sthūlabuddhisamādhanaprasaṅgena bhaviṣyatīti manyate sūtrakāraḥ /
atra jagatkāraṇaśrutayo viṣayaḥ /
tāḥ kiṃ brahmaṇi mānaṃ na veti saṃśaye 'nnajyotiṣoḥ saṃkhyādṛṣṭikriyāyāṃ vikalpe 'pi kāraṇe vastunyasadvā sadvā kāraṇamityādivikalpāsaṃbhavādaprāmāṇyamiti pratyudāharaṇena pūrvapakṣayannuktākṣepaṃ vivṛṇoti-prativedāntamityādinā /
vedāntānāṃ samanvayasādhanācchrutyadhyāyasaṃgatiḥ /
asadādipadānāṃ satkāraṇe samanvayokteḥ pādasaṃgatiḥ /
pūrvapakṣe samanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhiriti vivekaḥ /
kramākramābhyāṃ sṛṣṭivirodhaṃ tāvaddarśayati-tathāhi kvacidityādinā /
sa paramātmā lokānasṛjata /
aṃmayaśarīrapracurasvargaloko 'mbhaḥ śabdārthaḥ /
sūryaraśmimavyāpto 'ntarikṣaloko marīcayaḥ /
maro martyalokaḥ /
abbahulāḥ pātālalokā āpa iti śrutyarthaḥ /

sṛṣṭivirodhamuktvā kāraṇavirodhamāha-tatheti /
asadanabhivyaktanāmarūpātmakaṃ kāraṇaṃ, tataḥ kāraṇātsadabhivyaktam /
etattulyārthaṃ chāndogyavākyamāha-asadeveti /
kiṃ śūnyameva, netyāha-tatsaditi /
abādhitaṃ brahmaivāsīdityarthaḥ /
tadbrahmātmanā sthitaṃ jagatsṛṣṭikāle samyagabhivyaktamabhavat /
prakriyā sṛṣṭiḥ /
tattatra kāraṇe /
eke bāhyāḥ /
teṣāṃ mataṃ śrutireva dūṣayati-kuta iti /
kuta evaṃpadayorarthamāha-kathamiti /
svatamāha-saditi /
tadidaṃ jagaddha kila tarhi prākkāle 'vyākṛtaṃ kāraṇātmakāmāsīt /
śrutīnāṃ virodhamupasaṃharati-evamiti /
kimatra nyāyyamityāśaṅkya mānāntarasiddhapradhānalakṣakatvaṃ vedāntānāṃ nyāyyamityāha-smṛtīti /
tatra sṛṣṭau virodhamaṅgīkṛtya sraṣṭari virodhaṃ pariharati-satyapīti /
ākāśādiṣu brahmaṇaḥ kāraṇatve virodho naivāstīti pratijñāyāṃ hetumāha-kuta iti /
yathābhūtatvamevāha-sarvajña iti /
kāraṇasya sarvajñatvādikaṃ prativedāntaṃ dṛśyata ityāha-tadyathetyādinā /
tadviṣayeṇa brahmaviṣayeṇa /
cetanaṃ sarvajñam /
'tadātmānaṃ svayamakuruta'iti śruteraparaprayojyatvam /
'tasmādvā etasmādātmanaḥ'iti pratyagātmatvam /
svasya bahurūpatvakāmanayā sthitikāle 'pyadvitīyatvam /
yathā taittirīyake sarvajñatvādikaṃ kāraṇasya tathā chāndogyādāvapi dṛśyata ityāha-tadatra yallakṣaṇamiti /
miṣatsavyāpāram /
avigītārthatvādaviruddhārthakatvāt kāraṇe nāsti vipratipattiriti śeṣaḥ /
tathāpi kārye virodhātkāraṇe 'pi virodhaḥ syādityāśaṅkya niṣedhati-kāryaviṣayaṃ tvityādinā /
svapnasṛṣṭīnāṃ pratyahamanyathātvena so 'hamiti pratyabhijñāyamāne draṣṭaryapi nānātvaṃ prasajyetetyāha-atiprasaṅgāditi /
sṛṣṭivirodhamaṅgīkṛtya sraṣṭari na virodha ityuktam /
adhunāṅgīkāraṃ jyajati-samādhāsyati ceti /
kimarthaṃ tarhi śrutayaḥ sṛṣṭimanyathānyathā vadantītyāśaṅkya sṛṣṭāvatātparyajñāpanāyetyāha-bhavedityādinā /
atātparyārthavirodho na doṣāyetyatātparyaṃ sādhayati-nahīti /
phalavadbrahmavākyaśeṣatvena sṛṣṭivākyānāmarthavattvasaṃbhavānna svārthe pṛthakphalaṃ kalpyaṃ, vākyabhedāpatterityāha-naca kalpayitumiti /
nyāyādekavākyatvaṃ siddhaṃ śrutirapi darśayatītyāha-darśayati ceti /
śuṅgena kāryeṇa liṅgena kāraṇabrahmajñānārthatvaṃ sṛṣṭiśrutīnāmuktvā kāraṇasyādvayatvajñānaṃ phalāntamāha-mṛdādīti /
evaṃ niṣphalāyāmanyārthāyāṃ sṛṣṭau tātparyābhāvādvirodho na doṣa ityatra vṛddhasaṃmatimāha-tathāceti /
anyathānyatheti vīpsā draṣṭavyā /
avatārāya brahmādhijanmane /
atastadanyathātve 'pi brahmaṇi na bhedaḥ /
jñeye na vigānamityarthaḥ /
brahmajñānasya sṛṣṭiśeṣitvamuktaṃ, tannirvāhāya tasya phalamāha-brahmeti /
mṛtyumatyetītyanvayaḥ //14//



END BsRp_1,4.4.14

____________________________________________________________________________________________

START BsRp_1,4.4.15


samākarṣāt | BBs_1,4.15 |



evaṃ sṛṣṭidvārakaṃ virodhamutsūtraṃ samādhāya kāraṇasya sadasattvādinā sākṣācchrutivirodhanirāsārthaṃ sūtramādatte-yatpunariti /
yato 'stitvalakṣaṇaṃ brahma nirdhārya tasminneva ślokamudāharati, ato 'tra śloke nirātmakamasanna śrāvyata iti yojanā /
tat tatra sadātmani śloko mantro bhavati /
sadātmasamākarṣādatīndriyārthakāsatpadena brahma lakṣyata ityāha-tasmāditi /
naca pradhānameva lakṣyatāmiti vācyam /
cetanārthakabrahmādiśabdānāmanekeṣāṃ lakṣaṇāgauravāditi bhāvaḥ /
taittirīyakaśrutau sūtraṃ yojayitvā chāndogyādau yojayati-eṣaiveti /
sadekārthakatatpadena pūrvoktāsataḥ samākarṣānna śūnyatvamityarthaḥ /
nanvasatpadalakṣaṇā na yuktā, śrutibhireva svamatabhedenoditānuditahomavadvikalpasya darśitatvādityata āha-taddhaika iti /
eke śākhina ityartho na bhavati, kintu anādisaṃsāracakrasthā vedabāhyā ityarthaḥ /
śūnyanirāsena śrutibhiḥ sadvādasyaiveṣṭatvāttāsāṃ virodhasphūrtinirāsāya lakṣaṇā yukteti bhāvaḥ /
yaduktaṃ kvacidakartṛkā sṛṣṭiḥ kathiteti, tannetyāha-taddhedamiti /
adhyakṣaḥ kartā /
nanu kartrabhāva eva parāmṛśyata ityata āha-cetanasya cāyamiti /
cakṣurdraṣṭā, śrotraṃ śrotā, mano mantetyucyata ityarthaḥ /
ādyakāryaṃ sakartṛkaṃ, kāryatvāt, ghaṭavadityāha-apiceti /
adyatve idānīm /
nanu karmakārakādanyasya kartuḥ sattve karmaṇa eva kartṛvācilakāro viruddha ityata āha-vyākriyata iti /

anāyāsena siddhimapekṣya karmaṇaḥ /
kartṛtvamupacaryata ityarthaḥ /
vyākriyate jagatsvayameva niṣpannamiti vyākhyāya kenacidvyākṛtamiti vyācaṣṭe-yadveti /
ataḥ śrutīnāmavirodhātkāraṇadvārā samanvaya iti siddham //15//



END BsRp_1,4.4.15

____________________________________________________________________________________________

START BsRp_1,4.5.16


jagadvācitvāt | BBs_1,4.16 |



jagadvācitvāt /
viṣayamāha-kauṣītakīti /
balākāyā apatyaṃ bālākirbrāhmaṇastaṃ prati rājovāca-yo vā iti /
na kevalamādityādīnāṃ kartā kintu sarvasya jagata ityāha-yasyeti /
etajjagadyasya karma /
kriyate iti vyutpattyā kāryamityarthaḥ /
karmetiśabdasya yogarūḍhibhyāṃ saṃśayamāha-tatreti /
pūrvatraikavākyasthasadādiśabdabalādasacchabdo nītaḥ /
iha tu vākyabhedāt 'brahma te bravāṇi'iti bālākivākyasthabrahmaśabdena prāṇādiśabdo brahmaparatvena netumāśakya iti pratyudāharaṇena pūrvapakṣamāha--kiṃ tāvaditi /
pūrvapakṣe vākyasya prāṇādyupāstiparatvādbrahmaṇi samanvayāsiddhiḥ siddhānte jñeye samanvayasiddhiriti phalam /
atha suṣuptau /
draṣṭeti śeṣaḥ /
śrutaṃ puruṣakartṛtvaṃ prāṇasya kathamityata āha-ye caita iti /
sūtrātmakaprāṇasya vikāraḥ sūryādaya ityatra mānamāha-kratama iti /
yasya mahimānaḥ sarve devā iti pūrvavākye darśitaṃ, ataḥ sarvadevātmakatvāt, sa prāṇo brahma /
tyat parokṣam /
śāstraikavedyatvādityarthaḥ /
pūrvapakṣāntaramāha-jīvo veti /
yatkāraṇaṃ yasmājjīvaṃ bodhayati tasmādasti suptotthāpanaṃ jīvaliṅgamiti yojanā /
tau ha puruṣaṃ suptamājagmatuḥ /
taṃ rājā he bṛhatpāṇḍaravāsaḥ somarājannityāmantrya saṃbodhya saṃbodhanānabhijñatvāt prāṇāderanātmatvamuktvā yaṣṭhyāghātenotthāpya jīvaṃ bodhitavānityarthaḥ /
śroṣṭhī pradhānaḥ svairbhṛtyairjñātibhirupahṛtaṃ bhuṅkte svāḥ jñātayaśca tamupajīvanti, evaṃ jīvo 'pi ādityādibhiḥ prakāśādinā bhogopakaraṇairbhuṅkte te ca havirgrahaṇādinā jīvamupajīvantītyuktaṃ bhoktṛtvaṃ jīvaliṅgam /
nanu 'prāṇa evaikadhā bhavati'iti śrutaḥ prāṇaśabdo jīve kathamityata āha-prāṇabhṛttvācceti /
sūtrādbahireva siddhāntayati-evamiti /
sa ca bālākirbrahmatvabhrāntyā vyaṣṭiliṅgarūpānpuruṣānuktvā rājñā nirastastūṣṇīṃ sthitaḥ /
tvaduktaṃ brahma mṛṣetyuktvā rājñocyamānaṃ brahmaiveti vaktavyamanyathārājño 'pi mṛṣāvāditvaprasaṅgādityāha-yadi so 'pīti /
veditavyo 'pītyarthaḥ /
mukhyaṃ puruṣakartṛtvaṃ brahmaṇa eva liṅgaṃ, prāṇajīvayostanniyamyatvenāsvātantryādityāha-kartṛtvaṃ ceti /
yaduktaṃ calanādṛṣṭayorvācakaḥ karmaśabdaḥ prāṇajīvayorupasthāpaka iti, tannetyāha-yasyeti /
anekārthakācchabdādanyatarārthasya prakaraṇādupapadādvā grahaṇaṃ nyāyyam /
atra prakaraṇopapadayorasattvātkasya grahaṇamiti saṃśaye puruṣakartṛpadasāṃnidhyāt kriyata iti yogājjagadgrahaṇamityarthaḥ /
etakarmetiprakṛtaparāmarśātpuruṣāḥ pūrvoktaḥ karmaśabdena nirdiśyantāmityata āha-nāpīti /
paunaruktyātātpuruṣāṇāṃ napuṃsakaikavacanena parāmarśāyogācetyarthaḥ /

nanu puruṣotpādakasya karturvyāpāraḥ karotyarthaṃ utpādanaṃ tasyaphalaṃ puruṣajanma tadanyataravācī karmaśabdo 'stvityata āha-nāpīti /
kartṛśabdeneti /
kriyāphalābhyāṃ vinā kartṛtvāyogātkartṛśabdenaiva tayorgrahaṇamityarthaḥ /
jagato 'pi prakaraṇopapade na sta ityuktamaṅgīkaroti-satyamiti /
prakaraṇādikaṃ hi sarvanāmnaḥ saṃkocakaṃ, tasminnasati sāmānyena buddhisthaṃ sarvameva gṛhyate /
atra ca saṃkocakāsattvātsarvārthakena sarvanāmnā buddhisthasya kāryamātrasya karmaśabdo vācaka ityāha-tathāpīti /
kiñca jagadekadeśoktyā jagatprakṛtamityāha-pūrvatreti /
jagadgrahe puruṣāṇāmapi grahātpṛthaguktirvyarthetyata āha-etaduktamiti /
sa veditavya iti saṃbandhaḥ /
puruṣamātranirūpitaṃ kartṛtvamiti bhrāntinirāsārtho vāśabdaḥ /
brāhmaṇā bhojayitavyāḥ parivrājakāścetyatra yathā brahmaṇaśabdaḥ parivrājakānyaviṣayaḥ tathātra karmaśabdaḥ puruṣānyajagadvācītyāha-evamiti /
astu jagatkartā veditavyaḥ, parameśvarasya kimāyātamityata āha-parameśvareti //16//



END BsRp_1,4.5.16

____________________________________________________________________________________________

START BsRp_1,4.5.17


jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | BBs_1,4.17 |



siddhāntamuktvā pūrvapakṣabījamanūdya dūṣayati-jīvamukhyaprāṇaliṅgāditi /
uktameva smārayati-trividhamiti /
śraiṣṭhyaṃ guṇādhikyam, ādipatyaṃ niyantṛtvam /
svārājyamaniyamyatvamiti bhedaḥ /
'saṃbhavatyekavākyatve vākyabhedo hi neṣyate'ityuktaṃ cet punaruktiḥ syāditi śaṅkate-nanvevamiti /
karmapadasya rūḍhyā pūrvapakṣaprāptau tannirāsārthamasyārambho yukta ityāha-netyādinā /
prāṇaśabdajīvaliṅgayorgatimāha-prāṇaśabdo 'pīti /
mano jīvaḥ //17//



END BsRp_1,4.5.17

____________________________________________________________________________________________

START BsRp_1,4.5.18


anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | BBs_1,4.18 |



jīvaliṅgena brahmaiva lakṣyata ityuktam /
idānīṃ talliṅgena jīvoktidvārā brahma grāhyamityāha-anyārthamiti /
jīvaparāmarśasya jīvādhikaraṇabrahmajñānārthatve praśnamāha-kaiṣa iti /
he bālāke, etacchayanaṃ viśeṣajñānābhāvarūpaṃ yathā syāttathaiṣa puruṣaḥ kvāśayiṣṭa /
kasminnadhikaraṇe śayanaṃ kṛtavānityarthaḥ /
ekībhāvāśrayajñānārthaṃ pṛcchati-kva veti /
etadbhavanamekībhāvarūpaṃ yathā syāttathā eṣa puruṣaḥ kvābhūtsuptaḥ /
kenaikyaṃ prāpnotīti yāvat /
utthānāpādānaṃ pṛcchati-kuta iti /
etadāgamanamaikyabhraṃśarūpaṃ yathā syāttathā puruṣaḥ kuta āgata ityarthaḥ /
praśnamuktvā vyākhyānamāha-prativacanamiti /
śayanabhavanayorādhāra utthānāpādanaṃ ca prāṇāśabditaṃ brahmaivetyarthaḥ /
uttare prāṇokteḥ praśno 'pi prāṇaviśaya ityata āha-suṣuptikāle ceti /
jagaddhetutva jīvaikyābhyāṃ prāṇo 'tra brahmetyarthaḥ /
jīvokteranyārthatvamupasaṃharati-tasmāditi /
niḥsaṃbodhatā viśeṣadhīśūnyatā /
svacchatā vikṣepamalaśūnyatā /
bhedabhrāntiśūnyatā svarūpaikyamāha-upādhīti /
praśnavyākhyānayorbrahmaviṣayatve śākhāntarasaṃvādamāha-api caivameke śākhina iti /
nanu tatrākāśaḥ suṣuptisthānamuktaṃ na brahmetyata āha-ākāśeti /
upādhidvārā pramātrātmajanmahetutvāccākāśo brahmetyāha-sarva iti /
evaṃ jīvanirāsārthakatvena sūtraṃ vyākhyāya prāṇanirāsaparatvenāpi vyācaṣṭe-prāṇeti /
asminvākye prāṇopadeśaṃ brahmajñānārthaṃ manyate jaiminiḥ, uktapraśnavyākhyānābhyāṃ vākyasya brahmaparatvāgamāt /
api caike śākhina evameva prāṇātiriktaṃ jīvātmānamāmanantaḥ prāṇasya vākyārthatvaṃ vārayantīti sūtrayojanā /
atiriktajīvopadeśaḥ prāṇanirākaraṇasyāpyabhyuccayo hetvantaramiti bhāṣyārthaḥ /
tasmādidaṃ vākyaṃ brahmaṇi samanvitamiti siddham //18//



END BsRp_1,4.5.18

____________________________________________________________________________________________

START BsRp_1,4.6.19


vākyānvayāt | BBs_1,4.19 |



vākyānvayāt /
viṣayavākyamāha-bṛhaditi /
pratyāderātmaśeṣatvena priyatvādātmaiva sarviśeṣī priyatamaḥ, ato 'nyatparityajyātmaiva draṣṭavyaḥ /
darśanārthaṃ śravaṇādikaṃ kāryamityarthaḥ /
priyasaṃsūciteneti /
pātijāyādibhiḥ /
priyairbhogyairjīvatayānumitenetyarthaḥ /
yathā 'brahma te bravāṇi'ityupakramabalādvākyasya brahmaparatvaṃ tathātra jīvopakramādasya vākyasya jīvaparatvamiti dṛṣṭāntena pūrvapakṣayati-kiṃ tāvaditi /
pūrvapakṣe vākyasya jīvopāstiparatvaṃ, siddhānte jñeye pratyagbrahmaṇi samanvaya iti phalam /
idaṃ pratyak /
mahadaparicchinnam /
bhūtaṃ satyam /
anantaṃ nityam /
apāraṃ sarvagataṃ cidekarasam /
etebhyaḥkāryakāraṇātmanā jāyamānebhyo bhūtebhayaḥ sāmyenotthāya bhūtopādhikaṃ janmānubhūya tānyeva bhūtāni nīyamānānyanusṛtya vinaśyati /
aupādhikamaraṇānantaraṃ viśeṣadhīrnāstīti śrutyarthaḥ /
vijñātāraṃvijñānakartāram /
bhoktari jñāte bhogyaṃ jñātamityupacāraḥ /
mokṣasādhanajñānagamyatvādiliṅgairvākyasyānvayādbrahmaṇyeva tātparyāvagamādbrahmapramāpakatvamiti siddhāntayati-evamiti /
na vittena /
tatsādhyena karmaṇetyarthaḥ /
bhedanindāpūrvakamabhedasādhanenaikavijñānātsarvavijñānasya samarthanādaupacārikatvaṃ na yuktamityāha-na caitadaupacārikamityādinā /
parākaroti /
śreyomārgādbhraṃśayati /
yathā dundubhiśaṅkhavīṇāśabdasāmānyagrahaṇenaiva gṛhyamāṇāstadavāntaraviśeṣāḥ śuktigrahaṇagrāhyarajatavat sāmānye kalpitāstato na bhidyante, evamātmabhānabhāsyaṃ sarvamātmamātramiti niścitamityāha-dundubhyāditi /
evamekavijñānena sarvavijñānapratijñāyā mukhyatvādbrahmaniścayaḥ /
sarvasraṣṭṛtvaliṅgādapītyāha-asyamahata iti /
ṛgvedādikaṃ nāma /
iṣṭaṃ hutamiti karma /
ayaṃ ca lokaḥ paraśca loka iti rūpam /
kiñca 'sa yathā sarvāsāmapāṃ samudra ekāyanam'iti kaṇḍikayā sarvaprapañcasya mukhyalayādhāratvamātmano brahmatve liṅgamityāha-tathaivaikāyaneti //19//



END BsRp_1,4.6.19

____________________________________________________________________________________________

START BsRp_1,4.6.20


pratijñāsiddher liṅgam āśmarathyaḥ | BBs_1,4.20 |



jīvabrahmaṇorbhedābhedasattvādabhedāśenedaṃ jīvopakramaṇaṃ pratijñāsādhakamityāśmarathyamatam //20//



END BsRp_1,4.6.20

____________________________________________________________________________________________

START BsRp_1,4.6.21


utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | BBs_1,4.21 |



satyasaṃsāradaśāyāṃ bheda eva, muktāvevābheda ityauḍulomimatam /
tatra mānamāha-śrutiśceti /
samutthānamutkrāntiḥ /
nanu saṃsārasyaupādhikatvāt sarvadaivābheda ityāśaṅkya dṛṣṭāntabalena saṃsārasya svābhāvikatvamityāha-kvacicceti /
'yathā nadyaḥ syandamānāḥ samudrestaṃ gacchanti nāmarūpe vihāya'iti nadinidarśanaṃ vyācaṣṭe-yathā loke iti //21//



END BsRp_1,4.6.21

____________________________________________________________________________________________

START BsRp_1,4.6.22


avasthiter iti kāśakṛtsnaḥ | BBs_1,4.22 |



siddhāntamāha-avasthiteriti /
atyantābhedajñāpanārthaṃ jīvamupakramya draṣṭavyatvādayo brahmadharmā uktā ityarthaḥ /
etena jīvaliṅgānāṃ brahmaparatvakathanārthamidamadhikaraṇaṃ na bhavati, pratardanādhikaraṇe kathitatvāt /
nāpi jīvānuvādena brahmapratipādanārthaṃ, 'suṣuptyutkrāntyoḥ'ityatra gatatvāt /
ato vyarthamidamadhikaraṇamiti nirastam /
jīvoddeśena brahmatvapratipādane bhedo 'pyāvaśyaka iti bhedābhedaśaṅkāprāptau kalpitabhedenoddeśyatvādikaṃ svato 'tyantābheda iti jñāpanārthamasyārambhāt /
jñāpane cātra liṅgamātmaśabdenopakrāntasya jīvasya dharmiṇo brahmaṇo dharmyantarasya grahaṇaṃ vinaiva brahmadharmakathanaṃ bhedābhede dharmidvayagrahaḥ syāditi mantavyam /
dhīraḥ sarvajñaḥ /
sarvāṇi rūpāṇi kāryāṇi vicitya sṛṣṭvā teṣaṃ nāmāni ca kṛtvā teṣu buddhyādiṣu praviśyābhivadanādikaṃ kurvan yo vartate tadvidvānihaivāmṛto bhavatīti mantro 'pi jīvaparayoraikyaṃ darśayatītyāha-mantreti /
jīvasya brahmavikāratvānnaikyamityata āha-naca teja iti /
matatrayaṃ vibhajya darśayati-kāśetyādinā /
kiyānapīti /

abhedavadbhedo 'pītyarthaḥ /
tatrāntyasya matasyopādeyatvamāha-tatra kāśeti /
so 'yaṃ devadatta itivattattvamasyādivākyebhyaḥ parāparayoratyantābhedaḥ pratipādayitumiṣṭor'thaḥ, tadanusāritvādityarthaḥ, jñānānmuktiśrutyanyathānupapattyāpyayameva pakṣa ādeya ityāha-evaṃ ceti /
atyantābhede satītyarthaḥ /
kalpitasya bhedasya jñānānnivṛttiḥ saṃbhavati na satyasyetyapi draṣṭavyam /
yaduktaṃ nadīdṛṣṭāntātsaṃsāraḥ svābhāvika iti, tannetyāha-ataśceti /
anāmarūpabrahmatvājjīvasyetyarthaḥ /
utpattiśrutyā jīvasya brahmaṇā bhedābhedāvityata āha-ata eveti /
utpatteḥ svābhāvikatve muktyayogādevetyarthaḥ /
atra pūrvapakṣe bījatrayamuktaṃ jīvenopakramaḥ parasyaiva samutthānaśrutyā jīvābhedābhidhānaṃ vijñātṛśabdaśceti /
tatrādyaṃ bījaṃ trisūtryā nirastam /
saṃprati dvitīyamanūdya tathaiva nirācaṣṭe-yadapyuktamityādinā /
ātmajñānātsarvavijñānaṃ yatpratijñātaṃ tatra hetuḥ 'idaṃ sarvaṃ yadayamātmā'ityavyatireka uktastasya pratipādanāttadeva pratijñātamupapāditamiti yojanā /
ekasmātprasavo yasya, ekasminpralayo yasya tadbhāvādityarthaḥ /
samutthānamabhedābhidhānamiti yāvat /
janmānāśāvuktau nābheda ityākṣipya pariharati-nanvityādinā /
mṛtasya saṃjñā nāstīti vākye 'traiva māṃ mohitavānasi jñānarūpasyātmano jñānābhāve nāśaprasaṅgāditi maitreyyokto munirāha-na vā are iti /
mohaṃ mohakaraṃ vākyam, avināśī nāśahetuśūnyaḥ, ata ucchittidharmā nāśavānna bhavatītyanucchittidharmetyarthaḥ /
tṛtīyaṃ bījaṃ tṛtīyena matenaiva nirasanīyamityāha-yadapītyādinā /
ādyamayadvaye 'pi satyabhedāṅgīkārāt kenetyākṣepo na yuktaḥ /
kāśakṛtsnasya mate tvatyantābhedādvijñānasya kārakābhāvātsa yukta iti śrutyanusāritvāttanmate manaḥkalpitaṃ vijñātṛtvaṃ mukte brahmātmani bhūtapūrvagatyoktamiti pariharaṇīyamityarthaḥ /
kiñca pūrvāparaparyālocanayā vākyasya muktātmaparatvāvagamādvijñātṛtvaṃ kalpitamevānūdyata iti na talliṅgena jīvaparatvamityāha-api ceti /
ārṣeṣu pakṣeṣu kāśakṛtsnapakṣasyaivādeyatve kiṃ bījaṃ, tadāha-darśitamiti /
ataśca
śrutimattvācca /
punarapi śrutismṛtimattvamāha-sadevetyādinā /
hetūnāṃ bhedo na paramārthika iti pratijñayā saṃbandhaḥ /
bhedābhedapakṣe jīvasya janmādivikāravattvāttanniṣedho na syādityāha-sa vā eṣa iti /
bhedasya satyatve tatpramayā bādhādahaṃ brahmeti nirvādhaṃ jñānaṃ na syādityāha-anyathāceti /
abhedasyāpi sattvātprametyāśaṅkya bhedābhedayorvirodhātsaṃśayaḥ syādityāha-suniściteti /
māstu nirbādhajñānamityata āha-nirapavādamiti /
ahaṃ brahmetyabādhitaniścayasyaiva śokādinivartakatvamityatra smṛtimapyāha-sthiteti /
ātyantikaikatve hi prajñā pratiṣṭhitā bhavati na bhedābhedayoriti bhāvaḥ /
nanu jīvaparamātmānau svato bhinnau, aparyāyanāmavattvāt, stambhakumbhavadityata āha-sthite ceti /
kathaṃ tarhyaparyāyanāmabheda ityāśaṅkya jīvatveśvaratvādinimittabhedādityāha-eko hīti /
kiñcāvidyātajjabuddhirūpāyāṃ guhāyāṃ sthito jīvo bhavati, tasyāmeva brahma nihitamiti śruteḥ /
sthānaikyājjīva eva brahmetyāha-nahīti /
kāñcidevaikāmiti /
jīvasthānādanyāmityarthaḥ /
nanvekasyāṃ guhāyāṃ dvau kiṃ na syātāmityata āha-naceti /
sraṣṭureva praveśena jīvatvānna bhedaḥ /
nanvatyantābhede jīvasya spaṣṭabhānādbrahmāpi spaṣṭaṃ syādataḥ spaṣṭatvāspaṣṭatvābhyāṃ tayorbheda iti cet /
na /
darpaṇe pratibimbasya sphuṭatve 'pi bimbasyāsphuṭatvavat kalpitabhedena viruddhadharmavyavasthopapatteḥ /
satyabhede yeṣāmāgrahasteṣāṃ doṣamāha-ye tviti /

so 'yamitivattattvamasītyakāryakāraṇadravyasāmānādhikaraṇyādatyantābhedo vedāntārthastadbodha eva niḥśreyasasādhanaṃ tasya bādho na yukta ityarthaḥ /
kiñca bhedābhadavādino jñānakarmabhyāṃ kṛtakaṃ mokṣaṃ kalpayanti, tatrānityatvaṃ doṣaḥ /
yattu kṛtakamapi nityamiti, tacca 'yat kriyāsādhyaṃ tadanityam'iti nyāyabādhitam /
asmākaṃ tvanarthadhvaṃsasya jñānasādhyatvānnityamuktātmamātratvācca nānityatvadoṣa iti bhāvaḥ /
tasmānmaitreyībrāhmaṇaṃ pratyagbrahmaṇi samanvitamiti siddham //22//



END BsRp_1,4.6.22

____________________________________________________________________________________________

START BsRp_1,4.7.23


prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 |



prakṛtiśceti /
lakṣaṇasūtreṇāsya saṃgatiṃ vaktuṃ vṛttaṃ smārayati-yatheti /
tatra hi brahmaṇo buddhisthatvārthaṃ sāmānyato jagatkāraṇatvaṃ lakṣaṇamuktaṃ, tena buddhisthe brahmaṇi kṛtasnavedāntasamanvayaṃ pratipādya tatkāraṇatvaṃ kiṃ kartṛtvamātramuta prakṛtitvakartṛtvobhayarūpamiti /
viśeṣajijñāsāyamidamārabhyate /
tathāca sāmānyajñānasya viśeṣacintāhetutvāttenāsya saṃgatiḥ /
yadyapi tadānantaryamasya yuktaṃ tathāpi niścitatātparyairvedāntaiḥ kartṛmātreśvaramatanirāsaḥ sukara iti samanvayānte idaṃ likhitam /
lakṣaṇasūtrasyādhyāyādisaṃgatatvādasyāpyadhyādisaṃgatiḥ /
pūrvatra sarvavijñānapratijñāyā mukhyatvādvākyasya jīvaparatvaṃ nirastaṃ, tadayuktaṃ, kartrupādanayorbhedena pratijñāyā gauṇatvādityākṣipati-tatra nimittetyādinā /
pūrvottarapakṣayordvaitādvaitasiddhiḥ phalam-īkṣāpūrvaketi /
īkṣaṇaśrutyā kartṛtvaṃ niścitaṃ, tathā ca brahma na prakṛtiḥ, kartṛtvāt, yo yatkartā sa tatprakṛtirna, yathā ghaṭakartā kulāla ityarthaḥ /
jagat bhinnakartrupādānakaṃ, kāryatvāt ghaṭavadityāha-aneketi /
brahma nopādānaṃ, īśvaratvāt, rājādivadityāha-īśvaratveti /
jaganna brahmaprakṛtikaṃ, tadvilakṣaṇatvāt, yaditthaṃ tattathā kulālavilakṣaṇaghaṭavadityāha-kāryaṃ ceti /
niṣkalaṃ niravayavaṃ, niṣkriyamacalaṃ, śāntamapariṇāmi, niravadyaṃ nirastasamastadoṣam /
tatra hetuḥ-nirañjanamiti /
añjanatulyatamaḥśūnyamityarthaḥ /
tarhi jagataḥ sadṛśopādānaṃ kimityata āha-pāriśeṣyāditi /
brahmaniṣedhe pradhānaṃ pariśiṣyata ityabhimanyamānaḥ siddhāntayati-prakṛtiśceti /
cakārānnimittatvagrahaḥ /
evamubhayarūpe kāraṇatve tayorabādho bhavatītyāha-evamiti /
kartṛjñānādapi sarvakāryajñānaṃ kiṃ na syādityata āha-nimittakāraṇāvyatirekastviti /
mṛdādīnāmupādānānāṃ dṛṣṭāntatvāddārṣṭāntikasya brahmaṇa upādānatvaṃ vācyamityāha-dṛṣṭānto 'pīti /
vāgārabhyaṃ nāmamātraṃ vikāro na vastuto 'stīti satyakāraṇajñānādvikārajñānaṃ yuktamityarthaḥ /
gatisāmānyārthaṃ muṇḍake 'pi pratijñādṛṣṭāntāvāha-tathānyatrāpīti /
bṛhadāraṇyake 'pi tāvāha-tathātmanīti /
ghaṭaḥ sphuratītyanugatasphuraṇaṃ prakṛtistadatirikeṇa vikārā na santīti so 'yamartho yathā sphuṭaḥ tathā dṛṣṭāntaḥ sa ucyate /
hanyamānadundubhijanyācchabdasāmānyādbāhyān viśeṣaśabdān sāmānyagrahaṇātirikeṇa pṛthaggrahītuṃ śrotā na śaknuyāt /
sāmānyasya tu grahaṇena dundubhyāghātajaśabdaviśeṣo gṛhīto bhavati, tasya vā grahaṇena tadavāntaraviśeṣaśabdo gṛhīto bhavati /
ataḥ śabdasāmānyagrahaṇagrahyā viśeṣāḥ sāmānye kalpitāḥ tadvadātmabhānabhāsyā ghaṭādaya ātmani kalpitā ityarthaḥ /
pratijñādṛṣṭāntānuparodhālliṅgādbrahmaṇaḥ prakṛtitvamuktvā pañcamīśrutyāpyāha-yata iti /
'yato vā'ityatra śrutau yata iti pañcamī prakṛtau draṣṭavyetyanvayaḥ /
janikarturjāyamānasya kāryasya prakṛtirapādānasaṃjñikā bhavatīti sūtrārthaḥ /
saṃjñāyāḥ phalaṃ 'apādāne pañcamī'iti sūtrātprakṛtau pañcamīlābhaḥ /
evaṃ brahmaṇaḥ prakṛtitvaṃ prasādhya kartṛtvaṃ sādhayati-nimittatvamiti /
brahma svātiriktakartradhiṣṭheyaṃ, prakṛtitvāt, mṛdādivadityādyanumānānāmāgamabādhakamāha-prāgutpatteriti /
jagatkartṛ brahmaivetyatrāpi sūtraṃ yojayati-adhiṣṭhātrāntareti //23//



END BsRp_1,4.7.23

____________________________________________________________________________________________

START BsRp_1,4.7.24


abhidhyopadeśāc ca | BBs_1,4.24 |



ekasyobhayarūpaṃ kāraṇatvamaviruddhamiti sūtracatuṣṭayena sādhayati-kutaścetyādinā /
abhidhyā sṛṣṭisaṃkalpaḥ //24//



END BsRp_1,4.7.24

____________________________________________________________________________________________

START BsRp_1,4.7.25


sākṣāc cobhayāmnānāt | BBs_1,4.25 |



abhyuccayohetvantaram /
ākāśādevetyevakārasūcitamupādānāntarānupādānamagrahaṇaṃ sākṣāditipadena sūtrakāro darśayatīti yojanā //25//



END BsRp_1,4.7.25

____________________________________________________________________________________________

START BsRp_1,4.7.26


ātmakṛteḥ pariṇāmāt | BBs_1,4.26 |



ātmasaṃbandhinī kṛtirātmakṛtiḥ /
saṃbandhaścātmanaḥ kṛtiṃ prati viṣayatvamāśrayatvaṃ ca /
nanu kṛterāśrayaḥsiddhobhavati viṣayastu sādhya ityekasyobhayaṃ viruddhamityāśaṅkate-kathaṃ punariti /
yathā mṛdaḥ sādhyapariṇāmābhedena kṛtiviṣayatvaṃ tadvadātmana ityāha-pariṇāmāditi /
ātmānamiti /
avirodha iti śeṣaḥ /
siddhasyāpi sādhyatve dṛṣṭāntamāha-vikārātmaneti /
nanu brahmaṇa ātmānamiti dvitīyayā kāryātmanā sādhyatvaśrutyāstu prakṛtitvaṃ kartā tvanyo 'stvityata āha-svayamiti ceti /
brahmaṇaḥ kṛtikarmatvopapādanārthaṃ pariṇāmāditi padaṃ vyākhyāyānyathāpi vyācaṣṭe-pṛthaksūtramiti /
mṛdghaṭa itivadbrahma sacca tyacceti pariṇāmasāmānādhikaraṇyaśruterbrahmaṇaḥ prakṛtitvamityarthaḥ /
satpratyakṣaṃ bhūtatrayaṃ, tyaparokṣaṃ bhūtadvayaṃ, niruktaṃ vaktuṃ śakyaṃ ghaṭādi, aniruktaṃ vaktumaśakyaṃ kapotarūpādikaṃ ca brahmaivābhavadityarthaḥ /
atra sūtre pariṇāmaśabdaḥ kāryamātraparaḥ, natu satyakāryātmakapariṇāmaparaḥ, 'tadananyatvam-'iti vivartavādasya vakṣyamāṇatvāt //26//



END BsRp_1,4.7.26

____________________________________________________________________________________________

START BsRp_1,4.7.27


yoniś ca hi gīyate | BBs_1,4.27 |



yoniśabdācca prakṛtitvamityāha-yoniśceti /
kartāraṃ kriyāśaktimantaṃ, īśaṃ niyantāraṃ, puruṣaṃ pratyañcaṃ, brahma pūrṇaṃ, yoniṃ prakṛtiṃ, dhīrā dhyānena paśyantītyarthaḥ /
nanvanupādāne 'pi strīyonau yoniśabdo dṛṣṭa ityata āha-strīyoneriti /
śoṇitamavayavaśabdārthaḥ /
yoniśabdasya sthānamapyartho bhavati so 'tra bhūtayonyādiśabdairna grāhyaḥ, urṇanābhyādiprakṛtadṛṣṭāntavākyaśeṣavirodhādityāha-kvaciditi /
he indra, te tava niṣade upaveśanāya yoniḥ, sthānaṃ mayā akāri kṛtamityarthaḥ /
pūrvapakṣoktānumānāni anūdyāgamabādhamāha-yatpunarityādinā /
nanvanumānasya śrutyanapekṣatvānna tayā bādha ityata āha-nahīti /
jagatkartā pakṣaḥ śrutyaiva siddhyati, yā kṛtiḥ sā śarīrajanyeti vyāptivirodhena nityakṛtimato 'numānāsaṃbhavāt /
ataḥ śrautamīśvaraṃ pakṣīkṛtyānupādānatvasādhane bhavatyevopajīvyayā prakṛtitvabodhakaśrutyā bādha ityarthaḥ /
yaduktaṃ vilakṣaṇatvādbrahmaṇo na jagadupādānatvamiti, tatrāha-punaśceti /
'na vilakṣaṇatvāt-'ityārabhyetyarthaḥ /
ata ubhayarūpaṃ kāraṇatvaṃ brahmaṇo lakṣaṇamiti siddhām //27//



END BsRp_1,4.7.27

____________________________________________________________________________________________

START BsRp_1,4.7.28


etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.28 |



etena sarve vyākhyātāḥ /
asyātideśādhikaraṇasya tātparyaṃ vaktuṃ vṛttamanuvadati-īkṣateriti /
pradhānavādasya prādhānyena nirākaraṇe hetūnāha-tasya hītyādinā /
tarhyaṇvādivādā upekṣaṇīyāḥ, durbalatvādityata āha-te 'pi tviti /
nirmūlāste kathaṃ pratipakṣā ityata āha-teṣāmiti /
tathā hi chāndogye jagatkāraṇatvajñāpanārthaṃ pitā putramuvāca, āsāṃ vaṭadhānānāṃ madhye ekāṃ bhindhīti /
bhinnā bhagava ityuvāca putraḥ /
punaḥ pitrā kimatra paśyasītyukte na kiñcana bhagava ityāha /
tatra pitrāṇimānaṃ na paśyasītyuktaṃ, tathā ca na kiñcanaśabdācchūnyasvabhāvavādau pratīyete, aṇuśabdātparamāṇuvāda iti /
evaṃ 'asadevedamagra āsīt' 'aṇoraṇīyān'ityādiliṅgaṃ draṣṭavyam /
atrāṇvādivādāḥ śrautā na veti saṃśaye satyasadaṇvādiśabdabalācchrautā iti prāpte 'tidiśati-eteneti /
asyātideśatvānna pṛthak saṃgatyādyapekṣā /
na kiñcanāsacchabdayoḥ pratyakṣāyogyavastuparatvādāṇuśabdasya sūkṣmābhiprāyatvādaśabdatvaṃ, teṣāṃ vādānāṃ pradhānavādavadaśrautatvaṃ, brahmakāraṇaśrutibādhitatvaṃ ca, tasmādbrahmaiva paramakāraṇaṃ, tasminnaiva sarveṣāṃ vedāntānāṃ samanvaya iti siddham //28//


END BsRp_1,4.7.28





iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya yaturthaḥ pādaḥ //4//



// iti prathamādhyāye 'vyaktādisaṃdigdhapadamātrasamanvayākhyaścaturthaḥ pādaḥ //


// iti śrīmadbrahmasūtraśāṅkarabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ //