Badarayana: Brahmasutra


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.


THE TEXT IS NOT PROOF-READ!





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








athāto brahmajijñāsā | BBs_1,1.1 |
janmādyasya yataḥ | BBs_1,1.2 |
śāstrayonitvāt | BBs_1,1.3 |
tat tu samanvayāt | BBs_1,1.4 |
īkṣater nāśabdam | BBs_1,1.5 |
gauṇaś cen nātmaśabdāt | BBs_1,1.6 |
tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |
heyatvāvacanāc ca | BBs_1,1.8 |
pratijñāvirodhāt | BBs_1,1.9 |
svāpyayāt | BBs_1,1.10 |
gatisāmānyāt | BBs_1,1.11 |
śrutatvāc ca | BBs_1,1.12 |
ānandamayo 'bhyāsāt | BBs_1,1.13 |
vikāraśabdān neti cen na prācuryāt | BBs_1,1.14 |
taddhetuvyapadeśāc ca | BBs_1,1.15 |
māntravarṇikameva ca gīyate | BBs_1,1.16 |
netaro 'nupapatteḥ | BBs_1,1.17 |
bhedavyapadeśāc ca | BBs_1,1.18 |
kāmāc ca nānumānāpekṣā | BBs_1,1.19 |
asminn asya ca tadyogaṃ śāsti | BBs_1,1.20 |
antas taddharmopadeśāt | BBs_1,1.21 |
bhedavyapadeśāc cānyaḥ | BBs_1,1.22 |
ākāśas talliṅgāt | BBs_1,1.23 |
ata eva prāṇaḥ | BBs_1,1.24 |
jyotiś caraṇābhidhānāt | BBs_1,1.25 |
chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.26 |
bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.27 |
upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.28 |
prāṇas tathānugamāt | BBs_1,1.29 |
na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.30 |
śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.31 |
jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.32 |

sarvatra prasiddhopadeśāt | BBs_1,2.1 |
vivakṣitaguṇopapatteś ca | BBs_1,2.2 |
anupapattes tu na śārīraḥ | BBs_1,2.3 |
karmakartṛvyapadeśāc ca | BBs_1,2.4 |
śabdaviśeṣāt | BBs_1,2.5 |
smṛteś ca | BBs_1,2.6 |
arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | BBs_1,2.7 |
saṃbhogaprāptir iti cen na vaiśeṣyāt | BBs_1,2.8 |
attā carācaragrahaṇāt | BBs_1,2.9 |
prakaraṇāc ca | BBs_1,2.10 |
guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 |
viśeṣaṇāc ca | BBs_1,2.12 |
antara upapatteḥ | BBs_1,2.13 |
sthānādivyapadeśāc ca | BBs_1,2.14 |
sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 |
ata eva ca sa brahma | BBs_1,2.16 |
śrutopaniṣatkagatyabhidhānāc ca | BBs_1,2.17 |
anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.18 |
antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.19 |
na ca smārtam ataddharmābhilāpāc chārīraś ca | BBs_1,2.20 |
ubhaye 'pi hi bhedenainam adhīyate | BBs_1,2.21 |
adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.22 |
viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.23 |
rūpopanyāsāc ca | BBs_1,2.24 |
vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.25 |
smaryamāṇam anumānaṃ syād iti | BBs_1,2.26 |
śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | BBs_1,2.27 |
ata eva na devatā bhūtaṃ ca | BBs_1,2.28 |
sākṣād apy avirodhaṃ jaiminiḥ | BBs_1,2.29 |
abhivyakter ity āśmarathyaḥ | BBs_1,2.30 |
anusmṛter bādariḥ | BBs_1,2.31 |
saṃpatter iti jaiminis tathā hi darśayati | BBs_1,2.32 |
āmananti cainam asmin | BBs_1,2.33 |

dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |
muktopasṛpyavyapadeśāc ca | BBs_1,3.2 |
nānumānam atacchabdāt prāṇabhṛc ca | BBs_1,3.3 |
bhedavyapadeśāt | BBs_1,3.4 |
prakaraṇāt | BBs_1,3.5 |
sthityadanābhyāṃ ca | BBs_1,3.6 |
bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.7 |
dharmopapatteś ca | BBs_1,3.8 |
akṣaram ambarāntadhṛteḥ | BBs_1,3.9 |
sā ca praśāsanāt | BBs_1,3.10 |
anyabhāvavyāvṛtteśca | BBs_1,3.11 |
īkṣatikarmavyapadeśāt saḥ | BBs_1,3.12 |
dahara uttarebhyaḥ | BBs_1,3.13 |
gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.14 |
dhṛteś ca mahimno 'syāsminn upalabdheḥ | BBs_1,3.15 |
prasiddheś ca | BBs_1,3.16 |
itaraparāmarśāt sa iti cen nāsaṃbhavāt | BBs_1,3.17 |
uttarāc ced āvirbhūtasvarūpas tu | BBs_1,3.18 |
anyārthaś ca parāmarśaḥ | BBs_1,3.19 |
alpaśruter iti cet tad uktam | BBs_1,3.20 |
anukṛtes tasya ca | BBs_1,3.21 |
api ca smaryate | BBs_1,3.22 |
śabdād eva pramitaḥ | BBs_1,3.23 |
hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.24 |
tadupary api bādarāyaṇaḥ saṃbhavāt | BBs_1,3.25 |
virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | BBs_1,3.26 |
śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | BBs_1,3.27 |
ata eva ca nityatvam | BBs_1,3.28 |
samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | BBs_1,3.29 |
madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | BBs_1,3.30 |
jyotiṣi bhāvāc ca | BBs_1,3.31 |
bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.32 |
śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | BBs_1,3.33 |
kṣatriyatvagateś ca | BBs_1,3.34 |
uttaratra caitrarathena liṅgāt | BBs_1,3.35 |
saṃskāraparāmarśāt tadabhāvābhilāpāc ca | BBs_1,3.36 |
tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 |
śravaṇādhyayanārthapratiṣedhāt | BBs_1,3.38 |
smṛteś ca | BBs_1,3.39 |
kampanāt | BBs_1,3.40 |
jyotir darśanāt | BBs_1,3.41 |
ākāśo 'rthāntaratvādivyapadeśāt | BBs_1,3.42 |
suṣuptyutkrāntyor bhedena | BBs_1,3.43 |
patyādiśabdebhyaḥ | BBs_1,3.44 |

ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 |
sūkṣmaṃ tu tadarhatvāt | BBs_1,4.2 |
tadadhīnatvād arthavat | BBs_1,4.3 |
jñeyatvāvacanāc ca | BBs_1,4.4 |
vadatīti cen na prājño hi prakaraṇāt | BBs_1,4.5 |
trayāṇām eva caivam upanyāsaḥ praśnaś ca | BBs_1,4.6 |
mahadvac ca | BBs_1,4.7 |
camasavadaviśeṣāt | BBs_1,4.8 |
jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 |
kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 |
na saṃkhyopasaṃgrahādapi jñānābhāvād atirekāc ca | BBs_1,4.11 |
prāṇādayo vākyaśeṣāt | BBs_1,4.12 |
jyotiṣaikeṣām asatyanne | BBs_1,4.13 |
kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | BBs_1,4.14 |
samākarṣāt | BBs_1,4.15 |
jagadvācitvāt | BBs_1,4.16 |
jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | BBs_1,4.17 |
anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | BBs_1,4.18 |
vākyānvayāt | BBs_1,4.19 |
pratijñāsiddher liṅgam āśmarathyaḥ | BBs_1,4.20 |
utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | BBs_1,4.21 |
avasthiter iti kāśakṛtsnaḥ | BBs_1,4.22 |
prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 |
abhidhyopadeśāc ca | BBs_1,4.24 |
sākṣāc cobhayāmnānāt | BBs_1,4.25 |
ātmakṛteḥ | BBs_1,4.26 |
pariṇāmāt | BBs_1,4.27 |
yoniś ca hi gīyate | BBs_1,4.28 |
etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.29 |

smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt | BBs_2,1.1 |
itareṣāṃ cānupalabdheḥ | BBs_2,1.2 |
etena yogaḥ pratyuktaḥ | BBs_2,1.3 |
na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | BBs_2,1.4 |
abhimānivyapadeśas tu viśeṣānugatibhyām | BBs_2,1.5 |
dṛśyate tu | BBs_2,1.6 |
asad iti cen na pratiṣedhamātratvāt | BBs_2,1.7 |
apītau tadvatprasaṅgād asamañjasam | BBs_2,1.8 |
na tu dṛṣṭāntabhāvāt | BBs_2,1.9 |
svapakṣadoṣāc ca | BBs_2,1.10 |
tarkāpratiṣṭhānād api | BBs_2,1.11 |
anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ | BBs_2,1.12 |
etena śiṣṭāparigrahā api vyākhyātāḥ | BBs_2,1.13 |
bhoktrāpatter avibhāgaś cet syāl lokavat | BBs_2,1.14 |
tadananyatvam ārambhaṇaśabdādibhyaḥ | BBs_2,1.15 |
bhāve copalabdheḥ | BBs_2,1.16 |
satvāc cāparasya | BBs_2,1.17 |
asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣādyukteḥ śabdāntarāc ca | BBs_2,1.18 |
paṭavac ca | BBs_2,1.19 |
yathā ca prāṇādiḥ | BBs_2,1.20 |
itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ | BBs_2,1.21 |
adhikaṃ tu bhedanirdeśāt | BBs_2,1.22 |
aśmādivac ca tadanupapattiḥ | BBs_2,1.23 |
upasaṃhāradarśanān neti cen na kṣīravad dhi | BBs_2,1.24 |
devādivad api loke | BBs_2,1.25 |
kṛtsnaprasaktir niravayavatvaśabdakopo vā | BBs_2,1.26 |
śrutes tu śabdamūlatvāt | BBs_2,1.27 |
ātmani caivaṃ vicitrāś ca hi | BBs_2,1.28 |
svapakṣadoṣāc ca | BBs_2,1.29 |
sarvopetā ca taddarśanāt | BBs_2,1.30 |
vikaraṇatvān neti cet tad uktam | BBs_2,1.31 |
na prayojanavattvāt | BBs_2,1.32 |
lokavat tu līlākaivalyam | BBs_2,1.33 |
vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | BBs_2,1.34 |
na karmāvibhāgād iti cen nānāditvād upapadyate cāpy upalabhyate ca | BBs_2,1.35 |
sarvadharmopapatteś ca | BBs_2,1.36 |

racanānupapatteś ca nānumānaṃ pravṛtteś ca | BBs_2,2.1 |
payo 'mbuvac cet tatrāpi | BBs_2,2.2 |
vyatirekānavasthiteś cānapekṣatvāt | BBs_2,2.3 |
anyatrābhāvāc ca na tṛṇādivat | BBs_2,2.4 |
puruṣāśmavad iti cet tathāpi | BBs_2,2.5 |
aṅgitvānupapatteś ca | BBs_2,2.6 |
anyathānumitau ca jñaśaktiviyogāt | BBs_2,2.7 |
abhyupagame 'py arthābhāvāt | BBs_2,2.8 |
vipratiṣedhāc cāsamañjasam | BBs_2,2.9 |
mahaddīrghavad vā hrasvaparimaṇḍalābhyām | BBs_2,2.10 |
ubhayathāpi na karmātastadabhāvaḥ | BBs_2,2.11 |
samavāyābhyupagamāc ca sāmyād anavasthiteḥ | BBs_2,2.12 |
nityam eva ca bhāvāt | BBs_2,2.13 |
rūpādimattvāc ca viparyayo darśanāt | BBs_2,2.14 |
ubhayathā ca doṣāt | BBs_2,2.15 |
aparigrahāc cātyantam anapekṣā | BBs_2,2.16 |
samudāya ubhayahetuke 'pi tadaprāptiḥ | BBs_2,2.17 |
itaretarapratyayatvād upapannam iti cen na saṅghātabhāvānimittatvāt | BBs_2,2.18 |
uttarotpāde ca pūrvanirodhāt | BBs_2,2.19 |
asati pratijñoparodho yaugapadyamanyathā | BBs_2,2.20 |
pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | BBs_2,2.21 |
ubhayathā ca doṣāt | BBs_2,2.22 |
ākāśe cāviśeṣāt | BBs_2,2.23 |
anusmṛteś ca | BBs_2,2.24 |
nāsato 'dṛṣṭatvāt | BBs_2,2.25 |
udāsīnānām api caivaṃ siddhiḥ | BBs_2,2.26 |
nābhāva upalabdheḥ | BBs_2,2.27 |
vaidharmyāc ca na svapnādivat | BBs_2,2.28 |
na bhāvo 'nupalabdheḥ | BBs_2,2.29 |
sarvathānupapatteś ca | BBs_2,2.30 |
naikasminn asambhavāt | BBs_2,2.31 |
evaṃ cātmākārtsnyam | BBs_2,2.32 |
na ca paryāyād apy avirodho vikārādibhyaḥ | BBs_2,2.33 |
antyāvasthiteś cobhayanityatvād aviśeṣaḥ | BBs_2,2.34 |
patyur asāmañjasyāt | BBs_2,2.35 |
adhiṣṭhānānupapatteś ca | BBs_2,2.36 |
karaṇavac cen na bhogādibhyaḥ | BBs_2,2.37 |
antavattvam asarvajñatā vā | BBs_2,2.38 |
utpattyasaṃbhavāt | BBs_2,2.39 |
na ca kartuḥ karaṇam | BBs_2,2.40 |
vijñānādibhāve vā tadapratiṣedhaḥ | BBs_2,2.41 |
vipratiṣedhāc ca | BBs_2,2.42 |

na viyadaśruteḥ | BBs_2,3.1 |
asti tu | BBs_2,3.2 |
gauṇyasaṃbhavāc chabdāc ca | BBs_2,3.3 |
syāc caikasya brahmaśabdavat | BBs_2,3.4 |
pratijñāhānir avyatirekāt | BBs_2,3.5 |
śabdebhyaḥ | BBs_2,3.6 |
yāvadvikāraṃ tu vibhāgo lokavat | BBs_2,3.7 |
etena mātariśvā vyākhyātaḥ | BBs_2,3.8 |
asaṃbhavas tu sato 'nupapatteḥ | BBs_2,3.9 |
tejo 'tas tathā hy āha | BBs_2,3.10 |
āpaḥ | BBs_2,3.11 |
pṛthivī | BBs_2,3.12 |
adhikārarūpaśabdāntarebhyaḥ | BBs_2,3.13 |
tadabhidhyānād eva tu talliṅgāt saḥ | BBs_2,3.14 |
viparyayeṇa tu kramo 'ta upapadyate ca | BBs_2,3.15 |
antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt | BBs_2,3.16 |
carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt | BBs_2,3.17 |
nātmā śruter nityatvāc ca tābhyaḥ | BBs_2,3.18 |
jño 'ta eva | BBs_2,3.19 |
utkrāntigatyāgatīnām | BBs_2,3.20 |
svātmanā cottarayoḥ | BBs_2,3.21 |
nāṇuratacchruter iti cen netarādhikārāt | BBs_2,3.22 |
svaśabdonmānābhyāṃ ca | BBs_2,3.23 |
avirodhaś candanavat | BBs_2,3.24 |
avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi | BBs_2,3.25 |
guṇādvā lokavat | BBs_2,3.26 |
vyatireko gandhavat tathā hi darśayati | BBs_2,3.27 |
pṛthagupadeśāt | BBs_2,3.28 |
tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat | BBs_2,3.29 |
yāvadātmabhāvitvāc ca na doṣas taddarśanāt | BBs_2,3.30 |
puṃstvādivat tv asya sato 'bhivyaktiyogāt | BBs_2,3.31 |
nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā | BBs_2,3.32 |
kartā śāstrārthavattvāt | BBs_2,3.33 |
upādānād vihāropadeśāc ca | BBs_2,3.34 |
vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ | BBs_2,3.35 |
upalabdhivadaniyamaḥ | BBs_2,3.36 |
śaktiviparyayāt | BBs_2,3.37 |
samādhyabhāvāc ca | BBs_2,3.38 |
yathā ca takṣobhayathā | BBs_2,3.39 |
parāt tu tacchruteḥ | BBs_2,3.40 |
kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | BBs_2,3.41 |
aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | BBs_2,3.42 |
mantravarṇāt | BBs_2,3.43 |
api smaryate | BBs_2,3.44 |
prakāśādivat tu naivaṃ paraḥ | BBs_2,3.45 |
smaranti ca | BBs_2,3.46 |
anujñāparihārau dehasambandhāj jyotirādivat | BBs_2,3.47 |
asantateś cāvyatikaraḥ | BBs_2,3.48 |
ābhāsa eva ca | BBs_2,3.49 |
adṛṣṭāniyamāt | BBs_2,3.50 |
abhisandhyādiṣv api caivam | BBs_2,3.51 |
pradeśabhedād iti cen nāntarbhāvāt | BBs_2,3.52 |

tathā prāṇāḥ | BBs_2,4.1 |
gauṇyasaṃbhavāt tatprāk śruteś ca | BBs_2,4.2 |
tatpūrvakatvād vācaḥ | BBs_2,4.3 |
sapta gater viśeṣitatvāc ca | BBs_2,4.4 |
hastādayas tu sthite 'to naivam | BBs_2,4.5 |
aṇavaś ca | BBs_2,4.6 |
śreṣṭhaś ca | BBs_2,4.7 |
na vāyukriye pṛthagupadeśāt | BBs_2,4.8 |
cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | BBs_2,4.9 |
akaraṇatvāc ca na doṣas tathā hi darśayati | BBs_2,4.10 |
pañcavṛttir manovat vyapadiśyate | BBs_2,4.11 |
aṇuś ca | BBs_2,4.12 |
jyotir ādyadhiṣṭhānaṃ tu tadāmananātprāṇavatā śabdāt | BBs_2,4.13 |
tasya ca nityatvāt | BBs_2,4.14 |
ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt | BBs_2,4.15 |
bhedaśruter vailakṣaṇyāc ca | BBs_2,4.16 |
saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt | BBs_2,4.17 |
māṃsādi bhaumaṃ yathāśabdamitarayoś ca | BBs_2,4.18 |
vaiśeṣyāt tu tadvādas tadvādaḥ | BBs_2,4.19 |

tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | BBs_3,1.1 |
tryātmakatvāt tu bhūyastvāt | BBs_3,1.2 |
prāṇagateś ca | BBs_3,1.3 |
agnyādiśruter iti cen na bhāktatvāt | BBs_3,1.4 |
prathame 'śravaṇād iti cen na tā eva hy upapatteḥ | BBs_3,1.5 |
aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ | BBs_3,1.6 |
bhāktaṃ vānātmavittvāt tathā hi darśayati | BBs_3,1.7 |
kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | BBs_3,1.8 |
caraṇād iti cen na tadupalakṣaṇārtheti kārṣṇājiniḥ | BBs_3,1.9 |
ānarthakyam iti cen na tadapekṣatvāt | BBs_3,1.10 |
sukṛtaduṣkṛte eveti tu bādariḥ | BBs_3,1.11 |
aniṣṭādikāriṇām api ca śrutam | BBs_3,1.12 |
saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | BBs_3,1.13 |
smaranti ca | BBs_3,1.14 |
api sapta | BBs_3,1.15 |
tatrāpi tadvyāpārādavirodhaḥ | BBs_3,1.16 |
vidyākarmaṇor iti tu prakṛtatvāt | BBs_3,1.17 |
na tṛtīye tathopalabdheḥ | BBs_3,1.18 |
smaryate 'pi ca loke | BBs_3,1.19 |
darśanāc ca | BBs_3,1.20 |
tṛtīyaśabdāvarodhaḥ saṃśokajasya | BBs_3,1.21 |
tatsvābhāvyāpattirupapatteḥ | BBs_3,1.22 |
nāticireṇa viśeṣāt | BBs_3,1.23 |
anyādhiṣṭhite pūrvavadabhilāpāt | BBs_3,1.24 |
aśuddham iti cen na śabdāt | BBs_3,1.25 |
retaḥsigyogo 'tha | BBs_3,1.26 |
yoneḥśarīram | BBs_3,1.27 |

sandhye sṛṣṭirāha hi | BBs_3,2.1 |
nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 |
māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 |
parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | BBs_3,2.4 |
dehayogādvā so 'pi | BBs_3,2.5 |
sūcakaś ca hi śruterācakṣate ca tadvidaḥ | BBs_3,2.6 |
tadabhāvo nāḍīṣu tacchruterātmani ca | BBs_3,2.7 |
ataḥ prabodho 'smāt | BBs_3,2.8 |
sa eva tu karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 |
mugdher'dhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 |
na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 |
bhedād iti cen na pratyekamatadvacanāt | BBs_3,2.12 |
api caivam eke | BBs_3,2.13 |
arūpavadeva hi tatpradhānatvāt | BBs_3,2.14 |
prakāśavaccāvaiyarthyāt | BBs_3,2.15 |
āha ca tanmātram | BBs_3,2.16 |
darśayati cātho api smaryate | BBs_3,2.17 |
ata eva copamā sūryakādivat | BBs_3,2.18 |
ambuvadagrahaṇāt tu na tathātvam | BBs_3,2.19 |
vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevaṃ darśanāc ca | BBs_3,2.20 |
prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | BBs_3,2.21 |
tadavyaktamāha hi | BBs_3,2.22 |
api saṃrādhane pratyakṣānumānābhyām | BBs_3,2.23 |
prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | BBs_3,2.24 |
ato 'nantena tathā hi liṅgam | BBs_3,2.25 |
ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.26 |
prakāśāśrayavadvā tejastvāt | BBs_3,2.27 |
pūrvavadvā | BBs_3,2.28 |
pratiṣedhāc ca | BBs_3,2.29 |
paramatassetūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.30 |
sāmānyāt tu | BBs_3,2.31 |
buddhyarthaḥ pādavat | BBs_3,2.32 |
sthānaviśeṣātprakāśādivat | BBs_3,2.33 |
upapatteś ca | BBs_3,2.34 |
tathānyapratiṣedhāt | BBs_3,2.35 |
anena sarvagatatvamāyāmaśabdādibhyaḥ | BBs_3,2.36 |
phalamata upapatteḥ | BBs_3,2.37 |
śrutatvāc ca | BBs_3,2.38 |
dharmaṃ jaiminirata eva | BBs_3,2.39 |
pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.40 |
sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 |
bhedān neti ced ekasyām api | BBs_3,3.2 |
svādhyāyasya tathātve hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | BBs_3,3.3 |
darśayati ca | BBs_3,3.4 |
upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca | BBs_3,3.5 |
anyathātvaṃ śabdād iti cen nāviśeṣāt | BBs_3,3.6 |
na vā prakaraṇabhedāt parovarīyastvādivat | BBs_3,3.7 |
saṃjñātaś cet tad uktam asti tu tad api | BBs_3,3.8 |
vyāpteś ca samañjasam | BBs_3,3.9 |
sarvābhedādanyatreme | BBs_3,3.10 |
ānandādayaḥ pradhānasya | BBs_3,3.11 |
priyaśirastvādyaprāptirupacayāpacayau hi bhede | BBs_3,3.12 |
itare tvarthasāmānyāt | BBs_3,3.13 |
ādhyānāya prayojanābhāvāt | BBs_3,3.14 |
ātmaśabdāc ca | BBs_3,3.15 |
ātmagṛhītir itaravad uttarāt | BBs_3,3.16 |
anvayād iti cet syād avadhāraṇāt | BBs_3,3.17 |
kāryākhyānādapūrvam | BBs_3,3.18 |
samāna evaṃ cābhedāt | BBs_3,3.19 |
sambandhādevamanyatrāpi | BBs_3,3.20 |
na vā viśeṣāt | BBs_3,3.21 |
darśayati ca | BBs_3,3.22 |
saṃbhṛtidyuvyāptyapi cātaḥ | BBs_3,3.23 |
puruṣavidyāyāmapi cetareṣāmanāmnānāt | BBs_3,3.24 |
vedhādyarthabhedāt | BBs_3,3.25 |
hānau tūpāyanaśabdaśeṣatvāt kuśācchandasstutyupagānavattaduktam | BBs_3,3.26 |
sāṃparāye tartavyābhāvāt tathā hy anye | BBs_3,3.27 |
chandata ubhayāvirodhāt | BBs_3,3.28 |
gater arthavattvam ubhayathānyathā hi virodhaḥ | BBs_3,3.29 |
upapannas tallakṣaṇārthopalabdher lokavat | BBs_3,3.30 |
yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.31 |
aniyamassarveṣāmavirodhaśśabdānumānābhyām | BBs_3,3.32 |
akṣaradhiyāṃ tvavarodhassāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 |
iyadāmananāt | BBs_3,3.34 |
antarā bhūtagrāmavatsvātmano 'nyathā bhedānupapattir iti cen nopadeśavat | BBs_3,3.35 |
vyatihāro viśiṃṣanti hītaravat | BBs_3,3.36 |
saiva hi satyādayaḥ | BBs_3,3.37 |
kāmādītaratra tatra cā'yatanādibhyaḥ | BBs_3,3.38 |
ādarādalopaḥ | BBs_3,3.39 |
upasthite 'tastadvacanāt | BBs_3,3.40 |
tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam | BBs_3,3.41 |
pradānavadeva taduktam | BBs_3,3.42 |
liṅgabhūyastvāttaddhi balīyastadapi | BBs_3,3.43 |
pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.44 |
atideśāc ca | BBs_3,3.45 |
vidyaiva tu nirdhāraṇāddarśanāc ca | BBs_3,3.46 |
śrutyādibalīyastvāc ca na bādhaḥ | BBs_3,3.47 |
anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | BBs_3,3.48 |
na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | BBs_3,3.49 |
pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.50 |
eka ātmanaḥ śarīre bhāvāt | BBs_3,3.51 |
vyatirekastadbhāvabhāvitvānna tūpalabdhivat | BBs_3,3.52 |
aṅgāvabaddhāstu na śākhāsu hi prativedam | BBs_3,3.53 |
mantrādivadvāvirodhaḥ | BBs_3,3.54 |
bhūmnaḥ kratuvajjyāyasvaṃ tathā hi darśayati | BBs_3,3.55 |
nānā śabdādibhedāt | BBs_3,3.56 |
vikalpo 'viśiṣṭaphalatvāt | BBs_3,3.57 |
kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt | BBs_3,3.58 |
aṅgeṣu yathāśrayabhāvaḥ | BBs_3,3.59 |
śiṣṭeś ca | BBs_3,3.60 |
samāhārāt | BBs_3,3.61 |
guṇasādhāraṇyaśruteś ca | BBs_3,3.62 |
na vā tatsahabhāvāśruteḥ | BBs_3,3.63 |
darśanāc ca | BBs_3,3.64 |

puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 |
śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ | BBs_3,4.2 |
ācāradarśanāt | BBs_3,4.3 |
tacchruteḥ | BBs_3,4.4 |
samanvārambhaṇāt | BBs_3,4.5 |
tadvato vidhānāt | BBs_3,4.6 |
niyamāt | BBs_3,4.7 |
adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | BBs_3,4.8 |
tulyaṃ tu darśanam | BBs_3,4.9 |
asārvatrikī | BBs_3,4.10 |
vibhāgaḥ śatavat | BBs_3,4.11 |
adhyayanamātravataḥ | BBs_3,4.12 |
nāviśeṣāt | BBs_3,4.13 |
stutaye 'numatirvā | BBs_3,4.14 |
kāmakāreṇa caike | BBs_3,4.15 |
upamardaṃ ca | BBs_3,4.16 |
ūrdhvaretassu ca śabde hi | BBs_3,4.17 |
parāmarśaṃ jaiminiracodanāccāpavadati hi | BBs_3,4.18 |
anuṣṭheyaṃ bādarāyaṇassāmyaśruteḥ | BBs_3,4.19 |
vidhir vā dhāraṇavat | BBs_3,4.20 |
stutimātram upādānād iti cen nāpūrvatvāt | BBs_3,4.21 |
bhāvaśabdāc ca | BBs_3,4.22 |
pāriplavārthā iti cen na viśeṣitatvāt | BBs_3,4.23 |
tathā caikavākyopabandhāt | BBs_3,4.24 |
ata eva cāgnīndhanādyanapekṣā | BBs_3,4.25 |
sarvāpekṣā ca yajñādiśruter aśvavat | BBs_3,4.26 |
śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | BBs_3,4.27 |
sarvān nānumatiś ca prāṇātyaye taddarśanāt | BBs_3,4.28 |
abādhāc ca | BBs_3,4.29 |
api smaryate | BBs_3,4.30 |
śabdaś cāto 'kāmakāre | BBs_3,4.31 |
vihitatvāc cā'śramakarmāpi | BBs_3,4.32 |
sahakāritvena ca | BBs_3,4.33 |
sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 |
anabhibhavaṃ ca darśayati | BBs_3,4.35 |
antarā cāpi tu taddṛṣṭeḥ | BBs_3,4.36 |
api smaryate | BBs_3,4.37 |
viśeṣānugrahaś ca | BBs_3,4.38 |
atas tv itarajjyāyo liṅgāc ca | BBs_3,4.39 |
tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | BBs_3,4.40 |
na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 |
upapūrvam apīty eke bhāvamaśanavat tad uktam | BBs_3,4.42 |
bahis tūbhayathāpi smṛter ācārāc ca | BBs_3,4.43 |
svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 |
ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 |
sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.46 |
kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | BBs_3,4.47 |
maunavad itareṣām apy upadeśāt | BBs_3,4.48 |
anāviṣkurvann anvayāt | BBs_3,4.49 |
aihikam aprastutapratibandhe taddarśanāt | BBs_3,4.50 |
evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.51 |

āvṛttir asakṛdupadeśāt | BBs_4,1.1 |
liṅgāc ca | BBs_4,1.2 |
ātmeti tūpagacchanti grāhayanti ca | BBs_4,1.3 |
na pratīke na hi saḥ | BBs_4,1.4 |
brahmadṛṣṭir utkarṣāt | BBs_4,1.5 |
ādityādimatayaś cāṅga upapatteḥ | BBs_4,1.6 |
āsīnaḥ saṃbhavāt | BBs_4,1.7 |
dhyānāc ca | BBs_4,1.8 |
acalatvaṃ cāpekṣya | BBs_4,1.9 |
smaranti ca | BBs_4,1.10 |
yatraikāgratā tatrāviśeṣāt | BBs_4,1.11 |
āprayāṇāt tatrāpi hi dṛṣṭam | BBs_4,1.12 |
tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | BBs_4,1.13 |
itarasyāpy evam asaṃśleṣaḥ pāte tu | BBs_4,1.14 |
anārabdhakārye eva tu pūrve tadavadheḥ | BBs_4,1.15 |
agnihotrādi tu tatkāryāyaiva taddarśanāt | BBs_4,1.16 |
ato 'nyāpi hy ekeṣām ubhayoḥ | BBs_4,1.17 |
yad eva vidyayeti hi | BBs_4,1.18 |
bhogena tv itare kṣapayitvātha saṃpadyate | BBs_4,1.19 |

vāṅmanasi darśanāc chabdāc ca | BBs_4,2.1 |
ata eva sarvāṇyanu | BBs_4,2.2 |
tanmanaḥ prāṇa uttarāt | BBs_4,2.3 |
so 'dhyakṣe tadupagamādibhyaḥ | BBs_4,2.4 |
bhūteṣu tacchruteḥ | BBs_4,2.5 |
naikasmin darśayato hi | BBs_4,2.6 |
samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya | BBs_4,2.7 |
tadāpīteḥ saṃsāravyapadeśāt | BBs_4,2.8 |
sūkṣmaṃ pramāṇataś ca tathopalabdheḥ | BBs_4,2.9 |
nopamardenātaḥ | BBs_4,2.10 |
asyaiva copapatter ūṣmā | BBs_4,2.11 |
pratiṣedhād iti cen na śārīrāt spaṣṭo hyekeṣām | BBs_4,2.12 |
smaryate ca | BBs_4,2.13 |
tāni pare tathā hy āha | BBs_4,2.14 |
avibhāgo vacanāt | BBs_4,2.15 |
tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc | BBs_4,2.16 |
raśmyanusārī | BBs_4,2.17 |
niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca | BBs_4,2.18 |
ataś cāyane 'pi dakṣiṇe | BBs_4,2.19 |
yoginaḥ prati smaryete smārte caite | BBs_4,2.20 |

arcirādinā tatprathiteḥ | BBs_4,3.1 |
vāyumabdādaviśeṣaviśeṣābhyām | BBs_4,3.2 |
taṭito 'dhi varuṇaḥ saṃbandhāt | BBs_4,3.3 |
ātivāhikās talliṅgāt | BBs_4,3.4 |
vaidyutenaiva tatas tacchruteḥ | BBs_4,3.5 |
kāryaṃ bādarirasya gatyupapatteḥ | BBs_4,3.6 |
viśeṣitatvāc ca | BBs_4,3.7 |
sāmīpyāt tu tadvyapadeśaḥ | BBs_4,3.8 |
kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt | BBs_4,3.9 |
smṛteś ca | BBs_4,3.10 |
paraṃ jaiminir mukhyatvāt | BBs_4,3.11 |
darśanāc ca | BBs_4,3.12 |
na ca kārye pratyabhisandhiḥ | BBs_4,3.13 |
apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | BBs_4,3.14 |
viśeṣaṃ ca darśayati | BBs_4,3.15 |

saṃpadyāvirbhāvaḥ svena śabdāt | BBs_4,4.1 |
muktaḥ pratijñānāt | BBs_4,4.2 |
ātmā prakaraṇāt | BBs_4,4.3 |
avibhāgena dṛṣṭatvāt | BBs_4,4.4 |
brāhmeṇa jaiminir upanyāsādibhyaḥ | BBs_4,4.5 |
cititanmātreṇa tadātmakatvād ity auḍulomiḥ | BBs_4,4.6 |
evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ | BBs_4,4.7 |
saṃkalpād eva tacchruteḥ | BBs_4,4.8 |
ata eva cānanyādhipatiḥ | BBs_4,4.9 |
abhāvaṃ bādarir āha hy evam | BBs_4,4.10 |
bhāvaṃ jaiminir vikalpāmananāt | BBs_4,4.11 |
dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ | BBs_4,4.12 |
tanvabhāve sandhyavad upapatteḥ | BBs_4,4.13 |
bhāve jāgradvat | BBs_4,4.14 |
pradīpavadāveśas tathā hi darśayati | BBs_4,4.15 |
svāpyayasaṃpatyor anyatarāpekṣam āviṣkṛtaṃ hi | BBs_4,4.16 |
jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca | BBs_4,4.17 |
pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ | BBs_4,4.18 |
vikārāvarti ca tathā hi sthitim āha | BBs_4,4.19 |
darśayataś caivaṃ pratyakṣānumāne | BBs_4,4.20 |
bhogamātrasāmyaliṅgāc ca | BBs_4,4.21 |
anāvṛttiḥ śabdād anāvṛttiḥ śabdāt | BBs_4,4.22 |