Badarayana: Brahmasutra, Adhyaya 1 with Govindananda's Ratnaprabhavyakhya, a subcommentary on Samkara's Sarirakamimamsabhasya [Sutra text added!] Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! REFERENCE SYSTEM: BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra BsRp_n,n.n.n = Brahmasutra-Ratnaprabhavyakhya_Adhyaya,Pada.Adhikarana.Sutra #<...># = BOLD ## ## yamiha kàruõikaü ÷araõaü gato 'pyarisahodara àpa mahatpadam / tamahamà÷u hariü paramà÷raye janakajàïkamanantasukhàkçtim //1// ÷rãgauryà sakalàrthadaü nijapadàmbhojena muktipradaü prauóhaü vighnavanaü harantamanaghaü ÷rãóhuõóhituõóàsinà / vande carmakapàlikopakapaõairvairàgyasaukhyàtparaü nàstãti pradi÷antamantavidhuraü ÷rãkà÷ike÷aü ÷ivam //2 // yatkçpàlavamàtreõa måko bhavati paõóitaþ / veda÷àstra÷arãràü tàü vàõãü vãõàkaràü bhaje // 3 // kàmàkùãdattadugdhapracurasuranutapràjyabhojyàdhipåjya÷rãgaurãnàyakàbhitprakañana÷ivaràmàryalabdhàtmabodhaiþ / ÷rãmadgopàlagãrbhiþ prakañitaparamàdvaitabhàsàsmitàsya÷rãmadgovindavàõãcaraõakamalago nivçto 'haü yathàliþ //4// ÷rã÷aïkaraü bhàùyakçtaü praõamya vyàsaü hariü såtrakçtaü ca vacmi / ÷rãbhàùyatãrthe parahaüsatuùñyai vàgjàlabandhacchidamabhyupàyam //5// vistçtagranthavãkùàyàmalasaü yasya mànasam / vyàkhyà tadarthamàrabdhà bhàùyaratnaprabhàbhidhà //6 // ÷rãmacchàrãrakaü bhàùyaü pràpya vàk ÷uddhimàpnuyàt / iti ÷ramo me saphalo gaïgàü rathyodakaü yathà //7 // yadaj¤ànasamudbhåtamindrajàlamidaü jagat / satyaj¤ànasukhànantaü tadahaü brahma nirbhayam //8// ____________________________________________________________________________________________ START BsRp_1,1.1.1 athàto brahmajij¤àsà | BBs_1,1.1 | iha khalu 'svàdhyàyo 'dhyetavyaþ'iti nityàdhyayanavidhinàdhãtasàïgasvàdhyàye 'tadvijij¤àsasva','so 'nveùñavyaþ sa vijij¤àsitavyaþ', 'àtmà và are draùñavyaþ ÷rotavyaþ'iti÷ravaõavidhirupalabhyate / tasyàrthaþ--amçtatvakàmenàdvaitàtmavicàra eva vedàntavàkyaiþ kartavya iti / tena kàmyena niyamavidhinàrthàdbhinnàtma÷àstrapravartiþ, vaidikànàü puràõàdipràdhànyaü và nirasyata iti vastugatiþ / tatra ka÷cidiha janmani janmàntare vànuùñitayaj¤àdibhirnitàntavimalasvànto 'sya ÷ravaõavidheþ ko viùayaþ, kiü phalaü, ko 'dhikàrã, kaþ saübandha iti jij¤àsate / taü jij¤àsumupalabhamàno bhagavànbàdaràyaõastadanubandhacatuùñayaü ÷ravaõàtmaka÷àstràrambhaprayojakaü nyàyena nirõetumidaü såtraü racayà¤cakàra 'athàto brahmajij¤àsà'iti // nanvanubandhajàtaü vidhisaünihitàrthavàdavàkyaireva j¤àtuü ÷akyam / tathàhi-'tadyatheha karmacito lokaþ kùãyata evamevàmutra puõyacito lokaþ kùãyate'iti ÷rutyà 'yatkçtakaü tadanityaü'iti nyàyavatyà 'na jàyate mçyate và vipa÷cit''yo vai bhåmà tadamçtamato 'nyadàrtam'ityàdi ÷rutyà ca bhåmàtmà nityastato 'nyadanityamaj¤ànasvaråpamiti viveko labhyate / karmaõà kçùyàdinà citaþ saüpàditaþ sasyàdilokaþ-bhogya ityarthaþ / vipa÷cinnityaj¤ànasvaråpaþ / 'parãkùya lokànkarmacitànbràhmaõo nirvedamàyànnàstyakçtaþ kçtena''àtmanastu kàmàya sarvaü priyaü bhavati'ityàdi÷rutyànàtmamàtre dehendriyàdisakalapadàrthajàte vairàgyaü labhyate / parãkùyànityatvena ni÷citya, akçto mokùaþ kçtena karmaõà nàstãti karmatatphalebhyo vairàgyaü pràpnuyàdityarthaþ / '÷ànto dànta uparatastitikùuþ samàhitaþ ÷raddhàvitto bhåtvàtmanyevàtmànaü pa÷yet'iti ÷rutyà ÷amàdiùañkaü labhyate / 'samàhito bhåtvà iti kàõvapàñhaþ / uparatiþ saünyàsaþ / 'na sa punaràvartate'iti svaya¤jyotirànandàtmakamokùasya nityatva÷rutyà mumukùà labhyate / tathà ca vivekàdivi÷eùaõavànadhikàrãti j¤àtuü ÷akyam / yathà 'ya età ràtrãrupayanti'iti ràtrisatravidhau 'pratitiùñhanti'ityarthavàdasthapratiùñhàkàmastadvat / tathà '÷rotavyaþ'ityatra pratyayàrthasya niyogasya prakçtyartho vicàro viùayaþ vicàrasya vedàntà viùaya iti ÷akyaü j¤àtum, 'àtmà draùñavyaþ'ityadvaitàtmadar÷anamuddi÷ya '÷rotavyaþ'iti vicàravidhànàt / na hi vicàraþ sàkùàddar÷anahetuþ, apramàõatvàt, api tu pramàõaviùayatvena / pramàõaü càdvaitàtmani vedàntà eva, 'taü tvaupaniùataü puruùaü', 'vedàntavij¤ànasuni÷citàrthàþ'iti ÷ruteþ / vedàntànàü ca pratyagbrahmaikyaü viùayaþ, 'tattvamasi', 'ahaü brahmàsmi'iti ÷ruteþ / evaü vicàravidheþ phalamapi j¤ànadvàràmuktiþ, 'tarati ÷okamàtmavit',brahmavidbrahmaiva bhavati'ityàdi÷ruteþ / tathà saübandho 'pyadhikàriõà vicàrasya kartavyatàråpaþ, phalasya pràpyatàråpa iti yathàyogyaü subodhaþ / tasmàdidaü såtraü vyarthamiti cet / na / tàsàmadhikàryàdi÷rutãnàü svàrthe tàtparyanirõàyakanyàyasåtràbhàve kiü vivekàdivi÷eùaõavànadhikàrã utànyaþ, kiü vedàntàþ pårvatantreõa agatàrthà và, kiü brahma pratyagabhinnaü na và, kiü muktiþ svargàdivallokàntaraü, àtmasvaråpà veti saü÷ayanivçtteþ / tasmàdàgamavàkyairàpàtataþ pratipannàdhikàryàdinirõayàrthamidaü såtramàva÷yakam / taduktaü prakà÷àtma÷rãcaraõaiþ--'adhikàryàdãnàmàgamikatvepi nyàyena nirõayàrthamidaü såtraü'iti / yeùàü mate ÷ravaõe vidhirnàsti teùàmavihita÷ravaõe 'dhikàryàdinirõayànapekùaõàtsåtraü vyarthamityàpatatãtyalaü prasaïgena // tathà càsya såtrasya ÷ravaõavidhyapekùitàdhikàryàdi÷rutibhiþ svàrthanirõayàyotthàpitatvàddhetuhetumadbhàvaþ ÷rutisaügatiþ, ÷àstràrambhahetvanubandhanirõàyakatvenopoddhàtatvàcchàstràdau saügatiþ, adhikàryàdi÷rutãnàü svàrthe samanvayokteþ samanvayàdhyàyasaügatiþ, 'aitadàtmyamidaü sarvaü tatsatyaü sa àtmà tattvamasi'ityàdi÷rutãnàü sarvàtmatvàdispaùñabrahmaliógànàü viùayàdau samanvayokteþ pàdasaügatiþ, evaü sarvasåtràõàü ÷rutyarthanirõàyakatvàcchrutisaügatiþ, tattadadhyàye tattatpàde ca samànaprameyatvena saügatiråhanãyà / prameyaü ca kçtsna÷àstrasya brahma / adhyàyànàü tu samanvayavirodhasàdhanaphalàni / tatra prathamapàdasya spaùñabrahmaliógànàü ÷rutãnàü samanvayaþ prameyaþ / dvitãyatçtãyayoraspaùñabrahmaliógànàm / caturthapàdasya padamàtrasamanvaya iti bhedaþ / asyàdhikaraõasya pràtamyànnàdhikaraõasaügatirapekùità // athàdhikaraõamàracyate-'÷rotavyaþ'iti vihita÷ravaõàtmakaü vedàntamãmàüsà÷àstraü viùayaþ / tatkimàrabdhavyaü na veti viùayaprayojanasaübhavàsaübhavàbhyàü saü÷ayaþ / tatra nàhaü brahmeti bhedagràhipratyakùeõa kartçtvàkartçtvàdiviruddhadharmavattvaliógakànumànena ca virodhena brahmàtmanoraikyasya viùayasyàsaübhavàt, satyabandhasya j¤ànànnivçttiråpaphalàsaübhavànnàrambhaõãyamiti pràpte siddhàntaþ 'athàto brahmajij¤àsà'iti / atra ÷ravaõavidhisamànàrthatvàya 'kartavyà'iti padamadhyàhartavyam / adhyàhçtaü ca bhàùyakçtà 'brahmajij¤àsà kartavyà'iti / tatra prakçtipratyayàrthayorj¤ànecchayoþ kartavyatvànanvayàtprakçtyà phalãbhåtaü j¤ànamajahallakùaõayocyate / pratyayenecchàsàdhyo vicàro jahallakùaõayà / tathà ca brahmaj¤ànàya vicàraþ kartavya iti såtrasya ÷rautor'thaþ saüpadyate / tatra j¤ànasya svataþ phalatvàyogàtpramàtçtvakartçtvabhoktçtvàtmakànarthanivartakatvenaiva phalatvaü vaktavyam / tatrànarthasya satyatve j¤ànamàtrànnivçttyayogàdadhyastatvaü vaktavyamiti bandhasyàdhyastatvamarthàtsåcitam / tacca ÷àstrasya viùayaprayojanavattvasiddhihetuþ / tathà hi ÷àstramàrabdhavyaü, viùayaprayojanavattvàt, bhojanàdivat / ÷àstraü prayojanavat, bandhanivartakaj¤ànahetutvàt, rajjuriyamityàdivàkyavat / bandhoj¤ànanivartyo 'dhyastatvàt, rajjusarpavat / iti prayojanasiddhiþ / evamarthàbrahmaj¤ànàjjãvagatànarthabhramanivçttiü phalaü såtrayajjãvabrahmaõoraikyaü viùayamapyarthàtsåcayati, anyaj¤ànàdanyatra bhramànivçtteþ / jãvo brahmàbhinnaþ, tajj¤ànanivartyàdhyàsà÷rayatvàt / yaditthaü tattathà, yathà ÷uktyabhinna idamaü÷a iti viùayasiddhiheturadhyàsaþ / ityevaü viùayaprayojanavatvàcchàstramàrambhaõãyamiti / atra pårvapakùe bandhasya satyatvena j¤ànàdanivçtterupàyàntarasàdhyà muktiriti phalam / siddhànte j¤ànàdeva muktiriti vivekaþ / iti sarvaü manasi nidhàya brahmasåtràõi vyàkhyàtukàmo bhagavàn bhàùyakàraþ såtreõa vicàrakartavyatàråpa÷rautàrthànyathànupapatyàrthàtsåtritaü viùayaprayojanavatvamupoddhàtatvàttatsiddhihetvadhyàsàkùepasamàdhànabhàùyàbhyàü prathamaü varõayati-## etena såtràrthàspar÷itvàdadhyàsagrantho na bhàùyamiti nirastam, àrthikàrthaspar÷itvàt // yattu maógalàcaraõàbhàvàdavyàkhyeyamidaü bhàùyamiti tanna / 'sutaràmitaretarabhàvànupapattiþ'ityantabhàùyaracanàrthaü tadarthasya sarvopaplavarahitasya vij¤ànaghanapratyagarthasya tattvasya smçtatvàt / ato nirdeùatvàdidaü bhàùyaü vyàkhyeyam // loke ÷uktàvidaü rajatamiti bhramaþ, satyarajate idaü rajatamityadhiùñhànasàmànyàropyavi÷eùayoraikyapramàhitasaüskàrajanyo dçùña ityatràpyàtmànyanàtmàhaïkàràdhyàse pårvapramà vàcyà, sà càtmanàtmanorvàstavaikyamapekùate, na hi tadasti / tathà hi--àtmànàtmanàvaikya÷ånyau, parasparaikyàyogyatvàt, tamaprakà÷avat / iti matvà hetubhåtaü virodhaü vastutaþ pratãtito vyavahàrata÷ca sàdhayati-## na ca 'pratyayottarapadayo÷ca'iti såtreõa 'pratyayecottarapade ca parato yuùmadasmadormaparyantasya tvamàde÷au staþ'iti vidhànàt, tvadãyaü madãyaü tvatputro matputra itivat 'tvanmatpratyayagocarayoþ'iti syàditi vàcyam / 'tvamàvekavacane'ityekavacanàdhikàràt / atra ca yuùmadasmadorekàrthavàcitvàbhàvàdànàtmanàü yuùmadarthànàü bahutvàdasmadarthacaitanyasyàpyupàdhito bahutvàt // nanvevaü sati kathamatra bhàùye vigrahaþ / na ca yåyamiti pratyayo yuùmatpratyayaþ, vayamiti pratyayosmatpratyastadgocarayoriti vigraha iti vàcyam, ÷abdasàdhutve 'pyarthàsàdhutvàt / na hyahaïkàràdyanàtmano yåyamiti pratyayavipayatvamastãti cet na / gocarapadasya yogyatàparatvàt / cidàtmà tàvadasmatpratyayayogyaþ, tatprayuktasaü÷ayàdinivçttiphalabhàktvàt, 'na tàvadayamekàntenàvipayaþ, asmatpratyayaviùayatvàt'iti bhàùyokte÷ca / yadyapyahaïkàràdirapi tadyogyastathàpi cidàtmanaþ sakà÷àdatyantabhedasiddhyarthaü yuùmatpratyayayogya ityucyate // // à÷rama÷rãcaraõàstu ñãkàyojanàyàmevamàhuþ-'saübodhyacetano yuùmatpadavàcyaþ, ahaïkàràdivi÷iùñacetano 'smatpadavàcyaþ, tathà ca yuùmajasmadoþ svàrthe prayujyamànayoreva tvamàde÷aniyamo na làkùaõikayoþ, 'yuùmadasmadoþ ùaùñhãcaturthãdvitãyàsthayorvànàvau'iti såtràsàügatyaprasaógàt / atra ÷abdalakùakayoriva cinmàtrajaóamàtralakùakayorapi na tvamàde÷o lakùakatvàvi÷eùàt iti / yadi tayoþ ÷abdabodhakatve satyeva tvamàde÷àbhàva ityanena såtreõa j¤àpitaü tadàsminbhàùye yuùmatpadena yuùmacchabdajanyapratyayayogyaþ paràgartho lakùyate, asmacchabdena asmacchabdajanyapratyayayogyaþ pratyagàtmà / tathà ca lakùyatàvacchedakatayà ÷abdo 'pi bodhyata iti na tvamàde÷aþ / na ca paràktvapratyaktvayoreva lakùyatàvacchedakatvaü, na ÷abdayogyatvàü÷asya, gauravàditi vàcyam / paràkpratãcorvirodhasphuraõàrthaü viruddha÷abdayogyatvasyàpi vaktavyatvàt / ata evedamasmatpratyayagocarayoriti vaktavye 'pãdaü÷abdo 'smadarthe loke vede ca bahu÷aþ, ime vayamàsmahe, ime videhàþ, ayamahamasmãti ca prayogadar÷anànnàsmacchabdavirodhãti matvà yuùmacchabdaþ prayuktaþ, idaü÷abdaprayoge virodhàsphårteþ / etena cetanavàcitvàdasmacchabdaþ pårvaü prayoktavyaþ 'abhyarhitaü pårva'iti nyàyàt, 'tyadàdãni sarvaurnityam'iti såtreõa vihita eka÷eùa÷ca syàditi nirastam / 'yuùmadasmadoþ'iti såtra ivàtràpi pårvanipàtaika÷eùayorapràpteþ, eka÷eùe vivakùitavirodhàsphårte÷ca / vçddhàstu 'yuùmadarthàdanàtmano niùkçùya ÷uddhasya ciddhàtoropàpavàdanyàyena grahaõaü dyotayitumàdau yuùmadgrahaõaü'ityàhuþ / tatra yuùmadasmatpadàbhyàü paràkpratyaktvenàtmànàtmanorvastuto virodha uktaþ / pratyayapadena pratãtito virodha uktaþ / pratãyata iti pratyayo 'haïkàràdiranàtmà dç÷yatayà bhàti / àtmà tu pratãtitvàtpratyayaþ svaprakà÷atayà bhàti / gocarapadena vyavahàrato virodha uktaþ / yuùmadarthaþ pratyagàtmatiraskàreõa kartàhamityàdivyavahàragocaraþ, asmadarthastvanàtmapravilàpena, ahaü brahmeti vyavahàragocara iti tridhà virodhaþ sphuñãkçtaþ / yuùmaccàsmacca yuùmadasmadã, te eva pratyayau ca tau gocarau ceti yuùmadasmatpratyayagocarau, tayostridhà viruddhasvabhàvàyoritarebhàvo 'tyantàbhedastàdàtmyaü và tadanupapattau siddhàyàmityanvayaþ / aikyàsaübhave 'pi ÷uklo ghaña itivattàdàtmayaü kiü na syàdityata àha-## / cijjaóayorviùayaviùayitvàddãpaghañayoriva na tàdàtmyamiti bhàvaþ / yuùmadasmadã paràpratyagvastunã, te eva pratyaya÷ca gocara÷ceti và vigrahaþ / atra pratyayagocarapadàbhyàmàtmanàtmanoþ pratyakparàgbhàve cidacittvaü heturuktastatra hetumàha-## / anàtmano gràhyatvàdacitvaü, àtmanastu gràhakatvàccitvaü vàcyam / acitve svasya svena grahasya karmakartçtvavirodhenàsaübhavàdapratyakùatvàpatterityarthaþ / yatheùñaü và hetuhetumadbhàvaþ / nanvevamàtmànàtmanoþ paràkpratyaktvena, cidacittvena gràhyagràhakatvena ca virodhàttamaþprakà÷avadaikyasya tàdàtmyasya vànupapattau satyàü, tatpramityabhàvenàdhyàsàbhàve 'pi taddharmàõàü caitanyasukhajàóyaduþkhàdãnàü vinimayenadhyàso 'stvityata àha--## tayoràtmànàtmanordharmàstaddharmàsteùàmapãtaretarabhàvànupapattiþ / itaratra dharmyantare itareùàü dharmàõàü bhàvaþ saüsargastasyànupapattiritityarthaþ / na hi dharmiõoþ saüsargaü vinà dharmàõàü vinimayo asti / sphañike lohita vastu sàünidhyàllauhityadharmasaüsargaþ / asaïgàtmadharmiõaþ kenàpyasaüsargàddharmisaüsargapårvako dharmasaüsargaþ kutastya ityabhipreyoktam-## / nanvàtmànàtmanostàdàtmyasya taddharmasaüsargasya càbhàve 'pyadhyàsaþ kiü na syàdityata àha--ityata iti / ityuktarãtyà tàdàtmyàdyabhàvena tatpramàyà abhàvàdataþ pramàjanyasaüskàrasyàdhyàsahetorabhàvàt 'adhyàso mithyeti bhavituü yuktaü'ityanvayaþ / mithyà÷abdo hyarthaþ apahnavavacanaþ, anirvacanãyatàvacana÷ceti / atra càpahnavàrthaþ / nanu kutra kasyàdhyàso 'pahnåyata ityà÷aïkya, àtmanyanàtmataddharmàõàmanàtmanyàtmataddharmàõàmadhyàso nirasyata ityàha--## ahamitipratyayayogyatvaü buddhyàderapyastãti matvà tata àtmànaü vivecayati-#<-viùayaõãti /># buddhyàdisàkùiõãtyarthaþ / sàkùitve hetuþ--## ahamiti bhàsamàne cidaü÷àtmanãtyarthaþ / yuùmatpratyayagocarasyeti / tvaïkàrayogyasya / idamarthasyetiyàvat / nanvahamiti bhàsamànabuddhyàdeþ kathamidamarthatvamityata àha--## sàkùibhàsyasyetyarthaþ / sàkùibhàsyatvaråpalakùaõayogàdbuddhyàderghañàdivadidamarthatvaü na pratibhàsata iti bhàvaþ / athavà yadàtmano mukhyaü sarvàntaratvaråpaü pratyaktvaü pratãtatvaü brahmàsmãti vyavahàragocaratvaü coktvaü tadasiddhaü, ahamiti pratãyamànatvàt, ahaïkàravadityà÷aïkyàha--## asmaccàsau pratyaya÷càsau gocara÷ca tasminnityarthaþ / ahaüvçttivyaïyasphuraõatvaü sphuraõaviùayatvaü và hetuþ / àdye dçùñànte hetvasiddhiþ / dvitãye tu pakùe tadasiddhirityàtmano mukhyaü pratyaktvàdi yuktamiti bhàvaþ / nanu yadàtmano viùayatvaü tadasiddhaü, anubhavàmãti ÷abdavatvàt, ahaïkàravadityata àha--## vàcyatvaü lakùyatvaü và hetuþ / nàdyaþ, pakùe tadasiddheþ / nàntyaþ, dçùñànte tadvaikalyàditi bhàvaþ / dehaü jànàmãti dehàhaïkàrayorviùayaviùayitve 'pi manuùyo 'hamityabhedàdhyàsavadàtmàhaïkàràyorapyabhedàdhyàsaþ syàdityata àha--## tayorjàóyàlpatvàbhyàü sàdç÷yàdadhyàse 'pi cidàtmanyanavacchinne jaóàlpàhaïkàràdernàdhyàsa iti bhàvaþ / ahamiti bhàsyatvàdàtmavadahaïkàrasyàpi pratyaktvàditaü mukhyameva, tataþ pårvoktvaparàktvàdyasiddhirityà÷aïkyàha--## ahaüvçttibhàsyatvamahaïkàre nàsti kartçkarmatvavirodhàt, cidbhàsyatvaü cidàtmani nàstãti hetvasiddhiþ / ato buddhyàdeþ pratibhàsataþ pratyaktve 'pi paràktvàdikaü mukhyameveti bhàvaþ / yuùmatparàktaccàsau pratiyata iti pratyaya÷càsau kartçtvàdivyavahàragocara÷ca tasyeti vigrahaþ / tasya heyatvàrthamàha--## pi¤ bandhane / visinoti badhnàti iti viùayastasyetyarthaþ / àtmanyanàtmataddharmàdhyàso mithyà bhavatu, anàtmanyàtmataddharmàdhyàsaþ kiü na syàt, ahaü sphuràmi sukhãtyàdyanubhavàdityà÷aïkyàha--## tasmàdanàtmano viparyayo viruddhasvabhàva÷caitanyam / itthaübhàve tçtãyà / caitanyàtmanà viùayiõastaddharmàõàü ca yo 'haïkàràdau viùaye 'dhyàsaþ sa mithyeti nàstãti bhavituü yuktam, adhyàsasàmagryabhàvàt / na hyatra pårvapramàhitasaüskàraþ sàdç÷yamaj¤ànaü vàsti / niravayavanirguõasvaprakà÷àtmani guõàvayavasàdç÷yasya càj¤ànasya càyogàt // nanvàtmanonirguõatve taddharmàõàmiti bhàùyaü kathamiti cet, ucyate--buddhivçttyabhivyaktaü caitanyaü j¤ànaü, viùayàbhedenàbhivyaktaü sphuraõam, ÷ubhakarmajanyavçttivyaktamànanda ityevaü vçttyupàdhikçtabhedàt j¤ànàdãnàmàtmadharmatvavyapade÷aþ / taduktaü ñãkàyàü-'ànando viùayànubhavo nityatvaü ceti santi dharmà apçthaktve 'pi caitanyatvàt pçthagivàvabhàsante'iti / ato nirguõabrahmàtmatvamate, ahaü karomãti pratãterarthasya càdhyàsatvàyogàtpramàtvaü satyatvaü ca ahaü nara iti sàmànàdhikaraõyasya gauõatvamiti matamàstheyam / tathà ca bandhasya satyatayà j¤ànànnivçttiråpaphalàsaübhavàdbaddhamuktayorjãvabrahmaõoraikyàyogena viùayàsaübhavàt ÷àstraü nàrambhaõãyamiti pårvapakùabhàùyatàtparyam / yuktagrahaõàt pårvapakùasya durbalatvaü såcayati / tathàhi--kimadhyàsasya nàstitvamayuktatvàdabhànàdvà kàraõàbhàvàdvà?àdya iùña ityàha-#<-tathàpãti /># etadanurodhàdàdau yadyapãti pañhitavyam / adhyàsasyàsaïgasvaprakà÷àtmanyayuktatvamalaïkàra iti bhàvaþ / na dvitãya ityàha--## aj¤aþ kartà manuùyo 'hamiti pratyakùànubhavàdadhyàsasyàbhànamasiddhamityarthaþ / na cedaü pratyakùaü kartçtvàdau prameti vàcyam / apauruùeyatayà nirdeùeõa, upakramàdiliïgàvadhçtatàtparyeõa ca tatvamasyàdivàkyenàkartçtvabrahmatvabodhanenàsya bhramatvani÷cayàt / na ca jyeùñhapratyakùavirodhàdàgamaj¤ànasyaiva bàdha iti vàcyaü, dehàtmavàdaprasaïgàt, manuùyo 'hamiti pratyakùavirodhena 'athàyama÷arãraþ'ityàdi÷rutyà dehàdanyàtmàsiddheþ / tasmàdidaü rajatamitivatsàmànàdhikaraõyapratyakùasya bhramatva÷aïkàkalaïkitasya nàgamàtpràbalyamityàstheyam / ki¤ca jyeùñhatvaü pårvabhàvitvaü và àgamaj¤ànaü pratyupajãvyatvaü và?àdye na pràbalyam, jyeùñhasyàpi rajatabhramasya pa÷càdbhàvinà ÷uktij¤ànena bàdhadar÷anàt / na dvitãyaþ àgamaj¤ànotpattau pratyakùàdimålavçddhavyavahàre saügatigrahadvàrà, ÷abdopalabdhidvàrà ca pratyakùàdervyàvahàrikapràmàõyasyopajãvyatve 'pi tàttvikapràmàõyasyànapekùitatvàt, anapekùitàü÷asyàgamena bàdhàsaübhavàditi / yattu kùaõikayàgasya ÷rutibalàtkàlàntarabhàviphalahetutvavat 'tathà vidvànnàmaråpàdvimuktaþ'iti ÷rutibalàtsatyasyàpi j¤ànànnivçttisaübhavàdadhyàsavarõanaü vyarthamiti, tanna / j¤ànamàtranivartyasya kvàpi satyatvàdar÷anàt, satyasya càtmano nivçtyadar÷anàcca, ayogyatàni÷caye sati satyabandhasya j¤ànànnivçtti÷ruterbodhakatvàyogàt / na ca setudar÷anàtsatyasya pàpasya nà÷ar÷anànnàyogyatàni÷cayà iti vàcyaü, tasya ÷riddhàniyamàdisàpekùaj¤ànanà÷yatvàt / bandhasya ca 'nànyaþ panthà'iti ÷rutyà j¤ànamàtrànnivçttipratãteþ, ataþ ÷rutaj¤ànanivartyatvanirvàhàrthamadhyastatvaü varõaniyam / kiü ca j¤ànaikanivartyasya kiü nàma satyatvam, na tàvadaj¤ànàjanyatvam / 'màyàü tu prakçtim'iti ÷ruti virodhànmàyàvidyayoraikyàt / nàpi svàdhiùñhàne svàbhàva÷ånyatvaü 'asthålam'ityàdiniùedha÷rutivirodhàt / nàpi brahmavadbàdhàyogyatvaü, j¤ànànnivçtti÷rutivirodhàt / atha vyavahàrakàle bàdha÷ånyatvam, tarhi vyavahàrikameva satyatvamityàgatamadhyastatvam / tacca ÷rutyarthe yogyatà j¤ànàrthaü varõanãyameva, yàgasyàpårvadvàratvavat / na ca tadanyatvàdhikaraõe tasya varõanàtpaunaruktyam, tatroktàdhyàsasyaiva pravçttyaïgaviùayàdisiddhyarthamàdau smàryamàõatvàditi dik // adhyàsaü dvedhà dar÷ayati --## lokyate manuùyo 'hamityabhimanyata iti lokor'thàdhyàsaþ, tadviùayo vyavahàro 'bhimàna iti j¤ànàdhyàso dar÷itaþ / dvividhàdhyàsasvaråpalakùaõamàha--##ityàdinà## ityantena / jàóyacaitanyàdidharmàõàü dharmiõàvahaïkàràtmànau, tayoratyantaü bhinnayoritaretarabhedàgraheõànyonyasmin anyonyatàdàtmyaü anyonyadharmàü÷ca vyatyàsenàdhyasya lokavyavahàra iti yojanà / ataþ so 'yamiti pramàyà nàdhyàsatvam, tadidamarthayoþ kàlabhedena kalpitabhede 'pyatyantabhedàbhàvàditi vaktumatyantetyuktam / na ca dharmitàdàtmyàdhyàse dharmàdhyàsasiddheþ 'dharmàü÷ca'iti vyarthamiti vàcyam, andhatvàdãnàmindriyadharmàõàü dharmyadhyàsàsphuñatve 'pyandho 'hamiti sphuño 'dhyàsa iti j¤àpanàrthatvàt / nanvàtmànàtmanoþ parasparàdhyastatve ÷ånyavàdaþ syàdityà÷aïkyàha--## satyamanidaü caitanyaü tasyànàtmani saüsargamàtràdhyàso na svaråpasya / ançtaüyuùmadarthaþ tasya svaråpato 'pyadhyàsàttayormithunãkaraõamadhyàsa iti na ÷ånyatetyarthaþ // nanvadhyàsamithunãkaraõalokavyavahàra÷abdànàmekàrthatve 'dhyasya midhunãkçtyeti pårvakàlatvavàciktvàpratyayàde÷asya lyapaþ kathaü prayoga iti cenna, adhyàsavyaktibhedàt / tatra pårvapårvàdhyàsasyottarottaràdhyàsaü prati saüskàradvàrà pårvakàlatvena hetutvadyotanàrthaü lyapaþ prayogaþ / tadeva spaùñayati--## pratyagàtmani hetuhetumadbhàvenàdhyàsapravàho 'nàdirityarthaþ / nanu pravàhasyàvastutvàt, adhyàsavyaktãnàü sàditvàt, kathamanàditvamiti cet / ucyate--adhyàsatvàvacchinnavyaktãnàü madhye 'nyatamayà vyaktyà vinànàdikàlasyàvartanaü kàryànàditvamityaïgãkàràt / etena kàraõàbhàvàditi kalpo nirastaþ, saüskàrasya nimittasya naisargikapadenoktatvàt / na ca pårvapramàjanya eva saüskàro heturiti vàcyam, làghavena pårvànubhavajanyasaüskàrasya hetutvàt / ataþ pårvàdhyàsajanyaþ saüskàro 'stãti siddham / adhyàsasyopàdànamàha--## / mithyà ca tadaj¤ànaü ca mithyàj¤ànaü tannimittamupàdànaü yasya sa tannimittaþ / tadupàdànaka ityarthaþ / aj¤ànasyopàdànatve 'pi saüsphuradàtmatatvàvarakatayà doùatvenàhaïkàràdhyàsakarturã÷varasyopàdhitvena saüskàrakàlakarmàdinimittapariõàmitvena ca nimittatvamiti dyotayituü nimittapadam / svaprakà÷àtmanyasaïge kathamavidyàsaïgaþ, saüskàràdisàmagryabhàvàt, iti ÷aïkàniràsàrthaü mithyàpadam / pracaõóamàrtaõóamaõóale pecakànubhavasiddhàndhakàravat, ahamaj¤a ityanubhasiddhamaj¤ànaü durapahnavama, kalpitasyàdhiùñhànàspar÷itvàt, nityasvaråpaj¤ànasyàvirodhitvàcceti / yadvà aj¤ànaü j¤ànàbhàva iti ÷aïkàniràsàrthaü mithyàpadam / mithyàtve sati sàkùàjj¤ànanivartyatvamaj¤ànasya lakùaõaü mithyàj¤ànapadenoktam / j¤ànenecchàpràgabhàvaþ sàkùànnivartyata iti vadantaü prati mithyàtve satãtyuktam / aj¤ànanivçttidvàrà j¤ànanivartyabandhe 'tivyàptiniràsàya sàkùàditi / anàdyupàdànatve sati mithyàtvaü và lakùaõam / brahmaniràsàrthaü mithyàtvamiti / mçdàdiniràsàrthamanàdãti / avidyàtmanoþ saübandhaniràsàrthamupàdànatve satãti / saüprati adhyàsaü draóhayitumabhilapati--#<àhamidaü mamedamiti /># àdhyàtmikakàryàdhyàseùvahamiti prathamo 'dhyàsaþ / na càdhiùñhànàropyàü÷advayànupalambhàt nàyasadhyàsa iti vàcyam, ayo dahatãtivadahamupalabha iti dçgdç÷yàü÷ayorupalambhàt / idaü padena bhogyaþ saüghàta ucyate / atràhamidamityanena manupyo 'hamiti tàdàtmyàdhyàso dar÷itaþ / mamedaü ÷arãramiti saüsargàdhyàsaþ // nanu dehàtmanostàdàtmyameva saüsarga iti tayoþ ko bheda iti cet / satyam / sattaikye sati mitho bhedastàdàtmyam / tatra manuùyo 'hamityaikyàü÷abhànaü mamedamiti bhedàü÷aråpasaüsargabhànamiti bhedaþ / evaü sàmagrãsattvàdanubhavasattvàdadhyàso 'stãtyato brahmàtmaikye virodhàbhàvena viùayaprayojanayoþ sattvàt ÷àstramàrambhaõãyamiti siddhàntabhàùyatàtparyam / eva¤ca såtreõàrthàtsåcite viùayaprayojane pratipàdya taddhetumadhyàsaü lakùaõasaübhàvanàpramàõaiþ sàdhayituü lakùaõaü pçcchati--#<àheti /># kiülakùaõako 'dhyàsa ityàha / pårvavàdãtyarthaþ / asya ÷àstrasya tattvanirõayapradhànatvena vàdakathàtvadyotanàrthaü àheti paroktiþ / 'àha'ityàdi 'kathaü punaþpratyagàtmani'ityataþ pràgadhyàsalakùaõaparaü bhàùyam / tadàrabhya saübhàvanàparam / 'tametamavidyàkhyam'ityàrabhya 'sarvalokapratyakùaþ'ityantaü pramàõaparamiti vibhàgaþ / lakùaõamàha--## adhyàsa ityanuùaïgaþ / atra paratràvabhàsa ityeva lakùaõam, ÷iùñaü padadvayaü tadupapàdanàrtham / tathàhi avabhàsyata ityavabhàso rajatàdyarthaþ tasyàyogyamadhikaraõaü paratrapadàrthaþ / adhikaraõasyàyogyatvaü àropyàtyantàbhàvatvaü tadvatvaü và / tathà caikàvacchedena svasaüsçjyamàne svàtyantàbhàvavati avabhàsyatvamadhyastatvamityarthaþ / idaü ca sàdyanàdyadhyàsasàdhàraõaü lakùaõam / saüyoge 'tivyàptiniràsàyaikàvacchedeneti / saüyogasya svasaüsçjyamàne vçkùe svàtyantàbhàvavatyavabhàsyatve 'pi svàtyantàbhàvayormålàgràvacchedakabhedànnàtivyàptiþ / pårvaü svàbhàvavati bhåtale pa÷càdànãto ghaño bhàtãti ghañe 'tivyàptiniràsàya svasaüsçjyamàna iti padam, tena svàbhàvakàle pratiyogisaüsargasya vidyamànatocyate iti nàtivyàptiþ / bhåtvàvacchedenàvabhàsyagandhe 'tivyàptivàraõàya svàtyantàbhàvavatãti padam / ÷uktàvidantvàvacchedena rajatasaüsargakàle 'tyantàbhàvo 'stãti nàvyàptiþ / nanvasya lakùaõasyàsaübhavaþ, ÷uktau rajatasya sàmagryabhàvena saüsargàsatvàt / na ca smaryamàõasatyarajatasyaiva paratra ÷uktàvavabhàsyatvenàdhyastatvoktiriti vàcyam, anyathàkhyàtiprasaïgàdityata àha#<-smçtiråpa iti /># smaryate iti smçtiþ satyarajatàdiþ tasya råpamiva råpamasyeti smçtiråpaþ / smaryamàõasadç÷a ityarthaþ / sàdç÷oktyà smaryamàõàdàropyasya bhedàt, nànyathàkhyàtirityuktaü bhavati / sàdç÷amupapàdayati-## dçùñaü dar÷anaü, saüskàradvàrà pårvadar÷anàdavabhàsyata iti pårvadçùañàvabhàsaþ / tena saüskàrajanyaj¤ànaviùayatvaü smaryamàõàropyayoþ sàdç÷yamuktaü bhavati, smçtyàropayoþ saüskàrajanyatvàt / na ca saüskàrajanyatvàdàropasya smçtitvàpattiriti vàcyam, doùasaüprayogajanyatvasyàpi vivakùitatvena saüskàramàtrajanyatvàbhàvàt / atra saüyoga÷abdena adhiùñhànasàmànyaj¤ànamucyate, ahaïkàràdhyàse indriyasaüprayogàlàbhàt / evaü ca doùasaüprayogasaüskàrabalàcchuktyàdau rajatamutapannamastãti paratràvabhàsyatvalakùamamupapannamiti smçtiråpapårvadçùñapadàbhyàmupapàdim / anye tu tàbhyàü doùàditrayajanyatvaü kàryàdhyàsalakùaõamuktamityàhuþ / apare tu smçtiråpaþ smaryamàõasadç÷aþ, sàdçsyaü ca pramàmàjanyaj¤ànaviùayatvaü smçtyàropayoþ pramàõàjanyatvàt / pårvadçùñapadatajjàtãyaparaü, abhinavarajatàdehe pårvadçùñatvàbhàvàt / tathà ca pramàõàjanyaj¤ànaviùayatve sati pårvadçùñajàtãyatvaü pràtãtikàdhyàsalakùaõaü tàbhyàmuktam / paratràvabhàsa÷abdàbhyàmadhyàsamàtralakùaõaü vyàkhyàtameva / tatra smaryamàõagaïgàdau abhinavaghañe càtivyàptiniràsàya pramàõetyàdi padadvayamityàhuþ / tatràrthàdhyàse smaryamàõasadç÷aþ paratra pårvadar÷anàdavabhàsyata iti yojanà / j¤ànàdhyàse tu smçtisadç÷aþ paratra pårvadar÷anàdavabhàsa iti vàkyaü yojanãyamiti saükùepaþ / nanu adhyàse vàdivipratipatteþ kathamuktalakùaõasiddhirityà÷aïkyàdhiùñhànàropyasvaråpavivàde 'pi paratra paràvabhàsa iti lakùaõe saüvàdyuktibhiþ satyàdhiùñhàne mithyàrthàvabhàsasiddheþ sarvatantrasiddhànta idaü lakùaõamiti matvà anyathàtmakhyàtivàdinormatamàha-## kecidanyathàkhyàtivàdino 'nyatra ÷uktyàdàvanyadharmasya svàvayavadharmasya de÷àntarastharåpyàderadhyàsa iti vadanti / àtmakhyàtivàdinastu bàhya÷uktyàdau buddhiråpàtmano dharmasya rajatasyàdhyàsaþ, àntarasya rajatasya bahirvadavabhàsa iti vadantãtyarthaþ / akhyàtimatamàha-## yatra yasyàdhyàso lokasiddhastayorarthayostaddhiyo÷ca bhedàgrahe sati tanmålo bhramaþ, idaü råpyamiti vi÷iùñavyavahàra iti vadantãtyarthaþ / tairapi vi÷iùñavyavahàrànyathànupapattyà vi÷iùñabhrànteþ svãkàryatvàt, paratra paràvabhàsasaümatiriti bhàvaþ / ÷ånyamatamàha-## tasyaivàdhiùñhànasya ÷uktyàderviparãtadharmatvakalpanàü viparãto viruddho dharmo yasya tadbhàvastasya rajatàderatyantàsataþ kalpanàmàcakùata ityarthaþ / eteùu mateùu paratra paràvabhàsatvalakùaõasaüvàdamàha#<-sarvathàpi tviti /># anyathàkhyàtitvàdiprakàravivàde 'pyadhyàsaþ paratra paràvabhàsatvalakùaõaü na jahàtãtyarthaþ / ÷uktàvaparokùasya rajatasya de÷àntare buddhau và sattvàyogàt ÷ånyatve pratyakùatvàyogàt, ÷uktau satte bàdhàyogàt mithyàtvameveti bhàvaþ / àropyamithyàtve na yuktyapekùà, tasyànubhavasiddhatvàdityàha-## bàdhànantarakàlãno 'yamanubhavaþ, tatpårvaü / ÷uktikàtvaj¤ànàyogàt, rajatasya bàdhàpratyakùasiddhaü mithyàtvaü vacchabdenocyate / àtmani niråpàdhike 'haïkàràdhyàse dçùñàntamuktvà brahmajãvàvàntarabhedasyàvidyàdyupàdhikasyàdhyàse dçùñàntamàha-## dvitãyacandrasahitavadeka evàïgulyà dvidhà bhàtãtyarthaþ / lakùaõaprakaraõopasaühàràrtha iti ÷abdaþ / bhavatvadhyàsaþ ÷uktyàdau, àtmani tu na saübhavatãtyàkùipati-## yatràparokùàdhyàsàdhiùñhànatvaü tatrendriyasaüyuktatvaü viùayatvaü ceti vyàptiþ ÷uktyàdau dçùñà / tatra vyàpakàbhàvàdàtmano 'dhiùñhànatvaü na saübhavatãtyabhipretyàha-## pratãci pårõa indriyàgràhye viùayasyàhaïkàràdestaddharmàõàü càdhyàsaþ kathamityarthaþ / uktavyàptimàha-## purovasthitatvamindriyasaüyuktatvam / nanyàtmano 'pyadhiùñhànatvàrthaü viùayatvàdikamastvityata àha-## idaüpratyayànarhasya pratyagàtmano 'na cakùuùà gçhyate'ityàdi ÷rutimanusçtya tvamaviùayatvaü bravãùi / saüpratyàsalobhena viùayatvàïgãkàre ÷rutisiddhàntayorbàdhaþ syàdityarthaþ / àtmanyadhyàsasaübhàvanàü pratijànãte-## adhiùñhànàropyayorekasmin j¤àne bhàsamànatvamàtramadhyàsavyàpakaü, tacca bhànaprayuktasaü÷ayanivçttyàdiphalabhàktvaü, tadeva bhànabhinnatvaghañitaü viùayatvaü, tanna vyàpakaü, gauravàditi matvàha-## ayamàtmà niyamenàviùayo na bhavati / tatra hetumàha-## asmapratyayo 'hamityadhyàsastatra bhàsamànatvàdityarthaþ / asmadarthacidàtmà pratibimbitatyena yatra pratãyate so 'smatpratyayo 'haïkàrastatra bhàsamànatvàditi vàrthaþ / na càdhyàse sati bhàsamànatvaü tasminsati sa iti parasparà÷raya iti vàcyam, anàditvàt, pårvàbhyàse bhàsamànàtmana uttaràdhyàsàdhiùñhànatvasaübhavàt // nanvahamityahaïkàraviùayakabhànaråpasyàtmano bhànamànatvaü kathaü, tadviùayatvaü vinà tatphalabhàktvàyogàdityata àha-## ca÷abdaþ ÷aïkàniràsàrthaþ / svaprakà÷atvàdityarthaþ / svaprakà÷atvaü sàdhayati-## àbàlapaõóitamàtmanaþ saü÷ayàdi÷ånyatvena prasidhdeþ svaprakà÷atvamityarthaþ / ataþ svaprakà÷atvena bhàsamànatvàdàtmano 'dhyàsàdhiùñhànatvaü saübhavatãti bhàvaþ / yaduktamaparokùàdhyàsàdhiùñhànatvasyendriyasaüyuktatayà gràhyatvaü vyàpakamiti tatràha-## tatra hetumàha-## indriyagràhye 'pãtyarthaþ / bàlà avivekinaþ talamindranãlakañàhakalpaü nabho malinaü pitamityevamaparokùamadhyasyanti, tatrendriyagràhyatvaü nàstãti vyabhicàrànna vyàptiþ / etenàtmànàmànàtmanoþ sàdç÷yàbhàvànnàdhyàsa ityapàstam, nãlanabhasostadabhàve 'pyadhyàsadar÷anàt / siddhànte àlokàkàracàkùuùavçttyabhivyaktasàkùivedyatvaü nabhasi iti j¤eyam / saübhàvanàü nigamayati-## nanu brahmaj¤ànanà÷yatvena såtritàmavidyàü hitvà adhyàsaþ kimiti varõyata ityata àha-## àkùiptaü samàhitamuktalakùaõalakùitamadhyàsamavidyàkàryatvàdavidyeti manyanta ityarthaþ / vidyànivartyatvàccàsyàvidyàtvamityàha-## adhyastaniùedhenàdhiùñhànasvaråpanirdhàraõaü vidyàmadhyàsanivartikàmàhurityarthaþ / tathàpi kàraõàvidyàü tyaktvà kàryàvidyà kimiti varõyate tatràha-## tasminnadhyàse uktanyàyenàvidyàtmake satãtyarthaþ / målàvidyayàþ saùuptàvanarthatvàdar÷anàt kàryàtmanà tasyà anarthatvaj¤àpanàrthaü tadvarõanamiti bhàvaþ / adhyastakçtaguõadoùàbhyàmadhiùñhànaü na lipyata ityakùaràrthaþ / evamadhyàsasya lakùaõasaübhàvane uktvà pramàõamàha-## taü varõitamevaü sàkùipratyakùasidhyaü puraskçtya hetuü kçtvà laukikaþ karma÷àstrãyo mokùa÷àstrãya÷ceti trividho vyavahàraþ pravartata ityarthaþ / tatravidhiniùedhaparàõi karma÷àstràõyçgvedàdãni, vidhiniùedha÷ånyapratyagbrahyaparàõi mokùa÷àstràõi vedàntavàkyànãti vibhàgaþ / evaü vyavahàrahetutvenàdhyàse pratyakùasiddhe 'pi pramàõàntaraü pçcchati--## avidyàvànahamityadhyàsavànàtmà pramàtà sa viùaya à÷rayo yeùàü tàni avidyàvadviùayàõãti vigrahaþ / tattatprameyavyavahàrahetubhåtàyàþ pramàyà adhyàsàtmakapramàtrà÷ritatvàt pramàõànàmavidyàvadviùayatvaü yadyapi pratyakùaü tathàpi punarapi kathaü kenapramàõenàvidyàvadviùayatvamiti yojanà / yadvàvidvàvatadviùayàõi kathaü pramàõàni syuþ, à÷rayadoùàdapràmàõyàpatterityàkùepaþ / tatra pramàõapra÷ne vyavahàràrthàpattiü, talliïgànumànaü càha-##ityàdinà##ityantena / devadattakartçko vyavahàraþ, tadãyadehàdiùvahaümamàdhyàsamålaþ tadanvayavyatirekànusàritvàt yaditthaü tattathà, yathà mçnmålo ghaña iti prayogaþ / tatra vyatirekaü dar÷ayati-## devadattasya suùuptàvadhyàsàbhàve vyavahàràbhàvo dçùñaþ, càgratsvapnayoradhyàse sati vyavahàra ityanvayaþ sphuñatvànnoktaþ / anena liïgena kàraõatayàdhyàsaþ sidhyati vyavahàraråpakàryànupapatyà veti bhàvaþ / nanu manuùyatvàdijàtimati dehe 'hamityàbhimànamàtràdvyavahàraþ sidhyatu kimindriyàdiùu mamàbhimànenetyà÷aïkyàha-## indriyapadaü liïgàderapyupalakùaõaü, pratyakùàdãtyàdipadaprayogàt / tathà ca pratyakùaliïgàdiprayukto yo vyavahàro draùñà anumàtà ÷rotàhamityàdiråpaþ sa indriyàdãni mamatàspadànyagçhãtvà na saübhavatãtyarthaþ / yadvà tàni mamatvenànupàdàyayo vyavahàraþ sa neti yojanà / pårvatrànupàdànàsaübhavakriyayoreko vyavahàraþ kartà iti ktvàpratyayaþ sàdhuþ / uttaratrànupàdànavyavahàrayorekàtmakartçkatvàt, tatsàdhutvamiti bhedaþ / indriyàdiùu mametyadhyàsabhàve 'ndhàderiva draùñçtvàdivyavahàro na syàditi bhàvaþ / indriyàdhyàsenaiva vyavahàràdalaü dehàdhyàsenetyata àha-## indriyàõàmadhiùñhànaü à÷rayaþ / ÷arãramityarthaþ / nanvastvàtmanà saüyuktaü ÷arãraü teùàmà÷rayaþ kimadhyàsenetyatràha-## anadhyasta àtmabhàvaþ àtmatàdàtmyaü yasmin tanetyarthaþ / 'asaïgo hi'iti ÷ruteþ, àdhyàsika eva dehàtmanoþ saübandho na saüyogàdiriti bhàvaþ / nanvàtmano dehàdibhiràdhyàsikasaübandho 'pi màstu, svata÷cetanatayà pramàtçtvopapatteþ / na ca suùuptau pramàtçtvàpattiþ karaõoparamàditi tatràha-## pramà÷rayatvaü hi pramàtçtvam / pramà yadi nityacinmàtraü tarhyà÷rayatvàyogaþ karaõavaiyarthyaü ca / yadi vçttimàtraü, jagadàndhyaprasaïgaþ, vçtterjaóatvàt / ato vçttãdvo bodhaþ pramà, tadà÷rayatvamasaïgasyàtmano vçttimanmanastàdàtmyàdhyàsaü vinà na saübhavatãti bhàvaþ / dehàdhyàse, taddharmàdhyàse càsatãtyakùaràrthaþ / tarhyàtmanaþ pramàtçtvaü màstu iti vadantaü pratyàha#<-na ceti /># tasmàdàtmanaþ pramàtçtvàdivyavahàràrthamadhyàso 'ïgãkartavya ityanumànàrthàpattyoþ phalamupasaüharati-## pramàõasattvàdityarthaþ / yadvà pramàõapra÷naü samàdhàyàkùepaü pariharati-## ahamityadhyàsasya pramàtrantargatatvenàdoùatvàt, avidyàvadà÷rayàõyapi pramàõànyeveti yojanà / sati pramàtari pa÷càdbhavan doùa ityucyate, yathà kàcàdiþ / avidyà tu pramàtrantargatatvànna doùaþ, yena pratyakùàdãnàmapràmàõyaü bhavediti bhàvaþ / nanu yaduktamanvayavyatirekàbhyàü vyavahàro 'dhyàsakàrya iti, tadayuktaü viduùàmadhyàsàbhàve 'pi vyavahàradçùñerityata àha-## ca÷abdaþ ÷aïkàniràsàrthaþ, kiü vidvattvaü brahmàsmãti sàkùàtkàraþ uta yauktikamàtmànàtmabhedaj¤ànam / àdye bàdhitàdhyàsànuvçttyà vyavahàra ithi samanvayasåtre vakùyate / dvitãye parokùaj¤ànasyàparokùabhràntyanivartakatvàt, vivekinàmapi vyavahàrakàle pa÷vàdibhiravi÷eùàt adhyàsavattvena tulyatvàdvyavahàro 'dhyàsakàrya iti yuktamityarthaþ / atràyaü prayogaþ-vivekino 'dhyàsavantaþ vyavahàravattvàt, pa÷vàdivaditi / tatra saügrahavàkyaü vyàkurvan dçùñànte hetuü sphuñayati-## vij¤ànasyànukålatvaü pratikålatvaü ceùñàniùñasàdhanagocaratvaü, tadevodàharati-## ayaü daõóo madaniùñasàdhanaü, daõóatvàt, anubhåtadaõóavat, idaü tçõaü iùñasàdhanaü, anubhåtatçõavadityanumàya vyavahàrantãtyarthaþ / adhunà hetoþ pakùadharmatàmàha-## vyutpannacittà apãtyanvayaþ / vivekino 'pãtyarthaþ / phalitamàha-## anubhavabalàdityartaþ / ## adhyàsakàryatvena##ityarthaþ / ##smàkaü pravçttiradhyàsàditi na pa÷vàdayo bruvanti, nàpi pareùàmetatpratyatraü ataþ sàdhyavikalo dçùñànta iti netyàha-## teùàmàtmànàtmanorj¤ànamàtramasti na vivekaþ, upade÷àbhàvàt / ataþ sàmagrãsattvàdadhyàsasteùàü prasiddha ityarthaþ / nigamayati-## taiþ pa÷càdibhiþ sàmànyaü vyavahàravattvaü tasya dar÷anàdvivekinàmapyayaü vyavahàraþ samàna iti ni÷cãyata iti saübandhaþ / samànatvaü vyavahàrasyàdhyàsakàryatvenetyuktaü purastàt / tatroktànvayavyatirekau smàrayati-## tasyàdhyàsasya kàla eva kàlo yasya sa tatkàlaþ / yadvà adhyàsastadà vyavahàraþ, tadabhàve suùuptau tadabhàva ityuktànvayàdimàniti yàvat / ato vyavahàraliïgàdvivekinàmapi dehàdiùvahaümamàbhimàno 'stãtyanavadyam / nanu laukikavyavahàrasyàdhyàsikatveùa'pi jyotiùñomàdivyavahàrasya nàdhyàsajanyatvaü, tasya dehàtiriktàtmaj¤ànapårvakatvàdityà÷aïkya hetumaïgãkaroti-#<÷àstrãye tviti /># tarhi kathaü vaidikakarmaõo 'dhyàsajanyatvasiddhirityà÷aïkya kiü tatra dehànyàtmadhãmàtramapekùitamuta, àtmatattvaj¤ànaü, àdye tasyàdhyàsàbàdhakatvàttatsiddhirityàha-## na dvitãya ityàha-## kùutpipàsàdigrasto jàtivi÷eùavànahaü saüsàrãti j¤ànaü karmaõyapekùitaü na tadviparãtàtmatattvaj¤ànaü, anupayogàt pravçttibàdhàccetyarthaþ / ÷àstrãyakarmaõo 'dhyàsajanyatvaü nigamayati-## adhyàse àgamaü pramàõayati-## yathà pratyakùànumànàrthàpattayo 'dhyàse pramàõaü tathàgamo 'pãtyarthaþ / 'bràhmaõo yajeta''na ha vai snàtvà bhikùeta''aùñavarùaü bràhyaõamupanayãta' 'kçùõake÷o 'gnãnàdadhãta'ityàgamo bràhmaõàdipadairadhikàriõaü varõadyabhimàninamanuvadan adhyàsaü gamayatãti bhàvaþ / evamadhyàse pramàõasiddhe 'pi kasya kutràdhyàsa iti jij¤àsàyàü tamudàhartuü lakùaõaü smàrayati-## udàharati-## tallakùaõaü yathà spaùñaü bhavati tathodàhriyata ityarthaþ / svadehàdbhedena pratyakùàþ putràdayo bàhyàþ taddharmànsàkalyàdãndehavi÷iùñàtmanyadhyasyati, taddharmaj¤ànàt svasmiüstattulyadharmànadhyasyatãtyarthaþ / bhedàparokùaj¤àne taddharmàdhyàsàyogàt, anyathàkhyàtyanaïgãkàràcceti draùñavyam / dehendriyadharmànmanovi÷iùñàtmanyadhyasyatãtyàha-## kç÷atvàdidharmavato dehàderàtmani tàdàtmyena kalpitatvàttaddharmàþ sàkùàdàtmanyadhyastà iti mantavyam / aj¤àtapratyagråpe sàkùãõi manodharmàdhyàsamàha-## dharmàdhyàsamuktvà tadvadeva dharmyadhyàsamàha-## antaþkaraõaü sàkùiõyabhedenàdhyasya taddharmàn kàmàdãn adhyasyatãti mantavyam / svapracàrà manovçttayaþ / prati-pràtilomyenàsajjaïaduþkhàtmàkàhaïkàràdivilakùaõatayà saccitsukhàtmakatvenà¤cati prakà÷ata iti pratyak / evamàtmanyanàtmataddharmàdhyàsamudàhçtyànàtmanyàtmano 'pi saüsçùñatvenàdhyàsamàha-## ahamityadhyàse cidàtmano bhànaü vàcyaü, anyathà jagadàndhyàpatteþ / na cànadhyastasyàdhyàse bhànamasti / tasmàdrajatàdàvidama ivàtmanaþ saüsargàdhyàsa eùñavyaþ / ## tasyàdhyàstasya jaóasya viparyayodhiùñhànatvaü, caitanyaü ca tadàtmanà sthitamiti yàvat / tatràj¤àne kevalàtmanà saüsargaþ, manasyaj¤ànopahitasya dehàdau manaupahitasyeti vi÷eùaþ / evamàtmani buddhyàdyadhyàsàt kartçtvàdilàbhaþ, buddhyàdau càtmàdhyasàccaitanyalàbha iti bhàvaþ / varõitàdhyàsamupasaüharati-## anàdyavidyàtmakatayà kàryàdhyàsasyànàditvamadhyàsàt saüskàrastato 'dhyàsa iti / pravàhato naisargigatvaü / evamupàdànaü nimittaü coktaü bhavati / j¤ànaü vinà dhvaüsàbhàvàdànantyam / taduktaü bhagavadgãtàsu-'na råpamasyeha tathopalabhyate nànto na càdirna ca saüpratiùñhà'iti / hetumuktà svaråpamàha-## mithyà màyà tayà pratãyata iti pratyayaþ kàryaprapa¤caþ tatpratãti÷cetyevaüsvaråpa ityarthaþ / tasya kàryamàha-## pramàõaü nigamayati-## sàkùipratyakùamevàdhyàsadharmigràhakaü mànaü, anumànàdikaü tu saübhàvànàrthamityabhipretya pratyakùopasaühàraþ kçtaþ / evamadhyàsaü varõayitvà tatsàdhye viùayaprayojane dar÷ayati-## kartçtvàdyanarthahetoradhyàsasya samålasyàtyantikanà÷o mokùaþ sa kenetyata àha-#<àtmeti /># brahmàtmaikyasàkùàtkàrasya pratipattiþ ÷ravaõàdibhirapratibandhena làbhastasyà ityarthaþ / vidyàyàü kàraõamàha-## àrabhyante adhãtya vicàryante ityarthaþ / vicàritavedàntànàü brahmàtmaikyaü viùayaþ, mokùaþ phalamityuktaü bhavati / arthàttadvicàràtmaka÷àstrasyàpi te eva viùayaprayojane iti j¤eyam / nanu vedànteùu pràõàdyupàstãnàü bhànàdàtmaikyameva teùàmartha iti kathamityata àha-## ÷arãrameva ÷àrãrakaü, kutsitatvàt, tannivàsã ÷àrãrako jãvastasya brahmatvavicàro mãmàüsà tasyàmityarthaþ / upàstãnàü citaikàgryadvàràtmaikyaj¤ànàrthatvàttadvàkyànàmapi mahàtàtparyamaikye iti vakùyate / evamadhyàsoktyà brahmàtmaikye virodhàbhàvena viùayaprayojanavatvàcchàstramàrambhaõãyamiti dar÷im //* // iti prathamavarõakam //*// vicàrasya sàkùàdviùayà vedàntàþ;teùàü gatàrthatvàgatàrthatvàbhyàmàrambhasaüdehe kçtsnasya vedasya vidhiparatvàt, vidhe÷ca 'adhàto brahmajij¤àsà'ityàdinà pårvatantreõa vicàritatvàt, avagatàrthà eva vedàntà ityavyavahitaviùayàbhàvànnàrambha iti pràpte bråte-## vedàntaviùayakapåjitavicàràtmaka÷àstrasya vyàkhyàtumiùñasya såtrasaüdarbhasyedaü prathamasåtramityarthaþ / yadi vidhireva vedàrthaþ syàttadà sarvaj¤o bàdaràyaõo brahmajij¤àsàü na bråyàt, brahmaõi mànàbhàvàt / ato brahmaõo jij¤àsyatvoktyà kenàpi tantreõànavagatabrahmaparavedàntavicàra àrambhaõãya iti såtrakçddar÷ayati / tacca 'vyàcikhyàsitasya'iti padena bhàùyakàro babhàùe //* // iti dvitãyavarõakam //* // evaü varõakadvayena vedàntavicàrasya kartavyatàyàü viùayaprayojanavattvamagatàrthatvaü ceti hetudvayaü såtrasyàrthikàrthaü vyàkhyàyàkùaravyàkhyàmàrabhamàõaþ punarapyadhikàribhàvàbhàbhyàü ÷àstràrambhasaüdehe sati atha÷abdasyànantaryàrthakatvoktyà adhikàriõaü sàdhayati-## såtra ityarthaþ / 'maïgalànantaràrambhapra÷nakàrtsnyeùvatho atha'ityatha÷abdasya yahavorthàþ santi / tatra 'atha yogànu÷àsanam'ityatra, såtre yathà atha÷abda àrambhàrthakaþ yoga÷àstramàrabhyata iti tadvadatra kiü na syàdityata àha-## ayamà÷ayaþ-kiü jij¤àsàpadaü j¤ànecchàparamuta vicàralakùakam?àdye 'tha÷abdasyàrambhàrthatve brahmaj¤ànecchàrabhyata iti såtràrthaþ syàt sa càsaügataþ, tasyà anàrabhyatvàt / nahi pratyathikaraõaü icchà kriyate kintu tayà vicàraþ / na dvitãyaþ, kartavyapadàdhyàhàraü vinà vicàralakùakatvàyogàt, adhyàhçte ca tenaivàrambhokteratha÷abdavaiyarthyàt / kintvadhikàrisiddhyarthamànàntaryàrthataiva yukteti adhunà saübhàvitamarthàntaraü dåùayati-## vàkyàrtho vicàrakartavyatà na hi tatra maïgalasya kartçtvàdinànvayo 'stãtyarthaþ / nanu såtrakçtà ÷àstràdau maïgalaü kàryamityatha÷abdaþ pratyukta iti cet satyaü, na tasyàrtho maïgalaü kintu ca tacchravaõamuccàraõaü ca maïgalakçtyaü karoti / tadarthastvànantaryamevetyaha-## arthàntaramànantaryam / ÷rutyà ÷ravaõena ÷aïkhavãõàdinàda÷ravaõavadoïkàràtha÷abdayoþ ÷ravaõaü maïgalaphalakam / 'oïkà÷càtha÷abda÷ca dvàvetau brahmaõaþ purà / kaõñhaü bhittvà viniryàtau tasmànmàïgalikàvimau // 'iti smaraõàditi bhàvaþ / nanu prapa¤co mithyeti prakçte sati, atha mataü prapa¤caþ satya ityatra pårvaprakçtàrthàduttaràrthasyàrthàstaratvàrtho 'tha÷abdo dçùñaþ, tathàtra kiü na syàdityata àha-## phalataþ phalasyetyarthaþ / brahmajij¤àsàyàþ pårvaü arthavi÷eùaþ prakçto nàsti yasmàttasyà arthàntaratvamatha÷abdenocyeta / yataþ kuta÷citadardhàntaratvaü såtrakçtà na vaktavyaü, phalàbhàvàt / yadi phalasya jij¤àsàpadoktakartavyavicàrasya hetutvena yatpårvaü prakçtaü tadapekùàstãtyapekùàbalàtprakçtahetumàkùipya tator'thàntaratvamucyate, tadàrthàntaratvamànantarye 'ntarbhavati hetuphalabhàvaj¤ànàyànantaryasyàva÷yaü vàcyatvàt / tasmàdidamarthàntaramityukte tasya hetutvàpratãteþ / tasmàdidamanantaramityukte bhavatyeva hetutvapratãtiþ / na cà÷vàdanantaro gaurityatra hetutvabhànàpattiriti vàcyaü, tayorde÷ataþ kàlato và vyavadhànenànantaryasyàmukhyatvàt / ataþ sàmagrãphalayoreva mukhyamànantaryaü, avyavadhànàt / tasminnukte satyarthàntaratvaü na vàcyaü j¤ànatvàdvaiphalyàcceti bhàvaþ / phalasya vicàrasya pårvaprakçtahetvapekùàyà balàdyadarthàntaratvaü tasyànantàryabhedàt na pçthagatha÷abdàrthatvamityadhyàhçtya bhàùyaü yojanãyam / yadvà pårvaprakçter'the 'pekùà yasyà arthàntaratàyàstasyàþ phalaü j¤ànaü taddvàrànantaryàvyatirekàttajj¤àne tasyàþ j¤ànatonatarbhàvànnàtha÷abdàrthatetyarthaþ / nanvànantaryàrthakatve 'pyànantaryasyàvadhiþ ka ityà÷aïkyàha-## yanniyamena pårvavçttaü pårvabhàvi asàdhàraõakàraõaü puùkalàkàraõamiti yàvat, tadevàvadhiriti vaktavyamityarthaþ / nanvastu dharmavicàra iva brahmavicàre 'pi vedàdhyayanaü puùkalakàraõamityàha-## samànaü brahmavicàre sàdhàraõakàraõaü na puùkalakàraõamityarthaþ / nanu saüyogapçthaktvanyàyena 'yaj¤ena dànena'ityàdi÷rutyà 'yaj¤àdikarmàõi j¤ànàya vidhãyante'iti sarvàpekùàdhikaraõe vakùyate / tathà ca pårvatantreõa tadavabodhaþ puùkalakàraõamiti ÷aïkate-## iha brahmajij¤àsàyàü vi÷eùo 'sàdhàraõaü kàraõam / ['ekasya tåbhayàrthatve saüyogapçthaktvam'iti jaiminãsåtraü, tadarthastu-ekasya karmaõa ubhayàrthatve 'nekaphalasaübandhe saüyogaþ ubhayasaübandhabodhakaü vàkyaü tasya pçthaktvaü bhedaþ sa hetuþ / tata÷acàtràpi jyotiùñomàdikarmaõàü svargàdiphalakàlàmapi 'yaj¤ena dànena'ityàdi vacanàt j¤ànàrthatvaü ceti / ñapariharati-## ayamà÷ayaþ--na tàvat pårvatantrasthaü nyàyasahasraü brahmaj¤àne tadvicàre và puùkalaü kàraõaü, tasya dharmanirõamàtrahetutvàt / nàpi karmanirõayaþ, tasyànuùñhànahetutvàt / na hi dhåmàgnyoriva dharmabrahmaõorvyàptirasti, yayà dharmaj¤ànàt brahmaj¤ànaü bhavet / yadyapi ÷uktivivekàdidvàrà karmàõi hetavaþ, tathàpi teùàü nàdhikàrivi÷eùaõatvaü, aj¤àtànàü teùàü janmàntarakçtànàmapi phalahetutvàt / adikàrivi÷eùaõaü j¤àyamànaü pravçttipuùkalakàraõamànantaryàvadhitvena vaktavyam / ataþ karmàõi, tadavabodhaþ, tannàyavicàro và nàvadhiriti na brahmajij¤àsàyàdharmajij¤àsànantaryamiti / nanu dharmabrahmajij¤àsayoþ kàryakàraõatvàbhàve 'pyànantaryoktidvàrà kramaj¤ànàrtho 'tha÷abdaþ / 'hçdayasyàgre 'vadyatyatha jihvayà atha vakùasaþ'itiyavadànànàü kramaj¤ànàrthàtha÷abdavadityà÷aïkyàha--## avadànànàmànantaryaniyamaþ kramo yathàtha÷abdàrthastasya vivakùitatvàt na tatheha dharmabrahmajij¤àsayoþ kramo vivakùitaþ, ekakartçkatvàbhàvena tayoþ kramànapekùaõàt / ato na kramàrtho 'tha÷abda ityarthaþ / nanu tayorekakartçtvaü kuto nàstãtyata àha--#<÷eùeti /># yeùàmekapradhàna÷eùatà, yathàvadànànàü prayàjàdãnàü ca / yayo÷ca ÷eùa÷eùitvaü, yathà prayàjadar÷ayoþ / yasya càdhikçtàdhikàratvaü, yathà apàü praõayanaü dar÷apårõamàsàïgamà÷ritya 'godohanena pa÷ukàmasya'iti vihitasya godohanasya / yathà và 'dar÷apårõamàsàbhyàmiùñvà somena yajeta'iti dar÷àtyuttarakàle vihitasya somayàgasya dar÷àdyadhikçtàdhikàratvaü teùàmekakartçkatvaü bhavati / tata÷caikaprayogavacanagçhãtànàü teùàü yugapadanuùñhànasaübhavàt kramàkàïkùàyàü ÷rutyàdibhirhi kramo bodhyate, naivaü jij¤àsayoþ ÷eùa÷eùitve ÷rutiliïghàdikaü mànamasti / nanu 'brahmacaryaü samàpya gahã bhavet gçhàdvanã bhåtvà pravrajecca'iti ÷rutyà, adhãtya vidhivadvedàn putrànutpàdya dharmataþ / iùñvà ca ÷aktito yaj¤airmano mokùonive÷ayet' / iti smçtyà càthikçtàdhikàratvaü bhàtãti tanna / 'brahmacaryàdeva pravrajet' / 'àsàdayati ÷uddhàtmà mokùaü vai prathamà÷rame / 'iti ÷rutismçtibhyàü tvayodàhçta÷rutismçtyora÷uddhacittaviùayatvàvagamàt / etaduktaü bhavati-yadi janmàntarakçtakarmabhiþ ÷uddhaü cittaü tadà brahmacaryàdeva saünyasyabrahma jij¤àsitavyaü, yadà na ÷uddhamiti ràgeõa j¤àyate tadà gçhã bhavet, tatràpya÷uddhau vanãbhavet tatràpya÷uddhau tathaiva kàlamàkalayet, vane ÷uddhaupravrajediti / tathà ca ÷rutiþ-'yadahareva virajettadahareva pravrajet'iti / tasmànnànayoradhikçtàdhikàratve ki¤cinmànamiti bhàvaþ / nanu mãmàüsayoþ ÷eùa÷eùitvamathikçtàdhikàratvaü ca màstu / ekamokùaphalakatvenaikakartçkatvaü syàdeva / vadanti hi-'j¤ànakarmàbhyàü muktiþ'iti samuccayavàdinaþ / ekamekavedàrthajij¤àsyakatvàccaikakartçtve / tathà càgneyàdiùaóyàgànàmekasvargaphalakànàü, dvàda÷àdhyàyànàü caikadharmajij¤àsyakànàü kramavattayoþ kramo vivakùita iti kramàrtho 'tha÷abda itya÷aïkyàha-## phalabhedàjjij¤àsyabhedàcca na kramo vivakùita ityanuùaïgaþ / yathà sauryàryamõapràjàpatyacaråõàü brahmavarcasasvargàyuþphalabhedàt, yathà và kàmacikitsàtantrayorjij¤àsyabhedànna kramàpekùà tadvanmãmàüsayorna kramàpekùeti bhàvaþ / tatraphalabhedaü vivçõoti-## viùayàbhimukhyenodetãtyabhyudayo viùayàdhãnaü sukhaü svargàdikaü tacca dharmaj¤ànahetormãmàüsayàþ phalamityarthaþ / na kevalaü phalasya svaråpato bhedaþ kintu hetuto 'pãtyàha#<-tacceti /># brahmaj¤ànahetormãmàüsàyàþ phalaü tu tadviruddhamityàha#<-ni÷reyaseti /># nitya nirapekùaü ÷reyo ni÷reyaü mokùastatphalamityarthaþ / brahmaj¤ànaü ca svotpattivyatiriktamanuùñhànaü nàpekùata ityàha-## svaråpato hetuta÷ca phalabhedànna samuccaya iti bhàvaþ / jij¤àsyabhedaü vivçõoti#<-bhavya÷ceti /># bhavatãti bhavyaþ / sàdhya ityarthaþ / sàdhyatve hetumàhaþ## tarhi tucchatvaü, netyàha-## puruùavyàpàraþ prayatnastantraü heturyasyatattvàdityarthaþ / kçtisàdhyatvàt kçtijanakaj¤ànakàle dharmasyàsatvaü na tucchatvàdityarthaþ / brahmaõo dharmàdvailakùaõyamàha-## uttaramãmàüsàyàmityarthaþ / bhåtamasàdhyam / tatra hetuþ-## sadà satvàdityarthaþ / sàdhyàsàdhayatvena dharmabrahmaõoþ svaråpabhedamuktvà hetuto 'pyàha-## dharmavat kçtyadhãnaü netyarthaþ / mànato 'pi bhedamàha-## aj¤àtaj¤àpakaü vàkyamatra codanà / tasyàþ pravçttirbodhakatvaü tadvailakùaõyàcca jij¤àsyabheda ityarthaþ / saügrahavàkyaü vivçõoti-## lakùaõaü pramàõaü 'svargakàmo yajeta'ityàdivàkyaü hi svaviùaye dharme yàgàdikaraõasvargàdiphalakabhàvanàråpe phalahetuyàgàdigocaraniyoge và hitasàdhane yàgàdau và puruùaü pravartayadevàvabodhayati / 'ayamàtmà brahma'ityàdi tvamarthaü kevalamaprapa¤caü brahma bodhayatveva na pravartayati viùayàbhàvàdityarthaþ / nanvavabodha eva viùayastatràha-## brahmacodanayà puruùo 'vabodhe na pravartata ityatra hetuü pårvavàkyenàha-## svajanyaj¤àne svayaü pramàõaü na pravartakamityatra dçùñàntamàha-## mànàdeva bodhasya jàtatvàt, jàte ca vidhyayogàt, na vàkyàrthaj¤àne puruùapravçttiþ / tathà ca pravartakamànameyo dharmaþ, udàsãnamànameyaü brahma, iti jij¤àsyabhedàt, na tanmãmàüsayoþ kramàrtho 'tha÷abda iti bhàvaþ / evamatha÷abdasyàrthàntaràsaübhavàt ànantaryavàcitve sati tadavadhitvena puùkalakàraõaü vaktavyamityàha-## såtrakçteti ÷eùaþ / tatkimityata àha-## vivekàdãnàmàgamikatvena pràmàõikatvaü purastàdevoktam / laukikavyàpàràt manasa uparamaþ ÷amaþ bàhyakaraõànàmuparamo damaþ / j¤ànàrthaü vihitanityàdikarmasanyàsa uparatiþ / ÷ãtoùõàdidvandvasahanaü titikùà / nidràlasyapramàdatyàgena manaþsthitiþ samàdhànam / sarvatràstikatà ÷raddhà / etatùañkapràptiþ ÷amàdisaüpat / atra vivekàdãnàmuttarottarahetutvenàdhikàrivi÷eùaõatvaü mantavyam / teùàmanvayavyatirekàbhyàü brahmajij¤àsàhetutvamàha-## yathàkatha¤cit kutåhalitayà brahmavijàrapravçttasyàpi phalaparyantaü tajj¤ànànudayàdvyatirekasiddhiþ / atha÷abdavyàkhyànamupasaüharati-## nanåktavivekàdikaü na saübhavati, 'akùayyaü ha vai càturmàsyayàjinaþ sukçtam'ityàdi÷rutyà karmaphalasya nityatvena tato vairàgyasiddheþ / jãvasya brahmasvaråpamokùa÷càyuktaþ, bhedàt tasya loùñàdivat puruùàrthatvàyogàcca / tato mumukùàsaübhava ityàkùepaparihàràrtho 'taþ÷abdaþ taü vyàcaùñe-## atha÷abdenànantaryavàcinà tadavadhitvenàrthàdvivekàdicatuùñayasya brahmajij¤àsàhetutvaü yaduktaü tasyàrthikahetutvàsyàkùepaniràsàyànuvàdako 'taþ÷abda ityarthaþ / uktaü vivçõoti-## tasmàdityuttareõa saübandhaþ / 'yadalpaü tanmartyam''yatkçtakaü tadanityam'iti nyàyavatã 'tadyatheha'ityàdi÷rutiþ karmaphalàkùayatva÷ruterbàdhakà / tasmàt 'ato 'nyadàrtam'iti ÷rutyà anàtmamàtrasyànityatvavivekàt vairàgyalàbha iti bhàvaþ / mumukùàü saübhàvayati-## yathà vedaþ karmaphalànityatvaü dar÷ayati, tathà brahmaj¤ànàt pra÷ànta÷okànilamapàraü svaya¤jyotirànandaü dar÷ayatãtyarthaþ / jãvatvàderadhyàsoktyà brahmatvasaübhava ukta eveti bhàvaþ / evamathàtaþ÷abdàbhyàü puùkalakàraõavato 'dhikàriõaþ samarthanàt ÷àstramàrabdhavyamityàha-## sutravàkyapåraõàrthamadhyàhçtakartavyapadànvayàrthaü brahmajij¤àsàpadena vicàraü lakùayituü tasya svàbhimatasamàsakathanenàvayavàrthaü dar÷ayati-## nanu dharmàya jij¤àsà itivat brahmaõe jij¤àseti caturthãsamàsaþ kiü na syàditi cet / ucyate-jij¤àsà padasya hi mukhyàrthaü icchà, tasyàþ prathamaü karmakàrakamapekùitaü pa÷càt phalaü, tata÷càdau karmaj¤ànàrthaü ùaùñhisamàso yuktaþ / karmaõyukte satyarthàt phalamuktaü bhavati, icchàyàþ karmaõa evaphalatvàt / yathà svargasyecchà ityukte svargasya phalatvaü labhate tadvat / ata eva 'dharmajij¤àsà'ityatràpi 'sà hi tasya j¤àtumicchà'iti icchàü gçhãtvà ùaùñhãsamàso dar÷itaþ / vicàralakùaõàyàü tu vicàrasya kle÷àtmakatayà prathamaü phalàkàïkùatvàt dharmàya jij¤àse caturthasamàsa uktaþ, tathà vçttikàrairbrahmaõe jij¤àsà ityuktaü cedastu j¤ànatvena brahmaõaþ phalatvàditi / adhunà brahmapadàrthamàha-## nanu 'brahmakùatramidaü brahma àyàti brahma svayambhårbrahma prajàpatiþ'iti ÷rutiùu loke ca bràhmaõatvajàtau jãve vede kamalàsane ca brahma÷abdaþ prayujyata ityà÷aïkàha#<-ata eveti /># jagatkàraõatvalakùaõapratipàdakasåtràsàügatyaprasaïgàdevetyarthaþ / vçttyantare ÷eùe ùaùñhãtyuktaü dåùayati-## saübandhasàmànyaü ÷eùaþ / jij¤àsetyatra sanpratyavàcyàyà icchàyà j¤ànaü karma, tasya j¤ànasya brahma karma / tatra sakarmakakriyàyàþ karmaj¤ànaü vinà j¤àtuma÷akyatvàt, icchàyà viùayaj¤ànajanyatvàcca prathamàpekùitaü karmaiva ùaùñhyà vàcyaü na ÷eùa ityarthaþ / nanu pramàõàdikamanyadeva tatkarmàstu brahma tu ÷eùitayà saübadhyatàü tatràha#<-jij¤àsyàntareti /># ÷rutaü karma tyaktvànyada÷rutaü kalpayan 'piõóamutsçjya karaü leóhi'iti nyàyamanusaratãti bhàvaþ / gåóhàbhisaüdhiþ ÷aïkyate--## 'ùaùñhã ÷eùe'iti vidhànàt, ùaùñhyà saüvandhamàtraü pratãtamapi vi÷eùàkàïkùàyàü sakarmakakriyàsaünidhànàt karmatve paryavasyatãtyarthaþ / abhisaüdhimajànannivottaramàha#<-evamapãti /># karmalàbhepi pratyakùaü 'kartçkarmaõoþ kçti'iti såtreõa jij¤àsàpadasyàkàrapratyayàntatvena kçdantasya yoge vihitaü prathamàpekùitaü ca karmatvaü tyaktvà parokùama÷àbdaü kalpayata ityarthaþ / ÷eùavàdã svàbhisaüdhimuddhàñayati-na vyartha iti / ÷eùaùaùñhyàü brahmasaübandhinã jij¤àsà pratij¤àtà bhavati / tatra yàni brahmà÷ritàni lakùaõapramàõayuktij¤ànasàdhanaphalàni teùàmapi vicàraþ pratij¤àto bhavati / tajjij¤àsàyà api brahmaj¤ànàrthatvena brahmasaübandhitvàt / karmaõiùaùñhyàü tu brahmakarmaka eva vicàraþ pratij¤àto bhavatãtyabhisaüdhinà ÷eùaùaùñhãtyucyate / ato matprayàso na vyarthaþ / brahmatatsaübandhinàü sarveùàü vicàrapratij¤ànamarthaþ phalaü yasya tattvàdityarthaþ / tvatprayàsasyedaü phalaü na yuktaü, såtreõa mukhataþ pradhànasya brahmaõo vicàre pratij¤àte sati tadupakaraõànàü vicàrasyàrthikapratij¤àyà uditatvàdityàha siddhàntã-## saügçhãtamarthaü saüdçùñàntaü vyàkaroti--## 'tadvijij¤àsasva'iti måla÷rutyanusàràcca karmaõi ùaùñhãtyàha-#<÷rutyanugamàcceti /># ÷rutisåtrayorekàrthatvalàbhàccetyarthaþ / jij¤àsàpadasyàvayavàrthamàha-## nanvanavagate vastunãcchàyà adar÷anàt tasyà målaü viùayaj¤ànaü vaktavyam / brahmaj¤ànaü tu jij¤àsàyàþ phalaü, tadeva målaü kathamityà÷aïkyàha-## àvaraõanivçttiråpàbhivyaktimaccaitanyamavagatiþ paryanto 'vadhiryasyàkhaõóasàkùàtkàravçttij¤ànasya tadeva jij¤àsàyàþ karma, tadeva phalam / målaü tvàpàtaj¤ànamityadhunà vakùyata iti phalamålaj¤ànayorbhedànna jij¤àsànupapattirityarthaþ / nanu gamanasya gràmaþ karma, tatpràptiþ phalamiti bhedàt karma eva phalamityuktaü tatràha-## kriyàntare tayorbhede 'pi icchàyàþ phalaviùayatvàt karmaiva phalamityarthaþ / nanu j¤ànàvagatyoraikyàdbhedoktirayuktetyata àha#<-j¤àneneti /># j¤ànaü vçttiþ avagatistatphalaü iti bheda iti bhàvaþ / avagantumabhivya¤jayitum / avagateþ phalatvaü sphuñayati-## hi÷abdoktaü hetumàha-## bãjamavidyà àdiryasyànarthasya tannà÷akatvàdityarthaþ / avayavàrthamuktvà såtràvàkyàrthamàha-## atra sanpratyayasya vicàralakùakatvaü tavyapratyayena såcayati / athàta÷abdàbhyàmadhikàriõaþ sàdhitattvàttena brahmaj¤ànàya vicàraþ kartavya ityarthaþ // iti tçtãyaü varõakam // prathamavarõake bandhasyàdhyasatvoktyà viùayàdiprasiddhàvapi brahmaprasiddhyaprasiddhyorviùayàdisaübhavàsaübhavàbhyàü ÷àstràrambhasaüdehe pårvapakùamàha-## punaþ÷abdo varõakàntaradyotanàrthaþ / yadi vedàntavicàràtpràgeva brahmaj¤ànaü tarhyaj¤àtatvaråpaviùayatvaü nàsti, aj¤ànàbhàvena tannivçttiråpaphalamapi nàstãti na vicàrayitavyam / athaj¤àtaü kenàpi tarhi tadudde÷ena vicàraþ kartuü na ÷akyate, aj¤àtasyodde÷àyogàt / tathà ca buddhàvanàråóhasya vicàràtmaka÷àstreõa vedànte÷ca pratipàdanàyogàt / tatpratipàdyatvaråpaþ saübandho nàstãti j¤ànànutpatteþ phalamapi nàstãtyanàrabhyaü ÷àstramityarthaþ // àpàtaprasiddhyà viùayàdilàbhàdàrambhaõãyamiti siddhàntayati-##ityàdinà / prasiddhaü tàvadityarthaþ / astitvasyàprakçtatvenàstipadasya prasiddhiparatvàt / nanu kena mànena brahmaõaþ prasiddhiþ / na ca 'satyaü j¤ànamanantaü brahma'iti ÷rutyà seti vàcyam / brahmapadasya loke saügatigrahàbhàvena tadghañitavàkyasyàbodhakatvàdityà÷aïkyabrahmapadavyutpatyà prathamaü tasya nirguõasya saguõasya ca prasiddhirityàha-## asyàrthaþ-÷rutau såtre ca brahmapadasya prayogànyathànupapattyà ka÷cidartho 'stãti j¤àyate, pramàõavàkye nirarthaka÷abdaprayogàdar÷anàt / sa càrtho mahatvaråpa iti vyàkaraõànni÷cãyate, 'bçhi vçddhau'iti smaraõàt / sà ca vçddhirniravadhikamahatvamiti saükocakàbhàvàt, ÷rutàvanantapadena saha prayogàcca j¤àyate / niravadhikamahatvaü càntavattvàdidoùavatve sarvaj¤atvàdiguõahãnatve ca na saübhavati, loke guõahãnadoùavatoralpatvaprasiddheþ / ato bçühaõàdbrahmeti vyutpatyà de÷akàlavastutaþ paricchedàbhàvaråpaü nityatvaü pratãyate / avidyàdidoùa÷ånyatvaü ÷uddhatvam / jàóyaràhityaü buddhatvam / bandhakàle 'pi svatobandhabhàvo muktatvaü ca pratãyate / evaü sakala doùa÷ånyaü nirguõaü prasiddham / tathà sarvaj¤atvàdigumakaü ca tatpadavàcyaü prasiddham / j¤eyasya kàryasya và pari÷eùe 'lpatvaprasaïgena sarvaj¤atvasya sarvakàrya÷aktimattvasya ca làbhàditi / evaü tatpadàtprasiddherapramàõatvenàpàtatvàdaj¤ànànivartakatvàjjij¤àsopapattirityuktvà tvaüpadàrthàtmanàpi bràhmaõaþ prasiddhyà tadupapattiratyàha-## sarvasya lokasya yo 'yamàtmàtadabhedàdrahmaõaþ prasiddhirityarthaþ / nanvàtmanaþprasiddhiþ ketyata àha#<-sarvo hãti /># ahamasmãti na pratyetãti na kintu pratyetyeva / saiva saccidàtmanaþ prasiddhirityarthaþ / àtmanaþ kutaþ satteti ÷ånyamatamà÷aïkyàha-## àtmanaþ ÷ånyasya pratãtau ahaü nàsmãti loko jànãyàt / lokastu ahamasmãti jànàti tasmàdàtmano 'stitvaprasiddhirityarthaþ / àtmaprasiddhàvapi brahmaõaþ kimàyàtaü tatràha-#<àtmà ceti /># 'ayamàtmà brahma'ityàdi÷ruteriti bhàvaþ / prasiddhipakùoktaü doùaü pårvapakùeõa smàrayati-## aj¤àtatvàbhàvena viùayàdyabhàvàdavicàryatvaü pràptamityarthaþ / yathà idaü rajatamiti vastutaþ ÷uktiprasiddhistadvat ahamasmãti sattvacaitanyaråpatvasàmànyena vastuto brahmaõaþ prasiddhiþ neyaü pårõànandabrahmatvaråpavi÷eùagocarà vàdinàü vivàdàbhàvaprasaïgàt / na hi ÷uktitvavi÷eùadar÷ane sati rajataü raïgamanyadveti vipratipattirasti / ato vipratipattyanyathànupapatyà sàmànyataþ prasiddhàvapi vi÷eùasyàj¤àtatvàdviùayàdisiddhiriti siddhàntayati na ityàdinà / sàmànyavi÷eùabhàvaþ svatmani saccitpårõàdipadavàcyabhedàt kalpita iti mantavyam / tatra sthålasåkùmakrameõa vipratipattãrupanyasyati-## ÷àstraj¤àna÷unyàþ pràkçtàþ / vedabàhyamatànyuktvà tàrkikàdimatamàhaþ-## sàükhyamatamàha#<-bhokteti /># kimàtmà dehàdiråpaþ uta tadbhinna iti vipratipattikoñitvena dehendriyamanobuddhi÷ånyànyuktva tadbhinno 'pi kartçtvàdimànna veti vipratipattikoñitvena tàrkikasàükhyapakùàvupanyasyàkartàpã÷varàdbhinno na veti vivàdakoñitvena yogimatamàha-## nirati÷ayatvaü gçhãtvà ã÷varaþ sarvaj¤atvàdisaüpanna iti yogino vadanti / bhedakoñimuktvà siddhàntakoñimàha-#<àtmà sa bhokturiti /># bhokturjãvasyàkartuþ sàkùiõaþ sa ã÷vara àtmàsvaråpamiti vedàntino vadantãtyarthaþ / vipratipattãrupasaüharati-## vipratipattãnàü prapa¤co niràsa÷ca vivaraõopanyàsena dar÷itaþ sukhabodhàyetãhoparamyate / tatra yuktivàkyà÷rayaþ siddhàntinaþ jãvo brahmaiva àtmatvàt, brahmavat ityàdi yukteþ, 'tattvamasi'ityàdi÷rute÷càbàdhitàyàþ sattvàt / anye tu dehàdiràtmà, ahaüpratyayagocaratvàt, vyatirekeõa ghañàdivadityàdiyuktyàbhàsaü, 'sa và eùa puruùonnarasamayaþ'indriyasaüvàde 'cakùuràdayaste havàcamåcuþ''mana uvàca', 'yo 'yaü''vij¤ànamayaþ', 'asadevedamagra àsãt','kartà boddhà ana÷nannanyaþ', 'àtmànamantaro yamayati'iti vàkyàbhàsaü cà÷rità iti vibhàgaþ / dehàdiranàtmà, bhautikatvàt, dç÷yatvàt ityàdinyàyaiþ, 'ànandamayo 'bhyàsàt' ityàdisåtrai÷càbhàsatvaü vakùyate / nanu santu vipratipattayastathàpi yasya yanmate ÷raddhà tadà÷rayaõàttasyasvàrthaþ setsyati kiü brahmavicàràrambheõetyata àha-## brahmàtmaikyavij¤ànàdeva muktiriti vastugatiþ / matàntarà÷rayaõe tadabhàvànmokùasiddhiþ / ki¤càtmànamanyathà j¤àtvà tatpàpena saüsàràndhakåpe patet,'andhaü tamaþpravi÷anti''ye ke càtmahano janàþ'iti ÷ruteþ, 'yo 'nyathà santamàtmànamanyathà pratipadyate / ki tena na kçtaü pàpaü caureõàtmàpahàriõà // 'iti vacanàccetyarthaþ / ataþ sarveùàü mumukùåõàü ni÷reyasaphalàya vedàntavicàraþ kartavya itisåtràrthamupasaüharati-## bandhasyàdhyastatvena viùayàdisadbhàvàdagatàrthatvàt, adhikàrilàbhàdàpàdaprasiddhyà viùayadisaübhavãcca vedàntaviùayà mãmàüsàpåjità vicàraõà, vedàntàvirodhino ye tarkàstantràntarasthàstànyupakaraõàni yasyàþ sà ni÷reyasàyàrabhyata ityarthaþ / nanu såtre vicàravàcipadàbhàvàttadàrambhaþ kathaü såtràrtha ityata àha-## brahmaj¤ànecchoktidvàrà vicàraü lakùayitvà tatkartavyatàü bravãtãti bhàvaþ / evaü prathamasåtrasya catvàror'thà vyàkhyànacatuùñayena dar÷itàþ / såtrasya cànekàrthatvaü bhåùaõam / nanvidaü såtraü ÷àstràdbahiþ sthitvà ÷àstramàrambhayati antarbhåtvà và / àdye tasya heyatà, ÷àstràsaübandhàt / dvitãye tasyàrambhakaü vàcyam / na ca svayamevàrambhakaü, svasmàt svotpatterityàtmàtmà÷rayàt / na càrambhakàntaraü pa÷yàma iti / ucyate-÷ravaõavidhinà àrabdamidaü ÷àstraü ÷àstràntargatameva ÷àstràrambhaü pratipàdayati / yathàdhyayanavidhirvedàntargata eva kçtsnavedasyàdhyayane prayuïkte tadvadityanavadyam //1// END BsRp_1,1.1.1 ____________________________________________________________________________________________ START BsRp_1,1.2.2 janmàdyasya yataþ | BBs_1,1.2 | prathamasåtreõa ÷àstràrambhamupapàdya ÷àstramàrabhamàõaþ pårvottaràdhikaraõayoþ saügatiü vaktuü vçttaü kãrtayati-## mumukùuõà brahmaj¤ànàya vedàntavicàraþ kartavya ityuktam / brahmaõo vicàryatvoktvà arthàt pramàõàdi vicàràõàü pratij¤àtatve 'pi brahmapramàõaü vinà kartuma÷akyatvàt, tatsvaråpaj¤ànàyàdau lakùaõaü vaktavyaü, tanna saübhavatãtyàkùipya såtrakçtaü påjayannevalakùaõasåtramavadhàrayati-kiü## kimàkùepe / nàstyeva lakùaõamityarthaþ / àkùepeõàsyotthànàdàkùepasaügatiþ / lakùaõadyotivedàntànàü spaùñabrahmaliïgànàü lakùye brahmaõi samanvayokteþ ÷ruti÷àstràdhyàyapàdasaügatayaþ / tathà hi-'yato và imàni bhåtàni jàyante'ityàdi vàkyaü viùayaþ / tatkiü brahmaõo lakùaõaü na veti saüdehaþ / tatra pårvapakùe brahmasvaråpasiddhyà muktyasiddhiþ phalaü siddhànte tatsiddhiriti bhedaþ / yadyapyàkùepasaügatau pårvàdhikaraõaphalameva phalamiti kçtvà pçthaïna vaktavyam / taduktam-'àkùepe càpavàde ca pràsyàü lakùaõa karmaõi / prayojanaü na vaktavyaü yacca kçtvà pravartate'iti / tathàpi spaùñàrthamuktamiti mantavyam / yatra pårvàdhikaraõasiddhàntena parvapakùaþ tatràpavàdikã saügatiþ pràptistadarthà cintà / tatra neti pràptaü, janmàderjagaddharmatvena brahmalakùaõatvàyogàt / na ca jagadupàdànatve sati kartçtvaü lakùaõamiti vàcyaü, karturupàdànatve dçùñàntàbhàvenànumànàpravçtteþ / na ca ÷rautasya brahmaõaþ ÷rutyaiva lakùaõasiddheþ kimanumàneneti vàcyaü, anumànasya ÷rutyanugràhakatvena tadabhàve tadvirodhe và ÷rutyarthàsiddheþ / na ca jagatkartçtvamupàdànatvaü và pratyekaü lakùaõamastviti vàcyaü, kartçmàtrasyopàdànàdbhinnasya brahmatvàyogàt, vastutaþ paricchedàditi pràpte puruùàbhyåhamàtrasyànumànasyàpratiùñhitasyàtãndriyàrthe svàtantryàyogàt apauruùeyatayà nirdeùa÷rutyuktobhayakàraõatvasya sukhàdidçùñàntena saübhàvayituü ÷akyatvàt, tadeva vakùaõamiti siddhàntayati-## atra adyapi jagajjanmasthitilayakàraõatvaü lakùaõaü pratipàdyate tathàpyagre 'prakçti÷ca'-ityadhikaraõe tatkàraõatvaü na kartçtvamàtraü kintu kartçtvopàdànatvobhayaråpatvamiti vakùyamàõaü siddhavatkçtyobhayakàraõatvaü lakùaõamityucyata iti na paunaruktyam / nanu jij¤àsyanirguõabrahmaõaþ kàraõatvaü kathaü lakùaõamiti ucyate-yathà rajataü ÷ukterlakùaõaü yadrajataü sà ÷uktiriti tathà yajjagatkàraõaü tadbrahmeti kalpitaü kàraõatvaü tañasthaü sadeva brahmaõo lakùaõamityanavadyam // såtraü vyàcaùñe--## bahuvrãhau padàrthàþ sarve vàkyàrthasyànyapadàrthasya vi÷eùaõàni / yathà citragordevadattasya citrà gàvaþ tadvadatràpi janmàdãti napuüsakaikavacanadyotitasya samàhàrasya janmasthitibhaïgasya janma vi÷eùaõaü, tathà ca janmanaþ samàsàrthaikade÷asya guõatvena saüvij¤ànaü yasmin bahuvrãhau sa tadguõasaüvij¤àna ityarthaþ / tatra yajjanmakàraõaü tadbrahmatvavidhànamayuktaü, sthitilayakàraõàdbhinnatvena j¤àte brahmatvasya j¤àtuma÷akyatvàt / ato janmasthitibhaïgairniråpitàni trãõi kàraõatvàni militànyeva lakùaõamiti matvà såtre samàhàro dyotita iti dhyeyam / nanvàditvaü janmanaþ kathaü j¤àtavyaü, saüsàrasyànàditvàdityata àha-## måla÷rutyà vastugatyà càditvaü j¤àtvà tadapekùya såtrakçtà janmana àdityamuktamityarthaþ / idamaþ pratyakùàrthamàtravàcitvamà÷aïkyopasthitasarvakàryavàcitvamàha-## viyadàdijagato nityatvàt na janmàdisaübandha ityata àhaþ-#<ùaùñhãti /># viùayàdimahàbhåtànàü janmàdisaübandho vakùyata iti bhàvaþ / nanu jagato janmàdervà brahmasaübandhàbhàvànna lakùaõatvamityà÷aïkya tatkàraõatvaü lakùaõamiti pa¤camyarthamàha-## yacchabdena satyaü j¤ànamanantaü ànandaråpaü vaståcyate 'ànandàddhyeva'iti nirõãtatvàt / tathà ca svaråpalakùaõasiddhiriti mantavyam / padàrthamuktvà pårvasåtrasthabrahmapadànuùaïgeõa tacchabdàdhyàhàreõa ca såtràvàkyàrthamàha-## kàraõasya sarvaj¤atvàdisaübhàvànàrthàni jagato vi÷eùàõàni / yathà kumbhakàraþ prathamaü kumbha÷abdàbhedenàvikalpitaü pçthubudhnodaràkàrasvaråpaü buddhàvàlikhya tadàtmanà kumbhaü vyàkaroti-bahiþ prakañayati, tathà paramakàraõamapi svetsitanàmaråpàtmanà vyàkarotãtyanumãyata iti matvàha-## itthaübhàve tçtãyà / àdyakàryaü cetanajanyaü, kàryatvàt, kumbhavaditi pradhàna÷ånyayorniràsaþ / hiraõyagarbhàdijãvajanyatvaü nirasyati-## ÷ràddhavai÷vànareùñyàdau pitàputrayoþ kartçbhoktrorbhedàtpçthaguktiþ / 'yo brahmàõaü vidadhàti pårvam'sarva eta àtmano vyuccaranti"iti ÷rutyà sthålasåkùmadehopàdhidvàrà jãvànàü kàryatvena jaganmadhyapàtitvànna jagatkàraõatvamityarthaþ / kàraõasya sarvaj¤atvaü saübhàvayati-## pratiniyatàni vyavasthitàni de÷akàlanimittàni yeùàü kriyàphalànàü tadà÷rayasyetyarthaþ / svargasya kriyàphalasya merupçùñhaü de÷aþ / dehapàtàdårdhvaü kàla uttaràyaõamaraõàdinimittaü ca pratinitam / evaü ràjasevàphale gràmàderdai÷àdivyasthà j¤eyà / tathà ca yathà sevàphalaü de÷àdyabhij¤adàtçkaü tathà karmaphalaü, phalatvàditisarvaj¤atvasiddhiriti bhàvaþ / sarva÷aktitvaü sàbhàvayati-#<-manasàpãti /># nanvanyepi vçddhipariõàmadayo bhàvavikàràþ santãti kimiti janmàdityàditipadena na gçhyante tatràha#<-anyeùàmiti /># vçddhipariõàmayorjanmani apakùayasya nà÷e 'ntarbhàvaþ iti bhàvaþ / nanu deho 'jàyate, asti, vardhate, vipariõamate, apakùãyate, vina÷yati'iti yàskamunivàkyaü etatsåtramålaü kiü na syàdata àha-## yàskamuniþ kila mahàbhåtànàmutpannànàü sthitikàle bhautikeùu pratyakùeõa janmàdiùañkamupalabhya niruktavàkyaü cakàra / tanmålãkçtya janmàdiùañkakàraõatvaü lakùaõaü såtràrtha iti grahaõe såtrakçtà brahmalakùaõaü na saügçhãtaü kintu mahàbhåtànàü lakùaõamuktamiti ÷aïkà syàt sà mà bhåtiti ye ÷rutyuktà janmàdayasta eva gçhyanta ityarthaþ / yadi niruktasyàpi ÷rutirmålamiti mahàbhåtajanmàdijanmàdikamarthastarhi sà ÷rutireva såtrasya målamastu, kimantargaóunà nirukteneti bhàvaþ / yadi jagato brahmàtiriktaü kàraõaü syàt tadà brahmalakùaõasya tatràtivyàptyàdidoùaþ syàt, atastanniràsàya lakùaõasåtreõa brahma vinà jagajjanmàdikaü na saübhavati, kàraõàntaràsaübhavàditi yuktiþ såtrità / sà tarkapàde vistareõa vakùyate / adhunà saükùepeõa tàü daryati-## nàmaråpàbhyàü vyàkçtatyetyàdinàü ca caturõàü jagadvi÷eùaõànàü vyàkhyànàvasare pradhàna÷ånyayoþ saüsàriõa÷ca niràso dar÷itaþ / paramàõånàmacetanànàü svataþ pravçttyayogàt, jãvànyasya j¤àna÷ånyatvaniyamenànumànàt sarvaj¤e÷varàsiddhau teùàü pràrakàbhàvàt, jagadàrambhakatvàsaübhava iti bhàvaþ / svabhàvàdeva vicitraü jagaditi lokàyatastaü pratyàha-## jagata utpattyàdi saübhàvayituü na ÷akyamityanvayaþ / kiü svayameva svasya heturiti svabhàva uta kàraõànapekùatvam / nàdyaþ, àtmà÷rayàt / na dvitãya ityàha-## vi÷iùñànyasàdhàraõàni de÷akàlanimittàni / teùàü kàryàrthibhirupàdãyamànatvàt kàryasya kàraõànapekùatvaü na yuktamityarthaþ / anepekùatve dhànyàrthinàü bhåvi÷eùe varùàdikàle bãjàdinimitte ca pravçttirna syàditi bhàvaþ / pårvoktasarvaj¤atvàdivi÷eùaõakamã÷varaü muktvà jagata utpatyàdikaü na saübhavatãti bhàùyeõa kartàraü vinà kàryaü nàstãti vyatireka uktaþ / tena yatkàryaü tatsakartçkamiti vyàptirj¤àyate / etadeva vyàptij¤ànaü jagati pakùe kartàraü sàdhayat sarvaj¤e÷varaü sàdhayati kiü ÷rutyeti tàrkikàõàü bhràntimupanyasyati-## etadevànumànameva sàdhanaü na ÷rutiriti manyanta iti yojanà / athavà etadvyàptij¤ànameva ÷rutyanugràhakayuktimàtratvenàsmatsaümataü sadanumànaü svatantramiti manyanta ityarthaþ / sarvaj¤atvamàdi÷abdàrthaþ / yadvà vyàptij¤ànasahakçtametallakùaõamevànumànaü svatantraü manyanta ityarthaþ / tatràyaü vibhàgaþ-vyàptij¤ànàt jagataþ kartastãtyastitvasiddhiþ / pa÷càt sa kartà, sarvaj¤aþ, jagatkàraõatvàt, vyatirekeõa kulàlàdivaditi sarvaj¤atvasiddhirlakùaõàditi / atra manyanta ityanumànasyabhàsatvaü såcitam / tathàhi-aïkuràdau tàvajjãvaþ kartà na bhavati jãvàdbhinnasya ghañavadacetanatvaniyamàdanyaþ kartà nàstyeveti vyatirekani÷cayàt, yatkàryaü tatsakartçkatamiti vyàptij¤ànàsiddhiþ / lakùaõaliïkànumàne tu bàdhaþ a÷arãrasya janmaj¤ànàyogàt, yaj¤ànaü tanmanojanyamiti vyàptivirodhena nityaj¤ànàsiddherj¤ànàcabhàvani÷cayàt, tasmàdatãndriyàrthe ÷rutireva ÷araõam / ÷rutyarthasaübhàvanàrthatvenumànaü yuktimàtraü na svatantramiti bhàvaþ / nanvidamayuktaü ÷ruteranumànàntarbhàvamabhipretya bhavadãyasåtrakçtànumànasyaivopanyasyatvàditi vai÷eùikaþ ÷aïkate-## ato manyante ityanumànasyàbhàsoktirayukteti bhàvaþ / yadi ÷rutãnàü svatantramànatvaü na syàttarhi 'tattu samanvayàt'ityàdinà tàsàü tàtparyaü såtrakçnna vicàrayet, tasmàduttarasåtràõàü ÷rutivicàràrthatvàt janmàdisåtre 'pi ÷rutireva svàtantryeõa vicàryate nànumànamiti pariharati-## kiü ca mumukùorbrahmàvagatirabhãùañà yadarthamasya ÷àstrasyàrambhaþ, sà ca nànumànàt, 'taü tvaupaniùadam'iti ÷ruteþ / ato nànumànaü vicàryamityàha-## vàkyasya tadarthasyaca vicàràdyadhyavasànaü tàtparyani÷cayaþ prameyasaübhavani÷caya÷ca tena jàtà brahmàvagatirmuktaye bhavatãtyarthaþ / saübhavo bàdhàbhàvaþ / nanu kimanumànamupekùitameva nityàha-## vimatamabhinnanimittopàdànakaü, kàryatvàdårõanàbhyàrabdhatantvàdivat, vimataü cetanaprakçtikaü, kàryatvàt, sukhàdivadityanumànaü ÷rutyarthadàróhyàpekùitamityarthaþ / dàróhyaü saü÷ayaviparyàsanivçttiþ / 'mantavyaþ'iti ÷rutàrthastarkeõa saübhàvanãya ityarthaþ / yathà ka÷cit gandhàrade÷ebhya÷corairanyatràraõye baddhanetra eva tyaktaþ kenacinmuktabandhastaduktamàrgagrahaõasamarthaþ paõóitaþ svayaü tarkaku÷alo medhàvã svade÷àneva pràpnuyàt evamevehàvidyàkàmàdibhiþsvaråpànandàtpràcyàvyàsminnaraõye saüsàre kùiptaþ kenaciddayàparava÷enàcàryeõa nàsi tvaü saüsàrã kintu 'tatvamasi'ityupadiùñasvaråpaþ svayaü tarkaku÷ala÷cet svaråpaü jànãyànnànyatheti / ÷rutiþ svasyàþ puruùamatiråpatarkàpekùàü dar÷ayatãtyàha-## àtmanaþ ÷ruterityarthaþ / nanu brahmaõo mananàdyapekùà na yuktà, vedàrthatvàt, dharmavat / kintu ÷rutiliïgavàkyàdaya evàpekùità ityata àha-## jij¤àsye dharma iva jij¤àsye brahmaõãti vyàkhyeyam / anubhavo brahmasàkùàtkàràkhyo vidvadanubhavaþ / àdipadànmanananididhyàsanayorgrahaþ / tatra hetumàha#<-anubhaveti /># muktyarthaü brahmaj¤ànasya ÷àbdasya sàkùàtkàràvasànatvàpekùaõàt pratyagbhåtasiddhabrahmagocaratvena sàkùàtkàraphalakatvasaübhavàt, tadarthaü mananàdyapekùà yuktà / dharme tu nityaparokùe sàdhye sàkùàtkàrasyànapekùitatvàdasaübhavàcca ÷rutyà nirõayamàtramanuùñhànàyàpekùitam / liïgàdayastu ÷rutyantararbhåtà eva ÷rutirdvàrà nirõayopayogitvenàpekùyante na mananàdayaþ anupayogàdityarthaþ / nirapekùaþ ÷abdaþ ÷rutiþ / ÷abdasyàrthaprakà÷anàsàmarthyaü liïgam / padaü yogyetarapadàkàïkùa vàkyam / aïgavàkyasàpekùaü pradhànavàkyaü prakaraõam / kramapañhitànàmarthànàü kramapañhitairyathàkramaü saübandhaþ sthànam / yathà aindràgnyàdaya iùñayo da÷a krameõa pañhitàþ da÷amantrà÷ca 'indràgnã rocanà divi'ityàdyàþ tatra prathameùñhau prathamamantrasya viniyoga ityàdyåhanãyam / saüj¤àsàmyaü samàkhyà / yathàdhvaryavasaüj¤akànàü mantràõàmàdhvaryavasaüj¤ake karmaõi viniyoga iti vivekaþ / evaü tàvadbrahma mananàdyapekùaü, vedàrthatvàt, dharmavat ityanumàne sàdhyatvena dharmasyànubhavàyogyatvaü, anapekùitànubhavatvaü copàdhirityuktam / upàdhivyatirekàdbrahmaõi mananàdyapekùatvaü coktam / tatra yadi vedàrthatvamàtreõa brahmaõo dharmeõa sàmyaü tvayocyeta tarhi kçtisàdhyatvaü vidhiniùedhavikalpotsargàpavàdà÷ca brahmaõi dharmavat syuriti / vipakùe bàdhakamàha-## puruùakçtyadhãnà àtmalàbha utpattiryasya tadbhàvàcca dharme ÷rutyàdãnàmeva pràmàõyamityanvayaþ / dharmasya sàdhyatvaü laukikakarmadçùñàntena sphuñayati#<-kartumiti /># laukikavadityarthaþ / dçùñàntaü sphuñayati-## dàrùñàntikamàha-## tadvaddharmasya kartumakartuü ÷akyatvamuktvà anyathàkartuü ÷akyatvamàha-## dharmasya sàdhyatvamupapàdya tatra vidhyàdiyogyatàmàha-## vidhipratiùedhà÷ca vikalpàdaya÷ca dharme sàdhye yer'thavantaþ sàvakà÷a bhavanti te brahmaõyapi syurityarthaþ / 'yajeta' 'na suràü pibet'ityàdayovidhiniùedhàþ / vrãhibhiryavairyà yajeteti saübhàvito vikalpaþ grahaõàgrahaõayoraicchikaþ / uditànuditahomayorvyavasthitavikalpaþ / 'na hiüsyàt'ityupasargaþ, 'agnãùomãyaü pa÷umàlabheta'ityapavàdaþ / tathà 'àhavanãye juhoti'ityutsargaþ, 'a÷vasya pade pade juhoti'ityapavàda iti vivekaþ / ete brahmaõi syurityatreùñàpattiü vàrayati-na ityàdinà / ## ityantena / idaü vastu, evaü, naivaü, ghañaþpaño veti prakàravikalpaþ / asti nàsti veti sattàsvaråpavikalpaþ / nanu vastunyapi àtmàdau vàdinàmasti nàstãtyàdivikalpà dç÷yante tatràha-## astitvàdikoñismaraõaü puruùabuddhistanmålà manaþspanditamàtràþ saü÷ayaviparyayavikalpà na pramàråpà ityakùaràrthaþ / ayaü bhàvaþ-dharmo hi yathà yathà j¤àyate tathà tathà kartuü ÷akyate iti yathà÷àstraü puruùabuddhyapekùà vikalpàþ sarve pramàråpà eva bhavanti, tatsàmyena brahmaõyapi sarve vikalpà yathàrthàþ syuriti / tatràpyevamiti vadantaü pratyàha-## yadi siddhavastuj¤ànamapi sàdhyaj¤ànavatpuruùabuddhimapekùya jàyeta tadà siddhe vikalpà yathàrthàþ syuþ, na siddhavastuj¤ànaü pauruùaü kiü tarhi pramàõavastujanyaü, tathà ca vastuna ekaråpatvàdekameva j¤ànaü pramà, anye vikalpà ayathàrthà evetyarthaþ / atra dçùñàntamàha-## sthàõurevetyavadhàraõe siddhe sarvevikalpà yathàrthà na bhavantãtyarthaþ / tatra yadvastutantraü j¤ànaü tadyathàrthaü, yatpuruùatantraü tanmithyeti vibhajate-## sthàõàvityarthaþ / sthàõàvuktanyàyaü ghañàdiùvatãdi÷ati-## prakçtamàha-## siddher'the j¤ànapramàtvasya vastvadhãnatve sati brahmaj¤ànamapi vastujanyameva yathàrthaü na puruùatantraü bhåtàrthaviùatvàt, sthàõuj¤ànavadityarthaþ / ataþ sàdhyer'the sarve vikalpàþ puntantrà na siddher'the iti vailakùaõyàt na dharmasàmyaü bràhmaõa iti mananàdyapekùà siddheti bhàvaþ / nanu tarhi brahma pratyakùàdigocaraü, dharmavilakùaõatvàt, ghañàdivat / tathà ca janmàdisåtre jagatkàraõànumànaü vicàryaü, siddhàrthe tasya mànatvàt, na ÷rutiþ, siddhàrthe tasyà amànatvena tadvicàrasya niùphalatvàditi ÷aïkate-## pramàõàntaraviùayatvameva pràptamiti kçtvà pramàõàntarasyaiva vicàrapràptàviti ÷eùaþ / atra pårvapakùã praùñavyaþ, kiü yatkàryaü tadbrahmajamityanumànaü brahmasàdhakaü kiü và yatkàryaü tatsakàraõamiti / nàdyàþ, vyàptyasiddherityàha-## brahmaõa indriyàgràhyatvàt pratyakùeõa vyàptigràhàyogànna pramàõàntaraviùayatvamityarthaþ / indriyàgràhyatvaü kuta ityata àha#<-svabhàvata iti /># 'parà¤ci khàni vyatçõat svayaübhåþ'iti ÷ruteþ, brahmaõo råpàdihãnatvàccetyarthaþ / indriyàgràhyatve 'pi vyàptigrahaþ kiü na syàdata#<àha-sati hãti /># tannàstãti ÷eùaþ / idaü kàryaü brahmajamiti vyàptipratyakùaü brahmaõo 'tãndriyatvànna saübhavatãtyarthaþ / dvitãye kàraõasiddhàvapi kàraõasya brahmatvaü ÷rutiü vinà j¤àtuma÷akyamityàha--## saübandhaü kçtaü yasmàt ÷rutimantareõa jagatkàraõaü brahmeti ni÷cayàlàbhastasmàt tallàbhàya ÷rutireva pràdhànyena vicàraõãyà, anumànaü tåpàdànatvàdisàmànyadvàrà mçdàdivat bràhmaõaþ svakàryàtmakatvàdi÷rautàrthasaübhàvanàrthaü guõatayà vicàryamityupasaüharati-## etatsåtrasya viùayavàkyaü pçcchati-## iha brahmaõi lakùaõàrthatvena vicàrayitumiùñaü vàkyaü kimityarthaþ / atra hi prathamasåtre vi÷iùñàdhikàriõo brahmavicàraü pratij¤àya brahmaj¤àtukàmàsya dvitãyasåtre lakùaõamucyate / tathaiva ÷rutàvapi mumukùorbrahmaj¤àtukàmasya jagatkàraõatvopalakùaõànuvàdena brahma j¤àpyata iti ÷rautàrthakramànusàritvaü såtrasya dar÷ayituü sopakramaüvàkyaü pañhati-## adhãhi smàraya upadi÷etyarthaþ / atra yenetyekatvaü vivakùitaü, nànàtve brahmatvavidhànàyogàt / yajjagatkàraõaü tadekamityavàntaravàkyam / yadekaü kàraõaü tadbrahmeti và yatkàraõaü tadekaü bahmeti và mahàvàkyamiti bhedaþ / kiü tarhi svaråpalakùaõamityà÷aïkya vàkya÷eùànnirõito yataþ÷abdàrthaþ satyaj¤ànànanda ityàha--## 'yaþ sarvaj¤aþ' 'tasmàdetadbrahma nàma råpamannaü ca jàyate' 'vij¤ànamànandaü brahma'ityàdi ÷àkhàntarãyavàkyànyapyasya viùaya ityàha#<-anyànyapãti /># eva¤jatãyakatvamevàha-## tadevaü sarvàsu ÷àkhàsu lakùaõadvayavàkyàni jij¤àsye brahmaõi samanvitàni, taddhiyà muktiriti siddham //2// END BsRp_1,1.2.2 ____________________________________________________________________________________________ START BsRp_1,1.3.3 ÷àstrayonitvàt | BBs_1,1.3 | yasya ni÷vasitaü vedàþ sarvàrthaj¤àna÷aktayaþ / ÷rãràmaü sarvavettàraü vedavedyamahaü bhaje //1// vçttànuvàdena saügatiü vadannuttarasutramavatàrayati-## cedanasya brahmaõo jagatkàraõatvoktyà sarvaj¤atvamarthàtpratij¤àtaü såtrakçtà, cetanasçùñerj¤ànapårvakatvàt / tathà ca brahma sarvaj¤aü, sarvakàraõatvàt, yo yatkartà sa tajj¤aþ, yathà kulàla iti sthitam / tadevàrthikaü sarvaj¤atvaü pradhànàdiniràsàya vedakartçtvahetunà draóhayannàhetyarthaþ / hetudvayasyaikàrthasàdhanatvàt, ekaviùayatvamavàntarasaügatiþ / yadvà vedasya nityatvàdbrahmaõaþ sarvahetutà nàstãtyàkùepasaügatyà vedahetutvamucyate 'asya mahato bhåtasya ni÷vasitametadyadçgvedo yajurvedaþ sàmavedo 'tharvàïgirasaþ' iti vàkyaü viùayaþ tatkiü vedahetutvena brahmaõaþ sarvaj¤atvaü sàdhayati uta na sàdhayati iti saüdehaþ / tatra vyàkaraõàdivadvedasya pauruùeyatve målapramàõasàpekùatvenàpràmàõyàpàtànna sàdhayatãti pårvapakùe jagaddheto÷cetanatvàtsiddhiþ phalam / siddhànte tatsiddhiþ / asya vedàntavàkyasya spaùñabrahmaliïgasya vedakartari samanvayokteþ ÷ruti÷àstràdhyàyapàdasaügatayaþ / evamàpàdaü ÷rutyàdisaügataya åhyàþ / vede hi sarvàrthaprakà÷ana÷aktirupalabhyate, sà tadupàdànabrahmagata÷aktipårvikà tadgatà và, prakà÷ana÷aktitvàt / kàryagata÷aktitvàdvà, pradãpa÷aktivaditivedopàdànatvena brahmaõaþ svasaübaddhà÷eùàrthaprakà÷anasàmarthyaråpaüsarvasàkùitvaü sidhyati / yadvà yathà adhyetàraþ pårvakramaü j¤àtvà vedaü kurvanti, tathà vicitraguõamàyàsahàyo 'nàvçtànantasvaprakà÷acinmàtraþ parame÷varaþ svakçtapårvakalpãyakramasajàtãyakramavantaü vedarà÷iü tadarthàü÷ca yugapajjànanneva karotãti na vedasya pauruùeyatà / yatra hyarthaj¤ànapårvakaü vàkyaj¤ànaü vàkyasçùñau kàraõaü tatra pauruùeyatà, atra ca yaugapadyànna sà, ato vedakartà vedamiva tadarthamapi svasaübaddhaü nàntarãyakatayà janàtãti sarvaj¤a iti siddhàntayati#<-÷àstreti /># ÷àstraü prati hetutvàt, brahma sarvaj¤aü sarvakàraõaü ca iti saügatidvayànusàreõa såtrayojanàmabhipretya padàni vyàcaùñe--## hetoþ sarvaj¤atvasiddhaye vedasya vi÷eùaõàni / tatra granthator'thata÷ca mahattvaü, hita÷àsanàt ÷àstratvam / ÷àstra÷abdaþ ÷abdamàtropalakùaõàrtha iti matvàha--## puràõanyàyamãmàüsàdharma÷àstràõi ÷ikùàkalpavyàkaraõaniruktacchandojyotiùàõi ùaóaïgàni iti da÷a vidyàsthànàni vedàrthaj¤ànahetavaþ / tairupakçtasyetyarthaþ / anena manvàdibhiþ parigçhãtatvena vedasya pràmàõyaü såcitam / abodhakatvàbhàvàdapi pràmàõyamityàha--## sarvàrthaprakà÷ana÷aktimatve 'pyacetanatvàt sarvaj¤akalpatvaü yonirupàdànaü kartç ca / nanu sarvaj¤asya yo guõaþ sarvàrthaj¤àna÷aktimatvaü vedasya tadanvitatve 'pi tadyoneþ sarvaj¤atvaü kuta ityata àha--## upàdàne tacchaktiü vinà kàrye tadayogàdvedopàdànasya sarvaj¤atvam, anumànaü tu pårvaü dar÷itam / na càvidyàyàstadàpattiþ / ÷aktimatve 'pyacetanatvàditi bhàvaþ / vedaþ svaviùayàdadhikàrthaj¤ànavajjanyaþ pramàõavàkyatvàt, vyàkaraõaràmàyaõàdivadityanumànàntaram / tatra vyàptimàha--yadyaditi / vistaraþ ÷abdàdhikyam, anenàrthato 'lpatvaü vadan kartçrj¤ànasyàrthàdhikyaü såcayati, dç÷yate càrthavàdàdhikyaü vede / atraiùà yojanà--yadyacchàstraü yasmàdàptàtsaübhavati sa tataþ ÷àstràdadhikàrthaj¤àna iti prasiddhaü yathà ÷abdasàdhutvàdirj¤eyaikade÷or'tho yasya tadapi vyàkaraõàdi pàõinyàderadhikàrthaj¤àtsaübhavati / yadyalpàrthamapi ÷àstramadhikàrthaj¤àt saübhavati tadà 'asya mahataþ'ityàdi÷ruteryasmànmahato 'paricchinnàdbhåtàtsatyàdyoneþ sakà÷àt aneka÷àkhetyàdivi÷iùñasya vedasya puruùani÷vàsavadaprayatnenaiva saübhavaþ tasya sarvaj¤atvaü sarva÷aktimatvaü ceti kimu vaktavyamiti / tatra vedasya pauruùeyatva÷aïkànirasàrthaü ÷rutisthaniþ÷vasitapadàrthamàha--## pramàõàntareõàrthaj¤ànaprayàsaü vinà nimeùàdinyàyenetyarthaþ / atrànumànena 'yaþ sarvaj¤aþ 'iti ÷rutyuktasarvaj¤atvadàróhyàya pàõinyàdivadvedakartari adikàrthaj¤ànasattàmàtraü sàdhyate na tvarthaj¤ànasya vedahetutvaü niþ÷vasita÷rutivirodhàt, vedaj¤ànamàtreõàdhyetçvadvedakartçtvopapatte÷ca / iyàn vi÷eùaþ--adhyetà paràpekùaþ ã÷varastu svakçtavedànupårvãsvayameva smçtyà tathaiva kalpàdau brahmàdipvàvirbhàvayan anàvçtaj¤ànatvàttadarthamatyavarjanãyatayà jànàtãti sarvaj¤a ityanavadyam // adhunà brahmaõo lakùaõànantaraü pramàõajij¤àsàyàü varõakàntaramàha--## lakùaõapramàõayorbrahmanirõayàrthatvàdekaphalakatvaü saügatiþ / 'taü tvaupaniùadaü puruùam'iti ÷rutirbrahmaõo vedaikavedyatvaü bråte na veti ÷aü÷aye, kàryaliïgenaivalàghavàt karturekasya sarvaj¤asya brahmaõaþ siddherna bråte iti pràpte vedapramàõakatvàt brahmaõo na pramàõàntaravedyatvamiti siddhàntayati--#<÷àstrayonitvàditi /># tadvyàcaùñe-## sarvatra pårvottarapakùayuktidvayaü saü÷ayabãjaü draùñavyam / atra pårvapakùe anumànasyaiva vicàryatàsiddhiþ phalaü siddhànte vedàntànàmiti bhedaþ / anumànàdinà brahmasiddhiþ pårvasåtre prasaïgànnirastà / ki¤ca vicitraprapa¤casya pràsàdàdivadekakartçkatàbàdhànna làghavàvatàraþ / na ca sarvaj¤atvàtkarturekatvasaübhavaþ / ekatvaj¤ànàt sarvaj¤atvaj¤ànaü tatastadityanyonyà÷rayamabhipreteyàha-#<-÷àstràdeveti /># kiü tacchàstramiti tadàha-#<÷àstramiti /># pçthagàrambhamàkùipati-## yena hetunà dar÷itaü tataþ kimarthamityarthaþ / janmàdiliïgakànumànasya svàtantryeõopanyàsa÷aïkàniràsàrthaü pçthaksåtramityàha--## END BsRp_1,1.3.3 ____________________________________________________________________________________________ START BsRp_1,1.4.4 tat tu samanvayàt | BBs_1,1.4 | vedàntàþ siddhabrahmaparà uta kàryaparà iti niùphalatvasàpekùatvayoþ prasaïgàprasaïgàbhyàü saü÷aye pårvasåtre dvitãyavarõakenàkùepasaügatyà pårvapakùamàha--## 'sadeva somya'ityàdãnàü sarvàtmatvàdispaùñabrahmaliïgànàü brahmaõi samanvayokteþ, ÷rutyàdisaügatayaþ / pårvapakùe vedànteùu mumukùupravçttyasiddhiþ, siddhànte tatsiddhiriti vivekaþ / kathamityàkùepe hetuþ-## yato jaiminisåtreõa ÷àstrasya vedasya kriyàparatvaü dar÷itamato 'kriyàrthatvàdvedàntanàmànarthakyaü phalavadartha÷ånyatvaü pràptamityanvayaþ / såtrasyàyamarthaþ-prathamasåtre tàvadvedasyàdhyayanakaraõakabhàvanàvidhibhàvyasya phalavadarthaparatvamuktam / 'codanàlakùaõor'tho dharmaþ'iti dvitãyasåtre dharme kàrye codanà pramàõamiti vedapràmàõyavyàpakaü kàryaparatvamavasitam / tatra'vàyurvai kùepiùñhà'ityàdyarthavàdànàü dharme pràmàõyamasti na veti saü÷aye àmnàyapràmàõyasya kriyàrthatvena vyàptatvàt arthavàdeùu dharmasyàpratãteþ akriyàrthànàü teùàmànarthakyaü niùphalàrthatvam / na càdhyayanavidhyupàttànàü niùphale siddher'the pràmàõyaü yuktaü, tasmàdanityameùàü pràmàõyamucyate / vyàpakàbhàvàdvyàpyaü pràmàõyaü nàstyeveti yàvat / evaü pårvapakùe 'pi 'vidhinà tvekavàkyatvàt stutyarthena vidhãnàü syuþ'iti såtreõa siddhàntamàha--## anityamiti pràpte dar÷itamityarthaþ / vàyurvai kùipratamagàminã devatà taddevatàkaü karma kùiprameva phalaü dàsyati, ityevaü vidheyàrthànàü stutiråpàrthena dvàreõa 'vàyavyaü ÷vetamàlabheta'ityàdi vidhivàkyenaikavàkyatvàdarthavàdàþ saphalàþ syuþ / stutilakùaõayà saphalakàryaparatvàt pramàõamarthavàdà iti yàvat / nanvadhyayanavidhigçhãtànàü vedàntànàmànarthakyaü na yuktamityata àha-## na vayaü vedàntànàmànarthakyaü sàdhayàmaþ kintu loke siddhasya mànàbhàvàntaravedyatvànniùphalatvàcca siddhabrahmaparatve teùàü mànàntarasàpekùatvaniùphalatvayoþ prasaïgàdapràmàõyàpàtàt, kàrya÷eùakartçdevatàphalànàü prakà÷anadvàrà kàryaparatvaü vaktavyamiti bråmaþ / tatra tvantatpadàrthavàkyànàü kartçdevatàstàvakatvaü, vividiùàdivàkyànàü phalastàvakatvam / nanu karmavi÷eùamanàrabhya prakaraõàntaràdhãtànàü vedàntànàü kathaü taccheùakatvaü, mànàbhàvàdityarucyà pakùàntaramàha-#<-upàsaneti /># mokùakàmo 'sadbrahmàbhedamàropya ahaü brahmàsmãtyupàsãta ityupàsanàvidhiþ, àdi÷abdàcchravaõàdayaþ / tatkàryaparatvaü và vaktavyamityarthaþ / nanu ÷rutaü brahma vihàyà÷rutaü kàryaparatvaü kimarthaü vaktavyamiti tatràha--## paritaþ samantànni÷cayena sthitaü pariùñhitaü kçtyanapekùam / siddhamiti yàvat / tasya pratipàdanamaj¤àtasya vedena j¤àpanaü, tanna saübhavati, mànantarayogyer'the vàkyasya saüvàde satyanuvàdakatvàt, 'agnirhimasya bheùajam'iti vàkyavat / visaüvàde tu bodhakatvàt, 'àdityo yåpaþ'iti vàkyavadityarthaþ / siddho na vedàrthaþ, mànàntarayogyatvàdghañavadityuktvà niùphalatvàcca tathetyàha#<-tatheti /># siddhaj¤àpane heyopàdeyàgocare phalàbhàvàcca tanna saübhavatãtyarthaþ / phalaü hi sukhavyàptirduþkhahànicca / tacca pravçtti nivçttibhyàü sàdhyam / te copàdeyasya pravçttiprayatnakàryasya heyasyanivçttiprayatnakàryasya j¤ànàbhyàü jàyete, na siddhaj¤ànàditi bhàvaþ / tarhi siddhabodhivedavàdànàü sàphalyaü kathasityà÷aïya 'àmnàyasya'ityàdisaügrahavàkyaü vivçõoti-## siddhavastuj¤ànàtphalàbhàvàdevetyarthaþ / 'devairniruddhaþ so 'gnirarodãt'iti vàkyasyà÷rujatvena rajatasya nindàdvàrà 'barhiùi na deyaü'iti sabhalaniùedha÷eùatvavat vedàntànàü vidhayàdi÷eùatvaü vàcyamityarthaþ / nanu teùàü mantravat svàtantryamastu nàrthavàdavadvidhyekavàkyatvamityà÷aïkya dçùñàntàsiddhimàha#<-mantràõàü ceti /># prathamàdhyàye pramàõalakùaõer'thavàdacintànantaraü mantracintà kçtà-'iùe tvà'iti mantre 'chinadmi'ityadhyàhàràcchàkhàcchedanakriyàpratãteþ, 'agnirmårdhà'ityàdau ca kriyàsàdhanadevatàdipratãteþ mantràþ ÷rutyàdibhiþ kratau viniyuktàþ, te kimuccàraõamàtreõàdçùñaü kurvantaþ kratàvupakurvanti uta dçùñenaivàrthasmaraõeneti saüdehe cintàdinàpyadhyayanakàlàvagatamantràrthasya smçtisaübhavàdadçùñàrthà mantrà iti pràpte siddhàntaþ-'avi÷iùñastu vàkyàrthaþ'iti lokavedayorvàkyàrthasyàvi÷eùànmantravàkyànàü dçùñenaiva svàrthaprakà÷anena kratåpakàrakatvasaübhavàt, dçùñe saübhavati adçùñakalpanànupapatteþ, phalavadanuùñhànàpekùitena kriyàtatsàdhanasmaraõena dvàreõa mantràõàü karmàïgatvam / 'mantrairevàrthaþ smartavyaþ'iti niyamastvadçùñàrtha iti / tathà càrthavàdànàü stutipadàrthadvàrà padaikavàkyatvaü vidhibhiþ, mantràõàü tu vàkyàrthaj¤ànadvàrà tairvàkyaikavàkyatvamiti vibhàgaþ / nanvastu karmaprakaraõasthavàkyànàü vidhyekavàkyatvaü, vedàntànàü tu siddhe pràmàõyaü kiü na syàditi tatràha-## vedàntà vidhyekavàkyatvenaivàrthavantaþ, siddhàrthàvedakatvàt, mantràrthavàdàdivadityarthaþ / anyatràdçùñàpi vedànteùu kalpyatàmiti tatràha-## netyanuùaïgaþ / siddhe phalàbhàvàsyoktatvàditi bhàvaþ / tarhi brahmaõyeva svàrthe vidhiþ kalpyatàü kçtaü vedàntànàü vidhyanatara÷eùatvenetyata àha--## nanu 'dadhnà juhoti'iti siddhe dadhani vidhirdçùñastatràha-## dadhnaþ kriyàsàdhanasya prayujyamànatayà sàdhyatvàdvidheyatà, niùkriyabrahmaõaþ kathamapyasàdhyatvànna vidheyatvamityarthaþ / bhàññamatamupasaüharati--## svayamevàruciü vadanpakùàntaramàha--## siddhàntasåtraü vyàcaùñe--## tadbrahma vedàntapramàõakamiti pratij¤àter'the hetuü pçcchati--## hetumàha--## anvayatàtparyaviùayatvaü tasmàdityeva hetuþ / tàtparyasya samyaktvaü akhaõóàrthaviùayakatvaü såcayituü sam-padaü pratij¤àntargatameva / tathà càkhaõóaü brahma vedàntajapramàviùayaþ, vedàntatàtparyaviùayatvàt, yo yadvàkyatàtparyaviùayaþ sa tadvàkyaprameyaþ, yathà karmavàkyaprameyo dharma iti prayogaþ / vàkyàrthasyàkhaõóatvaü-asaüsçùñatvam / vàkyasya càkhaõóàrthakatvaü-svapadopasthità ye padàrthàsteùàüyaþ saüsarstadgocarapramàjanakatvam / na cedamaprasiddham / prakçùñaprakà÷a÷candra ityàdi lakùaõavàkyànàü loke lakùaõayà candràdivyaktimàtrapramàhetutvàt / sarvapadalakùaõà càviruddhà sarvairarthavàdapadairekasyàþ stuterlakùyatvaïgãkàràt / tathà satyaj¤ànàdipadairakhaõóaü brahma bhàtãti na pakùàsiddhiþ / nàpi hetvasiddhiþ, upakramàdiliïgairvedàntànàmadvitãyàkhaõóabrahmaõi tàtparyanirõayàt / chàndogyaùaùñhe upakramaü dar÷ayati--## uddàlakaþ putramuvàca-he somya priyadar÷ana, idaü sarvaü jagat, agre utpatteþ pràkkàle sadabàdhitaü brahmaivàsãt / evakàreõa jagataþ pçthaksattà niùidhyate / sajàtãyavijàtãyasvagatabhedaniràsàrthaü 'ekamevàdvitãyaü'iti padatrayam / evamadvitãyaü brahmopakramya 'aitadàtmyamidaü sarvam'ityupasaüharati / idamupakramopasaühàraikaråpyaü tàtparyaliïgaü, yathà 'tattvamasi' iti navakçtvo 'bhyàsaþ / råpàdihãnàdvitãyabrahmaõo mànàntaràyogyatvadapårvatvamuktam-'atra vàva kila sat somya na nibhàlayase'iti / saüghàte sthitaü pratyagbrahma na jànàsãtyarthaþ / 'tasya tàvadeva ciraü yàvanna vimokùye atha saüpatsye'iti brahmaj¤ànàtphalamuktaü viduùaþ / tasya yàvatkàlaü deho na vimokùyate tàvadeva dehapàtaparyanto vilambaþ / atha dehapàtànantaraü vidvàn brahma saüpatsyate / videhakaivalyamanubhachavantãtyarthaþ / 'anena jãvenàtmanànupravi÷ya'ityàdyadvitãyaj¤ànàrthor'thavàdaþ / mçdàdidçùñànataiþ prakçtyatirekeõa vikàro nàstãtyupapattiruktà / evaü ùaïvidhàni tàtparyaliïgàni vyastàni samastàni và prativedàntaü dç÷yanta ityaitareyopakramavàkyaü pañhati-#<àtmà và iti /># bçhadàraõyake madhukàõóopasaühàravàkyaü satàtmano nirvi÷eùatvàrthamàha--## màyàbhirbahuråpaü tadbrahma / etadaparokùam / apårvaü kàraõa÷ånyam / anaparaü kàryarahitam / anantaraü jàtyantaramasya nàstãtyanantaram / ekarasamityarthaþ / abàhyam advitãyam / tasyàparokùatvamupapàdayati--## sarvamanubhavatãti sarvànubhåþ / cinmàtramityarthaþ / çgyajuþsàmavàkyànuktvà àtharvaõavàkyamàha--## yatpurastàtpårvadigvastujàtamidamabrahmeva viduùàü bhàti tadamçtaü brahmaiva vastu ityarthaþ / àdipadena 'satyaü j¤ànam'ityàdivàkyàni gçhyante / nanvastu brahmaõastàtparyaviùayatvaü, vedàntànàü kàryamevàrthaþ kiü na syàditi tatràha--## vedàntànàü brahmaõi tàtparyeni÷cãyamàne kàryàrthatvaü na yuktaü 'yatparaþ ÷abdaþ sa ÷abdàrthaþ'iti nyàyàdityarthaþ / yaduktamarthavàdanyàyena vedàntànàü kartràdistàvakatvamiti tatràha--## teùàü karma÷eùastàvakatvaü na bhàti kintu j¤ànadvàrà karma tatsàdhananà÷akatvameva / tattatra vidyàkàle kaþ kartà kena karaõena kaü viùayaü pa÷yet iti ÷ruterityarthaþ / arthavàdànàü tu svàrthe phalàbhàvàtstutilakùaõateti bhàvaþ / yaduktaü siddhatvena mànàntaravedyaü brahma na vedàrtha iti tatràha--## 'tattvamasi'iti ÷àstramantareõeti saübandhaþ / dharmo na vedàrthaþ, sàdhyatvena pàkavanmànàntaravedyatvàt / yadi vedaü vinà dharmasyànirõayànna mànàntaravedyatà tadà brahmaõyapi tulyam / yaccoktaü niùphalatvàdbrahma na vedàrtha iti tadanådya pariharati--## rahitatvàdbhinnatvàt / brahmaõa iti ÷eùaþ / yadapyuktam--'upàsanàparatvaü vedàntànàm'iti tatra kiü pràõapa¤càgnyàdivàkyànàmuta sarveùàmiti / tatràdyamaïkãkaroti--## jyeùñhatvàdi guõaþ phalaü càdi÷abdàrthaþ / na dvitãyaþ, vidhi÷ånyànàü 'satyaü j¤ànam'ityàdãnàü svàrthe phalavatàmupàsanàparatvakalpanàyogàt / ki¤ca tadarthasya brahmaõastaccheùatvaü j¤ànàtpràgårdhvaü và / àdye, adhyastaguõavatastasya taccheùatve 'pi na dvitãya ityàha--## pràõàdidevatàvadityarthaþ / 'ahaü brahmàsmi' ityekatve j¤àte sati heyopàdeya÷ånyatayà brahmàtmanaþ phalàbhàvàt, upàsyopàsakadvaitaj¤ànasya kàraõasya nà÷àcca nopàsanà÷eùatvamityàha--## dvaitaj¤ànasya saüskàrabalàtpunarudaye vidhànamiti netyàha--## dçóhasyeti ÷eùaþ / bhràntitvàni÷cayo dàróhyaü, saüskàrotthaü tu bhràntitvena ni÷cite na vidhinimittam / ## upàsanàyàü kàraõasya satvenetyarthaþ / vedapràmàõyasya vyàpakaü krãyàrthakatvamanuvadati--## karmakàõóer'thavàdàdãnàmityarthaþ / tathà ca vyàpakàbhàvàdvedànteùu vyàpyàbhàvànumànamiti bhàvaþ / vedàntà na svàrthe mànaü, akriyàrthatvàt 'so 'rodãt'ityàdivadityanumàne niùphalàrthakatvamupàdhirityàha-## arthavàdànàü niùphalasvàrthàmànatve 'pãtyarthaþ / tadviùayasya tatkaraõasya / svàrthe brahmàtmanãti ÷eùaþ / saphalaj¤ànakaraõatvena vedàntànàü svàrthe mànatvasiddherna kriyàrthakatvaü tadvyàpakamiti bhàvaþ / nanu màbhådvedapràmàõyasya vyàpakaü kriyàrthakatvaü, vyàpyaü tu bhaviùyati, tadabhavàdvedàntànàü pràõyaümyaü durj¤ànamiti, netyàha--## yena vedapràmàõyaü svasyànumànagamyatvenànyatra kvaciddçùñaü dçùñàntamapekùeta tadeva nàstãtyarthaþ / cakùuràdivadvedasya svataþpràmàõyaj¤ànànna tadvyàptiliïgàdyapekùà / pràmàõyasaü÷aye tu phalavadaj¤àtàbàdhitàrthatàtparyàt pràmàõyani÷cayo na kriyàrthatvena / kåpe patediti vàkye vyabhicàràditi bhàvaþ / varõakàrthamupasaüharati--## samanvayàdityarthaþ / vidhivàkyànàmapi phalavadaj¤àtàrthatvena pràmàõyaü tattulyaü vedàntànàmapãti sthitam / evaü padànàü siddher'the vyutpattimicchatàü brahmanàstikànàü mataü, brahmaõomànàntaràyogyatvàt, saphalatvàcca vedàntaikameyatvamityuktyà nirastam / saüprati sarveùàü padànàü kàryànvitàrthe ÷aktimicchatàü vidhi÷eùatvena pratyagbrahma vedàntairbodhyate na svàtantryeõeti vadatàü vçttikàràõàü mataniràsàya såtrasya varõakàntaramàrabhyate / tatra vedàntàþ kimupàsanàvidhi÷eùatvena brahma bodhayanti uta svàtantryeõeti siddhe vyutpattyabhàvabhàvàbhyàü saü÷aye pårvapakùamàha--## brahmaõo vedàntavedyatvoktau vçttikàràþ pårvapakùayantãtyarthaþ / upàsanàto muktiþ pårvapakùe, tattvaj¤ànàdeveti siddhànte phalam / vidhirniyogaþ tasya viùayaþ pratipattirupàsanà / asyàþ ko viùaya ityàkàïkùàyàü satyàdivàkyairvidhiparaireva brahmasamarpyata ityàha--## vidhiviùayapratipattiviùayatayetyarthaþ / vidhiparàdvàkyàttaccheùalàbhe dçùñàntamàha--## 'yåpe pa÷uü badhnàti' 'àhavanãye juhoti' 'indraü yajeta'iti vidhiùu ke yåpàdaya ityàkàïkùàyàü 'yåpaü takùati, aùñà÷rãkaroti'iti takùaõàdisaüskçtaü dàru yåpaþ / 'agnãnàdadhãta'ityàdhànasaüskçto 'gniràhavanãyaþ / 'vajrahastaþ purandaraþ'itividhiparaireva vàkyaiþ samarpyante tadvadbrahmetyarthaþ / vidhiparavàkyasyàpi anyàrthabodhitve vàkyabhedaþ syàditi ÷aïkàniràsàrthamapi÷abdaþ / mànàntaràj¤àtànyapi ÷eùatayocyante na pradhànatveneti na vàkyabhedaþ / pradhànàrthabhedasyaiva vàkyabhedakatvàditi bhàvaþ / nanåktaùaóvidhaliïgaistàtparyaviùayasyabrahmaõaþ kuto vidhi÷eùatvamiti ÷aïkate--## vçddhavyavahàreõa hi ÷àstratàtparyani÷cayaþ / vçddhavyavahàre ca ÷rotuþ pravçttinivçttã uddi÷yàpårvaprayogo dç÷yate / ataþ ÷àstrasyàpi te eva prayojane / te ca kàryaj¤ànajanye iti kàryaparatvaü ÷àstrasya / tataþ kàrya÷eùatvaü brahmaõa ityàha--## ÷àstrasya niyogaparatve vçddhasaümatimàha--## kriyà, kàryaü, niyogo, vidhiþ dharmo 'pårvamityanarthàntaram / ko vedàrtha ityàkàïkùàyàü ÷àbarabhàùyakçtoktam--## tasya vedasya / kàryaü vedàrtha ityatra codanàsåtrasthaü bhàùyamàha--## kriyàyà niyogasya j¤ànadvàrà pravartakaü vàkyaü codanetyucyata ityarthaþ / ÷abarasvàmisaümatimuktvà jaiminisaümatimàha--## tasya dharmasya j¤àpakamapauruùeyavidhivàkyamupade÷aþ / tasya dharmeõàvyatirekàdityarthaþ / padànàü kàryànvitàrthe ÷aktirityatra såtraü pañhati--## tattatra vede bhåtànàü siddhàrthaniùñhànàü padànàü kriyàrthena kàryavàcinà liïgàdipadena samàmnàyaþ sahoccàraõaü kartavyam / padàrthaj¤ànasya vàkyàrtharåpakàryadhãnimittatvàdityarthaþ / kàryànvitàrthe ÷aktàni padàni kàryavàcipadena saha padàrthasmçtidvàrà kàryameva vàkyàrthaü bodhayantãti bhàvaþ / phalitamàha--## yato vçddhà evamàhuþ, ato vidhiniùedhavàkyameva ÷àstram / arthavàdàdikaü tu taccheùatayopakùãõam / tena karma÷àstreõa sàmànyaü ÷àstratvam / tasmàdvedàntànàü kàryaparatvenaiva arthavatvaü syàdityarthoþ / nanu vedànteùu niyojyasya vidheyasya càdar÷anàtkathaü kàryadhãriti / tatràha--## nanu dharmabrahmajij¤àsàsåtrakàràbhyàmiha kàõóadvayer'thabheda uktaþ, ekakàryàrthatve ÷àstrabhedànupapatteþ / tatra kàõóadvaye jij¤àsyabhede sati phalavailakùyaõyaü vàcyam / tathà ca na muktiphalàya j¤ànasya vidheyatà, muktervidheyakriyàjanyatve karmaphalàdavi÷eùaprasaïgàdavi÷eùe jij¤àsyabhedàsiddheþ / ataþ karmaphalavilakùaõatvànnityasiddhamuktestadvya¤jakaj¤ànavidhirayukta ityà÷aïkate--## mukteþ karmaphalàdvailakùaõyamasiddhamiti tadarthaü j¤ànaü vidheyam / na ca tarhi saphalaü kàryameva vedànateùvapi jij¤àsyamiti tadbhedàsiddhiriti vàcyaü, iùñatvàt / na ca brahmaõo jij¤àsyatvasåtravirodhaþ, j¤ànavidhi÷eùatvena såtrakçtà brahmapratipàdanàditi pariharati--## brahmaõo vidhiprayuktatvaü sphuñayati--#<àtmà và iti /># 'brahma veda'ityatra brahmabhàvakàmo brahmavedane kuryàditi vidhiþ pariõamyata iti draùñavyam / lokaü j¤ànasvaråpam / vedàntànevàrthato dar÷ayati--## nanu kiü vidhiphalamiti tadàha--## pratyagbrahmopàsanàt 'brahmavidàpnoti param'iti ÷àstrokto mokùaþ svargavallokàprasiddhaþ phalamityarthaþ / brahmaõaþ kàrtavyopàsanàviùayakavidhi÷eùatvànaïgãkàre bàdhakamàha--## vidhyasaübaddhasiddhabodhe pravçttyàdiphalàbhàvàdvedàntànàü vaiphalyaü syàdityarthaþ / nanviti ÷aïkà spaùñàrthà / dçùñàntavaiùamyeõa pariharati--## etadarthavatvameva¤cet syàdityarthaþ / evaü ÷abdàrthamàha--## ki¤ca yadi j¤ànàdeva muktistadà ÷ravaõajanyaj¤ànàntaraü mananàdividhirna syàt, tadvidhe÷ca kàryasàdhyà muktirityàha--#<÷rotavya iti /># ÷abdànàü kàryànvita÷akteþ, pravçttyàdiphalasyaiva ÷àstratvàt, siddhe phalàbhàvàt, mananàdividhe÷ca kàryaparà vedàntà iti pårvapakùamupasaüharati--## vedàntà na vidhiparàþ svàrthe phalavatve satiniyojyavidhuratvàt, na ayaü sarpa iti vàkyavat / 'so 'rodãt' 'svargakàmo yajeta'iti vàkyayorniràsàya hetau vi÷eùaõadvayamiti siddhàntayati--## yaduktaü mokùakàmasya niyojyasya j¤ànaü vidheyamiti, tannetyàha--## mokùo na vidhijanyaþ, karmaphalavilakùaõatvàt, àtmavadityarthaþ / uktahetuj¤ànàya karmatatphale prapa¤cayati--#<÷àrãram>#ityàdinà##ityantena / atha--vedàdhyayanànantaraü, ato--vedasya phalavadarthaparatvàte, dharmanirõayàya karmavàkyavicàraþ kartavya iti såtràrthaþ / na kevalaü dharmàkhyaü karma kintu atharmo 'pãtyàha--## niùedhavàkyapramàõàdityarthaþ / karmoktvà phalamàha--## mokùastu atãndriyovi÷okaþ ÷arãràdyabhogyo viùayàdyajanyo 'nàtmavitsvaprasiddha iti vailakùaõyaj¤ànàya pratyakùàdãni vi÷eùaõàni / sàmànyena karmaphalamuktvà dharmaphalaü pçthakprapa¤cayati--## 'sa eko mànuùa ànandaþ'tataþ÷ataguõo gandharvàdãnàmiti ÷ruteranubhavànusàritvamanu÷abdàrthaþ / ## sukhatàratamyàdityarthaþ / mokùastu nirati÷ayaþ, tatsàdhanaü ca tatvaj¤ànamekaråpamiti vailakùaõyam / kiü ca sàdhanàcatuùñayasaüpanna ekaråpa eva mokùàvidyàdhikàrã, karmaõi tu nànàvidha iti vailakùaõyamàha--## gamyate na kevalaü kiü tu prasiddhaü cetyarthaþ / arthitvaü phalakàmitvam / sàmarthyaü laukikaü putràdi / àdipadàdvidvattvaü ÷àstràninditatvaü ca / kiü ca karmaphalaü màrgapràpyaü, mokùastu nityàpta iti bhedamàha--## upàsanàyàü cittasthairyaprakarùàdarciràdimàrgeõa brahmalokagamanaü 'te 'rciùam'ityàdinà ÷råyata ityarthaþ / 'agnihotraü tapaþ satyaü vedànàü cànupàlanam / àtithyaü vai÷vadevaü ca iùñamityabhidhãyate // vàpãkåpataóàkàdi devatàyatanàni ca / annapradànamàràmaþ pårtamityabhidhãyate // ÷araõàgatasaütràõaü bhåtànàü càpyahiüsanam / bahirvedi ca yaddànaü dattamityabhidhãyate // 'tatràpi / candraloke 'pãtyarthaþ / saüpatati gacchati asmàllokàdamuü lokamaneneti saüpàtaþ karma / yàvatkarma bhoktavyaü tàvatsthitvà punaràyàntãtyarthaþ / manuùyatvàdårdhvaïgateùu sukhasya tàratamyamuktvà adhogateùutadàha--## idànãü duþkhatadhetutadanuùñhàyinàü tàratamyaü vadannadharmaphalaü prapa¤cayati--## dvividhaü karmaphalaü mokùasya tadvaivalakùaõyaj¤ànàya prapa¤citamupasaüharati--## asmitàkàmakrodhabhayànyàdi÷abdàrthaþ / 'te taü muktvà svargalokaü vi÷àlam'ityàdyà smçtiþ / kàùñhopacayàjjvàlopacayadar÷anàt, phalatàratamyena sàdhanatàratamyànumànaü nyàyaþ / ÷rutimàha-## mokùo na karmaphalaü, karmaphalaviruddhàtãndriyatvavi÷okatva÷arãràdyabhogyatvàdidharmavatvàt, vyatirekeõa svargàdivaditi nyàyànugràhyàü ÷rutimàha--## vàvetyavadhàraõe / tattvato videhaü santamàtmànaü vaiùayike sukhaduþkhe naiva spç÷ata ityarthaþ / mokùa÷cedupàsanàråpadharmaphalaü, tadeva priyamastãti tanniùedhàyoga ityàha-## nanu priyaü nàma vaiùayikaü sukhaü tanniùidhyate, mokùastudharmaphalameva, karmaõàü vicitradànasàmarthyàditi ÷aïkate--## àtmano dehàsaïgitvama÷arãratvaü, tasyànàditvànna karmasàdhyatetyàha--## a÷arãraü sthåladeha÷ånyaü, deheùvanekeùu anityeùu ekaü nityamavasthitaü, mahàntaü vyàpinam / àpekùikamahattvaü vàrayati--## tamàtmànaü j¤àtvà dhãraþ san ÷okopalakùitaü saüsàraü nànubhavatãtyarthaþ / såkùmadehàbhàve ÷rutimàha--## pràõamanasoþ kriyàj¤àna÷aktyorniùedhàt, tadadhãnànàü karmaj¤ànendriyàõàü niùedho hi yataþ, ataþ ÷uddha ityarthaþ / dehadvayàbhàve ÷rutiþ--'asaïgo hi'iti / nirdehàtmasvaråpamokùasyànàdibhàvatve siddhe phalitamàha--## nityatve 'pi pariõàmitayà dharmakàryatvaü mokùasyetyà÷aïkya nityaü dvedhà vibhajate--## nityavastumadhya ityarthaþ / pariõàmi ca tannityaü ceti pariõàminityam / àtmà tu kåñasthanitya iti na karmasàdhya ityàha--## pariõàmino nityatvaü pratyabhij¤àkalpitaü mithyaiva / kåñasthasya tu nà÷akàbhàvànnityatvaü pàramàrthikam / kåñasthatvasidhyarthaü parispandàbhàvamàha-#<-vyomavaditi /># pariõàmàbhàvamàha--## phalànapekùitvànna phalàrthàpi kriyetyàha--## tçptiranapekùatvaü, vi÷okaü sukhaü và / niravayavatvànna kriyà / tasya bhànàrthamapi na kriyà, svaya¤jyotiùñvàt / ataþ kåñasthatvànna karmasàdhyo mokùa ityuktam / karmatatkàryàsaïgitvàcca tathetyàha--## kàlànavacchinnatvàccetyàha--## kàlatrayaü ca nopàvartata iti yogyatayà saübandhanãyam / dharmàdyanavacchede mànamàha--## anyadityarthaþ / kçtàtkàryàt, akçtàcca kàraõàt, bhåtàdbhavyàcca, cakàràdvartamànàcca anyadyatpa÷yasi tadvadetyarthaþ / nanu uktàþ ÷rutayo brahmaõaþ kåñasthàsaïgitvaü vadantu, mokùasya niyogaphalatvaü kiü na syàditi, tatràha--## tatkaivalyaü brahmaiva / karmaphalavilakùaõatvàdityarthaþ / brahmàbhedànmokùasya kåñasthàtvaü dharmàdyasaïgitvaü ceti bhàvaþ / yadvà tajjij¤àsyaü tadbrahma ataþ pçthagjij¤àsyatvàddharmàdyaspçùñamityarthaþ / ataþ ÷abdàbhàvapàñhe 'pyayamevàrthaþ / brahmaõo vidhispar÷o ÷àstrapçthaktvaü na syàt, kàryavilakùaõànadhigataviùayalàbhàt / nahi brahmàtmaikyaü bhedapramàõe jàgrati vidhiparavàkyàllabdhuü ÷akyam / na và tadvinà vidheranupapattiþ / yoùidagnyaikyopàstividhidar÷anàditi bhàvaþ / athavà mokùasya niyogàsàdhyatve phalitaü såtràrthamàha--## yadatra jij¤àsyaü brahma tatsvatantrameva vedàntairupadi÷yate / samanvayàdityarthaþ / vivakùe daõóaü pàtayati--## mokùe sàdhyatvenànitye satãtyarthaþ / ata iti / mukterniyogàsàdhyatvena niyojyàlàbhàt / kartavyaniyogàbhàvàdityarthaþ / pradãpàttamonivçttivajj¤ànàdaj¤ànanivçttiråpamokùasya dçùñaphalatvàcca na niyogasàdhyatvamityàha--## yo brahmàhamiti veda sa brahmaiva bhavati / paraü kàraõamavaraü kàryaü tadråpe tadadhiùñhàne tasmindçùñe sati asya draùñuranàrabdhabhalàni karmàõi na÷yanti / brahmaõaþ svaråpamànandaü vidvàn nirbhayo bhavati, dvitãyàbhàvàt / abhayaü brahma pràpto 'si, aj¤ànahànàt tajjãvàkhyaü brahma guråpade÷àdàtmànameva ahaü brahmàsmãtyavet viditavat / tasmàdvedanàttadbrahma pårõamabhavat / paricchedabhràntihànàdekatvam, ahaü brahma ityanubhavatastatrànubhavakàle moha÷okau na sati ÷rutãnàmarthaþ / tàsàü tàtparyamàha--## vidyàtatphalayormadhya ityarthaþ / mokùasya vidhiphalatve svargàdivatkàlàntarabhàvitvaü syàt, tathà ca ÷rutibàdha iti bhàvaþ / ita÷camokùo vaidho netyàha--## tadbrahmaitatpratyagasmãti pa÷yan tasmàjj¤ànàt vàmadevo munãndraþ ÷uddhaü brahma pratipede ha tatra j¤àne tiùñhan dçùñavànàtmamantràn svasya sarvàtmatvaprakà÷akàn 'ahaü manuþ'ityàdãndadar÷etyarthaþ / yadyapi sthitirgànakriyàya lakùaõaü, brahmadar÷anaü tu brahmapratipattikriyàyà heturiti vaiùamyamasti tathàpi 'lakùaõahetvoþ kriyàyàþ'iti såtreõa kriyàü prati lakùaõahetvorarthayorvartamànàddhàtoþ parasya lañaþ ÷atç÷ànacàvàde÷au bhavata iti vihita÷atçpratyayasàmarthyàt tiùñhangàyati ityukte tatkartçkaü kàryàntaraü madhye nabhàtãtyetàvatà pa÷yan pratipede ityasya dçùñàntamàha--## kiü ca j¤ànàdaj¤ànanivçttiþ ÷råyate / j¤ànasya vidheyatve karmatvàdavidyànivartakatvaü na yuktaü, ato bodhakà eva vedàntà na vidhàyakà ityàha--## bhàradvàjàdayaþ ùaó çùayaþ pippalàdaü guruü pàdayoþ praõamya åcire--tvaü khalvasmàkaü pità / yastvamavidyàmahodadheþ paraü punaràvçtti÷ånyaü pàraü brahma vidyàplavenàsmàüstàrayasi pràpayasi / j¤ànenàj¤ànaü nà÷ayasãti yavat / pra÷navàkyamuktvà chàndogyamàha--#<÷rutamiti /># atra 'tàrayatu'ityantamupakramasthaü, ÷eùamupasaühàrasthamiti bhedaþ / àtmavicchokaü taratãti bhagavattulyebhyo mayà ÷rutameva hi na dçùñaü, so 'hamaj¤atvàt he bhagavaþ, ÷ocàmi, taü ÷ocantaü màü bhagavàneva j¤ànaplavena ÷okasàgarasya paraü pàraü pràpayatviti nàradenoktaþ sanatkumàrastasmai tapasà dagdhakilbiùàyanàradàya tamasaþ ÷okanidànàj¤ànasya j¤ànena nivçttiråpaü pàraü brahma dar÷itavànityarthaþ / 'etadyo veda--so 'vidyàgranthiü vikirati'iti vàkyamàdi÷abdàrthaþ / evaü ÷rutestatvapramà muktiheturna karmetyuktam / tatràkùapàdagautamamunisaümatimàha--## gauro 'hamiti mithyàj¤ànasyàpàye ràgadveùamohàdidoùàõàü nà÷aþ, doùàpàyàddharmàdharmasvaråpapravçtterapàyaþ, pravçtyapàyàtpunardehapràptiråpajanmàpàyaþ, evaü pàñhakrameõottarottarasya hetunà÷ànnà÷e sati tasya pravçttiråpahetoranantarasya kàryasya janmano 'pàyàduþkhadhvaüsaråpo 'ravargo bhavatãtyarthaþ / nanu pårvasåtre 'tatvaj¤ànànniþ÷reyasàdhigamaþ'ityukte satãtarapadàrthabhinnàtmatattvaj¤ànaü kathaü mokùaü sàdhayatãtyàkàïkùàyàü mithyàj¤ànanivçttidvàreõeti vaktumidaü såtraü pravçttam / tathàcca bhinnàtmaj¤ànànmuktiü vadatsåtraü saümataü cet paramatànuj¤à syàdityata àha--## tattvaj¤ànànmuktirityaü÷e saümatiruktà bhedaj¤ànaü tu 'yatra hi dvaitamivabhavati'iti ÷rutyà bhràntitvàt 'mçtyoþ sa mçtyumàpnoti ya iha nàneva pa÷yati'iti ÷rutyà anarthahetutvàcca na muktiheturiti bhàvaþ / nanu brahmàtmaikatvavij¤ànamapi bhedaj¤ànavanna pramà, saüpadàdiråpatvena bhràntitvàdityata àha-## / alpàlambanatiraskàreõotkçùñavastvabhedadhyànaü saüpat, yathà manaþsvavçttyànantyàdanantaü, tata utkçùñà vi÷vedevà apyanantà ityanantatvasàmyàt vi÷vedevà eva mana iti sampattayànantaphalapràptirbhavati tathà cetanatvasàmyàjjãve brahmàbhedaþ saüpaditi na cetyarthaþ / àlambanasya pràdhànyena dhyànaü pratãkopàstiradhyàsaþ / yathà brahmadçùñyà manasa àdityasya và / tathà ahaü brahmeti j¤ànamadhyàso netyàha -## / àde÷a upade÷aþ / kriyàvi÷eùo vi÷iùñakriyà tathà yogo nimittaü yasya dhyànasya tattathà / yathà pralayakàle vàyuragnyàdãnsaüvçõoti saüharatãti saüvargaþ, svàpakàle pràõo vàgàdãnsaüharatãti saühàrakriyàyogàtsaüvarga iti dhyànaü chàndogye vihitaü, tathà vçddhikriyàyogàjjãvo brahmeti j¤ànamiti netyàha-## / yathà patnyavekùitamàjyaü bhavati iti upàü÷uyàjàdyaïgasyàjyasya saüskàrakamavekùaõaü vihitaü tathà karmaõi kartçtvenàïgasyàtmanaþ saüskàràrthaü brahmaj¤ànaü netyàha-## / pratij¤àcatuùñaye hetumàha-## upakramàdiliïgairbrahmàtmaikatvavastuni pramitiheturyaþ samànàdhikaraõavàkyànàü padaniùñhaþ samanvayastàtparyaü ni÷citaü tatpãóyeta / kiü ca ekatvaj¤ànàdàj¤ànikahçdayasyàntaþkaraõasya yo ràgàdigranthi÷cinmayastàdàtmyaråpàhaïkàragranthirvà na÷yatãtyaj¤ànanivçttiphalavàkyabàdhaþ syàt, sampadàdij¤ànasyàpramatvenàj¤ànànivartakatvàt / ki¤ca jãvasya brahmatvasaüpadà kathaü tadbhàvaþ / pårvaråpe sthite naùñe vànyasyànyàtmatàyogàt / tasmànna saüpadàdiråpamityarthaþ / saüpadàdiråpatvàbhàve phalitamàha-## / pramàtvànna kçtisàdhyà kiü tarhi nityaiva / na pramàõasàdhyetyarthaþ / uktarãtyà siddhabrahmaråpamokùasya kàryasàdhyatvaü tajj¤ànasya niyogaviùayatvaü ca kalpayituma÷akyaü kçtyasàdhyatvàdityàha-## / nanu brahma kàryàïgaü, kàrakatvàt patnyavekùaõakarmakàrakàjyavaditi cet, kiü j¤àne brahmaõaþ karmakàrakatvaü utopàsanàyàm / nàdya ityàha-## / ÷àbdaj¤ànaü vidikriyà÷abdàrthaþ-viditaü kàryaü aviditaü kàraõaü tasmàdadhi anyadityarthaþ / yenàtmanà idaü sarvaü dç÷yaü loko jànàti taü kena karaõena jànãyàt / tasmàdaviùaya àtmetyarthaþ / na dvitãya ityàha-## / 'yanmanasà na manute'iti ÷rutyà loko manasà yadbrahma na jànàtãtyaviùayatvamuktvà tadevàvedyaü brahma tvaü viddhi / tattåpàdhivi÷iùñaü devatàdikamityupàsate janà nedaü brahmetyarthaþ / brahmaõaþ ÷àbdabodhàviùayatve pratij¤àhàniriti ÷aïkate-## / vedàntajanyavçttikçtàvidyànivçttiphala÷àlitayà ÷àstrapramàõakatvaü vçttiviùayatve 'pi svaprakà÷abrahmaõo vçttyabhivyaktasphuraõàviùayatvàdaprameyatvamiti pariharati-## / paratvàt phalatvàdityarthaþ / nivçttiråpabrahmatàtparyàditi vàrthaþ / uktaü vivçõoti-## / cidviùayatvamidantvam / aviùayatà anidantayà / adç÷yatve ÷rutimàha-## / yasya brahmàmataü caitanyaviùaya iti ni÷cayastena samyagavagatam / yasya tvaj¤asya brahma caitanyaviùaya iti mataü sa na veda / uktameva dàróhyàrthamanuvadati-## / aviùayatayà brahma vijànatàmavij¤àtamadç÷yamiti pakùaþ / aj¤ànàü tu brahma vij¤àtaü dç÷yamiti pakùa ityarthaþ / dçùñerdraùñàraü càkùuùamanovçtteþ sàkùiõaü, anayà dç÷yayà dçùñyà na pa÷yervij¤àterbuddhivçtterni÷cayaråpàyàþ sàkùiõaü tathà na viùayãkuryàdityàha-## / nanvavidyàdinivartakatvena ÷àstrasya pràmàõye 'pi nivçtteràgantukatvànmokùasyanityatvaü syàditi netyàha-## / tattvaj¤ànàdityarthaþ / dhvaüsasya nityatvàdàtmaråpatvàcca nànityatvaprasaïga ityarthaþ / utpattivikàràptisaüskàraråpaü caturvidhameva kriyàphalaü tadbhinnatvànmokùasya nopàsanàsàdhyatvamityàha-##ityàdinà##ityantena / tathà utpàdyatvavat vikàryatve càpekùata iti yuktamityanvayaþ / dåùayati-## / sthitasyàvasthàntaraü vikàraþ / nanvanityatvaniràsàya kriyayà sthitasyaiva brahmaõo gràmavadàptirastu, netyàha-## / brahma jãvàbhinnaü na và / ubhayathàpyàptatvànna kriyàpekùetyàha-## / yathà vrãhãõàü saüskàryatvena prokùaõàpekùà tathà mokùasya netyàha-## / guõàdhànaü vrãhãùu prokùaõàdinà, kùàlanàdinà vastràdau malàpanayaþ / ÷aïkate-## / brahmàtmasvaråpa eva mokùo 'nàdyavidyàmalàkçta upàsanayà male naùñe 'bhivyajyata ityatra dçùñàntaþ-## / saüskàro malanà÷aþ / kiyàtmani malaþ satyaþ kalpito và / dvitãye j¤ànàdeva tannà÷o na kriyayà / àdye kriyà kimàtmaniùñà anyaniùñà và / nàdya ityàha-## / anupapattiü sphuñayati-## / kriyà hi svà÷raye saüyogàdivikàramakurvatã na jàyata ityarthaþ / tacca vàkyabàdhanam / na dvitãya ityàha-## / aviùayatvàt / kriyà÷rayadravyàsaüyogitvàditi yàvat / darpaõaü tu sàvayavaü kriyà÷rayeùñakàcårõàdidravyasaüyogitvàtsaüskriyata iti bhàvaþ / anyakriyayànyo na saüskriyata ityatra vyabhicàraü ÷aïkate-## àtmano målàvidyàpratibimbitatvena gçhãtasya naro 'hamiti bhràntyà dehatàdàtmyamàpannasya kriyà÷rayatvabhràntyà saüskàryatvabhramànna vyabhicàra ityàha-## / ani÷citabrahmasvaråpa ityarthaþ / yatràtmani viùaye àrogyabuddhirutpadyate tasya dehasaühatasyaivàrogyaphalamityanvayaþ / nanu dehàbhinnasya kathaü saüskàraþ, tasyàmuùmikaphalabhoktçtvàyogàdityata àha-## / dehasaühatenaivàntaþkaraõapratibimbàtmanà kartàhamiti bhàsamànena pratyayàþ kàmàdayo manastàdàtmyàdasya santãti pratyayinà kriyàphalaü bhujyata ityarthaþ / manovi÷iùñasyàmuùmikabhoktuþ saüskàro yukta iti bhàvaþ / vi÷iùñasya bhoktçtvaü na kevalasya sàkùiõa ityatra mànamàha-## / pramàtçsàkùiõormadhye sattvasaüsargamàtreõa kalpitakartçtvàdimàn pramàtà pippalaü karmaphalaü bhuïkte, sa eva ÷odhitatvenànyaþ sàkùitayà prakà÷ata ityarthaþ / àtmà dehaþ / dehàdiyuktaü pramàtràtmànamityarthaþ / evaü sopàdhikasya ciddhàtormithyàsaüskàryatvamuktvà nirupàdhikasyàsaüskàryatve mànamàha-## / sarvabhåteùvadvitãya eko devaþ svaprakà÷aþ / tathàpi màyàvçtatvànna prakà÷ata ityàha-## / nanu jãvenàsaübandhàdbhinnatvàdvà devasyàbhànaü na tu màyàgåhanàditi, netyàha-sarvavyàpã sarvabhåtàntaràtmeti / devasya vibhutvàtsarvapràõipratyaktvàccàvaraõàdevàbhànamityarthaþ / pratyaktve kartçtvaü syàditi cenna, karmàdhyakùaþ / kriyàsàkùãtyarthaþ / tarhi sàkùyamastãti dvaitàpattiþ / na sarvabhåtànàmadhiùñhànaü bhåtvà sàkùã bhavati / sàkùyamadhiùñhàne sàkùiõi kalpitamiti bhàvaþ / sàkùi÷abdàrthamàha-## / boddhçtve sati akartà sàkùãti lokaprasiddham / cakàro doùà bhàvasamuccayàrthaþ / nirguõatvànnirdeùatvàcca guõo doùanà÷o và saüskàro notyarthaþ / 'saþ'ityupakramàcchrukràdi÷abdàþ puüstvena vàcyàþ / sa eva àtmà pari sarvamagàt vyàptaþ, ÷ukro dãptimàn, akàyo liïga÷ånyaþ, avraõo 'kùataþ, asràviraþ ÷iràvidhuraþ ana÷vara iti và / àbhyàü padàbhyàü sthåladeha÷ånyatvamuktam / ÷uddho ràgàdimala÷ånyàþ / apàpaviddhaþ puõyapàpàbhyàmasaüspçùña ityarthaþ / ## / utpattyàptivikàrasaüskàrebhyo 'nyatpa¤camaü kriyàphalaü nàsti, yanmokùasya kriyàsàdhyatve dvàraü bhavedityarthaþ / nanu mokùasyàsàdhyatve ÷àstràrambho vçthà / na / j¤ànàrthatvàdityàha-## dvàràbhàvàdityarthaþ / vyàghàtaü ÷aïkate-## / tathà ca mokùe kriyànuprave÷o nàstãti vyàhçtamiti bhàvaþ / mànasamapi j¤ànaü-na vidhiyogyà kriyà, vastutannatvàt, kçtyasàdhyatvàccetyàha-## / vailakùaõyaü prapa¤cayati-## / yatra viùaye tadanapekùayaiva yà codyate tatra sà hi kriyeti yojanà / viùayavastvanapekùà, kçtisàdhyà ca kriyetyatra dçùñàntamàha-## / gçhãtamadhvaryuõeti ÷eùaþ / vaùañkariùyanhotà, sandhyàü devatàmiti caivamàdhivàkyeùu yathà yàdç÷ã dhyànakriyà vastvànapekùà, puntantrà ca codyate tàdç÷ã kriyetyarthaþ / dhyànamapi mànasatvàjj¤ànavanna kriyetyatra àha-## tathàpi kriyaiveti ÷eùaþ / kçtyasàdhyatvamupàdhiriti bhàvaþ / dhyànakriyamuktvà tato vailakùaõyaü j¤ànasya sphuñayati-## ataþ pramàtvànna codanàtantraü na vidherviùayaþ / puruùaþ kçtidvàrà tantraü heturyasya tatpuruùatantraü, tasmàdvastvavyabhicàràdapuntantratvàcca dhyànàjj¤ànasya mahànbheda ityarthaþ / bhedameva dçùñàntàntareõàha-## / abhedasattve 'pi vidhito dhyànaü kartuü ÷akyaü, na j¤ànamityarthaþ / nanu pratyakùaj¤ànasya viùayajanyatayà tattantratve 'pi ÷àbdabodhasya tadabhàvàdvidheyakriyàtvamiti netyàha-## / ÷abdànumànàdyartheùvapi j¤ànamavidheyakriyàtvena j¤àtavyam / tatràpi mànàdeva j¤ànasya pràptervidhyayogàdityarthaþ / ## / loke j¤ànasyàvidheyatve satãtyarthaþ / yathàbhåtatvamabàdhitatvam / nanu 'àtmànaü pa÷yeta' 'brahma tvaü viddhi' 'àtmà draùñavyaþ'iti vij¤àne liïloñtavyapratyayà vidhàyatàþ ÷råyante, ato j¤ànaü vidheyamityata àha-## / tasmin j¤ànaråpaviùaye vidhayaþ puruùaü pravartayituma÷aktà bhavanti / aniyojyaü kçtyasàdhyaü niyojya÷ånyaü và j¤ànaü tadviùayakatvàdityarthaþ / mamàyaü niyoga iti boddhà niyojyo viùaya÷ca vidhernàstãti bhàvaþ / tarhi j¤eyaü brahma vidhãyatàü, netyàha-## vastusvaråpo viùayastattvàt / brahmaõo nirati÷ayasyàdhyatvànna vidheyatvamityarthaþ / udàsãnavastuviùayakatvàcca j¤ànaü na vidheyaü, pravçtyàdiphalàbhàvàdityarthaþ / vidhipadànàü gatiü pçcchati--## vidhicchàyàni prasiddhayàgàdividhitulyànãtyarthaþ / vidhipratyayairàtmaj¤ànaü paramapuruùàrthasàdhanamiti ståyate / stutyà àtyantikeùñahetutvabhràntyà yà viùayeùu pravçttiràtma÷ravaõàdipratibandhikà tannivçttiphalàni vidhipadànãtyàha--## vivçõoti--## tatraviùayeùu / saüghàtasya yà pravçttiþ tadgocaràcchabdàderityarthaþ / srota÷cittavçttipravàhaþ / pravçttayanti j¤ànasàdhana÷ravaõàdàviti ÷eùaþ / ÷ravaõasvaråpamàha--## anveùaõaü j¤ànam / yadidaü jagattatsarvamàtmaivetyanàtmabodhenàtmà bodhyate / advitãyàdç÷yàtmabodhe vidhistapasvã dvaitavanopajãvanaþ kva stàsyatãti bhàvaþ / àtmaj¤àninaþ kartavyàbhàve mànamàha--## ayaü svayaü paramànandaþ paramàtmàhamasmi iti yadi ka÷citpuruùa àtmànaü jànãyàttadà kiü phalamicchan, kasya và bhoktuþ pritaye, ÷arãraü tapyamànamanusaüjvaret tapyeta / bhaktçbhogyadvaitàbhàvàtkçtakçtya àtmavidityabhipràyaþ / j¤ànadaurlabhyàrtha÷cecchabdaþ / etadguhyatamaü tattvam / vçttikàramataniràsamupasaüharati--## pràbhàkaroktamupanyasyat i--## kartàtmà lokasiddhatvànna vedàntàrthaþ / tadanyadbrahma nàstyeva, vedasya kàryaparatvena manàbhavàdityarthaþ / mànàbhàve 'siddha ityàha--## aj¤àtasya phalasvaråpasyàtmana upaniùadekavedyasyàkàrya÷eùatvàt kçtsnavedasya kàryaparatvamaprasiddham / na ca pravçttinivçttiliïgàbhyàü ÷rotustadhetuü kàryabodhamanumàya vaktçvàkyasya kàryaparatvaü ni÷citya vàkyasthapadànàü kàryànvite ÷aktigrahànna siddhasyàpadàrthasya vàkyàrthatvamiti vàcyam, putraste jàta iti vàkya÷rotuþ piturharùaliïgeneùñaü putrajanmànumàya putràdipadànàü siddhe saügatigrahàt, kàryànvitàpekùayànvitàrthe ÷aktirityaïgãkàre làghavàt, siddhasyàpi vàkyàrthatvàdityalam / ki¤ca brahmaõo nàstãtvàdeva kçtsnavedasya kàryaparatvaü uta vedànteùu tasyàbhànàt, atha và kàrya÷eùatvàt, kiü và lokasiddhatvàdàhosvit mànàntaravirodhàt / tatràdyaü pakùatrayaü niràcaùñe--## ananya÷eùatvàrthaü 'asaüsàrã'ityàdi vi÷eùaõam / nàstãtvàbhàve hetuü vedàntamànasiddhatvamuktvà hetvantaramàtmatvamàha--## itiridamarthe / idaü na idaü na iti sarvadç÷yaniùedhena ya àtmà upadiùñaþ sa eùa ityarthaþ / caturthaü ÷aïkate--## àtmano 'haïkàràdisàkùitvenàhandhãviùayatvasya nirastatvànna lokasiddhatetyàha--## yaü tãrthakàrà api na jànanti tasyàlaikikatvaü kimu vàcyamityàha--## samastàratamyavarjitaþ / tattanmate àtmànadhigatidyotakàni vi÷eùaõàni / pa¤camaü nirasyati--## kenacidvàdinà pramàõena yuktyà vetyarthaþ / agamyàtvànna mànàntaravirodha iti bhàvaþ / sàkùãkarmàïgaü cotanatvàt, kartçvaditi, tatràha--## aj¤àtasàkùiõo 'nupayogàjj¤àtasya vyàghàtakatvànna karma÷eùatvamityarthaþ / sàkùiõaþ sarva÷eùitvàdaheyànudeyatvàcca na karma÷eùatvamityàha--#<àtmatvàditi /># anityatvenàtmano heyatvamà÷aïkyàha--## pariõàmitvena heyatàü niràcaùñe--## upàdeyatvaü niràcaùñe---## nirvikàritvàdityarthaþ / upàdeyatvaü hi sàdhyasya na tvàtmanaþ / nityasiddhatvàdityarthaþ / parapràptyarthaü àtmà heyà ityata àha-## kàùñhà sarvasyàvadhiþ / evamàtmano 'nanya÷eùatvàt, abàdhyatvàt, apårvatvàt, vedànteùu sphuñabhànàcca / vedàntaikavedyatvamuktam / tatra ÷rutimàha--## taü sakàraõasåtrasyàdhiùñhànaü puruùaü pårõaü he ÷àkalya, tvà tvàü pçcchàmãtyarthaþ / ## uktaliïgaiþ ÷rutyà ca vedàntànàmàtmavastuparatvani÷cayàdityarthaþ / pårvoktamanuvadati--## vedasya nairarthakye ÷aïkite tasyàrthavattàparamidaü bhàùyam--## tatra 'phalavadarthàvabodhanam'iti vaktavye dharmavicàraprakramàt 'karmàvabodhanaü'ityuktaü naitàvatà vedàntànàü brahmaparatvaniràsaþ / ata eva 'anupalabdher'the tatpramàõam'iti såtrakàro dharmasya phalavadaj¤àtatvenaiva vedàrthatàü dar÷ayati taccàva÷iùñaü brahmaõa iti na vçddhavàkyairvirodha ityàha-## niùedha÷àstrasyàpi nivçttikàryaparatvamasti, tatsåtrabhàùyavàkyajàtaü karmakàõóasya kàryaparatvàbhipràyamityarthaþ / vastutastu liïarthe karmakàõóasya tàtparyaü, liïartha÷ca, loke pravartakaj¤ànagocaratvena këptaü yàgàdikriyàgatamiùñasàdhanatvameva na kriyàto 'tiriktaü kàryaü tasya kårmalomavadaprasiddhatvàditi tasyàpi paràbhimatakàryavilakùaõe siddhe pràmàõyaü kimuda j¤ànakàõóasyeti mantavyam / kiü ca vedàntàþ siddhavastuparàþ,phalavadbhåta÷abdatvàt, dadhyàdi ÷abdavadityàha--## kimakrãyàrthaka÷abdànàmànarthakyamabhidheyàbhàvaþ, phalàbhàvo và / àdya àha--#<àmnàyasyeti /># iti nyàyena etadabhidheyaràhityaü niyamenàïgãkurvatàü 'somena yajeta' 'dadhnà juhoti'ityàdi vàkyeùu dadhisomàdi÷abdànàmartha÷ånyatvaü syàdityarthaþ / nanu kenoktamabhidheyaràhityamityà÷aïkyàha--## kàryàtirekeõa bhavyàrthatvena kàrya÷eùatvena dadhyàdi÷abdo bhåtaü vakti cet, tarhi satyàdi÷adabdaþ kåñasthaü na vaktãtyatra ko hetuþ, kiü kåñasthasyàkriyatvàdutàkriyà÷eùatvàdveti pra÷naþ / nanu dadhyàdeþ kàryànvayitvena kàryatvàdupade÷aþ, na kåñasthasyàkàryatvàdityàdyamà÷aïkya nirasyati--## dadhyàdeþ kàryatve kàrya÷eùatvahàniþ / ato bhåtasya kàryàdbhinnasya dadhyàdeþ ÷abdàrthatvaü labdhamiti bhàvaþ / dvitãyaü÷aïkate--## kàrya÷eùaparaþ kåñasthasya tvakàrya÷eùatvànnopade÷ava iti bhàvaþ / bhåtasya kàrya÷eùatvaü ÷abdàrthatvàya phalàya và, nàdya ityàha--## dadhyàdeþ kàrya÷eùatve satyapi ÷abdena vastumàtramevopadiùñaü na kàryànvayã ÷abdàrthaþ / anvitàrthamàtre ÷abdànàü ÷aktirityarthaþ / dvitãyamaïgãkaroti--## tasya bhåtavi÷eùasya dadhyàdeþ kriyà÷eùatvaü phalamuddi÷yàïgãkriyata ityarthaþ / natu brahmaõa iti tu÷abdàrthaþ / nanu bhåtasya kàrya÷eùatvàïgãkàre svàtantryeõa kathaü ÷abdàrthateti, tatràha--## phalàrthaü ÷eùatvàïgãkàramàtreõa ÷abdàrthatvabhaïge nàsti ÷eùatvasya ÷abdàrthatàyàmaprave÷àdityarthaþ / ànarthakyaü phalàbhàva iti pakùaü ÷aïkate--## yadyapi dadhyàdi svato niùphalamapi kriyàdvàrà saphalatvàdupadiùñaü tathàpi kåñasthabrahmavàdinaþ kriyàdvàràbhàvàt tena dçùñàntena ki phalaü syàdityarthaþ / bhåtasya sàphalye kriyaiva dvàramiti na niyamaþ, rajjvàþj¤ànamàtreõa sàphalyadar÷anàdityàha--## tathaiva / dadhyàdivadevetyarthaþ / dadhyàdeþ kriyàdvàrà sàphalyaü brahmaõastu svata iti vi÷eùe satyapi vedàntànàü saphalabhåtàrthakatvamàtreõa dadhyàdyupade÷asàmyamityanavadyam / idàniü vedàntànàü niùedhavàkyavatsiddhàrthaparatvamityàha--## na¤aþ prakçtyarthena saübandhàt hananàbhàvo na¤arthaþ, iùñasàdhanatvaü tadipratyayàrthaþ, iùña÷càtra narakaduþkhàbhàvaþ, tatparipàlako hananàbhàvà iti niùedhavàkyàrthaþ / hananàbhàvo duþkhàbhàvaheturityuktàvarthàddhananasya duþkhasàdhanatvadhiyà puruùo nivartate / nàtra niyogaþ ka÷ciditi, tasya kriyàtatsàdhanadadhyàdiviùayatvàt / na ca hananàbhàvaråpà na¤vàcyà nivçttiþ kriyà, abhàvatvàt / nàpi kriyàsàdhanam / abhàvasya bhàvàrthàhetutvàdbhàvàrthàsattvàccetyarthaþ / ato niùedha÷àstrasya siddhàrthe pràmàõyamiti bhàvaþ / vipakùe daõóamàha--## nanu svabhàvato ràgataþ pràptena hantyarthenànuràgeõa na¤saübandhena hetunà hananavirodhinã saükalpakrãyà bodhyate, sà ca na¤artharåpà tatrapràptatvàdvidhãyate, ahananaü kuryàditi / tathà ca kàryàrthakamidaü vàkyamityà÷aïkya niùedhati-## audàsãnyaü puruùasya svaråpaü tacca hananakriyànivçttyupalakùitaü nivçttyaudàsãnyaü hananàbhàva iti yàvat / tadvyatirekeõa na¤aþ kriyàrthatvaü kalpayituü na ca ÷akyamiti yojanà / mukhyàrthasyàbhàvasya na¤arthatvasaübhave tadvirodhikriyàlakùaõàyà anyàyyatvàt niùedhavàkyasyàpi kàryàrthakatve vidhiniùekabhedaviplavàpatte÷ceti bhàvaþ / nanu tadabhàvavattadanyatadviruddhayorapi na¤aþ ÷aktiþ kiü na syàt, abràhmaõaþ adharma iti prayogadar÷anàditi cenna, anekàrthatvasyànyàyyatvàdityàha-## gavàdi÷abdànàü tu agatyà nànàrthakatvaü, svargeùuvàgvajràdãnàü ÷akyapa÷usaübandhàbhàvena lakùaõànavatàràt / anyaviruddhayostu lakùyatvaü yuktam, ÷akyasaübandhàt / bràhmaõàdanyasmin kùatriyàdau, dharmaviruddhe và pàpe brahmaõàdyabhàvasya na¤÷akyasya saübandhàt / prakçte ca àkhyàtayogànna¤ prasajyapratiùedhaka eva na paryudàsalakùakaþ iti mantavyam / yadvà na¤aþ prakçtyà na saübandhaþ prakçteþ pratyayàrtho 'saparjanatvàt, pradhànasaübandhàccàpradhànànàü kintu prakçtyarthaniùñhena pratyayàrtheneùñasàdhanatvena saübandho na¤aþ, iùñaü ca svàpekùayà balavadaniùñànanubandhi yattadeva na tàtkàlikasukhamàtraü, viùasaüyuktànnabhogasyàpi iùñatvàpatteþ / tathà ca na 'hantavyaþ'hananaü balavadaniùñàsàdhanatve sati iùñasàdhanaü na bhavatãtyarthaþ / atra ca 'hantavyaþ'iti hanane vi÷iùñeùñasàdhanatvaü bhràntipràptamanådya netyabhàvabodhane balavadaniùñasàdhanaü hananamiti buddhirbhavati, hanane tàtkàlikeùñasàdhanatvaråpavi÷eùyasatvena vi÷iùñàbhàvàbuddhervi÷eùaõàbhàvaparyavasànàt / vi÷eùaõaü balavadaniùñàsàdhanatvamiti tadabhàvo balavadaniùñasàdhanatvaü na¤arthaü iti paryavasannam / tadbuddhiraudàsãnyaparipàliketyàha-## co 'pyarthaþ pakùàntaradyotã / prakçtyarthàbhàvabuddhivatpratyayàrthàbhàvabuddhirapãtyarthaþ / buddheþ kùaõikatvàttadabhàve satyaudàsãnyàtpracyutiråpà hananàdau pravçttiþ syàditi, atràha-## yathàgnirindanaü dagdhvà ÷yàmyati evaü sà na¤arthàbhàvabuddhiþ hananàdàviùñasàdhanatvabhràntimålaü ràgendhanaü dagdhvaiva ÷àmyatãtyakùaràrthaþ / ràganà÷e kçte pracyutiriti bhàvaþ / yadvà ràgataþ pràptà sà kriyà ràganà÷e svayameva ÷àmyatãtyarthaþ / parapakùe tu hananavirodhikriyà kàryetyukte 'pi hananasyeùñasàdhanatvabhràntyaniràsàt pracyutirdurvàrà / tasmàttadabhàva eva na¤artha ityupasaüharati--## bhàvàrthàbhàvena tadviùayakakçtyabhàvàt kàryàbhàvastacchabdàrthaþ / yadvetyuktapakùe nivçttyupalakùitamaudàsãnyaü yasmàdvi÷iùñàbhàvàyattameveti vyàkhyeyam / svataþsiddhasyaudàsãnyasya na¤arthasàdhyatvopapàdanàrthaü nivçttyupalakùitatvamiti dhyeyam / 'tasya bañorvratam'ityanuùñheyakriyàvàcivrata÷abdena kàryamupakramya 'nekùetodyantamàdityam'iti prajàpativratamuktam / ata upakramabalàttatra na¤a ãkùaõavirodhisaükalpakriyàlakùaõàïgãkçtà / evamagaurasurà adharma ityàdau nàmadhàtvarthayuktasya na¤aþ pratiùedhavàcitvàyogàt anyaviruddhalakùakatvam / etebhyaþ prajàpativratàdibhyo 'nyatràbhàvameva na¤arthaü manyàmaha ityarthaþ / duþkhàbhàvaphalake na¤arthe siddhe niùedha÷àstramànatvavadvedàntànàü brahmaõi mànatvamiti bhàvaþ / tarhyakriyàrthànàmànarthakyamiti såtraü kiüviùayamiti, tatràha-## vedàntànàü svàrthe phalavatvàdvyarthakathàviùayaü tadityarthaþ / yadapãtyàdi spaùñàrtham / ÷ravaõaj¤ànamàtràtsaüsàrànivçttàvapi sàkùàtkàràjjãvata eva muktirdurapahnayeti sadçùñàntamàha-## brahmàhamiti sàkùãtkàravirodhàdityarthaþ / tattvavido jãvanmuktau mànamàha-## jãvato '÷arãratvaü viruddhamiti ÷aïkate-#<÷arãra iti /># àtmano dehasaübandhasya bhràntiprayuktatvàttatvadhiyà tannà÷aråpama÷arãratvaü jãvato yuktamityàha-## asaïgàtmaråpaü tva÷arãratvaü tatvadhiyà jãvato vyajyata ityàha-## dehàtmanoþ saübandhaþ satya iti ÷aïkate-## tannà÷àrthaü kàryàpekùeti bhàvaþ / àtmanaþ ÷arãrasaübandhe jàte dharmàdharmotpattiþ, tasyàü satyàü saübandhajanmetyanyonyà÷rayàdekasyàsiddhyà dvitãyasyàpyasiddhiþ syàditi pariharati-## nanvetaddehajanyadharmàdharmakarmaõa etadehasaübandhahetutve syàdanyonyà÷rayaþ / pårvadehakarmaõa etaddehasaübandhotpattiþ, pårvadeha÷ca tatpårvadehakçtakarmaõa iti bãjàïkuravadanàditvànnàyaü doùa ityata àha-## apràmàõikãtyarthaþ / na hi bãjàïkuraþ tato bãjàntaraü ca yathà pratyakùeõa dç÷yate tadvadàtmano dehasaübandhaþ pårvakarmakçtaþ pratyakùaþ / nàpyasti ka÷cidàgamaþ / pratyuta 'asaïgo hi'ityàdi÷rutiþ sarvakartçtvaü vàrayatãti bhàvaþ / tatra yuktimàha-## kåñasthasya kçtyayogànna kartçtvamityarthaþ / svato niùkriyasyàpi kàrakasaünidhinà kartçtvamiti ÷aïkàü dçùñàntavaiùamyeõa nirasyati-## ràjàdãnàü svakrãtabhçtya kartçtvaü yuktaü nàtmana ityarthaþ / dehakarmaõoravidyàbhåmau bãjàïkuravadàvartamànayoràtmanà saübandho bhràntikçta evetyàha-## nanu 'yajeta'iti vidhyanupapasyàtmanaþ kartçtvameùñavyamiti, tatràha-## bhràntikçtena dehàdisaübandhena yàgàdikartçtvamàbrahmabodhàdvyàkhyàtamityarthaþ / ## pràbhàkarà ityarthaþ / bhràntyabhàvàddehasaübandàdikaü satyamiti bhàvaþ / bhedaj¤ànàbhàvànna gauõa ityàha-## prasiddho j¤àto vastunorbhedo yena tasya gauõamukhyaj¤ànà÷rayatva prasiddherityarthaþ / yasya tasya puüso gauõau bhavatà ityanvayaþ / ÷auryàdiguõaviùayàvityarthaþ / ## bhedaj¤àna÷ånyasya puüsa ityarthaþ / #<÷abdapratyayàviti /># ÷abdaþ ÷àbdabodha÷cetyarthaþ / saü÷ayamålau tàvudàharati-## yadà saü÷ayamålayorna gauõatvaü tadà bhràntimålayoþ kiü vàcyamityàha-## ## atarkitàdçùñàdinàü saüskàrodbodhe satãtyarthaþ / nirupacàreõa guõaj¤ànaü vinetyarthaþ / ## dehàtmavàdinàü tu prametyabhimàna iti bhàvaþ / jãvanmuktau pramàõamàha-## tattatra jãvanmuktasya dehe / yathà dçùñàntaþ ahinirlvayanã sarpatvak vàlmãkàdau pratyastà nikùiptà mçtà sarpeõa tyaktàbhimànà vartate, evamevedaü viduùà tyaktàbhimànaü ÷arãraü tiùñhati / atha tathà tvacà nirmuktasarpavadevàyaü dehastho '÷arãraþ viduùo dehe sarpasya tvacãvàbhimànàbhàvàda÷arãratvàdamçtaþ pràõitãti pràõo jãvannapi brahmaiva, kiü tadbrahma tejaþ svaya¤jyotirànanda evetyarthaþ / vastuto 'cakùurapi bàdhitacakùuràdyanivçtyà sacakùurivetyàdi yojyam / ## brahmàtmaj¤ànànmuktilàbhàtsiddhaü vedàntànàü pràmàõyaü, hita÷àsanàcchàstratvaü ca nirdeùatayà sthitamityarthaþ / brahmaj¤ànamuddi÷ya ÷ravaõavanmanananididhyàsanayorapyavàntaravàkyabhedena vidhyaïgãkàrànna brahmaõo vidhi÷eùatvaü udde÷yaj¤ànalabhyatayà pràdhànyàdityàha-## ÷ravaõaü j¤ànakaraõavedàntagocaratvàtpradhànaü, manananididhyàsanayoþ prameyagocaratvàttadaïgatvaü, niyamàdçùñasya j¤àna upayogaþ sarvàpekùànyàyàditi mantavyam / tarhi j¤àne vidhiþ kimiti tyaktaþ, tatràha-## yadi j¤àne vidhimaïgãkçtya vedànatairavagataü brahma vidheyaj¤àne karmakàrakatvena viniyujyeta tadà vidhi÷eùatvaü syàt / na tvavagatasya viniyuktatvamasti, pràptàvagatyà phalalàbhe vidhyayogàdityarthaþ / ##--vidhyasaübhavàt / ##-÷eùatvàsaübhavàt / satyàdivàkyairlabdhaj¤ànenàj¤ànanivçttiråpaphalalàbhe satãtyarthaþ / såtraü yojayati-## ## co 'vadhàraõe / uktarãtyà brahmaõaþ svàtantrye satyeva bhagavato vyàsasya pçthak÷àstrakçtiryuktà, dharmavilakùaõaprameyalàbhàt / vedàntànàü kàryaparatve tu prameyàbhedànna yuktetyarthaþ / nanu mànasadharmavicàràrthaü pçthagàrambha ityà÷aïkyàha-#<àrabhyamàõaü ceti /># atha bàhyasàdhanadharmavicàrànantaram / ato bàhyadharmasya ÷uddhidvàrà mànasopàsanàdharmahetutvàtpari÷iùño mànasadharmo jij¤àsya iti såtraü syàditi / atra dçùñàntamàha-## tçtãyàdhyàye ÷rutyàdibhiþ÷eùa÷eùitvanirõayànantaraü ÷eùiõà÷eùasya prayogasaübhavàt kaþ kratu÷eùaþ ko và puruùa÷eùaþ iti vij¤àsyata ityarthaþ / ## natvàrabdhaü, tasmàdavàntaradharmàrthamàrambha ityayuktamiti bhàvaþ / svamate såtrànuguõyamastãtyaha-## jaimininà brahma na vicàritamiti tajjij¤àsyatvasåtraõaü yuktamityarathaþ / vedàntàrtha÷cedadvaitaü tarhi dvaitasàpekùavidhyàdãnàü kà gatirityà÷aïkya j¤ànàtpràgeva teùàü pràmàõyaü na pa÷càdityàha-## j¤ànasya prameyapramàtçbàdhakatvàdityarthaþ / brahma na kàrya÷eùaþ, tadbodhàtpràgeva sarvavyavahàra ityatra brahmavidàü gàthàmudàharati-## sadabàdhitaü brahma pårvamàtmà viùayànàdatta iti sarvasàkùyahamityevaübodhe jàte sati putradehàdeþ sattàbàdhanàt màyàmàtratvani÷yayàt putradàràdibhirahamiti svãyaduþkhasukhabhàvatvaguõayogàdgauõàtmàbhimànasya naro 'haü kartà måóha iti mithyàtmàbhimànasya ca sarvavyavahàrahetorasatve kàryaü vidhiniùedhàdivyavahàraþ kathaü bhavet hetvabhàvànna katha¤cidbhavedityarthaþ / nanvahaü brahmeti bodho bàdhitaþ, ahamarthasya pramàtuþ brahmatvàyoghàdityà÷aïkyà pramàtçtvasyàj¤ànavilasitàntaþkaraõatàdàtmyakçtatvànna bàdha ityaha-## 'ya àtmàpahatapàpmà vijaro vimçtyurvi÷okaþ so 'nveùñavya'iti ÷ruteþ j¤àtavyaparamàtmavij¤ànàtpràgevàj¤ànàcciddhàtoràtmànaþ pramàtçtvaü pramàtaiva j¤àtaþ san pàpmaràgadveùamaraõavivarjitaþ paramàtmà syàdityarthaþ / pramàtçtvasya kalpitatve tadà÷ritànàü pramàõànàü pràmàõya kathamityata àha-## dehàtmatvapratyayaþ kalpito bhramo 'pi vyavahàràïgatayà mànatveneùyate vaidikaiþ, tadvallaukikamadhyakùàdikamàtmabodhàvadhi vyavahàrakàle bàdhàbhàvàt vyàvahàrikaü pràmàõyamiùyatàü, vedàntànàü tu kàlatrayàbàdhyabodhitvàt tatvàvedakaü pràmàõyamiti tu ÷abdàrthaþ / #<à'tmani÷cayàt /># àtmani÷acayàdityàïmaryàdàyàm / pramàtçtvasya kalpitatve 'pi viùayàbàdhàt pràmàõyamitibhàvaþ // ràmanàmnipare dhàmni kçtsnàmnàyasamanvayaþ / kàryatàtparyabàdhena sàdhitaþ ÷uddhabuddhaye //4// iti catusåtrã samàptà // END BsRp_1,1.4.4 ____________________________________________________________________________________________ START BsRp_1,1.5.5 ãkùater nà÷abdam | BBs_1,1.5 | vçttamanådyàkùepalakùaõàmavàntarasaügatimàha-## bhavatu siddhe vedàntànàü samanvayaþ tathàpi mànàntaràyoge brahmaõi ÷aktigrahàyogàt, kåñasthatvenàvikàritvena kàraõatvàyogàcca na samanvayaþ / kintu sargàdyaü kàryaü jaóaprakçtikaü, kàryatvàt, ghañavat ityanumànagamye triguõe pradhàne samanvaya ityàkùipantãtyarthaþ / siddhaü mànàntaragamyamevetyàgrahaþ ÷aktigrahàrthaþ / ata eva pradhànàdavanumànopasthite ÷aktigrahasaübhavàt tatparatayà vàkyàni yojayantãtyuktam / kiü ca 'tejasà somya÷uïgena sanmålamanviccha'ityàdyàþ ÷rutayaþ / ÷uïgena liïgena kàraõasya svato 'nveùaõaü dar÷ayanto mànàntarasiddhameva jagatkàraõaü vadantãtyàha-## nanvatãndriyatvena prathànàdervyàptigrahàyogàtkathamanumànam, tatràha-## yatkàryaü tajjaóaprakçtikaü yathà ghañaþ / yajjaóaü taccetanasaüyuktaü, yathà rathàdiriti sàmànyatodçùñànumànagamyàþ pradhànapuruùa saüyogà ityarthaþ / advitãyabrahmaõaþ kàraõatvavirodhimatàntaramàha-## sçùñivàkyebhya eva paràrthànumànaråpebhyo yatkàryaü tadbuddhimatkartçkamitã÷varaü kartàraü, paramàõåü÷ca yatkàryadravyaü tatsvanyånaparimàõadravyàrabdamityanumimata ityarthaþ / anye 'pi bauddhàdayaþ / 'asadvà idamagra àsãt ityàdi vàkyàbhàsaþ / yadvastu tacchånyàvasànaü, yathà dãpa iti yuktyàbhàsaþ / evaü vàdivipratipattimuktvà tanniràsàyottarasåtrasandarbhamamavatàrayati--## vàdivivàde satãtyarthaþ / vyàkaraõamãmàüsànyàyanidhitvàtpadavàkyapramàõaj¤atvam / yajjagatkàraõaü taccetanamacetanaü veti ãkùaõasyamukhyatvagauõatvàbhyàü saü÷aye pårvapakùamàha--## api÷abdàvayavakàràrtho / 'sadeva'ityàdi spaùñabrahmaliïgavàkyànàü pradhànaparatvaniràsena brahmaparatvokteþ ÷rutyàdisaügatayaþ / pårvapakùe jãvasyapradhànaikyopàstiþ, siddhàntebrahmaikyaj¤ànamiti vivekaþ / acetanasatvasyaiva sarvaj¤atvaü, na cetanasyetyàha-## ## janyaj¤ànasya satvadharmatvànnityopalabdherakàryatvàccinmàtrasya na sarvaj¤ànakartçtvamityarthaþ / nanu guõànàü sàmyàvasthàyàü satvasyotkarùàbhàvàtkathaü sarvaj¤atetyàha-## trayo guõà eva pradhànaü tasyasàmyavasthà tadabhedapradhànamityucyate / tadavasthàyàmapi pralaye sarvaj¤ànaktimatvaråpaü sarvaj¤atvamakùatamityarthaþ / nanu mayà kimiti ÷aktimatvaråpaü gauõaü sarvaj¤atvamaïgãkàryamiti, tatràha-## anityaj¤ànasya pralaye nà÷àcchaktimatvaü vàcyaü kàrakàbhàvàccetyàha-## matadvayasàmyamuktvà svamate vi÷eùamàha-## brahmaõaþ kàraõatvaü smçtipàde samarthyate / pradhànàdeþ kàraõatvaü tarkapàde yuktibhirnirasyati / adhunà tu ÷rutyà nirasyati-#<ãkùaternà÷abdamiti /># ãkùaõa÷ravaõàdvedàvàcyama÷abdaü pradhànam / a÷abdatvànna kàraõamiti såtrayojanà / tatsacchabdavàcyaü kàraõamaikùata / ãkùaõamevàha--## bahu prapa¤caråpeõa sthityarthamahamevopàdànatayà kàryàbhedàjjaniùyàmãtyàha-## evaü tatsadãkùitvà àkà÷aü vàyuü ca sçùñvà tejaþ sçùñavadityàha-## miùaccalat / satvàkràntamiti yàvat sa jãvàbhinnaþ paramàtmà 'pràõamasçjata pràõàcchraddhàü khaü vàyurjyotiràpaþ pçthivãndriyaü mano annamannàdvãryaü tapo mantràþ karmalokàlokeùu nàma ca'ityuktàþ ùoóa÷akalàþ / nanu 'ik÷itapo dhàtunirde÷e'iti kàtyàyanasmaraõàdãkùateriti padena ÷tibantena dhàturucyate / tena dhàtvarthaü ãkùaõaü kathaü vyàkhyàyata itya÷aïkya lakùaõayetyàha-#<ãkùiteriticeti /># 'itikartavyatàvidheryajateþ pårvavatvaü'iti jaiminisåtre yathà yajatipadena lakùaõayà dhàtvartho yàga ucyate tadvidihàpãtyarthaþ / sauryàdivikçtiyàgasyàïgànàmavidhànàt pårvadar÷àdiprakçtisthàïgavatvamiti såtràrthaþ / dhàtvarthanirde÷ena làbhamàha-## sàmànyataþ sarvaj¤o vi÷eùataþ sarvaviditi bhedaþ / j¤ànamãkùaõameva tapaþ / tapasvinaþ phalamàha-## etatkàryaü såtràkhyaü brahma / kevalasattvavçtterj¤ànatvamaïgãkçtya pradhànasya sarvaj¤atvaü nirastam / saüprati na kevalajaóavçttirj¤àna÷abdàrthaþ kintu sàkùibodhavi÷iùñà vçttirvçttivyaktabodho và j¤ànam / taccàndhasya pradhànasya nàstãtyàha-## sàkùitvamasti, yenoktaj¤ànavatvaü syàditi ÷eùaþ / nanu sattvavçttimàtreõa yoginàü sarvaj¤atvamuktamityata àha-## se÷varasàükhyàmatamàha-## sarvaj¤atvaü nàma sarvaghocaraj¤ànatvaü, na j¤ànakartçtvaü, j¤ànasya kçtyasàdhyatvàditi hçdikçtvà pçcchati-## sarvaü jànàtãti ÷abdàsàdhutvaü ÷aïkate-## nityasyàpi j¤ànasya tattadarthopahitatvena brahmasvaråpàdbhedaü kalpayitvà kàryatvopacàràdbrahmaõastatkartçtvavyapade÷aþ sàdhuriti sadçùñàntamàha-## saütatetyarthaþ / asatyapi avivakùite 'pi / nanu prakà÷aterakarmakatvàtsavità prakà÷ata iti prayoge 'pi jànàteþ sakarmakatvàtkarmàbhàve 'tadaikùata'ityayuktamiti, tatràha-## karmàvivakùàyàmapi prakà÷aråpe savitari prakà÷ata iti katha¤citprakà÷akriyà÷rayatvena kartçtvopacàravaccidàtmanyapi cidråpekùaõakartçtvopacàrànna vaiùamyamityuktaü pårvam / adhunà tu kumbhakàrasya svopàdhyantaþkaraõavçttiråpekùaõavadã÷varasyàpi svopàdhyavidyàyàþ vividhasçùñisaüskàràyàþ pralayàvasànenodbuddhasaüskàràyàþ sargonmukhaþ ka÷citpariõàmaþ saübhavati, ataþ tasyàü såkùmaråpeõa nilãna sarvakàryaviùayakamãkùaõaü, tasya kàryatvàtkarmasadbhàvàcca tatkartçtvaü mukhyamiti dyotayati-## nanu màyopàdhikabimbacinmàtrasye÷varasya kathamãkùaõaü prati mukhyaü kartçtvaü, kçtyabhàvàditi cenna, kàryànukålaj¤ànavata eva kartçtvàdã÷varasyàpi ãkùaõànukålanityaj¤ànavattvàt / na ca nityaj¤ànenaiva kartçtvanirvàhàtkimãkùaõeneti vàcyam, vàyvàdereva ÷abdavattvasaübhavàtkimàkà÷enetyatiprasaïgàt / ataþ ÷rutatvàdvàyvàdikàraõatvenàkà÷avadaikùatetyàgantukatvena ÷rutamãkùaõamàkà÷àdihetutvenàïgãkàryamityalam / avyàkçte såkùmàtmanà sthite vyàkartuü sthålãkartumiùñe ityarthaþ / avyàkçtakàryoparaktacaitanyaråpekùaõasya kàrakànapekùatve 'pi vçttiråpekùaõasya kàrakaü vàcyamityà÷aïkyàha-## yathaikasya j¤ànaü tathànyasyàpãti niyamàbhàvànmàyino '÷arãrasyàpi janyekùaõakàrakatvamiti bhàvaþ / nanu yajjanyaj¤ànaü taccharãrasàdhyamiti vyàptirastãtyà÷aïkya ÷rutibàdhamàha-## kàryaü ÷arãram / kàraõamindriyam / asye÷varasya ÷aktirmàyà svakàryàpekùayà parà, vicitrakàryakàritvàddvividhà / sà tvaitihyamàtrasiddhà na pramàõasiddhetyàha-#<÷ruyata iti /># j¤ànaråpeõa balena yà sçùñikriyà sà svàbhàvikã / anàdimàyàtmakatvàdityarthaþ / j¤ànasya caitanyasya balaü màyàvçttipratibimbitattvena sphuñatvaü tasya kriyànàma bimbatvena brahmaõo janakatà j¤àtçtàpi svàbhàvikãti vàrthaþ / apàõirapi grahãtà / apàdopi javanaþ / ã÷varasyasvakàrye laukikahetvapekùà nàstãti bhàvaþ / agryamanàdiü, puruùamanantaü, mahàntaü vibhumityarthaþ / apasiddhàntaü ÷aïkate-## j¤àne pratibandhakakàraõànyavidyàràgàdãni ÷rutàvata ã÷varàdanyo nàstãtyanvayaþ / aupàdikasya jãve÷varabhedasyamayoktatvànnàpasiddhànta ityàha-## tatkçta upàdhisaübandhakçtaþ ÷abdatajjanyapratyayaråpo vyavahàraþ / asaükãrõa iti ÷eùaþ / avyatireke kathamasaükarastatràha-## upàdhisaübandhakçtetyarthaþ / ## dehàdisaübandhatya heturaviveko 'nàdyavidyà tayà kçta ityarthaþ / avidyàyàü hi pratibimbo jãvaþ, bimbacaitanyamã÷vara iti bhedo 'vidyàdhãnasattàkaþ, anàdibhedasya kàryatvàyogàt / kàryabuddhyàdikçtapramàtràdibheda÷ca kàrya eveti vivekaþ / nanvakhaõóasvaprakà÷àtmani kathamavivekaþ, tatràha-## vastuto dehàdibhinnasvaprakà÷asyaiva sata àtmano naro 'hamiti bhramodçùñatvàddurapahnavaþ / sa ca mithyàbuddhyà mãyata iti mithyàbuddhimàtreõa bhràntisiddhàj¤ànena kalpita iti cakàràrthaþ / yadvoktamithyàbuddhau lokànubhavamàha-## itthaübhàve tçtãyà / bhràntyàtmanà dç÷yata ityarthaþ / pårvapårvabhràntimàtreõa dç÷yate na ca prameyatayeti vàrthaþ / kåñhasthasyàpi màyikaü kàraõatvaü yuktamityàha-## yattvavedye ÷abda÷aktigrahàyoga iti, tanna / satyàdipadànàmabàdhitàdyartheùu lokàvagata÷aktikànàü vàccaikade÷atvenopasthitàkhaõóabrahmalakùakatvàditi sthitam //5// END BsRp_1,1.5.5 ____________________________________________________________________________________________ START BsRp_1,1.5.6 gauõa÷cennàtma÷abdàt | BBs_1,1.6 | saüpratyuttarasåtranirasyà÷aïkàmàha-## anyathàpi acetanatve 'pi / nanu pradhànasya cetanena kiü sàmyaü yena gauõamãkùaõamiti tatràha-## niyatakramavatkàryakàritvaü sàmyamityarthaþ / 'upacàrapràye vacanàt'iti gauõàrthapracure prakaraõe samàmnànàdityarthaþ / aptejasorivàcetane sati gauõã ãkùatiriti cenna, àtma÷abdàtsata÷cetanatvani÷cayàditi såtràrthamàha-## sà prakçtà sacchabdavàcyà iyamãkùitrã devatà parokùà hanta idànãü bhåtasçùñyanantaraü imàþ sçùñàstisrastejo 'bannaråpàþ / parokùatvàddevatà iti dvitãyàbahuvacanam / anena pårvakalpànubhåtenajãvenàtmanà mama svaråpeõa tà anupravi÷ya tàsàü bhogyatvàya nàma ca råpaü ca sthålaü kariùyàmãtyaikùatetyanvayaþ / laukikaprasiddheþ, 'jãva pràõadhàraõe'iti dhàtorjãvatipràmadhàrayatãti nirvacanàccetyarthaþ / ## svapakùe tu bimbapratibimbayorloke bhedasyakalpitatvadar÷anàjjãvo bràhmaõaþ sata àtmeti yuktamityarthaþ / jãvasya sacchabdàrthaü pratyàtma÷abdàt sanna pradhànamityuktvà satau jãvaü pratyàtma÷abdànna pradhànamiti vidhàntareõa hetuü vyàcaùñe-## sa yaþsadàkhya eùoõimàsåkùmaþ, aitadàtmakamidaü sarvaü jagat, tatsadeva satyaü, vikàrasya mithyàtvàt / saþ satpadàrthaþ sarvasyàtmà / he ÷vetaketo, tvaü ca nàsi saüsàrã, kintu tadeva sadabhàdhitaü sarvàtmakaü brahmàsãti ÷rutyarthaþ / ityatropadi÷ati / ata÷cetanàtmàkatvàt satvàt saccetanameveti vàkya÷eùaþ / yaduktamaptejasoriva sata ãkùaõaü gauõamiti, tatràha-## nàmaråpayorvyàkaraõaü sçùñiþ / àjipadànniyamanaü / àptejasodçgviùayatvàtsçjyatvànniyamyatvàccàcetanatvamãkùaõasya mukhyatve bàdhakamasti sàdhakaü ca nàstãti hetoryuktamãkùaõasya gauõatvamiti yojanà / cetanavatkàryakàritvaü guõaþ 'teja aikùata'cetanavatkàryakàrityarthaþ / yadvà tejaþpadena tadadhiùñhànaü sallakùyate / tathàca mukhyamãkùaõamityàha-## syàdetadyadi sata ãkùaõaü mukhyaü syàttadeva kuta ityata àha-## gauõamukhyayoratulyayoþ saü÷ayàbhàvena gauõapràyapàñhasyani÷càyakatvàdàtma÷abdàcca sata ãkùaõaü mukhyamityarthaþ //6// END BsRp_1,1.5.6 ____________________________________________________________________________________________ START BsRp_1,1.5.7 tanniùñhasya mokùopade÷àt | BBs_1,1.7 | àtmahitakàritvaguõayogàdàtma÷abdo 'pi pradhàne gauõa iti ÷aïkate-## àtma÷abdo pradhàne 'pi mukhyo nànàrthakatvàdityàha-## nànàrthatve dçùñàntaþ-## 'athaiùa jyotiþ'÷rutyà sahasradakùiõàke kratau jyotiùñome lokaprayogàdagnau ca jyotiþ÷abdo yathà mukhyastadvadityarthaþ / tasminsatpadàrthe niùñà abhedaj¤ànaü yasya sa sanniùñhastasya mukti÷ravaõàditi såtràrthamàha-## ÷rutiþ samanvayasåtrevyàkhyàtà / anarthàyetyuktaü prapa¤cayati-## ka÷citkila duùñàtmà mahàraõyamàrge patitamandhaü svabandhunagaramaü jagamiùuü babhàùe, kimàtràyuùmatà duþkhitena sthãyata iti / sa càndhaþ sukhàü vàõãmàkarõya tamàptaü matvovàca, aho madbhàgadheyaü, yadatra bhavànmàü dãnaü svàbhãùñanagarapràpyasamarthaü bhàùata iti / sa ca vipralipsurduùñagoyuvànamànãya tadãyalàïgålamandhaü gràhayàmàsa / upadide÷a ca enamandhaü, eùa goyuvà tvàü nagaraü neùyati, mà tyaja làïgålamiti / sa càndhaþ ÷raddhàlutayà tadatyajansvàbhãùñamapràpyànarthaparaüparàü pràptaþ / tena nyàyenetyarthaþ / ## àtmaj¤ànàbhàve sati vihanyeta mokùaü na pràpnuyàt pratyutànarthaü saüsàraü ca pràpnuyàdityarthaþ / nanu jãvasya pradhànaikyasaüpadupàsanàrthamidaü vàkyàmastviti, tatràha-## ahàdhitàtmapramàyàü satyàmityàrthaþ / kasyacidàropitacoratvasya satyena taptaü para÷uü gçhõato mokùo dçùñaþ, taddçùñàntena satye brahmaõi ahamityabhisaüdhimato mokùo yathà 'satyàbhisaüdhastaptaü para÷uü gçhõàti sa na dahyate 'tha mucyate'iti ÷rutyopadiùñaþ / sa upade÷aþ saüpatpakùe na yuktaþ ityàha-## dehamutthàpayatãtyukthaü pràõaþ / tasmànmokùopade÷ànmukhye saübhavati gauõatvasyànyàyyatvàccàtma÷abdaþ sati mukhya ityàha-## kvacidbhçtyàdau / sarvatràhamàtmetyatràpi mukhya àtma÷abdo na syàdityarthaþ / ## sarvatra caitanyatàdàtmyàdityarthaþ / àtma÷abda÷cetanasyaivàsàdhàraõa ityuktam / astuvàvyàpivastånàü sàdhàraõastathàpi tasyàtra ÷rutau pradhànaparatve 'pi ni÷càyakàbhàvànna pradhànavçttitetyàha-## cetanavàcitve tu prakaraõaü ÷etaketupadaü ca ni÷càyakamastãtyàha-## upapadasya ni÷càyakatvaü sphuñayati-## tataþ kiü, tatràha-## àtma÷abdo jyotiþ÷abdavannànàrthaka ityuktaü dçùñàntaü nirasyati-## kathaü tarhi 'jyotiùà yajeta'iti jyotiùñome prayogaþ, tatràha-## 'etàni vàva tàni jyotãüùi ya etasya stomàþ'ityarthavàdena kalpitaü jvalanena sàdç÷yam / trivçtpa¤cada÷astrivçtsaptada÷astrivçdekaviü÷a iti stomàstattadarthaprakà÷akatvena guõena jyotiùpadoktà çksaüghàþ / tathà ca jyotãüùi stomà asyeti jyotiùñoma ityatra jyotiþ÷abdo gauõa ityarthaþ / nanvàtma÷abdàditi pårvasåtra evàtma÷abdasya pradhàne gauõatvasàdhàraõatva÷aïkàniràsaþ kartumucitaþ, mukhyàrthasya làghavenoktisaübhave gauõatvanànàrthakatvà÷aïkàyà durbalatvena tanniràsàrthaü pçthaksåtràyàsànapekùaõàt / tathà ca ÷aïkottaratvenàsåtràkhyànaü nàtãva ÷obhata ityaruceràha-## nirastà samastà gauõatvanànàrthakatva÷aïkà yasyàtma÷abdasya sa tacchaïkastasya bhàvastattà tayetyarthaþ / ## sata àtma÷abde jãvàbhinnatvàditi hetvapekùayà mokùopade÷aþ svatantra eva pradhànakàraõatvaniràse heturityarthaþ //7// END BsRp_1,1.5.7 ____________________________________________________________________________________________ START BsRp_1,1.5.8 heyatvàvacanàc ca | BBs_1,1.8 | nanu yathà ka÷cidarundhatãü dar÷ayituü nikañasthàü sthålàü tàràmarundhatãtvenopadi÷ati, tadvadanàtmana eva pradhànasya satpadàrthasyàtmatvopade÷a iti ÷aïkate-## pradhànaü sacchabdavàcyaü neti kuta ityarthaþ / sautra÷cakàro 'nuktasamuccayàrtha ityàha-## vivçõoti-## api÷abdànnàstyeveti såcayati / vedànadhãtyàgataü stabdhaü putraü pitovàca-he putra uta api, àdi÷yata ityàde÷a upade÷aikalabhyaþ sdàtmà tamapyapràkùyaþ gurunikañepçùñavànasi, yasya ÷ravaõena mananena vij¤ànenànyasya ÷ravaõàdikaü bhavatãtyanvayaþ / nanvanyena j¤àtena kathamanyadaj¤àtamapi j¤àtaü syàditi putraþ ÷aïkate-## he bhagavaþ, kathaü nu khalu sa bhavatãtyarthaþ / kàryasya kàraõànyatvaü nàstãtyàha-## piõóaþ svaråpaü tena / vij¤àteneti ÷eùaþ / tatra yuktimàha-## vàcà vàgindriyeõàrabhyata iti vikàro vàcàrambhaõam / nanu vàcà nàmaivàrabhyate, na ghañàdirityà÷aïkya nàmamàtrameva vikàra ityàha-## 'nàmadheyaü vikàro 'yaü vàcà kevalamucyate / vastutaþ kàraõàdbhinno nàsti tasmànmçùaiva saþ // 'iti bhàvaþ / vikàrasya mithyàtve tadabhinnakàraõasyàpi mithyàtvamiti, netyàha-## kàraõaü kàryàdbhinnasattàkaü na kàryaü kàraõàdbhinnam, ataþ kàraõàtiriktasya kàryasvaråpasyàbhàvàtkàraõaj¤ànena tajj¤ànaü bhavatãti sthite dàrùñàntikamàha-## mçdvadbrahmaiva satyaü viyadàdivikàro mçùeti brahmaj¤àne sati j¤eyaü ki¤cinnàva÷iùyata ityarthaþ / yadyapi pradhàne j¤àte tàdàtmyàdvikàràõàü j¤ànaü bhavati tathàpi na puruùàõàü, teùàü pradhànavikàratvàbhàvàdityàha-## asmàkaü jãvànàü sadråpatvàttajj¤àne j¤ànamiti bhàvaþ //8// END BsRp_1,1.5.8 ____________________________________________________________________________________________ START BsRp_1,1.5.9 svàpyayàt | BBs_1,1.9 | ## punarapi kasmàdhetorityarthaþ / suùuptau jãvasya sadàtmani svasminnapyaya÷ravaõàtsaccetanameveti såtrayojanà / etatsvapanaü yathà syàttathà yatra suùuptau svapitãti nàma bhavati tadà puruùaþ satà saüpanna ekãbhavati / sadaikye 'pi nàmapravçttiþ kathaü, tatràha-## tatra lokaprasiddhimàha-## hi yasmàtsvaü sadàtmànamapãto bhavati tasmàdityarthaþ / ÷rutestàtparyamàha-## kathametàvatà pradhànaniràsa ityata àha-## eterdhàtorgatyarthasyàpipårvasya layàrthatve 'pi kathaü nityasya jãvasya laya ityà÷aïkya upàdhilayàditi vaktuü jàgratsvapnayorupàdhimàha-## aindriyakamanovçttaya upàdhayaþ, tairghañàdisthålàrthavi÷eùàõàmàtmanà saübandhàdàtmà tànindriyàrthànpa÷yansthålavi÷eùeõa dehenaikyabhràntimàpanno vi÷vasaüj¤o jàgarti / jàgradvàsanà÷rayamanovi÷iùñaþ saüstaijasasaüj¤aþ svapne vicitravàsanàsahakçtamàyàpariõàmànpa÷yan 'somya tanmanaþ'iti ÷rutisthamanaþ÷abdavàcyo bhavati / sa àtmà sthålasåkùmopàdhidvayoparame 'haü naraþ karteti vi÷eùàbhimànàbhavàllãna ityupacaryata ityarthaþ / nanu svapitãti nàmanirukterarthavàdatvànna yathàrthatetyata àha-## tasya hçdaya÷abdasyaitannirvacanam / tada÷itamannaü dravãkçtya nayante jarayantãtyàpa evà÷anàyàpadàrthaþ / tatpãtamudakaü nayate ÷oùayatãti teja evodanyam / atra dãrgha÷chàndasaþ / evamidamapi nirvacanaü yathàrthamityàha-## idaü ca pradhànapakùe na yuktamityàha-## sva÷abdasyàtmanãvàtmãye 'pi ÷aktirastãtyà÷aïkyàha-## pràj¤ena bimbacaitanyene÷vareõa saüpariùvaïgo bhedabhramàbhàvenàbheda ityarthaþ //9// END BsRp_1,1.5.9 ____________________________________________________________________________________________ START BsRp_1,1.5.10 gatisàmànyàt | BBs_1,1.10 | tattadvedàntajanyànàmavagatãnàü cetanakàraõaviùayakatvena sàmànyànnàcetanaü jagataþ kàraõamiti såtràrthaü vyatirekamukhenàha-## anyatparamàõvàdikam / ## avagativaiùamyamityarthaþ / vipratiùñharanvividhaü nànàdi÷aþ prati gaccheyuþ / pràõa÷cakùuràdayo yathàgolakaü pràdurbhavanti, pràõebhyo 'nantaraü devàþ såryàdayastadanugràhakàþ, tadanantaraü lokyanta iti lokà viùayà ityarthaþ / nanu vedàntànàü svatapràmàõyatvena pratyakaü svàrthani÷càyakatvasaübhavàtkiü gatisàmànyenetyata àha-## ekaråpàvagatihetutvaü vedàntànàü pràmàõyasaü÷ayanivçttiheturityatra dçùñàntamàha-## yathà sarveùàü cakùuùàmekaråpàvagatihetutvaü, ÷ravaõànàü ÷abdàvagatihetutvaü ghràõàdãnàü gandhàdiùu, evaü brahmaõi vedàntànàü gatisàmànyaü pràmàõyadàróhye heturityarthaþ //10// END BsRp_1,1.5.10 ____________________________________________________________________________________________ START BsRp_1,1.5.11 ÷rutatvàc ca | BBs_1,1.11 | evamãkùatyàdiliïgairacetane vedàntànàü samanvayaü nirasya cetanavàcaka÷abdenàpi nirasyati-#<÷rutatvàcceti /># såtraü vyàcaùñe-## svasya cetanasya vàcakaþ sarvavicchabdaþ / 'j¤aþ kàlakàlo guõã sarvavidyaþ'iti sarvaj¤aü parame÷varaü prakçtya 'sa sarvavitkàraõam'iti ÷rutatvànnàcetanaü kàraõamiti såtràrthaþ / karaõàdhipà jãvàsteùàmadhipaþ / adhikaramàrthamupasaüharati-## ãkùaõàtma÷abdàdikaü paramàõvàdàvapyayuktamiti matvàha-##11// END BsRp_1,1.5.11 ____________________________________________________________________________________________ START BsRp_1,1.6.12 ànandamayo 'bhyàsàt | BBs_1,1.12 | vçttànuvàdenottarasåtrasaüdarbhamàkùipati-## prathamasåtrasya ÷àstropodghàtatvàjjanmàdisåtramàrabhyetyuktam / sarvavedàntànàü kàrye pradhànàdyacetane ca samanvayaniràsena brahmaparatvaü vyàkhyàtam / ataþ prathamàdhyàyàrthasyasamàptatvàduttaragranthàrambhe kiü kàraõamityarthaþ / vedànteùu saguõanirguõabrahmavàkyànàü bahulamupalabdheþ, tatra kasya vàkyasya saguõopàsanàvidhidvàrà niguõe samanvayaþ kasya và guõavivakùàü vinà sàkùàdeva brahmaõi samanvaya ityàkàïkùaiva kàraõamityàha-## saükùipya saguõanirguõavàkyàrthamàha-## nàmaråpàtmako vikàraþ sarvaü jagat, tadbhedo hiraõya÷ma÷rutvàdivi÷eùa iti vàkyàrthaþ / vàkyànudàharati-## yasyàü khalvaj¤ànàvasthàyàü dvaitamiva kalpitaü bhavati tattadetaraþ sannitaraü pa÷yatãti dç÷yopàdhikaü vastu bhàti / yatra j¤ànakàle viduùaþ sarvaü jagadàtmamàtramabhåttattadà tu kena kaü pa÷yedityàkùepànnirupàdhikaü tattvaü bhàti / yatra bhumni ni÷cito vidvàn dvitãyaü kimapi na vetti so 'dvitãyo bhåmà paramàtmà nirguõaþ / atha nirguõoktyanantaraü saguõamucyate / yatra saguõe sthito dvitãyaü vetti tadalpaü paricchinnaü, yastu bhåmà tadamçtaü nityam / ## pårvavadvyàkhyeyam / dhãraþ paramàtmaiva sarvàõi råpàõi vicitya sçùñvà nàmàni ca kçtvà buddhyàdau pravi÷ya jãvasaüj¤o vyavaharanyo vartate sa saguõastaü nirguõatvena vidvànapyamçto bhavati / nirgatàþ kalà aü÷à yasmàttanniùkalam / ato niraü÷atvànniùkriyam / ataþ ÷àntamapariõàmi / niravadyaü ràgàdidoùa÷ånyam / a¤janaü målatamaþsaübandho dharmàdikaü và tacchånyaü nira¤janam / ki¤càmçtasya mokùasya svayameva vàkyotthavçttisthatvena paramutkçùñaü setuü laukikasetuvatpràpakam / yathà dagdhendhano 'nalaþ ÷àmyati tamivàvidyàü tajjaü ca dagdhvà pra÷àntaü nirguõamàtmànaü vidyàdityarthaþ / ## vyàkhyàtam / sthålàdidvaita÷ånyam / råpadvaye ÷rutimàha-## / dvaitasthànaü nyånamalpaü saguõaråpaü nirguõàdanyat, tathà saüpårõaü nirguõaü saguõàdanyadityarthaþ / ekasya dviråpatvaü viruddhamityata àha-## vidyàviùayo j¤eyaü nirguõatvaü satyaü avidyàviùaya upàsyaü saguõatvaü kalpitamityavirodhaþ / tatràvidyàviùayaü vivçõoti-## nirguõaj¤ànàrthamàropitaprapa¤camà÷rityabàdhàtpràkkàle guóajihvikànyàyena tattatphalàrthànyupàsanàni vidhãyante, teùàü cittaikàgryadvàrà j¤ànaü mukhyaü phalamiti tadvàkyànàmapi mahàtàtparyaü brahmaõãti mantavyam / 'nàma brahma'ityàdyupàstãnàü kàmàcàràdirabhyudayaþ phalaü, daharàdyupàstãnàü kàmàcàràdirabhyudayaþ phalaü, daharàdyupàstãnàü kramamuktiþ, udbhãthàdidhyànasya karmasamçddhiþ phalamiti bhedaþ / dhyànànàü mànasatvàt, j¤ànàntaraïgatvàcca, j¤ànakàõóe vidhànamiti bhàvaþ / nanåpàsyabrahmaõa ekatvàtkathamupàsanànàü bhedaþ, tatràha-## guõavi÷eùàþ satyakàmatvàdayaþ / hçdayàdirupàdhiþ / atra svayamevà÷aïkya pariharati-## paramàtmasvaråpàbhede 'pyupàdhibhedenopahitopàsyaråpabhedàdupàsananàü bhede sati phalabheda iti bhàvaþ / taü paramàtmànaü yadyadguõatvena lokà ràjànamivopàsate tattadguõavatvameva teùàü phalaü bhavati / kratuþ saükalpo dhyànam / iha yàdç÷adhyànavàn bhavati mçtvà tàdç÷opàsyaråpo bhavati / atraiva bhagavadvàkyamàha-## nanu sarvabhåteùu nirati÷ayàtmana ekatvàdupàsyopàsakayostàratamya÷rutayaþ kathamityà÷aïkya pariharati-## uktànàmupàdhãnàü ÷uddhitàratamyàdai÷varyaj¤ànasukharåpa÷aktãnàü tàratamyaråpà vi÷eùà bhavanti tairekaråpasyàtmana uttarottaraü manuùyàdihiraõyagarbhàntepvàvirbhàvàvatàratamyaü ÷råyate / tasyàtmana àtmànaü svaråpamàvistaràü prakañataraü yo veda upàste so '÷nute taditi tarappratyayàdityarthaþ / tathàca nikçùñhopàdhiràtmaivopàsakaþ, utkçùñopàdhirã÷vara upàsya ityaupàdhikaü tàratamyamaviruddhamiti bhàvaþ / atràrthe bhagavadgãtàmudàharati-## atra såryàderapi na jãvatvenopàsyatà kintvã÷varatvenetyuktaü bhavati / tatra såtrakàrasaümatimàha-## udayaþ asaübandhaþ / evaü yasminvàkye upàdhirvivakùitaþ tadvàkyamupàsanaparamiti vaktumuttarasåtrasaüdarbhasyàrambha ityuktvà yatra na vivakùitaþ tadvàkyaü j¤eyabrahmaparamiti nirõayàrthamàrambha ityàha-## annamayàdiko÷à upàdhivi÷eùàþ / vàkyagatistàtparyam / àrambhasamarthanamupasaüharati-## siddhavaduktagatisàmànyasya sàdhanàrthamapyuttaràrambha ityàha-## annaü prasiddhaü, pràõamanobuddhyaþ hiraõyagarbharåpàþ bimbacaitanyàmã÷vara ànandaþ / teùàü pa¤cànàü vikàrà àdhyàtmikà dehapràõamanobuddhijãvà annamayàdayaþ pa¤cako÷àþ iti ÷ruteþ paramàrthaþ / pårvàdhikaraõe gauõamukhyekùaõayoratulyatvena saü÷ayàbhàvàdgauõapràyapàñho na ni÷càyaka ityuktaü tarhi mayaño vikàre pràcurye ca mukhyatvàtsaü÷aye vikàrapràyapàñhàdànandàdhikàro jãva ànandamaya iti ni÷acayo 'stãti pratyudàharamasaügatyà pårvapakùamàha kiü tàvadityàkàïkùàpårvakam-## ànandamayapadasyàmukhyàrthagrahe hetuü pçcchati-## vikàrapràyapàñhahetumàha-## ÷rutyàdisaügatayaþ sphuñà eva / pårvapakùe vçttikàramatejãvopàstyà priyàdipràptiþ phalaü, siddhànte tu brahmopàstyeti bhedaþ / ÷aïkate-## pariharati-## saügçhãtaü vivçõoti-## paramàtmetyarthaþ / ÷àrãratve 'pã÷aratvaü kiü na syàdityata àha-## jãvatvaü durvàramityarthaþ / nanvànandapadàbhyàse 'pyànandamayasya brahmatvaü kathamityà÷aïkya jyotiùñomàdhikàre jyotiùpadasya jyotiùñomaparatvavadànandamayaprakaraõasthànandamayapadasyànandamayaparatvàttadabhyàsastasya brahmatvasàdhaka ityabhipretyàha- #<ànandamayaü prastutyeti /># rasaþ sàraþ / ànanda ityarthaþ / ayaü lokaþ / yadyapi eùa àkà÷aþ pårõaþ ànandaþ sàkùiprerako na syàttadà ko vànyàccalet, ko và vi÷iùyà pràõyàjjãvet, tasmàdeùa evànandayàti, ànandayatãtyarthaþ / 'yuvà syàtsàdhuyuvà'ityàdinà vakùyamàõà manuùyayuvànanadamàrabhya brahmànandàvasànà eùà saünihità ànandasya tàratamyamãmàüsà bhavati / upasaükràmati vidvànpràpnoti ityekade÷inàmarthaþ / mukhyasiddhànte tåpasaükramaõaü viduùaþ ko÷ànàü pratyaïmàtratvena vilàpanamiti j¤eyam / ÷iùñamuktàrtham / ànanda÷abdàdbrahmàvagatiþ sarvatra samàneti gatisàmànyàrthamàha-#<÷rutyantare ceti /># liïgàdamukhyàtmasaünidherbàdha iti matvàha-## sarvàntaratvaü na ÷rutamityà÷aïkya tato 'nyasyànuktestasya sarvàntaratvamiti vivçõoti-## ## tasyàþ sthålagràhitàmanusaradityarthaþ / tàmrasya måùàkàratvavatpràõasya dehàkàratvaü dehena sàmànyaü, tathà manaþ pràõàkàraü tena samamityàha-## atãto yo 'nantara upàdhirvij¤ànako÷astatkçtà sàvayavatvakalpanà, ÷arãreõa j¤eyatvàcchàrãratvamiti liïgadvayaü durbalam / ataþ sahàyàbhàvàdàbhyàsasarvàntaratvàbhyàü vikàrasaünidherbàdha iti bhàvaþ //12// END BsRp_1,1.6.12 ____________________________________________________________________________________________ START BsRp_1,1.6.13 vikàra÷abdàn neti cen na pràcuryàt | BBs_1,1.13 | vikàràrthakamayañ ÷rutisahàya ityà÷aïkya mayañaþ pràcurye 'pi vidhànànmaivamityàha-## ## taditiprathamàsamarthàcchabdàtpràcuryavi÷iùñasya prastutasya vacane 'bhidhàne gamyamàne mayañpratyayo bhavatãti såtràrthaþ / atra vacanagrahaõàtprakçtasya pràcuryavai÷iùñyasiddhiþ, tàdç÷asya loke mayaño 'bhidhànàt, yathà 'annamayo yaj¤aþ'iti / atra hyannaü pracuramasminnityanna÷abdaþ prathamàvibhakti÷aktastasmànmayañ yaj¤asya prakçtyarthànnapràcuryavàcã dç÷yate na ÷uddhaprakçtavacana iti dhyeyam //13// END BsRp_1,1.6.13 ____________________________________________________________________________________________ START BsRp_1,1.6.14 taddhetuvyapade÷àc ca | BBs_1,1.14 | såtrasthaca÷abdo 'nuktasamuccayàrtha iti matvà vyacaùñe-## taccànuktaü brahmànandasya nirati÷ayatvavadhàraõaü pårvamuktam //14// END BsRp_1,1.6.14 ____________________________________________________________________________________________ START BsRp_1,1.6.15 màntravarõikameva ca gãyate | BBs_1,1.15 | ànandamayatasya brahmatve liïgamuktvà prakaraõamàha-## yasmàdevaü prakçtaü tasmàttanmàntràvarõikameva brahmànandamaya iti vàkye gãyata iti yojanà / nanu mantroktamevàtra gràhmamiti ko nirbandhaþ, tatràha-## bràhmaõasya mantravyàkhyànatvàdupàyatvamasti, mantraståpeyaþ, tadidamuktam-## tayorupàyopeyabhàvàdityarthaþ / tarhyannamayàdãnàmapi màntravarõikabrahmatvaü syàdityata àha-## ki¤ca bhçgave proktà, varuõenopadiùñà bhçguvallã pa¤camaparyàyasthànande pratiùñhità / tatra sthànanyàyena tadekàrthabrahmavallyà ànandamaye niùñetyàha-##15// END BsRp_1,1.6.15 ____________________________________________________________________________________________ START BsRp_1,1.6.16 netaro 'nupapatteþ | BBs_1,1.16 | sa ã÷varaþ tapaþ sçùñyàlocanamatapyata kçtavànityarthaþ / abhidhyànaü kàmanà / 'buhu syàm'ityavyatirekaþ //16// END BsRp_1,1.6.16 ____________________________________________________________________________________________ START BsRp_1,1.6.17 bhedavyapade÷àc ca | BBs_1,1.17 | adhikàre prakaraõe / sa ànanadamayo rasaþ / nanu labdhçlabdhavyabhàve 'pyabhedaþ kiü na syadata àha-## nanulabdhçlabdhavyayorbhedasyàva÷yakatve ÷rutismçtyorbàdhaþ syàdityà÷aïkate-## yàvatà yatastvayetyuktamataþ ÷rutismçtã kathamityanvayaþ / uktàü ÷aïkàmaïgãkaroti-## tarhyàtmana evàtmanà labhyatvoktibàdhaþ abhedàdityà÷aïkya kalpitabhedànna bàdha ityàha-## abhede 'pãtyarthaþ / laukikaþ bhramaþ / àtmanaþ svàj¤ànajabhrameõa dehàdyabhinnasya bhedabhràntyà paramàtmano j¤eyatvàdyuktirityarthaþ / anveùñavyo dehàdiviviktatayà j¤eyaþ, vivekaj¤ànena labdhavyaþ sàkùàtkartavyaþ, tadarthaü ÷rotavyaþ, vij¤ànaü nididhyànaü sàkùàtkàro và ÷rutyantarasyàrthànuvàdàdapaunaruktyam / nanu bhedaþ satya evàstu, tatràha-## ata ã÷varàddraùñà jãvo 'nyo nàstãti cejjãvabhedàdã÷varasyàpi mithyàtvaü syàdata àha-## avidyàpratibimbatvena kalpitàjjãvàccinmàtra ã÷varaþ pçthagastãti na mithyàtvam / kalpitasyàdhiùñhànàbhede 'pyadhiùñhànasya tato bheda ityatra dçùñàntamàha-## såtràråóhaþ svato 'pi mithyà, na jãva ityarucyàbhedamàtramidhyàtve dçùñàntàntaramàha-## nanu såtrabalàdbhedaþ satya ityata àha-#<ãdç÷aü ceti /># kalpitamevetyarthaþ / såtre bhedaþ satya iti padàbhàvàt, 'tadananyatva'àdisåtràõàcchrutyanusàràcceti bhàvaþ //17// END BsRp_1,1.6.17 ____________________________________________________________________________________________ START BsRp_1,1.6.18 kàmàc ca nànumànàpekùà | BBs_1,1.18 | nanvànandàtmakasattvapracuraü pradhànamànandamayamastu, tatràha-## anumànagamyamànumànikam / punaruktimà÷aïkyàha-#<ãkùateriti># //18// END BsRp_1,1.6.18 ____________________________________________________________________________________________ START BsRp_1,1.6.19 asminn asya ca tadyogaü ÷àsti | BBs_1,1.19 | ##viùayasaptamã ànandamayaviùayakaprabodhavato jãvasya tadyogaü yasmàcchàsti tasmànna pradhànamiti yojanà / jãvasya pradhànayogo 'pyastãtyata àha-## jãvasya jãvàbhedo 'stãtyata àha-## adç÷ye sthålaprapa¤ca÷ånye, àtmasaübandhamàtmàtmyaü liïga÷arãraü tadrahite, niruktaü ÷abda÷akyaü tadbhinne, niþ÷eùalayasthànaü nilayanaü màyà tacchånye brahmaõi, abhayaü yathà syattathà yadaiva pratiùñhàü manasaþ prakçùñàü vçttimeùa vidvàüllabhate atha tadaivàbhayaü brahma pràpnotãtyarthaþ / ut api aramalpamapyantaraü bhedaü yadaivaiùa naraþ pa÷yati atha tadà tasya bhayamiti yojanà iti / vçttikàramataü dåùayati-## iha paravyàkhyàyàü vikàràrthake mayañibuddhisthe satyakasmàtkàraõaü vinà ekaprakaraõasthasya mayañaþ pårvaü vikàràrthakatvaü, ante pràcuryàrthakatvamityardhajaratãyaü kathamiva kena dçùñàntenà÷rãyata itãdaü vaktavyamityanvayaþ / pra÷naü matvà÷aïkyate-## spuñamuttaram / kimàntara iti na ÷råyate, kiüvà vastuto 'pyàntaraü brahma na ÷råyata iti vikalpya àdyamaïgãkaroti-## vikàrapràyapàñhànugrahãtamayañ÷ruteþ sàvayavatvaliïgàccetyàha-## iùñàrthasya dçùñyà jàtaü sukhaü priyaü, smçtyà modaþ, sa càbhàyàsàtprakçùñaþ pramodaþ, ànandastu kàraõaü, bimbacaitanyamàtmà, ÷iraþpucchayormadhyakàryaþ brahma÷uddhamiti ÷rutyarthaþ / dvitãyaü pratyàha-## yanmantre prakçtaü guhànihitatvena sarvàntaraü brahma, tadiha pucchavàkye brahma÷abdàtpratyabhij¤àyate / tasyaiva vij¤àpanecchayà pa¤cako÷aråpà guhà prapa¤cità / tatra tàtparyaü nàstãti vaktuü kalpyanta ityuktam / evaü pucchavàkye prakçtasvapradhànabrahmapare sati na prakçtahànyàdidoùa ityarthaþ / brahmaõaþ pradhànatvaü puccha÷rutiviruddhamiti ÷aïkate-## / atra brahma÷abdàtprakçtasvapradhànabrahmapratyabhij¤àne sati puccha÷abdavirodhapràptau, ekasminvàkye prathamacarama÷ruta÷abdayoràdyasyànupasaüjàtavirodhino balãyastavàt, puccha÷abdena pràptaguõatvasya bàdha iti matvàha-## prakaramasyànyathàsiddhimàha-## ekasyaivagumatvaü pradhànatvaü ca viruddhamityàha-## tatra virodhaniràsàyànyatarasmanvàkye brahmasvãkàre pucchavàkye brahma svãkàryamityàha-## vàkya÷eùàccaivamityàha-## tattatrabrahmaõi÷loko 'pãtyarthaþ / puccha÷abdasya gatiü pçcchati-## tvayàpi puccha÷abdasya mukhyàrtho vaktuma÷akyaþ, brahmaõa ànandamayalàïgålatvàbhàvàt / pucchadçùñilakùaõàyàü càdhàralakùaõà yuktà, pratiùñhàpadayogàt, brahma÷abdasya mukhyàrthalàbhàcca / tvatpakùe brahmapadasyàpyavayavalakùakatvàdityàha-## pucchamityàdhàratvamàtramuktam / pratiùñhatvekanãóatvam / ekaü mukhyaü nãóamadhiùñhànaü sopàdànasya jagata ityarthaþ / nanu vçttikàrairapi taittirãyavàkyaü brahmaõisamanvitamiùñaü, tatra kimudàharamabhedenetyà÷aïkyàha-## yatra savi÷eùatvaü tatra vàïmanasagocaratvamiti vyàpteratra vyàpakàbhàvoktyà nirvi÷eùamucyata ityàha-## nivartante a÷aktà ityarthaþ / savi÷eùasya mçùàtvàdabhayaü càyuktam / ato nirvi÷eùaj¤ànàrthaü pucchavàkyamevodàharaõamiti bhàvaþ / pràcuryàrthakamayañà savi÷eùoktau nirvi÷eùa÷rutibàdha uktaþ / doùàntaramàha-## pratyayàrthatvena pradhànasya pràcuryasya prakçtyartho vi÷eùaõaü, vi÷eùasya yaþ pratiyogã virodhãti tasyàlpatvamapekùate, yathà vipramayo gràma iti ÷ådràlpatvam / astu ko doùaþ, tatràha-## prakçtyarthapràdhànye tvayaü doùo nàsti, pracuraprakà÷aþ savitetyatra tamaso 'lpasyàpyàbhànàt / parantvànandamayapadasya pracurànandalakùaõàdoùaþ syàditi mantavyam / ki¤ca bhinnatvàdghañavanna brahmatetyàha-## nanvabhyasyamànànandapadaü lakùaõayànandamayaparamityabhyàsasiddhirityata àha-## ànandamayasya brahmatve nirõãte satyànandapadasya tatparatvaj¤ànàdabhyasasiddhiþ, tatsiddhau tannirõaya iti parasparà÷raya iti bhàvaþ / ayamabhyàsaþ pucchabrahmaõa ityàha-## upasaükramaõaü bàdhaþ / nanu 'sa ya evaüvit'iti brahmavidaü prakramyopasaükramaõavàkyena phalaü nirdi÷yate tattasyàbrahmatve na sidhyatãti ÷aïkate-## upasaükramaõaü pràptirityaïgãkçtya vi÷iùñapràptyuktyà vi÷eùaõapràptiphalamuktamityàha-## j¤ànena ko÷ànàü bàdhastaditi siddhànte bàdhàvadhipratyagànandalàbhor'thàdukta uttara÷lokena sphuñãkçta ityàha-## kàmayitçpucchabrahmaviùayatvàdityarthaþ / yaduktaü pa¤camasthànasthatvàdànandamaye brahmavallã samàptà, bhçguvallãvaditi, tatràha-## yà tvityarthaþ / mayañ÷rutyà sàvayavatvàdiliïgena ca sthànaü bàdhyamiti bhàvaþ / gocaràti kramo gocaratvàbhàvaþ / vedasåtrayorvirodhe 'guõe tvanyàyyakalpanà'iti såtràõyanyathà netavyànãtyàha-## pårvamãkùateþ saü÷ayàbhàvàditi yuktyà pràyapàñho na ni÷càyaka ityuktam / tarhyatra pucchapadasyàdhàràvayavayorlakùaõàsàmyàtsaü÷ayo 'stãtyavayavapràyapàñho ni÷càyaka iti pårvàdhikaraõasiddhàntayuktyabhàvena pårvapakùayati-## / tathàca pratyudàharaõasaügatiþ / pårvapakùe saguõopàstiþ, siddhànte nirguõapramitiþ phalam / vedàntavàkyasamanvayokteþ ÷rutyàdisaügatayaþ sphuñà eva / såtrasthànandamayapadena tadvàkyasthaü brahmapadaü lakùyate / vikriyate 'neneti vikàro 'vayavaþ / ## avayavakramasya buddhau pràptirityarthaþ / atra hi prakçtasya brahmaõo j¤ànàrthaü ko÷àþ pakùitvena kalpyante, nàtra tàtparyamasti / tatrànandamayasyàpi avayavàntaroktyanantaraü kasmiü÷citpucche vaktavye prakçtaü brahma pucchapadenoktam / tasyànandamayàdhàratvenàva÷yaüvaktavyatvàdityarthaþ / ## //14// tasya brahmaõaþ sarvakàryahetutvavyapade÷àt / priyàdivi÷iùñatvàkàreõànandamayasya jãvasya kàryatvàttaü prati ÷eùatvaü brahmaõo na yuktamityarthaþ / ##15// 'brahmavidàpnoti param'iti yasya j¤ànànmuktiruktà, yat 'satyam j¤ànam'iti mantroktaü brahma, tadatraiva pucchavàkye gãyate brahmapadasaüyogàt / nànantamayavàkya ityarthaþ / ##16// itarà ànandamayo jãvo 'tra na pratipàdyaþ / sarvasraùñçtvàdyanupapatterityarthaþ / ##17// ayamànandamayo brahmarasaü labdhvànandã bhavatãti bhedokte÷ca tasyàpratipàdyatetyarthaþ / ànandamayo brahma, taittarãyakapa¤camasthànasthatvàt bhçguvallisthànandavadityà÷aïkyàha-##18// kàmyata iti kàmànandaþ tasya bhçguvallyàü pa¤camasya brahmatvadçùñerànandamayasyàpi brahmatvànumànàpekùà na kàrya, vikàràrthakamayaóvirodhàdityarthaþ / bhedavyapade÷àccetsaguõaü brahmàtra vedyaü syàdityà÷aïkyàha-##19// guhànihitatvena pratãci 'sa ekaþ'ityupasaühçte pucchàvàkyokte brahmaõyahameva paraü brahmeti prabodhavata ànandamayasya 'yadà hi 'iti ÷àstraü brahmabhàvaü ÷àsti, ato nirguõabrahmaukyaj¤ànàrthaü jãvabhedànuvàda ityabhipretyàha-##19// END BsRp_1,1.6.19 ____________________________________________________________________________________________ START BsRp_1,1.7.20 antas taddharmopade÷àt | BBs_1,1.20 | ## chàndogyavàkyamudàharati-## athetyupàstipràrambhàrthaþ / hiraõmayo jyotirvikàraþ, puruùaþ pårõo 'pi mårtimànupàsakairdç÷yate / mårtimàha-## praõakho nàkhàgraü tena sahetyabhividhàvàïùa netrayorvi÷eùamàha-## kapermarkañasya àsaþ pucchabhàgo 'tyantatejasvã tattulyaü puõóarãkaü yathà dãptimadevaü tasya puruùasyàkùiõã, sadyovikasitaraktàmbhojanayana ityarthaþ / upàsanàrthamàdityamaõóalaü sthànaü, råpaü coktvà nàma karoti-## tannàma nirvakti-## udita udgataþ / sarvapàpmàspçùña ityarthaþ / nàmàj¤àna phalamàha-## devatàsthànamàdityamadhikçtyopàstyuktyanantaramàtmànaü dehamadhikçtyàpi taduktirityàha-## / pårvatra brahmapadamànandamayapadamànandapadàbhyàsa÷ceti mukhyatritayàdibahupramàõava÷ànnirguõanirõayavat, råpavattvàdibahupramàõava÷àjjãvo hiraõmaya itipårvadçùñàntasaügatyà pårvamutsargataþ siddhanirguõasamanvayasyàpavàdàrthaü pårvapakùayati-## atra pårvottarapakùayorjãvabrahmaõorupàstiþ phalam / akùiõãtyàdhàra÷ravaõàcca saüsàrãti saüvandhaþ / ÷rutimàha-## / àdityasthaþ puruùaþ, amuùmàdàdityàdårdhvagà ye kecana lokàsteùàmã÷varo devabhogànàü cetyarthaþ / sa eùo 'kùisthaþ puruùa etasmàdakùõo 'dhastanà ye lokàþ, ye ca manuùyakàmà bhogàsteùàmã÷vara iti maryàdà ÷råyate / ataþ ÷rute÷ca saüsàrityarthaþ / 'eùa sarve÷varaþ'ityavi÷eùa÷ruteriti saübandhaþ / bhåtàdhipatiryamaþ bhåtapàla indràdi÷ca eùa eva / ki¤ca jalànàmasaükaràya loke vidhàrako yathà setuþ, evameùàü lokànàü varõà÷ramàdãnàü maryàdàhetutvàtsetureùa eva / ataþ sarve÷avara ityarthaþ / såtraü vyàcaùñe-## yadyapyekasminvàkye prathama÷rutànusàreõa caramaü neyaü, tathàpyatra prathamaü ÷rutaü råpavatvaü niùphalaü, dhyànàrthamã÷vare netuü ÷akyaü ca / sarvapàpmàsaïgitvaü sarvàtmaikatvaü tu saphalaü, jãve netuma÷akya¤ceti prabalaüm / naca 'na ha vai devànpàpaü gacchati'iti ÷ruteràdityajãvasyàpi pàpmàspar÷itvamiti vàcyam / ÷ruteradhunà karmànadhikàriõàü devànàü kriyamàõapàpmàsaümbandhe tatphalàspar÷e và tàtaparyàt, teùàü saücitapàpàbhàve 'kùãõe puõye martyalokaü vi÷anti 'ityayogàtyabhipretyàha--## sàrvàtmyamàha-## atra tacchabdai÷càkùuùaþ puruùa ucyate / çgàdyapekùayà liïgavyatyayaþ / ukthaü ÷astravi÷eùaþ, tatsàhacaryàtsàma stotram, ukthàdanyacchastramçgucyate, yajurvedo yajuþ, brahma trayo vedà ityarthaþ / ## àdhidaivatamçk pçthivyantarikùadyunakùatràdityagata÷uklabhàråpà pa¤cavidhà ÷rutyuktà, sàma càgnivàyvàdityacandràdityagatàtikçùõaråpamuktaü pa¤cavidham / adhyàtmaü tu çk, vàkcakùuþ÷rotràkùistha÷uklabhàråpà caturvidhà, sàma ca pràõacchàyàtmamano 'kùigatàtinãlaråpaü caturvidhamuktam / evaü krameõa çksàme anukramyàha ÷rutiþ-## yau sarvàtmakarksàmàtmakau geùõàvamuùyàdityasthasyai, tàvevàkùisthasya geùõau parvaõãtyarthaþ / ## çtksàmageùõatvamityarthaþ / sarvagànageyatvaü liïgàntaramàha-## tattatra loke, dhanasya sanirlàbho yeùàü dhanasanayaþ, vibhåtimanta ityarthaþ / nanu loke ràjàno gãyante ne÷vara ityata àha-## pa÷uvittàdirvibhåtiþ, ÷rãþ kàntiþ, årjitatvaü balaü, tadyuktaü satvaü rajàdikaü madaü÷a eveti tadgànamã÷varasyaivetyarthaþ / niraïgu÷amananyàdhãnam / eùà vicitraråpà mårtirmàyàvikçtitvànmàyà mayà sçùñetyarthaþ / taduktam-'a÷abdam'ityàdivàkyaü ta¤j¤eyaparamityàha-## tarhi råpaü kutaþ, tatràha-## yatra tåpàsyatvenocyate tatretyadhyàhçtya sarvakàraõatvàtpràptaråpavatvaü 'sarvakarmà'ityàdi÷rutyà nirdi÷yata iti yojanà / maryàdàvadai÷varyamã÷varasya netyuktaü niràkaroti-## adhyàtmàdhidaivatadhyànayorvibhàgaþ pçthakprayogastadapekùameva, natvai÷varyasya paricchedàrthamityarthaþ //20// END BsRp_1,1.7.20 ____________________________________________________________________________________________ START BsRp_1,1.7.21 bhedavyapade÷àc cànyaþ | BBs_1,1.21 | nanu upàsyodde÷enopàstividhervidheyakriyàkarmaõorvrãhyàdivadanyataþ siddhirvàcyetyà÷aïkyàha-## àdityajãvàdã÷varasya bhedokteþ ÷rutyantare jãvàdanya ã÷varaþ siddha iti såtràrthamàha-## àditye sthitara÷miniràsàrthamàdityàdantara iti jãvaü nirasyati-## a÷arãrasya kathaü niyantçtvaü, tatràha-## antaryàmipadàrthamàha-## tasyànàtmatvaniràsàyàha-## te tava svaråpamityarthaþ / àdityàntaratva÷ruteþ samànatvàdityarthaþ / tasmàtpara evàdityàdisthànaka udgãthe upàsya iti siddham //21// END BsRp_1,1.7.21 ____________________________________________________________________________________________ START BsRp_1,1.8.22 àkà÷as talliïgàt | BBs_1,1.22 | bhavatu råpavattvàdidurbalaliïgànàü pàpàspar÷itvàdyavyabhicàribrahmaliïgairanyathànayanam / iha tvàkà÷apada÷rutirliïgàdbalãyasãti pratyudàhaõena pràpte pratyàha-#<àkà÷astalliïgàditi /># chandogyavàkyamudàharati-## ÷àlàvatyo bràhmaõo jaivaliü ràjànaü pçcchati, asya pçthvilokasyànyasya ca ka àdhàra iti / ràjàbråte, 'àkà÷a iti ha'iti / 'yadeùa àkà÷aþ'ityànandatvasyàsàdhàraõasya ÷ravaõàdàkà÷o brahmetyavadhàritam / 'àkà÷o vai nàma'ityatra 'tadbrahma'iti vàkya÷eùàditi vibhàgaþ / ## utpattisthitihetuþ / te nàmaråpe, yadantarà yasmàdbhinne / yatra kalpitatvena madhye sta iti vàrthaþ / akùa pårvapakùe bhåtàkà÷àtmanodgãthopàstiþ, siddhànte brahmàtmanà iti phalam / upàsye spaùñabrahmaliïgavàkyasamanvayokteràpàdaü ÷rutyàdisaügatayaþ / spaùñamatra bhàùyam / tejaþprabhçtiùu vàyvàderapi kàraõatvàdevakàra÷rutibàdhaþ, sarva÷rute÷càkà÷àtiriktaviùayatvena saükocaþ syàdityàha-## brahmaõastu sarvàtmakatvàt 'tasmàdeva sarvam'iti ÷rutiryukteti bhàvaþ / tathà sarvalayàdhàratvaü, nirati÷ayamahattvaü, sthitàvapi paramà÷rayatvamityetàni spaùñàni brahmaliïgànãtyàha-## ràterdhanasya dàtuþ / ràtiriti pàñe bandhurityarthaþ / liïgàntaramàha-## dàlbhya÷àlàvatyau bràhmaõau ràjà ceti traya udgãthavidyàku÷alà vicàrayàmàsuþ, kimudgãthasya paràyaõamiti / tatra svargàdàgatàbhiradbhirjãvitena pràõena kriyamàõodgãthasya svarga eva paràyaõamiti dàlbhyapakùamapratiùñhàdoùeõa ÷àlàvatyo ninditvà svargasyàpi karmadvàrà heturayaü lokaþ pratiùñhetyuvàca / taü ÷àlàvatyasya pakùaü 'antavadvai te kila ÷àlàvatyasàma'iti ràjà ninditvànantamevàkà÷aü vakti / bhåtàkà÷oktàvantavattvadoùatàdavasthyàdityarthaþ / nanvàkà÷o 'nanta iti na ÷rutamityà÷aïkyàha-## udgãtha àkà÷a eveti saüpàdanàdudgãthasyànantatvàdikaü na svata iti bhàvaþ / sa udgãthàvayava oïkàraþ, eùa àkà÷àtmakaþ, paraþ rasatamadvàdirguõairutkçùñaþ, ato 'kùaràntarebhyo varãyàn / ÷reùñha ityarthaþ / paraþ ityavyayaü sakàràntaü và, paraþ kçtsnamiti prayogàt / para÷càsau varebhyo 'ti÷ayena varaþ / parovarãyànityarthaþ / pràdhamyàt, ÷rutatvàccàkà÷a÷abdo balãyànityuktaü smàrayati-## evakàrasarva÷abdànugçhãtànantyàdibahuliïgànàmanugrahàya 'tyajedekaü kulasyàrthe'iti nyàyenaikasyàþ ÷ruterbàdho yukta ityàha-## àkà÷apadàdbhåtasyaiva prathamapratãtiriti niyamo nàstãtyapi÷abdena dyotitam / tatra yuktimàha-## àkà÷apadàdgauõàrthasya brahmaõo 'pi prathamapratãtirasti, tasya tatparyàyàõàü ca brahmaõi prayogapràcuryàditi bhàvaþ / akùare kåñasthe vyoman vyomni çco vedàþ santi / pramàõatvena yasminnakùare vi÷ve devà adhiùñhità ityarthaþ / oïkàraþ kaü sukhaü brahma khaü vyàpakamityupàsãta / ÷rutyantaraprayogamàhaþ## vyàpyanàdi brahmetyarthaþ / 'kaü brahma khaü brahma'iti chàndogyam, 'oü khaü brahma khaü puràõam'iti bçhadàraõyakamiti bhedaþ / ki¤ca tatraiva prathamànusàreõottaraü neyaü, yatra tannetuü ÷akyam / yatra tva÷akyaü tatrottarànusàreõa prathamaü neyamityàha-## tasmàdupàsye brahmaõi vàkyaü samanvitamityupasaüharati-##22// END BsRp_1,1.8.22 ____________________________________________________________________________________________ START BsRp_1,1.9.23 ata eva pràõaþ | BBs_1,1.23 | àkà÷avàkyoktanyàyaü taduttaravàkye 'tidi÷ati-## udgãthaprakaraõamiti j¤àpanàrthamudgãtha iti bhàùyapadam / udgãthaprakaraõe ÷råyata ityanvayaþ / ka÷cidçùi÷càkràyaõaþ prastotàramuvàca, he prastotaþ, yà devatà prastàvaü sàmabhaktimanugatà dhyànàrthaü, tàü cedaj¤àtvà mama viduùo nikañe prastoùyasi mårdhà te patiùyatãti / tato bhãtaþ san papraccha, katamà sà devateti / uttaram, pràõa iti / pràõamabhilakùya samyagvi÷anti lãyante, tamabhilakùyojjihate utpadyanta ityarthaþ / atide÷atvàtpårvavatsaü÷ayàdi draùñavyamityuktaü vivçõoti-## manaupàdhiko jãvaþ pràõena brahmaõà badhyate suùuptàvekãbhavati / pràõasya vàyoþ pràõaüprerakaü tasya sattàsphårtipradamàtmànaü ye viduste brahmavida ityarthaþ / pårveõa gatarthàtvàtpçthaksåtraü vyarthamiti ÷aïkate-## adhikà÷aïkàniràsàrthamatide÷asåtramiti matvà ÷aïkàmàha-## tarhi tadà cakùurapyetãtyevaüprakàreõa sarvatra saübandhaþ / nanvatrendriyàõàü pràõe layodayau ÷råyete, tàvatà mahàbhåtalayàdipratipàdakavàkya÷eùopapattiþ kathamityata àha-## 'tasya hyeùa rasaþ'iti ÷ruteþ / indriyàõi liïgàtmaråpàõi apa¤cãkçtabhåtànàü sàràõi teùàü layàdyuktyà bhåtànàmapi pràõe layàdisiddheþ vàkya÷eùopapattirityarthaþ / abrahmasahapàñhàcca pràõo na brahmetyàha-## udgàtçpratihartçbhyàmudgãthe pratihàre ca kà devateti pçùñena càkràyaõenàdityo 'nnaü ca nirdi÷yate / 'àditya iti hovàca' 'annamiti hovàca'iti ÷rutàvityarthaþ / sàmànyaü sannidhànam / saünidhyanugrahãtaprathama÷rutapràõa÷rutyà mukhyapràõanirõaye taddçùñyà prastàvopàstiriti pårvapakùaphalam, siddhànte brahmadçùñiråpopàstiþ / tasyàdhikaraõasyàtide÷atvameva pårveõa saügatiriti vibhàgaþ / bhavantãti bhåtànãti vyutpatyà yatki¤cidbhavanadharmakaü kàryamàtraü tasya layodayau vàyuvikàre pràõe na yuktàvityuktvà bhåta÷abdasya råóhàrthagrahe 'pi layàderbrahmanirõàyakatvamityàha-## bhaitikapràõasya bhåtayonitvàyogàdityarthaþ / tasya tadyonitvaü ÷rutyà÷aïkate-## atha yadà suùupto jãvaþ pràõe brahamaõyekãbhavati tadà enaü pràõaü saviùayavàgadayo 'piyantãtyarthaþ / atra jãvàbhannatve sarvalayàdhàratvaliïgànna mukhyaþ pràõa ityàha-## vàkyàntarasaünidhyapekùayà svavàkyagataüliïgaü balãya ityàha-## ekavàkyatvaü vàkya÷eùaþ tasya balaü tadgataü liïgaü tenetyarthaþ / pràõamevetyavadhàraõena sarvabhåtaprakçtitvaliïgana ca pràõapadena tatkàraõaü brahma lakùyamityàha-## vçttikçtàmudàharaõaü saü÷ayàbhàvenàyuktamityàha-## ÷abdabhedamuktvà prakaraõaü prapa¤cayati-##23// END BsRp_1,1.9.23 ____________________________________________________________________________________________ START BsRp_1,1.10.24 jyoti÷ caraõàbhidhànàt | BBs_1,1.24 | ## chàndogyamevodàharati-## gàyatryupàdhikabrahmopàstyànandaryàrtho 'tha÷abdaþ / ato divo dyulokàtparaþ parastàdyajjyotirdãpyate tadyatadidamiti jàñharàgnàvadhyasyate / kutra dãpyate, tatràha-## vi÷vasmàtpràõivargàdupari sarvasmàdbhåràdilokàdupari ye lokàsteùåttameùu na vidyante uttamà yebhya ityanuttameùu sarvasaüsàramaõóalàtãtaü paraü jyotiridameva, yaddehasthamityarthaþ / asya pårveõàgatàrthatvaü vadanpratyudàharaõasaütimàha-## atra svavàkye spaùñabrahmaliïgàbhàve 'pi 'pàdosya'iti pårvavàkye bhåtapàdatvaü liïgamastãti pàdasaügatiþ / pårvottarapakùayorjaóabrahmajyotiùorupàstiþ phalamiti bhedaþ / nanvaj¤ànatamovirodhitvàdbrahmàpi jyotiþpada÷akyatayà prasiddhamasti, netyàha-## ÷arvaryàü ràtrau bhavaü ÷àrvaram / nãlamiti yàvat / anenàvarakatvàdråpavattvàcca kuóyavadbhàvaråpaü tama ityarthàduktaü bhavati / jyotiþ÷ruteranugràhakaliïgànyàha-## bhàsvararåpàtmikà dãptistejasa eva liïgamityàha-## màstu maryàdetyà÷aïkya ÷rutatvànmaivamityàha-## maryàdàü bråta iti ÷eùaþ / brahmavat kàryasyàpi maryàdàyogànnirarthakaü bràhmaõamiti ka÷cidàkùipati-## ekade÷ã bråte-## svargàdau jàtaü ki¤cidatãndriyaü tejo divaþ parastàdasti, ÷rutipràmàõyàdityarthaþ / adhyayanavidhyupàtta÷ruterniùphalaü vastu nàrtha ityàkùipya bråte-## dhyànaü phalamityà÷aïkya niùphalasya kvàpi dhyànaü nàstãtyàha-## prayojanàntaraü tamonà÷àdikam / atrivçtkçtaü tejo 'ïgãkçtyàphalatvamuktvà tadeva nàstãtyàha-## tejo 'bannànàü devatànàmekaikaü dvidhà vibhajya puna÷caikaikaü bhàgaü dvedhà kçtvà svabhàgàditarabhàgayornikùipya tantriguõarajjuvantrivçttaü karavàõãtyavi÷eùokternàstyatrivçtkçtaü ki¤cidityarthaþ / ki¤càtra 'yadataþ paraþ'iti yacchabdenànyataþ prasiddhaü dyumaryàdatvaü dhyànàyànådyate / na càtrivçtkçtasya tasya tatkvacitprasiddhamityàha-## ekade÷imate niraste sàkùàtpårvapakùã bråte-## prade÷avi÷eùaþ divaþ parastàddedãpyamànaþ såryàditejovayavavi÷eùaþ, tasya parigraha upasanàrtho na viruddhata ityanvayaþ / sa eva kaukùeye jyotiùi upàsyate / tasyàpi tejastvàditi bhàvaþ / brahmaõo 'pi dhyànàrthaü prade÷asthatvaü kalpyatàü, netyàha-## niùprade÷asya niravayavasya vi÷eùe 'pi divaþ parastàddedãpyamànabrahmàvayavakalpanà bhàginã yuktà na tvityanvayaþ / apramàõikagauravàpàtàditi bhàvaþ / tataþ kiü, tatràha-## yathà ekatvasàmyàdbhåritivyàhçtau prajàpateþ ÷irodçùñiþ ÷rutà tathà jàñharàgnàvabrahmatvaü ghoùàdi÷rutyà prasiddhamiti jaóajyotiùñvaü sàmyaü vàcyamityarthaþ / yaddehaspar÷anenauùõyaj¤ànaü prasiddhaü saiùà tasya jàñharàgnerdçùñiþ, yatkarõapidhànena ghoùa÷ravaõaü, saiùà tasya ÷rutirityarthaþ / jyotiùo jaóatve liïgàntaramàha-## jyotirityarthaþ / cakùuùya÷cakùurhitaþ sundaraþ, ÷ruto vikhyàtaþ / ## brahmaliïgamapi ki¤cidanyannàstãtyanvayaþ / nanu 'tripàdasyàmçtaü divi'iti pårvavàkyoktaü brahmàtra jyotiþpadena gçhyatàmityà÷aïkyàha-## nanu sarvàtmakatvàmçtatvàbhyàü brahmoktamityata àha-## katha¤cicchandodvàretyarthaþ / divi diva iti vibhaktibhedànna pratyabhij¤etyarthaþ / prakçterjàtaü pràkçtaü, kàryamityarthaþ / àcàraü nirasyati-## 'gàyatrã và idaü sarvaü bhåtam' 'vàgvai gàyatrã' 'yeyaü pçthivã' 'yadidaü ÷arãram' 'yadasminpuruùe hçdayam' 'ime pràõàþ'iti bhåtavàkpçthivã÷arãrahçdayapràõàtmikà ùaóvidhà ùaóbhirakùarai÷catuùpadà gàyatrãti / yaduktaü tàvàn tatparimàõaþ sarvaþ prapa¤co 'sya gàyatryanugatasya brahmaõo mahimà vibhåtiþ, puruùastu pårõabrahmaråpaþ, ataþ prapa¤càjjyàyànadhikaþ / àdhikyamevàha-## sarvaü jagadekaþ pàdo 'ü÷aþ, 'viùñabhyàhamidaü kçtsnamekàü÷ena sthito jagat'iti smçteþ / asya puruùasya divi svaprakà÷asvaråpe tripàdamçtaü råpamasti, divi såryamaõóale và dhyanàrthamasti, kalpitàjjagato brahmasvaråpàmanantamastãtyarthaþ / yathà loke pàdàtpàdatrayamadhikaü tathedamadhikamiti bodhanàrthaü tripàdamçtamityuktaü, na tripàdatvaü vivakùitamiti mantavyam / 'yadataþ paraþ'iti yacchabdasya prasiddhàrthavàcitvàtpårvavàkyaprasiddhaü brahma gràhmamityàha-## nanu 'yadàgneyo 'ùñàkapàlaþ'ityatra yatpadasyàprakçtàrthakatvaü dçùñimityata àha-## tatra yàgasyànyataþ prasiddherabhàvenàpårvatvàdagatyà yado 'prasiddhàrthatvamà÷ritam / iha tu pårvavàkyaprasiddhasya brahmaõo dyusaübandhena pratyabhij¤àtasya yadarthatvani÷acayàdyatpadaikàrthakajyotiþpadasyàpi sa evàrtha ityarthaþ / saüdaü÷anyàyàdapyevamityàha-## 'sarvaü khalvidaü brahma'ityuttaratra brahmànuvçttermadhyasthaü jyotirvàkyaü brahmaparamityarthaþ / ## prakçtàpekùayatpada÷rutyà dyusaübandhabhåtapàdatvàdiliïgai÷cetyarthaþ / ataþ prakaraõàjjyotiþ÷rutibàdho na yukta iti nirastam / ## brahmavyàvartakatvàbhàvàdityarthaþ / yena cetasà caitanyeneddhaþ prakà÷itaþ såryastapati prakà÷ayati taü bçhantamavedavinna manuta ityarthaþ / jyotiþ÷abdasya kàryajyotiùyeva ÷aktirityaïgãkçtya kàraõabrahmalakùakatvamuktvà brahmaõyapi ÷aktimàha-## gàóhàndhakàre vàcaiva jyotiùà loka àsanàdivyavahàraü karotãtyarthaþ / àjyaü juùatàü pibatàü mano jyotiþ prakà÷akaü bhavati ityàjyastutiþ / yathà gacchantamanugacchataþ svasyàpi gatirasti tathà sarvasya svaniùñhaü bhànaü syàdityata àha-## tat kàlànavacchinnaü brahma såryàdijyotiùàü sàkùibhåtamàyuramçtamiti ca devà upàsata ityarthaþ / yoùito 'gnitvavat dyumaryàdatvàdikaü dhyànàrthaü kalpitaü brahmaõo yuktamityàha-## divaþ paramapãtyanvayaþ / àropyasya dhyeyasyàlambanasya ca sàdç÷yaniyamo nàstãtyàha-## bhaviùyati brahmajyotiùa iti ÷eùaþ / 'taü yathà yathopàsate tathà tathà phalaü bhavati'iti ÷ruterityàha-## j¤ànaphalavadupàstãphalamekaråpaü kiü na syàdata àha-## j¤eyaikatvàdityarthaþ / dhyeyaü tu nànetyàha-## ã÷varo jãvaråpeõànnamattãtyannàdaþ annasyàsamantàddàtà và vasu hiraõyaü dadàtãti vasudàna iti guõavi÷eùasaübandhaü yo veda sa dhanaü vindate, dãptàgni÷ca bhavati / nàmno vàguttamà, mano và pratãkaü vàco bhåya iti pratãkavi÷eùadhyàna÷rutisaügrahàrthamàdyapadam / saünidheþ ÷rutirbalãyasãti ÷aïkate-## atha prathama÷rutyanusàreõa carama÷rutirnãyata ityàha-## sarvanàmnà svasàmarthyena svasya sarvanàmnaþ sàmarthyaü saünihitavàcitvaü tadbalena paràmçùñe satãti yojanà / arthàdyatpadasàmànàdhikaraõyàdityarthaþ //24// END BsRp_1,1.10.24 ____________________________________________________________________________________________ START BsRp_1,1.10.25 chando 'bhidhànàn neti cen na tathà ceto'rpaõanigadàt tathà hi dar÷anam | BBs_1,1.25 | chandobhidhànàdbrahma prakçtaü nàstãti ÷aïkàmekade÷ã dåùayati-## ÷aïkàü sàdhayati-## catuùpadatvàdikaü pårvameva vyàkhyàtam / ## vedarahasyabhåtàü madhuvidyàmevamuktarãtyà yaþ ka÷cidveda tasyodayàstamayarahitabrahmà pràptirbhavatãtyarthaþ / tathàca vedatvàdgàyatryàü brahma÷abdo yukta iti bhàvaþ / gàyatrã÷abdena tadupàdànatvenànugatabrahmalakùaõàyàü bãjamanupapattimàha-## brahmaõo 'pi kathaü sarvàtmakatvaü, tatràha-## naca gàyatryà dhyànàrthaü sarvàtmatvàropa iti vàcyaü, svataþ sarvàtmano dhyànasaübhavenàsadàropàyogàdãti bhàvaþ / 'tathàhi dar÷anam'iti såtra÷eùaü vyàcaùñe-## dç÷yata iti dar÷anam / dçùñamityarthaþ / etaü paramàtmànaü bahvçcà çgvedino mahatyukthe ÷astre tadanugatamupàsate / etamevàgnirahasye 'tametamagnirityadhvaryava upàsate'iti ÷ruteþ yajurvedino 'gnau upàsate / etameva chantogàþ sàmavedino mahàvrate kratau upàsata ityaitareyake dçùñamityarthaþ / gàyatrã÷abdo brahmalakùaka iti vyàkhyàya gauõa ityàha-## sàkùàdeva / vàcyàrthagrahaõaü vinaiveti yàvat / pårvaü tåpàsyatayà gàyatrãpadenàjahallakùaõayà gàyatrãbrahmaõã dve api lakùite / naca gàyatrã sarvamityanvayàsaübhavaþ, ghaño råpãti padàrthaikade÷e vyaktau råpànvayavat, gàyatrãpadàrthaikade÷e gàyatryanugate brahmaõi pradhàne sarvàtmakatvànvayasaübhavàditi bhàvaþ / tathàca såtre siddhàntabhàgasyàyamarthaþ-tathà gàyatrãvaccatuùpàtvaguõasàmànyàt, ceto brahmaõi samarpyate yena sa cetorpaõo gàyatrã÷abdastena brahmaõa eva nigadàdabhidhànàt chandobhidhànamasiddhamiti / adhunà 'tathàhi dar÷anam'iti ÷eùaü vyàcaùñe-## saüvargavidyàyàmàdhidaivamagnisåryacandràmbhàüsi vàyau lãyante, adhyàtmaü vàkcakùuþ÷rotramanàüsi pràõamapiyantãtyuktam / te và ete pa¤cànye àdhidaivikàþ, pa¤cànye àdhyàtmikàste militvà da÷asaükhyàkàþ santaþ kçtamityucyante / santi hi kçtatretàdvàparakalisaüj¤akàni catvàri dyutàni krameõa caturaïkatryaïkadvyaïkaikàïkàni / tatra kçtaü da÷àtmakaü bhavati, caturùvaïkeùu trayàõàü triùu dvayordvayorekasya càntarbhàvàt / tathàcca da÷atvaguõena vàyvàdeþ kçta÷abdenocyanate / eve kçtatvaü vàyvàdãnàmupakramyàha-## vidheyàpekùayà strãliïganirde÷aþ / viràñpadaü chantovàcakaü, 'da÷àkùarà viràñ'iti ÷ruteþ / da÷atvasàmyena vàyvàdayo viràóityucyante / eva¤ca da÷atvadvàrà vàyvàdiùu kçtatvaü viràñtvaü ca dhyeyam / tatra viràñtvadhyànàtsarvamasyànnaü bhavati, 'annaü viràñ'iti ÷ruteþ / kçtatvadhyànàdannàdo bhavati, kçtatadyåtasyànnàdatvàt / kçtaü hi svãyacaturaïgeùu tryaïkàdikamantarbhàvayadannamattãva lakùyate / ata eva kçtajayàditaradyåtajayaþ ÷rutyuktaþ-'kçtàyavijitàyàdhareyàþ saüyanti'iti / ayo dyåtaü, kçtasaüj¤o 'yaþ kçtàyaþ sa vijito yena tasmai, adhareyàstryaïkàdayaþ ayàþ saüyanti upanamante / tena jità bhavantãtyarthaþ / eva¤ca sà vàyvàdida÷àtmikà eùà kçta÷abdità viràóannaü, kçtatvàdannàdinãtyarthaþ / ## gàyatrãti padasya lakùakatve gauõatve 'pi cetyarthaþ / atràpara àhetyaparapadena gauõatve svamataü neti dyotayati / ajahallakùaõàpakùe hi 'vàgvai gàyatrã'iti vàgàtmatvaü gàyati ca tràyate ca iti niruktanàmakatvaü ca gàyatryà upàdhitvenopàsyatvàdupapannataram / gauõapakùe gàyatrãtyàgàttadubhayaü sarvàtmakatvamàtreõopapàdanãyam / evaü gàyatrãpadasya svàrthatyàgaþ, aprasiddhacatuùpàttvaguõadvàrà viprakçùñalakùaõà ceti bahvasama¤jasam //25// END BsRp_1,1.10.25 ____________________________________________________________________________________________ START BsRp_1,1.10.26 bhåtàdipàdavyapade÷opapatte÷ caivam | BBs_1,1.26 | nanu 'gàyatrã và idaü sarvam'iti prathama gàyatrã÷ruteþ kathaü lakùaõetyà÷aïkya vàkya÷eùagatasarvàtmakatvàdyanekabalavatpramàõasaüvàdena brahmami tàtparyàvagamàdityàha-## evaü padàrthamàha-## såtrasthàdipadàrthaü dar÷ayati-## atra såtrabhàùyakàrayorbhåtàdibhi÷catuùpadà gàyatrãti saümatam, ùaóakùarai÷acatuùpàtvaü vçttikàroktamaprasiddhaü cakàrasåcitam / yuktyantaramàha-## brahmaparasåktotpannatvàcca tasyàstatparatvamityàha-## brahmapadasya chandovàcitvamuktaü nirasyati-## pårvasyàmçci brahmoktàvityarthaþ / hçdayasya caturdikùårdhvaü ca pa¤ca suùayaþ santi / teùu brahmasthànahçnnagarasya pràgàdidvàreùu krameõa pràõavyànàpànasamànodànàþ pa¤cadvàrapàlà iti dhyànàrthaü ÷rutyà kalpitam / tatra hçdayacchidrasthapràõeùu brahmapuruùatva÷rutirhçdi gàyatryàkhyabràhmaõa upàsanàsaübandhitàyàü brahmaõo dvàrapàlatvàdbrahmapuruùà iti saübhavatãtyàha-##26// END BsRp_1,1.10.26 ____________________________________________________________________________________________ START BsRp_1,1.10.27 upade÷abhedàn neti cen nobhayasminn apy avirodhàt | BBs_1,1.27 | divi diva iti vibhaktibhedàtprakçtapratyabhij¤à nàstãtyuktaü nopakùaõãyamityàha-## parihàraü pratãjànãte-## såtre na¤arthaü vadanparihàramàha-## evaü sarvatra vyàkhyoyam / pradhànapràtipadikàrthadyusaübandhena pratyabhij¤àyà vibhaktyarthabhedo na pratibandhakaþ, katha¤cidàdhàrasyàpi maryàdàtvasaübhavàt / yathà vçkùàgraü svalagnabhagàvacchinna÷yenasyàdhàraþ sanneva svàlagnabhàgàvacchinnasya tasyaiva maryàdà bhavati, evaü divi sårye hàrdàkà÷e và mukhye àdhàre sabrahmadivo maryadàtvaü tadalagnàkà÷àvacchinnaü brahma prati kalpayitvà divaþ paramityucyata ityarthaþ / yadyàkà÷ena anavacchinnaü brahma gçhãtvà pa¤camyà divo maryàdàtvameva mukhyaü tadà gaïgàyàü gheùa itivatsaptamyà sàmãpyalakùaõayàdhàratvaü vyàkhyeyamityàha-## sabaddhaü pratyàdhàratvaü mukhyaü pårvamuktaü divyeva saditi / asaübaddhaü prati maryàdàtvaü mukhyamadhunocyate divaþ paramapãti bhedaþ / tasmàjjyotirvàkyamupàsye brahmaõi samanvitamiti siddham //27// END BsRp_1,1.10.27 ____________________________________________________________________________________________ START BsRp_1,1.11.28 pràõas tathànugamàt | BBs_1,1.28 | ## divodàsyàpatyaü daivodàsiþ pratardano nàma ràjà yuddhena puruùakàreõa ca karaõenendrasya premàspadaü gçhaü jagàma / taü ha indra uvàca, pratardana varaü te dadànãti / sa hovàca pratardanaþ, yaü tvaü martyàya hitatamaü manyase taü varaü tvamevàlocya mahyaü dehãti / tata indra idamàha-'pràõosmi'ityàdi / mukhyaü pràõaü nirasituü praj¤àtmatvamuktam / nirvi÷eùacinmàtraü nirasyati-## idaü pràõasyendridevatàtve liïgam / mukhyapràõatve liïgamàha-## vàgàdãnàü dehadhàraõa÷aktyabhàvani÷cayànantaramityarthaþ / pràõasya dehadhàrakatvamutthàpakatvaü ca prasiddhamiti vaktuü khalvityuktam / pràõasya jãvatve vaktçtvaü liïgamàha-## ànantatvàdikaü brahmaliïgamàha-## anekeùu liïgeùu dç÷yamàneùu balàbalanirõayàrthamidamadhikaramamityagatàrthamàha-## påvartra prakçtabrahmavàcakayacchabdabalàjjyotiþ÷rutiþbrahmaparetyuktaü, na tatheha pràõa÷rutibhaïge ki¤cidbalamasti, mitho viruddhànekaliïgànàmani÷càyakatvàditi pratyudàharaõasaügatyà pårvapakùayati-## pårvaü pradhànapràtipadikàrthabalàt vibhaktyarthabàdhavadvàkyàrthaj¤ànaü prati hetutvena pradhànànekapadàrthabalàdekavàkyatàbhaïga iti dçùñàntasaügatirvàstu / pårvapakùe pràõàdyanekopàstiþ, siddhànte pratyagbrahmadhãriti vivekaþ / tathà brahmaparatvena padànàmanvayàvagamàditi hetvarthamàha-## hitatamatvakarmakùayàdipadàrthànàü saübandho brahmaõi tàtparyani÷càyaka upalabhyata ityuktaü vivçõoti-## yaü manyase taü varaü tvameva prayacchetyarthaþ / sa yaþ ka÷cinmàü brahmaråpaü vedasàkùàdanubhavati, tasya viduùo loko mokùo mahatàpi pàtakena na ha mãyate naiva hiüsyate na pratibadhyate j¤ànàgninà karmatålarà÷erdagdhatvàdityàha-## sàdhvasàdhunã puõyapàpe / tàbhàyàmaspçùñatvaü, tatkàrayitçtvaü, niraïku÷ai÷varyaü ca sarvametaditityarthaþ //28// END BsRp_1,1.11.28 ____________________________________________________________________________________________ START BsRp_1,1.11.29 na vaktur àtmopade÷àd iti ced adhyàtmasaübandhabhåmà hy asmin | BBs_1,1.29 | ahaïkàravàdena svàtmavàcaka÷abdairàcacakùe, uktavànityarthaþ / vàkyasya indropapàsanàparatve liïgàntaramàha-## trãõi ÷ãrùàõi yasyeti tri÷ãrùà tvaùñuþ putro vi÷varåpo nàma bràhmaõaþ taü hatavànasmi / rauti yathàrthaü ÷abdayatãti rut vedàntavàkyaü, tanmukhe yeùàü te runmukhàstebhyo 'nyànvedàntabahirmukhàn yatãnaraõya÷vabhyo dattavànasmãtyarthaþ / indre pràõa÷abdopapattimàha-## vadanti laukikà apãtyarthaþ / balavàcinà pràõa÷abdena baladevatà lakùyata iti bhàvaþ / indro hitapradàtçtvàdhitatamaþ, karmànadhikàràdapàpa ityevaü vyàkhyeyànãtyàha-## kimindrapadena vigrahopalakùitaü cinmàtramucyate uta vigrahaþ / àdye vàkyasya brahmaparatvaü siddham / na dvitãya ityàha-## àtmani dehe 'dhigata ityadhyàtmaü pratyagàtmà / sa saübadhyate yaiþ ÷arãrasthatvàdibhirindratanàvasaübhàvitairdharmaiste adhyàtmasaübandhàsteùàü bhåmetyarthaþ / àyuratra dehe pràõavàyusaücàraþ / astitve pràõasthitau pràõànàmindriyàõàü sthitirityarthataþ ÷rutimàha-## 'athàto ni÷reyasàdànam'ityàdyà ÷rutiþ / indriyasthàpakatvavaddehotthàpakatvamàha-## vaktçtvamuktvà sarvàdhiùñhànatvaü dar÷itamityàha-## tattatra nànàprapa¤casyàtmani kalpanàyàü yathà dçùñàntaþ, loke prasiddhasya rathasyàreùu neminàbhyormadhyastha÷alàkàsu cakropàntaråpà nemirarpità, nàbhaucakrapiõóikàyàmarà arpitàþ, evaü bhåtàni pa¤ca pçthivyàdãni mãyanta iti, màtràþ bhogyàþ ÷abdàdayaþ pa¤ceti da÷a bhåtamàtràþ praj¤àmàtràsu da÷asvarpitàþ / indriyajàþ pa¤ca ÷abdàdiviùayapraj¤àþ mãyante àbhiriti màtràþ pa¤ca dhãndriyàõi / nemivadgràhyaü gràhakeùu areùu kalpitamityuktvà nàbhisthànãye pràõe sarvaü kalpitamityàha-## sa pràõo mama svaråpamityàha-## tarhi pratyagàtmani samanvayo na tu brahmaõi, tatràha-##29// END BsRp_1,1.11.29 ____________________________________________________________________________________________ START BsRp_1,1.11.30 ÷àstradçùñyà tåpade÷o vàmadevavat | BBs_1,1.30 | ahaïkàravàdasya gatiü pçcchati-## såtramuttaram / tadvyàkhyàti-## janmàntarakçta÷ravaõàdinà asmi¤janmani svataþsiddhaü dar÷anamàrùam / vij¤eyendrastutyartha upanyàso na cetkathaü tarhi sa iti pçcchati-## brahmaj¤ànastutyarthaþ sa ityàha-## niyàmakaü bråte-## ## 'tasya me'ityàdinà vàkyenetyanvayaþ / stutimàha-## tasmàjj¤ànaü ÷reùñhamiti ÷eùaþ / stutaj¤ànaviùaya indra ityata àha-##30// END BsRp_1,1.11.30 ____________________________________________________________________________________________ START BsRp_1,1.11.31 jãvamukhyapràõaliïgàn neti cen nopàsàtraividhyàdà÷ritatvàd iha tadyogàt | BBs_1,1.31 | dehotthàpanaü jãvaliïgaü kiü na syàt, tatràha-#<÷arãradhàraõaü ceti /># sarve vàgàdayaþ pràõà ahamahaü ÷reùñha iti vivadamànàþ prajàpatimupajagmuþ / sa ca tànuvàca, yasminnutkrànte ÷arãraü pàpiùñhataraü patiùyati sa vaþ ÷reùñha iti tathàkrameõa vàgàdipåtkrànteùvapi måkàdibhàvena ÷arãraü svasthamasthàt / mukhyapràõasya tu uccikramiùàyàü sarveùàü vyàkulatvàptau tànvàgàdãnvariùñhaþ pràõa uvàca, yåyaü mohaü màpadyatha yato 'hamevaitatkaromi / kiü tat, pa¤cadhà pràõàpànàdibhàvenàtmànaü vibhajya etadvàti gacchatãti vànaü tadeva bàõamasthiraü ÷arãramavaùñabhyà÷ritya dhàrayàmãtyarthaþ / dvivacanasahavàsotkrànti÷rute÷ca na brahma gràhyamityàha-## abhedanirde÷amàha-## bhedamàha-## yadi jãvamukhyapràõayorliïgàdupàstatvaü tarhi brahmaõo 'pi liïgànàmuktatvàdupàsanaü syàt / na ceùñàpattiþ. upakramàdina ni÷citaikavàkyatàbhaïgaprasaïgàdityàha-## naca svatantrapadàrthabhedàdvàkyabhedaþ kiü na syàditi vàcyaü, jãvamukhyapràõayoruktaliïgànàü brahmaõinetaü ÷akyatayà svàtantryàsiddheþ, aphalapadàrthasya phalavadvàkyàrtha÷eùatvena pradhànavàkyàrthànusàreõa talliïganayasyocitatvàcca / nahi pradhànavàkyàrthabrahmaliïgamanyathà netuü ÷akyaü, na và taducitamityàha-## såtra÷eùaü vyàcaùñe-#<à÷ritatvàcceti /># anyatra 'ata eva pràõaþ'ityàdau vçtterà÷ritvàdihàpi tasya brahmaliïgasya yogàdbrahmapara eva pràõa÷abda ityarthaþ / pràõàdiliïgàni sarvàtmake brahmaõyanàyàsena netuü ÷akyanãtyàha-## yasminnetau preryatvena sthitau tenetareõa brahmaõà sarve pràõàdivyàpàraü kurvantãtyarthaþ / vi÷eùaü paricchedàbhimànamityarthaþ / 'vatkàraü vidyàt'iti na vakturj¤eyatvamucyate, tasya lokasiddhatvàt, kintu tasya brahmatvaü bodhyate / tadbodhàbhimukhyàya liïgàdaya ityatra ÷rutyantaramàha-## yena caitanyena vàgabhyudyate svakàryàbhimukhyena preryate tadeva vàgàdiragamyaü brahmetyarthaþ / tattvaüpadavàcyayoþ svaråpato bhedasthàbhyàmupalakùyàtmasvaråpàbhedàdekatvaü nirdi÷yata ityàha-## svamatena såtraü vyàkhyàya vçttikçnmatena vyàcaùñe-## upàsanàtritvaprasaïgàditi pårvamuktam / atra triprakàrakasyaikabrahmavi÷eùekasyaikasyopàsanasya vivakùitatvàdityarthaþ / ato na vàkyobheda iti bhàvaþ / dehaceùñàtmakajãvanahetutvaü pràõasyàyuùñvaü dehàpekùayà tasya àmukteravasthànàdamçtatvaü, utthàpayatãtyukthatvamiti pràõadharmaþ / jãvadharmànàha-## buddhipràõayoþ sahasthityutkràntyuktyanantaramityarthaþ / atra praj¤àpadena sàbhàsà jãvàkhyà buddhirucyate / tasyàþ saübhandhãni dç÷yàni sarvàõi bhåtàni yathaikaü bhavantyadhiùñhànacidàtmanà tathà vyàkhyàsyàma ityupakramyoktam-'vàgeva'ityàdi / cakùurevàsyà ekamaïgamadåduhadityàdiparyàyàõàü saükùiptàrthaü ucyate / utpannàyà asatkalpanàyàþ sàbhàsabuddhernàmaprapa¤caviùayitvamardhaü ÷arãram, arthàtmakaråpaprapa¤caviùayitvamardhaü ÷arãramiti militvà viùayitvàkhyaü pårõaü ÷arãramindriyasàdhyam / tatra karmendriyeùu vàgevàsyàþ praj¤àyà ekamaïgaü dehàrdhamadåduhat pårayàmàsa / vàgindriyadvàrà nàmaprapa¤caviùayitvaü buddhirlabhata ityarthaþ / caturthã ùaùñhyarthà / tasyàþ punarnàma kila cakùuràdinà prativihità j¤àpitàbhåtamàtrà råpàdyartharåpà parastàdaparàrdhe kàraõaü bhavati / j¤ànakàraõadvaràrthaprapa¤caviùayitvaü buddhiþ pràpnotãtyarthaþ / evaü buddheþ sarvàrthadraùñçtvamupapàdya tanniùñhacitpratibimbadvàrà sàkùiõi draùñçtvàdhyàsamàha-## buddhidvàrà cidàtmà vàcamindriyaüsamàruhya tasyàþ prerako bhåtvà vàcà karaõena sarvàõi nàmàni vaktavyatvenàpnoti, cakùuùà sarvàõi råpàõi pa÷yatãtyevaü draùñà bhavatãtyarthaþ / tathàca sarvadraùñçtvaü cidàtmani draùñçtvàdhyàsanimittatvaü ca buddherdharma ityuktaü bhavati sarvàdhàratvàndatvàdiþ brahmadharma ityàha-## da÷atvaü vyàkhyàtam / praj¤à indriyajàtyà adhikçtya gràhyà bhåtamàtrà vartante, praj¤àmàtrà indriyàõi gràhyaü bhåtajàtamadhikçtya vartanta iti gràhya gràhakayormithaþ sàpekùatvamuktaü sàdhayati-## tadeva sphuñayati-## gràhyeõa gràhyasvaråpaü na sidhyati kintu gràhakeõa / evaü gràhakamapi gràhyamanapekùyà na sidhyati / tasmàtsàpekùatvàdetadgràhyagràhakadvayaü vastuto na bhinnaü kintu cidàtmanyaropitamityàha- ## tadyathetyàdi kçtavyàkhyànam / såtràrthamupasaüharati-## anyadharmeõànyasyopàsanaü kathamityà÷aïkyà÷ritatvàdityàha-## upàdhirjãvaþ / tat anyadharmeõopàsanam / iyamasaügatà vyàkhyà / tathàhi-na tàvadàruõyàdyanekaguõavi÷iùñapràptakrayaõavadupàsàtrayavi÷iùñasya brahmaõo vidhiþ saübhavati, siddhasya vidhyanarhatvàt / nàpi brahmànuvàdenopàsàtrayavidhiþ, vàkyabhedàt / naca nànàdharmavi÷iùñamekamupàsanaü vidhãyata iti vàcyaü, tàdç÷avidhivàkyasyàtrà÷ravaõàt / naca 'taü màmàyuramçtamityupàþsva'ityatra màmiti jãvena, àyuriti pràõena, amçtamiti brahmaõà svasvadharmavatà vi÷iùñopàsanàvidhiriti vàcyaü, sarveùàü dharmàõàma÷ravaõàt, brahmà÷rute÷ca / 'pràõo và amçtam'iti pràõasyaivàmçtatva÷ruteþ / ata upàsanàvidhilubdhena 'vaktàraü vidyàt' 'etadevokthamupàsãta' 'sa ma àtmeti vidyàt'iti jãvapràõabrahmopàsanavidhayaþ, anye guõavidhaya iti svãkçtyaikavàkyatvaü tyàjyaü, taccàyuktaü, upakramàdinaikavàkyatànirõayàditi / tasmàjj¤eyapratyagbrahmaparamidaü vàkyamityupasaüharati-##31// END BsRp_1,1.11.31 ## ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ÷rãràmaü siddhamattàraü guhà÷àyinamàntaram / antaryàmiõamaj¤eyaü vai÷vànaramahaü bhaje //1// ____________________________________________________________________________________________ START BsRp_1,2.1.1 sarvatra prasiddhopade÷àt | BBs_1,2.1 | pårvapàdenottarapàdayoþ saügatiü vaktuü vçttamanuvadati-## jagatkàraõatvoktayà vyàpitvàdikamarthàtsidvam / tadupajãvyottaraü pàdadvayaü pravartata iti hetuhetumadvàvaþ saügatiþ / kathaü pàdabheda ityà÷aïkya pàdànàü prameyabhedamàha-## àkà÷àdi÷abdànàü spaùñabrahmaliïgairbrahmaõi samanvayo dar÷itaþ / aspaùñabrahmaliïgavàkyasamanvayaþ pàdadvaye vakùyate / pràyeõopàsyaj¤eyabrahmabhedàtpàdayoravàntarabheda iti bhàvaþ / chàndogyavàkyamudàharati-## tasmàjjàyata iti tajjaü, tasmiüllãyata iti tallaü, tasminnaniti ceùñata iti tadanaü, tajjaü ca tallaü ca tadanaü ceti tajjalàn / karmadhàraye 'smin ÷àkapàrthivanyàyena madhyamapadasya tacchabdasya lopaþ / tajjalànamiti vàcye chàndaso 'vayavalopaþ / iti÷abdo hetau / sarvamidaü jagadbrahmaiva, tadvivartatvàdityarthaþ / brahmaõi mitràmitrabhedàbhàvàcchànto ràgàdirahito bhavediti guõavidhiþ / sakratumupàsanaü kurvãteti vihitopàsanasya 'upàsãta'ityanuvàdàtphalamàha-## kratumayaþ saükalpavikàra ityarthaþ / puruùasya dhyànavikàratvaü sphuñayati-## iha yadhyàyati, mçtvà dhyànamahimnà tadhyeyaråpeõa jàyata ityarthaþ / kratumayaþ saükalpapradhàna iti vàrthaþ / kratorviùayamàhamana iti / brahmotyupakramànmanomayaü pràõa÷arãraü bhàråpaü satyasaükalpamantarhradaye dhyeyamityarthaþ / pårvatra brahmaliïgairabrahmaliïgabàdha uktaþ, na tathehopakrame brahmaõo liïgamasti, kintu prakaraõam / tacca ÷àntiguõavidhànàrthamanyathàsidvam / ato jãvaliïgaü balãya iti pratyudàharaõena pårvapakùayati-#<÷àrãra ityàdinà /># ÷rutimà÷aïkyànyathàsidyà pariharati-## ÷amavidhiparatve hetumàha-## yata evamàha tasmàcchamavidhiparamityanvayaþ / [atredaü÷abdaþ prakçtabrahmaparàmar÷àrtho natu jagatparàmar÷àrthaþ, jagadvi÷eùaõe prayojanàbhàvàt / atra prayojanàbhàve 'pi yatra prayojanaü tatra bhavatyeva jagadvi÷eùaõaü, yathà 'àtmaivedaü sarvam' / atra bàdhàyàü samànàdhikaraõadàróhyàrthaü vi÷eùaõamàva÷yakaü, tadvàkyasya j¤eyabrahmaviùayatvàt / atra tåpàsanàyàü bàdhànàva÷yakatvadviùayàbhedena brahmaõa upàsyatvàt / ña## ÷amadhyànayorvidhau vàkyabhedàpatterityarthaþ / janmaparamparayà jãvasyàpi sarvakarmatvàdisaübhavamàha-## sarvàõi karmàõi yasya / sarve kàmà bhogya yasya / sarvagandhaþ sarvarasa ityàdiràdi÷abdàrthaþ / #<àràgramàtrasyeti /># totraprotàyaþ-÷alàkàgraparimàõasyetyarthaþ / sarvatra prasidvabrahmaõa evàtropàsyatvopade÷ànna jãva upàsya iti såtràrthamàha-## yatra phalaü nocyate tatra pårvottarapakùasidviþ phalamiti mantavyam / tadyapi niràkàïkùaü brahma tathàpi manaþpracuramupadhirasya, pràõaþ ÷arãramasyeti samàsàntargatasarvanàmnaþ saünihitavi÷eùyàkàïkùatvàdbrahma saübadhyate / 'syonaü te sadanaü karomi'iti saüskàràrthasadanasya niràkàïkùasyàpi 'tasminsãda'iti sàkàïkùatacchabdena paràmar÷adar÷anàdityàha-## syonaü pàtraü te puroóà÷asyeti ÷rutyarthaþ / jãvo 'pi liïgàtsaünihita ityata àha-## idaü hi liïgadvayaü lokasidvaü jãvaü na saünidhàpayati, duþkhina upàstyayogyatvàtphalàbhàvàcca / ato vi÷vajinnyàyena sarvàbhilaùitamànandaråpaü brahmaivopàsanàkriyànubandhãti bhàvaþ / ki¤ca brahmapada÷rutyà liïgabàdha ityàha-## anyataràkàïkùànugçhãtaü phalavatprakaraõaü viphaliïgàdvalãya iti samudàyàrthaþ //1// END BsRp_1,2.1.1 ____________________________________________________________________________________________ START BsRp_1,2.1.2 vivakùitaguõopapatte÷ ca | BBs_1,2.2 | vastuno vivakùàyàþ phalamupàdànaü svãkàraþ, sa ca prakçteùu guõeùvastãti vivakùopacàra ityàha-## nanvidaü gràhyamidaü tyàjyamiti dhãrvivakùàdãnà vede kutaþ syàdityata àha-## tàtparyaü nàma phalavadarthapratityanukålatvaü ÷abdadharmaþ / upakramàdinà tasya j¤ànàttayoravagama ityarthaþ / ## tat tasmàt / tàtparyavattvàdityarthaþ / sarvàtmatve pramàõamàha-## jãrõaþ sthaviro yo daõóena va¤cati gacchati so 'pi tvameva / yo jàto bàlaþ sa tvameva / sarvataþ sarvàsu dikùu ÷rutayaþ ÷rotràõyasyeti sarvataþ ÷rutimat / sarvajantånàü prasidvàþ pàõyàdayastasyeti sarvàtmatvoktiþ //2// END BsRp_1,2.1.2 ____________________________________________________________________________________________ START BsRp_1,2.1.3 anupapattes tu na ÷àrãraþ | BBs_1,2.3 | nanu jãvadharma÷cebrahmaõi yojyante tarhi brahmadharmà eva jãve kimiti na yojyante, tatràha-## såtraü vyàcaùñe-## sarvàtmatvàdiråktanyàyaþ / kalpitasya dharmà adhiùñhàne saübadhyante, nàdhiùñhànadharmàþ kalpita iti bhàvaþ / jhradhiùñhànaj¤ànakàle kalpitadharmàbhàvàt / ñavàgeva vàkaþ so 'syàstãti vàkã, na vàkã avàkã / anindriya ityarthaþ / kutràpyàdaraþ kàmo 'sya nàstãtyanàdaraþ / nityatçpta ityarthaþ / jyàyastvàdyanupapattau ÷àrãra iti paricchedo hetuþ såtroktaþ / sa tu jãvasyaiva no÷varasyetyàha-##3 ## END BsRp_1,2.1.3 ____________________________________________________________________________________________ START BsRp_1,2.1.4 karmakartçvyapade÷àc ca | BBs_1,2.4 | pràpakatvena vyapadi÷atãti saübandhaþ / karmakartçvyapade÷apadasyàrthàntaramàha-##4 ## END BsRp_1,2.1.4 ____________________________________________________________________________________________ START BsRp_1,2.1.5 ÷abdavi÷eùàt | BBs_1,2.5 | ekàrthatvaü prakaraõasya samànatvam / antaràtmanniti vibhaktilopa÷chàndasaþ / ÷abdayorvi÷eùo vibhaktibhedaþ / tasmàttadarthayorbheda iti såtràrthaþ //5// END BsRp_1,2.1.5 ____________________________________________________________________________________________ START BsRp_1,2.1.6 smçte÷ ca | BBs_1,2.6 | smçtau hçdisthasya jãvàdbhedokterannàpi hçdistho manomaya ã÷vara ityàha-## bhåtàni jãvàn / yantraü ÷arãram / atra såtrakçtà satyabheda ukta iti bhràntiniràsàyekùatyadhikaraõe nirastamapi codyamudbhàvya nirasyati-## tvaduktarãtyà vastuta ekatvameva, bhedastu kalpitaþ såtreùvanådyata ityàha-## //6// END BsRp_1,2.1.6 ____________________________________________________________________________________________ START BsRp_1,2.1.7 arbhakaustvàt tadvyapade÷àc ca neti cen na nicàyyatvàd evaü vyomavac ca | BBs_1,2.7 | arbhakamoko yasya sor'bhakaukàþ tasya bhàvastattvaü tasmàdàrthikamalpatvam / aõãyànityalpatvavàcaka÷abdenàpi ÷rutamityàha-## nàyaü doùa ityuktaü vivçõoti-## kathamapi / brahmabhàvapekùayàpãtyarthaþ / paricechedatyàgaü vinà brahmatvàsaübhavàt tattyàge ca brahmaõa evopàsyatvamàyàtãti bhàvaþ / vibhoþ paricchedoktau dçùñàntamàha-## sarve÷varasyàyodhyàyàü sthityapekùayà paricchedoktivadalpahçdi dhyeyatvena tathoktirityarthaþ / nanu kimiti hçdayabheva pràyeõocyate, tatràha-## hçdaye paramàtmano budvivçttirgrahikà bhavati / ata ã÷varàbhivyaktisthànatvàttaduktirityarthaþ / vyomadçùñàntàsinà ÷aïkàlatàpi kàcicchinnetyàha-## bhinnàyatanatve 'pi vyomnaþ satyabhedàdyabhàvàditi bhàvaþ //7// END BsRp_1,2.1.7 ____________________________________________________________________________________________ START BsRp_1,2.1.8 saübhogapràptir iti cen na vai÷eùyàt | BBs_1,2.8 | brahmaõo hàrdatve 'niùñasaübhogàpatterjãva eva hàrda upàsya iti ÷aïkàü vyàcaùñe-## brahma bhoktç syàta, hàrdatve sati cetanatvàt, jãvàbhinnatvàcca jãvavadityuktaü nirasyati-## dharmàdharmavattvamupàdhirityarthaþ / ayameva vi÷eùo vai÷eùyaü / svàrthe ùya¤pratyayaþ / vi÷eùasyàti÷ayàrtho và / dharmàdeþ svà÷raye phalahetutvamati÷ayaþ, tasmàditi såtràrthaþ / ki¤ca vibhavo bahava àtmàna iti vàdinàmekasmindehe sarvàtmanàü bhoktçtvaprasaïgaþ, svakarmàrjita eva dehe bhoga iti parihàra÷ca tulya iti na vayaü paryanuyojyà ityàha-## vastutasteùàmeva bhogasàükaryamityagre vakùyate / brahmaõo jãvàbhinnatvaü ÷rutyà ni÷citya tena bhoktçtvànumàne upajãvya÷rutibàdhamàha-## arthaü mukhamàtraü jaratyà vçddhàyàþ kàmayate nàïgànãti so 'yamardhajaratãyanyàyaþ / sa càtra na yuktaþ / na hyabhedamaïgãkçtyàbhoktçtvaü tyaktuü yuktaü, ÷rutyaivàbheda siddhyarthaü bhoktçtvavàraõàdityàha-#<÷àstraü ceti /># nanvekatvaü mayà ÷rutyà na gçhãtaü, yonopajãvyabàdhaþ syàt / kintu tvaduktyà gçhãtamityà÷aïkya bimbapratibimbayoþ kalpitabhedena bhoktçtvàbhoktçtvavyavasthopapatteraprayojako heturityàha-## kalpitàsaïgitvamadhiùñhànasya vai÷eùyamityasminnarthe 'pi såtraü pàtayati-## brahmaõo hàrdatve bàdhakàbhàvacchàõóilyavidyàvàkyaü brahmaõyupàsye samanvitamiti sidvam //8// END BsRp_1,2.1.8 ____________________________________________________________________________________________ START BsRp_1,2.2.9-10 attà caràcaragrahaõàt | BBs_1,2.9 | prakaraõàc ca | BBs_1,2.10 | ## 'yasya brahmakùatràdijagadodanaþ, mçtyuþ sarvapràõimàrako 'pi yasyopasecanamodanasaüskàrakaghçtapràyaþ, so 'ttà yatra ÷uddhe cinmàtre 'bhedakalpanayà vartate tacchudvaü brahma itthà itthaü ã÷varasyàpyadhiùñhànabhåtaü ko veda / citta÷uddhàdyupàyaü vinà ko 'pi na jànàtãtyarthaþ / saü÷ayabãjamàha-## 'sa tvamagni prabråhi'ityagneþ, 'yeyaü prete vicikitsà'iti jãvasya, 'anyatra dharmàt'iti brahmaõaþ pra÷naþ / 'lokàdimagniü tamuvàca'ityagneþ / 'hanta ta idaü pravakùyàmi'itãtarayoþ prativacanamupalabhyata ityarthaþ / pårvatra brahmaõo bhoktçtvaü nàstãtyuktaü, tadupajãvya pårvapakùayati-## agniprakaraõamatãtamityaruceràha-## pårvapakùe jãvopàsti:,sidvànte nirvi÷eùabrahmaj¤ànamiti phalabhedaþ / odana÷abdo bhogyavàcãti pårvapakùaþ / sidvàntastu brahmakùatra÷abedairåpasthàpitakàryamàtre gauõa odana÷abdaþ / guõa÷càtra mçtyåpasecanapadena saünidhàpitaü prasidvaudanagataü vinà÷yatvaü gçhyate, gauõa÷abdasya saünihitaguõagràhitvàt / tathàca sarvasya vinà÷yatvena bhànàlliïgàdã÷varo 'ttetyàha## 'pippalaü svàdvatti'iti bhogasya pårvoktatvàdityarthaþ //9 // //10// END BsRp_1,2.2.9-10 ____________________________________________________________________________________________ START BsRp_1,2.3.11 guhàü praviùñàv àtmànau hi taddar÷anàt | BBs_1,2.11 | attçvàkyànantaravàkyasyàpi j¤eyàtmani samanvayamàha-## çtamava÷yaübhàvi karmaphalaü pibantau bhu¤jànau, sukçtasya karmaõo loke kàrye dehe parasya brahmaõor'dhaü sthànamarhatãti paràrdhaü hçdayaü paramaü ÷reùñhaü tasminyà guhà nabhoråpà vudviråpà và tàü pravi÷ya sthitau chàyàtapavat mitho virudvau tau brahmavidaþ karmiõa÷ca vadanti / trirnàciketo 'gni÷cito yaiste triõàciketàþ te 'pi vadantãtyarthaþ / nàciketavàkyànàmadhyayanaü, tadarthaj¤ànaü, tadanuùñhànaü ceti tritvaü bodhyam / buddhyavacchinnajãvasya paramàtmana÷ca prakçtatvàtsaü÷ayamàha-## pårvottarapakùayoþ phalaü svayamevàha-## tadapi jãvasya budvivailakùaõyamapãtyarthaþ / manuùye prete mçte sati yeyaü vicikitsà saü÷ayaþ paraloke bhoktàstãtyeke, nàstãtyanye / atastvayopadiùño 'hametadàtmatattvaü jànãyàmityarthaþ / tadapi paramàtmasvaråpamapãtyarthaþ / ubhayorbhoktçtvàyogena saü÷ayamàkùipati-## chatripadena gantàra iva pibatpadenàjahallakùaõayà praviùñàvucyete ityàha-## pànakartçvàcipadena pànànukålau và lakùyàvityàha-## niyatapårvabhàvikçtimattvaråpamanukålatvaü kartçkàrayitroþ sàdhàraõam / yaþ kàrayati sa karotyeveti nyàyàditi bhàvaþ / atra prakçtirmukhyàrthà ÷atçpratyaye lakùaõà / mi÷ràstu kçtiþ, pratyayàrtho mukhyaþ / prakçtyà tvajahallakùaõayà pàyanaü lakùyamityàhuþ / pårvapakùe 'pibantau'iti kartçvàci÷atçpratyayena buddhijãvasàdhàraõaü kàrakatvaü lakùyamityàha-## edhàüsi kàùñhàni pacantãtyàkhyàtena kàrakatvaü lakùyaü, prakçtistu mukhyaiveti bhàvaþ / mukhyapàtàrau prasidvapakùiõau gràhyàvityata àha-## brahmakùatrapadasya saünihitamçtyupadàdanityavastuparatvavadihàpi pibatpadasya saünihitaguhàpadàhudvijãvaparateti dçùñàntena pårvapakùayati-## gocaraþ phalam / ekasmi¤jàtimati këpte sajàtãyameva dvitãyaü gràhyaü, vyaktimàtragrahe làghavàt / na vijàtãyaü, jàtivyaktyubhayakalpanàgauravàt / na càstu kàrakatvena sajàtãyà budvireva jãvasya dvitãyeti vàcyaü, cetanatvasya jãvasvabhàvasya kàrakatvàdantaraïgatvàt / tathàca loke dvitãyasyàntaraïgajàtimattvadar÷anàjjãvasya dvitãya÷cetana eveti såtràrthamàha-## guhàyàü budvau sthitaü, gahvare 'nekànarthasaükule dehe sthitaü puràõamanàdipuruùaü viditvà harùa÷okau jahàti / parame ÷reùñhe, vyoman hàrdàkà÷e yà guhà buddhiþ tasyàü nihitaü brahma yo veda so '÷nute sarvànkàmànityanvayaþ / anviccha vicàrayetyarthaþ //11// END BsRp_1,2.3.11 ____________________________________________________________________________________________ START BsRp_1,2.3.12 vi÷eùaõàc ca | BBs_1,2.12 | vi÷eùaõaü gantçgantavyatvàdikaü liïgamàha-## sa jãvo 'dhvanaþ saüsàramàrgasya paramaü pàraü, kiü tat, viùõorvyàpana÷ãlasya paramàtmanaþ padaü svaråpamàpnotãtyarthaþ / durdar÷aü durj¤ànaü, tatra heturgåóhaü màyàvçtaü màyànupraviùñaü pa÷càdguhàhitaü guhàdvàrà gahvareùñhaü, evaü bahiràgatamàtmànaü, adhyàtmayogaþ sthålasåkùmakàraõadehalayakrameõa pratyagàtmani cittasamàdhànaü tenàdhigamo mahàvàkyajà vçttistayà viditvetyarthaþ / çtapànamatre jãvànuvàdena vàkyàrthaj¤ànàya tatpadàrtho brahma pratipàdyata ityupasaüharati-## uktanyàyamatidi÷ati-## dvà dvau / chàndaso dvivacanasyàkàraþ / suparõàviva sahaiva yujyete niyamyaniyàmakabhàveneti sayujau / sakhàyau cetanatvena tulyasvabhàvau / samànamekaü vçkùaü chedanayogyaü ÷arãramà÷ritya sthitàvityarthaþ / guhàü praviùñàviti yàvat / etàvàtmanau, talliïgadar÷anàdityàha-## vi÷eùaõàccetyàha-## anã÷ayà svasye÷varatvàpratãtyà dehe nimagnaþ puruùo jãvaþ ÷ocati / nimagnapadàrthamàha-## naro 'hamiti bhrànta ityarthaþ / juùñaü dhyànàdinà sevitaü yadà dhyànaparipàkada÷àyàmã÷amanyaü vi÷iùñaråpàdbhinnaü ÷odhitacinmàtraü pratyaktvena pa÷yati tadàsya mahimànaü svaråpameti pràpnotãva / tato vãta÷oko bhavatãtyarthaþ / 'dvà suparõà'iti vàkyaü jãve÷varaparaü kçtvà cintitam / adhunàkçtvàcintàmuddhàñayati-## anyathà buddhivilakùaõatvaü padalakùyaparatvenetyarthaþ / sattvaü buddhiriti ÷aïkate-## buddhijãvau cetpårvapakùàrthaþ syàdityata àha## pårvapakùàrthastadà syàt, yadyatra buddhibhinnaþ saüsàrã pratipadyeta / nahyatra saüsàrã vivikùyate kintu ÷odhitastvamartho brahmetyarthaþ / ÷rutismçtibhya÷càyamartho yukta iti ÷eùaþ / tàvatà matravyàkhyàmàtreõa / evameva jãvasya brahmàtvoktàveva / nàhi jãvo buddhibhinna iti vivekamàtreõopasaühàro yuktaþ / bhedaj¤ànasya bhrantitvàdvaiphalyàcceti bhàvaþ / avidyà viduùi kimapi svakàryaü nàdhvaüsate na saüpàdayati, j¤ànàgninà svasyà eva dagdhatvàdityarthaþ / avidyà nàgacchatãti vàrthaþ / jãvasya brahmatvaparamidaü vàkyamiti pakùe ÷aïkate-## buddhorbhauktçtvoktàvatàtparyànnàtra yukticintayà manaþ khedanãyamityàha-## tadarthaü brahmatvabhodhanàrthaü bhoktçtvamupàdhimastake nikùipatãtyarthaþ / vastuto jãvasyàbhoktçtve bhoktçtvadhãþ kathamityata àha-## cittàdàtmyena kalpità buddhiþ sukhàdiråpeõa pariõamate / buddhyavivekàcidàtmanaþ sukhàdiråpavçttivyaktacaitanyavattvaü bhoktçtvaü bhàtãtyarthaþ / bhoktçtvamàvidyakaü, na vastuta ityatra mànamàha-## yatràvidyàkàle caitanyaü bhinnamiva bhavati tadà / draùñçtvàdikaü na vastuni j¤àta ityarthaþ / tasmàt 'çtaü pibantau'iti vàkyameva guhàdhikaraõaviùaya iti sthitam //12// END BsRp_1,2.3.12 ____________________________________________________________________________________________ START BsRp_1,2.4.13 antara upapatteþ | BBs_1,2.13 | ## upakosalavidyàvàkyamudàharati-## tadakùisthànamasaïgatvena brahmaõo 'nuråpaü yato 'sminkùiptaü vartmanã pakùmaõã eva gacchatãtyarthaþ / dar÷anasya laukikatva÷àstrãyatvàbhyàü saü÷ayamàha-## pårvaü 'pibantau'iti prathama÷rutacetanatvànusàreõa carama÷rutà guhàprave÷àdayo nãtàþ, tadvadihàpi dç÷yata iti càkùuùatvànusàreõamçtatvàdayo dhyànàrthaü kalpitatvena neyà iti dçùñàntena pårvapakùayati-## pårvapakùe pratibimbopàstiþ, sidvànte brahmopàstiriti phalam / ## càkùuùatvenetyarthaþ / saübhàvanàmàtreõa pakùantaramàha-## 'mano brahma'itivat, 'etadbrahmeti'iti vàkyasyetipada÷iraskatvànna svàrthaparatvamiti pårvapakùaþ / 'mano brahmetyupàsãta'ityatra itipadasya pratyayaparatvàt, iha ca brahmetyuvàcetyanvayena itipadasyoktisaübandhinor'thaparatvàdvaiùamyamiti sidvàntayati-## bahupramàõasaüvàdastàtparyànugràhaka iti nyàyànugçhãtàbhyàmàtmabrahma÷rutibhyàü dç÷yaliïgaü bàdhyamityàha-## vàmàni karmaphalànyetamakùipuruùamabhilakùya saüyanti utpadyante / sarvaphalodayaheturityarthaþ / lokànàü phaladàtàpyayamevetyàha-## nayati phalàni lokànpràpayatãtyarthaþ / bhàmàni bhànàni nayatyayamityàha-## sarvàrthaprakà÷aka ityarthaþ //13// END BsRp_1,2.4.13 ____________________________________________________________________________________________ START BsRp_1,2.4.14 sthànàdivyapade÷àc ca | BBs_1,2.14 | sthànanàmaråpàõàü dhyànàrthaü ÷rutyantare 'pyupade÷àdakùisthànatvoktiratra na doùa iti såtrayojanà / anavakëptiþ akëptakalpanà tadà bhavet, yadyatraiva nirdiùñaü bhavedityanvayaþ / nanvanucitabàhulyoktirasamàdhànamityà÷aïkya yuktimàha-## //14// END BsRp_1,2.4.14 ____________________________________________________________________________________________ START BsRp_1,2.4.15 sukhavi÷iùñàbhidhànàd eva ca | BBs_1,2.15 | prakaraõàdapi brahma gràhyamityàha-## dhyànàrthaü bhedakalpanayà sukhaguõavi÷iùñasya brahmaõaþ prakçtasya ya eùa iti sarvanàmnàbhidhànàdantaraþ paramàtmà syàditi såtràrthaþ / nanu prakaraõàtprabalena dç÷yatvaliïgenopasthàpita÷chàyàtmà sarvanàmàrtha ityata àha-#<àcàryastviti /># upakosalo nàma ka÷cidbrahmacàri jàbàlasyàcàryasyàgnãndvàda÷avatsarànparicacàra / tamanupadi÷aya de÷àntaragate jàbàle gàrhapatyàdyagnibhirdayayà 'pràõo brahma'ityàtmavidyàmupadi÷yoktam-#<àcàryastviti /># tavàtmavidyàphalàvàptaye màrgamarciràdikaü vadiùyatãtyarthaþ / pa÷càdàcàryeõàgatya 'ya eùo 'kùiõi'ityuktàrciràdikà gatiruktà / tathà càgnibhiruktàtmavidyàvàkyasya gativàkyenaikavàkyatà vàcyà, sà ca sarvanàmnà prakçtàtmagrahe nirvahatãtyekavàkyatànirvàhakaü prakaraõaü vàkyabhedakàlliïgadbalavaditi bhàvaþ / ÷rutiü vyacaùñe-## pràõa÷ca såtràtmà bçhattvàdbrahmeti yattajjànàmi, kaü viùayasukhaü khaü ca bhåtàkà÷aü brahmatvena j¤àtuü na ÷aknomãtyarthaþ / khaü kathaübhåtaü, yatkaü tadeva khamiti sukhena vi÷eùitasya khasya bhåtatvaniràsaþ / tathà kaü kathaübhåtaü, yatkhaü tadeva kamiti vibhutvena vi÷eùitasya kasya janyatvaniràsa iti vyatirekamukhenàha-## 'àtmavidyà'iti ÷rutivirodhàtpratãkadhyànamatràniùñamiti bhàvaþ / ## àmayo doùaþ sàdhanapàratantrayànityatvàdiþ, tatsahita ityarthaþ / pratyekagrahaõe doùamuktvà dvayorgrahaõe phalitamàha-## vi÷eùitàrthakàvityarthaþ / nanvekaü brahmaivàtra dhyeyaü cedbrahmapadàntaraü kimarthamityata àha-## vi÷eùaõatvena khasya bhåtatvavyàvartakatvenetyarthaþ / brahma÷abdaþ ÷iro yayostattvamiti vigrahaþ / adhyeyatve ko doùaþ, tatràha-## màrgoktyà suguõavidyàtvàvagamàditi bhàvaþ / àtmavidyàpadenopasaühàràdapi prakçtaü brahmetyàha-## pçthivyagnirannamàditya iti mama catasrastanavo vibhåtiriti gàrhapatya upadide÷a / àpo di÷o nakùatràõi candramà ityanvàhàryapacana uvàca / pràõa àkà÷o dyaurvidyuditi svamahimànamàhavanãyo jagàdeti vibhàgaþ / iyamasmàkamagnãnàü vidyà pratyekamuktà / àtmavidyà tu pårvamasmàbhirmilitvà 'pràõo brahma'ityuktetyarthaþ / ucyatàmagnibhirbrahma, chàyàtmà guruõocyatàü vaktçbhedàditi tatràha-#<àcàryastviti /># ekavàkyatàni÷cayàdvaktçbhede 'pi nàrthabheda ityarthaþ //15// END BsRp_1,2.4.15 ____________________________________________________________________________________________ START BsRp_1,2.4.16 ÷rutopaniùatkagatyabhidhànàc ca | BBs_1,2.16 | ÷rutà anuùñhità upaniùat rahasyaü saguõabrahmopàsanaü yena tasya yà gatiþ ÷rutau smçtau ca prasidvà tasyà atràbhidhànàlliïgaditi såtràrthamàha-## yasmàdç÷yate tattasmàdihetyanvayaþ / ÷rutimàha-## dehapàtànantaramityarthaþ / svadharmastapaþ tapobrahmacarya÷raddhàvidyàbhiràtmànaü dhyàtvà tayà dhyànavidyayottaraü devayànamàrgaü pràpyate nottareõa pathà / àdityadvàrà saguõabrahmasthànaü gacchanti, etadvai brahma pràõànàü vyaùñisamaùñiråpàõàmàyatanaü liïgàtmakaü hiraõyagarbharåpaü, vastutastvetadamçtàdiråpaü nirguõaü sarvàdhiùñhànam / ataþ kàryaü brahma pràpya tatsvaråpaü nirguõaü j¤àtvà mucyanta ityarthaþ / agnireva jyotirdevatà evamaharàdyà devatà eva smçtàvuktàþ / asminnupàsake mçte sati yadi putràdayaþ ÷avyaü ÷avasaüskàràdikaü kurvanti yadi ca na kurvanti ubhayathàpyupàstimahimnà arciràdidevànkrameõa gacchanti / àrciùamagniü, tato 'haþ, ahnaþ ÷uklapakùaü, tatra uttaràyaõaü, tasmàtsaüvatsaraü, tato devalokaü, tato vàyuü, vàyoràdityaü, tata÷candraü, candràdvidyutaü gatvà tatra vidyulloke sthitànupàsakànamànavaþ puruùo brahmalokàdàgatya kàryaü brahmalokaü pràpayati / eùo 'rciràdibhirdevairvi÷iùño devapatho gantavyena brahmaõà yogàdbrahmapatha÷ca / ta etatkàryaü brahma pratipadyamànà upàsakà imaü mànavaü manoþ sargaü àvartaü janmamaraõàvçttiyuktaü nàvartante nàgacchantãtyarthaþ //16// END BsRp_1,2.4.16 ____________________________________________________________________________________________ START BsRp_1,2.4.17 anavasthiter asaübhavàc ca netaraþ | BBs_1,2.17 | ## upagacchatãtyarthaþ / anavasthitasyopàsyatvaü sadà na sidyatãti bhàvaþ / ki¤càvyavadhànàtsvàkùistha upàsyaþ / naca tasya svacakùuùà dar÷anaü saübhavatãtyàha-## astu tarhi pareõa dç÷yamànasyopàstirityata àha-## kalpanàgauravàdityarthaþ / yuktisiddhànavasthitatve ÷rutimàha-## chàyàkarasya bimbasya nà÷amadar÷anamanusçtyaiùa chàyàtmà na÷yatãtyarthaþ / jãvaü nirasyati-## jàtyandhasyàpyahamityavi÷eùaõa jãvasyàbhivyakte÷cakùureva sthànamityayuktamityarthaþ / dçùña iti / ÷rutàviti ÷eùaþ / nanu 'cakùoþ såryo ajàyata''såryo 'stameti'iti vàkyaü amarà devà iti prasiddhibàdhitamityà÷aïkyàha-## bhãùà bhayenàsmàdã÷varàdvàyu÷calati / agni÷cendra÷ca svasvakàryaü kurutaþ / uktàpekùayà pa¤camo mçtyuþ samàptàyuùàü nikañe dhàvatãtyarthaþ / ã÷varapakùe dç÷yata ityuktaü, tatràha-## dar÷anamanubhavaþ / tasya÷àstre ÷rutasya ÷àstrameva karaõaü kalpyaü, saünidhànàt / tathàca ÷àstrakaraõako vidvadanubhava upàsanàstutyartha ucyata ityarthaþ / tasmàdupakosalavidyàvàkyamupàsye brahmaõi samanvitamiti siddham //17// END BsRp_1,2.4.17 ____________________________________________________________________________________________ START BsRp_1,2.5.18 antaryàmyadhidaivàdhilokàdiùu taddharmavyapade÷àt | BBs_1,2.18 | ## bçhadàraõyakavàkyamudàharati-## antaryàmibrahmaõe pratãyamànàrthamàha-## 'yaþ pçthivyàm'ityàdinà devatàþ pçthivyàdyà adhikçtya yamayità ÷råyate / tathà 'yaþ sarveùu lokeùu'ityadhilokaü, 'yaþ sarveùu vedeùu'ityadhivedaü, 'yaþ sarveùu yaj¤eùu'ityadhiyaj¤aü, 'yaþ sarveùu bhåteùu'ityadhibhåtaü, 'yaþ pràõe tiùñhan'ityàdi 'ya àtmàni'ityantamadhyàtmaü ceti vibhàgaþ / a÷arãrasya niyantçtvasaübhavàsaübhavàbhyàü saü÷ayaþ / pårvatre÷varasyàkùisthànatvasiddhaye pçthivyàdisthànanirde÷o dçùñànta uktaþ, tasya dçùñàntavàkyasye÷varaparatvamatràkùipya samàdhãyata ityàkùepasaügatiþ / ataþ pårvaphalenàsya palavattvam / avàntaraphalaü tu pårvapakùe anã÷varopàstiþ, sidvànte pratyagbrahmaj¤ànamiti mantavyam / svayamevàruciü vadanpakùàntaramàha-## ani÷citàrthe phalàbhàvenàphalasya vedàrthatvàyogàditi bhàvaþ / tathàca ÷råyate vede / pçthivã yasya devasyàyatanaü ÷arãraü, lokyate 'neneti loka÷cakùuþ, jyotiþ sarvàrthaprakà÷akaü mana ityarthaþ / upakramàdinàntaryàmyaikyani÷cayàdanekadevapakùo na yukta ityaruceràha-## àgantukasiddhasyàntaryàmitve 'prasiddhasàdhanakalpanàgauravànnityasiddha evàntaryàmãti siddhàntayati-## devatàniràse hetvantaramàha-## ã÷varo na niyantà, a÷arãratvàt, ghañavadiyuktaü nirasyati-## niyamyàtirikta÷arãra÷ånyatvaü và hetuþ, ÷arãràsaübandhitvaü và / àdhye, svadehaniyantari jãve vyabhicàraþ / dvitãyastvasiddhaþ, ã÷varasya svàvidyopàrjitasarvasaübandhitvàdityàha-## sa÷arãro niyantetilokadçùñimanusçtyaitaduktam / vastutastu cetanasàünidhyàjjaóasya vyàpàro niyamanaü tacchaktimattvaü niyantçtvaü / taccàcintyamàyà÷akte÷cidàtmanaþ ÷arãraü vinaivopapannaü / nanu dehaniyanturjãvasyànyo niyantà cettasyàpyanya ityanavasthetyata àha-## niraïku÷aü sarvaniyantçtvamã÷varasya ÷rutaü, tasya niyantrantarànumàne ÷rutibàdha dati nànavasthetyarthaþ / yadvà ã÷varàdbhedakalpanayà jãvasya niyantçtvokteþ satyabhedàbhàvànnànavasthetyarthaþ //18// END BsRp_1,2.5.18 ____________________________________________________________________________________________ START BsRp_1,2.5.19 na ca smàrtam ataddharmàbhilàpàt | BBs_1,2.19 | pradhànaü mahadàdikrameõa kathaü pravartata iti tarkasyàviùaya ityàha-## råpàdihãnatvàdavij¤eyaü, sarvato dikùu prasuptamiva tiùñhati jaóatvàdityarthaþ / atat apradhànaü cetanaü, tasya dharmàõàmabhidhànàditi hetvarthaþ //19// END BsRp_1,2.5.19 ____________________________________________________________________________________________ START BsRp_1,2.5.20 ÷arãra÷ cobhaye 'pi hi bhedenainam adhãyate | BBs_1,2.20 | attarasåtranirasyà÷aïkàmàha-## ## vinà÷ino dehàntarabhogànupapatterityarthaþ / yathà devadattakartçkagamanakriyàyà gràmaþ karma na devadattaþ, tathàtmakartçkadar÷anàdikriyàyà anàtmà viùayaþ na tvàtmà, kriyàyàþ kartçviùayatvàyogàdityàha-## kriyàyàü guõaþ kartà, pradhànaü karma, tatraikasyàü kriyàyàmekasya guõatvapradhànatvayorvirodhànna kartuþ karmatvamityarthaþ / dçùñerdraùñàramàtmànaü tayà dç÷yayà dçùñyà na viùayãkuryà ityàdi÷rute÷càdçùñatvàdidharmàþ ÷àrãrasyetyàha-## api÷abdasåcitaü hetumuktvà kaõñhoktaü hetumàha-## bhedeneti såtràttàttvikabhedabhràntiü nirasituü ÷aïkate-## nanvatraiko bhoktà jãvaþ, ã÷varastvabhokteti na virodha iti ÷aïkate-## tayorbhedaþ ÷rutiviruddha iti pårvavàdyàha-## sa eva ÷rutyarthamàha-## ÷ruterarthàntaramà÷aïkya niùedhati-## na kevalamaprasaktapratiùedhaþ, kintvavi÷eùeõa draùñrantaraniùedha÷ruterantaryàmyantaraniùedhàrthatve bàdha÷cetyàha-## tasmàtsåtre, 'ya àtmàni tiùñhan'iti ÷rutau ca draùñçbhedoktirayuktà, 'nànyaþ'iti vàkya÷eùe bhedaniràsàditi pràpte, bheda upàdhikalpitaþ ÷rutisåtràbhyàmanådyata iti samàdhatte-## bhedaþ satyaþ kiü na syàdata àha-## gauraveõa dvayorahandhãgocaratvàsaübhàvadeka eva tadgocaraþ / tadgocarasya ghañavadanàtmatvànnàtmabhedaþ satya ityarthaþ / ## kalpitabhedàïgãkàràdbhedàpekùaü sarvaü yujyata ityarthaþ / tasmàdantaryàmibràhmaõaü j¤eye brahmaõi samanvitamiti siddham //20// END BsRp_1,2.5.20 ____________________________________________________________________________________________ START BsRp_1,2.6.21 adç÷yatvàdiguõako dharmokteþ | BBs_1,2.21 | ## muõóakavàkyamudàharati-## karma vidyàråpàparavidyoktyanantaraü yayà nirguõaü j¤àyate parà socyate / tàmaiva viùayoktyà nirdi÷ati-## adre÷yaü adç÷yaü j¤ànendriyaiþ, agràhyaü karmendriyaiþ, gotraü vaü÷aþ, varõo bràhmaõatvàdijàtiþ, cakùuþ÷rotra÷ånyamacakùuþ÷rotraü, pàõipàda÷ånyamapàõipàdaü, j¤ànakarmendriyavikalamityarthaþ / vibhuü prabhuü, susåkùmaü durj¤eyatvàt / nityàvyayapadàbhyàü nà÷àpakùayayorniràsaþ / bhåtànàü yoniü prakçtiü yatpa÷yanti dhãràþ paõóitàstadakùaraü tadvidyà paretyanvayaþ / adre÷yatvàdiguõànàü brahmapradhànasàdhàraõatvàtsaü÷ayaþ / pårvavadraùñçtvàdãnàü cetanadharmàõàmatrà÷ruterastu pradhànamiti pratyudàharaõena pårvapakùayati-## pårvapakùe pradhànàdyupàstiþ, sidvànte nirguõadhãriti phalam / årõanàbhirlåtàkãñaþ tantånsvadehàtsçjati, upasaüharati cetyarthaþ / sato jãvataþ / nanu pårvaü nirastaü pradhànaü kathamutthàpyate, tatràha-## atra pradhàne virudhyamàno 'saübhàvito vàkya÷eùaþ ÷ruta iti ÷aïkate-## pa¤camyantàkùara÷rutyà bhåtaprakçteþ pratyabhij¤ànàtprathamàntapara÷abdoktasya jagannimitte÷varasya sarvaj¤atvàdikamityàha-## 'saüdigdhe tu vàkya÷eùàt'iti nyàyena siddhàntayati-## cetanàcetanatvena saüdigdhe bhåtayonau 'yaþ sarvaj¤aþ'iti vàkya÷eùàdã÷varatvanirõaya ityayuktaü, vàkya÷eùe bhåtayoneþ pratyabhij¤àpakàbhàvàditi ÷aïkate-## 'janikartçþ prakçtiþ'iti såtreõa prakçterapàdànasaüj¤àyàü pa¤camãsmaraõàdakùaràtsaübhavatãti prakçtitvenoktàkùarasya bhåtayonirvàkya÷eùe tasmàditi prakçtitvaliïgena pratyabhij¤ànamastãti samàdhatte-## etatkàryaü brahma såkùmàtmakaü nàma råpaü, sthålaü tato 'nnaü vrãhyàdãtyarthaþ / yaduktaü pa¤camyantàkùara÷rutyà bhåtayoneþ pratyabhij¤ànadacetanatvamiti, tatràha-## nàyamakùara÷abdo bhåtayoniü paràmç÷ati, paravidyàdhigamyatvenoktasyàkùarasya bhåtayoneþ 'akùaraü puruùaü vedà'ityakùara÷rutyà vedyatvaliïgavatyà pårvameva brahmatvena paràmar÷àdityàha-## yena j¤ànenàkùaraü bhåtayoniü sarvaj¤aü puruùaü veda tàü brahmavidyàü yogyàya ÷iùyàya prabråyàdityupakramya 'apràõo hyamanàþ ÷ubhraþ' 'akùaràtparataþ paraþ'ityucyamànaþ paro bhåtayoniriti gamyata ityarthaþ / tarhi pa¤camyantàkùara÷abdàrthaþ ka ityà÷aïkyàj¤ànamiti vakùyata ityàha-## paravidyeti samàkhyayàpi tadviùayasya brahmatvamityàha-## nanu pradhànavidyàpi kàraõaviùayatvàtparetyata àha-## anityaphalatvenàparavidyàü ninditvà muktyarthine brahmavidyàü provàceti vàkya÷eùokterityarthaþ / astu pradhànavidyàpi muktiphalatvena paretyata àha-## nanu 'yaþ sarvaj¤aþ'ityagre paravidyàviùaya ucyate, adre÷yavàkyena tu pradhànavidyocyata ityata àha-## ita÷ca bhåtayonerbrahmatvamityàha-## acetanamàtrasyaikàyatanamupàdànaü tajj¤ànàtkàryaj¤àne 'pi tadakàryàõàmàtmanàü j¤ànaü na bhavati / evaü jãve j¤àte tadakàryasya bhogyasya j¤ànaü na bhavatãtyarthaþ / brahmavidyà÷abdàcca bhåtayonirbrahmetyàha-## sa brahmavidyàü sarvavidyànàü pratiùñhàü samàptibhåmiü brahmavidyàmuvàca / brahmaõi sarvavidyànàü vidyàphalànàü càntarbhàvàdbrahmavidyà sarvavidyàpratiùñhà / nanvaparavidyà paraprakaraõe kimarthamuktetyata àha-## plavante gacchantãti plavà vinà÷inaþ, adçóhànityaphalasaüpàdanà÷aktàþ, ùoóa÷artvijaþ patnãyajamàna÷cetyaùñàda÷a / yaj¤ena nàmanimittena niråpyanta iti yaj¤aråpàþ / tathàhi çtuùu yàcayanti yaj¤aü kàrayantãtyçtvijaþ, yajata iti yajamànaþ, 'patyurno yaj¤asaüyoge'iti såtreõa pati÷abdasya nakàro 'ntàde÷o yaj¤asaübandhe vihita iti patnã, evamçtvigàdinàmapravçttinimittaü yaj¤a iti yaj¤aråpàþ / yeùvavaramanityaphalakaü karma ÷rutyuktaü, etadeva karma ÷reyo nànyadàtmaj¤ànamiti ye måóhàstuùyanti te punaþ punarjanmamaraõamàpnuvantãtyarthaþ / tadvij¤ànàrthaü brahmavij¤ànàrthaü gurumabhigacchedeveti niyamaþ / brahmaniùñhasyàpyanadhãtavedasya gurutvaü vàrayati-#<÷rotriyamiti /># kàryamupàdànàbhinnamityaü÷e dçùñàntaþ / sarvasàmye tathàpyaniùñàpatterityàha-apica sthålà iti //21// END BsRp_1,2.6.21 ____________________________________________________________________________________________ START BsRp_1,2.6.22 vi÷eùaõabhedavyapade÷àbhyàü ca netarau | BBs_1,2.22 | vi÷eùaõànna jãvo bhedokterna pradhànamiti hetudvayaü vibhajya vyàcaùñe-## divyo dyotanàtmakaþ svaya¤jyotiþ, amårtaþ pårõaþ, puruùaþ puri÷ayaþ pratyagàtmà, bàhyaü sthålamàbhyantaraü kàraõaü såkùmaü tàbhyàü sahàdhiùñhànatvena tiùñhatãti sabàhyàbhyantaraþ, hi tathà ÷rutiùu prasiddha ityarthaþ / avidyàkçtaü nàmaråpàtmakaü ÷arãraü tena paricchedo 'lpatvam / tasya ÷arãrasya dharmàjjàóyamårtatvàdãnityarthaþ / nanvakùara÷abdena pradhànoktàva÷abdatvaü pradhànasya pratij¤àtaü bàdhyeta, tatràha-## a÷noti vyàpnoti svavikàrajàtamityakùaram / avyàkçtamavyaktam / anàdãti yàvat / nàmaràpayorbãjamã÷varaþ tasya ÷aktiråpam / paratantratvàdupàdànamapi ÷aktirityuktam / bhåtànàü såkùmàþ saüskàrà yatra tadbhåtasåkùmaü ã÷vara÷cinmàtra à÷rayo yasya tattathà / tasyaiva cinmàtrasya jãve÷varabhedopàdhibhåtam / yattu ã÷vara à÷rayo viùayo yasyeti nànàjãvavàdinàü vyàkhyànaü tadbàùyabahirbhåtaü, 'etasminkhalvakùare gàrgi àkà÷a ota÷ca prota÷ca'ityotaprotabhàvenàvyàkçtasya cidà÷rayatva÷ruterà÷rayapadalakùaõàyà nirmålatvàt / nahi målaprakçterbhede ki¤cinmànamasti / naca 'indro màyàbhiþ'iti ÷rutirmànaü, 'ajàmekàm'ityàdyaneka÷rutibalena làghavatarkasahàyena tasyàþ ÷ruterbuddhibhedena màyàbhedànuvàditvàt / taduktaü sure÷varàcàryaiþ-'svatastvavidyàbhedo 'tra manàgapi na vidyate'iti / sàükhyayogàcàryàþ puràõetihàsakartàra÷ca målaprakçtyaikyaü vadanti / nanvavidyaikye bandhamuktivyavasthà katham / naca vyavasthà nàstãti vàcyaü, ÷ravaõe pravçttyàdibàdhàpatàditi cet, ucyate-ye hyavidyànànàtvamicchanti tairapi pariõàmitvena sàü÷atvamavidyàyà aïgãkàryaü, tathà cànarthàtmakasvãyasaüghàtàtmanà pariõatàvidyàü÷opahitajãvabhedàdvyavasthà sidhyati / yasya j¤ànamantaþkaraõe jàyate tasyàntaþ karaõapariõàmyaj¤ànàü÷ana÷o muktiriti / evaü ca ÷rotuþ svaråpànandapràptiþ, ÷ravaõàdo pravçttiþ, vidvadanubhavaþ, jãvanmukti÷àstraü ceti sarvamabàdhitaü bhavati / nacaivaü nànàjãvapakùàdavi÷eùaþ, målaprakçtinànàtvàbhàvàdityalam / paratvehetuþ-## nanu såtrakçtà ÷rutau pradhànàdbhedavyapade÷a uktastatra kathamaj¤ànàdbhedoktirvyàkhyàyate, tatràha-## kàryàtmanà pradhãyata iti pradhànamaj¤ànameva / tato 'nyasyàpramàõikatvàdityarthaþ / ato 'tràj¤ànameva bhåtayoniriti pårvapakùaü kçtvà nirasyate / tanniràsenàrthàtsàükhyàkalpitapradhànaniràsa iti mantavyam //22// END BsRp_1,2.6.22 ____________________________________________________________________________________________ START BsRp_1,2.6.23 råpopanyàsàc ca | BBs_1,2.23 | vçttikçnmatenàdau såtraü vyàcaùñe-## 'pràõo manaþ sarvendriyàõi ca khaü vàyurjyotiràpaþ pçthivã'iti ÷rutiþ / agnirdhulokaþ, 'asau vàva loko gautamàgniþ'iti ÷ruteþ / vivçtà vedàþ vàgityanvayaþ / padbhyàü pàdàvityarthaþ / yasyedaü råpaü sa eùa sarvapràõinàmantaràtmetyartha / ## alpa÷akterityarthaþ / yathà ka÷cibrahmavitsvasya sarvàtmatvaprakañanàrthamahamannamiti sàma gàyati na tvannatvàdikamàtmano vivakùati, aphalatvàt, tathehàpãtyàha-## vçttikçdvyàkhyàü dåùayati-## eùa sarvabhåtàntaràtmà såtràtmà etasmàdbhåtayonerjàyata iti ÷rutyanvayena hiraõyagarbhasyàtra jàyamànatvenopanyàsàdityarthaþ / niradikùadavocadityarthaþ / agnirdyuloko yasya, yasya samidråpaþ såryaþ so 'pidyulokàgnistasmàdajàyatetyarthaþ / 'tasmàditya eva samit'iti ÷rutyantaràt / ato madhye 'pi sçùñireva vàcyà na råpamiti bhàvaþ / yaduktam 'agnirmårdhà'ityatra bhåtayoneþ sarvàtmatvaü vivakùitamiti, tatretyàha-## nanu hiraõyagarbhasya janmànyatrànuktaü kathamatra vaktavyaü, tatràha-#<÷rutãti /># agre samavartata jàtaþ sanbhåtagràmasyaikaþ patirã÷varaprasàdàdabhavat / sa såtràtmà dyàmimàü pçthivãü ca sthålaü sarvamadhàrayat / ka÷abdasya prajàpatisaüj¤àtve sarvanàmatvàbhàvena smà ityayogàdekàralopenaikasmai devàya pràõàtmane haviùà vidhema paricaremeti vyàkhyeyaü, 'katama eko deva iti pràõaþ'iti ÷ruteþ / yadvà yasmàdayaü jàtastasmà ekasmai devàyetyarthaþ, 'eko devaþ sarvabhåteùu gåóhaþ'iti ÷rutyantaràt / nanu tasya bhåtàntaràtmatvaü kathaü, tatràha-## pårvakalpe prakçùñopàsanàkarmasamuccayànuùñhànadasminkalpe sarvapràõivyaùñiliïgànàü vyàpakaü sarvapràõyantargataü j¤ànakarmendriyapràõàtmakaü samaùñiliïga÷arãraü jàyate tadråpasya såtràtmanaþ sarvabhåtàntaràtmatvaü yuktamityarthaþ / svapakùe såtràrthamàha-## karma saphalaü sarvaü ÷rautasmàrtàdikaü tapa÷ca puruùa eveti sarvàntaratvaråpopanyàsàcca bhåtayonau j¤eye vàkyaü samanvitamityarthaþ //23// END BsRp_1,2.6.23 ____________________________________________________________________________________________ START BsRp_1,2.7.24 vai÷vànaraþ sàdhàraõa÷abdavi÷eùàt | BBs_1,2.24 | ## chàndogyamudàharati-## pràcãna÷àlasatyayaj¤endradyumnajanabuóilà militvà mãmàüsàü cakruþ-'ko na àtmà kiü brahma'iti / àtmaiva brahmeti j¤àpanàrthaü padadvayam / te pa¤càpi ni÷cayàrthamuddàlakamàjagmuþ / so 'pi samyaïna vedeti tenoddàlakena saha ùaóapya÷vapatiü kaikeyaü ràjànamàgatyocuþ-#<àtmànamiti /># adhyeùi smarasi tameva no bråhãti / ràjà tu teùàü bhràntiniràsàrthaü tànpratyekamapçcchat-'kaü tvamàtmànamupàþse'iti / te ca pràcãna÷àlàdayaþ krameõa pratyekamåcuþ-divamevàhaü vai÷vànaraü vedmi / àdityamevàhaü vedmi / vàyumeva / àkà÷ameva / apa eva / pçthivãmevàhaü vedmãti / tato ràjà dyusåryàdãnàü ùaõõàü yathàkrameõa sutejastvavi÷varåpatvapçthagvartmàtmatvabahulatvarayitvapratiùñhàtvaguõànvidhàya bhavanto yadi màmapçùñvà dyusåryàdiùu bhagavato vai÷vànarasyàïgeùveva pratyekaü vai÷vànaratvadçùñayo bhaveyustadà krameõa mårdhapàtàndhatvapramàõotkramaõadehavi÷ãrõatvabastibhedapàda÷oùà bhavatàü syuriti pratyekopàsanaü ninditvà, sutejastvaguõako dyuloko 'syàtmano vai÷vànarasya mårdhà, vi÷varåpatvaguõakaþ såryo 'sya cakùurityevaü dyusåryàdãnàü mårdhàdibhàvamupadi÷ya samastavai÷vànaradhyànavidhiràmnàyate-## àbhimukhyenàparokùatayà vi÷vaü mimãte jànàtãtyabhivimànaþ / taü sarvaj¤aü sa tadupàsakaþ sarvatra bhogaü bhuïkta ityarthaþ / lokà bhåràdayaþ, bhåtàni ÷arãràõi, àtmàno jãvà iti bhedaþ / suùñhu tejaþ kàntiryasya dyulokasya sa sutejàþ / vi÷vàni råpàõyasya såryasya, 'eùa ÷ukla eùa nãlaþ'iti ÷ruteþ / pçthak nànàvidhaü vartma gamanaü àtmà svabhàvo yasya vàyoþ sa nànàgatitvaguõako 'sya pràõaþ / bahulatvaü vyàpitvaü tadguõa àkà÷o 'sya saüdeho dehamadhyam / rayitvaü dhanatvaü tadguõà àpo yasya bastirmåtrasthànam / pratiùñhàtvaguõà pçthivã tasya pàdau / tasya homàdhàratvaü saüpàdayati-## pårvamupakramasthàdç÷yatvàdisàdhàraõadharmasya vàkya÷eùasthasarvaj¤àtvàdiliïgena brahmaniùñhatvamuktaü, tadvadatràpyupakramasthasàdhàraõavai÷vànara÷abdasya vàkya÷eùasthahomàdhàratvaliïgena jàñharaniùñhatvamiti dçùñàntena pårvapakùayati-kin## pårvottarapakùayorjàñharabrahmaõordhyànaü phalam / yadadyate tadannaü, yena pacyate so 'yaü puruùa÷arãre 'ntarastãtyarthaþ / pakùàntaramàha-## vi÷vasmai bhuvanàya vai÷vànaramagnimahnàü ketuü cihnaü såryaü devà akçõvan kçtavantaþ / såryodaye dinavyavahàràdityarthaþ / syàdvai÷vànara ityanuùaïgaþ / hi yasmàtkaü sukhaprado bhuvanànàü ràjà vai÷vànaro 'bhimukhà ÷rãrasyetyabhi÷rãrã÷varaþ, tasmàttasya vai÷vànarasya sumatau vayaü syàma tasyàsmadviùayà ÷ubhamatirbhavatvityarthaþ / pakùatraye 'pyaruciü vadankalpàntaramàha-## 'àtmà vai÷vànaraþ'iti ÷ruterityarthaþ / kevalatvaü vai÷vànara÷abda÷ånyatvam / atra jàñharo vai÷vànara iti mukhyaþ pårvapakùaþ, pràõàgnihotrahomàdhàratvaliïgat / tasya dehavyàpitvàdàtmatvaü ÷rutyà dyumårdhatvàdikalpanayà bçhattvàdbrahmatvamiti dhyeyam / sidvàntayati-## sàdhàraõa÷rutyoråpakramasthayorvi÷eùàtprathama÷rutamukhyatrailokya÷arãraliïgàtsarvàtmake÷varaparatvaü yuktaü, na carama÷rutakalpitahomàdhàratvaliïgena jàñharatvamityarthaþ / nanu nirvi÷eùasya kuto vi÷eùa ityata àha-## avasthàntaragataþ trailokyàtmanà sthita ityarthaþ / jàñharasyàpi dhyànàrthaü vi÷eùakalpaneti cet, na, asatkalpanàpatteþ / ã÷varasya tu upàdànatvàdvi÷eùaþ sanneva dhyànàrthamucyatàmityàha-## liïgàntaràõyàha-## yathàgnau nikùiptamiùãkàtålaü dahyate evaü hàsya viduùa ityarthaþ //24// END BsRp_1,2.7.24 ____________________________________________________________________________________________ START BsRp_1,2.7.25 smaryamàõam anumànaü syàd iti | BBs_1,2.25 | nanvasadàropeõàpi stutisaübhavànna måla÷rutyapekùetyà÷aïkyàha-## tathàpãtipadamarthataþ pañhati-## dyumårdhatvàdiråpeõa stutirnaramàtreõa kartuma÷akyà vinà ÷rutimityarthaþ / satà råpeõa stuti saübhavànnàsadàropa iti bhàvaþ //25// END BsRp_1,2.7.25 ____________________________________________________________________________________________ START BsRp_1,2.7.26 ÷abdàdibhyo 'ntaþpratiùñhànàc ca neti cen na tathà dçùñyupade÷àd asambhavàt puruùamapi cainam adhãyate | BBs_1,2.26 | ÷abdàdãnàü gatiü vaktumuktasidvàntamàkùipya samàdhatte-#<÷abdàdibhya iti /># 'sa eùo 'gnirvai÷vànaraþ'ityagnirahasye vai÷vànaravidyàyàü ÷ruto 'gni÷abda ã÷vare na saübhavatãtyanvayaþ / såtrasthàdi÷abdàrthamàha-#<àdi÷abdàditi /># bhaktamannaü, homãyaü homasàdhanaü, tena pràõàgnihotraü kàryamityarthaþ / vàjasaneyinàmagnirahasye saprapa¤càü vai÷vànaravidyàmuktvà 'sa yo haitamagniü vai÷vànaraü puruùavidhaü puruùe 'ntaþpratiùñhitaü veda sa sarvatrànnamatti'ityuktaü dehàntaþsthatvaü jàñhare saübhavati, prasiddherityàha-## atra såtre àdipadenaivàntaþpratiùñhànasya grahe saübhavati pçthaguktiþ sàdhàraõaliïgatvadyotanàrthà / ÷abdàdibalàdidamapi jàñharaü gamayatãtyabhyuccayaþ / yadyapi dyumårdhatvàdivi÷eùa ã÷varapakùapàtã homàdhàratvàdirjàñharapakùapàtãti pratibhànaü samaü tathàpi pàrame÷varo vi÷eùo jàñhare na saübhavatãti balavànityata àha-## eùa dyumårdhatvàdinirde÷a ityarthaþ / imàü pçthivãü dyàmapi te eva dyàvàpçthivyau rodasã tathormadhyamantarikùaü ca yo bhåtàgnirbhànuråpeõàtatàna vyàptavàn sa dhyàtavya ityarthaþ / jaóamàtrasya na dhyeyatvamityata àha-## siddhàntayati-## parame÷varadçùñyopàsyajàñharàgnipratãkavàcakàbhyàmagnivai÷vànara÷abdàbhyàü dyumårdhatvàdimànã÷varo lakùya ityuktvà kalpàntaramàha-## asminpakùe pràdhànyene÷varopàsyatà pårvatra guõatayeti bhedaþ / upàdhivàcibhyàü padàbhyàmupahito lakùya ityarthaþ / lakùaõàbãjamasaübhavaü vyàcaùñe-## puruùamapãtyàdisåtra÷eùaü vyàcaùñe-## ã÷varapratãkatvopàdhitva÷ånyaityartho vivakùyeta tadeti ÷eùaþ / yat yaþ, puruùaþ, sa eùo 'gnirvai÷vànara÷abditajàñharopàdhika iti ÷rutyarthaþ / yo veda sa sarvatra bhuïkta ityarthaþ / puruùatvaü pårõatvamacetanasya jàñharasya netyuktvà pàñhàntare puruùavidhatvaü dehàkàratvaü tasya netyàha-## nanu jàñharasyàpi dehavyàpitvàttadvidhatvaü syàdityata àha-## na dehavyàpitvaü puruùavidhatvaü kintu viràódehàkàratvaü, adhidaivaü puruùavidhatvamadhyàtmaü copàsakamårdhàdicubukànteùvaïgeùu saüpannatvamã÷varasya puruùavidhatvamityarthaþ //26// END BsRp_1,2.7.26 ____________________________________________________________________________________________ START BsRp_1,2.7.27 ata eva na devatà bhåtaü ca | BBs_1,2.27 | ã÷varasyàïgeùu saüpattirvakùyate / evaü jàñharaü nirasya pakùadvayaü nirasyati-## såtraü vyàcaùñe-## dyumårdhatvàdiþ, sarvalokaphalabhàktvaü, sarvapàpmapradàhaþ, àtmabrahma÷abdopakrama uktahetavaþ / tàneva smàrayati-## 'yo bhànunà'iti mantreõe÷varadçùñyà mahimokta iti bhàvaþ //27// END BsRp_1,2.7.27 ____________________________________________________________________________________________ START BsRp_1,2.7.28 sàkùàd apy avirodhaü jaiminiþ | BBs_1,2.28 | pårvamagnivai÷vànara÷abdàvã÷varalakùakàvityuktam / adhunà pratãkopàdhiparãtyàgena viràñpuruùàkàrasya bhagavato vai÷vànarasyàdhyàtmaü mårdhàdicubukànteùu saüpàdyopàsyatvàïgãkàre 'pi na ÷abdàdivirodhaþ ÷abdayorã÷vare yogavçttyà mukhyatvàt, antaþsthatvàdãnàü ca tatra saübhavàdityàha-## sàkùàtpadasyàrthamàha-## jàñharàgnisaübandhaü vine÷varasyopàsyatve 'pi ÷abdàdyavirodhaü jaiminirmanyata ityarthaþ / idamantasthatvamudarasthatvaråpaü nocyate kintu nakhàdi÷ikhàntàvayavasamudàyàtmakapuruùa÷arãre mårdhàdicibukàntàïgàni vçkùe ÷àkhàvatpratiùñhitàni, teùu saüpanno vai÷vànaraþ puruùe 'ntaþpratiùñhita ityucyate / ato yathà ÷àkhàsthasya pakùiõo vçkùàntaþsthatvaü tathà vai÷vànarasya puruùàntaþsthatvamityàha-## agnyàdi÷abdasye÷varavàcitvàjjàñharàgnerasaü÷abditatvam / atre÷varasya puruùàvayaveùu saüpàdanàtpuruùavidhatvamantaþsthatvaü cetyarthaþ / pakùàntaramàha-## puruùavidhatvaü pårvavat / antaþ sthatvaü màdhyasthyaü sàkùitvamityarthaþ / evamantaþsthatvamã÷vare vyàkhyàya ÷abdàdãni vyàcaùñe-## vi÷va÷càyaü naro jãva÷ca sarvàtmatvàt / vi÷veùàü vikàràõàü và naraþ kartà / vi÷ve sarve narà jãvà asyàtmatvena niyamyatvena và santãti vi÷vànaraþ / rakùa eva ràkùasa itivatsvàrthe taddhitapratyayaþ / 'nare saüj¤àyàü'iti pårvapadasya dãrghatà / agidhàtorgatyarthasya nipratyayàntasya råpamagniriti / aïgayati gamayatyagraü karmaõaþ phalaü pràpayatãti agniragraõãruktaþ / abhito 'ga iti và agniþ / vai÷vànaropàsakasyàtithibhojanàtpårvaü pràõàgnihotraü vidyàïgatvena vihitaü, tadarthamagnitretàdikalpanaü pradhànàvirodhena netavyamityàha-## //28// END BsRp_1,2.7.28 ____________________________________________________________________________________________ START BsRp_1,2.7.29 abhivyakter ity à÷marathyaþ | BBs_1,2.29 | màtràü parimàõamatikrànto 'timàtraþ tasya vibhorityarthaþ / upàsakànàü kçte 'nugrahàya pràde÷amàtro 'bhivyajyate, prade÷eùu và mãyate 'bhivyajyata iti pràde÷amàtraþ //29// END BsRp_1,2.7.29 ____________________________________________________________________________________________ START BsRp_1,2.7.30 anusmçter bàdariþ | BBs_1,2.30 | matàntaramàha-## pràde÷ena manasà mitaþ pràde÷amàtra ityarthaþ / ## manaþsthaü pràde÷amàtratvaü smçtidvàrà smaryamàõe kalpitaü ÷ruteràlambanamityarthaþ / såtrasyàrthantaramàha-## //30// END BsRp_1,2.7.30 ____________________________________________________________________________________________ START BsRp_1,2.7.31 saüpatter iti jaiminis tathà hi dar÷ayati | BBs_1,2.31 | saüprati ÷rutyuktàü pràde÷amàtra÷rutergatimàha-## bràhmaõaü pañhati-## aparicchinnamapã÷varaü pràde÷amàtratvena saüpattyà kalpitaü samyagviditavanto devàstameve÷varamabhi pratyaktvena saüpannàþ pràptavantaþ, ha vai pårvakàle, tato vo yuùmabhyaü, tathà dyuprabhçtãnavayavànvakùyàmi yathà pràde÷amàtraü pràde÷aparimàõamanatikramya mårdhàdyadhyàtmàïgeùu vai÷vànaraü saüpàdayiùyàmãti pràcãna÷àladãnprati ràjà pratij¤àya svakãyamårdhànamupadi÷an kareõa dar÷ayannuvàca-eùa vai me mårdhà bhåràdãüllokànatãtya upari tiùñhatãtyatiùñàsau dyuloko vai÷vànaraþ / tasya mårdheti yàvat / adhyàtmamårdhàbhedenàdhidaivamårdhà saüpàdya dhyeya ityarthaþ / evaü cakùuràdiùåhanãyam / svakãyacakùuùã dar÷ayan 'eùa vai sutejàþ såryo vai÷vànarasya cakùurityuvàca' / nàsikàpadena tanniùñhaþ pràõe lakùyate tasminnàdhyàtmikapràõe 'dhidaivapràõasya vàyordçùñimàha-## atra sarvatra vai÷vànara÷abdastadaïgaparaþ / mukhasthaü mukhyaü tasminnadhidaivaü bahulàka÷adçùñiþ mukhasthalàlàråpàsvapsu rai÷abditatadãyabastisthodakadçùñiþ cibuke pratiùñhà pàdaråpà pçthivã draùñavyà / nanu guõàvaiùamyeõa vidyayorbhedàdagnirahasye ÷rutyanusàreõa chàndogyasthapràde÷amàtrakùutiþ kathaü vyàkhyeyetyà÷aïkyàha-## etàvatàlpavaiùamyeõa bahutarapratyabhij¤àsiddhaü vidyaikyaü na hãyate / ÷àkhàbhede 'pi sarva÷àkhàsu pratãyamànaü vai÷vànaràdyupàsanamekamiti nyàyasya vakùyamàõatvàcca / atiùñhàtvaguõa÷chàndogya upasaühartavyaþ / vi÷varåpatvaguõa÷ca vàjibhirgràhyaþ / tathàca dyusåryayoþ sutejastvaü samamatiùñhàtvavi÷varåpatvayorvyavasthà / yadvà ÷àkhàbhedena guõavyavasthàstu na vidyàbheda iti bhàvaþ //31// END BsRp_1,2.7.31 ____________________________________________________________________________________________ START BsRp_1,2.7.32 àmananti cainam asmin | BBs_1,2.32 | pràde÷atvasya saüpattiprayuktatve ÷rutyantaraü saüvàdayati-#<àmantãti /># ya eùo 'nanto 'paricchinnaþ ato 'vyakto durvij¤eyastaü kathaü jànãyàmityatreþ pra÷ne yàj¤avalkyasyottaraü, sa ã÷varo 'vimukte kàmàdibhirbaddhe jãve bhedakalpanayà pratiùñhita upàsyaþ / punaratripra÷naþ sa iti, uttaraü varaõàyàmiti / evaü pra÷nottare agre 'pi j¤eye / tatra ca ÷rutau imàmeva bhråsahitàü nàsikàü nirucyeti bhàùyayojanà / sarvànindrayakçtàndoùànvàrayatãti varaõà bhråþ, sarvàndoùànnà÷ayatãti nàsã nàsiketi nirvacanaü ÷rutam / nàsàbhruvorjãvadvàre÷varasthànatvadhyànàtpàpavàrakatvamiti mantavyam / tayormadhye 'pi vi÷iùya jãvasya sthànaü pçcchati katamaditi, bhruvorityuttaram / pràõasyeti pàñhe 'pi ghràõasyetyarthaþ / sa eùa saüdhirdyulokasya svargasya parasya ca brahmalokasya saüdhitvena dhyeya ityàha-## àbhimukhyenàhaü brahmeti vimãyate j¤àyate ityabhivimànaþ pratyagàtmà / abhigata÷càsau vimàna÷ca, sarvasvaråpatve satyànantyàt / mànamatra parimàõam / abhivimimãte nirmimãte / tasmàdvai÷vànaravàkyamupàsye brahmaõi samanvitamiti siddham //32// END BsRp_1,2.7.32 ## ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## ## dyubhvotabhåmapadamakùaramãkùaõãyaü ÷rãràmamalpahradi bhàntamadhã÷itàram / indràdivedyamakhilasya ca ÷àsitàraü jyotirnabhaþ padamanidramajaü bhaje 'ham //1// ____________________________________________________________________________________________ START BsRp_1,3.1.1 dyubhvàdyàyatanaü sva÷abdàt | BBs_1,3.1 | evaü råóhipadabahulànàü pràyeõa savi÷eùavàkyànàü samanvayo dvitãyapàde dar÷itaþ / adhunà yaugikapadabahulànàü nirvi÷eùapradhànànàü vàkyànàü samanvayaü vaktuü tçtãyaþ pàda àrabhyate / ato 'tràdhikaraõànàü ÷rutyadhyàyapàdasaügatayaþ / tatra pårvamupakramasthasàdhàraõa÷abdasya vàkya÷eùasthadyumårdhatvàdinà brahmaparatvamuktaü, tadvadatràpyupakramasthasàdhàraõàyatanatvasya vàkya÷eùasthasetu÷rutyà vastutaþ paricchinne pradhànàdau vyavastheti dçùñàntalakùaõàdhikaraõasaügatiþ / pårvapakùe pradhànàdyupàstiþ, sidvànte nirvi÷eùabrahmadhãriti phalam / muõóakavàkyamudàharati-## yasmin lokatrayàtmà viràñ, pràõaiþ sarvaiþ saha manaþ såtràtmakaü, cakàràdavyàkçtaü kàraõamotaü kalpitaü tadapavàdena tamevàdhiùñhànàtmànaü pratyagabhinnaü jànatha ÷ravaõàdinà / anyà anàtmavàco vimu¤catha vi÷eùeõa niþ÷eùaü tyajatha / eùa vàgvimokapårvakàtmasàkùàtkàro 'mçtasya mokùasyàsàràpàradurvàrasaüsàravàridheþ parapàrasya seturiva setuþ pràpaka iti màtçvacchrutirmumukùånupadi÷ati / tatràyatanatvasya sàdhàraõadharmasya dar÷anàtsaü÷ayamàha-## amçtasya brahmaõaþ seturiti ùaùñhyà brahmaõo bhinnatvena setoþ ÷rutatvàdeùa÷abdaparàmçùñaü dyubhvàdyàyatanamabrahmaiva seturiva seturityàha-## bheda÷ravaõàt seturiti ÷ravaõaccetyarthaþ / tatra bheda÷ravaõaü vyàkhyàtam / setu÷ravaõaü svayaü vivçõoti-## anantaü kàlataþ / apàraü de÷ataþ / jalavidhàrakamukhyasetorgrahaõàsaübhavàdgauõasetugrahe kartavye mukhyasetvavinàbhåtapàravattvaguõavàneva ka÷cidgràhyaþ / natu mukhyasyàniyatavidhàraõaguõavànã÷vara iti bhàvaþ / yathà loke maõayaþ såtreõa grathità evaü he gautama, samaùñiliïgàtmakavàyunà sthålàni sarvàõi saüdçbdhàni grathitàni bhavantãti ÷rutyarthaþ / àtma÷abdàtpakùadvayamayapyuktamityata àha-#<÷àrãro veti /># sadvitãyatvena setu÷abdopapatte÷cetyarthaþ / nanvàtma÷abdo jãve saübhavatãtyata àha-#<àtma÷abda÷ceti /># upàdhiparicchinnasya jãvasya sarvavastu pratyekaü mukhyaü nàstãtyarthaþ / upakramasthasàdhàraõàyatanasya gauõasetutvaliïgàtprathama÷rutàtma÷rutyà brahmani÷caya iti bhàvaþ / sva÷abdàdityasyàrthàntaramàha-## prajànàmåtpattau sadeva målaü, sthitàvàyatanaü, laye pratiùñheti brahmavàcisatpadena chàndogye brahmaõa àyatanatva÷ruteratràpi tathetyarthaþ / arthàntaramàha-## 'yasmin dyauþ'iti vàkyàtpårvottaravàkyayoþ puruùabrahmàdi÷abdena brahmasaükãrtanànmadhye 'pi brahma gràhyamityarthaþ / puruùa iti pårvavàkyaü, brahmaivetyuttaravàkyaü, sarvàsu dikùu sthitaü sarvaü brahmaivetyarthaþ / uttareõottarasyàü di÷i / udàhçtavàkyasya savi÷eùabrahmaparatvamà÷aïkya vàkyaü vyàcaùñe-## sàmànàdhikaraõyàdvicitra àtmeti saübandhaþ / yasmin sarvamotaü tamevaikamityevakàraika÷abdàbhyàü nirvi÷eùaü j¤eyamityuktvà hetvantaramàha-## vikàre 'nçte kalpite abhisaüdho 'bhimàno yasya tasyànarthabhàktvena nindà÷rute÷ca kåñasthasatyaü j¤eyamityarthaþ / kathaü tarhi sàmànàdhikaraõyaü, tatràha-## ya÷coraþ sa sthàõuritivat yatsarvaü tadbrahmeti sarvodde÷ena brahmatvavidhànàdbàdhanàrthaü, na tu yadbrahma tatsarvamiti nànàrasatvàrthamityarthaþ / tatra niyàmakamàha-## lavaõapiõóo 'ntarbahi÷ca rasàntara÷ånyaþ sarvo lavaõaikaraso yathà, evamare maitreyi, cidekarasa àtmetyarthaþ / yadyapi pàravattvasàvayavatvàdikaü mukhyasetvavyabhicàri tathàpi setorjalàdibandhanaråpaü yadvidhàraõaü tadeva vyabhicàritve 'pi setupadàrthaikade÷atvàduõatvena gràhyaü natu padàrthabahirbhåtaü pàravattvàdikamityàha-## dçùñatvàttadgrahe 'tiprasaïgamàha-## atra ÷rutau pareõeti ÷eùaþ vidhàraõasya ÷abdàrthatvaü sphuñayati-#<ùi¤ iti /># sinoti badhnàtãti setupadàrthaikade÷o vidhàraõamityarthaþ / tathà càmçtapadasya bhàvapradhànatvàdamçtatvasya seturvidhàrakaü brahma / asyaivàmçtatvaü nànyasyetyarthaþ / yadvà dyubhvàdyàdhàro brahma na setu÷abdàrthaþ kintvavyavahitaü j¤ànamityàha-## phalitamàha-## j¤àne setau gçhãte satãtyarthaþ //1// END BsRp_1,3.1.1 ____________________________________________________________________________________________ START BsRp_1,3.1.2 muktopasçpyavyapade÷àc ca | BBs_1,3.2 | muktairåpasçpyaü pratyaktvena pràpyaü yadbrahma tasyàtrokteriti såtràrthaþ / muktipratiyoginaü bandhaü dar÷ayati-## ## uktapa¤cakle÷àtmakabandhanivçttyàtmanà sthitamityarthaþ / yathà nadyo gaïgàdyà nàmaråpe vihàya samudràtmanà tiùñhanti tathà brahmàtmavidapi saüsàraü vihàya paràtkàraõàdavyaktàtparaü pårõaü svaya¤jyotirànandaü pratyaktvena pràpya tiùñhatãtyàha-## idaü pradhànàdeþ kiü na syàdata àha-## asya mumukùoþ, hçdãti padenàtmadharmatvaü kàmànàü nirastam / yadà kàmanivçttiratha tadàmçto bhavati;maraõahetvabhàvàt / na kevalamanarthanivçttiþ kintvatra dehe tiùñhanneva brahmànandama÷nuta ityarthaþ / liïgàntaramàha-## dhãro vivekã tamevàtmànaü vij¤àya vi÷uddaü lakùyapadàrthaü j¤àtvà vàkyàrthaj¤ànaü kuryàt / j¤ànàrthino j¤ànapratibandhakakarmakàõóàdervaimukhyamàha-## bahånityuktyà alpànvedànta÷abdànaïgãkaroti / 'aùñau sthànàni varõànàmuraþ kaõñhaþ ÷irasthatà / jihvàmålaü ca dantà÷ca nàsikoùñhau ca tàlu ca // 'ityetàni vàgindriyasthànatvàdvàk÷abdenocyante / teùàü ÷oùaõamàtramanàtma÷abdoccàraõaphalaü tadvayànànmanaso glànimàtramityarthaþ //2// END BsRp_1,3.1.2 ____________________________________________________________________________________________ START BsRp_1,3.1.3 nànumànam atacchabdàt | BBs_1,3.3 | ## asàdhàraõa àtma÷abdàdirityarthaþ / atacchabdàdityasyàrthàntaramàha-## ata evàtacchabdàdeva //3// END BsRp_1,3.1.3 ____________________________________________________________________________________________ START BsRp_1,3.1.4 pràõabhçc ca | BBs_1,3.4 | pràõàbhçcceti / såtre cakàraþ pårvasåtrasthana¤o 'nuùaïgàrthaþ / sarvaj¤apadasamànàdhikaraõaü àtma÷abdo na jãvavàcãtyatacchabdastasmàdityarthaþ / nanu 'nànumànapràõabhçtàvatacchabdàt'ityekameva såtraü kimarthaü na kçtaü ubhayaniràsahetorekatvàdityata àha-## yogaþ såtram / uttarasåtrasthahetånàü jãvamàtraniràsenànvaye 'pi subodhàrthaü pràõabhçcceti pçthaksåtrakaraõamityarthaþ //4// END BsRp_1,3.1.4 ____________________________________________________________________________________________ START BsRp_1,3.1.5-6 bhedavyapade÷àt | BBs_1,3.5 | prakaraõàt | BBs_1,3.6 | tàneva hetånàkàïkùàdvàrà vyàcaùñe--## yadyapi vi÷uddhaþ pratyagàtmaivàtra j¤eyaþ tathàpi jãvatvàkàreõa j¤àturj¤eyàdbhedànna j¤eyaråpatvamityarthaþ / evaü ca jãvatvaliïgavi÷iùñatvena jãvasya dyubhvàdivàkyarthatvaü nirasyate na ÷uddharåpeõeti mantavyam //5 // //6// END BsRp_1,3.1.5-6 ____________________________________________________________________________________________ START BsRp_1,3.1.7 sthityadanàbhyàü ca | BBs_1,3.7 | nanu sthitye÷varasyàdanàjãvasya 'dvà suparõà'ityatroktàvapi ã÷vara àyatanavàkyena kimarthaü gràhya ityata àha-## atra ce÷varaþ ÷uddhacinmàtro gràhyaþ, na sarvaj¤atvàdivi÷iùñaþ, tasyàtràpratipàdyatvàt / tathà càpratipàdyàrthasyàkasmànmadhye vacanàsaübhavàdàdyavàkyena grahaõaü kàryamityabhisaüdhiþ / tamaj¤àtvà ÷aïkate-## brahmasvaråpapratipàdanàrthamakasmàdaprakçtasyàpi lokaprasiddhasya jãvasyànuvàdasaübhava iti pariharati-## nanu 'dvà suparõà'ityatra buddhijãvayorukteþ kathamidaü såtramityata iti-## sthityadanàbhyàmã÷varakùetraj¤ayoranuvàdenaikyaü dar÷itamityarthaþ / nanvatra jãve÷au nànuvàdyau, paiïgivyàkhyàvirodhàdataþ såtràsaügatirityata àha-## tadàpi såtrasyàsaügatirnàstãtyarthaþ / adanavàkyena buddhimanådya sthitivàkyena buddhyàdivilakùaõa÷uddhapratyagbrahmaõo j¤eyasyokterdyubhvàdivàkye tadeva gràhyaü, na buddhyupahito jãva iti såtrasaügatimàha-## nanvatrànupahito jãva ukto na paraü brahmetyata àha-## paunaruktyaü ÷aïkate-## dyubhvàdivàkyasya brahmaparatvamityarthaþ / samàdhatte-## setu÷abdavyàkhyànena bhåtayoneþ pratyagàtmatvasphuñãkaraõàrthamityarthaþ / tasmànmuõóakopaniùad brahmaõi samanviteti siddham //7// END BsRp_1,3.1.7 ____________________________________________________________________________________________ START BsRp_1,3.2.8 bhåmà saüprasàdàd adhyupade÷àt | BBs_1,3.8 | ## chàndogyamudàharati#<-idamiti /># nàlpe sukhamasti bhåmaiva sukham, tasmànnirati÷ayasukhàrthinà bhåmaiva vicàrya iti nàradaü prati sanatkumàreõokte sati nàrado bråte-## bhåmno lakùaõamadvitãyatvamàha-## bhåmalakùaõaü paricchinnalakùaõoktyà sphuñayati-## atra saü÷ayabãjaü pra÷napårvakamàha-## bahorbhàva iti vigrahe 'pçthvàdibhyà imanic'itãmanpratyaye kçte 'bahorlopo bhå ca bahoþ'iti såtreõa bahoþ parasyemanicpratyayasyàderikàrasya lepaþ syàt, bahoþ sthàne bhårityàde÷a÷ca syàdityukterbhåmanniti ÷abdo niùpannaþ / tasya bhàvàrthakemanpratyayàntatvàdbahutvaü vàcyam / tatkindharmikamityàkàïkùàyàü saünihitaprakaraõasthaþ pràõo dharmo bhàti / vàkyopakramastha àtmàpi svapratipàdanàpekùo dharmitvena bhàtãti saünihitavyavahitaprakaraõàbhyàü saü÷aya ityarthaþ / pårvamàtma÷abdàt dyubhvàdyàyatanaü brahmetyuktaü, tadayuktaü, 'tarati ÷okamàtmavit'ityabrahmaõyapyàtma÷abdaprayogàdityàkùepasaügatyà pårvapakùyati-## dharmadharmiõorabhedàtsàmànàdhikaraõyaü dçùñavyam / pårvottarapakùayoþ pràõopàstiþ brahmaj¤ànaü ca phalaü krameõa mantavyam / atràdhyàye bhåyaþ pra÷nottarabhedàdarthabhedo dç÷yate / bhåmà tu pràõàtparaü bhåyaþprakùaü vinaivoktaliïgena pràõàdabhinna ityàha-## pràõàdbhåya iti na dç÷yata iti pårveõa saübandhaþ / nanu 'eùa tu và ativadati'iti tu÷abdena pràõaprakaraõavicchedànna pràõo bhåmetyata àha-## nàmàdya÷àntànupàsyànatãtya pràõaü ÷reùñhaü vadatãtyativàdi pràõavid taü prati ativàdyasãti kenacitpra÷ne kçte asmãti bråyàt, nàhamativàdãtyapahnavaü na kuryàdityuktam / pràõavidameùa iti paràmç÷ya satyavacanadhyànamanana÷raddhàdidharmaparamparàü vidhàya bhåmopade÷ànna prakaraõavicchedaþ / tu÷abdo nàmàdyupàsakasyàtivàditvaniràsàrtha ityarthaþ / bhåmno lakùaõavacanaü sukhatvamamçtatvaü ca pràõe pra÷napårvakaü yojayati## pràõagrasteùu pràõe lãneùu na ÷çõoti suùuptapuruùa iti ÷eùaþ / 'gàrhapatyo ha và eùo 'pàno vyàno 'nvàhàryapacana àhavanãyaþ pràõaþ'iti ÷ruteþ pràõà agnaya iha pure ÷arãre jàgrati savyàpàrà eva tiùñhantãtyarthaþ / devo jãvaþ / atha tadà svapnàdar÷anakàle sukha÷ravaõàtpràõasya sukhatvamaviruddhamityanvayaþ / àtmapadenopakramavirodhaü pariharati-## pràõasyàtmatvaü kathamityà÷aïkya ÷rutatvàdityàha-## sarvaü samarpitamiti ca sarvàdhiùñhànaü pràõaü svãkaroti ÷rutirityanvayaþ ata àtmatvaü mukhyàrthaü dar÷ayati-## sa và eùa etasminsaüprasàde sthitvà punaràdravatãti prayogàcca / tatpadaü suùuptivàcakamityàha-## vàcyàrthasaübandhàtpràõo lakùya ityàha-## atra såtra ityarthaþ / bhåmà pràõàdbhinno 'tràdhyàye, tasmàdårdhvamupadiùñatvàt, nàmàderårdhvamupadiùñavàgàdivadityarthaþ / vipakùahetåcchedaü bàdhakamàha-## svasyaiva svasmàdårdhvamupadiùñatvamayuktaü, nàmàdiùvadçùñaü cetyarthaþ / hetvasiddhiü ÷aïkate-## prakçtapràõavitparàmar÷aka eùa÷abdo na bhavati, tasya yacchabdaparatantratvena satyavàdajivàcitvàt / ataþ pràõaprakaraõaü vicchinnamiti hetusidvirityàha-## satyenàtivàditvaü vi÷eùaþ, tadvato ya eùa ityukterna pårvànukarùa ityarthaþ / ya eùa pràõavidativadatãtyanådya sa satyaü vadediti vidhànànna pràõaprakaraõaviccheda iti dçùñàntena ÷aïkate-## satya÷abdo hyabàdhite råóho brahmavàcakaþ, tadanyasya mithyàtvàt / satyavacane tvabàdhitàrthasaübandhàllàkùaõika iti nàtra lakùyavacanavidhirityàha-## ki¤ca satyena brahmaõàtivadatãti tçtãyà÷rutyà brahmakaraõakamativàditvaü ÷rutaü, tasya prakaraõàdbàdho na yukta ityàha-#<÷rutyà hãtyàdinà / atreti /># satyavàkya ityarthaþ / evaü satyeneti ÷rutyà prakaraõaü bàdhyamityuktvà tu÷abdenàpi bàdhyamàha-## vijij¤àsyatvaliïgàcca pårvoktàdbhinnamityàha-## prakaraõavicchede dçùñàntamàha-## ÷rutiliïgabalàdetatsatyaü prakçtàtpràõàtpràdhànyena bhinnaü dçùñavyamityarthaþ / evamativàditvasya brahmasaübandhoktyà pràõaliïgatvaü nirastam / yattu pra÷naü vinoktatvaliïgàdbhåmà pràõa iti, tanna, tasyàprayojakatvàdityàha-## pra÷nabhedàdarthabheda iti na niyamaþ, ekasyàtmano maitreyyà bahu÷aþ pçùñatvàt / pra÷naü vinoktacàturvedasya prakçtaikavedàdbhinnatvadar÷anàccetyarthaþ / tatra yathà caturvedatvasya prakçtàsaübandhàdarthabhedaþ, evamihàpãti sphuñayati-## satyapadena pràõoktirityata àha-## vij¤ànaü nididhyàsanam / àdipadànmanana÷raddhà÷ravaõamanaþ÷uddhiniùñàtaddhetukarmàõi gçhyante / imànyati ÷ravaõàdãni j¤eyasya satyasya brahmatve liïgàni / evaü ÷rutiliïgaiþ pràõasyàvàntaraprakaraõaü bàdhitvà prastutaü satyaü brahma bhåmapadoktabahutvadharmãtyàha-## ki¤ca 'saünihitàdapi vyavahitaü sàkàïkùaü balãyaþ'iti nyàyena saünihitaü niràkàïkùaü pràõaü dçùñvà vàkyopakramastha àtmà svapratipàdanàya bhåmavàkyàpekùa iha bhåmà gràhya ityàha-## ki¤ca ÷okasya pàramityupakramya tamasaþ pàramityupasaühàràt, ÷okasya målocchedaü vinà taraõàyogàcca, ÷okapadena målatamo gçhyate / tannivartakaj¤ànagamyatvaliïgàdàtmà brahmetyàha-## bràhmaõamàtmàyattatvaü pràõasya vadatãti saübandhaþ / nanvidaü caramaü bràhmaõaü brahmaparamastu, tataþ pràgukto bhåmà pràõa iti ÷aïkate-## tacchabdena bhåmànukarùànmaivamityàha-## //8// END BsRp_1,3.2.8 ____________________________________________________________________________________________ START BsRp_1,3.2.9 dharmopapatte÷ ca | BBs_1,3.9 | bhåmno brahmatve liïgàntaramàha-## såtram / yaduktaü bhåmno lakùaõaü sukhatvamamçtatvaü ca pràõeùu yojyamiti tadanådya vighañayati-## sati buddhyàdyupàdhàvàtmano draùñçtvàdiþ, tadabhàve suùuptau tadabhàva ityasaïgatvaj¤ànàrthaü pra÷nopaniùadi 'na ÷çõoti na pa÷yati'iti paramàtmànaü prakçtyoktam / tathà tatraivàtmanaþ sukhatvamuktaü na pràõasya / yataþ ÷rutyantaramàtmana eva sukhatvamàha tasmàdityarthaþ / àmayo nà÷àdidoùaþ tatsahitaü sàmayam / àrtaü na÷varam / 'sa evàdhastàt sa upariùñàt'iti sarvagatatvaü, 'sa evedaü sarvam'iti sarvàtmatvaü ca ÷rutaü, tasmàdbhåmàdhyàyo nirguõe samanvita iti siddham //9// END BsRp_1,3.2.9 ____________________________________________________________________________________________ START BsRp_1,3.3.10 akùaram ambaràntadhçteþ | BBs_1,3.10 | ## bçhadàraõyakaü pañhati-## yadbhåtaü bhavacca bhaviùyacca tatsarvaü kasminnotamiti gàrgyà pçùñhena muninà yàj¤avalkyenàvyàkçtàkà÷aþ kàryamàtrà÷raya uktaþ / àkà÷aþ kasminnota iti dvitãyapra÷ne sa muniruvàca, tadavyàkçtasyàdhikaraõametadakùaramasthålàdiråpamityarthaþ / ubhayatràkùara÷abdaprayogàtsaü÷ayaþ / yathà satya÷abdo brahmaõi råóha iti brahma bhåmetyuktaü tathàkùara÷abdo varõe råóha iti dçùñàntena pårvapakùaþ / tatra oïkàropàstiþ phalaü, siddhànte nirguõabrahmadhãriti vivekaþ / nanu na kùaratãtyacalatvànà÷itvayogàdbrahmaõyapyakùara÷abdo mukhya ityata àha-## 'råóharyogamapaharati'iti nyàyàdityarthaþ / varõasya oïkàrasya sarvà÷rayatvaü kathamityà÷aïkya dhyànàrthamidaü yathà ÷rutyantare sarvàtmatvamityàha-## pra÷naprativacanàbhyàmàkà÷àntajagadàdhàratve tàtparyani÷cayànna dhyànàrthatà, atastalliïgabalàdråóhiü bàdhitvà yogavçttirgràhyeti sidvàntayati-## //10// END BsRp_1,3.3.10 ____________________________________________________________________________________________ START BsRp_1,3.3.11 sà ca pra÷àsanàt | BBs_1,3.11 | àkà÷aü bhåtaü kçtvà ÷aïkate #<-syàdetaditi /># cetanakartçka÷ikùàyà atra ÷rutermaivamityàha-## såtraü vyàcaùñe-## cakàra àkà÷asya bhåtatvaniràsàrthaþ / bhåtàkà÷asya kàryantaþpàtinaþ ÷rutasarvakàryà÷rayatvàyogàdavyàkçtamaj¤ànamevàkà÷aþ pradhàna÷abdita iti tadà÷rayatvàccàkùaraü na pradhànamityarthaþ / vidhçtau viùayatvena dhçtau //11// END BsRp_1,3.3.11 ____________________________________________________________________________________________ START BsRp_1,3.3.12 anyabhàvavyàvçtte÷ca | BBs_1,3.12 | pra÷napårvakaü såtraü vyàkaroti-## ghañatvàdvayàvçttiriti bhràntiü nirasyati-## ambaràntasyàdhàramakùaraü ÷rutiracetanatvàdvyàvartayatãtyartaþ / jãvaniràsaparatvenàpi såtraü yojayati-## anyabhàvo bhedastanniùedhàditi såtràrthaþ / tarhi ÷odhito jãva evàkùaraü na para ityata àha-## ÷odhite jãvatvaü nàstãtyarthaþ / tasmàdgàrgibràhmaõaü nirguõàkùare samanvitamiti siddham //12// END BsRp_1,3.3.12 ____________________________________________________________________________________________ START BsRp_1,3.4.13 ãkùatikarmavyapade÷àt saþ | BBs_1,3.13 | #<ãkùatikarmavyapade÷àtsaþ /># pra÷nopaniùadamådàharati-## pippalàdo guruþ satyakàmena pçùño bråte, he satyakàma, paraü nirguõamaparaü saguõaü brahmaitadeva yo 'yaü oïkàraþ / sa hi pratimeva viùõostasya pratãkaþ / tasmàtpraõavaü brahmàtmanà vidvànetenaiva oïkàradhyànenàyatanena pràptisàdhanena yathàdhyànaü paramaparaü vànveti pràpnotãti prakçtya madhye ekamàtradvimàtroïkàrayordhyànamuktvà bravãti-## itthaübhàve tçtãyà, brahmoïkàrayorabhedopakramàt / yo hyakàràdimàtràtraye ekasyà màtràyà akàrasya çùyàdikaü jàgradàdivibhåtiü ca jànàti tena samyagj¤àtà ekà màtrà yasyoïkàrasya sa ekamàtraþ / evaü màtràdvayasya samyagvibhåtij¤àne dvimàtrastathà trimàtraþ / tamoïkàraü puruùaü yo 'bhidhyàyãta sa oïkàravibhåtitvena dhyàtaiþ sàmabhiþ såryadvàrà brahmalokaü gatvà paramàtmànaü puruùamãkùata ityarthaþ / saü÷ayaü tadbãjaü càha-## asmin trimàtravàkya ityarthaþ / pårvatra pårvapakùatvenokte oïkàre buddhisthaü dhyàtavyaü ni÷cãyata iti prasaïgasaügatiþ / yadvà pårvatra varõe råóhasyàkùara÷abdasya liïgàdbrahmaõi vçttiruktà, tadvadatràpi brahmalokapràptiliïgatpara÷abdasya hiraõyagarbhe vçttiriti dçùñàntena pårvapakùayati-## kàryaparabrahmaõoråpàstiråbhayatra phalam / sa upàsakaþ / sårye saüpannaþ praviùñaþ nanu vasudàna ã÷vara iti dhyànàdvindate vasvityalpamapi phalaü brahmopàsakasya ÷rutamityata àha-## anyatra tathàtve 'pi atra paravitparamaparavidaparamanvetãtyupakramàtparavido 'parapràptirayuktà, upakramavirodhàt / na càtra parapràptirevokteti vàcyaü, parasya sarvagatatvàdatraiva pràptisaübhavena såryadvàrà gativaiyarthyàt / tasmàdupakramànugçhãtàdaparapràptiråpàlliïgàtparaü puruùamiti para÷rutirbàdhyetyarthaþ / para÷rutergatiü pçcchati-## piõóaþ sthålo viràñ tadapekùayà såtrasya paratvamiti samàdhyarthaþ / såtre sa÷abda ã÷varapara iti pratij¤atatvena taü vyàcaùñe-## sa upàsaka etasmàdviraõyagarbhàtparaü puruùaü brahmàhamitãkùata ityarthaþ / nanvãkùaõaviùayo 'pyaparostu, tatràha-## nanvãkùaõaü pramàtvàdviùayasatyatàmapekùata iti bhavatu satyaþ para ãkùaõãyaþ / dhyàtavyastvasatyo 'paraþ kiü na syàdityata àha-## ÷rutibhyàü pratyabhij¤ànàtsa evàyamiti sautraþ sa÷abdo vyàkhyàtaþ atraivaü såtrayojanà-oïkàre yo dhyeyaþ sa para evàtmà, vàkya÷eùe ãkùaõãyatvokteþ / atra ca ÷rutipratyabhij¤ànàtsa evàyamiti / nanu ÷abdabhedànna pratyabhij¤eti ÷aïkate-## paràtpara iti ÷abdabhedamaïgãkçtya ÷rutibhyàmuktapratyabhij¤àyà avirodhamàha-## nanu 'etasmàjjãvadhanàtparàt'ityetatpadenopakràntadhyàtavyaparàmar÷àdãkùaõãyaþ / paràtmà dhyeyàdanya ityata àha-## dhyànasya tatphalekùaõasya ca loke samànaviùayatvàddhyeya evekùaõãyaþ / evaü copakramopasaühàrayorekavàkyatà bhavatãti bhàvaþ / 'sa sàmabhirånnãyate brahmalokam''sa etasmàjjãvaghanàt'ityetatpadena saünihitataro brahmalokasvàmã paràmç÷yata iti pra÷napårvakaü vyàcaùñe-## 'mårtau ghanaþ'iti såtràditi bhàvaþ / saindhavakhilyo lavaõapiõóaþ / khilyavadalpo bhàvaþ paricchedo yasya sa khilyabhàvaþ / etatpadena brahmaloko và paràmç÷yata ityàha-## jãvaghana÷abdasya brahmaloke lakùaõàü dar÷ayati-## vyaùñikaraõàbhimàninàü jãvànàü ghanaþ saüghàto yasminsarvakaraõàbhimànini sa jãvaghanaþ tatsvàmikatvàtparaüparàsaübandhena loko lakùya ityarthaþ / tasmàtparaþ sarvalokàtãtaþ ÷uddha ityarthaþ / parapuruùa÷abdasya paramàtmani mukhyatvàcca sa eva dhyeya ityàha-## yasmàtparaü nàparamasti ki¤cit sa evaü mukhyaþ paraþ na tu piõóàtparaþ såtràtmetyarthaþ / ki¤ca para÷abdenopakrame ni÷citaü paraü brahmaivàtra vàkya÷eùe dhyàtavyamityàha-## pàpanivçttiliïgàcetyàha-## pàdodaraþ sarpaþ / oïkàre parabrahmopàsanayà såryadvàrà brahmalokaü gatvà parabrahmekùitvà tadeva ÷àntamabhayaü paraü pràpnotãtyavirodhamàha-## evamekavàkyatàsamarthanaprakaraõànugçhãtaparapuruùa÷rutibhyàü parabrahmapratyabhij¤ayà brahmalokapràptiliïgaü bàdhitvà vàkyaü praõavadhyeye brahmaõi samanvitamiti siddham //13// END BsRp_1,3.4.13 ____________________________________________________________________________________________ START BsRp_1,3.5.14 dahara uttarebhyaþ | BBs_1,3.14 | ## chandogyamudàharati-## bhåmavidyànantaraü daharavidyàpràrambhàrtho 'tha÷abdaþ / brahmaõo 'bhivyaktisthànatvàdbrahmapuraü ÷arãram / asmin yatprasiddhaü daharamalpaü hçtpadmaü tasminhçdaye yadantaràkà÷a÷abditaü brahma tadanveùñavyaü vicàrya j¤eyamityarthaþ / atràkà÷o jij¤àsyaþ, tadantaþsthaü veti prathamaü saü÷ayaþ kalpyaþ / tatra yadyàkà÷astadà saü÷ayadvayam / tatràkà÷a÷abdàdekaü saü÷ayamuktvà brahmapura÷abdàtsaü÷ayàntaramàha-## atra ÷abde / jãvasya brahmaõo và puramiti saü÷ayaþ / tatra tasminsaü÷aye satãti yojanà / parapuruùa÷abdasya brahmaõi mukhyatvàdbrahma dhyeyamityuktam / tathehàpyàkà÷apadasya bhåtàkà÷e råóhatvàdbhåtàkà÷o dhyeya iti dçùñàntena pårvapakùayati-## daharavàkyasyànantaraprajàpativàkyasya ca saguõe nirguõe ca samanvayokteþ ÷rutyàdisaügatayaþ / pårvapakùe bhåtàkà÷àdyupàstiþ, siddhànte saguõabrahmopàstyà nirguõadhãriti phalabhedaþ / naca 'àkà÷astalliïgàt'ityanenàsya punaruktatà ÷aïkanãyà / atra tasmin 'yadantastadanveùñavyam'ityàkà÷àntaþ sthasyànveùñavyatvàdiliïganvayena daharàkà÷asya brahmatve spaùñaliïgàbhàvàt / nanu bhåtàkà÷asyàlpatvaü kathaü, ekasyopamànatvamupameyatvaü ca kathaü, 'ubhe asmin dyàvàpçthivã antareva samàhite / ubhàvagni÷ca vàyu÷ca'ityàdinà ÷rutasarvà÷rayatvaü ca kathamityà÷aïkya krameõa pariharati-## hçdayàpekùayà alpatvaü, dhyànàrthaü kalpitabhedàtsàdç÷yaü, svata ekatvàtsarvà÷rayatvamityarthaþ / nanu 'eùa àtmà'ityàtma÷abdo bhåte na yukta ityaråceràha-## caitanyaguõayogenetyarthaþ / mukhyaü brahma gçhyatàmityata àha-## astu purasvàmãjãvaþ, hçdayasthàkà÷astu brahmetyata àha-## purasvàmina eva tadantaþsthatvasaübhavànnànyàpekùetyarthaþ / vyàpino 'ntaþsthatvaü kathamityata àha-## àkà÷apadena daharamanukçùyoktopamàdikaü brahmàbhedavivakùayà bhaviùyatãtyàha-#<àkà÷eti /># nanu jãvasyàkà÷apadàrthatvamayuktamityà÷aïkya tarhi bhåtàkà÷a eva daharo 'stu tasminnantaþsthaü ki¤ciddhyeyamiti pakùàntaramàha-## paramàntaþsthaü vastu, tadvi÷eùaõatvenàdhàratvena daharàkà÷asya tacchabdenopàdànàdityarthaþ / yadvà anveùyatvàdiliïgàddaharasya brahmatvani÷cayàt 'àkà÷astalliïgàt'ityanena gatàrthatvamiti ÷aïkàtra nirasanãyà / anveùyatvàdeþ paravi÷eõatvena grahaõàddarahasya brahmatve liïgaü nàstãtyarthaþ / apahatapàpmatvàdiliïgopetàtmaka÷rutyà kevalàkà÷a÷rutirbàdhyeti siddhàntayati-## àkà÷asyàkùepapårvakamiti saübandhaþ / tamàcàryaü prati yadi bråyuþ, hçdayameva tàvadalpaü tatratyàkà÷o 'lpataraþ kiü tadatràlpe vidyate yadvicàryà j¤eyamiti, tadà sa àcàryo bråyàdàkà÷asyàlpatànivçttimityarthaþ / vàkyasya tàtparyamàha-## nivartayati / àcàrya iti ÷eùaþ / nanvàkà÷a÷abdena råóhyà bhåtàkà÷asya bhànàtkathaü tannivçttirityà÷aïkyàha-## nanu 'ràmaràvaõayoryuddhaü ràmaràvaõayoriva'ityabhede 'pyupamà dçùñeticet, na abhede sàdç÷yasyànanvayena yuddhasya niråpamatve tàtparyàdayamananvayàlaïkàra iti kàvyavidaþ / pårvoktamanådya nirasyati-## 'sãtà÷liùña ivàbhàti kodaõóaprabhayà yutaþ'ityàdau prabhàyogasãtà÷leùaråpavi÷eùaõabhedàdbhedà÷rayaõamekasyaiva ÷rãràmasyopamànopameyabhàvasiddhyarthamagatya kçtamityanudàharaõaü draùñavyam / naivamatrà÷rayaõaü yuktam / vàkyasyàlpatvanivçttiparatvena gatisadbhàvàt / ki¤ca hàrdàkà÷asyàntaratvàtyàge alpatvena vyàpakabàhyàkà÷asàdç÷yaü na yuktamityàha-## àntaratvatyàge tu atyantàbhedànna sàdç÷yamiti bhàvaþ / nanu hàrdàkà÷asyàlpatvanivçttau tàvattve ca tàtparyaü kiü na syàdityata àha-## ato 'lpàvanivçttàveva tàtparyamiti bhàvaþ / evamàkà÷opamitatvàddaharàkà÷o na bhåtamityuktam / sarvà÷rayatvàdiliïgebhya÷ca tathetyàha-## vigatà jighatsà jagdhumicchà yasya so 'yaü vijighatsaþ / bubhukùà÷ånya ityarthaþ / prathama÷rutabrahma÷abdena tatsàpekùacarama÷rutaùaùñhãvibhaktyarthaþ saübandho neyaþ, na tu brahmaõaþ puramiti ùaùñhyarthaþ svasvàmibhàvo gràhyaþ 'nirapekùeõa tatsàpekùaü bàdhyam'iti nyàyàdityàha-## ÷arãrasya brahmaõa tadupalabdhisthànatvaråpe saübandhe mànamàha-## pårùu ÷arãreùu, puri hçdaye ÷aya iti puruùa ityanvayaþ / nanu brahma÷abdasya jãve 'pyannàdinà ÷arãravçddhihetau mukhyatvànna ùaùñhyarthaþ katha¤cinneya ityata àha-## bçühayati dehamiti brahma jãvaþ tatsvàmike pure hçdayaü brahmave÷ma bhavatu, ràjapure maitrasadbhavadityarthaþ / anantaphalaliïgàdapi daharaþ paramàtmetyàha-## atha karmaphalàdvauràgyànantaramiha jãvada÷àyàmàtmànaü daharaü tadà÷ritàü÷ca satyakàmàdiguõàn àcàryopade÷amanuvidya dhyànenànubhåya ye paralokaü gacchanti teùàü sarvalokeùvanantamai÷varyaü svecchayà saücalanàdikaü bhavatãtyarthaþ / dahare uktaliïgànyanyathàsiddhàni teùàü tadantaþsthaguõatvàdiyuktaü smàrayitvà dåùayati-## uttaratràkà÷asvaråpapratipàdanànyathànupapattyà pårvaü tasyànveùyatvàdikamityatrànyathopapattiü ÷aïkate ## etat àkà÷asvaråpam / àkùepabãjamàkà÷asyàlpatvamupamayà nirasyàntaþsthavaståktestadantaþsthameva dhyeyamityarthaþ / tarhi jagadeva dhyeyaü syàdityàha-## astu ko doùaþ, tatràha-## sarvanàmabhyàü daharàkà÷amàkçùyàtmatvàdiguõànuktvà guõaiþ saha tasyaiva dhyeyatvaü vàkya÷eùo bråte tadvirodha ityarthaþ / 'tasmin yadantaþ'iti tatpadena vyavahitamapi hçdayaü yogyatayà gràhyamityàha-## yadvà àkà÷astasmin yadantastadubhayamanveùñavyamiti yojanàü såcayati-## //14// END BsRp_1,3.5.14 ____________________________________________________________________________________________ START BsRp_1,3.5.15 gati÷abdàbhyàü tathà hi dçùñaü liïgaü ca | BBs_1,3.15 | daharàkà÷asya brahmatve hetvàntaramàha-## prajà jãvà etaü hçdayasthaü daharaü brahmasvaråpaü lokamaharahaþ pratyahaü svàpe gacchantyastadàtmanà sthità apyançtàj¤ànenàvçtàstaü na jànanti ataþ punaruttiùñhantãtyarthaþ / nanvetatpadaparàmçùñadaharasya svàpe jãvagamyatve 'pi brahmatve kimàyàtamitya÷aïkya 'tathà hi dçùñam'iti vyàcaùñe-## loke 'pi dçùñamityarthàntaramàha-## gatiliïgaü vyàkhyàya ÷abdaü vyàcaùñe-## jãvabhåtàkà÷ayorbrahmaloka÷abdasyàprasiddheriti bhàvaþ / brahmaõyapi tasyàprasiddhiü ÷aïkate-## niùàdasthapatinyàyena samàdhatte-## ùaùñhe cintitam-svapatirniùàdaþ, ÷abdasàmarthyàt / raudrãmiùñiü vidhàya 'etayà niùàdasthapatiü yàjayet'ityàmnàyate / tatra niùàdànàü sthapatiþ svàmãti ùaùñhãsamàsena traivarõiko gràhyaþ, agnividyàdisàmarthyàt / na tu niùàda÷càsau sthapatiriti karmadhàrayeõa niùàdo gràhyaþ, asàmarthyàditi pràpte siddhàntaþ / niùàda eva sthapatiþ syàt, niùàda÷abdasya niùàde ÷aktatvàt, tasyà÷rutaùaùñhyarthasaübandhalakùakatvalpanàyogàt ÷rutadvitãyàvibhakteþ pårvapadasaübandhakalpanàyàü làghavàt, ato niùàdasyeùñisàmarthyamàtraü kalpyamiti / tadbrahmaloka÷abde karmadhàraya ityarthaþ / karmadhàraye liïgaü càstãti vyàcaùñe-## såtre cakàra uktanyàyasamuccayàrthaþ //15// END BsRp_1,3.5.15 ____________________________________________________________________________________________ START BsRp_1,3.5.16 dhçte÷ ca mahimno 'syàsminn upalabdheþ | BBs_1,3.16 | sarvajagaddhàraõaliïgàcca daharaþ para ityàha-## nanvatha÷abdàddaharaprakaraõaü vicchidya ÷rutà dhçtirna daharaliïgamiti ÷aïkate-## 'ya àtmà'iti prakçtàkarùàdatha÷abdo daharasya dhçtiguõavidhipràrambhàrtha ityàha-## ÷rutau vidhçti÷abdaþ kartçvàcitvàt ktijantaþ / såtre tu mahima÷abdasàmànàdhikaraõyàddhçti÷abdaþ ktinnanto vidhàraõaü bråte, 'striyàü ktin'iti bhàve ktino vidhànàditi vibhàgaþ / seturasaükarahetuþ, vidhçtistu sthitiheturityapaunaruktyamàha-## såtraü yojayati-## dhçte÷ca daharaþ paraþ asya dhçtiråpasya niyamanasya ca mahimno 'sminparamàtmanyeva ÷rutyantara upalabdheriti såtràrthaþ / dhçte÷ceti cakàràtsetupadoktaniyàmakatvaliïgaü gràhyam / tatra niyamane ÷rutyantaropalabdhimàha-## dhçtau tamàha-## //16// END BsRp_1,3.5.16 ____________________________________________________________________________________________ START BsRp_1,3.5.17 prasiddhe÷ ca | BBs_1,3.17 | à samantàtkà÷ate dãpyata iti svaya¤jyotiùi brahmaõyàkà÷a÷abdasya vibhutvaguõato và prasiddhiþ prayogapràcuryam //17// END BsRp_1,3.5.17 ____________________________________________________________________________________________ START BsRp_1,3.5.18 itaraparàmar÷àt sa iti cen nàsaübhavàt | BBs_1,3.18 | yadi 'eùa àtmàpahatapàpmà'ityàdivàkya÷eùabalena daharaþ parastarhi jãvo 'pãtyà÷aïkya niùedhati-## jãvasyàpi vàkya÷eùamàha-## daharoktyanantaraü muktopasçpyaü ÷uddhaü brahmocyate / ya eùa saüprasàdo jãvo 'smàtkàryakaraõasaüghàtàtsamyagutthàya àtmànaü tasmàdvivicya viviktamàtmànaü svena brahmaråpeõàbhiniùpadya sàkùàtkçtya tadeva pratyakparaü jyotiråpasaüpadyate pràpnotãti vyàkhyeyam / yathà mukhaü vyàdàya svapitãti vàkyaü suptvà mukhaü vyàdatte iti vyàkhyàyate tadvat / jyotiùo 'nàtmatvaü nirasyati-## 'saüprasàde ratvàcaritvà'iti ÷rutyantaram / avasthàvadutthànamapi jãvasya liïgamityàha-## tadà÷ritasya tasmàtsamutthàne dçùñàntaþ-## nanu kvàpyàkà÷a÷abdo jãve na dçùña ityà÷aïkyoktàvasthotthànaliïgabalàtkalpya ityàha-## niyàmakàbhàvàjjãvo daharaþ kiü na syàditi pràpte niyàmakamàha-## dahare ÷rutadharmàõàmasaübhavànna jãvo dahara ityarthaþ / tarhi punaruktiþ, tatràha-## uttaràccetyàdhikà÷aïkàniràsàrthamityarthaþ / kà tarhi jãvaparàmar÷asya gatiþ, tatràha-## jãvasya svàpasthànabhåtabrahmaj¤ànàrtho 'yaü paràmar÷a iti vakùyate //18// END BsRp_1,3.5.18 ____________________________________________________________________________________________ START BsRp_1,3.5.19 uttaràc ced àvirbhåtasvaråpas tu | BBs_1,3.19 | asaübhàvàditi hetorasiddhimà÷aïkya pariharati-## såtraniràkçtàyà jãvà÷aïkàyàþ prajàpativàkyabalàtpunaþ samutthànaü kriyate / tatra jãvasyaivàpahatapàpmatvàdigrahaõenàsaübhavàsiddherityarthaþ / kathaü tatra jãvoktiþ, tatràha-## yadyapyupakrame jãva÷abdo nàsti tathàpyapahatapàpmatvàdiguõakamàtmànamupakramya tasya jàgradàdyavasthàtrayopanyàsàdavasthàliïgena jãvani÷cayàttasyaiva te guõàþ saübhavantãti samudàyàrthaþ / indraü prajàpatirbåte-## pràdhànyàdakùigrahaõaü sarvairindriyairviùayadar÷anaråpajàgradavasthàpannamityàha-## mahãyamànaþ vàsanàmayairviùayaiþ påjyamàna iti svapnaparyàye, yadyatreti suùuptiparyàye ca jãvameva prajàpatirvyàcaùña ityanvayaþ / tatra kàle tadetatsvapanaü yathà syàttathà suptaþ, samyak asto nirastaþ karaõagràmo yasya sa samastaþ, ata evopahçtakaraõatvàttatkçtakàluùyahãnaþ saüprasannaþ, svapnaü prapa¤camaj¤ànamàtratvena vilàpayati ato 'j¤ànasattvàt muktàdvilakùaõaþ pràj¤a eùa svacaitanyena kàraõa÷arãrasàkùã tasya sàkùyasya sattàsphårtipradatvàdàtmetyarthaþ / caturthaparyàye brahmoktestasyaivàpahatapàpmatvàdiguõà ityà÷aïkya tasyàpi paryàyasya jãvatvamàha-## aheti nipàtaþ khedàrthe / khidyamàno hãndra uvàca, na khalu suptaþ pumànayaü saüprati suùuptyavasthàyàmayaü devadatto 'hamityevamàtmànaü jànàti / no eva naivemàni bhåtàni jànàti kintu vinà÷ameva pràpto bhavati, nàhamatra bhogyaü pa÷yàmãti doùamupalabhya punaþ prajàpatimupasasàra / taü doùaü ÷rutvà prajàpatiràha-## etasmàtprakçtàdàtmano 'nyatrànyaü na vyàkhyàsyàmãtyupakramya 'maghavanmartyaü và idaü ÷arãram'iti nindàpårvakaü jãvameva dar÷ayatãtyarthaþ / tasmàt prajàpativàkyàt / ataþ saübhavàsiddheþ / siddhàntayati-## avasthàtraya÷odhanenàvirbhåtatvaü ÷odhitatvamarthasya vàkyotthavçttyàbhivyaktatvamityarthaþ / tarhi såtre puüliïgena jãvoktiþ kathaü, j¤ànena jãvatvasya nivçttatvàdityata àha-## j¤ànàtpårvamavidyàtatkàryapratibimbitatvaråpaü jãvatvamabhåditi kçtvà j¤ànànantaraü brahmaråpo 'pi jãvanàmnocyata ityarthaþ / vi÷vataijasapràj¤aturãyaparyàyacatuùñayàtmakaprajàpativàkyasya tàtparyamàha-## janmànà÷avattvàt / pratibimbavadbimbadeho nàtmeti j¤àpanàrthaü prajàpatirinindravirocanau pratyuvàca, uda÷aràva àtmànamavekùya yadàtmano råpaü na vijànãthastanme bråtamityàdi bràhmaõenetyàha-## udakapårõe ÷aràve pratibimbàtmànaü dehaü dçùñvà svasyàj¤àtaü yattanmahyaü vàcyamityukta÷rutyarthaþ / vyutthàpya vicàrya / abhiniùpadyata ityatraitaduktaü bhavatãti saübandhaþ / kimuktamityata àha-## jãvatvaråpeõa jãvaü na vyàcaùñe lokasiddhatvàt kintu tamanådya parasparavyabhicàriõãbhyo 'vasthàbhyo vivicya brahmasvaråpaü bodhayati, ato yadbrahma tadevàpahatapàpmatvàdidharmakaü na jãva ityuktaü bhavati, ÷odhitasya brahmabhedena taddharmokterityarthaþ / evamavasthopanyàsasya vivekàrthatvànna jãvaliïgatvaü, 'etadamçtamabhayametabrahma'iti liïgopeta÷rutivirodhàditi## nanu jãvatvabrahmatvaviruddhadharmavatoþ kathamabhedaþ, tatràha-## anvayavyatirekàbhyàü jãvatvasyàvidyàkalpitatvàdavirodha iti matvà dçùñàntenànvayamàha-## vyatirekamàha-## avidyàyàü satyàü jãvatvaü, vàkyotthaprabhodhàttannivçttau tannivçttirityàvidyakaü tadityarthaþ / saüsàritvasya kalpitatve siddhaü nigamayati-## 'samutthàya svena råpeõàbhiniùpadyate'iti ÷rutiü vyàkhyàtumàkùipati-## kåñasthanityasya svaråpamityanvayaþ / manaþsaïgino hi kriyayà malanà÷àdabhivyaktirna tu kåñasthasyàsaïgina ityàha-## dravyàntaraü pàrthivo malaþ / abhibhåtetyasya vyàkhyànamanabhivyakteti / asàdhàraõo bhàsvaratvàdiþ / abhibhàvakaþ sauràlokaþ / jãvasvaråpasyàbhibhave bàdhakamàha-## 'vij¤ànaghana eva'iti ÷rutyà cinmàtrastàvadàtmà / taccaitanyaü cakùuràdijanyavçttivyaktaü dçùñyàdipadavàcyaü sat vyavahàràïgaü jãvasya svaråpaü bhavatãti tasyàbhibhåtatve dçùño vyavahàro virudhyeta / hetvabhàvàdvyavahàro na syàdityartha / aj¤asyàpi svaråpaü vçttiùu vyaktamityaïgãkàryaü, vyavahàradar÷anàdityàha-## anyathetyuktaü sphuñayati-## svaråpaü cejj¤ànina eva vya¤jyeta j¤ànàtpårvaü vyavahàrocchittirityarthaþ / ataþ sadaiva vyaktasvaråpatvàdityarthaþ / sadà vçttiùu vyaktasya vastuto 'saïgasyàtmana àvidyakadehàdyavivekaråpasya malasaïgasya sattvàttadvivekàpekùayà samutthànàdi÷rutirityuttaramàha-## vedanà harùa÷okàdiþ / aviviktamiveti tàdàtmyasya saïgasya kalpitatvamuktam / tatra kalpitasaïge dçùñàntaþ-## #<÷rutikçtamiti /># tvaüpadàrtha÷rutyà 'yo 'yaü vij¤ànamayaþ pràõeùu'ityàdyayà siddhamityarthaþ / pràõàdibhinna÷uddhatvaüpadàrthaj¤ànasya vàkyàrthasàkùàtkàraþ phalamityàha-## sa÷arãratvasya satyatvàtsamutthànamutkràntiriti vyàkhyeyaü na viveka ityà÷aïkyàha-## ukta÷rutyanusàreõetyarthaþ / ÷arãreùva÷arãramavasthitamiti ÷ruteravivekamàtrakalpitaü sa÷arãratvam / ato viveka eva samutthànamityarthaþ / nanu svakarmàrjite ÷arãre bhogasyàparihàryatvàtkathaü jãvata eva svaråpàvirbhàva ityata àha-#<÷arãrastho 'pãti /># a÷arãratvavaccharãrasthasyàpi bandhàbhàvasmçterjãvato muktiryuktetyarthaþ / aviruddhe ÷rutyarthe såtra÷eùo yukta ityàha-## anyàdç÷au satyàvityarthaþ / j¤ànàj¤ànakçtàvàvirbhàvatirobhàvàviti sthite bhedo 'pyaü÷àü÷itvakçto nirasta ityàha-## aü÷àdi÷ånyatvamasaïgatvam / àtmà dravyatvavyàpyajàti÷ånyaþ vibhutvàt, vyomavadityàtmaikyasiddherbhedo mithyetyarthaþ / prajàpativàkyàcca bhedo mithyetyàkàïkùàpårvakamàha--## etadbhedasya satyatvameva nàstãti kuta ityanvayaþ chàyàyàü brahmadçùñiparamidaü vàkyaü nàbhedaparamityata àha-## yasya j¤ànàtkçtakçtyatà sarvakàmapràptistamàtmànamanvicchàva iti pravçttayorindravirocanayoryadyanàtmacchàyàü prajàpatirbråyàttadà mçùàvàdi syàdityarthaþ / prathamavat dvitãyàdiparyàye vyàvçttàsvavasthàsu unusyåtàtmà brahmatvenokta ityàha-## avasthàbhede 'payanusyåtau yuktimàha-## suùuptau j¤àturvyàvçttimà÷aïkyàha-## saùuptau nirvikalpaj¤ànaråpa àtmàstãyatra bçhadàraõyaka÷rutimàha-## buddheþ sàkùiõo nà÷o nàsti, nà÷akàbhàvàdityarthaþ / etamavasthàbhirasaïgatvenokta àtmaiva turãye 'pi brahmatvenokta ityàha-## ÷ruterekade÷ivyàkhyàü dåùayati-## jãvaparayorbhadàditi bhàvaþ / ÷rutibàdhànmaivamityàha-## saünihito jãva eva sarvanàmàrtha ityarthaþ / uktasya punaruktau bhåya iti yujyate / tava tu upakràntaparamàtmana÷caturtha evoktestadbàda ityàha-## lokasiddhajãvànuvàdena brahmatvaü bodhyata iti svamatamupasaüharati-## vyàkhyànàntarasaübhavàdityarthaþ / vilayanaü ÷odhanam / vidyayà mahàvàkyeneti yàvat / ye tu saüsàraü satyamicchanti teùàmidaü ÷àrãrakamevottaramityàha-## ÷àrãrakasyàrthaü saükùepaõopadi÷ati-## avidyàmàyayorbhedaü nirasituü sàmànàdhikaraõyaü, àvaraõavikùepa÷aktiråpa÷abdapravçttinimittabhedàt sahaprayogaþ / brahmaivàvidyayà saüsarati na tato 'nyo jãva iti ÷àrãrakàrtha ityarthaþ / tarhi såtrakàraþ kimiti bhedaü bråte, tatràha-## paramàtmano 'saüsàritvasidyarthaü jãvàdbhedaü draóhayati / tasyàsaüsàritvani÷cayàbhàve tadabhedoktàvapi jãvasya saüsàritvànapàyàdityarthaþ / adhiùñhànasya kalpitàdbhede 'pi kalpitasyàdhiùñhànànna pçthaksattvamityàha-## kalpitabhedànuvàdasya phalamàha-## såtreùvabhedo nokta iti bhràntiü nirasyati-## àtmeti tåpagacchantãtyàdisåtràõyàdipadàrthaþ / nanvadvaitasya ÷àstràrthatve dvaitàpekùavidhivirodhaþ tatràha-## advaitamajànataþ kalpitadvaità÷rayà vidhayo na viduùa iti sarvamupapannamityarthaþ //19// END BsRp_1,3.5.19 ____________________________________________________________________________________________ START BsRp_1,3.5.20 anyàrtha÷ ca paràmar÷aþ | BBs_1,3.20 | evaü prajàpativàkye jãvànuvàdena brahmaõa evàpahatapàpmatvàdyukterjãve tadasaübhavànna jãvo dahara ityuktam / tarhi jãvaparàmar÷asya kà gatirityata àha-## såtraü vyàcaùñe-## prakçte dahare vi÷eùo guõastadupade÷o 'pi netyarthaþ / tatra daharavàkya÷eùaråpaü saüprasàdavàkyamà÷aïkàpårvakaü daharabrahmaparatvena vyàcaùñe-## //20// END BsRp_1,3.5.20 ____________________________________________________________________________________________ START BsRp_1,3.5.21 alpa÷ruter iti cet tad uktam | BBs_1,3.21 | upàsyatvàdalpatvamuktamiti vyàkhyàya ÷rutyà nirastamityarthàntaramàha-#<÷rutyaiva cedamiti /># evaü daharavàkyaü prajàpativàkyaü ca saguõe nirguõe ca samanvitamiti siddham //21// END BsRp_1,3.5.21 ____________________________________________________________________________________________ START BsRp_1,3.6.22 anukçtes tasya ca | BBs_1,3.22 | ## / muõóakavàkyamudàharati-## / tasmin brahmaõi viùaye na bhàti, taü na bhàsayatãti yàvat / yadà candrabhàskaràdirna bhàsayati tadà alpadãpteragneþ kà kathetyàha-## ki¤ca sarvasya såryàdestadbhàsyatvànna tadbhàsakatvamityàha-## anugamanavadanumànaü svagatamiti ÷aïkàü nirasyati-## tatreti saptamyàþ sati viùaye ca sàdhàraõyàtsaü÷ayamàha-## pårvatràtma÷rutyàdibalàdàkà÷a÷abdasya råóhityàgàdã÷vare vçttirà÷rità / tathehàpi satisaptamãbalàdvartamànàrthatyàgena yasminsati såryàdayo na bhàsyanti sa tejovi÷eùa upàsya iti bhaviùyadarthe vçttirà÷rayaõãyà / adhunà bhàsamàne såryàdau na bhàtãti virodhàditi dçùñàntena pårvapakùayati-## tejodhànaü, nirguõasvaya¤jyotiràtmaj¤ànamityubhayatra phalam / tejodhàtutve liïgamàha-## yattejaso 'bhibhàvakaü tatteja iti vyàptimàha-## yasminsati yanna bhàti tadanu tadbhàtãti viruddhamityata àha-## tato nikçùñabhànaü vivakùitamiti bhàvaþ / mukhyasaübhave vivakùànupapatteþ mukhyànubhànaliïgàtsarvabhàsakaþ paramàtmà svaprakà÷ako 'tra gràhya iti siddhàntamàha-## pràj¤atvaü svaprakà÷akatvaü bhàsakatvàrthamuktam / tatra ÷rutimàha-## mànàbhàvàcca tejodhàturnà gràhya ityàha-## ki¤ca såryàdayastejontarabhànamanu na bhànti, tejastvàt, pradãpavadityàha-## yo 'yamanukaroti sa tajjàtãya iti niyamo nàstãtyàha-## paunaruktyamà÷aïkyoktànuvàdapårvakaü såtroktaü hetvantaraü vyàcaùñe-## 'tameva bhàntam'ityevakàroktaü tadbhànaü vinà sarvasya pçthagbhànàbhàvaråpamanubhànamanukçterityanenoktam-## sarvabhàsakatvamuktamityapaunaruktyamityarthaþ / àtmanaþ såryàdibhàsakatvaü ÷rutyantaraprasiddhamaviruddhaü cetyàha-## sarva÷abdaþ prakçtasåryàdivàcakatvena vyàkhyàtaþ / saüprati tasyàsaükucadvçttitàü matvàrthàntaramàha-## tatreti sarvanàma÷rutyà prakçtaü brahma gràhyamityàha-## ki¤ca spaùñabrahmaparapårvamantràkàïkùàpårakatvàdayaü mantro brahmapara ityàha-## hiraõmaye jyotirmaye annamayàdyapekùayà pare ko÷e ànandamayàkhye puccha÷abditaü brahma virajaü àgantukamala÷ånyaü, niùkalaü niravayavaü, ÷ubhraü naisargikamala÷ånyaü, såryàdisàkùibhåtaü brahmavitprasiddhamityarthaþ / satisaptamãpakùamanuvadati-## såryàdyabhibhàvakatejodhàtau pràmàõike tasyeha grahaõa÷aïkà syàt, na tatra pramàõamastãtyàha-## siddhànte tatreti vàkyàrthaþ kathamityà÷aïkyàha-## satisaptamãpakùe na bhàtãti ÷rutaü vartamànatvaü tyaktvà tasminsati na bhàsyantãtya÷rutabhaviùyattvaü kalpanãyaü pratyakùavirodhaniràsàya / viùayasaptamãpakùe tu na bhàsayatãtya÷rutaõijadhyàhàramàtraü kalpyaü na ÷rutatyàga iti làghavaü, ato brahmaõi viùaye såryàderbhàsakatvaniùedhena brahmabhàsyatvamucyata ityarthaþ / yenànyàbhàsyatvena hetunà såryàdayastasminbrahmaõi viùaye bhàsakàþ syustathà tu brahmànyena nopalabhyate svaprakà÷atvàditi yojanà / uktameva ÷rutyantareõa draóhayati-## svaprakà÷atve 'nyàbhàsyatve ca ÷rutidvayam / grahaõàyogyatvàdagràhya ityarthaþ //22// END BsRp_1,3.6.22 ____________________________________________________________________________________________ START BsRp_1,3.6.23 api ca smaryate | BBs_1,3.23 | õijadhyàhàrapakùe smçtibalamapyastãtyàha-## såtraü vyàcaùñe-## abhàsyatve sarvabhàsakatve ca ÷lokadvayaü draùñavyam / tasmàdanubhànamantro brahmaõi samanvita iti siddham //23// END BsRp_1,3.6.23 ____________________________________________________________________________________________ START BsRp_1,3.7.24 ÷abdàd eva pramitaþ | BBs_1,3.24 | #<÷abdàdeva pramitaþ /># kàñhakavàkyaü pañhati-## puruùaþ pårõo 'pyàtmani dehamadhye aïguùñhamàtre hçdaye tiùñhatãtyaïguùñhamàtra ityucyate, tasyaiva paramàtmatvavàdivàkyàntaramàha-## adhåmakamiti pañhanãyam / yo 'ïguùñhamàtro jãvaþ sa vastuto nirdhåmajyotirvannirmalaprakà÷aråpa iti tamarthaü saü÷odhya tasya brahmatvamàha-#<ã÷àna iti /># tasyàdvitãyatvamàha#<-sa eveti /># kàlatraye 'pi sa evàsti nànyatki¤cit / yannaciketasà pçùñaü brahma tadetadevetyarthaþ / parimàõe÷àna÷abdàbhyàü saü÷ayamàha-## yathànubhànàdiliïgàt õijadhyàhareõa såryàdyagocaro brahmetyuktaü tathà prathama÷rutaparimàõaliïgàjjãvapratãtàvã÷àno 'smãti dhyàyediti vidhyadhyàhareõa dhyànaparaü vàkyamiti pårvapakùayati-## pårvapakùe brahmadçùñyà jãvopàstiþ, siddhànte tu pratyagbrahmaikyaj¤ànaü phalamiti mantavyam / àyàmo daidhyaü, vistàro mahattvamiti bhedaþ / ## aïguùñhamàtrahçdayasya vij¤àna÷abditabudyabhedàdhyàsakalpanayetyarthaþ / smçtisaüvàdàdapyaïguùñhamàtro jãvaityàha-## atha maraõànantaraü yamapà÷aurbaddhaü karmava÷aü pràptamityarthaþ / tatràpã÷varaþ kiü na syàdityata àha--## 'prabhavati saüyamane mamàpi viùõuþ'iti yamasye÷varaniyamyatvasmaraõàditi bhàvaþ / bhåtabhavyasvetyupapadàdbàdhakàbhàvàcca ã÷àna itã÷atva÷abdànniraïku÷amã÷ità bhàtãti ÷rutyà liïgaü bàdhyàmiti siddhàntayati-## prakaraõàcca brahmaparamidaü vàkyamityàha-## ÷abdo vàkyaü liïgàddurbalamityà÷aïkyàha-#<÷abdàditi># //24// END BsRp_1,3.7.24 ____________________________________________________________________________________________ START BsRp_1,3.7.25 hçdyapekùayà tu manuùyàdhikàratvàt | BBs_1,3.25 | karaþ sakaniùñho 'ratriþ / mukhyàïguùñhamàtro jãvo gçhyatàü kiü gauõagrahaõenetyata àha-## sati saübhave mukhyagraho nyàyyaþ / atra tu ÷rutivirodhàdasaübhava iti gauõagraha ityartha / ## traivarõikànevetyarthaþ / ÷aktatvàdityanena pa÷càdãnàü devànàmçùãõàü càdhikàro vàritaþ / tatra pa÷vàdãnàü ÷àstràrthaj¤ànàdisàmagryabhàvàtkarmaõya÷aktiþ / indràdeþ svadevatàke karmaõi svodde÷ena dravyatyàgàyogàda÷aktiþ / çùãõàmàrùeyavaraõe çùyantaràbhàvàda÷aktiþ / arthitvàdityanena niùkàmànàü mumukùåõàü sthàvaràõàü càdhikàro vàritaþ / tatra mumukùåõàü ÷udyarthitve nityàdiùvadhikàro na kàmyeùu / ÷uddhacittànàü mokùàrthitve ÷ravaõàdiùu vya¤jakeùvadhikàro na karmasviti mantavyam / ÷ådrasyàdhikàraü nirasyati-## ÷ådro 'yaj¤e 'vanakëptaþ'iti paryudàsàt, upanayãta tamadhyàpayãta iti ÷àstràcca na ÷ådrasya vaidike karmaõyadhikàraþ / tasyaikajàtitvasmçteråpanayanaprayuktadvijàtitvàbhàvena vedàdhyayanàbhàvàt / atràpekùito nyàyaþ ùaùñhàdhyàye varõita ityàha-## 'svargakàmo yajeta'ityàdi÷àstrasyàvi÷eùaõa sarvànphalàrthinaþ prati pravçttatvàt, pràõimàtrasya sukhàrthitvàcca phalàrthe karmaõi pa÷vàdãnàmapyadhikàra ityà÷aïkyoktarityàteùàü ÷aktatvàdyabhàvàtsvargakàmapadaü manuùyaparatayà saükocya manuùyàdhikàratve sthàpite caturvarõyàdhikàritvamà÷aïkya 'vasante bràhmaõo 'gnãnàdadhãta grãùme ràjanyaþ ÷aradi vai÷yaþ'iti trayàõàmevàgnisaübandha÷cavaõàtteùàmevàdhikàra iti varõitamityarthaþ / astu, prastute kimàyàtaü, tatràha-## pràyeõa saptavitastiparimito manuùyadehaityarthaþ / evamaïguùñha÷abdo hçtparimàõavàcakastatrasthaü brahma lakùayatãtyuktam / saüprati tacchabdenàïguùñhamàtraü jãvamanådyàyamã÷àna iti brahmàbhedo bodhya iti vaktumanuvadati-## pratipàdyàbhedavirodhàdanuvàdyàïguùñhamàtratvaü bàdhyaü, tàtparyàrthasya balavattvàdityàha-##'asthålam'ityàdau / ##'tattvamasi'ityàdau / [nanu paramàtmano 'ïguùñhaparimàõatvaü na saübhavatãti såtrakàreõa hçdayàpekùamaïguùñhamàtratvamuktaü, dvividhetyàdibhàùyàttu jãvamuddi÷ya brahmatvabodhanamiti pratãyata iti såtràrthàspar÷itvàdbhàùyamanupapannamiti cet, na, bhàùyatàtparyànabhij¤ànàt / kañhavallãvàkyasyàvàntaratàtparyamekaü mahàtàtparyaü caikam / tatràvàntaratàtparyamupàsye brahmaõi, mahàtàtparyaü ca j¤eye brahmaõi / ata eva bhàùyakàrairvàkyadvayopanyàsaþkçtaþ / ata evopàsanàphalaü kañhavallyàmeva-'÷ataü caikà ca hçdayasya nàóyaþ'ityàdinà bodhitam / ata eva caturthàdhyàye dvitãyacaraõe 'tadokaþ'iti såtre hàrdavidyàü prakçtya samàmananti iti bhàùyakàraiþ prathamavàkyasya upàsye brahmaõi tàtparyamiti prakañãkçtam / itthaü càtratyabhàùyaü mahàtàtparyàbhipràyakamiti draùñavyam / ràmànujabhàùyakçtà tu pårvapakùo 'smadbhàùyatàtparyàj¤ànenaiva kçta ityavadheyam / ekatvàrthe vàkya÷eùamanukålayati-## ÷rutiryamo và draùñavyaþ / taü jãvaü pravçhetpçthakkuryàt, dhairyeõa balavadindriyanigrahàdinà, taü viviktamàtmànaü ÷uklaü svaprakà÷amamçtaü kåñasthaü brahma jànãyàdityarthaþ / tasmàtkañhavàkyaü pratyagbrahmaõi j¤eye samanvitamiti siddham //25// END BsRp_1,3.7.25 ____________________________________________________________________________________________ START BsRp_1,3.8.26 tadupary api bàdaràyaõaþ saübhavàt | BBs_1,3.26 | ÷àstrasya manuùyàdhikàratve devàdãnàü brahmavidyàyamàpyanadhikàraþ syàdityà÷aïkyàha-## nanu samanvayàdhyàye 'dhikàracintà na saügatetyata àha-## smçtasyopekùànarhatvaü prasaïgaþ / atra manuùyàdhikàratvoktyà smçtànàü devàdinàü vedànta÷ravaõàdàvadhikàro 'sti na veti saüdehe bhogàsaktànàü vairàgyàdyasaübhavànneti pràpte siddhàntamàha-## evamadhikàravicàràtmakàdhikaraõadvayasya prasaïgikã saügatiþ / atra pårvapakùe devàdinàü j¤ànànadhikàràddevatvapràptidvàrà kramamuktiphalàsu daharàdyupàsanàsu kramamuktyarthinàü manuùyàõàmapravçttiþ phalaü, siddhànte tu pravçttiþ / upàsanàbhirdevatvaü pràptànàü ÷ravaõàdinà j¤ànànmuktisaübhavàditi saphalo 'yaü vicàraþ nanu bhogàsaktànàü teùàü mokùàrthitvàbhàvànnàdhikàra ityata àha-## vikàratvenànçtaviùayasukhasya kùayàsåyàdidoùaddaùñyà nirati÷ayasukhamokùàrthitvaü sattvaprakçtãnàü devànàü saübhavatãtyarthaþ / nanvindràya svàhetyàdau caturthyanta÷abdàtiriktà vigrahavatã devatà nàsti, ÷abdasya càsàmarthyànnàdhikàra ityata àha--## arthitvavadityarthaþ / aparyudastatvamàha-## '÷ådro yaj¤e 'navalkçptaþ'itivaddevàdãnàü vidyàdhikàraniùedho nàstãtyarthaþ / nanu vigrahavattvena dçùñasàmarthye satyapyupanayanàbhàvàcchàstrãyaü sàmarthyaü nàstãtyata àha#<-na ceti /># janmàntaràdhyayanabalàtsvayameva pratibhàtàþ smçtà vedà yeùàü te tathà tadbhàvàdityarthaþ / bàlàdiùu praviùñapi÷àcàdãnàü vedodghoùadar÷anàddevayonãnàü janmàntarasmaraõamastãti smçtavedàntànàmarthavicàro yukta ityarthaþ / devànàmçùãõàü ca vidyàdhikàre kàraõamarthitvàdikamuktvà ÷rautaü gurukulavàsàdiliïgamàha-## nanu brahmavidyà devàdãnnàdhikaroti, vedàrthatvàt, agnihotravadityata àha-## devànàü karmasu nàdhikàraþ, devatàntaràõàmudde÷yànàmabhàvàditi prathamasåtràrthaþ / çùãõàmanadhikàraþ, çùyantaràbhàvàdçùiyukte karmaõya÷akteriti dvitãyasåtràrthaþ / asàmarthyamupàdhiriti pariharati-## asàmarthyaråpaü kàraõamityarthaþ / na hyasti yenàsàmarthyaü syàditi ÷eùaþ / 'tadyo yo devànàü pratyabudhyata sa eva tadabhavattatharùãõàm'itivàkyabàdho 'pyanumànasya draùñavyaþ / nanu devàdãnpratyaïkuùñhamàtra÷rutiþ kathaü, teùàü mahàdehatvena hçdayasyàsmadaïguùñhamàtratvàbhàvàt / ataþ ÷rutiùu teùàü nàdhikàra ityata àha-## //26// END BsRp_1,3.8.26 ____________________________________________________________________________________________ START BsRp_1,3.8.27 virodhaþ karmaõãti cen nànekapratipatter dar÷anàt | BBs_1,3.27 | nanu mantràdãnàü pratãyamànavigrahavattve tàtparyaü kalpayitvà devàdãnàmadhikàra uktaþ, sa càyuktaþ, anyaparàõàü teùàü pratyakùàdivirodhena svàrthe tàtparyakalpanànupapatterityàkùipya såtracatuùñayena pariharati-## varõyeta, tarhãti ÷eùaþ / svaråpaü vigrahaþ / abhyupagame pratyakùeõa devatà dç÷yeta, naca dç÷yate, ato yogyànupalabdhyà devatàyà vigrahavatyà abhàvàtsaüpradànakàrakàbhàvena karmaniùpattirna syàdityàha-## vigrahasyàïgatvamupalabdhibàdhitaü yuktyà ca na saübhavatãtyàha#<-na ceti /># tasmàdarthopahita÷abda eva devatà, tasyà acetanatvànna vidyàdhikàra iti ÷aïkàrthaþ / pariharati-## ekasyàpi devasya yogabalàdanekadehapràptiþ ÷rutismçtidar÷anàtsaübhavati / ato na karmaõi virodha iti vyàcaùñe-## vai÷vadeva÷astre ÷asyamànadevàþ katãti ÷àkalyena pçùño yàj¤avalkyo nividà 'traya÷ca'ityàdiråpayottaraü dadau / nivinnàma ÷asyamànadevasaükhyàvàcakaþ ÷abdaþ / ùaóadhikàni trãõi ÷atàni trãõi sahasràõãti saükhyoktau saükhyeyasvaråpapra÷ne, mahimàno vibhåtayaþ sarve devà eùàü trayastriü÷addevànàmato 'ùñau vasava ekàda÷a rudrà dvàda÷àdityà indraþ prajàpati÷ceti trayastriü÷adevàste 'pi ùaõõàmagnipçthivãvàyvantarikùàdityadivàü mahimànaste 'pi ùañsu deveùvantarbhavanti / ùañ devàstriùu lokeùu traya÷ca dvayorannapràõayordvai ca ekasminpràõe hiraõyagarbhe 'ntarbhavata iti dar÷itamityarthaþ / trayastriü÷ato 'pi devànàmiti saübandhaþ / dar÷anaü ÷rautaü vyàkhyàya smàrtaü vyàcaùñe-## balaü yogasiddhim / 'aõimà mahimà caiva laghimà pràptirã÷ità / pràkàmyaü ca va÷itvaü ca yatrakàmàvasàyità // 'ityaùñai÷varyàõi / kùaõena aõurmahàn laghurguru÷ca bhavati yogã / aïgulyà candraspar÷aþ pràptiþ / ã÷ità sçùñi÷aktiþ / pràkàmyaü icchànàbhighàtaþ / va÷itvaü niyamana÷aktiþ / saükalpamàtràdiùñalàbho yatrakàmàvasàyiteti bhedaþ / ajànasiddhànàü janmanà siddhànàmityarthaþ / phalitamàha-## anekeùu karmasvekasya pratipattiraïgabhàvaþ / tasya loke dar÷anàditi vaktuü vyatirekamàha-## prakçtopayuktamanvayadçùñàntamàha-## //27// END BsRp_1,3.8.27 ____________________________________________________________________________________________ START BsRp_1,3.8.28 ÷abda iti cen nàtaþ prabhavàt pratyakùànumànàbhyàm | BBs_1,3.28 | karmaõyavirodhamaïgãkçtya ÷abdapràmàõyavirodhamà÷aïkya pariharati / #<÷abda iti cediti /># mà prasa¤ji prasakto mà bhånnàmetyarthaþ / autpattikasåtre ÷abdàrthayoranàdyoþ saübandhasyànàditvàdvedasya svàrthe mànàntarànapekùatvena pràmàõyamuktam / idànãmanityavigrahavyaktyabhyupagame tatsaübandhasyàpyanityatvànmànàntareõa vyaktiü j¤àtvà ÷abdasya saüketaþ puüsà kartavya iti mànàntaràpekùatvàtpràmàõyasya virodhaþ syàdityàha-## kiü ÷abdànàmanityatayà saübandhasya kàryatvamàpadyate, utàrthànàmanityatayà / nàdya ityàha-## karmaõyavirodhavadityaperarthaþ / devàdivyaktihetutvena pràgeva ÷abdànàü sattvànnànityatvamiti bhàvaþ / atra pårvàparavirodhaü ÷aïkate-## ÷abdasya nimittatvena brahmasahakàritvàdavirodha ityà÷aïkya dvitãyaü kalpamutthàpayati-## anityatvaü sàditvam / vyaktiråpàrthànàmanityatayà ÷abdànàü saübandhasyànityatvaü durvàraü, tasmàtpauruùeyasaübandhasàpekùatvàtpràmàõyavirodha ityarthaþ / naca vyaktinàmanityatve 'pi ghañatvàdijàtisamavàyavacchabdasaübandho 'pi nityaþ syàditi vàcyaü, ubhayà÷ritasaübandhasyànyataràbhàve sthityayogena dçùñàntàsidveriti bhàvaþ / yathà gotvàdayo gavàdi÷abdavàcyàstathà vasutvàdyàkçtayo vasvàdi÷abdàrthà na vyaktya iti pariharati-## ÷abdànàü tadarthànàü jàtãnàü ca nityatvàttatsaübandho 'pi nitya iti pratipàdayati-## naca gotvàvacchedena vyaktiùu ÷aktiþ sugraheti vàcyaü, sàmànyasyàpratyàsattitvena sarvavyaktyupasthityabhàvàt, gotvaü ÷akyatàvacchedakamiti grahàpekùayà gotvaü ÷akyamiti làghavàt, niråóhàjahallakùaõayà vyakterlàbhenànyalabhyatvàbhàvàcceti bhàvaþ / yadvà kevala vyaktiùu ÷aktiratra nirasyate, anupapattij¤ànaü, vinaiva vyakteþ ÷abda÷aktyàyattajàtij¤ànaviùayatvenobhaya÷akteràva÷yakatvàt / tathàca nityajàtitàdàtmyena vyakteranàditvàttatsaübandho 'pyanàdiþ, satkàryavàdàt / ata eva vàkyavçttau tattvamasyàdivàkye bhàgalakùaõoktà yujyate, kevalasàmànyasya vàcyatve 'khaõóàrthasya vàcyaikade÷atvàbhàvàt / 'ataþprabhavàt'iti såtrasvàrasyàcca kevalavyakti÷aktiniràsa iti gamyate / kevalavyaktivacanàþ khalu óitthàdi÷abdà arthànantarabhàvinaþ sàüketikàþ gavàdi÷abdàstu vyaktiprabhavahetutvena pràgevasandhãti na vyaktimàtravacanàþ sàüketikàþ kintu sthålasåkùmabhàvenànusyåtavyaktyavinàbhåtasàmànyavacanà iti mantavyam / na cendràdivyakterekatvena jàtyabhàvàdàkà÷a÷abdavadindracandràdi÷abdaþ kevalavyaktivacanà iti sàüpratam / atãtànàgatavyaktibhedena jàtyupapatterityalaü prapa¤cena / dçùñàntamupasaühçtya dàrùñàntikamàha-##àkçtirjàtiþ / nanu kà sà vyaktiþ, yadanugatendratvàdijàtiþ ÷abdàrthaþ syàdityata àha-#<àkçtivi÷eùastviti /># 'vajrahastaþpurandaraþ'ityàdibhya ityarthaþ / indràdi÷abdànàü jàtirindràdiùu pravçttinimittamityuktvà upàdhinimittamàha-## vyaktipralaye 'pi sthànasya sthàyitvàcchabdàrthasaübandhanityatetyata àha-## uktaü pårvàparavirodhaü pariharati-## ÷abdo nimittamityavirodhaü matvà såtra÷eùamavatàrayati-## smçtyà svapràmàõyàrthaü måla÷rutiranumãyata ityanumànaü smçtiþ / 'ete asçgramindavastiraþ pavitramà÷avaþ / vi÷vànyasyàbhisaubhagà / 'ityetanmantrasthaiþ padaiþ smçtvà brahmà devàdãnasçjat / tatraita iti padaü sarvanàmatvàddevànàü smàrakam / asçgrudhiraü tatpradhàne dehe ramanta iti asçgrà manuùyàþ / candrasthànàü pitçõàü indu÷abdaþ smàrakaþ / pavitraü somaü svàntastiraskurvatàü grahàõàü tiraþ pavitra÷abdaþ / çco '÷ruvatàü stotràõàü gãtiråpàõàmà÷u÷abdaþ / 'çcyadhyåóhaü sàma'iti ÷ruteþ / stotrànantaraü prayogaü vi÷atàü ÷àstràõàü vi÷va÷abdaþ / sarvatra saubhàgyayuktànàmabhisaubhaga÷abdaþsmàraka iti chandogabràhmaõavàkyàrthaþ / sa prajàpatirmanasà vàcaü trayãü mithunaü samabhavat manovàgråpaü mithunaü saübhàvitavàn / manasà trayãprakà÷itàü sçùñimàlocitavànityarthaþ / 'ra÷mirityevàdityamasçjata'ityàdi÷rutiràdi÷abdàrthaþ / saüpradàyo guru÷iùyaparamparàdhyayanam / saüsthà avasthàþ / yà prajàpatisçùñiþ sà ÷abdapårvikà, sçùñitvàt, pratyakùaghañàdivaditi pratyakùànumànàbhyàmityasyàrtàntaramàha-## ataþ prabhavatvaprasaïgàcchabdasvaråpaü vaktumuktamàkùipati-## varõaråpaü tadatiriktasphoñaråpaü veti kiü÷abdàrthaþ / tatra varõànàmanityatvàtsphoñasya càsattvànna jagaddhetutvamityàkùepe dvitãyapakùaü vaiyàkaraõo gçhõàti-## sphuñyate varõairvyajyata iti sphoñovarõàbhivyaïgyor'thastasya vya¤jako gavàdi÷abdo nityastamabhipretyedamucyata iti pårveõànvayaþ / sa evàdyapakùaü dåùayati-## so 'yaü gakàra iti pratyabhij¤ayà varõanityatvasiddhernànupapattirityata àha-## tàratvamandratvàdiviruddhadharmavattvena tàro gakàro mandro gakàra iti pratãyamànagakàrasya bhedànumànàtpratyabhij¤àgatvajàtiviùayetyarthaþ / nanu viruddhadharmaj¤ànaü dhvanyupàdhikaü bhrama ityata àha-## tathàca varõànàmanityatvànna jagaddhetutvamiti bhàvaþ ki¤ca teùàmarthabodhakatvàyogàtsphoño 'ïgãkàrya ityàha-## vyabhicàràdekasmàdvarõàdarthapratãtyadar÷anàt, varõàntaravaiyarthyaprasaïgàccetyarthaþ / tarhi varõànàü samudàyo bodhaka ityà÷aïkya kùaõikànàü sa nàstãtyàha-## varõànàü svataþ sàhityàbhàve 'pi saüskàralakùaõàpårvadvàrà sàhityamàgneyàdiyàgànàmiveti ÷aïkate-## kimayaü saüskàro varõairjanito 'pårvàkhyaþ ka÷cit, uta varõànubhavajanito bhàvanàkhyaþ / nàdyaþ, mànàbhàvàt / ki¤càyamaj¤àto j¤àto vàrthadhãhetuþ / nàdya ityàha-## saüskàrasahitaþ ÷abdo j¤àta evàrthadhãhetuþ, saübandhagrahaõamapekùya bodhakatvàt, dhåmàdivadityarthaþ / dvitãye kiü pratyakùeõa j¤àta uta kàryaliïgena / nàdya ityàha-## dvitãyaü ÷aïkate-## kàryamarthadhãstasyàü jàtàyàü saüskàrapratyayaþ tasmi¤jàte seti parasparà÷rayeõa dåùayati-## padàrthasmaraõasyàpi padaj¤ànàntarabhàvitvàttena saüskàrasahitàntyavarõàtmakapadasya j¤ànaü na yuktamityakùaràrthaþ / api÷abdaþ parasparà÷rayadyotanàrthaþ / etena bhàvànàsaüskàrapakùo 'pi nirastaþ / tasya varõasmçtimàtrahetutvenàrthadhãhetutvàyogàt / na càntyavarõasàhityàdarthadhãhetutvaü, kevalasaüskàrasya tu varõasmçtihetutvamiti vàcyaü, arthadhãpårvakàle bhàvanàyà j¤ànàbhàvenàrthadhãhetutvàyogàt / naca varõasmaraõenànumità sà antyavarõasahitàrthadhãheturiti vàcyaü, tatkàryasya kramikasya varõasmaraõasyàpyantyavarõànubhavànantarabhàvitvena tenànumitabhàvanànàmantyavarõasàhityàbhàvàditi bhàvaþ / varõànàmarthabodhakatvasaübhave phalamàha-## sphoñe 'pi kiü mànamityà÷aïkyaikaü padamiti pratyakùapramàõamityàha-## yathà ratnatattvaü bahubhi÷càkùuùapratyayaiþ sphuñaü bhàsate tathà gavàdipadasphoño gakàradyekaikavarõakçtapratyayaiþ sphoñaviùayairàhitàþ saüskàrà bãjaü yasmin citte tasmin antyavarõakçtapratyayena janitaþ paripàko 'ntyaþ saüskàroyasmiüstasminpratyayini citte ekaü gauritipadamiti pratyayaþ pratyakùastadviùayatayà spaùñamavabhàsata ityarthaþ / anena varõànvayavyatirekayoþ sphoñaj¤àne 'nyathàsiddhiþ / nacaikasmàdvarõàtsamyak sphoñàbhivyaktiþ, yena varõàntaravaiyarthyaü kintu ratnavadbahupratyayasaüskçte citte samyaksphoñàbhivyaktirityuktaü bhavati / nanvekapadamekaü vàkyamiti pratyayaþ padavàkyasphoñayorna pramàõaü, tasya varõasamåhàlambanasmçtitvàdityà÷aïkya niùedhati-## sphoñasya jagaddhetutvàrthaü nityatvamàha-## nanu tadevedaü padamiti pratyabhij¤à bhramaþ, udàttàdibhedapratyayàdityata àha-## àcàryasaüpradàyoktipårvakaü siddhàntayati-## varõàtiriktasphoñàtmaka÷abdasyànubhavànàrohàdityarthaþ / sàdç÷yadoùàdiyaü bhràntiriti ÷aïkate-## vapanànantaraü ta eveme ke÷à iti dhãrbhràntiriti yuktaü, bhedadhãvirodhàt / sa evàyaü varõa iti dhãstu pramaiva, bàdhakàbhàvàdityàha-## gotvàdipratyabhij¤àvadvarõeùu pratyabhij¤à gavàdiviùayeti ÷aïkate-## vyaktibhede siddhe pratyabhij¤àyà jàtiviùayatvaü syàt, yattvayà pãtaü jalaü tadeva mayà pãtamityàdau / na tatheha vyaktibhedaþ siddha iti pariharati-## vyaktyanyatvaj¤ànamityarthaþ / udàttatvàdiviruddhadharmatvàdvyaktibhedo 'numànasiddha ityanuvadati-## bhedapratyayasya kumbhakåpàkà÷abhedapratyayavadaupàdhikabhedaviùayatvàdanyathàsiddherananyathàsiddhavyaktyaikyapratyabhij¤ayà nirapekùasvaråpàlambanayà bàdha ityuttaramàha-## tàlvàdide÷aiþ koùñhasthavàyusaüyogavibhàgàbhyàü vicitràbhyàü vyaïgyatvàdvarõeùu vaicitryadhãrityarthaþ / kalpanàgauravàcca varõeùu svato bhedo nàstãtyàha-## anantà gakàràdivyaktayastàsu pratyabhij¤ànàrthaü gatvàdijàtayastàsu codàttatvàdibhedasyaupàdhikatvamiti kalpanàdvaraü varõavyaktibhedamàtrasyaupàdhikatvakalpanamiti vyaktyànantyasya jàtãnàü ca kalpanamayuktamityarthaþ / nanu bhedasya bàdhakàbhàvànnaupàdhikatvamityata àha-## astu tarhi pratyayadvayapràmàõyàya bhedàbhedayoþ satyatvaü, tatràha-## ubhayorekatvavirodhàdbheda aupàdhika evetyarthaþ / nanu vàyusaüyogàderatãndriyatvànna tadgatavaicitryasyodàttatvàdervarõeùu pratyakùàropaþ saübhavatãtyaruciü vadiùyansvamatamàha-## dhvanidharmà udàttatvàdayo dhvanyabhedàdhyàsàdvarõeùu bhàntãtyarthaþ / pra÷napårvakaü dhvanisvaråpamàha-## avatarati sa dhvaniriti ÷eùaþ / varõàtiriktaþ ÷abdo dhvanirityarthaþ / samãpaü gatasya puüsastàratvamandatvàdidharmànsvagatànvarõeùu sa evàropayatãtyàha-## àdipadaü vivçõoti-## nanvavyaktavarõa eva dhvanirnàtirikta ityata àha-## pratyuccàraõaü varõà anuvartante dhvanirvyàvartata iti bheda ityarthaþ / anyathà vàcike jape varõeùvavyakteùu dhvanibuddhiþ syàt, dundubhyàdidhvanau ÷abdatvamàtreõa gçhyamàõe ayamavyakto varõa iti dhãþ syàditi mantavyam / evaü dhvanyupàdhikatve svamate guõaü vadanvàyåpàdhikatve pårvoktàmaruciü dar÷ayati-eva¤## astu ko doùaþ, tatràha-## vàyusaüyogàdera÷ràvaõatvàdityarthaþ / tasmàt ÷ràvaõadhvanirevodàttatvàdyàropopàdhiriti bhàvaþ / evaü viruddhadharmakadhvanãnàü bhede 'pi na teùvanugatà varõà bhidyanta ityuktam / tadeva dçùñàntena draóhayati-## yathà khaõóamuõóàdiviruddhànekavyaktiùvabhinnaü gotvaü tathà dhvaniùu varõà abhinnà evetyarthaþ / udàttàdirdhvanistadbhedena hetunà varõànàmapãti yojanà / pratyabhij¤àvirodhàdityakùaràrthaþ / yadvà udàttatvàdibhedavi÷iùñatayà pratyabhij¤àyamànatvàdvarõànàü bheda ityà÷aïkàü dçùñàntena nirasyati-## varõànàü sthàyitvaü prasàdhya teùàmeva vàcakatvaü vaktuü sphoñaü vighañayati-## kalpanàmasahamàna à÷aïkate-## cakùuùà darpaõayuktàyàü buddhau mukhavacchrotreõa varõayuktàyàü buddhau vinaiva hetvantaraü sphoñaþ pratyakùa ityàha-## yasyàü saüvidi yor'tho bhàsate sà tatra pramàõam / ekapadamiti buddhau varõà eva sphuranti nàtiriktasphoña iti na sà sphoñe pramàõamityàha--## ## nanu gopadabuddheþ sphoño viùayo gakàràdãnàü tu vya¤jakatvàdanuvçttirityata àha--## vyaïgyavahnibuddhau vya¤jakadhåmànuvçtteradar÷anàdityarthaþ / varõasamåhàlambanatvopapattairna sphoñaþ kalpanãyaþ, padàrthàntarakalpanàgauravàdityàha-## anekasyàpyaupàdhikamekatvaü yuktamityàha-## nanu tatraikade÷àdiråpàdhirasti, prakçte ka upàdhirityata àha--## ekàrthe ÷aktamekaü padaü, pradhànàrtha ekasmin tàtparyavadekaü vàkyamityekàrthasaübandhàdekatvopacàra ityarthaþ / na caikapadatve j¤àte ekàrthaj¤ànaü, asmi¤j¤àte tadityanyonyà÷raya iti vàcyam, uttamavçddhoktànàm varõànàü krameõàntyavarõa÷ravaõànantaraü bàlasyaikasmçtyàråóhànàü madhyamavçddhasya pravçttyàdiliïgànumitaikàrthadhãhetutvani÷caye satyekapadavàkyatvani÷cayàt / varõasàmye 'pi padabhedadçùñervarõàtiriktaü padaü sphoñàkhyamaïgãkàryamiti ÷aïkate-## karmabhedàdvarõeùveva padabhedadçùñiriti pariharati-## nanu nityavibhånàü varõànàü kathaü kramaþ kathaü và padatvaj¤ànenàrthadhãhetutvaü, tatràha-## vyutpattida÷àyàmuccàraõakrameõopalabdhikramamupalabhyamànavarõeùvàropyaite varõà etatkramaitatsaükhyàvanta etadartha÷aktà iti gçhãtàþ santaþ ÷rotuþ pravçttikàle tathaiva smçtyàråóhàþ svasvàrthaü bodhayantãtyarthaþ / sthàyivarõavàdamupasaüharati-## dçùñaü varõànàmarthabodhakatvam, adçùñaþ sphoñaþ / saüprati varõànàmasthiratvamaïgãkçtya prauóhivàdena sphoñaü vighañayati-## sthiràõi gatyàdisàmànyàni kramavi÷eùavanti gçhãtasaügatikànyarthabodhakànãti këpteùu sàmànyeùu prakriyà saücàrayitavyà na tvakëptaþ sphoñaþ kalpanãya ityarthaþ / varõànàü sthàyitvavàcakatvayoþ siddhau phalitamàha-## //28// END BsRp_1,3.8.28 ____________________________________________________________________________________________ START BsRp_1,3.8.29 ata eva ca nityatvam | BBs_1,3.29 | pårvatantravçttànuvàdapårvakaü såtraü vyàcaùñe-## pårvatantrasiddhameva vedasya nityatvaü devàdivyaktisçùñau tadvàcaka÷abdasyàpi sçùñerasiddhamityà÷aïkya nityàkçtivàcakàcchabdàdvyaktijanmoktyà sàüketikatvaü nirasya vedo 'vàntarapralayàvasthàyã jàgaddhetutvàdã÷varavàdityanumànena draóhayatãtyarthaþ / yaj¤ena pårvasukçtena vàco vedasya làbhayogyatàü pràptàþ santo yàj¤ikàstàmçùiùu sthitàü labdhavanta iti mantràrthaþ / anuvinnàmupalabdhàm / pårvamavàntarakalpàdau //29// END BsRp_1,3.8.29 ____________________________________________________________________________________________ START BsRp_1,3.8.30 samànanàmaråpatvàccàvçttàvapyavirodho dar÷anàt smçte÷ ca | BBs_1,3.30 | nanu mahàpralaye jàterapyasattvàcchabdàrthasaübandhànityatvamityà÷aïkyàha-## såtranirasyàü ÷aïkàmàha-## vyaktisaütatyà jàtãnàmavàntarapralaye sattvàtsaübandhastiùñhati, vyavahàràvicchedàjj¤àyate ceti vedasyànapekùatvena pràmàõye na ka÷cidvirodhaþ syàt / nirlepalaye tu saübandhanà÷àt punaþ sçùñau kenacitpuüsà saüketaþ kartavya iti puruùabuddhisàpekùatvena vedasyàpràmàõyaü, adhyàpakasyà÷rayasya nà÷àdà÷ritasya tasyànityatvaü ca pràptamityarthaþ / mahàpralaye 'pi nirlepalayo 'siddhaþ, satkàryavàdàt / tathàca saüskàràtmanà ÷abdàrthatatsaübandhànàü satàmeva punaþ sçùñàvabhivyakternànityatvam / abhivyaktànàü pårvakalpãyanàmaråpasamànatvànna saüketaþ kenacitkàryaþ / viùamasçùñau hi saüketàpekùà na tulyasçùñàviti pariharati-## nanvàdyasçùñau saüketaþ kenacitkàrya ityata àha-## mahàsargapralayapravçttàvapãtyarthaþ / nanvastvanàdisaüsàre saübandhasyànàditvaü tathàpi mahàpralayavyavadhànàdasmaraõe kathaü vedàrthavyavahàraþ, tatràha-## na ka÷cidvirodhaþ, ÷abdàrthasaübandhasmaraõàderiti ÷eùaþ / svàpaprabodhayorlayasargàsiddhimà÷aïkya ÷rutimàha-## atha tadà suùuptau pràõe paramàtmani jãva ekãbhavati enaü pràõaü sa jãvaþ tadaitãti ÷eùaþ / etasmàtpràtmanaþ / àyatanaü golakam / ànantarye pa¤camã ityàdyà draùñavyà / svapnavatkalpitasyàj¤àtasattvàbhàvàt dar÷anaü sçùñiþ adar÷anaü laya iti dçùñisçùñipakùaþ ÷rutyabhipreta iti bhàvaþ / dçùñàntavaiùamyamà÷aïkya pariharati-## aviruddhamanusandhànàdikamiti ÷eùaþ / hiraõyagarbhàdayaþ pårvakalpànusaüdhàna÷ånyaþ / saüsàritvàt, asmàdàdivàdityà÷aïkyàha-## iti yadyapi tathàpi na pràkçtavaditi yojanà / j¤ànàdernikarùavadutkarùo 'pyaïgãkàryaþ, bàdhàbhàvàditi nyàyànugçhãta÷rutyàdibhiþ sàmànyato dçùñànumànaü bàdhyamityàha-## nanu tathàpi pårvakalpe÷varàõàü muktatvàdasminkalpe ko 'nusaüdhàtetyata àha-## j¤ànàdyutkarùàdityarthaþ / muktebhyo 'nye 'nusaüdhàtàra iti bhàvaþ / parame÷varànugçhãtànàü j¤ànàti÷aye pårvokta÷rutismçtivàdànàha-## pårvaü kalpàdau sçjati tasmai brahmaõe prahiõoti gamayati tasya buddhau vedànàvirbhàvayati yastaü devaü svàtmàkàraü mahàvàkyotthabuddhau prakà÷amànaü ÷araõaü paramamabhayasthànaü niþ÷reyasaråpamahaü prapadya ityarthaþ / na kevalamekasyaiva j¤ànàti÷ayaþ kintu bahånàü ÷àkhàdraùñçõàmiti vi÷vàsàrthamàha-## çgvedo da÷amaõóalàvayavàstatra bhavà çco dà÷atamyaþ / vedàntare 'pi kàõóasåktamantràõàü draùñàro baudhàyanàdibhiþ smçtà ityàha-## ki¤ca mantràõàmçùyàdij¤ànàva÷yakatvaj¤àpikà ÷rutirmantradçgçùãõàü j¤ànàti÷ayaü dar÷ayatãtyàha-#<÷rutirapãti /># àrùeya çùiyogaþ, chando gàyatryàdi, daivatamagnyàdi, bràhmaõaü viniyogaþ, etànyaviditàni yasminmantre tenetyarthaþ / sthàõuü sthàvaraü, gartaü narakam / tathàca j¤ànàdhikaiþ kalpàntaritaü vedaü smçtvà vyavahàrasya pravartitatvàdvedasyànàditvamanapekùatvaü càviråddhamiti bhàvaþ / adhunà samànanàmaråpatvaü prapa¤cayati-## tataþ kiü, tatràha-dçùñeti / aihikàmuùmikaviùayasukharàgakçtarmasya phalaü pa÷vàdikaü dçùñapa÷vàdisadç÷yamiti yuktaü, visadç÷e kàmàbhàvena hetvabhàvàt / tathà dçùñaduþkhadveùakçtàdharmaphalaü dçùñasadç÷aduþkhameva na sukhaü, kçtahànyàdidoùàpatterityarthaþ / tarkiter'the mànamàha-## uttarasçùñiþ pårvasçùñisajàtãyà, karmaphalatvàt, pårvasçùñivadityanumànaü ca÷abdàrthaþ / teùàü pràõinàü madhye tànyeva tajjàtãyànyeva / tàni dar÷ayan tatpràptau hetumàha-## karmaõi vihitaniùiddhatvàkàreõàpårvaü, kriyàtvena saüskàraü ca janayanti / tatràpårvàtphalaü bhuïkte, saüskàrabhàvitatvàtpunastajjàtãyàni karotãtyarthaþ / saüskàre liïgamàha-## saüskàrava÷àdeva puõyaü pàpaü và rocate / ato 'bhiruciliïgàtpuõyàpuõyasaüskàro 'numeyaþ / sa eva svabhàvaþ prakçtirvàsaneti ca gãyate / evaü karmaõàü sçùñisàdç÷yamuktvà svopàdàne lãnakàryasaüskàraråpa÷aktibalàdapi sàdç÷yamàha-## itarathà niþsaüskàrapralaye jagadvaicitryasyàkasmikatvaü syàdityarthaþ / nanu jagadvaicitryakàriõyo 'nyàþ ÷aktayaþ kalpyantàü, tatràha-## avidyàyàü lãnakàryàtmakasaüskàràdanyàþ ÷aktayo na kalpyàþ manàbhàvàdrauravàcca / svopàdàne lãnakàryaråpà ÷aktistu 'mahàn nyagrodhastiùñhati' '÷raddhatsva somya'iti÷rutisiddhà, ato 'vidyàtatkàryàdanyàþ ÷aktayo na santi àtmàvidyaiva tacchaktiriti siddhànta ityarthaþ / nimitteùvapyupàdanasthaü kàryamevàvidyàghañanayà ÷aktiranyà vetyanàgrahaþ / upàdàne kàryasaüskàrasiddheþ phalamàha tata÷ceti / yathà suptotthitasya pårvacakùurjàtãyameva cakùurjàyate tacca pårvaråpajàtãyameva råpaü gçhõàti na rasàdikaü, evaü bhogya lokà bhogà÷rayàþ pràõinikàyà bhogahetukarmàõi saüskàrabalàtpårvalokàditulyànyeveti niyama ityarthaþ / nikàyàþ samåhàþ / dçùñàntàsiddhimà÷aïkyamàha-## yathà ùaùñhendriyasya manaso 'sàdhàraõaviùayo nàsti, sukàdeþ sàkùivedyatvàt, tathà vyavahàrànyathàtvamasadityarthaþ / ùaùñhamindriyaü tadviùaya÷càsanniti vàrthaþ / uktàrthaü saükùipati-## vyavahàrasàmyàtsaübhavàcca vyavahriyamàõà vyaktayaþ samànà evetyarthaþ / såtre yojayati-## bhàvidçùñyà yajamàno 'gniþ annàdo 'ragnirahaü syàmiti kàmayitvà kçttikànakùatràbhimànidevàyàgnaye aùñasu kapàleùu pacanãyaü havirniruptavànityarthaþ / nakùatravyaktivahutvàdbahuvacanam / jhrnanu yajamàno 'gnirbhàvã udde÷yàgninà samànanàmaråpaþ kalpàntare bhavati / evaü 'rudro và akàmayata''viùõurvà akàmayata'ityatràpi tathà vaktavyaü, tadayuktam / na hyagneriva viùõurudrayoradhikàripuruùatvaü, tayorjagatkàraõatva÷ravaõàt / 'eka eva rudro na'iti / 'eko viùõuþ'ityàdi ÷rutismçtivirodhàditiñasmçtau vedeùviti viùayasaptamã / ÷arvaryante pralayànte / çtånàü vasantàdãnàü liïgàni navapallavàdini / paryaye ghañãyantravadàvçttau / bhàvàþ padàrthàþ tulyà iti ÷eùaþ / tasmàjjanmanà÷avadvigrahàïgãkàre 'pi karmaõi ÷abde ca virodhàbhàvàddevànàmasti vidyàdhikàra iti sthitam //30// END BsRp_1,3.8.30 ____________________________________________________________________________________________ START BsRp_1,3.8.31 madhvàdiùv asaübhavàd anadhikàraü jaiminiþ | BBs_1,3.31 | àkùipati-## brahmavidyà devàdãnnàdhikaroti, vidyàtvàt, madhvàdividyàvadityarthaþ // dçùñàntaü vivçõoti-## dyulokàkhyavaü÷adaõóe antarikùaråpe madhvapåpe sthita àdityo devànàü modanànmadhviva madhvityàropya dhyànaü kàryam / tatràdityasyàdhikàro na yuktaþ, dhyàtçdhyeyabhedàbhàvàdityàha-## astu vasvàdãnàü tatràdhikàra ityà÷aïkya teùàmapi tatra dhyeyatvàtpràpyatvàcca na dhyàtçtvamityàha-## caturvedoktakarmàõi praõava÷ceti pa¤ca kusumàni, tebhyaþ somàjyàdidravyàõi hutàni lohita÷uklakçùõaparaþ kçùõagopyàkhyàni pa¤càmçtàni tattanmantrabhàgaiþ pràgàdyårdhvàntarapa¤càdigavasthitàbhiràdityara÷minàóãbhirmadhvapåpasthitacchidraråpàbhiràdityamaõóalamànãtàni ya÷astejaindriyavãryànnàtmanà pariõatàni pa¤cadikùu sthitairvasvàdibhiråpajãvyànãti dhyàyato vasvàdipràptiruktetyarthaþ / såtrasthàdipadàrthamàha-## àkà÷abrahmaõa÷catvàraþ pàdàþ, dvau karõau, dve netre, dve nàsike, ekà vàgiti saptasvindriyeùu ÷ira÷camasatãrastheùu saptarùidhyànaü kàryamityàha-## atha dakùiõaþ karõaþ gautamaþ, vàmo bhàradvàjaþ, evaü dakùiõanetranàsike vi÷vàmitravasiùñhau, vàme jamadagnika÷yapau, vàgatrirityarthaþ / atra çùãõàü dhyeyatvànnàdhikàraþ //31// END BsRp_1,3.8.31 ____________________________________________________________________________________________ START BsRp_1,3.8.32 jyotiùi bhàvàc ca | BBs_1,3.32 | ki¤ca vigrahàbhàvàddevàdãnàü na kvàpyadhikàra ityàha-## àdityaþ sårya÷candraþ ÷ukro 'ïgàraka ityàdi÷abdànàü jyotiþpiõóeùu prayogasya bhàvàtsattvànna vigrahavàndevaþ ka÷cidastãtyarthaþ / 'àdityaþ purastàdudetà pa÷càdastametà'iti madhuvidyàvàkya÷eùe jyotiùyevàditya÷abdaþ prasiddhaþ / tarhi jyotiþpiõóànàmevàdhikàro 'stu, tatràha-## agnyàdãnàmadhikàramà÷aïkyàha-## agnirvàyurbhåmirityàdi÷abdànàmacetanavàcitvenetyarthaþ / siddhàntã ÷aïkate-## 'vajrahastaþ purandaraþ'ityàdayo mantràþ / 'so 'rodãt'ityàdayor'thavàdàþ / 'iùñànbhogànhi vo devà dàsyante yaj¤abhàvitàþ / ' 'te tçptàstarpayantyenaü sarvakàmaphalaiþ ÷ubhaiþ / 'ityàdãtihàsapuràõàni / loke 'pi yamaü daõóahastaü likhanti, indraü vajrahastamiti vigrahàdipa¤cakasadbhàvàdhanadhikàradoùo nàstãtyarthaþ / vigraho haviùàü bhoga ai÷varyaü ca prasannatà / phalapradànamityetatpa¤cakaü vigrahàdikam // 'mànàbhàvàdetannàstãti dåùayati-## vigrahàdàvityarthaþ / àrthavàdà mantrà và målamityà÷aïkyàha-## vrãhyàdivadprayogavidhigçhãtà mantràþ prayogasaübanddhàbhidhànàrthà nàj¤àtavigrahàdiparà iti mãmàüsakà àcakùata ityarthaþ / tasmàt vigrahàbhàvàdityarthaþ //32// END BsRp_1,3.8.32 ____________________________________________________________________________________________ START BsRp_1,3.8.33 bhàvaü tu bàdaràyaõo 'sti hi | BBs_1,3.33 | såtràbhyàü pràptaü pårvapakùaü nirasyati-## / brahmavidyà devàdãnnàdhikaroti, vidyàtvàt, madhvàdividyàvaditi uktaheturaprayojaka ityàha-## dar÷àdikaü, na bràhmaõamadhikaroti, karmatvàt, ràjasåyàdivaditi àbhàsasàmyaü vidyàtvahetoràha-## yatra yasyàdhikàraþ saübhavati sa tatràdhikàrãti nyàyastulya ityarthaþ / yataþ sarveùàü sarvatràdhikàro na saübhavati tato na càpodyetatyanvayaþ / tadbrahma yo yo devàdãnàü madhye pratyaktvenàbudhyata sa tadbrahmàbhavadityarthaþ / te ha devà åcuranyonyaü, tata indravirocanau suràsuraràjau prajàpatiü brahmavidyàpradaü jagmaturiti ca liïgamastãtyarthaþ / kimatra brahmàmçtamiti gandharvapra÷ne yàj¤avalkya uvàca tamiti mokùadharmeùu ÷rutaü devàdãnàmadhikàraliïgamityàha-## yathà bàlànàü golakeùu cakùuràdipadaprayoge 'pi ÷àstraj¤airgolakàtiriktendriyàõi svãkriyante, yathà jyotiràdau såryàdi÷abdaprayoge 'pi vigrahavaddevatà svãkàryà ityàha-## tathà cetanatvena vyavahàràdityarthaþ / ekasya jaóacetanobhayaråpatvaü kathaü, tatràha-## tathàhi vigrahavattayà devavyavahàraþ÷råyate / subrahmaõya udgàtçgaõastha çtvik tatsaübandhã yor'thavàdaþ 'indra, agaccha'ityàdiþ / tatra medhàtithermeùa, itãndrasaübodhanaü ÷rutaü, tadvyàcaùñe-## muniü meùo bhåtvà jahàreti j¤àpanàrthaü meùa, itãndrasaübodhanamityarthaþ / yaduktamàdityàdayo mçdàdivadacetanà eveti, tanna, sarvatra jaóajaóàü÷advayasattvàdityàha-## àdityàdau ko jaóabhàgaþ ka÷cetanàü÷a iti, tatràha-## mantràdikaü pada÷aktyà bhàsamànavigrahàdau svàrthe na pramàõaü, anyaparatvàt, viùaü bhuïkùveti vàkyavadityàha-## anyaparàdapi vàkyàdbàdhàbhàve svàrtho gràhya ityàha-## tàtparya÷ånye 'pyarthe pratyayamàtreõàstitvamudàharati-## tçõàdau pratyayo 'sti vigrahàdau sa nàstãti vaiùamyaü ÷aïkate-## vidhyudde÷o vidhivàkyaü, tadekavàkyatayà pra÷asto vidhirityevàrthavàdeùu pratyayaþ / vçttànto bhåtàrthaþ / vigrahàdiþ tadviùayaþ pratyayo nàstãtyarthaþ / nanvavàntaravàkyena vigrahàdipratyayo 'stvityata àha-## suràpànapratyayo 'pi syàditi bhàvaþ / padaikavàkyatvavàkyaikavàkyatvavaiùamyànmaivamityàha-## na¤padamekaü yadà suràü pibediti padàbhyàmanveti tadà padaikavàkyamekamevàrthànubhavaü karoti natu padadvayaü pçthaksuràpànaü bodhayati, tasya vidhau niùedhànupapattervàkyàrthànubhavaü pratyadvàratvàt / arthavàdastu bhåtàrthasaüsargaü stutidvàraü bodhayanvidhinà vàkyaikavàkyatàü bhajata ityasti vigrahàdyanubhava ityarthaþ / nanvarthavàdasthapadànàmavàntarasaüsargabodhakatvaü vinà sàkùàdeva vidhyanvayo 'stu tatràha-## sàkùàdanvayàyogaü dar÷ayati-## arthavàdàtsarvatra svàrthagrahaõamà÷aïkyàrthavàdànvibhajate-## tattatràrthavàdeùu yatra 'agnirhimasya bheùajam'ityàdàvityarthaþ / 'àdityo yåpaþ'ityabhedo bàdhita iti tejasvitvàdiguõavàdaþ / yatra 'vajrahastaþ purandaraþ'ityàdau mànàntarasaüvàdavisaüvàdau na stastatra bhåtàrthavàda ityarthaþ / iti vimç÷yetyadhyàhàraþ / vigrahàrtavàdaþ svàrthe 'pi tàtparyavàn'anyaparatve satyaj¤àtàbàdhitàrthaka÷abdatvàt, prayàjàdivàkyavaditi nyàyaü mantreùvatidi÷ati-## vedàntànuvàdaguõavàdànàü niràsàya hetau padàni / na cobhyaparatve vàkyabhedaþ, avàntaràrthasya mahàvàkyàrthatvàditi bhàvaþ / vidhyanupapattyàpi svargavaddevatàvigraho 'ïgãkàrya ityàha-## nanu kle÷àtmake karmaõi vidhiþ phalaü vinànupapanna iti bhavatu 'yanna duþkhena saübhinnam'ityarthavàdasiddhaþ svargo vidhipramàõakaþ / vigrahaü vinà vidheþ kànupapattiþ, tàmàha-## uddi÷ya tyàgànupapattyà cetasyàroho 'ïgãkàrya ityatra ÷rutimapyàha-## ata÷cetasyàrohàrthaü vigraha eùñavyaþ / ki¤ca karmaprakaraõapàñhàdvigrahapramitiþ prayàjavatkarmàïgatvenàïgãkàryà, tàü vinà karmàpårvàsiddheþ / ki¤ca suprasannavigrahavaddevatàü tyaktvà ÷abdamàtraü devateti bhaktirayuktetyàha-## na càkçtimàtraü ÷abda÷akyamastu kiü vigraheõeti vàcyaü, nirvyaktyàkçtyayogàt / ataþ ÷abdasyàrthàkàïkùàyàü mantràdipramitavigraho 'ïgãkàrya ityàha-## evaü mantràrthavàdamålakamitihàsàdikamapi vigrahe mànamityàha-## pramàõatvena saübhavadityarthaþ / vyàsàdãnàü yoginàü devatàdipratyakùamapãtihàsàdermålamityàha-## vyàsàdayo devàdipratyakùa÷ånyàþ, pràõitvàt, asmadvadityanumànamatiprasaïgena dåùayati-## sarvaü ghañàbhinnaü, vastutvàt, ghañavaditi jagadvaicitryaü nàstãtyapi sa bråyàt / tathà kùatriyàbhàvaü varõà÷ramàbhàvaü varõà÷ramàdyavyavasthàü ca bråyàt, niraïku÷abuddhitvàt / tathàca ràjasåyàdi÷àstrasya kçtàdiyugadharmavyavasthà÷àstrasya bàdha ityarthaþ / yogasåtràrthàdapi devàdipratyakùasiddhirityàha-## mantrajapàddevatàsàünidhyaü tatsaübhàùaõaü ceti såtràrthaþ / yogamahàtmyasya ÷rutismçtisiddhatvàdyoginàmasti devàdipratyakùamityàha-## pàdatalàdàjànorjànorànàbhernàbheràgrãvaü grãvàyà÷càke÷aprarohaü tata÷cabrahmarandhraü pçthivyàdipa¤cake samutthite dhàraõayà jite yogaguõe càõimàdike pravçtte yogàbhivyaktaü tejomayaü ÷arãraü pràptasya yogino na rogàdispar÷a ityarthaþ / citrakàràdiprasiddhirapi vigrahe mànamityàha-## adhikaraõàrthamupasaüharati-## cintàyàþ phalamàha-## ekameva devàdãnàü brahmavidyàdhikàre satyeva devatyapràptidvàrà kramamuktiphalànyupàsanàni yujyante / devànàmanadhikàre j¤ànàbhàvàtkramamuktyarthinàmupàsaneùu pravçttirna syàt, ato 'dhikàranirõayàtpravçttisiddhiriti bhàvaþ //33// END BsRp_1,3.8.33 ____________________________________________________________________________________________ START BsRp_1,3.9.34 ÷ugasya tadanàdara÷ravaõàt tadàdravaõàt såcyate hi | BBs_1,3.34 | #<÷ugasya-såcyate hi /># pårveõàsya dçùñàntasaügatimàha-## pårvatra devàdãnàmadhikàrasidhyaryaü mantràdãnàü bhåtàrthe vigrahàdau samanvayoktyà vedàntànàmapi bhåtàrthe brahmaõi samanvayo dçóhãkçtaþ / atràpi ÷ådra÷abdasya ÷rautasya kùatriye samanvayoktyà sa dçóhãkriyata ityadhikaraõadvayasya pràsaïgikasyàsminsamanvayàdhyàye 'ntarbhàva iti mantavyam / pårvapakùe ÷ådrasyàpi dvijavadvedànta÷ravaõe pravçttiþ, siddhànte tadabhàva iti phalam // atra vedàntavicàro viùayaþ, sa kiü ÷ådramadhikãroti na veti saübhavàsaübhavàbhyàü saüdehe pårvapakùamàha-## tasmàdanagnitvàdanavalkçpto 'samarthaþ / vidyàrthini ÷ådra÷abdaprayogàlliïgàdapi ÷ådrasyàdhikàra ityàha-bhavati## jàna÷rutiþ kila ùañ ÷atàni gavàü rathaü ca raikàya gurave nivedya màü ÷ikùayetyuvàca / tato raiko vidhuraþ kanyàrthã sannidamuvàca / aheti nipàtaþ khedàrthaþ / hàreõa niùkeõa yukta itvà gantà ratho hàretvà sa ca gobhiþ saha he ÷ådra, tavaivàstu kimalpenànena mama gàrhasthyànupayogineti bhàvaþ / arthitvàdisaübhave ÷reyaþsàdhane pravçttirucità svàbhàvikatvàditi nyàyopetàlliïgàdityàha-## såtràdbahireva siddhàntayati-## àpàtato vidito vedàrtho yena tasyetyarthaþ / adhyayanavidhinà saüskçto vedastadutthamàpàtaj¤ànaü ca vedàrthavicàreùu ÷àstrãyaü sàmarthyaü tadabhàvàcchådrasyàrthitvàdisaübhavanyàyàsiddhernàsti vedàntavicàràdhikàra ityarthaþ / yadvàdhyayanasaüskçtena vedena vidito ni÷cito vedàrtho yena tasya vedàrtheùu vidhiùvadhikàro nànyasya, anadhãtavedasyàpi vedàrthànuùñhànàdhikàre 'dhyayanavidhivaiyarthyàpàtàt / ataþ phalaparyantabrahmavidyàsàdhaneùu ÷ravaõàdividhiùu ÷ådrasyànadhikàra ityarthaþ / adhãtavedàrthaj¤ànavattvaråpasyàdhyayanavidhilabhyasya sàmarthyasyàbhàvàditi nyàyasya tulyatvàt, yaj¤apadaü vedàrthàpalakùaõàrthamityàha-## tasmàcchådra iti tacchabdaparàmçùñanyàyasya yaj¤abrahmavidyayostulyatvàdityarthaþ / pårvoktaü liïgaü dåùayati-## asàmarthyanyàyenàrthitvàdisaübhavanyàyasya nirastatvàdityarthaþ / nanu 'niùàdasthapatiü yàjayet'ityatràdhyayanàbhàvo 'pi niùàda÷abdànniùàdasyeùñàviva ÷ådra÷abdàcchådrasya vidyàyàmadhikàro 'stvityà÷aïkya saüvargavidyàyàmadhikàramaïgãkaroti-## tadviùayatvàttatra ÷rutatvàdityarthaþ / vastutastu vidhivàkyasthatvànniùàda÷abdo 'pyadhikàrisamarpakaþ, ÷ådra÷abdastu vidyàvidhiparàrthavàdastho nàdhikàriõaü bodhayati, asàmarthyanyàyavirodhenànyapara÷abdasya svàrthabodhitvàsaübhavàditi matvàïgãkàraü tyajati-## tarhi ÷ådra÷abdasyàtra ÷rutasya kor'tha ityà÷aïkya såtreõàrthamàha-#<÷akyate cetyàdinà /># jàna÷rutirnàma ràjà nidàghasamaye ràtrau pràsàdatale suùvàpa, tadà tadãyànnadànàdiguõagaõatoùità çùayo 'sya hitàrthaü haüsà bhåtvà màlàråpeõa tasyoparyàjagmuþ, teùu pà÷càtyo haüso 'gresaraü haüsamuvàca, bho bho bhadràkùa, kiü na pa÷yasi jàna÷ruterasya tejaþ svargaü vyàpya sthitaü, tattvàü dhakùyati na gaccheti / tamagresara uvàca, kamapyenaü varàkaü vidyàhãnaü santam, are, sayugvànaü yugva gantrã ÷akañã tayà saha sthitaü raikvamivaitadvacanamàttha / raikvasya hi brahmiùñhasya tejo duratikramaü nàsyànàtmaj¤asyetyarthaþ / asmadvacanakhinno ràjà ÷akañaliïgena raikaü j¤àtvà vidyàvànbhaviùyatãti haüsànàmabhipràyaþ / kaü u are iti padacchedaþ / u÷abdo 'pyarthaþ / teùàü haüsànàmanàdaravàkya÷ravaõàdasya ràj¤aþ ÷ugutpannà, sà ÷ådra÷abdena raikveõa såcyate hãti såtrànvayaþ / ÷rutayaugikàrthalàbhe sati ananvitaråóhyarthastyàjya iti nyàyadyotanàrtho hi÷abdaþ / tadàdravaõàt tayà ÷ucà àdravaõàt / ÷ådraþ ÷okaü pràptavàn / ÷ucà và kartryà ràjàbhidudruve pràptaþ / ÷ucà và karaõena raikvaü gatavànityarthaþ //34// END BsRp_1,3.9.34 ____________________________________________________________________________________________ START BsRp_1,3.9.35 kùatriyatvagate÷ cottaratra caitrarathena liïgàt | BBs_1,3.35 | ÷ådra÷abdasya yaugikatve liïgamàha-## saüvargavidyàvidhyanantaramarthavàda àrabhyate / ÷unakasyàpatyaü kapigotraü purohitamabhipratàrinàmakaü ràjànaü ca kakùasenasyàpatyaü sådena pariviùyamàõau tau bhoktumupaviùñau bañurbhikùitavànityarthaþ / nanvasya caitrarathitvaü na ÷rutamityata àha-## etena dviràtreõeti chàndogya÷rutyaiva pårvaü citrarathasya kàpeyayoga uktaþ / abhipratàriõo 'pi tadyogàccitrarathavaü÷yatvaü ni÷cãyate / ràjavaü÷yànàü hi pràyeõa purohitavaü÷yà yàjakà bhavantãtyarthaþ / nanvastvabhipratàriõa÷caitrarathitvaü, tàvatà kathaü kùatriyatvaü, tatràha-## citrarathàdityarthaþ / kùattà såtastasya raikvànveùaõàya preùaõaü annagodànàdikaü ca jàna÷ruteþ kùatriyatve liïgam //35// END BsRp_1,3.9.35 ____________________________________________________________________________________________ START BsRp_1,3.9.36 saüskàraparàmar÷àt tadabhàvàbhilàpàc ca | BBs_1,3.36 | atra ÷ådra÷abdo yaugika eveti na ÷ådrasyàdhikàra iti sthitam / tatra liïgàntaramàha-## upanayanaü vedagrahaõàïgaü ÷ådrasya nàstãti pårvamuktam / iha vidyàgrahaõàïgasyopanayanasaüskàrasya sarvatra paràmar÷àcchådrasya tadabhàvànna vidyàdhikàraþ ityucyate / bhàùye àdipadenàdhyayanaguru÷u÷råùàdayo gçhyante / taü ÷iùyamàcàrya upanãtavànityarthaþ / nàrado 'pi vidyàrthã mantramuccàrayansanatkumàramupagata ityàha-## upadi÷eti yàvat / brahmaparà vedapàragàþ saguõabrahmaniùñhàþ paraü nirguõaü brahmànveùamàõà eùa pippalàdastajjij¤àsitaü sarvaü vakùyatãti ni÷citya te bharadvàjàdayaþ ùaó çùayastamupagatà ityarthaþ / nanu vai÷vànaravidyàyàmçùãnràjànupanãyaiva vidyàmuvàceti ÷ruteranupanãtasyàpyasti vidyàdhikàra ityata àha-## te ha samitpàõayaþ pårvàhne praticakramira iti pårvavàkye bràhmaõà upanayanàrthamàgatà iti upanayanapràptiü dar÷ayitvà niùidhyate / hãnavarõenottamavarõànupanãyaivopadeùñavyà ityàcàraj¤àpanàrthamityarthaþ / ekajàtiranupanãtaþ / pàtakamabhakùyabhakùaõakçtam //36// END BsRp_1,3.9.36 ____________________________________________________________________________________________ START BsRp_1,3.9.37 tadabhàvanirdhàraõe ca pravçtteþ | BBs_1,3.37 | satyakàmaþ kilamçtapitçko jabàlàü màtaramapçcchat, kiïgotro 'hamiti / taü màtovàca bhartçsevàvyagratayàhamapi tava piturgotraü na jànàmi, jabàlà tu nàmàhamasmi satyakàmo nàma tvamasãti etàvajjànàmãti / tataþ sa jàbàlo gautamamàgatya tena kiïgotro 'sãti pçùña uvàca, nàhaü gotraü vedmi na màtà vetti parantu me màtrà kathitaü, upanayanàrthamàcàryaü gatvà satyakàmo jàbàlo 'smãti bråhãti / anena satyavacanena tasya ÷ådratvàbhàvo nirdhàritaþ / abràhmaõa etatsatyaü vivicya vaktuü, nàrhatãti nirdhàrya, he somya, satyàttvaü nàgàþ satyaü na tyaktavànasi, atastvàmupaneùye, tadarthaü samidhamàhareti gautamasya pravçtte÷ca liïgànna ÷ådrasyàdhikàra ityàha-## //37// END BsRp_1,3.9.37 ____________________________________________________________________________________________ START BsRp_1,3.9.38 ÷ravaõàdhyayanàrthapratiùedhàt smçte÷ ca | BBs_1,3.38 | smçtyà ÷ravaõàdiniùedhàcca nàdhikàra ityàha-#<÷ravaõeti /># asya ÷ådrasya dvijaiþ pañhyamànaü vedaü pramàdàcchçõvataþ sãsalàkùàbhyàü taptàbhyàü ÷rotradvayapåraõaü pràya÷cittaü kàryamityarthaþ / padyu pàdayuktaü saücariùõuråpamiti yàvat / bhavati ca / smçtiriti ÷eùaþ / matirvedàrthaj¤ànam / dànaü nityaü niùidhyate ÷ådrasya / naimittikaü tu dànamastyeva / yaduktaü viduràdãnàü j¤ànitvaü dçùñamiti, tatràha-## siddhànàü siddherdurapahnavatve 'pi sàdhakaiþ ÷ådraiþ kathaü j¤ànaü labdhavyamityata àha-#<÷ràvayediti># //38// END BsRp_1,3.9.38 ____________________________________________________________________________________________ START BsRp_1,3.10.39 kampanàt | BBs_1,3.39 | ## asyàpi pràsaïgikatvamà÷aïkyamàha-## samàpta ityarthaþ / kàñhakaü pañhati-## sarvaü jagatpràõànniþsçtaü utpannaü pràõe cidàtmani prerake sati ejati ceùñate, tacca pràõàkhyaü kàraõaü mahadbrahma vibhetyasmàditi bhayam / tasmin bhayahetutve dçùñàntamàha-## yathodyataü vajraü bhayaü tathetyarthaþ / ya etatpràõàkhyaü brahma nirvi÷eùaü viduste muktà bhavantãtyàha-## nanvasminsåtre kathamidaü vàkyamudàhçtamityata àha-## ejatyarthasya kampanasya såtritatvàdejatipadayuktaü vàkyamudàhçtamityarthaþ / pràsaïgikàdhikàracintayàsya saügatirnàpekùiteti '÷abdàdeva pramitaþ'ityanenocyate / tatràïguùñhavàkye jãvànuvàdo brahmaikyaj¤ànàrtha ityuktaü, na tatheha pràõànuvàda aikyaj¤ànàrthaþ saübhavati, pràõasya svaråpeõa kalpitasyaikyàyogàt / ataþ pràõopàstiparaü vàkyamiti pratyudàharaõena pårvapakùayati-## nanu 'ata eva pràõaþ'ityàdau brahmaõi liïgàtpràõa÷rutirnãtà, atràpi sarvaceùñàbhayahetutvaü brahmaliïgamastãti nàsti pårvapakùàvasaro gatàrthatvàditi, ata àha-## pratiùñhàya sthitiü labdhvà pràõe vàyau nimitte jagaccalatãti prasiddham / ataþ spaùñaü brahmaliïgaü nàstãti bhàvaþ / vajraliïgacca vàyurityàha-## vyaùñirvi÷eùaþ / samaùñiþ sàmànyam / sådbadvahireva siddhàntaü pratijànãte-## pårvottaravàkyaikavàkyatànugçhãtaü sarvà÷rayatvaü liïgaü vàkyabhedakapràõa÷ruterbàdhakamityàha-## ÷ukraü svaprakà÷am / tadu nàtyeti brahmànà÷ritaþ ko 'pi loko nàstyevetyukàràrthaþ / sautraü liïgaü vyàcaùñe-## savàyukasya sarvasya kampana÷ravaõàdapi pràõaþ paramàtmaivetyarthaþ / brahmaõi vajra÷abdaþ kathamityà÷aïkya gauõa ityàha-## bçhadàraõyake 'vàyureva vyaùñiþ'ityatra 'apapunarmçtyum'ityapamçtyujayaråpamàpekùikamamçtatvamucyate na mukhyàmçtatvam, tatraiva vàyåpàstiprakaraõaü samàpya 'atha hainamuùastaþ papraccha'iti j¤eyàtmànamuktvà vàyvàdernà÷itvokterityàha-## tasmàtkàñhakavàkyaü j¤eye samanvitaviti siddham //39// END BsRp_1,3.10.39 ____________________________________________________________________________________________ START BsRp_1,3.11.40 jyotir dar÷anàt | BBs_1,3.40 | ## chàndogye prajàpatividyàvàkyamàha-## para¤jyotiþ ÷rutibhyàü saü÷ayamàha-## ghañàdiviùayàvarakatamonà÷akaü sauramityarthaþ pårvatra brahmaprakaraõasyànugràhakaþ sarva÷abdasaükocàdyayogo 'stãti pràõa÷rutirbrahmaõi nãtà / na tathàtra 'ya àtmàpahatapàpmà'iti prakaraõasyànugràhakaü pa÷yàma iti pratyudàharaõena pårvapakùamàha-## pårvapakùe såryopàstiþ, siddhànte brahmaj¤ànànmuktiriti phalam / nanu jyotiradhikaraõe jyotiþ÷abdasya brahmaõi vçtteruktatvàtkathaü pårvapakùa ityata àha-## tatra gàyatrãvàkye prakçtabrahmaparàmar÷akayacchabdasàmànàdhikaraõyàjjyotiþ÷abdasya svàrthatyàgaþ kçtaþ, tathàtra svàrthatyàge hetvadar÷anàtpårvapakùa ityarthaþ / jyotiþ÷ruteranugràhakatvenàrciràdimàrgasthatvaü liïgamàha-## 'tà và età hçdayasya nàóyaþ'iti kaõóikayà nàóãnàü ra÷mãnàü ca mithaþ saü÷leùamuktvà atha saüj¤àlopànantaraü yatra kàle etanmaraõaü yathà syàttathotkràmati atha tadà etairnàóãsaü÷liùñara÷mibhirårdhvaþ sannupari gacchati, gatvàdityaü brahmalokadvàrabhåtaü gacachatãtyabhihitaü, tathaivàtràpi ÷arãràtsamutthàya mçtvà paraü jyotiràdityàkhyamupasaüpadya taddvàrà brahmalokaü gatvà svasvaråpeõàbhiniùpadyata iti vaktavyam / samutthàyopasaüpadyeti ktvà÷rutibhyàü jyotiùo 'rciràdimàrgasthatvabhànàdityarthaþ / ato màrgasthasåryopàstyà kramamuktiparaü vàkyamiti pràpte siddhàntayati-## vyàkhyeyatvenopakrànta àtmaivàtra jyotiþ÷abdena vyàkhyena iti jyotirvàkyenaikavàkyatàprayojakaprakaraõànugçhãtottamarapuruùa÷rutyà vàkyabhedakajyotiþ÷rutirbàdhyeti bhàvaþ / a÷arãratvaphalaliïgàcca brahmaiva jyotirna sårya ityàha-## naca såryapràptyà krameõà÷arãratvaü syàditi vàcyaü, paratvena vi÷eùitasya jyotiùa eva sa uttama iti paràmar÷enà÷arãratvani÷cayàdityàha-## pårvoktaliïgaü dåùayati-## nàóãkhaõóe daharopàsakasya yà såryapràptiruktà sa na mokùa iti yuktà såryoktiþ, atra tu prajàpativàkye nirguõavidyàyàmarciràdigatisthasåryasyànanvayàdanarthakatvàt ÷rutivyatyàsena svaråpaü sàkùàtkçtya paraü jyotistadevopasaüpadyata iti vyàkhyeyamiti bhàvaþ //40// END BsRp_1,3.11.40 ____________________________________________________________________________________________ START BsRp_1,3.12.41 àkà÷o 'rthàntaratvàdivyapade÷àt | BBs_1,3.41 | #<àkà÷o vyapade÷àt /># chàndogyamudàharati#<àkà÷a iti /># yathopakramabalàjjyotiþ÷rutibàdhastathàkà÷opakramàdbrahmàdi÷abdabàdha iti dçùñàntena pårvapakùayati-## ÷rutairguõairàkà÷opàstirnirguõabrahmaj¤ànaü cetyubhayatra phalam / 'àkà÷astalliïgàt' ityanena paunaruktyamà÷aïkya tadvadatra spaùñaliïgà÷ravaõàditi pariharati-## vai nàmeti prasiddhiliïgasyàkà÷a÷rute÷ca vàkya÷eùagatàbhyàü brahmàtma÷rutibhyàmanekaliïgopetàbhyàü bàdho yuktaþ / yatra bahupramàõasaüvàdastatra vàkyasya tàtparyamiti nirõayàditi siddhàntayati-## nàmaråpe ÷abdarthau tadantaþpàtinastadbhinnatve tatkartçtvaü càyuktamityarthaþ / nàmàdikartçtvaü na brahmaliïgaü, jãvasthatvàditi ÷aïkate-## 'anena jãvena'ityatra jãvasya brahmabhedena tatkartçtvamucyate sàkùàdayogàditi pariharati-## yaccoktaü spaùñaü liïgaü nàstãti, tatràha-## tarhi punaruktiþ, tatràha-#<àkà÷eti /># tasyaiva sàdhako 'yaü vicàraþ / atràkà÷a÷abdasya brahmaõi vçttiü siddhavatkçtya tatra saü÷ayàdipravçtteruktatvàditi na paunaruktyamiti bhàvaþ //41// END BsRp_1,3.12.41 ____________________________________________________________________________________________ START BsRp_1,3.13.42 suùuptyutkràntyor bhedena | BBs_1,3.42 | ## ahandhãgamyeùu katama àtmeti janakapra÷ne yàj¤avalkya àha-## vij¤ànaü buddhistanmayastatpràyaþ / saptamã vyatirekàrthà / pràõabuddhibhyàü bhinna ityarthaþ / vçtteraj¤ànàcca bhedamàha-## puruùaþ pårõa ityarthaþ / ubhayaliïgànàü dar÷anàtsaü÷ayamàha-## pårvatra nàmaråpàbhyàü bhedokteràkà÷o brahmetyuktaü, tadayuktaü, 'pràj¤enàtmanà saüpariùvaktaþ'ityabhinne 'pi jãvàtmani bhedoktivadaupacàrikabhedoktisaübhavàdityàkùepasaügatiþ / pårvapakùe karmakartçjãvastutiþ, siddhànte jãvànuvàdena tataþ kalpitabhedabhinnasya pràj¤asya paramàtmanaþ svaråpaikyapramitiriti phalam / buddhànto jàgradavasthà / àdimadhyàvasàneùu jãvokterjãvastàvakamidaü vàkyamiti pràpte siddhàntayati-## vàkyasya jãvastàvakatve jãvàdbhedena pràj¤asyàj¤àtasyottaroktirasaügatà syàt, ato j¤àtàj¤àtasaünipàte j¤àtànuvàdenàj¤àtaü pratipàdanãyaü, 'apårve vàkyatàtparyam'iti nyàyàditi siddhàntatàtparyam / puruùaþ ÷arãraü pràj¤o jãva iti bhràntiü vàrayati-## dehasya vedanàprasakterniùedhàyogàtpuruùo jãva eva, pràj¤astu råóhyà para evetyarthaþ / anvàråóho 'dhiùñhitaþ / utsarjan ghorà¤÷abdànmu¤can / buddhau dhyàyantyàmàtmàdhyàyatãva calantyàü calatãva / vastutaþ sarvavikriyà÷ånya ityukterna saüsàriõi tàtparyamityàha-## upakramavadupasaühàravàkye 'pyaikyaü vivikùitamityàha-## vyàcaùñe-## avasthopanyàsasya tvamartha÷uddhidvàraikyaparatvànna jãvaliïgatvamityàha-## pra÷nottaràbhyàmasaüsàritvaü gamyata ityàha-## kàmàdivivekànantaramityarthaþ / ## yadyasmàdvakti tasmàdavagamyata iti yojanà / tenàvasthàdharmeõànanvàgato 'spçùño bhavati, asaïgatvàt / suùuptàvapyàtmatattvaü puõyapàpàbhyàmaspçùñaü bhavati / hi yasmàdàtmà suùuptau sarva÷okàtãtaþ tasmàdhçdayasyaiva sarve ÷okà iti ÷rutyarthaþ //42// END BsRp_1,3.13.42 ____________________________________________________________________________________________ START BsRp_1,3.13.43 patyàdi÷abdebhyaþ | BBs_1,3.43 | vàkyasya brahmàtmaikyaparatve hetvantaramàha-## såtraü vyàcaùñe-## va÷ã svatantraþ / aparàdhãna iti yàvat / ã÷àno niyamana÷aktimàn / ÷akteþ kàryamàdhipatyamiti bhedaþ / tasmàcchodhitatvamarthaikye ùaùñhàdhyàyasamanvaya iti siddham //43// END BsRp_1,3.13.43 ## ##// ____________________________________________________________________________________________ ____________________________________________________________________________________________ ## avyakte÷amajaü pa¤cajanàdhàraü ca kàraõam / veditanyaü priyaü vande prakçtiü puruùaü param //1// ____________________________________________________________________________________________ START BsRp_1,4.1.1 ànumànikam apy ekeùàm iti cen na ÷arãra-råpaka-vinyasta-gçhãter dar÷ayati ca | BBs_1,4.1 | asminpàde 'dhikaraõatrayasyekùatyadhikaraõena saügatiü vaktuü vçttamanuvadati-## pradhànasya vaidika÷abda÷ånyatvenetyarthaþ / ãkùatyadhikaraõe gatisàmànyama÷abdatvaü ca pratij¤àtam, tatra brahmaõi vedàntànàü gatisàmànyaü prapa¤citaü, adhunà pradhànasyà÷abdatvamasiddhamityà÷aïkya niråpyata ityàkùepasaügatiþ / tenà÷abdatvaniråpaõena brahmaõi vedàntànàü samanvayo dçóhãkçto bhavatãtyadhyàyasaügatirapyadhikaraõatrayasya j¤eyà / atràvyaktapadaü viùayaþ / tatkiü pradhànaparaü pårvokta÷arãraparaü veti smçtiprakaraõàbhyàü saü÷aye pårvamaprasiddhabrahmaparatvaü yathà ùaùñhàdhyàyasya dar÷itaü tadvadavyaktapadamapriddhapradhànaparamiti pårvapakùayati-#<ànumànikamiti /># api÷abdàdbrahmàïgãkàreõàyama÷abdatvàkùepa iti såcayati / tathà ca brahmapradhànayorvikalpena kàraõatvàt brahmaõyeva vedàntànàü samanvaya iti niyamàsiddhiþ phalaü, siddhànte niyamasiddhiriti vivekaþ / padavicàratvàdadhikaraõànàmetatpàdasaügatirbodhyà / smàrtakramaråóhibhyàmavyakta÷abdaþ pradhànaparaþ ÷abdaspar÷àdi÷ånyatvena yogasaübhavàccetyàha-#<÷abdàdãti /># pradhànasya vaidika÷abdavàcyatve kà kùatirityata àha-## 'ajàmekàm'ityàdyà ÷rutiþ / 'hetuþ prakçtirucyate'ityàdyà smçtiþ / 'yadalpaü tajjaóaprakçtikam'iti nyàyaþ / tato brahmaiva kàraõamiti matakùatiriti bhàvaþ / såtre na¤arthaü vadansiddhàntayati-## pradhànaü vaidikaü netyatra tàtparyàbhàvaü hetumàha-## nanu pradhànasyàtra pratyabhij¤ànàdvaidikatvamityata àha-## nanu ÷abdapratyabhij¤àyàmartho 'pi pratyabhij¤àyata ityà÷aïkya yaugikàcchabdàsati niyàmake nàrthavi÷eùadhãrityàha-## råóhyà taddhãrityà÷aïkya råóhiþ kiü laukikã smàrtà và / nàdya ityàha-## dvitãyaüpratyàha-## puruùasaüketo nànàdivedàrthanirõayahetuþ, puümatervicitratvàdityarthaþ / yattu smàrtakramapratyabhij¤ayà kramikàrthaþ smàrta eveti, tatràha-## sthànàttadråpapratyabhij¤ànà÷aïkyàmasatãtyanvayànna¤o vyatyàsenàtadråpasya tadråpaviruddhasya pratyabhij¤àne satãtyarthaþ / pårvaj¤àtaråpàrthasya sthàne tadviruddhàrthaj¤àne sati tasya dhãrnàstãtyatra dçùñàntamàha-## prakçte nàsti viruddhaj¤ànamityà÷aïkya prakaraõàccharãraj¤ànamastãtyàha-## ÷arãrameva råpakeõa rathasàdç÷yena vinyastaü ÷arãraråpakavinyastaü, tasya pårvavàkye àtmabuddhyormadhyasthànapañhitasyàtràpi madhyasthenàvyakta÷abdena grahaõànna pradhànasya vaidikatvamiti såtràrthaþ / smàrtakramaþ kimiti tyaktavya ityà÷aïkya ÷rautakramasya prakaraõàdyanugraheõa balavattvàdityàha-## tadubhayaü vivçõoti-## råpakakëptiþ sàdç÷yakalpanà / pragraho '÷vara÷anà / yadà buddhisàrathirvivekã tadà manasendriyahayànviùamaviùayamàrgàdàkarùati / yadyavivekã tadà manora÷anàbaddhàüstàn pravartayatãti manasaþ pragrahatvaü yuktam / teùu hayeùu / gocaràn màrgàn / nanu svata÷cidàtmano bhogasaübhavàt kiü rathàdinetyata àha-#<àtmeti /># àtmà dehaþ, dehàdisaïkakalpanayà bhoktçtvaü na svato 'saïgatvàdityarthaþ / adhunà rathàdibhirgantavyaü vadannàkàïkùàpårvakamuttaravàkyamàha-## ÷arãrasya prakçtatve 'pyavyaktapadena pradhànaü gçhyatàmityata àha-## evaü prakaraõaü ÷odhayitvà ÷arãrasya pari÷eùatàmànayati-## arthànàü pårvamanukti÷aïkàü vàrayan paratvamupapàdayati-## gçhõanti puruùapa÷uü badhnantãti grahà indriyàõi / teùàü grahatvaü viùayàdhãnam / asati viùaye teùàmaki¤citkaratvàt / tato grahebhyaþ ÷reùñhà atigrahà viùayà iti bçhadàraõyake ÷ravaõàt / paratvaü ÷raiùñhyàbhipràyaü, na tvàntaratveneti bhàvaþ / savikalpakaü j¤ànaü manaþ, nirvikalpakaü ni÷cayàtmikà buddhiþ, àtma÷abdàt sa eva buddheþ paraþ, pratyabhij¤àyata iti ÷eùaþ / hiraõyagarbhàbhedena brahmàdipadavedyà samaùñibuddhirmahànityàha-## manana÷aktiþ, vyàpinã, bhàvini÷cayaþ, brahmà àtmà, bhogyavargà÷rayaþ, tàtkàlikani÷cayaþ, kãrti÷aktiþ, niyamana÷aktiþ, traikàlani÷cayaþ, saüvidabhivya¤jikà cidadhyastàtãtasarvàrthagrahiõã samaùñibuddhirityarthaþ / hiraõyagarbhasyeyaü buddhirastãtyatra ÷rutimàha-## nanvaprakçtà sà kathamucyate, taduktau ca pradhànena kimaparàddhamityata àha-## hirukpçthak / pårvaü vyaùñibuddhyabhedenoktàtra tato bhedena paratvamucyata ityarthaþ / tarhi ratharathinau dvau pari÷iùñau syàtàü, netyàha-## ato ratha eva pari÷iùña ityàha-## teùu pårvokteùu ùañpadàrtheùvityarthaþ / pari÷eùasya phalamàha-## vedo yamo veti ÷eùaþ / dar÷ayati ceti såtrabhàgo vyàkhyàtaþ / ki¤ca brahmàtmaikatvaparatve granthe bhedavàdinàü pradhànasyàvakà÷o nàstãtyàha-#<÷arãretyàdinà /># bhogo vedanà / kàñhakagranthasyaikyatàtparye gåóhatvaj¤eyatvaj¤ànahetuyogavidhaye liïgàni santãtyàha-## agryà samàdhiparipàkajà / vàgityatra dvitãyàlopa÷chàndasaþ, manasãti daighyaü ca //1// END BsRp_1,4.1.1 ____________________________________________________________________________________________ START BsRp_1,4.1.2 såkùmaü tu tadarhatvàt | BBs_1,4.2 | ÷aïkottaratvena såtraü vyàcaùñe-## kàryakàraõayorabhedànmålaprakçtivàcakàvyakta÷abdena vikàro lakùyata ityarthaþ / gobhirgovikàraiþ payobhirmatsaraü somaü ÷rãõãta / mi÷ritaü kuryàditi yàvat / '÷r㤠pàke'iti dhàtorloñi madhyamapuruùabahuvacanametat / avyaktàtmanà kàryasyàvyakta÷abdayogyatve mànamàha-#<÷ruti÷ceti /># tarhi pràgavasthàyàmidaü jagadavyàkçtamàsãt ha kiletyarthaþ / bãjaråpà ÷aktiþ saüskàrastadavastham //2// END BsRp_1,4.1.2 ____________________________________________________________________________________________ START BsRp_1,4.1.3 tadadhãnatvàd arthavat | BBs_1,4.3 | apasiddhànta÷aïkottaratvena såtraü vyàcaùñe-## tarhi tadà / evaü sati såkùma÷abditapràgavasthàbhyupagame sati / ã÷vare kalpità tanniyamyetyaïgãkàrànnàpasiddhànta ityàha-## kåñasthabrahmaõaþ sraùñçtvasiddhyarthamavidyà svãkàryetyuktam / bandhamuktivyavasthàrthamapi sà svãkàryetyàha-## yannà÷ànmuktiþ sà svãkàryà, tàü vinaiva sçùñau muktànàü punarbandhàpatterityarthaþ / tasyàþ paraparikalpitasatyasvatatantrapradhànàdvailakùaõyamàha-## màyàmayã prasiddhamàyopamità / loke màyàvino màyàvatparatantretyarthaþ / jãvabhedopàdhitvenàpi sà svãkàryetyàha-## buddhyàdyupàdhibhedàjjãvà iti bahåktiþ / avidyàyàü ÷rutimapyàha-## àkà÷ahetutvàdàkà÷aþ / j¤ànaü vinàntàbhàvàdakùaram / vicitrakàritvànmàyeti bhedaþ / idànãmavidyàyà brahmabhedànyatvàbhyàmanirvàcyatvenàvyakta÷abdàrhatvamàha-## tasya mahataþ paratvaü kathamityata àha-## yadà buddhirmahàüstadà taddhetutvàtparatvamityuktamityanvayaþ / pratibimbasyopàdhiparatantratvàdupàdheþ pratibimbàtparatvamàha-## hetuü sphuñayati-## avyaktasya paratve 'pi ÷arãrasya kiü jàtaü, tadàha-## nanvindriyàdãnàmapyavyaktàbhedàdavyaktatvaü paratvaü ca kimiti nocyate, tatràha-## såtradvayasya vçttikçddhyàkhyànamutthàpayati-## pa¤cãkçtabhåtànàü såkùmà avayavàþ sthåladehàrambhakàþ / såkùma÷arãraü pratijãvaü liïgasyà÷rayatvena niyatamastãti vakùyate / dehàntarapràptau tena yukto gacchati paralokamityarthaþ / kathaü tasya mahato jãvàtparatvamityà÷aïkya dvitãyasåtraü vyàcaùñe-## ## såtrasthadçùñàntamàha-## taddhyàkhyànaü dåùayati-## avyaktapadabalàt prakçtamapi sthålaü tyajyata iti ÷aïkate-#<àmnàtasyeti /># ekàrthabodhakànàü ÷abdànàü mitha àkàïkùayaikasyàü buddhàvàråóhatvamekavàkyatà / tava mate tasyà abhàvàtkutor'thabodha iti samàdhatte-## tàü vinàpyarthathãþ kiü na syàdityata àha-## ÷arãra÷abdena råóhyà sthålaü prakçtaü tasya hàniraprakçtasya bhåtasåkùmasyàvyaktapadena grahaõamanyàyyaü syàdityarthaþ / astvekavàkyatetyata àha-## tataþ kiü tatràha-## àkàïkùayà vàkyaikavàkyatve sati prakçtaü ÷arãradvayamavyaktapadena gràhyam / àkàïkùàyàstulyatvàditi bhàvaþ / anàtmani÷cayaþ ÷uddhiþ, tadarthaü såkùmamevàkàïkùitaü gràhyam;tasya såkùmatvenàtmàbhedena gçhãtasya duþ÷odhatvàt / sthålasya dçùñadaurgandhyàdinà la÷unàdivadanàtmatvadhãvairàgyayoþ sulabhatvàditi ÷aïkate-## dçùñà bãbhatsà ghçõà yasmin tasya bhàvastattà tayetyarthaþ / dåùayati-## vairàgyàya÷uddhiratra na vivakùità, vidhyabhàvàt, kintu vaiùõavaü paramaü padaü vivakùitamiti taddar÷anàrthaü prakçtaü sthålamevàvyaktapadena gràhyamiti bhàvaþ / ki¤ca såkùmasya liïgàntaþpàtina indriyàdigrahaõenaiva grahaõànna pçthagavyakta÷arãrapadàbhyàü grahaþ / abhyupetyàha-## sthålasya såkùmasya và grahe 'pãtyarthaþ / ## såkùmamevàvyaktamastvityarthaþ //3// END BsRp_1,4.1.3 ____________________________________________________________________________________________ START BsRp_1,4.1.4 j¤eyatvàvacanàc ca | BBs_1,4.4 | atràvyaktaü pradhànaü netyatra hetvantaràrthaü såtram-## sattvàdiguõaråpàtpradhànàt puruùasyàntaraü bhedastajj¤ànàdityarthaþ / nahi ÷akyamiti ca vadadbhiþ pradhànaü j¤eyatvena smaryata iti saübandhaþ / na kevalaü bhedapratiyogitvena pradhànasya j¤eyatvaü tairiùñaü kintu tasyopàsanayàõimàdipràptaye 'pãtyàha-## j¤ànavidhyabhàve 'pyavyaktapadajanyaj¤ànagamyatvamàrthikaü j¤eyatvamastãtyata àha-## upadiùñaü hi j¤ànaü phalavaditi j¤àtuü ÷akyaü niùphalasyopade÷àyogàdavyaktasya ca j¤ànànupade÷àtphalavajj¤ànagamyatvàsiddhirityarthaþ / phalitamàha-## sàükhyeùñasaphalaj¤ànagamyatvàvacanàccetyarthaþ / nanu ÷arãrasyàpi j¤eyatvànukteþ kathamiha grahaõaü, tatràha-## asmanmate viùõavàkhyapadasyaikasyaiva j¤eyatvàttaddar÷anàrthamavyaktapadena ÷arãropanyàso yukta ityarthaþ / sàdhàraõa÷abdamàtrànna pradhànasya pratyabhij¤à smàrtaliïgasyànuktyà niyàmakàbhàvàditi tàtparyam //4// END BsRp_1,4.1.4 ____________________________________________________________________________________________ START BsRp_1,4.1.5 vadatãti cen na pràj¤o hi prakaraõàt | BBs_1,4.5 | liïgoktimà÷aïkya niùedhati-## atra hi tàdç÷ameva nirdiùñamityanvayaþ / spaùñamanyat //5// END BsRp_1,4.1.5 ____________________________________________________________________________________________ START BsRp_1,4.1.6 trayàõàm eva caivam upanyàsaþ pra÷na÷ ca | BBs_1,4.6 | ki¤càtra kañhavallyàü pradhànasya pra÷nottarayorasattvànna grahaõamityàha-## mçtyunà naciketasaü prati trãnvarànvçõãùvetyukteþ trayàõàmeva pra÷no naciketasà kçtaþ / upanyàsa÷ca mçtyunà kçtaþ / nànyasyetyarthaþ / pra÷natrayaü krameõa pañhati-## he mçtyo, sa mahyaü dattavarastvaü svargahetumagni smarasi / prete mçte / dehàdanyo 'sti na veti saü÷ayo 'sti / ata etadàtmatattvamasaüdigdhaü jànãyàmityarthaþ / krameõottaratrayamàha-## lokahetuviràóàtmanopàsyatvàllokàdi÷cityo 'gnistaü mçtyuruvàca naciketase / yàþ svaråpato yàvatãþ saükhyàto yathà và krameõàgni÷cãyate tatsarvamuvàcetyarthaþ / hantedànãü brahma vakùyàmãti brahmavàkyena jãvapra÷nàdvyavahitanamapi 'yathà ca maraõaü pràpya'ityàdi vàkyaü jãvaviùayamuttaraü, yogyatvàdityarthaþ / vàkyàrthastu àtmà maraõaü pràpya yathà bhavati tathà vakùyàmãti / pratij¤àtamàha-## caràcaradehapràptau nimittamàha-## ÷rutamupàsanam / såtre àdya÷cakàro yata ityarthaþ / evaü ca trayàõàmevopanyàsaþ pra÷na÷ca yataþ ato na pradhànamavyaktamiti yojanà / uktàrthe såtramàkùipati-## ekaþ pra÷naþ dvau pra÷nau veti pakùadvaye phalitaü pçcchati-## saptamyarthe tasiþ / atra ca pakùadvaye 'pi kimityarthaþ / pra÷naikye såtràsaügatiþ bhede pradhànasya ÷rautatvasiddhiriti pårvavàdyàha-## pra÷naikyapakùamàdàya siddhàntyàha-## yena pradhànasiddhiþ syàditi ÷eùaþ / caturthapra÷nakalpane varatritvopakramavirodhaþ syàditi vivçõoti-## varapradànamupakramo yasyàþ sà / prahitàya yamalokaü prati preùitàya / itaþ punaþ martyalokaü pràptasya mama pità yathàpårvaü sumanàþ syàditi prathamaü vavre / nanu dvitãyavaro jãvavidyà tçtãyo brahmavidyeti pra÷nabhedaþ kiü na syàdityata àha-## prete ityupakramya tçtãyatvoktiliïgàjjãvàtmavidyaiva tçtãyo vara ityarthaþ / evaü vàkyopakrame sati pra÷nàntaraü na yuktamityàha-## maraõadharmàdyaspar÷aliïgàbhyàü praùñavyayorjãve÷varayorbhedàt pra÷nabhedasiddhervàkyabàdho yukta iti ÷aïkate-## gocaratvàdà÷rayatvàt / na kevalaü praùñavyabhedàt pra÷nabhedaþ kintu pra÷navàkyayoþ sàdç÷yàbhàvàdapãtyàha-## praùñavyabhedo 'siddha iti pariharati-## ki¤ca brahmàpra÷ne janmàdiniùedhena jãvasvaråpaü vadan yamastayoraikyaü såcayatãtyàha-## tanniùedhavàkye ÷ivoktirasiddhetyata àha-## bhàgã yuktaþ / tasmàdavidyayà jãvasya pràptajanmàdiniùedhena svaråpamuktamityarthaþ / ki¤ca jãvo brahmàbhinnaþ, mokùahetuj¤ànaviùayatvàt, brahmavadityàha-## anto 'vasthà / yena sàkùiõà pramàtà pa÷yati tàmàtmànamiti saübandhaþ / hetoraprayojakatvamà÷aïkaya 'tameva viditvà'iti ÷rutivirodhamàha-## ki¤càbhedamuktvà bhedasya ninditatvàdabheda eva satya ityàha-## iha dehe yaccaitanyaü tadevàmutra såryàdau / evamihàkhaõóaikarase brahmaõi yo nàneva mithyàbhedaü pa÷yati sa bhedadar÷ã maraõànmaraõaü pràpnoti saüsàrabhayànna mucyata ityarthaþ / ki¤ca jãvapra÷nànantaraü 'taü durdar÷am'iti yaduttaramuvàca tenàpyuttareõàbhedo gamyata iti saübandhaþ / praùñçpra÷nayoþ pra÷aüsayàpi liïgena pçùñasya daurlabhyadyotanàdbrahmatvasiddhirityàha-## putràdikaü vçõãùvetyukte 'pi viùayàüstucchãkçtyàtmaj¤ànànna cacàla 'nànyaü tasmànnaciketà vçõãte'iti ÷ravaõàt / tadà saütuùño yamaþ 'anyacchreyo 'nyadutaiva preyaþ'iti bhogàpavargamàrgayorvailakùaõyaü pratij¤àya 'dåramete viparãte viùåcã avidyà yà ca vidyà'iti dar÷itavànityarthaþ / preyaþ priyatamaü svargàdikaü, viùåcã viruddhaphale, avidyà karma, vidyà tattvadhãþ / vidyàbhãpsinaü vidyàrthinaü tvàmahaü manye, yataþ tvà tvàü bahavo 'pi kàmàþ putràdayo mayà dãyamànà durlabhà api nàlolupanta lobhavantaü na kçtavanta iti praùñàraü stutvà pra÷namapi 'tvàdçïgo bhåyànnaciketaþ praùñà'iti stuvannityakùaràrthaþ / iyaü pra÷aüsà pra÷nabhedapakùe na ghañata ityàha-## yatpra÷nena stutiü labdhavàüstaü pra÷naü vihàya yadyanyamevotthàpayet tarhyanavasare stutãþ kçtà syàdityarthaþ / ## praùñavyabhedàbhàvàdityarthaþ / pra÷navàkyavyaktyoþ sàdç÷yàbhàvàt pra÷nabheda ityuktaü nirasyati-## dharmàdyà÷rayasya jãvasya brahmatvaü kathamityata àha-## avidyànà÷ànantaraü brahmatvaü cedàgantukamanityaü ca syàdityata àha-## jãvasya brahmatve svàbhàvike sati brahmapra÷nasya yaduttaraü tajjãvapra÷nasyàpi bhavatãti làbhaü dar÷ayati-## jãvabrahmaikye 'trayàõàm-'iti såtraü kathamityata àha-## kalpitabhedàtpra÷nabhedakalpanetyàha-## paramàtmanaþ sakà÷àtpradhànasya vaiùamyamanàtmatvena tçtãyavaràntarbhàvàyogàditi bhàvaþ //6// END BsRp_1,4.1.6 ____________________________________________________________________________________________ START BsRp_1,4.1.7 mahadvac ca | BBs_1,4.7 | ÷rauto 'vyakta÷abdo na sàükhyàsàdhàraõatattvagocaraþ, vaidika÷abdatvàt, mahacchabdavadityàha-## såtraü vyàcaùñe-## na càkà÷àdi÷abde vyabhicàraþ, àkà÷àdermatàntarasàdhàraõatvena sàükhyàsàdhàraõatvàsiddheþ sàdhyasyàpi sattvàditi mantavyam / ## sattvapradhànaprakçteràdyapariõàme / nirvikalpakabuddhàvityarthaþ / àtmà mahànityàtma÷abdaprayogàt, taü matvà na ÷ocati, 'tamasaþ parastàdi'tyàdinà ÷okàtyayatamaþ paratvàdibhya÷ca mahacchabdaþ sàükhyatattvaü nàbhidhatta iti saübandhaþ / adhikaraõàrthamupasaüharati-## //7// END BsRp_1,4.1.7 ____________________________________________________________________________________________ START BsRp_1,4.2.8 camasavadavi÷eùàt | BBs_1,4.8 | ## atràjàpadaü viùayaþ, tatkiü pradhànaparaü màyàparaü veti råóhyarthàsaübhavàtsaü÷aye pårvatràvyakta÷abdamàtreõa pradhànasyàpratyabhij¤àyàmapyatra triguõatvàdiliïgopetàdajàpadàtpratyabhij¤àstãti pratyudàharaõena pårvapakùayati-## phalaü pårvapakùe brahmaõi samanvayàsiddhiþ, siddhànte tatsiddhiriti pårvavaddraùñavyam / ràgahetutvàdiguõayogàt lohitàdi÷abdai rajàdiguõalàbhe 'pi kathaü pradhànalàbhaþ, tatràha-## avayavàþ pradhànasya rajàdayasteùàü dharmà ra¤jakatvàdayaþ tairnimittairlohitàdi÷abdaiþ pradhànamucyata ityarthaþ / guõàbhedàtpradhànalàbha iti bhàvaþ / tatràjà÷abdaü yojayati-## 'råóhiryogamapaharati'iti nyàyena ÷aïkate-## råóhyasaübhavàdyoga à÷rayaõãya ityàha-## ajà÷abditaprakçtitvapuruùabhedaliïgàbhyàmapi pradhànapratyabhij¤etyàha-## prajàyanta iti prajà mahadàdayaþ / traiguõyaü sukhaduþkhamohàþ / anu÷ayanaü vivçõoti-## avivekenetyarthaþ / viùayadhãrbhogaþ / guõabhinnàtmakhyàtirapavargaþ / siddhàntayati-## màyàdàvapi sàdhàraõànmantràdvi÷eùàrthagraho na yuktaþ, vi÷eùagrahahetoþ prakaraõàderabhàvàditi hetuü vyàkhyàya dçùñàntaü vyàcaùñe-## sarvatra giriguhàdàvapi //8// END BsRp_1,4.2.8 ____________________________________________________________________________________________ START BsRp_1,4.2.9 jyotirupakramà tu tathà hy adhãyata eke | BBs_1,4.9 | uttarasåtravyàvartyàü ÷aïkàmàha-## caturvidhasyeti / jaràyujàõóajasvedajodbhijjaråpasyetyartha / smçtyuktà kuto na gràhyeti ÷aïkate-## ÷ruteþ ÷rutyantaràdarthagraho yuktaþ, sàjàtyànmålànapekùatvàccetyàha-## ÷àkhina÷candogàþ / ki¤ca lohitàdi÷abdairapi dravyalakùaõà nyàyyà avyavadhànàt na tu ra¤janãyatvàdiguõavyavahità sattvàdiguõalakùaõetyàha-## nanu ÷àkhàntareõa ÷àkhàntarasthamantrasya nirõayaþ kathamityata àha-## sarva÷àkhàpratyayanyàditi bhàvaþ / yathà ÷àkhàntaravàkyànna pradhànagrahastathehàpi ÷vetà÷vataropaniùadi màyàprakaraõànna tadbrahma ityàha-## sçùñyàdau kiüsahàyaü brahmeti vimç÷yate / brahmavàdino dhyànàkhyayogena paramàtmànamanupraviùñàþ santaþ tatraiva devasyàtmabhåtàmaikyenàdhyastàü ÷aktiü paratantràü màyàü sattvàdiguõavatãü brahmaõaþ sahàyamapa÷yannityanvayaþ / màyàyà ekatve 'pi tadaü÷ànàü jãvopàdhãnàü tattasaüghàtayonãnàmavidyàkhyànàü bhedàdvãpsà / avyàkçte anabhivyakte nàmaråpe yasyàü sà / anena 'taddhedaü tarhyavyàkçtamàsãt'iti ÷rutyantaraprasiddhiruktà / tasyàü ÷aktau vyaktàvyaktakàryaliïgakànumànaü såyayati-## màyàyà rohitàdiråpavattvaü kathamityata àha-## viùaya à÷rayaþ //9// END BsRp_1,4.2.9 ____________________________________________________________________________________________ START BsRp_1,4.2.10 kalpanopade÷àc ca madhvàdivadavirodhaþ | BBs_1,4.10 | evaü prakaraõabalànmàyaivàjeti bhàùyakçnmatam / chàndogya÷rutyà tejo 'bannalakùaõàvàntaraprakçtirajeti såtrakçnmatenottarasåtravyàvartyaü ÷aïkate-## kiü tejobannetvajà÷abdo råóho, na jàyata iti yaugiko và / nàdyaþ, teùvajàtvajàterasattvàdityàha-## yata ityarthaþ / ato na råóha iti ÷eùaþ / na dvitãya ityàha-## jàtirjanma / ajàtirajanma / laukikàjà÷abdasàdç÷yakalpanayà tejo 'bannànàmajàtvopade÷àdgauõo 'yaü ÷abda iti pariharati-## aniyamo yadçcchà / barkaro bàlapa÷uþ / yaduktaü jãvabhedena pradhànavàdapratyabhij¤eti, tannetyàha-## vyavasthàrtho bhedo 'pyarthàtpratipàdyata ityàha-## satya eva prasiddha ityata àha-## kalpanopade÷e dçùñàntaü vyàcaùñe-## naca yogasya mukhyavçttitvàttena pradhànagraho nyàyya iti vàcyaü, råóhàrthànapekùàdyogàttadà÷ritaguõalakùaõàyà balãyastvàt / guõavçttau hi råóhirà÷rità bhavati / tathàca rohitàdi÷abdasamabhivyàhàrànugçhãtayà råóhyà÷ritayà guõavçttyà pradhàne yogaü bàdhitvàvàntaraprakçtirajà÷abdena gràhya, yathà madhvàdi÷abdaiþ prasiddhamadhvàdyà÷ritaguõalakùaõaya àdityàdayo gçhyante tadvat / tasmàda÷abdaü pradhànamiti siddham //10// END BsRp_1,4.2.10 ____________________________________________________________________________________________ START BsRp_1,4.3.11 na saükhyopasaügrahàdapi nànàbhàvàd atirekàc ca | BBs_1,4.11 | ## pa¤cajana÷abdaþ sàükhyatattvaparo 'nyaparo veti yogaråóhyorani÷cayàt saü÷aye yathà tattvavidyàdhikàre chàgàyàü tàtparyàbhàvàdajàpade råóhityàgastathà pa¤camanuùyeùu tàtparyàbhàvàtpa¤cajana÷abdena råóhiü tyaktvà tattvàni gràhyàõãtidçùñàntasaügatiü såcayan mantramudàhçtya pårvapakùayati-## phalaü pårvavat / pràõacakùuþ÷rotrànnamanàüsi vàkya÷eùasthàþ pa¤cajanàþ pa¤ca / tatra catvàraþ såtraü annaü viràñ tayoþ kàraõamavyàkçtamàkà÷a÷ca yasminnadhyastàstamevàtmànamamçtaü brahma manye / tasmànmananàt vidvànahamamçto 'smãti mantradç÷o vacanam / nanvastu pa¤catva÷iùñeùu pa¤cajaneùu punaþ pa¤catvànvayàt pa¤caviü÷atisaükhyàpratãtiþ, tàvatà kathaü sàükhyatattvagraha ityà÷aïkya saükhyàyà dharmyàkàïkùàyàü tattvàni gràhyàõãtyàha-## jagato målabhåtà prakçtistriguõàtmakaü pradhànamanàditvàdavikçtiþ / kasyacitkàryaü na bhavatãtyarthaþ / mahadahaïkàrapa¤catanmatraõãti sapta prakçtayo vikçtaya÷ca / tatra mahànpradhànasya vikçtirahaïkàrasya prakçtiþ / ahaïkàrastàmasaþ pa¤catanmàtràõàü ÷abdàdãnàü prakçtiþ, sàttvika ekàda÷endriyàõàm / pa¤ca tanmàtrà÷ca pa¤cànàü sthålabhåtànàmàkà÷àdãnàü prakçtayaþ pa¤ca sthålabhåtànyekàda÷endriyàõi ceti ùoóa÷asaükhyàko gaõo vikàra eva na prakçtiþ, tattvàntaropàdànatvàbhàvàt / puruùastådàsãna iti sàükhyakàrikàrthaþ / saükhyayà tattvànàmupasaühagrahàt ÷abdavattvamiti pràpte siddhàntayati-## nànàtvamiùñamityata àha-## pa¤csu pa¤casu sàdhàraõasyetarapa¤cakàddhyàvçttasya dharmasyàbhàvo 'tra nànàtvaü vivakùitamityarthaþ / yadyapi j¤ànakarmendriyeùu da÷asu j¤ànakaraõatvaü karmakaraõatvaü ca pa¤cakadvaye 'sti, pa¤catanmàtràsu pa¤casu sthålaprakçtitvaü ca, tathàpi yasminnityàtmana àkà÷asya ca pçthagukteþ sattvarajastamomahadahaïkàràþ pa¤ca kartavyàþ, mana÷catvàri bhåtàni ca pa¤ca / asmin pa¤cakadvaye mitho 'nuvçttetarapa¤cakavyàvçttadharmo nàstãtyabhipràyaþ / màstvityata àha-## dharmeõetyarthaþ / tadeta sphuñayati-## mahàsàükhyàyàmavàntarasaükhyàþ pravi÷anti, yathà dvàva÷vinau saptarùayo 'ùñau vasava÷ceti saptada÷etyatrà÷vitvàdikamàdàya dvitvàdayaþ pravi÷antiþ / nànyathetyarthaþ / pa¤ca÷abdadvayena svavàcyanyånasaükhyàdvàreõa tadvyàpyà mahàsaükhyaiva lakùyata iti sadçùñàntaü ÷aïkate-## mukhyàrthasya vakùyamàõatvàllakùaõà na yukteti pariharati-## pa¤cajana÷abdayorasamàsamaïgãkçtya pa¤caviü÷atisaükhyàpratãnirnirastà / saüprati samàsani÷cayànna tatpratãrityàha-## samàse hetumàha-## ayamarthaþ-asminmantre prathamaþpa¤ca÷abda àdyudàttaþ / dvitãyaþ sarvànudàttaþ / jana÷abda÷càntodàttaþ / tathàca na dvitãyapa¤ca÷abdajana÷abdayoþ samàsaü vinàntyasyàkàrasyodàttatvaü pårveùàmanudàttatatvaü ca ghañate 'samàsasya'iti såtreõa samàsasyàntodàttavidhànàt / 'anudàttaü padamekavarjam'iti ca såtreõa yasminpade udàttaþ svarito và yasya varõasya vidhãyate tamekaü varjayitvàva÷iùñaü tatpadamanudàttaü bhavatãti vidhànàdeva màntrikàntodàttasvareõaikapadatvani÷cayaþ bhàùikàkhye tu ÷atapathabrahmaõasvaravidhàyakagranthe 'svarito 'nudàtto và'iti såtreõa yo mantrada÷àyàmanudàttaþ svarito và sa bràhmaõada÷àyàmudàtto bhavatãtyapavàda à÷ritaþ / tathà càntyàdàkàràtpårveùàmanudàttànàmudàttatvaü brahmaõàvasthàyàü pràptaü, 'udàttamanudàttamantyam'iti såtreõa mantra da÷àyàmudàttasyànantyasya paralagnatayoccàryamàõasyànudàttatvaü vihitaü, tathà càntyanakàràduparitana àkàra àkà÷a÷cetyanena ÷liùñatayà pañhyamàno 'nudàtto bhavati, ayamantànudàttasvaraþ pàribhàùikastena bràhmaõasvareõaikapadatvaü ni÷cãyata iti / prakañàrthakàraistu pàñhakaprasiddho 'ntodàttasvaraþ pàribhàùika iti vyàkhyàtam / tadvyàkhyànaü kalpataråkàrairdåùitam / antànudàttaü hi samàmnàtàraþ pa¤cajana÷abdamadhãyata iti pàñhakaprasiddhirasiddheti / tathà ca pa¤ca pa¤cajanà iti màntrikàntodàttaþ svaraþ, yasmin pa¤ca pa¤cajanà ityantànudàtto bràhnasvara iti vibhàgaþ / ubhayathàpyaikapadyàt samàsasiddhiriti / taittirãyakaprayogàdapyekapadatvamityàha-## àjya, tvà tvàü pa¤cànàü pa¤cajanànàü devavi÷eùàõàü yantràya dhartràya gçhõàmi ityàjyagrahaõamantra÷eùaþ / devatànàü karmaõi yantradavasthitaü ÷arãraü tadeva dhartraü ihàmitrabhogàdhàraü, tasmai tasyàvaikalyàrthamiti yajamànoktiþ / astu samàsastataþ kimityata àha-## àvçtirvãpsà tadabhàve pa¤cakadvayàgrahaõàtpa¤caviü÷atisaükhyàpratãtirasiddheti bhàvaþ / janapa¤cakamekaü pa¤cakànàü pa¤cakaü dvitãyamiti pa¤cakadvayaü tasya pa¤capa¤ceti grahaõaü netyakùaràrthaþ / ki¤càsamàsapakùe 'pi kiü pa¤ca÷abdadvayoktayoþ pa¤catvayoþ parasparànvayaþ, kiü và tayoþ ÷uddhajanairanvayaþ, athavà pa¤catvavi÷iùñairjanairaparapa¤catvasyànvayaþ / nàdya ityàha-## vi÷eùaõamanvayaþ / ananvaye hetumàha-## apradhànànàü sarveùàü pradhànenaiva vi÷eùyeõaivànvayo vàcyaþ / guõànàü parasparànvayo vàkyabhedàpàtàdityarthaþ / dvitãye da÷asaükhyàpratãtiþ syànna pa¤caviü÷atisaükhyàpratãtiþ / tçtãyamutthàpayati-## pa¤catvavi÷iùñeùu pa¤catvàntarànvaye vi÷eùaõãbhåtapa¤catve 'pi pa¤catvànvayàt pa¤caviü÷atitvapratãtirityarthaþ / dçùñàntavaiùamyeõa pariharati-## pa¤cànàü pålànàü samàhàrà ityatra 'saükhyàpårvo dviguþ'iti samàso vihitaþ / tato 'dvigoþ'iti såtreõa ïãpo vidhànàt samàhàrapratãtau samàhàràþ katãtyàkàïkùàyàü satyàü pa¤cetipadàntarànvayo yuktaþ / pa¤cajanà ityatra tu ïãbantatvàbhàvena samàhàrasyàpratãteþ janànàü càdita eva pa¤catvopàdànàtsaükhyàkàïkùàyà asattvàtpa¤ceti padàntaraü nànveti / àkàïkùàdhãnatvàdanvayasyetyarthaþ / bhedo vi÷eùaõam / nanu janànàü niràkàïkùatve 'pi tadvi÷eùaõãbhåtapa¤catvàni katãtyàkàïkùàyàü pa¤catvàntaraü vi÷eùaõaü bhavatvityà÷aïkate-## nopasarjanasyopasarjanàntareõànvayaþ kintu pradhànenaiveti nopasarjanyàyavirodha ukta iti pariharati-## evaü nànàbhàvàditi vyàkhyàyàtirekàcceti vyàcaùñe-## atireka àdhikyam / jana÷abditapa¤caviü÷atitattveùu àtmàntarbhåto na và / nàdya ityuktvà dvitãye doùamàha-## tathàkà÷aü vikalpya dåùayati-## ukto doùaþ saükhyàdhikyam / pa¤caviü÷atijanà àtmàkà÷au ceti saptaviü÷atisaükhyà syàdityarthaþ / naca sattvarajastamasàü pçthaggaõanayà seùñeti vàcyam, àkà÷asya pçthaguktivaiyarthyàt, yasminnityàtmani tattvànàü pratiùñhoktivirodhàttava mate svatantrapradhànasyaivànàdhàratvàt, 'neha nànàsti'iti vàkya÷eùavirodhàcca tava satyadvaitavàditvàt / kiü ca pa¤caviü÷atisaükhyàpratãtàvapi na sàükhyatattvànàü grahaõamityàha-## kiü jana÷abdàttattvagrahaþ uta saükhyayeti kathaü÷abdàrthaþ / nàdya ityàha-## na dvitãya ityàha-## kiü tadarthàntaraü yadarthakamidaü vàkyamiti pçcchati-## pa¤ca ca te janà÷ceti karmadhàrayàdisamàsàntaràtsaüj¤àsamàsasyàptoktyà balavattvaü tàvadàha-## vigvàcinaþ saükhyàvàcina÷ca ÷abdàþ saüj¤àyàü gamyamànàyàü subantetottarapadena samasyante / yathà dakùiõàgniþ saptarùaya ityàdi / ayaü ca samàsastatpuruùabhedaþ //11// END BsRp_1,4.3.11 ____________________________________________________________________________________________ START BsRp_1,4.3.12 pràõàdayo vàkya÷eùàt | BBs_1,4.12 | pa¤cajana÷abdasya saüj¤àtvamuktvà saüj¤ikathanàrthaü såtraü gçhõàti-## ÷rutau uta÷abdo 'pyarthaþ / ye pràõàdiprerakaü tatsàkùiõamàtmànaü viduste brahmavida ityarthaþ / pa¤cajana÷abdasya pràõàdiùu kayà vçttyà prayoga iti ÷aïkate-## yathà tava tattveùu jana÷abdasya lakùaõaya prayogastathà mama pràõàdiùu pa¤cajana÷abdasya lakùaõayetyàha-## tarhi råóhyatikramasàmyàttattvànyeva gràhyàõãtyata àha-## saünihitasajàtãyànapekùa÷rutisthà eva gràhyàþ / na tu vyavahitavijàtãyasàpekùasmçtisthà ityarthaþ / lakùaõàbãjaü saübandhamàha-## janaþ pa¤cajana iti paryàyaþ / puruùamitràdi÷abdavacca pa¤cajana÷abdasya pràõàdilakùakatvaü yuktamityàha-## nanu jàyanta iti janà mahadàdayaþ, janakatvàjjanaþ pradhànamiti yogasaübhave kimiti råóhimà÷ritya lakùaõàprayàsa ityata àha-## yathà a÷vakarõa÷abdasya varõasamudàyasya vçkùe råóhirevaü pa¤cajana÷abdasya råóhireva nàvayava÷aktyàtmako yoga ityarthaþ / pårvakàlikaprayogàbhàvànna råóhirityàkùipati-## 'syuþ pumàüsaþ pa¤cajanàþ'ityamarako÷àdau prayogo 'styeva, tadabhàvamaïgãkçtyàpyàha-#<÷akyeti /># janasaübandhàcceti pårvabhàùye nareùu pa¤cajana÷abdasya råóhimà÷ritya pràõàdiùu lakùaõoktà / iha tu prauóhivàdena pràõàdiùu råóhirucyata iti mantavyam / saügçhãtaü vivçõoti-## 'udbhidà yajeta pa÷ukàmaþ'ityatrodbhitpadaü vidheyaguõàrthakaü karmanàmadheyaü veti saü÷aye khanitràdàvudbhitpadasya prasiddheryàganàmatve prasiddhivirodhàjjyotiùñome guõavidhiriti pràpte ràddhàntaþ-yajeta yàgeneùñaü bhàvayedityarthaþ / tata÷ñodbhidetyaprasiddhasya tçtãyàntasya yàgenetyanena prasiddhàrthakena sàmànàdhikaraõyena tannàmatvaü ni÷cãyate, udbhinatti pa÷ånsàdhayatãti prasiddheravirodhàdaperakçtajyotiùñome guõavidhyayogàt, tadvidhau codbhidàkhyaguõavatà yàgeneti matvarthasaübandhalakùaõàprasaïgàcceti karmanàmaivodbhitpadam / tathà chinattãti prasiddhàrthacchedanayogyàrthaka÷abdasamabhivyàhàràddàruvi÷eùo yåpa÷abdàrthaþ karotãti samabhivyàhàràdvedi÷abdàrthaþ saüskàrayogyasthaõóilavi÷eùa iti gamyate / tathà prasiddhàrtakapràõàdi÷abdasamabhivyàhàràt pa¤cajana÷abdaþ pràõàdyarthaka iti ni÷cãyata ityarthaþ / ekade÷inàü matadvayamàha-## ÷ådràyàü bràhmaõàjjàto niùàdaþ / ÷rutyà pa¤cajana÷abdasyàrthàntaramàha-## pà¤cajanyayà prajayà vi÷atãti viñ tayà vi÷àpuruùaråpayendrasyàhvànàrthaü ghoùàþ sçùñà iti yattadyuktaü, ghoùàtirekeõendràhvànàyogàditi ÷rutyanusàreõa prajàmàtragrahe 'pi na virodha ityarthaþ / såtravirodhamà÷aïkyàha-#<àcàryastviti /># ataþ sàükhyatattvàtiriktayatki¤citparatayà pa¤cajana÷abdavyàkhyàyàmavirodha iti bhàvaþ //12// END BsRp_1,4.3.12 ____________________________________________________________________________________________ START BsRp_1,4.3.13 jyotiùaikeùàm asatyanne | BBs_1,4.13 | ÷aïkottaratvena såtraü gçhõàti-## jyotiùàü såryàdãnàü jyotistadbrahma devà upàsata ityarthaþ / nanvidaü ùaùñhyantajyotiþpadoktaü såryàdikaü jyotiþ ÷àkhàdvaye 'pyasti, tatkàõvànàü pa¤acatvapåraõàya gçhyate nànyeùàmiti vikalpo na yukta iti ÷aïkate-## àkàïkùàvi÷eùàdvikalpo yukta ityàha siddhàntã-## yathà atiràtre ùoóa÷inaü gçhõàti na gçhõàti iti vàkyabhedàdvikalpastadvacchàkhàbhedenànnapàñhàpàñhàbhyàü jyotiùo vikalpa ityarthaþ / nanu kriyàyàü vikalpo yukto na vastunãti cet / satyam / atràpi ÷àkhàmedena sànnà jyotiþsahità và pa¤ca pràõàdayo yatra pratiùñhitàstanmanasànudraùñavyamiti dhyànakriyàyàü vikalpopapattirityanavadyam / uktaü pradhànasyà÷abdatvamupasaüharati-## tathàpi smçtiyuktibhyàü pradhànameva jagatkàraõamityata àha-## //13// END BsRp_1,4.3.13 ____________________________________________________________________________________________ START BsRp_1,4.4.14 kàraõatvena càkà÷àdiùu yathàvyapadiùñokteþ | BBs_1,4.14 | ## pårvagranthenàsya saügatiü vaktuü vçttamanuvadati-## adhikaraõatrayeõa pradhànasyà÷rautatvoktyà jagatkàraõatvalakùaõena brahmaõa eva buddhisthatà, tasminneva buddhisthe nirvi÷eùe brahmaõi vedàntànàü samanvaya iti sàdhitaü pårvasåtrasaüdarbheõa / tatra lakùaõasamanvayayorasiddhireva, ÷rutãnàü virodhadar÷anàdityàkùeparåpàü tenàsya saügatimàha-## na càvirodhacintàyà dvitãyàdhyàye saügatirnàsminnadhyàya iti vàcyaü, siddhe samanvaye smçtyàdimànàntaravirodhaniràsasya dvitãyàdhyàyàrthatvàt, tatpadavàcyajagatkàraõavàdi÷rutãnàü mitho virodhàdvàcyàrthànirõayena lakùye samanvayàsiddhau pràptàyàü tatsàdhakàvirodhacintàyà atraiva saügatatvàt / na caivaü sçùñi÷rutãnàmapyavirodho 'traiva cintanãya iti vàcyam, svapnavatkalpitasçùñau virodhasyaivàbhàvàt / kimarthaü tarhi dvitãye taccintanaü, sthålabuddhisamàdhànàrthamiti bråmaþ / iha tu såkùmadç÷àü vàkyàrthe samanvayaj¤ànàya tatpadàrtha÷rutivirodhaþ parihriyate / tadyapi tvaüpadàrtha÷rutivirodho 'tra parihartavyaþ tathàpi prathamasåtreõa bandhamithyàtvasåcanàdavirodhaþ siddhaþ / prapa¤castu sthålabuddhisamàdhanaprasaïgena bhaviùyatãti manyate såtrakàraþ / atra jagatkàraõa÷rutayo viùayaþ / tàþ kiü brahmaõi mànaü na veti saü÷aye 'nnajyotiùoþ saükhyàdçùñikriyàyàü vikalpe 'pi kàraõe vastunyasadvà sadvà kàraõamityàdivikalpàsaübhavàdapràmàõyamiti pratyudàharaõena pårvapakùayannuktàkùepaü vivçõoti-## vedàntànàü samanvayasàdhanàcchrutyadhyàyasaügatiþ / asadàdipadànàü satkàraõe samanvayokteþ pàdasaügatiþ / pårvapakùe samanvayàsiddhiþ phalaü, siddhànte tatsiddhiriti vivekaþ / kramàkramàbhyàü sçùñivirodhaü tàvaddar÷ayati-## sa paramàtmà lokànasçjata / aümaya÷arãrapracurasvargaloko 'mbhaþ ÷abdàrthaþ / såryara÷mimavyàpto 'ntarikùaloko marãcayaþ / maro martyalokaþ / abbahulàþ pàtàlalokà àpa iti ÷rutyarthaþ / sçùñivirodhamuktvà kàraõavirodhamàha-## asadanabhivyaktanàmaråpàtmakaü kàraõaü, tataþ kàraõàtsadabhivyaktam / etattulyàrthaü chàndogyavàkyamàha-## kiü ÷ånyameva, netyàha-## abàdhitaü brahmaivàsãdityarthaþ / tadbrahmàtmanà sthitaü jagatsçùñikàle samyagabhivyaktamabhavat / prakriyà sçùñiþ / tattatra kàraõe / eke bàhyàþ / teùàü mataü ÷rutireva dåùayati-## kuta evaüpadayorarthamàha-## svatamàha-## tadidaü jagaddha kila tarhi pràkkàle 'vyàkçtaü kàraõàtmakàmàsãt / ÷rutãnàü virodhamupasaüharati-## kimatra nyàyyamityà÷aïkya mànàntarasiddhapradhànalakùakatvaü vedàntànàü nyàyyamityàha-## tatra sçùñau virodhamaïgãkçtya sraùñari virodhaü pariharati-## àkà÷àdiùu brahmaõaþ kàraõatve virodho naivàstãti pratij¤àyàü hetumàha-## yathàbhåtatvamevàha-## kàraõasya sarvaj¤atvàdikaü prativedàntaü dç÷yata ityàha-## tadviùayeõa brahmaviùayeõa / cetanaü sarvaj¤am / 'tadàtmànaü svayamakuruta'iti ÷ruteraparaprayojyatvam / 'tasmàdvà etasmàdàtmanaþ'iti pratyagàtmatvam / svasya bahuråpatvakàmanayà sthitikàle 'pyadvitãyatvam / yathà taittirãyake sarvaj¤atvàdikaü kàraõasya tathà chàndogyàdàvapi dç÷yata ityàha-## miùatsavyàpàram / avigãtàrthatvàdaviruddhàrthakatvàt kàraõe nàsti vipratipattiriti ÷eùaþ / tathàpi kàrye virodhàtkàraõe 'pi virodhaþ syàdityà÷aïkya niùedhati-## svapnasçùñãnàü pratyahamanyathàtvena so 'hamiti pratyabhij¤àyamàne draùñaryapi nànàtvaü prasajyetetyàha-## sçùñivirodhamaïgãkçtya sraùñari na virodha ityuktam / adhunàïgãkàraü jyajati-## kimarthaü tarhi ÷rutayaþ sçùñimanyathànyathà vadantãtyà÷aïkya sçùñàvatàtparyaj¤àpanàyetyàha-## atàtparyàrthavirodho na doùàyetyatàtparyaü sàdhayati-## phalavadbrahmavàkya÷eùatvena sçùñivàkyànàmarthavattvasaübhavànna svàrthe pçthakphalaü kalpyaü, vàkyabhedàpatterityàha-## nyàyàdekavàkyatvaü siddhaü ÷rutirapi dar÷ayatãtyàha-## ÷uïgena kàryeõa liïgena kàraõabrahmaj¤ànàrthatvaü sçùñi÷rutãnàmuktvà kàraõasyàdvayatvaj¤ànaü phalàntamàha-## evaü niùphalàyàmanyàrthàyàü sçùñau tàtparyàbhàvàdvirodho na doùa ityatra vçddhasaümatimàha-## anyathànyatheti vãpsà draùñavyà / avatàràya brahmàdhijanmane / atastadanyathàtve 'pi brahmaõi na bhedaþ / j¤eye na vigànamityarthaþ / brahmaj¤ànasya sçùñi÷eùitvamuktaü, tannirvàhàya tasya phalamàha-## mçtyumatyetãtyanvayaþ //14// END BsRp_1,4.4.14 ____________________________________________________________________________________________ START BsRp_1,4.4.15 samàkarùàt | BBs_1,4.15 | evaü sçùñidvàrakaü virodhamutsåtraü samàdhàya kàraõasya sadasattvàdinà sàkùàcchrutivirodhaniràsàrthaü såtramàdatte-## yato 'stitvalakùaõaü brahma nirdhàrya tasminneva ÷lokamudàharati, ato 'tra ÷loke niràtmakamasanna ÷ràvyata iti yojanà / tat tatra sadàtmani ÷loko mantro bhavati / sadàtmasamàkarùàdatãndriyàrthakàsatpadena brahma lakùyata ityàha-## naca pradhànameva lakùyatàmiti vàcyam / cetanàrthakabrahmàdi÷abdànàmanekeùàü lakùaõàgauravàditi bhàvaþ / taittirãyaka÷rutau såtraü yojayitvà chàndogyàdau yojayati-## sadekàrthakatatpadena pårvoktàsataþ samàkarùànna ÷ånyatvamityarthaþ / nanvasatpadalakùaõà na yuktà, ÷rutibhireva svamatabhedenoditànuditahomavadvikalpasya dar÷itatvàdityata àha-## eke ÷àkhina ityartho na bhavati, kintu anàdisaüsàracakrasthà vedabàhyà ityarthaþ / ÷ånyaniràsena ÷rutibhiþ sadvàdasyaiveùñatvàttàsàü virodhasphårtiniràsàya lakùaõà yukteti bhàvaþ / yaduktaü kvacidakartçkà sçùñiþ kathiteti, tannetyàha-## adhyakùaþ kartà / nanu kartrabhàva eva paràmç÷yata ityata àha-## cakùurdraùñà, ÷rotraü ÷rotà, mano mantetyucyata ityarthaþ / àdyakàryaü sakartçkaü, kàryatvàt, ghañavadityàha-## adyatve idànãm / nanu karmakàrakàdanyasya kartuþ sattve karmaõa eva kartçvàcilakàro viruddha ityata àha-## anàyàsena siddhimapekùya karmaõaþ / kartçtvamupacaryata ityarthaþ / vyàkriyate jagatsvayameva niùpannamiti vyàkhyàya kenacidvyàkçtamiti vyàcaùñe-## ataþ ÷rutãnàmavirodhàtkàraõadvàrà samanvaya iti siddham //15// END BsRp_1,4.4.15 ____________________________________________________________________________________________ START BsRp_1,4.5.16 jagadvàcitvàt | BBs_1,4.16 | ## viùayamàha-## balàkàyà apatyaü bàlàkirbràhmaõastaü prati ràjovàca-## na kevalamàdityàdãnàü kartà kintu sarvasya jagata ityàha-## etajjagadyasya karma / kriyate iti vyutpattyà kàryamityarthaþ / karmeti÷abdasya yogaråóhibhyàü saü÷ayamàha-## pårvatraikavàkyasthasadàdi÷abdabalàdasacchabdo nãtaþ / iha tu vàkyabhedàt 'brahma te bravàõi'iti bàlàkivàkyasthabrahma÷abdena pràõàdi÷abdo brahmaparatvena netumà÷akya iti pratyudàharaõena pårvapakùamàha--## pårvapakùe vàkyasya pràõàdyupàstiparatvàdbrahmaõi samanvayàsiddhiþ siddhànte j¤eye samanvayasiddhiriti phalam / atha suùuptau / draùñeti ÷eùaþ / ÷rutaü puruùakartçtvaü pràõasya kathamityata àha-## såtràtmakapràõasya vikàraþ såryàdaya ityatra mànamàha-## yasya mahimànaþ sarve devà iti pårvavàkye dar÷itaü, ataþ sarvadevàtmakatvàt, sa pràõo brahma / tyat parokùam / ÷àstraikavedyatvàdityarthaþ / pårvapakùàntaramàha-## yatkàraõaü yasmàjjãvaü bodhayati tasmàdasti suptotthàpanaü jãvaliïgamiti yojanà / tau ha puruùaü suptamàjagmatuþ / taü ràjà he bçhatpàõóaravàsaþ somaràjannityàmantrya saübodhya saübodhanànabhij¤atvàt pràõàderanàtmatvamuktvà yaùñhyàghàtenotthàpya jãvaü bodhitavànityarthaþ / ÷roùñhã pradhànaþ svairbhçtyairj¤àtibhirupahçtaü bhuïkte svàþ j¤àtaya÷ca tamupajãvanti, evaü jãvo 'pi àdityàdibhiþ prakà÷àdinà bhogopakaraõairbhuïkte te ca havirgrahaõàdinà jãvamupajãvantãtyuktaü bhoktçtvaü jãvaliïgam / nanu 'pràõa evaikadhà bhavati'iti ÷rutaþ pràõa÷abdo jãve kathamityata àha-## såtràdbahireva siddhàntayati-## sa ca bàlàkirbrahmatvabhràntyà vyaùñiliïgaråpànpuruùànuktvà ràj¤à nirastaståùõãü sthitaþ / tvaduktaü brahma mçùetyuktvà ràj¤ocyamànaü brahmaiveti vaktavyamanyathàràj¤o 'pi mçùàvàditvaprasaïgàdityàha-## veditavyo 'pãtyarthaþ / mukhyaü puruùakartçtvaü brahmaõa eva liïgaü, pràõajãvayostanniyamyatvenàsvàtantryàdityàha-## yaduktaü calanàdçùñayorvàcakaþ karma÷abdaþ pràõajãvayorupasthàpaka iti, tannetyàha-## anekàrthakàcchabdàdanyataràrthasya prakaraõàdupapadàdvà grahaõaü nyàyyam / atra prakaraõopapadayorasattvàtkasya grahaõamiti saü÷aye puruùakartçpadasàünidhyàt kriyata iti yogàjjagadgrahaõamityarthaþ / etakarmetiprakçtaparàmar÷àtpuruùàþ pårvoktaþ karma÷abdena nirdi÷yantàmityata àha-## paunaruktyàtàtpuruùàõàü napuüsakaikavacanena paràmar÷àyogàcetyarthaþ / nanu puruùotpàdakasya karturvyàpàraþ karotyarthaü utpàdanaü tasyaphalaü puruùajanma tadanyataravàcã karma÷abdo 'stvityata àha-## ## kriyàphalàbhyàü vinà kartçtvàyogàtkartç÷abdenaiva tayorgrahaõamityarthaþ / jagato 'pi prakaraõopapade na sta ityuktamaïgãkaroti-## prakaraõàdikaü hi sarvanàmnaþ saükocakaü, tasminnasati sàmànyena buddhisthaü sarvameva gçhyate / atra ca saükocakàsattvàtsarvàrthakena sarvanàmnà buddhisthasya kàryamàtrasya karma÷abdo vàcaka ityàha-## ki¤ca jagadekade÷oktyà jagatprakçtamityàha-## jagadgrahe puruùàõàmapi grahàtpçthaguktirvyarthetyata àha-## sa veditavya iti saübandhaþ / puruùamàtraniråpitaü kartçtvamiti bhràntiniràsàrtho và÷abdaþ / bràhmaõà bhojayitavyàþ parivràjakà÷cetyatra yathà brahmaõa÷abdaþ parivràjakànyaviùayaþ tathàtra karma÷abdaþ puruùànyajagadvàcãtyàha-## astu jagatkartà veditavyaþ, parame÷varasya kimàyàtamityata àha-## //16// END BsRp_1,4.5.16 ____________________________________________________________________________________________ START BsRp_1,4.5.17 jãvamukhyapràõaliïgàn neti cet tadvyàkhyàtam | BBs_1,4.17 | siddhàntamuktvà pårvapakùabãjamanådya dåùayati-## uktameva smàrayati-## ÷raiùñhyaü guõàdhikyam, àdipatyaü niyantçtvam / svàràjyamaniyamyatvamiti bhedaþ / 'saübhavatyekavàkyatve vàkyabhedo hi neùyate'ityuktaü cet punaruktiþ syàditi ÷aïkate-## karmapadasya råóhyà pårvapakùapràptau tanniràsàrthamasyàrambho yukta ityàha-## pràõa÷abdajãvaliïgayorgatimàha-## mano jãvaþ //17// END BsRp_1,4.5.17 ____________________________________________________________________________________________ START BsRp_1,4.5.18 anyàrthaü tu jaiminiþ pra÷navyàkhyànàbhyàm api caivam eke | BBs_1,4.18 | jãvaliïgena brahmaiva lakùyata ityuktam / idànãü talliïgena jãvoktidvàrà brahma gràhyamityàha-## jãvaparàmar÷asya jãvàdhikaraõabrahmaj¤ànàrthatve pra÷namàha-## he bàlàke, etacchayanaü vi÷eùaj¤ànàbhàvaråpaü yathà syàttathaiùa puruùaþ kvà÷ayiùña / kasminnadhikaraõe ÷ayanaü kçtavànityarthaþ / ekãbhàvà÷rayaj¤ànàrthaü pçcchati-## etadbhavanamekãbhàvaråpaü yathà syàttathà eùa puruùaþ kvàbhåtsuptaþ / kenaikyaü pràpnotãti yàvat / utthànàpàdànaü pçcchati-## etadàgamanamaikyabhraü÷aråpaü yathà syàttathà puruùaþ kuta àgata ityarthaþ / pra÷namuktvà vyàkhyànamàha-## ÷ayanabhavanayoràdhàra utthànàpàdanaü ca pràõà÷abditaü brahmaivetyarthaþ / uttare pràõokteþ pra÷no 'pi pràõavi÷aya ityata àha-## jagaddhetutva jãvaikyàbhyàü pràõo 'tra brahmetyarthaþ / jãvokteranyàrthatvamupasaüharati-## niþsaübodhatà vi÷eùadhã÷ånyatà / svacchatà vikùepamala÷ånyatà / bhedabhrànti÷ånyatà svaråpaikyamàha-## pra÷navyàkhyànayorbrahmaviùayatve ÷àkhàntarasaüvàdamàha-## nanu tatràkà÷aþ suùuptisthànamuktaü na brahmetyata àha-#<àkà÷eti /># upàdhidvàrà pramàtràtmajanmahetutvàccàkà÷o brahmetyàha-## evaü jãvaniràsàrthakatvena såtraü vyàkhyàya pràõaniràsaparatvenàpi vyàcaùñe-## asminvàkye pràõopade÷aü brahmaj¤ànàrthaü manyate jaiminiþ, uktapra÷navyàkhyànàbhyàü vàkyasya brahmaparatvàgamàt / api caike ÷àkhina evameva pràõàtiriktaü jãvàtmànamàmanantaþ pràõasya vàkyàrthatvaü vàrayantãti såtrayojanà / atiriktajãvopade÷aþ pràõaniràkaraõasyàpyabhyuccayo hetvantaramiti bhàùyàrthaþ / tasmàdidaü vàkyaü brahmaõi samanvitamiti siddham //18// END BsRp_1,4.5.18 ____________________________________________________________________________________________ START BsRp_1,4.6.19 vàkyànvayàt | BBs_1,4.19 | ## viùayavàkyamàha-## pratyàderàtma÷eùatvena priyatvàdàtmaiva sarvi÷eùã priyatamaþ, ato 'nyatparityajyàtmaiva draùñavyaþ / dar÷anàrthaü ÷ravaõàdikaü kàryamityarthaþ / ## pàtijàyàdibhiþ / priyairbhogyairjãvatayànumitenetyarthaþ / yathà 'brahma te bravàõi'ityupakramabalàdvàkyasya brahmaparatvaü tathàtra jãvopakramàdasya vàkyasya jãvaparatvamiti dçùñàntena pårvapakùayati-## pårvapakùe vàkyasya jãvopàstiparatvaü, siddhànte j¤eye pratyagbrahmaõi samanvaya iti phalam / idaü pratyak / mahadaparicchinnam / bhåtaü satyam / anantaü nityam / apàraü sarvagataü cidekarasam / ##kàryakàraõàtmanà jàyamànebhyo bhåtebhayaþ sàmyenotthàya bhåtopàdhikaü janmànubhåya tànyeva bhåtàni nãyamànànyanusçtya vina÷yati / aupàdhikamaraõànantaraü vi÷eùadhãrnàstãti ÷rutyarthaþ / ##vij¤ànakartàram / bhoktari j¤àte bhogyaü j¤àtamityupacàraþ / mokùasàdhanaj¤ànagamyatvàdiliïgairvàkyasyànvayàdbrahmaõyeva tàtparyàvagamàdbrahmapramàpakatvamiti siddhàntayati-## na vittena / tatsàdhyena karmaõetyarthaþ / bhedanindàpårvakamabhedasàdhanenaikavij¤ànàtsarvavij¤ànasya samarthanàdaupacàrikatvaü na yuktamityàha-## ## ÷reyomàrgàdbhraü÷ayati / yathà dundubhi÷aïkhavãõà÷abdasàmànyagrahaõenaiva gçhyamàõàstadavàntaravi÷eùàþ ÷uktigrahaõagràhyarajatavat sàmànye kalpitàstato na bhidyante, evamàtmabhànabhàsyaü sarvamàtmamàtramiti ni÷citamityàha-## evamekavij¤ànena sarvavij¤ànapratij¤àyà mukhyatvàdbrahmani÷cayaþ / sarvasraùñçtvaliïgàdapãtyàha-## çgvedàdikaü nàma / iùñaü hutamiti karma / ayaü ca lokaþ para÷ca loka iti råpam / ki¤ca 'sa yathà sarvàsàmapàü samudra ekàyanam'iti kaõóikayà sarvaprapa¤casya mukhyalayàdhàratvamàtmano brahmatve liïgamityàha-## //19// END BsRp_1,4.6.19 ____________________________________________________________________________________________ START BsRp_1,4.6.20 pratij¤àsiddher liïgam à÷marathyaþ | BBs_1,4.20 | jãvabrahmaõorbhedàbhedasattvàdabhedà÷enedaü jãvopakramaõaü pratij¤àsàdhakamityà÷marathyamatam //20// END BsRp_1,4.6.20 ____________________________________________________________________________________________ START BsRp_1,4.6.21 utkramiùyata evaü bhàvàd ity auóulomiþ | BBs_1,4.21 | satyasaüsàrada÷àyàü bheda eva, muktàvevàbheda ityauóulomimatam / tatra mànamàha-#<÷ruti÷ceti /># samutthànamutkràntiþ / nanu saüsàrasyaupàdhikatvàt sarvadaivàbheda ityà÷aïkya dçùñàntabalena saüsàrasya svàbhàvikatvamityàha-## 'yathà nadyaþ syandamànàþ samudrestaü gacchanti nàmaråpe vihàya'iti nadinidar÷anaü vyàcaùñe-yathà loke iti //21// END BsRp_1,4.6.21 ____________________________________________________________________________________________ START BsRp_1,4.6.22 avasthiter iti kà÷akçtsnaþ | BBs_1,4.22 | siddhàntamàha-## atyantàbhedaj¤àpanàrthaü jãvamupakramya draùñavyatvàdayo brahmadharmà uktà ityarthaþ / etena jãvaliïgànàü brahmaparatvakathanàrthamidamadhikaraõaü na bhavati, pratardanàdhikaraõe kathitatvàt / nàpi jãvànuvàdena brahmapratipàdanàrthaü, 'suùuptyutkràntyoþ'ityatra gatatvàt / ato vyarthamidamadhikaraõamiti nirastam / jãvodde÷ena brahmatvapratipàdane bhedo 'pyàva÷yaka iti bhedàbheda÷aïkàpràptau kalpitabhedenodde÷yatvàdikaü svato 'tyantàbheda iti j¤àpanàrthamasyàrambhàt / j¤àpane càtra liïgamàtma÷abdenopakràntasya jãvasya dharmiõo brahmaõo dharmyantarasya grahaõaü vinaiva brahmadharmakathanaü bhedàbhede dharmidvayagrahaþ syàditi mantavyam / dhãraþ sarvaj¤aþ / sarvàõi råpàõi kàryàõi vicitya sçùñvà teùaü nàmàni ca kçtvà teùu buddhyàdiùu pravi÷yàbhivadanàdikaü kurvan yo vartate tadvidvànihaivàmçto bhavatãti mantro 'pi jãvaparayoraikyaü dar÷ayatãtyàha-## jãvasya brahmavikàratvànnaikyamityata àha-## matatrayaü vibhajya dar÷ayati-## abhedavadbhedo 'pãtyarthaþ / tatràntyasya matasyopàdeyatvamàha-## so 'yaü devadatta itivattattvamasyàdivàkyebhyaþ paràparayoratyantàbhedaþ pratipàdayitumiùñor'thaþ, tadanusàritvàdityarthaþ, j¤ànànmukti÷rutyanyathànupapattyàpyayameva pakùa àdeya ityàha-## atyantàbhede satãtyarthaþ / kalpitasya bhedasya j¤ànànnivçttiþ saübhavati na satyasyetyapi draùñavyam / yaduktaü nadãdçùñàntàtsaüsàraþ svàbhàvika iti, tannetyàha-## anàmaråpabrahmatvàjjãvasyetyarthaþ / utpatti÷rutyà jãvasya brahmaõà bhedàbhedàvityata àha-## utpatteþ svàbhàvikatve muktyayogàdevetyarthaþ / atra pårvapakùe bãjatrayamuktaü jãvenopakramaþ parasyaiva samutthàna÷rutyà jãvàbhedàbhidhànaü vij¤àtç÷abda÷ceti / tatràdyaü bãjaü trisåtryà nirastam / saüprati dvitãyamanådya tathaiva niràcaùñe-## àtmaj¤ànàtsarvavij¤ànaü yatpratij¤àtaü tatra hetuþ 'idaü sarvaü yadayamàtmà'ityavyatireka uktastasya pratipàdanàttadeva pratij¤àtamupapàditamiti yojanà / ekasmàtprasavo yasya, ekasminpralayo yasya tadbhàvàdityarthaþ / samutthànamabhedàbhidhànamiti yàvat / janmànà÷àvuktau nàbheda ityàkùipya pariharati-## mçtasya saüj¤à nàstãti vàkye 'traiva màü mohitavànasi j¤ànaråpasyàtmano j¤ànàbhàve nà÷aprasaïgàditi maitreyyokto muniràha-## mohaü mohakaraü vàkyam, avinà÷ã nà÷ahetu÷ånyaþ, ata ucchittidharmà nà÷avànna bhavatãtyanucchittidharmetyarthaþ / tçtãyaü bãjaü tçtãyena matenaiva nirasanãyamityàha-## àdyamayadvaye 'pi satyabhedàïgãkàràt kenetyàkùepo na yuktaþ / kà÷akçtsnasya mate tvatyantàbhedàdvij¤ànasya kàrakàbhàvàtsa yukta iti ÷rutyanusàritvàttanmate manaþkalpitaü vij¤àtçtvaü mukte brahmàtmani bhåtapårvagatyoktamiti pariharaõãyamityarthaþ / ki¤ca pårvàparaparyàlocanayà vàkyasya muktàtmaparatvàvagamàdvij¤àtçtvaü kalpitamevànådyata iti na talliïgena jãvaparatvamityàha-## àrùeùu pakùeùu kà÷akçtsnapakùasyaivàdeyatve kiü bãjaü, tadàha-##÷rutimattvàcca / punarapi ÷rutismçtimattvamàha-## hetånàü bhedo na paramàrthika iti pratij¤ayà saübandhaþ / bhedàbhedapakùe jãvasya janmàdivikàravattvàttanniùedho na syàdityàha-## bhedasya satyatve tatpramayà bàdhàdahaü brahmeti nirvàdhaü j¤ànaü na syàdityàha-## abhedasyàpi sattvàtprametyà÷aïkya bhedàbhedayorvirodhàtsaü÷ayaþ syàdityàha-## màstu nirbàdhaj¤ànamityata àha-## ahaü brahmetyabàdhitani÷cayasyaiva ÷okàdinivartakatvamityatra smçtimapyàha-## àtyantikaikatve hi praj¤à pratiùñhità bhavati na bhedàbhedayoriti bhàvaþ / nanu jãvaparamàtmànau svato bhinnau, aparyàyanàmavattvàt, stambhakumbhavadityata àha-## kathaü tarhyaparyàyanàmabheda ityà÷aïkya jãvatve÷varatvàdinimittabhedàdityàha-## ki¤càvidyàtajjabuddhiråpàyàü guhàyàü sthito jãvo bhavati, tasyàmeva brahma nihitamiti ÷ruteþ / sthànaikyàjjãva eva brahmetyàha-## kà¤cidevaikàmiti / jãvasthànàdanyàmityarthaþ / nanvekasyàü guhàyàü dvau kiü na syàtàmityata àha-## sraùñureva prave÷ena jãvatvànna bhedaþ / nanvatyantàbhede jãvasya spaùñabhànàdbrahmàpi spaùñaü syàdataþ spaùñatvàspaùñatvàbhyàü tayorbheda iti cet / na / darpaõe pratibimbasya sphuñatve 'pi bimbasyàsphuñatvavat kalpitabhedena viruddhadharmavyavasthopapatteþ / satyabhede yeùàmàgrahasteùàü doùamàha-## so 'yamitivattattvamasãtyakàryakàraõadravyasàmànàdhikaraõyàdatyantàbhedo vedàntàrthastadbodha eva niþ÷reyasasàdhanaü tasya bàdho na yukta ityarthaþ / ki¤ca bhedàbhadavàdino j¤ànakarmabhyàü kçtakaü mokùaü kalpayanti, tatrànityatvaü doùaþ / yattu kçtakamapi nityamiti, tacca 'yat kriyàsàdhyaü tadanityam'iti nyàyabàdhitam / asmàkaü tvanarthadhvaüsasya j¤ànasàdhyatvànnityamuktàtmamàtratvàcca nànityatvadoùa iti bhàvaþ / tasmànmaitreyãbràhmaõaü pratyagbrahmaõi samanvitamiti siddham //22// END BsRp_1,4.6.22 ____________________________________________________________________________________________ START BsRp_1,4.7.23 prakçti÷ ca pratij¤àdçùñàntànuparodhàt | BBs_1,4.23 | ## lakùaõasåtreõàsya saügatiü vaktuü vçttaü smàrayati-## tatra hi brahmaõo buddhisthatvàrthaü sàmànyato jagatkàraõatvaü lakùaõamuktaü, tena buddhisthe brahmaõi kçtasnavedàntasamanvayaü pratipàdya tatkàraõatvaü kiü kartçtvamàtramuta prakçtitvakartçtvobhayaråpamiti / vi÷eùajij¤àsàyamidamàrabhyate / tathàca sàmànyaj¤ànasya vi÷eùacintàhetutvàttenàsya saügatiþ / yadyapi tadànantaryamasya yuktaü tathàpi ni÷citatàtparyairvedàntaiþ kartçmàtre÷varamataniràsaþ sukara iti samanvayànte idaü likhitam / lakùaõasåtrasyàdhyàyàdisaügatatvàdasyàpyadhyàdisaügatiþ / pårvatra sarvavij¤ànapratij¤àyà mukhyatvàdvàkyasya jãvaparatvaü nirastaü, tadayuktaü, kartrupàdanayorbhedena pratij¤àyà gauõatvàdityàkùipati-## pårvottarapakùayordvaitàdvaitasiddhiþ phalam-#<ãkùàpårvaketi /># ãkùaõa÷rutyà kartçtvaü ni÷citaü, tathà ca brahma na prakçtiþ, kartçtvàt, yo yatkartà sa tatprakçtirna, yathà ghañakartà kulàla ityarthaþ / jagat bhinnakartrupàdànakaü, kàryatvàt ghañavadityàha-## brahma nopàdànaü, ã÷varatvàt, ràjàdivadityàha-#<ã÷varatveti /># jaganna brahmaprakçtikaü, tadvilakùaõatvàt, yaditthaü tattathà kulàlavilakùaõaghañavadityàha-## niùkalaü niravayavaü, niùkriyamacalaü, ÷àntamapariõàmi, niravadyaü nirastasamastadoùam / tatra hetuþ-## a¤janatulyatamaþ÷ånyamityarthaþ / tarhi jagataþ sadç÷opàdànaü kimityata àha-## brahmaniùedhe pradhànaü pari÷iùyata ityabhimanyamànaþ siddhàntayati-## cakàrànnimittatvagrahaþ / evamubhayaråpe kàraõatve tayorabàdho bhavatãtyàha-## kartçj¤ànàdapi sarvakàryaj¤ànaü kiü na syàdityata àha-## mçdàdãnàmupàdànànàü dçùñàntatvàddàrùñàntikasya brahmaõa upàdànatvaü vàcyamityàha-## vàgàrabhyaü nàmamàtraü vikàro na vastuto 'stãti satyakàraõaj¤ànàdvikàraj¤ànaü yuktamityarthaþ / gatisàmànyàrthaü muõóake 'pi pratij¤àdçùñàntàvàha-## bçhadàraõyake 'pi tàvàha-## ghañaþ sphuratãtyanugatasphuraõaü prakçtistadatirikeõa vikàrà na santãti so 'yamartho yathà sphuñaþ tathà dçùñàntaþ sa ucyate / hanyamànadundubhijanyàcchabdasàmànyàdbàhyàn vi÷eùa÷abdàn sàmànyagrahaõàtirikeõa pçthaggrahãtuü ÷rotà na ÷aknuyàt / sàmànyasya tu grahaõena dundubhyàghàtaja÷abdavi÷eùo gçhãto bhavati, tasya và grahaõena tadavàntaravi÷eùa÷abdo gçhãto bhavati / ataþ ÷abdasàmànyagrahaõagrahyà vi÷eùàþ sàmànye kalpitàþ tadvadàtmabhànabhàsyà ghañàdaya àtmani kalpità ityarthaþ / pratij¤àdçùñàntànuparodhàlliïgàdbrahmaõaþ prakçtitvamuktvà pa¤camã÷rutyàpyàha-## 'yato và'ityatra ÷rutau yata iti pa¤camã prakçtau draùñavyetyanvayaþ / janikarturjàyamànasya kàryasya prakçtirapàdànasaüj¤ikà bhavatãti såtràrthaþ / saüj¤àyàþ phalaü 'apàdàne pa¤camã'iti såtràtprakçtau pa¤camãlàbhaþ / evaü brahmaõaþ prakçtitvaü prasàdhya kartçtvaü sàdhayati-## brahma svàtiriktakartradhiùñheyaü, prakçtitvàt, mçdàdivadityàdyanumànànàmàgamabàdhakamàha-## jagatkartç brahmaivetyatràpi såtraü yojayati-## END BsRp_1,4.7.23 ____________________________________________________________________________________________ START BsRp_1,4.7.24 abhidhyopade÷àc ca | BBs_1,4.24 | ekasyobhayaråpaü kàraõatvamaviruddhamiti såtracatuùñayena sàdhayati-## abhidhyà sçùñisaükalpaþ //24// END BsRp_1,4.7.24 ____________________________________________________________________________________________ START BsRp_1,4.7.25 sàkùàc cobhayàmnànàt | BBs_1,4.25 | ## àkà÷àdevetyevakàrasåcitamupàdànàntarànupàdànamagrahaõaü sàkùàditipadena såtrakàro dar÷ayatãti yojanà //25// END BsRp_1,4.7.25 ____________________________________________________________________________________________ START BsRp_1,4.7.26 àtmakçteþ pariõàmàt | BBs_1,4.26 | àtmasaübandhinã kçtiràtmakçtiþ / saübandha÷càtmanaþ kçtiü prati viùayatvamà÷rayatvaü ca / nanu kçterà÷rayaþ##bhavati viùayastu sàdhya ityekasyobhayaü viruddhamityà÷aïkate-## yathà mçdaþ sàdhyapariõàmàbhedena kçtiviùayatvaü tadvadàtmana ityàha-## àtmànamiti / avirodha iti ÷eùaþ / siddhasyàpi sàdhyatve dçùñàntamàha-## nanu brahmaõa àtmànamiti dvitãyayà kàryàtmanà sàdhyatva÷rutyàstu prakçtitvaü kartà tvanyo 'stvityata àha-## brahmaõaþ kçtikarmatvopapàdanàrthaü pariõàmàditi padaü vyàkhyàyànyathàpi vyàcaùñe-## mçdghaña itivadbrahma sacca tyacceti pariõàmasàmànàdhikaraõya÷ruterbrahmaõaþ prakçtitvamityarthaþ / satpratyakùaü bhåtatrayaü, tyaparokùaü bhåtadvayaü, niruktaü vaktuü ÷akyaü ghañàdi, aniruktaü vaktuma÷akyaü kapotaråpàdikaü ca brahmaivàbhavadityarthaþ / atra såtre pariõàma÷abdaþ kàryamàtraparaþ, natu satyakàryàtmakapariõàmaparaþ, 'tadananyatvam-'iti vivartavàdasya vakùyamàõatvàt //26// END BsRp_1,4.7.26 ____________________________________________________________________________________________ START BsRp_1,4.7.27 yoni÷ ca hi gãyate | BBs_1,4.27 | yoni÷abdàcca prakçtitvamityàha-## kartàraü kriyà÷aktimantaü, ã÷aü niyantàraü, puruùaü pratya¤caü, brahma pårõaü, yoniü prakçtiü, dhãrà dhyànena pa÷yantãtyarthaþ / nanvanupàdàne 'pi strãyonau yoni÷abdo dçùña ityata àha-## ÷oõitamavayava÷abdàrthaþ / yoni÷abdasya sthànamapyartho bhavati so 'tra bhåtayonyàdi÷abdairna gràhyaþ, urõanàbhyàdiprakçtadçùñàntavàkya÷eùavirodhàdityàha-## he indra, te tava niùade upave÷anàya yoniþ, sthànaü mayà akàri kçtamityarthaþ / pårvapakùoktànumànàni anådyàgamabàdhamàha-## nanvanumànasya ÷rutyanapekùatvànna tayà bàdha ityata àha-## jagatkartà pakùaþ ÷rutyaiva siddhyati, yà kçtiþ sà ÷arãrajanyeti vyàptivirodhena nityakçtimato 'numànàsaübhavàt / ataþ ÷rautamã÷varaü pakùãkçtyànupàdànatvasàdhane bhavatyevopajãvyayà prakçtitvabodhaka÷rutyà bàdha ityarthaþ / yaduktaü vilakùaõatvàdbrahmaõo na jagadupàdànatvamiti, tatràha-## 'na vilakùaõatvàt-'ityàrabhyetyarthaþ / ata ubhayaråpaü kàraõatvaü brahmaõo lakùaõamiti siddhàm //27// END BsRp_1,4.7.27 ____________________________________________________________________________________________ START BsRp_1,4.7.28 etena sarve vyàkhyàtà vyàkhyàtàþ | BBs_1,4.28 | ## asyàtide÷àdhikaraõasya tàtparyaü vaktuü vçttamanuvadati-#<ãkùateriti /># pradhànavàdasya pràdhànyena niràkaraõe hetånàha-## tarhyaõvàdivàdà upekùaõãyàþ, durbalatvàdityata àha-## nirmålàste kathaü pratipakùà ityata àha-## tathà hi chàndogye jagatkàraõatvaj¤àpanàrthaü pità putramuvàca, àsàü vañadhànànàü madhye ekàü bhindhãti / bhinnà bhagava ityuvàca putraþ / punaþ pitrà kimatra pa÷yasãtyukte na ki¤cana bhagava ityàha / tatra pitràõimànaü na pa÷yasãtyuktaü, tathà ca na ki¤cana÷abdàcchånyasvabhàvavàdau pratãyete, aõu÷abdàtparamàõuvàda iti / evaü 'asadevedamagra àsãt' 'aõoraõãyàn'ityàdiliïgaü draùñavyam / atràõvàdivàdàþ ÷rautà na veti saü÷aye satyasadaõvàdi÷abdabalàcchrautà iti pràpte 'tidi÷ati-## asyàtide÷atvànna pçthak saügatyàdyapekùà / na ki¤canàsacchabdayoþ pratyakùàyogyavastuparatvàdàõu÷abdasya såkùmàbhipràyatvàda÷abdatvaü, teùàü vàdànàü pradhànavàdavada÷rautatvaü, brahmakàraõa÷rutibàdhitatvaü ca, tasmàdbrahmaiva paramakàraõaü, tasminnaiva sarveùàü vedàntànàü samanvaya iti siddham //28// END BsRp_1,4.7.28 ## ##// ##//