Badarayana: Brahmasutra, Adhyaya 1 with Govindananda's Ratnaprabhavyakhya, a subcommentary on Samkara's Sarirakamimamsabhasya [Sutra text added!] Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! REFERENCE SYSTEM: BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra BsRp_n,n.n.n = Brahmasutra-Ratnaprabhavyakhya_Adhyaya,Pada.Adhikarana.Sutra #<...># = BOLD ## ## yamiha kÃruïikaæ Óaraïaæ gato 'pyarisahodara Ãpa mahatpadam / tamahamÃÓu hariæ paramÃÓraye janakajÃÇkamanantasukhÃk­tim //1// ÓrÅgauryà sakalÃrthadaæ nijapadÃmbhojena muktipradaæ prau¬haæ vighnavanaæ harantamanaghaæ ÓrŬhuï¬hituï¬Ãsinà / vande carmakapÃlikopakapaïairvairÃgyasaukhyÃtparaæ nÃstÅti pradiÓantamantavidhuraæ ÓrÅkÃÓikeÓaæ Óivam //2 // yatk­pÃlavamÃtreïa mÆko bhavati paï¬ita÷ / vedaÓÃstraÓarÅrÃæ tÃæ vÃïÅæ vÅïÃkarÃæ bhaje // 3 // kÃmÃk«ÅdattadugdhapracurasuranutaprÃjyabhojyÃdhipÆjyaÓrÅgaurÅnÃyakÃbhitprakaÂanaÓivarÃmÃryalabdhÃtmabodhai÷ / ÓrÅmadgopÃlagÅrbhi÷ prakaÂitaparamÃdvaitabhÃsÃsmitÃsyaÓrÅmadgovindavÃïÅcaraïakamalago niv­to 'haæ yathÃli÷ //4// ÓrÅÓaÇkaraæ bhëyak­taæ praïamya vyÃsaæ hariæ sÆtrak­taæ ca vacmi / ÓrÅbhëyatÅrthe parahaæsatu«Âyai vÃgjÃlabandhacchidamabhyupÃyam //5// vist­tagranthavÅk«ÃyÃmalasaæ yasya mÃnasam / vyÃkhyà tadarthamÃrabdhà bhëyaratnaprabhÃbhidhà //6 // ÓrÅmacchÃrÅrakaæ bhëyaæ prÃpya vÃk ÓuddhimÃpnuyÃt / iti Óramo me saphalo gaÇgÃæ rathyodakaæ yathà //7 // yadaj¤ÃnasamudbhÆtamindrajÃlamidaæ jagat / satyaj¤ÃnasukhÃnantaæ tadahaæ brahma nirbhayam //8// ____________________________________________________________________________________________ START BsRp_1,1.1.1 athÃto brahmajij¤Ãsà | BBs_1,1.1 | iha khalu 'svÃdhyÃyo 'dhyetavya÷'iti nityÃdhyayanavidhinÃdhÅtasÃÇgasvÃdhyÃye 'tadvijij¤Ãsasva','so 'nve«Âavya÷ sa vijij¤Ãsitavya÷', 'Ãtmà và are dra«Âavya÷ Órotavya÷'itiÓravaïavidhirupalabhyate / tasyÃrtha÷--am­tatvakÃmenÃdvaitÃtmavicÃra eva vedÃntavÃkyai÷ kartavya iti / tena kÃmyena niyamavidhinÃrthÃdbhinnÃtmaÓÃstrapravarti÷, vaidikÃnÃæ purÃïÃdiprÃdhÃnyaæ và nirasyata iti vastugati÷ / tatra kaÓcidiha janmani janmÃntare vÃnu«Âitayaj¤ÃdibhirnitÃntavimalasvÃnto 'sya Óravaïavidhe÷ ko vi«aya÷, kiæ phalaæ, ko 'dhikÃrÅ, ka÷ saæbandha iti jij¤Ãsate / taæ jij¤ÃsumupalabhamÃno bhagavÃnbÃdarÃyaïastadanubandhacatu«Âayaæ ÓravaïÃtmakaÓÃstrÃrambhaprayojakaæ nyÃyena nirïetumidaæ sÆtraæ racayäcakÃra 'athÃto brahmajij¤ÃsÃ'iti // nanvanubandhajÃtaæ vidhisaænihitÃrthavÃdavÃkyaireva j¤Ãtuæ Óakyam / tathÃhi-'tadyatheha karmacito loka÷ k«Åyata evamevÃmutra puïyacito loka÷ k«Åyate'iti Órutyà 'yatk­takaæ tadanityaæ'iti nyÃyavatyà 'na jÃyate m­yate và vipaÓcit''yo vai bhÆmà tadam­tamato 'nyadÃrtam'ityÃdi Órutyà ca bhÆmÃtmà nityastato 'nyadanityamaj¤ÃnasvarÆpamiti viveko labhyate / karmaïà k­«yÃdinà cita÷ saæpÃdita÷ sasyÃdiloka÷-bhogya ityartha÷ / vipaÓcinnityaj¤ÃnasvarÆpa÷ / 'parÅk«ya lokÃnkarmacitÃnbrÃhmaïo nirvedamÃyÃnnÃstyak­ta÷ k­tena''Ãtmanastu kÃmÃya sarvaæ priyaæ bhavati'ityÃdiÓrutyÃnÃtmamÃtre dehendriyÃdisakalapadÃrthajÃte vairÃgyaæ labhyate / parÅk«yÃnityatvena niÓcitya, ak­to mok«a÷ k­tena karmaïà nÃstÅti karmatatphalebhyo vairÃgyaæ prÃpnuyÃdityartha÷ / 'ÓÃnto dÃnta uparatastitik«u÷ samÃhita÷ ÓraddhÃvitto bhÆtvÃtmanyevÃtmÃnaæ paÓyet'iti Órutyà ÓamÃdi«aÂkaæ labhyate / 'samÃhito bhÆtvà iti kÃïvapÃÂha÷ / uparati÷ saænyÃsa÷ / 'na sa punarÃvartate'iti svaya¤jyotirÃnandÃtmakamok«asya nityatvaÓrutyà mumuk«Ã labhyate / tathà ca vivekÃdiviÓe«aïavÃnadhikÃrÅti j¤Ãtuæ Óakyam / yathà 'ya età rÃtrÅrupayanti'iti rÃtrisatravidhau 'pratiti«Âhanti'ityarthavÃdasthaprati«ÂhÃkÃmastadvat / tathà 'Órotavya÷'ityatra pratyayÃrthasya niyogasya prak­tyartho vicÃro vi«aya÷ vicÃrasya vedÃntà vi«aya iti Óakyaæ j¤Ãtum, 'Ãtmà dra«Âavya÷'ityadvaitÃtmadarÓanamuddiÓya 'Órotavya÷'iti vicÃravidhÃnÃt / na hi vicÃra÷ sÃk«ÃddarÓanahetu÷, apramÃïatvÃt, api tu pramÃïavi«ayatvena / pramÃïaæ cÃdvaitÃtmani vedÃntà eva, 'taæ tvaupani«ataæ puru«aæ', 'vedÃntavij¤ÃnasuniÓcitÃrthÃ÷'iti Órute÷ / vedÃntÃnÃæ ca pratyagbrahmaikyaæ vi«aya÷, 'tattvamasi', 'ahaæ brahmÃsmi'iti Órute÷ / evaæ vicÃravidhe÷ phalamapi j¤ÃnadvÃrÃmukti÷, 'tarati ÓokamÃtmavit',brahmavidbrahmaiva bhavati'ityÃdiÓrute÷ / tathà saæbandho 'pyadhikÃriïà vicÃrasya kartavyatÃrÆpa÷, phalasya prÃpyatÃrÆpa iti yathÃyogyaæ subodha÷ / tasmÃdidaæ sÆtraæ vyarthamiti cet / na / tÃsÃmadhikÃryÃdiÓrutÅnÃæ svÃrthe tÃtparyanirïÃyakanyÃyasÆtrÃbhÃve kiæ vivekÃdiviÓe«aïavÃnadhikÃrÅ utÃnya÷, kiæ vedÃntÃ÷ pÆrvatantreïa agatÃrthà vÃ, kiæ brahma pratyagabhinnaæ na vÃ, kiæ mukti÷ svargÃdivallokÃntaraæ, ÃtmasvarÆpà veti saæÓayaniv­tte÷ / tasmÃdÃgamavÃkyairÃpÃtata÷ pratipannÃdhikÃryÃdinirïayÃrthamidaæ sÆtramÃvaÓyakam / taduktaæ prakÃÓÃtmaÓrÅcaraïai÷--'adhikÃryÃdÅnÃmÃgamikatvepi nyÃyena nirïayÃrthamidaæ sÆtraæ'iti / ye«Ãæ mate Óravaïe vidhirnÃsti te«ÃmavihitaÓravaïe 'dhikÃryÃdinirïayÃnapek«aïÃtsÆtraæ vyarthamityÃpatatÅtyalaæ prasaÇgena // tathà cÃsya sÆtrasya Óravaïavidhyapek«itÃdhikÃryÃdiÓrutibhi÷ svÃrthanirïayÃyotthÃpitatvÃddhetuhetumadbhÃva÷ Órutisaægati÷, ÓÃstrÃrambhahetvanubandhanirïÃyakatvenopoddhÃtatvÃcchÃstrÃdau saægati÷, adhikÃryÃdiÓrutÅnÃæ svÃrthe samanvayokte÷ samanvayÃdhyÃyasaægati÷, 'aitadÃtmyamidaæ sarvaæ tatsatyaæ sa Ãtmà tattvamasi'ityÃdiÓrutÅnÃæ sarvÃtmatvÃdispa«Âabrahmali¬gÃnÃæ vi«ayÃdau samanvayokte÷ pÃdasaægati÷, evaæ sarvasÆtrÃïÃæ ÓrutyarthanirïÃyakatvÃcchrutisaægati÷, tattadadhyÃye tattatpÃde ca samÃnaprameyatvena saægatirÆhanÅyà / prameyaæ ca k­tsnaÓÃstrasya brahma / adhyÃyÃnÃæ tu samanvayavirodhasÃdhanaphalÃni / tatra prathamapÃdasya spa«Âabrahmali¬gÃnÃæ ÓrutÅnÃæ samanvaya÷ prameya÷ / dvitÅyat­tÅyayoraspa«Âabrahmali¬gÃnÃm / caturthapÃdasya padamÃtrasamanvaya iti bheda÷ / asyÃdhikaraïasya prÃtamyÃnnÃdhikaraïasaægatirapek«ità // athÃdhikaraïamÃracyate-'Órotavya÷'iti vihitaÓravaïÃtmakaæ vedÃntamÅmÃæsÃÓÃstraæ vi«aya÷ / tatkimÃrabdhavyaæ na veti vi«ayaprayojanasaæbhavÃsaæbhavÃbhyÃæ saæÓaya÷ / tatra nÃhaæ brahmeti bhedagrÃhipratyak«eïa kart­tvÃkart­tvÃdiviruddhadharmavattvali¬gakÃnumÃnena ca virodhena brahmÃtmanoraikyasya vi«ayasyÃsaæbhavÃt, satyabandhasya j¤ÃnÃnniv­ttirÆpaphalÃsaæbhavÃnnÃrambhaïÅyamiti prÃpte siddhÃnta÷ 'athÃto brahmajij¤ÃsÃ'iti / atra ÓravaïavidhisamÃnÃrthatvÃya 'kartavyÃ'iti padamadhyÃhartavyam / adhyÃh­taæ ca bhëyak­tà 'brahmajij¤Ãsà kartavyÃ'iti / tatra prak­tipratyayÃrthayorj¤Ãnecchayo÷ kartavyatvÃnanvayÃtprak­tyà phalÅbhÆtaæ j¤Ãnamajahallak«aïayocyate / pratyayenecchÃsÃdhyo vicÃro jahallak«aïayà / tathà ca brahmaj¤ÃnÃya vicÃra÷ kartavya iti sÆtrasya Órautor'tha÷ saæpadyate / tatra j¤Ãnasya svata÷ phalatvÃyogÃtpramÃt­tvakart­tvabhokt­tvÃtmakÃnarthanivartakatvenaiva phalatvaæ vaktavyam / tatrÃnarthasya satyatve j¤ÃnamÃtrÃnniv­ttyayogÃdadhyastatvaæ vaktavyamiti bandhasyÃdhyastatvamarthÃtsÆcitam / tacca ÓÃstrasya vi«ayaprayojanavattvasiddhihetu÷ / tathà hi ÓÃstramÃrabdhavyaæ, vi«ayaprayojanavattvÃt, bhojanÃdivat / ÓÃstraæ prayojanavat, bandhanivartakaj¤ÃnahetutvÃt, rajjuriyamityÃdivÃkyavat / bandhoj¤Ãnanivartyo 'dhyastatvÃt, rajjusarpavat / iti prayojanasiddhi÷ / evamarthÃbrahmaj¤ÃnÃjjÅvagatÃnarthabhramaniv­ttiæ phalaæ sÆtrayajjÅvabrahmaïoraikyaæ vi«ayamapyarthÃtsÆcayati, anyaj¤ÃnÃdanyatra bhramÃniv­tte÷ / jÅvo brahmÃbhinna÷, tajj¤ÃnanivartyÃdhyÃsÃÓrayatvÃt / yaditthaæ tattathÃ, yathà Óuktyabhinna idamaæÓa iti vi«ayasiddhiheturadhyÃsa÷ / ityevaæ vi«ayaprayojanavatvÃcchÃstramÃrambhaïÅyamiti / atra pÆrvapak«e bandhasya satyatvena j¤ÃnÃdaniv­tterupÃyÃntarasÃdhyà muktiriti phalam / siddhÃnte j¤ÃnÃdeva muktiriti viveka÷ / iti sarvaæ manasi nidhÃya brahmasÆtrÃïi vyÃkhyÃtukÃmo bhagavÃn bhëyakÃra÷ sÆtreïa vicÃrakartavyatÃrÆpaÓrautÃrthÃnyathÃnupapatyÃrthÃtsÆtritaæ vi«ayaprayojanavatvamupoddhÃtatvÃttatsiddhihetvadhyÃsÃk«epasamÃdhÃnabhëyÃbhyÃæ prathamaæ varïayati-## etena sÆtrÃrthÃsparÓitvÃdadhyÃsagrantho na bhëyamiti nirastam, ÃrthikÃrthasparÓitvÃt // yattu ma¬galÃcaraïÃbhÃvÃdavyÃkhyeyamidaæ bhëyamiti tanna / 'sutarÃmitaretarabhÃvÃnupapatti÷'ityantabhëyaracanÃrthaæ tadarthasya sarvopaplavarahitasya vij¤Ãnaghanapratyagarthasya tattvasya sm­tatvÃt / ato nirde«atvÃdidaæ bhëyaæ vyÃkhyeyam // loke ÓuktÃvidaæ rajatamiti bhrama÷, satyarajate idaæ rajatamityadhi«ÂhÃnasÃmÃnyÃropyaviÓe«ayoraikyapramÃhitasaæskÃrajanyo d­«Âa ityatrÃpyÃtmÃnyanÃtmÃhaÇkÃrÃdhyÃse pÆrvapramà vÃcyÃ, sà cÃtmanÃtmanorvÃstavaikyamapek«ate, na hi tadasti / tathà hi--ÃtmÃnÃtmanÃvaikyaÓÆnyau, parasparaikyÃyogyatvÃt, tamaprakÃÓavat / iti matvà hetubhÆtaæ virodhaæ vastuta÷ pratÅtito vyavahÃrataÓca sÃdhayati-## na ca 'pratyayottarapadayoÓca'iti sÆtreïa 'pratyayecottarapade ca parato yu«madasmadormaparyantasya tvamÃdeÓau sta÷'iti vidhÃnÃt, tvadÅyaæ madÅyaæ tvatputro matputra itivat 'tvanmatpratyayagocarayo÷'iti syÃditi vÃcyam / 'tvamÃvekavacane'ityekavacanÃdhikÃrÃt / atra ca yu«madasmadorekÃrthavÃcitvÃbhÃvÃdÃnÃtmanÃæ yu«madarthÃnÃæ bahutvÃdasmadarthacaitanyasyÃpyupÃdhito bahutvÃt // nanvevaæ sati kathamatra bhëye vigraha÷ / na ca yÆyamiti pratyayo yu«matpratyaya÷, vayamiti pratyayosmatpratyastadgocarayoriti vigraha iti vÃcyam, ÓabdasÃdhutve 'pyarthÃsÃdhutvÃt / na hyahaÇkÃrÃdyanÃtmano yÆyamiti pratyayavipayatvamastÅti cet na / gocarapadasya yogyatÃparatvÃt / cidÃtmà tÃvadasmatpratyayayogya÷, tatprayuktasaæÓayÃdiniv­ttiphalabhÃktvÃt, 'na tÃvadayamekÃntenÃvipaya÷, asmatpratyayavi«ayatvÃt'iti bhëyokteÓca / yadyapyahaÇkÃrÃdirapi tadyogyastathÃpi cidÃtmana÷ sakÃÓÃdatyantabhedasiddhyarthaæ yu«matpratyayayogya ityucyate // // ÃÓramaÓrÅcaraïÃstu ÂÅkÃyojanÃyÃmevamÃhu÷-'saæbodhyacetano yu«matpadavÃcya÷, ahaÇkÃrÃdiviÓi«Âacetano 'smatpadavÃcya÷, tathà ca yu«majasmado÷ svÃrthe prayujyamÃnayoreva tvamÃdeÓaniyamo na lÃk«aïikayo÷, 'yu«madasmado÷ «a«ÂhÅcaturthÅdvitÅyÃsthayorvÃnÃvau'iti sÆtrÃsÃægatyaprasa¬gÃt / atra Óabdalak«akayoriva cinmÃtraja¬amÃtralak«akayorapi na tvamÃdeÓo lak«akatvÃviÓe«Ãt iti / yadi tayo÷ Óabdabodhakatve satyeva tvamÃdeÓÃbhÃva ityanena sÆtreïa j¤Ãpitaæ tadÃsminbhëye yu«matpadena yu«macchabdajanyapratyayayogya÷ parÃgartho lak«yate, asmacchabdena asmacchabdajanyapratyayayogya÷ pratyagÃtmà / tathà ca lak«yatÃvacchedakatayà Óabdo 'pi bodhyata iti na tvamÃdeÓa÷ / na ca parÃktvapratyaktvayoreva lak«yatÃvacchedakatvaæ, na ÓabdayogyatvÃæÓasya, gauravÃditi vÃcyam / parÃkpratÅcorvirodhasphuraïÃrthaæ viruddhaÓabdayogyatvasyÃpi vaktavyatvÃt / ata evedamasmatpratyayagocarayoriti vaktavye 'pÅdaæÓabdo 'smadarthe loke vede ca bahuÓa÷, ime vayamÃsmahe, ime videhÃ÷, ayamahamasmÅti ca prayogadarÓanÃnnÃsmacchabdavirodhÅti matvà yu«macchabda÷ prayukta÷, idaæÓabdaprayoge virodhÃsphÆrte÷ / etena cetanavÃcitvÃdasmacchabda÷ pÆrvaæ prayoktavya÷ 'abhyarhitaæ pÆrva'iti nyÃyÃt, 'tyadÃdÅni sarvaurnityam'iti sÆtreïa vihita ekaÓe«aÓca syÃditi nirastam / 'yu«madasmado÷'iti sÆtra ivÃtrÃpi pÆrvanipÃtaikaÓe«ayoraprÃpte÷, ekaÓe«e vivak«itavirodhÃsphÆrteÓca / v­ddhÃstu 'yu«madarthÃdanÃtmano ni«k­«ya Óuddhasya ciddhÃtoropÃpavÃdanyÃyena grahaïaæ dyotayitumÃdau yu«madgrahaïaæ'ityÃhu÷ / tatra yu«madasmatpadÃbhyÃæ parÃkpratyaktvenÃtmÃnÃtmanorvastuto virodha ukta÷ / pratyayapadena pratÅtito virodha ukta÷ / pratÅyata iti pratyayo 'haÇkÃrÃdiranÃtmà d­Óyatayà bhÃti / Ãtmà tu pratÅtitvÃtpratyaya÷ svaprakÃÓatayà bhÃti / gocarapadena vyavahÃrato virodha ukta÷ / yu«madartha÷ pratyagÃtmatiraskÃreïa kartÃhamityÃdivyavahÃragocara÷, asmadarthastvanÃtmapravilÃpena, ahaæ brahmeti vyavahÃragocara iti tridhà virodha÷ sphuÂÅk­ta÷ / yu«maccÃsmacca yu«madasmadÅ, te eva pratyayau ca tau gocarau ceti yu«madasmatpratyayagocarau, tayostridhà viruddhasvabhÃvÃyoritarebhÃvo 'tyantÃbhedastÃdÃtmyaæ và tadanupapattau siddhÃyÃmityanvaya÷ / aikyÃsaæbhave 'pi Óuklo ghaÂa itivattÃdÃtmayaæ kiæ na syÃdityata Ãha-## / cijja¬ayorvi«ayavi«ayitvÃddÅpaghaÂayoriva na tÃdÃtmyamiti bhÃva÷ / yu«madasmadÅ parÃpratyagvastunÅ, te eva pratyayaÓca gocaraÓceti và vigraha÷ / atra pratyayagocarapadÃbhyÃmÃtmanÃtmano÷ pratyakparÃgbhÃve cidacittvaæ heturuktastatra hetumÃha-## / anÃtmano grÃhyatvÃdacitvaæ, Ãtmanastu grÃhakatvÃccitvaæ vÃcyam / acitve svasya svena grahasya karmakart­tvavirodhenÃsaæbhavÃdapratyak«atvÃpatterityartha÷ / yathe«Âaæ và hetuhetumadbhÃva÷ / nanvevamÃtmÃnÃtmano÷ parÃkpratyaktvena, cidacittvena grÃhyagrÃhakatvena ca virodhÃttama÷prakÃÓavadaikyasya tÃdÃtmyasya vÃnupapattau satyÃæ, tatpramityabhÃvenÃdhyÃsÃbhÃve 'pi taddharmÃïÃæ caitanyasukhajìyadu÷khÃdÅnÃæ vinimayenadhyÃso 'stvityata Ãha--## tayorÃtmÃnÃtmanordharmÃstaddharmÃste«ÃmapÅtaretarabhÃvÃnupapatti÷ / itaratra dharmyantare itare«Ãæ dharmÃïÃæ bhÃva÷ saæsargastasyÃnupapattiritityartha÷ / na hi dharmiïo÷ saæsargaæ vinà dharmÃïÃæ vinimayo asti / sphaÂike lohita vastu sÃænidhyÃllauhityadharmasaæsarga÷ / asaÇgÃtmadharmiïa÷ kenÃpyasaæsargÃddharmisaæsargapÆrvako dharmasaæsarga÷ kutastya ityabhipreyoktam-## / nanvÃtmÃnÃtmanostÃdÃtmyasya taddharmasaæsargasya cÃbhÃve 'pyadhyÃsa÷ kiæ na syÃdityata Ãha--ityata iti / ityuktarÅtyà tÃdÃtmyÃdyabhÃvena tatpramÃyà abhÃvÃdata÷ pramÃjanyasaæskÃrasyÃdhyÃsahetorabhÃvÃt 'adhyÃso mithyeti bhavituæ yuktaæ'ityanvaya÷ / mithyÃÓabdo hyartha÷ apahnavavacana÷, anirvacanÅyatÃvacanaÓceti / atra cÃpahnavÃrtha÷ / nanu kutra kasyÃdhyÃso 'pahnÆyata ityÃÓaÇkya, ÃtmanyanÃtmataddharmÃïÃmanÃtmanyÃtmataddharmÃïÃmadhyÃso nirasyata ityÃha--## ahamitipratyayayogyatvaæ buddhyÃderapyastÅti matvà tata ÃtmÃnaæ vivecayati-#<-vi«ayaïÅti /># buddhyÃdisÃk«iïÅtyartha÷ / sÃk«itve hetu÷--## ahamiti bhÃsamÃne cidaæÓÃtmanÅtyartha÷ / yu«matpratyayagocarasyeti / tvaÇkÃrayogyasya / idamarthasyetiyÃvat / nanvahamiti bhÃsamÃnabuddhyÃde÷ kathamidamarthatvamityata Ãha--## sÃk«ibhÃsyasyetyartha÷ / sÃk«ibhÃsyatvarÆpalak«aïayogÃdbuddhyÃderghaÂÃdivadidamarthatvaæ na pratibhÃsata iti bhÃva÷ / athavà yadÃtmano mukhyaæ sarvÃntaratvarÆpaæ pratyaktvaæ pratÅtatvaæ brahmÃsmÅti vyavahÃragocaratvaæ coktvaæ tadasiddhaæ, ahamiti pratÅyamÃnatvÃt, ahaÇkÃravadityÃÓaÇkyÃha--## asmaccÃsau pratyayaÓcÃsau gocaraÓca tasminnityartha÷ / ahaæv­ttivyaÇyasphuraïatvaæ sphuraïavi«ayatvaæ và hetu÷ / Ãdye d­«ÂÃnte hetvasiddhi÷ / dvitÅye tu pak«e tadasiddhirityÃtmano mukhyaæ pratyaktvÃdi yuktamiti bhÃva÷ / nanu yadÃtmano vi«ayatvaæ tadasiddhaæ, anubhavÃmÅti ÓabdavatvÃt, ahaÇkÃravadityata Ãha--## vÃcyatvaæ lak«yatvaæ và hetu÷ / nÃdya÷, pak«e tadasiddhe÷ / nÃntya÷, d­«ÂÃnte tadvaikalyÃditi bhÃva÷ / dehaæ jÃnÃmÅti dehÃhaÇkÃrayorvi«ayavi«ayitve 'pi manu«yo 'hamityabhedÃdhyÃsavadÃtmÃhaÇkÃrÃyorapyabhedÃdhyÃsa÷ syÃdityata Ãha--## tayorjìyÃlpatvÃbhyÃæ sÃd­ÓyÃdadhyÃse 'pi cidÃtmanyanavacchinne ja¬ÃlpÃhaÇkÃrÃdernÃdhyÃsa iti bhÃva÷ / ahamiti bhÃsyatvÃdÃtmavadahaÇkÃrasyÃpi pratyaktvÃditaæ mukhyameva, tata÷ pÆrvoktvaparÃktvÃdyasiddhirityÃÓaÇkyÃha--## ahaæv­ttibhÃsyatvamahaÇkÃre nÃsti kart­karmatvavirodhÃt, cidbhÃsyatvaæ cidÃtmani nÃstÅti hetvasiddhi÷ / ato buddhyÃde÷ pratibhÃsata÷ pratyaktve 'pi parÃktvÃdikaæ mukhyameveti bhÃva÷ / yu«matparÃktaccÃsau pratiyata iti pratyayaÓcÃsau kart­tvÃdivyavahÃragocaraÓca tasyeti vigraha÷ / tasya heyatvÃrthamÃha--## pi¤ bandhane / visinoti badhnÃti iti vi«ayastasyetyartha÷ / ÃtmanyanÃtmataddharmÃdhyÃso mithyà bhavatu, anÃtmanyÃtmataddharmÃdhyÃsa÷ kiæ na syÃt, ahaæ sphurÃmi sukhÅtyÃdyanubhavÃdityÃÓaÇkyÃha--## tasmÃdanÃtmano viparyayo viruddhasvabhÃvaÓcaitanyam / itthaæbhÃve t­tÅyà / caitanyÃtmanà vi«ayiïastaddharmÃïÃæ ca yo 'haÇkÃrÃdau vi«aye 'dhyÃsa÷ sa mithyeti nÃstÅti bhavituæ yuktam, adhyÃsasÃmagryabhÃvÃt / na hyatra pÆrvapramÃhitasaæskÃra÷ sÃd­Óyamaj¤Ãnaæ vÃsti / niravayavanirguïasvaprakÃÓÃtmani guïÃvayavasÃd­Óyasya cÃj¤Ãnasya cÃyogÃt // nanvÃtmanonirguïatve taddharmÃïÃmiti bhëyaæ kathamiti cet, ucyate--buddhiv­ttyabhivyaktaæ caitanyaæ j¤Ãnaæ, vi«ayÃbhedenÃbhivyaktaæ sphuraïam, Óubhakarmajanyav­ttivyaktamÃnanda ityevaæ v­ttyupÃdhik­tabhedÃt j¤ÃnÃdÅnÃmÃtmadharmatvavyapadeÓa÷ / taduktaæ ÂÅkÃyÃæ-'Ãnando vi«ayÃnubhavo nityatvaæ ceti santi dharmà ap­thaktve 'pi caitanyatvÃt p­thagivÃvabhÃsante'iti / ato nirguïabrahmÃtmatvamate, ahaæ karomÅti pratÅterarthasya cÃdhyÃsatvÃyogÃtpramÃtvaæ satyatvaæ ca ahaæ nara iti sÃmÃnÃdhikaraïyasya gauïatvamiti matamÃstheyam / tathà ca bandhasya satyatayà j¤ÃnÃnniv­ttirÆpaphalÃsaæbhavÃdbaddhamuktayorjÅvabrahmaïoraikyÃyogena vi«ayÃsaæbhavÃt ÓÃstraæ nÃrambhaïÅyamiti pÆrvapak«abhëyatÃtparyam / yuktagrahaïÃt pÆrvapak«asya durbalatvaæ sÆcayati / tathÃhi--kimadhyÃsasya nÃstitvamayuktatvÃdabhÃnÃdvà kÃraïÃbhÃvÃdvÃ?Ãdya i«Âa ityÃha-#<-tathÃpÅti /># etadanurodhÃdÃdau yadyapÅti paÂhitavyam / adhyÃsasyÃsaÇgasvaprakÃÓÃtmanyayuktatvamalaÇkÃra iti bhÃva÷ / na dvitÅya ityÃha--## aj¤a÷ kartà manu«yo 'hamiti pratyak«ÃnubhavÃdadhyÃsasyÃbhÃnamasiddhamityartha÷ / na cedaæ pratyak«aæ kart­tvÃdau prameti vÃcyam / apauru«eyatayà nirde«eïa, upakramÃdiliÇgÃvadh­tatÃtparyeïa ca tatvamasyÃdivÃkyenÃkart­tvabrahmatvabodhanenÃsya bhramatvaniÓcayÃt / na ca jye«Âhapratyak«avirodhÃdÃgamaj¤Ãnasyaiva bÃdha iti vÃcyaæ, dehÃtmavÃdaprasaÇgÃt, manu«yo 'hamiti pratyak«avirodhena 'athÃyamaÓarÅra÷'ityÃdiÓrutyà dehÃdanyÃtmÃsiddhe÷ / tasmÃdidaæ rajatamitivatsÃmÃnÃdhikaraïyapratyak«asya bhramatvaÓaÇkÃkalaÇkitasya nÃgamÃtprÃbalyamityÃstheyam / ki¤ca jye«Âhatvaæ pÆrvabhÃvitvaæ và Ãgamaj¤Ãnaæ pratyupajÅvyatvaæ vÃ?Ãdye na prÃbalyam, jye«ÂhasyÃpi rajatabhramasya paÓcÃdbhÃvinà Óuktij¤Ãnena bÃdhadarÓanÃt / na dvitÅya÷ Ãgamaj¤Ãnotpattau pratyak«ÃdimÆlav­ddhavyavahÃre saægatigrahadvÃrÃ, ÓabdopalabdhidvÃrà ca pratyak«ÃdervyÃvahÃrikaprÃmÃïyasyopajÅvyatve 'pi tÃttvikaprÃmÃïyasyÃnapek«itatvÃt, anapek«itÃæÓasyÃgamena bÃdhÃsaæbhavÃditi / yattu k«aïikayÃgasya ÓrutibalÃtkÃlÃntarabhÃviphalahetutvavat 'tathà vidvÃnnÃmarÆpÃdvimukta÷'iti ÓrutibalÃtsatyasyÃpi j¤ÃnÃnniv­ttisaæbhavÃdadhyÃsavarïanaæ vyarthamiti, tanna / j¤ÃnamÃtranivartyasya kvÃpi satyatvÃdarÓanÃt, satyasya cÃtmano niv­tyadarÓanÃcca, ayogyatÃniÓcaye sati satyabandhasya j¤ÃnÃnniv­ttiÓruterbodhakatvÃyogÃt / na ca setudarÓanÃtsatyasya pÃpasya nÃÓarÓanÃnnÃyogyatÃniÓcayà iti vÃcyaæ, tasya ÓriddhÃniyamÃdisÃpek«aj¤ÃnanÃÓyatvÃt / bandhasya ca 'nÃnya÷ panthÃ'iti Órutyà j¤ÃnamÃtrÃnniv­ttipratÅte÷, ata÷ Órutaj¤ÃnanivartyatvanirvÃhÃrthamadhyastatvaæ varïaniyam / kiæ ca j¤Ãnaikanivartyasya kiæ nÃma satyatvam, na tÃvadaj¤ÃnÃjanyatvam / 'mÃyÃæ tu prak­tim'iti Óruti virodhÃnmÃyÃvidyayoraikyÃt / nÃpi svÃdhi«ÂhÃne svÃbhÃvaÓÆnyatvaæ 'asthÆlam'ityÃdini«edhaÓrutivirodhÃt / nÃpi brahmavadbÃdhÃyogyatvaæ, j¤ÃnÃnniv­ttiÓrutivirodhÃt / atha vyavahÃrakÃle bÃdhaÓÆnyatvam, tarhi vyavahÃrikameva satyatvamityÃgatamadhyastatvam / tacca Órutyarthe yogyatà j¤ÃnÃrthaæ varïanÅyameva, yÃgasyÃpÆrvadvÃratvavat / na ca tadanyatvÃdhikaraïe tasya varïanÃtpaunaruktyam, tatroktÃdhyÃsasyaiva prav­ttyaÇgavi«ayÃdisiddhyarthamÃdau smÃryamÃïatvÃditi dik // adhyÃsaæ dvedhà darÓayati --## lokyate manu«yo 'hamityabhimanyata iti lokor'thÃdhyÃsa÷, tadvi«ayo vyavahÃro 'bhimÃna iti j¤ÃnÃdhyÃso darÓita÷ / dvividhÃdhyÃsasvarÆpalak«aïamÃha--##ityÃdinÃ## ityantena / jìyacaitanyÃdidharmÃïÃæ dharmiïÃvahaÇkÃrÃtmÃnau, tayoratyantaæ bhinnayoritaretarabhedÃgraheïÃnyonyasmin anyonyatÃdÃtmyaæ anyonyadharmÃæÓca vyatyÃsenÃdhyasya lokavyavahÃra iti yojanà / ata÷ so 'yamiti pramÃyà nÃdhyÃsatvam, tadidamarthayo÷ kÃlabhedena kalpitabhede 'pyatyantabhedÃbhÃvÃditi vaktumatyantetyuktam / na ca dharmitÃdÃtmyÃdhyÃse dharmÃdhyÃsasiddhe÷ 'dharmÃæÓca'iti vyarthamiti vÃcyam, andhatvÃdÅnÃmindriyadharmÃïÃæ dharmyadhyÃsÃsphuÂatve 'pyandho 'hamiti sphuÂo 'dhyÃsa iti j¤ÃpanÃrthatvÃt / nanvÃtmÃnÃtmano÷ parasparÃdhyastatve ÓÆnyavÃda÷ syÃdityÃÓaÇkyÃha--## satyamanidaæ caitanyaæ tasyÃnÃtmani saæsargamÃtrÃdhyÃso na svarÆpasya / an­taæyu«madartha÷ tasya svarÆpato 'pyadhyÃsÃttayormithunÅkaraïamadhyÃsa iti na ÓÆnyatetyartha÷ // nanvadhyÃsamithunÅkaraïalokavyavahÃraÓabdÃnÃmekÃrthatve 'dhyasya midhunÅk­tyeti pÆrvakÃlatvavÃciktvÃpratyayÃdeÓasya lyapa÷ kathaæ prayoga iti cenna, adhyÃsavyaktibhedÃt / tatra pÆrvapÆrvÃdhyÃsasyottarottarÃdhyÃsaæ prati saæskÃradvÃrà pÆrvakÃlatvena hetutvadyotanÃrthaæ lyapa÷ prayoga÷ / tadeva spa«Âayati--## pratyagÃtmani hetuhetumadbhÃvenÃdhyÃsapravÃho 'nÃdirityartha÷ / nanu pravÃhasyÃvastutvÃt, adhyÃsavyaktÅnÃæ sÃditvÃt, kathamanÃditvamiti cet / ucyate--adhyÃsatvÃvacchinnavyaktÅnÃæ madhye 'nyatamayà vyaktyà vinÃnÃdikÃlasyÃvartanaæ kÃryÃnÃditvamityaÇgÅkÃrÃt / etena kÃraïÃbhÃvÃditi kalpo nirasta÷, saæskÃrasya nimittasya naisargikapadenoktatvÃt / na ca pÆrvapramÃjanya eva saæskÃro heturiti vÃcyam, lÃghavena pÆrvÃnubhavajanyasaæskÃrasya hetutvÃt / ata÷ pÆrvÃdhyÃsajanya÷ saæskÃro 'stÅti siddham / adhyÃsasyopÃdÃnamÃha--## / mithyà ca tadaj¤Ãnaæ ca mithyÃj¤Ãnaæ tannimittamupÃdÃnaæ yasya sa tannimitta÷ / tadupÃdÃnaka ityartha÷ / aj¤ÃnasyopÃdÃnatve 'pi saæsphuradÃtmatatvÃvarakatayà do«atvenÃhaÇkÃrÃdhyÃsakarturÅÓvarasyopÃdhitvena saæskÃrakÃlakarmÃdinimittapariïÃmitvena ca nimittatvamiti dyotayituæ nimittapadam / svaprakÃÓÃtmanyasaÇge kathamavidyÃsaÇga÷, saæskÃrÃdisÃmagryabhÃvÃt, iti ÓaÇkÃnirÃsÃrthaæ mithyÃpadam / pracaï¬amÃrtaï¬amaï¬ale pecakÃnubhavasiddhÃndhakÃravat, ahamaj¤a ityanubhasiddhamaj¤Ãnaæ durapahnavama, kalpitasyÃdhi«ÂhÃnÃsparÓitvÃt, nityasvarÆpaj¤ÃnasyÃvirodhitvÃcceti / yadvà aj¤Ãnaæ j¤ÃnÃbhÃva iti ÓaÇkÃnirÃsÃrthaæ mithyÃpadam / mithyÃtve sati sÃk«Ãjj¤Ãnanivartyatvamaj¤Ãnasya lak«aïaæ mithyÃj¤Ãnapadenoktam / j¤ÃnenecchÃprÃgabhÃva÷ sÃk«Ãnnivartyata iti vadantaæ prati mithyÃtve satÅtyuktam / aj¤Ãnaniv­ttidvÃrà j¤Ãnanivartyabandhe 'tivyÃptinirÃsÃya sÃk«Ãditi / anÃdyupÃdÃnatve sati mithyÃtvaæ và lak«aïam / brahmanirÃsÃrthaæ mithyÃtvamiti / m­dÃdinirÃsÃrthamanÃdÅti / avidyÃtmano÷ saæbandhanirÃsÃrthamupÃdÃnatve satÅti / saæprati adhyÃsaæ dra¬hayitumabhilapati--#<Ãhamidaæ mamedamiti /># ÃdhyÃtmikakÃryÃdhyÃse«vahamiti prathamo 'dhyÃsa÷ / na cÃdhi«ÂhÃnÃropyÃæÓadvayÃnupalambhÃt nÃyasadhyÃsa iti vÃcyam, ayo dahatÅtivadahamupalabha iti d­gd­ÓyÃæÓayorupalambhÃt / idaæ padena bhogya÷ saæghÃta ucyate / atrÃhamidamityanena manupyo 'hamiti tÃdÃtmyÃdhyÃso darÓita÷ / mamedaæ ÓarÅramiti saæsargÃdhyÃsa÷ // nanu dehÃtmanostÃdÃtmyameva saæsarga iti tayo÷ ko bheda iti cet / satyam / sattaikye sati mitho bhedastÃdÃtmyam / tatra manu«yo 'hamityaikyÃæÓabhÃnaæ mamedamiti bhedÃæÓarÆpasaæsargabhÃnamiti bheda÷ / evaæ sÃmagrÅsattvÃdanubhavasattvÃdadhyÃso 'stÅtyato brahmÃtmaikye virodhÃbhÃvena vi«ayaprayojanayo÷ sattvÃt ÓÃstramÃrambhaïÅyamiti siddhÃntabhëyatÃtparyam / eva¤ca sÆtreïÃrthÃtsÆcite vi«ayaprayojane pratipÃdya taddhetumadhyÃsaæ lak«aïasaæbhÃvanÃpramÃïai÷ sÃdhayituæ lak«aïaæ p­cchati--#<Ãheti /># kiælak«aïako 'dhyÃsa ityÃha / pÆrvavÃdÅtyartha÷ / asya ÓÃstrasya tattvanirïayapradhÃnatvena vÃdakathÃtvadyotanÃrthaæ Ãheti parokti÷ / 'Ãha'ityÃdi 'kathaæ puna÷pratyagÃtmani'ityata÷ prÃgadhyÃsalak«aïaparaæ bhëyam / tadÃrabhya saæbhÃvanÃparam / 'tametamavidyÃkhyam'ityÃrabhya 'sarvalokapratyak«a÷'ityantaæ pramÃïaparamiti vibhÃga÷ / lak«aïamÃha--## adhyÃsa ityanu«aÇga÷ / atra paratrÃvabhÃsa ityeva lak«aïam, Ói«Âaæ padadvayaæ tadupapÃdanÃrtham / tathÃhi avabhÃsyata ityavabhÃso rajatÃdyartha÷ tasyÃyogyamadhikaraïaæ paratrapadÃrtha÷ / adhikaraïasyÃyogyatvaæ ÃropyÃtyantÃbhÃvatvaæ tadvatvaæ và / tathà caikÃvacchedena svasaæs­jyamÃne svÃtyantÃbhÃvavati avabhÃsyatvamadhyastatvamityartha÷ / idaæ ca sÃdyanÃdyadhyÃsasÃdhÃraïaæ lak«aïam / saæyoge 'tivyÃptinirÃsÃyaikÃvacchedeneti / saæyogasya svasaæs­jyamÃne v­k«e svÃtyantÃbhÃvavatyavabhÃsyatve 'pi svÃtyantÃbhÃvayormÆlÃgrÃvacchedakabhedÃnnÃtivyÃpti÷ / pÆrvaæ svÃbhÃvavati bhÆtale paÓcÃdÃnÅto ghaÂo bhÃtÅti ghaÂe 'tivyÃptinirÃsÃya svasaæs­jyamÃna iti padam, tena svÃbhÃvakÃle pratiyogisaæsargasya vidyamÃnatocyate iti nÃtivyÃpti÷ / bhÆtvÃvacchedenÃvabhÃsyagandhe 'tivyÃptivÃraïÃya svÃtyantÃbhÃvavatÅti padam / ÓuktÃvidantvÃvacchedena rajatasaæsargakÃle 'tyantÃbhÃvo 'stÅti nÃvyÃpti÷ / nanvasya lak«aïasyÃsaæbhava÷, Óuktau rajatasya sÃmagryabhÃvena saæsargÃsatvÃt / na ca smaryamÃïasatyarajatasyaiva paratra ÓuktÃvavabhÃsyatvenÃdhyastatvoktiriti vÃcyam, anyathÃkhyÃtiprasaÇgÃdityata Ãha#<-sm­tirÆpa iti /># smaryate iti sm­ti÷ satyarajatÃdi÷ tasya rÆpamiva rÆpamasyeti sm­tirÆpa÷ / smaryamÃïasad­Óa ityartha÷ / sÃd­Óoktyà smaryamÃïÃdÃropyasya bhedÃt, nÃnyathÃkhyÃtirityuktaæ bhavati / sÃd­ÓamupapÃdayati-## d­«Âaæ darÓanaæ, saæskÃradvÃrà pÆrvadarÓanÃdavabhÃsyata iti pÆrvad­«aÂÃvabhÃsa÷ / tena saæskÃrajanyaj¤Ãnavi«ayatvaæ smaryamÃïÃropyayo÷ sÃd­Óyamuktaæ bhavati, sm­tyÃropayo÷ saæskÃrajanyatvÃt / na ca saæskÃrajanyatvÃdÃropasya sm­titvÃpattiriti vÃcyam, do«asaæprayogajanyatvasyÃpi vivak«itatvena saæskÃramÃtrajanyatvÃbhÃvÃt / atra saæyogaÓabdena adhi«ÂhÃnasÃmÃnyaj¤Ãnamucyate, ahaÇkÃrÃdhyÃse indriyasaæprayogÃlÃbhÃt / evaæ ca do«asaæprayogasaæskÃrabalÃcchuktyÃdau rajatamutapannamastÅti paratrÃvabhÃsyatvalak«amamupapannamiti sm­tirÆpapÆrvad­«ÂapadÃbhyÃmupapÃdim / anye tu tÃbhyÃæ do«Ãditrayajanyatvaæ kÃryÃdhyÃsalak«aïamuktamityÃhu÷ / apare tu sm­tirÆpa÷ smaryamÃïasad­Óa÷, sÃd­syaæ ca pramÃmÃjanyaj¤Ãnavi«ayatvaæ sm­tyÃropayo÷ pramÃïÃjanyatvÃt / pÆrvad­«ÂapadatajjÃtÅyaparaæ, abhinavarajatÃdehe pÆrvad­«ÂatvÃbhÃvÃt / tathà ca pramÃïÃjanyaj¤Ãnavi«ayatve sati pÆrvad­«ÂajÃtÅyatvaæ prÃtÅtikÃdhyÃsalak«aïaæ tÃbhyÃmuktam / paratrÃvabhÃsaÓabdÃbhyÃmadhyÃsamÃtralak«aïaæ vyÃkhyÃtameva / tatra smaryamÃïagaÇgÃdau abhinavaghaÂe cÃtivyÃptinirÃsÃya pramÃïetyÃdi padadvayamityÃhu÷ / tatrÃrthÃdhyÃse smaryamÃïasad­Óa÷ paratra pÆrvadarÓanÃdavabhÃsyata iti yojanà / j¤ÃnÃdhyÃse tu sm­tisad­Óa÷ paratra pÆrvadarÓanÃdavabhÃsa iti vÃkyaæ yojanÅyamiti saæk«epa÷ / nanu adhyÃse vÃdivipratipatte÷ kathamuktalak«aïasiddhirityÃÓaÇkyÃdhi«ÂhÃnÃropyasvarÆpavivÃde 'pi paratra parÃvabhÃsa iti lak«aïe saævÃdyuktibhi÷ satyÃdhi«ÂhÃne mithyÃrthÃvabhÃsasiddhe÷ sarvatantrasiddhÃnta idaæ lak«aïamiti matvà anyathÃtmakhyÃtivÃdinormatamÃha-## kecidanyathÃkhyÃtivÃdino 'nyatra ÓuktyÃdÃvanyadharmasya svÃvayavadharmasya deÓÃntarastharÆpyÃderadhyÃsa iti vadanti / ÃtmakhyÃtivÃdinastu bÃhyaÓuktyÃdau buddhirÆpÃtmano dharmasya rajatasyÃdhyÃsa÷, Ãntarasya rajatasya bahirvadavabhÃsa iti vadantÅtyartha÷ / akhyÃtimatamÃha-## yatra yasyÃdhyÃso lokasiddhastayorarthayostaddhiyoÓca bhedÃgrahe sati tanmÆlo bhrama÷, idaæ rÆpyamiti viÓi«ÂavyavahÃra iti vadantÅtyartha÷ / tairapi viÓi«ÂavyavahÃrÃnyathÃnupapattyà viÓi«ÂabhrÃnte÷ svÅkÃryatvÃt, paratra parÃvabhÃsasaæmatiriti bhÃva÷ / ÓÆnyamatamÃha-## tasyaivÃdhi«ÂhÃnasya ÓuktyÃderviparÅtadharmatvakalpanÃæ viparÅto viruddho dharmo yasya tadbhÃvastasya rajatÃderatyantÃsata÷ kalpanÃmÃcak«ata ityartha÷ / ete«u mate«u paratra parÃvabhÃsatvalak«aïasaævÃdamÃha#<-sarvathÃpi tviti /># anyathÃkhyÃtitvÃdiprakÃravivÃde 'pyadhyÃsa÷ paratra parÃvabhÃsatvalak«aïaæ na jahÃtÅtyartha÷ / ÓuktÃvaparok«asya rajatasya deÓÃntare buddhau và sattvÃyogÃt ÓÆnyatve pratyak«atvÃyogÃt, Óuktau satte bÃdhÃyogÃt mithyÃtvameveti bhÃva÷ / ÃropyamithyÃtve na yuktyapek«Ã, tasyÃnubhavasiddhatvÃdityÃha-## bÃdhÃnantarakÃlÅno 'yamanubhava÷, tatpÆrvaæ / ÓuktikÃtvaj¤ÃnÃyogÃt, rajatasya bÃdhÃpratyak«asiddhaæ mithyÃtvaæ vacchabdenocyate / Ãtmani nirÆpÃdhike 'haÇkÃrÃdhyÃse d­«ÂÃntamuktvà brahmajÅvÃvÃntarabhedasyÃvidyÃdyupÃdhikasyÃdhyÃse d­«ÂÃntamÃha-## dvitÅyacandrasahitavadeka evÃÇgulyà dvidhà bhÃtÅtyartha÷ / lak«aïaprakaraïopasaæhÃrÃrtha iti Óabda÷ / bhavatvadhyÃsa÷ ÓuktyÃdau, Ãtmani tu na saæbhavatÅtyÃk«ipati-## yatrÃparok«ÃdhyÃsÃdhi«ÂhÃnatvaæ tatrendriyasaæyuktatvaæ vi«ayatvaæ ceti vyÃpti÷ ÓuktyÃdau d­«Âà / tatra vyÃpakÃbhÃvÃdÃtmano 'dhi«ÂhÃnatvaæ na saæbhavatÅtyabhipretyÃha-## pratÅci pÆrïa indriyÃgrÃhye vi«ayasyÃhaÇkÃrÃdestaddharmÃïÃæ cÃdhyÃsa÷ kathamityartha÷ / uktavyÃptimÃha-## purovasthitatvamindriyasaæyuktatvam / nanyÃtmano 'pyadhi«ÂhÃnatvÃrthaæ vi«ayatvÃdikamastvityata Ãha-## idaæpratyayÃnarhasya pratyagÃtmano 'na cak«u«Ã g­hyate'ityÃdi Órutimanus­tya tvamavi«ayatvaæ bravÅ«i / saæpratyÃsalobhena vi«ayatvÃÇgÅkÃre ÓrutisiddhÃntayorbÃdha÷ syÃdityartha÷ / ÃtmanyadhyÃsasaæbhÃvanÃæ pratijÃnÅte-## adhi«ÂhÃnÃropyayorekasmin j¤Ãne bhÃsamÃnatvamÃtramadhyÃsavyÃpakaæ, tacca bhÃnaprayuktasaæÓayaniv­ttyÃdiphalabhÃktvaæ, tadeva bhÃnabhinnatvaghaÂitaæ vi«ayatvaæ, tanna vyÃpakaæ, gauravÃditi matvÃha-## ayamÃtmà niyamenÃvi«ayo na bhavati / tatra hetumÃha-## asmapratyayo 'hamityadhyÃsastatra bhÃsamÃnatvÃdityartha÷ / asmadarthacidÃtmà pratibimbitatyena yatra pratÅyate so 'smatpratyayo 'haÇkÃrastatra bhÃsamÃnatvÃditi vÃrtha÷ / na cÃdhyÃse sati bhÃsamÃnatvaæ tasminsati sa iti parasparÃÓraya iti vÃcyam, anÃditvÃt, pÆrvÃbhyÃse bhÃsamÃnÃtmana uttarÃdhyÃsÃdhi«ÂhÃnatvasaæbhavÃt // nanvahamityahaÇkÃravi«ayakabhÃnarÆpasyÃtmano bhÃnamÃnatvaæ kathaæ, tadvi«ayatvaæ vinà tatphalabhÃktvÃyogÃdityata Ãha-## caÓabda÷ ÓaÇkÃnirÃsÃrtha÷ / svaprakÃÓatvÃdityartha÷ / svaprakÃÓatvaæ sÃdhayati-## ÃbÃlapaï¬itamÃtmana÷ saæÓayÃdiÓÆnyatvena prasidhde÷ svaprakÃÓatvamityartha÷ / ata÷ svaprakÃÓatvena bhÃsamÃnatvÃdÃtmano 'dhyÃsÃdhi«ÂhÃnatvaæ saæbhavatÅti bhÃva÷ / yaduktamaparok«ÃdhyÃsÃdhi«ÂhÃnatvasyendriyasaæyuktatayà grÃhyatvaæ vyÃpakamiti tatrÃha-## tatra hetumÃha-## indriyagrÃhye 'pÅtyartha÷ / bÃlà avivekina÷ talamindranÅlakaÂÃhakalpaæ nabho malinaæ pitamityevamaparok«amadhyasyanti, tatrendriyagrÃhyatvaæ nÃstÅti vyabhicÃrÃnna vyÃpti÷ / etenÃtmÃnÃmÃnÃtmano÷ sÃd­ÓyÃbhÃvÃnnÃdhyÃsa ityapÃstam, nÅlanabhasostadabhÃve 'pyadhyÃsadarÓanÃt / siddhÃnte ÃlokÃkÃracÃk«u«av­ttyabhivyaktasÃk«ivedyatvaæ nabhasi iti j¤eyam / saæbhÃvanÃæ nigamayati-## nanu brahmaj¤ÃnanÃÓyatvena sÆtritÃmavidyÃæ hitvà adhyÃsa÷ kimiti varïyata ityata Ãha-## Ãk«iptaæ samÃhitamuktalak«aïalak«itamadhyÃsamavidyÃkÃryatvÃdavidyeti manyanta ityartha÷ / vidyÃnivartyatvÃccÃsyÃvidyÃtvamityÃha-## adhyastani«edhenÃdhi«ÂhÃnasvarÆpanirdhÃraïaæ vidyÃmadhyÃsanivartikÃmÃhurityartha÷ / tathÃpi kÃraïÃvidyÃæ tyaktvà kÃryÃvidyà kimiti varïyate tatrÃha-## tasminnadhyÃse uktanyÃyenÃvidyÃtmake satÅtyartha÷ / mÆlÃvidyayÃ÷ sa«uptÃvanarthatvÃdarÓanÃt kÃryÃtmanà tasyà anarthatvaj¤ÃpanÃrthaæ tadvarïanamiti bhÃva÷ / adhyastak­taguïado«ÃbhyÃmadhi«ÂhÃnaæ na lipyata ityak«arÃrtha÷ / evamadhyÃsasya lak«aïasaæbhÃvane uktvà pramÃïamÃha-## taæ varïitamevaæ sÃk«ipratyak«asidhyaæ purask­tya hetuæ k­tvà laukika÷ karmaÓÃstrÅyo mok«aÓÃstrÅyaÓceti trividho vyavahÃra÷ pravartata ityartha÷ / tatravidhini«edhaparÃïi karmaÓÃstrÃïy­gvedÃdÅni, vidhini«edhaÓÆnyapratyagbrahyaparÃïi mok«aÓÃstrÃïi vedÃntavÃkyÃnÅti vibhÃga÷ / evaæ vyavahÃrahetutvenÃdhyÃse pratyak«asiddhe 'pi pramÃïÃntaraæ p­cchati--## avidyÃvÃnahamityadhyÃsavÃnÃtmà pramÃtà sa vi«aya ÃÓrayo ye«Ãæ tÃni avidyÃvadvi«ayÃïÅti vigraha÷ / tattatprameyavyavahÃrahetubhÆtÃyÃ÷ pramÃyà adhyÃsÃtmakapramÃtrÃÓritatvÃt pramÃïÃnÃmavidyÃvadvi«ayatvaæ yadyapi pratyak«aæ tathÃpi punarapi kathaæ kenapramÃïenÃvidyÃvadvi«ayatvamiti yojanà / yadvÃvidvÃvatadvi«ayÃïi kathaæ pramÃïÃni syu÷, ÃÓrayado«ÃdaprÃmÃïyÃpatterityÃk«epa÷ / tatra pramÃïapraÓne vyavahÃrÃrthÃpattiæ, talliÇgÃnumÃnaæ cÃha-##ityÃdinÃ##ityantena / devadattakart­ko vyavahÃra÷, tadÅyadehÃdi«vahaæmamÃdhyÃsamÆla÷ tadanvayavyatirekÃnusÃritvÃt yaditthaæ tattathÃ, yathà m­nmÆlo ghaÂa iti prayoga÷ / tatra vyatirekaæ darÓayati-## devadattasya su«uptÃvadhyÃsÃbhÃve vyavahÃrÃbhÃvo d­«Âa÷, cÃgratsvapnayoradhyÃse sati vyavahÃra ityanvaya÷ sphuÂatvÃnnokta÷ / anena liÇgena kÃraïatayÃdhyÃsa÷ sidhyati vyavahÃrarÆpakÃryÃnupapatyà veti bhÃva÷ / nanu manu«yatvÃdijÃtimati dehe 'hamityÃbhimÃnamÃtrÃdvyavahÃra÷ sidhyatu kimindriyÃdi«u mamÃbhimÃnenetyÃÓaÇkyÃha-## indriyapadaæ liÇgÃderapyupalak«aïaæ, pratyak«ÃdÅtyÃdipadaprayogÃt / tathà ca pratyak«aliÇgÃdiprayukto yo vyavahÃro dra«Âà anumÃtà ÓrotÃhamityÃdirÆpa÷ sa indriyÃdÅni mamatÃspadÃnyag­hÅtvà na saæbhavatÅtyartha÷ / yadvà tÃni mamatvenÃnupÃdÃyayo vyavahÃra÷ sa neti yojanà / pÆrvatrÃnupÃdÃnÃsaæbhavakriyayoreko vyavahÃra÷ kartà iti ktvÃpratyaya÷ sÃdhu÷ / uttaratrÃnupÃdÃnavyavahÃrayorekÃtmakart­katvÃt, tatsÃdhutvamiti bheda÷ / indriyÃdi«u mametyadhyÃsabhÃve 'ndhÃderiva dra«Â­tvÃdivyavahÃro na syÃditi bhÃva÷ / indriyÃdhyÃsenaiva vyavahÃrÃdalaæ dehÃdhyÃsenetyata Ãha-## indriyÃïÃmadhi«ÂhÃnaæ ÃÓraya÷ / ÓarÅramityartha÷ / nanvastvÃtmanà saæyuktaæ ÓarÅraæ te«ÃmÃÓraya÷ kimadhyÃsenetyatrÃha-## anadhyasta ÃtmabhÃva÷ ÃtmatÃdÃtmyaæ yasmin tanetyartha÷ / 'asaÇgo hi'iti Órute÷, ÃdhyÃsika eva dehÃtmano÷ saæbandho na saæyogÃdiriti bhÃva÷ / nanvÃtmano dehÃdibhirÃdhyÃsikasaæbandho 'pi mÃstu, svataÓcetanatayà pramÃt­tvopapatte÷ / na ca su«uptau pramÃt­tvÃpatti÷ karaïoparamÃditi tatrÃha-## pramÃÓrayatvaæ hi pramÃt­tvam / pramà yadi nityacinmÃtraæ tarhyÃÓrayatvÃyoga÷ karaïavaiyarthyaæ ca / yadi v­ttimÃtraæ, jagadÃndhyaprasaÇga÷, v­tterja¬atvÃt / ato v­ttÅdvo bodha÷ pramÃ, tadÃÓrayatvamasaÇgasyÃtmano v­ttimanmanastÃdÃtmyÃdhyÃsaæ vinà na saæbhavatÅti bhÃva÷ / dehÃdhyÃse, taddharmÃdhyÃse cÃsatÅtyak«arÃrtha÷ / tarhyÃtmana÷ pramÃt­tvaæ mÃstu iti vadantaæ pratyÃha#<-na ceti /># tasmÃdÃtmana÷ pramÃt­tvÃdivyavahÃrÃrthamadhyÃso 'ÇgÅkartavya ityanumÃnÃrthÃpattyo÷ phalamupasaæharati-## pramÃïasattvÃdityartha÷ / yadvà pramÃïapraÓnaæ samÃdhÃyÃk«epaæ pariharati-## ahamityadhyÃsasya pramÃtrantargatatvenÃdo«atvÃt, avidyÃvadÃÓrayÃïyapi pramÃïÃnyeveti yojanà / sati pramÃtari paÓcÃdbhavan do«a ityucyate, yathà kÃcÃdi÷ / avidyà tu pramÃtrantargatatvÃnna do«a÷, yena pratyak«ÃdÅnÃmaprÃmÃïyaæ bhavediti bhÃva÷ / nanu yaduktamanvayavyatirekÃbhyÃæ vyavahÃro 'dhyÃsakÃrya iti, tadayuktaæ vidu«ÃmadhyÃsÃbhÃve 'pi vyavahÃrad­«Âerityata Ãha-## caÓabda÷ ÓaÇkÃnirÃsÃrtha÷, kiæ vidvattvaæ brahmÃsmÅti sÃk«ÃtkÃra÷ uta yauktikamÃtmÃnÃtmabhedaj¤Ãnam / Ãdye bÃdhitÃdhyÃsÃnuv­ttyà vyavahÃra ithi samanvayasÆtre vak«yate / dvitÅye parok«aj¤ÃnasyÃparok«abhrÃntyanivartakatvÃt, vivekinÃmapi vyavahÃrakÃle paÓvÃdibhiraviÓe«Ãt adhyÃsavattvena tulyatvÃdvyavahÃro 'dhyÃsakÃrya iti yuktamityartha÷ / atrÃyaæ prayoga÷-vivekino 'dhyÃsavanta÷ vyavahÃravattvÃt, paÓvÃdivaditi / tatra saægrahavÃkyaæ vyÃkurvan d­«ÂÃnte hetuæ sphuÂayati-## vij¤ÃnasyÃnukÆlatvaæ pratikÆlatvaæ ce«ÂÃni«ÂasÃdhanagocaratvaæ, tadevodÃharati-## ayaæ daï¬o madani«ÂasÃdhanaæ, daï¬atvÃt, anubhÆtadaï¬avat, idaæ t­ïaæ i«ÂasÃdhanaæ, anubhÆtat­ïavadityanumÃya vyavahÃrantÅtyartha÷ / adhunà heto÷ pak«adharmatÃmÃha-## vyutpannacittà apÅtyanvaya÷ / vivekino 'pÅtyartha÷ / phalitamÃha-## anubhavabalÃdityarta÷ / ## adhyÃsakÃryatvena##ityartha÷ / ##smÃkaæ prav­ttiradhyÃsÃditi na paÓvÃdayo bruvanti, nÃpi pare«Ãmetatpratyatraæ ata÷ sÃdhyavikalo d­«ÂÃnta iti netyÃha-## te«ÃmÃtmÃnÃtmanorj¤ÃnamÃtramasti na viveka÷, upadeÓÃbhÃvÃt / ata÷ sÃmagrÅsattvÃdadhyÃsaste«Ãæ prasiddha ityartha÷ / nigamayati-## tai÷ paÓcÃdibhi÷ sÃmÃnyaæ vyavahÃravattvaæ tasya darÓanÃdvivekinÃmapyayaæ vyavahÃra÷ samÃna iti niÓcÅyata iti saæbandha÷ / samÃnatvaæ vyavahÃrasyÃdhyÃsakÃryatvenetyuktaæ purastÃt / tatroktÃnvayavyatirekau smÃrayati-## tasyÃdhyÃsasya kÃla eva kÃlo yasya sa tatkÃla÷ / yadvà adhyÃsastadà vyavahÃra÷, tadabhÃve su«uptau tadabhÃva ityuktÃnvayÃdimÃniti yÃvat / ato vyavahÃraliÇgÃdvivekinÃmapi dehÃdi«vahaæmamÃbhimÃno 'stÅtyanavadyam / nanu laukikavyavahÃrasyÃdhyÃsikatve«a'pi jyoti«ÂomÃdivyavahÃrasya nÃdhyÃsajanyatvaæ, tasya dehÃtiriktÃtmaj¤ÃnapÆrvakatvÃdityÃÓaÇkya hetumaÇgÅkaroti-#<ÓÃstrÅye tviti /># tarhi kathaæ vaidikakarmaïo 'dhyÃsajanyatvasiddhirityÃÓaÇkya kiæ tatra dehÃnyÃtmadhÅmÃtramapek«itamuta, Ãtmatattvaj¤Ãnaæ, Ãdye tasyÃdhyÃsÃbÃdhakatvÃttatsiddhirityÃha-## na dvitÅya ityÃha-## k«utpipÃsÃdigrasto jÃtiviÓe«avÃnahaæ saæsÃrÅti j¤Ãnaæ karmaïyapek«itaæ na tadviparÅtÃtmatattvaj¤Ãnaæ, anupayogÃt prav­ttibÃdhÃccetyartha÷ / ÓÃstrÅyakarmaïo 'dhyÃsajanyatvaæ nigamayati-## adhyÃse Ãgamaæ pramÃïayati-## yathà pratyak«ÃnumÃnÃrthÃpattayo 'dhyÃse pramÃïaæ tathÃgamo 'pÅtyartha÷ / 'brÃhmaïo yajeta''na ha vai snÃtvà bhik«eta''a«Âavar«aæ brÃhyaïamupanayÅta' 'k­«ïakeÓo 'gnÅnÃdadhÅta'ityÃgamo brÃhmaïÃdipadairadhikÃriïaæ varïadyabhimÃninamanuvadan adhyÃsaæ gamayatÅti bhÃva÷ / evamadhyÃse pramÃïasiddhe 'pi kasya kutrÃdhyÃsa iti jij¤ÃsÃyÃæ tamudÃhartuæ lak«aïaæ smÃrayati-## udÃharati-## tallak«aïaæ yathà spa«Âaæ bhavati tathodÃhriyata ityartha÷ / svadehÃdbhedena pratyak«Ã÷ putrÃdayo bÃhyÃ÷ taddharmÃnsÃkalyÃdÅndehaviÓi«ÂÃtmanyadhyasyati, taddharmaj¤ÃnÃt svasmiæstattulyadharmÃnadhyasyatÅtyartha÷ / bhedÃparok«aj¤Ãne taddharmÃdhyÃsÃyogÃt, anyathÃkhyÃtyanaÇgÅkÃrÃcceti dra«Âavyam / dehendriyadharmÃnmanoviÓi«ÂÃtmanyadhyasyatÅtyÃha-## k­ÓatvÃdidharmavato dehÃderÃtmani tÃdÃtmyena kalpitatvÃttaddharmÃ÷ sÃk«ÃdÃtmanyadhyastà iti mantavyam / aj¤ÃtapratyagrÆpe sÃk«Åïi manodharmÃdhyÃsamÃha-## dharmÃdhyÃsamuktvà tadvadeva dharmyadhyÃsamÃha-## anta÷karaïaæ sÃk«iïyabhedenÃdhyasya taddharmÃn kÃmÃdÅn adhyasyatÅti mantavyam / svapracÃrà manov­ttaya÷ / prati-prÃtilomyenÃsajjaÇadu÷khÃtmÃkÃhaÇkÃrÃdivilak«aïatayà saccitsukhÃtmakatvenäcati prakÃÓata iti pratyak / evamÃtmanyanÃtmataddharmÃdhyÃsamudÃh­tyÃnÃtmanyÃtmano 'pi saæs­«ÂatvenÃdhyÃsamÃha-## ahamityadhyÃse cidÃtmano bhÃnaæ vÃcyaæ, anyathà jagadÃndhyÃpatte÷ / na cÃnadhyastasyÃdhyÃse bhÃnamasti / tasmÃdrajatÃdÃvidama ivÃtmana÷ saæsargÃdhyÃsa e«Âavya÷ / ## tasyÃdhyÃstasya ja¬asya viparyayodhi«ÂhÃnatvaæ, caitanyaæ ca tadÃtmanà sthitamiti yÃvat / tatrÃj¤Ãne kevalÃtmanà saæsarga÷, manasyaj¤Ãnopahitasya dehÃdau manaupahitasyeti viÓe«a÷ / evamÃtmani buddhyÃdyadhyÃsÃt kart­tvÃdilÃbha÷, buddhyÃdau cÃtmÃdhyasÃccaitanyalÃbha iti bhÃva÷ / varïitÃdhyÃsamupasaæharati-## anÃdyavidyÃtmakatayà kÃryÃdhyÃsasyÃnÃditvamadhyÃsÃt saæskÃrastato 'dhyÃsa iti / pravÃhato naisargigatvaæ / evamupÃdÃnaæ nimittaæ coktaæ bhavati / j¤Ãnaæ vinà dhvaæsÃbhÃvÃdÃnantyam / taduktaæ bhagavadgÅtÃsu-'na rÆpamasyeha tathopalabhyate nÃnto na cÃdirna ca saæprati«ÂhÃ'iti / hetumuktà svarÆpamÃha-## mithyà mÃyà tayà pratÅyata iti pratyaya÷ kÃryaprapa¤ca÷ tatpratÅtiÓcetyevaæsvarÆpa ityartha÷ / tasya kÃryamÃha-## pramÃïaæ nigamayati-## sÃk«ipratyak«amevÃdhyÃsadharmigrÃhakaæ mÃnaæ, anumÃnÃdikaæ tu saæbhÃvÃnÃrthamityabhipretya pratyak«opasaæhÃra÷ k­ta÷ / evamadhyÃsaæ varïayitvà tatsÃdhye vi«ayaprayojane darÓayati-## kart­tvÃdyanarthahetoradhyÃsasya samÆlasyÃtyantikanÃÓo mok«a÷ sa kenetyata Ãha-#<Ãtmeti /># brahmÃtmaikyasÃk«ÃtkÃrasya pratipatti÷ ÓravaïÃdibhirapratibandhena lÃbhastasyà ityartha÷ / vidyÃyÃæ kÃraïamÃha-## Ãrabhyante adhÅtya vicÃryante ityartha÷ / vicÃritavedÃntÃnÃæ brahmÃtmaikyaæ vi«aya÷, mok«a÷ phalamityuktaæ bhavati / arthÃttadvicÃrÃtmakaÓÃstrasyÃpi te eva vi«ayaprayojane iti j¤eyam / nanu vedÃnte«u prÃïÃdyupÃstÅnÃæ bhÃnÃdÃtmaikyameva te«Ãmartha iti kathamityata Ãha-## ÓarÅrameva ÓÃrÅrakaæ, kutsitatvÃt, tannivÃsÅ ÓÃrÅrako jÅvastasya brahmatvavicÃro mÅmÃæsà tasyÃmityartha÷ / upÃstÅnÃæ citaikÃgryadvÃrÃtmaikyaj¤ÃnÃrthatvÃttadvÃkyÃnÃmapi mahÃtÃtparyamaikye iti vak«yate / evamadhyÃsoktyà brahmÃtmaikye virodhÃbhÃvena vi«ayaprayojanavatvÃcchÃstramÃrambhaïÅyamiti darÓim //* // iti prathamavarïakam //*// vicÃrasya sÃk«Ãdvi«ayà vedÃntÃ÷;te«Ãæ gatÃrthatvÃgatÃrthatvÃbhyÃmÃrambhasaædehe k­tsnasya vedasya vidhiparatvÃt, vidheÓca 'adhÃto brahmajij¤ÃsÃ'ityÃdinà pÆrvatantreïa vicÃritatvÃt, avagatÃrthà eva vedÃntà ityavyavahitavi«ayÃbhÃvÃnnÃrambha iti prÃpte brÆte-## vedÃntavi«ayakapÆjitavicÃrÃtmakaÓÃstrasya vyÃkhyÃtumi«Âasya sÆtrasaædarbhasyedaæ prathamasÆtramityartha÷ / yadi vidhireva vedÃrtha÷ syÃttadà sarvaj¤o bÃdarÃyaïo brahmajij¤ÃsÃæ na brÆyÃt, brahmaïi mÃnÃbhÃvÃt / ato brahmaïo jij¤Ãsyatvoktyà kenÃpi tantreïÃnavagatabrahmaparavedÃntavicÃra ÃrambhaïÅya iti sÆtrak­ddarÓayati / tacca 'vyÃcikhyÃsitasya'iti padena bhëyakÃro babhëe //* // iti dvitÅyavarïakam //* // evaæ varïakadvayena vedÃntavicÃrasya kartavyatÃyÃæ vi«ayaprayojanavattvamagatÃrthatvaæ ceti hetudvayaæ sÆtrasyÃrthikÃrthaæ vyÃkhyÃyÃk«aravyÃkhyÃmÃrabhamÃïa÷ punarapyadhikÃribhÃvÃbhÃbhyÃæ ÓÃstrÃrambhasaædehe sati athaÓabdasyÃnantaryÃrthakatvoktyà adhikÃriïaæ sÃdhayati-## sÆtra ityartha÷ / 'maÇgalÃnantarÃrambhapraÓnakÃrtsnye«vatho atha'ityathaÓabdasya yahavorthÃ÷ santi / tatra 'atha yogÃnuÓÃsanam'ityatra, sÆtre yathà athaÓabda ÃrambhÃrthaka÷ yogaÓÃstramÃrabhyata iti tadvadatra kiæ na syÃdityata Ãha-## ayamÃÓaya÷-kiæ jij¤ÃsÃpadaæ j¤ÃnecchÃparamuta vicÃralak«akam?Ãdye 'thaÓabdasyÃrambhÃrthatve brahmaj¤ÃnecchÃrabhyata iti sÆtrÃrtha÷ syÃt sa cÃsaægata÷, tasyà anÃrabhyatvÃt / nahi pratyathikaraïaæ icchà kriyate kintu tayà vicÃra÷ / na dvitÅya÷, kartavyapadÃdhyÃhÃraæ vinà vicÃralak«akatvÃyogÃt, adhyÃh­te ca tenaivÃrambhokterathaÓabdavaiyarthyÃt / kintvadhikÃrisiddhyarthamÃnÃntaryÃrthataiva yukteti adhunà saæbhÃvitamarthÃntaraæ dÆ«ayati-## vÃkyÃrtho vicÃrakartavyatà na hi tatra maÇgalasya kart­tvÃdinÃnvayo 'stÅtyartha÷ / nanu sÆtrak­tà ÓÃstrÃdau maÇgalaæ kÃryamityathaÓabda÷ pratyukta iti cet satyaæ, na tasyÃrtho maÇgalaæ kintu ca tacchravaïamuccÃraïaæ ca maÇgalak­tyaæ karoti / tadarthastvÃnantaryamevetyaha-## arthÃntaramÃnantaryam / Órutyà Óravaïena ÓaÇkhavÅïÃdinÃdaÓravaïavadoÇkÃrÃthaÓabdayo÷ Óravaïaæ maÇgalaphalakam / 'oÇkÃÓcÃthaÓabdaÓca dvÃvetau brahmaïa÷ purà / kaïÂhaæ bhittvà viniryÃtau tasmÃnmÃÇgalikÃvimau // 'iti smaraïÃditi bhÃva÷ / nanu prapa¤co mithyeti prak­te sati, atha mataæ prapa¤ca÷ satya ityatra pÆrvaprak­tÃrthÃduttarÃrthasyÃrthÃstaratvÃrtho 'thaÓabdo d­«Âa÷, tathÃtra kiæ na syÃdityata Ãha-## phalata÷ phalasyetyartha÷ / brahmajij¤ÃsÃyÃ÷ pÆrvaæ arthaviÓe«a÷ prak­to nÃsti yasmÃttasyà arthÃntaratvamathaÓabdenocyeta / yata÷ kutaÓcitadardhÃntaratvaæ sÆtrak­tà na vaktavyaæ, phalÃbhÃvÃt / yadi phalasya jij¤ÃsÃpadoktakartavyavicÃrasya hetutvena yatpÆrvaæ prak­taæ tadapek«ÃstÅtyapek«ÃbalÃtprak­tahetumÃk«ipya tator'thÃntaratvamucyate, tadÃrthÃntaratvamÃnantarye 'ntarbhavati hetuphalabhÃvaj¤ÃnÃyÃnantaryasyÃvaÓyaæ vÃcyatvÃt / tasmÃdidamarthÃntaramityukte tasya hetutvÃpratÅte÷ / tasmÃdidamanantaramityukte bhavatyeva hetutvapratÅti÷ / na cÃÓvÃdanantaro gaurityatra hetutvabhÃnÃpattiriti vÃcyaæ, tayordeÓata÷ kÃlato và vyavadhÃnenÃnantaryasyÃmukhyatvÃt / ata÷ sÃmagrÅphalayoreva mukhyamÃnantaryaæ, avyavadhÃnÃt / tasminnukte satyarthÃntaratvaæ na vÃcyaæ j¤ÃnatvÃdvaiphalyÃcceti bhÃva÷ / phalasya vicÃrasya pÆrvaprak­tahetvapek«Ãyà balÃdyadarthÃntaratvaæ tasyÃnantÃryabhedÃt na p­thagathaÓabdÃrthatvamityadhyÃh­tya bhëyaæ yojanÅyam / yadvà pÆrvaprak­ter'the 'pek«Ã yasyà arthÃntaratÃyÃstasyÃ÷ phalaæ j¤Ãnaæ taddvÃrÃnantaryÃvyatirekÃttajj¤Ãne tasyÃ÷ j¤ÃnatonatarbhÃvÃnnÃthaÓabdÃrthatetyartha÷ / nanvÃnantaryÃrthakatve 'pyÃnantaryasyÃvadhi÷ ka ityÃÓaÇkyÃha-## yanniyamena pÆrvav­ttaæ pÆrvabhÃvi asÃdhÃraïakÃraïaæ pu«kalÃkÃraïamiti yÃvat, tadevÃvadhiriti vaktavyamityartha÷ / nanvastu dharmavicÃra iva brahmavicÃre 'pi vedÃdhyayanaæ pu«kalakÃraïamityÃha-## samÃnaæ brahmavicÃre sÃdhÃraïakÃraïaæ na pu«kalakÃraïamityartha÷ / nanu saæyogap­thaktvanyÃyena 'yaj¤ena dÃnena'ityÃdiÓrutyà 'yaj¤ÃdikarmÃïi j¤ÃnÃya vidhÅyante'iti sarvÃpek«Ãdhikaraïe vak«yate / tathà ca pÆrvatantreïa tadavabodha÷ pu«kalakÃraïamiti ÓaÇkate-## iha brahmajij¤ÃsÃyÃæ viÓe«o 'sÃdhÃraïaæ kÃraïam / ['ekasya tÆbhayÃrthatve saæyogap­thaktvam'iti jaiminÅsÆtraæ, tadarthastu-ekasya karmaïa ubhayÃrthatve 'nekaphalasaæbandhe saæyoga÷ ubhayasaæbandhabodhakaæ vÃkyaæ tasya p­thaktvaæ bheda÷ sa hetu÷ / tataÓacÃtrÃpi jyoti«ÂomÃdikarmaïÃæ svargÃdiphalakÃlÃmapi 'yaj¤ena dÃnena'ityÃdi vacanÃt j¤ÃnÃrthatvaæ ceti / Âapariharati-## ayamÃÓaya÷--na tÃvat pÆrvatantrasthaæ nyÃyasahasraæ brahmaj¤Ãne tadvicÃre và pu«kalaæ kÃraïaæ, tasya dharmanirïamÃtrahetutvÃt / nÃpi karmanirïaya÷, tasyÃnu«ÂhÃnahetutvÃt / na hi dhÆmÃgnyoriva dharmabrahmaïorvyÃptirasti, yayà dharmaj¤ÃnÃt brahmaj¤Ãnaæ bhavet / yadyapi ÓuktivivekÃdidvÃrà karmÃïi hetava÷, tathÃpi te«Ãæ nÃdhikÃriviÓe«aïatvaæ, aj¤ÃtÃnÃæ te«Ãæ janmÃntarak­tÃnÃmapi phalahetutvÃt / adikÃriviÓe«aïaæ j¤ÃyamÃnaæ prav­ttipu«kalakÃraïamÃnantaryÃvadhitvena vaktavyam / ata÷ karmÃïi, tadavabodha÷, tannÃyavicÃro và nÃvadhiriti na brahmajij¤ÃsÃyÃdharmajij¤ÃsÃnantaryamiti / nanu dharmabrahmajij¤Ãsayo÷ kÃryakÃraïatvÃbhÃve 'pyÃnantaryoktidvÃrà kramaj¤ÃnÃrtho 'thaÓabda÷ / 'h­dayasyÃgre 'vadyatyatha jihvayà atha vak«asa÷'itiyavadÃnÃnÃæ kramaj¤ÃnÃrthÃthaÓabdavadityÃÓaÇkyÃha--## avadÃnÃnÃmÃnantaryaniyama÷ kramo yathÃthaÓabdÃrthastasya vivak«itatvÃt na tatheha dharmabrahmajij¤Ãsayo÷ kramo vivak«ita÷, ekakart­katvÃbhÃvena tayo÷ kramÃnapek«aïÃt / ato na kramÃrtho 'thaÓabda ityartha÷ / nanu tayorekakart­tvaæ kuto nÃstÅtyata Ãha--#<Óe«eti /># ye«ÃmekapradhÃnaÓe«atÃ, yathÃvadÃnÃnÃæ prayÃjÃdÅnÃæ ca / yayoÓca Óe«aÓe«itvaæ, yathà prayÃjadarÓayo÷ / yasya cÃdhik­tÃdhikÃratvaæ, yathà apÃæ praïayanaæ darÓapÆrïamÃsÃÇgamÃÓritya 'godohanena paÓukÃmasya'iti vihitasya godohanasya / yathà và 'darÓapÆrïamÃsÃbhyÃmi«Âvà somena yajeta'iti darÓÃtyuttarakÃle vihitasya somayÃgasya darÓÃdyadhik­tÃdhikÃratvaæ te«Ãmekakart­katvaæ bhavati / tataÓcaikaprayogavacanag­hÅtÃnÃæ te«Ãæ yugapadanu«ÂhÃnasaæbhavÃt kramÃkÃÇk«ÃyÃæ ÓrutyÃdibhirhi kramo bodhyate, naivaæ jij¤Ãsayo÷ Óe«aÓe«itve ÓrutiliÇghÃdikaæ mÃnamasti / nanu 'brahmacaryaæ samÃpya gahÅ bhavet g­hÃdvanÅ bhÆtvà pravrajecca'iti ÓrutyÃ, adhÅtya vidhivadvedÃn putrÃnutpÃdya dharmata÷ / i«Âvà ca Óaktito yaj¤airmano mok«oniveÓayet' / iti sm­tyà cÃthik­tÃdhikÃratvaæ bhÃtÅti tanna / 'brahmacaryÃdeva pravrajet' / 'ÃsÃdayati ÓuddhÃtmà mok«aæ vai prathamÃÓrame / 'iti Órutism­tibhyÃæ tvayodÃh­taÓrutism­tyoraÓuddhacittavi«ayatvÃvagamÃt / etaduktaæ bhavati-yadi janmÃntarak­takarmabhi÷ Óuddhaæ cittaæ tadà brahmacaryÃdeva saænyasyabrahma jij¤Ãsitavyaæ, yadà na Óuddhamiti rÃgeïa j¤Ãyate tadà g­hÅ bhavet, tatrÃpyaÓuddhau vanÅbhavet tatrÃpyaÓuddhau tathaiva kÃlamÃkalayet, vane Óuddhaupravrajediti / tathà ca Óruti÷-'yadahareva virajettadahareva pravrajet'iti / tasmÃnnÃnayoradhik­tÃdhikÃratve ki¤cinmÃnamiti bhÃva÷ / nanu mÅmÃæsayo÷ Óe«aÓe«itvamathik­tÃdhikÃratvaæ ca mÃstu / ekamok«aphalakatvenaikakart­katvaæ syÃdeva / vadanti hi-'j¤ÃnakarmÃbhyÃæ mukti÷'iti samuccayavÃdina÷ / ekamekavedÃrthajij¤ÃsyakatvÃccaikakart­tve / tathà cÃgneyÃdi«a¬yÃgÃnÃmekasvargaphalakÃnÃæ, dvÃdaÓÃdhyÃyÃnÃæ caikadharmajij¤ÃsyakÃnÃæ kramavattayo÷ kramo vivak«ita iti kramÃrtho 'thaÓabda ityaÓaÇkyÃha-## phalabhedÃjjij¤ÃsyabhedÃcca na kramo vivak«ita ityanu«aÇga÷ / yathà sauryÃryamïaprÃjÃpatyacarÆïÃæ brahmavarcasasvargÃyu÷phalabhedÃt, yathà và kÃmacikitsÃtantrayorjij¤ÃsyabhedÃnna kramÃpek«Ã tadvanmÅmÃæsayorna kramÃpek«eti bhÃva÷ / tatraphalabhedaæ viv­ïoti-## vi«ayÃbhimukhyenodetÅtyabhyudayo vi«ayÃdhÅnaæ sukhaæ svargÃdikaæ tacca dharmaj¤ÃnahetormÅmÃæsayÃ÷ phalamityartha÷ / na kevalaæ phalasya svarÆpato bheda÷ kintu hetuto 'pÅtyÃha#<-tacceti /># brahmaj¤ÃnahetormÅmÃæsÃyÃ÷ phalaæ tu tadviruddhamityÃha#<-niÓreyaseti /># nitya nirapek«aæ Óreyo niÓreyaæ mok«astatphalamityartha÷ / brahmaj¤Ãnaæ ca svotpattivyatiriktamanu«ÂhÃnaæ nÃpek«ata ityÃha-## svarÆpato hetutaÓca phalabhedÃnna samuccaya iti bhÃva÷ / jij¤Ãsyabhedaæ viv­ïoti#<-bhavyaÓceti /># bhavatÅti bhavya÷ / sÃdhya ityartha÷ / sÃdhyatve hetumÃha÷## tarhi tucchatvaæ, netyÃha-## puru«avyÃpÃra÷ prayatnastantraæ heturyasyatattvÃdityartha÷ / k­tisÃdhyatvÃt k­tijanakaj¤ÃnakÃle dharmasyÃsatvaæ na tucchatvÃdityartha÷ / brahmaïo dharmÃdvailak«aïyamÃha-## uttaramÅmÃæsÃyÃmityartha÷ / bhÆtamasÃdhyam / tatra hetu÷-## sadà satvÃdityartha÷ / sÃdhyÃsÃdhayatvena dharmabrahmaïo÷ svarÆpabhedamuktvà hetuto 'pyÃha-## dharmavat k­tyadhÅnaæ netyartha÷ / mÃnato 'pi bhedamÃha-## aj¤Ãtaj¤Ãpakaæ vÃkyamatra codanà / tasyÃ÷ prav­ttirbodhakatvaæ tadvailak«aïyÃcca jij¤Ãsyabheda ityartha÷ / saægrahavÃkyaæ viv­ïoti-## lak«aïaæ pramÃïaæ 'svargakÃmo yajeta'ityÃdivÃkyaæ hi svavi«aye dharme yÃgÃdikaraïasvargÃdiphalakabhÃvanÃrÆpe phalahetuyÃgÃdigocaraniyoge và hitasÃdhane yÃgÃdau và puru«aæ pravartayadevÃvabodhayati / 'ayamÃtmà brahma'ityÃdi tvamarthaæ kevalamaprapa¤caæ brahma bodhayatveva na pravartayati vi«ayÃbhÃvÃdityartha÷ / nanvavabodha eva vi«ayastatrÃha-## brahmacodanayà puru«o 'vabodhe na pravartata ityatra hetuæ pÆrvavÃkyenÃha-## svajanyaj¤Ãne svayaæ pramÃïaæ na pravartakamityatra d­«ÂÃntamÃha-## mÃnÃdeva bodhasya jÃtatvÃt, jÃte ca vidhyayogÃt, na vÃkyÃrthaj¤Ãne puru«aprav­tti÷ / tathà ca pravartakamÃnameyo dharma÷, udÃsÅnamÃnameyaæ brahma, iti jij¤ÃsyabhedÃt, na tanmÅmÃæsayo÷ kramÃrtho 'thaÓabda iti bhÃva÷ / evamathaÓabdasyÃrthÃntarÃsaæbhavÃt ÃnantaryavÃcitve sati tadavadhitvena pu«kalakÃraïaæ vaktavyamityÃha-## sÆtrak­teti Óe«a÷ / tatkimityata Ãha-## vivekÃdÅnÃmÃgamikatvena prÃmÃïikatvaæ purastÃdevoktam / laukikavyÃpÃrÃt manasa uparama÷ Óama÷ bÃhyakaraïÃnÃmuparamo dama÷ / j¤ÃnÃrthaæ vihitanityÃdikarmasanyÃsa uparati÷ / ÓÅto«ïÃdidvandvasahanaæ titik«Ã / nidrÃlasyapramÃdatyÃgena mana÷sthiti÷ samÃdhÃnam / sarvatrÃstikatà Óraddhà / etat«aÂkaprÃpti÷ ÓamÃdisaæpat / atra vivekÃdÅnÃmuttarottarahetutvenÃdhikÃriviÓe«aïatvaæ mantavyam / te«ÃmanvayavyatirekÃbhyÃæ brahmajij¤ÃsÃhetutvamÃha-## yathÃkatha¤cit kutÆhalitayà brahmavijÃraprav­ttasyÃpi phalaparyantaæ tajj¤ÃnÃnudayÃdvyatirekasiddhi÷ / athaÓabdavyÃkhyÃnamupasaæharati-## nanÆktavivekÃdikaæ na saæbhavati, 'ak«ayyaæ ha vai cÃturmÃsyayÃjina÷ suk­tam'ityÃdiÓrutyà karmaphalasya nityatvena tato vairÃgyasiddhe÷ / jÅvasya brahmasvarÆpamok«aÓcÃyukta÷, bhedÃt tasya lo«ÂÃdivat puru«ÃrthatvÃyogÃcca / tato mumuk«Ãsaæbhava ityÃk«epaparihÃrÃrtho 'ta÷Óabda÷ taæ vyÃca«Âe-## athaÓabdenÃnantaryavÃcinà tadavadhitvenÃrthÃdvivekÃdicatu«Âayasya brahmajij¤ÃsÃhetutvaæ yaduktaæ tasyÃrthikahetutvÃsyÃk«epanirÃsÃyÃnuvÃdako 'ta÷Óabda ityartha÷ / uktaæ viv­ïoti-## tasmÃdityuttareïa saæbandha÷ / 'yadalpaæ tanmartyam''yatk­takaæ tadanityam'iti nyÃyavatÅ 'tadyatheha'ityÃdiÓruti÷ karmaphalÃk«ayatvaÓruterbÃdhakà / tasmÃt 'ato 'nyadÃrtam'iti Órutyà anÃtmamÃtrasyÃnityatvavivekÃt vairÃgyalÃbha iti bhÃva÷ / mumuk«Ãæ saæbhÃvayati-## yathà veda÷ karmaphalÃnityatvaæ darÓayati, tathà brahmaj¤ÃnÃt praÓÃntaÓokÃnilamapÃraæ svaya¤jyotirÃnandaæ darÓayatÅtyartha÷ / jÅvatvÃderadhyÃsoktyà brahmatvasaæbhava ukta eveti bhÃva÷ / evamathÃta÷ÓabdÃbhyÃæ pu«kalakÃraïavato 'dhikÃriïa÷ samarthanÃt ÓÃstramÃrabdhavyamityÃha-## sutravÃkyapÆraïÃrthamadhyÃh­takartavyapadÃnvayÃrthaæ brahmajij¤ÃsÃpadena vicÃraæ lak«ayituæ tasya svÃbhimatasamÃsakathanenÃvayavÃrthaæ darÓayati-## nanu dharmÃya jij¤Ãsà itivat brahmaïe jij¤Ãseti caturthÅsamÃsa÷ kiæ na syÃditi cet / ucyate-jij¤Ãsà padasya hi mukhyÃrthaæ icchÃ, tasyÃ÷ prathamaæ karmakÃrakamapek«itaæ paÓcÃt phalaæ, tataÓcÃdau karmaj¤ÃnÃrthaæ «a«ÂhisamÃso yukta÷ / karmaïyukte satyarthÃt phalamuktaæ bhavati, icchÃyÃ÷ karmaïa evaphalatvÃt / yathà svargasyecchà ityukte svargasya phalatvaæ labhate tadvat / ata eva 'dharmajij¤ÃsÃ'ityatrÃpi 'sà hi tasya j¤ÃtumicchÃ'iti icchÃæ g­hÅtvà «a«ÂhÅsamÃso darÓita÷ / vicÃralak«aïÃyÃæ tu vicÃrasya kleÓÃtmakatayà prathamaæ phalÃkÃÇk«atvÃt dharmÃya jij¤Ãse caturthasamÃsa ukta÷, tathà v­ttikÃrairbrahmaïe jij¤Ãsà ityuktaæ cedastu j¤Ãnatvena brahmaïa÷ phalatvÃditi / adhunà brahmapadÃrthamÃha-## nanu 'brahmak«atramidaæ brahma ÃyÃti brahma svayambhÆrbrahma prajÃpati÷'iti Óruti«u loke ca brÃhmaïatvajÃtau jÅve vede kamalÃsane ca brahmaÓabda÷ prayujyata ityÃÓaÇkÃha#<-ata eveti /># jagatkÃraïatvalak«aïapratipÃdakasÆtrÃsÃægatyaprasaÇgÃdevetyartha÷ / v­ttyantare Óe«e «a«ÂhÅtyuktaæ dÆ«ayati-## saæbandhasÃmÃnyaæ Óe«a÷ / jij¤Ãsetyatra sanpratyavÃcyÃyà icchÃyà j¤Ãnaæ karma, tasya j¤Ãnasya brahma karma / tatra sakarmakakriyÃyÃ÷ karmaj¤Ãnaæ vinà j¤ÃtumaÓakyatvÃt, icchÃyà vi«ayaj¤ÃnajanyatvÃcca prathamÃpek«itaæ karmaiva «a«Âhyà vÃcyaæ na Óe«a ityartha÷ / nanu pramÃïÃdikamanyadeva tatkarmÃstu brahma tu Óe«itayà saæbadhyatÃæ tatrÃha#<-jij¤ÃsyÃntareti /># Órutaæ karma tyaktvÃnyadaÓrutaæ kalpayan 'piï¬amuts­jya karaæ le¬hi'iti nyÃyamanusaratÅti bhÃva÷ / gƬhÃbhisaædhi÷ ÓaÇkyate--## '«a«ÂhÅ Óe«e'iti vidhÃnÃt, «a«Âhyà saævandhamÃtraæ pratÅtamapi viÓe«ÃkÃÇk«ÃyÃæ sakarmakakriyÃsaænidhÃnÃt karmatve paryavasyatÅtyartha÷ / abhisaædhimajÃnannivottaramÃha#<-evamapÅti /># karmalÃbhepi pratyak«aæ 'kart­karmaïo÷ k­ti'iti sÆtreïa jij¤ÃsÃpadasyÃkÃrapratyayÃntatvena k­dantasya yoge vihitaæ prathamÃpek«itaæ ca karmatvaæ tyaktvà parok«amaÓÃbdaæ kalpayata ityartha÷ / Óe«avÃdÅ svÃbhisaædhimuddhÃÂayati-na vyartha iti / Óe«a«a«ÂhyÃæ brahmasaæbandhinÅ jij¤Ãsà pratij¤Ãtà bhavati / tatra yÃni brahmÃÓritÃni lak«aïapramÃïayuktij¤ÃnasÃdhanaphalÃni te«Ãmapi vicÃra÷ pratij¤Ãto bhavati / tajjij¤ÃsÃyà api brahmaj¤ÃnÃrthatvena brahmasaæbandhitvÃt / karmaïi«a«ÂhyÃæ tu brahmakarmaka eva vicÃra÷ pratij¤Ãto bhavatÅtyabhisaædhinà Óe«a«a«ÂhÅtyucyate / ato matprayÃso na vyartha÷ / brahmatatsaæbandhinÃæ sarve«Ãæ vicÃrapratij¤Ãnamartha÷ phalaæ yasya tattvÃdityartha÷ / tvatprayÃsasyedaæ phalaæ na yuktaæ, sÆtreïa mukhata÷ pradhÃnasya brahmaïo vicÃre pratij¤Ãte sati tadupakaraïÃnÃæ vicÃrasyÃrthikapratij¤Ãyà uditatvÃdityÃha siddhÃntÅ-## saæg­hÅtamarthaæ saæd­«ÂÃntaæ vyÃkaroti--## 'tadvijij¤Ãsasva'iti mÆlaÓrutyanusÃrÃcca karmaïi «a«ÂhÅtyÃha-#<ÓrutyanugamÃcceti /># ÓrutisÆtrayorekÃrthatvalÃbhÃccetyartha÷ / jij¤ÃsÃpadasyÃvayavÃrthamÃha-## nanvanavagate vastunÅcchÃyà adarÓanÃt tasyà mÆlaæ vi«ayaj¤Ãnaæ vaktavyam / brahmaj¤Ãnaæ tu jij¤ÃsÃyÃ÷ phalaæ, tadeva mÆlaæ kathamityÃÓaÇkyÃha-## Ãvaraïaniv­ttirÆpÃbhivyaktimaccaitanyamavagati÷ paryanto 'vadhiryasyÃkhaï¬asÃk«ÃtkÃrav­ttij¤Ãnasya tadeva jij¤ÃsÃyÃ÷ karma, tadeva phalam / mÆlaæ tvÃpÃtaj¤Ãnamityadhunà vak«yata iti phalamÆlaj¤ÃnayorbhedÃnna jij¤ÃsÃnupapattirityartha÷ / nanu gamanasya grÃma÷ karma, tatprÃpti÷ phalamiti bhedÃt karma eva phalamityuktaæ tatrÃha-## kriyÃntare tayorbhede 'pi icchÃyÃ÷ phalavi«ayatvÃt karmaiva phalamityartha÷ / nanu j¤ÃnÃvagatyoraikyÃdbhedoktirayuktetyata Ãha#<-j¤Ãneneti /># j¤Ãnaæ v­tti÷ avagatistatphalaæ iti bheda iti bhÃva÷ / avagantumabhivya¤jayitum / avagate÷ phalatvaæ sphuÂayati-## hiÓabdoktaæ hetumÃha-## bÅjamavidyà ÃdiryasyÃnarthasya tannÃÓakatvÃdityartha÷ / avayavÃrthamuktvà sÆtrÃvÃkyÃrthamÃha-## atra sanpratyayasya vicÃralak«akatvaæ tavyapratyayena sÆcayati / athÃtaÓabdÃbhyÃmadhikÃriïa÷ sÃdhitattvÃttena brahmaj¤ÃnÃya vicÃra÷ kartavya ityartha÷ // iti t­tÅyaæ varïakam // prathamavarïake bandhasyÃdhyasatvoktyà vi«ayÃdiprasiddhÃvapi brahmaprasiddhyaprasiddhyorvi«ayÃdisaæbhavÃsaæbhavÃbhyÃæ ÓÃstrÃrambhasaædehe pÆrvapak«amÃha-## puna÷Óabdo varïakÃntaradyotanÃrtha÷ / yadi vedÃntavicÃrÃtprÃgeva brahmaj¤Ãnaæ tarhyaj¤ÃtatvarÆpavi«ayatvaæ nÃsti, aj¤ÃnÃbhÃvena tanniv­ttirÆpaphalamapi nÃstÅti na vicÃrayitavyam / athaj¤Ãtaæ kenÃpi tarhi taduddeÓena vicÃra÷ kartuæ na Óakyate, aj¤ÃtasyoddeÓÃyogÃt / tathà ca buddhÃvanÃrƬhasya vicÃrÃtmakaÓÃstreïa vedÃnteÓca pratipÃdanÃyogÃt / tatpratipÃdyatvarÆpa÷ saæbandho nÃstÅti j¤ÃnÃnutpatte÷ phalamapi nÃstÅtyanÃrabhyaæ ÓÃstramityartha÷ // ÃpÃtaprasiddhyà vi«ayÃdilÃbhÃdÃrambhaïÅyamiti siddhÃntayati-##ityÃdinà / prasiddhaæ tÃvadityartha÷ / astitvasyÃprak­tatvenÃstipadasya prasiddhiparatvÃt / nanu kena mÃnena brahmaïa÷ prasiddhi÷ / na ca 'satyaæ j¤Ãnamanantaæ brahma'iti Órutyà seti vÃcyam / brahmapadasya loke saægatigrahÃbhÃvena tadghaÂitavÃkyasyÃbodhakatvÃdityÃÓaÇkyabrahmapadavyutpatyà prathamaæ tasya nirguïasya saguïasya ca prasiddhirityÃha-## asyÃrtha÷-Órutau sÆtre ca brahmapadasya prayogÃnyathÃnupapattyà kaÓcidartho 'stÅti j¤Ãyate, pramÃïavÃkye nirarthakaÓabdaprayogÃdarÓanÃt / sa cÃrtho mahatvarÆpa iti vyÃkaraïÃnniÓcÅyate, 'b­hi v­ddhau'iti smaraïÃt / sà ca v­ddhirniravadhikamahatvamiti saækocakÃbhÃvÃt, ÓrutÃvanantapadena saha prayogÃcca j¤Ãyate / niravadhikamahatvaæ cÃntavattvÃdido«avatve sarvaj¤atvÃdiguïahÅnatve ca na saæbhavati, loke guïahÅnado«avatoralpatvaprasiddhe÷ / ato b­æhaïÃdbrahmeti vyutpatyà deÓakÃlavastuta÷ paricchedÃbhÃvarÆpaæ nityatvaæ pratÅyate / avidyÃdido«aÓÆnyatvaæ Óuddhatvam / jìyarÃhityaæ buddhatvam / bandhakÃle 'pi svatobandhabhÃvo muktatvaæ ca pratÅyate / evaæ sakala do«aÓÆnyaæ nirguïaæ prasiddham / tathà sarvaj¤atvÃdigumakaæ ca tatpadavÃcyaæ prasiddham / j¤eyasya kÃryasya và pariÓe«e 'lpatvaprasaÇgena sarvaj¤atvasya sarvakÃryaÓaktimattvasya ca lÃbhÃditi / evaæ tatpadÃtprasiddherapramÃïatvenÃpÃtatvÃdaj¤ÃnÃnivartakatvÃjjij¤Ãsopapattirityuktvà tvaæpadÃrthÃtmanÃpi brÃhmaïa÷ prasiddhyà tadupapattiratyÃha-## sarvasya lokasya yo 'yamÃtmÃtadabhedÃdrahmaïa÷ prasiddhirityartha÷ / nanvÃtmana÷prasiddhi÷ ketyata Ãha#<-sarvo hÅti /># ahamasmÅti na pratyetÅti na kintu pratyetyeva / saiva saccidÃtmana÷ prasiddhirityartha÷ / Ãtmana÷ kuta÷ satteti ÓÆnyamatamÃÓaÇkyÃha-## Ãtmana÷ ÓÆnyasya pratÅtau ahaæ nÃsmÅti loko jÃnÅyÃt / lokastu ahamasmÅti jÃnÃti tasmÃdÃtmano 'stitvaprasiddhirityartha÷ / ÃtmaprasiddhÃvapi brahmaïa÷ kimÃyÃtaæ tatrÃha-#<Ãtmà ceti /># 'ayamÃtmà brahma'ityÃdiÓruteriti bhÃva÷ / prasiddhipak«oktaæ do«aæ pÆrvapak«eïa smÃrayati-## aj¤ÃtatvÃbhÃvena vi«ayÃdyabhÃvÃdavicÃryatvaæ prÃptamityartha÷ / yathà idaæ rajatamiti vastuta÷ Óuktiprasiddhistadvat ahamasmÅti sattvacaitanyarÆpatvasÃmÃnyena vastuto brahmaïa÷ prasiddhi÷ neyaæ pÆrïÃnandabrahmatvarÆpaviÓe«agocarà vÃdinÃæ vivÃdÃbhÃvaprasaÇgÃt / na hi ÓuktitvaviÓe«adarÓane sati rajataæ raÇgamanyadveti vipratipattirasti / ato vipratipattyanyathÃnupapatyà sÃmÃnyata÷ prasiddhÃvapi viÓe«asyÃj¤ÃtatvÃdvi«ayÃdisiddhiriti siddhÃntayati na ityÃdinà / sÃmÃnyaviÓe«abhÃva÷ svatmani saccitpÆrïÃdipadavÃcyabhedÃt kalpita iti mantavyam / tatra sthÆlasÆk«makrameïa vipratipattÅrupanyasyati-## ÓÃstraj¤ÃnaÓunyÃ÷ prÃk­tÃ÷ / vedabÃhyamatÃnyuktvà tÃrkikÃdimatamÃha÷-## sÃækhyamatamÃha#<-bhokteti /># kimÃtmà dehÃdirÆpa÷ uta tadbhinna iti vipratipattikoÂitvena dehendriyamanobuddhiÓÆnyÃnyuktva tadbhinno 'pi kart­tvÃdimÃnna veti vipratipattikoÂitvena tÃrkikasÃækhyapak«ÃvupanyasyÃkartÃpÅÓvarÃdbhinno na veti vivÃdakoÂitvena yogimatamÃha-## niratiÓayatvaæ g­hÅtvà ÅÓvara÷ sarvaj¤atvÃdisaæpanna iti yogino vadanti / bhedakoÂimuktvà siddhÃntakoÂimÃha-#<Ãtmà sa bhokturiti /># bhokturjÅvasyÃkartu÷ sÃk«iïa÷ sa ÅÓvara ÃtmÃsvarÆpamiti vedÃntino vadantÅtyartha÷ / vipratipattÅrupasaæharati-## vipratipattÅnÃæ prapa¤co nirÃsaÓca vivaraïopanyÃsena darÓita÷ sukhabodhÃyetÅhoparamyate / tatra yuktivÃkyÃÓraya÷ siddhÃntina÷ jÅvo brahmaiva ÃtmatvÃt, brahmavat ityÃdi yukte÷, 'tattvamasi'ityÃdiÓruteÓcÃbÃdhitÃyÃ÷ sattvÃt / anye tu dehÃdirÃtmÃ, ahaæpratyayagocaratvÃt, vyatirekeïa ghaÂÃdivadityÃdiyuktyÃbhÃsaæ, 'sa và e«a puru«onnarasamaya÷'indriyasaævÃde 'cak«urÃdayaste havÃcamÆcu÷''mana uvÃca', 'yo 'yaæ''vij¤Ãnamaya÷', 'asadevedamagra ÃsÅt','kartà boddhà anaÓnannanya÷', 'ÃtmÃnamantaro yamayati'iti vÃkyÃbhÃsaæ cÃÓrità iti vibhÃga÷ / dehÃdiranÃtmÃ, bhautikatvÃt, d­ÓyatvÃt ityÃdinyÃyai÷, 'Ãnandamayo 'bhyÃsÃt' ityÃdisÆtraiÓcÃbhÃsatvaæ vak«yate / nanu santu vipratipattayastathÃpi yasya yanmate Óraddhà tadÃÓrayaïÃttasyasvÃrtha÷ setsyati kiæ brahmavicÃrÃrambheïetyata Ãha-## brahmÃtmaikyavij¤ÃnÃdeva muktiriti vastugati÷ / matÃntarÃÓrayaïe tadabhÃvÃnmok«asiddhi÷ / ki¤cÃtmÃnamanyathà j¤Ãtvà tatpÃpena saæsÃrÃndhakÆpe patet,'andhaæ tama÷praviÓanti''ye ke cÃtmahano janÃ÷'iti Órute÷, 'yo 'nyathà santamÃtmÃnamanyathà pratipadyate / ki tena na k­taæ pÃpaæ caureïÃtmÃpahÃriïà // 'iti vacanÃccetyartha÷ / ata÷ sarve«Ãæ mumuk«ÆïÃæ niÓreyasaphalÃya vedÃntavicÃra÷ kartavya itisÆtrÃrthamupasaæharati-## bandhasyÃdhyastatvena vi«ayÃdisadbhÃvÃdagatÃrthatvÃt, adhikÃrilÃbhÃdÃpÃdaprasiddhyà vi«ayadisaæbhavÅcca vedÃntavi«ayà mÅmÃæsÃpÆjità vicÃraïÃ, vedÃntÃvirodhino ye tarkÃstantrÃntarasthÃstÃnyupakaraïÃni yasyÃ÷ sà niÓreyasÃyÃrabhyata ityartha÷ / nanu sÆtre vicÃravÃcipadÃbhÃvÃttadÃrambha÷ kathaæ sÆtrÃrtha ityata Ãha-## brahmaj¤ÃnecchoktidvÃrà vicÃraæ lak«ayitvà tatkartavyatÃæ bravÅtÅti bhÃva÷ / evaæ prathamasÆtrasya catvÃror'thà vyÃkhyÃnacatu«Âayena darÓitÃ÷ / sÆtrasya cÃnekÃrthatvaæ bhÆ«aïam / nanvidaæ sÆtraæ ÓÃstrÃdbahi÷ sthitvà ÓÃstramÃrambhayati antarbhÆtvà và / Ãdye tasya heyatÃ, ÓÃstrÃsaæbandhÃt / dvitÅye tasyÃrambhakaæ vÃcyam / na ca svayamevÃrambhakaæ, svasmÃt svotpatterityÃtmÃtmÃÓrayÃt / na cÃrambhakÃntaraæ paÓyÃma iti / ucyate-Óravaïavidhinà Ãrabdamidaæ ÓÃstraæ ÓÃstrÃntargatameva ÓÃstrÃrambhaæ pratipÃdayati / yathÃdhyayanavidhirvedÃntargata eva k­tsnavedasyÃdhyayane prayuÇkte tadvadityanavadyam //1// END BsRp_1,1.1.1 ____________________________________________________________________________________________ START BsRp_1,1.2.2 janmÃdyasya yata÷ | BBs_1,1.2 | prathamasÆtreïa ÓÃstrÃrambhamupapÃdya ÓÃstramÃrabhamÃïa÷ pÆrvottarÃdhikaraïayo÷ saægatiæ vaktuæ v­ttaæ kÅrtayati-## mumuk«uïà brahmaj¤ÃnÃya vedÃntavicÃra÷ kartavya ityuktam / brahmaïo vicÃryatvoktvà arthÃt pramÃïÃdi vicÃrÃïÃæ pratij¤Ãtatve 'pi brahmapramÃïaæ vinà kartumaÓakyatvÃt, tatsvarÆpaj¤ÃnÃyÃdau lak«aïaæ vaktavyaæ, tanna saæbhavatÅtyÃk«ipya sÆtrak­taæ pÆjayannevalak«aïasÆtramavadhÃrayati-kiæ## kimÃk«epe / nÃstyeva lak«aïamityartha÷ / Ãk«epeïÃsyotthÃnÃdÃk«epasaægati÷ / lak«aïadyotivedÃntÃnÃæ spa«ÂabrahmaliÇgÃnÃæ lak«ye brahmaïi samanvayokte÷ ÓrutiÓÃstrÃdhyÃyapÃdasaægataya÷ / tathà hi-'yato và imÃni bhÆtÃni jÃyante'ityÃdi vÃkyaæ vi«aya÷ / tatkiæ brahmaïo lak«aïaæ na veti saædeha÷ / tatra pÆrvapak«e brahmasvarÆpasiddhyà muktyasiddhi÷ phalaæ siddhÃnte tatsiddhiriti bheda÷ / yadyapyÃk«epasaægatau pÆrvÃdhikaraïaphalameva phalamiti k­tvà p­thaÇna vaktavyam / taduktam-'Ãk«epe cÃpavÃde ca prÃsyÃæ lak«aïa karmaïi / prayojanaæ na vaktavyaæ yacca k­tvà pravartate'iti / tathÃpi spa«ÂÃrthamuktamiti mantavyam / yatra pÆrvÃdhikaraïasiddhÃntena parvapak«a÷ tatrÃpavÃdikÅ saægati÷ prÃptistadarthà cintà / tatra neti prÃptaæ, janmÃderjagaddharmatvena brahmalak«aïatvÃyogÃt / na ca jagadupÃdÃnatve sati kart­tvaæ lak«aïamiti vÃcyaæ, karturupÃdÃnatve d­«ÂÃntÃbhÃvenÃnumÃnÃprav­tte÷ / na ca Órautasya brahmaïa÷ Órutyaiva lak«aïasiddhe÷ kimanumÃneneti vÃcyaæ, anumÃnasya ÓrutyanugrÃhakatvena tadabhÃve tadvirodhe và ÓrutyarthÃsiddhe÷ / na ca jagatkart­tvamupÃdÃnatvaæ và pratyekaæ lak«aïamastviti vÃcyaæ, kart­mÃtrasyopÃdÃnÃdbhinnasya brahmatvÃyogÃt, vastuta÷ paricchedÃditi prÃpte puru«ÃbhyÆhamÃtrasyÃnumÃnasyÃprati«ÂhitasyÃtÅndriyÃrthe svÃtantryÃyogÃt apauru«eyatayà nirde«aÓrutyuktobhayakÃraïatvasya sukhÃdid­«ÂÃntena saæbhÃvayituæ ÓakyatvÃt, tadeva vak«aïamiti siddhÃntayati-## atra adyapi jagajjanmasthitilayakÃraïatvaæ lak«aïaæ pratipÃdyate tathÃpyagre 'prak­tiÓca'-ityadhikaraïe tatkÃraïatvaæ na kart­tvamÃtraæ kintu kart­tvopÃdÃnatvobhayarÆpatvamiti vak«yamÃïaæ siddhavatk­tyobhayakÃraïatvaæ lak«aïamityucyata iti na paunaruktyam / nanu jij¤Ãsyanirguïabrahmaïa÷ kÃraïatvaæ kathaæ lak«aïamiti ucyate-yathà rajataæ Óukterlak«aïaæ yadrajataæ sà Óuktiriti tathà yajjagatkÃraïaæ tadbrahmeti kalpitaæ kÃraïatvaæ taÂasthaæ sadeva brahmaïo lak«aïamityanavadyam // sÆtraæ vyÃca«Âe--## bahuvrÅhau padÃrthÃ÷ sarve vÃkyÃrthasyÃnyapadÃrthasya viÓe«aïÃni / yathà citragordevadattasya citrà gÃva÷ tadvadatrÃpi janmÃdÅti napuæsakaikavacanadyotitasya samÃhÃrasya janmasthitibhaÇgasya janma viÓe«aïaæ, tathà ca janmana÷ samÃsÃrthaikadeÓasya guïatvena saævij¤Ãnaæ yasmin bahuvrÅhau sa tadguïasaævij¤Ãna ityartha÷ / tatra yajjanmakÃraïaæ tadbrahmatvavidhÃnamayuktaæ, sthitilayakÃraïÃdbhinnatvena j¤Ãte brahmatvasya j¤ÃtumaÓakyatvÃt / ato janmasthitibhaÇgairnirÆpitÃni trÅïi kÃraïatvÃni militÃnyeva lak«aïamiti matvà sÆtre samÃhÃro dyotita iti dhyeyam / nanvÃditvaæ janmana÷ kathaæ j¤Ãtavyaæ, saæsÃrasyÃnÃditvÃdityata Ãha-## mÆlaÓrutyà vastugatyà cÃditvaæ j¤Ãtvà tadapek«ya sÆtrak­tà janmana Ãdityamuktamityartha÷ / idama÷ pratyak«ÃrthamÃtravÃcitvamÃÓaÇkyopasthitasarvakÃryavÃcitvamÃha-## viyadÃdijagato nityatvÃt na janmÃdisaæbandha ityata Ãha÷-#<«a«ÂhÅti /># vi«ayÃdimahÃbhÆtÃnÃæ janmÃdisaæbandho vak«yata iti bhÃva÷ / nanu jagato janmÃdervà brahmasaæbandhÃbhÃvÃnna lak«aïatvamityÃÓaÇkya tatkÃraïatvaæ lak«aïamiti pa¤camyarthamÃha-## yacchabdena satyaæ j¤Ãnamanantaæ ÃnandarÆpaæ vastÆcyate 'ÃnandÃddhyeva'iti nirïÅtatvÃt / tathà ca svarÆpalak«aïasiddhiriti mantavyam / padÃrthamuktvà pÆrvasÆtrasthabrahmapadÃnu«aÇgeïa tacchabdÃdhyÃhÃreïa ca sÆtrÃvÃkyÃrthamÃha-## kÃraïasya sarvaj¤atvÃdisaæbhÃvÃnÃrthÃni jagato viÓe«ÃïÃni / yathà kumbhakÃra÷ prathamaæ kumbhaÓabdÃbhedenÃvikalpitaæ p­thubudhnodarÃkÃrasvarÆpaæ buddhÃvÃlikhya tadÃtmanà kumbhaæ vyÃkaroti-bahi÷ prakaÂayati, tathà paramakÃraïamapi svetsitanÃmarÆpÃtmanà vyÃkarotÅtyanumÅyata iti matvÃha-## itthaæbhÃve t­tÅyà / ÃdyakÃryaæ cetanajanyaæ, kÃryatvÃt, kumbhavaditi pradhÃnaÓÆnyayornirÃsa÷ / hiraïyagarbhÃdijÅvajanyatvaæ nirasyati-## ÓrÃddhavaiÓvÃnare«ÂyÃdau pitÃputrayo÷ kart­bhoktrorbhedÃtp­thagukti÷ / 'yo brahmÃïaæ vidadhÃti pÆrvam'sarva eta Ãtmano vyuccaranti"iti Órutyà sthÆlasÆk«madehopÃdhidvÃrà jÅvÃnÃæ kÃryatvena jaganmadhyapÃtitvÃnna jagatkÃraïatvamityartha÷ / kÃraïasya sarvaj¤atvaæ saæbhÃvayati-## pratiniyatÃni vyavasthitÃni deÓakÃlanimittÃni ye«Ãæ kriyÃphalÃnÃæ tadÃÓrayasyetyartha÷ / svargasya kriyÃphalasya merup­«Âhaæ deÓa÷ / dehapÃtÃdÆrdhvaæ kÃla uttarÃyaïamaraïÃdinimittaæ ca pratinitam / evaæ rÃjasevÃphale grÃmÃderdaiÓÃdivyasthà j¤eyà / tathà ca yathà sevÃphalaæ deÓÃdyabhij¤adÃt­kaæ tathà karmaphalaæ, phalatvÃditisarvaj¤atvasiddhiriti bhÃva÷ / sarvaÓaktitvaæ sÃbhÃvayati-#<-manasÃpÅti /># nanvanyepi v­ddhipariïÃmadayo bhÃvavikÃrÃ÷ santÅti kimiti janmÃdityÃditipadena na g­hyante tatrÃha#<-anye«Ãmiti /># v­ddhipariïÃmayorjanmani apak«ayasya nÃÓe 'ntarbhÃva÷ iti bhÃva÷ / nanu deho 'jÃyate, asti, vardhate, vipariïamate, apak«Åyate, vinaÓyati'iti yÃskamunivÃkyaæ etatsÆtramÆlaæ kiæ na syÃdata Ãha-## yÃskamuni÷ kila mahÃbhÆtÃnÃmutpannÃnÃæ sthitikÃle bhautike«u pratyak«eïa janmÃdi«aÂkamupalabhya niruktavÃkyaæ cakÃra / tanmÆlÅk­tya janmÃdi«aÂkakÃraïatvaæ lak«aïaæ sÆtrÃrtha iti grahaïe sÆtrak­tà brahmalak«aïaæ na saæg­hÅtaæ kintu mahÃbhÆtÃnÃæ lak«aïamuktamiti ÓaÇkà syÃt sà mà bhÆtiti ye Órutyuktà janmÃdayasta eva g­hyanta ityartha÷ / yadi niruktasyÃpi ÓrutirmÆlamiti mahÃbhÆtajanmÃdijanmÃdikamarthastarhi sà Órutireva sÆtrasya mÆlamastu, kimantarga¬unà nirukteneti bhÃva÷ / yadi jagato brahmÃtiriktaæ kÃraïaæ syÃt tadà brahmalak«aïasya tatrÃtivyÃptyÃdido«a÷ syÃt, atastannirÃsÃya lak«aïasÆtreïa brahma vinà jagajjanmÃdikaæ na saæbhavati, kÃraïÃntarÃsaæbhavÃditi yukti÷ sÆtrità / sà tarkapÃde vistareïa vak«yate / adhunà saæk«epeïa tÃæ daryati-## nÃmarÆpÃbhyÃæ vyÃk­tatyetyÃdinÃæ ca caturïÃæ jagadviÓe«aïÃnÃæ vyÃkhyÃnÃvasare pradhÃnaÓÆnyayo÷ saæsÃriïaÓca nirÃso darÓita÷ / paramÃïÆnÃmacetanÃnÃæ svata÷ prav­ttyayogÃt, jÅvÃnyasya j¤ÃnaÓÆnyatvaniyamenÃnumÃnÃt sarvaj¤eÓvarÃsiddhau te«Ãæ prÃrakÃbhÃvÃt, jagadÃrambhakatvÃsaæbhava iti bhÃva÷ / svabhÃvÃdeva vicitraæ jagaditi lokÃyatastaæ pratyÃha-## jagata utpattyÃdi saæbhÃvayituæ na Óakyamityanvaya÷ / kiæ svayameva svasya heturiti svabhÃva uta kÃraïÃnapek«atvam / nÃdya÷, ÃtmÃÓrayÃt / na dvitÅya ityÃha-## viÓi«ÂÃnyasÃdhÃraïÃni deÓakÃlanimittÃni / te«Ãæ kÃryÃrthibhirupÃdÅyamÃnatvÃt kÃryasya kÃraïÃnapek«atvaæ na yuktamityartha÷ / anepek«atve dhÃnyÃrthinÃæ bhÆviÓe«e var«ÃdikÃle bÅjÃdinimitte ca prav­ttirna syÃditi bhÃva÷ / pÆrvoktasarvaj¤atvÃdiviÓe«aïakamÅÓvaraæ muktvà jagata utpatyÃdikaæ na saæbhavatÅti bhëyeïa kartÃraæ vinà kÃryaæ nÃstÅti vyatireka ukta÷ / tena yatkÃryaæ tatsakart­kamiti vyÃptirj¤Ãyate / etadeva vyÃptij¤Ãnaæ jagati pak«e kartÃraæ sÃdhayat sarvaj¤eÓvaraæ sÃdhayati kiæ Órutyeti tÃrkikÃïÃæ bhrÃntimupanyasyati-## etadevÃnumÃnameva sÃdhanaæ na Órutiriti manyanta iti yojanà / athavà etadvyÃptij¤Ãnameva ÓrutyanugrÃhakayuktimÃtratvenÃsmatsaæmataæ sadanumÃnaæ svatantramiti manyanta ityartha÷ / sarvaj¤atvamÃdiÓabdÃrtha÷ / yadvà vyÃptij¤Ãnasahak­tametallak«aïamevÃnumÃnaæ svatantraæ manyanta ityartha÷ / tatrÃyaæ vibhÃga÷-vyÃptij¤ÃnÃt jagata÷ kartastÅtyastitvasiddhi÷ / paÓcÃt sa kartÃ, sarvaj¤a÷, jagatkÃraïatvÃt, vyatirekeïa kulÃlÃdivaditi sarvaj¤atvasiddhirlak«aïÃditi / atra manyanta ityanumÃnasyabhÃsatvaæ sÆcitam / tathÃhi-aÇkurÃdau tÃvajjÅva÷ kartà na bhavati jÅvÃdbhinnasya ghaÂavadacetanatvaniyamÃdanya÷ kartà nÃstyeveti vyatirekaniÓcayÃt, yatkÃryaæ tatsakart­katamiti vyÃptij¤ÃnÃsiddhi÷ / lak«aïaliÇkÃnumÃne tu bÃdha÷ aÓarÅrasya janmaj¤ÃnÃyogÃt, yaj¤Ãnaæ tanmanojanyamiti vyÃptivirodhena nityaj¤ÃnÃsiddherj¤ÃnÃcabhÃvaniÓcayÃt, tasmÃdatÅndriyÃrthe Órutireva Óaraïam / ÓrutyarthasaæbhÃvanÃrthatvenumÃnaæ yuktimÃtraæ na svatantramiti bhÃva÷ / nanvidamayuktaæ ÓruteranumÃnÃntarbhÃvamabhipretya bhavadÅyasÆtrak­tÃnumÃnasyaivopanyasyatvÃditi vaiÓe«ika÷ ÓaÇkate-## ato manyante ityanumÃnasyÃbhÃsoktirayukteti bhÃva÷ / yadi ÓrutÅnÃæ svatantramÃnatvaæ na syÃttarhi 'tattu samanvayÃt'ityÃdinà tÃsÃæ tÃtparyaæ sÆtrak­nna vicÃrayet, tasmÃduttarasÆtrÃïÃæ ÓrutivicÃrÃrthatvÃt janmÃdisÆtre 'pi Órutireva svÃtantryeïa vicÃryate nÃnumÃnamiti pariharati-## kiæ ca mumuk«orbrahmÃvagatirabhÅ«aÂà yadarthamasya ÓÃstrasyÃrambha÷, sà ca nÃnumÃnÃt, 'taæ tvaupani«adam'iti Órute÷ / ato nÃnumÃnaæ vicÃryamityÃha-## vÃkyasya tadarthasyaca vicÃrÃdyadhyavasÃnaæ tÃtparyaniÓcaya÷ prameyasaæbhavaniÓcayaÓca tena jÃtà brahmÃvagatirmuktaye bhavatÅtyartha÷ / saæbhavo bÃdhÃbhÃva÷ / nanu kimanumÃnamupek«itameva nityÃha-## vimatamabhinnanimittopÃdÃnakaæ, kÃryatvÃdÆrïanÃbhyÃrabdhatantvÃdivat, vimataæ cetanaprak­tikaæ, kÃryatvÃt, sukhÃdivadityanumÃnaæ ÓrutyarthadÃr¬hyÃpek«itamityartha÷ / dÃr¬hyaæ saæÓayaviparyÃsaniv­tti÷ / 'mantavya÷'iti ÓrutÃrthastarkeïa saæbhÃvanÅya ityartha÷ / yathà kaÓcit gandhÃradeÓebhyaÓcorairanyatrÃraïye baddhanetra eva tyakta÷ kenacinmuktabandhastaduktamÃrgagrahaïasamartha÷ paï¬ita÷ svayaæ tarkakuÓalo medhÃvÅ svadeÓÃneva prÃpnuyÃt evamevehÃvidyÃkÃmÃdibhi÷svarÆpÃnandÃtprÃcyÃvyÃsminnaraïye saæsÃre k«ipta÷ kenaciddayÃparavaÓenÃcÃryeïa nÃsi tvaæ saæsÃrÅ kintu 'tatvamasi'ityupadi«ÂasvarÆpa÷ svayaæ tarkakuÓalaÓcet svarÆpaæ jÃnÅyÃnnÃnyatheti / Óruti÷ svasyÃ÷ puru«amatirÆpatarkÃpek«Ãæ darÓayatÅtyÃha-## Ãtmana÷ Óruterityartha÷ / nanu brahmaïo mananÃdyapek«Ã na yuktÃ, vedÃrthatvÃt, dharmavat / kintu ÓrutiliÇgavÃkyÃdaya evÃpek«ità ityata Ãha-## jij¤Ãsye dharma iva jij¤Ãsye brahmaïÅti vyÃkhyeyam / anubhavo brahmasÃk«ÃtkÃrÃkhyo vidvadanubhava÷ / ÃdipadÃnmanananididhyÃsanayorgraha÷ / tatra hetumÃha#<-anubhaveti /># muktyarthaæ brahmaj¤Ãnasya ÓÃbdasya sÃk«ÃtkÃrÃvasÃnatvÃpek«aïÃt pratyagbhÆtasiddhabrahmagocaratvena sÃk«ÃtkÃraphalakatvasaæbhavÃt, tadarthaæ mananÃdyapek«Ã yuktà / dharme tu nityaparok«e sÃdhye sÃk«ÃtkÃrasyÃnapek«itatvÃdasaæbhavÃcca Órutyà nirïayamÃtramanu«ÂhÃnÃyÃpek«itam / liÇgÃdayastu ÓrutyantararbhÆtà eva ÓrutirdvÃrà nirïayopayogitvenÃpek«yante na mananÃdaya÷ anupayogÃdityartha÷ / nirapek«a÷ Óabda÷ Óruti÷ / ÓabdasyÃrthaprakÃÓanÃsÃmarthyaæ liÇgam / padaæ yogyetarapadÃkÃÇk«a vÃkyam / aÇgavÃkyasÃpek«aæ pradhÃnavÃkyaæ prakaraïam / kramapaÂhitÃnÃmarthÃnÃæ kramapaÂhitairyathÃkramaæ saæbandha÷ sthÃnam / yathà aindrÃgnyÃdaya i«Âayo daÓa krameïa paÂhitÃ÷ daÓamantrÃÓca 'indrÃgnÅ rocanà divi'ityÃdyÃ÷ tatra prathame«Âhau prathamamantrasya viniyoga ityÃdyÆhanÅyam / saæj¤ÃsÃmyaæ samÃkhyà / yathÃdhvaryavasaæj¤akÃnÃæ mantrÃïÃmÃdhvaryavasaæj¤ake karmaïi viniyoga iti viveka÷ / evaæ tÃvadbrahma mananÃdyapek«aæ, vedÃrthatvÃt, dharmavat ityanumÃne sÃdhyatvena dharmasyÃnubhavÃyogyatvaæ, anapek«itÃnubhavatvaæ copÃdhirityuktam / upÃdhivyatirekÃdbrahmaïi mananÃdyapek«atvaæ coktam / tatra yadi vedÃrthatvamÃtreïa brahmaïo dharmeïa sÃmyaæ tvayocyeta tarhi k­tisÃdhyatvaæ vidhini«edhavikalpotsargÃpavÃdÃÓca brahmaïi dharmavat syuriti / vipak«e bÃdhakamÃha-## puru«ak­tyadhÅnà ÃtmalÃbha utpattiryasya tadbhÃvÃcca dharme ÓrutyÃdÅnÃmeva prÃmÃïyamityanvaya÷ / dharmasya sÃdhyatvaæ laukikakarmad­«ÂÃntena sphuÂayati#<-kartumiti /># laukikavadityartha÷ / d­«ÂÃntaæ sphuÂayati-## dÃr«ÂÃntikamÃha-## tadvaddharmasya kartumakartuæ Óakyatvamuktvà anyathÃkartuæ ÓakyatvamÃha-## dharmasya sÃdhyatvamupapÃdya tatra vidhyÃdiyogyatÃmÃha-## vidhiprati«edhÃÓca vikalpÃdayaÓca dharme sÃdhye yer'thavanta÷ sÃvakÃÓa bhavanti te brahmaïyapi syurityartha÷ / 'yajeta' 'na surÃæ pibet'ityÃdayovidhini«edhÃ÷ / vrÅhibhiryavairyà yajeteti saæbhÃvito vikalpa÷ grahaïÃgrahaïayoraicchika÷ / uditÃnuditahomayorvyavasthitavikalpa÷ / 'na hiæsyÃt'ityupasarga÷, 'agnÅ«omÅyaæ paÓumÃlabheta'ityapavÃda÷ / tathà 'ÃhavanÅye juhoti'ityutsarga÷, 'aÓvasya pade pade juhoti'ityapavÃda iti viveka÷ / ete brahmaïi syurityatre«ÂÃpattiæ vÃrayati-na ityÃdinà / ## ityantena / idaæ vastu, evaæ, naivaæ, ghaÂa÷paÂo veti prakÃravikalpa÷ / asti nÃsti veti sattÃsvarÆpavikalpa÷ / nanu vastunyapi ÃtmÃdau vÃdinÃmasti nÃstÅtyÃdivikalpà d­Óyante tatrÃha-## astitvÃdikoÂismaraïaæ puru«abuddhistanmÆlà mana÷spanditamÃtrÃ÷ saæÓayaviparyayavikalpà na pramÃrÆpà ityak«arÃrtha÷ / ayaæ bhÃva÷-dharmo hi yathà yathà j¤Ãyate tathà tathà kartuæ Óakyate iti yathÃÓÃstraæ puru«abuddhyapek«Ã vikalpÃ÷ sarve pramÃrÆpà eva bhavanti, tatsÃmyena brahmaïyapi sarve vikalpà yathÃrthÃ÷ syuriti / tatrÃpyevamiti vadantaæ pratyÃha-## yadi siddhavastuj¤Ãnamapi sÃdhyaj¤Ãnavatpuru«abuddhimapek«ya jÃyeta tadà siddhe vikalpà yathÃrthÃ÷ syu÷, na siddhavastuj¤Ãnaæ pauru«aæ kiæ tarhi pramÃïavastujanyaæ, tathà ca vastuna ekarÆpatvÃdekameva j¤Ãnaæ pramÃ, anye vikalpà ayathÃrthà evetyartha÷ / atra d­«ÂÃntamÃha-## sthÃïurevetyavadhÃraïe siddhe sarvevikalpà yathÃrthà na bhavantÅtyartha÷ / tatra yadvastutantraæ j¤Ãnaæ tadyathÃrthaæ, yatpuru«atantraæ tanmithyeti vibhajate-## sthÃïÃvityartha÷ / sthÃïÃvuktanyÃyaæ ghaÂÃdi«vatÅdiÓati-## prak­tamÃha-## siddher'the j¤ÃnapramÃtvasya vastvadhÅnatve sati brahmaj¤Ãnamapi vastujanyameva yathÃrthaæ na puru«atantraæ bhÆtÃrthavi«atvÃt, sthÃïuj¤Ãnavadityartha÷ / ata÷ sÃdhyer'the sarve vikalpÃ÷ puntantrà na siddher'the iti vailak«aïyÃt na dharmasÃmyaæ brÃhmaïa iti mananÃdyapek«Ã siddheti bhÃva÷ / nanu tarhi brahma pratyak«Ãdigocaraæ, dharmavilak«aïatvÃt, ghaÂÃdivat / tathà ca janmÃdisÆtre jagatkÃraïÃnumÃnaæ vicÃryaæ, siddhÃrthe tasya mÃnatvÃt, na Óruti÷, siddhÃrthe tasyà amÃnatvena tadvicÃrasya ni«phalatvÃditi ÓaÇkate-## pramÃïÃntaravi«ayatvameva prÃptamiti k­tvà pramÃïÃntarasyaiva vicÃraprÃptÃviti Óe«a÷ / atra pÆrvapak«Å pra«Âavya÷, kiæ yatkÃryaæ tadbrahmajamityanumÃnaæ brahmasÃdhakaæ kiæ và yatkÃryaæ tatsakÃraïamiti / nÃdyÃ÷, vyÃptyasiddherityÃha-## brahmaïa indriyÃgrÃhyatvÃt pratyak«eïa vyÃptigrÃhÃyogÃnna pramÃïÃntaravi«ayatvamityartha÷ / indriyÃgrÃhyatvaæ kuta ityata Ãha#<-svabhÃvata iti /># 'paräci khÃni vyat­ïat svayaæbhÆ÷'iti Órute÷, brahmaïo rÆpÃdihÅnatvÃccetyartha÷ / indriyÃgrÃhyatve 'pi vyÃptigraha÷ kiæ na syÃdata#<Ãha-sati hÅti /># tannÃstÅti Óe«a÷ / idaæ kÃryaæ brahmajamiti vyÃptipratyak«aæ brahmaïo 'tÅndriyatvÃnna saæbhavatÅtyartha÷ / dvitÅye kÃraïasiddhÃvapi kÃraïasya brahmatvaæ Órutiæ vinà j¤ÃtumaÓakyamityÃha--## saæbandhaæ k­taæ yasmÃt Órutimantareïa jagatkÃraïaæ brahmeti niÓcayÃlÃbhastasmÃt tallÃbhÃya Órutireva prÃdhÃnyena vicÃraïÅyÃ, anumÃnaæ tÆpÃdÃnatvÃdisÃmÃnyadvÃrà m­dÃdivat brÃhmaïa÷ svakÃryÃtmakatvÃdiÓrautÃrthasaæbhÃvanÃrthaæ guïatayà vicÃryamityupasaæharati-## etatsÆtrasya vi«ayavÃkyaæ p­cchati-## iha brahmaïi lak«aïÃrthatvena vicÃrayitumi«Âaæ vÃkyaæ kimityartha÷ / atra hi prathamasÆtre viÓi«ÂÃdhikÃriïo brahmavicÃraæ pratij¤Ãya brahmaj¤ÃtukÃmÃsya dvitÅyasÆtre lak«aïamucyate / tathaiva ÓrutÃvapi mumuk«orbrahmaj¤ÃtukÃmasya jagatkÃraïatvopalak«aïÃnuvÃdena brahma j¤Ãpyata iti ÓrautÃrthakramÃnusÃritvaæ sÆtrasya darÓayituæ sopakramaævÃkyaæ paÂhati-## adhÅhi smÃraya upadiÓetyartha÷ / atra yenetyekatvaæ vivak«itaæ, nÃnÃtve brahmatvavidhÃnÃyogÃt / yajjagatkÃraïaæ tadekamityavÃntaravÃkyam / yadekaæ kÃraïaæ tadbrahmeti và yatkÃraïaæ tadekaæ bahmeti và mahÃvÃkyamiti bheda÷ / kiæ tarhi svarÆpalak«aïamityÃÓaÇkya vÃkyaÓe«Ãnnirïito yata÷ÓabdÃrtha÷ satyaj¤ÃnÃnanda ityÃha--## 'ya÷ sarvaj¤a÷' 'tasmÃdetadbrahma nÃma rÆpamannaæ ca jÃyate' 'vij¤ÃnamÃnandaæ brahma'ityÃdi ÓÃkhÃntarÅyavÃkyÃnyapyasya vi«aya ityÃha#<-anyÃnyapÅti /># eva¤jatÅyakatvamevÃha-## tadevaæ sarvÃsu ÓÃkhÃsu lak«aïadvayavÃkyÃni jij¤Ãsye brahmaïi samanvitÃni, taddhiyà muktiriti siddham //2// END BsRp_1,1.2.2 ____________________________________________________________________________________________ START BsRp_1,1.3.3 ÓÃstrayonitvÃt | BBs_1,1.3 | yasya niÓvasitaæ vedÃ÷ sarvÃrthaj¤ÃnaÓaktaya÷ / ÓrÅrÃmaæ sarvavettÃraæ vedavedyamahaæ bhaje //1// v­ttÃnuvÃdena saægatiæ vadannuttarasutramavatÃrayati-## cedanasya brahmaïo jagatkÃraïatvoktyà sarvaj¤atvamarthÃtpratij¤Ãtaæ sÆtrak­tÃ, cetanas­«Âerj¤ÃnapÆrvakatvÃt / tathà ca brahma sarvaj¤aæ, sarvakÃraïatvÃt, yo yatkartà sa tajj¤a÷, yathà kulÃla iti sthitam / tadevÃrthikaæ sarvaj¤atvaæ pradhÃnÃdinirÃsÃya vedakart­tvahetunà dra¬hayannÃhetyartha÷ / hetudvayasyaikÃrthasÃdhanatvÃt, ekavi«ayatvamavÃntarasaægati÷ / yadvà vedasya nityatvÃdbrahmaïa÷ sarvahetutà nÃstÅtyÃk«epasaægatyà vedahetutvamucyate 'asya mahato bhÆtasya niÓvasitametadyad­gvedo yajurveda÷ sÃmavedo 'tharvÃÇgirasa÷' iti vÃkyaæ vi«aya÷ tatkiæ vedahetutvena brahmaïa÷ sarvaj¤atvaæ sÃdhayati uta na sÃdhayati iti saædeha÷ / tatra vyÃkaraïÃdivadvedasya pauru«eyatve mÆlapramÃïasÃpek«atvenÃprÃmÃïyÃpÃtÃnna sÃdhayatÅti pÆrvapak«e jagaddhetoÓcetanatvÃtsiddhi÷ phalam / siddhÃnte tatsiddhi÷ / asya vedÃntavÃkyasya spa«ÂabrahmaliÇgasya vedakartari samanvayokte÷ ÓrutiÓÃstrÃdhyÃyapÃdasaægataya÷ / evamÃpÃdaæ ÓrutyÃdisaægataya ÆhyÃ÷ / vede hi sarvÃrthaprakÃÓanaÓaktirupalabhyate, sà tadupÃdÃnabrahmagataÓaktipÆrvikà tadgatà vÃ, prakÃÓanaÓaktitvÃt / kÃryagataÓaktitvÃdvÃ, pradÅpaÓaktivaditivedopÃdÃnatvena brahmaïa÷ svasaæbaddhÃÓe«ÃrthaprakÃÓanasÃmarthyarÆpaæsarvasÃk«itvaæ sidhyati / yadvà yathà adhyetÃra÷ pÆrvakramaæ j¤Ãtvà vedaæ kurvanti, tathà vicitraguïamÃyÃsahÃyo 'nÃv­tÃnantasvaprakÃÓacinmÃtra÷ parameÓvara÷ svak­tapÆrvakalpÅyakramasajÃtÅyakramavantaæ vedarÃÓiæ tadarthÃæÓca yugapajjÃnanneva karotÅti na vedasya pauru«eyatà / yatra hyarthaj¤ÃnapÆrvakaæ vÃkyaj¤Ãnaæ vÃkyas­«Âau kÃraïaæ tatra pauru«eyatÃ, atra ca yaugapadyÃnna sÃ, ato vedakartà vedamiva tadarthamapi svasaæbaddhaæ nÃntarÅyakatayà janÃtÅti sarvaj¤a iti siddhÃntayati#<-ÓÃstreti /># ÓÃstraæ prati hetutvÃt, brahma sarvaj¤aæ sarvakÃraïaæ ca iti saægatidvayÃnusÃreïa sÆtrayojanÃmabhipretya padÃni vyÃca«Âe--## heto÷ sarvaj¤atvasiddhaye vedasya viÓe«aïÃni / tatra granthator'thataÓca mahattvaæ, hitaÓÃsanÃt ÓÃstratvam / ÓÃstraÓabda÷ ÓabdamÃtropalak«aïÃrtha iti matvÃha--## purÃïanyÃyamÅmÃæsÃdharmaÓÃstrÃïi Óik«ÃkalpavyÃkaraïaniruktacchandojyoti«Ãïi «a¬aÇgÃni iti daÓa vidyÃsthÃnÃni vedÃrthaj¤Ãnahetava÷ / tairupak­tasyetyartha÷ / anena manvÃdibhi÷ parig­hÅtatvena vedasya prÃmÃïyaæ sÆcitam / abodhakatvÃbhÃvÃdapi prÃmÃïyamityÃha--## sarvÃrthaprakÃÓanaÓaktimatve 'pyacetanatvÃt sarvaj¤akalpatvaæ yonirupÃdÃnaæ kart­ ca / nanu sarvaj¤asya yo guïa÷ sarvÃrthaj¤ÃnaÓaktimatvaæ vedasya tadanvitatve 'pi tadyone÷ sarvaj¤atvaæ kuta ityata Ãha--## upÃdÃne tacchaktiæ vinà kÃrye tadayogÃdvedopÃdÃnasya sarvaj¤atvam, anumÃnaæ tu pÆrvaæ darÓitam / na cÃvidyÃyÃstadÃpatti÷ / Óaktimatve 'pyacetanatvÃditi bhÃva÷ / veda÷ svavi«ayÃdadhikÃrthaj¤Ãnavajjanya÷ pramÃïavÃkyatvÃt, vyÃkaraïarÃmÃyaïÃdivadityanumÃnÃntaram / tatra vyÃptimÃha--yadyaditi / vistara÷ ÓabdÃdhikyam, anenÃrthato 'lpatvaæ vadan kart­rj¤ÃnasyÃrthÃdhikyaæ sÆcayati, d­Óyate cÃrthavÃdÃdhikyaæ vede / atrai«Ã yojanÃ--yadyacchÃstraæ yasmÃdÃptÃtsaæbhavati sa tata÷ ÓÃstrÃdadhikÃrthaj¤Ãna iti prasiddhaæ yathà ÓabdasÃdhutvÃdirj¤eyaikadeÓor'tho yasya tadapi vyÃkaraïÃdi pÃïinyÃderadhikÃrthaj¤Ãtsaæbhavati / yadyalpÃrthamapi ÓÃstramadhikÃrthaj¤Ãt saæbhavati tadà 'asya mahata÷'ityÃdiÓruteryasmÃnmahato 'paricchinnÃdbhÆtÃtsatyÃdyone÷ sakÃÓÃt anekaÓÃkhetyÃdiviÓi«Âasya vedasya puru«aniÓvÃsavadaprayatnenaiva saæbhava÷ tasya sarvaj¤atvaæ sarvaÓaktimatvaæ ceti kimu vaktavyamiti / tatra vedasya pauru«eyatvaÓaÇkÃnirasÃrthaæ Órutisthani÷ÓvasitapadÃrthamÃha--## pramÃïÃntareïÃrthaj¤ÃnaprayÃsaæ vinà nime«ÃdinyÃyenetyartha÷ / atrÃnumÃnena 'ya÷ sarvaj¤a÷ 'iti Órutyuktasarvaj¤atvadÃr¬hyÃya pÃïinyÃdivadvedakartari adikÃrthaj¤ÃnasattÃmÃtraæ sÃdhyate na tvarthaj¤Ãnasya vedahetutvaæ ni÷ÓvasitaÓrutivirodhÃt, vedaj¤ÃnamÃtreïÃdhyet­vadvedakart­tvopapatteÓca / iyÃn viÓe«a÷--adhyetà parÃpek«a÷ ÅÓvarastu svak­tavedÃnupÆrvÅsvayameva sm­tyà tathaiva kalpÃdau brahmÃdipvÃvirbhÃvayan anÃv­taj¤ÃnatvÃttadarthamatyavarjanÅyatayà jÃnÃtÅti sarvaj¤a ityanavadyam // adhunà brahmaïo lak«aïÃnantaraæ pramÃïajij¤ÃsÃyÃæ varïakÃntaramÃha--## lak«aïapramÃïayorbrahmanirïayÃrthatvÃdekaphalakatvaæ saægati÷ / 'taæ tvaupani«adaæ puru«am'iti Órutirbrahmaïo vedaikavedyatvaæ brÆte na veti ÓaæÓaye, kÃryaliÇgenaivalÃghavÃt karturekasya sarvaj¤asya brahmaïa÷ siddherna brÆte iti prÃpte vedapramÃïakatvÃt brahmaïo na pramÃïÃntaravedyatvamiti siddhÃntayati--#<ÓÃstrayonitvÃditi /># tadvyÃca«Âe-## sarvatra pÆrvottarapak«ayuktidvayaæ saæÓayabÅjaæ dra«Âavyam / atra pÆrvapak«e anumÃnasyaiva vicÃryatÃsiddhi÷ phalaæ siddhÃnte vedÃntÃnÃmiti bheda÷ / anumÃnÃdinà brahmasiddhi÷ pÆrvasÆtre prasaÇgÃnnirastà / ki¤ca vicitraprapa¤casya prÃsÃdÃdivadekakart­katÃbÃdhÃnna lÃghavÃvatÃra÷ / na ca sarvaj¤atvÃtkarturekatvasaæbhava÷ / ekatvaj¤ÃnÃt sarvaj¤atvaj¤Ãnaæ tatastadityanyonyÃÓrayamabhipreteyÃha-#<-ÓÃstrÃdeveti /># kiæ tacchÃstramiti tadÃha-#<ÓÃstramiti /># p­thagÃrambhamÃk«ipati-## yena hetunà darÓitaæ tata÷ kimarthamityartha÷ / janmÃdiliÇgakÃnumÃnasya svÃtantryeïopanyÃsaÓaÇkÃnirÃsÃrthaæ p­thaksÆtramityÃha--## END BsRp_1,1.3.3 ____________________________________________________________________________________________ START BsRp_1,1.4.4 tat tu samanvayÃt | BBs_1,1.4 | vedÃntÃ÷ siddhabrahmaparà uta kÃryaparà iti ni«phalatvasÃpek«atvayo÷ prasaÇgÃprasaÇgÃbhyÃæ saæÓaye pÆrvasÆtre dvitÅyavarïakenÃk«epasaægatyà pÆrvapak«amÃha--## 'sadeva somya'ityÃdÅnÃæ sarvÃtmatvÃdispa«ÂabrahmaliÇgÃnÃæ brahmaïi samanvayokte÷, ÓrutyÃdisaægataya÷ / pÆrvapak«e vedÃnte«u mumuk«uprav­ttyasiddhi÷, siddhÃnte tatsiddhiriti viveka÷ / kathamityÃk«epe hetu÷-## yato jaiminisÆtreïa ÓÃstrasya vedasya kriyÃparatvaæ darÓitamato 'kriyÃrthatvÃdvedÃntanÃmÃnarthakyaæ phalavadarthaÓÆnyatvaæ prÃptamityanvaya÷ / sÆtrasyÃyamartha÷-prathamasÆtre tÃvadvedasyÃdhyayanakaraïakabhÃvanÃvidhibhÃvyasya phalavadarthaparatvamuktam / 'codanÃlak«aïor'tho dharma÷'iti dvitÅyasÆtre dharme kÃrye codanà pramÃïamiti vedaprÃmÃïyavyÃpakaæ kÃryaparatvamavasitam / tatra'vÃyurvai k«epi«ÂhÃ'ityÃdyarthavÃdÃnÃæ dharme prÃmÃïyamasti na veti saæÓaye ÃmnÃyaprÃmÃïyasya kriyÃrthatvena vyÃptatvÃt arthavÃde«u dharmasyÃpratÅte÷ akriyÃrthÃnÃæ te«ÃmÃnarthakyaæ ni«phalÃrthatvam / na cÃdhyayanavidhyupÃttÃnÃæ ni«phale siddher'the prÃmÃïyaæ yuktaæ, tasmÃdanityame«Ãæ prÃmÃïyamucyate / vyÃpakÃbhÃvÃdvyÃpyaæ prÃmÃïyaæ nÃstyeveti yÃvat / evaæ pÆrvapak«e 'pi 'vidhinà tvekavÃkyatvÃt stutyarthena vidhÅnÃæ syu÷'iti sÆtreïa siddhÃntamÃha--## anityamiti prÃpte darÓitamityartha÷ / vÃyurvai k«ipratamagÃminÅ devatà taddevatÃkaæ karma k«iprameva phalaæ dÃsyati, ityevaæ vidheyÃrthÃnÃæ stutirÆpÃrthena dvÃreïa 'vÃyavyaæ ÓvetamÃlabheta'ityÃdi vidhivÃkyenaikavÃkyatvÃdarthavÃdÃ÷ saphalÃ÷ syu÷ / stutilak«aïayà saphalakÃryaparatvÃt pramÃïamarthavÃdà iti yÃvat / nanvadhyayanavidhig­hÅtÃnÃæ vedÃntÃnÃmÃnarthakyaæ na yuktamityata Ãha-## na vayaæ vedÃntÃnÃmÃnarthakyaæ sÃdhayÃma÷ kintu loke siddhasya mÃnÃbhÃvÃntaravedyatvÃnni«phalatvÃcca siddhabrahmaparatve te«Ãæ mÃnÃntarasÃpek«atvani«phalatvayo÷ prasaÇgÃdaprÃmÃïyÃpÃtÃt, kÃryaÓe«akart­devatÃphalÃnÃæ prakÃÓanadvÃrà kÃryaparatvaæ vaktavyamiti brÆma÷ / tatra tvantatpadÃrthavÃkyÃnÃæ kart­devatÃstÃvakatvaæ, vividi«ÃdivÃkyÃnÃæ phalastÃvakatvam / nanu karmaviÓe«amanÃrabhya prakaraïÃntarÃdhÅtÃnÃæ vedÃntÃnÃæ kathaæ tacche«akatvaæ, mÃnÃbhÃvÃdityarucyà pak«ÃntaramÃha-#<-upÃsaneti /># mok«akÃmo 'sadbrahmÃbhedamÃropya ahaæ brahmÃsmÅtyupÃsÅta ityupÃsanÃvidhi÷, ÃdiÓabdÃcchravaïÃdaya÷ / tatkÃryaparatvaæ và vaktavyamityartha÷ / nanu Órutaæ brahma vihÃyÃÓrutaæ kÃryaparatvaæ kimarthaæ vaktavyamiti tatrÃha--## parita÷ samantÃnniÓcayena sthitaæ pari«Âhitaæ k­tyanapek«am / siddhamiti yÃvat / tasya pratipÃdanamaj¤Ãtasya vedena j¤Ãpanaæ, tanna saæbhavati, mÃnantarayogyer'the vÃkyasya saævÃde satyanuvÃdakatvÃt, 'agnirhimasya bhe«ajam'iti vÃkyavat / visaævÃde tu bodhakatvÃt, 'Ãdityo yÆpa÷'iti vÃkyavadityartha÷ / siddho na vedÃrtha÷, mÃnÃntarayogyatvÃdghaÂavadityuktvà ni«phalatvÃcca tathetyÃha#<-tatheti /># siddhaj¤Ãpane heyopÃdeyÃgocare phalÃbhÃvÃcca tanna saæbhavatÅtyartha÷ / phalaæ hi sukhavyÃptirdu÷khahÃnicca / tacca prav­tti niv­ttibhyÃæ sÃdhyam / te copÃdeyasya prav­ttiprayatnakÃryasya heyasyaniv­ttiprayatnakÃryasya j¤ÃnÃbhyÃæ jÃyete, na siddhaj¤ÃnÃditi bhÃva÷ / tarhi siddhabodhivedavÃdÃnÃæ sÃphalyaæ kathasityÃÓaÇya 'ÃmnÃyasya'ityÃdisaægrahavÃkyaæ viv­ïoti-## siddhavastuj¤ÃnÃtphalÃbhÃvÃdevetyartha÷ / 'devairniruddha÷ so 'gnirarodÅt'iti vÃkyasyÃÓrujatvena rajatasya nindÃdvÃrà 'barhi«i na deyaæ'iti sabhalani«edhaÓe«atvavat vedÃntÃnÃæ vidhayÃdiÓe«atvaæ vÃcyamityartha÷ / nanu te«Ãæ mantravat svÃtantryamastu nÃrthavÃdavadvidhyekavÃkyatvamityÃÓaÇkya d­«ÂÃntÃsiddhimÃha#<-mantrÃïÃæ ceti /># prathamÃdhyÃye pramÃïalak«aïer'thavÃdacintÃnantaraæ mantracintà k­tÃ-'i«e tvÃ'iti mantre 'chinadmi'ityadhyÃhÃrÃcchÃkhÃcchedanakriyÃpratÅte÷, 'agnirmÆrdhÃ'ityÃdau ca kriyÃsÃdhanadevatÃdipratÅte÷ mantrÃ÷ ÓrutyÃdibhi÷ kratau viniyuktÃ÷, te kimuccÃraïamÃtreïÃd­«Âaæ kurvanta÷ kratÃvupakurvanti uta d­«ÂenaivÃrthasmaraïeneti saædehe cintÃdinÃpyadhyayanakÃlÃvagatamantrÃrthasya sm­tisaæbhavÃdad­«ÂÃrthà mantrà iti prÃpte siddhÃnta÷-'aviÓi«Âastu vÃkyÃrtha÷'iti lokavedayorvÃkyÃrthasyÃviÓe«ÃnmantravÃkyÃnÃæ d­«Âenaiva svÃrthaprakÃÓanena kratÆpakÃrakatvasaæbhavÃt, d­«Âe saæbhavati ad­«ÂakalpanÃnupapatte÷, phalavadanu«ÂhÃnÃpek«itena kriyÃtatsÃdhanasmaraïena dvÃreïa mantrÃïÃæ karmÃÇgatvam / 'mantrairevÃrtha÷ smartavya÷'iti niyamastvad­«ÂÃrtha iti / tathà cÃrthavÃdÃnÃæ stutipadÃrthadvÃrà padaikavÃkyatvaæ vidhibhi÷, mantrÃïÃæ tu vÃkyÃrthaj¤ÃnadvÃrà tairvÃkyaikavÃkyatvamiti vibhÃga÷ / nanvastu karmaprakaraïasthavÃkyÃnÃæ vidhyekavÃkyatvaæ, vedÃntÃnÃæ tu siddhe prÃmÃïyaæ kiæ na syÃditi tatrÃha-## vedÃntà vidhyekavÃkyatvenaivÃrthavanta÷, siddhÃrthÃvedakatvÃt, mantrÃrthavÃdÃdivadityartha÷ / anyatrÃd­«ÂÃpi vedÃnte«u kalpyatÃmiti tatrÃha-## netyanu«aÇga÷ / siddhe phalÃbhÃvÃsyoktatvÃditi bhÃva÷ / tarhi brahmaïyeva svÃrthe vidhi÷ kalpyatÃæ k­taæ vedÃntÃnÃæ vidhyanataraÓe«atvenetyata Ãha--## nanu 'dadhnà juhoti'iti siddhe dadhani vidhird­«ÂastatrÃha-## dadhna÷ kriyÃsÃdhanasya prayujyamÃnatayà sÃdhyatvÃdvidheyatÃ, ni«kriyabrahmaïa÷ kathamapyasÃdhyatvÃnna vidheyatvamityartha÷ / bhÃÂÂamatamupasaæharati--## svayamevÃruciæ vadanpak«ÃntaramÃha--## siddhÃntasÆtraæ vyÃca«Âe--## tadbrahma vedÃntapramÃïakamiti pratij¤Ãter'the hetuæ p­cchati--## hetumÃha--## anvayatÃtparyavi«ayatvaæ tasmÃdityeva hetu÷ / tÃtparyasya samyaktvaæ akhaï¬Ãrthavi«ayakatvaæ sÆcayituæ sam-padaæ pratij¤Ãntargatameva / tathà cÃkhaï¬aæ brahma vedÃntajapramÃvi«aya÷, vedÃntatÃtparyavi«ayatvÃt, yo yadvÃkyatÃtparyavi«aya÷ sa tadvÃkyaprameya÷, yathà karmavÃkyaprameyo dharma iti prayoga÷ / vÃkyÃrthasyÃkhaï¬atvaæ-asaæs­«Âatvam / vÃkyasya cÃkhaï¬Ãrthakatvaæ-svapadopasthità ye padÃrthÃste«Ãæya÷ saæsarstadgocarapramÃjanakatvam / na cedamaprasiddham / prak­«ÂaprakÃÓaÓcandra ityÃdi lak«aïavÃkyÃnÃæ loke lak«aïayà candrÃdivyaktimÃtrapramÃhetutvÃt / sarvapadalak«aïà cÃviruddhà sarvairarthavÃdapadairekasyÃ÷ stuterlak«yatvaÇgÅkÃrÃt / tathà satyaj¤ÃnÃdipadairakhaï¬aæ brahma bhÃtÅti na pak«Ãsiddhi÷ / nÃpi hetvasiddhi÷, upakramÃdiliÇgairvedÃntÃnÃmadvitÅyÃkhaï¬abrahmaïi tÃtparyanirïayÃt / chÃndogya«a«Âhe upakramaæ darÓayati--## uddÃlaka÷ putramuvÃca-he somya priyadarÓana, idaæ sarvaæ jagat, agre utpatte÷ prÃkkÃle sadabÃdhitaæ brahmaivÃsÅt / evakÃreïa jagata÷ p­thaksattà ni«idhyate / sajÃtÅyavijÃtÅyasvagatabhedanirÃsÃrthaæ 'ekamevÃdvitÅyaæ'iti padatrayam / evamadvitÅyaæ brahmopakramya 'aitadÃtmyamidaæ sarvam'ityupasaæharati / idamupakramopasaæhÃraikarÆpyaæ tÃtparyaliÇgaæ, yathà 'tattvamasi' iti navak­tvo 'bhyÃsa÷ / rÆpÃdihÅnÃdvitÅyabrahmaïo mÃnÃntarÃyogyatvadapÆrvatvamuktam-'atra vÃva kila sat somya na nibhÃlayase'iti / saæghÃte sthitaæ pratyagbrahma na jÃnÃsÅtyartha÷ / 'tasya tÃvadeva ciraæ yÃvanna vimok«ye atha saæpatsye'iti brahmaj¤ÃnÃtphalamuktaæ vidu«a÷ / tasya yÃvatkÃlaæ deho na vimok«yate tÃvadeva dehapÃtaparyanto vilamba÷ / atha dehapÃtÃnantaraæ vidvÃn brahma saæpatsyate / videhakaivalyamanubhachavantÅtyartha÷ / 'anena jÅvenÃtmanÃnupraviÓya'ityÃdyadvitÅyaj¤ÃnÃrthor'thavÃda÷ / m­dÃdid­«ÂÃnatai÷ prak­tyatirekeïa vikÃro nÃstÅtyupapattiruktà / evaæ «aÇvidhÃni tÃtparyaliÇgÃni vyastÃni samastÃni và prativedÃntaæ d­Óyanta ityaitareyopakramavÃkyaæ paÂhati-#<Ãtmà và iti /># b­hadÃraïyake madhukÃï¬opasaæhÃravÃkyaæ satÃtmano nirviÓe«atvÃrthamÃha--## mÃyÃbhirbahurÆpaæ tadbrahma / etadaparok«am / apÆrvaæ kÃraïaÓÆnyam / anaparaæ kÃryarahitam / anantaraæ jÃtyantaramasya nÃstÅtyanantaram / ekarasamityartha÷ / abÃhyam advitÅyam / tasyÃparok«atvamupapÃdayati--## sarvamanubhavatÅti sarvÃnubhÆ÷ / cinmÃtramityartha÷ / ­gyaju÷sÃmavÃkyÃnuktvà ÃtharvaïavÃkyamÃha--## yatpurastÃtpÆrvadigvastujÃtamidamabrahmeva vidu«Ãæ bhÃti tadam­taæ brahmaiva vastu ityartha÷ / Ãdipadena 'satyaæ j¤Ãnam'ityÃdivÃkyÃni g­hyante / nanvastu brahmaïastÃtparyavi«ayatvaæ, vedÃntÃnÃæ kÃryamevÃrtha÷ kiæ na syÃditi tatrÃha--## vedÃntÃnÃæ brahmaïi tÃtparyeniÓcÅyamÃne kÃryÃrthatvaæ na yuktaæ 'yatpara÷ Óabda÷ sa ÓabdÃrtha÷'iti nyÃyÃdityartha÷ / yaduktamarthavÃdanyÃyena vedÃntÃnÃæ kartrÃdistÃvakatvamiti tatrÃha--## te«Ãæ karmaÓe«astÃvakatvaæ na bhÃti kintu j¤ÃnadvÃrà karma tatsÃdhananÃÓakatvameva / tattatra vidyÃkÃle ka÷ kartà kena karaïena kaæ vi«ayaæ paÓyet iti Óruterityartha÷ / arthavÃdÃnÃæ tu svÃrthe phalÃbhÃvÃtstutilak«aïateti bhÃva÷ / yaduktaæ siddhatvena mÃnÃntaravedyaæ brahma na vedÃrtha iti tatrÃha--## 'tattvamasi'iti ÓÃstramantareïeti saæbandha÷ / dharmo na vedÃrtha÷, sÃdhyatvena pÃkavanmÃnÃntaravedyatvÃt / yadi vedaæ vinà dharmasyÃnirïayÃnna mÃnÃntaravedyatà tadà brahmaïyapi tulyam / yaccoktaæ ni«phalatvÃdbrahma na vedÃrtha iti tadanÆdya pariharati--## rahitatvÃdbhinnatvÃt / brahmaïa iti Óe«a÷ / yadapyuktam--'upÃsanÃparatvaæ vedÃntÃnÃm'iti tatra kiæ prÃïapa¤cÃgnyÃdivÃkyÃnÃmuta sarve«Ãmiti / tatrÃdyamaÇkÅkaroti--## jye«ÂhatvÃdi guïa÷ phalaæ cÃdiÓabdÃrtha÷ / na dvitÅya÷, vidhiÓÆnyÃnÃæ 'satyaæ j¤Ãnam'ityÃdÅnÃæ svÃrthe phalavatÃmupÃsanÃparatvakalpanÃyogÃt / ki¤ca tadarthasya brahmaïastacche«atvaæ j¤ÃnÃtprÃgÆrdhvaæ và / Ãdye, adhyastaguïavatastasya tacche«atve 'pi na dvitÅya ityÃha--## prÃïÃdidevatÃvadityartha÷ / 'ahaæ brahmÃsmi' ityekatve j¤Ãte sati heyopÃdeyaÓÆnyatayà brahmÃtmana÷ phalÃbhÃvÃt, upÃsyopÃsakadvaitaj¤Ãnasya kÃraïasya nÃÓÃcca nopÃsanÃÓe«atvamityÃha--## dvaitaj¤Ãnasya saæskÃrabalÃtpunarudaye vidhÃnamiti netyÃha--## d­¬hasyeti Óe«a÷ / bhrÃntitvÃniÓcayo dÃr¬hyaæ, saæskÃrotthaæ tu bhrÃntitvena niÓcite na vidhinimittam / ## upÃsanÃyÃæ kÃraïasya satvenetyartha÷ / vedaprÃmÃïyasya vyÃpakaæ krÅyÃrthakatvamanuvadati--## karmakÃï¬er'thavÃdÃdÅnÃmityartha÷ / tathà ca vyÃpakÃbhÃvÃdvedÃnte«u vyÃpyÃbhÃvÃnumÃnamiti bhÃva÷ / vedÃntà na svÃrthe mÃnaæ, akriyÃrthatvÃt 'so 'rodÅt'ityÃdivadityanumÃne ni«phalÃrthakatvamupÃdhirityÃha-## arthavÃdÃnÃæ ni«phalasvÃrthÃmÃnatve 'pÅtyartha÷ / tadvi«ayasya tatkaraïasya / svÃrthe brahmÃtmanÅti Óe«a÷ / saphalaj¤Ãnakaraïatvena vedÃntÃnÃæ svÃrthe mÃnatvasiddherna kriyÃrthakatvaæ tadvyÃpakamiti bhÃva÷ / nanu mÃbhÆdvedaprÃmÃïyasya vyÃpakaæ kriyÃrthakatvaæ, vyÃpyaæ tu bhavi«yati, tadabhavÃdvedÃntÃnÃæ prÃïyaæmyaæ durj¤Ãnamiti, netyÃha--## yena vedaprÃmÃïyaæ svasyÃnumÃnagamyatvenÃnyatra kvacidd­«Âaæ d­«ÂÃntamapek«eta tadeva nÃstÅtyartha÷ / cak«urÃdivadvedasya svata÷prÃmÃïyaj¤ÃnÃnna tadvyÃptiliÇgÃdyapek«Ã / prÃmÃïyasaæÓaye tu phalavadaj¤ÃtÃbÃdhitÃrthatÃtparyÃt prÃmÃïyaniÓcayo na kriyÃrthatvena / kÆpe patediti vÃkye vyabhicÃrÃditi bhÃva÷ / varïakÃrthamupasaæharati--## samanvayÃdityartha÷ / vidhivÃkyÃnÃmapi phalavadaj¤ÃtÃrthatvena prÃmÃïyaæ tattulyaæ vedÃntÃnÃmapÅti sthitam / evaæ padÃnÃæ siddher'the vyutpattimicchatÃæ brahmanÃstikÃnÃæ mataæ, brahmaïomÃnÃntarÃyogyatvÃt, saphalatvÃcca vedÃntaikameyatvamityuktyà nirastam / saæprati sarve«Ãæ padÃnÃæ kÃryÃnvitÃrthe ÓaktimicchatÃæ vidhiÓe«atvena pratyagbrahma vedÃntairbodhyate na svÃtantryeïeti vadatÃæ v­ttikÃrÃïÃæ matanirÃsÃya sÆtrasya varïakÃntaramÃrabhyate / tatra vedÃntÃ÷ kimupÃsanÃvidhiÓe«atvena brahma bodhayanti uta svÃtantryeïeti siddhe vyutpattyabhÃvabhÃvÃbhyÃæ saæÓaye pÆrvapak«amÃha--## brahmaïo vedÃntavedyatvoktau v­ttikÃrÃ÷ pÆrvapak«ayantÅtyartha÷ / upÃsanÃto mukti÷ pÆrvapak«e, tattvaj¤ÃnÃdeveti siddhÃnte phalam / vidhirniyoga÷ tasya vi«aya÷ pratipattirupÃsanà / asyÃ÷ ko vi«aya ityÃkÃÇk«ÃyÃæ satyÃdivÃkyairvidhiparaireva brahmasamarpyata ityÃha--## vidhivi«ayapratipattivi«ayatayetyartha÷ / vidhiparÃdvÃkyÃttacche«alÃbhe d­«ÂÃntamÃha--## 'yÆpe paÓuæ badhnÃti' 'ÃhavanÅye juhoti' 'indraæ yajeta'iti vidhi«u ke yÆpÃdaya ityÃkÃÇk«ÃyÃæ 'yÆpaæ tak«ati, a«ÂÃÓrÅkaroti'iti tak«aïÃdisaæsk­taæ dÃru yÆpa÷ / 'agnÅnÃdadhÅta'ityÃdhÃnasaæsk­to 'gnirÃhavanÅya÷ / 'vajrahasta÷ purandara÷'itividhiparaireva vÃkyai÷ samarpyante tadvadbrahmetyartha÷ / vidhiparavÃkyasyÃpi anyÃrthabodhitve vÃkyabheda÷ syÃditi ÓaÇkÃnirÃsÃrthamapiÓabda÷ / mÃnÃntarÃj¤ÃtÃnyapi Óe«atayocyante na pradhÃnatveneti na vÃkyabheda÷ / pradhÃnÃrthabhedasyaiva vÃkyabhedakatvÃditi bhÃva÷ / nanÆkta«a¬vidhaliÇgaistÃtparyavi«ayasyabrahmaïa÷ kuto vidhiÓe«atvamiti ÓaÇkate--## v­ddhavyavahÃreïa hi ÓÃstratÃtparyaniÓcaya÷ / v­ddhavyavahÃre ca Órotu÷ prav­ttiniv­ttÅ uddiÓyÃpÆrvaprayogo d­Óyate / ata÷ ÓÃstrasyÃpi te eva prayojane / te ca kÃryaj¤Ãnajanye iti kÃryaparatvaæ ÓÃstrasya / tata÷ kÃryaÓe«atvaæ brahmaïa ityÃha--## ÓÃstrasya niyogaparatve v­ddhasaæmatimÃha--## kriyÃ, kÃryaæ, niyogo, vidhi÷ dharmo 'pÆrvamityanarthÃntaram / ko vedÃrtha ityÃkÃÇk«ÃyÃæ ÓÃbarabhëyak­toktam--## tasya vedasya / kÃryaæ vedÃrtha ityatra codanÃsÆtrasthaæ bhëyamÃha--## kriyÃyà niyogasya j¤ÃnadvÃrà pravartakaæ vÃkyaæ codanetyucyata ityartha÷ / ÓabarasvÃmisaæmatimuktvà jaiminisaæmatimÃha--## tasya dharmasya j¤Ãpakamapauru«eyavidhivÃkyamupadeÓa÷ / tasya dharmeïÃvyatirekÃdityartha÷ / padÃnÃæ kÃryÃnvitÃrthe Óaktirityatra sÆtraæ paÂhati--## tattatra vede bhÆtÃnÃæ siddhÃrthani«ÂhÃnÃæ padÃnÃæ kriyÃrthena kÃryavÃcinà liÇgÃdipadena samÃmnÃya÷ sahoccÃraïaæ kartavyam / padÃrthaj¤Ãnasya vÃkyÃrtharÆpakÃryadhÅnimittatvÃdityartha÷ / kÃryÃnvitÃrthe ÓaktÃni padÃni kÃryavÃcipadena saha padÃrthasm­tidvÃrà kÃryameva vÃkyÃrthaæ bodhayantÅti bhÃva÷ / phalitamÃha--## yato v­ddhà evamÃhu÷, ato vidhini«edhavÃkyameva ÓÃstram / arthavÃdÃdikaæ tu tacche«atayopak«Åïam / tena karmaÓÃstreïa sÃmÃnyaæ ÓÃstratvam / tasmÃdvedÃntÃnÃæ kÃryaparatvenaiva arthavatvaæ syÃdityartho÷ / nanu vedÃnte«u niyojyasya vidheyasya cÃdarÓanÃtkathaæ kÃryadhÅriti / tatrÃha--## nanu dharmabrahmajij¤ÃsÃsÆtrakÃrÃbhyÃmiha kÃï¬advayer'thabheda ukta÷, ekakÃryÃrthatve ÓÃstrabhedÃnupapatte÷ / tatra kÃï¬advaye jij¤Ãsyabhede sati phalavailak«yaïyaæ vÃcyam / tathà ca na muktiphalÃya j¤Ãnasya vidheyatÃ, muktervidheyakriyÃjanyatve karmaphalÃdaviÓe«aprasaÇgÃdaviÓe«e jij¤ÃsyabhedÃsiddhe÷ / ata÷ karmaphalavilak«aïatvÃnnityasiddhamuktestadvya¤jakaj¤Ãnavidhirayukta ityÃÓaÇkate--## mukte÷ karmaphalÃdvailak«aïyamasiddhamiti tadarthaæ j¤Ãnaæ vidheyam / na ca tarhi saphalaæ kÃryameva vedÃnate«vapi jij¤Ãsyamiti tadbhedÃsiddhiriti vÃcyaæ, i«ÂatvÃt / na ca brahmaïo jij¤ÃsyatvasÆtravirodha÷, j¤ÃnavidhiÓe«atvena sÆtrak­tà brahmapratipÃdanÃditi pariharati--## brahmaïo vidhiprayuktatvaæ sphuÂayati--#<Ãtmà và iti /># 'brahma veda'ityatra brahmabhÃvakÃmo brahmavedane kuryÃditi vidhi÷ pariïamyata iti dra«Âavyam / lokaæ j¤ÃnasvarÆpam / vedÃntÃnevÃrthato darÓayati--## nanu kiæ vidhiphalamiti tadÃha--## pratyagbrahmopÃsanÃt 'brahmavidÃpnoti param'iti ÓÃstrokto mok«a÷ svargavallokÃprasiddha÷ phalamityartha÷ / brahmaïa÷ kÃrtavyopÃsanÃvi«ayakavidhiÓe«atvÃnaÇgÅkÃre bÃdhakamÃha--## vidhyasaæbaddhasiddhabodhe prav­ttyÃdiphalÃbhÃvÃdvedÃntÃnÃæ vaiphalyaæ syÃdityartha÷ / nanviti ÓaÇkà spa«ÂÃrthà / d­«ÂÃntavai«amyeïa pariharati--## etadarthavatvameva¤cet syÃdityartha÷ / evaæ ÓabdÃrthamÃha--## ki¤ca yadi j¤ÃnÃdeva muktistadà Óravaïajanyaj¤ÃnÃntaraæ mananÃdividhirna syÃt, tadvidheÓca kÃryasÃdhyà muktirityÃha--#<Órotavya iti /># ÓabdÃnÃæ kÃryÃnvitaÓakte÷, prav­ttyÃdiphalasyaiva ÓÃstratvÃt, siddhe phalÃbhÃvÃt, mananÃdividheÓca kÃryaparà vedÃntà iti pÆrvapak«amupasaæharati--## vedÃntà na vidhiparÃ÷ svÃrthe phalavatve satiniyojyavidhuratvÃt, na ayaæ sarpa iti vÃkyavat / 'so 'rodÅt' 'svargakÃmo yajeta'iti vÃkyayornirÃsÃya hetau viÓe«aïadvayamiti siddhÃntayati--## yaduktaæ mok«akÃmasya niyojyasya j¤Ãnaæ vidheyamiti, tannetyÃha--## mok«o na vidhijanya÷, karmaphalavilak«aïatvÃt, Ãtmavadityartha÷ / uktahetuj¤ÃnÃya karmatatphale prapa¤cayati--#<ÓÃrÅram>#ityÃdinÃ##ityantena / atha--vedÃdhyayanÃnantaraæ, ato--vedasya phalavadarthaparatvÃte, dharmanirïayÃya karmavÃkyavicÃra÷ kartavya iti sÆtrÃrtha÷ / na kevalaæ dharmÃkhyaæ karma kintu atharmo 'pÅtyÃha--## ni«edhavÃkyapramÃïÃdityartha÷ / karmoktvà phalamÃha--## mok«astu atÅndriyoviÓoka÷ ÓarÅrÃdyabhogyo vi«ayÃdyajanyo 'nÃtmavitsvaprasiddha iti vailak«aïyaj¤ÃnÃya pratyak«ÃdÅni viÓe«aïÃni / sÃmÃnyena karmaphalamuktvà dharmaphalaæ p­thakprapa¤cayati--## 'sa eko mÃnu«a Ãnanda÷'tata÷Óataguïo gandharvÃdÅnÃmiti ÓruteranubhavÃnusÃritvamanuÓabdÃrtha÷ / ## sukhatÃratamyÃdityartha÷ / mok«astu niratiÓaya÷, tatsÃdhanaæ ca tatvaj¤ÃnamekarÆpamiti vailak«aïyam / kiæ ca sÃdhanÃcatu«Âayasaæpanna ekarÆpa eva mok«ÃvidyÃdhikÃrÅ, karmaïi tu nÃnÃvidha iti vailak«aïyamÃha--## gamyate na kevalaæ kiæ tu prasiddhaæ cetyartha÷ / arthitvaæ phalakÃmitvam / sÃmarthyaæ laukikaæ putrÃdi / ÃdipadÃdvidvattvaæ ÓÃstrÃninditatvaæ ca / kiæ ca karmaphalaæ mÃrgaprÃpyaæ, mok«astu nityÃpta iti bhedamÃha--## upÃsanÃyÃæ cittasthairyaprakar«ÃdarcirÃdimÃrgeïa brahmalokagamanaæ 'te 'rci«am'ityÃdinà ÓrÆyata ityartha÷ / 'agnihotraæ tapa÷ satyaæ vedÃnÃæ cÃnupÃlanam / Ãtithyaæ vaiÓvadevaæ ca i«ÂamityabhidhÅyate // vÃpÅkÆpata¬ÃkÃdi devatÃyatanÃni ca / annapradÃnamÃrÃma÷ pÆrtamityabhidhÅyate // ÓaraïÃgatasaætrÃïaæ bhÆtÃnÃæ cÃpyahiæsanam / bahirvedi ca yaddÃnaæ dattamityabhidhÅyate // 'tatrÃpi / candraloke 'pÅtyartha÷ / saæpatati gacchati asmÃllokÃdamuæ lokamaneneti saæpÃta÷ karma / yÃvatkarma bhoktavyaæ tÃvatsthitvà punarÃyÃntÅtyartha÷ / manu«yatvÃdÆrdhvaÇgate«u sukhasya tÃratamyamuktvà adhogate«utadÃha--## idÃnÅæ du÷khatadhetutadanu«ÂhÃyinÃæ tÃratamyaæ vadannadharmaphalaæ prapa¤cayati--## dvividhaæ karmaphalaæ mok«asya tadvaivalak«aïyaj¤ÃnÃya prapa¤citamupasaæharati--## asmitÃkÃmakrodhabhayÃnyÃdiÓabdÃrtha÷ / 'te taæ muktvà svargalokaæ viÓÃlam'ityÃdyà sm­ti÷ / këÂhopacayÃjjvÃlopacayadarÓanÃt, phalatÃratamyena sÃdhanatÃratamyÃnumÃnaæ nyÃya÷ / ÓrutimÃha-## mok«o na karmaphalaæ, karmaphalaviruddhÃtÅndriyatvaviÓokatvaÓarÅrÃdyabhogyatvÃdidharmavatvÃt, vyatirekeïa svargÃdivaditi nyÃyÃnugrÃhyÃæ ÓrutimÃha--## vÃvetyavadhÃraïe / tattvato videhaæ santamÃtmÃnaæ vai«ayike sukhadu÷khe naiva sp­Óata ityartha÷ / mok«aÓcedupÃsanÃrÆpadharmaphalaæ, tadeva priyamastÅti tanni«edhÃyoga ityÃha-## nanu priyaæ nÃma vai«ayikaæ sukhaæ tanni«idhyate, mok«astudharmaphalameva, karmaïÃæ vicitradÃnasÃmarthyÃditi ÓaÇkate--## Ãtmano dehÃsaÇgitvamaÓarÅratvaæ, tasyÃnÃditvÃnna karmasÃdhyatetyÃha--## aÓarÅraæ sthÆladehaÓÆnyaæ, dehe«vaneke«u anitye«u ekaæ nityamavasthitaæ, mahÃntaæ vyÃpinam / Ãpek«ikamahattvaæ vÃrayati--## tamÃtmÃnaæ j¤Ãtvà dhÅra÷ san Óokopalak«itaæ saæsÃraæ nÃnubhavatÅtyartha÷ / sÆk«madehÃbhÃve ÓrutimÃha--## prÃïamanaso÷ kriyÃj¤ÃnaÓaktyorni«edhÃt, tadadhÅnÃnÃæ karmaj¤ÃnendriyÃïÃæ ni«edho hi yata÷, ata÷ Óuddha ityartha÷ / dehadvayÃbhÃve Óruti÷--'asaÇgo hi'iti / nirdehÃtmasvarÆpamok«asyÃnÃdibhÃvatve siddhe phalitamÃha--## nityatve 'pi pariïÃmitayà dharmakÃryatvaæ mok«asyetyÃÓaÇkya nityaæ dvedhà vibhajate--## nityavastumadhya ityartha÷ / pariïÃmi ca tannityaæ ceti pariïÃminityam / Ãtmà tu kÆÂasthanitya iti na karmasÃdhya ityÃha--## pariïÃmino nityatvaæ pratyabhij¤Ãkalpitaæ mithyaiva / kÆÂasthasya tu nÃÓakÃbhÃvÃnnityatvaæ pÃramÃrthikam / kÆÂasthatvasidhyarthaæ parispandÃbhÃvamÃha-#<-vyomavaditi /># pariïÃmÃbhÃvamÃha--## phalÃnapek«itvÃnna phalÃrthÃpi kriyetyÃha--## t­ptiranapek«atvaæ, viÓokaæ sukhaæ và / niravayavatvÃnna kriyà / tasya bhÃnÃrthamapi na kriyÃ, svaya¤jyoti«ÂvÃt / ata÷ kÆÂasthatvÃnna karmasÃdhyo mok«a ityuktam / karmatatkÃryÃsaÇgitvÃcca tathetyÃha--## kÃlÃnavacchinnatvÃccetyÃha--## kÃlatrayaæ ca nopÃvartata iti yogyatayà saæbandhanÅyam / dharmÃdyanavacchede mÃnamÃha--## anyadityartha÷ / k­tÃtkÃryÃt, ak­tÃcca kÃraïÃt, bhÆtÃdbhavyÃcca, cakÃrÃdvartamÃnÃcca anyadyatpaÓyasi tadvadetyartha÷ / nanu uktÃ÷ Órutayo brahmaïa÷ kÆÂasthÃsaÇgitvaæ vadantu, mok«asya niyogaphalatvaæ kiæ na syÃditi, tatrÃha--## tatkaivalyaæ brahmaiva / karmaphalavilak«aïatvÃdityartha÷ / brahmÃbhedÃnmok«asya kÆÂasthÃtvaæ dharmÃdyasaÇgitvaæ ceti bhÃva÷ / yadvà tajjij¤Ãsyaæ tadbrahma ata÷ p­thagjij¤ÃsyatvÃddharmÃdyasp­«Âamityartha÷ / ata÷ ÓabdÃbhÃvapÃÂhe 'pyayamevÃrtha÷ / brahmaïo vidhisparÓo ÓÃstrap­thaktvaæ na syÃt, kÃryavilak«aïÃnadhigatavi«ayalÃbhÃt / nahi brahmÃtmaikyaæ bhedapramÃïe jÃgrati vidhiparavÃkyÃllabdhuæ Óakyam / na và tadvinà vidheranupapatti÷ / yo«idagnyaikyopÃstividhidarÓanÃditi bhÃva÷ / athavà mok«asya niyogÃsÃdhyatve phalitaæ sÆtrÃrthamÃha--## yadatra jij¤Ãsyaæ brahma tatsvatantrameva vedÃntairupadiÓyate / samanvayÃdityartha÷ / vivak«e daï¬aæ pÃtayati--## mok«e sÃdhyatvenÃnitye satÅtyartha÷ / ata iti / mukterniyogÃsÃdhyatvena niyojyÃlÃbhÃt / kartavyaniyogÃbhÃvÃdityartha÷ / pradÅpÃttamoniv­ttivajj¤ÃnÃdaj¤Ãnaniv­ttirÆpamok«asya d­«ÂaphalatvÃcca na niyogasÃdhyatvamityÃha--## yo brahmÃhamiti veda sa brahmaiva bhavati / paraæ kÃraïamavaraæ kÃryaæ tadrÆpe tadadhi«ÂhÃne tasmind­«Âe sati asya dra«ÂuranÃrabdhabhalÃni karmÃïi naÓyanti / brahmaïa÷ svarÆpamÃnandaæ vidvÃn nirbhayo bhavati, dvitÅyÃbhÃvÃt / abhayaæ brahma prÃpto 'si, aj¤ÃnahÃnÃt tajjÅvÃkhyaæ brahma gurÆpadeÓÃdÃtmÃnameva ahaæ brahmÃsmÅtyavet viditavat / tasmÃdvedanÃttadbrahma pÆrïamabhavat / paricchedabhrÃntihÃnÃdekatvam, ahaæ brahma ityanubhavatastatrÃnubhavakÃle mohaÓokau na sati ÓrutÅnÃmartha÷ / tÃsÃæ tÃtparyamÃha--## vidyÃtatphalayormadhya ityartha÷ / mok«asya vidhiphalatve svargÃdivatkÃlÃntarabhÃvitvaæ syÃt, tathà ca ÓrutibÃdha iti bhÃva÷ / itaÓcamok«o vaidho netyÃha--## tadbrahmaitatpratyagasmÅti paÓyan tasmÃjj¤ÃnÃt vÃmadevo munÅndra÷ Óuddhaæ brahma pratipede ha tatra j¤Ãne ti«Âhan d­«ÂavÃnÃtmamantrÃn svasya sarvÃtmatvaprakÃÓakÃn 'ahaæ manu÷'ityÃdÅndadarÓetyartha÷ / yadyapi sthitirgÃnakriyÃya lak«aïaæ, brahmadarÓanaæ tu brahmapratipattikriyÃyà heturiti vai«amyamasti tathÃpi 'lak«aïahetvo÷ kriyÃyÃ÷'iti sÆtreïa kriyÃæ prati lak«aïahetvorarthayorvartamÃnÃddhÃto÷ parasya laÂa÷ Óat­ÓÃnacÃvÃdeÓau bhavata iti vihitaÓat­pratyayasÃmarthyÃt ti«ÂhangÃyati ityukte tatkart­kaæ kÃryÃntaraæ madhye nabhÃtÅtyetÃvatà paÓyan pratipede ityasya d­«ÂÃntamÃha--## kiæ ca j¤ÃnÃdaj¤Ãnaniv­tti÷ ÓrÆyate / j¤Ãnasya vidheyatve karmatvÃdavidyÃnivartakatvaæ na yuktaæ, ato bodhakà eva vedÃntà na vidhÃyakà ityÃha--## bhÃradvÃjÃdaya÷ «a¬ ­«aya÷ pippalÃdaæ guruæ pÃdayo÷ praïamya Æcire--tvaæ khalvasmÃkaæ pità / yastvamavidyÃmahodadhe÷ paraæ punarÃv­ttiÓÆnyaæ pÃraæ brahma vidyÃplavenÃsmÃæstÃrayasi prÃpayasi / j¤ÃnenÃj¤Ãnaæ nÃÓayasÅti yavat / praÓnavÃkyamuktvà chÃndogyamÃha--#<Órutamiti /># atra 'tÃrayatu'ityantamupakramasthaæ, Óe«amupasaæhÃrasthamiti bheda÷ / Ãtmavicchokaæ taratÅti bhagavattulyebhyo mayà Órutameva hi na d­«Âaæ, so 'hamaj¤atvÃt he bhagava÷, ÓocÃmi, taæ Óocantaæ mÃæ bhagavÃneva j¤Ãnaplavena ÓokasÃgarasya paraæ pÃraæ prÃpayatviti nÃradenokta÷ sanatkumÃrastasmai tapasà dagdhakilbi«ÃyanÃradÃya tamasa÷ ÓokanidÃnÃj¤Ãnasya j¤Ãnena niv­ttirÆpaæ pÃraæ brahma darÓitavÃnityartha÷ / 'etadyo veda--so 'vidyÃgranthiæ vikirati'iti vÃkyamÃdiÓabdÃrtha÷ / evaæ Órutestatvapramà muktiheturna karmetyuktam / tatrÃk«apÃdagautamamunisaæmatimÃha--## gauro 'hamiti mithyÃj¤ÃnasyÃpÃye rÃgadve«amohÃdido«ÃïÃæ nÃÓa÷, do«ÃpÃyÃddharmÃdharmasvarÆpaprav­tterapÃya÷, prav­tyapÃyÃtpunardehaprÃptirÆpajanmÃpÃya÷, evaæ pÃÂhakrameïottarottarasya hetunÃÓÃnnÃÓe sati tasya prav­ttirÆpahetoranantarasya kÃryasya janmano 'pÃyÃdu÷khadhvaæsarÆpo 'ravargo bhavatÅtyartha÷ / nanu pÆrvasÆtre 'tatvaj¤ÃnÃnni÷ÓreyasÃdhigama÷'ityukte satÅtarapadÃrthabhinnÃtmatattvaj¤Ãnaæ kathaæ mok«aæ sÃdhayatÅtyÃkÃÇk«ÃyÃæ mithyÃj¤Ãnaniv­ttidvÃreïeti vaktumidaæ sÆtraæ prav­ttam / tathÃcca bhinnÃtmaj¤ÃnÃnmuktiæ vadatsÆtraæ saæmataæ cet paramatÃnuj¤Ã syÃdityata Ãha--## tattvaj¤ÃnÃnmuktirityaæÓe saæmatiruktà bhedaj¤Ãnaæ tu 'yatra hi dvaitamivabhavati'iti Órutyà bhrÃntitvÃt 'm­tyo÷ sa m­tyumÃpnoti ya iha nÃneva paÓyati'iti Órutyà anarthahetutvÃcca na muktiheturiti bhÃva÷ / nanu brahmÃtmaikatvavij¤Ãnamapi bhedaj¤Ãnavanna pramÃ, saæpadÃdirÆpatvena bhrÃntitvÃdityata Ãha-## / alpÃlambanatiraskÃreïotk­«ÂavastvabhedadhyÃnaæ saæpat, yathà mana÷svav­ttyÃnantyÃdanantaæ, tata utk­«Âà viÓvedevà apyanantà ityanantatvasÃmyÃt viÓvedevà eva mana iti sampattayÃnantaphalaprÃptirbhavati tathà cetanatvasÃmyÃjjÅve brahmÃbheda÷ saæpaditi na cetyartha÷ / Ãlambanasya prÃdhÃnyena dhyÃnaæ pratÅkopÃstiradhyÃsa÷ / yathà brahmad­«Âyà manasa Ãdityasya và / tathà ahaæ brahmeti j¤ÃnamadhyÃso netyÃha -## / ÃdeÓa upadeÓa÷ / kriyÃviÓe«o viÓi«Âakriyà tathà yogo nimittaæ yasya dhyÃnasya tattathà / yathà pralayakÃle vÃyuragnyÃdÅnsaæv­ïoti saæharatÅti saævarga÷, svÃpakÃle prÃïo vÃgÃdÅnsaæharatÅti saæhÃrakriyÃyogÃtsaævarga iti dhyÃnaæ chÃndogye vihitaæ, tathà v­ddhikriyÃyogÃjjÅvo brahmeti j¤Ãnamiti netyÃha-## / yathà patnyavek«itamÃjyaæ bhavati iti upÃæÓuyÃjÃdyaÇgasyÃjyasya saæskÃrakamavek«aïaæ vihitaæ tathà karmaïi kart­tvenÃÇgasyÃtmana÷ saæskÃrÃrthaæ brahmaj¤Ãnaæ netyÃha-## / pratij¤Ãcatu«Âaye hetumÃha-## upakramÃdiliÇgairbrahmÃtmaikatvavastuni pramitiheturya÷ samÃnÃdhikaraïavÃkyÃnÃæ padani«Âha÷ samanvayastÃtparyaæ niÓcitaæ tatpŬyeta / kiæ ca ekatvaj¤ÃnÃdÃj¤Ãnikah­dayasyÃnta÷karaïasya yo rÃgÃdigranthiÓcinmayastÃdÃtmyarÆpÃhaÇkÃragranthirvà naÓyatÅtyaj¤Ãnaniv­ttiphalavÃkyabÃdha÷ syÃt, sampadÃdij¤ÃnasyÃpramatvenÃj¤ÃnÃnivartakatvÃt / ki¤ca jÅvasya brahmatvasaæpadà kathaæ tadbhÃva÷ / pÆrvarÆpe sthite na«Âe vÃnyasyÃnyÃtmatÃyogÃt / tasmÃnna saæpadÃdirÆpamityartha÷ / saæpadÃdirÆpatvÃbhÃve phalitamÃha-## / pramÃtvÃnna k­tisÃdhyà kiæ tarhi nityaiva / na pramÃïasÃdhyetyartha÷ / uktarÅtyà siddhabrahmarÆpamok«asya kÃryasÃdhyatvaæ tajj¤Ãnasya niyogavi«ayatvaæ ca kalpayitumaÓakyaæ k­tyasÃdhyatvÃdityÃha-## / nanu brahma kÃryÃÇgaæ, kÃrakatvÃt patnyavek«aïakarmakÃrakÃjyavaditi cet, kiæ j¤Ãne brahmaïa÷ karmakÃrakatvaæ utopÃsanÃyÃm / nÃdya ityÃha-## / ÓÃbdaj¤Ãnaæ vidikriyÃÓabdÃrtha÷-viditaæ kÃryaæ aviditaæ kÃraïaæ tasmÃdadhi anyadityartha÷ / yenÃtmanà idaæ sarvaæ d­Óyaæ loko jÃnÃti taæ kena karaïena jÃnÅyÃt / tasmÃdavi«aya Ãtmetyartha÷ / na dvitÅya ityÃha-## / 'yanmanasà na manute'iti Órutyà loko manasà yadbrahma na jÃnÃtÅtyavi«ayatvamuktvà tadevÃvedyaæ brahma tvaæ viddhi / tattÆpÃdhiviÓi«Âaæ devatÃdikamityupÃsate janà nedaæ brahmetyartha÷ / brahmaïa÷ ÓÃbdabodhÃvi«ayatve pratij¤ÃhÃniriti ÓaÇkate-## / vedÃntajanyav­ttik­tÃvidyÃniv­ttiphalaÓÃlitayà ÓÃstrapramÃïakatvaæ v­ttivi«ayatve 'pi svaprakÃÓabrahmaïo v­ttyabhivyaktasphuraïÃvi«ayatvÃdaprameyatvamiti pariharati-## / paratvÃt phalatvÃdityartha÷ / niv­ttirÆpabrahmatÃtparyÃditi vÃrtha÷ / uktaæ viv­ïoti-## / cidvi«ayatvamidantvam / avi«ayatà anidantayà / ad­Óyatve ÓrutimÃha-## / yasya brahmÃmataæ caitanyavi«aya iti niÓcayastena samyagavagatam / yasya tvaj¤asya brahma caitanyavi«aya iti mataæ sa na veda / uktameva dÃr¬hyÃrthamanuvadati-## / avi«ayatayà brahma vijÃnatÃmavij¤Ãtamad­Óyamiti pak«a÷ / aj¤ÃnÃæ tu brahma vij¤Ãtaæ d­Óyamiti pak«a ityartha÷ / d­«Âerdra«ÂÃraæ cÃk«u«amanov­tte÷ sÃk«iïaæ, anayà d­Óyayà d­«Âyà na paÓyervij¤Ãterbuddhiv­tterniÓcayarÆpÃyÃ÷ sÃk«iïaæ tathà na vi«ayÅkuryÃdityÃha-## / nanvavidyÃdinivartakatvena ÓÃstrasya prÃmÃïye 'pi niv­tterÃgantukatvÃnmok«asyanityatvaæ syÃditi netyÃha-## / tattvaj¤ÃnÃdityartha÷ / dhvaæsasya nityatvÃdÃtmarÆpatvÃcca nÃnityatvaprasaÇga ityartha÷ / utpattivikÃrÃptisaæskÃrarÆpaæ caturvidhameva kriyÃphalaæ tadbhinnatvÃnmok«asya nopÃsanÃsÃdhyatvamityÃha-##ityÃdinÃ##ityantena / tathà utpÃdyatvavat vikÃryatve cÃpek«ata iti yuktamityanvaya÷ / dÆ«ayati-## / sthitasyÃvasthÃntaraæ vikÃra÷ / nanvanityatvanirÃsÃya kriyayà sthitasyaiva brahmaïo grÃmavadÃptirastu, netyÃha-## / brahma jÅvÃbhinnaæ na và / ubhayathÃpyÃptatvÃnna kriyÃpek«etyÃha-## / yathà vrÅhÅïÃæ saæskÃryatvena prok«aïÃpek«Ã tathà mok«asya netyÃha-## / guïÃdhÃnaæ vrÅhÅ«u prok«aïÃdinÃ, k«ÃlanÃdinà vastrÃdau malÃpanaya÷ / ÓaÇkate-## / brahmÃtmasvarÆpa eva mok«o 'nÃdyavidyÃmalÃk­ta upÃsanayà male na«Âe 'bhivyajyata ityatra d­«ÂÃnta÷-## / saæskÃro malanÃÓa÷ / kiyÃtmani mala÷ satya÷ kalpito và / dvitÅye j¤ÃnÃdeva tannÃÓo na kriyayà / Ãdye kriyà kimÃtmani«Âà anyani«Âà và / nÃdya ityÃha-## / anupapattiæ sphuÂayati-## / kriyà hi svÃÓraye saæyogÃdivikÃramakurvatÅ na jÃyata ityartha÷ / tacca vÃkyabÃdhanam / na dvitÅya ityÃha-## / avi«ayatvÃt / kriyÃÓrayadravyÃsaæyogitvÃditi yÃvat / darpaïaæ tu sÃvayavaæ kriyÃÓraye«ÂakÃcÆrïÃdidravyasaæyogitvÃtsaæskriyata iti bhÃva÷ / anyakriyayÃnyo na saæskriyata ityatra vyabhicÃraæ ÓaÇkate-## Ãtmano mÆlÃvidyÃpratibimbitatvena g­hÅtasya naro 'hamiti bhrÃntyà dehatÃdÃtmyamÃpannasya kriyÃÓrayatvabhrÃntyà saæskÃryatvabhramÃnna vyabhicÃra ityÃha-## / aniÓcitabrahmasvarÆpa ityartha÷ / yatrÃtmani vi«aye Ãrogyabuddhirutpadyate tasya dehasaæhatasyaivÃrogyaphalamityanvaya÷ / nanu dehÃbhinnasya kathaæ saæskÃra÷, tasyÃmu«mikaphalabhokt­tvÃyogÃdityata Ãha-## / dehasaæhatenaivÃnta÷karaïapratibimbÃtmanà kartÃhamiti bhÃsamÃnena pratyayÃ÷ kÃmÃdayo manastÃdÃtmyÃdasya santÅti pratyayinà kriyÃphalaæ bhujyata ityartha÷ / manoviÓi«ÂasyÃmu«mikabhoktu÷ saæskÃro yukta iti bhÃva÷ / viÓi«Âasya bhokt­tvaæ na kevalasya sÃk«iïa ityatra mÃnamÃha-## / pramÃt­sÃk«iïormadhye sattvasaæsargamÃtreïa kalpitakart­tvÃdimÃn pramÃtà pippalaæ karmaphalaæ bhuÇkte, sa eva ÓodhitatvenÃnya÷ sÃk«itayà prakÃÓata ityartha÷ / Ãtmà deha÷ / dehÃdiyuktaæ pramÃtrÃtmÃnamityartha÷ / evaæ sopÃdhikasya ciddhÃtormithyÃsaæskÃryatvamuktvà nirupÃdhikasyÃsaæskÃryatve mÃnamÃha-## / sarvabhÆte«vadvitÅya eko deva÷ svaprakÃÓa÷ / tathÃpi mÃyÃv­tatvÃnna prakÃÓata ityÃha-## / nanu jÅvenÃsaæbandhÃdbhinnatvÃdvà devasyÃbhÃnaæ na tu mÃyÃgÆhanÃditi, netyÃha-sarvavyÃpÅ sarvabhÆtÃntarÃtmeti / devasya vibhutvÃtsarvaprÃïipratyaktvÃccÃvaraïÃdevÃbhÃnamityartha÷ / pratyaktve kart­tvaæ syÃditi cenna, karmÃdhyak«a÷ / kriyÃsÃk«Åtyartha÷ / tarhi sÃk«yamastÅti dvaitÃpatti÷ / na sarvabhÆtÃnÃmadhi«ÂhÃnaæ bhÆtvà sÃk«Å bhavati / sÃk«yamadhi«ÂhÃne sÃk«iïi kalpitamiti bhÃva÷ / sÃk«iÓabdÃrthamÃha-## / boddh­tve sati akartà sÃk«Åti lokaprasiddham / cakÃro do«Ã bhÃvasamuccayÃrtha÷ / nirguïatvÃnnirde«atvÃcca guïo do«anÃÓo và saæskÃro notyartha÷ / 'sa÷'ityupakramÃcchrukrÃdiÓabdÃ÷ puæstvena vÃcyÃ÷ / sa eva Ãtmà pari sarvamagÃt vyÃpta÷, Óukro dÅptimÃn, akÃyo liÇgaÓÆnya÷, avraïo 'k«ata÷, asrÃvira÷ ÓirÃvidhura÷ anaÓvara iti và / ÃbhyÃæ padÃbhyÃæ sthÆladehaÓÆnyatvamuktam / Óuddho rÃgÃdimalaÓÆnyÃ÷ / apÃpaviddha÷ puïyapÃpÃbhyÃmasaæsp­«Âa ityartha÷ / ## / utpattyÃptivikÃrasaæskÃrebhyo 'nyatpa¤camaæ kriyÃphalaæ nÃsti, yanmok«asya kriyÃsÃdhyatve dvÃraæ bhavedityartha÷ / nanu mok«asyÃsÃdhyatve ÓÃstrÃrambho v­thà / na / j¤ÃnÃrthatvÃdityÃha-## dvÃrÃbhÃvÃdityartha÷ / vyÃghÃtaæ ÓaÇkate-## / tathà ca mok«e kriyÃnupraveÓo nÃstÅti vyÃh­tamiti bhÃva÷ / mÃnasamapi j¤Ãnaæ-na vidhiyogyà kriyÃ, vastutannatvÃt, k­tyasÃdhyatvÃccetyÃha-## / vailak«aïyaæ prapa¤cayati-## / yatra vi«aye tadanapek«ayaiva yà codyate tatra sà hi kriyeti yojanà / vi«ayavastvanapek«Ã, k­tisÃdhyà ca kriyetyatra d­«ÂÃntamÃha-## / g­hÅtamadhvaryuïeti Óe«a÷ / va«aÂkari«yanhotÃ, sandhyÃæ devatÃmiti caivamÃdhivÃkye«u yathà yÃd­ÓÅ dhyÃnakriyà vastvÃnapek«Ã, puntantrà ca codyate tÃd­ÓÅ kriyetyartha÷ / dhyÃnamapi mÃnasatvÃjj¤Ãnavanna kriyetyatra Ãha-## tathÃpi kriyaiveti Óe«a÷ / k­tyasÃdhyatvamupÃdhiriti bhÃva÷ / dhyÃnakriyamuktvà tato vailak«aïyaæ j¤Ãnasya sphuÂayati-## ata÷ pramÃtvÃnna codanÃtantraæ na vidhervi«aya÷ / puru«a÷ k­tidvÃrà tantraæ heturyasya tatpuru«atantraæ, tasmÃdvastvavyabhicÃrÃdapuntantratvÃcca dhyÃnÃjj¤Ãnasya mahÃnbheda ityartha÷ / bhedameva d­«ÂÃntÃntareïÃha-## / abhedasattve 'pi vidhito dhyÃnaæ kartuæ Óakyaæ, na j¤Ãnamityartha÷ / nanu pratyak«aj¤Ãnasya vi«ayajanyatayà tattantratve 'pi ÓÃbdabodhasya tadabhÃvÃdvidheyakriyÃtvamiti netyÃha-## / ÓabdÃnumÃnÃdyarthe«vapi j¤ÃnamavidheyakriyÃtvena j¤Ãtavyam / tatrÃpi mÃnÃdeva j¤Ãnasya prÃptervidhyayogÃdityartha÷ / ## / loke j¤ÃnasyÃvidheyatve satÅtyartha÷ / yathÃbhÆtatvamabÃdhitatvam / nanu 'ÃtmÃnaæ paÓyeta' 'brahma tvaæ viddhi' 'Ãtmà dra«Âavya÷'iti vij¤Ãne liÇloÂtavyapratyayà vidhÃyatÃ÷ ÓrÆyante, ato j¤Ãnaæ vidheyamityata Ãha-## / tasmin j¤ÃnarÆpavi«aye vidhaya÷ puru«aæ pravartayitumaÓaktà bhavanti / aniyojyaæ k­tyasÃdhyaæ niyojyaÓÆnyaæ và j¤Ãnaæ tadvi«ayakatvÃdityartha÷ / mamÃyaæ niyoga iti boddhà niyojyo vi«ayaÓca vidhernÃstÅti bhÃva÷ / tarhi j¤eyaæ brahma vidhÅyatÃæ, netyÃha-## vastusvarÆpo vi«ayastattvÃt / brahmaïo niratiÓayasyÃdhyatvÃnna vidheyatvamityartha÷ / udÃsÅnavastuvi«ayakatvÃcca j¤Ãnaæ na vidheyaæ, prav­tyÃdiphalÃbhÃvÃdityartha÷ / vidhipadÃnÃæ gatiæ p­cchati--## vidhicchÃyÃni prasiddhayÃgÃdividhitulyÃnÅtyartha÷ / vidhipratyayairÃtmaj¤Ãnaæ paramapuru«ÃrthasÃdhanamiti stÆyate / stutyà Ãtyantike«ÂahetutvabhrÃntyà yà vi«aye«u prav­ttirÃtmaÓravaïÃdipratibandhikà tanniv­ttiphalÃni vidhipadÃnÅtyÃha--## viv­ïoti--## tatravi«aye«u / saæghÃtasya yà prav­tti÷ tadgocarÃcchabdÃderityartha÷ / srotaÓcittav­ttipravÃha÷ / prav­ttayanti j¤ÃnasÃdhanaÓravaïÃdÃviti Óe«a÷ / ÓravaïasvarÆpamÃha--## anve«aïaæ j¤Ãnam / yadidaæ jagattatsarvamÃtmaivetyanÃtmabodhenÃtmà bodhyate / advitÅyÃd­ÓyÃtmabodhe vidhistapasvÅ dvaitavanopajÅvana÷ kva stÃsyatÅti bhÃva÷ / Ãtmaj¤Ãnina÷ kartavyÃbhÃve mÃnamÃha--## ayaæ svayaæ paramÃnanda÷ paramÃtmÃhamasmi iti yadi kaÓcitpuru«a ÃtmÃnaæ jÃnÅyÃttadà kiæ phalamicchan, kasya và bhoktu÷ pritaye, ÓarÅraæ tapyamÃnamanusaæjvaret tapyeta / bhakt­bhogyadvaitÃbhÃvÃtk­tak­tya ÃtmavidityabhiprÃya÷ / j¤ÃnadaurlabhyÃrthaÓcecchabda÷ / etadguhyatamaæ tattvam / v­ttikÃramatanirÃsamupasaæharati--## prÃbhÃkaroktamupanyasyat i--## kartÃtmà lokasiddhatvÃnna vedÃntÃrtha÷ / tadanyadbrahma nÃstyeva, vedasya kÃryaparatvena manÃbhavÃdityartha÷ / mÃnÃbhÃve 'siddha ityÃha--## aj¤Ãtasya phalasvarÆpasyÃtmana upani«adekavedyasyÃkÃryaÓe«atvÃt k­tsnavedasya kÃryaparatvamaprasiddham / na ca prav­ttiniv­ttiliÇgÃbhyÃæ Órotustadhetuæ kÃryabodhamanumÃya vakt­vÃkyasya kÃryaparatvaæ niÓcitya vÃkyasthapadÃnÃæ kÃryÃnvite ÓaktigrahÃnna siddhasyÃpadÃrthasya vÃkyÃrthatvamiti vÃcyam, putraste jÃta iti vÃkyaÓrotu÷ piturhar«aliÇgene«Âaæ putrajanmÃnumÃya putrÃdipadÃnÃæ siddhe saægatigrahÃt, kÃryÃnvitÃpek«ayÃnvitÃrthe ÓaktirityaÇgÅkÃre lÃghavÃt, siddhasyÃpi vÃkyÃrthatvÃdityalam / ki¤ca brahmaïo nÃstÅtvÃdeva k­tsnavedasya kÃryaparatvaæ uta vedÃnte«u tasyÃbhÃnÃt, atha và kÃryaÓe«atvÃt, kiæ và lokasiddhatvÃdÃhosvit mÃnÃntaravirodhÃt / tatrÃdyaæ pak«atrayaæ nirÃca«Âe--## ananyaÓe«atvÃrthaæ 'asaæsÃrÅ'ityÃdi viÓe«aïam / nÃstÅtvÃbhÃve hetuæ vedÃntamÃnasiddhatvamuktvà hetvantaramÃtmatvamÃha--## itiridamarthe / idaæ na idaæ na iti sarvad­Óyani«edhena ya Ãtmà upadi«Âa÷ sa e«a ityartha÷ / caturthaæ ÓaÇkate--## Ãtmano 'haÇkÃrÃdisÃk«itvenÃhandhÅvi«ayatvasya nirastatvÃnna lokasiddhatetyÃha--## yaæ tÅrthakÃrà api na jÃnanti tasyÃlaikikatvaæ kimu vÃcyamityÃha--## samastÃratamyavarjita÷ / tattanmate ÃtmÃnadhigatidyotakÃni viÓe«aïÃni / pa¤camaæ nirasyati--## kenacidvÃdinà pramÃïena yuktyà vetyartha÷ / agamyÃtvÃnna mÃnÃntaravirodha iti bhÃva÷ / sÃk«ÅkarmÃÇgaæ cotanatvÃt, kart­vaditi, tatrÃha--## aj¤ÃtasÃk«iïo 'nupayogÃjj¤Ãtasya vyÃghÃtakatvÃnna karmaÓe«atvamityartha÷ / sÃk«iïa÷ sarvaÓe«itvÃdaheyÃnudeyatvÃcca na karmaÓe«atvamityÃha--#<ÃtmatvÃditi /># anityatvenÃtmano heyatvamÃÓaÇkyÃha--## pariïÃmitvena heyatÃæ nirÃca«Âe--## upÃdeyatvaæ nirÃca«Âe---## nirvikÃritvÃdityartha÷ / upÃdeyatvaæ hi sÃdhyasya na tvÃtmana÷ / nityasiddhatvÃdityartha÷ / paraprÃptyarthaæ Ãtmà heyà ityata Ãha-## këÂhà sarvasyÃvadhi÷ / evamÃtmano 'nanyaÓe«atvÃt, abÃdhyatvÃt, apÆrvatvÃt, vedÃnte«u sphuÂabhÃnÃcca / vedÃntaikavedyatvamuktam / tatra ÓrutimÃha--## taæ sakÃraïasÆtrasyÃdhi«ÂhÃnaæ puru«aæ pÆrïaæ he ÓÃkalya, tvà tvÃæ p­cchÃmÅtyartha÷ / ## uktaliÇgai÷ Órutyà ca vedÃntÃnÃmÃtmavastuparatvaniÓcayÃdityartha÷ / pÆrvoktamanuvadati--## vedasya nairarthakye ÓaÇkite tasyÃrthavattÃparamidaæ bhëyam--## tatra 'phalavadarthÃvabodhanam'iti vaktavye dharmavicÃraprakramÃt 'karmÃvabodhanaæ'ityuktaæ naitÃvatà vedÃntÃnÃæ brahmaparatvanirÃsa÷ / ata eva 'anupalabdher'the tatpramÃïam'iti sÆtrakÃro dharmasya phalavadaj¤Ãtatvenaiva vedÃrthatÃæ darÓayati taccÃvaÓi«Âaæ brahmaïa iti na v­ddhavÃkyairvirodha ityÃha-## ni«edhaÓÃstrasyÃpi niv­ttikÃryaparatvamasti, tatsÆtrabhëyavÃkyajÃtaæ karmakÃï¬asya kÃryaparatvÃbhiprÃyamityartha÷ / vastutastu liÇarthe karmakÃï¬asya tÃtparyaæ, liÇarthaÓca, loke pravartakaj¤Ãnagocaratvena kÊptaæ yÃgÃdikriyÃgatami«ÂasÃdhanatvameva na kriyÃto 'tiriktaæ kÃryaæ tasya kÆrmalomavadaprasiddhatvÃditi tasyÃpi parÃbhimatakÃryavilak«aïe siddhe prÃmÃïyaæ kimuda j¤ÃnakÃï¬asyeti mantavyam / kiæ ca vedÃntÃ÷ siddhavastuparÃ÷,phalavadbhÆtaÓabdatvÃt, dadhyÃdi ÓabdavadityÃha--## kimakrÅyÃrthakaÓabdÃnÃmÃnarthakyamabhidheyÃbhÃva÷, phalÃbhÃvo và / Ãdya Ãha--#<ÃmnÃyasyeti /># iti nyÃyena etadabhidheyarÃhityaæ niyamenÃÇgÅkurvatÃæ 'somena yajeta' 'dadhnà juhoti'ityÃdi vÃkye«u dadhisomÃdiÓabdÃnÃmarthaÓÆnyatvaæ syÃdityartha÷ / nanu kenoktamabhidheyarÃhityamityÃÓaÇkyÃha--## kÃryÃtirekeïa bhavyÃrthatvena kÃryaÓe«atvena dadhyÃdiÓabdo bhÆtaæ vakti cet, tarhi satyÃdiÓadabda÷ kÆÂasthaæ na vaktÅtyatra ko hetu÷, kiæ kÆÂasthasyÃkriyatvÃdutÃkriyÃÓe«atvÃdveti praÓna÷ / nanu dadhyÃde÷ kÃryÃnvayitvena kÃryatvÃdupadeÓa÷, na kÆÂasthasyÃkÃryatvÃdityÃdyamÃÓaÇkya nirasyati--## dadhyÃde÷ kÃryatve kÃryaÓe«atvahÃni÷ / ato bhÆtasya kÃryÃdbhinnasya dadhyÃde÷ ÓabdÃrthatvaæ labdhamiti bhÃva÷ / dvitÅyaæÓaÇkate--## kÃryaÓe«apara÷ kÆÂasthasya tvakÃryaÓe«atvÃnnopadeÓava iti bhÃva÷ / bhÆtasya kÃryaÓe«atvaæ ÓabdÃrthatvÃya phalÃya vÃ, nÃdya ityÃha--## dadhyÃde÷ kÃryaÓe«atve satyapi Óabdena vastumÃtramevopadi«Âaæ na kÃryÃnvayÅ ÓabdÃrtha÷ / anvitÃrthamÃtre ÓabdÃnÃæ Óaktirityartha÷ / dvitÅyamaÇgÅkaroti--## tasya bhÆtaviÓe«asya dadhyÃde÷ kriyÃÓe«atvaæ phalamuddiÓyÃÇgÅkriyata ityartha÷ / natu brahmaïa iti tuÓabdÃrtha÷ / nanu bhÆtasya kÃryaÓe«atvÃÇgÅkÃre svÃtantryeïa kathaæ ÓabdÃrthateti, tatrÃha--## phalÃrthaæ Óe«atvÃÇgÅkÃramÃtreïa ÓabdÃrthatvabhaÇge nÃsti Óe«atvasya ÓabdÃrthatÃyÃmapraveÓÃdityartha÷ / Ãnarthakyaæ phalÃbhÃva iti pak«aæ ÓaÇkate--## yadyapi dadhyÃdi svato ni«phalamapi kriyÃdvÃrà saphalatvÃdupadi«Âaæ tathÃpi kÆÂasthabrahmavÃdina÷ kriyÃdvÃrÃbhÃvÃt tena d­«ÂÃntena ki phalaæ syÃdityartha÷ / bhÆtasya sÃphalye kriyaiva dvÃramiti na niyama÷, rajjvÃ÷j¤ÃnamÃtreïa sÃphalyadarÓanÃdityÃha--## tathaiva / dadhyÃdivadevetyartha÷ / dadhyÃde÷ kriyÃdvÃrà sÃphalyaæ brahmaïastu svata iti viÓe«e satyapi vedÃntÃnÃæ saphalabhÆtÃrthakatvamÃtreïa dadhyÃdyupadeÓasÃmyamityanavadyam / idÃniæ vedÃntÃnÃæ ni«edhavÃkyavatsiddhÃrthaparatvamityÃha--## na¤a÷ prak­tyarthena saæbandhÃt hananÃbhÃvo na¤artha÷, i«ÂasÃdhanatvaæ tadipratyayÃrtha÷, i«ÂaÓcÃtra narakadu÷khÃbhÃva÷, tatparipÃlako hananÃbhÃvà iti ni«edhavÃkyÃrtha÷ / hananÃbhÃvo du÷khÃbhÃvaheturityuktÃvarthÃddhananasya du÷khasÃdhanatvadhiyà puru«o nivartate / nÃtra niyoga÷ kaÓciditi, tasya kriyÃtatsÃdhanadadhyÃdivi«ayatvÃt / na ca hananÃbhÃvarÆpà na¤vÃcyà niv­tti÷ kriyÃ, abhÃvatvÃt / nÃpi kriyÃsÃdhanam / abhÃvasya bhÃvÃrthÃhetutvÃdbhÃvÃrthÃsattvÃccetyartha÷ / ato ni«edhaÓÃstrasya siddhÃrthe prÃmÃïyamiti bhÃva÷ / vipak«e daï¬amÃha--## nanu svabhÃvato rÃgata÷ prÃptena hantyarthenÃnurÃgeïa na¤saæbandhena hetunà hananavirodhinÅ saækalpakrÅyà bodhyate, sà ca na¤artharÆpà tatraprÃptatvÃdvidhÅyate, ahananaæ kuryÃditi / tathà ca kÃryÃrthakamidaæ vÃkyamityÃÓaÇkya ni«edhati-## audÃsÅnyaæ puru«asya svarÆpaæ tacca hananakriyÃniv­ttyupalak«itaæ niv­ttyaudÃsÅnyaæ hananÃbhÃva iti yÃvat / tadvyatirekeïa na¤a÷ kriyÃrthatvaæ kalpayituæ na ca Óakyamiti yojanà / mukhyÃrthasyÃbhÃvasya na¤arthatvasaæbhave tadvirodhikriyÃlak«aïÃyà anyÃyyatvÃt ni«edhavÃkyasyÃpi kÃryÃrthakatve vidhini«ekabhedaviplavÃpatteÓceti bhÃva÷ / nanu tadabhÃvavattadanyatadviruddhayorapi na¤a÷ Óakti÷ kiæ na syÃt, abrÃhmaïa÷ adharma iti prayogadarÓanÃditi cenna, anekÃrthatvasyÃnyÃyyatvÃdityÃha-## gavÃdiÓabdÃnÃæ tu agatyà nÃnÃrthakatvaæ, svarge«uvÃgvajrÃdÅnÃæ ÓakyapaÓusaæbandhÃbhÃvena lak«aïÃnavatÃrÃt / anyaviruddhayostu lak«yatvaæ yuktam, ÓakyasaæbandhÃt / brÃhmaïÃdanyasmin k«atriyÃdau, dharmaviruddhe và pÃpe brahmaïÃdyabhÃvasya na¤Óakyasya saæbandhÃt / prak­te ca ÃkhyÃtayogÃnna¤ prasajyaprati«edhaka eva na paryudÃsalak«aka÷ iti mantavyam / yadvà na¤a÷ prak­tyà na saæbandha÷ prak­te÷ pratyayÃrtho 'saparjanatvÃt, pradhÃnasaæbandhÃccÃpradhÃnÃnÃæ kintu prak­tyarthani«Âhena pratyayÃrthene«ÂasÃdhanatvena saæbandho na¤a÷, i«Âaæ ca svÃpek«ayà balavadani«ÂÃnanubandhi yattadeva na tÃtkÃlikasukhamÃtraæ, vi«asaæyuktÃnnabhogasyÃpi i«ÂatvÃpatte÷ / tathà ca na 'hantavya÷'hananaæ balavadani«ÂÃsÃdhanatve sati i«ÂasÃdhanaæ na bhavatÅtyartha÷ / atra ca 'hantavya÷'iti hanane viÓi«Âe«ÂasÃdhanatvaæ bhrÃntiprÃptamanÆdya netyabhÃvabodhane balavadani«ÂasÃdhanaæ hananamiti buddhirbhavati, hanane tÃtkÃlike«ÂasÃdhanatvarÆpaviÓe«yasatvena viÓi«ÂÃbhÃvÃbuddherviÓe«aïÃbhÃvaparyavasÃnÃt / viÓe«aïaæ balavadani«ÂÃsÃdhanatvamiti tadabhÃvo balavadani«ÂasÃdhanatvaæ na¤arthaæ iti paryavasannam / tadbuddhiraudÃsÅnyaparipÃliketyÃha-## co 'pyartha÷ pak«ÃntaradyotÅ / prak­tyarthÃbhÃvabuddhivatpratyayÃrthÃbhÃvabuddhirapÅtyartha÷ / buddhe÷ k«aïikatvÃttadabhÃve satyaudÃsÅnyÃtpracyutirÆpà hananÃdau prav­tti÷ syÃditi, atrÃha-## yathÃgnirindanaæ dagdhvà ÓyÃmyati evaæ sà na¤arthÃbhÃvabuddhi÷ hananÃdÃvi«ÂasÃdhanatvabhrÃntimÆlaæ rÃgendhanaæ dagdhvaiva ÓÃmyatÅtyak«arÃrtha÷ / rÃganÃÓe k­te pracyutiriti bhÃva÷ / yadvà rÃgata÷ prÃptà sà kriyà rÃganÃÓe svayameva ÓÃmyatÅtyartha÷ / parapak«e tu hananavirodhikriyà kÃryetyukte 'pi hananasye«ÂasÃdhanatvabhrÃntyanirÃsÃt pracyutirdurvÃrà / tasmÃttadabhÃva eva na¤artha ityupasaæharati--## bhÃvÃrthÃbhÃvena tadvi«ayakak­tyabhÃvÃt kÃryÃbhÃvastacchabdÃrtha÷ / yadvetyuktapak«e niv­ttyupalak«itamaudÃsÅnyaæ yasmÃdviÓi«ÂÃbhÃvÃyattameveti vyÃkhyeyam / svata÷siddhasyaudÃsÅnyasya na¤arthasÃdhyatvopapÃdanÃrthaæ niv­ttyupalak«itatvamiti dhyeyam / 'tasya baÂorvratam'ityanu«ÂheyakriyÃvÃcivrataÓabdena kÃryamupakramya 'nek«etodyantamÃdityam'iti prajÃpativratamuktam / ata upakramabalÃttatra na¤a Åk«aïavirodhisaækalpakriyÃlak«aïÃÇgÅk­tà / evamagaurasurà adharma ityÃdau nÃmadhÃtvarthayuktasya na¤a÷ prati«edhavÃcitvÃyogÃt anyaviruddhalak«akatvam / etebhya÷ prajÃpativratÃdibhyo 'nyatrÃbhÃvameva na¤arthaæ manyÃmaha ityartha÷ / du÷khÃbhÃvaphalake na¤arthe siddhe ni«edhaÓÃstramÃnatvavadvedÃntÃnÃæ brahmaïi mÃnatvamiti bhÃva÷ / tarhyakriyÃrthÃnÃmÃnarthakyamiti sÆtraæ kiævi«ayamiti, tatrÃha-## vedÃntÃnÃæ svÃrthe phalavatvÃdvyarthakathÃvi«ayaæ tadityartha÷ / yadapÅtyÃdi spa«ÂÃrtham / Óravaïaj¤ÃnamÃtrÃtsaæsÃrÃniv­ttÃvapi sÃk«ÃtkÃrÃjjÅvata eva muktirdurapahnayeti sad­«ÂÃntamÃha-## brahmÃhamiti sÃk«ÅtkÃravirodhÃdityartha÷ / tattvavido jÅvanmuktau mÃnamÃha-## jÅvato 'ÓarÅratvaæ viruddhamiti ÓaÇkate-#<ÓarÅra iti /># Ãtmano dehasaæbandhasya bhrÃntiprayuktatvÃttatvadhiyà tannÃÓarÆpamaÓarÅratvaæ jÅvato yuktamityÃha-## asaÇgÃtmarÆpaæ tvaÓarÅratvaæ tatvadhiyà jÅvato vyajyata ityÃha-## dehÃtmano÷ saæbandha÷ satya iti ÓaÇkate-## tannÃÓÃrthaæ kÃryÃpek«eti bhÃva÷ / Ãtmana÷ ÓarÅrasaæbandhe jÃte dharmÃdharmotpatti÷, tasyÃæ satyÃæ saæbandhajanmetyanyonyÃÓrayÃdekasyÃsiddhyà dvitÅyasyÃpyasiddhi÷ syÃditi pariharati-## nanvetaddehajanyadharmÃdharmakarmaïa etadehasaæbandhahetutve syÃdanyonyÃÓraya÷ / pÆrvadehakarmaïa etaddehasaæbandhotpatti÷, pÆrvadehaÓca tatpÆrvadehak­takarmaïa iti bÅjÃÇkuravadanÃditvÃnnÃyaæ do«a ityata Ãha-## aprÃmÃïikÅtyartha÷ / na hi bÅjÃÇkura÷ tato bÅjÃntaraæ ca yathà pratyak«eïa d­Óyate tadvadÃtmano dehasaæbandha÷ pÆrvakarmak­ta÷ pratyak«a÷ / nÃpyasti kaÓcidÃgama÷ / pratyuta 'asaÇgo hi'ityÃdiÓruti÷ sarvakart­tvaæ vÃrayatÅti bhÃva÷ / tatra yuktimÃha-## kÆÂasthasya k­tyayogÃnna kart­tvamityartha÷ / svato ni«kriyasyÃpi kÃrakasaænidhinà kart­tvamiti ÓaÇkÃæ d­«ÂÃntavai«amyeïa nirasyati-## rÃjÃdÅnÃæ svakrÅtabh­tya kart­tvaæ yuktaæ nÃtmana ityartha÷ / dehakarmaïoravidyÃbhÆmau bÅjÃÇkuravadÃvartamÃnayorÃtmanà saæbandho bhrÃntik­ta evetyÃha-## nanu 'yajeta'iti vidhyanupapasyÃtmana÷ kart­tvame«Âavyamiti, tatrÃha-## bhrÃntik­tena dehÃdisaæbandhena yÃgÃdikart­tvamÃbrahmabodhÃdvyÃkhyÃtamityartha÷ / ## prÃbhÃkarà ityartha÷ / bhrÃntyabhÃvÃddehasaæbandÃdikaæ satyamiti bhÃva÷ / bhedaj¤ÃnÃbhÃvÃnna gauïa ityÃha-## prasiddho j¤Ãto vastunorbhedo yena tasya gauïamukhyaj¤ÃnÃÓrayatva prasiddherityartha÷ / yasya tasya puæso gauïau bhavatà ityanvaya÷ / ÓauryÃdiguïavi«ayÃvityartha÷ / ## bhedaj¤ÃnaÓÆnyasya puæsa ityartha÷ / #<ÓabdapratyayÃviti /># Óabda÷ ÓÃbdabodhaÓcetyartha÷ / saæÓayamÆlau tÃvudÃharati-## yadà saæÓayamÆlayorna gauïatvaæ tadà bhrÃntimÆlayo÷ kiæ vÃcyamityÃha-## ## atarkitÃd­«ÂÃdinÃæ saæskÃrodbodhe satÅtyartha÷ / nirupacÃreïa guïaj¤Ãnaæ vinetyartha÷ / ## dehÃtmavÃdinÃæ tu prametyabhimÃna iti bhÃva÷ / jÅvanmuktau pramÃïamÃha-## tattatra jÅvanmuktasya dehe / yathà d­«ÂÃnta÷ ahinirlvayanÅ sarpatvak vÃlmÅkÃdau pratyastà nik«iptà m­tà sarpeïa tyaktÃbhimÃnà vartate, evamevedaæ vidu«Ã tyaktÃbhimÃnaæ ÓarÅraæ ti«Âhati / atha tathà tvacà nirmuktasarpavadevÃyaæ dehastho 'ÓarÅra÷ vidu«o dehe sarpasya tvacÅvÃbhimÃnÃbhÃvÃdaÓarÅratvÃdam­ta÷ prÃïitÅti prÃïo jÅvannapi brahmaiva, kiæ tadbrahma teja÷ svaya¤jyotirÃnanda evetyartha÷ / vastuto 'cak«urapi bÃdhitacak«urÃdyaniv­tyà sacak«urivetyÃdi yojyam / ## brahmÃtmaj¤ÃnÃnmuktilÃbhÃtsiddhaæ vedÃntÃnÃæ prÃmÃïyaæ, hitaÓÃsanÃcchÃstratvaæ ca nirde«atayà sthitamityartha÷ / brahmaj¤ÃnamuddiÓya ÓravaïavanmanananididhyÃsanayorapyavÃntaravÃkyabhedena vidhyaÇgÅkÃrÃnna brahmaïo vidhiÓe«atvaæ uddeÓyaj¤Ãnalabhyatayà prÃdhÃnyÃdityÃha-## Óravaïaæ j¤ÃnakaraïavedÃntagocaratvÃtpradhÃnaæ, manananididhyÃsanayo÷ prameyagocaratvÃttadaÇgatvaæ, niyamÃd­«Âasya j¤Ãna upayoga÷ sarvÃpek«ÃnyÃyÃditi mantavyam / tarhi j¤Ãne vidhi÷ kimiti tyakta÷, tatrÃha-## yadi j¤Ãne vidhimaÇgÅk­tya vedÃnatairavagataæ brahma vidheyaj¤Ãne karmakÃrakatvena viniyujyeta tadà vidhiÓe«atvaæ syÃt / na tvavagatasya viniyuktatvamasti, prÃptÃvagatyà phalalÃbhe vidhyayogÃdityartha÷ / ##--vidhyasaæbhavÃt / ##-Óe«atvÃsaæbhavÃt / satyÃdivÃkyairlabdhaj¤ÃnenÃj¤Ãnaniv­ttirÆpaphalalÃbhe satÅtyartha÷ / sÆtraæ yojayati-## ## co 'vadhÃraïe / uktarÅtyà brahmaïa÷ svÃtantrye satyeva bhagavato vyÃsasya p­thakÓÃstrak­tiryuktÃ, dharmavilak«aïaprameyalÃbhÃt / vedÃntÃnÃæ kÃryaparatve tu prameyÃbhedÃnna yuktetyartha÷ / nanu mÃnasadharmavicÃrÃrthaæ p­thagÃrambha ityÃÓaÇkyÃha-#<ÃrabhyamÃïaæ ceti /># atha bÃhyasÃdhanadharmavicÃrÃnantaram / ato bÃhyadharmasya ÓuddhidvÃrà mÃnasopÃsanÃdharmahetutvÃtpariÓi«Âo mÃnasadharmo jij¤Ãsya iti sÆtraæ syÃditi / atra d­«ÂÃntamÃha-## t­tÅyÃdhyÃye ÓrutyÃdibhi÷Óe«aÓe«itvanirïayÃnantaraæ Óe«iïÃÓe«asya prayogasaæbhavÃt ka÷ kratuÓe«a÷ ko và puru«aÓe«a÷ iti vij¤Ãsyata ityartha÷ / ## natvÃrabdhaæ, tasmÃdavÃntaradharmÃrthamÃrambha ityayuktamiti bhÃva÷ / svamate sÆtrÃnuguïyamastÅtyaha-## jaimininà brahma na vicÃritamiti tajjij¤ÃsyatvasÆtraïaæ yuktamityaratha÷ / vedÃntÃrthaÓcedadvaitaæ tarhi dvaitasÃpek«avidhyÃdÅnÃæ kà gatirityÃÓaÇkya j¤ÃnÃtprÃgeva te«Ãæ prÃmÃïyaæ na paÓcÃdityÃha-## j¤Ãnasya prameyapramÃt­bÃdhakatvÃdityartha÷ / brahma na kÃryaÓe«a÷, tadbodhÃtprÃgeva sarvavyavahÃra ityatra brahmavidÃæ gÃthÃmudÃharati-## sadabÃdhitaæ brahma pÆrvamÃtmà vi«ayÃnÃdatta iti sarvasÃk«yahamityevaæbodhe jÃte sati putradehÃde÷ sattÃbÃdhanÃt mÃyÃmÃtratvaniÓyayÃt putradÃrÃdibhirahamiti svÅyadu÷khasukhabhÃvatvaguïayogÃdgauïÃtmÃbhimÃnasya naro 'haæ kartà mƬha iti mithyÃtmÃbhimÃnasya ca sarvavyavahÃrahetorasatve kÃryaæ vidhini«edhÃdivyavahÃra÷ kathaæ bhavet hetvabhÃvÃnna katha¤cidbhavedityartha÷ / nanvahaæ brahmeti bodho bÃdhita÷, ahamarthasya pramÃtu÷ brahmatvÃyoghÃdityÃÓaÇkyà pramÃt­tvasyÃj¤ÃnavilasitÃnta÷karaïatÃdÃtmyak­tatvÃnna bÃdha ityaha-## 'ya ÃtmÃpahatapÃpmà vijaro vim­tyurviÓoka÷ so 'nve«Âavya'iti Órute÷ j¤ÃtavyaparamÃtmavij¤ÃnÃtprÃgevÃj¤ÃnÃcciddhÃtorÃtmÃna÷ pramÃt­tvaæ pramÃtaiva j¤Ãta÷ san pÃpmarÃgadve«amaraïavivarjita÷ paramÃtmà syÃdityartha÷ / pramÃt­tvasya kalpitatve tadÃÓritÃnÃæ pramÃïÃnÃæ prÃmÃïya kathamityata Ãha-## dehÃtmatvapratyaya÷ kalpito bhramo 'pi vyavahÃrÃÇgatayà mÃnatvene«yate vaidikai÷, tadvallaukikamadhyak«ÃdikamÃtmabodhÃvadhi vyavahÃrakÃle bÃdhÃbhÃvÃt vyÃvahÃrikaæ prÃmÃïyami«yatÃæ, vedÃntÃnÃæ tu kÃlatrayÃbÃdhyabodhitvÃt tatvÃvedakaæ prÃmÃïyamiti tu ÓabdÃrtha÷ / #<Ã'tmaniÓcayÃt /># ÃtmaniÓacayÃdityÃÇmaryÃdÃyÃm / pramÃt­tvasya kalpitatve 'pi vi«ayÃbÃdhÃt prÃmÃïyamitibhÃva÷ // rÃmanÃmnipare dhÃmni k­tsnÃmnÃyasamanvaya÷ / kÃryatÃtparyabÃdhena sÃdhita÷ Óuddhabuddhaye //4// iti catusÆtrÅ samÃptà // END BsRp_1,1.4.4 ____________________________________________________________________________________________ START BsRp_1,1.5.5 Åk«ater nÃÓabdam | BBs_1,1.5 | v­ttamanÆdyÃk«epalak«aïÃmavÃntarasaægatimÃha-## bhavatu siddhe vedÃntÃnÃæ samanvaya÷ tathÃpi mÃnÃntarÃyoge brahmaïi ÓaktigrahÃyogÃt, kÆÂasthatvenÃvikÃritvena kÃraïatvÃyogÃcca na samanvaya÷ / kintu sargÃdyaæ kÃryaæ ja¬aprak­tikaæ, kÃryatvÃt, ghaÂavat ityanumÃnagamye triguïe pradhÃne samanvaya ityÃk«ipantÅtyartha÷ / siddhaæ mÃnÃntaragamyamevetyÃgraha÷ ÓaktigrahÃrtha÷ / ata eva pradhÃnÃdavanumÃnopasthite ÓaktigrahasaæbhavÃt tatparatayà vÃkyÃni yojayantÅtyuktam / kiæ ca 'tejasà somyaÓuÇgena sanmÆlamanviccha'ityÃdyÃ÷ Órutaya÷ / ÓuÇgena liÇgena kÃraïasya svato 'nve«aïaæ darÓayanto mÃnÃntarasiddhameva jagatkÃraïaæ vadantÅtyÃha-## nanvatÅndriyatvena prathÃnÃdervyÃptigrahÃyogÃtkathamanumÃnam, tatrÃha-## yatkÃryaæ tajja¬aprak­tikaæ yathà ghaÂa÷ / yajja¬aæ taccetanasaæyuktaæ, yathà rathÃdiriti sÃmÃnyatod­«ÂÃnumÃnagamyÃ÷ pradhÃnapuru«a saæyogà ityartha÷ / advitÅyabrahmaïa÷ kÃraïatvavirodhimatÃntaramÃha-## s­«ÂivÃkyebhya eva parÃrthÃnumÃnarÆpebhyo yatkÃryaæ tadbuddhimatkart­kamitÅÓvaraæ kartÃraæ, paramÃïÆæÓca yatkÃryadravyaæ tatsvanyÆnaparimÃïadravyÃrabdamityanumimata ityartha÷ / anye 'pi bauddhÃdaya÷ / 'asadvà idamagra ÃsÅt ityÃdi vÃkyÃbhÃsa÷ / yadvastu tacchÆnyÃvasÃnaæ, yathà dÅpa iti yuktyÃbhÃsa÷ / evaæ vÃdivipratipattimuktvà tannirÃsÃyottarasÆtrasandarbhamamavatÃrayati--## vÃdivivÃde satÅtyartha÷ / vyÃkaraïamÅmÃæsÃnyÃyanidhitvÃtpadavÃkyapramÃïaj¤atvam / yajjagatkÃraïaæ taccetanamacetanaæ veti Åk«aïasyamukhyatvagauïatvÃbhyÃæ saæÓaye pÆrvapak«amÃha--## apiÓabdÃvayavakÃrÃrtho / 'sadeva'ityÃdi spa«ÂabrahmaliÇgavÃkyÃnÃæ pradhÃnaparatvanirÃsena brahmaparatvokte÷ ÓrutyÃdisaægataya÷ / pÆrvapak«e jÅvasyapradhÃnaikyopÃsti÷, siddhÃntebrahmaikyaj¤Ãnamiti viveka÷ / acetanasatvasyaiva sarvaj¤atvaæ, na cetanasyetyÃha-## ## janyaj¤Ãnasya satvadharmatvÃnnityopalabdherakÃryatvÃccinmÃtrasya na sarvaj¤Ãnakart­tvamityartha÷ / nanu guïÃnÃæ sÃmyÃvasthÃyÃæ satvasyotkar«ÃbhÃvÃtkathaæ sarvaj¤atetyÃha-## trayo guïà eva pradhÃnaæ tasyasÃmyavasthà tadabhedapradhÃnamityucyate / tadavasthÃyÃmapi pralaye sarvaj¤ÃnaktimatvarÆpaæ sarvaj¤atvamak«atamityartha÷ / nanu mayà kimiti ÓaktimatvarÆpaæ gauïaæ sarvaj¤atvamaÇgÅkÃryamiti, tatrÃha-## anityaj¤Ãnasya pralaye nÃÓÃcchaktimatvaæ vÃcyaæ kÃrakÃbhÃvÃccetyÃha-## matadvayasÃmyamuktvà svamate viÓe«amÃha-## brahmaïa÷ kÃraïatvaæ sm­tipÃde samarthyate / pradhÃnÃde÷ kÃraïatvaæ tarkapÃde yuktibhirnirasyati / adhunà tu Órutyà nirasyati-#<Åk«aternÃÓabdamiti /># Åk«aïaÓravaïÃdvedÃvÃcyamaÓabdaæ pradhÃnam / aÓabdatvÃnna kÃraïamiti sÆtrayojanà / tatsacchabdavÃcyaæ kÃraïamaik«ata / Åk«aïamevÃha--## bahu prapa¤carÆpeïa sthityarthamahamevopÃdÃnatayà kÃryÃbhedÃjjani«yÃmÅtyÃha-## evaæ tatsadÅk«itvà ÃkÃÓaæ vÃyuæ ca s­«Âvà teja÷ s­«ÂavadityÃha-## mi«accalat / satvÃkrÃntamiti yÃvat sa jÅvÃbhinna÷ paramÃtmà 'prÃïamas­jata prÃïÃcchraddhÃæ khaæ vÃyurjyotirÃpa÷ p­thivÅndriyaæ mano annamannÃdvÅryaæ tapo mantrÃ÷ karmalokÃloke«u nÃma ca'ityuktÃ÷ «o¬aÓakalÃ÷ / nanu 'ikÓitapo dhÃtunirdeÓe'iti kÃtyÃyanasmaraïÃdÅk«ateriti padena Ótibantena dhÃturucyate / tena dhÃtvarthaæ Åk«aïaæ kathaæ vyÃkhyÃyata ityaÓaÇkya lak«aïayetyÃha-#<Åk«iteriticeti /># 'itikartavyatÃvidheryajate÷ pÆrvavatvaæ'iti jaiminisÆtre yathà yajatipadena lak«aïayà dhÃtvartho yÃga ucyate tadvidihÃpÅtyartha÷ / sauryÃdivik­tiyÃgasyÃÇgÃnÃmavidhÃnÃt pÆrvadarÓÃdiprak­tisthÃÇgavatvamiti sÆtrÃrtha÷ / dhÃtvarthanirdeÓena lÃbhamÃha-## sÃmÃnyata÷ sarvaj¤o viÓe«ata÷ sarvaviditi bheda÷ / j¤ÃnamÅk«aïameva tapa÷ / tapasvina÷ phalamÃha-## etatkÃryaæ sÆtrÃkhyaæ brahma / kevalasattvav­tterj¤ÃnatvamaÇgÅk­tya pradhÃnasya sarvaj¤atvaæ nirastam / saæprati na kevalaja¬av­ttirj¤ÃnaÓabdÃrtha÷ kintu sÃk«ibodhaviÓi«Âà v­ttirv­ttivyaktabodho và j¤Ãnam / taccÃndhasya pradhÃnasya nÃstÅtyÃha-## sÃk«itvamasti, yenoktaj¤Ãnavatvaæ syÃditi Óe«a÷ / nanu sattvav­ttimÃtreïa yoginÃæ sarvaj¤atvamuktamityata Ãha-## seÓvarasÃækhyÃmatamÃha-## sarvaj¤atvaæ nÃma sarvaghocaraj¤Ãnatvaæ, na j¤Ãnakart­tvaæ, j¤Ãnasya k­tyasÃdhyatvÃditi h­dik­tvà p­cchati-## sarvaæ jÃnÃtÅti ÓabdÃsÃdhutvaæ ÓaÇkate-## nityasyÃpi j¤Ãnasya tattadarthopahitatvena brahmasvarÆpÃdbhedaæ kalpayitvà kÃryatvopacÃrÃdbrahmaïastatkart­tvavyapadeÓa÷ sÃdhuriti sad­«ÂÃntamÃha-## saætatetyartha÷ / asatyapi avivak«ite 'pi / nanu prakÃÓaterakarmakatvÃtsavità prakÃÓata iti prayoge 'pi jÃnÃte÷ sakarmakatvÃtkarmÃbhÃve 'tadaik«ata'ityayuktamiti, tatrÃha-## karmÃvivak«ÃyÃmapi prakÃÓarÆpe savitari prakÃÓata iti katha¤citprakÃÓakriyÃÓrayatvena kart­tvopacÃravaccidÃtmanyapi cidrÆpek«aïakart­tvopacÃrÃnna vai«amyamityuktaæ pÆrvam / adhunà tu kumbhakÃrasya svopÃdhyanta÷karaïav­ttirÆpek«aïavadÅÓvarasyÃpi svopÃdhyavidyÃyÃ÷ vividhas­«ÂisaæskÃrÃyÃ÷ pralayÃvasÃnenodbuddhasaæskÃrÃyÃ÷ sargonmukha÷ kaÓcitpariïÃma÷ saæbhavati, ata÷ tasyÃæ sÆk«marÆpeïa nilÅna sarvakÃryavi«ayakamÅk«aïaæ, tasya kÃryatvÃtkarmasadbhÃvÃcca tatkart­tvaæ mukhyamiti dyotayati-## nanu mÃyopÃdhikabimbacinmÃtrasyeÓvarasya kathamÅk«aïaæ prati mukhyaæ kart­tvaæ, k­tyabhÃvÃditi cenna, kÃryÃnukÆlaj¤Ãnavata eva kart­tvÃdÅÓvarasyÃpi Åk«aïÃnukÆlanityaj¤ÃnavattvÃt / na ca nityaj¤Ãnenaiva kart­tvanirvÃhÃtkimÅk«aïeneti vÃcyam, vÃyvÃdereva ÓabdavattvasaæbhavÃtkimÃkÃÓenetyatiprasaÇgÃt / ata÷ ÓrutatvÃdvÃyvÃdikÃraïatvenÃkÃÓavadaik«atetyÃgantukatvena ÓrutamÅk«aïamÃkÃÓÃdihetutvenÃÇgÅkÃryamityalam / avyÃk­te sÆk«mÃtmanà sthite vyÃkartuæ sthÆlÅkartumi«Âe ityartha÷ / avyÃk­takÃryoparaktacaitanyarÆpek«aïasya kÃrakÃnapek«atve 'pi v­ttirÆpek«aïasya kÃrakaæ vÃcyamityÃÓaÇkyÃha-## yathaikasya j¤Ãnaæ tathÃnyasyÃpÅti niyamÃbhÃvÃnmÃyino 'ÓarÅrasyÃpi janyek«aïakÃrakatvamiti bhÃva÷ / nanu yajjanyaj¤Ãnaæ taccharÅrasÃdhyamiti vyÃptirastÅtyÃÓaÇkya ÓrutibÃdhamÃha-## kÃryaæ ÓarÅram / kÃraïamindriyam / asyeÓvarasya ÓaktirmÃyà svakÃryÃpek«ayà parÃ, vicitrakÃryakÃritvÃddvividhà / sà tvaitihyamÃtrasiddhà na pramÃïasiddhetyÃha-#<Óruyata iti /># j¤ÃnarÆpeïa balena yà s­«Âikriyà sà svÃbhÃvikÅ / anÃdimÃyÃtmakatvÃdityartha÷ / j¤Ãnasya caitanyasya balaæ mÃyÃv­ttipratibimbitattvena sphuÂatvaæ tasya kriyÃnÃma bimbatvena brahmaïo janakatà j¤Ãt­tÃpi svÃbhÃvikÅti vÃrtha÷ / apÃïirapi grahÅtà / apÃdopi javana÷ / ÅÓvarasyasvakÃrye laukikahetvapek«Ã nÃstÅti bhÃva÷ / agryamanÃdiæ, puru«amanantaæ, mahÃntaæ vibhumityartha÷ / apasiddhÃntaæ ÓaÇkate-## j¤Ãne pratibandhakakÃraïÃnyavidyÃrÃgÃdÅni ÓrutÃvata ÅÓvarÃdanyo nÃstÅtyanvaya÷ / aupÃdikasya jÅveÓvarabhedasyamayoktatvÃnnÃpasiddhÃnta ityÃha-## tatk­ta upÃdhisaæbandhak­ta÷ ÓabdatajjanyapratyayarÆpo vyavahÃra÷ / asaækÅrïa iti Óe«a÷ / avyatireke kathamasaækarastatrÃha-## upÃdhisaæbandhak­tetyartha÷ / ## dehÃdisaæbandhatya heturaviveko 'nÃdyavidyà tayà k­ta ityartha÷ / avidyÃyÃæ hi pratibimbo jÅva÷, bimbacaitanyamÅÓvara iti bhedo 'vidyÃdhÅnasattÃka÷, anÃdibhedasya kÃryatvÃyogÃt / kÃryabuddhyÃdik­tapramÃtrÃdibhedaÓca kÃrya eveti viveka÷ / nanvakhaï¬asvaprakÃÓÃtmani kathamaviveka÷, tatrÃha-## vastuto dehÃdibhinnasvaprakÃÓasyaiva sata Ãtmano naro 'hamiti bhramod­«ÂatvÃddurapahnava÷ / sa ca mithyÃbuddhyà mÅyata iti mithyÃbuddhimÃtreïa bhrÃntisiddhÃj¤Ãnena kalpita iti cakÃrÃrtha÷ / yadvoktamithyÃbuddhau lokÃnubhavamÃha-## itthaæbhÃve t­tÅyà / bhrÃntyÃtmanà d­Óyata ityartha÷ / pÆrvapÆrvabhrÃntimÃtreïa d­Óyate na ca prameyatayeti vÃrtha÷ / kÆÂhasthasyÃpi mÃyikaæ kÃraïatvaæ yuktamityÃha-## yattvavedye ÓabdaÓaktigrahÃyoga iti, tanna / satyÃdipadÃnÃmabÃdhitÃdyarthe«u lokÃvagataÓaktikÃnÃæ vÃccaikadeÓatvenopasthitÃkhaï¬abrahmalak«akatvÃditi sthitam //5// END BsRp_1,1.5.5 ____________________________________________________________________________________________ START BsRp_1,1.5.6 gauïaÓcennÃtmaÓabdÃt | BBs_1,1.6 | saæpratyuttarasÆtranirasyÃÓaÇkÃmÃha-## anyathÃpi acetanatve 'pi / nanu pradhÃnasya cetanena kiæ sÃmyaæ yena gauïamÅk«aïamiti tatrÃha-## niyatakramavatkÃryakÃritvaæ sÃmyamityartha÷ / 'upacÃraprÃye vacanÃt'iti gauïÃrthapracure prakaraïe samÃmnÃnÃdityartha÷ / aptejasorivÃcetane sati gauïÅ Åk«atiriti cenna, ÃtmaÓabdÃtsataÓcetanatvaniÓcayÃditi sÆtrÃrthamÃha-## sà prak­tà sacchabdavÃcyà iyamÅk«itrÅ devatà parok«Ã hanta idÃnÅæ bhÆtas­«Âyanantaraæ imÃ÷ s­«ÂÃstisrastejo 'bannarÆpÃ÷ / parok«atvÃddevatà iti dvitÅyÃbahuvacanam / anena pÆrvakalpÃnubhÆtenajÅvenÃtmanà mama svarÆpeïa tà anupraviÓya tÃsÃæ bhogyatvÃya nÃma ca rÆpaæ ca sthÆlaæ kari«yÃmÅtyaik«atetyanvaya÷ / laukikaprasiddhe÷, 'jÅva prÃïadhÃraïe'iti dhÃtorjÅvatiprÃmadhÃrayatÅti nirvacanÃccetyartha÷ / ## svapak«e tu bimbapratibimbayorloke bhedasyakalpitatvadarÓanÃjjÅvo brÃhmaïa÷ sata Ãtmeti yuktamityartha÷ / jÅvasya sacchabdÃrthaæ pratyÃtmaÓabdÃt sanna pradhÃnamityuktvà satau jÅvaæ pratyÃtmaÓabdÃnna pradhÃnamiti vidhÃntareïa hetuæ vyÃca«Âe-## sa ya÷sadÃkhya e«oïimÃsÆk«ma÷, aitadÃtmakamidaæ sarvaæ jagat, tatsadeva satyaæ, vikÃrasya mithyÃtvÃt / sa÷ satpadÃrtha÷ sarvasyÃtmà / he Óvetaketo, tvaæ ca nÃsi saæsÃrÅ, kintu tadeva sadabhÃdhitaæ sarvÃtmakaæ brahmÃsÅti Órutyartha÷ / ityatropadiÓati / ataÓcetanÃtmÃkatvÃt satvÃt saccetanameveti vÃkyaÓe«a÷ / yaduktamaptejasoriva sata Åk«aïaæ gauïamiti, tatrÃha-## nÃmarÆpayorvyÃkaraïaæ s­«Âi÷ / ÃjipadÃnniyamanaæ / Ãptejasod­gvi«ayatvÃts­jyatvÃnniyamyatvÃccÃcetanatvamÅk«aïasya mukhyatve bÃdhakamasti sÃdhakaæ ca nÃstÅti hetoryuktamÅk«aïasya gauïatvamiti yojanà / cetanavatkÃryakÃritvaæ guïa÷ 'teja aik«ata'cetanavatkÃryakÃrityartha÷ / yadvà teja÷padena tadadhi«ÂhÃnaæ sallak«yate / tathÃca mukhyamÅk«aïamityÃha-## syÃdetadyadi sata Åk«aïaæ mukhyaæ syÃttadeva kuta ityata Ãha-## gauïamukhyayoratulyayo÷ saæÓayÃbhÃvena gauïaprÃyapÃÂhasyaniÓcÃyakatvÃdÃtmaÓabdÃcca sata Åk«aïaæ mukhyamityartha÷ //6// END BsRp_1,1.5.6 ____________________________________________________________________________________________ START BsRp_1,1.5.7 tanni«Âhasya mok«opadeÓÃt | BBs_1,1.7 | ÃtmahitakÃritvaguïayogÃdÃtmaÓabdo 'pi pradhÃne gauïa iti ÓaÇkate-## ÃtmaÓabdo pradhÃne 'pi mukhyo nÃnÃrthakatvÃdityÃha-## nÃnÃrthatve d­«ÂÃnta÷-## 'athai«a jyoti÷'Órutyà sahasradak«iïÃke kratau jyoti«Âome lokaprayogÃdagnau ca jyoti÷Óabdo yathà mukhyastadvadityartha÷ / tasminsatpadÃrthe ni«Âà abhedaj¤Ãnaæ yasya sa sanni«Âhastasya muktiÓravaïÃditi sÆtrÃrthamÃha-## Óruti÷ samanvayasÆtrevyÃkhyÃtà / anarthÃyetyuktaæ prapa¤cayati-## kaÓcitkila du«ÂÃtmà mahÃraïyamÃrge patitamandhaæ svabandhunagaramaæ jagami«uæ babhëe, kimÃtrÃyu«matà du÷khitena sthÅyata iti / sa cÃndha÷ sukhÃæ vÃïÅmÃkarïya tamÃptaæ matvovÃca, aho madbhÃgadheyaæ, yadatra bhavÃnmÃæ dÅnaæ svÃbhÅ«ÂanagaraprÃpyasamarthaæ bhëata iti / sa ca vipralipsurdu«ÂagoyuvÃnamÃnÅya tadÅyalÃÇgÆlamandhaæ grÃhayÃmÃsa / upadideÓa ca enamandhaæ, e«a goyuvà tvÃæ nagaraæ ne«yati, mà tyaja lÃÇgÆlamiti / sa cÃndha÷ ÓraddhÃlutayà tadatyajansvÃbhÅ«ÂamaprÃpyÃnarthaparaæparÃæ prÃpta÷ / tena nyÃyenetyartha÷ / ## Ãtmaj¤ÃnÃbhÃve sati vihanyeta mok«aæ na prÃpnuyÃt pratyutÃnarthaæ saæsÃraæ ca prÃpnuyÃdityartha÷ / nanu jÅvasya pradhÃnaikyasaæpadupÃsanÃrthamidaæ vÃkyÃmastviti, tatrÃha-## ahÃdhitÃtmapramÃyÃæ satyÃmityÃrtha÷ / kasyacidÃropitacoratvasya satyena taptaæ paraÓuæ g­hïato mok«o d­«Âa÷, tadd­«ÂÃntena satye brahmaïi ahamityabhisaædhimato mok«o yathà 'satyÃbhisaædhastaptaæ paraÓuæ g­hïÃti sa na dahyate 'tha mucyate'iti Órutyopadi«Âa÷ / sa upadeÓa÷ saæpatpak«e na yukta÷ ityÃha-## dehamutthÃpayatÅtyukthaæ prÃïa÷ / tasmÃnmok«opadeÓÃnmukhye saæbhavati gauïatvasyÃnyÃyyatvÃccÃtmaÓabda÷ sati mukhya ityÃha-## kvacidbh­tyÃdau / sarvatrÃhamÃtmetyatrÃpi mukhya ÃtmaÓabdo na syÃdityartha÷ / ## sarvatra caitanyatÃdÃtmyÃdityartha÷ / ÃtmaÓabdaÓcetanasyaivÃsÃdhÃraïa ityuktam / astuvÃvyÃpivastÆnÃæ sÃdhÃraïastathÃpi tasyÃtra Órutau pradhÃnaparatve 'pi niÓcÃyakÃbhÃvÃnna pradhÃnav­ttitetyÃha-## cetanavÃcitve tu prakaraïaæ Óetaketupadaæ ca niÓcÃyakamastÅtyÃha-## upapadasya niÓcÃyakatvaæ sphuÂayati-## tata÷ kiæ, tatrÃha-## ÃtmaÓabdo jyoti÷ÓabdavannÃnÃrthaka ityuktaæ d­«ÂÃntaæ nirasyati-## kathaæ tarhi 'jyoti«Ã yajeta'iti jyoti«Âome prayoga÷, tatrÃha-## 'etÃni vÃva tÃni jyotÅæ«i ya etasya stomÃ÷'ityarthavÃdena kalpitaæ jvalanena sÃd­Óyam / triv­tpa¤cadaÓastriv­tsaptadaÓastriv­dekaviæÓa iti stomÃstattadarthaprakÃÓakatvena guïena jyoti«padoktà ­ksaæghÃ÷ / tathà ca jyotÅæ«i stomà asyeti jyoti«Âoma ityatra jyoti÷Óabdo gauïa ityartha÷ / nanvÃtmaÓabdÃditi pÆrvasÆtra evÃtmaÓabdasya pradhÃne gauïatvasÃdhÃraïatvaÓaÇkÃnirÃsa÷ kartumucita÷, mukhyÃrthasya lÃghavenoktisaæbhave gauïatvanÃnÃrthakatvÃÓaÇkÃyà durbalatvena tannirÃsÃrthaæ p­thaksÆtrÃyÃsÃnapek«aïÃt / tathà ca ÓaÇkottaratvenÃsÆtrÃkhyÃnaæ nÃtÅva Óobhata ityarucerÃha-## nirastà samastà gauïatvanÃnÃrthakatvaÓaÇkà yasyÃtmaÓabdasya sa tacchaÇkastasya bhÃvastattà tayetyartha÷ / ## sata ÃtmaÓabde jÅvÃbhinnatvÃditi hetvapek«ayà mok«opadeÓa÷ svatantra eva pradhÃnakÃraïatvanirÃse heturityartha÷ //7// END BsRp_1,1.5.7 ____________________________________________________________________________________________ START BsRp_1,1.5.8 heyatvÃvacanÃc ca | BBs_1,1.8 | nanu yathà kaÓcidarundhatÅæ darÓayituæ nikaÂasthÃæ sthÆlÃæ tÃrÃmarundhatÅtvenopadiÓati, tadvadanÃtmana eva pradhÃnasya satpadÃrthasyÃtmatvopadeÓa iti ÓaÇkate-## pradhÃnaæ sacchabdavÃcyaæ neti kuta ityartha÷ / sautraÓcakÃro 'nuktasamuccayÃrtha ityÃha-## viv­ïoti-## apiÓabdÃnnÃstyeveti sÆcayati / vedÃnadhÅtyÃgataæ stabdhaæ putraæ pitovÃca-he putra uta api, ÃdiÓyata ityÃdeÓa upadeÓaikalabhya÷ sdÃtmà tamapyaprÃk«ya÷ gurunikaÂep­«ÂavÃnasi, yasya Óravaïena mananena vij¤ÃnenÃnyasya ÓravaïÃdikaæ bhavatÅtyanvaya÷ / nanvanyena j¤Ãtena kathamanyadaj¤Ãtamapi j¤Ãtaæ syÃditi putra÷ ÓaÇkate-## he bhagava÷, kathaæ nu khalu sa bhavatÅtyartha÷ / kÃryasya kÃraïÃnyatvaæ nÃstÅtyÃha-## piï¬a÷ svarÆpaæ tena / vij¤Ãteneti Óe«a÷ / tatra yuktimÃha-## vÃcà vÃgindriyeïÃrabhyata iti vikÃro vÃcÃrambhaïam / nanu vÃcà nÃmaivÃrabhyate, na ghaÂÃdirityÃÓaÇkya nÃmamÃtrameva vikÃra ityÃha-## 'nÃmadheyaæ vikÃro 'yaæ vÃcà kevalamucyate / vastuta÷ kÃraïÃdbhinno nÃsti tasmÃnm­«aiva sa÷ // 'iti bhÃva÷ / vikÃrasya mithyÃtve tadabhinnakÃraïasyÃpi mithyÃtvamiti, netyÃha-## kÃraïaæ kÃryÃdbhinnasattÃkaæ na kÃryaæ kÃraïÃdbhinnam, ata÷ kÃraïÃtiriktasya kÃryasvarÆpasyÃbhÃvÃtkÃraïaj¤Ãnena tajj¤Ãnaæ bhavatÅti sthite dÃr«ÂÃntikamÃha-## m­dvadbrahmaiva satyaæ viyadÃdivikÃro m­«eti brahmaj¤Ãne sati j¤eyaæ ki¤cinnÃvaÓi«yata ityartha÷ / yadyapi pradhÃne j¤Ãte tÃdÃtmyÃdvikÃrÃïÃæ j¤Ãnaæ bhavati tathÃpi na puru«ÃïÃæ, te«Ãæ pradhÃnavikÃratvÃbhÃvÃdityÃha-## asmÃkaæ jÅvÃnÃæ sadrÆpatvÃttajj¤Ãne j¤Ãnamiti bhÃva÷ //8// END BsRp_1,1.5.8 ____________________________________________________________________________________________ START BsRp_1,1.5.9 svÃpyayÃt | BBs_1,1.9 | ## punarapi kasmÃdhetorityartha÷ / su«uptau jÅvasya sadÃtmani svasminnapyayaÓravaïÃtsaccetanameveti sÆtrayojanà / etatsvapanaæ yathà syÃttathà yatra su«uptau svapitÅti nÃma bhavati tadà puru«a÷ satà saæpanna ekÅbhavati / sadaikye 'pi nÃmaprav­tti÷ kathaæ, tatrÃha-## tatra lokaprasiddhimÃha-## hi yasmÃtsvaæ sadÃtmÃnamapÅto bhavati tasmÃdityartha÷ / ÓrutestÃtparyamÃha-## kathametÃvatà pradhÃnanirÃsa ityata Ãha-## eterdhÃtorgatyarthasyÃpipÆrvasya layÃrthatve 'pi kathaæ nityasya jÅvasya laya ityÃÓaÇkya upÃdhilayÃditi vaktuæ jÃgratsvapnayorupÃdhimÃha-## aindriyakamanov­ttaya upÃdhaya÷, tairghaÂÃdisthÆlÃrthaviÓe«ÃïÃmÃtmanà saæbandhÃdÃtmà tÃnindriyÃrthÃnpaÓyansthÆlaviÓe«eïa dehenaikyabhrÃntimÃpanno viÓvasaæj¤o jÃgarti / jÃgradvÃsanÃÓrayamanoviÓi«Âa÷ saæstaijasasaæj¤a÷ svapne vicitravÃsanÃsahak­tamÃyÃpariïÃmÃnpaÓyan 'somya tanmana÷'iti Órutisthamana÷ÓabdavÃcyo bhavati / sa Ãtmà sthÆlasÆk«mopÃdhidvayoparame 'haæ nara÷ karteti viÓe«ÃbhimÃnÃbhavÃllÅna ityupacaryata ityartha÷ / nanu svapitÅti nÃmanirukterarthavÃdatvÃnna yathÃrthatetyata Ãha-## tasya h­dayaÓabdasyaitannirvacanam / tadaÓitamannaæ dravÅk­tya nayante jarayantÅtyÃpa evÃÓanÃyÃpadÃrtha÷ / tatpÅtamudakaæ nayate Óo«ayatÅti teja evodanyam / atra dÅrghaÓchÃndasa÷ / evamidamapi nirvacanaæ yathÃrthamityÃha-## idaæ ca pradhÃnapak«e na yuktamityÃha-## svaÓabdasyÃtmanÅvÃtmÅye 'pi ÓaktirastÅtyÃÓaÇkyÃha-## prÃj¤ena bimbacaitanyeneÓvareïa saæpari«vaÇgo bhedabhramÃbhÃvenÃbheda ityartha÷ //9// END BsRp_1,1.5.9 ____________________________________________________________________________________________ START BsRp_1,1.5.10 gatisÃmÃnyÃt | BBs_1,1.10 | tattadvedÃntajanyÃnÃmavagatÅnÃæ cetanakÃraïavi«ayakatvena sÃmÃnyÃnnÃcetanaæ jagata÷ kÃraïamiti sÆtrÃrthaæ vyatirekamukhenÃha-## anyatparamÃïvÃdikam / ## avagativai«amyamityartha÷ / viprati«Âharanvividhaæ nÃnÃdiÓa÷ prati gaccheyu÷ / prÃïaÓcak«urÃdayo yathÃgolakaæ prÃdurbhavanti, prÃïebhyo 'nantaraæ devÃ÷ sÆryÃdayastadanugrÃhakÃ÷, tadanantaraæ lokyanta iti lokà vi«ayà ityartha÷ / nanu vedÃntÃnÃæ svataprÃmÃïyatvena pratyakaæ svÃrthaniÓcÃyakatvasaæbhavÃtkiæ gatisÃmÃnyenetyata Ãha-## ekarÆpÃvagatihetutvaæ vedÃntÃnÃæ prÃmÃïyasaæÓayaniv­ttiheturityatra d­«ÂÃntamÃha-## yathà sarve«Ãæ cak«u«ÃmekarÆpÃvagatihetutvaæ, ÓravaïÃnÃæ ÓabdÃvagatihetutvaæ ghrÃïÃdÅnÃæ gandhÃdi«u, evaæ brahmaïi vedÃntÃnÃæ gatisÃmÃnyaæ prÃmÃïyadÃr¬hye heturityartha÷ //10// END BsRp_1,1.5.10 ____________________________________________________________________________________________ START BsRp_1,1.5.11 ÓrutatvÃc ca | BBs_1,1.11 | evamÅk«atyÃdiliÇgairacetane vedÃntÃnÃæ samanvayaæ nirasya cetanavÃcakaÓabdenÃpi nirasyati-#<ÓrutatvÃcceti /># sÆtraæ vyÃca«Âe-## svasya cetanasya vÃcaka÷ sarvavicchabda÷ / 'j¤a÷ kÃlakÃlo guïÅ sarvavidya÷'iti sarvaj¤aæ parameÓvaraæ prak­tya 'sa sarvavitkÃraïam'iti ÓrutatvÃnnÃcetanaæ kÃraïamiti sÆtrÃrtha÷ / karaïÃdhipà jÅvÃste«Ãmadhipa÷ / adhikaramÃrthamupasaæharati-## Åk«aïÃtmaÓabdÃdikaæ paramÃïvÃdÃvapyayuktamiti matvÃha-##11// END BsRp_1,1.5.11 ____________________________________________________________________________________________ START BsRp_1,1.6.12 Ãnandamayo 'bhyÃsÃt | BBs_1,1.12 | v­ttÃnuvÃdenottarasÆtrasaædarbhamÃk«ipati-## prathamasÆtrasya ÓÃstropodghÃtatvÃjjanmÃdisÆtramÃrabhyetyuktam / sarvavedÃntÃnÃæ kÃrye pradhÃnÃdyacetane ca samanvayanirÃsena brahmaparatvaæ vyÃkhyÃtam / ata÷ prathamÃdhyÃyÃrthasyasamÃptatvÃduttaragranthÃrambhe kiæ kÃraïamityartha÷ / vedÃnte«u saguïanirguïabrahmavÃkyÃnÃæ bahulamupalabdhe÷, tatra kasya vÃkyasya saguïopÃsanÃvidhidvÃrà niguïe samanvaya÷ kasya và guïavivak«Ãæ vinà sÃk«Ãdeva brahmaïi samanvaya ityÃkÃÇk«aiva kÃraïamityÃha-## saæk«ipya saguïanirguïavÃkyÃrthamÃha-## nÃmarÆpÃtmako vikÃra÷ sarvaæ jagat, tadbhedo hiraïyaÓmaÓrutvÃdiviÓe«a iti vÃkyÃrtha÷ / vÃkyÃnudÃharati-## yasyÃæ khalvaj¤ÃnÃvasthÃyÃæ dvaitamiva kalpitaæ bhavati tattadetara÷ sannitaraæ paÓyatÅti d­ÓyopÃdhikaæ vastu bhÃti / yatra j¤ÃnakÃle vidu«a÷ sarvaæ jagadÃtmamÃtramabhÆttattadà tu kena kaæ paÓyedityÃk«epÃnnirupÃdhikaæ tattvaæ bhÃti / yatra bhumni niÓcito vidvÃn dvitÅyaæ kimapi na vetti so 'dvitÅyo bhÆmà paramÃtmà nirguïa÷ / atha nirguïoktyanantaraæ saguïamucyate / yatra saguïe sthito dvitÅyaæ vetti tadalpaæ paricchinnaæ, yastu bhÆmà tadam­taæ nityam / ## pÆrvavadvyÃkhyeyam / dhÅra÷ paramÃtmaiva sarvÃïi rÆpÃïi vicitya s­«Âvà nÃmÃni ca k­tvà buddhyÃdau praviÓya jÅvasaæj¤o vyavaharanyo vartate sa saguïastaæ nirguïatvena vidvÃnapyam­to bhavati / nirgatÃ÷ kalà aæÓà yasmÃttanni«kalam / ato niraæÓatvÃnni«kriyam / ata÷ ÓÃntamapariïÃmi / niravadyaæ rÃgÃdido«aÓÆnyam / a¤janaæ mÆlatama÷saæbandho dharmÃdikaæ và tacchÆnyaæ nira¤janam / ki¤cÃm­tasya mok«asya svayameva vÃkyotthav­ttisthatvena paramutk­«Âaæ setuæ laukikasetuvatprÃpakam / yathà dagdhendhano 'nala÷ ÓÃmyati tamivÃvidyÃæ tajjaæ ca dagdhvà praÓÃntaæ nirguïamÃtmÃnaæ vidyÃdityartha÷ / ## vyÃkhyÃtam / sthÆlÃdidvaitaÓÆnyam / rÆpadvaye ÓrutimÃha-## / dvaitasthÃnaæ nyÆnamalpaæ saguïarÆpaæ nirguïÃdanyat, tathà saæpÆrïaæ nirguïaæ saguïÃdanyadityartha÷ / ekasya dvirÆpatvaæ viruddhamityata Ãha-## vidyÃvi«ayo j¤eyaæ nirguïatvaæ satyaæ avidyÃvi«aya upÃsyaæ saguïatvaæ kalpitamityavirodha÷ / tatrÃvidyÃvi«ayaæ viv­ïoti-## nirguïaj¤ÃnÃrthamÃropitaprapa¤camÃÓrityabÃdhÃtprÃkkÃle gu¬ajihvikÃnyÃyena tattatphalÃrthÃnyupÃsanÃni vidhÅyante, te«Ãæ cittaikÃgryadvÃrà j¤Ãnaæ mukhyaæ phalamiti tadvÃkyÃnÃmapi mahÃtÃtparyaæ brahmaïÅti mantavyam / 'nÃma brahma'ityÃdyupÃstÅnÃæ kÃmÃcÃrÃdirabhyudaya÷ phalaæ, daharÃdyupÃstÅnÃæ kÃmÃcÃrÃdirabhyudaya÷ phalaæ, daharÃdyupÃstÅnÃæ kramamukti÷, udbhÅthÃdidhyÃnasya karmasam­ddhi÷ phalamiti bheda÷ / dhyÃnÃnÃæ mÃnasatvÃt, j¤ÃnÃntaraÇgatvÃcca, j¤ÃnakÃï¬e vidhÃnamiti bhÃva÷ / nanÆpÃsyabrahmaïa ekatvÃtkathamupÃsanÃnÃæ bheda÷, tatrÃha-## guïaviÓe«Ã÷ satyakÃmatvÃdaya÷ / h­dayÃdirupÃdhi÷ / atra svayamevÃÓaÇkya pariharati-## paramÃtmasvarÆpÃbhede 'pyupÃdhibhedenopahitopÃsyarÆpabhedÃdupÃsananÃæ bhede sati phalabheda iti bhÃva÷ / taæ paramÃtmÃnaæ yadyadguïatvena lokà rÃjÃnamivopÃsate tattadguïavatvameva te«Ãæ phalaæ bhavati / kratu÷ saækalpo dhyÃnam / iha yÃd­ÓadhyÃnavÃn bhavati m­tvà tÃd­ÓopÃsyarÆpo bhavati / atraiva bhagavadvÃkyamÃha-## nanu sarvabhÆte«u niratiÓayÃtmana ekatvÃdupÃsyopÃsakayostÃratamyaÓrutaya÷ kathamityÃÓaÇkya pariharati-## uktÃnÃmupÃdhÅnÃæ ÓuddhitÃratamyÃdaiÓvaryaj¤ÃnasukharÆpaÓaktÅnÃæ tÃratamyarÆpà viÓe«Ã bhavanti tairekarÆpasyÃtmana uttarottaraæ manu«yÃdihiraïyagarbhÃntepvÃvirbhÃvÃvatÃratamyaæ ÓrÆyate / tasyÃtmana ÃtmÃnaæ svarÆpamÃvistarÃæ prakaÂataraæ yo veda upÃste so 'Ónute taditi tarappratyayÃdityartha÷ / tathÃca nik­«ÂhopÃdhirÃtmaivopÃsaka÷, utk­«ÂopÃdhirÅÓvara upÃsya ityaupÃdhikaæ tÃratamyamaviruddhamiti bhÃva÷ / atrÃrthe bhagavadgÅtÃmudÃharati-## atra sÆryÃderapi na jÅvatvenopÃsyatà kintvÅÓvaratvenetyuktaæ bhavati / tatra sÆtrakÃrasaæmatimÃha-## udaya÷ asaæbandha÷ / evaæ yasminvÃkye upÃdhirvivak«ita÷ tadvÃkyamupÃsanaparamiti vaktumuttarasÆtrasaædarbhasyÃrambha ityuktvà yatra na vivak«ita÷ tadvÃkyaæ j¤eyabrahmaparamiti nirïayÃrthamÃrambha ityÃha-## annamayÃdikoÓà upÃdhiviÓe«Ã÷ / vÃkyagatistÃtparyam / Ãrambhasamarthanamupasaæharati-## siddhavaduktagatisÃmÃnyasya sÃdhanÃrthamapyuttarÃrambha ityÃha-## annaæ prasiddhaæ, prÃïamanobuddhya÷ hiraïyagarbharÆpÃ÷ bimbacaitanyÃmÅÓvara Ãnanda÷ / te«Ãæ pa¤cÃnÃæ vikÃrà ÃdhyÃtmikà dehaprÃïamanobuddhijÅvà annamayÃdaya÷ pa¤cakoÓÃ÷ iti Órute÷ paramÃrtha÷ / pÆrvÃdhikaraïe gauïamukhyek«aïayoratulyatvena saæÓayÃbhÃvÃdgauïaprÃyapÃÂho na niÓcÃyaka ityuktaæ tarhi mayaÂo vikÃre prÃcurye ca mukhyatvÃtsaæÓaye vikÃraprÃyapÃÂhÃdÃnandÃdhikÃro jÅva Ãnandamaya iti niÓacayo 'stÅti pratyudÃharamasaægatyà pÆrvapak«amÃha kiæ tÃvadityÃkÃÇk«ÃpÆrvakam-## ÃnandamayapadasyÃmukhyÃrthagrahe hetuæ p­cchati-## vikÃraprÃyapÃÂhahetumÃha-## ÓrutyÃdisaægataya÷ sphuÂà eva / pÆrvapak«e v­ttikÃramatejÅvopÃstyà priyÃdiprÃpti÷ phalaæ, siddhÃnte tu brahmopÃstyeti bheda÷ / ÓaÇkate-## pariharati-## saæg­hÅtaæ viv­ïoti-## paramÃtmetyartha÷ / ÓÃrÅratve 'pÅÓaratvaæ kiæ na syÃdityata Ãha-## jÅvatvaæ durvÃramityartha÷ / nanvÃnandapadÃbhyÃse 'pyÃnandamayasya brahmatvaæ kathamityÃÓaÇkya jyoti«ÂomÃdhikÃre jyoti«padasya jyoti«ÂomaparatvavadÃnandamayaprakaraïasthÃnandamayapadasyÃnandamayaparatvÃttadabhyÃsastasya brahmatvasÃdhaka ityabhipretyÃha- #<Ãnandamayaæ prastutyeti /># rasa÷ sÃra÷ / Ãnanda ityartha÷ / ayaæ loka÷ / yadyapi e«a ÃkÃÓa÷ pÆrïa÷ Ãnanda÷ sÃk«iprerako na syÃttadà ko vÃnyÃccalet, ko và viÓi«yà prÃïyÃjjÅvet, tasmÃde«a evÃnandayÃti, ÃnandayatÅtyartha÷ / 'yuvà syÃtsÃdhuyuvÃ'ityÃdinà vak«yamÃïà manu«yayuvÃnanadamÃrabhya brahmÃnandÃvasÃnà e«Ã saænihità Ãnandasya tÃratamyamÅmÃæsà bhavati / upasaækrÃmati vidvÃnprÃpnoti ityekadeÓinÃmartha÷ / mukhyasiddhÃnte tÆpasaækramaïaæ vidu«a÷ koÓÃnÃæ pratyaÇmÃtratvena vilÃpanamiti j¤eyam / Ói«ÂamuktÃrtham / ÃnandaÓabdÃdbrahmÃvagati÷ sarvatra samÃneti gatisÃmÃnyÃrthamÃha-#<Órutyantare ceti /># liÇgÃdamukhyÃtmasaænidherbÃdha iti matvÃha-## sarvÃntaratvaæ na ÓrutamityÃÓaÇkya tato 'nyasyÃnuktestasya sarvÃntaratvamiti viv­ïoti-## ## tasyÃ÷ sthÆlagrÃhitÃmanusaradityartha÷ / tÃmrasya mÆ«ÃkÃratvavatprÃïasya dehÃkÃratvaæ dehena sÃmÃnyaæ, tathà mana÷ prÃïÃkÃraæ tena samamityÃha-## atÅto yo 'nantara upÃdhirvij¤ÃnakoÓastatk­tà sÃvayavatvakalpanÃ, ÓarÅreïa j¤eyatvÃcchÃrÅratvamiti liÇgadvayaæ durbalam / ata÷ sahÃyÃbhÃvÃdÃbhyÃsasarvÃntaratvÃbhyÃæ vikÃrasaænidherbÃdha iti bhÃva÷ //12// END BsRp_1,1.6.12 ____________________________________________________________________________________________ START BsRp_1,1.6.13 vikÃraÓabdÃn neti cen na prÃcuryÃt | BBs_1,1.13 | vikÃrÃrthakamaya ÓrutisahÃya ityÃÓaÇkya mayaÂa÷ prÃcurye 'pi vidhÃnÃnmaivamityÃha-## ## taditiprathamÃsamarthÃcchabdÃtprÃcuryaviÓi«Âasya prastutasya vacane 'bhidhÃne gamyamÃne mayaÂpratyayo bhavatÅti sÆtrÃrtha÷ / atra vacanagrahaïÃtprak­tasya prÃcuryavaiÓi«Âyasiddhi÷, tÃd­Óasya loke mayaÂo 'bhidhÃnÃt, yathà 'annamayo yaj¤a÷'iti / atra hyannaæ pracuramasminnityannaÓabda÷ prathamÃvibhaktiÓaktastasmÃnmaya yaj¤asya prak­tyarthÃnnaprÃcuryavÃcÅ d­Óyate na Óuddhaprak­tavacana iti dhyeyam //13// END BsRp_1,1.6.13 ____________________________________________________________________________________________ START BsRp_1,1.6.14 taddhetuvyapadeÓÃc ca | BBs_1,1.14 | sÆtrasthacaÓabdo 'nuktasamuccayÃrtha iti matvà vyaca«Âe-## taccÃnuktaæ brahmÃnandasya niratiÓayatvavadhÃraïaæ pÆrvamuktam //14// END BsRp_1,1.6.14 ____________________________________________________________________________________________ START BsRp_1,1.6.15 mÃntravarïikameva ca gÅyate | BBs_1,1.15 | Ãnandamayatasya brahmatve liÇgamuktvà prakaraïamÃha-## yasmÃdevaæ prak­taæ tasmÃttanmÃntrÃvarïikameva brahmÃnandamaya iti vÃkye gÅyata iti yojanà / nanu mantroktamevÃtra grÃhmamiti ko nirbandha÷, tatrÃha-## brÃhmaïasya mantravyÃkhyÃnatvÃdupÃyatvamasti, mantrastÆpeya÷, tadidamuktam-## tayorupÃyopeyabhÃvÃdityartha÷ / tarhyannamayÃdÅnÃmapi mÃntravarïikabrahmatvaæ syÃdityata Ãha-## ki¤ca bh­gave proktÃ, varuïenopadi«Âà bh­guvallÅ pa¤camaparyÃyasthÃnande prati«Âhità / tatra sthÃnanyÃyena tadekÃrthabrahmavallyà Ãnandamaye ni«ÂetyÃha-##15// END BsRp_1,1.6.15 ____________________________________________________________________________________________ START BsRp_1,1.6.16 netaro 'nupapatte÷ | BBs_1,1.16 | sa ÅÓvara÷ tapa÷ s­«ÂyÃlocanamatapyata k­tavÃnityartha÷ / abhidhyÃnaæ kÃmanà / 'buhu syÃm'ityavyatireka÷ //16// END BsRp_1,1.6.16 ____________________________________________________________________________________________ START BsRp_1,1.6.17 bhedavyapadeÓÃc ca | BBs_1,1.17 | adhikÃre prakaraïe / sa Ãnanadamayo rasa÷ / nanu labdh­labdhavyabhÃve 'pyabheda÷ kiæ na syadata Ãha-## nanulabdh­labdhavyayorbhedasyÃvaÓyakatve Órutism­tyorbÃdha÷ syÃdityÃÓaÇkate-## yÃvatà yatastvayetyuktamata÷ Órutism­tÅ kathamityanvaya÷ / uktÃæ ÓaÇkÃmaÇgÅkaroti-## tarhyÃtmana evÃtmanà labhyatvoktibÃdha÷ abhedÃdityÃÓaÇkya kalpitabhedÃnna bÃdha ityÃha-## abhede 'pÅtyartha÷ / laukika÷ bhrama÷ / Ãtmana÷ svÃj¤Ãnajabhrameïa dehÃdyabhinnasya bhedabhrÃntyà paramÃtmano j¤eyatvÃdyuktirityartha÷ / anve«Âavyo dehÃdiviviktatayà j¤eya÷, vivekaj¤Ãnena labdhavya÷ sÃk«Ãtkartavya÷, tadarthaæ Órotavya÷, vij¤Ãnaæ nididhyÃnaæ sÃk«ÃtkÃro và ÓrutyantarasyÃrthÃnuvÃdÃdapaunaruktyam / nanu bheda÷ satya evÃstu, tatrÃha-## ata ÅÓvarÃddra«Âà jÅvo 'nyo nÃstÅti cejjÅvabhedÃdÅÓvarasyÃpi mithyÃtvaæ syÃdata Ãha-## avidyÃpratibimbatvena kalpitÃjjÅvÃccinmÃtra ÅÓvara÷ p­thagastÅti na mithyÃtvam / kalpitasyÃdhi«ÂhÃnÃbhede 'pyadhi«ÂhÃnasya tato bheda ityatra d­«ÂÃntamÃha-## sÆtrÃrƬha÷ svato 'pi mithyÃ, na jÅva ityarucyÃbhedamÃtramidhyÃtve d­«ÂÃntÃntaramÃha-## nanu sÆtrabalÃdbheda÷ satya ityata Ãha-#<Åd­Óaæ ceti /># kalpitamevetyartha÷ / sÆtre bheda÷ satya iti padÃbhÃvÃt, 'tadananyatva'ÃdisÆtrÃïÃcchrutyanusÃrÃcceti bhÃva÷ //17// END BsRp_1,1.6.17 ____________________________________________________________________________________________ START BsRp_1,1.6.18 kÃmÃc ca nÃnumÃnÃpek«Ã | BBs_1,1.18 | nanvÃnandÃtmakasattvapracuraæ pradhÃnamÃnandamayamastu, tatrÃha-## anumÃnagamyamÃnumÃnikam / punaruktimÃÓaÇkyÃha-#<Åk«ateriti># //18// END BsRp_1,1.6.18 ____________________________________________________________________________________________ START BsRp_1,1.6.19 asminn asya ca tadyogaæ ÓÃsti | BBs_1,1.19 | ##vi«ayasaptamÅ Ãnandamayavi«ayakaprabodhavato jÅvasya tadyogaæ yasmÃcchÃsti tasmÃnna pradhÃnamiti yojanà / jÅvasya pradhÃnayogo 'pyastÅtyata Ãha-## jÅvasya jÅvÃbhedo 'stÅtyata Ãha-## ad­Óye sthÆlaprapa¤caÓÆnye, ÃtmasaæbandhamÃtmÃtmyaæ liÇgaÓarÅraæ tadrahite, niruktaæ ÓabdaÓakyaæ tadbhinne, ni÷Óe«alayasthÃnaæ nilayanaæ mÃyà tacchÆnye brahmaïi, abhayaæ yathà syattathà yadaiva prati«ÂhÃæ manasa÷ prak­«ÂÃæ v­ttime«a vidvÃællabhate atha tadaivÃbhayaæ brahma prÃpnotÅtyartha÷ / ut api aramalpamapyantaraæ bhedaæ yadaivai«a nara÷ paÓyati atha tadà tasya bhayamiti yojanà iti / v­ttikÃramataæ dÆ«ayati-## iha paravyÃkhyÃyÃæ vikÃrÃrthake mayaÂibuddhisthe satyakasmÃtkÃraïaæ vinà ekaprakaraïasthasya mayaÂa÷ pÆrvaæ vikÃrÃrthakatvaæ, ante prÃcuryÃrthakatvamityardhajaratÅyaæ kathamiva kena d­«ÂÃntenÃÓrÅyata itÅdaæ vaktavyamityanvaya÷ / praÓnaæ matvÃÓaÇkyate-## spuÂamuttaram / kimÃntara iti na ÓrÆyate, kiævà vastuto 'pyÃntaraæ brahma na ÓrÆyata iti vikalpya ÃdyamaÇgÅkaroti-## vikÃraprÃyapÃÂhÃnugrahÅtamayaÂÓrute÷ sÃvayavatvaliÇgÃccetyÃha-## i«ÂÃrthasya d­«Âyà jÃtaæ sukhaæ priyaæ, sm­tyà moda÷, sa cÃbhÃyÃsÃtprak­«Âa÷ pramoda÷, Ãnandastu kÃraïaæ, bimbacaitanyamÃtmÃ, Óira÷pucchayormadhyakÃrya÷ brahmaÓuddhamiti Órutyartha÷ / dvitÅyaæ pratyÃha-## yanmantre prak­taæ guhÃnihitatvena sarvÃntaraæ brahma, tadiha pucchavÃkye brahmaÓabdÃtpratyabhij¤Ãyate / tasyaiva vij¤Ãpanecchayà pa¤cakoÓarÆpà guhà prapa¤cità / tatra tÃtparyaæ nÃstÅti vaktuæ kalpyanta ityuktam / evaæ pucchavÃkye prak­tasvapradhÃnabrahmapare sati na prak­tahÃnyÃdido«a ityartha÷ / brahmaïa÷ pradhÃnatvaæ pucchaÓrutiviruddhamiti ÓaÇkate-## / atra brahmaÓabdÃtprak­tasvapradhÃnabrahmapratyabhij¤Ãne sati pucchaÓabdavirodhaprÃptau, ekasminvÃkye prathamacaramaÓrutaÓabdayorÃdyasyÃnupasaæjÃtavirodhino balÅyastavÃt, pucchaÓabdena prÃptaguïatvasya bÃdha iti matvÃha-## prakaramasyÃnyathÃsiddhimÃha-## ekasyaivagumatvaæ pradhÃnatvaæ ca viruddhamityÃha-## tatra virodhanirÃsÃyÃnyatarasmanvÃkye brahmasvÅkÃre pucchavÃkye brahma svÅkÃryamityÃha-## vÃkyaÓe«ÃccaivamityÃha-## tattatrabrahmaïiÓloko 'pÅtyartha÷ / pucchaÓabdasya gatiæ p­cchati-## tvayÃpi pucchaÓabdasya mukhyÃrtho vaktumaÓakya÷, brahmaïa ÃnandamayalÃÇgÆlatvÃbhÃvÃt / pucchad­«Âilak«aïÃyÃæ cÃdhÃralak«aïà yuktÃ, prati«ÂhÃpadayogÃt, brahmaÓabdasya mukhyÃrthalÃbhÃcca / tvatpak«e brahmapadasyÃpyavayavalak«akatvÃdityÃha-## pucchamityÃdhÃratvamÃtramuktam / prati«ÂhatvekanŬatvam / ekaæ mukhyaæ nŬamadhi«ÂhÃnaæ sopÃdÃnasya jagata ityartha÷ / nanu v­ttikÃrairapi taittirÅyavÃkyaæ brahmaïisamanvitami«Âaæ, tatra kimudÃharamabhedenetyÃÓaÇkyÃha-## yatra saviÓe«atvaæ tatra vÃÇmanasagocaratvamiti vyÃpteratra vyÃpakÃbhÃvoktyà nirviÓe«amucyata ityÃha-## nivartante aÓaktà ityartha÷ / saviÓe«asya m­«ÃtvÃdabhayaæ cÃyuktam / ato nirviÓe«aj¤ÃnÃrthaæ pucchavÃkyamevodÃharaïamiti bhÃva÷ / prÃcuryÃrthakamayaÂà saviÓe«oktau nirviÓe«aÓrutibÃdha ukta÷ / do«ÃntaramÃha-## pratyayÃrthatvena pradhÃnasya prÃcuryasya prak­tyartho viÓe«aïaæ, viÓe«asya ya÷ pratiyogÅ virodhÅti tasyÃlpatvamapek«ate, yathà vipramayo grÃma iti ÓÆdrÃlpatvam / astu ko do«a÷, tatrÃha-## prak­tyarthaprÃdhÃnye tvayaæ do«o nÃsti, pracuraprakÃÓa÷ savitetyatra tamaso 'lpasyÃpyÃbhÃnÃt / parantvÃnandamayapadasya pracurÃnandalak«aïÃdo«a÷ syÃditi mantavyam / ki¤ca bhinnatvÃdghaÂavanna brahmatetyÃha-## nanvabhyasyamÃnÃnandapadaæ lak«aïayÃnandamayaparamityabhyÃsasiddhirityata Ãha-## Ãnandamayasya brahmatve nirïÅte satyÃnandapadasya tatparatvaj¤ÃnÃdabhyasasiddhi÷, tatsiddhau tannirïaya iti parasparÃÓraya iti bhÃva÷ / ayamabhyÃsa÷ pucchabrahmaïa ityÃha-## upasaækramaïaæ bÃdha÷ / nanu 'sa ya evaævit'iti brahmavidaæ prakramyopasaækramaïavÃkyena phalaæ nirdiÓyate tattasyÃbrahmatve na sidhyatÅti ÓaÇkate-## upasaækramaïaæ prÃptirityaÇgÅk­tya viÓi«ÂaprÃptyuktyà viÓe«aïaprÃptiphalamuktamityÃha-## j¤Ãnena koÓÃnÃæ bÃdhastaditi siddhÃnte bÃdhÃvadhipratyagÃnandalÃbhor'thÃdukta uttaraÓlokena sphuÂÅk­ta ityÃha-## kÃmayit­pucchabrahmavi«ayatvÃdityartha÷ / yaduktaæ pa¤camasthÃnasthatvÃdÃnandamaye brahmavallÅ samÃptÃ, bh­guvallÅvaditi, tatrÃha-## yà tvityartha÷ / mayaÂÓrutyà sÃvayavatvÃdiliÇgena ca sthÃnaæ bÃdhyamiti bhÃva÷ / gocarÃti kramo gocaratvÃbhÃva÷ / vedasÆtrayorvirodhe 'guïe tvanyÃyyakalpanÃ'iti sÆtrÃïyanyathà netavyÃnÅtyÃha-## pÆrvamÅk«ate÷ saæÓayÃbhÃvÃditi yuktyà prÃyapÃÂho na niÓcÃyaka ityuktam / tarhyatra pucchapadasyÃdhÃrÃvayavayorlak«aïÃsÃmyÃtsaæÓayo 'stÅtyavayavaprÃyapÃÂho niÓcÃyaka iti pÆrvÃdhikaraïasiddhÃntayuktyabhÃvena pÆrvapak«ayati-## / tathÃca pratyudÃharaïasaægati÷ / pÆrvapak«e saguïopÃsti÷, siddhÃnte nirguïapramiti÷ phalam / vedÃntavÃkyasamanvayokte÷ ÓrutyÃdisaægataya÷ sphuÂà eva / sÆtrasthÃnandamayapadena tadvÃkyasthaæ brahmapadaæ lak«yate / vikriyate 'neneti vikÃro 'vayava÷ / ## avayavakramasya buddhau prÃptirityartha÷ / atra hi prak­tasya brahmaïo j¤ÃnÃrthaæ koÓÃ÷ pak«itvena kalpyante, nÃtra tÃtparyamasti / tatrÃnandamayasyÃpi avayavÃntaroktyanantaraæ kasmiæÓcitpucche vaktavye prak­taæ brahma pucchapadenoktam / tasyÃnandamayÃdhÃratvenÃvaÓyaævaktavyatvÃdityartha÷ / ## //14// tasya brahmaïa÷ sarvakÃryahetutvavyapadeÓÃt / priyÃdiviÓi«ÂatvÃkÃreïÃnandamayasya jÅvasya kÃryatvÃttaæ prati Óe«atvaæ brahmaïo na yuktamityartha÷ / ##15// 'brahmavidÃpnoti param'iti yasya j¤ÃnÃnmuktiruktÃ, yat 'satyam j¤Ãnam'iti mantroktaæ brahma, tadatraiva pucchavÃkye gÅyate brahmapadasaæyogÃt / nÃnantamayavÃkya ityartha÷ / ##16// itarà Ãnandamayo jÅvo 'tra na pratipÃdya÷ / sarvasra«Â­tvÃdyanupapatterityartha÷ / ##17// ayamÃnandamayo brahmarasaæ labdhvÃnandÅ bhavatÅti bhedokteÓca tasyÃpratipÃdyatetyartha÷ / Ãnandamayo brahma, taittarÅyakapa¤camasthÃnasthatvÃt bh­guvallisthÃnandavadityÃÓaÇkyÃha-##18// kÃmyata iti kÃmÃnanda÷ tasya bh­guvallyÃæ pa¤camasya brahmatvad­«ÂerÃnandamayasyÃpi brahmatvÃnumÃnÃpek«Ã na kÃrya, vikÃrÃrthakamaya¬virodhÃdityartha÷ / bhedavyapadeÓÃccetsaguïaæ brahmÃtra vedyaæ syÃdityÃÓaÇkyÃha-##19// guhÃnihitatvena pratÅci 'sa eka÷'ityupasaæh­te pucchÃvÃkyokte brahmaïyahameva paraæ brahmeti prabodhavata Ãnandamayasya 'yadà hi 'iti ÓÃstraæ brahmabhÃvaæ ÓÃsti, ato nirguïabrahmaukyaj¤ÃnÃrthaæ jÅvabhedÃnuvÃda ityabhipretyÃha-##19// END BsRp_1,1.6.19 ____________________________________________________________________________________________ START BsRp_1,1.7.20 antas taddharmopadeÓÃt | BBs_1,1.20 | ## chÃndogyavÃkyamudÃharati-## athetyupÃstiprÃrambhÃrtha÷ / hiraïmayo jyotirvikÃra÷, puru«a÷ pÆrïo 'pi mÆrtimÃnupÃsakaird­Óyate / mÆrtimÃha-## praïakho nÃkhÃgraæ tena sahetyabhividhÃvÃÇ«a netrayorviÓe«amÃha-## kapermarkaÂasya Ãsa÷ pucchabhÃgo 'tyantatejasvÅ tattulyaæ puï¬arÅkaæ yathà dÅptimadevaæ tasya puru«asyÃk«iïÅ, sadyovikasitaraktÃmbhojanayana ityartha÷ / upÃsanÃrthamÃdityamaï¬alaæ sthÃnaæ, rÆpaæ coktvà nÃma karoti-## tannÃma nirvakti-## udita udgata÷ / sarvapÃpmÃsp­«Âa ityartha÷ / nÃmÃj¤Ãna phalamÃha-## devatÃsthÃnamÃdityamadhik­tyopÃstyuktyanantaramÃtmÃnaæ dehamadhik­tyÃpi taduktirityÃha-## / pÆrvatra brahmapadamÃnandamayapadamÃnandapadÃbhyÃsaÓceti mukhyatritayÃdibahupramÃïavaÓÃnnirguïanirïayavat, rÆpavattvÃdibahupramÃïavaÓÃjjÅvo hiraïmaya itipÆrvad­«ÂÃntasaægatyà pÆrvamutsargata÷ siddhanirguïasamanvayasyÃpavÃdÃrthaæ pÆrvapak«ayati-## atra pÆrvottarapak«ayorjÅvabrahmaïorupÃsti÷ phalam / ak«iïÅtyÃdhÃraÓravaïÃcca saæsÃrÅti saævandha÷ / ÓrutimÃha-## / Ãdityastha÷ puru«a÷, amu«mÃdÃdityÃdÆrdhvagà ye kecana lokÃste«ÃmÅÓvaro devabhogÃnÃæ cetyartha÷ / sa e«o 'k«istha÷ puru«a etasmÃdak«ïo 'dhastanà ye lokÃ÷, ye ca manu«yakÃmà bhogÃste«ÃmÅÓvara iti maryÃdà ÓrÆyate / ata÷ ÓruteÓca saæsÃrityartha÷ / 'e«a sarveÓvara÷'ityaviÓe«aÓruteriti saæbandha÷ / bhÆtÃdhipatiryama÷ bhÆtapÃla indrÃdiÓca e«a eva / ki¤ca jalÃnÃmasaækarÃya loke vidhÃrako yathà setu÷, evame«Ãæ lokÃnÃæ varïÃÓramÃdÅnÃæ maryÃdÃhetutvÃtseture«a eva / ata÷ sarveÓavara ityartha÷ / sÆtraæ vyÃca«Âe-## yadyapyekasminvÃkye prathamaÓrutÃnusÃreïa caramaæ neyaæ, tathÃpyatra prathamaæ Órutaæ rÆpavatvaæ ni«phalaæ, dhyÃnÃrthamÅÓvare netuæ Óakyaæ ca / sarvapÃpmÃsaÇgitvaæ sarvÃtmaikatvaæ tu saphalaæ, jÅve netumaÓakya¤ceti prabalaæm / naca 'na ha vai devÃnpÃpaæ gacchati'iti ÓruterÃdityajÅvasyÃpi pÃpmÃsparÓitvamiti vÃcyam / Óruteradhunà karmÃnadhikÃriïÃæ devÃnÃæ kriyamÃïapÃpmÃsaæmbandhe tatphalÃsparÓe và tÃtaparyÃt, te«Ãæ saæcitapÃpÃbhÃve 'k«Åïe puïye martyalokaæ viÓanti 'ityayogÃtyabhipretyÃha--## sÃrvÃtmyamÃha-## atra tacchabdaiÓcÃk«u«a÷ puru«a ucyate / ­gÃdyapek«ayà liÇgavyatyaya÷ / ukthaæ ÓastraviÓe«a÷, tatsÃhacaryÃtsÃma stotram, ukthÃdanyacchastram­gucyate, yajurvedo yaju÷, brahma trayo vedà ityartha÷ / ## Ãdhidaivatam­k p­thivyantarik«adyunak«atrÃdityagataÓuklabhÃrÆpà pa¤cavidhà ÓrutyuktÃ, sÃma cÃgnivÃyvÃdityacandrÃdityagatÃtik­«ïarÆpamuktaæ pa¤cavidham / adhyÃtmaæ tu ­k, vÃkcak«u÷ÓrotrÃk«isthaÓuklabhÃrÆpà caturvidhÃ, sÃma ca prÃïacchÃyÃtmamano 'k«igatÃtinÅlarÆpaæ caturvidhamuktam / evaæ krameïa ­ksÃme anukramyÃha Óruti÷-## yau sarvÃtmakarksÃmÃtmakau ge«ïÃvamu«yÃdityasthasyai, tÃvevÃk«isthasya ge«ïau parvaïÅtyartha÷ / ## ­tksÃmage«ïatvamityartha÷ / sarvagÃnageyatvaæ liÇgÃntaramÃha-## tattatra loke, dhanasya sanirlÃbho ye«Ãæ dhanasanaya÷, vibhÆtimanta ityartha÷ / nanu loke rÃjÃno gÅyante neÓvara ityata Ãha-## paÓuvittÃdirvibhÆti÷, ÓrÅ÷ kÃnti÷, Ærjitatvaæ balaæ, tadyuktaæ satvaæ rajÃdikaæ madaæÓa eveti tadgÃnamÅÓvarasyaivetyartha÷ / niraÇguÓamananyÃdhÅnam / e«Ã vicitrarÆpà mÆrtirmÃyÃvik­titvÃnmÃyà mayà s­«Âetyartha÷ / taduktam-'aÓabdam'ityÃdivÃkyaæ ta¤j¤eyaparamityÃha-## tarhi rÆpaæ kuta÷, tatrÃha-## yatra tÆpÃsyatvenocyate tatretyadhyÃh­tya sarvakÃraïatvÃtprÃptarÆpavatvaæ 'sarvakarmÃ'ityÃdiÓrutyà nirdiÓyata iti yojanà / maryÃdÃvadaiÓvaryamÅÓvarasya netyuktaæ nirÃkaroti-## adhyÃtmÃdhidaivatadhyÃnayorvibhÃga÷ p­thakprayogastadapek«ameva, natvaiÓvaryasya paricchedÃrthamityartha÷ //20// END BsRp_1,1.7.20 ____________________________________________________________________________________________ START BsRp_1,1.7.21 bhedavyapadeÓÃc cÃnya÷ | BBs_1,1.21 | nanu upÃsyoddeÓenopÃstividhervidheyakriyÃkarmaïorvrÅhyÃdivadanyata÷ siddhirvÃcyetyÃÓaÇkyÃha-## ÃdityajÅvÃdÅÓvarasya bhedokte÷ Órutyantare jÅvÃdanya ÅÓvara÷ siddha iti sÆtrÃrthamÃha-## Ãditye sthitaraÓminirÃsÃrthamÃdityÃdantara iti jÅvaæ nirasyati-## aÓarÅrasya kathaæ niyant­tvaæ, tatrÃha-## antaryÃmipadÃrthamÃha-## tasyÃnÃtmatvanirÃsÃyÃha-## te tava svarÆpamityartha÷ / ÃdityÃntaratvaÓrute÷ samÃnatvÃdityartha÷ / tasmÃtpara evÃdityÃdisthÃnaka udgÅthe upÃsya iti siddham //21// END BsRp_1,1.7.21 ____________________________________________________________________________________________ START BsRp_1,1.8.22 ÃkÃÓas talliÇgÃt | BBs_1,1.22 | bhavatu rÆpavattvÃdidurbalaliÇgÃnÃæ pÃpÃsparÓitvÃdyavyabhicÃribrahmaliÇgairanyathÃnayanam / iha tvÃkÃÓapadaÓrutirliÇgÃdbalÅyasÅti pratyudÃhaïena prÃpte pratyÃha-#<ÃkÃÓastalliÇgÃditi /># chandogyavÃkyamudÃharati-## ÓÃlÃvatyo brÃhmaïo jaivaliæ rÃjÃnaæ p­cchati, asya p­thvilokasyÃnyasya ca ka ÃdhÃra iti / rÃjÃbrÆte, 'ÃkÃÓa iti ha'iti / 'yade«a ÃkÃÓa÷'ityÃnandatvasyÃsÃdhÃraïasya ÓravaïÃdÃkÃÓo brahmetyavadhÃritam / 'ÃkÃÓo vai nÃma'ityatra 'tadbrahma'iti vÃkyaÓe«Ãditi vibhÃga÷ / ## utpattisthitihetu÷ / te nÃmarÆpe, yadantarà yasmÃdbhinne / yatra kalpitatvena madhye sta iti vÃrtha÷ / ak«a pÆrvapak«e bhÆtÃkÃÓÃtmanodgÅthopÃsti÷, siddhÃnte brahmÃtmanà iti phalam / upÃsye spa«ÂabrahmaliÇgavÃkyasamanvayokterÃpÃdaæ ÓrutyÃdisaægataya÷ / spa«Âamatra bhëyam / teja÷prabh­ti«u vÃyvÃderapi kÃraïatvÃdevakÃraÓrutibÃdha÷, sarvaÓruteÓcÃkÃÓÃtiriktavi«ayatvena saækoca÷ syÃdityÃha-## brahmaïastu sarvÃtmakatvÃt 'tasmÃdeva sarvam'iti Órutiryukteti bhÃva÷ / tathà sarvalayÃdhÃratvaæ, niratiÓayamahattvaæ, sthitÃvapi paramÃÓrayatvamityetÃni spa«ÂÃni brahmaliÇgÃnÅtyÃha-## rÃterdhanasya dÃtu÷ / rÃtiriti pÃÂe bandhurityartha÷ / liÇgÃntaramÃha-## dÃlbhyaÓÃlÃvatyau brÃhmaïau rÃjà ceti traya udgÅthavidyÃkuÓalà vicÃrayÃmÃsu÷, kimudgÅthasya parÃyaïamiti / tatra svargÃdÃgatÃbhiradbhirjÅvitena prÃïena kriyamÃïodgÅthasya svarga eva parÃyaïamiti dÃlbhyapak«amaprati«ÂhÃdo«eïa ÓÃlÃvatyo ninditvà svargasyÃpi karmadvÃrà heturayaæ loka÷ prati«ÂhetyuvÃca / taæ ÓÃlÃvatyasya pak«aæ 'antavadvai te kila ÓÃlÃvatyasÃma'iti rÃjà ninditvÃnantamevÃkÃÓaæ vakti / bhÆtÃkÃÓoktÃvantavattvado«atÃdavasthyÃdityartha÷ / nanvÃkÃÓo 'nanta iti na ÓrutamityÃÓaÇkyÃha-## udgÅtha ÃkÃÓa eveti saæpÃdanÃdudgÅthasyÃnantatvÃdikaæ na svata iti bhÃva÷ / sa udgÅthÃvayava oÇkÃra÷, e«a ÃkÃÓÃtmaka÷, para÷ rasatamadvÃdirguïairutk­«Âa÷, ato 'k«arÃntarebhyo varÅyÃn / Óre«Âha ityartha÷ / para÷ ityavyayaæ sakÃrÃntaæ vÃ, para÷ k­tsnamiti prayogÃt / paraÓcÃsau varebhyo 'tiÓayena vara÷ / parovarÅyÃnityartha÷ / prÃdhamyÃt, ÓrutatvÃccÃkÃÓaÓabdo balÅyÃnityuktaæ smÃrayati-## evakÃrasarvaÓabdÃnug­hÅtÃnantyÃdibahuliÇgÃnÃmanugrahÃya 'tyajedekaæ kulasyÃrthe'iti nyÃyenaikasyÃ÷ ÓruterbÃdho yukta ityÃha-## ÃkÃÓapadÃdbhÆtasyaiva prathamapratÅtiriti niyamo nÃstÅtyapiÓabdena dyotitam / tatra yuktimÃha-## ÃkÃÓapadÃdgauïÃrthasya brahmaïo 'pi prathamapratÅtirasti, tasya tatparyÃyÃïÃæ ca brahmaïi prayogaprÃcuryÃditi bhÃva÷ / ak«are kÆÂasthe vyoman vyomni ­co vedÃ÷ santi / pramÃïatvena yasminnak«are viÓve devà adhi«Âhità ityartha÷ / oÇkÃra÷ kaæ sukhaæ brahma khaæ vyÃpakamityupÃsÅta / ÓrutyantaraprayogamÃha÷## vyÃpyanÃdi brahmetyartha÷ / 'kaæ brahma khaæ brahma'iti chÃndogyam, 'oæ khaæ brahma khaæ purÃïam'iti b­hadÃraïyakamiti bheda÷ / ki¤ca tatraiva prathamÃnusÃreïottaraæ neyaæ, yatra tannetuæ Óakyam / yatra tvaÓakyaæ tatrottarÃnusÃreïa prathamaæ neyamityÃha-## tasmÃdupÃsye brahmaïi vÃkyaæ samanvitamityupasaæharati-##22// END BsRp_1,1.8.22 ____________________________________________________________________________________________ START BsRp_1,1.9.23 ata eva prÃïa÷ | BBs_1,1.23 | ÃkÃÓavÃkyoktanyÃyaæ taduttaravÃkye 'tidiÓati-## udgÅthaprakaraïamiti j¤ÃpanÃrthamudgÅtha iti bhëyapadam / udgÅthaprakaraïe ÓrÆyata ityanvaya÷ / kaÓcid­«iÓcÃkrÃyaïa÷ prastotÃramuvÃca, he prastota÷, yà devatà prastÃvaæ sÃmabhaktimanugatà dhyÃnÃrthaæ, tÃæ cedaj¤Ãtvà mama vidu«o nikaÂe prasto«yasi mÆrdhà te pati«yatÅti / tato bhÅta÷ san papraccha, katamà sà devateti / uttaram, prÃïa iti / prÃïamabhilak«ya samyagviÓanti lÅyante, tamabhilak«yojjihate utpadyanta ityartha÷ / atideÓatvÃtpÆrvavatsaæÓayÃdi dra«Âavyamityuktaæ viv­ïoti-## manaupÃdhiko jÅva÷ prÃïena brahmaïà badhyate su«uptÃvekÅbhavati / prÃïasya vÃyo÷ prÃïaæprerakaæ tasya sattÃsphÆrtipradamÃtmÃnaæ ye viduste brahmavida ityartha÷ / pÆrveïa gatarthÃtvÃtp­thaksÆtraæ vyarthamiti ÓaÇkate-## adhikÃÓaÇkÃnirÃsÃrthamatideÓasÆtramiti matvà ÓaÇkÃmÃha-## tarhi tadà cak«urapyetÅtyevaæprakÃreïa sarvatra saæbandha÷ / nanvatrendriyÃïÃæ prÃïe layodayau ÓrÆyete, tÃvatà mahÃbhÆtalayÃdipratipÃdakavÃkyaÓe«opapatti÷ kathamityata Ãha-## 'tasya hye«a rasa÷'iti Órute÷ / indriyÃïi liÇgÃtmarÆpÃïi apa¤cÅk­tabhÆtÃnÃæ sÃrÃïi te«Ãæ layÃdyuktyà bhÆtÃnÃmapi prÃïe layÃdisiddhe÷ vÃkyaÓe«opapattirityartha÷ / abrahmasahapÃÂhÃcca prÃïo na brahmetyÃha-## udgÃt­pratihart­bhyÃmudgÅthe pratihÃre ca kà devateti p­«Âena cÃkrÃyaïenÃdityo 'nnaæ ca nirdiÓyate / 'Ãditya iti hovÃca' 'annamiti hovÃca'iti ÓrutÃvityartha÷ / sÃmÃnyaæ sannidhÃnam / saænidhyanugrahÅtaprathamaÓrutaprÃïaÓrutyà mukhyaprÃïanirïaye tadd­«Âyà prastÃvopÃstiriti pÆrvapak«aphalam, siddhÃnte brahmad­«ÂirÆpopÃsti÷ / tasyÃdhikaraïasyÃtideÓatvameva pÆrveïa saægatiriti vibhÃga÷ / bhavantÅti bhÆtÃnÅti vyutpatyà yatki¤cidbhavanadharmakaæ kÃryamÃtraæ tasya layodayau vÃyuvikÃre prÃïe na yuktÃvityuktvà bhÆtaÓabdasya rƬhÃrthagrahe 'pi layÃderbrahmanirïÃyakatvamityÃha-## bhaitikaprÃïasya bhÆtayonitvÃyogÃdityartha÷ / tasya tadyonitvaæ ÓrutyÃÓaÇkate-## atha yadà su«upto jÅva÷ prÃïe brahamaïyekÅbhavati tadà enaæ prÃïaæ savi«ayavÃgadayo 'piyantÅtyartha÷ / atra jÅvÃbhannatve sarvalayÃdhÃratvaliÇgÃnna mukhya÷ prÃïa ityÃha-## vÃkyÃntarasaænidhyapek«ayà svavÃkyagataæliÇgaæ balÅya ityÃha-## ekavÃkyatvaæ vÃkyaÓe«a÷ tasya balaæ tadgataæ liÇgaæ tenetyartha÷ / prÃïamevetyavadhÃraïena sarvabhÆtaprak­titvaliÇgana ca prÃïapadena tatkÃraïaæ brahma lak«yamityÃha-## v­ttik­tÃmudÃharaïaæ saæÓayÃbhÃvenÃyuktamityÃha-## Óabdabhedamuktvà prakaraïaæ prapa¤cayati-##23// END BsRp_1,1.9.23 ____________________________________________________________________________________________ START BsRp_1,1.10.24 jyotiÓ caraïÃbhidhÃnÃt | BBs_1,1.24 | ## chÃndogyamevodÃharati-## gÃyatryupÃdhikabrahmopÃstyÃnandaryÃrtho 'thaÓabda÷ / ato divo dyulokÃtpara÷ parastÃdyajjyotirdÅpyate tadyatadidamiti jÃÂharÃgnÃvadhyasyate / kutra dÅpyate, tatrÃha-## viÓvasmÃtprÃïivargÃdupari sarvasmÃdbhÆrÃdilokÃdupari ye lokÃste«Ættame«u na vidyante uttamà yebhya ityanuttame«u sarvasaæsÃramaï¬alÃtÅtaæ paraæ jyotiridameva, yaddehasthamityartha÷ / asya pÆrveïÃgatÃrthatvaæ vadanpratyudÃharaïasaætimÃha-## atra svavÃkye spa«ÂabrahmaliÇgÃbhÃve 'pi 'pÃdosya'iti pÆrvavÃkye bhÆtapÃdatvaæ liÇgamastÅti pÃdasaægati÷ / pÆrvottarapak«ayorja¬abrahmajyoti«orupÃsti÷ phalamiti bheda÷ / nanvaj¤ÃnatamovirodhitvÃdbrahmÃpi jyoti÷padaÓakyatayà prasiddhamasti, netyÃha-## ÓarvaryÃæ rÃtrau bhavaæ ÓÃrvaram / nÅlamiti yÃvat / anenÃvarakatvÃdrÆpavattvÃcca ku¬yavadbhÃvarÆpaæ tama ityarthÃduktaæ bhavati / jyoti÷ÓruteranugrÃhakaliÇgÃnyÃha-## bhÃsvararÆpÃtmikà dÅptistejasa eva liÇgamityÃha-## mÃstu maryÃdetyÃÓaÇkya ÓrutatvÃnmaivamityÃha-## maryÃdÃæ brÆta iti Óe«a÷ / brahmavat kÃryasyÃpi maryÃdÃyogÃnnirarthakaæ brÃhmaïamiti kaÓcidÃk«ipati-## ekadeÓÅ brÆte-## svargÃdau jÃtaæ ki¤cidatÅndriyaæ tejo diva÷ parastÃdasti, ÓrutiprÃmÃïyÃdityartha÷ / adhyayanavidhyupÃttaÓruterni«phalaæ vastu nÃrtha ityÃk«ipya brÆte-## dhyÃnaæ phalamityÃÓaÇkya ni«phalasya kvÃpi dhyÃnaæ nÃstÅtyÃha-## prayojanÃntaraæ tamonÃÓÃdikam / atriv­tk­taæ tejo 'ÇgÅk­tyÃphalatvamuktvà tadeva nÃstÅtyÃha-## tejo 'bannÃnÃæ devatÃnÃmekaikaæ dvidhà vibhajya punaÓcaikaikaæ bhÃgaæ dvedhà k­tvà svabhÃgÃditarabhÃgayornik«ipya tantriguïarajjuvantriv­ttaæ karavÃïÅtyaviÓe«okternÃstyatriv­tk­taæ ki¤cidityartha÷ / ki¤cÃtra 'yadata÷ para÷'iti yacchabdenÃnyata÷ prasiddhaæ dyumaryÃdatvaæ dhyÃnÃyÃnÆdyate / na cÃtriv­tk­tasya tasya tatkvacitprasiddhamityÃha-## ekadeÓimate niraste sÃk«ÃtpÆrvapak«Å brÆte-## pradeÓaviÓe«a÷ diva÷ parastÃddedÅpyamÃna÷ sÆryÃditejovayavaviÓe«a÷, tasya parigraha upasanÃrtho na viruddhata ityanvaya÷ / sa eva kauk«eye jyoti«i upÃsyate / tasyÃpi tejastvÃditi bhÃva÷ / brahmaïo 'pi dhyÃnÃrthaæ pradeÓasthatvaæ kalpyatÃæ, netyÃha-## ni«pradeÓasya niravayavasya viÓe«e 'pi diva÷ parastÃddedÅpyamÃnabrahmÃvayavakalpanà bhÃginÅ yuktà na tvityanvaya÷ / apramÃïikagauravÃpÃtÃditi bhÃva÷ / tata÷ kiæ, tatrÃha-## yathà ekatvasÃmyÃdbhÆritivyÃh­tau prajÃpate÷ Óirod­«Âi÷ Órutà tathà jÃÂharÃgnÃvabrahmatvaæ gho«ÃdiÓrutyà prasiddhamiti ja¬ajyoti«Âvaæ sÃmyaæ vÃcyamityartha÷ / yaddehasparÓanenau«ïyaj¤Ãnaæ prasiddhaæ sai«Ã tasya jÃÂharÃgnerd­«Âi÷, yatkarïapidhÃnena gho«aÓravaïaæ, sai«Ã tasya Órutirityartha÷ / jyoti«o ja¬atve liÇgÃntaramÃha-## jyotirityartha÷ / cak«u«yaÓcak«urhita÷ sundara÷, Óruto vikhyÃta÷ / ## brahmaliÇgamapi ki¤cidanyannÃstÅtyanvaya÷ / nanu 'tripÃdasyÃm­taæ divi'iti pÆrvavÃkyoktaæ brahmÃtra jyoti÷padena g­hyatÃmityÃÓaÇkyÃha-## nanu sarvÃtmakatvÃm­tatvÃbhyÃæ brahmoktamityata Ãha-## katha¤cicchandodvÃretyartha÷ / divi diva iti vibhaktibhedÃnna pratyabhij¤etyartha÷ / prak­terjÃtaæ prÃk­taæ, kÃryamityartha÷ / ÃcÃraæ nirasyati-## 'gÃyatrÅ và idaæ sarvaæ bhÆtam' 'vÃgvai gÃyatrÅ' 'yeyaæ p­thivÅ' 'yadidaæ ÓarÅram' 'yadasminpuru«e h­dayam' 'ime prÃïÃ÷'iti bhÆtavÃkp­thivÅÓarÅrah­dayaprÃïÃtmikà «a¬vidhà «a¬bhirak«araiÓcatu«padà gÃyatrÅti / yaduktaæ tÃvÃn tatparimÃïa÷ sarva÷ prapa¤co 'sya gÃyatryanugatasya brahmaïo mahimà vibhÆti÷, puru«astu pÆrïabrahmarÆpa÷, ata÷ prapa¤cÃjjyÃyÃnadhika÷ / ÃdhikyamevÃha-## sarvaæ jagadeka÷ pÃdo 'æÓa÷, 'vi«ÂabhyÃhamidaæ k­tsnamekÃæÓena sthito jagat'iti sm­te÷ / asya puru«asya divi svaprakÃÓasvarÆpe tripÃdam­taæ rÆpamasti, divi sÆryamaï¬ale và dhyanÃrthamasti, kalpitÃjjagato brahmasvarÆpÃmanantamastÅtyartha÷ / yathà loke pÃdÃtpÃdatrayamadhikaæ tathedamadhikamiti bodhanÃrthaæ tripÃdam­tamityuktaæ, na tripÃdatvaæ vivak«itamiti mantavyam / 'yadata÷ para÷'iti yacchabdasya prasiddhÃrthavÃcitvÃtpÆrvavÃkyaprasiddhaæ brahma grÃhmamityÃha-## nanu 'yadÃgneyo '«ÂÃkapÃla÷'ityatra yatpadasyÃprak­tÃrthakatvaæ d­«Âimityata Ãha-## tatra yÃgasyÃnyata÷ prasiddherabhÃvenÃpÆrvatvÃdagatyà yado 'prasiddhÃrthatvamÃÓritam / iha tu pÆrvavÃkyaprasiddhasya brahmaïo dyusaæbandhena pratyabhij¤Ãtasya yadarthatvaniÓacayÃdyatpadaikÃrthakajyoti÷padasyÃpi sa evÃrtha ityartha÷ / saædaæÓanyÃyÃdapyevamityÃha-## 'sarvaæ khalvidaæ brahma'ityuttaratra brahmÃnuv­ttermadhyasthaæ jyotirvÃkyaæ brahmaparamityartha÷ / ## prak­tÃpek«ayatpadaÓrutyà dyusaæbandhabhÆtapÃdatvÃdiliÇgaiÓcetyartha÷ / ata÷ prakaraïÃjjyoti÷ÓrutibÃdho na yukta iti nirastam / ## brahmavyÃvartakatvÃbhÃvÃdityartha÷ / yena cetasà caitanyeneddha÷ prakÃÓita÷ sÆryastapati prakÃÓayati taæ b­hantamavedavinna manuta ityartha÷ / jyoti÷Óabdasya kÃryajyoti«yeva ÓaktirityaÇgÅk­tya kÃraïabrahmalak«akatvamuktvà brahmaïyapi ÓaktimÃha-## gìhÃndhakÃre vÃcaiva jyoti«Ã loka ÃsanÃdivyavahÃraæ karotÅtyartha÷ / Ãjyaæ ju«atÃæ pibatÃæ mano jyoti÷ prakÃÓakaæ bhavati ityÃjyastuti÷ / yathà gacchantamanugacchata÷ svasyÃpi gatirasti tathà sarvasya svani«Âhaæ bhÃnaæ syÃdityata Ãha-## tat kÃlÃnavacchinnaæ brahma sÆryÃdijyoti«Ãæ sÃk«ibhÆtamÃyuram­tamiti ca devà upÃsata ityartha÷ / yo«ito 'gnitvavat dyumaryÃdatvÃdikaæ dhyÃnÃrthaæ kalpitaæ brahmaïo yuktamityÃha-## diva÷ paramapÅtyanvaya÷ / Ãropyasya dhyeyasyÃlambanasya ca sÃd­Óyaniyamo nÃstÅtyÃha-## bhavi«yati brahmajyoti«a iti Óe«a÷ / 'taæ yathà yathopÃsate tathà tathà phalaæ bhavati'iti ÓruterityÃha-## j¤ÃnaphalavadupÃstÅphalamekarÆpaæ kiæ na syÃdata Ãha-## j¤eyaikatvÃdityartha÷ / dhyeyaæ tu nÃnetyÃha-## ÅÓvaro jÅvarÆpeïÃnnamattÅtyannÃda÷ annasyÃsamantÃddÃtà và vasu hiraïyaæ dadÃtÅti vasudÃna iti guïaviÓe«asaæbandhaæ yo veda sa dhanaæ vindate, dÅptÃgniÓca bhavati / nÃmno vÃguttamÃ, mano và pratÅkaæ vÃco bhÆya iti pratÅkaviÓe«adhyÃnaÓrutisaægrahÃrthamÃdyapadam / saænidhe÷ ÓrutirbalÅyasÅti ÓaÇkate-## atha prathamaÓrutyanusÃreïa caramaÓrutirnÅyata ityÃha-## sarvanÃmnà svasÃmarthyena svasya sarvanÃmna÷ sÃmarthyaæ saænihitavÃcitvaæ tadbalena parÃm­«Âe satÅti yojanà / arthÃdyatpadasÃmÃnÃdhikaraïyÃdityartha÷ //24// END BsRp_1,1.10.24 ____________________________________________________________________________________________ START BsRp_1,1.10.25 chando 'bhidhÃnÃn neti cen na tathà ceto'rpaïanigadÃt tathà hi darÓanam | BBs_1,1.25 | chandobhidhÃnÃdbrahma prak­taæ nÃstÅti ÓaÇkÃmekadeÓÅ dÆ«ayati-## ÓaÇkÃæ sÃdhayati-## catu«padatvÃdikaæ pÆrvameva vyÃkhyÃtam / ## vedarahasyabhÆtÃæ madhuvidyÃmevamuktarÅtyà ya÷ kaÓcidveda tasyodayÃstamayarahitabrahmà prÃptirbhavatÅtyartha÷ / tathÃca vedatvÃdgÃyatryÃæ brahmaÓabdo yukta iti bhÃva÷ / gÃyatrÅÓabdena tadupÃdÃnatvenÃnugatabrahmalak«aïÃyÃæ bÅjamanupapattimÃha-## brahmaïo 'pi kathaæ sarvÃtmakatvaæ, tatrÃha-## naca gÃyatryà dhyÃnÃrthaæ sarvÃtmatvÃropa iti vÃcyaæ, svata÷ sarvÃtmano dhyÃnasaæbhavenÃsadÃropÃyogÃdÅti bhÃva÷ / 'tathÃhi darÓanam'iti sÆtraÓe«aæ vyÃca«Âe-## d­Óyata iti darÓanam / d­«Âamityartha÷ / etaæ paramÃtmÃnaæ bahv­cà ­gvedino mahatyukthe Óastre tadanugatamupÃsate / etamevÃgnirahasye 'tametamagnirityadhvaryava upÃsate'iti Órute÷ yajurvedino 'gnau upÃsate / etameva chantogÃ÷ sÃmavedino mahÃvrate kratau upÃsata ityaitareyake d­«Âamityartha÷ / gÃyatrÅÓabdo brahmalak«aka iti vyÃkhyÃya gauïa ityÃha-## sÃk«Ãdeva / vÃcyÃrthagrahaïaæ vinaiveti yÃvat / pÆrvaæ tÆpÃsyatayà gÃyatrÅpadenÃjahallak«aïayà gÃyatrÅbrahmaïÅ dve api lak«ite / naca gÃyatrÅ sarvamityanvayÃsaæbhava÷, ghaÂo rÆpÅti padÃrthaikadeÓe vyaktau rÆpÃnvayavat, gÃyatrÅpadÃrthaikadeÓe gÃyatryanugate brahmaïi pradhÃne sarvÃtmakatvÃnvayasaæbhavÃditi bhÃva÷ / tathÃca sÆtre siddhÃntabhÃgasyÃyamartha÷-tathà gÃyatrÅvaccatu«pÃtvaguïasÃmÃnyÃt, ceto brahmaïi samarpyate yena sa cetorpaïo gÃyatrÅÓabdastena brahmaïa eva nigadÃdabhidhÃnÃt chandobhidhÃnamasiddhamiti / adhunà 'tathÃhi darÓanam'iti Óe«aæ vyÃca«Âe-## saævargavidyÃyÃmÃdhidaivamagnisÆryacandrÃmbhÃæsi vÃyau lÅyante, adhyÃtmaæ vÃkcak«u÷ÓrotramanÃæsi prÃïamapiyantÅtyuktam / te và ete pa¤cÃnye ÃdhidaivikÃ÷, pa¤cÃnye ÃdhyÃtmikÃste militvà daÓasaækhyÃkÃ÷ santa÷ k­tamityucyante / santi hi k­tatretÃdvÃparakalisaæj¤akÃni catvÃri dyutÃni krameïa caturaÇkatryaÇkadvyaÇkaikÃÇkÃni / tatra k­taæ daÓÃtmakaæ bhavati, catur«vaÇke«u trayÃïÃæ tri«u dvayordvayorekasya cÃntarbhÃvÃt / tathÃcca daÓatvaguïena vÃyvÃde÷ k­taÓabdenocyanate / eve k­tatvaæ vÃyvÃdÅnÃmupakramyÃha-## vidheyÃpek«ayà strÅliÇganirdeÓa÷ / virÃÂpadaæ chantovÃcakaæ, 'daÓÃk«arà virÃÂ'iti Órute÷ / daÓatvasÃmyena vÃyvÃdayo virìityucyante / eva¤ca daÓatvadvÃrà vÃyvÃdi«u k­tatvaæ virÃÂtvaæ ca dhyeyam / tatra virÃÂtvadhyÃnÃtsarvamasyÃnnaæ bhavati, 'annaæ virÃÂ'iti Órute÷ / k­tatvadhyÃnÃdannÃdo bhavati, k­tatadyÆtasyÃnnÃdatvÃt / k­taæ hi svÅyacaturaÇge«u tryaÇkÃdikamantarbhÃvayadannamattÅva lak«yate / ata eva k­tajayÃditaradyÆtajaya÷ Órutyukta÷-'k­tÃyavijitÃyÃdhareyÃ÷ saæyanti'iti / ayo dyÆtaæ, k­tasaæj¤o 'ya÷ k­tÃya÷ sa vijito yena tasmai, adhareyÃstryaÇkÃdaya÷ ayÃ÷ saæyanti upanamante / tena jità bhavantÅtyartha÷ / eva¤ca sà vÃyvÃdidaÓÃtmikà e«Ã k­taÓabdità virìannaæ, k­tatvÃdannÃdinÅtyartha÷ / ## gÃyatrÅti padasya lak«akatve gauïatve 'pi cetyartha÷ / atrÃpara Ãhetyaparapadena gauïatve svamataæ neti dyotayati / ajahallak«aïÃpak«e hi 'vÃgvai gÃyatrÅ'iti vÃgÃtmatvaæ gÃyati ca trÃyate ca iti niruktanÃmakatvaæ ca gÃyatryà upÃdhitvenopÃsyatvÃdupapannataram / gauïapak«e gÃyatrÅtyÃgÃttadubhayaæ sarvÃtmakatvamÃtreïopapÃdanÅyam / evaæ gÃyatrÅpadasya svÃrthatyÃga÷, aprasiddhacatu«pÃttvaguïadvÃrà viprak­«Âalak«aïà ceti bahvasama¤jasam //25// END BsRp_1,1.10.25 ____________________________________________________________________________________________ START BsRp_1,1.10.26 bhÆtÃdipÃdavyapadeÓopapatteÓ caivam | BBs_1,1.26 | nanu 'gÃyatrÅ và idaæ sarvam'iti prathama gÃyatrÅÓrute÷ kathaæ lak«aïetyÃÓaÇkya vÃkyaÓe«agatasarvÃtmakatvÃdyanekabalavatpramÃïasaævÃdena brahmami tÃtparyÃvagamÃdityÃha-## evaæ padÃrthamÃha-## sÆtrasthÃdipadÃrthaæ darÓayati-## atra sÆtrabhëyakÃrayorbhÆtÃdibhiÓcatu«padà gÃyatrÅti saæmatam, «a¬ak«araiÓacatu«pÃtvaæ v­ttikÃroktamaprasiddhaæ cakÃrasÆcitam / yuktyantaramÃha-## brahmaparasÆktotpannatvÃcca tasyÃstatparatvamityÃha-## brahmapadasya chandovÃcitvamuktaæ nirasyati-## pÆrvasyÃm­ci brahmoktÃvityartha÷ / h­dayasya caturdik«Ærdhvaæ ca pa¤ca su«aya÷ santi / te«u brahmasthÃnah­nnagarasya prÃgÃdidvÃre«u krameïa prÃïavyÃnÃpÃnasamÃnodÃnÃ÷ pa¤cadvÃrapÃlà iti dhyÃnÃrthaæ Órutyà kalpitam / tatra h­dayacchidrasthaprÃïe«u brahmapuru«atvaÓrutirh­di gÃyatryÃkhyabrÃhmaïa upÃsanÃsaæbandhitÃyÃæ brahmaïo dvÃrapÃlatvÃdbrahmapuru«Ã iti saæbhavatÅtyÃha-##26// END BsRp_1,1.10.26 ____________________________________________________________________________________________ START BsRp_1,1.10.27 upadeÓabhedÃn neti cen nobhayasminn apy avirodhÃt | BBs_1,1.27 | divi diva iti vibhaktibhedÃtprak­tapratyabhij¤Ã nÃstÅtyuktaæ nopak«aïÅyamityÃha-## parihÃraæ pratÅjÃnÅte-## sÆtre na¤arthaæ vadanparihÃramÃha-## evaæ sarvatra vyÃkhyoyam / pradhÃnaprÃtipadikÃrthadyusaæbandhena pratyabhij¤Ãyà vibhaktyarthabhedo na pratibandhaka÷, katha¤cidÃdhÃrasyÃpi maryÃdÃtvasaæbhavÃt / yathà v­k«Ãgraæ svalagnabhagÃvacchinnaÓyenasyÃdhÃra÷ sanneva svÃlagnabhÃgÃvacchinnasya tasyaiva maryÃdà bhavati, evaæ divi sÆrye hÃrdÃkÃÓe và mukhye ÃdhÃre sabrahmadivo maryadÃtvaæ tadalagnÃkÃÓÃvacchinnaæ brahma prati kalpayitvà diva÷ paramityucyata ityartha÷ / yadyÃkÃÓena anavacchinnaæ brahma g­hÅtvà pa¤camyà divo maryÃdÃtvameva mukhyaæ tadà gaÇgÃyÃæ ghe«a itivatsaptamyà sÃmÅpyalak«aïayÃdhÃratvaæ vyÃkhyeyamityÃha-## sabaddhaæ pratyÃdhÃratvaæ mukhyaæ pÆrvamuktaæ divyeva saditi / asaæbaddhaæ prati maryÃdÃtvaæ mukhyamadhunocyate diva÷ paramapÅti bheda÷ / tasmÃjjyotirvÃkyamupÃsye brahmaïi samanvitamiti siddham //27// END BsRp_1,1.10.27 ____________________________________________________________________________________________ START BsRp_1,1.11.28 prÃïas tathÃnugamÃt | BBs_1,1.28 | ## divodÃsyÃpatyaæ daivodÃsi÷ pratardano nÃma rÃjà yuddhena puru«akÃreïa ca karaïenendrasya premÃspadaæ g­haæ jagÃma / taæ ha indra uvÃca, pratardana varaæ te dadÃnÅti / sa hovÃca pratardana÷, yaæ tvaæ martyÃya hitatamaæ manyase taæ varaæ tvamevÃlocya mahyaæ dehÅti / tata indra idamÃha-'prÃïosmi'ityÃdi / mukhyaæ prÃïaæ nirasituæ praj¤Ãtmatvamuktam / nirviÓe«acinmÃtraæ nirasyati-## idaæ prÃïasyendridevatÃtve liÇgam / mukhyaprÃïatve liÇgamÃha-## vÃgÃdÅnÃæ dehadhÃraïaÓaktyabhÃvaniÓcayÃnantaramityartha÷ / prÃïasya dehadhÃrakatvamutthÃpakatvaæ ca prasiddhamiti vaktuæ khalvityuktam / prÃïasya jÅvatve vakt­tvaæ liÇgamÃha-## ÃnantatvÃdikaæ brahmaliÇgamÃha-## aneke«u liÇge«u d­ÓyamÃne«u balÃbalanirïayÃrthamidamadhikaramamityagatÃrthamÃha-## pÆvartra prak­tabrahmavÃcakayacchabdabalÃjjyoti÷Óruti÷brahmaparetyuktaæ, na tatheha prÃïaÓrutibhaÇge ki¤cidbalamasti, mitho viruddhÃnekaliÇgÃnÃmaniÓcÃyakatvÃditi pratyudÃharaïasaægatyà pÆrvapak«ayati-## pÆrvaæ pradhÃnaprÃtipadikÃrthabalÃt vibhaktyarthabÃdhavadvÃkyÃrthaj¤Ãnaæ prati hetutvena pradhÃnÃnekapadÃrthabalÃdekavÃkyatÃbhaÇga iti d­«ÂÃntasaægatirvÃstu / pÆrvapak«e prÃïÃdyanekopÃsti÷, siddhÃnte pratyagbrahmadhÅriti viveka÷ / tathà brahmaparatvena padÃnÃmanvayÃvagamÃditi hetvarthamÃha-## hitatamatvakarmak«ayÃdipadÃrthÃnÃæ saæbandho brahmaïi tÃtparyaniÓcÃyaka upalabhyata ityuktaæ viv­ïoti-## yaæ manyase taæ varaæ tvameva prayacchetyartha÷ / sa ya÷ kaÓcinmÃæ brahmarÆpaæ vedasÃk«Ãdanubhavati, tasya vidu«o loko mok«o mahatÃpi pÃtakena na ha mÅyate naiva hiæsyate na pratibadhyate j¤ÃnÃgninà karmatÆlarÃÓerdagdhatvÃdityÃha-## sÃdhvasÃdhunÅ puïyapÃpe / tÃbhÃyÃmasp­«Âatvaæ, tatkÃrayit­tvaæ, niraÇkuÓaiÓvaryaæ ca sarvametaditityartha÷ //28// END BsRp_1,1.11.28 ____________________________________________________________________________________________ START BsRp_1,1.11.29 na vaktur ÃtmopadeÓÃd iti ced adhyÃtmasaæbandhabhÆmà hy asmin | BBs_1,1.29 | ahaÇkÃravÃdena svÃtmavÃcakaÓabdairÃcacak«e, uktavÃnityartha÷ / vÃkyasya indropapÃsanÃparatve liÇgÃntaramÃha-## trÅïi ÓÅr«Ãïi yasyeti triÓÅr«Ã tva«Âu÷ putro viÓvarÆpo nÃma brÃhmaïa÷ taæ hatavÃnasmi / rauti yathÃrthaæ ÓabdayatÅti rut vedÃntavÃkyaæ, tanmukhe ye«Ãæ te runmukhÃstebhyo 'nyÃnvedÃntabahirmukhÃn yatÅnaraïyaÓvabhyo dattavÃnasmÅtyartha÷ / indre prÃïaÓabdopapattimÃha-## vadanti laukikà apÅtyartha÷ / balavÃcinà prÃïaÓabdena baladevatà lak«yata iti bhÃva÷ / indro hitapradÃt­tvÃdhitatama÷, karmÃnadhikÃrÃdapÃpa ityevaæ vyÃkhyeyÃnÅtyÃha-## kimindrapadena vigrahopalak«itaæ cinmÃtramucyate uta vigraha÷ / Ãdye vÃkyasya brahmaparatvaæ siddham / na dvitÅya ityÃha-## Ãtmani dehe 'dhigata ityadhyÃtmaæ pratyagÃtmà / sa saæbadhyate yai÷ ÓarÅrasthatvÃdibhirindratanÃvasaæbhÃvitairdharmaiste adhyÃtmasaæbandhÃste«Ãæ bhÆmetyartha÷ / Ãyuratra dehe prÃïavÃyusaæcÃra÷ / astitve prÃïasthitau prÃïÃnÃmindriyÃïÃæ sthitirityarthata÷ ÓrutimÃha-## 'athÃto niÓreyasÃdÃnam'ityÃdyà Óruti÷ / indriyasthÃpakatvavaddehotthÃpakatvamÃha-## vakt­tvamuktvà sarvÃdhi«ÂhÃnatvaæ darÓitamityÃha-## tattatra nÃnÃprapa¤casyÃtmani kalpanÃyÃæ yathà d­«ÂÃnta÷, loke prasiddhasya rathasyÃre«u neminÃbhyormadhyasthaÓalÃkÃsu cakropÃntarÆpà nemirarpitÃ, nÃbhaucakrapiï¬ikÃyÃmarà arpitÃ÷, evaæ bhÆtÃni pa¤ca p­thivyÃdÅni mÅyanta iti, mÃtrÃ÷ bhogyÃ÷ ÓabdÃdaya÷ pa¤ceti daÓa bhÆtamÃtrÃ÷ praj¤ÃmÃtrÃsu daÓasvarpitÃ÷ / indriyajÃ÷ pa¤ca ÓabdÃdivi«ayapraj¤Ã÷ mÅyante Ãbhiriti mÃtrÃ÷ pa¤ca dhÅndriyÃïi / nemivadgrÃhyaæ grÃhake«u are«u kalpitamityuktvà nÃbhisthÃnÅye prÃïe sarvaæ kalpitamityÃha-## sa prÃïo mama svarÆpamityÃha-## tarhi pratyagÃtmani samanvayo na tu brahmaïi, tatrÃha-##29// END BsRp_1,1.11.29 ____________________________________________________________________________________________ START BsRp_1,1.11.30 ÓÃstrad­«Âyà tÆpadeÓo vÃmadevavat | BBs_1,1.30 | ahaÇkÃravÃdasya gatiæ p­cchati-## sÆtramuttaram / tadvyÃkhyÃti-## janmÃntarak­taÓravaïÃdinà asmi¤janmani svata÷siddhaæ darÓanamÃr«am / vij¤eyendrastutyartha upanyÃso na cetkathaæ tarhi sa iti p­cchati-## brahmaj¤Ãnastutyartha÷ sa ityÃha-## niyÃmakaæ brÆte-## ## 'tasya me'ityÃdinà vÃkyenetyanvaya÷ / stutimÃha-## tasmÃjj¤Ãnaæ Óre«Âhamiti Óe«a÷ / stutaj¤Ãnavi«aya indra ityata Ãha-##30// END BsRp_1,1.11.30 ____________________________________________________________________________________________ START BsRp_1,1.11.31 jÅvamukhyaprÃïaliÇgÃn neti cen nopÃsÃtraividhyÃdÃÓritatvÃd iha tadyogÃt | BBs_1,1.31 | dehotthÃpanaæ jÅvaliÇgaæ kiæ na syÃt, tatrÃha-#<ÓarÅradhÃraïaæ ceti /># sarve vÃgÃdaya÷ prÃïà ahamahaæ Óre«Âha iti vivadamÃnÃ÷ prajÃpatimupajagmu÷ / sa ca tÃnuvÃca, yasminnutkrÃnte ÓarÅraæ pÃpi«Âhataraæ pati«yati sa va÷ Óre«Âha iti tathÃkrameïa vÃgÃdipÆtkrÃnte«vapi mÆkÃdibhÃvena ÓarÅraæ svasthamasthÃt / mukhyaprÃïasya tu uccikrami«ÃyÃæ sarve«Ãæ vyÃkulatvÃptau tÃnvÃgÃdÅnvari«Âha÷ prÃïa uvÃca, yÆyaæ mohaæ mÃpadyatha yato 'hamevaitatkaromi / kiæ tat, pa¤cadhà prÃïÃpÃnÃdibhÃvenÃtmÃnaæ vibhajya etadvÃti gacchatÅti vÃnaæ tadeva bÃïamasthiraæ ÓarÅramava«ÂabhyÃÓritya dhÃrayÃmÅtyartha÷ / dvivacanasahavÃsotkrÃntiÓruteÓca na brahma grÃhyamityÃha-## abhedanirdeÓamÃha-## bhedamÃha-## yadi jÅvamukhyaprÃïayorliÇgÃdupÃstatvaæ tarhi brahmaïo 'pi liÇgÃnÃmuktatvÃdupÃsanaæ syÃt / na ce«ÂÃpatti÷. upakramÃdina niÓcitaikavÃkyatÃbhaÇgaprasaÇgÃdityÃha-## naca svatantrapadÃrthabhedÃdvÃkyabheda÷ kiæ na syÃditi vÃcyaæ, jÅvamukhyaprÃïayoruktaliÇgÃnÃæ brahmaïinetaæ Óakyatayà svÃtantryÃsiddhe÷, aphalapadÃrthasya phalavadvÃkyÃrthaÓe«atvena pradhÃnavÃkyÃrthÃnusÃreïa talliÇganayasyocitatvÃcca / nahi pradhÃnavÃkyÃrthabrahmaliÇgamanyathà netuæ Óakyaæ, na và taducitamityÃha-## sÆtraÓe«aæ vyÃca«Âe-#<ÃÓritatvÃcceti /># anyatra 'ata eva prÃïa÷'ityÃdau v­tterÃÓritvÃdihÃpi tasya brahmaliÇgasya yogÃdbrahmapara eva prÃïaÓabda ityartha÷ / prÃïÃdiliÇgÃni sarvÃtmake brahmaïyanÃyÃsena netuæ ÓakyanÅtyÃha-## yasminnetau preryatvena sthitau tenetareïa brahmaïà sarve prÃïÃdivyÃpÃraæ kurvantÅtyartha÷ / viÓe«aæ paricchedÃbhimÃnamityartha÷ / 'vatkÃraæ vidyÃt'iti na vakturj¤eyatvamucyate, tasya lokasiddhatvÃt, kintu tasya brahmatvaæ bodhyate / tadbodhÃbhimukhyÃya liÇgÃdaya ityatra ÓrutyantaramÃha-## yena caitanyena vÃgabhyudyate svakÃryÃbhimukhyena preryate tadeva vÃgÃdiragamyaæ brahmetyartha÷ / tattvaæpadavÃcyayo÷ svarÆpato bhedasthÃbhyÃmupalak«yÃtmasvarÆpÃbhedÃdekatvaæ nirdiÓyata ityÃha-## svamatena sÆtraæ vyÃkhyÃya v­ttik­nmatena vyÃca«Âe-## upÃsanÃtritvaprasaÇgÃditi pÆrvamuktam / atra triprakÃrakasyaikabrahmaviÓe«ekasyaikasyopÃsanasya vivak«itatvÃdityartha÷ / ato na vÃkyobheda iti bhÃva÷ / dehace«ÂÃtmakajÅvanahetutvaæ prÃïasyÃyu«Âvaæ dehÃpek«ayà tasya ÃmukteravasthÃnÃdam­tatvaæ, utthÃpayatÅtyukthatvamiti prÃïadharma÷ / jÅvadharmÃnÃha-## buddhiprÃïayo÷ sahasthityutkrÃntyuktyanantaramityartha÷ / atra praj¤Ãpadena sÃbhÃsà jÅvÃkhyà buddhirucyate / tasyÃ÷ saæbhandhÅni d­ÓyÃni sarvÃïi bhÆtÃni yathaikaæ bhavantyadhi«ÂhÃnacidÃtmanà tathà vyÃkhyÃsyÃma ityupakramyoktam-'vÃgeva'ityÃdi / cak«urevÃsyà ekamaÇgamadÆduhadityÃdiparyÃyÃïÃæ saæk«iptÃrthaæ ucyate / utpannÃyà asatkalpanÃyÃ÷ sÃbhÃsabuddhernÃmaprapa¤cavi«ayitvamardhaæ ÓarÅram, arthÃtmakarÆpaprapa¤cavi«ayitvamardhaæ ÓarÅramiti militvà vi«ayitvÃkhyaæ pÆrïaæ ÓarÅramindriyasÃdhyam / tatra karmendriye«u vÃgevÃsyÃ÷ praj¤Ãyà ekamaÇgaæ dehÃrdhamadÆduhat pÆrayÃmÃsa / vÃgindriyadvÃrà nÃmaprapa¤cavi«ayitvaæ buddhirlabhata ityartha÷ / caturthÅ «a«Âhyarthà / tasyÃ÷ punarnÃma kila cak«urÃdinà prativihità j¤ÃpitÃbhÆtamÃtrà rÆpÃdyartharÆpà parastÃdaparÃrdhe kÃraïaæ bhavati / j¤ÃnakÃraïadvarÃrthaprapa¤cavi«ayitvaæ buddhi÷ prÃpnotÅtyartha÷ / evaæ buddhe÷ sarvÃrthadra«Â­tvamupapÃdya tanni«ÂhacitpratibimbadvÃrà sÃk«iïi dra«Â­tvÃdhyÃsamÃha-## buddhidvÃrà cidÃtmà vÃcamindriyaæsamÃruhya tasyÃ÷ prerako bhÆtvà vÃcà karaïena sarvÃïi nÃmÃni vaktavyatvenÃpnoti, cak«u«Ã sarvÃïi rÆpÃïi paÓyatÅtyevaæ dra«Âà bhavatÅtyartha÷ / tathÃca sarvadra«Â­tvaæ cidÃtmani dra«Â­tvÃdhyÃsanimittatvaæ ca buddherdharma ityuktaæ bhavati sarvÃdhÃratvÃndatvÃdi÷ brahmadharma ityÃha-## daÓatvaæ vyÃkhyÃtam / praj¤Ã indriyajÃtyà adhik­tya grÃhyà bhÆtamÃtrà vartante, praj¤ÃmÃtrà indriyÃïi grÃhyaæ bhÆtajÃtamadhik­tya vartanta iti grÃhya grÃhakayormitha÷ sÃpek«atvamuktaæ sÃdhayati-## tadeva sphuÂayati-## grÃhyeïa grÃhyasvarÆpaæ na sidhyati kintu grÃhakeïa / evaæ grÃhakamapi grÃhyamanapek«yà na sidhyati / tasmÃtsÃpek«atvÃdetadgrÃhyagrÃhakadvayaæ vastuto na bhinnaæ kintu cidÃtmanyaropitamityÃha- ## tadyathetyÃdi k­tavyÃkhyÃnam / sÆtrÃrthamupasaæharati-## anyadharmeïÃnyasyopÃsanaæ kathamityÃÓaÇkyÃÓritatvÃdityÃha-## upÃdhirjÅva÷ / tat anyadharmeïopÃsanam / iyamasaægatà vyÃkhyà / tathÃhi-na tÃvadÃruïyÃdyanekaguïaviÓi«ÂaprÃptakrayaïavadupÃsÃtrayaviÓi«Âasya brahmaïo vidhi÷ saæbhavati, siddhasya vidhyanarhatvÃt / nÃpi brahmÃnuvÃdenopÃsÃtrayavidhi÷, vÃkyabhedÃt / naca nÃnÃdharmaviÓi«ÂamekamupÃsanaæ vidhÅyata iti vÃcyaæ, tÃd­ÓavidhivÃkyasyÃtrÃÓravaïÃt / naca 'taæ mÃmÃyuram­tamityupÃ÷sva'ityatra mÃmiti jÅvena, Ãyuriti prÃïena, am­tamiti brahmaïà svasvadharmavatà viÓi«ÂopÃsanÃvidhiriti vÃcyaæ, sarve«Ãæ dharmÃïÃmaÓravaïÃt, brahmÃÓruteÓca / 'prÃïo và am­tam'iti prÃïasyaivÃm­tatvaÓrute÷ / ata upÃsanÃvidhilubdhena 'vaktÃraæ vidyÃt' 'etadevokthamupÃsÅta' 'sa ma Ãtmeti vidyÃt'iti jÅvaprÃïabrahmopÃsanavidhaya÷, anye guïavidhaya iti svÅk­tyaikavÃkyatvaæ tyÃjyaæ, taccÃyuktaæ, upakramÃdinaikavÃkyatÃnirïayÃditi / tasmÃjj¤eyapratyagbrahmaparamidaæ vÃkyamityupasaæharati-##31// END BsRp_1,1.11.31 ## ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ÓrÅrÃmaæ siddhamattÃraæ guhÃÓÃyinamÃntaram / antaryÃmiïamaj¤eyaæ vaiÓvÃnaramahaæ bhaje //1// ____________________________________________________________________________________________ START BsRp_1,2.1.1 sarvatra prasiddhopadeÓÃt | BBs_1,2.1 | pÆrvapÃdenottarapÃdayo÷ saægatiæ vaktuæ v­ttamanuvadati-## jagatkÃraïatvoktayà vyÃpitvÃdikamarthÃtsidvam / tadupajÅvyottaraæ pÃdadvayaæ pravartata iti hetuhetumadvÃva÷ saægati÷ / kathaæ pÃdabheda ityÃÓaÇkya pÃdÃnÃæ prameyabhedamÃha-## ÃkÃÓÃdiÓabdÃnÃæ spa«ÂabrahmaliÇgairbrahmaïi samanvayo darÓita÷ / aspa«ÂabrahmaliÇgavÃkyasamanvaya÷ pÃdadvaye vak«yate / prÃyeïopÃsyaj¤eyabrahmabhedÃtpÃdayoravÃntarabheda iti bhÃva÷ / chÃndogyavÃkyamudÃharati-## tasmÃjjÃyata iti tajjaæ, tasmiællÅyata iti tallaæ, tasminnaniti ce«Âata iti tadanaæ, tajjaæ ca tallaæ ca tadanaæ ceti tajjalÃn / karmadhÃraye 'smin ÓÃkapÃrthivanyÃyena madhyamapadasya tacchabdasya lopa÷ / tajjalÃnamiti vÃcye chÃndaso 'vayavalopa÷ / itiÓabdo hetau / sarvamidaæ jagadbrahmaiva, tadvivartatvÃdityartha÷ / brahmaïi mitrÃmitrabhedÃbhÃvÃcchÃnto rÃgÃdirahito bhavediti guïavidhi÷ / sakratumupÃsanaæ kurvÅteti vihitopÃsanasya 'upÃsÅta'ityanuvÃdÃtphalamÃha-## kratumaya÷ saækalpavikÃra ityartha÷ / puru«asya dhyÃnavikÃratvaæ sphuÂayati-## iha yadhyÃyati, m­tvà dhyÃnamahimnà tadhyeyarÆpeïa jÃyata ityartha÷ / kratumaya÷ saækalpapradhÃna iti vÃrtha÷ / kratorvi«ayamÃhamana iti / brahmotyupakramÃnmanomayaæ prÃïaÓarÅraæ bhÃrÆpaæ satyasaækalpamantarhradaye dhyeyamityartha÷ / pÆrvatra brahmaliÇgairabrahmaliÇgabÃdha ukta÷, na tathehopakrame brahmaïo liÇgamasti, kintu prakaraïam / tacca ÓÃntiguïavidhÃnÃrthamanyathÃsidvam / ato jÅvaliÇgaæ balÅya iti pratyudÃharaïena pÆrvapak«ayati-#<ÓÃrÅra ityÃdinà /># ÓrutimÃÓaÇkyÃnyathÃsidyà pariharati-## Óamavidhiparatve hetumÃha-## yata evamÃha tasmÃcchamavidhiparamityanvaya÷ / [atredaæÓabda÷ prak­tabrahmaparÃmarÓÃrtho natu jagatparÃmarÓÃrtha÷, jagadviÓe«aïe prayojanÃbhÃvÃt / atra prayojanÃbhÃve 'pi yatra prayojanaæ tatra bhavatyeva jagadviÓe«aïaæ, yathà 'Ãtmaivedaæ sarvam' / atra bÃdhÃyÃæ samÃnÃdhikaraïadÃr¬hyÃrthaæ viÓe«aïamÃvaÓyakaæ, tadvÃkyasya j¤eyabrahmavi«ayatvÃt / atra tÆpÃsanÃyÃæ bÃdhÃnÃvaÓyakatvadvi«ayÃbhedena brahmaïa upÃsyatvÃt / Âa## ÓamadhyÃnayorvidhau vÃkyabhedÃpatterityartha÷ / janmaparamparayà jÅvasyÃpi sarvakarmatvÃdisaæbhavamÃha-## sarvÃïi karmÃïi yasya / sarve kÃmà bhogya yasya / sarvagandha÷ sarvarasa ityÃdirÃdiÓabdÃrtha÷ / #<ÃrÃgramÃtrasyeti /># totraprotÃya÷-ÓalÃkÃgraparimÃïasyetyartha÷ / sarvatra prasidvabrahmaïa evÃtropÃsyatvopadeÓÃnna jÅva upÃsya iti sÆtrÃrthamÃha-## yatra phalaæ nocyate tatra pÆrvottarapak«asidvi÷ phalamiti mantavyam / tadyapi nirÃkÃÇk«aæ brahma tathÃpi mana÷pracuramupadhirasya, prÃïa÷ ÓarÅramasyeti samÃsÃntargatasarvanÃmna÷ saænihitaviÓe«yÃkÃÇk«atvÃdbrahma saæbadhyate / 'syonaæ te sadanaæ karomi'iti saæskÃrÃrthasadanasya nirÃkÃÇk«asyÃpi 'tasminsÅda'iti sÃkÃÇk«atacchabdena parÃmarÓadarÓanÃdityÃha-## syonaæ pÃtraæ te puro¬ÃÓasyeti Órutyartha÷ / jÅvo 'pi liÇgÃtsaænihita ityata Ãha-## idaæ hi liÇgadvayaæ lokasidvaæ jÅvaæ na saænidhÃpayati, du÷khina upÃstyayogyatvÃtphalÃbhÃvÃcca / ato viÓvajinnyÃyena sarvÃbhila«itamÃnandarÆpaæ brahmaivopÃsanÃkriyÃnubandhÅti bhÃva÷ / ki¤ca brahmapadaÓrutyà liÇgabÃdha ityÃha-## anyatarÃkÃÇk«Ãnug­hÅtaæ phalavatprakaraïaæ viphaliÇgÃdvalÅya iti samudÃyÃrtha÷ //1// END BsRp_1,2.1.1 ____________________________________________________________________________________________ START BsRp_1,2.1.2 vivak«itaguïopapatteÓ ca | BBs_1,2.2 | vastuno vivak«ÃyÃ÷ phalamupÃdÃnaæ svÅkÃra÷, sa ca prak­te«u guïe«vastÅti vivak«opacÃra ityÃha-## nanvidaæ grÃhyamidaæ tyÃjyamiti dhÅrvivak«ÃdÅnà vede kuta÷ syÃdityata Ãha-## tÃtparyaæ nÃma phalavadarthapratityanukÆlatvaæ Óabdadharma÷ / upakramÃdinà tasya j¤ÃnÃttayoravagama ityartha÷ / ## tat tasmÃt / tÃtparyavattvÃdityartha÷ / sarvÃtmatve pramÃïamÃha-## jÅrïa÷ sthaviro yo daï¬ena va¤cati gacchati so 'pi tvameva / yo jÃto bÃla÷ sa tvameva / sarvata÷ sarvÃsu dik«u Órutaya÷ ÓrotrÃïyasyeti sarvata÷ Órutimat / sarvajantÆnÃæ prasidvÃ÷ pÃïyÃdayastasyeti sarvÃtmatvokti÷ //2// END BsRp_1,2.1.2 ____________________________________________________________________________________________ START BsRp_1,2.1.3 anupapattes tu na ÓÃrÅra÷ | BBs_1,2.3 | nanu jÅvadharmaÓcebrahmaïi yojyante tarhi brahmadharmà eva jÅve kimiti na yojyante, tatrÃha-## sÆtraæ vyÃca«Âe-## sarvÃtmatvÃdirÆktanyÃya÷ / kalpitasya dharmà adhi«ÂhÃne saæbadhyante, nÃdhi«ÂhÃnadharmÃ÷ kalpita iti bhÃva÷ / jhradhi«ÂhÃnaj¤ÃnakÃle kalpitadharmÃbhÃvÃt / ÂavÃgeva vÃka÷ so 'syÃstÅti vÃkÅ, na vÃkÅ avÃkÅ / anindriya ityartha÷ / kutrÃpyÃdara÷ kÃmo 'sya nÃstÅtyanÃdara÷ / nityat­pta ityartha÷ / jyÃyastvÃdyanupapattau ÓÃrÅra iti paricchedo hetu÷ sÆtrokta÷ / sa tu jÅvasyaiva noÓvarasyetyÃha-##3 ## END BsRp_1,2.1.3 ____________________________________________________________________________________________ START BsRp_1,2.1.4 karmakart­vyapadeÓÃc ca | BBs_1,2.4 | prÃpakatvena vyapadiÓatÅti saæbandha÷ / karmakart­vyapadeÓapadasyÃrthÃntaramÃha-##4 ## END BsRp_1,2.1.4 ____________________________________________________________________________________________ START BsRp_1,2.1.5 ÓabdaviÓe«Ãt | BBs_1,2.5 | ekÃrthatvaæ prakaraïasya samÃnatvam / antarÃtmanniti vibhaktilopaÓchÃndasa÷ / ÓabdayorviÓe«o vibhaktibheda÷ / tasmÃttadarthayorbheda iti sÆtrÃrtha÷ //5// END BsRp_1,2.1.5 ____________________________________________________________________________________________ START BsRp_1,2.1.6 sm­teÓ ca | BBs_1,2.6 | sm­tau h­disthasya jÅvÃdbhedokterannÃpi h­distho manomaya ÅÓvara ityÃha-## bhÆtÃni jÅvÃn / yantraæ ÓarÅram / atra sÆtrak­tà satyabheda ukta iti bhrÃntinirÃsÃyek«atyadhikaraïe nirastamapi codyamudbhÃvya nirasyati-## tvaduktarÅtyà vastuta ekatvameva, bhedastu kalpita÷ sÆtre«vanÆdyata ityÃha-## //6// END BsRp_1,2.1.6 ____________________________________________________________________________________________ START BsRp_1,2.1.7 arbhakaustvÃt tadvyapadeÓÃc ca neti cen na nicÃyyatvÃd evaæ vyomavac ca | BBs_1,2.7 | arbhakamoko yasya sor'bhakaukÃ÷ tasya bhÃvastattvaæ tasmÃdÃrthikamalpatvam / aïÅyÃnityalpatvavÃcakaÓabdenÃpi ÓrutamityÃha-## nÃyaæ do«a ityuktaæ viv­ïoti-## kathamapi / brahmabhÃvapek«ayÃpÅtyartha÷ / paricechedatyÃgaæ vinà brahmatvÃsaæbhavÃt tattyÃge ca brahmaïa evopÃsyatvamÃyÃtÅti bhÃva÷ / vibho÷ paricchedoktau d­«ÂÃntamÃha-## sarveÓvarasyÃyodhyÃyÃæ sthityapek«ayà paricchedoktivadalpah­di dhyeyatvena tathoktirityartha÷ / nanu kimiti h­dayabheva prÃyeïocyate, tatrÃha-## h­daye paramÃtmano budviv­ttirgrahikà bhavati / ata ÅÓvarÃbhivyaktisthÃnatvÃttaduktirityartha÷ / vyomad­«ÂÃntÃsinà ÓaÇkÃlatÃpi kÃcicchinnetyÃha-## bhinnÃyatanatve 'pi vyomna÷ satyabhedÃdyabhÃvÃditi bhÃva÷ //7// END BsRp_1,2.1.7 ____________________________________________________________________________________________ START BsRp_1,2.1.8 saæbhogaprÃptir iti cen na vaiÓe«yÃt | BBs_1,2.8 | brahmaïo hÃrdatve 'ni«ÂasaæbhogÃpatterjÅva eva hÃrda upÃsya iti ÓaÇkÃæ vyÃca«Âe-## brahma bhokt­ syÃta, hÃrdatve sati cetanatvÃt, jÅvÃbhinnatvÃcca jÅvavadityuktaæ nirasyati-## dharmÃdharmavattvamupÃdhirityartha÷ / ayameva viÓe«o vaiÓe«yaæ / svÃrthe «ya¤pratyaya÷ / viÓe«asyÃtiÓayÃrtho và / dharmÃde÷ svÃÓraye phalahetutvamatiÓaya÷, tasmÃditi sÆtrÃrtha÷ / ki¤ca vibhavo bahava ÃtmÃna iti vÃdinÃmekasmindehe sarvÃtmanÃæ bhokt­tvaprasaÇga÷, svakarmÃrjita eva dehe bhoga iti parihÃraÓca tulya iti na vayaæ paryanuyojyà ityÃha-## vastutaste«Ãmeva bhogasÃækaryamityagre vak«yate / brahmaïo jÅvÃbhinnatvaæ Órutyà niÓcitya tena bhokt­tvÃnumÃne upajÅvyaÓrutibÃdhamÃha-## arthaæ mukhamÃtraæ jaratyà v­ddhÃyÃ÷ kÃmayate nÃÇgÃnÅti so 'yamardhajaratÅyanyÃya÷ / sa cÃtra na yukta÷ / na hyabhedamaÇgÅk­tyÃbhokt­tvaæ tyaktuæ yuktaæ, ÓrutyaivÃbheda siddhyarthaæ bhokt­tvavÃraïÃdityÃha-#<ÓÃstraæ ceti /># nanvekatvaæ mayà Órutyà na g­hÅtaæ, yonopajÅvyabÃdha÷ syÃt / kintu tvaduktyà g­hÅtamityÃÓaÇkya bimbapratibimbayo÷ kalpitabhedena bhokt­tvÃbhokt­tvavyavasthopapatteraprayojako heturityÃha-## kalpitÃsaÇgitvamadhi«ÂhÃnasya vaiÓe«yamityasminnarthe 'pi sÆtraæ pÃtayati-## brahmaïo hÃrdatve bÃdhakÃbhÃvacchÃï¬ilyavidyÃvÃkyaæ brahmaïyupÃsye samanvitamiti sidvam //8// END BsRp_1,2.1.8 ____________________________________________________________________________________________ START BsRp_1,2.2.9-10 attà carÃcaragrahaïÃt | BBs_1,2.9 | prakaraïÃc ca | BBs_1,2.10 | ## 'yasya brahmak«atrÃdijagadodana÷, m­tyu÷ sarvaprÃïimÃrako 'pi yasyopasecanamodanasaæskÃrakagh­taprÃya÷, so 'ttà yatra Óuddhe cinmÃtre 'bhedakalpanayà vartate tacchudvaæ brahma itthà itthaæ ÅÓvarasyÃpyadhi«ÂhÃnabhÆtaæ ko veda / cittaÓuddhÃdyupÃyaæ vinà ko 'pi na jÃnÃtÅtyartha÷ / saæÓayabÅjamÃha-## 'sa tvamagni prabrÆhi'ityagne÷, 'yeyaæ prete vicikitsÃ'iti jÅvasya, 'anyatra dharmÃt'iti brahmaïa÷ praÓna÷ / 'lokÃdimagniæ tamuvÃca'ityagne÷ / 'hanta ta idaæ pravak«yÃmi'itÅtarayo÷ prativacanamupalabhyata ityartha÷ / pÆrvatra brahmaïo bhokt­tvaæ nÃstÅtyuktaæ, tadupajÅvya pÆrvapak«ayati-## agniprakaraïamatÅtamityarucerÃha-## pÆrvapak«e jÅvopÃsti:,sidvÃnte nirviÓe«abrahmaj¤Ãnamiti phalabheda÷ / odanaÓabdo bhogyavÃcÅti pÆrvapak«a÷ / sidvÃntastu brahmak«atraÓabedairÆpasthÃpitakÃryamÃtre gauïa odanaÓabda÷ / guïaÓcÃtra m­tyÆpasecanapadena saænidhÃpitaæ prasidvaudanagataæ vinÃÓyatvaæ g­hyate, gauïaÓabdasya saænihitaguïagrÃhitvÃt / tathÃca sarvasya vinÃÓyatvena bhÃnÃlliÇgÃdÅÓvaro 'ttetyÃha## 'pippalaæ svÃdvatti'iti bhogasya pÆrvoktatvÃdityartha÷ //9 // //10// END BsRp_1,2.2.9-10 ____________________________________________________________________________________________ START BsRp_1,2.3.11 guhÃæ pravi«ÂÃv ÃtmÃnau hi taddarÓanÃt | BBs_1,2.11 | att­vÃkyÃnantaravÃkyasyÃpi j¤eyÃtmani samanvayamÃha-## ­tamavaÓyaæbhÃvi karmaphalaæ pibantau bhu¤jÃnau, suk­tasya karmaïo loke kÃrye dehe parasya brahmaïor'dhaæ sthÃnamarhatÅti parÃrdhaæ h­dayaæ paramaæ Óre«Âhaæ tasminyà guhà nabhorÆpà vudvirÆpà và tÃæ praviÓya sthitau chÃyÃtapavat mitho virudvau tau brahmavida÷ karmiïaÓca vadanti / trirnÃciketo 'gniÓcito yaiste triïÃciketÃ÷ te 'pi vadantÅtyartha÷ / nÃciketavÃkyÃnÃmadhyayanaæ, tadarthaj¤Ãnaæ, tadanu«ÂhÃnaæ ceti tritvaæ bodhyam / buddhyavacchinnajÅvasya paramÃtmanaÓca prak­tatvÃtsaæÓayamÃha-## pÆrvottarapak«ayo÷ phalaæ svayamevÃha-## tadapi jÅvasya budvivailak«aïyamapÅtyartha÷ / manu«ye prete m­te sati yeyaæ vicikitsà saæÓaya÷ paraloke bhoktÃstÅtyeke, nÃstÅtyanye / atastvayopadi«Âo 'hametadÃtmatattvaæ jÃnÅyÃmityartha÷ / tadapi paramÃtmasvarÆpamapÅtyartha÷ / ubhayorbhokt­tvÃyogena saæÓayamÃk«ipati-## chatripadena gantÃra iva pibatpadenÃjahallak«aïayà pravi«ÂÃvucyete ityÃha-## pÃnakart­vÃcipadena pÃnÃnukÆlau và lak«yÃvityÃha-## niyatapÆrvabhÃvik­timattvarÆpamanukÆlatvaæ kart­kÃrayitro÷ sÃdhÃraïam / ya÷ kÃrayati sa karotyeveti nyÃyÃditi bhÃva÷ / atra prak­tirmukhyÃrthà Óat­pratyaye lak«aïà / miÓrÃstu k­ti÷, pratyayÃrtho mukhya÷ / prak­tyà tvajahallak«aïayà pÃyanaæ lak«yamityÃhu÷ / pÆrvapak«e 'pibantau'iti kart­vÃciÓat­pratyayena buddhijÅvasÃdhÃraïaæ kÃrakatvaæ lak«yamityÃha-## edhÃæsi këÂhÃni pacantÅtyÃkhyÃtena kÃrakatvaæ lak«yaæ, prak­tistu mukhyaiveti bhÃva÷ / mukhyapÃtÃrau prasidvapak«iïau grÃhyÃvityata Ãha-## brahmak«atrapadasya saænihitam­tyupadÃdanityavastuparatvavadihÃpi pibatpadasya saænihitaguhÃpadÃhudvijÅvaparateti d­«ÂÃntena pÆrvapak«ayati-## gocara÷ phalam / ekasmi¤jÃtimati kÊpte sajÃtÅyameva dvitÅyaæ grÃhyaæ, vyaktimÃtragrahe lÃghavÃt / na vijÃtÅyaæ, jÃtivyaktyubhayakalpanÃgauravÃt / na cÃstu kÃrakatvena sajÃtÅyà budvireva jÅvasya dvitÅyeti vÃcyaæ, cetanatvasya jÅvasvabhÃvasya kÃrakatvÃdantaraÇgatvÃt / tathÃca loke dvitÅyasyÃntaraÇgajÃtimattvadarÓanÃjjÅvasya dvitÅyaÓcetana eveti sÆtrÃrthamÃha-## guhÃyÃæ budvau sthitaæ, gahvare 'nekÃnarthasaækule dehe sthitaæ purÃïamanÃdipuru«aæ viditvà har«aÓokau jahÃti / parame Óre«Âhe, vyoman hÃrdÃkÃÓe yà guhà buddhi÷ tasyÃæ nihitaæ brahma yo veda so 'Ónute sarvÃnkÃmÃnityanvaya÷ / anviccha vicÃrayetyartha÷ //11// END BsRp_1,2.3.11 ____________________________________________________________________________________________ START BsRp_1,2.3.12 viÓe«aïÃc ca | BBs_1,2.12 | viÓe«aïaæ gant­gantavyatvÃdikaæ liÇgamÃha-## sa jÅvo 'dhvana÷ saæsÃramÃrgasya paramaæ pÃraæ, kiæ tat, vi«ïorvyÃpanaÓÅlasya paramÃtmana÷ padaæ svarÆpamÃpnotÅtyartha÷ / durdarÓaæ durj¤Ãnaæ, tatra heturgƬhaæ mÃyÃv­taæ mÃyÃnupravi«Âaæ paÓcÃdguhÃhitaæ guhÃdvÃrà gahvare«Âhaæ, evaæ bahirÃgatamÃtmÃnaæ, adhyÃtmayoga÷ sthÆlasÆk«makÃraïadehalayakrameïa pratyagÃtmani cittasamÃdhÃnaæ tenÃdhigamo mahÃvÃkyajà v­ttistayà viditvetyartha÷ / ­tapÃnamatre jÅvÃnuvÃdena vÃkyÃrthaj¤ÃnÃya tatpadÃrtho brahma pratipÃdyata ityupasaæharati-## uktanyÃyamatidiÓati-## dvà dvau / chÃndaso dvivacanasyÃkÃra÷ / suparïÃviva sahaiva yujyete niyamyaniyÃmakabhÃveneti sayujau / sakhÃyau cetanatvena tulyasvabhÃvau / samÃnamekaæ v­k«aæ chedanayogyaæ ÓarÅramÃÓritya sthitÃvityartha÷ / guhÃæ pravi«ÂÃviti yÃvat / etÃvÃtmanau, talliÇgadarÓanÃdityÃha-## viÓe«aïÃccetyÃha-## anÅÓayà svasyeÓvaratvÃpratÅtyà dehe nimagna÷ puru«o jÅva÷ Óocati / nimagnapadÃrthamÃha-## naro 'hamiti bhrÃnta ityartha÷ / ju«Âaæ dhyÃnÃdinà sevitaæ yadà dhyÃnaparipÃkadaÓÃyÃmÅÓamanyaæ viÓi«ÂarÆpÃdbhinnaæ ÓodhitacinmÃtraæ pratyaktvena paÓyati tadÃsya mahimÃnaæ svarÆpameti prÃpnotÅva / tato vÅtaÓoko bhavatÅtyartha÷ / 'dvà suparïÃ'iti vÃkyaæ jÅveÓvaraparaæ k­tvà cintitam / adhunÃk­tvÃcintÃmuddhÃÂayati-## anyathà buddhivilak«aïatvaæ padalak«yaparatvenetyartha÷ / sattvaæ buddhiriti ÓaÇkate-## buddhijÅvau cetpÆrvapak«Ãrtha÷ syÃdityata Ãha## pÆrvapak«Ãrthastadà syÃt, yadyatra buddhibhinna÷ saæsÃrÅ pratipadyeta / nahyatra saæsÃrÅ vivik«yate kintu Óodhitastvamartho brahmetyartha÷ / Órutism­tibhyaÓcÃyamartho yukta iti Óe«a÷ / tÃvatà matravyÃkhyÃmÃtreïa / evameva jÅvasya brahmÃtvoktÃveva / nÃhi jÅvo buddhibhinna iti vivekamÃtreïopasaæhÃro yukta÷ / bhedaj¤Ãnasya bhrantitvÃdvaiphalyÃcceti bhÃva÷ / avidyà vidu«i kimapi svakÃryaæ nÃdhvaæsate na saæpÃdayati, j¤ÃnÃgninà svasyà eva dagdhatvÃdityartha÷ / avidyà nÃgacchatÅti vÃrtha÷ / jÅvasya brahmatvaparamidaæ vÃkyamiti pak«e ÓaÇkate-## buddhorbhaukt­tvoktÃvatÃtparyÃnnÃtra yukticintayà mana÷ khedanÅyamityÃha-## tadarthaæ brahmatvabhodhanÃrthaæ bhokt­tvamupÃdhimastake nik«ipatÅtyartha÷ / vastuto jÅvasyÃbhokt­tve bhokt­tvadhÅ÷ kathamityata Ãha-## cittÃdÃtmyena kalpità buddhi÷ sukhÃdirÆpeïa pariïamate / buddhyavivekÃcidÃtmana÷ sukhÃdirÆpav­ttivyaktacaitanyavattvaæ bhokt­tvaæ bhÃtÅtyartha÷ / bhokt­tvamÃvidyakaæ, na vastuta ityatra mÃnamÃha-## yatrÃvidyÃkÃle caitanyaæ bhinnamiva bhavati tadà / dra«Â­tvÃdikaæ na vastuni j¤Ãta ityartha÷ / tasmÃt '­taæ pibantau'iti vÃkyameva guhÃdhikaraïavi«aya iti sthitam //12// END BsRp_1,2.3.12 ____________________________________________________________________________________________ START BsRp_1,2.4.13 antara upapatte÷ | BBs_1,2.13 | ## upakosalavidyÃvÃkyamudÃharati-## tadak«isthÃnamasaÇgatvena brahmaïo 'nurÆpaæ yato 'smink«iptaæ vartmanÅ pak«maïÅ eva gacchatÅtyartha÷ / darÓanasya laukikatvaÓÃstrÅyatvÃbhyÃæ saæÓayamÃha-## pÆrvaæ 'pibantau'iti prathamaÓrutacetanatvÃnusÃreïa caramaÓrutà guhÃpraveÓÃdayo nÅtÃ÷, tadvadihÃpi d­Óyata iti cÃk«u«atvÃnusÃreïam­tatvÃdayo dhyÃnÃrthaæ kalpitatvena neyà iti d­«ÂÃntena pÆrvapak«ayati-## pÆrvapak«e pratibimbopÃsti÷, sidvÃnte brahmopÃstiriti phalam / ## cÃk«u«atvenetyartha÷ / saæbhÃvanÃmÃtreïa pak«antaramÃha-## 'mano brahma'itivat, 'etadbrahmeti'iti vÃkyasyetipadaÓiraskatvÃnna svÃrthaparatvamiti pÆrvapak«a÷ / 'mano brahmetyupÃsÅta'ityatra itipadasya pratyayaparatvÃt, iha ca brahmetyuvÃcetyanvayena itipadasyoktisaæbandhinor'thaparatvÃdvai«amyamiti sidvÃntayati-## bahupramÃïasaævÃdastÃtparyÃnugrÃhaka iti nyÃyÃnug­hÅtÃbhyÃmÃtmabrahmaÓrutibhyÃæ d­ÓyaliÇgaæ bÃdhyamityÃha-## vÃmÃni karmaphalÃnyetamak«ipuru«amabhilak«ya saæyanti utpadyante / sarvaphalodayaheturityartha÷ / lokÃnÃæ phaladÃtÃpyayamevetyÃha-## nayati phalÃni lokÃnprÃpayatÅtyartha÷ / bhÃmÃni bhÃnÃni nayatyayamityÃha-## sarvÃrthaprakÃÓaka ityartha÷ //13// END BsRp_1,2.4.13 ____________________________________________________________________________________________ START BsRp_1,2.4.14 sthÃnÃdivyapadeÓÃc ca | BBs_1,2.14 | sthÃnanÃmarÆpÃïÃæ dhyÃnÃrthaæ Órutyantare 'pyupadeÓÃdak«isthÃnatvoktiratra na do«a iti sÆtrayojanà / anavakÊpti÷ akÊptakalpanà tadà bhavet, yadyatraiva nirdi«Âaæ bhavedityanvaya÷ / nanvanucitabÃhulyoktirasamÃdhÃnamityÃÓaÇkya yuktimÃha-## //14// END BsRp_1,2.4.14 ____________________________________________________________________________________________ START BsRp_1,2.4.15 sukhaviÓi«ÂÃbhidhÃnÃd eva ca | BBs_1,2.15 | prakaraïÃdapi brahma grÃhyamityÃha-## dhyÃnÃrthaæ bhedakalpanayà sukhaguïaviÓi«Âasya brahmaïa÷ prak­tasya ya e«a iti sarvanÃmnÃbhidhÃnÃdantara÷ paramÃtmà syÃditi sÆtrÃrtha÷ / nanu prakaraïÃtprabalena d­ÓyatvaliÇgenopasthÃpitaÓchÃyÃtmà sarvanÃmÃrtha ityata Ãha-#<ÃcÃryastviti /># upakosalo nÃma kaÓcidbrahmacÃri jÃbÃlasyÃcÃryasyÃgnÅndvÃdaÓavatsarÃnparicacÃra / tamanupadiÓaya deÓÃntaragate jÃbÃle gÃrhapatyÃdyagnibhirdayayà 'prÃïo brahma'ityÃtmavidyÃmupadiÓyoktam-#<ÃcÃryastviti /># tavÃtmavidyÃphalÃvÃptaye mÃrgamarcirÃdikaæ vadi«yatÅtyartha÷ / paÓcÃdÃcÃryeïÃgatya 'ya e«o 'k«iïi'ityuktÃrcirÃdikà gatiruktà / tathà cÃgnibhiruktÃtmavidyÃvÃkyasya gativÃkyenaikavÃkyatà vÃcyÃ, sà ca sarvanÃmnà prak­tÃtmagrahe nirvahatÅtyekavÃkyatÃnirvÃhakaæ prakaraïaæ vÃkyabhedakÃlliÇgadbalavaditi bhÃva÷ / Órutiæ vyaca«Âe-## prÃïaÓca sÆtrÃtmà b­hattvÃdbrahmeti yattajjÃnÃmi, kaæ vi«ayasukhaæ khaæ ca bhÆtÃkÃÓaæ brahmatvena j¤Ãtuæ na ÓaknomÅtyartha÷ / khaæ kathaæbhÆtaæ, yatkaæ tadeva khamiti sukhena viÓe«itasya khasya bhÆtatvanirÃsa÷ / tathà kaæ kathaæbhÆtaæ, yatkhaæ tadeva kamiti vibhutvena viÓe«itasya kasya janyatvanirÃsa iti vyatirekamukhenÃha-## 'ÃtmavidyÃ'iti ÓrutivirodhÃtpratÅkadhyÃnamatrÃni«Âamiti bhÃva÷ / ## Ãmayo do«a÷ sÃdhanapÃratantrayÃnityatvÃdi÷, tatsahita ityartha÷ / pratyekagrahaïe do«amuktvà dvayorgrahaïe phalitamÃha-## viÓe«itÃrthakÃvityartha÷ / nanvekaæ brahmaivÃtra dhyeyaæ cedbrahmapadÃntaraæ kimarthamityata Ãha-## viÓe«aïatvena khasya bhÆtatvavyÃvartakatvenetyartha÷ / brahmaÓabda÷ Óiro yayostattvamiti vigraha÷ / adhyeyatve ko do«a÷, tatrÃha-## mÃrgoktyà suguïavidyÃtvÃvagamÃditi bhÃva÷ / ÃtmavidyÃpadenopasaæhÃrÃdapi prak­taæ brahmetyÃha-## p­thivyagnirannamÃditya iti mama catasrastanavo vibhÆtiriti gÃrhapatya upadideÓa / Ãpo diÓo nak«atrÃïi candramà ityanvÃhÃryapacana uvÃca / prÃïa ÃkÃÓo dyaurvidyuditi svamahimÃnamÃhavanÅyo jagÃdeti vibhÃga÷ / iyamasmÃkamagnÅnÃæ vidyà pratyekamuktà / Ãtmavidyà tu pÆrvamasmÃbhirmilitvà 'prÃïo brahma'ityuktetyartha÷ / ucyatÃmagnibhirbrahma, chÃyÃtmà guruïocyatÃæ vakt­bhedÃditi tatrÃha-#<ÃcÃryastviti /># ekavÃkyatÃniÓcayÃdvakt­bhede 'pi nÃrthabheda ityartha÷ //15// END BsRp_1,2.4.15 ____________________________________________________________________________________________ START BsRp_1,2.4.16 Órutopani«atkagatyabhidhÃnÃc ca | BBs_1,2.16 | Órutà anu«Âhità upani«at rahasyaæ saguïabrahmopÃsanaæ yena tasya yà gati÷ Órutau sm­tau ca prasidvà tasyà atrÃbhidhÃnÃlliÇgaditi sÆtrÃrthamÃha-## yasmÃd­Óyate tattasmÃdihetyanvaya÷ / ÓrutimÃha-## dehapÃtÃnantaramityartha÷ / svadharmastapa÷ tapobrahmacaryaÓraddhÃvidyÃbhirÃtmÃnaæ dhyÃtvà tayà dhyÃnavidyayottaraæ devayÃnamÃrgaæ prÃpyate nottareïa pathà / ÃdityadvÃrà saguïabrahmasthÃnaæ gacchanti, etadvai brahma prÃïÃnÃæ vya«Âisama«ÂirÆpÃïÃmÃyatanaæ liÇgÃtmakaæ hiraïyagarbharÆpaæ, vastutastvetadam­tÃdirÆpaæ nirguïaæ sarvÃdhi«ÂhÃnam / ata÷ kÃryaæ brahma prÃpya tatsvarÆpaæ nirguïaæ j¤Ãtvà mucyanta ityartha÷ / agnireva jyotirdevatà evamaharÃdyà devatà eva sm­tÃvuktÃ÷ / asminnupÃsake m­te sati yadi putrÃdaya÷ Óavyaæ ÓavasaæskÃrÃdikaæ kurvanti yadi ca na kurvanti ubhayathÃpyupÃstimahimnà arcirÃdidevÃnkrameïa gacchanti / Ãrci«amagniæ, tato 'ha÷, ahna÷ Óuklapak«aæ, tatra uttarÃyaïaæ, tasmÃtsaævatsaraæ, tato devalokaæ, tato vÃyuæ, vÃyorÃdityaæ, tataÓcandraæ, candrÃdvidyutaæ gatvà tatra vidyulloke sthitÃnupÃsakÃnamÃnava÷ puru«o brahmalokÃdÃgatya kÃryaæ brahmalokaæ prÃpayati / e«o 'rcirÃdibhirdevairviÓi«Âo devapatho gantavyena brahmaïà yogÃdbrahmapathaÓca / ta etatkÃryaæ brahma pratipadyamÃnà upÃsakà imaæ mÃnavaæ mano÷ sargaæ Ãvartaæ janmamaraïÃv­ttiyuktaæ nÃvartante nÃgacchantÅtyartha÷ //16// END BsRp_1,2.4.16 ____________________________________________________________________________________________ START BsRp_1,2.4.17 anavasthiter asaæbhavÃc ca netara÷ | BBs_1,2.17 | ## upagacchatÅtyartha÷ / anavasthitasyopÃsyatvaæ sadà na sidyatÅti bhÃva÷ / ki¤cÃvyavadhÃnÃtsvÃk«istha upÃsya÷ / naca tasya svacak«u«Ã darÓanaæ saæbhavatÅtyÃha-## astu tarhi pareïa d­ÓyamÃnasyopÃstirityata Ãha-## kalpanÃgauravÃdityartha÷ / yuktisiddhÃnavasthitatve ÓrutimÃha-## chÃyÃkarasya bimbasya nÃÓamadarÓanamanus­tyai«a chÃyÃtmà naÓyatÅtyartha÷ / jÅvaæ nirasyati-## jÃtyandhasyÃpyahamityaviÓe«aïa jÅvasyÃbhivyakteÓcak«ureva sthÃnamityayuktamityartha÷ / d­«Âa iti / ÓrutÃviti Óe«a÷ / nanu 'cak«o÷ sÆryo ajÃyata''sÆryo 'stameti'iti vÃkyaæ amarà devà iti prasiddhibÃdhitamityÃÓaÇkyÃha-## bhÅ«Ã bhayenÃsmÃdÅÓvarÃdvÃyuÓcalati / agniÓcendraÓca svasvakÃryaæ kuruta÷ / uktÃpek«ayà pa¤camo m­tyu÷ samÃptÃyu«Ãæ nikaÂe dhÃvatÅtyartha÷ / ÅÓvarapak«e d­Óyata ityuktaæ, tatrÃha-## darÓanamanubhava÷ / tasyaÓÃstre Órutasya ÓÃstrameva karaïaæ kalpyaæ, saænidhÃnÃt / tathÃca ÓÃstrakaraïako vidvadanubhava upÃsanÃstutyartha ucyata ityartha÷ / tasmÃdupakosalavidyÃvÃkyamupÃsye brahmaïi samanvitamiti siddham //17// END BsRp_1,2.4.17 ____________________________________________________________________________________________ START BsRp_1,2.5.18 antaryÃmyadhidaivÃdhilokÃdi«u taddharmavyapadeÓÃt | BBs_1,2.18 | ## b­hadÃraïyakavÃkyamudÃharati-## antaryÃmibrahmaïe pratÅyamÃnÃrthamÃha-## 'ya÷ p­thivyÃm'ityÃdinà devatÃ÷ p­thivyÃdyà adhik­tya yamayità ÓrÆyate / tathà 'ya÷ sarve«u loke«u'ityadhilokaæ, 'ya÷ sarve«u vede«u'ityadhivedaæ, 'ya÷ sarve«u yaj¤e«u'ityadhiyaj¤aæ, 'ya÷ sarve«u bhÆte«u'ityadhibhÆtaæ, 'ya÷ prÃïe ti«Âhan'ityÃdi 'ya ÃtmÃni'ityantamadhyÃtmaæ ceti vibhÃga÷ / aÓarÅrasya niyant­tvasaæbhavÃsaæbhavÃbhyÃæ saæÓaya÷ / pÆrvatreÓvarasyÃk«isthÃnatvasiddhaye p­thivyÃdisthÃnanirdeÓo d­«ÂÃnta ukta÷, tasya d­«ÂÃntavÃkyasyeÓvaraparatvamatrÃk«ipya samÃdhÅyata ityÃk«epasaægati÷ / ata÷ pÆrvaphalenÃsya palavattvam / avÃntaraphalaæ tu pÆrvapak«e anÅÓvaropÃsti÷, sidvÃnte pratyagbrahmaj¤Ãnamiti mantavyam / svayamevÃruciæ vadanpak«ÃntaramÃha-## aniÓcitÃrthe phalÃbhÃvenÃphalasya vedÃrthatvÃyogÃditi bhÃva÷ / tathÃca ÓrÆyate vede / p­thivÅ yasya devasyÃyatanaæ ÓarÅraæ, lokyate 'neneti lokaÓcak«u÷, jyoti÷ sarvÃrthaprakÃÓakaæ mana ityartha÷ / upakramÃdinÃntaryÃmyaikyaniÓcayÃdanekadevapak«o na yukta ityarucerÃha-## ÃgantukasiddhasyÃntaryÃmitve 'prasiddhasÃdhanakalpanÃgauravÃnnityasiddha evÃntaryÃmÅti siddhÃntayati-## devatÃnirÃse hetvantaramÃha-## ÅÓvaro na niyantÃ, aÓarÅratvÃt, ghaÂavadiyuktaæ nirasyati-## niyamyÃtiriktaÓarÅraÓÆnyatvaæ và hetu÷, ÓarÅrÃsaæbandhitvaæ và / Ãdhye, svadehaniyantari jÅve vyabhicÃra÷ / dvitÅyastvasiddha÷, ÅÓvarasya svÃvidyopÃrjitasarvasaæbandhitvÃdityÃha-## saÓarÅro niyantetilokad­«Âimanus­tyaitaduktam / vastutastu cetanasÃænidhyÃjja¬asya vyÃpÃro niyamanaæ tacchaktimattvaæ niyant­tvaæ / taccÃcintyamÃyÃÓakteÓcidÃtmana÷ ÓarÅraæ vinaivopapannaæ / nanu dehaniyanturjÅvasyÃnyo niyantà cettasyÃpyanya ityanavasthetyata Ãha-## niraÇkuÓaæ sarvaniyant­tvamÅÓvarasya Órutaæ, tasya niyantrantarÃnumÃne ÓrutibÃdha dati nÃnavasthetyartha÷ / yadvà ÅÓvarÃdbhedakalpanayà jÅvasya niyant­tvokte÷ satyabhedÃbhÃvÃnnÃnavasthetyartha÷ //18// END BsRp_1,2.5.18 ____________________________________________________________________________________________ START BsRp_1,2.5.19 na ca smÃrtam ataddharmÃbhilÃpÃt | BBs_1,2.19 | pradhÃnaæ mahadÃdikrameïa kathaæ pravartata iti tarkasyÃvi«aya ityÃha-## rÆpÃdihÅnatvÃdavij¤eyaæ, sarvato dik«u prasuptamiva ti«Âhati ja¬atvÃdityartha÷ / atat apradhÃnaæ cetanaæ, tasya dharmÃïÃmabhidhÃnÃditi hetvartha÷ //19// END BsRp_1,2.5.19 ____________________________________________________________________________________________ START BsRp_1,2.5.20 ÓarÅraÓ cobhaye 'pi hi bhedenainam adhÅyate | BBs_1,2.20 | attarasÆtranirasyÃÓaÇkÃmÃha-## ## vinÃÓino dehÃntarabhogÃnupapatterityartha÷ / yathà devadattakart­kagamanakriyÃyà grÃma÷ karma na devadatta÷, tathÃtmakart­kadarÓanÃdikriyÃyà anÃtmà vi«aya÷ na tvÃtmÃ, kriyÃyÃ÷ kart­vi«ayatvÃyogÃdityÃha-## kriyÃyÃæ guïa÷ kartÃ, pradhÃnaæ karma, tatraikasyÃæ kriyÃyÃmekasya guïatvapradhÃnatvayorvirodhÃnna kartu÷ karmatvamityartha÷ / d­«Âerdra«ÂÃramÃtmÃnaæ tayà d­Óyayà d­«Âyà na vi«ayÅkuryà ityÃdiÓruteÓcÃd­«ÂatvÃdidharmÃ÷ ÓÃrÅrasyetyÃha-## apiÓabdasÆcitaæ hetumuktvà kaïÂhoktaæ hetumÃha-## bhedeneti sÆtrÃttÃttvikabhedabhrÃntiæ nirasituæ ÓaÇkate-## nanvatraiko bhoktà jÅva÷, ÅÓvarastvabhokteti na virodha iti ÓaÇkate-## tayorbheda÷ Órutiviruddha iti pÆrvavÃdyÃha-## sa eva ÓrutyarthamÃha-## ÓruterarthÃntaramÃÓaÇkya ni«edhati-## na kevalamaprasaktaprati«edha÷, kintvaviÓe«eïa dra«Ârantarani«edhaÓruterantaryÃmyantarani«edhÃrthatve bÃdhaÓcetyÃha-## tasmÃtsÆtre, 'ya ÃtmÃni ti«Âhan'iti Órutau ca dra«Â­bhedoktirayuktÃ, 'nÃnya÷'iti vÃkyaÓe«e bhedanirÃsÃditi prÃpte, bheda upÃdhikalpita÷ ÓrutisÆtrÃbhyÃmanÆdyata iti samÃdhatte-## bheda÷ satya÷ kiæ na syÃdata Ãha-## gauraveïa dvayorahandhÅgocaratvÃsaæbhÃvadeka eva tadgocara÷ / tadgocarasya ghaÂavadanÃtmatvÃnnÃtmabheda÷ satya ityartha÷ / ## kalpitabhedÃÇgÅkÃrÃdbhedÃpek«aæ sarvaæ yujyata ityartha÷ / tasmÃdantaryÃmibrÃhmaïaæ j¤eye brahmaïi samanvitamiti siddham //20// END BsRp_1,2.5.20 ____________________________________________________________________________________________ START BsRp_1,2.6.21 ad­ÓyatvÃdiguïako dharmokte÷ | BBs_1,2.21 | ## muï¬akavÃkyamudÃharati-## karma vidyÃrÆpÃparavidyoktyanantaraæ yayà nirguïaæ j¤Ãyate parà socyate / tÃmaiva vi«ayoktyà nirdiÓati-## adreÓyaæ ad­Óyaæ j¤Ãnendriyai÷, agrÃhyaæ karmendriyai÷, gotraæ vaæÓa÷, varïo brÃhmaïatvÃdijÃti÷, cak«u÷ÓrotraÓÆnyamacak«u÷Órotraæ, pÃïipÃdaÓÆnyamapÃïipÃdaæ, j¤Ãnakarmendriyavikalamityartha÷ / vibhuæ prabhuæ, susÆk«maæ durj¤eyatvÃt / nityÃvyayapadÃbhyÃæ nÃÓÃpak«ayayornirÃsa÷ / bhÆtÃnÃæ yoniæ prak­tiæ yatpaÓyanti dhÅrÃ÷ paï¬itÃstadak«araæ tadvidyà paretyanvaya÷ / adreÓyatvÃdiguïÃnÃæ brahmapradhÃnasÃdhÃraïatvÃtsaæÓaya÷ / pÆrvavadra«Â­tvÃdÅnÃæ cetanadharmÃïÃmatrÃÓruterastu pradhÃnamiti pratyudÃharaïena pÆrvapak«ayati-## pÆrvapak«e pradhÃnÃdyupÃsti÷, sidvÃnte nirguïadhÅriti phalam / ÆrïanÃbhirlÆtÃkÅÂa÷ tantÆnsvadehÃts­jati, upasaæharati cetyartha÷ / sato jÅvata÷ / nanu pÆrvaæ nirastaæ pradhÃnaæ kathamutthÃpyate, tatrÃha-## atra pradhÃne virudhyamÃno 'saæbhÃvito vÃkyaÓe«a÷ Óruta iti ÓaÇkate-## pa¤camyantÃk«araÓrutyà bhÆtaprak­te÷ pratyabhij¤ÃnÃtprathamÃntaparaÓabdoktasya jagannimitteÓvarasya sarvaj¤atvÃdikamityÃha-## 'saædigdhe tu vÃkyaÓe«Ãt'iti nyÃyena siddhÃntayati-## cetanÃcetanatvena saædigdhe bhÆtayonau 'ya÷ sarvaj¤a÷'iti vÃkyaÓe«ÃdÅÓvaratvanirïaya ityayuktaæ, vÃkyaÓe«e bhÆtayone÷ pratyabhij¤ÃpakÃbhÃvÃditi ÓaÇkate-## 'janikart­÷ prak­ti÷'iti sÆtreïa prak­terapÃdÃnasaæj¤ÃyÃæ pa¤camÅsmaraïÃdak«arÃtsaæbhavatÅti prak­titvenoktÃk«arasya bhÆtayonirvÃkyaÓe«e tasmÃditi prak­titvaliÇgena pratyabhij¤ÃnamastÅti samÃdhatte-## etatkÃryaæ brahma sÆk«mÃtmakaæ nÃma rÆpaæ, sthÆlaæ tato 'nnaæ vrÅhyÃdÅtyartha÷ / yaduktaæ pa¤camyantÃk«araÓrutyà bhÆtayone÷ pratyabhij¤Ãnadacetanatvamiti, tatrÃha-## nÃyamak«araÓabdo bhÆtayoniæ parÃm­Óati, paravidyÃdhigamyatvenoktasyÃk«arasya bhÆtayone÷ 'ak«araæ puru«aæ vedÃ'ityak«araÓrutyà vedyatvaliÇgavatyà pÆrvameva brahmatvena parÃmarÓÃdityÃha-## yena j¤ÃnenÃk«araæ bhÆtayoniæ sarvaj¤aæ puru«aæ veda tÃæ brahmavidyÃæ yogyÃya Ói«yÃya prabrÆyÃdityupakramya 'aprÃïo hyamanÃ÷ Óubhra÷' 'ak«arÃtparata÷ para÷'ityucyamÃna÷ paro bhÆtayoniriti gamyata ityartha÷ / tarhi pa¤camyantÃk«araÓabdÃrtha÷ ka ityÃÓaÇkyÃj¤Ãnamiti vak«yata ityÃha-## paravidyeti samÃkhyayÃpi tadvi«ayasya brahmatvamityÃha-## nanu pradhÃnavidyÃpi kÃraïavi«ayatvÃtparetyata Ãha-## anityaphalatvenÃparavidyÃæ ninditvà muktyarthine brahmavidyÃæ provÃceti vÃkyaÓe«okterityartha÷ / astu pradhÃnavidyÃpi muktiphalatvena paretyata Ãha-## nanu 'ya÷ sarvaj¤a÷'ityagre paravidyÃvi«aya ucyate, adreÓyavÃkyena tu pradhÃnavidyocyata ityata Ãha-## itaÓca bhÆtayonerbrahmatvamityÃha-## acetanamÃtrasyaikÃyatanamupÃdÃnaæ tajj¤ÃnÃtkÃryaj¤Ãne 'pi tadakÃryÃïÃmÃtmanÃæ j¤Ãnaæ na bhavati / evaæ jÅve j¤Ãte tadakÃryasya bhogyasya j¤Ãnaæ na bhavatÅtyartha÷ / brahmavidyÃÓabdÃcca bhÆtayonirbrahmetyÃha-## sa brahmavidyÃæ sarvavidyÃnÃæ prati«ÂhÃæ samÃptibhÆmiæ brahmavidyÃmuvÃca / brahmaïi sarvavidyÃnÃæ vidyÃphalÃnÃæ cÃntarbhÃvÃdbrahmavidyà sarvavidyÃprati«Âhà / nanvaparavidyà paraprakaraïe kimarthamuktetyata Ãha-## plavante gacchantÅti plavà vinÃÓina÷, ad­¬hÃnityaphalasaæpÃdanÃÓaktÃ÷, «o¬aÓartvija÷ patnÅyajamÃnaÓcetya«ÂÃdaÓa / yaj¤ena nÃmanimittena nirÆpyanta iti yaj¤arÆpÃ÷ / tathÃhi ­tu«u yÃcayanti yaj¤aæ kÃrayantÅty­tvija÷, yajata iti yajamÃna÷, 'patyurno yaj¤asaæyoge'iti sÆtreïa patiÓabdasya nakÃro 'ntÃdeÓo yaj¤asaæbandhe vihita iti patnÅ, evam­tvigÃdinÃmaprav­ttinimittaæ yaj¤a iti yaj¤arÆpÃ÷ / ye«vavaramanityaphalakaæ karma Órutyuktaæ, etadeva karma Óreyo nÃnyadÃtmaj¤Ãnamiti ye mƬhÃstu«yanti te puna÷ punarjanmamaraïamÃpnuvantÅtyartha÷ / tadvij¤ÃnÃrthaæ brahmavij¤ÃnÃrthaæ gurumabhigacchedeveti niyama÷ / brahmani«ÂhasyÃpyanadhÅtavedasya gurutvaæ vÃrayati-#<Órotriyamiti /># kÃryamupÃdÃnÃbhinnamityaæÓe d­«ÂÃnta÷ / sarvasÃmye tathÃpyani«ÂÃpatterityÃha-apica sthÆlà iti //21// END BsRp_1,2.6.21 ____________________________________________________________________________________________ START BsRp_1,2.6.22 viÓe«aïabhedavyapadeÓÃbhyÃæ ca netarau | BBs_1,2.22 | viÓe«aïÃnna jÅvo bhedokterna pradhÃnamiti hetudvayaæ vibhajya vyÃca«Âe-## divyo dyotanÃtmaka÷ svaya¤jyoti÷, amÆrta÷ pÆrïa÷, puru«a÷ puriÓaya÷ pratyagÃtmÃ, bÃhyaæ sthÆlamÃbhyantaraæ kÃraïaæ sÆk«maæ tÃbhyÃæ sahÃdhi«ÂhÃnatvena ti«ÂhatÅti sabÃhyÃbhyantara÷, hi tathà Óruti«u prasiddha ityartha÷ / avidyÃk­taæ nÃmarÆpÃtmakaæ ÓarÅraæ tena paricchedo 'lpatvam / tasya ÓarÅrasya dharmÃjjìyamÆrtatvÃdÅnityartha÷ / nanvak«araÓabdena pradhÃnoktÃvaÓabdatvaæ pradhÃnasya pratij¤Ãtaæ bÃdhyeta, tatrÃha-## aÓnoti vyÃpnoti svavikÃrajÃtamityak«aram / avyÃk­tamavyaktam / anÃdÅti yÃvat / nÃmarÃpayorbÅjamÅÓvara÷ tasya ÓaktirÆpam / paratantratvÃdupÃdÃnamapi Óaktirityuktam / bhÆtÃnÃæ sÆk«mÃ÷ saæskÃrà yatra tadbhÆtasÆk«maæ ÅÓvaraÓcinmÃtra ÃÓrayo yasya tattathà / tasyaiva cinmÃtrasya jÅveÓvarabhedopÃdhibhÆtam / yattu ÅÓvara ÃÓrayo vi«ayo yasyeti nÃnÃjÅvavÃdinÃæ vyÃkhyÃnaæ tadbëyabahirbhÆtaæ, 'etasminkhalvak«are gÃrgi ÃkÃÓa otaÓca protaÓca'ityotaprotabhÃvenÃvyÃk­tasya cidÃÓrayatvaÓruterÃÓrayapadalak«aïÃyà nirmÆlatvÃt / nahi mÆlaprak­terbhede ki¤cinmÃnamasti / naca 'indro mÃyÃbhi÷'iti ÓrutirmÃnaæ, 'ajÃmekÃm'ityÃdyanekaÓrutibalena lÃghavatarkasahÃyena tasyÃ÷ Óruterbuddhibhedena mÃyÃbhedÃnuvÃditvÃt / taduktaæ sureÓvarÃcÃryai÷-'svatastvavidyÃbhedo 'tra manÃgapi na vidyate'iti / sÃækhyayogÃcÃryÃ÷ purÃïetihÃsakartÃraÓca mÆlaprak­tyaikyaæ vadanti / nanvavidyaikye bandhamuktivyavasthà katham / naca vyavasthà nÃstÅti vÃcyaæ, Óravaïe prav­ttyÃdibÃdhÃpatÃditi cet, ucyate-ye hyavidyÃnÃnÃtvamicchanti tairapi pariïÃmitvena sÃæÓatvamavidyÃyà aÇgÅkÃryaæ, tathà cÃnarthÃtmakasvÅyasaæghÃtÃtmanà pariïatÃvidyÃæÓopahitajÅvabhedÃdvyavasthà sidhyati / yasya j¤Ãnamanta÷karaïe jÃyate tasyÃnta÷ karaïapariïÃmyaj¤ÃnÃæÓanaÓo muktiriti / evaæ ca Órotu÷ svarÆpÃnandaprÃpti÷, ÓravaïÃdo prav­tti÷, vidvadanubhava÷, jÅvanmuktiÓÃstraæ ceti sarvamabÃdhitaæ bhavati / nacaivaæ nÃnÃjÅvapak«ÃdaviÓe«a÷, mÆlaprak­tinÃnÃtvÃbhÃvÃdityalam / paratvehetu÷-## nanu sÆtrak­tà Órutau pradhÃnÃdbhedavyapadeÓa uktastatra kathamaj¤ÃnÃdbhedoktirvyÃkhyÃyate, tatrÃha-## kÃryÃtmanà pradhÅyata iti pradhÃnamaj¤Ãnameva / tato 'nyasyÃpramÃïikatvÃdityartha÷ / ato 'trÃj¤Ãnameva bhÆtayoniriti pÆrvapak«aæ k­tvà nirasyate / tannirÃsenÃrthÃtsÃækhyÃkalpitapradhÃnanirÃsa iti mantavyam //22// END BsRp_1,2.6.22 ____________________________________________________________________________________________ START BsRp_1,2.6.23 rÆpopanyÃsÃc ca | BBs_1,2.23 | v­ttik­nmatenÃdau sÆtraæ vyÃca«Âe-## 'prÃïo mana÷ sarvendriyÃïi ca khaæ vÃyurjyotirÃpa÷ p­thivÅ'iti Óruti÷ / agnirdhuloka÷, 'asau vÃva loko gautamÃgni÷'iti Órute÷ / viv­tà vedÃ÷ vÃgityanvaya÷ / padbhyÃæ pÃdÃvityartha÷ / yasyedaæ rÆpaæ sa e«a sarvaprÃïinÃmantarÃtmetyartha / ## alpaÓakterityartha÷ / yathà kaÓcibrahmavitsvasya sarvÃtmatvaprakaÂanÃrthamahamannamiti sÃma gÃyati na tvannatvÃdikamÃtmano vivak«ati, aphalatvÃt, tathehÃpÅtyÃha-## v­ttik­dvyÃkhyÃæ dÆ«ayati-## e«a sarvabhÆtÃntarÃtmà sÆtrÃtmà etasmÃdbhÆtayonerjÃyata iti Órutyanvayena hiraïyagarbhasyÃtra jÃyamÃnatvenopanyÃsÃdityartha÷ / niradik«adavocadityartha÷ / agnirdyuloko yasya, yasya samidrÆpa÷ sÆrya÷ so 'pidyulokÃgnistasmÃdajÃyatetyartha÷ / 'tasmÃditya eva samit'iti ÓrutyantarÃt / ato madhye 'pi s­«Âireva vÃcyà na rÆpamiti bhÃva÷ / yaduktam 'agnirmÆrdhÃ'ityatra bhÆtayone÷ sarvÃtmatvaæ vivak«itamiti, tatretyÃha-## nanu hiraïyagarbhasya janmÃnyatrÃnuktaæ kathamatra vaktavyaæ, tatrÃha-#<ÓrutÅti /># agre samavartata jÃta÷ sanbhÆtagrÃmasyaika÷ patirÅÓvaraprasÃdÃdabhavat / sa sÆtrÃtmà dyÃmimÃæ p­thivÅæ ca sthÆlaæ sarvamadhÃrayat / kaÓabdasya prajÃpatisaæj¤Ãtve sarvanÃmatvÃbhÃvena smà ityayogÃdekÃralopenaikasmai devÃya prÃïÃtmane havi«Ã vidhema paricaremeti vyÃkhyeyaæ, 'katama eko deva iti prÃïa÷'iti Órute÷ / yadvà yasmÃdayaæ jÃtastasmà ekasmai devÃyetyartha÷, 'eko deva÷ sarvabhÆte«u gƬha÷'iti ÓrutyantarÃt / nanu tasya bhÆtÃntarÃtmatvaæ kathaæ, tatrÃha-## pÆrvakalpe prak­«ÂopÃsanÃkarmasamuccayÃnu«ÂhÃnadasminkalpe sarvaprÃïivya«ÂiliÇgÃnÃæ vyÃpakaæ sarvaprÃïyantargataæ j¤ÃnakarmendriyaprÃïÃtmakaæ sama«ÂiliÇgaÓarÅraæ jÃyate tadrÆpasya sÆtrÃtmana÷ sarvabhÆtÃntarÃtmatvaæ yuktamityartha÷ / svapak«e sÆtrÃrthamÃha-## karma saphalaæ sarvaæ ÓrautasmÃrtÃdikaæ tapaÓca puru«a eveti sarvÃntaratvarÆpopanyÃsÃcca bhÆtayonau j¤eye vÃkyaæ samanvitamityartha÷ //23// END BsRp_1,2.6.23 ____________________________________________________________________________________________ START BsRp_1,2.7.24 vaiÓvÃnara÷ sÃdhÃraïaÓabdaviÓe«Ãt | BBs_1,2.24 | ## chÃndogyamudÃharati-## prÃcÅnaÓÃlasatyayaj¤endradyumnajanabu¬ilà militvà mÅmÃæsÃæ cakru÷-'ko na Ãtmà kiæ brahma'iti / Ãtmaiva brahmeti j¤ÃpanÃrthaæ padadvayam / te pa¤cÃpi niÓcayÃrthamuddÃlakamÃjagmu÷ / so 'pi samyaÇna vedeti tenoddÃlakena saha «a¬apyaÓvapatiæ kaikeyaæ rÃjÃnamÃgatyocu÷-#<ÃtmÃnamiti /># adhye«i smarasi tameva no brÆhÅti / rÃjà tu te«Ãæ bhrÃntinirÃsÃrthaæ tÃnpratyekamap­cchat-'kaæ tvamÃtmÃnamupÃ÷se'iti / te ca prÃcÅnaÓÃlÃdaya÷ krameïa pratyekamÆcu÷-divamevÃhaæ vaiÓvÃnaraæ vedmi / ÃdityamevÃhaæ vedmi / vÃyumeva / ÃkÃÓameva / apa eva / p­thivÅmevÃhaæ vedmÅti / tato rÃjà dyusÆryÃdÅnÃæ «aïïÃæ yathÃkrameïa sutejastvaviÓvarÆpatvap­thagvartmÃtmatvabahulatvarayitvaprati«ÂhÃtvaguïÃnvidhÃya bhavanto yadi mÃmap­«Âvà dyusÆryÃdi«u bhagavato vaiÓvÃnarasyÃÇge«veva pratyekaæ vaiÓvÃnaratvad­«Âayo bhaveyustadà krameïa mÆrdhapÃtÃndhatvapramÃïotkramaïadehaviÓÅrïatvabastibhedapÃdaÓo«Ã bhavatÃæ syuriti pratyekopÃsanaæ ninditvÃ, sutejastvaguïako dyuloko 'syÃtmano vaiÓvÃnarasya mÆrdhÃ, viÓvarÆpatvaguïaka÷ sÆryo 'sya cak«urityevaæ dyusÆryÃdÅnÃæ mÆrdhÃdibhÃvamupadiÓya samastavaiÓvÃnaradhyÃnavidhirÃmnÃyate-## ÃbhimukhyenÃparok«atayà viÓvaæ mimÅte jÃnÃtÅtyabhivimÃna÷ / taæ sarvaj¤aæ sa tadupÃsaka÷ sarvatra bhogaæ bhuÇkta ityartha÷ / lokà bhÆrÃdaya÷, bhÆtÃni ÓarÅrÃïi, ÃtmÃno jÅvà iti bheda÷ / su«Âhu teja÷ kÃntiryasya dyulokasya sa sutejÃ÷ / viÓvÃni rÆpÃïyasya sÆryasya, 'e«a Óukla e«a nÅla÷'iti Órute÷ / p­thak nÃnÃvidhaæ vartma gamanaæ Ãtmà svabhÃvo yasya vÃyo÷ sa nÃnÃgatitvaguïako 'sya prÃïa÷ / bahulatvaæ vyÃpitvaæ tadguïa ÃkÃÓo 'sya saædeho dehamadhyam / rayitvaæ dhanatvaæ tadguïà Ãpo yasya bastirmÆtrasthÃnam / prati«ÂhÃtvaguïà p­thivÅ tasya pÃdau / tasya homÃdhÃratvaæ saæpÃdayati-## pÆrvamupakramasthÃd­ÓyatvÃdisÃdhÃraïadharmasya vÃkyaÓe«asthasarvaj¤ÃtvÃdiliÇgena brahmani«Âhatvamuktaæ, tadvadatrÃpyupakramasthasÃdhÃraïavaiÓvÃnaraÓabdasya vÃkyaÓe«asthahomÃdhÃratvaliÇgena jÃÂharani«Âhatvamiti d­«ÂÃntena pÆrvapak«ayati-kin## pÆrvottarapak«ayorjÃÂharabrahmaïordhyÃnaæ phalam / yadadyate tadannaæ, yena pacyate so 'yaæ puru«aÓarÅre 'ntarastÅtyartha÷ / pak«ÃntaramÃha-## viÓvasmai bhuvanÃya vaiÓvÃnaramagnimahnÃæ ketuæ cihnaæ sÆryaæ devà ak­ïvan k­tavanta÷ / sÆryodaye dinavyavahÃrÃdityartha÷ / syÃdvaiÓvÃnara ityanu«aÇga÷ / hi yasmÃtkaæ sukhaprado bhuvanÃnÃæ rÃjà vaiÓvÃnaro 'bhimukhà ÓrÅrasyetyabhiÓrÅrÅÓvara÷, tasmÃttasya vaiÓvÃnarasya sumatau vayaæ syÃma tasyÃsmadvi«ayà Óubhamatirbhavatvityartha÷ / pak«atraye 'pyaruciæ vadankalpÃntaramÃha-## 'Ãtmà vaiÓvÃnara÷'iti Óruterityartha÷ / kevalatvaæ vaiÓvÃnaraÓabdaÓÆnyatvam / atra jÃÂharo vaiÓvÃnara iti mukhya÷ pÆrvapak«a÷, prÃïÃgnihotrahomÃdhÃratvaliÇgat / tasya dehavyÃpitvÃdÃtmatvaæ Órutyà dyumÆrdhatvÃdikalpanayà b­hattvÃdbrahmatvamiti dhyeyam / sidvÃntayati-## sÃdhÃraïaÓrutyorÆpakramasthayorviÓe«ÃtprathamaÓrutamukhyatrailokyaÓarÅraliÇgÃtsarvÃtmakeÓvaraparatvaæ yuktaæ, na caramaÓrutakalpitahomÃdhÃratvaliÇgena jÃÂharatvamityartha÷ / nanu nirviÓe«asya kuto viÓe«a ityata Ãha-## avasthÃntaragata÷ trailokyÃtmanà sthita ityartha÷ / jÃÂharasyÃpi dhyÃnÃrthaæ viÓe«akalpaneti cet, na, asatkalpanÃpatte÷ / ÅÓvarasya tu upÃdÃnatvÃdviÓe«a÷ sanneva dhyÃnÃrthamucyatÃmityÃha-## liÇgÃntarÃïyÃha-## yathÃgnau nik«iptami«ÅkÃtÆlaæ dahyate evaæ hÃsya vidu«a ityartha÷ //24// END BsRp_1,2.7.24 ____________________________________________________________________________________________ START BsRp_1,2.7.25 smaryamÃïam anumÃnaæ syÃd iti | BBs_1,2.25 | nanvasadÃropeïÃpi stutisaæbhavÃnna mÆlaÓrutyapek«etyÃÓaÇkyÃha-## tathÃpÅtipadamarthata÷ paÂhati-## dyumÆrdhatvÃdirÆpeïa stutirnaramÃtreïa kartumaÓakyà vinà Órutimityartha÷ / satà rÆpeïa stuti saæbhavÃnnÃsadÃropa iti bhÃva÷ //25// END BsRp_1,2.7.25 ____________________________________________________________________________________________ START BsRp_1,2.7.26 ÓabdÃdibhyo 'nta÷prati«ÂhÃnÃc ca neti cen na tathà d­«ÂyupadeÓÃd asambhavÃt puru«amapi cainam adhÅyate | BBs_1,2.26 | ÓabdÃdÅnÃæ gatiæ vaktumuktasidvÃntamÃk«ipya samÃdhatte-#<ÓabdÃdibhya iti /># 'sa e«o 'gnirvaiÓvÃnara÷'ityagnirahasye vaiÓvÃnaravidyÃyÃæ Óruto 'gniÓabda ÅÓvare na saæbhavatÅtyanvaya÷ / sÆtrasthÃdiÓabdÃrthamÃha-#<ÃdiÓabdÃditi /># bhaktamannaæ, homÅyaæ homasÃdhanaæ, tena prÃïÃgnihotraæ kÃryamityartha÷ / vÃjasaneyinÃmagnirahasye saprapa¤cÃæ vaiÓvÃnaravidyÃmuktvà 'sa yo haitamagniæ vaiÓvÃnaraæ puru«avidhaæ puru«e 'nta÷prati«Âhitaæ veda sa sarvatrÃnnamatti'ityuktaæ dehÃnta÷sthatvaæ jÃÂhare saæbhavati, prasiddherityÃha-## atra sÆtre ÃdipadenaivÃnta÷prati«ÂhÃnasya grahe saæbhavati p­thagukti÷ sÃdhÃraïaliÇgatvadyotanÃrthà / ÓabdÃdibalÃdidamapi jÃÂharaæ gamayatÅtyabhyuccaya÷ / yadyapi dyumÆrdhatvÃdiviÓe«a ÅÓvarapak«apÃtÅ homÃdhÃratvÃdirjÃÂharapak«apÃtÅti pratibhÃnaæ samaæ tathÃpi pÃrameÓvaro viÓe«o jÃÂhare na saæbhavatÅti balavÃnityata Ãha-## e«a dyumÆrdhatvÃdinirdeÓa ityartha÷ / imÃæ p­thivÅæ dyÃmapi te eva dyÃvÃp­thivyau rodasÅ tathormadhyamantarik«aæ ca yo bhÆtÃgnirbhÃnurÆpeïÃtatÃna vyÃptavÃn sa dhyÃtavya ityartha÷ / ja¬amÃtrasya na dhyeyatvamityata Ãha-## siddhÃntayati-## parameÓvarad­«ÂyopÃsyajÃÂharÃgnipratÅkavÃcakÃbhyÃmagnivaiÓvÃnaraÓabdÃbhyÃæ dyumÆrdhatvÃdimÃnÅÓvaro lak«ya ityuktvà kalpÃntaramÃha-## asminpak«e prÃdhÃnyeneÓvaropÃsyatà pÆrvatra guïatayeti bheda÷ / upÃdhivÃcibhyÃæ padÃbhyÃmupahito lak«ya ityartha÷ / lak«aïÃbÅjamasaæbhavaæ vyÃca«Âe-## puru«amapÅtyÃdisÆtraÓe«aæ vyÃca«Âe-## ÅÓvarapratÅkatvopÃdhitvaÓÆnyaityartho vivak«yeta tadeti Óe«a÷ / yat ya÷, puru«a÷, sa e«o 'gnirvaiÓvÃnaraÓabditajÃÂharopÃdhika iti Órutyartha÷ / yo veda sa sarvatra bhuÇkta ityartha÷ / puru«atvaæ pÆrïatvamacetanasya jÃÂharasya netyuktvà pÃÂhÃntare puru«avidhatvaæ dehÃkÃratvaæ tasya netyÃha-## nanu jÃÂharasyÃpi dehavyÃpitvÃttadvidhatvaæ syÃdityata Ãha-## na dehavyÃpitvaæ puru«avidhatvaæ kintu virìdehÃkÃratvaæ, adhidaivaæ puru«avidhatvamadhyÃtmaæ copÃsakamÆrdhÃdicubukÃnte«vaÇge«u saæpannatvamÅÓvarasya puru«avidhatvamityartha÷ //26// END BsRp_1,2.7.26 ____________________________________________________________________________________________ START BsRp_1,2.7.27 ata eva na devatà bhÆtaæ ca | BBs_1,2.27 | ÅÓvarasyÃÇge«u saæpattirvak«yate / evaæ jÃÂharaæ nirasya pak«advayaæ nirasyati-## sÆtraæ vyÃca«Âe-## dyumÆrdhatvÃdi÷, sarvalokaphalabhÃktvaæ, sarvapÃpmapradÃha÷, ÃtmabrahmaÓabdopakrama uktahetava÷ / tÃneva smÃrayati-## 'yo bhÃnunÃ'iti mantreïeÓvarad­«Âyà mahimokta iti bhÃva÷ //27// END BsRp_1,2.7.27 ____________________________________________________________________________________________ START BsRp_1,2.7.28 sÃk«Ãd apy avirodhaæ jaimini÷ | BBs_1,2.28 | pÆrvamagnivaiÓvÃnaraÓabdÃvÅÓvaralak«akÃvityuktam / adhunà pratÅkopÃdhiparÅtyÃgena virÃÂpuru«ÃkÃrasya bhagavato vaiÓvÃnarasyÃdhyÃtmaæ mÆrdhÃdicubukÃnte«u saæpÃdyopÃsyatvÃÇgÅkÃre 'pi na ÓabdÃdivirodha÷ ÓabdayorÅÓvare yogav­ttyà mukhyatvÃt, anta÷sthatvÃdÅnÃæ ca tatra saæbhavÃdityÃha-## sÃk«ÃtpadasyÃrthamÃha-## jÃÂharÃgnisaæbandhaæ vineÓvarasyopÃsyatve 'pi ÓabdÃdyavirodhaæ jaiminirmanyata ityartha÷ / idamantasthatvamudarasthatvarÆpaæ nocyate kintu nakhÃdiÓikhÃntÃvayavasamudÃyÃtmakapuru«aÓarÅre mÆrdhÃdicibukÃntÃÇgÃni v­k«e ÓÃkhÃvatprati«ÂhitÃni, te«u saæpanno vaiÓvÃnara÷ puru«e 'nta÷prati«Âhita ityucyate / ato yathà ÓÃkhÃsthasya pak«iïo v­k«Ãnta÷sthatvaæ tathà vaiÓvÃnarasya puru«Ãnta÷sthatvamityÃha-## agnyÃdiÓabdasyeÓvaravÃcitvÃjjÃÂharÃgnerasaæÓabditatvam / atreÓvarasya puru«Ãvayave«u saæpÃdanÃtpuru«avidhatvamanta÷sthatvaæ cetyartha÷ / pak«ÃntaramÃha-## puru«avidhatvaæ pÆrvavat / anta÷ sthatvaæ mÃdhyasthyaæ sÃk«itvamityartha÷ / evamanta÷sthatvamÅÓvare vyÃkhyÃya ÓabdÃdÅni vyÃca«Âe-## viÓvaÓcÃyaæ naro jÅvaÓca sarvÃtmatvÃt / viÓve«Ãæ vikÃrÃïÃæ và nara÷ kartà / viÓve sarve narà jÅvà asyÃtmatvena niyamyatvena và santÅti viÓvÃnara÷ / rak«a eva rÃk«asa itivatsvÃrthe taddhitapratyaya÷ / 'nare saæj¤ÃyÃæ'iti pÆrvapadasya dÅrghatà / agidhÃtorgatyarthasya nipratyayÃntasya rÆpamagniriti / aÇgayati gamayatyagraæ karmaïa÷ phalaæ prÃpayatÅti agniragraïÅrukta÷ / abhito 'ga iti và agni÷ / vaiÓvÃnaropÃsakasyÃtithibhojanÃtpÆrvaæ prÃïÃgnihotraæ vidyÃÇgatvena vihitaæ, tadarthamagnitretÃdikalpanaæ pradhÃnÃvirodhena netavyamityÃha-## //28// END BsRp_1,2.7.28 ____________________________________________________________________________________________ START BsRp_1,2.7.29 abhivyakter ity ÃÓmarathya÷ | BBs_1,2.29 | mÃtrÃæ parimÃïamatikrÃnto 'timÃtra÷ tasya vibhorityartha÷ / upÃsakÃnÃæ k­te 'nugrahÃya prÃdeÓamÃtro 'bhivyajyate, pradeÓe«u và mÅyate 'bhivyajyata iti prÃdeÓamÃtra÷ //29// END BsRp_1,2.7.29 ____________________________________________________________________________________________ START BsRp_1,2.7.30 anusm­ter bÃdari÷ | BBs_1,2.30 | matÃntaramÃha-## prÃdeÓena manasà mita÷ prÃdeÓamÃtra ityartha÷ / ## mana÷sthaæ prÃdeÓamÃtratvaæ sm­tidvÃrà smaryamÃïe kalpitaæ ÓruterÃlambanamityartha÷ / sÆtrasyÃrthantaramÃha-## //30// END BsRp_1,2.7.30 ____________________________________________________________________________________________ START BsRp_1,2.7.31 saæpatter iti jaiminis tathà hi darÓayati | BBs_1,2.31 | saæprati ÓrutyuktÃæ prÃdeÓamÃtraÓrutergatimÃha-## brÃhmaïaæ paÂhati-## aparicchinnamapÅÓvaraæ prÃdeÓamÃtratvena saæpattyà kalpitaæ samyagviditavanto devÃstameveÓvaramabhi pratyaktvena saæpannÃ÷ prÃptavanta÷, ha vai pÆrvakÃle, tato vo yu«mabhyaæ, tathà dyuprabh­tÅnavayavÃnvak«yÃmi yathà prÃdeÓamÃtraæ prÃdeÓaparimÃïamanatikramya mÆrdhÃdyadhyÃtmÃÇge«u vaiÓvÃnaraæ saæpÃdayi«yÃmÅti prÃcÅnaÓÃladÅnprati rÃjà pratij¤Ãya svakÅyamÆrdhÃnamupadiÓan kareïa darÓayannuvÃca-e«a vai me mÆrdhà bhÆrÃdÅællokÃnatÅtya upari ti«ÂhatÅtyati«ÂÃsau dyuloko vaiÓvÃnara÷ / tasya mÆrdheti yÃvat / adhyÃtmamÆrdhÃbhedenÃdhidaivamÆrdhà saæpÃdya dhyeya ityartha÷ / evaæ cak«urÃdi«ÆhanÅyam / svakÅyacak«u«Å darÓayan 'e«a vai sutejÃ÷ sÆryo vaiÓvÃnarasya cak«urityuvÃca' / nÃsikÃpadena tanni«Âha÷ prÃïe lak«yate tasminnÃdhyÃtmikaprÃïe 'dhidaivaprÃïasya vÃyord­«ÂimÃha-## atra sarvatra vaiÓvÃnaraÓabdastadaÇgapara÷ / mukhasthaæ mukhyaæ tasminnadhidaivaæ bahulÃkaÓad­«Âi÷ mukhasthalÃlÃrÆpÃsvapsu raiÓabditatadÅyabastisthodakad­«Âi÷ cibuke prati«Âhà pÃdarÆpà p­thivÅ dra«Âavyà / nanu guïÃvai«amyeïa vidyayorbhedÃdagnirahasye ÓrutyanusÃreïa chÃndogyasthaprÃdeÓamÃtrak«uti÷ kathaæ vyÃkhyeyetyÃÓaÇkyÃha-## etÃvatÃlpavai«amyeïa bahutarapratyabhij¤Ãsiddhaæ vidyaikyaæ na hÅyate / ÓÃkhÃbhede 'pi sarvaÓÃkhÃsu pratÅyamÃnaæ vaiÓvÃnarÃdyupÃsanamekamiti nyÃyasya vak«yamÃïatvÃcca / ati«ÂhÃtvaguïaÓchÃndogya upasaæhartavya÷ / viÓvarÆpatvaguïaÓca vÃjibhirgrÃhya÷ / tathÃca dyusÆryayo÷ sutejastvaæ samamati«ÂhÃtvaviÓvarÆpatvayorvyavasthà / yadvà ÓÃkhÃbhedena guïavyavasthÃstu na vidyÃbheda iti bhÃva÷ //31// END BsRp_1,2.7.31 ____________________________________________________________________________________________ START BsRp_1,2.7.32 Ãmananti cainam asmin | BBs_1,2.32 | prÃdeÓatvasya saæpattiprayuktatve Órutyantaraæ saævÃdayati-#<ÃmantÅti /># ya e«o 'nanto 'paricchinna÷ ato 'vyakto durvij¤eyastaæ kathaæ jÃnÅyÃmityatre÷ praÓne yÃj¤avalkyasyottaraæ, sa ÅÓvaro 'vimukte kÃmÃdibhirbaddhe jÅve bhedakalpanayà prati«Âhita upÃsya÷ / punaratripraÓna÷ sa iti, uttaraæ varaïÃyÃmiti / evaæ praÓnottare agre 'pi j¤eye / tatra ca Órutau imÃmeva bhrÆsahitÃæ nÃsikÃæ nirucyeti bhëyayojanà / sarvÃnindrayak­tÃndo«ÃnvÃrayatÅti varaïà bhrÆ÷, sarvÃndo«ÃnnÃÓayatÅti nÃsÅ nÃsiketi nirvacanaæ Órutam / nÃsÃbhruvorjÅvadvÃreÓvarasthÃnatvadhyÃnÃtpÃpavÃrakatvamiti mantavyam / tayormadhye 'pi viÓi«ya jÅvasya sthÃnaæ p­cchati katamaditi, bhruvorityuttaram / prÃïasyeti pÃÂhe 'pi ghrÃïasyetyartha÷ / sa e«a saædhirdyulokasya svargasya parasya ca brahmalokasya saædhitvena dhyeya ityÃha-## ÃbhimukhyenÃhaæ brahmeti vimÅyate j¤Ãyate ityabhivimÃna÷ pratyagÃtmà / abhigataÓcÃsau vimÃnaÓca, sarvasvarÆpatve satyÃnantyÃt / mÃnamatra parimÃïam / abhivimimÅte nirmimÅte / tasmÃdvaiÓvÃnaravÃkyamupÃsye brahmaïi samanvitamiti siddham //32// END BsRp_1,2.7.32 ## ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ## dyubhvotabhÆmapadamak«aramÅk«aïÅyaæ ÓrÅrÃmamalpahradi bhÃntamadhÅÓitÃram / indrÃdivedyamakhilasya ca ÓÃsitÃraæ jyotirnabha÷ padamanidramajaæ bhaje 'ham //1// ____________________________________________________________________________________________ START BsRp_1,3.1.1 dyubhvÃdyÃyatanaæ svaÓabdÃt | BBs_1,3.1 | evaæ rƬhipadabahulÃnÃæ prÃyeïa saviÓe«avÃkyÃnÃæ samanvayo dvitÅyapÃde darÓita÷ / adhunà yaugikapadabahulÃnÃæ nirviÓe«apradhÃnÃnÃæ vÃkyÃnÃæ samanvayaæ vaktuæ t­tÅya÷ pÃda Ãrabhyate / ato 'trÃdhikaraïÃnÃæ ÓrutyadhyÃyapÃdasaægataya÷ / tatra pÆrvamupakramasthasÃdhÃraïaÓabdasya vÃkyaÓe«asthadyumÆrdhatvÃdinà brahmaparatvamuktaæ, tadvadatrÃpyupakramasthasÃdhÃraïÃyatanatvasya vÃkyaÓe«asthasetuÓrutyà vastuta÷ paricchinne pradhÃnÃdau vyavastheti d­«ÂÃntalak«aïÃdhikaraïasaægati÷ / pÆrvapak«e pradhÃnÃdyupÃsti÷, sidvÃnte nirviÓe«abrahmadhÅriti phalam / muï¬akavÃkyamudÃharati-## yasmin lokatrayÃtmà virÃÂ, prÃïai÷ sarvai÷ saha mana÷ sÆtrÃtmakaæ, cakÃrÃdavyÃk­taæ kÃraïamotaæ kalpitaæ tadapavÃdena tamevÃdhi«ÂhÃnÃtmÃnaæ pratyagabhinnaæ jÃnatha ÓravaïÃdinà / anyà anÃtmavÃco vimu¤catha viÓe«eïa ni÷Óe«aæ tyajatha / e«a vÃgvimokapÆrvakÃtmasÃk«ÃtkÃro 'm­tasya mok«asyÃsÃrÃpÃradurvÃrasaæsÃravÃridhe÷ parapÃrasya seturiva setu÷ prÃpaka iti mÃt­vacchrutirmumuk«ÆnupadiÓati / tatrÃyatanatvasya sÃdhÃraïadharmasya darÓanÃtsaæÓayamÃha-## am­tasya brahmaïa÷ seturiti «a«Âhyà brahmaïo bhinnatvena seto÷ ÓrutatvÃde«aÓabdaparÃm­«Âaæ dyubhvÃdyÃyatanamabrahmaiva seturiva seturityÃha-## bhedaÓravaïÃt seturiti Óravaïaccetyartha÷ / tatra bhedaÓravaïaæ vyÃkhyÃtam / setuÓravaïaæ svayaæ viv­ïoti-## anantaæ kÃlata÷ / apÃraæ deÓata÷ / jalavidhÃrakamukhyasetorgrahaïÃsaæbhavÃdgauïasetugrahe kartavye mukhyasetvavinÃbhÆtapÃravattvaguïavÃneva kaÓcidgrÃhya÷ / natu mukhyasyÃniyatavidhÃraïaguïavÃnÅÓvara iti bhÃva÷ / yathà loke maïaya÷ sÆtreïa grathità evaæ he gautama, sama«ÂiliÇgÃtmakavÃyunà sthÆlÃni sarvÃïi saæd­bdhÃni grathitÃni bhavantÅti Órutyartha÷ / ÃtmaÓabdÃtpak«advayamayapyuktamityata Ãha-#<ÓÃrÅro veti /># sadvitÅyatvena setuÓabdopapatteÓcetyartha÷ / nanvÃtmaÓabdo jÅve saæbhavatÅtyata Ãha-#<ÃtmaÓabdaÓceti /># upÃdhiparicchinnasya jÅvasya sarvavastu pratyekaæ mukhyaæ nÃstÅtyartha÷ / upakramasthasÃdhÃraïÃyatanasya gauïasetutvaliÇgÃtprathamaÓrutÃtmaÓrutyà brahmaniÓcaya iti bhÃva÷ / svaÓabdÃdityasyÃrthÃntaramÃha-## prajÃnÃmÆtpattau sadeva mÆlaæ, sthitÃvÃyatanaæ, laye prati«Âheti brahmavÃcisatpadena chÃndogye brahmaïa ÃyatanatvaÓruteratrÃpi tathetyartha÷ / arthÃntaramÃha-## 'yasmin dyau÷'iti vÃkyÃtpÆrvottaravÃkyayo÷ puru«abrahmÃdiÓabdena brahmasaækÅrtanÃnmadhye 'pi brahma grÃhyamityartha÷ / puru«a iti pÆrvavÃkyaæ, brahmaivetyuttaravÃkyaæ, sarvÃsu dik«u sthitaæ sarvaæ brahmaivetyartha÷ / uttareïottarasyÃæ diÓi / udÃh­tavÃkyasya saviÓe«abrahmaparatvamÃÓaÇkya vÃkyaæ vyÃca«Âe-## sÃmÃnÃdhikaraïyÃdvicitra Ãtmeti saæbandha÷ / yasmin sarvamotaæ tamevaikamityevakÃraikaÓabdÃbhyÃæ nirviÓe«aæ j¤eyamityuktvà hetvantaramÃha-## vikÃre 'n­te kalpite abhisaædho 'bhimÃno yasya tasyÃnarthabhÃktvena nindÃÓruteÓca kÆÂasthasatyaæ j¤eyamityartha÷ / kathaæ tarhi sÃmÃnÃdhikaraïyaæ, tatrÃha-## yaÓcora÷ sa sthÃïuritivat yatsarvaæ tadbrahmeti sarvoddeÓena brahmatvavidhÃnÃdbÃdhanÃrthaæ, na tu yadbrahma tatsarvamiti nÃnÃrasatvÃrthamityartha÷ / tatra niyÃmakamÃha-## lavaïapiï¬o 'ntarbahiÓca rasÃntaraÓÆnya÷ sarvo lavaïaikaraso yathÃ, evamare maitreyi, cidekarasa Ãtmetyartha÷ / yadyapi pÃravattvasÃvayavatvÃdikaæ mukhyasetvavyabhicÃri tathÃpi setorjalÃdibandhanarÆpaæ yadvidhÃraïaæ tadeva vyabhicÃritve 'pi setupadÃrthaikadeÓatvÃduïatvena grÃhyaæ natu padÃrthabahirbhÆtaæ pÃravattvÃdikamityÃha-## d­«ÂatvÃttadgrahe 'tiprasaÇgamÃha-## atra Órutau pareïeti Óe«a÷ vidhÃraïasya ÓabdÃrthatvaæ sphuÂayati-#<«i¤ iti /># sinoti badhnÃtÅti setupadÃrthaikadeÓo vidhÃraïamityartha÷ / tathà cÃm­tapadasya bhÃvapradhÃnatvÃdam­tatvasya seturvidhÃrakaæ brahma / asyaivÃm­tatvaæ nÃnyasyetyartha÷ / yadvà dyubhvÃdyÃdhÃro brahma na setuÓabdÃrtha÷ kintvavyavahitaæ j¤ÃnamityÃha-## phalitamÃha-## j¤Ãne setau g­hÅte satÅtyartha÷ //1// END BsRp_1,3.1.1 ____________________________________________________________________________________________ START BsRp_1,3.1.2 muktopas­pyavyapadeÓÃc ca | BBs_1,3.2 | muktairÆpas­pyaæ pratyaktvena prÃpyaæ yadbrahma tasyÃtrokteriti sÆtrÃrtha÷ / muktipratiyoginaæ bandhaæ darÓayati-## ## uktapa¤cakleÓÃtmakabandhaniv­ttyÃtmanà sthitamityartha÷ / yathà nadyo gaÇgÃdyà nÃmarÆpe vihÃya samudrÃtmanà ti«Âhanti tathà brahmÃtmavidapi saæsÃraæ vihÃya parÃtkÃraïÃdavyaktÃtparaæ pÆrïaæ svaya¤jyotirÃnandaæ pratyaktvena prÃpya ti«ÂhatÅtyÃha-## idaæ pradhÃnÃde÷ kiæ na syÃdata Ãha-## asya mumuk«o÷, h­dÅti padenÃtmadharmatvaæ kÃmÃnÃæ nirastam / yadà kÃmaniv­ttiratha tadÃm­to bhavati;maraïahetvabhÃvÃt / na kevalamanarthaniv­tti÷ kintvatra dehe ti«Âhanneva brahmÃnandamaÓnuta ityartha÷ / liÇgÃntaramÃha-## dhÅro vivekÅ tamevÃtmÃnaæ vij¤Ãya viÓuddaæ lak«yapadÃrthaæ j¤Ãtvà vÃkyÃrthaj¤Ãnaæ kuryÃt / j¤ÃnÃrthino j¤ÃnapratibandhakakarmakÃï¬ÃdervaimukhyamÃha-## bahÆnityuktyà alpÃnvedÃntaÓabdÃnaÇgÅkaroti / 'a«Âau sthÃnÃni varïÃnÃmura÷ kaïÂha÷ Óirasthatà / jihvÃmÆlaæ ca dantÃÓca nÃsiko«Âhau ca tÃlu ca // 'ityetÃni vÃgindriyasthÃnatvÃdvÃkÓabdenocyante / te«Ãæ Óo«aïamÃtramanÃtmaÓabdoccÃraïaphalaæ tadvayÃnÃnmanaso glÃnimÃtramityartha÷ //2// END BsRp_1,3.1.2 ____________________________________________________________________________________________ START BsRp_1,3.1.3 nÃnumÃnam atacchabdÃt | BBs_1,3.3 | ## asÃdhÃraïa ÃtmaÓabdÃdirityartha÷ / atacchabdÃdityasyÃrthÃntaramÃha-## ata evÃtacchabdÃdeva //3// END BsRp_1,3.1.3 ____________________________________________________________________________________________ START BsRp_1,3.1.4 prÃïabh­c ca | BBs_1,3.4 | prÃïÃbh­cceti / sÆtre cakÃra÷ pÆrvasÆtrasthana¤o 'nu«aÇgÃrtha÷ / sarvaj¤apadasamÃnÃdhikaraïaæ ÃtmaÓabdo na jÅvavÃcÅtyatacchabdastasmÃdityartha÷ / nanu 'nÃnumÃnaprÃïabh­tÃvatacchabdÃt'ityekameva sÆtraæ kimarthaæ na k­taæ ubhayanirÃsahetorekatvÃdityata Ãha-## yoga÷ sÆtram / uttarasÆtrasthahetÆnÃæ jÅvamÃtranirÃsenÃnvaye 'pi subodhÃrthaæ prÃïabh­cceti p­thaksÆtrakaraïamityartha÷ //4// END BsRp_1,3.1.4 ____________________________________________________________________________________________ START BsRp_1,3.1.5-6 bhedavyapadeÓÃt | BBs_1,3.5 | prakaraïÃt | BBs_1,3.6 | tÃneva hetÆnÃkÃÇk«ÃdvÃrà vyÃca«Âe--## yadyapi viÓuddha÷ pratyagÃtmaivÃtra j¤eya÷ tathÃpi jÅvatvÃkÃreïa j¤Ãturj¤eyÃdbhedÃnna j¤eyarÆpatvamityartha÷ / evaæ ca jÅvatvaliÇgaviÓi«Âatvena jÅvasya dyubhvÃdivÃkyarthatvaæ nirasyate na ÓuddharÆpeïeti mantavyam //5 // //6// END BsRp_1,3.1.5-6 ____________________________________________________________________________________________ START BsRp_1,3.1.7 sthityadanÃbhyÃæ ca | BBs_1,3.7 | nanu sthityeÓvarasyÃdanÃjÅvasya 'dvà suparïÃ'ityatroktÃvapi ÅÓvara ÃyatanavÃkyena kimarthaæ grÃhya ityata Ãha-## atra ceÓvara÷ ÓuddhacinmÃtro grÃhya÷, na sarvaj¤atvÃdiviÓi«Âa÷, tasyÃtrÃpratipÃdyatvÃt / tathà cÃpratipÃdyÃrthasyÃkasmÃnmadhye vacanÃsaæbhavÃdÃdyavÃkyena grahaïaæ kÃryamityabhisaædhi÷ / tamaj¤Ãtvà ÓaÇkate-## brahmasvarÆpapratipÃdanÃrthamakasmÃdaprak­tasyÃpi lokaprasiddhasya jÅvasyÃnuvÃdasaæbhava iti pariharati-## nanu 'dvà suparïÃ'ityatra buddhijÅvayorukte÷ kathamidaæ sÆtramityata iti-## sthityadanÃbhyÃmÅÓvarak«etraj¤ayoranuvÃdenaikyaæ darÓitamityartha÷ / nanvatra jÅveÓau nÃnuvÃdyau, paiÇgivyÃkhyÃvirodhÃdata÷ sÆtrÃsaægatirityata Ãha-## tadÃpi sÆtrasyÃsaægatirnÃstÅtyartha÷ / adanavÃkyena buddhimanÆdya sthitivÃkyena buddhyÃdivilak«aïaÓuddhapratyagbrahmaïo j¤eyasyokterdyubhvÃdivÃkye tadeva grÃhyaæ, na buddhyupahito jÅva iti sÆtrasaægatimÃha-## nanvatrÃnupahito jÅva ukto na paraæ brahmetyata Ãha-## paunaruktyaæ ÓaÇkate-## dyubhvÃdivÃkyasya brahmaparatvamityartha÷ / samÃdhatte-## setuÓabdavyÃkhyÃnena bhÆtayone÷ pratyagÃtmatvasphuÂÅkaraïÃrthamityartha÷ / tasmÃnmuï¬akopani«ad brahmaïi samanviteti siddham //7// END BsRp_1,3.1.7 ____________________________________________________________________________________________ START BsRp_1,3.2.8 bhÆmà saæprasÃdÃd adhyupadeÓÃt | BBs_1,3.8 | ## chÃndogyamudÃharati#<-idamiti /># nÃlpe sukhamasti bhÆmaiva sukham, tasmÃnniratiÓayasukhÃrthinà bhÆmaiva vicÃrya iti nÃradaæ prati sanatkumÃreïokte sati nÃrado brÆte-## bhÆmno lak«aïamadvitÅyatvamÃha-## bhÆmalak«aïaæ paricchinnalak«aïoktyà sphuÂayati-## atra saæÓayabÅjaæ praÓnapÆrvakamÃha-## bahorbhÃva iti vigrahe 'p­thvÃdibhyà imanic'itÅmanpratyaye k­te 'bahorlopo bhÆ ca baho÷'iti sÆtreïa baho÷ parasyemanicpratyayasyÃderikÃrasya lepa÷ syÃt, baho÷ sthÃne bhÆrityÃdeÓaÓca syÃdityukterbhÆmanniti Óabdo ni«panna÷ / tasya bhÃvÃrthakemanpratyayÃntatvÃdbahutvaæ vÃcyam / tatkindharmikamityÃkÃÇk«ÃyÃæ saænihitaprakaraïastha÷ prÃïo dharmo bhÃti / vÃkyopakramastha ÃtmÃpi svapratipÃdanÃpek«o dharmitvena bhÃtÅti saænihitavyavahitaprakaraïÃbhyÃæ saæÓaya ityartha÷ / pÆrvamÃtmaÓabdÃt dyubhvÃdyÃyatanaæ brahmetyuktaæ, tadayuktaæ, 'tarati ÓokamÃtmavit'ityabrahmaïyapyÃtmaÓabdaprayogÃdityÃk«epasaægatyà pÆrvapak«yati-## dharmadharmiïorabhedÃtsÃmÃnÃdhikaraïyaæ d­«Âavyam / pÆrvottarapak«ayo÷ prÃïopÃsti÷ brahmaj¤Ãnaæ ca phalaæ krameïa mantavyam / atrÃdhyÃye bhÆya÷ praÓnottarabhedÃdarthabhedo d­Óyate / bhÆmà tu prÃïÃtparaæ bhÆya÷prak«aæ vinaivoktaliÇgena prÃïÃdabhinna ityÃha-## prÃïÃdbhÆya iti na d­Óyata iti pÆrveïa saæbandha÷ / nanu 'e«a tu và ativadati'iti tuÓabdena prÃïaprakaraïavicchedÃnna prÃïo bhÆmetyata Ãha-## nÃmÃdyaÓÃntÃnupÃsyÃnatÅtya prÃïaæ Óre«Âhaæ vadatÅtyativÃdi prÃïavid taæ prati ativÃdyasÅti kenacitpraÓne k­te asmÅti brÆyÃt, nÃhamativÃdÅtyapahnavaæ na kuryÃdityuktam / prÃïavidame«a iti parÃm­Óya satyavacanadhyÃnamananaÓraddhÃdidharmaparamparÃæ vidhÃya bhÆmopadeÓÃnna prakaraïaviccheda÷ / tuÓabdo nÃmÃdyupÃsakasyÃtivÃditvanirÃsÃrtha ityartha÷ / bhÆmno lak«aïavacanaæ sukhatvamam­tatvaæ ca prÃïe praÓnapÆrvakaæ yojayati## prÃïagraste«u prÃïe lÅne«u na Ó­ïoti su«uptapuru«a iti Óe«a÷ / 'gÃrhapatyo ha và e«o 'pÃno vyÃno 'nvÃhÃryapacana ÃhavanÅya÷ prÃïa÷'iti Órute÷ prÃïà agnaya iha pure ÓarÅre jÃgrati savyÃpÃrà eva ti«ÂhantÅtyartha÷ / devo jÅva÷ / atha tadà svapnÃdarÓanakÃle sukhaÓravaïÃtprÃïasya sukhatvamaviruddhamityanvaya÷ / Ãtmapadenopakramavirodhaæ pariharati-## prÃïasyÃtmatvaæ kathamityÃÓaÇkya ÓrutatvÃdityÃha-## sarvaæ samarpitamiti ca sarvÃdhi«ÂhÃnaæ prÃïaæ svÅkaroti Órutirityanvaya÷ ata Ãtmatvaæ mukhyÃrthaæ darÓayati-## sa và e«a etasminsaæprasÃde sthitvà punarÃdravatÅti prayogÃcca / tatpadaæ su«uptivÃcakamityÃha-## vÃcyÃrthasaæbandhÃtprÃïo lak«ya ityÃha-## atra sÆtra ityartha÷ / bhÆmà prÃïÃdbhinno 'trÃdhyÃye, tasmÃdÆrdhvamupadi«ÂatvÃt, nÃmÃderÆrdhvamupadi«ÂavÃgÃdivadityartha÷ / vipak«ahetÆcchedaæ bÃdhakamÃha-## svasyaiva svasmÃdÆrdhvamupadi«Âatvamayuktaæ, nÃmÃdi«vad­«Âaæ cetyartha÷ / hetvasiddhiæ ÓaÇkate-## prak­taprÃïavitparÃmarÓaka e«aÓabdo na bhavati, tasya yacchabdaparatantratvena satyavÃdajivÃcitvÃt / ata÷ prÃïaprakaraïaæ vicchinnamiti hetusidvirityÃha-## satyenÃtivÃditvaæ viÓe«a÷, tadvato ya e«a ityukterna pÆrvÃnukar«a ityartha÷ / ya e«a prÃïavidativadatÅtyanÆdya sa satyaæ vadediti vidhÃnÃnna prÃïaprakaraïaviccheda iti d­«ÂÃntena ÓaÇkate-## satyaÓabdo hyabÃdhite rƬho brahmavÃcaka÷, tadanyasya mithyÃtvÃt / satyavacane tvabÃdhitÃrthasaæbandhÃllÃk«aïika iti nÃtra lak«yavacanavidhirityÃha-## ki¤ca satyena brahmaïÃtivadatÅti t­tÅyÃÓrutyà brahmakaraïakamativÃditvaæ Órutaæ, tasya prakaraïÃdbÃdho na yukta ityÃha-#<Órutyà hÅtyÃdinà / atreti /># satyavÃkya ityartha÷ / evaæ satyeneti Órutyà prakaraïaæ bÃdhyamityuktvà tuÓabdenÃpi bÃdhyamÃha-## vijij¤ÃsyatvaliÇgÃcca pÆrvoktÃdbhinnamityÃha-## prakaraïavicchede d­«ÂÃntamÃha-## ÓrutiliÇgabalÃdetatsatyaæ prak­tÃtprÃïÃtprÃdhÃnyena bhinnaæ d­«Âavyamityartha÷ / evamativÃditvasya brahmasaæbandhoktyà prÃïaliÇgatvaæ nirastam / yattu praÓnaæ vinoktatvaliÇgÃdbhÆmà prÃïa iti, tanna, tasyÃprayojakatvÃdityÃha-## praÓnabhedÃdarthabheda iti na niyama÷, ekasyÃtmano maitreyyà bahuÓa÷ p­«ÂatvÃt / praÓnaæ vinoktacÃturvedasya prak­taikavedÃdbhinnatvadarÓanÃccetyartha÷ / tatra yathà caturvedatvasya prak­tÃsaæbandhÃdarthabheda÷, evamihÃpÅti sphuÂayati-## satyapadena prÃïoktirityata Ãha-## vij¤Ãnaæ nididhyÃsanam / ÃdipadÃnmananaÓraddhÃÓravaïamana÷Óuddhini«ÂÃtaddhetukarmÃïi g­hyante / imÃnyati ÓravaïÃdÅni j¤eyasya satyasya brahmatve liÇgÃni / evaæ ÓrutiliÇgai÷ prÃïasyÃvÃntaraprakaraïaæ bÃdhitvà prastutaæ satyaæ brahma bhÆmapadoktabahutvadharmÅtyÃha-## ki¤ca 'saænihitÃdapi vyavahitaæ sÃkÃÇk«aæ balÅya÷'iti nyÃyena saænihitaæ nirÃkÃÇk«aæ prÃïaæ d­«Âvà vÃkyopakramastha Ãtmà svapratipÃdanÃya bhÆmavÃkyÃpek«a iha bhÆmà grÃhya ityÃha-## ki¤ca Óokasya pÃramityupakramya tamasa÷ pÃramityupasaæhÃrÃt, Óokasya mÆlocchedaæ vinà taraïÃyogÃcca, Óokapadena mÆlatamo g­hyate / tannivartakaj¤ÃnagamyatvaliÇgÃdÃtmà brahmetyÃha-## brÃhmaïamÃtmÃyattatvaæ prÃïasya vadatÅti saæbandha÷ / nanvidaæ caramaæ brÃhmaïaæ brahmaparamastu, tata÷ prÃgukto bhÆmà prÃïa iti ÓaÇkate-## tacchabdena bhÆmÃnukar«ÃnmaivamityÃha-## //8// END BsRp_1,3.2.8 ____________________________________________________________________________________________ START BsRp_1,3.2.9 dharmopapatteÓ ca | BBs_1,3.9 | bhÆmno brahmatve liÇgÃntaramÃha-## sÆtram / yaduktaæ bhÆmno lak«aïaæ sukhatvamam­tatvaæ ca prÃïe«u yojyamiti tadanÆdya vighaÂayati-## sati buddhyÃdyupÃdhÃvÃtmano dra«Â­tvÃdi÷, tadabhÃve su«uptau tadabhÃva ityasaÇgatvaj¤ÃnÃrthaæ praÓnopani«adi 'na Ó­ïoti na paÓyati'iti paramÃtmÃnaæ prak­tyoktam / tathà tatraivÃtmana÷ sukhatvamuktaæ na prÃïasya / yata÷ ÓrutyantaramÃtmana eva sukhatvamÃha tasmÃdityartha÷ / Ãmayo nÃÓÃdido«a÷ tatsahitaæ sÃmayam / Ãrtaæ naÓvaram / 'sa evÃdhastÃt sa upari«ÂÃt'iti sarvagatatvaæ, 'sa evedaæ sarvam'iti sarvÃtmatvaæ ca Órutaæ, tasmÃdbhÆmÃdhyÃyo nirguïe samanvita iti siddham //9// END BsRp_1,3.2.9 ____________________________________________________________________________________________ START BsRp_1,3.3.10 ak«aram ambarÃntadh­te÷ | BBs_1,3.10 | ## b­hadÃraïyakaæ paÂhati-## yadbhÆtaæ bhavacca bhavi«yacca tatsarvaæ kasminnotamiti gÃrgyà p­«Âhena muninà yÃj¤avalkyenÃvyÃk­tÃkÃÓa÷ kÃryamÃtrÃÓraya ukta÷ / ÃkÃÓa÷ kasminnota iti dvitÅyapraÓne sa muniruvÃca, tadavyÃk­tasyÃdhikaraïametadak«aramasthÆlÃdirÆpamityartha÷ / ubhayatrÃk«araÓabdaprayogÃtsaæÓaya÷ / yathà satyaÓabdo brahmaïi rƬha iti brahma bhÆmetyuktaæ tathÃk«araÓabdo varïe rƬha iti d­«ÂÃntena pÆrvapak«a÷ / tatra oÇkÃropÃsti÷ phalaæ, siddhÃnte nirguïabrahmadhÅriti viveka÷ / nanu na k«aratÅtyacalatvÃnÃÓitvayogÃdbrahmaïyapyak«araÓabdo mukhya ityata Ãha-## 'rƬharyogamapaharati'iti nyÃyÃdityartha÷ / varïasya oÇkÃrasya sarvÃÓrayatvaæ kathamityÃÓaÇkya dhyÃnÃrthamidaæ yathà Órutyantare sarvÃtmatvamityÃha-## praÓnaprativacanÃbhyÃmÃkÃÓÃntajagadÃdhÃratve tÃtparyaniÓcayÃnna dhyÃnÃrthatÃ, atastalliÇgabalÃdrƬhiæ bÃdhitvà yogav­ttirgrÃhyeti sidvÃntayati-## //10// END BsRp_1,3.3.10 ____________________________________________________________________________________________ START BsRp_1,3.3.11 sà ca praÓÃsanÃt | BBs_1,3.11 | ÃkÃÓaæ bhÆtaæ k­tvà ÓaÇkate #<-syÃdetaditi /># cetanakart­kaÓik«Ãyà atra ÓrutermaivamityÃha-## sÆtraæ vyÃca«Âe-## cakÃra ÃkÃÓasya bhÆtatvanirÃsÃrtha÷ / bhÆtÃkÃÓasya kÃryanta÷pÃtina÷ ÓrutasarvakÃryÃÓrayatvÃyogÃdavyÃk­tamaj¤ÃnamevÃkÃÓa÷ pradhÃnaÓabdita iti tadÃÓrayatvÃccÃk«araæ na pradhÃnamityartha÷ / vidh­tau vi«ayatvena dh­tau //11// END BsRp_1,3.3.11 ____________________________________________________________________________________________ START BsRp_1,3.3.12 anyabhÃvavyÃv­tteÓca | BBs_1,3.12 | praÓnapÆrvakaæ sÆtraæ vyÃkaroti-## ghaÂatvÃdvayÃv­ttiriti bhrÃntiæ nirasyati-## ambarÃntasyÃdhÃramak«araæ ÓrutiracetanatvÃdvyÃvartayatÅtyarta÷ / jÅvanirÃsaparatvenÃpi sÆtraæ yojayati-## anyabhÃvo bhedastanni«edhÃditi sÆtrÃrtha÷ / tarhi Óodhito jÅva evÃk«araæ na para ityata Ãha-## Óodhite jÅvatvaæ nÃstÅtyartha÷ / tasmÃdgÃrgibrÃhmaïaæ nirguïÃk«are samanvitamiti siddham //12// END BsRp_1,3.3.12 ____________________________________________________________________________________________ START BsRp_1,3.4.13 Åk«atikarmavyapadeÓÃt sa÷ | BBs_1,3.13 | #<Åk«atikarmavyapadeÓÃtsa÷ /># praÓnopani«adamÆdÃharati-## pippalÃdo guru÷ satyakÃmena p­«Âo brÆte, he satyakÃma, paraæ nirguïamaparaæ saguïaæ brahmaitadeva yo 'yaæ oÇkÃra÷ / sa hi pratimeva vi«ïostasya pratÅka÷ / tasmÃtpraïavaæ brahmÃtmanà vidvÃnetenaiva oÇkÃradhyÃnenÃyatanena prÃptisÃdhanena yathÃdhyÃnaæ paramaparaæ vÃnveti prÃpnotÅti prak­tya madhye ekamÃtradvimÃtroÇkÃrayordhyÃnamuktvà bravÅti-## itthaæbhÃve t­tÅyÃ, brahmoÇkÃrayorabhedopakramÃt / yo hyakÃrÃdimÃtrÃtraye ekasyà mÃtrÃyà akÃrasya ­«yÃdikaæ jÃgradÃdivibhÆtiæ ca jÃnÃti tena samyagj¤Ãtà ekà mÃtrà yasyoÇkÃrasya sa ekamÃtra÷ / evaæ mÃtrÃdvayasya samyagvibhÆtij¤Ãne dvimÃtrastathà trimÃtra÷ / tamoÇkÃraæ puru«aæ yo 'bhidhyÃyÅta sa oÇkÃravibhÆtitvena dhyÃtai÷ sÃmabhi÷ sÆryadvÃrà brahmalokaæ gatvà paramÃtmÃnaæ puru«amÅk«ata ityartha÷ / saæÓayaæ tadbÅjaæ cÃha-## asmin trimÃtravÃkya ityartha÷ / pÆrvatra pÆrvapak«atvenokte oÇkÃre buddhisthaæ dhyÃtavyaæ niÓcÅyata iti prasaÇgasaægati÷ / yadvà pÆrvatra varïe rƬhasyÃk«araÓabdasya liÇgÃdbrahmaïi v­ttiruktÃ, tadvadatrÃpi brahmalokaprÃptiliÇgatparaÓabdasya hiraïyagarbhe v­ttiriti d­«ÂÃntena pÆrvapak«ayati-## kÃryaparabrahmaïorÆpÃstirÆbhayatra phalam / sa upÃsaka÷ / sÆrye saæpanna÷ pravi«Âa÷ nanu vasudÃna ÅÓvara iti dhyÃnÃdvindate vasvityalpamapi phalaæ brahmopÃsakasya Órutamityata Ãha-## anyatra tathÃtve 'pi atra paravitparamaparavidaparamanvetÅtyupakramÃtparavido 'paraprÃptirayuktÃ, upakramavirodhÃt / na cÃtra paraprÃptirevokteti vÃcyaæ, parasya sarvagatatvÃdatraiva prÃptisaæbhavena sÆryadvÃrà gativaiyarthyÃt / tasmÃdupakramÃnug­hÅtÃdaparaprÃptirÆpÃlliÇgÃtparaæ puru«amiti paraÓrutirbÃdhyetyartha÷ / paraÓrutergatiæ p­cchati-## piï¬a÷ sthÆlo viràtadapek«ayà sÆtrasya paratvamiti samÃdhyartha÷ / sÆtre saÓabda ÅÓvarapara iti pratij¤atatvena taæ vyÃca«Âe-## sa upÃsaka etasmÃdviraïyagarbhÃtparaæ puru«aæ brahmÃhamitÅk«ata ityartha÷ / nanvÅk«aïavi«ayo 'pyaparostu, tatrÃha-## nanvÅk«aïaæ pramÃtvÃdvi«ayasatyatÃmapek«ata iti bhavatu satya÷ para Åk«aïÅya÷ / dhyÃtavyastvasatyo 'para÷ kiæ na syÃdityata Ãha-## ÓrutibhyÃæ pratyabhij¤ÃnÃtsa evÃyamiti sautra÷ saÓabdo vyÃkhyÃta÷ atraivaæ sÆtrayojanÃ-oÇkÃre yo dhyeya÷ sa para evÃtmÃ, vÃkyaÓe«e Åk«aïÅyatvokte÷ / atra ca Órutipratyabhij¤ÃnÃtsa evÃyamiti / nanu ÓabdabhedÃnna pratyabhij¤eti ÓaÇkate-## parÃtpara iti ÓabdabhedamaÇgÅk­tya ÓrutibhyÃmuktapratyabhij¤Ãyà avirodhamÃha-## nanu 'etasmÃjjÅvadhanÃtparÃt'ityetatpadenopakrÃntadhyÃtavyaparÃmarÓÃdÅk«aïÅya÷ / parÃtmà dhyeyÃdanya ityata Ãha-## dhyÃnasya tatphalek«aïasya ca loke samÃnavi«ayatvÃddhyeya evek«aïÅya÷ / evaæ copakramopasaæhÃrayorekavÃkyatà bhavatÅti bhÃva÷ / 'sa sÃmabhirÆnnÅyate brahmalokam''sa etasmÃjjÅvaghanÃt'ityetatpadena saænihitataro brahmalokasvÃmÅ parÃm­Óyata iti praÓnapÆrvakaæ vyÃca«Âe-## 'mÆrtau ghana÷'iti sÆtrÃditi bhÃva÷ / saindhavakhilyo lavaïapiï¬a÷ / khilyavadalpo bhÃva÷ paricchedo yasya sa khilyabhÃva÷ / etatpadena brahmaloko và parÃm­Óyata ityÃha-## jÅvaghanaÓabdasya brahmaloke lak«aïÃæ darÓayati-## vya«ÂikaraïÃbhimÃninÃæ jÅvÃnÃæ ghana÷ saæghÃto yasminsarvakaraïÃbhimÃnini sa jÅvaghana÷ tatsvÃmikatvÃtparaæparÃsaæbandhena loko lak«ya ityartha÷ / tasmÃtpara÷ sarvalokÃtÅta÷ Óuddha ityartha÷ / parapuru«aÓabdasya paramÃtmani mukhyatvÃcca sa eva dhyeya ityÃha-## yasmÃtparaæ nÃparamasti ki¤cit sa evaæ mukhya÷ para÷ na tu piï¬Ãtpara÷ sÆtrÃtmetyartha÷ / ki¤ca paraÓabdenopakrame niÓcitaæ paraæ brahmaivÃtra vÃkyaÓe«e dhyÃtavyamityÃha-## pÃpaniv­ttiliÇgÃcetyÃha-## pÃdodara÷ sarpa÷ / oÇkÃre parabrahmopÃsanayà sÆryadvÃrà brahmalokaæ gatvà parabrahmek«itvà tadeva ÓÃntamabhayaæ paraæ prÃpnotÅtyavirodhamÃha-## evamekavÃkyatÃsamarthanaprakaraïÃnug­hÅtaparapuru«aÓrutibhyÃæ parabrahmapratyabhij¤ayà brahmalokaprÃptiliÇgaæ bÃdhitvà vÃkyaæ praïavadhyeye brahmaïi samanvitamiti siddham //13// END BsRp_1,3.4.13 ____________________________________________________________________________________________ START BsRp_1,3.5.14 dahara uttarebhya÷ | BBs_1,3.14 | ## chandogyamudÃharati-## bhÆmavidyÃnantaraæ daharavidyÃprÃrambhÃrtho 'thaÓabda÷ / brahmaïo 'bhivyaktisthÃnatvÃdbrahmapuraæ ÓarÅram / asmin yatprasiddhaæ daharamalpaæ h­tpadmaæ tasminh­daye yadantarÃkÃÓaÓabditaæ brahma tadanve«Âavyaæ vicÃrya j¤eyamityartha÷ / atrÃkÃÓo jij¤Ãsya÷, tadanta÷sthaæ veti prathamaæ saæÓaya÷ kalpya÷ / tatra yadyÃkÃÓastadà saæÓayadvayam / tatrÃkÃÓaÓabdÃdekaæ saæÓayamuktvà brahmapuraÓabdÃtsaæÓayÃntaramÃha-## atra Óabde / jÅvasya brahmaïo và puramiti saæÓaya÷ / tatra tasminsaæÓaye satÅti yojanà / parapuru«aÓabdasya brahmaïi mukhyatvÃdbrahma dhyeyamityuktam / tathehÃpyÃkÃÓapadasya bhÆtÃkÃÓe rƬhatvÃdbhÆtÃkÃÓo dhyeya iti d­«ÂÃntena pÆrvapak«ayati-## daharavÃkyasyÃnantaraprajÃpativÃkyasya ca saguïe nirguïe ca samanvayokte÷ ÓrutyÃdisaægataya÷ / pÆrvapak«e bhÆtÃkÃÓÃdyupÃsti÷, siddhÃnte saguïabrahmopÃstyà nirguïadhÅriti phalabheda÷ / naca 'ÃkÃÓastalliÇgÃt'ityanenÃsya punaruktatà ÓaÇkanÅyà / atra tasmin 'yadantastadanve«Âavyam'ityÃkÃÓÃnta÷ sthasyÃnve«ÂavyatvÃdiliÇganvayena daharÃkÃÓasya brahmatve spa«ÂaliÇgÃbhÃvÃt / nanu bhÆtÃkÃÓasyÃlpatvaæ kathaæ, ekasyopamÃnatvamupameyatvaæ ca kathaæ, 'ubhe asmin dyÃvÃp­thivÅ antareva samÃhite / ubhÃvagniÓca vÃyuÓca'ityÃdinà ÓrutasarvÃÓrayatvaæ ca kathamityÃÓaÇkya krameïa pariharati-## h­dayÃpek«ayà alpatvaæ, dhyÃnÃrthaæ kalpitabhedÃtsÃd­Óyaæ, svata ekatvÃtsarvÃÓrayatvamityartha÷ / nanu 'e«a ÃtmÃ'ityÃtmaÓabdo bhÆte na yukta ityarÆcerÃha-## caitanyaguïayogenetyartha÷ / mukhyaæ brahma g­hyatÃmityata Ãha-## astu purasvÃmÅjÅva÷, h­dayasthÃkÃÓastu brahmetyata Ãha-## purasvÃmina eva tadanta÷sthatvasaæbhavÃnnÃnyÃpek«etyartha÷ / vyÃpino 'nta÷sthatvaæ kathamityata Ãha-## ÃkÃÓapadena daharamanuk­«yoktopamÃdikaæ brahmÃbhedavivak«ayà bhavi«yatÅtyÃha-#<ÃkÃÓeti /># nanu jÅvasyÃkÃÓapadÃrthatvamayuktamityÃÓaÇkya tarhi bhÆtÃkÃÓa eva daharo 'stu tasminnanta÷sthaæ ki¤ciddhyeyamiti pak«ÃntaramÃha-## paramÃnta÷sthaæ vastu, tadviÓe«aïatvenÃdhÃratvena daharÃkÃÓasya tacchabdenopÃdÃnÃdityartha÷ / yadvà anve«yatvÃdiliÇgÃddaharasya brahmatvaniÓcayÃt 'ÃkÃÓastalliÇgÃt'ityanena gatÃrthatvamiti ÓaÇkÃtra nirasanÅyà / anve«yatvÃde÷ paraviÓeïatvena grahaïÃddarahasya brahmatve liÇgaæ nÃstÅtyartha÷ / apahatapÃpmatvÃdiliÇgopetÃtmakaÓrutyà kevalÃkÃÓaÓrutirbÃdhyeti siddhÃntayati-## ÃkÃÓasyÃk«epapÆrvakamiti saæbandha÷ / tamÃcÃryaæ prati yadi brÆyu÷, h­dayameva tÃvadalpaæ tatratyÃkÃÓo 'lpatara÷ kiæ tadatrÃlpe vidyate yadvicÃryà j¤eyamiti, tadà sa ÃcÃryo brÆyÃdÃkÃÓasyÃlpatÃniv­ttimityartha÷ / vÃkyasya tÃtparyamÃha-## nivartayati / ÃcÃrya iti Óe«a÷ / nanvÃkÃÓaÓabdena rƬhyà bhÆtÃkÃÓasya bhÃnÃtkathaæ tanniv­ttirityÃÓaÇkyÃha-## nanu 'rÃmarÃvaïayoryuddhaæ rÃmarÃvaïayoriva'ityabhede 'pyupamà d­«Âeticet, na abhede sÃd­ÓyasyÃnanvayena yuddhasya nirÆpamatve tÃtparyÃdayamananvayÃlaÇkÃra iti kÃvyavida÷ / pÆrvoktamanÆdya nirasyati-## 'sÅtÃÓli«Âa ivÃbhÃti kodaï¬aprabhayà yuta÷'ityÃdau prabhÃyogasÅtÃÓle«arÆpaviÓe«aïabhedÃdbhedÃÓrayaïamekasyaiva ÓrÅrÃmasyopamÃnopameyabhÃvasiddhyarthamagatya k­tamityanudÃharaïaæ dra«Âavyam / naivamatrÃÓrayaïaæ yuktam / vÃkyasyÃlpatvaniv­ttiparatvena gatisadbhÃvÃt / ki¤ca hÃrdÃkÃÓasyÃntaratvÃtyÃge alpatvena vyÃpakabÃhyÃkÃÓasÃd­Óyaæ na yuktamityÃha-## ÃntaratvatyÃge tu atyantÃbhedÃnna sÃd­Óyamiti bhÃva÷ / nanu hÃrdÃkÃÓasyÃlpatvaniv­ttau tÃvattve ca tÃtparyaæ kiæ na syÃdityata Ãha-## ato 'lpÃvaniv­ttÃveva tÃtparyamiti bhÃva÷ / evamÃkÃÓopamitatvÃddaharÃkÃÓo na bhÆtamityuktam / sarvÃÓrayatvÃdiliÇgebhyaÓca tathetyÃha-## vigatà jighatsà jagdhumicchà yasya so 'yaæ vijighatsa÷ / bubhuk«ÃÓÆnya ityartha÷ / prathamaÓrutabrahmaÓabdena tatsÃpek«acaramaÓruta«a«ÂhÅvibhaktyartha÷ saæbandho neya÷, na tu brahmaïa÷ puramiti «a«Âhyartha÷ svasvÃmibhÃvo grÃhya÷ 'nirapek«eïa tatsÃpek«aæ bÃdhyam'iti nyÃyÃdityÃha-## ÓarÅrasya brahmaïa tadupalabdhisthÃnatvarÆpe saæbandhe mÃnamÃha-## pÆr«u ÓarÅre«u, puri h­daye Óaya iti puru«a ityanvaya÷ / nanu brahmaÓabdasya jÅve 'pyannÃdinà ÓarÅrav­ddhihetau mukhyatvÃnna «a«Âhyartha÷ katha¤cinneya ityata Ãha-## b­æhayati dehamiti brahma jÅva÷ tatsvÃmike pure h­dayaæ brahmaveÓma bhavatu, rÃjapure maitrasadbhavadityartha÷ / anantaphalaliÇgÃdapi dahara÷ paramÃtmetyÃha-## atha karmaphalÃdvaurÃgyÃnantaramiha jÅvadaÓÃyÃmÃtmÃnaæ daharaæ tadÃÓritÃæÓca satyakÃmÃdiguïÃn ÃcÃryopadeÓamanuvidya dhyÃnenÃnubhÆya ye paralokaæ gacchanti te«Ãæ sarvaloke«vanantamaiÓvaryaæ svecchayà saæcalanÃdikaæ bhavatÅtyartha÷ / dahare uktaliÇgÃnyanyathÃsiddhÃni te«Ãæ tadanta÷sthaguïatvÃdiyuktaæ smÃrayitvà dÆ«ayati-## uttaratrÃkÃÓasvarÆpapratipÃdanÃnyathÃnupapattyà pÆrvaæ tasyÃnve«yatvÃdikamityatrÃnyathopapattiæ ÓaÇkate ## etat ÃkÃÓasvarÆpam / Ãk«epabÅjamÃkÃÓasyÃlpatvamupamayà nirasyÃnta÷sthavastÆktestadanta÷sthameva dhyeyamityartha÷ / tarhi jagadeva dhyeyaæ syÃdityÃha-## astu ko do«a÷, tatrÃha-## sarvanÃmabhyÃæ daharÃkÃÓamÃk­«yÃtmatvÃdiguïÃnuktvà guïai÷ saha tasyaiva dhyeyatvaæ vÃkyaÓe«o brÆte tadvirodha ityartha÷ / 'tasmin yadanta÷'iti tatpadena vyavahitamapi h­dayaæ yogyatayà grÃhyamityÃha-## yadvà ÃkÃÓastasmin yadantastadubhayamanve«Âavyamiti yojanÃæ sÆcayati-## //14// END BsRp_1,3.5.14 ____________________________________________________________________________________________ START BsRp_1,3.5.15 gatiÓabdÃbhyÃæ tathà hi d­«Âaæ liÇgaæ ca | BBs_1,3.15 | daharÃkÃÓasya brahmatve hetvÃntaramÃha-## prajà jÅvà etaæ h­dayasthaæ daharaæ brahmasvarÆpaæ lokamaharaha÷ pratyahaæ svÃpe gacchantyastadÃtmanà sthità apyan­tÃj¤ÃnenÃv­tÃstaæ na jÃnanti ata÷ punarutti«ÂhantÅtyartha÷ / nanvetatpadaparÃm­«Âadaharasya svÃpe jÅvagamyatve 'pi brahmatve kimÃyÃtamityaÓaÇkya 'tathà hi d­«Âam'iti vyÃca«Âe-## loke 'pi d­«ÂamityarthÃntaramÃha-## gatiliÇgaæ vyÃkhyÃya Óabdaæ vyÃca«Âe-## jÅvabhÆtÃkÃÓayorbrahmalokaÓabdasyÃprasiddheriti bhÃva÷ / brahmaïyapi tasyÃprasiddhiæ ÓaÇkate-## ni«ÃdasthapatinyÃyena samÃdhatte-## «a«Âhe cintitam-svapatirni«Ãda÷, ÓabdasÃmarthyÃt / raudrÅmi«Âiæ vidhÃya 'etayà ni«Ãdasthapatiæ yÃjayet'ityÃmnÃyate / tatra ni«ÃdÃnÃæ sthapati÷ svÃmÅti «a«ÂhÅsamÃsena traivarïiko grÃhya÷, agnividyÃdisÃmarthyÃt / na tu ni«ÃdaÓcÃsau sthapatiriti karmadhÃrayeïa ni«Ãdo grÃhya÷, asÃmarthyÃditi prÃpte siddhÃnta÷ / ni«Ãda eva sthapati÷ syÃt, ni«ÃdaÓabdasya ni«Ãde ÓaktatvÃt, tasyÃÓruta«a«Âhyarthasaæbandhalak«akatvalpanÃyogÃt ÓrutadvitÅyÃvibhakte÷ pÆrvapadasaæbandhakalpanÃyÃæ lÃghavÃt, ato ni«Ãdasye«ÂisÃmarthyamÃtraæ kalpyamiti / tadbrahmalokaÓabde karmadhÃraya ityartha÷ / karmadhÃraye liÇgaæ cÃstÅti vyÃca«Âe-## sÆtre cakÃra uktanyÃyasamuccayÃrtha÷ //15// END BsRp_1,3.5.15 ____________________________________________________________________________________________ START BsRp_1,3.5.16 dh­teÓ ca mahimno 'syÃsminn upalabdhe÷ | BBs_1,3.16 | sarvajagaddhÃraïaliÇgÃcca dahara÷ para ityÃha-## nanvathaÓabdÃddaharaprakaraïaæ vicchidya Órutà dh­tirna daharaliÇgamiti ÓaÇkate-## 'ya ÃtmÃ'iti prak­tÃkar«ÃdathaÓabdo daharasya dh­tiguïavidhiprÃrambhÃrtha ityÃha-## Órutau vidh­tiÓabda÷ kart­vÃcitvÃt ktijanta÷ / sÆtre tu mahimaÓabdasÃmÃnÃdhikaraïyÃddh­tiÓabda÷ ktinnanto vidhÃraïaæ brÆte, 'striyÃæ ktin'iti bhÃve ktino vidhÃnÃditi vibhÃga÷ / seturasaækarahetu÷, vidh­tistu sthitiheturityapaunaruktyamÃha-## sÆtraæ yojayati-## dh­teÓca dahara÷ para÷ asya dh­tirÆpasya niyamanasya ca mahimno 'sminparamÃtmanyeva Órutyantara upalabdheriti sÆtrÃrtha÷ / dh­teÓceti cakÃrÃtsetupadoktaniyÃmakatvaliÇgaæ grÃhyam / tatra niyamane ÓrutyantaropalabdhimÃha-## dh­tau tamÃha-## //16// END BsRp_1,3.5.16 ____________________________________________________________________________________________ START BsRp_1,3.5.17 prasiddheÓ ca | BBs_1,3.17 | à samantÃtkÃÓate dÅpyata iti svaya¤jyoti«i brahmaïyÃkÃÓaÓabdasya vibhutvaguïato và prasiddhi÷ prayogaprÃcuryam //17// END BsRp_1,3.5.17 ____________________________________________________________________________________________ START BsRp_1,3.5.18 itaraparÃmarÓÃt sa iti cen nÃsaæbhavÃt | BBs_1,3.18 | yadi 'e«a ÃtmÃpahatapÃpmÃ'ityÃdivÃkyaÓe«abalena dahara÷ parastarhi jÅvo 'pÅtyÃÓaÇkya ni«edhati-## jÅvasyÃpi vÃkyaÓe«amÃha-## daharoktyanantaraæ muktopas­pyaæ Óuddhaæ brahmocyate / ya e«a saæprasÃdo jÅvo 'smÃtkÃryakaraïasaæghÃtÃtsamyagutthÃya ÃtmÃnaæ tasmÃdvivicya viviktamÃtmÃnaæ svena brahmarÆpeïÃbhini«padya sÃk«Ãtk­tya tadeva pratyakparaæ jyotirÆpasaæpadyate prÃpnotÅti vyÃkhyeyam / yathà mukhaæ vyÃdÃya svapitÅti vÃkyaæ suptvà mukhaæ vyÃdatte iti vyÃkhyÃyate tadvat / jyoti«o 'nÃtmatvaæ nirasyati-## 'saæprasÃde ratvÃcaritvÃ'iti Órutyantaram / avasthÃvadutthÃnamapi jÅvasya liÇgamityÃha-## tadÃÓritasya tasmÃtsamutthÃne d­«ÂÃnta÷-## nanu kvÃpyÃkÃÓaÓabdo jÅve na d­«Âa ityÃÓaÇkyoktÃvasthotthÃnaliÇgabalÃtkalpya ityÃha-## niyÃmakÃbhÃvÃjjÅvo dahara÷ kiæ na syÃditi prÃpte niyÃmakamÃha-## dahare ÓrutadharmÃïÃmasaæbhavÃnna jÅvo dahara ityartha÷ / tarhi punarukti÷, tatrÃha-## uttarÃccetyÃdhikÃÓaÇkÃnirÃsÃrthamityartha÷ / kà tarhi jÅvaparÃmarÓasya gati÷, tatrÃha-## jÅvasya svÃpasthÃnabhÆtabrahmaj¤ÃnÃrtho 'yaæ parÃmarÓa iti vak«yate //18// END BsRp_1,3.5.18 ____________________________________________________________________________________________ START BsRp_1,3.5.19 uttarÃc ced ÃvirbhÆtasvarÆpas tu | BBs_1,3.19 | asaæbhÃvÃditi hetorasiddhimÃÓaÇkya pariharati-## sÆtranirÃk­tÃyà jÅvÃÓaÇkÃyÃ÷ prajÃpativÃkyabalÃtpuna÷ samutthÃnaæ kriyate / tatra jÅvasyaivÃpahatapÃpmatvÃdigrahaïenÃsaæbhavÃsiddherityartha÷ / kathaæ tatra jÅvokti÷, tatrÃha-## yadyapyupakrame jÅvaÓabdo nÃsti tathÃpyapahatapÃpmatvÃdiguïakamÃtmÃnamupakramya tasya jÃgradÃdyavasthÃtrayopanyÃsÃdavasthÃliÇgena jÅvaniÓcayÃttasyaiva te guïÃ÷ saæbhavantÅti samudÃyÃrtha÷ / indraæ prajÃpatirbÆte-## prÃdhÃnyÃdak«igrahaïaæ sarvairindriyairvi«ayadarÓanarÆpajÃgradavasthÃpannamityÃha-## mahÅyamÃna÷ vÃsanÃmayairvi«ayai÷ pÆjyamÃna iti svapnaparyÃye, yadyatreti su«uptiparyÃye ca jÅvameva prajÃpatirvyÃca«Âa ityanvaya÷ / tatra kÃle tadetatsvapanaæ yathà syÃttathà supta÷, samyak asto nirasta÷ karaïagrÃmo yasya sa samasta÷, ata evopah­takaraïatvÃttatk­takÃlu«yahÅna÷ saæprasanna÷, svapnaæ prapa¤camaj¤ÃnamÃtratvena vilÃpayati ato 'j¤ÃnasattvÃt muktÃdvilak«aïa÷ prÃj¤a e«a svacaitanyena kÃraïaÓarÅrasÃk«Å tasya sÃk«yasya sattÃsphÆrtipradatvÃdÃtmetyartha÷ / caturthaparyÃye brahmoktestasyaivÃpahatapÃpmatvÃdiguïà ityÃÓaÇkya tasyÃpi paryÃyasya jÅvatvamÃha-## aheti nipÃta÷ khedÃrthe / khidyamÃno hÅndra uvÃca, na khalu supta÷ pumÃnayaæ saæprati su«uptyavasthÃyÃmayaæ devadatto 'hamityevamÃtmÃnaæ jÃnÃti / no eva naivemÃni bhÆtÃni jÃnÃti kintu vinÃÓameva prÃpto bhavati, nÃhamatra bhogyaæ paÓyÃmÅti do«amupalabhya puna÷ prajÃpatimupasasÃra / taæ do«aæ Órutvà prajÃpatirÃha-## etasmÃtprak­tÃdÃtmano 'nyatrÃnyaæ na vyÃkhyÃsyÃmÅtyupakramya 'maghavanmartyaæ và idaæ ÓarÅram'iti nindÃpÆrvakaæ jÅvameva darÓayatÅtyartha÷ / tasmÃt prajÃpativÃkyÃt / ata÷ saæbhavÃsiddhe÷ / siddhÃntayati-## avasthÃtrayaÓodhanenÃvirbhÆtatvaæ Óodhitatvamarthasya vÃkyotthav­ttyÃbhivyaktatvamityartha÷ / tarhi sÆtre puæliÇgena jÅvokti÷ kathaæ, j¤Ãnena jÅvatvasya niv­ttatvÃdityata Ãha-## j¤ÃnÃtpÆrvamavidyÃtatkÃryapratibimbitatvarÆpaæ jÅvatvamabhÆditi k­tvà j¤ÃnÃnantaraæ brahmarÆpo 'pi jÅvanÃmnocyata ityartha÷ / viÓvataijasaprÃj¤aturÅyaparyÃyacatu«ÂayÃtmakaprajÃpativÃkyasya tÃtparyamÃha-## janmÃnÃÓavattvÃt / pratibimbavadbimbadeho nÃtmeti j¤ÃpanÃrthaæ prajÃpatirinindravirocanau pratyuvÃca, udaÓarÃva ÃtmÃnamavek«ya yadÃtmano rÆpaæ na vijÃnÅthastanme brÆtamityÃdi brÃhmaïenetyÃha-## udakapÆrïe ÓarÃve pratibimbÃtmÃnaæ dehaæ d­«Âvà svasyÃj¤Ãtaæ yattanmahyaæ vÃcyamityuktaÓrutyartha÷ / vyutthÃpya vicÃrya / abhini«padyata ityatraitaduktaæ bhavatÅti saæbandha÷ / kimuktamityata Ãha-## jÅvatvarÆpeïa jÅvaæ na vyÃca«Âe lokasiddhatvÃt kintu tamanÆdya parasparavyabhicÃriïÅbhyo 'vasthÃbhyo vivicya brahmasvarÆpaæ bodhayati, ato yadbrahma tadevÃpahatapÃpmatvÃdidharmakaæ na jÅva ityuktaæ bhavati, Óodhitasya brahmabhedena taddharmokterityartha÷ / evamavasthopanyÃsasya vivekÃrthatvÃnna jÅvaliÇgatvaæ, 'etadam­tamabhayametabrahma'iti liÇgopetaÓrutivirodhÃditi## nanu jÅvatvabrahmatvaviruddhadharmavato÷ kathamabheda÷, tatrÃha-## anvayavyatirekÃbhyÃæ jÅvatvasyÃvidyÃkalpitatvÃdavirodha iti matvà d­«ÂÃntenÃnvayamÃha-## vyatirekamÃha-## avidyÃyÃæ satyÃæ jÅvatvaæ, vÃkyotthaprabhodhÃttanniv­ttau tanniv­ttirityÃvidyakaæ tadityartha÷ / saæsÃritvasya kalpitatve siddhaæ nigamayati-## 'samutthÃya svena rÆpeïÃbhini«padyate'iti Órutiæ vyÃkhyÃtumÃk«ipati-## kÆÂasthanityasya svarÆpamityanvaya÷ / mana÷saÇgino hi kriyayà malanÃÓÃdabhivyaktirna tu kÆÂasthasyÃsaÇgina ityÃha-## dravyÃntaraæ pÃrthivo mala÷ / abhibhÆtetyasya vyÃkhyÃnamanabhivyakteti / asÃdhÃraïo bhÃsvaratvÃdi÷ / abhibhÃvaka÷ saurÃloka÷ / jÅvasvarÆpasyÃbhibhave bÃdhakamÃha-## 'vij¤Ãnaghana eva'iti Órutyà cinmÃtrastÃvadÃtmà / taccaitanyaæ cak«urÃdijanyav­ttivyaktaæ d­«ÂyÃdipadavÃcyaæ sat vyavahÃrÃÇgaæ jÅvasya svarÆpaæ bhavatÅti tasyÃbhibhÆtatve d­«Âo vyavahÃro virudhyeta / hetvabhÃvÃdvyavahÃro na syÃdityartha / aj¤asyÃpi svarÆpaæ v­tti«u vyaktamityaÇgÅkÃryaæ, vyavahÃradarÓanÃdityÃha-## anyathetyuktaæ sphuÂayati-## svarÆpaæ cejj¤Ãnina eva vya¤jyeta j¤ÃnÃtpÆrvaæ vyavahÃrocchittirityartha÷ / ata÷ sadaiva vyaktasvarÆpatvÃdityartha÷ / sadà v­tti«u vyaktasya vastuto 'saÇgasyÃtmana ÃvidyakadehÃdyavivekarÆpasya malasaÇgasya sattvÃttadvivekÃpek«ayà samutthÃnÃdiÓrutirityuttaramÃha-## vedanà har«aÓokÃdi÷ / aviviktamiveti tÃdÃtmyasya saÇgasya kalpitatvamuktam / tatra kalpitasaÇge d­«ÂÃnta÷-## #<Órutik­tamiti /># tvaæpadÃrthaÓrutyà 'yo 'yaæ vij¤Ãnamaya÷ prÃïe«u'ityÃdyayà siddhamityartha÷ / prÃïÃdibhinnaÓuddhatvaæpadÃrthaj¤Ãnasya vÃkyÃrthasÃk«ÃtkÃra÷ phalamityÃha-## saÓarÅratvasya satyatvÃtsamutthÃnamutkrÃntiriti vyÃkhyeyaæ na viveka ityÃÓaÇkyÃha-## uktaÓrutyanusÃreïetyartha÷ / ÓarÅre«vaÓarÅramavasthitamiti ÓruteravivekamÃtrakalpitaæ saÓarÅratvam / ato viveka eva samutthÃnamityartha÷ / nanu svakarmÃrjite ÓarÅre bhogasyÃparihÃryatvÃtkathaæ jÅvata eva svarÆpÃvirbhÃva ityata Ãha-#<ÓarÅrastho 'pÅti /># aÓarÅratvavaccharÅrasthasyÃpi bandhÃbhÃvasm­terjÅvato muktiryuktetyartha÷ / aviruddhe Órutyarthe sÆtraÓe«o yukta ityÃha-## anyÃd­Óau satyÃvityartha÷ / j¤ÃnÃj¤Ãnak­tÃvÃvirbhÃvatirobhÃvÃviti sthite bhedo 'pyaæÓÃæÓitvak­to nirasta ityÃha-## aæÓÃdiÓÆnyatvamasaÇgatvam / Ãtmà dravyatvavyÃpyajÃtiÓÆnya÷ vibhutvÃt, vyomavadityÃtmaikyasiddherbhedo mithyetyartha÷ / prajÃpativÃkyÃcca bhedo mithyetyÃkÃÇk«ÃpÆrvakamÃha--## etadbhedasya satyatvameva nÃstÅti kuta ityanvaya÷ chÃyÃyÃæ brahmad­«Âiparamidaæ vÃkyaæ nÃbhedaparamityata Ãha-## yasya j¤ÃnÃtk­tak­tyatà sarvakÃmaprÃptistamÃtmÃnamanvicchÃva iti prav­ttayorindravirocanayoryadyanÃtmacchÃyÃæ prajÃpatirbrÆyÃttadà m­«ÃvÃdi syÃdityartha÷ / prathamavat dvitÅyÃdiparyÃye vyÃv­ttÃsvavasthÃsu unusyÆtÃtmà brahmatvenokta ityÃha-## avasthÃbhede 'payanusyÆtau yuktimÃha-## su«uptau j¤ÃturvyÃv­ttimÃÓaÇkyÃha-## sa«uptau nirvikalpaj¤ÃnarÆpa ÃtmÃstÅyatra b­hadÃraïyakaÓrutimÃha-## buddhe÷ sÃk«iïo nÃÓo nÃsti, nÃÓakÃbhÃvÃdityartha÷ / etamavasthÃbhirasaÇgatvenokta Ãtmaiva turÅye 'pi brahmatvenokta ityÃha-## ÓruterekadeÓivyÃkhyÃæ dÆ«ayati-## jÅvaparayorbhadÃditi bhÃva÷ / ÓrutibÃdhÃnmaivamityÃha-## saænihito jÅva eva sarvanÃmÃrtha ityartha÷ / uktasya punaruktau bhÆya iti yujyate / tava tu upakrÃntaparamÃtmanaÓcaturtha evoktestadbÃda ityÃha-## lokasiddhajÅvÃnuvÃdena brahmatvaæ bodhyata iti svamatamupasaæharati-## vyÃkhyÃnÃntarasaæbhavÃdityartha÷ / vilayanaæ Óodhanam / vidyayà mahÃvÃkyeneti yÃvat / ye tu saæsÃraæ satyamicchanti te«Ãmidaæ ÓÃrÅrakamevottaramityÃha-## ÓÃrÅrakasyÃrthaæ saæk«epaïopadiÓati-## avidyÃmÃyayorbhedaæ nirasituæ sÃmÃnÃdhikaraïyaæ, Ãvaraïavik«epaÓaktirÆpaÓabdaprav­ttinimittabhedÃt sahaprayoga÷ / brahmaivÃvidyayà saæsarati na tato 'nyo jÅva iti ÓÃrÅrakÃrtha ityartha÷ / tarhi sÆtrakÃra÷ kimiti bhedaæ brÆte, tatrÃha-## paramÃtmano 'saæsÃritvasidyarthaæ jÅvÃdbhedaæ dra¬hayati / tasyÃsaæsÃritvaniÓcayÃbhÃve tadabhedoktÃvapi jÅvasya saæsÃritvÃnapÃyÃdityartha÷ / adhi«ÂhÃnasya kalpitÃdbhede 'pi kalpitasyÃdhi«ÂhÃnÃnna p­thaksattvamityÃha-## kalpitabhedÃnuvÃdasya phalamÃha-## sÆtre«vabhedo nokta iti bhrÃntiæ nirasyati-## Ãtmeti tÆpagacchantÅtyÃdisÆtrÃïyÃdipadÃrtha÷ / nanvadvaitasya ÓÃstrÃrthatve dvaitÃpek«avidhivirodha÷ tatrÃha-## advaitamajÃnata÷ kalpitadvaitÃÓrayà vidhayo na vidu«a iti sarvamupapannamityartha÷ //19// END BsRp_1,3.5.19 ____________________________________________________________________________________________ START BsRp_1,3.5.20 anyÃrthaÓ ca parÃmarÓa÷ | BBs_1,3.20 | evaæ prajÃpativÃkye jÅvÃnuvÃdena brahmaïa evÃpahatapÃpmatvÃdyukterjÅve tadasaæbhavÃnna jÅvo dahara ityuktam / tarhi jÅvaparÃmarÓasya kà gatirityata Ãha-## sÆtraæ vyÃca«Âe-## prak­te dahare viÓe«o guïastadupadeÓo 'pi netyartha÷ / tatra daharavÃkyaÓe«arÆpaæ saæprasÃdavÃkyamÃÓaÇkÃpÆrvakaæ daharabrahmaparatvena vyÃca«Âe-## //20// END BsRp_1,3.5.20 ____________________________________________________________________________________________ START BsRp_1,3.5.21 alpaÓruter iti cet tad uktam | BBs_1,3.21 | upÃsyatvÃdalpatvamuktamiti vyÃkhyÃya Órutyà nirastamityarthÃntaramÃha-#<Órutyaiva cedamiti /># evaæ daharavÃkyaæ prajÃpativÃkyaæ ca saguïe nirguïe ca samanvitamiti siddham //21// END BsRp_1,3.5.21 ____________________________________________________________________________________________ START BsRp_1,3.6.22 anuk­tes tasya ca | BBs_1,3.22 | ## / muï¬akavÃkyamudÃharati-## / tasmin brahmaïi vi«aye na bhÃti, taæ na bhÃsayatÅti yÃvat / yadà candrabhÃskarÃdirna bhÃsayati tadà alpadÅpteragne÷ kà kathetyÃha-## ki¤ca sarvasya sÆryÃdestadbhÃsyatvÃnna tadbhÃsakatvamityÃha-## anugamanavadanumÃnaæ svagatamiti ÓaÇkÃæ nirasyati-## tatreti saptamyÃ÷ sati vi«aye ca sÃdhÃraïyÃtsaæÓayamÃha-## pÆrvatrÃtmaÓrutyÃdibalÃdÃkÃÓaÓabdasya rƬhityÃgÃdÅÓvare v­ttirÃÓrità / tathehÃpi satisaptamÅbalÃdvartamÃnÃrthatyÃgena yasminsati sÆryÃdayo na bhÃsyanti sa tejoviÓe«a upÃsya iti bhavi«yadarthe v­ttirÃÓrayaïÅyà / adhunà bhÃsamÃne sÆryÃdau na bhÃtÅti virodhÃditi d­«ÂÃntena pÆrvapak«ayati-## tejodhÃnaæ, nirguïasvaya¤jyotirÃtmaj¤Ãnamityubhayatra phalam / tejodhÃtutve liÇgamÃha-## yattejaso 'bhibhÃvakaæ tatteja iti vyÃptimÃha-## yasminsati yanna bhÃti tadanu tadbhÃtÅti viruddhamityata Ãha-## tato nik­«ÂabhÃnaæ vivak«itamiti bhÃva÷ / mukhyasaæbhave vivak«Ãnupapatte÷ mukhyÃnubhÃnaliÇgÃtsarvabhÃsaka÷ paramÃtmà svaprakÃÓako 'tra grÃhya iti siddhÃntamÃha-## prÃj¤atvaæ svaprakÃÓakatvaæ bhÃsakatvÃrthamuktam / tatra ÓrutimÃha-## mÃnÃbhÃvÃcca tejodhÃturnà grÃhya ityÃha-## ki¤ca sÆryÃdayastejontarabhÃnamanu na bhÃnti, tejastvÃt, pradÅpavadityÃha-## yo 'yamanukaroti sa tajjÃtÅya iti niyamo nÃstÅtyÃha-## paunaruktyamÃÓaÇkyoktÃnuvÃdapÆrvakaæ sÆtroktaæ hetvantaraæ vyÃca«Âe-## 'tameva bhÃntam'ityevakÃroktaæ tadbhÃnaæ vinà sarvasya p­thagbhÃnÃbhÃvarÆpamanubhÃnamanuk­terityanenoktam-## sarvabhÃsakatvamuktamityapaunaruktyamityartha÷ / Ãtmana÷ sÆryÃdibhÃsakatvaæ Órutyantaraprasiddhamaviruddhaæ cetyÃha-## sarvaÓabda÷ prak­tasÆryÃdivÃcakatvena vyÃkhyÃta÷ / saæprati tasyÃsaækucadv­ttitÃæ matvÃrthÃntaramÃha-## tatreti sarvanÃmaÓrutyà prak­taæ brahma grÃhyamityÃha-## ki¤ca spa«ÂabrahmaparapÆrvamantrÃkÃÇk«ÃpÆrakatvÃdayaæ mantro brahmapara ityÃha-## hiraïmaye jyotirmaye annamayÃdyapek«ayà pare koÓe ÃnandamayÃkhye pucchaÓabditaæ brahma virajaæ ÃgantukamalaÓÆnyaæ, ni«kalaæ niravayavaæ, Óubhraæ naisargikamalaÓÆnyaæ, sÆryÃdisÃk«ibhÆtaæ brahmavitprasiddhamityartha÷ / satisaptamÅpak«amanuvadati-## sÆryÃdyabhibhÃvakatejodhÃtau prÃmÃïike tasyeha grahaïaÓaÇkà syÃt, na tatra pramÃïamastÅtyÃha-## siddhÃnte tatreti vÃkyÃrtha÷ kathamityÃÓaÇkyÃha-## satisaptamÅpak«e na bhÃtÅti Órutaæ vartamÃnatvaæ tyaktvà tasminsati na bhÃsyantÅtyaÓrutabhavi«yattvaæ kalpanÅyaæ pratyak«avirodhanirÃsÃya / vi«ayasaptamÅpak«e tu na bhÃsayatÅtyaÓrutaïijadhyÃhÃramÃtraæ kalpyaæ na ÓrutatyÃga iti lÃghavaæ, ato brahmaïi vi«aye sÆryÃderbhÃsakatvani«edhena brahmabhÃsyatvamucyata ityartha÷ / yenÃnyÃbhÃsyatvena hetunà sÆryÃdayastasminbrahmaïi vi«aye bhÃsakÃ÷ syustathà tu brahmÃnyena nopalabhyate svaprakÃÓatvÃditi yojanà / uktameva Órutyantareïa dra¬hayati-## svaprakÃÓatve 'nyÃbhÃsyatve ca Órutidvayam / grahaïÃyogyatvÃdagrÃhya ityartha÷ //22// END BsRp_1,3.6.22 ____________________________________________________________________________________________ START BsRp_1,3.6.23 api ca smaryate | BBs_1,3.23 | ïijadhyÃhÃrapak«e sm­tibalamapyastÅtyÃha-## sÆtraæ vyÃca«Âe-## abhÃsyatve sarvabhÃsakatve ca Ólokadvayaæ dra«Âavyam / tasmÃdanubhÃnamantro brahmaïi samanvita iti siddham //23// END BsRp_1,3.6.23 ____________________________________________________________________________________________ START BsRp_1,3.7.24 ÓabdÃd eva pramita÷ | BBs_1,3.24 | #<ÓabdÃdeva pramita÷ /># kÃÂhakavÃkyaæ paÂhati-## puru«a÷ pÆrïo 'pyÃtmani dehamadhye aÇgu«ÂhamÃtre h­daye ti«ÂhatÅtyaÇgu«ÂhamÃtra ityucyate, tasyaiva paramÃtmatvavÃdivÃkyÃntaramÃha-## adhÆmakamiti paÂhanÅyam / yo 'Çgu«ÂhamÃtro jÅva÷ sa vastuto nirdhÆmajyotirvannirmalaprakÃÓarÆpa iti tamarthaæ saæÓodhya tasya brahmatvamÃha-#<ÅÓÃna iti /># tasyÃdvitÅyatvamÃha#<-sa eveti /># kÃlatraye 'pi sa evÃsti nÃnyatki¤cit / yannaciketasà p­«Âaæ brahma tadetadevetyartha÷ / parimÃïeÓÃnaÓabdÃbhyÃæ saæÓayamÃha-## yathÃnubhÃnÃdiliÇgÃt ïijadhyÃhareïa sÆryÃdyagocaro brahmetyuktaæ tathà prathamaÓrutaparimÃïaliÇgÃjjÅvapratÅtÃvÅÓÃno 'smÅti dhyÃyediti vidhyadhyÃhareïa dhyÃnaparaæ vÃkyamiti pÆrvapak«ayati-## pÆrvapak«e brahmad­«Âyà jÅvopÃsti÷, siddhÃnte tu pratyagbrahmaikyaj¤Ãnaæ phalamiti mantavyam / ÃyÃmo daidhyaæ, vistÃro mahattvamiti bheda÷ / ## aÇgu«ÂhamÃtrah­dayasya vij¤ÃnaÓabditabudyabhedÃdhyÃsakalpanayetyartha÷ / sm­tisaævÃdÃdapyaÇgu«ÂhamÃtro jÅvaityÃha-## atha maraïÃnantaraæ yamapÃÓaurbaddhaæ karmavaÓaæ prÃptamityartha÷ / tatrÃpÅÓvara÷ kiæ na syÃdityata Ãha--## 'prabhavati saæyamane mamÃpi vi«ïu÷'iti yamasyeÓvaraniyamyatvasmaraïÃditi bhÃva÷ / bhÆtabhavyasvetyupapadÃdbÃdhakÃbhÃvÃcca ÅÓÃna itÅÓatvaÓabdÃnniraÇkuÓamÅÓità bhÃtÅti Órutyà liÇgaæ bÃdhyÃmiti siddhÃntayati-## prakaraïÃcca brahmaparamidaæ vÃkyamityÃha-## Óabdo vÃkyaæ liÇgÃddurbalamityÃÓaÇkyÃha-#<ÓabdÃditi># //24// END BsRp_1,3.7.24 ____________________________________________________________________________________________ START BsRp_1,3.7.25 h­dyapek«ayà tu manu«yÃdhikÃratvÃt | BBs_1,3.25 | kara÷ sakani«Âho 'ratri÷ / mukhyÃÇgu«ÂhamÃtro jÅvo g­hyatÃæ kiæ gauïagrahaïenetyata Ãha-## sati saæbhave mukhyagraho nyÃyya÷ / atra tu ÓrutivirodhÃdasaæbhava iti gauïagraha ityartha / ## traivarïikÃnevetyartha÷ / ÓaktatvÃdityanena paÓcÃdÅnÃæ devÃnÃm­«ÅïÃæ cÃdhikÃro vÃrita÷ / tatra paÓvÃdÅnÃæ ÓÃstrÃrthaj¤ÃnÃdisÃmagryabhÃvÃtkarmaïyaÓakti÷ / indrÃde÷ svadevatÃke karmaïi svoddeÓena dravyatyÃgÃyogÃdaÓakti÷ / ­«ÅïÃmÃr«eyavaraïe ­«yantarÃbhÃvÃdaÓakti÷ / arthitvÃdityanena ni«kÃmÃnÃæ mumuk«ÆïÃæ sthÃvarÃïÃæ cÃdhikÃro vÃrita÷ / tatra mumuk«ÆïÃæ Óudyarthitve nityÃdi«vadhikÃro na kÃmye«u / ÓuddhacittÃnÃæ mok«Ãrthitve ÓravaïÃdi«u vya¤jake«vadhikÃro na karmasviti mantavyam / ÓÆdrasyÃdhikÃraæ nirasyati-## ÓÆdro 'yaj¤e 'vanakÊpta÷'iti paryudÃsÃt, upanayÅta tamadhyÃpayÅta iti ÓÃstrÃcca na ÓÆdrasya vaidike karmaïyadhikÃra÷ / tasyaikajÃtitvasm­terÆpanayanaprayuktadvijÃtitvÃbhÃvena vedÃdhyayanÃbhÃvÃt / atrÃpek«ito nyÃya÷ «a«ÂhÃdhyÃye varïita ityÃha-## 'svargakÃmo yajeta'ityÃdiÓÃstrasyÃviÓe«aïa sarvÃnphalÃrthina÷ prati prav­ttatvÃt, prÃïimÃtrasya sukhÃrthitvÃcca phalÃrthe karmaïi paÓvÃdÅnÃmapyadhikÃra ityÃÓaÇkyoktarityÃte«Ãæ ÓaktatvÃdyabhÃvÃtsvargakÃmapadaæ manu«yaparatayà saækocya manu«yÃdhikÃratve sthÃpite caturvarïyÃdhikÃritvamÃÓaÇkya 'vasante brÃhmaïo 'gnÅnÃdadhÅta grÅ«me rÃjanya÷ Óaradi vaiÓya÷'iti trayÃïÃmevÃgnisaæbandhaÓcavaïÃtte«ÃmevÃdhikÃra iti varïitamityartha÷ / astu, prastute kimÃyÃtaæ, tatrÃha-## prÃyeïa saptavitastiparimito manu«yadehaityartha÷ / evamaÇgu«ÂhaÓabdo h­tparimÃïavÃcakastatrasthaæ brahma lak«ayatÅtyuktam / saæprati tacchabdenÃÇgu«ÂhamÃtraæ jÅvamanÆdyÃyamÅÓÃna iti brahmÃbhedo bodhya iti vaktumanuvadati-## pratipÃdyÃbhedavirodhÃdanuvÃdyÃÇgu«ÂhamÃtratvaæ bÃdhyaæ, tÃtparyÃrthasya balavattvÃdityÃha-##'asthÆlam'ityÃdau / ##'tattvamasi'ityÃdau / [nanu paramÃtmano 'Çgu«ÂhaparimÃïatvaæ na saæbhavatÅti sÆtrakÃreïa h­dayÃpek«amaÇgu«ÂhamÃtratvamuktaæ, dvividhetyÃdibhëyÃttu jÅvamuddiÓya brahmatvabodhanamiti pratÅyata iti sÆtrÃrthÃsparÓitvÃdbhëyamanupapannamiti cet, na, bhëyatÃtparyÃnabhij¤ÃnÃt / kaÂhavallÅvÃkyasyÃvÃntaratÃtparyamekaæ mahÃtÃtparyaæ caikam / tatrÃvÃntaratÃtparyamupÃsye brahmaïi, mahÃtÃtparyaæ ca j¤eye brahmaïi / ata eva bhëyakÃrairvÃkyadvayopanyÃsa÷k­ta÷ / ata evopÃsanÃphalaæ kaÂhavallyÃmeva-'Óataæ caikà ca h­dayasya nìya÷'ityÃdinà bodhitam / ata eva caturthÃdhyÃye dvitÅyacaraïe 'tadoka÷'iti sÆtre hÃrdavidyÃæ prak­tya samÃmananti iti bhëyakÃrai÷ prathamavÃkyasya upÃsye brahmaïi tÃtparyamiti prakaÂÅk­tam / itthaæ cÃtratyabhëyaæ mahÃtÃtparyÃbhiprÃyakamiti dra«Âavyam / rÃmÃnujabhëyak­tà tu pÆrvapak«o 'smadbhëyatÃtparyÃj¤Ãnenaiva k­ta ityavadheyam / ekatvÃrthe vÃkyaÓe«amanukÆlayati-## Órutiryamo và dra«Âavya÷ / taæ jÅvaæ prav­hetp­thakkuryÃt, dhairyeïa balavadindriyanigrahÃdinÃ, taæ viviktamÃtmÃnaæ Óuklaæ svaprakÃÓamam­taæ kÆÂasthaæ brahma jÃnÅyÃdityartha÷ / tasmÃtkaÂhavÃkyaæ pratyagbrahmaïi j¤eye samanvitamiti siddham //25// END BsRp_1,3.7.25 ____________________________________________________________________________________________ START BsRp_1,3.8.26 tadupary api bÃdarÃyaïa÷ saæbhavÃt | BBs_1,3.26 | ÓÃstrasya manu«yÃdhikÃratve devÃdÅnÃæ brahmavidyÃyamÃpyanadhikÃra÷ syÃdityÃÓaÇkyÃha-## nanu samanvayÃdhyÃye 'dhikÃracintà na saægatetyata Ãha-## sm­tasyopek«Ãnarhatvaæ prasaÇga÷ / atra manu«yÃdhikÃratvoktyà sm­tÃnÃæ devÃdinÃæ vedÃntaÓravaïÃdÃvadhikÃro 'sti na veti saædehe bhogÃsaktÃnÃæ vairÃgyÃdyasaæbhavÃnneti prÃpte siddhÃntamÃha-## evamadhikÃravicÃrÃtmakÃdhikaraïadvayasya prasaÇgikÅ saægati÷ / atra pÆrvapak«e devÃdinÃæ j¤ÃnÃnadhikÃrÃddevatvaprÃptidvÃrà kramamuktiphalÃsu daharÃdyupÃsanÃsu kramamuktyarthinÃæ manu«yÃïÃmaprav­tti÷ phalaæ, siddhÃnte tu prav­tti÷ / upÃsanÃbhirdevatvaæ prÃptÃnÃæ ÓravaïÃdinà j¤ÃnÃnmuktisaæbhavÃditi saphalo 'yaæ vicÃra÷ nanu bhogÃsaktÃnÃæ te«Ãæ mok«ÃrthitvÃbhÃvÃnnÃdhikÃra ityata Ãha-## vikÃratvenÃn­tavi«ayasukhasya k«ayÃsÆyÃdido«adda«Âyà niratiÓayasukhamok«Ãrthitvaæ sattvaprak­tÅnÃæ devÃnÃæ saæbhavatÅtyartha÷ / nanvindrÃya svÃhetyÃdau caturthyantaÓabdÃtiriktà vigrahavatÅ devatà nÃsti, Óabdasya cÃsÃmarthyÃnnÃdhikÃra ityata Ãha--## arthitvavadityartha÷ / aparyudastatvamÃha-## 'ÓÆdro yaj¤e 'navalk­pta÷'itivaddevÃdÅnÃæ vidyÃdhikÃrani«edho nÃstÅtyartha÷ / nanu vigrahavattvena d­«ÂasÃmarthye satyapyupanayanÃbhÃvÃcchÃstrÅyaæ sÃmarthyaæ nÃstÅtyata Ãha#<-na ceti /># janmÃntarÃdhyayanabalÃtsvayameva pratibhÃtÃ÷ sm­tà vedà ye«Ãæ te tathà tadbhÃvÃdityartha÷ / bÃlÃdi«u pravi«ÂapiÓÃcÃdÅnÃæ vedodgho«adarÓanÃddevayonÅnÃæ janmÃntarasmaraïamastÅti sm­tavedÃntÃnÃmarthavicÃro yukta ityartha÷ / devÃnÃm­«ÅïÃæ ca vidyÃdhikÃre kÃraïamarthitvÃdikamuktvà Órautaæ gurukulavÃsÃdiliÇgamÃha-## nanu brahmavidyà devÃdÅnnÃdhikaroti, vedÃrthatvÃt, agnihotravadityata Ãha-## devÃnÃæ karmasu nÃdhikÃra÷, devatÃntarÃïÃmuddeÓyÃnÃmabhÃvÃditi prathamasÆtrÃrtha÷ / ­«ÅïÃmanadhikÃra÷, ­«yantarÃbhÃvÃd­«iyukte karmaïyaÓakteriti dvitÅyasÆtrÃrtha÷ / asÃmarthyamupÃdhiriti pariharati-## asÃmarthyarÆpaæ kÃraïamityartha÷ / na hyasti yenÃsÃmarthyaæ syÃditi Óe«a÷ / 'tadyo yo devÃnÃæ pratyabudhyata sa eva tadabhavattathar«ÅïÃm'itivÃkyabÃdho 'pyanumÃnasya dra«Âavya÷ / nanu devÃdÅnpratyaÇku«ÂhamÃtraÓruti÷ kathaæ, te«Ãæ mahÃdehatvena h­dayasyÃsmadaÇgu«ÂhamÃtratvÃbhÃvÃt / ata÷ Óruti«u te«Ãæ nÃdhikÃra ityata Ãha-## //26// END BsRp_1,3.8.26 ____________________________________________________________________________________________ START BsRp_1,3.8.27 virodha÷ karmaïÅti cen nÃnekapratipatter darÓanÃt | BBs_1,3.27 | nanu mantrÃdÅnÃæ pratÅyamÃnavigrahavattve tÃtparyaæ kalpayitvà devÃdÅnÃmadhikÃra ukta÷, sa cÃyukta÷, anyaparÃïÃæ te«Ãæ pratyak«Ãdivirodhena svÃrthe tÃtparyakalpanÃnupapatterityÃk«ipya sÆtracatu«Âayena pariharati-## varïyeta, tarhÅti Óe«a÷ / svarÆpaæ vigraha÷ / abhyupagame pratyak«eïa devatà d­Óyeta, naca d­Óyate, ato yogyÃnupalabdhyà devatÃyà vigrahavatyà abhÃvÃtsaæpradÃnakÃrakÃbhÃvena karmani«pattirna syÃdityÃha-## vigrahasyÃÇgatvamupalabdhibÃdhitaæ yuktyà ca na saæbhavatÅtyÃha#<-na ceti /># tasmÃdarthopahitaÓabda eva devatÃ, tasyà acetanatvÃnna vidyÃdhikÃra iti ÓaÇkÃrtha÷ / pariharati-## ekasyÃpi devasya yogabalÃdanekadehaprÃpti÷ Órutism­tidarÓanÃtsaæbhavati / ato na karmaïi virodha iti vyÃca«Âe-## vaiÓvadevaÓastre ÓasyamÃnadevÃ÷ katÅti ÓÃkalyena p­«Âo yÃj¤avalkyo nividà 'trayaÓca'ityÃdirÆpayottaraæ dadau / nivinnÃma ÓasyamÃnadevasaækhyÃvÃcaka÷ Óabda÷ / «a¬adhikÃni trÅïi ÓatÃni trÅïi sahasrÃïÅti saækhyoktau saækhyeyasvarÆpapraÓne, mahimÃno vibhÆtaya÷ sarve devà e«Ãæ trayastriæÓaddevÃnÃmato '«Âau vasava ekÃdaÓa rudrà dvÃdaÓÃdityà indra÷ prajÃpatiÓceti trayastriæÓadevÃste 'pi «aïïÃmagnip­thivÅvÃyvantarik«ÃdityadivÃæ mahimÃnaste 'pi «aÂsu deve«vantarbhavanti / «a devÃstri«u loke«u trayaÓca dvayorannaprÃïayordvai ca ekasminprÃïe hiraïyagarbhe 'ntarbhavata iti darÓitamityartha÷ / trayastriæÓato 'pi devÃnÃmiti saæbandha÷ / darÓanaæ Órautaæ vyÃkhyÃya smÃrtaæ vyÃca«Âe-## balaæ yogasiddhim / 'aïimà mahimà caiva laghimà prÃptirÅÓità / prÃkÃmyaæ ca vaÓitvaæ ca yatrakÃmÃvasÃyità // 'itya«ÂaiÓvaryÃïi / k«aïena aïurmahÃn laghurguruÓca bhavati yogÅ / aÇgulyà candrasparÓa÷ prÃpti÷ / ÅÓità s­«ÂiÓakti÷ / prÃkÃmyaæ icchÃnÃbhighÃta÷ / vaÓitvaæ niyamanaÓakti÷ / saækalpamÃtrÃdi«ÂalÃbho yatrakÃmÃvasÃyiteti bheda÷ / ajÃnasiddhÃnÃæ janmanà siddhÃnÃmityartha÷ / phalitamÃha-## aneke«u karmasvekasya pratipattiraÇgabhÃva÷ / tasya loke darÓanÃditi vaktuæ vyatirekamÃha-## prak­topayuktamanvayad­«ÂÃntamÃha-## //27// END BsRp_1,3.8.27 ____________________________________________________________________________________________ START BsRp_1,3.8.28 Óabda iti cen nÃta÷ prabhavÃt pratyak«ÃnumÃnÃbhyÃm | BBs_1,3.28 | karmaïyavirodhamaÇgÅk­tya ÓabdaprÃmÃïyavirodhamÃÓaÇkya pariharati / #<Óabda iti cediti /># mà prasa¤ji prasakto mà bhÆnnÃmetyartha÷ / autpattikasÆtre ÓabdÃrthayoranÃdyo÷ saæbandhasyÃnÃditvÃdvedasya svÃrthe mÃnÃntarÃnapek«atvena prÃmÃïyamuktam / idÃnÅmanityavigrahavyaktyabhyupagame tatsaæbandhasyÃpyanityatvÃnmÃnÃntareïa vyaktiæ j¤Ãtvà Óabdasya saæketa÷ puæsà kartavya iti mÃnÃntarÃpek«atvÃtprÃmÃïyasya virodha÷ syÃdityÃha-## kiæ ÓabdÃnÃmanityatayà saæbandhasya kÃryatvamÃpadyate, utÃrthÃnÃmanityatayà / nÃdya ityÃha-## karmaïyavirodhavadityaperartha÷ / devÃdivyaktihetutvena prÃgeva ÓabdÃnÃæ sattvÃnnÃnityatvamiti bhÃva÷ / atra pÆrvÃparavirodhaæ ÓaÇkate-## Óabdasya nimittatvena brahmasahakÃritvÃdavirodha ityÃÓaÇkya dvitÅyaæ kalpamutthÃpayati-## anityatvaæ sÃditvam / vyaktirÆpÃrthÃnÃmanityatayà ÓabdÃnÃæ saæbandhasyÃnityatvaæ durvÃraæ, tasmÃtpauru«eyasaæbandhasÃpek«atvÃtprÃmÃïyavirodha ityartha÷ / naca vyaktinÃmanityatve 'pi ghaÂatvÃdijÃtisamavÃyavacchabdasaæbandho 'pi nitya÷ syÃditi vÃcyaæ, ubhayÃÓritasaæbandhasyÃnyatarÃbhÃve sthityayogena d­«ÂÃntÃsidveriti bhÃva÷ / yathà gotvÃdayo gavÃdiÓabdavÃcyÃstathà vasutvÃdyÃk­tayo vasvÃdiÓabdÃrthà na vyaktya iti pariharati-## ÓabdÃnÃæ tadarthÃnÃæ jÃtÅnÃæ ca nityatvÃttatsaæbandho 'pi nitya iti pratipÃdayati-## naca gotvÃvacchedena vyakti«u Óakti÷ sugraheti vÃcyaæ, sÃmÃnyasyÃpratyÃsattitvena sarvavyaktyupasthityabhÃvÃt, gotvaæ ÓakyatÃvacchedakamiti grahÃpek«ayà gotvaæ Óakyamiti lÃghavÃt, nirƬhÃjahallak«aïayà vyakterlÃbhenÃnyalabhyatvÃbhÃvÃcceti bhÃva÷ / yadvà kevala vyakti«u Óaktiratra nirasyate, anupapattij¤Ãnaæ, vinaiva vyakte÷ ÓabdaÓaktyÃyattajÃtij¤Ãnavi«ayatvenobhayaÓakterÃvaÓyakatvÃt / tathÃca nityajÃtitÃdÃtmyena vyakteranÃditvÃttatsaæbandho 'pyanÃdi÷, satkÃryavÃdÃt / ata eva vÃkyav­ttau tattvamasyÃdivÃkye bhÃgalak«aïoktà yujyate, kevalasÃmÃnyasya vÃcyatve 'khaï¬Ãrthasya vÃcyaikadeÓatvÃbhÃvÃt / 'ata÷prabhavÃt'iti sÆtrasvÃrasyÃcca kevalavyaktiÓaktinirÃsa iti gamyate / kevalavyaktivacanÃ÷ khalu ¬itthÃdiÓabdà arthÃnantarabhÃvina÷ sÃæketikÃ÷ gavÃdiÓabdÃstu vyaktiprabhavahetutvena prÃgevasandhÅti na vyaktimÃtravacanÃ÷ sÃæketikÃ÷ kintu sthÆlasÆk«mabhÃvenÃnusyÆtavyaktyavinÃbhÆtasÃmÃnyavacanà iti mantavyam / na cendrÃdivyakterekatvena jÃtyabhÃvÃdÃkÃÓaÓabdavadindracandrÃdiÓabda÷ kevalavyaktivacanà iti sÃæpratam / atÅtÃnÃgatavyaktibhedena jÃtyupapatterityalaæ prapa¤cena / d­«ÂÃntamupasaæh­tya dÃr«ÂÃntikamÃha-##Ãk­tirjÃti÷ / nanu kà sà vyakti÷, yadanugatendratvÃdijÃti÷ ÓabdÃrtha÷ syÃdityata Ãha-#<Ãk­tiviÓe«astviti /># 'vajrahasta÷purandara÷'ityÃdibhya ityartha÷ / indrÃdiÓabdÃnÃæ jÃtirindrÃdi«u prav­ttinimittamityuktvà upÃdhinimittamÃha-## vyaktipralaye 'pi sthÃnasya sthÃyitvÃcchabdÃrthasaæbandhanityatetyata Ãha-## uktaæ pÆrvÃparavirodhaæ pariharati-## Óabdo nimittamityavirodhaæ matvà sÆtraÓe«amavatÃrayati-## sm­tyà svaprÃmÃïyÃrthaæ mÆlaÓrutiranumÅyata ityanumÃnaæ sm­ti÷ / 'ete as­gramindavastira÷ pavitramÃÓava÷ / viÓvÃnyasyÃbhisaubhagà / 'ityetanmantrasthai÷ padai÷ sm­tvà brahmà devÃdÅnas­jat / tatraita iti padaæ sarvanÃmatvÃddevÃnÃæ smÃrakam / as­grudhiraæ tatpradhÃne dehe ramanta iti as­grà manu«yÃ÷ / candrasthÃnÃæ pit­ïÃæ induÓabda÷ smÃraka÷ / pavitraæ somaæ svÃntastiraskurvatÃæ grahÃïÃæ tira÷ pavitraÓabda÷ / ­co 'ÓruvatÃæ stotrÃïÃæ gÅtirÆpÃïÃmÃÓuÓabda÷ / '­cyadhyƬhaæ sÃma'iti Órute÷ / stotrÃnantaraæ prayogaæ viÓatÃæ ÓÃstrÃïÃæ viÓvaÓabda÷ / sarvatra saubhÃgyayuktÃnÃmabhisaubhagaÓabda÷smÃraka iti chandogabrÃhmaïavÃkyÃrtha÷ / sa prajÃpatirmanasà vÃcaæ trayÅæ mithunaæ samabhavat manovÃgrÆpaæ mithunaæ saæbhÃvitavÃn / manasà trayÅprakÃÓitÃæ s­«ÂimÃlocitavÃnityartha÷ / 'raÓmirityevÃdityamas­jata'ityÃdiÓrutirÃdiÓabdÃrtha÷ / saæpradÃyo guruÓi«yaparamparÃdhyayanam / saæsthà avasthÃ÷ / yà prajÃpatis­«Âi÷ sà ÓabdapÆrvikÃ, s­«ÂitvÃt, pratyak«aghaÂÃdivaditi pratyak«ÃnumÃnÃbhyÃmityasyÃrtÃntaramÃha-## ata÷ prabhavatvaprasaÇgÃcchabdasvarÆpaæ vaktumuktamÃk«ipati-## varïarÆpaæ tadatiriktasphoÂarÆpaæ veti kiæÓabdÃrtha÷ / tatra varïÃnÃmanityatvÃtsphoÂasya cÃsattvÃnna jagaddhetutvamityÃk«epe dvitÅyapak«aæ vaiyÃkaraïo g­hïÃti-## sphuÂyate varïairvyajyata iti sphoÂovarïÃbhivyaÇgyor'thastasya vya¤jako gavÃdiÓabdo nityastamabhipretyedamucyata iti pÆrveïÃnvaya÷ / sa evÃdyapak«aæ dÆ«ayati-## so 'yaæ gakÃra iti pratyabhij¤ayà varïanityatvasiddhernÃnupapattirityata Ãha-## tÃratvamandratvÃdiviruddhadharmavattvena tÃro gakÃro mandro gakÃra iti pratÅyamÃnagakÃrasya bhedÃnumÃnÃtpratyabhij¤ÃgatvajÃtivi«ayetyartha÷ / nanu viruddhadharmaj¤Ãnaæ dhvanyupÃdhikaæ bhrama ityata Ãha-## tathÃca varïÃnÃmanityatvÃnna jagaddhetutvamiti bhÃva÷ ki¤ca te«ÃmarthabodhakatvÃyogÃtsphoÂo 'ÇgÅkÃrya ityÃha-## vyabhicÃrÃdekasmÃdvarïÃdarthapratÅtyadarÓanÃt, varïÃntaravaiyarthyaprasaÇgÃccetyartha÷ / tarhi varïÃnÃæ samudÃyo bodhaka ityÃÓaÇkya k«aïikÃnÃæ sa nÃstÅtyÃha-## varïÃnÃæ svata÷ sÃhityÃbhÃve 'pi saæskÃralak«aïÃpÆrvadvÃrà sÃhityamÃgneyÃdiyÃgÃnÃmiveti ÓaÇkate-## kimayaæ saæskÃro varïairjanito 'pÆrvÃkhya÷ kaÓcit, uta varïÃnubhavajanito bhÃvanÃkhya÷ / nÃdya÷, mÃnÃbhÃvÃt / ki¤cÃyamaj¤Ãto j¤Ãto vÃrthadhÅhetu÷ / nÃdya ityÃha-## saæskÃrasahita÷ Óabdo j¤Ãta evÃrthadhÅhetu÷, saæbandhagrahaïamapek«ya bodhakatvÃt, dhÆmÃdivadityartha÷ / dvitÅye kiæ pratyak«eïa j¤Ãta uta kÃryaliÇgena / nÃdya ityÃha-## dvitÅyaæ ÓaÇkate-## kÃryamarthadhÅstasyÃæ jÃtÃyÃæ saæskÃrapratyaya÷ tasmi¤jÃte seti parasparÃÓrayeïa dÆ«ayati-## padÃrthasmaraïasyÃpi padaj¤ÃnÃntarabhÃvitvÃttena saæskÃrasahitÃntyavarïÃtmakapadasya j¤Ãnaæ na yuktamityak«arÃrtha÷ / apiÓabda÷ parasparÃÓrayadyotanÃrtha÷ / etena bhÃvÃnÃsaæskÃrapak«o 'pi nirasta÷ / tasya varïasm­timÃtrahetutvenÃrthadhÅhetutvÃyogÃt / na cÃntyavarïasÃhityÃdarthadhÅhetutvaæ, kevalasaæskÃrasya tu varïasm­tihetutvamiti vÃcyaæ, arthadhÅpÆrvakÃle bhÃvanÃyà j¤ÃnÃbhÃvenÃrthadhÅhetutvÃyogÃt / naca varïasmaraïenÃnumità sà antyavarïasahitÃrthadhÅheturiti vÃcyaæ, tatkÃryasya kramikasya varïasmaraïasyÃpyantyavarïÃnubhavÃnantarabhÃvitvena tenÃnumitabhÃvanÃnÃmantyavarïasÃhityÃbhÃvÃditi bhÃva÷ / varïÃnÃmarthabodhakatvasaæbhave phalamÃha-## sphoÂe 'pi kiæ mÃnamityÃÓaÇkyaikaæ padamiti pratyak«apramÃïamityÃha-## yathà ratnatattvaæ bahubhiÓcÃk«u«apratyayai÷ sphuÂaæ bhÃsate tathà gavÃdipadasphoÂo gakÃradyekaikavarïak­tapratyayai÷ sphoÂavi«ayairÃhitÃ÷ saæskÃrà bÅjaæ yasmin citte tasmin antyavarïak­tapratyayena janita÷ paripÃko 'ntya÷ saæskÃroyasmiæstasminpratyayini citte ekaæ gauritipadamiti pratyaya÷ pratyak«astadvi«ayatayà spa«ÂamavabhÃsata ityartha÷ / anena varïÃnvayavyatirekayo÷ sphoÂaj¤Ãne 'nyathÃsiddhi÷ / nacaikasmÃdvarïÃtsamyak sphoÂÃbhivyakti÷, yena varïÃntaravaiyarthyaæ kintu ratnavadbahupratyayasaæsk­te citte samyaksphoÂÃbhivyaktirityuktaæ bhavati / nanvekapadamekaæ vÃkyamiti pratyaya÷ padavÃkyasphoÂayorna pramÃïaæ, tasya varïasamÆhÃlambanasm­titvÃdityÃÓaÇkya ni«edhati-## sphoÂasya jagaddhetutvÃrthaæ nityatvamÃha-## nanu tadevedaæ padamiti pratyabhij¤Ã bhrama÷, udÃttÃdibhedapratyayÃdityata Ãha-## ÃcÃryasaæpradÃyoktipÆrvakaæ siddhÃntayati-## varïÃtiriktasphoÂÃtmakaÓabdasyÃnubhavÃnÃrohÃdityartha÷ / sÃd­Óyado«Ãdiyaæ bhrÃntiriti ÓaÇkate-## vapanÃnantaraæ ta eveme keÓà iti dhÅrbhrÃntiriti yuktaæ, bhedadhÅvirodhÃt / sa evÃyaæ varïa iti dhÅstu pramaiva, bÃdhakÃbhÃvÃdityÃha-## gotvÃdipratyabhij¤Ãvadvarïe«u pratyabhij¤Ã gavÃdivi«ayeti ÓaÇkate-## vyaktibhede siddhe pratyabhij¤Ãyà jÃtivi«ayatvaæ syÃt, yattvayà pÅtaæ jalaæ tadeva mayà pÅtamityÃdau / na tatheha vyaktibheda÷ siddha iti pariharati-## vyaktyanyatvaj¤Ãnamityartha÷ / udÃttatvÃdiviruddhadharmatvÃdvyaktibhedo 'numÃnasiddha ityanuvadati-## bhedapratyayasya kumbhakÆpÃkÃÓabhedapratyayavadaupÃdhikabhedavi«ayatvÃdanyathÃsiddherananyathÃsiddhavyaktyaikyapratyabhij¤ayà nirapek«asvarÆpÃlambanayà bÃdha ityuttaramÃha-## tÃlvÃdideÓai÷ ko«ÂhasthavÃyusaæyogavibhÃgÃbhyÃæ vicitrÃbhyÃæ vyaÇgyatvÃdvarïe«u vaicitryadhÅrityartha÷ / kalpanÃgauravÃcca varïe«u svato bhedo nÃstÅtyÃha-## anantà gakÃrÃdivyaktayastÃsu pratyabhij¤ÃnÃrthaæ gatvÃdijÃtayastÃsu codÃttatvÃdibhedasyaupÃdhikatvamiti kalpanÃdvaraæ varïavyaktibhedamÃtrasyaupÃdhikatvakalpanamiti vyaktyÃnantyasya jÃtÅnÃæ ca kalpanamayuktamityartha÷ / nanu bhedasya bÃdhakÃbhÃvÃnnaupÃdhikatvamityata Ãha-## astu tarhi pratyayadvayaprÃmÃïyÃya bhedÃbhedayo÷ satyatvaæ, tatrÃha-## ubhayorekatvavirodhÃdbheda aupÃdhika evetyartha÷ / nanu vÃyusaæyogÃderatÅndriyatvÃnna tadgatavaicitryasyodÃttatvÃdervarïe«u pratyak«Ãropa÷ saæbhavatÅtyaruciæ vadi«yansvamatamÃha-## dhvanidharmà udÃttatvÃdayo dhvanyabhedÃdhyÃsÃdvarïe«u bhÃntÅtyartha÷ / praÓnapÆrvakaæ dhvanisvarÆpamÃha-## avatarati sa dhvaniriti Óe«a÷ / varïÃtirikta÷ Óabdo dhvanirityartha÷ / samÅpaæ gatasya puæsastÃratvamandatvÃdidharmÃnsvagatÃnvarïe«u sa evÃropayatÅtyÃha-## Ãdipadaæ viv­ïoti-## nanvavyaktavarïa eva dhvanirnÃtirikta ityata Ãha-## pratyuccÃraïaæ varïà anuvartante dhvanirvyÃvartata iti bheda ityartha÷ / anyathà vÃcike jape varïe«vavyakte«u dhvanibuddhi÷ syÃt, dundubhyÃdidhvanau ÓabdatvamÃtreïa g­hyamÃïe ayamavyakto varïa iti dhÅ÷ syÃditi mantavyam / evaæ dhvanyupÃdhikatve svamate guïaæ vadanvÃyÆpÃdhikatve pÆrvoktÃmaruciæ darÓayati-eva¤## astu ko do«a÷, tatrÃha-## vÃyusaæyogÃderaÓrÃvaïatvÃdityartha÷ / tasmÃt ÓrÃvaïadhvanirevodÃttatvÃdyÃropopÃdhiriti bhÃva÷ / evaæ viruddhadharmakadhvanÅnÃæ bhede 'pi na te«vanugatà varïà bhidyanta ityuktam / tadeva d­«ÂÃntena dra¬hayati-## yathà khaï¬amuï¬ÃdiviruddhÃnekavyakti«vabhinnaæ gotvaæ tathà dhvani«u varïà abhinnà evetyartha÷ / udÃttÃdirdhvanistadbhedena hetunà varïÃnÃmapÅti yojanà / pratyabhij¤ÃvirodhÃdityak«arÃrtha÷ / yadvà udÃttatvÃdibhedaviÓi«Âatayà pratyabhij¤ÃyamÃnatvÃdvarïÃnÃæ bheda ityÃÓaÇkÃæ d­«ÂÃntena nirasyati-## varïÃnÃæ sthÃyitvaæ prasÃdhya te«Ãmeva vÃcakatvaæ vaktuæ sphoÂaæ vighaÂayati-## kalpanÃmasahamÃna ÃÓaÇkate-## cak«u«Ã darpaïayuktÃyÃæ buddhau mukhavacchrotreïa varïayuktÃyÃæ buddhau vinaiva hetvantaraæ sphoÂa÷ pratyak«a ityÃha-## yasyÃæ saævidi yor'tho bhÃsate sà tatra pramÃïam / ekapadamiti buddhau varïà eva sphuranti nÃtiriktasphoÂa iti na sà sphoÂe pramÃïamityÃha--## ## nanu gopadabuddhe÷ sphoÂo vi«ayo gakÃrÃdÅnÃæ tu vya¤jakatvÃdanuv­ttirityata Ãha--## vyaÇgyavahnibuddhau vya¤jakadhÆmÃnuv­tteradarÓanÃdityartha÷ / varïasamÆhÃlambanatvopapattairna sphoÂa÷ kalpanÅya÷, padÃrthÃntarakalpanÃgauravÃdityÃha-## anekasyÃpyaupÃdhikamekatvaæ yuktamityÃha-## nanu tatraikadeÓÃdirÆpÃdhirasti, prak­te ka upÃdhirityata Ãha--## ekÃrthe Óaktamekaæ padaæ, pradhÃnÃrtha ekasmin tÃtparyavadekaæ vÃkyamityekÃrthasaæbandhÃdekatvopacÃra ityartha÷ / na caikapadatve j¤Ãte ekÃrthaj¤Ãnaæ, asmi¤j¤Ãte tadityanyonyÃÓraya iti vÃcyam, uttamav­ddhoktÃnÃm varïÃnÃæ krameïÃntyavarïaÓravaïÃnantaraæ bÃlasyaikasm­tyÃrƬhÃnÃæ madhyamav­ddhasya prav­ttyÃdiliÇgÃnumitaikÃrthadhÅhetutvaniÓcaye satyekapadavÃkyatvaniÓcayÃt / varïasÃmye 'pi padabhedad­«ÂervarïÃtiriktaæ padaæ sphoÂÃkhyamaÇgÅkÃryamiti ÓaÇkate-## karmabhedÃdvarïe«veva padabhedad­«Âiriti pariharati-## nanu nityavibhÆnÃæ varïÃnÃæ kathaæ krama÷ kathaæ và padatvaj¤ÃnenÃrthadhÅhetutvaæ, tatrÃha-## vyutpattidaÓÃyÃmuccÃraïakrameïopalabdhikramamupalabhyamÃnavarïe«vÃropyaite varïà etatkramaitatsaækhyÃvanta etadarthaÓaktà iti g­hÅtÃ÷ santa÷ Órotu÷ prav­ttikÃle tathaiva sm­tyÃrƬhÃ÷ svasvÃrthaæ bodhayantÅtyartha÷ / sthÃyivarïavÃdamupasaæharati-## d­«Âaæ varïÃnÃmarthabodhakatvam, ad­«Âa÷ sphoÂa÷ / saæprati varïÃnÃmasthiratvamaÇgÅk­tya prau¬hivÃdena sphoÂaæ vighaÂayati-## sthirÃïi gatyÃdisÃmÃnyÃni kramaviÓe«avanti g­hÅtasaægatikÃnyarthabodhakÃnÅti kÊpte«u sÃmÃnye«u prakriyà saæcÃrayitavyà na tvakÊpta÷ sphoÂa÷ kalpanÅya ityartha÷ / varïÃnÃæ sthÃyitvavÃcakatvayo÷ siddhau phalitamÃha-## //28// END BsRp_1,3.8.28 ____________________________________________________________________________________________ START BsRp_1,3.8.29 ata eva ca nityatvam | BBs_1,3.29 | pÆrvatantrav­ttÃnuvÃdapÆrvakaæ sÆtraæ vyÃca«Âe-## pÆrvatantrasiddhameva vedasya nityatvaæ devÃdivyaktis­«Âau tadvÃcakaÓabdasyÃpi s­«ÂerasiddhamityÃÓaÇkya nityÃk­tivÃcakÃcchabdÃdvyaktijanmoktyà sÃæketikatvaæ nirasya vedo 'vÃntarapralayÃvasthÃyÅ jÃgaddhetutvÃdÅÓvaravÃdityanumÃnena dra¬hayatÅtyartha÷ / yaj¤ena pÆrvasuk­tena vÃco vedasya lÃbhayogyatÃæ prÃptÃ÷ santo yÃj¤ikÃstÃm­«i«u sthitÃæ labdhavanta iti mantrÃrtha÷ / anuvinnÃmupalabdhÃm / pÆrvamavÃntarakalpÃdau //29// END BsRp_1,3.8.29 ____________________________________________________________________________________________ START BsRp_1,3.8.30 samÃnanÃmarÆpatvÃccÃv­ttÃvapyavirodho darÓanÃt sm­teÓ ca | BBs_1,3.30 | nanu mahÃpralaye jÃterapyasattvÃcchabdÃrthasaæbandhÃnityatvamityÃÓaÇkyÃha-## sÆtranirasyÃæ ÓaÇkÃmÃha-## vyaktisaætatyà jÃtÅnÃmavÃntarapralaye sattvÃtsaæbandhasti«Âhati, vyavahÃrÃvicchedÃjj¤Ãyate ceti vedasyÃnapek«atvena prÃmÃïye na kaÓcidvirodha÷ syÃt / nirlepalaye tu saæbandhanÃÓÃt puna÷ s­«Âau kenacitpuæsà saæketa÷ kartavya iti puru«abuddhisÃpek«atvena vedasyÃprÃmÃïyaæ, adhyÃpakasyÃÓrayasya nÃÓÃdÃÓritasya tasyÃnityatvaæ ca prÃptamityartha÷ / mahÃpralaye 'pi nirlepalayo 'siddha÷, satkÃryavÃdÃt / tathÃca saæskÃrÃtmanà ÓabdÃrthatatsaæbandhÃnÃæ satÃmeva puna÷ s­«ÂÃvabhivyakternÃnityatvam / abhivyaktÃnÃæ pÆrvakalpÅyanÃmarÆpasamÃnatvÃnna saæketa÷ kenacitkÃrya÷ / vi«amas­«Âau hi saæketÃpek«Ã na tulyas­«ÂÃviti pariharati-## nanvÃdyas­«Âau saæketa÷ kenacitkÃrya ityata Ãha-## mahÃsargapralayaprav­ttÃvapÅtyartha÷ / nanvastvanÃdisaæsÃre saæbandhasyÃnÃditvaæ tathÃpi mahÃpralayavyavadhÃnÃdasmaraïe kathaæ vedÃrthavyavahÃra÷, tatrÃha-## na kaÓcidvirodha÷, ÓabdÃrthasaæbandhasmaraïÃderiti Óe«a÷ / svÃpaprabodhayorlayasargÃsiddhimÃÓaÇkya ÓrutimÃha-## atha tadà su«uptau prÃïe paramÃtmani jÅva ekÅbhavati enaæ prÃïaæ sa jÅva÷ tadaitÅti Óe«a÷ / etasmÃtprÃtmana÷ / Ãyatanaæ golakam / Ãnantarye pa¤camÅ ityÃdyà dra«Âavyà / svapnavatkalpitasyÃj¤ÃtasattvÃbhÃvÃt darÓanaæ s­«Âi÷ adarÓanaæ laya iti d­«Âis­«Âipak«a÷ Órutyabhipreta iti bhÃva÷ / d­«ÂÃntavai«amyamÃÓaÇkya pariharati-## aviruddhamanusandhÃnÃdikamiti Óe«a÷ / hiraïyagarbhÃdaya÷ pÆrvakalpÃnusaædhÃnaÓÆnya÷ / saæsÃritvÃt, asmÃdÃdivÃdityÃÓaÇkyÃha-## iti yadyapi tathÃpi na prÃk­tavaditi yojanà / j¤ÃnÃdernikar«avadutkar«o 'pyaÇgÅkÃrya÷, bÃdhÃbhÃvÃditi nyÃyÃnug­hÅtaÓrutyÃdibhi÷ sÃmÃnyato d­«ÂÃnumÃnaæ bÃdhyamityÃha-## nanu tathÃpi pÆrvakalpeÓvarÃïÃæ muktatvÃdasminkalpe ko 'nusaædhÃtetyata Ãha-## j¤ÃnÃdyutkar«Ãdityartha÷ / muktebhyo 'nye 'nusaædhÃtÃra iti bhÃva÷ / parameÓvarÃnug­hÅtÃnÃæ j¤ÃnÃtiÓaye pÆrvoktaÓrutism­tivÃdÃnÃha-## pÆrvaæ kalpÃdau s­jati tasmai brahmaïe prahiïoti gamayati tasya buddhau vedÃnÃvirbhÃvayati yastaæ devaæ svÃtmÃkÃraæ mahÃvÃkyotthabuddhau prakÃÓamÃnaæ Óaraïaæ paramamabhayasthÃnaæ ni÷ÓreyasarÆpamahaæ prapadya ityartha÷ / na kevalamekasyaiva j¤ÃnÃtiÓaya÷ kintu bahÆnÃæ ÓÃkhÃdra«Â­ïÃmiti viÓvÃsÃrthamÃha-## ­gvedo daÓamaï¬alÃvayavÃstatra bhavà ­co dÃÓatamya÷ / vedÃntare 'pi kÃï¬asÆktamantrÃïÃæ dra«ÂÃro baudhÃyanÃdibhi÷ sm­tà ityÃha-## ki¤ca mantrÃïÃm­«yÃdij¤ÃnÃvaÓyakatvaj¤Ãpikà Órutirmantrad­g­«ÅïÃæ j¤ÃnÃtiÓayaæ darÓayatÅtyÃha-#<ÓrutirapÅti /># Ãr«eya ­«iyoga÷, chando gÃyatryÃdi, daivatamagnyÃdi, brÃhmaïaæ viniyoga÷, etÃnyaviditÃni yasminmantre tenetyartha÷ / sthÃïuæ sthÃvaraæ, gartaæ narakam / tathÃca j¤ÃnÃdhikai÷ kalpÃntaritaæ vedaæ sm­tvà vyavahÃrasya pravartitatvÃdvedasyÃnÃditvamanapek«atvaæ cÃvirÆddhamiti bhÃva÷ / adhunà samÃnanÃmarÆpatvaæ prapa¤cayati-## tata÷ kiæ, tatrÃha-d­«Âeti / aihikÃmu«mikavi«ayasukharÃgak­tarmasya phalaæ paÓvÃdikaæ d­«ÂapaÓvÃdisad­Óyamiti yuktaæ, visad­Óe kÃmÃbhÃvena hetvabhÃvÃt / tathà d­«Âadu÷khadve«ak­tÃdharmaphalaæ d­«Âasad­Óadu÷khameva na sukhaæ, k­tahÃnyÃdido«Ãpatterityartha÷ / tarkiter'the mÃnamÃha-## uttaras­«Âi÷ pÆrvas­«ÂisajÃtÅyÃ, karmaphalatvÃt, pÆrvas­«ÂivadityanumÃnaæ caÓabdÃrtha÷ / te«Ãæ prÃïinÃæ madhye tÃnyeva tajjÃtÅyÃnyeva / tÃni darÓayan tatprÃptau hetumÃha-## karmaïi vihitani«iddhatvÃkÃreïÃpÆrvaæ, kriyÃtvena saæskÃraæ ca janayanti / tatrÃpÆrvÃtphalaæ bhuÇkte, saæskÃrabhÃvitatvÃtpunastajjÃtÅyÃni karotÅtyartha÷ / saæskÃre liÇgamÃha-## saæskÃravaÓÃdeva puïyaæ pÃpaæ và rocate / ato 'bhiruciliÇgÃtpuïyÃpuïyasaæskÃro 'numeya÷ / sa eva svabhÃva÷ prak­tirvÃsaneti ca gÅyate / evaæ karmaïÃæ s­«ÂisÃd­Óyamuktvà svopÃdÃne lÅnakÃryasaæskÃrarÆpaÓaktibalÃdapi sÃd­ÓyamÃha-## itarathà ni÷saæskÃrapralaye jagadvaicitryasyÃkasmikatvaæ syÃdityartha÷ / nanu jagadvaicitryakÃriïyo 'nyÃ÷ Óaktaya÷ kalpyantÃæ, tatrÃha-## avidyÃyÃæ lÅnakÃryÃtmakasaæskÃrÃdanyÃ÷ Óaktayo na kalpyÃ÷ manÃbhÃvÃdrauravÃcca / svopÃdÃne lÅnakÃryarÆpà Óaktistu 'mahÃn nyagrodhasti«Âhati' 'Óraddhatsva somya'itiÓrutisiddhÃ, ato 'vidyÃtatkÃryÃdanyÃ÷ Óaktayo na santi ÃtmÃvidyaiva tacchaktiriti siddhÃnta ityartha÷ / nimitte«vapyupÃdanasthaæ kÃryamevÃvidyÃghaÂanayà Óaktiranyà vetyanÃgraha÷ / upÃdÃne kÃryasaæskÃrasiddhe÷ phalamÃha tataÓceti / yathà suptotthitasya pÆrvacak«urjÃtÅyameva cak«urjÃyate tacca pÆrvarÆpajÃtÅyameva rÆpaæ g­hïÃti na rasÃdikaæ, evaæ bhogya lokà bhogÃÓrayÃ÷ prÃïinikÃyà bhogahetukarmÃïi saæskÃrabalÃtpÆrvalokÃditulyÃnyeveti niyama ityartha÷ / nikÃyÃ÷ samÆhÃ÷ / d­«ÂÃntÃsiddhimÃÓaÇkyamÃha-## yathà «a«Âhendriyasya manaso 'sÃdhÃraïavi«ayo nÃsti, sukÃde÷ sÃk«ivedyatvÃt, tathà vyavahÃrÃnyathÃtvamasadityartha÷ / «a«Âhamindriyaæ tadvi«ayaÓcÃsanniti vÃrtha÷ / uktÃrthaæ saæk«ipati-## vyavahÃrasÃmyÃtsaæbhavÃcca vyavahriyamÃïà vyaktaya÷ samÃnà evetyartha÷ / sÆtre yojayati-## bhÃvid­«Âyà yajamÃno 'gni÷ annÃdo 'ragnirahaæ syÃmiti kÃmayitvà k­ttikÃnak«atrÃbhimÃnidevÃyÃgnaye a«Âasu kapÃle«u pacanÅyaæ havirniruptavÃnityartha÷ / nak«atravyaktivahutvÃdbahuvacanam / jhrnanu yajamÃno 'gnirbhÃvÅ uddeÓyÃgninà samÃnanÃmarÆpa÷ kalpÃntare bhavati / evaæ 'rudro và akÃmayata''vi«ïurvà akÃmayata'ityatrÃpi tathà vaktavyaæ, tadayuktam / na hyagneriva vi«ïurudrayoradhikÃripuru«atvaæ, tayorjagatkÃraïatvaÓravaïÃt / 'eka eva rudro na'iti / 'eko vi«ïu÷'ityÃdi Órutism­tivirodhÃditiÂasm­tau vede«viti vi«ayasaptamÅ / Óarvaryante pralayÃnte / ­tÆnÃæ vasantÃdÅnÃæ liÇgÃni navapallavÃdini / paryaye ghaÂÅyantravadÃv­ttau / bhÃvÃ÷ padÃrthÃ÷ tulyà iti Óe«a÷ / tasmÃjjanmanÃÓavadvigrahÃÇgÅkÃre 'pi karmaïi Óabde ca virodhÃbhÃvÃddevÃnÃmasti vidyÃdhikÃra iti sthitam //30// END BsRp_1,3.8.30 ____________________________________________________________________________________________ START BsRp_1,3.8.31 madhvÃdi«v asaæbhavÃd anadhikÃraæ jaimini÷ | BBs_1,3.31 | Ãk«ipati-## brahmavidyà devÃdÅnnÃdhikaroti, vidyÃtvÃt, madhvÃdividyÃvadityartha÷ // d­«ÂÃntaæ viv­ïoti-## dyulokÃkhyavaæÓadaï¬e antarik«arÆpe madhvapÆpe sthita Ãdityo devÃnÃæ modanÃnmadhviva madhvityÃropya dhyÃnaæ kÃryam / tatrÃdityasyÃdhikÃro na yukta÷, dhyÃt­dhyeyabhedÃbhÃvÃdityÃha-## astu vasvÃdÅnÃæ tatrÃdhikÃra ityÃÓaÇkya te«Ãmapi tatra dhyeyatvÃtprÃpyatvÃcca na dhyÃt­tvamityÃha-## caturvedoktakarmÃïi praïavaÓceti pa¤ca kusumÃni, tebhya÷ somÃjyÃdidravyÃïi hutÃni lohitaÓuklak­«ïapara÷ k­«ïagopyÃkhyÃni pa¤cÃm­tÃni tattanmantrabhÃgai÷ prÃgÃdyÆrdhvÃntarapa¤cÃdigavasthitÃbhirÃdityaraÓminìÅbhirmadhvapÆpasthitacchidrarÆpÃbhirÃdityamaï¬alamÃnÅtÃni yaÓastejaindriyavÅryÃnnÃtmanà pariïatÃni pa¤cadik«u sthitairvasvÃdibhirÆpajÅvyÃnÅti dhyÃyato vasvÃdiprÃptiruktetyartha÷ / sÆtrasthÃdipadÃrthamÃha-## ÃkÃÓabrahmaïaÓcatvÃra÷ pÃdÃ÷, dvau karïau, dve netre, dve nÃsike, ekà vÃgiti saptasvindriye«u ÓiraÓcamasatÅrasthe«u saptar«idhyÃnaæ kÃryamityÃha-## atha dak«iïa÷ karïa÷ gautama÷, vÃmo bhÃradvÃja÷, evaæ dak«iïanetranÃsike viÓvÃmitravasi«Âhau, vÃme jamadagnikaÓyapau, vÃgatrirityartha÷ / atra ­«ÅïÃæ dhyeyatvÃnnÃdhikÃra÷ //31// END BsRp_1,3.8.31 ____________________________________________________________________________________________ START BsRp_1,3.8.32 jyoti«i bhÃvÃc ca | BBs_1,3.32 | ki¤ca vigrahÃbhÃvÃddevÃdÅnÃæ na kvÃpyadhikÃra ityÃha-## Ãditya÷ sÆryaÓcandra÷ Óukro 'ÇgÃraka ityÃdiÓabdÃnÃæ jyoti÷piï¬e«u prayogasya bhÃvÃtsattvÃnna vigrahavÃndeva÷ kaÓcidastÅtyartha÷ / 'Ãditya÷ purastÃdudetà paÓcÃdastametÃ'iti madhuvidyÃvÃkyaÓe«e jyoti«yevÃdityaÓabda÷ prasiddha÷ / tarhi jyoti÷piï¬ÃnÃmevÃdhikÃro 'stu, tatrÃha-## agnyÃdÅnÃmadhikÃramÃÓaÇkyÃha-## agnirvÃyurbhÆmirityÃdiÓabdÃnÃmacetanavÃcitvenetyartha÷ / siddhÃntÅ ÓaÇkate-## 'vajrahasta÷ purandara÷'ityÃdayo mantrÃ÷ / 'so 'rodÅt'ityÃdayor'thavÃdÃ÷ / 'i«ÂÃnbhogÃnhi vo devà dÃsyante yaj¤abhÃvitÃ÷ / ' 'te t­ptÃstarpayantyenaæ sarvakÃmaphalai÷ Óubhai÷ / 'ityÃdÅtihÃsapurÃïÃni / loke 'pi yamaæ daï¬ahastaæ likhanti, indraæ vajrahastamiti vigrahÃdipa¤cakasadbhÃvÃdhanadhikÃrado«o nÃstÅtyartha÷ / vigraho havi«Ãæ bhoga aiÓvaryaæ ca prasannatà / phalapradÃnamityetatpa¤cakaæ vigrahÃdikam // 'mÃnÃbhÃvÃdetannÃstÅti dÆ«ayati-## vigrahÃdÃvityartha÷ / ÃrthavÃdà mantrà và mÆlamityÃÓaÇkyÃha-## vrÅhyÃdivadprayogavidhig­hÅtà mantrÃ÷ prayogasaæbanddhÃbhidhÃnÃrthà nÃj¤ÃtavigrahÃdiparà iti mÅmÃæsakà Ãcak«ata ityartha÷ / tasmÃt vigrahÃbhÃvÃdityartha÷ //32// END BsRp_1,3.8.32 ____________________________________________________________________________________________ START BsRp_1,3.8.33 bhÃvaæ tu bÃdarÃyaïo 'sti hi | BBs_1,3.33 | sÆtrÃbhyÃæ prÃptaæ pÆrvapak«aæ nirasyati-## / brahmavidyà devÃdÅnnÃdhikaroti, vidyÃtvÃt, madhvÃdividyÃvaditi uktaheturaprayojaka ityÃha-## darÓÃdikaæ, na brÃhmaïamadhikaroti, karmatvÃt, rÃjasÆyÃdivaditi ÃbhÃsasÃmyaæ vidyÃtvahetorÃha-## yatra yasyÃdhikÃra÷ saæbhavati sa tatrÃdhikÃrÅti nyÃyastulya ityartha÷ / yata÷ sarve«Ãæ sarvatrÃdhikÃro na saæbhavati tato na cÃpodyetatyanvaya÷ / tadbrahma yo yo devÃdÅnÃæ madhye pratyaktvenÃbudhyata sa tadbrahmÃbhavadityartha÷ / te ha devà Æcuranyonyaæ, tata indravirocanau surÃsurarÃjau prajÃpatiæ brahmavidyÃpradaæ jagmaturiti ca liÇgamastÅtyartha÷ / kimatra brahmÃm­tamiti gandharvapraÓne yÃj¤avalkya uvÃca tamiti mok«adharme«u Órutaæ devÃdÅnÃmadhikÃraliÇgamityÃha-## yathà bÃlÃnÃæ golake«u cak«urÃdipadaprayoge 'pi ÓÃstraj¤airgolakÃtiriktendriyÃïi svÅkriyante, yathà jyotirÃdau sÆryÃdiÓabdaprayoge 'pi vigrahavaddevatà svÅkÃryà ityÃha-## tathà cetanatvena vyavahÃrÃdityartha÷ / ekasya ja¬acetanobhayarÆpatvaæ kathaæ, tatrÃha-## tathÃhi vigrahavattayà devavyavahÃra÷ÓrÆyate / subrahmaïya udgÃt­gaïastha ­tvik tatsaæbandhÅ yor'thavÃda÷ 'indra, agaccha'ityÃdi÷ / tatra medhÃtitherme«a, itÅndrasaæbodhanaæ Órutaæ, tadvyÃca«Âe-## muniæ me«o bhÆtvà jahÃreti j¤ÃpanÃrthaæ me«a, itÅndrasaæbodhanamityartha÷ / yaduktamÃdityÃdayo m­dÃdivadacetanà eveti, tanna, sarvatra ja¬aja¬ÃæÓadvayasattvÃdityÃha-## ÃdityÃdau ko ja¬abhÃga÷ kaÓcetanÃæÓa iti, tatrÃha-## mantrÃdikaæ padaÓaktyà bhÃsamÃnavigrahÃdau svÃrthe na pramÃïaæ, anyaparatvÃt, vi«aæ bhuÇk«veti vÃkyavadityÃha-## anyaparÃdapi vÃkyÃdbÃdhÃbhÃve svÃrtho grÃhya ityÃha-## tÃtparyaÓÆnye 'pyarthe pratyayamÃtreïÃstitvamudÃharati-## t­ïÃdau pratyayo 'sti vigrahÃdau sa nÃstÅti vai«amyaæ ÓaÇkate-## vidhyuddeÓo vidhivÃkyaæ, tadekavÃkyatayà praÓasto vidhirityevÃrthavÃde«u pratyaya÷ / v­ttÃnto bhÆtÃrtha÷ / vigrahÃdi÷ tadvi«aya÷ pratyayo nÃstÅtyartha÷ / nanvavÃntaravÃkyena vigrahÃdipratyayo 'stvityata Ãha-## surÃpÃnapratyayo 'pi syÃditi bhÃva÷ / padaikavÃkyatvavÃkyaikavÃkyatvavai«amyÃnmaivamityÃha-## na¤padamekaæ yadà surÃæ pibediti padÃbhyÃmanveti tadà padaikavÃkyamekamevÃrthÃnubhavaæ karoti natu padadvayaæ p­thaksurÃpÃnaæ bodhayati, tasya vidhau ni«edhÃnupapattervÃkyÃrthÃnubhavaæ pratyadvÃratvÃt / arthavÃdastu bhÆtÃrthasaæsargaæ stutidvÃraæ bodhayanvidhinà vÃkyaikavÃkyatÃæ bhajata ityasti vigrahÃdyanubhava ityartha÷ / nanvarthavÃdasthapadÃnÃmavÃntarasaæsargabodhakatvaæ vinà sÃk«Ãdeva vidhyanvayo 'stu tatrÃha-## sÃk«ÃdanvayÃyogaæ darÓayati-## arthavÃdÃtsarvatra svÃrthagrahaïamÃÓaÇkyÃrthavÃdÃnvibhajate-## tattatrÃrthavÃde«u yatra 'agnirhimasya bhe«ajam'ityÃdÃvityartha÷ / 'Ãdityo yÆpa÷'ityabhedo bÃdhita iti tejasvitvÃdiguïavÃda÷ / yatra 'vajrahasta÷ purandara÷'ityÃdau mÃnÃntarasaævÃdavisaævÃdau na stastatra bhÆtÃrthavÃda ityartha÷ / iti vim­ÓyetyadhyÃhÃra÷ / vigrahÃrtavÃda÷ svÃrthe 'pi tÃtparyavÃn'anyaparatve satyaj¤ÃtÃbÃdhitÃrthakaÓabdatvÃt, prayÃjÃdivÃkyavaditi nyÃyaæ mantre«vatidiÓati-## vedÃntÃnuvÃdaguïavÃdÃnÃæ nirÃsÃya hetau padÃni / na cobhyaparatve vÃkyabheda÷, avÃntarÃrthasya mahÃvÃkyÃrthatvÃditi bhÃva÷ / vidhyanupapattyÃpi svargavaddevatÃvigraho 'ÇgÅkÃrya ityÃha-## nanu kleÓÃtmake karmaïi vidhi÷ phalaæ vinÃnupapanna iti bhavatu 'yanna du÷khena saæbhinnam'ityarthavÃdasiddha÷ svargo vidhipramÃïaka÷ / vigrahaæ vinà vidhe÷ kÃnupapatti÷, tÃmÃha-## uddiÓya tyÃgÃnupapattyà cetasyÃroho 'ÇgÅkÃrya ityatra ÓrutimapyÃha-## ataÓcetasyÃrohÃrthaæ vigraha e«Âavya÷ / ki¤ca karmaprakaraïapÃÂhÃdvigrahapramiti÷ prayÃjavatkarmÃÇgatvenÃÇgÅkÃryÃ, tÃæ vinà karmÃpÆrvÃsiddhe÷ / ki¤ca suprasannavigrahavaddevatÃæ tyaktvà ÓabdamÃtraæ devateti bhaktirayuktetyÃha-## na cÃk­timÃtraæ ÓabdaÓakyamastu kiæ vigraheïeti vÃcyaæ, nirvyaktyÃk­tyayogÃt / ata÷ ÓabdasyÃrthÃkÃÇk«ÃyÃæ mantrÃdipramitavigraho 'ÇgÅkÃrya ityÃha-## evaæ mantrÃrthavÃdamÆlakamitihÃsÃdikamapi vigrahe mÃnamityÃha-## pramÃïatvena saæbhavadityartha÷ / vyÃsÃdÅnÃæ yoginÃæ devatÃdipratyak«amapÅtihÃsÃdermÆlamityÃha-## vyÃsÃdayo devÃdipratyak«aÓÆnyÃ÷, prÃïitvÃt, asmadvadityanumÃnamatiprasaÇgena dÆ«ayati-## sarvaæ ghaÂÃbhinnaæ, vastutvÃt, ghaÂavaditi jagadvaicitryaæ nÃstÅtyapi sa brÆyÃt / tathà k«atriyÃbhÃvaæ varïÃÓramÃbhÃvaæ varïÃÓramÃdyavyavasthÃæ ca brÆyÃt, niraÇkuÓabuddhitvÃt / tathÃca rÃjasÆyÃdiÓÃstrasya k­tÃdiyugadharmavyavasthÃÓÃstrasya bÃdha ityartha÷ / yogasÆtrÃrthÃdapi devÃdipratyak«asiddhirityÃha-## mantrajapÃddevatÃsÃænidhyaæ tatsaæbhëaïaæ ceti sÆtrÃrtha÷ / yogamahÃtmyasya Órutism­tisiddhatvÃdyoginÃmasti devÃdipratyak«amityÃha-## pÃdatalÃdÃjÃnorjÃnorÃnÃbhernÃbherÃgrÅvaæ grÅvÃyÃÓcÃkeÓaprarohaæ tataÓcabrahmarandhraæ p­thivyÃdipa¤cake samutthite dhÃraïayà jite yogaguïe cÃïimÃdike prav­tte yogÃbhivyaktaæ tejomayaæ ÓarÅraæ prÃptasya yogino na rogÃdisparÓa ityartha÷ / citrakÃrÃdiprasiddhirapi vigrahe mÃnamityÃha-## adhikaraïÃrthamupasaæharati-## cintÃyÃ÷ phalamÃha-## ekameva devÃdÅnÃæ brahmavidyÃdhikÃre satyeva devatyaprÃptidvÃrà kramamuktiphalÃnyupÃsanÃni yujyante / devÃnÃmanadhikÃre j¤ÃnÃbhÃvÃtkramamuktyarthinÃmupÃsane«u prav­ttirna syÃt, ato 'dhikÃranirïayÃtprav­ttisiddhiriti bhÃva÷ //33// END BsRp_1,3.8.33 ____________________________________________________________________________________________ START BsRp_1,3.9.34 Óugasya tadanÃdaraÓravaïÃt tadÃdravaïÃt sÆcyate hi | BBs_1,3.34 | #<Óugasya-sÆcyate hi /># pÆrveïÃsya d­«ÂÃntasaægatimÃha-## pÆrvatra devÃdÅnÃmadhikÃrasidhyaryaæ mantrÃdÅnÃæ bhÆtÃrthe vigrahÃdau samanvayoktyà vedÃntÃnÃmapi bhÆtÃrthe brahmaïi samanvayo d­¬hÅk­ta÷ / atrÃpi ÓÆdraÓabdasya Órautasya k«atriye samanvayoktyà sa d­¬hÅkriyata ityadhikaraïadvayasya prÃsaÇgikasyÃsminsamanvayÃdhyÃye 'ntarbhÃva iti mantavyam / pÆrvapak«e ÓÆdrasyÃpi dvijavadvedÃntaÓravaïe prav­tti÷, siddhÃnte tadabhÃva iti phalam // atra vedÃntavicÃro vi«aya÷, sa kiæ ÓÆdramadhikÅroti na veti saæbhavÃsaæbhavÃbhyÃæ saædehe pÆrvapak«amÃha-## tasmÃdanagnitvÃdanavalk­pto 'samartha÷ / vidyÃrthini ÓÆdraÓabdaprayogÃlliÇgÃdapi ÓÆdrasyÃdhikÃra ityÃha-bhavati## jÃnaÓruti÷ kila «a ÓatÃni gavÃæ rathaæ ca raikÃya gurave nivedya mÃæ Óik«ayetyuvÃca / tato raiko vidhura÷ kanyÃrthÅ sannidamuvÃca / aheti nipÃta÷ khedÃrtha÷ / hÃreïa ni«keïa yukta itvà gantà ratho hÃretvà sa ca gobhi÷ saha he ÓÆdra, tavaivÃstu kimalpenÃnena mama gÃrhasthyÃnupayogineti bhÃva÷ / arthitvÃdisaæbhave Óreya÷sÃdhane prav­ttirucità svÃbhÃvikatvÃditi nyÃyopetÃlliÇgÃdityÃha-## sÆtrÃdbahireva siddhÃntayati-## ÃpÃtato vidito vedÃrtho yena tasyetyartha÷ / adhyayanavidhinà saæsk­to vedastadutthamÃpÃtaj¤Ãnaæ ca vedÃrthavicÃre«u ÓÃstrÅyaæ sÃmarthyaæ tadabhÃvÃcchÆdrasyÃrthitvÃdisaæbhavanyÃyÃsiddhernÃsti vedÃntavicÃrÃdhikÃra ityartha÷ / yadvÃdhyayanasaæsk­tena vedena vidito niÓcito vedÃrtho yena tasya vedÃrthe«u vidhi«vadhikÃro nÃnyasya, anadhÅtavedasyÃpi vedÃrthÃnu«ÂhÃnÃdhikÃre 'dhyayanavidhivaiyarthyÃpÃtÃt / ata÷ phalaparyantabrahmavidyÃsÃdhane«u ÓravaïÃdividhi«u ÓÆdrasyÃnadhikÃra ityartha÷ / adhÅtavedÃrthaj¤ÃnavattvarÆpasyÃdhyayanavidhilabhyasya sÃmarthyasyÃbhÃvÃditi nyÃyasya tulyatvÃt, yaj¤apadaæ vedÃrthÃpalak«aïÃrthamityÃha-## tasmÃcchÆdra iti tacchabdaparÃm­«ÂanyÃyasya yaj¤abrahmavidyayostulyatvÃdityartha÷ / pÆrvoktaæ liÇgaæ dÆ«ayati-## asÃmarthyanyÃyenÃrthitvÃdisaæbhavanyÃyasya nirastatvÃdityartha÷ / nanu 'ni«Ãdasthapatiæ yÃjayet'ityatrÃdhyayanÃbhÃvo 'pi ni«ÃdaÓabdÃnni«Ãdasye«ÂÃviva ÓÆdraÓabdÃcchÆdrasya vidyÃyÃmadhikÃro 'stvityÃÓaÇkya saævargavidyÃyÃmadhikÃramaÇgÅkaroti-## tadvi«ayatvÃttatra ÓrutatvÃdityartha÷ / vastutastu vidhivÃkyasthatvÃnni«ÃdaÓabdo 'pyadhikÃrisamarpaka÷, ÓÆdraÓabdastu vidyÃvidhiparÃrthavÃdastho nÃdhikÃriïaæ bodhayati, asÃmarthyanyÃyavirodhenÃnyaparaÓabdasya svÃrthabodhitvÃsaæbhavÃditi matvÃÇgÅkÃraæ tyajati-## tarhi ÓÆdraÓabdasyÃtra Órutasya kor'tha ityÃÓaÇkya sÆtreïÃrthamÃha-#<Óakyate cetyÃdinà /># jÃnaÓrutirnÃma rÃjà nidÃghasamaye rÃtrau prÃsÃdatale su«vÃpa, tadà tadÅyÃnnadÃnÃdiguïagaïato«ità ­«ayo 'sya hitÃrthaæ haæsà bhÆtvà mÃlÃrÆpeïa tasyoparyÃjagmu÷, te«u pÃÓcÃtyo haæso 'gresaraæ haæsamuvÃca, bho bho bhadrÃk«a, kiæ na paÓyasi jÃnaÓruterasya teja÷ svargaæ vyÃpya sthitaæ, tattvÃæ dhak«yati na gaccheti / tamagresara uvÃca, kamapyenaæ varÃkaæ vidyÃhÅnaæ santam, are, sayugvÃnaæ yugva gantrÅ ÓakaÂÅ tayà saha sthitaæ raikvamivaitadvacanamÃttha / raikvasya hi brahmi«Âhasya tejo duratikramaæ nÃsyÃnÃtmaj¤asyetyartha÷ / asmadvacanakhinno rÃjà ÓakaÂaliÇgena raikaæ j¤Ãtvà vidyÃvÃnbhavi«yatÅti haæsÃnÃmabhiprÃya÷ / kaæ u are iti padaccheda÷ / uÓabdo 'pyartha÷ / te«Ãæ haæsÃnÃmanÃdaravÃkyaÓravaïÃdasya rÃj¤a÷ ÓugutpannÃ, sà ÓÆdraÓabdena raikveïa sÆcyate hÅti sÆtrÃnvaya÷ / ÓrutayaugikÃrthalÃbhe sati ananvitarƬhyarthastyÃjya iti nyÃyadyotanÃrtho hiÓabda÷ / tadÃdravaïÃt tayà Óucà ÃdravaïÃt / ÓÆdra÷ Óokaæ prÃptavÃn / Óucà và kartryà rÃjÃbhidudruve prÃpta÷ / Óucà và karaïena raikvaæ gatavÃnityartha÷ //34// END BsRp_1,3.9.34 ____________________________________________________________________________________________ START BsRp_1,3.9.35 k«atriyatvagateÓ cottaratra caitrarathena liÇgÃt | BBs_1,3.35 | ÓÆdraÓabdasya yaugikatve liÇgamÃha-## saævargavidyÃvidhyanantaramarthavÃda Ãrabhyate / ÓunakasyÃpatyaæ kapigotraæ purohitamabhipratÃrinÃmakaæ rÃjÃnaæ ca kak«asenasyÃpatyaæ sÆdena parivi«yamÃïau tau bhoktumupavi«Âau baÂurbhik«itavÃnityartha÷ / nanvasya caitrarathitvaæ na Órutamityata Ãha-## etena dvirÃtreïeti chÃndogyaÓrutyaiva pÆrvaæ citrarathasya kÃpeyayoga ukta÷ / abhipratÃriïo 'pi tadyogÃccitrarathavaæÓyatvaæ niÓcÅyate / rÃjavaæÓyÃnÃæ hi prÃyeïa purohitavaæÓyà yÃjakà bhavantÅtyartha÷ / nanvastvabhipratÃriïaÓcaitrarathitvaæ, tÃvatà kathaæ k«atriyatvaæ, tatrÃha-## citrarathÃdityartha÷ / k«attà sÆtastasya raikvÃnve«aïÃya pre«aïaæ annagodÃnÃdikaæ ca jÃnaÓrute÷ k«atriyatve liÇgam //35// END BsRp_1,3.9.35 ____________________________________________________________________________________________ START BsRp_1,3.9.36 saæskÃraparÃmarÓÃt tadabhÃvÃbhilÃpÃc ca | BBs_1,3.36 | atra ÓÆdraÓabdo yaugika eveti na ÓÆdrasyÃdhikÃra iti sthitam / tatra liÇgÃntaramÃha-## upanayanaæ vedagrahaïÃÇgaæ ÓÆdrasya nÃstÅti pÆrvamuktam / iha vidyÃgrahaïÃÇgasyopanayanasaæskÃrasya sarvatra parÃmarÓÃcchÆdrasya tadabhÃvÃnna vidyÃdhikÃra÷ ityucyate / bhëye ÃdipadenÃdhyayanaguruÓuÓrÆ«Ãdayo g­hyante / taæ Ói«yamÃcÃrya upanÅtavÃnityartha÷ / nÃrado 'pi vidyÃrthÅ mantramuccÃrayansanatkumÃramupagata ityÃha-## upadiÓeti yÃvat / brahmaparà vedapÃragÃ÷ saguïabrahmani«ÂhÃ÷ paraæ nirguïaæ brahmÃnve«amÃïà e«a pippalÃdastajjij¤Ãsitaæ sarvaæ vak«yatÅti niÓcitya te bharadvÃjÃdaya÷ «a¬ ­«ayastamupagatà ityartha÷ / nanu vaiÓvÃnaravidyÃyÃm­«ÅnrÃjÃnupanÅyaiva vidyÃmuvÃceti ÓruteranupanÅtasyÃpyasti vidyÃdhikÃra ityata Ãha-## te ha samitpÃïaya÷ pÆrvÃhne praticakramira iti pÆrvavÃkye brÃhmaïà upanayanÃrthamÃgatà iti upanayanaprÃptiæ darÓayitvà ni«idhyate / hÅnavarïenottamavarïÃnupanÅyaivopade«Âavyà ityÃcÃraj¤ÃpanÃrthamityartha÷ / ekajÃtiranupanÅta÷ / pÃtakamabhak«yabhak«aïak­tam //36// END BsRp_1,3.9.36 ____________________________________________________________________________________________ START BsRp_1,3.9.37 tadabhÃvanirdhÃraïe ca prav­tte÷ | BBs_1,3.37 | satyakÃma÷ kilam­tapit­ko jabÃlÃæ mÃtaramap­cchat, kiÇgotro 'hamiti / taæ mÃtovÃca bhart­sevÃvyagratayÃhamapi tava piturgotraæ na jÃnÃmi, jabÃlà tu nÃmÃhamasmi satyakÃmo nÃma tvamasÅti etÃvajjÃnÃmÅti / tata÷ sa jÃbÃlo gautamamÃgatya tena kiÇgotro 'sÅti p­«Âa uvÃca, nÃhaæ gotraæ vedmi na mÃtà vetti parantu me mÃtrà kathitaæ, upanayanÃrthamÃcÃryaæ gatvà satyakÃmo jÃbÃlo 'smÅti brÆhÅti / anena satyavacanena tasya ÓÆdratvÃbhÃvo nirdhÃrita÷ / abrÃhmaïa etatsatyaæ vivicya vaktuæ, nÃrhatÅti nirdhÃrya, he somya, satyÃttvaæ nÃgÃ÷ satyaæ na tyaktavÃnasi, atastvÃmupane«ye, tadarthaæ samidhamÃhareti gautamasya prav­tteÓca liÇgÃnna ÓÆdrasyÃdhikÃra ityÃha-## //37// END BsRp_1,3.9.37 ____________________________________________________________________________________________ START BsRp_1,3.9.38 ÓravaïÃdhyayanÃrthaprati«edhÃt sm­teÓ ca | BBs_1,3.38 | sm­tyà ÓravaïÃdini«edhÃcca nÃdhikÃra ityÃha-#<Óravaïeti /># asya ÓÆdrasya dvijai÷ paÂhyamÃnaæ vedaæ pramÃdÃcch­ïvata÷ sÅsalÃk«ÃbhyÃæ taptÃbhyÃæ ÓrotradvayapÆraïaæ prÃyaÓcittaæ kÃryamityartha÷ / padyu pÃdayuktaæ saæcari«ïurÆpamiti yÃvat / bhavati ca / sm­tiriti Óe«a÷ / matirvedÃrthaj¤Ãnam / dÃnaæ nityaæ ni«idhyate ÓÆdrasya / naimittikaæ tu dÃnamastyeva / yaduktaæ vidurÃdÅnÃæ j¤Ãnitvaæ d­«Âamiti, tatrÃha-## siddhÃnÃæ siddherdurapahnavatve 'pi sÃdhakai÷ ÓÆdrai÷ kathaæ j¤Ãnaæ labdhavyamityata Ãha-#<ÓrÃvayediti># //38// END BsRp_1,3.9.38 ____________________________________________________________________________________________ START BsRp_1,3.10.39 kampanÃt | BBs_1,3.39 | ## asyÃpi prÃsaÇgikatvamÃÓaÇkyamÃha-## samÃpta ityartha÷ / kÃÂhakaæ paÂhati-## sarvaæ jagatprÃïÃnni÷s­taæ utpannaæ prÃïe cidÃtmani prerake sati ejati ce«Âate, tacca prÃïÃkhyaæ kÃraïaæ mahadbrahma vibhetyasmÃditi bhayam / tasmin bhayahetutve d­«ÂÃntamÃha-## yathodyataæ vajraæ bhayaæ tathetyartha÷ / ya etatprÃïÃkhyaæ brahma nirviÓe«aæ viduste muktà bhavantÅtyÃha-## nanvasminsÆtre kathamidaæ vÃkyamudÃh­tamityata Ãha-## ejatyarthasya kampanasya sÆtritatvÃdejatipadayuktaæ vÃkyamudÃh­tamityartha÷ / prÃsaÇgikÃdhikÃracintayÃsya saægatirnÃpek«iteti 'ÓabdÃdeva pramita÷'ityanenocyate / tatrÃÇgu«ÂhavÃkye jÅvÃnuvÃdo brahmaikyaj¤ÃnÃrtha ityuktaæ, na tatheha prÃïÃnuvÃda aikyaj¤ÃnÃrtha÷ saæbhavati, prÃïasya svarÆpeïa kalpitasyaikyÃyogÃt / ata÷ prÃïopÃstiparaæ vÃkyamiti pratyudÃharaïena pÆrvapak«ayati-## nanu 'ata eva prÃïa÷'ityÃdau brahmaïi liÇgÃtprÃïaÓrutirnÅtÃ, atrÃpi sarvace«ÂÃbhayahetutvaæ brahmaliÇgamastÅti nÃsti pÆrvapak«Ãvasaro gatÃrthatvÃditi, ata Ãha-## prati«ÂhÃya sthitiæ labdhvà prÃïe vÃyau nimitte jagaccalatÅti prasiddham / ata÷ spa«Âaæ brahmaliÇgaæ nÃstÅti bhÃva÷ / vajraliÇgacca vÃyurityÃha-## vya«ÂirviÓe«a÷ / sama«Âi÷ sÃmÃnyam / sÆdbadvahireva siddhÃntaæ pratijÃnÅte-## pÆrvottaravÃkyaikavÃkyatÃnug­hÅtaæ sarvÃÓrayatvaæ liÇgaæ vÃkyabhedakaprÃïaÓruterbÃdhakamityÃha-## Óukraæ svaprakÃÓam / tadu nÃtyeti brahmÃnÃÓrita÷ ko 'pi loko nÃstyevetyukÃrÃrtha÷ / sautraæ liÇgaæ vyÃca«Âe-## savÃyukasya sarvasya kampanaÓravaïÃdapi prÃïa÷ paramÃtmaivetyartha÷ / brahmaïi vajraÓabda÷ kathamityÃÓaÇkya gauïa ityÃha-## b­hadÃraïyake 'vÃyureva vya«Âi÷'ityatra 'apapunarm­tyum'ityapam­tyujayarÆpamÃpek«ikamam­tatvamucyate na mukhyÃm­tatvam, tatraiva vÃyÆpÃstiprakaraïaæ samÃpya 'atha hainamu«asta÷ papraccha'iti j¤eyÃtmÃnamuktvà vÃyvÃdernÃÓitvokterityÃha-## tasmÃtkÃÂhakavÃkyaæ j¤eye samanvitaviti siddham //39// END BsRp_1,3.10.39 ____________________________________________________________________________________________ START BsRp_1,3.11.40 jyotir darÓanÃt | BBs_1,3.40 | ## chÃndogye prajÃpatividyÃvÃkyamÃha-## para¤jyoti÷ ÓrutibhyÃæ saæÓayamÃha-## ghaÂÃdivi«ayÃvarakatamonÃÓakaæ sauramityartha÷ pÆrvatra brahmaprakaraïasyÃnugrÃhaka÷ sarvaÓabdasaækocÃdyayogo 'stÅti prÃïaÓrutirbrahmaïi nÅtà / na tathÃtra 'ya ÃtmÃpahatapÃpmÃ'iti prakaraïasyÃnugrÃhakaæ paÓyÃma iti pratyudÃharaïena pÆrvapak«amÃha-## pÆrvapak«e sÆryopÃsti÷, siddhÃnte brahmaj¤ÃnÃnmuktiriti phalam / nanu jyotiradhikaraïe jyoti÷Óabdasya brahmaïi v­tteruktatvÃtkathaæ pÆrvapak«a ityata Ãha-## tatra gÃyatrÅvÃkye prak­tabrahmaparÃmarÓakayacchabdasÃmÃnÃdhikaraïyÃjjyoti÷Óabdasya svÃrthatyÃga÷ k­ta÷, tathÃtra svÃrthatyÃge hetvadarÓanÃtpÆrvapak«a ityartha÷ / jyoti÷ÓruteranugrÃhakatvenÃrcirÃdimÃrgasthatvaæ liÇgamÃha-## 'tà và età h­dayasya nìya÷'iti kaï¬ikayà nìÅnÃæ raÓmÅnÃæ ca mitha÷ saæÓle«amuktvà atha saæj¤ÃlopÃnantaraæ yatra kÃle etanmaraïaæ yathà syÃttathotkrÃmati atha tadà etairnìÅsaæÓli«ÂaraÓmibhirÆrdhva÷ sannupari gacchati, gatvÃdityaæ brahmalokadvÃrabhÆtaæ gacachatÅtyabhihitaæ, tathaivÃtrÃpi ÓarÅrÃtsamutthÃya m­tvà paraæ jyotirÃdityÃkhyamupasaæpadya taddvÃrà brahmalokaæ gatvà svasvarÆpeïÃbhini«padyata iti vaktavyam / samutthÃyopasaæpadyeti ktvÃÓrutibhyÃæ jyoti«o 'rcirÃdimÃrgasthatvabhÃnÃdityartha÷ / ato mÃrgasthasÆryopÃstyà kramamuktiparaæ vÃkyamiti prÃpte siddhÃntayati-## vyÃkhyeyatvenopakrÃnta ÃtmaivÃtra jyoti÷Óabdena vyÃkhyena iti jyotirvÃkyenaikavÃkyatÃprayojakaprakaraïÃnug­hÅtottamarapuru«aÓrutyà vÃkyabhedakajyoti÷ÓrutirbÃdhyeti bhÃva÷ / aÓarÅratvaphalaliÇgÃcca brahmaiva jyotirna sÆrya ityÃha-## naca sÆryaprÃptyà krameïÃÓarÅratvaæ syÃditi vÃcyaæ, paratvena viÓe«itasya jyoti«a eva sa uttama iti parÃmarÓenÃÓarÅratvaniÓcayÃdityÃha-## pÆrvoktaliÇgaæ dÆ«ayati-## nìÅkhaï¬e daharopÃsakasya yà sÆryaprÃptiruktà sa na mok«a iti yuktà sÆryokti÷, atra tu prajÃpativÃkye nirguïavidyÃyÃmarcirÃdigatisthasÆryasyÃnanvayÃdanarthakatvÃt ÓrutivyatyÃsena svarÆpaæ sÃk«Ãtk­tya paraæ jyotistadevopasaæpadyata iti vyÃkhyeyamiti bhÃva÷ //40// END BsRp_1,3.11.40 ____________________________________________________________________________________________ START BsRp_1,3.12.41 ÃkÃÓo 'rthÃntaratvÃdivyapadeÓÃt | BBs_1,3.41 | #<ÃkÃÓo vyapadeÓÃt /># chÃndogyamudÃharati#<ÃkÃÓa iti /># yathopakramabalÃjjyoti÷ÓrutibÃdhastathÃkÃÓopakramÃdbrahmÃdiÓabdabÃdha iti d­«ÂÃntena pÆrvapak«ayati-## ÓrutairguïairÃkÃÓopÃstirnirguïabrahmaj¤Ãnaæ cetyubhayatra phalam / 'ÃkÃÓastalliÇgÃt' ityanena paunaruktyamÃÓaÇkya tadvadatra spa«ÂaliÇgÃÓravaïÃditi pariharati-## vai nÃmeti prasiddhiliÇgasyÃkÃÓaÓruteÓca vÃkyaÓe«agatÃbhyÃæ brahmÃtmaÓrutibhyÃmanekaliÇgopetÃbhyÃæ bÃdho yukta÷ / yatra bahupramÃïasaævÃdastatra vÃkyasya tÃtparyamiti nirïayÃditi siddhÃntayati-## nÃmarÆpe Óabdarthau tadanta÷pÃtinastadbhinnatve tatkart­tvaæ cÃyuktamityartha÷ / nÃmÃdikart­tvaæ na brahmaliÇgaæ, jÅvasthatvÃditi ÓaÇkate-## 'anena jÅvena'ityatra jÅvasya brahmabhedena tatkart­tvamucyate sÃk«ÃdayogÃditi pariharati-## yaccoktaæ spa«Âaæ liÇgaæ nÃstÅti, tatrÃha-## tarhi punarukti÷, tatrÃha-#<ÃkÃÓeti /># tasyaiva sÃdhako 'yaæ vicÃra÷ / atrÃkÃÓaÓabdasya brahmaïi v­ttiæ siddhavatk­tya tatra saæÓayÃdiprav­tteruktatvÃditi na paunaruktyamiti bhÃva÷ //41// END BsRp_1,3.12.41 ____________________________________________________________________________________________ START BsRp_1,3.13.42 su«uptyutkrÃntyor bhedena | BBs_1,3.42 | ## ahandhÅgamye«u katama Ãtmeti janakapraÓne yÃj¤avalkya Ãha-## vij¤Ãnaæ buddhistanmayastatprÃya÷ / saptamÅ vyatirekÃrthà / prÃïabuddhibhyÃæ bhinna ityartha÷ / v­tteraj¤ÃnÃcca bhedamÃha-## puru«a÷ pÆrïa ityartha÷ / ubhayaliÇgÃnÃæ darÓanÃtsaæÓayamÃha-## pÆrvatra nÃmarÆpÃbhyÃæ bhedokterÃkÃÓo brahmetyuktaæ, tadayuktaæ, 'prÃj¤enÃtmanà saæpari«vakta÷'ityabhinne 'pi jÅvÃtmani bhedoktivadaupacÃrikabhedoktisaæbhavÃdityÃk«epasaægati÷ / pÆrvapak«e karmakart­jÅvastuti÷, siddhÃnte jÅvÃnuvÃdena tata÷ kalpitabhedabhinnasya prÃj¤asya paramÃtmana÷ svarÆpaikyapramitiriti phalam / buddhÃnto jÃgradavasthà / ÃdimadhyÃvasÃne«u jÅvokterjÅvastÃvakamidaæ vÃkyamiti prÃpte siddhÃntayati-## vÃkyasya jÅvastÃvakatve jÅvÃdbhedena prÃj¤asyÃj¤Ãtasyottaroktirasaægatà syÃt, ato j¤ÃtÃj¤ÃtasaænipÃte j¤ÃtÃnuvÃdenÃj¤Ãtaæ pratipÃdanÅyaæ, 'apÆrve vÃkyatÃtparyam'iti nyÃyÃditi siddhÃntatÃtparyam / puru«a÷ ÓarÅraæ prÃj¤o jÅva iti bhrÃntiæ vÃrayati-## dehasya vedanÃprasakterni«edhÃyogÃtpuru«o jÅva eva, prÃj¤astu rƬhyà para evetyartha÷ / anvÃrƬho 'dhi«Âhita÷ / utsarjan ghoräÓabdÃnmu¤can / buddhau dhyÃyantyÃmÃtmÃdhyÃyatÅva calantyÃæ calatÅva / vastuta÷ sarvavikriyÃÓÆnya ityukterna saæsÃriïi tÃtparyamityÃha-## upakramavadupasaæhÃravÃkye 'pyaikyaæ vivik«itamityÃha-## vyÃca«Âe-## avasthopanyÃsasya tvamarthaÓuddhidvÃraikyaparatvÃnna jÅvaliÇgatvamityÃha-## praÓnottarÃbhyÃmasaæsÃritvaæ gamyata ityÃha-## kÃmÃdivivekÃnantaramityartha÷ / ## yadyasmÃdvakti tasmÃdavagamyata iti yojanà / tenÃvasthÃdharmeïÃnanvÃgato 'sp­«Âo bhavati, asaÇgatvÃt / su«uptÃvapyÃtmatattvaæ puïyapÃpÃbhyÃmasp­«Âaæ bhavati / hi yasmÃdÃtmà su«uptau sarvaÓokÃtÅta÷ tasmÃdh­dayasyaiva sarve Óokà iti Órutyartha÷ //42// END BsRp_1,3.13.42 ____________________________________________________________________________________________ START BsRp_1,3.13.43 patyÃdiÓabdebhya÷ | BBs_1,3.43 | vÃkyasya brahmÃtmaikyaparatve hetvantaramÃha-## sÆtraæ vyÃca«Âe-## vaÓÅ svatantra÷ / aparÃdhÅna iti yÃvat / ÅÓÃno niyamanaÓaktimÃn / Óakte÷ kÃryamÃdhipatyamiti bheda÷ / tasmÃcchodhitatvamarthaikye «a«ÂhÃdhyÃyasamanvaya iti siddham //43// END BsRp_1,3.13.43 ## ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## avyakteÓamajaæ pa¤cajanÃdhÃraæ ca kÃraïam / veditanyaæ priyaæ vande prak­tiæ puru«aæ param //1// ____________________________________________________________________________________________ START BsRp_1,4.1.1 ÃnumÃnikam apy eke«Ãm iti cen na ÓarÅra-rÆpaka-vinyasta-g­hÅter darÓayati ca | BBs_1,4.1 | asminpÃde 'dhikaraïatrayasyek«atyadhikaraïena saægatiæ vaktuæ v­ttamanuvadati-## pradhÃnasya vaidikaÓabdaÓÆnyatvenetyartha÷ / Åk«atyadhikaraïe gatisÃmÃnyamaÓabdatvaæ ca pratij¤Ãtam, tatra brahmaïi vedÃntÃnÃæ gatisÃmÃnyaæ prapa¤citaæ, adhunà pradhÃnasyÃÓabdatvamasiddhamityÃÓaÇkya nirÆpyata ityÃk«epasaægati÷ / tenÃÓabdatvanirÆpaïena brahmaïi vedÃntÃnÃæ samanvayo d­¬hÅk­to bhavatÅtyadhyÃyasaægatirapyadhikaraïatrayasya j¤eyà / atrÃvyaktapadaæ vi«aya÷ / tatkiæ pradhÃnaparaæ pÆrvoktaÓarÅraparaæ veti sm­tiprakaraïÃbhyÃæ saæÓaye pÆrvamaprasiddhabrahmaparatvaæ yathà «a«ÂhÃdhyÃyasya darÓitaæ tadvadavyaktapadamapriddhapradhÃnaparamiti pÆrvapak«ayati-#<ÃnumÃnikamiti /># apiÓabdÃdbrahmÃÇgÅkÃreïÃyamaÓabdatvÃk«epa iti sÆcayati / tathà ca brahmapradhÃnayorvikalpena kÃraïatvÃt brahmaïyeva vedÃntÃnÃæ samanvaya iti niyamÃsiddhi÷ phalaæ, siddhÃnte niyamasiddhiriti viveka÷ / padavicÃratvÃdadhikaraïÃnÃmetatpÃdasaægatirbodhyà / smÃrtakramarƬhibhyÃmavyaktaÓabda÷ pradhÃnapara÷ ÓabdasparÓÃdiÓÆnyatvena yogasaæbhavÃccetyÃha-#<ÓabdÃdÅti /># pradhÃnasya vaidikaÓabdavÃcyatve kà k«atirityata Ãha-## 'ajÃmekÃm'ityÃdyà Óruti÷ / 'hetu÷ prak­tirucyate'ityÃdyà sm­ti÷ / 'yadalpaæ tajja¬aprak­tikam'iti nyÃya÷ / tato brahmaiva kÃraïamiti matak«atiriti bhÃva÷ / sÆtre na¤arthaæ vadansiddhÃntayati-## pradhÃnaæ vaidikaæ netyatra tÃtparyÃbhÃvaæ hetumÃha-## nanu pradhÃnasyÃtra pratyabhij¤ÃnÃdvaidikatvamityata Ãha-## nanu Óabdapratyabhij¤ÃyÃmartho 'pi pratyabhij¤Ãyata ityÃÓaÇkya yaugikÃcchabdÃsati niyÃmake nÃrthaviÓe«adhÅrityÃha-## rƬhyà taddhÅrityÃÓaÇkya rƬhi÷ kiæ laukikÅ smÃrtà và / nÃdya ityÃha-## dvitÅyaæpratyÃha-## puru«asaæketo nÃnÃdivedÃrthanirïayahetu÷, puæmatervicitratvÃdityartha÷ / yattu smÃrtakramapratyabhij¤ayà kramikÃrtha÷ smÃrta eveti, tatrÃha-## sthÃnÃttadrÆpapratyabhij¤ÃnÃÓaÇkyÃmasatÅtyanvayÃnna¤o vyatyÃsenÃtadrÆpasya tadrÆpaviruddhasya pratyabhij¤Ãne satÅtyartha÷ / pÆrvaj¤ÃtarÆpÃrthasya sthÃne tadviruddhÃrthaj¤Ãne sati tasya dhÅrnÃstÅtyatra d­«ÂÃntamÃha-## prak­te nÃsti viruddhaj¤ÃnamityÃÓaÇkya prakaraïÃccharÅraj¤ÃnamastÅtyÃha-## ÓarÅrameva rÆpakeïa rathasÃd­Óyena vinyastaæ ÓarÅrarÆpakavinyastaæ, tasya pÆrvavÃkye ÃtmabuddhyormadhyasthÃnapaÂhitasyÃtrÃpi madhyasthenÃvyaktaÓabdena grahaïÃnna pradhÃnasya vaidikatvamiti sÆtrÃrtha÷ / smÃrtakrama÷ kimiti tyaktavya ityÃÓaÇkya Órautakramasya prakaraïÃdyanugraheïa balavattvÃdityÃha-## tadubhayaæ viv­ïoti-## rÆpakakÊpti÷ sÃd­Óyakalpanà / pragraho 'ÓvaraÓanà / yadà buddhisÃrathirvivekÅ tadà manasendriyahayÃnvi«amavi«ayamÃrgÃdÃkar«ati / yadyavivekÅ tadà manoraÓanÃbaddhÃæstÃn pravartayatÅti manasa÷ pragrahatvaæ yuktam / te«u haye«u / gocarÃn mÃrgÃn / nanu svataÓcidÃtmano bhogasaæbhavÃt kiæ rathÃdinetyata Ãha-#<Ãtmeti /># Ãtmà deha÷, dehÃdisaÇkakalpanayà bhokt­tvaæ na svato 'saÇgatvÃdityartha÷ / adhunà rathÃdibhirgantavyaæ vadannÃkÃÇk«ÃpÆrvakamuttaravÃkyamÃha-## ÓarÅrasya prak­tatve 'pyavyaktapadena pradhÃnaæ g­hyatÃmityata Ãha-## evaæ prakaraïaæ Óodhayitvà ÓarÅrasya pariÓe«atÃmÃnayati-## arthÃnÃæ pÆrvamanuktiÓaÇkÃæ vÃrayan paratvamupapÃdayati-## g­hïanti puru«apaÓuæ badhnantÅti grahà indriyÃïi / te«Ãæ grahatvaæ vi«ayÃdhÅnam / asati vi«aye te«Ãmaki¤citkaratvÃt / tato grahebhya÷ Óre«Âhà atigrahà vi«ayà iti b­hadÃraïyake ÓravaïÃt / paratvaæ Órai«ÂhyÃbhiprÃyaæ, na tvÃntaratveneti bhÃva÷ / savikalpakaæ j¤Ãnaæ mana÷, nirvikalpakaæ niÓcayÃtmikà buddhi÷, ÃtmaÓabdÃt sa eva buddhe÷ para÷, pratyabhij¤Ãyata iti Óe«a÷ / hiraïyagarbhÃbhedena brahmÃdipadavedyà sama«ÂibuddhirmahÃnityÃha-## mananaÓakti÷, vyÃpinÅ, bhÃviniÓcaya÷, brahmà ÃtmÃ, bhogyavargÃÓraya÷, tÃtkÃlikaniÓcaya÷, kÅrtiÓakti÷, niyamanaÓakti÷, traikÃlaniÓcaya÷, saævidabhivya¤jikà cidadhyastÃtÅtasarvÃrthagrahiïÅ sama«Âibuddhirityartha÷ / hiraïyagarbhasyeyaæ buddhirastÅtyatra ÓrutimÃha-## nanvaprak­tà sà kathamucyate, taduktau ca pradhÃnena kimaparÃddhamityata Ãha-## hirukp­thak / pÆrvaæ vya«ÂibuddhyabhedenoktÃtra tato bhedena paratvamucyata ityartha÷ / tarhi ratharathinau dvau pariÓi«Âau syÃtÃæ, netyÃha-## ato ratha eva pariÓi«Âa ityÃha-## te«u pÆrvokte«u «aÂpadÃrthe«vityartha÷ / pariÓe«asya phalamÃha-## vedo yamo veti Óe«a÷ / darÓayati ceti sÆtrabhÃgo vyÃkhyÃta÷ / ki¤ca brahmÃtmaikatvaparatve granthe bhedavÃdinÃæ pradhÃnasyÃvakÃÓo nÃstÅtyÃha-#<ÓarÅretyÃdinà /># bhogo vedanà / kÃÂhakagranthasyaikyatÃtparye gƬhatvaj¤eyatvaj¤Ãnahetuyogavidhaye liÇgÃni santÅtyÃha-## agryà samÃdhiparipÃkajà / vÃgityatra dvitÅyÃlopaÓchÃndasa÷, manasÅti daighyaæ ca //1// END BsRp_1,4.1.1 ____________________________________________________________________________________________ START BsRp_1,4.1.2 sÆk«maæ tu tadarhatvÃt | BBs_1,4.2 | ÓaÇkottaratvena sÆtraæ vyÃca«Âe-## kÃryakÃraïayorabhedÃnmÆlaprak­tivÃcakÃvyaktaÓabdena vikÃro lak«yata ityartha÷ / gobhirgovikÃrai÷ payobhirmatsaraæ somaæ ÓrÅïÅta / miÓritaæ kuryÃditi yÃvat / 'ÓrŤ pÃke'iti dhÃtorloÂi madhyamapuru«abahuvacanametat / avyaktÃtmanà kÃryasyÃvyaktaÓabdayogyatve mÃnamÃha-#<ÓrutiÓceti /># tarhi prÃgavasthÃyÃmidaæ jagadavyÃk­tamÃsÅt ha kiletyartha÷ / bÅjarÆpà Óakti÷ saæskÃrastadavastham //2// END BsRp_1,4.1.2 ____________________________________________________________________________________________ START BsRp_1,4.1.3 tadadhÅnatvÃd arthavat | BBs_1,4.3 | apasiddhÃntaÓaÇkottaratvena sÆtraæ vyÃca«Âe-## tarhi tadà / evaæ sati sÆk«maÓabditaprÃgavasthÃbhyupagame sati / ÅÓvare kalpità tanniyamyetyaÇgÅkÃrÃnnÃpasiddhÃnta ityÃha-## kÆÂasthabrahmaïa÷ sra«Â­tvasiddhyarthamavidyà svÅkÃryetyuktam / bandhamuktivyavasthÃrthamapi sà svÅkÃryetyÃha-## yannÃÓÃnmukti÷ sà svÅkÃryÃ, tÃæ vinaiva s­«Âau muktÃnÃæ punarbandhÃpatterityartha÷ / tasyÃ÷ paraparikalpitasatyasvatatantrapradhÃnÃdvailak«aïyamÃha-## mÃyÃmayÅ prasiddhamÃyopamità / loke mÃyÃvino mÃyÃvatparatantretyartha÷ / jÅvabhedopÃdhitvenÃpi sà svÅkÃryetyÃha-## buddhyÃdyupÃdhibhedÃjjÅvà iti bahÆkti÷ / avidyÃyÃæ ÓrutimapyÃha-## ÃkÃÓahetutvÃdÃkÃÓa÷ / j¤Ãnaæ vinÃntÃbhÃvÃdak«aram / vicitrakÃritvÃnmÃyeti bheda÷ / idÃnÅmavidyÃyà brahmabhedÃnyatvÃbhyÃmanirvÃcyatvenÃvyaktaÓabdÃrhatvamÃha-## tasya mahata÷ paratvaæ kathamityata Ãha-## yadà buddhirmahÃæstadà taddhetutvÃtparatvamityuktamityanvaya÷ / pratibimbasyopÃdhiparatantratvÃdupÃdhe÷ pratibimbÃtparatvamÃha-## hetuæ sphuÂayati-## avyaktasya paratve 'pi ÓarÅrasya kiæ jÃtaæ, tadÃha-## nanvindriyÃdÅnÃmapyavyaktÃbhedÃdavyaktatvaæ paratvaæ ca kimiti nocyate, tatrÃha-## sÆtradvayasya v­ttik­ddhyÃkhyÃnamutthÃpayati-## pa¤cÅk­tabhÆtÃnÃæ sÆk«mà avayavÃ÷ sthÆladehÃrambhakÃ÷ / sÆk«maÓarÅraæ pratijÅvaæ liÇgasyÃÓrayatvena niyatamastÅti vak«yate / dehÃntaraprÃptau tena yukto gacchati paralokamityartha÷ / kathaæ tasya mahato jÅvÃtparatvamityÃÓaÇkya dvitÅyasÆtraæ vyÃca«Âe-## ## sÆtrasthad­«ÂÃntamÃha-## taddhyÃkhyÃnaæ dÆ«ayati-## avyaktapadabalÃt prak­tamapi sthÆlaæ tyajyata iti ÓaÇkate-#<ÃmnÃtasyeti /># ekÃrthabodhakÃnÃæ ÓabdÃnÃæ mitha ÃkÃÇk«ayaikasyÃæ buddhÃvÃrƬhatvamekavÃkyatà / tava mate tasyà abhÃvÃtkutor'thabodha iti samÃdhatte-## tÃæ vinÃpyarthathÅ÷ kiæ na syÃdityata Ãha-## ÓarÅraÓabdena rƬhyà sthÆlaæ prak­taæ tasya hÃniraprak­tasya bhÆtasÆk«masyÃvyaktapadena grahaïamanyÃyyaæ syÃdityartha÷ / astvekavÃkyatetyata Ãha-## tata÷ kiæ tatrÃha-## ÃkÃÇk«ayà vÃkyaikavÃkyatve sati prak­taæ ÓarÅradvayamavyaktapadena grÃhyam / ÃkÃÇk«ÃyÃstulyatvÃditi bhÃva÷ / anÃtmaniÓcaya÷ Óuddhi÷, tadarthaæ sÆk«mamevÃkÃÇk«itaæ grÃhyam;tasya sÆk«matvenÃtmÃbhedena g­hÅtasya du÷ÓodhatvÃt / sthÆlasya d­«ÂadaurgandhyÃdinà laÓunÃdivadanÃtmatvadhÅvairÃgyayo÷ sulabhatvÃditi ÓaÇkate-## d­«Âà bÅbhatsà gh­ïà yasmin tasya bhÃvastattà tayetyartha÷ / dÆ«ayati-## vairÃgyÃyaÓuddhiratra na vivak«itÃ, vidhyabhÃvÃt, kintu vai«ïavaæ paramaæ padaæ vivak«itamiti taddarÓanÃrthaæ prak­taæ sthÆlamevÃvyaktapadena grÃhyamiti bhÃva÷ / ki¤ca sÆk«masya liÇgÃnta÷pÃtina indriyÃdigrahaïenaiva grahaïÃnna p­thagavyaktaÓarÅrapadÃbhyÃæ graha÷ / abhyupetyÃha-## sthÆlasya sÆk«masya và grahe 'pÅtyartha÷ / ## sÆk«mamevÃvyaktamastvityartha÷ //3// END BsRp_1,4.1.3 ____________________________________________________________________________________________ START BsRp_1,4.1.4 j¤eyatvÃvacanÃc ca | BBs_1,4.4 | atrÃvyaktaæ pradhÃnaæ netyatra hetvantarÃrthaæ sÆtram-## sattvÃdiguïarÆpÃtpradhÃnÃt puru«asyÃntaraæ bhedastajj¤ÃnÃdityartha÷ / nahi Óakyamiti ca vadadbhi÷ pradhÃnaæ j¤eyatvena smaryata iti saæbandha÷ / na kevalaæ bhedapratiyogitvena pradhÃnasya j¤eyatvaæ tairi«Âaæ kintu tasyopÃsanayÃïimÃdiprÃptaye 'pÅtyÃha-## j¤ÃnavidhyabhÃve 'pyavyaktapadajanyaj¤ÃnagamyatvamÃrthikaæ j¤eyatvamastÅtyata Ãha-## upadi«Âaæ hi j¤Ãnaæ phalavaditi j¤Ãtuæ Óakyaæ ni«phalasyopadeÓÃyogÃdavyaktasya ca j¤ÃnÃnupadeÓÃtphalavajj¤ÃnagamyatvÃsiddhirityartha÷ / phalitamÃha-## sÃækhye«Âasaphalaj¤ÃnagamyatvÃvacanÃccetyartha÷ / nanu ÓarÅrasyÃpi j¤eyatvÃnukte÷ kathamiha grahaïaæ, tatrÃha-## asmanmate vi«ïavÃkhyapadasyaikasyaiva j¤eyatvÃttaddarÓanÃrthamavyaktapadena ÓarÅropanyÃso yukta ityartha÷ / sÃdhÃraïaÓabdamÃtrÃnna pradhÃnasya pratyabhij¤Ã smÃrtaliÇgasyÃnuktyà niyÃmakÃbhÃvÃditi tÃtparyam //4// END BsRp_1,4.1.4 ____________________________________________________________________________________________ START BsRp_1,4.1.5 vadatÅti cen na prÃj¤o hi prakaraïÃt | BBs_1,4.5 | liÇgoktimÃÓaÇkya ni«edhati-## atra hi tÃd­Óameva nirdi«Âamityanvaya÷ / spa«Âamanyat //5// END BsRp_1,4.1.5 ____________________________________________________________________________________________ START BsRp_1,4.1.6 trayÃïÃm eva caivam upanyÃsa÷ praÓnaÓ ca | BBs_1,4.6 | ki¤cÃtra kaÂhavallyÃæ pradhÃnasya praÓnottarayorasattvÃnna grahaïamityÃha-## m­tyunà naciketasaæ prati trÅnvarÃnv­ïÅ«vetyukte÷ trayÃïÃmeva praÓno naciketasà k­ta÷ / upanyÃsaÓca m­tyunà k­ta÷ / nÃnyasyetyartha÷ / praÓnatrayaæ krameïa paÂhati-## he m­tyo, sa mahyaæ dattavarastvaæ svargahetumagni smarasi / prete m­te / dehÃdanyo 'sti na veti saæÓayo 'sti / ata etadÃtmatattvamasaædigdhaæ jÃnÅyÃmityartha÷ / krameïottaratrayamÃha-## lokahetuvirìÃtmanopÃsyatvÃllokÃdiÓcityo 'gnistaæ m­tyuruvÃca naciketase / yÃ÷ svarÆpato yÃvatÅ÷ saækhyÃto yathà và krameïÃgniÓcÅyate tatsarvamuvÃcetyartha÷ / hantedÃnÅæ brahma vak«yÃmÅti brahmavÃkyena jÅvapraÓnÃdvyavahitanamapi 'yathà ca maraïaæ prÃpya'ityÃdi vÃkyaæ jÅvavi«ayamuttaraæ, yogyatvÃdityartha÷ / vÃkyÃrthastu Ãtmà maraïaæ prÃpya yathà bhavati tathà vak«yÃmÅti / pratij¤ÃtamÃha-## carÃcaradehaprÃptau nimittamÃha-## ÓrutamupÃsanam / sÆtre ÃdyaÓcakÃro yata ityartha÷ / evaæ ca trayÃïÃmevopanyÃsa÷ praÓnaÓca yata÷ ato na pradhÃnamavyaktamiti yojanà / uktÃrthe sÆtramÃk«ipati-## eka÷ praÓna÷ dvau praÓnau veti pak«advaye phalitaæ p­cchati-## saptamyarthe tasi÷ / atra ca pak«advaye 'pi kimityartha÷ / praÓnaikye sÆtrÃsaægati÷ bhede pradhÃnasya Órautatvasiddhiriti pÆrvavÃdyÃha-## praÓnaikyapak«amÃdÃya siddhÃntyÃha-## yena pradhÃnasiddhi÷ syÃditi Óe«a÷ / caturthapraÓnakalpane varatritvopakramavirodha÷ syÃditi viv­ïoti-## varapradÃnamupakramo yasyÃ÷ sà / prahitÃya yamalokaæ prati pre«itÃya / ita÷ puna÷ martyalokaæ prÃptasya mama pità yathÃpÆrvaæ sumanÃ÷ syÃditi prathamaæ vavre / nanu dvitÅyavaro jÅvavidyà t­tÅyo brahmavidyeti praÓnabheda÷ kiæ na syÃdityata Ãha-## prete ityupakramya t­tÅyatvoktiliÇgÃjjÅvÃtmavidyaiva t­tÅyo vara ityartha÷ / evaæ vÃkyopakrame sati praÓnÃntaraæ na yuktamityÃha-## maraïadharmÃdyasparÓaliÇgÃbhyÃæ pra«ÂavyayorjÅveÓvarayorbhedÃt praÓnabhedasiddhervÃkyabÃdho yukta iti ÓaÇkate-## gocaratvÃdÃÓrayatvÃt / na kevalaæ pra«ÂavyabhedÃt praÓnabheda÷ kintu praÓnavÃkyayo÷ sÃd­ÓyÃbhÃvÃdapÅtyÃha-## pra«Âavyabhedo 'siddha iti pariharati-## ki¤ca brahmÃpraÓne janmÃdini«edhena jÅvasvarÆpaæ vadan yamastayoraikyaæ sÆcayatÅtyÃha-## tanni«edhavÃkye Óivoktirasiddhetyata Ãha-## bhÃgÅ yukta÷ / tasmÃdavidyayà jÅvasya prÃptajanmÃdini«edhena svarÆpamuktamityartha÷ / ki¤ca jÅvo brahmÃbhinna÷, mok«ahetuj¤Ãnavi«ayatvÃt, brahmavadityÃha-## anto 'vasthà / yena sÃk«iïà pramÃtà paÓyati tÃmÃtmÃnamiti saæbandha÷ / hetoraprayojakatvamÃÓaÇkaya 'tameva viditvÃ'iti ÓrutivirodhamÃha-## ki¤cÃbhedamuktvà bhedasya ninditatvÃdabheda eva satya ityÃha-## iha dehe yaccaitanyaæ tadevÃmutra sÆryÃdau / evamihÃkhaï¬aikarase brahmaïi yo nÃneva mithyÃbhedaæ paÓyati sa bhedadarÓÅ maraïÃnmaraïaæ prÃpnoti saæsÃrabhayÃnna mucyata ityartha÷ / ki¤ca jÅvapraÓnÃnantaraæ 'taæ durdarÓam'iti yaduttaramuvÃca tenÃpyuttareïÃbhedo gamyata iti saæbandha÷ / pra«Â­praÓnayo÷ praÓaæsayÃpi liÇgena p­«Âasya daurlabhyadyotanÃdbrahmatvasiddhirityÃha-## putrÃdikaæ v­ïÅ«vetyukte 'pi vi«ayÃæstucchÅk­tyÃtmaj¤ÃnÃnna cacÃla 'nÃnyaæ tasmÃnnaciketà v­ïÅte'iti ÓravaïÃt / tadà saætu«Âo yama÷ 'anyacchreyo 'nyadutaiva preya÷'iti bhogÃpavargamÃrgayorvailak«aïyaæ pratij¤Ãya 'dÆramete viparÅte vi«ÆcÅ avidyà yà ca vidyÃ'iti darÓitavÃnityartha÷ / preya÷ priyatamaæ svargÃdikaæ, vi«ÆcÅ viruddhaphale, avidyà karma, vidyà tattvadhÅ÷ / vidyÃbhÅpsinaæ vidyÃrthinaæ tvÃmahaæ manye, yata÷ tvà tvÃæ bahavo 'pi kÃmÃ÷ putrÃdayo mayà dÅyamÃnà durlabhà api nÃlolupanta lobhavantaæ na k­tavanta iti pra«ÂÃraæ stutvà praÓnamapi 'tvÃd­Çgo bhÆyÃnnaciketa÷ pra«ÂÃ'iti stuvannityak«arÃrtha÷ / iyaæ praÓaæsà praÓnabhedapak«e na ghaÂata ityÃha-## yatpraÓnena stutiæ labdhavÃæstaæ praÓnaæ vihÃya yadyanyamevotthÃpayet tarhyanavasare stutÅ÷ k­tà syÃdityartha÷ / ## pra«ÂavyabhedÃbhÃvÃdityartha÷ / praÓnavÃkyavyaktyo÷ sÃd­ÓyÃbhÃvÃt praÓnabheda ityuktaæ nirasyati-## dharmÃdyÃÓrayasya jÅvasya brahmatvaæ kathamityata Ãha-## avidyÃnÃÓÃnantaraæ brahmatvaæ cedÃgantukamanityaæ ca syÃdityata Ãha-## jÅvasya brahmatve svÃbhÃvike sati brahmapraÓnasya yaduttaraæ tajjÅvapraÓnasyÃpi bhavatÅti lÃbhaæ darÓayati-## jÅvabrahmaikye 'trayÃïÃm-'iti sÆtraæ kathamityata Ãha-## kalpitabhedÃtpraÓnabhedakalpanetyÃha-## paramÃtmana÷ sakÃÓÃtpradhÃnasya vai«amyamanÃtmatvena t­tÅyavarÃntarbhÃvÃyogÃditi bhÃva÷ //6// END BsRp_1,4.1.6 ____________________________________________________________________________________________ START BsRp_1,4.1.7 mahadvac ca | BBs_1,4.7 | Órauto 'vyaktaÓabdo na sÃækhyÃsÃdhÃraïatattvagocara÷, vaidikaÓabdatvÃt, mahacchabdavadityÃha-## sÆtraæ vyÃca«Âe-## na cÃkÃÓÃdiÓabde vyabhicÃra÷, ÃkÃÓÃdermatÃntarasÃdhÃraïatvena sÃækhyÃsÃdhÃraïatvÃsiddhe÷ sÃdhyasyÃpi sattvÃditi mantavyam / ## sattvapradhÃnaprak­terÃdyapariïÃme / nirvikalpakabuddhÃvityartha÷ / Ãtmà mahÃnityÃtmaÓabdaprayogÃt, taæ matvà na Óocati, 'tamasa÷ parastÃdi'tyÃdinà ÓokÃtyayatama÷ paratvÃdibhyaÓca mahacchabda÷ sÃækhyatattvaæ nÃbhidhatta iti saæbandha÷ / adhikaraïÃrthamupasaæharati-## //7// END BsRp_1,4.1.7 ____________________________________________________________________________________________ START BsRp_1,4.2.8 camasavadaviÓe«Ãt | BBs_1,4.8 | ## atrÃjÃpadaæ vi«aya÷, tatkiæ pradhÃnaparaæ mÃyÃparaæ veti rƬhyarthÃsaæbhavÃtsaæÓaye pÆrvatrÃvyaktaÓabdamÃtreïa pradhÃnasyÃpratyabhij¤ÃyÃmapyatra triguïatvÃdiliÇgopetÃdajÃpadÃtpratyabhij¤ÃstÅti pratyudÃharaïena pÆrvapak«ayati-## phalaæ pÆrvapak«e brahmaïi samanvayÃsiddhi÷, siddhÃnte tatsiddhiriti pÆrvavaddra«Âavyam / rÃgahetutvÃdiguïayogÃt lohitÃdiÓabdai rajÃdiguïalÃbhe 'pi kathaæ pradhÃnalÃbha÷, tatrÃha-## avayavÃ÷ pradhÃnasya rajÃdayaste«Ãæ dharmà ra¤jakatvÃdaya÷ tairnimittairlohitÃdiÓabdai÷ pradhÃnamucyata ityartha÷ / guïÃbhedÃtpradhÃnalÃbha iti bhÃva÷ / tatrÃjÃÓabdaæ yojayati-## 'rƬhiryogamapaharati'iti nyÃyena ÓaÇkate-## rƬhyasaæbhavÃdyoga ÃÓrayaïÅya ityÃha-## ajÃÓabditaprak­titvapuru«abhedaliÇgÃbhyÃmapi pradhÃnapratyabhij¤etyÃha-## prajÃyanta iti prajà mahadÃdaya÷ / traiguïyaæ sukhadu÷khamohÃ÷ / anuÓayanaæ viv­ïoti-## avivekenetyartha÷ / vi«ayadhÅrbhoga÷ / guïabhinnÃtmakhyÃtirapavarga÷ / siddhÃntayati-## mÃyÃdÃvapi sÃdhÃraïÃnmantrÃdviÓe«Ãrthagraho na yukta÷, viÓe«agrahaheto÷ prakaraïÃderabhÃvÃditi hetuæ vyÃkhyÃya d­«ÂÃntaæ vyÃca«Âe-## sarvatra giriguhÃdÃvapi //8// END BsRp_1,4.2.8 ____________________________________________________________________________________________ START BsRp_1,4.2.9 jyotirupakramà tu tathà hy adhÅyata eke | BBs_1,4.9 | uttarasÆtravyÃvartyÃæ ÓaÇkÃmÃha-## caturvidhasyeti / jarÃyujÃï¬ajasvedajodbhijjarÆpasyetyartha / sm­tyuktà kuto na grÃhyeti ÓaÇkate-## Órute÷ ÓrutyantarÃdarthagraho yukta÷, sÃjÃtyÃnmÆlÃnapek«atvÃccetyÃha-## ÓÃkhinaÓcandogÃ÷ / ki¤ca lohitÃdiÓabdairapi dravyalak«aïà nyÃyyà avyavadhÃnÃt na tu ra¤janÅyatvÃdiguïavyavahità sattvÃdiguïalak«aïetyÃha-## nanu ÓÃkhÃntareïa ÓÃkhÃntarasthamantrasya nirïaya÷ kathamityata Ãha-## sarvaÓÃkhÃpratyayanyÃditi bhÃva÷ / yathà ÓÃkhÃntaravÃkyÃnna pradhÃnagrahastathehÃpi ÓvetÃÓvataropani«adi mÃyÃprakaraïÃnna tadbrahma ityÃha-## s­«ÂyÃdau kiæsahÃyaæ brahmeti vim­Óyate / brahmavÃdino dhyÃnÃkhyayogena paramÃtmÃnamanupravi«ÂÃ÷ santa÷ tatraiva devasyÃtmabhÆtÃmaikyenÃdhyastÃæ Óaktiæ paratantrÃæ mÃyÃæ sattvÃdiguïavatÅæ brahmaïa÷ sahÃyamapaÓyannityanvaya÷ / mÃyÃyà ekatve 'pi tadaæÓÃnÃæ jÅvopÃdhÅnÃæ tattasaæghÃtayonÅnÃmavidyÃkhyÃnÃæ bhedÃdvÅpsà / avyÃk­te anabhivyakte nÃmarÆpe yasyÃæ sà / anena 'taddhedaæ tarhyavyÃk­tamÃsÅt'iti Órutyantaraprasiddhiruktà / tasyÃæ Óaktau vyaktÃvyaktakÃryaliÇgakÃnumÃnaæ sÆyayati-## mÃyÃyà rohitÃdirÆpavattvaæ kathamityata Ãha-## vi«aya ÃÓraya÷ //9// END BsRp_1,4.2.9 ____________________________________________________________________________________________ START BsRp_1,4.2.10 kalpanopadeÓÃc ca madhvÃdivadavirodha÷ | BBs_1,4.10 | evaæ prakaraïabalÃnmÃyaivÃjeti bhëyak­nmatam / chÃndogyaÓrutyà tejo 'bannalak«aïÃvÃntaraprak­tirajeti sÆtrak­nmatenottarasÆtravyÃvartyaæ ÓaÇkate-## kiæ tejobannetvajÃÓabdo rƬho, na jÃyata iti yaugiko và / nÃdya÷, te«vajÃtvajÃterasattvÃdityÃha-## yata ityartha÷ / ato na rƬha iti Óe«a÷ / na dvitÅya ityÃha-## jÃtirjanma / ajÃtirajanma / laukikÃjÃÓabdasÃd­Óyakalpanayà tejo 'bannÃnÃmajÃtvopadeÓÃdgauïo 'yaæ Óabda iti pariharati-## aniyamo yad­cchà / barkaro bÃlapaÓu÷ / yaduktaæ jÅvabhedena pradhÃnavÃdapratyabhij¤eti, tannetyÃha-## vyavasthÃrtho bhedo 'pyarthÃtpratipÃdyata ityÃha-## satya eva prasiddha ityata Ãha-## kalpanopadeÓe d­«ÂÃntaæ vyÃca«Âe-## naca yogasya mukhyav­ttitvÃttena pradhÃnagraho nyÃyya iti vÃcyaæ, rƬhÃrthÃnapek«ÃdyogÃttadÃÓritaguïalak«aïÃyà balÅyastvÃt / guïav­ttau hi rƬhirÃÓrità bhavati / tathÃca rohitÃdiÓabdasamabhivyÃhÃrÃnug­hÅtayà rƬhyÃÓritayà guïav­ttyà pradhÃne yogaæ bÃdhitvÃvÃntaraprak­tirajÃÓabdena grÃhya, yathà madhvÃdiÓabdai÷ prasiddhamadhvÃdyÃÓritaguïalak«aïaya ÃdityÃdayo g­hyante tadvat / tasmÃdaÓabdaæ pradhÃnamiti siddham //10// END BsRp_1,4.2.10 ____________________________________________________________________________________________ START BsRp_1,4.3.11 na saækhyopasaægrahÃdapi nÃnÃbhÃvÃd atirekÃc ca | BBs_1,4.11 | ## pa¤cajanaÓabda÷ sÃækhyatattvaparo 'nyaparo veti yogarƬhyoraniÓcayÃt saæÓaye yathà tattvavidyÃdhikÃre chÃgÃyÃæ tÃtparyÃbhÃvÃdajÃpade rƬhityÃgastathà pa¤camanu«ye«u tÃtparyÃbhÃvÃtpa¤cajanaÓabdena rƬhiæ tyaktvà tattvÃni grÃhyÃïÅtid­«ÂÃntasaægatiæ sÆcayan mantramudÃh­tya pÆrvapak«ayati-## phalaæ pÆrvavat / prÃïacak«u÷ÓrotrÃnnamanÃæsi vÃkyaÓe«asthÃ÷ pa¤cajanÃ÷ pa¤ca / tatra catvÃra÷ sÆtraæ annaæ viràtayo÷ kÃraïamavyÃk­tamÃkÃÓaÓca yasminnadhyastÃstamevÃtmÃnamam­taæ brahma manye / tasmÃnmananÃt vidvÃnahamam­to 'smÅti mantrad­Óo vacanam / nanvastu pa¤catvaÓi«Âe«u pa¤cajane«u puna÷ pa¤catvÃnvayÃt pa¤caviæÓatisaækhyÃpratÅti÷, tÃvatà kathaæ sÃækhyatattvagraha ityÃÓaÇkya saækhyÃyà dharmyÃkÃÇk«ÃyÃæ tattvÃni grÃhyÃïÅtyÃha-## jagato mÆlabhÆtà prak­tistriguïÃtmakaæ pradhÃnamanÃditvÃdavik­ti÷ / kasyacitkÃryaæ na bhavatÅtyartha÷ / mahadahaÇkÃrapa¤catanmatraïÅti sapta prak­tayo vik­tayaÓca / tatra mahÃnpradhÃnasya vik­tirahaÇkÃrasya prak­ti÷ / ahaÇkÃrastÃmasa÷ pa¤catanmÃtrÃïÃæ ÓabdÃdÅnÃæ prak­ti÷, sÃttvika ekÃdaÓendriyÃïÃm / pa¤ca tanmÃtrÃÓca pa¤cÃnÃæ sthÆlabhÆtÃnÃmÃkÃÓÃdÅnÃæ prak­taya÷ pa¤ca sthÆlabhÆtÃnyekÃdaÓendriyÃïi ceti «o¬aÓasaækhyÃko gaïo vikÃra eva na prak­ti÷, tattvÃntaropÃdÃnatvÃbhÃvÃt / puru«astÆdÃsÅna iti sÃækhyakÃrikÃrtha÷ / saækhyayà tattvÃnÃmupasaæhagrahÃt Óabdavattvamiti prÃpte siddhÃntayati-## nÃnÃtvami«Âamityata Ãha-## pa¤csu pa¤casu sÃdhÃraïasyetarapa¤cakÃddhyÃv­ttasya dharmasyÃbhÃvo 'tra nÃnÃtvaæ vivak«itamityartha÷ / yadyapi j¤Ãnakarmendriye«u daÓasu j¤Ãnakaraïatvaæ karmakaraïatvaæ ca pa¤cakadvaye 'sti, pa¤catanmÃtrÃsu pa¤casu sthÆlaprak­titvaæ ca, tathÃpi yasminnityÃtmana ÃkÃÓasya ca p­thagukte÷ sattvarajastamomahadahaÇkÃrÃ÷ pa¤ca kartavyÃ÷, manaÓcatvÃri bhÆtÃni ca pa¤ca / asmin pa¤cakadvaye mitho 'nuv­ttetarapa¤cakavyÃv­ttadharmo nÃstÅtyabhiprÃya÷ / mÃstvityata Ãha-## dharmeïetyartha÷ / tadeta sphuÂayati-## mahÃsÃækhyÃyÃmavÃntarasaækhyÃ÷ praviÓanti, yathà dvÃvaÓvinau saptar«ayo '«Âau vasavaÓceti saptadaÓetyatrÃÓvitvÃdikamÃdÃya dvitvÃdaya÷ praviÓanti÷ / nÃnyathetyartha÷ / pa¤caÓabdadvayena svavÃcyanyÆnasaækhyÃdvÃreïa tadvyÃpyà mahÃsaækhyaiva lak«yata iti sad­«ÂÃntaæ ÓaÇkate-## mukhyÃrthasya vak«yamÃïatvÃllak«aïà na yukteti pariharati-## pa¤cajanaÓabdayorasamÃsamaÇgÅk­tya pa¤caviæÓatisaækhyÃpratÅnirnirastà / saæprati samÃsaniÓcayÃnna tatpratÅrityÃha-## samÃse hetumÃha-## ayamartha÷-asminmantre prathama÷pa¤caÓabda ÃdyudÃtta÷ / dvitÅya÷ sarvÃnudÃtta÷ / janaÓabdaÓcÃntodÃtta÷ / tathÃca na dvitÅyapa¤caÓabdajanaÓabdayo÷ samÃsaæ vinÃntyasyÃkÃrasyodÃttatvaæ pÆrve«ÃmanudÃttatatvaæ ca ghaÂate 'samÃsasya'iti sÆtreïa samÃsasyÃntodÃttavidhÃnÃt / 'anudÃttaæ padamekavarjam'iti ca sÆtreïa yasminpade udÃtta÷ svarito và yasya varïasya vidhÅyate tamekaæ varjayitvÃvaÓi«Âaæ tatpadamanudÃttaæ bhavatÅti vidhÃnÃdeva mÃntrikÃntodÃttasvareïaikapadatvaniÓcaya÷ bhëikÃkhye tu ÓatapathabrahmaïasvaravidhÃyakagranthe 'svarito 'nudÃtto vÃ'iti sÆtreïa yo mantradaÓÃyÃmanudÃtta÷ svarito và sa brÃhmaïadaÓÃyÃmudÃtto bhavatÅtyapavÃda ÃÓrita÷ / tathà cÃntyÃdÃkÃrÃtpÆrve«ÃmanudÃttÃnÃmudÃttatvaæ brahmaïÃvasthÃyÃæ prÃptaæ, 'udÃttamanudÃttamantyam'iti sÆtreïa mantra daÓÃyÃmudÃttasyÃnantyasya paralagnatayoccÃryamÃïasyÃnudÃttatvaæ vihitaæ, tathà cÃntyanakÃrÃduparitana ÃkÃra ÃkÃÓaÓcetyanena Óli«Âatayà paÂhyamÃno 'nudÃtto bhavati, ayamantÃnudÃttasvara÷ pÃribhëikastena brÃhmaïasvareïaikapadatvaæ niÓcÅyata iti / prakaÂÃrthakÃraistu pÃÂhakaprasiddho 'ntodÃttasvara÷ pÃribhëika iti vyÃkhyÃtam / tadvyÃkhyÃnaæ kalpatarÆkÃrairdÆ«itam / antÃnudÃttaæ hi samÃmnÃtÃra÷ pa¤cajanaÓabdamadhÅyata iti pÃÂhakaprasiddhirasiddheti / tathà ca pa¤ca pa¤cajanà iti mÃntrikÃntodÃtta÷ svara÷, yasmin pa¤ca pa¤cajanà ityantÃnudÃtto brÃhnasvara iti vibhÃga÷ / ubhayathÃpyaikapadyÃt samÃsasiddhiriti / taittirÅyakaprayogÃdapyekapadatvamityÃha-## Ãjya, tvà tvÃæ pa¤cÃnÃæ pa¤cajanÃnÃæ devaviÓe«ÃïÃæ yantrÃya dhartrÃya g­hïÃmi ityÃjyagrahaïamantraÓe«a÷ / devatÃnÃæ karmaïi yantradavasthitaæ ÓarÅraæ tadeva dhartraæ ihÃmitrabhogÃdhÃraæ, tasmai tasyÃvaikalyÃrthamiti yajamÃnokti÷ / astu samÃsastata÷ kimityata Ãha-## Ãv­tirvÅpsà tadabhÃve pa¤cakadvayÃgrahaïÃtpa¤caviæÓatisaækhyÃpratÅtirasiddheti bhÃva÷ / janapa¤cakamekaæ pa¤cakÃnÃæ pa¤cakaæ dvitÅyamiti pa¤cakadvayaæ tasya pa¤capa¤ceti grahaïaæ netyak«arÃrtha÷ / ki¤cÃsamÃsapak«e 'pi kiæ pa¤caÓabdadvayoktayo÷ pa¤catvayo÷ parasparÃnvaya÷, kiæ và tayo÷ Óuddhajanairanvaya÷, athavà pa¤catvaviÓi«Âairjanairaparapa¤catvasyÃnvaya÷ / nÃdya ityÃha-## viÓe«aïamanvaya÷ / ananvaye hetumÃha-## apradhÃnÃnÃæ sarve«Ãæ pradhÃnenaiva viÓe«yeïaivÃnvayo vÃcya÷ / guïÃnÃæ parasparÃnvayo vÃkyabhedÃpÃtÃdityartha÷ / dvitÅye daÓasaækhyÃpratÅti÷ syÃnna pa¤caviæÓatisaækhyÃpratÅti÷ / t­tÅyamutthÃpayati-## pa¤catvaviÓi«Âe«u pa¤catvÃntarÃnvaye viÓe«aïÅbhÆtapa¤catve 'pi pa¤catvÃnvayÃt pa¤caviæÓatitvapratÅtirityartha÷ / d­«ÂÃntavai«amyeïa pariharati-## pa¤cÃnÃæ pÆlÃnÃæ samÃhÃrà ityatra 'saækhyÃpÆrvo dvigu÷'iti samÃso vihita÷ / tato 'dvigo÷'iti sÆtreïa ÇÅpo vidhÃnÃt samÃhÃrapratÅtau samÃhÃrÃ÷ katÅtyÃkÃÇk«ÃyÃæ satyÃæ pa¤cetipadÃntarÃnvayo yukta÷ / pa¤cajanà ityatra tu ÇÅbantatvÃbhÃvena samÃhÃrasyÃpratÅte÷ janÃnÃæ cÃdita eva pa¤catvopÃdÃnÃtsaækhyÃkÃÇk«Ãyà asattvÃtpa¤ceti padÃntaraæ nÃnveti / ÃkÃÇk«ÃdhÅnatvÃdanvayasyetyartha÷ / bhedo viÓe«aïam / nanu janÃnÃæ nirÃkÃÇk«atve 'pi tadviÓe«aïÅbhÆtapa¤catvÃni katÅtyÃkÃÇk«ÃyÃæ pa¤catvÃntaraæ viÓe«aïaæ bhavatvityÃÓaÇkate-## nopasarjanasyopasarjanÃntareïÃnvaya÷ kintu pradhÃnenaiveti nopasarjanyÃyavirodha ukta iti pariharati-## evaæ nÃnÃbhÃvÃditi vyÃkhyÃyÃtirekÃcceti vyÃca«Âe-## atireka Ãdhikyam / janaÓabditapa¤caviæÓatitattve«u ÃtmÃntarbhÆto na và / nÃdya ityuktvà dvitÅye do«amÃha-## tathÃkÃÓaæ vikalpya dÆ«ayati-## ukto do«a÷ saækhyÃdhikyam / pa¤caviæÓatijanà ÃtmÃkÃÓau ceti saptaviæÓatisaækhyà syÃdityartha÷ / naca sattvarajastamasÃæ p­thaggaïanayà se«Âeti vÃcyam, ÃkÃÓasya p­thaguktivaiyarthyÃt, yasminnityÃtmani tattvÃnÃæ prati«ÂhoktivirodhÃttava mate svatantrapradhÃnasyaivÃnÃdhÃratvÃt, 'neha nÃnÃsti'iti vÃkyaÓe«avirodhÃcca tava satyadvaitavÃditvÃt / kiæ ca pa¤caviæÓatisaækhyÃpratÅtÃvapi na sÃækhyatattvÃnÃæ grahaïamityÃha-## kiæ janaÓabdÃttattvagraha÷ uta saækhyayeti kathaæÓabdÃrtha÷ / nÃdya ityÃha-## na dvitÅya ityÃha-## kiæ tadarthÃntaraæ yadarthakamidaæ vÃkyamiti p­cchati-## pa¤ca ca te janÃÓceti karmadhÃrayÃdisamÃsÃntarÃtsaæj¤ÃsamÃsasyÃptoktyà balavattvaæ tÃvadÃha-## vigvÃcina÷ saækhyÃvÃcinaÓca ÓabdÃ÷ saæj¤ÃyÃæ gamyamÃnÃyÃæ subantetottarapadena samasyante / yathà dak«iïÃgni÷ saptar«aya ityÃdi / ayaæ ca samÃsastatpuru«abheda÷ //11// END BsRp_1,4.3.11 ____________________________________________________________________________________________ START BsRp_1,4.3.12 prÃïÃdayo vÃkyaÓe«Ãt | BBs_1,4.12 | pa¤cajanaÓabdasya saæj¤Ãtvamuktvà saæj¤ikathanÃrthaæ sÆtraæ g­hïÃti-## Órutau utaÓabdo 'pyartha÷ / ye prÃïÃdiprerakaæ tatsÃk«iïamÃtmÃnaæ viduste brahmavida ityartha÷ / pa¤cajanaÓabdasya prÃïÃdi«u kayà v­ttyà prayoga iti ÓaÇkate-## yathà tava tattve«u janaÓabdasya lak«aïaya prayogastathà mama prÃïÃdi«u pa¤cajanaÓabdasya lak«aïayetyÃha-## tarhi rƬhyatikramasÃmyÃttattvÃnyeva grÃhyÃïÅtyata Ãha-## saænihitasajÃtÅyÃnapek«aÓrutisthà eva grÃhyÃ÷ / na tu vyavahitavijÃtÅyasÃpek«asm­tisthà ityartha÷ / lak«aïÃbÅjaæ saæbandhamÃha-## jana÷ pa¤cajana iti paryÃya÷ / puru«amitrÃdiÓabdavacca pa¤cajanaÓabdasya prÃïÃdilak«akatvaæ yuktamityÃha-## nanu jÃyanta iti janà mahadÃdaya÷, janakatvÃjjana÷ pradhÃnamiti yogasaæbhave kimiti rƬhimÃÓritya lak«aïÃprayÃsa ityata Ãha-## yathà aÓvakarïaÓabdasya varïasamudÃyasya v­k«e rƬhirevaæ pa¤cajanaÓabdasya rƬhireva nÃvayavaÓaktyÃtmako yoga ityartha÷ / pÆrvakÃlikaprayogÃbhÃvÃnna rƬhirityÃk«ipati-## 'syu÷ pumÃæsa÷ pa¤cajanÃ÷'ityamarakoÓÃdau prayogo 'styeva, tadabhÃvamaÇgÅk­tyÃpyÃha-#<Óakyeti /># janasaæbandhÃcceti pÆrvabhëye nare«u pa¤cajanaÓabdasya rƬhimÃÓritya prÃïÃdi«u lak«aïoktà / iha tu prau¬hivÃdena prÃïÃdi«u rƬhirucyata iti mantavyam / saæg­hÅtaæ viv­ïoti-## 'udbhidà yajeta paÓukÃma÷'ityatrodbhitpadaæ vidheyaguïÃrthakaæ karmanÃmadheyaæ veti saæÓaye khanitrÃdÃvudbhitpadasya prasiddheryÃganÃmatve prasiddhivirodhÃjjyoti«Âome guïavidhiriti prÃpte rÃddhÃnta÷-yajeta yÃgene«Âaæ bhÃvayedityartha÷ / tataÓÂodbhidetyaprasiddhasya t­tÅyÃntasya yÃgenetyanena prasiddhÃrthakena sÃmÃnÃdhikaraïyena tannÃmatvaæ niÓcÅyate, udbhinatti paÓÆnsÃdhayatÅti prasiddheravirodhÃdaperak­tajyoti«Âome guïavidhyayogÃt, tadvidhau codbhidÃkhyaguïavatà yÃgeneti matvarthasaæbandhalak«aïÃprasaÇgÃcceti karmanÃmaivodbhitpadam / tathà chinattÅti prasiddhÃrthacchedanayogyÃrthakaÓabdasamabhivyÃhÃrÃddÃruviÓe«o yÆpaÓabdÃrtha÷ karotÅti samabhivyÃhÃrÃdvediÓabdÃrtha÷ saæskÃrayogyasthaï¬ilaviÓe«a iti gamyate / tathà prasiddhÃrtakaprÃïÃdiÓabdasamabhivyÃhÃrÃt pa¤cajanaÓabda÷ prÃïÃdyarthaka iti niÓcÅyata ityartha÷ / ekadeÓinÃæ matadvayamÃha-## ÓÆdrÃyÃæ brÃhmaïÃjjÃto ni«Ãda÷ / Órutyà pa¤cajanaÓabdasyÃrthÃntaramÃha-## päcajanyayà prajayà viÓatÅti vi tayà viÓÃpuru«arÆpayendrasyÃhvÃnÃrthaæ gho«Ã÷ s­«Âà iti yattadyuktaæ, gho«ÃtirekeïendrÃhvÃnÃyogÃditi ÓrutyanusÃreïa prajÃmÃtragrahe 'pi na virodha ityartha÷ / sÆtravirodhamÃÓaÇkyÃha-#<ÃcÃryastviti /># ata÷ sÃækhyatattvÃtiriktayatki¤citparatayà pa¤cajanaÓabdavyÃkhyÃyÃmavirodha iti bhÃva÷ //12// END BsRp_1,4.3.12 ____________________________________________________________________________________________ START BsRp_1,4.3.13 jyoti«aike«Ãm asatyanne | BBs_1,4.13 | ÓaÇkottaratvena sÆtraæ g­hïÃti-## jyoti«Ãæ sÆryÃdÅnÃæ jyotistadbrahma devà upÃsata ityartha÷ / nanvidaæ «a«Âhyantajyoti÷padoktaæ sÆryÃdikaæ jyoti÷ ÓÃkhÃdvaye 'pyasti, tatkÃïvÃnÃæ pa¤acatvapÆraïÃya g­hyate nÃnye«Ãmiti vikalpo na yukta iti ÓaÇkate-## ÃkÃÇk«ÃviÓe«Ãdvikalpo yukta ityÃha siddhÃntÅ-## yathà atirÃtre «o¬aÓinaæ g­hïÃti na g­hïÃti iti vÃkyabhedÃdvikalpastadvacchÃkhÃbhedenÃnnapÃÂhÃpÃÂhÃbhyÃæ jyoti«o vikalpa ityartha÷ / nanu kriyÃyÃæ vikalpo yukto na vastunÅti cet / satyam / atrÃpi ÓÃkhÃmedena sÃnnà jyoti÷sahità và pa¤ca prÃïÃdayo yatra prati«ÂhitÃstanmanasÃnudra«Âavyamiti dhyÃnakriyÃyÃæ vikalpopapattirityanavadyam / uktaæ pradhÃnasyÃÓabdatvamupasaæharati-## tathÃpi sm­tiyuktibhyÃæ pradhÃnameva jagatkÃraïamityata Ãha-## //13// END BsRp_1,4.3.13 ____________________________________________________________________________________________ START BsRp_1,4.4.14 kÃraïatvena cÃkÃÓÃdi«u yathÃvyapadi«Âokte÷ | BBs_1,4.14 | ## pÆrvagranthenÃsya saægatiæ vaktuæ v­ttamanuvadati-## adhikaraïatrayeïa pradhÃnasyÃÓrautatvoktyà jagatkÃraïatvalak«aïena brahmaïa eva buddhisthatÃ, tasminneva buddhisthe nirviÓe«e brahmaïi vedÃntÃnÃæ samanvaya iti sÃdhitaæ pÆrvasÆtrasaædarbheïa / tatra lak«aïasamanvayayorasiddhireva, ÓrutÅnÃæ virodhadarÓanÃdityÃk«eparÆpÃæ tenÃsya saægatimÃha-## na cÃvirodhacintÃyà dvitÅyÃdhyÃye saægatirnÃsminnadhyÃya iti vÃcyaæ, siddhe samanvaye sm­tyÃdimÃnÃntaravirodhanirÃsasya dvitÅyÃdhyÃyÃrthatvÃt, tatpadavÃcyajagatkÃraïavÃdiÓrutÅnÃæ mitho virodhÃdvÃcyÃrthÃnirïayena lak«ye samanvayÃsiddhau prÃptÃyÃæ tatsÃdhakÃvirodhacintÃyà atraiva saægatatvÃt / na caivaæ s­«ÂiÓrutÅnÃmapyavirodho 'traiva cintanÅya iti vÃcyam, svapnavatkalpitas­«Âau virodhasyaivÃbhÃvÃt / kimarthaæ tarhi dvitÅye taccintanaæ, sthÆlabuddhisamÃdhÃnÃrthamiti brÆma÷ / iha tu sÆk«mad­ÓÃæ vÃkyÃrthe samanvayaj¤ÃnÃya tatpadÃrthaÓrutivirodha÷ parihriyate / tadyapi tvaæpadÃrthaÓrutivirodho 'tra parihartavya÷ tathÃpi prathamasÆtreïa bandhamithyÃtvasÆcanÃdavirodha÷ siddha÷ / prapa¤castu sthÆlabuddhisamÃdhanaprasaÇgena bhavi«yatÅti manyate sÆtrakÃra÷ / atra jagatkÃraïaÓrutayo vi«aya÷ / tÃ÷ kiæ brahmaïi mÃnaæ na veti saæÓaye 'nnajyoti«o÷ saækhyÃd­«ÂikriyÃyÃæ vikalpe 'pi kÃraïe vastunyasadvà sadvà kÃraïamityÃdivikalpÃsaæbhavÃdaprÃmÃïyamiti pratyudÃharaïena pÆrvapak«ayannuktÃk«epaæ viv­ïoti-## vedÃntÃnÃæ samanvayasÃdhanÃcchrutyadhyÃyasaægati÷ / asadÃdipadÃnÃæ satkÃraïe samanvayokte÷ pÃdasaægati÷ / pÆrvapak«e samanvayÃsiddhi÷ phalaæ, siddhÃnte tatsiddhiriti viveka÷ / kramÃkramÃbhyÃæ s­«Âivirodhaæ tÃvaddarÓayati-## sa paramÃtmà lokÃnas­jata / aæmayaÓarÅrapracurasvargaloko 'mbha÷ ÓabdÃrtha÷ / sÆryaraÓmimavyÃpto 'ntarik«aloko marÅcaya÷ / maro martyaloka÷ / abbahulÃ÷ pÃtÃlalokà Ãpa iti Órutyartha÷ / s­«Âivirodhamuktvà kÃraïavirodhamÃha-## asadanabhivyaktanÃmarÆpÃtmakaæ kÃraïaæ, tata÷ kÃraïÃtsadabhivyaktam / etattulyÃrthaæ chÃndogyavÃkyamÃha-## kiæ ÓÆnyameva, netyÃha-## abÃdhitaæ brahmaivÃsÅdityartha÷ / tadbrahmÃtmanà sthitaæ jagats­«ÂikÃle samyagabhivyaktamabhavat / prakriyà s­«Âi÷ / tattatra kÃraïe / eke bÃhyÃ÷ / te«Ãæ mataæ Órutireva dÆ«ayati-## kuta evaæpadayorarthamÃha-## svatamÃha-## tadidaæ jagaddha kila tarhi prÃkkÃle 'vyÃk­taæ kÃraïÃtmakÃmÃsÅt / ÓrutÅnÃæ virodhamupasaæharati-## kimatra nyÃyyamityÃÓaÇkya mÃnÃntarasiddhapradhÃnalak«akatvaæ vedÃntÃnÃæ nyÃyyamityÃha-## tatra s­«Âau virodhamaÇgÅk­tya sra«Âari virodhaæ pariharati-## ÃkÃÓÃdi«u brahmaïa÷ kÃraïatve virodho naivÃstÅti pratij¤ÃyÃæ hetumÃha-## yathÃbhÆtatvamevÃha-## kÃraïasya sarvaj¤atvÃdikaæ prativedÃntaæ d­Óyata ityÃha-## tadvi«ayeïa brahmavi«ayeïa / cetanaæ sarvaj¤am / 'tadÃtmÃnaæ svayamakuruta'iti Óruteraparaprayojyatvam / 'tasmÃdvà etasmÃdÃtmana÷'iti pratyagÃtmatvam / svasya bahurÆpatvakÃmanayà sthitikÃle 'pyadvitÅyatvam / yathà taittirÅyake sarvaj¤atvÃdikaæ kÃraïasya tathà chÃndogyÃdÃvapi d­Óyata ityÃha-## mi«atsavyÃpÃram / avigÅtÃrthatvÃdaviruddhÃrthakatvÃt kÃraïe nÃsti vipratipattiriti Óe«a÷ / tathÃpi kÃrye virodhÃtkÃraïe 'pi virodha÷ syÃdityÃÓaÇkya ni«edhati-## svapnas­«ÂÅnÃæ pratyahamanyathÃtvena so 'hamiti pratyabhij¤ÃyamÃne dra«Âaryapi nÃnÃtvaæ prasajyetetyÃha-## s­«ÂivirodhamaÇgÅk­tya sra«Âari na virodha ityuktam / adhunÃÇgÅkÃraæ jyajati-## kimarthaæ tarhi Órutaya÷ s­«ÂimanyathÃnyathà vadantÅtyÃÓaÇkya s­«ÂÃvatÃtparyaj¤ÃpanÃyetyÃha-## atÃtparyÃrthavirodho na do«ÃyetyatÃtparyaæ sÃdhayati-## phalavadbrahmavÃkyaÓe«atvena s­«ÂivÃkyÃnÃmarthavattvasaæbhavÃnna svÃrthe p­thakphalaæ kalpyaæ, vÃkyabhedÃpatterityÃha-## nyÃyÃdekavÃkyatvaæ siddhaæ Órutirapi darÓayatÅtyÃha-## ÓuÇgena kÃryeïa liÇgena kÃraïabrahmaj¤ÃnÃrthatvaæ s­«ÂiÓrutÅnÃmuktvà kÃraïasyÃdvayatvaj¤Ãnaæ phalÃntamÃha-## evaæ ni«phalÃyÃmanyÃrthÃyÃæ s­«Âau tÃtparyÃbhÃvÃdvirodho na do«a ityatra v­ddhasaæmatimÃha-## anyathÃnyatheti vÅpsà dra«Âavyà / avatÃrÃya brahmÃdhijanmane / atastadanyathÃtve 'pi brahmaïi na bheda÷ / j¤eye na vigÃnamityartha÷ / brahmaj¤Ãnasya s­«ÂiÓe«itvamuktaæ, tannirvÃhÃya tasya phalamÃha-## m­tyumatyetÅtyanvaya÷ //14// END BsRp_1,4.4.14 ____________________________________________________________________________________________ START BsRp_1,4.4.15 samÃkar«Ãt | BBs_1,4.15 | evaæ s­«ÂidvÃrakaæ virodhamutsÆtraæ samÃdhÃya kÃraïasya sadasattvÃdinà sÃk«ÃcchrutivirodhanirÃsÃrthaæ sÆtramÃdatte-## yato 'stitvalak«aïaæ brahma nirdhÃrya tasminneva ÓlokamudÃharati, ato 'tra Óloke nirÃtmakamasanna ÓrÃvyata iti yojanà / tat tatra sadÃtmani Óloko mantro bhavati / sadÃtmasamÃkar«ÃdatÅndriyÃrthakÃsatpadena brahma lak«yata ityÃha-## naca pradhÃnameva lak«yatÃmiti vÃcyam / cetanÃrthakabrahmÃdiÓabdÃnÃmaneke«Ãæ lak«aïÃgauravÃditi bhÃva÷ / taittirÅyakaÓrutau sÆtraæ yojayitvà chÃndogyÃdau yojayati-## sadekÃrthakatatpadena pÆrvoktÃsata÷ samÃkar«Ãnna ÓÆnyatvamityartha÷ / nanvasatpadalak«aïà na yuktÃ, Órutibhireva svamatabhedenoditÃnuditahomavadvikalpasya darÓitatvÃdityata Ãha-## eke ÓÃkhina ityartho na bhavati, kintu anÃdisaæsÃracakrasthà vedabÃhyà ityartha÷ / ÓÆnyanirÃsena Órutibhi÷ sadvÃdasyaive«ÂatvÃttÃsÃæ virodhasphÆrtinirÃsÃya lak«aïà yukteti bhÃva÷ / yaduktaæ kvacidakart­kà s­«Âi÷ kathiteti, tannetyÃha-## adhyak«a÷ kartà / nanu kartrabhÃva eva parÃm­Óyata ityata Ãha-## cak«urdra«ÂÃ, Órotraæ ÓrotÃ, mano mantetyucyata ityartha÷ / ÃdyakÃryaæ sakart­kaæ, kÃryatvÃt, ghaÂavadityÃha-## adyatve idÃnÅm / nanu karmakÃrakÃdanyasya kartu÷ sattve karmaïa eva kart­vÃcilakÃro viruddha ityata Ãha-## anÃyÃsena siddhimapek«ya karmaïa÷ / kart­tvamupacaryata ityartha÷ / vyÃkriyate jagatsvayameva ni«pannamiti vyÃkhyÃya kenacidvyÃk­tamiti vyÃca«Âe-## ata÷ ÓrutÅnÃmavirodhÃtkÃraïadvÃrà samanvaya iti siddham //15// END BsRp_1,4.4.15 ____________________________________________________________________________________________ START BsRp_1,4.5.16 jagadvÃcitvÃt | BBs_1,4.16 | ## vi«ayamÃha-## balÃkÃyà apatyaæ bÃlÃkirbrÃhmaïastaæ prati rÃjovÃca-## na kevalamÃdityÃdÅnÃæ kartà kintu sarvasya jagata ityÃha-## etajjagadyasya karma / kriyate iti vyutpattyà kÃryamityartha÷ / karmetiÓabdasya yogarƬhibhyÃæ saæÓayamÃha-## pÆrvatraikavÃkyasthasadÃdiÓabdabalÃdasacchabdo nÅta÷ / iha tu vÃkyabhedÃt 'brahma te bravÃïi'iti bÃlÃkivÃkyasthabrahmaÓabdena prÃïÃdiÓabdo brahmaparatvena netumÃÓakya iti pratyudÃharaïena pÆrvapak«amÃha--## pÆrvapak«e vÃkyasya prÃïÃdyupÃstiparatvÃdbrahmaïi samanvayÃsiddhi÷ siddhÃnte j¤eye samanvayasiddhiriti phalam / atha su«uptau / dra«Âeti Óe«a÷ / Órutaæ puru«akart­tvaæ prÃïasya kathamityata Ãha-## sÆtrÃtmakaprÃïasya vikÃra÷ sÆryÃdaya ityatra mÃnamÃha-## yasya mahimÃna÷ sarve devà iti pÆrvavÃkye darÓitaæ, ata÷ sarvadevÃtmakatvÃt, sa prÃïo brahma / tyat parok«am / ÓÃstraikavedyatvÃdityartha÷ / pÆrvapak«ÃntaramÃha-## yatkÃraïaæ yasmÃjjÅvaæ bodhayati tasmÃdasti suptotthÃpanaæ jÅvaliÇgamiti yojanà / tau ha puru«aæ suptamÃjagmatu÷ / taæ rÃjà he b­hatpÃï¬aravÃsa÷ somarÃjannityÃmantrya saæbodhya saæbodhanÃnabhij¤atvÃt prÃïÃderanÃtmatvamuktvà ya«ÂhyÃghÃtenotthÃpya jÅvaæ bodhitavÃnityartha÷ / Óro«ÂhÅ pradhÃna÷ svairbh­tyairj¤Ãtibhirupah­taæ bhuÇkte svÃ÷ j¤ÃtayaÓca tamupajÅvanti, evaæ jÅvo 'pi ÃdityÃdibhi÷ prakÃÓÃdinà bhogopakaraïairbhuÇkte te ca havirgrahaïÃdinà jÅvamupajÅvantÅtyuktaæ bhokt­tvaæ jÅvaliÇgam / nanu 'prÃïa evaikadhà bhavati'iti Óruta÷ prÃïaÓabdo jÅve kathamityata Ãha-## sÆtrÃdbahireva siddhÃntayati-## sa ca bÃlÃkirbrahmatvabhrÃntyà vya«ÂiliÇgarÆpÃnpuru«Ãnuktvà rÃj¤Ã nirastastÆ«ïÅæ sthita÷ / tvaduktaæ brahma m­«etyuktvà rÃj¤ocyamÃnaæ brahmaiveti vaktavyamanyathÃrÃj¤o 'pi m­«ÃvÃditvaprasaÇgÃdityÃha-## veditavyo 'pÅtyartha÷ / mukhyaæ puru«akart­tvaæ brahmaïa eva liÇgaæ, prÃïajÅvayostanniyamyatvenÃsvÃtantryÃdityÃha-## yaduktaæ calanÃd­«ÂayorvÃcaka÷ karmaÓabda÷ prÃïajÅvayorupasthÃpaka iti, tannetyÃha-## anekÃrthakÃcchabdÃdanyatarÃrthasya prakaraïÃdupapadÃdvà grahaïaæ nyÃyyam / atra prakaraïopapadayorasattvÃtkasya grahaïamiti saæÓaye puru«akart­padasÃænidhyÃt kriyata iti yogÃjjagadgrahaïamityartha÷ / etakarmetiprak­taparÃmarÓÃtpuru«Ã÷ pÆrvokta÷ karmaÓabdena nirdiÓyantÃmityata Ãha-## paunaruktyÃtÃtpuru«ÃïÃæ napuæsakaikavacanena parÃmarÓÃyogÃcetyartha÷ / nanu puru«otpÃdakasya karturvyÃpÃra÷ karotyarthaæ utpÃdanaæ tasyaphalaæ puru«ajanma tadanyataravÃcÅ karmaÓabdo 'stvityata Ãha-## ## kriyÃphalÃbhyÃæ vinà kart­tvÃyogÃtkart­Óabdenaiva tayorgrahaïamityartha÷ / jagato 'pi prakaraïopapade na sta ityuktamaÇgÅkaroti-## prakaraïÃdikaæ hi sarvanÃmna÷ saækocakaæ, tasminnasati sÃmÃnyena buddhisthaæ sarvameva g­hyate / atra ca saækocakÃsattvÃtsarvÃrthakena sarvanÃmnà buddhisthasya kÃryamÃtrasya karmaÓabdo vÃcaka ityÃha-## ki¤ca jagadekadeÓoktyà jagatprak­tamityÃha-## jagadgrahe puru«ÃïÃmapi grahÃtp­thaguktirvyarthetyata Ãha-## sa veditavya iti saæbandha÷ / puru«amÃtranirÆpitaæ kart­tvamiti bhrÃntinirÃsÃrtho vÃÓabda÷ / brÃhmaïà bhojayitavyÃ÷ parivrÃjakÃÓcetyatra yathà brahmaïaÓabda÷ parivrÃjakÃnyavi«aya÷ tathÃtra karmaÓabda÷ puru«ÃnyajagadvÃcÅtyÃha-## astu jagatkartà veditavya÷, parameÓvarasya kimÃyÃtamityata Ãha-## //16// END BsRp_1,4.5.16 ____________________________________________________________________________________________ START BsRp_1,4.5.17 jÅvamukhyaprÃïaliÇgÃn neti cet tadvyÃkhyÃtam | BBs_1,4.17 | siddhÃntamuktvà pÆrvapak«abÅjamanÆdya dÆ«ayati-## uktameva smÃrayati-## Órai«Âhyaæ guïÃdhikyam, Ãdipatyaæ niyant­tvam / svÃrÃjyamaniyamyatvamiti bheda÷ / 'saæbhavatyekavÃkyatve vÃkyabhedo hi ne«yate'ityuktaæ cet punarukti÷ syÃditi ÓaÇkate-## karmapadasya rƬhyà pÆrvapak«aprÃptau tannirÃsÃrthamasyÃrambho yukta ityÃha-## prÃïaÓabdajÅvaliÇgayorgatimÃha-## mano jÅva÷ //17// END BsRp_1,4.5.17 ____________________________________________________________________________________________ START BsRp_1,4.5.18 anyÃrthaæ tu jaimini÷ praÓnavyÃkhyÃnÃbhyÃm api caivam eke | BBs_1,4.18 | jÅvaliÇgena brahmaiva lak«yata ityuktam / idÃnÅæ talliÇgena jÅvoktidvÃrà brahma grÃhyamityÃha-## jÅvaparÃmarÓasya jÅvÃdhikaraïabrahmaj¤ÃnÃrthatve praÓnamÃha-## he bÃlÃke, etacchayanaæ viÓe«aj¤ÃnÃbhÃvarÆpaæ yathà syÃttathai«a puru«a÷ kvÃÓayi«Âa / kasminnadhikaraïe Óayanaæ k­tavÃnityartha÷ / ekÅbhÃvÃÓrayaj¤ÃnÃrthaæ p­cchati-## etadbhavanamekÅbhÃvarÆpaæ yathà syÃttathà e«a puru«a÷ kvÃbhÆtsupta÷ / kenaikyaæ prÃpnotÅti yÃvat / utthÃnÃpÃdÃnaæ p­cchati-## etadÃgamanamaikyabhraæÓarÆpaæ yathà syÃttathà puru«a÷ kuta Ãgata ityartha÷ / praÓnamuktvà vyÃkhyÃnamÃha-## ÓayanabhavanayorÃdhÃra utthÃnÃpÃdanaæ ca prÃïÃÓabditaæ brahmaivetyartha÷ / uttare prÃïokte÷ praÓno 'pi prÃïaviÓaya ityata Ãha-## jagaddhetutva jÅvaikyÃbhyÃæ prÃïo 'tra brahmetyartha÷ / jÅvokteranyÃrthatvamupasaæharati-## ni÷saæbodhatà viÓe«adhÅÓÆnyatà / svacchatà vik«epamalaÓÆnyatà / bhedabhrÃntiÓÆnyatà svarÆpaikyamÃha-## praÓnavyÃkhyÃnayorbrahmavi«ayatve ÓÃkhÃntarasaævÃdamÃha-## nanu tatrÃkÃÓa÷ su«uptisthÃnamuktaæ na brahmetyata Ãha-#<ÃkÃÓeti /># upÃdhidvÃrà pramÃtrÃtmajanmahetutvÃccÃkÃÓo brahmetyÃha-## evaæ jÅvanirÃsÃrthakatvena sÆtraæ vyÃkhyÃya prÃïanirÃsaparatvenÃpi vyÃca«Âe-## asminvÃkye prÃïopadeÓaæ brahmaj¤ÃnÃrthaæ manyate jaimini÷, uktapraÓnavyÃkhyÃnÃbhyÃæ vÃkyasya brahmaparatvÃgamÃt / api caike ÓÃkhina evameva prÃïÃtiriktaæ jÅvÃtmÃnamÃmananta÷ prÃïasya vÃkyÃrthatvaæ vÃrayantÅti sÆtrayojanà / atiriktajÅvopadeÓa÷ prÃïanirÃkaraïasyÃpyabhyuccayo hetvantaramiti bhëyÃrtha÷ / tasmÃdidaæ vÃkyaæ brahmaïi samanvitamiti siddham //18// END BsRp_1,4.5.18 ____________________________________________________________________________________________ START BsRp_1,4.6.19 vÃkyÃnvayÃt | BBs_1,4.19 | ## vi«ayavÃkyamÃha-## pratyÃderÃtmaÓe«atvena priyatvÃdÃtmaiva sarviÓe«Å priyatama÷, ato 'nyatparityajyÃtmaiva dra«Âavya÷ / darÓanÃrthaæ ÓravaïÃdikaæ kÃryamityartha÷ / ## pÃtijÃyÃdibhi÷ / priyairbhogyairjÅvatayÃnumitenetyartha÷ / yathà 'brahma te bravÃïi'ityupakramabalÃdvÃkyasya brahmaparatvaæ tathÃtra jÅvopakramÃdasya vÃkyasya jÅvaparatvamiti d­«ÂÃntena pÆrvapak«ayati-## pÆrvapak«e vÃkyasya jÅvopÃstiparatvaæ, siddhÃnte j¤eye pratyagbrahmaïi samanvaya iti phalam / idaæ pratyak / mahadaparicchinnam / bhÆtaæ satyam / anantaæ nityam / apÃraæ sarvagataæ cidekarasam / ##kÃryakÃraïÃtmanà jÃyamÃnebhyo bhÆtebhaya÷ sÃmyenotthÃya bhÆtopÃdhikaæ janmÃnubhÆya tÃnyeva bhÆtÃni nÅyamÃnÃnyanus­tya vinaÓyati / aupÃdhikamaraïÃnantaraæ viÓe«adhÅrnÃstÅti Órutyartha÷ / ##vij¤ÃnakartÃram / bhoktari j¤Ãte bhogyaæ j¤ÃtamityupacÃra÷ / mok«asÃdhanaj¤ÃnagamyatvÃdiliÇgairvÃkyasyÃnvayÃdbrahmaïyeva tÃtparyÃvagamÃdbrahmapramÃpakatvamiti siddhÃntayati-## na vittena / tatsÃdhyena karmaïetyartha÷ / bhedanindÃpÆrvakamabhedasÃdhanenaikavij¤ÃnÃtsarvavij¤Ãnasya samarthanÃdaupacÃrikatvaæ na yuktamityÃha-## ## ÓreyomÃrgÃdbhraæÓayati / yathà dundubhiÓaÇkhavÅïÃÓabdasÃmÃnyagrahaïenaiva g­hyamÃïÃstadavÃntaraviÓe«Ã÷ ÓuktigrahaïagrÃhyarajatavat sÃmÃnye kalpitÃstato na bhidyante, evamÃtmabhÃnabhÃsyaæ sarvamÃtmamÃtramiti niÓcitamityÃha-## evamekavij¤Ãnena sarvavij¤Ãnapratij¤Ãyà mukhyatvÃdbrahmaniÓcaya÷ / sarvasra«Â­tvaliÇgÃdapÅtyÃha-## ­gvedÃdikaæ nÃma / i«Âaæ hutamiti karma / ayaæ ca loka÷ paraÓca loka iti rÆpam / ki¤ca 'sa yathà sarvÃsÃmapÃæ samudra ekÃyanam'iti kaï¬ikayà sarvaprapa¤casya mukhyalayÃdhÃratvamÃtmano brahmatve liÇgamityÃha-## //19// END BsRp_1,4.6.19 ____________________________________________________________________________________________ START BsRp_1,4.6.20 pratij¤Ãsiddher liÇgam ÃÓmarathya÷ | BBs_1,4.20 | jÅvabrahmaïorbhedÃbhedasattvÃdabhedÃÓenedaæ jÅvopakramaïaæ pratij¤ÃsÃdhakamityÃÓmarathyamatam //20// END BsRp_1,4.6.20 ____________________________________________________________________________________________ START BsRp_1,4.6.21 utkrami«yata evaæ bhÃvÃd ity au¬ulomi÷ | BBs_1,4.21 | satyasaæsÃradaÓÃyÃæ bheda eva, muktÃvevÃbheda ityau¬ulomimatam / tatra mÃnamÃha-#<ÓrutiÓceti /># samutthÃnamutkrÃnti÷ / nanu saæsÃrasyaupÃdhikatvÃt sarvadaivÃbheda ityÃÓaÇkya d­«ÂÃntabalena saæsÃrasya svÃbhÃvikatvamityÃha-## 'yathà nadya÷ syandamÃnÃ÷ samudrestaæ gacchanti nÃmarÆpe vihÃya'iti nadinidarÓanaæ vyÃca«Âe-yathà loke iti //21// END BsRp_1,4.6.21 ____________________________________________________________________________________________ START BsRp_1,4.6.22 avasthiter iti kÃÓak­tsna÷ | BBs_1,4.22 | siddhÃntamÃha-## atyantÃbhedaj¤ÃpanÃrthaæ jÅvamupakramya dra«ÂavyatvÃdayo brahmadharmà uktà ityartha÷ / etena jÅvaliÇgÃnÃæ brahmaparatvakathanÃrthamidamadhikaraïaæ na bhavati, pratardanÃdhikaraïe kathitatvÃt / nÃpi jÅvÃnuvÃdena brahmapratipÃdanÃrthaæ, 'su«uptyutkrÃntyo÷'ityatra gatatvÃt / ato vyarthamidamadhikaraïamiti nirastam / jÅvoddeÓena brahmatvapratipÃdane bhedo 'pyÃvaÓyaka iti bhedÃbhedaÓaÇkÃprÃptau kalpitabhedenoddeÓyatvÃdikaæ svato 'tyantÃbheda iti j¤ÃpanÃrthamasyÃrambhÃt / j¤Ãpane cÃtra liÇgamÃtmaÓabdenopakrÃntasya jÅvasya dharmiïo brahmaïo dharmyantarasya grahaïaæ vinaiva brahmadharmakathanaæ bhedÃbhede dharmidvayagraha÷ syÃditi mantavyam / dhÅra÷ sarvaj¤a÷ / sarvÃïi rÆpÃïi kÃryÃïi vicitya s­«Âvà te«aæ nÃmÃni ca k­tvà te«u buddhyÃdi«u praviÓyÃbhivadanÃdikaæ kurvan yo vartate tadvidvÃnihaivÃm­to bhavatÅti mantro 'pi jÅvaparayoraikyaæ darÓayatÅtyÃha-## jÅvasya brahmavikÃratvÃnnaikyamityata Ãha-## matatrayaæ vibhajya darÓayati-## abhedavadbhedo 'pÅtyartha÷ / tatrÃntyasya matasyopÃdeyatvamÃha-## so 'yaæ devadatta itivattattvamasyÃdivÃkyebhya÷ parÃparayoratyantÃbheda÷ pratipÃdayitumi«Âor'tha÷, tadanusÃritvÃdityartha÷, j¤ÃnÃnmuktiÓrutyanyathÃnupapattyÃpyayameva pak«a Ãdeya ityÃha-## atyantÃbhede satÅtyartha÷ / kalpitasya bhedasya j¤ÃnÃnniv­tti÷ saæbhavati na satyasyetyapi dra«Âavyam / yaduktaæ nadÅd­«ÂÃntÃtsaæsÃra÷ svÃbhÃvika iti, tannetyÃha-## anÃmarÆpabrahmatvÃjjÅvasyetyartha÷ / utpattiÓrutyà jÅvasya brahmaïà bhedÃbhedÃvityata Ãha-## utpatte÷ svÃbhÃvikatve muktyayogÃdevetyartha÷ / atra pÆrvapak«e bÅjatrayamuktaæ jÅvenopakrama÷ parasyaiva samutthÃnaÓrutyà jÅvÃbhedÃbhidhÃnaæ vij¤Ãt­ÓabdaÓceti / tatrÃdyaæ bÅjaæ trisÆtryà nirastam / saæprati dvitÅyamanÆdya tathaiva nirÃca«Âe-## Ãtmaj¤ÃnÃtsarvavij¤Ãnaæ yatpratij¤Ãtaæ tatra hetu÷ 'idaæ sarvaæ yadayamÃtmÃ'ityavyatireka uktastasya pratipÃdanÃttadeva pratij¤ÃtamupapÃditamiti yojanà / ekasmÃtprasavo yasya, ekasminpralayo yasya tadbhÃvÃdityartha÷ / samutthÃnamabhedÃbhidhÃnamiti yÃvat / janmÃnÃÓÃvuktau nÃbheda ityÃk«ipya pariharati-## m­tasya saæj¤Ã nÃstÅti vÃkye 'traiva mÃæ mohitavÃnasi j¤ÃnarÆpasyÃtmano j¤ÃnÃbhÃve nÃÓaprasaÇgÃditi maitreyyokto munirÃha-## mohaæ mohakaraæ vÃkyam, avinÃÓÅ nÃÓahetuÓÆnya÷, ata ucchittidharmà nÃÓavÃnna bhavatÅtyanucchittidharmetyartha÷ / t­tÅyaæ bÅjaæ t­tÅyena matenaiva nirasanÅyamityÃha-## Ãdyamayadvaye 'pi satyabhedÃÇgÅkÃrÃt kenetyÃk«epo na yukta÷ / kÃÓak­tsnasya mate tvatyantÃbhedÃdvij¤Ãnasya kÃrakÃbhÃvÃtsa yukta iti ÓrutyanusÃritvÃttanmate mana÷kalpitaæ vij¤Ãt­tvaæ mukte brahmÃtmani bhÆtapÆrvagatyoktamiti pariharaïÅyamityartha÷ / ki¤ca pÆrvÃparaparyÃlocanayà vÃkyasya muktÃtmaparatvÃvagamÃdvij¤Ãt­tvaæ kalpitamevÃnÆdyata iti na talliÇgena jÅvaparatvamityÃha-## Ãr«e«u pak«e«u kÃÓak­tsnapak«asyaivÃdeyatve kiæ bÅjaæ, tadÃha-##ÓrutimattvÃcca / punarapi Órutism­timattvamÃha-## hetÆnÃæ bhedo na paramÃrthika iti pratij¤ayà saæbandha÷ / bhedÃbhedapak«e jÅvasya janmÃdivikÃravattvÃttanni«edho na syÃdityÃha-## bhedasya satyatve tatpramayà bÃdhÃdahaæ brahmeti nirvÃdhaæ j¤Ãnaæ na syÃdityÃha-## abhedasyÃpi sattvÃtprametyÃÓaÇkya bhedÃbhedayorvirodhÃtsaæÓaya÷ syÃdityÃha-## mÃstu nirbÃdhaj¤Ãnamityata Ãha-## ahaæ brahmetyabÃdhitaniÓcayasyaiva ÓokÃdinivartakatvamityatra sm­timapyÃha-## Ãtyantikaikatve hi praj¤Ã prati«Âhità bhavati na bhedÃbhedayoriti bhÃva÷ / nanu jÅvaparamÃtmÃnau svato bhinnau, aparyÃyanÃmavattvÃt, stambhakumbhavadityata Ãha-## kathaæ tarhyaparyÃyanÃmabheda ityÃÓaÇkya jÅvatveÓvaratvÃdinimittabhedÃdityÃha-## ki¤cÃvidyÃtajjabuddhirÆpÃyÃæ guhÃyÃæ sthito jÅvo bhavati, tasyÃmeva brahma nihitamiti Órute÷ / sthÃnaikyÃjjÅva eva brahmetyÃha-## käcidevaikÃmiti / jÅvasthÃnÃdanyÃmityartha÷ / nanvekasyÃæ guhÃyÃæ dvau kiæ na syÃtÃmityata Ãha-## sra«Âureva praveÓena jÅvatvÃnna bheda÷ / nanvatyantÃbhede jÅvasya spa«ÂabhÃnÃdbrahmÃpi spa«Âaæ syÃdata÷ spa«ÂatvÃspa«ÂatvÃbhyÃæ tayorbheda iti cet / na / darpaïe pratibimbasya sphuÂatve 'pi bimbasyÃsphuÂatvavat kalpitabhedena viruddhadharmavyavasthopapatte÷ / satyabhede ye«ÃmÃgrahaste«Ãæ do«amÃha-## so 'yamitivattattvamasÅtyakÃryakÃraïadravyasÃmÃnÃdhikaraïyÃdatyantÃbhedo vedÃntÃrthastadbodha eva ni÷ÓreyasasÃdhanaæ tasya bÃdho na yukta ityartha÷ / ki¤ca bhedÃbhadavÃdino j¤ÃnakarmabhyÃæ k­takaæ mok«aæ kalpayanti, tatrÃnityatvaæ do«a÷ / yattu k­takamapi nityamiti, tacca 'yat kriyÃsÃdhyaæ tadanityam'iti nyÃyabÃdhitam / asmÃkaæ tvanarthadhvaæsasya j¤ÃnasÃdhyatvÃnnityamuktÃtmamÃtratvÃcca nÃnityatvado«a iti bhÃva÷ / tasmÃnmaitreyÅbrÃhmaïaæ pratyagbrahmaïi samanvitamiti siddham //22// END BsRp_1,4.6.22 ____________________________________________________________________________________________ START BsRp_1,4.7.23 prak­tiÓ ca pratij¤Ãd­«ÂÃntÃnuparodhÃt | BBs_1,4.23 | ## lak«aïasÆtreïÃsya saægatiæ vaktuæ v­ttaæ smÃrayati-## tatra hi brahmaïo buddhisthatvÃrthaæ sÃmÃnyato jagatkÃraïatvaæ lak«aïamuktaæ, tena buddhisthe brahmaïi k­tasnavedÃntasamanvayaæ pratipÃdya tatkÃraïatvaæ kiæ kart­tvamÃtramuta prak­titvakart­tvobhayarÆpamiti / viÓe«ajij¤ÃsÃyamidamÃrabhyate / tathÃca sÃmÃnyaj¤Ãnasya viÓe«acintÃhetutvÃttenÃsya saægati÷ / yadyapi tadÃnantaryamasya yuktaæ tathÃpi niÓcitatÃtparyairvedÃntai÷ kart­mÃtreÓvaramatanirÃsa÷ sukara iti samanvayÃnte idaæ likhitam / lak«aïasÆtrasyÃdhyÃyÃdisaægatatvÃdasyÃpyadhyÃdisaægati÷ / pÆrvatra sarvavij¤Ãnapratij¤Ãyà mukhyatvÃdvÃkyasya jÅvaparatvaæ nirastaæ, tadayuktaæ, kartrupÃdanayorbhedena pratij¤Ãyà gauïatvÃdityÃk«ipati-## pÆrvottarapak«ayordvaitÃdvaitasiddhi÷ phalam-#<Åk«ÃpÆrvaketi /># Åk«aïaÓrutyà kart­tvaæ niÓcitaæ, tathà ca brahma na prak­ti÷, kart­tvÃt, yo yatkartà sa tatprak­tirna, yathà ghaÂakartà kulÃla ityartha÷ / jagat bhinnakartrupÃdÃnakaæ, kÃryatvÃt ghaÂavadityÃha-## brahma nopÃdÃnaæ, ÅÓvaratvÃt, rÃjÃdivadityÃha-#<ÅÓvaratveti /># jaganna brahmaprak­tikaæ, tadvilak«aïatvÃt, yaditthaæ tattathà kulÃlavilak«aïaghaÂavadityÃha-## ni«kalaæ niravayavaæ, ni«kriyamacalaæ, ÓÃntamapariïÃmi, niravadyaæ nirastasamastado«am / tatra hetu÷-## a¤janatulyatama÷ÓÆnyamityartha÷ / tarhi jagata÷ sad­ÓopÃdÃnaæ kimityata Ãha-## brahmani«edhe pradhÃnaæ pariÓi«yata ityabhimanyamÃna÷ siddhÃntayati-## cakÃrÃnnimittatvagraha÷ / evamubhayarÆpe kÃraïatve tayorabÃdho bhavatÅtyÃha-## kart­j¤ÃnÃdapi sarvakÃryaj¤Ãnaæ kiæ na syÃdityata Ãha-## m­dÃdÅnÃmupÃdÃnÃnÃæ d­«ÂÃntatvÃddÃr«ÂÃntikasya brahmaïa upÃdÃnatvaæ vÃcyamityÃha-## vÃgÃrabhyaæ nÃmamÃtraæ vikÃro na vastuto 'stÅti satyakÃraïaj¤ÃnÃdvikÃraj¤Ãnaæ yuktamityartha÷ / gatisÃmÃnyÃrthaæ muï¬ake 'pi pratij¤Ãd­«ÂÃntÃvÃha-## b­hadÃraïyake 'pi tÃvÃha-## ghaÂa÷ sphuratÅtyanugatasphuraïaæ prak­tistadatirikeïa vikÃrà na santÅti so 'yamartho yathà sphuÂa÷ tathà d­«ÂÃnta÷ sa ucyate / hanyamÃnadundubhijanyÃcchabdasÃmÃnyÃdbÃhyÃn viÓe«aÓabdÃn sÃmÃnyagrahaïÃtirikeïa p­thaggrahÅtuæ Órotà na ÓaknuyÃt / sÃmÃnyasya tu grahaïena dundubhyÃghÃtajaÓabdaviÓe«o g­hÅto bhavati, tasya và grahaïena tadavÃntaraviÓe«aÓabdo g­hÅto bhavati / ata÷ ÓabdasÃmÃnyagrahaïagrahyà viÓe«Ã÷ sÃmÃnye kalpitÃ÷ tadvadÃtmabhÃnabhÃsyà ghaÂÃdaya Ãtmani kalpità ityartha÷ / pratij¤Ãd­«ÂÃntÃnuparodhÃlliÇgÃdbrahmaïa÷ prak­titvamuktvà pa¤camÅÓrutyÃpyÃha-## 'yato vÃ'ityatra Órutau yata iti pa¤camÅ prak­tau dra«Âavyetyanvaya÷ / janikarturjÃyamÃnasya kÃryasya prak­tirapÃdÃnasaæj¤ikà bhavatÅti sÆtrÃrtha÷ / saæj¤ÃyÃ÷ phalaæ 'apÃdÃne pa¤camÅ'iti sÆtrÃtprak­tau pa¤camÅlÃbha÷ / evaæ brahmaïa÷ prak­titvaæ prasÃdhya kart­tvaæ sÃdhayati-## brahma svÃtiriktakartradhi«Âheyaæ, prak­titvÃt, m­dÃdivadityÃdyanumÃnÃnÃmÃgamabÃdhakamÃha-## jagatkart­ brahmaivetyatrÃpi sÆtraæ yojayati-## END BsRp_1,4.7.23 ____________________________________________________________________________________________ START BsRp_1,4.7.24 abhidhyopadeÓÃc ca | BBs_1,4.24 | ekasyobhayarÆpaæ kÃraïatvamaviruddhamiti sÆtracatu«Âayena sÃdhayati-## abhidhyà s­«Âisaækalpa÷ //24// END BsRp_1,4.7.24 ____________________________________________________________________________________________ START BsRp_1,4.7.25 sÃk«Ãc cobhayÃmnÃnÃt | BBs_1,4.25 | ## ÃkÃÓÃdevetyevakÃrasÆcitamupÃdÃnÃntarÃnupÃdÃnamagrahaïaæ sÃk«Ãditipadena sÆtrakÃro darÓayatÅti yojanà //25// END BsRp_1,4.7.25 ____________________________________________________________________________________________ START BsRp_1,4.7.26 Ãtmak­te÷ pariïÃmÃt | BBs_1,4.26 | ÃtmasaæbandhinÅ k­tirÃtmak­ti÷ / saæbandhaÓcÃtmana÷ k­tiæ prati vi«ayatvamÃÓrayatvaæ ca / nanu k­terÃÓraya÷##bhavati vi«ayastu sÃdhya ityekasyobhayaæ viruddhamityÃÓaÇkate-## yathà m­da÷ sÃdhyapariïÃmÃbhedena k­tivi«ayatvaæ tadvadÃtmana ityÃha-## ÃtmÃnamiti / avirodha iti Óe«a÷ / siddhasyÃpi sÃdhyatve d­«ÂÃntamÃha-## nanu brahmaïa ÃtmÃnamiti dvitÅyayà kÃryÃtmanà sÃdhyatvaÓrutyÃstu prak­titvaæ kartà tvanyo 'stvityata Ãha-## brahmaïa÷ k­tikarmatvopapÃdanÃrthaæ pariïÃmÃditi padaæ vyÃkhyÃyÃnyathÃpi vyÃca«Âe-## m­dghaÂa itivadbrahma sacca tyacceti pariïÃmasÃmÃnÃdhikaraïyaÓruterbrahmaïa÷ prak­titvamityartha÷ / satpratyak«aæ bhÆtatrayaæ, tyaparok«aæ bhÆtadvayaæ, niruktaæ vaktuæ Óakyaæ ghaÂÃdi, aniruktaæ vaktumaÓakyaæ kapotarÆpÃdikaæ ca brahmaivÃbhavadityartha÷ / atra sÆtre pariïÃmaÓabda÷ kÃryamÃtrapara÷, natu satyakÃryÃtmakapariïÃmapara÷, 'tadananyatvam-'iti vivartavÃdasya vak«yamÃïatvÃt //26// END BsRp_1,4.7.26 ____________________________________________________________________________________________ START BsRp_1,4.7.27 yoniÓ ca hi gÅyate | BBs_1,4.27 | yoniÓabdÃcca prak­titvamityÃha-## kartÃraæ kriyÃÓaktimantaæ, ÅÓaæ niyantÃraæ, puru«aæ pratya¤caæ, brahma pÆrïaæ, yoniæ prak­tiæ, dhÅrà dhyÃnena paÓyantÅtyartha÷ / nanvanupÃdÃne 'pi strÅyonau yoniÓabdo d­«Âa ityata Ãha-## ÓoïitamavayavaÓabdÃrtha÷ / yoniÓabdasya sthÃnamapyartho bhavati so 'tra bhÆtayonyÃdiÓabdairna grÃhya÷, urïanÃbhyÃdiprak­tad­«ÂÃntavÃkyaÓe«avirodhÃdityÃha-## he indra, te tava ni«ade upaveÓanÃya yoni÷, sthÃnaæ mayà akÃri k­tamityartha÷ / pÆrvapak«oktÃnumÃnÃni anÆdyÃgamabÃdhamÃha-## nanvanumÃnasya Órutyanapek«atvÃnna tayà bÃdha ityata Ãha-## jagatkartà pak«a÷ Órutyaiva siddhyati, yà k­ti÷ sà ÓarÅrajanyeti vyÃptivirodhena nityak­timato 'numÃnÃsaæbhavÃt / ata÷ ÓrautamÅÓvaraæ pak«Åk­tyÃnupÃdÃnatvasÃdhane bhavatyevopajÅvyayà prak­titvabodhakaÓrutyà bÃdha ityartha÷ / yaduktaæ vilak«aïatvÃdbrahmaïo na jagadupÃdÃnatvamiti, tatrÃha-## 'na vilak«aïatvÃt-'ityÃrabhyetyartha÷ / ata ubhayarÆpaæ kÃraïatvaæ brahmaïo lak«aïamiti siddhÃm //27// END BsRp_1,4.7.27 ____________________________________________________________________________________________ START BsRp_1,4.7.28 etena sarve vyÃkhyÃtà vyÃkhyÃtÃ÷ | BBs_1,4.28 | ## asyÃtideÓÃdhikaraïasya tÃtparyaæ vaktuæ v­ttamanuvadati-#<Åk«ateriti /># pradhÃnavÃdasya prÃdhÃnyena nirÃkaraïe hetÆnÃha-## tarhyaïvÃdivÃdà upek«aïÅyÃ÷, durbalatvÃdityata Ãha-## nirmÆlÃste kathaæ pratipak«Ã ityata Ãha-## tathà hi chÃndogye jagatkÃraïatvaj¤ÃpanÃrthaæ pità putramuvÃca, ÃsÃæ vaÂadhÃnÃnÃæ madhye ekÃæ bhindhÅti / bhinnà bhagava ityuvÃca putra÷ / puna÷ pitrà kimatra paÓyasÅtyukte na ki¤cana bhagava ityÃha / tatra pitrÃïimÃnaæ na paÓyasÅtyuktaæ, tathà ca na ki¤canaÓabdÃcchÆnyasvabhÃvavÃdau pratÅyete, aïuÓabdÃtparamÃïuvÃda iti / evaæ 'asadevedamagra ÃsÅt' 'aïoraïÅyÃn'ityÃdiliÇgaæ dra«Âavyam / atrÃïvÃdivÃdÃ÷ Órautà na veti saæÓaye satyasadaïvÃdiÓabdabalÃcchrautà iti prÃpte 'tidiÓati-## asyÃtideÓatvÃnna p­thak saægatyÃdyapek«Ã / na ki¤canÃsacchabdayo÷ pratyak«ÃyogyavastuparatvÃdÃïuÓabdasya sÆk«mÃbhiprÃyatvÃdaÓabdatvaæ, te«Ãæ vÃdÃnÃæ pradhÃnavÃdavadaÓrautatvaæ, brahmakÃraïaÓrutibÃdhitatvaæ ca, tasmÃdbrahmaiva paramakÃraïaæ, tasminnaiva sarve«Ãæ vedÃntÃnÃæ samanvaya iti siddham //28// END BsRp_1,4.7.28 ## ##// ##//