Badarayana: Brahmasutra Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. THE TEXT IS NOT PROOF-READ! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ athĂto brahmajij¤ĂsĂ | BBs_1,1.1 | janmĂdyasya yata÷ | BBs_1,1.2 | ÓĂstrayonitvĂt | BBs_1,1.3 | tat tu samanvayĂt | BBs_1,1.4 | Ĺk«ater nĂÓabdam | BBs_1,1.5 | gauďaÓ cen nĂtmaÓabdĂt | BBs_1,1.6 | tanni«Âhasya mok«opadeÓĂt | BBs_1,1.7 | heyatvĂvacanĂc ca | BBs_1,1.8 | pratij¤ĂvirodhĂt | BBs_1,1.9 | svĂpyayĂt | BBs_1,1.10 | gatisĂmĂnyĂt | BBs_1,1.11 | ÓrutatvĂc ca | BBs_1,1.12 | Ănandamayo 'bhyĂsĂt | BBs_1,1.13 | vikĂraÓabdĂn neti cen na prĂcuryĂt | BBs_1,1.14 | taddhetuvyapadeÓĂc ca | BBs_1,1.15 | mĂntravarďikameva ca gĹyate | BBs_1,1.16 | netaro 'nupapatte÷ | BBs_1,1.17 | bhedavyapadeÓĂc ca | BBs_1,1.18 | kĂmĂc ca nĂnumĂnĂpek«Ă | BBs_1,1.19 | asminn asya ca tadyogać ÓĂsti | BBs_1,1.20 | antas taddharmopadeÓĂt | BBs_1,1.21 | bhedavyapadeÓĂc cĂnya÷ | BBs_1,1.22 | ĂkĂÓas talliÇgĂt | BBs_1,1.23 | ata eva prĂďa÷ | BBs_1,1.24 | jyotiÓ caraďĂbhidhĂnĂt | BBs_1,1.25 | chando 'bhidhĂnĂn neti cen na tathĂ ceto'rpaďanigadĂt tathĂ hi darÓanam | BBs_1,1.26 | bhĆtĂdipĂdavyapadeÓopapatteÓ caivam | BBs_1,1.27 | upadeÓabhedĂn neti cen nobhayasminn apy avirodhĂt | BBs_1,1.28 | prĂďas tathĂnugamĂt | BBs_1,1.29 | na vaktur ĂtmopadeÓĂd iti ced adhyĂtmasaćbandhabhĆmĂ hy asmin | BBs_1,1.30 | ÓĂstrad­«ÂyĂ tĆpadeÓo vĂmadevavat | BBs_1,1.31 | jĹvamukhyaprĂďaliÇgĂn neti cen nopĂsĂtraividhyĂdĂÓritatvĂd iha tadyogĂt | BBs_1,1.32 | sarvatra prasiddhopadeÓĂt | BBs_1,2.1 | vivak«itaguďopapatteÓ ca | BBs_1,2.2 | anupapattes tu na ÓĂrĹra÷ | BBs_1,2.3 | karmakart­vyapadeÓĂc ca | BBs_1,2.4 | ÓabdaviÓe«Ăt | BBs_1,2.5 | sm­teÓ ca | BBs_1,2.6 | arbhakaustvĂt tadvyapadeÓĂc ca neti cen na nicĂyyatvĂd evać vyomavac ca | BBs_1,2.7 | saćbhogaprĂptir iti cen na vaiÓe«yĂt | BBs_1,2.8 | attĂ carĂcaragrahaďĂt | BBs_1,2.9 | prakaraďĂc ca | BBs_1,2.10 | guhĂć pravi«ÂĂv ĂtmĂnau hi taddarÓanĂt | BBs_1,2.11 | viÓe«aďĂc ca | BBs_1,2.12 | antara upapatte÷ | BBs_1,2.13 | sthĂnĂdivyapadeÓĂc ca | BBs_1,2.14 | sukhaviÓi«ÂĂbhidhĂnĂd eva ca | BBs_1,2.15 | ata eva ca sa brahma | BBs_1,2.16 | Órutopani«atkagatyabhidhĂnĂc ca | BBs_1,2.17 | anavasthiter asaćbhavĂc ca netara÷ | BBs_1,2.18 | antaryĂmyadhidaivĂdhilokĂdi«u taddharmavyapadeÓĂt | BBs_1,2.19 | na ca smĂrtam ataddharmĂbhilĂpĂc chĂrĹraÓ ca | BBs_1,2.20 | ubhaye 'pi hi bhedenainam adhĹyate | BBs_1,2.21 | ad­ÓyatvĂdiguďako dharmokte÷ | BBs_1,2.22 | viÓe«aďabhedavyapadeÓĂbhyĂć ca netarau | BBs_1,2.23 | rĆpopanyĂsĂc ca | BBs_1,2.24 | vaiÓvĂnara÷ sĂdhĂraďaÓabdaviÓe«Ăt | BBs_1,2.25 | smaryamĂďam anumĂnać syĂd iti | BBs_1,2.26 | ÓabdĂdibhyo 'nta÷prati«ÂhĂnĂc ca neti cen na tathĂ d­«ÂyupadeÓĂd asambhavĂt puru«amapi cainam adhĹyate | BBs_1,2.27 | ata eva na devatĂ bhĆtać ca | BBs_1,2.28 | sĂk«Ăd apy avirodhać jaimini÷ | BBs_1,2.29 | abhivyakter ity ĂÓmarathya÷ | BBs_1,2.30 | anusm­ter bĂdari÷ | BBs_1,2.31 | saćpatter iti jaiminis tathĂ hi darÓayati | BBs_1,2.32 | Ămananti cainam asmin | BBs_1,2.33 | dyubhvĂdyĂyatanać svaÓabdĂt | BBs_1,3.1 | muktopas­pyavyapadeÓĂc ca | BBs_1,3.2 | nĂnumĂnam atacchabdĂt prĂďabh­c ca | BBs_1,3.3 | bhedavyapadeÓĂt | BBs_1,3.4 | prakaraďĂt | BBs_1,3.5 | sthityadanĂbhyĂć ca | BBs_1,3.6 | bhĆmĂ saćprasĂdĂd adhyupadeÓĂt | BBs_1,3.7 | dharmopapatteÓ ca | BBs_1,3.8 | ak«aram ambarĂntadh­te÷ | BBs_1,3.9 | sĂ ca praÓĂsanĂt | BBs_1,3.10 | anyabhĂvavyĂv­tteÓca | BBs_1,3.11 | Ĺk«atikarmavyapadeÓĂt sa÷ | BBs_1,3.12 | dahara uttarebhya÷ | BBs_1,3.13 | gatiÓabdĂbhyĂć tathĂ hi d­«Âać liÇgać ca | BBs_1,3.14 | dh­teÓ ca mahimno 'syĂsminn upalabdhe÷ | BBs_1,3.15 | prasiddheÓ ca | BBs_1,3.16 | itaraparĂmarÓĂt sa iti cen nĂsaćbhavĂt | BBs_1,3.17 | uttarĂc ced ĂvirbhĆtasvarĆpas tu | BBs_1,3.18 | anyĂrthaÓ ca parĂmarÓa÷ | BBs_1,3.19 | alpaÓruter iti cet tad uktam | BBs_1,3.20 | anuk­tes tasya ca | BBs_1,3.21 | api ca smaryate | BBs_1,3.22 | ÓabdĂd eva pramita÷ | BBs_1,3.23 | h­dyapek«ayĂ tu manu«yĂdhikĂratvĂt | BBs_1,3.24 | tadupary api bĂdarĂyaďa÷ saćbhavĂt | BBs_1,3.25 | virodha÷ karmaďĹti cen nĂnekapratipatter darÓanĂt | BBs_1,3.26 | Óabda iti cen nĂta÷ prabhavĂt pratyak«ĂnumĂnĂbhyĂm | BBs_1,3.27 | ata eva ca nityatvam | BBs_1,3.28 | samĂnanĂmarĆpatvĂccĂv­ttĂvapyavirodho darÓanĂt sm­teÓ ca | BBs_1,3.29 | madhvĂdi«v asaćbhavĂd anadhikĂrać jaimini÷ | BBs_1,3.30 | jyoti«i bhĂvĂc ca | BBs_1,3.31 | bhĂvać tu bĂdarĂyaďo 'sti hi | BBs_1,3.32 | Óugasya tadanĂdaraÓravaďĂt tadĂdravaďĂt sĆcyate hi | BBs_1,3.33 | k«atriyatvagateÓ ca | BBs_1,3.34 | uttaratra caitrarathena liÇgĂt | BBs_1,3.35 | saćskĂraparĂmarÓĂt tadabhĂvĂbhilĂpĂc ca | BBs_1,3.36 | tadabhĂvanirdhĂraďe ca prav­tte÷ | BBs_1,3.37 | ÓravaďĂdhyayanĂrthaprati«edhĂt | BBs_1,3.38 | sm­teÓ ca | BBs_1,3.39 | kampanĂt | BBs_1,3.40 | jyotir darÓanĂt | BBs_1,3.41 | ĂkĂÓo 'rthĂntaratvĂdivyapadeÓĂt | BBs_1,3.42 | su«uptyutkrĂntyor bhedena | BBs_1,3.43 | patyĂdiÓabdebhya÷ | BBs_1,3.44 | ĂnumĂnikam apy eke«Ăm iti cen na ÓarĹra-rĆpaka-vinyasta-g­hĹter darÓayati ca | BBs_1,4.1 | sĆk«mać tu tadarhatvĂt | BBs_1,4.2 | tadadhĹnatvĂd arthavat | BBs_1,4.3 | j¤eyatvĂvacanĂc ca | BBs_1,4.4 | vadatĹti cen na prĂj¤o hi prakaraďĂt | BBs_1,4.5 | trayĂďĂm eva caivam upanyĂsa÷ praÓnaÓ ca | BBs_1,4.6 | mahadvac ca | BBs_1,4.7 | camasavadaviÓe«Ăt | BBs_1,4.8 | jyotirupakramĂ tu tathĂ hy adhĹyata eke | BBs_1,4.9 | kalpanopadeÓĂc ca madhvĂdivadavirodha÷ | BBs_1,4.10 | na saćkhyopasaćgrahĂdapi j¤ĂnĂbhĂvĂd atirekĂc ca | BBs_1,4.11 | prĂďĂdayo vĂkyaÓe«Ăt | BBs_1,4.12 | jyoti«aike«Ăm asatyanne | BBs_1,4.13 | kĂraďatvena cĂkĂÓĂdi«u yathĂvyapadi«Âokte÷ | BBs_1,4.14 | samĂkar«Ăt | BBs_1,4.15 | jagadvĂcitvĂt | BBs_1,4.16 | jĹvamukhyaprĂďaliÇgĂn neti cet tadvyĂkhyĂtam | BBs_1,4.17 | anyĂrthać tu jaimini÷ praÓnavyĂkhyĂnĂbhyĂm api caivam eke | BBs_1,4.18 | vĂkyĂnvayĂt | BBs_1,4.19 | pratij¤Ăsiddher liÇgam ĂÓmarathya÷ | BBs_1,4.20 | utkrami«yata evać bhĂvĂd ity au¬ulomi÷ | BBs_1,4.21 | avasthiter iti kĂÓak­tsna÷ | BBs_1,4.22 | prak­tiÓ ca pratij¤Ăd­«ÂĂntĂnuparodhĂt | BBs_1,4.23 | abhidhyopadeÓĂc ca | BBs_1,4.24 | sĂk«Ăc cobhayĂmnĂnĂt | BBs_1,4.25 | Ătmak­te÷ | BBs_1,4.26 | pariďĂmĂt | BBs_1,4.27 | yoniÓ ca hi gĹyate | BBs_1,4.28 | etena sarve vyĂkhyĂtĂ vyĂkhyĂtĂ÷ | BBs_1,4.29 | sm­tyanavakĂÓado«aprasaÇga iti cen nĂnyasm­tyanavakĂÓado«aprasaÇgĂt | BBs_2,1.1 | itare«Ăć cĂnupalabdhe÷ | BBs_2,1.2 | etena yoga÷ pratyukta÷ | BBs_2,1.3 | na vilak«aďatvĂd asya tathĂtvać ca ÓabdĂt | BBs_2,1.4 | abhimĂnivyapadeÓas tu viÓe«ĂnugatibhyĂm | BBs_2,1.5 | d­Óyate tu | BBs_2,1.6 | asad iti cen na prati«edhamĂtratvĂt | BBs_2,1.7 | apĹtau tadvatprasaÇgĂd asama¤jasam | BBs_2,1.8 | na tu d­«ÂĂntabhĂvĂt | BBs_2,1.9 | svapak«ado«Ăc ca | BBs_2,1.10 | tarkĂprati«ÂhĂnĂd api | BBs_2,1.11 | anyathĂnumeyam iti ced evam apy anirmok«aprasaÇga÷ | BBs_2,1.12 | etena Ói«ÂĂparigrahĂ api vyĂkhyĂtĂ÷ | BBs_2,1.13 | bhoktrĂpatter avibhĂgaÓ cet syĂl lokavat | BBs_2,1.14 | tadananyatvam ĂrambhaďaÓabdĂdibhya÷ | BBs_2,1.15 | bhĂve copalabdhe÷ | BBs_2,1.16 | satvĂc cĂparasya | BBs_2,1.17 | asadvyapadeÓĂn neti cen na dharmĂntareďa vĂkyaÓe«Ădyukte÷ ÓabdĂntarĂc ca | BBs_2,1.18 | paÂavac ca | BBs_2,1.19 | yathĂ ca prĂďĂdi÷ | BBs_2,1.20 | itaravyapadeÓĂd dhitĂkaraďĂdido«aprasakti÷ | BBs_2,1.21 | adhikać tu bhedanirdeÓĂt | BBs_2,1.22 | aÓmĂdivac ca tadanupapatti÷ | BBs_2,1.23 | upasaćhĂradarÓanĂn neti cen na k«Ĺravad dhi | BBs_2,1.24 | devĂdivad api loke | BBs_2,1.25 | k­tsnaprasaktir niravayavatvaÓabdakopo vĂ | BBs_2,1.26 | Órutes tu ÓabdamĆlatvĂt | BBs_2,1.27 | Ătmani caivać vicitrĂÓ ca hi | BBs_2,1.28 | svapak«ado«Ăc ca | BBs_2,1.29 | sarvopetĂ ca taddarÓanĂt | BBs_2,1.30 | vikaraďatvĂn neti cet tad uktam | BBs_2,1.31 | na prayojanavattvĂt | BBs_2,1.32 | lokavat tu lĹlĂkaivalyam | BBs_2,1.33 | vai«amyanairgh­ďye na sĂpek«atvĂt tathĂ hi darÓayati | BBs_2,1.34 | na karmĂvibhĂgĂd iti cen nĂnĂditvĂd upapadyate cĂpy upalabhyate ca | BBs_2,1.35 | sarvadharmopapatteÓ ca | BBs_2,1.36 | racanĂnupapatteÓ ca nĂnumĂnać prav­tteÓ ca | BBs_2,2.1 | payo 'mbuvac cet tatrĂpi | BBs_2,2.2 | vyatirekĂnavasthiteÓ cĂnapek«atvĂt | BBs_2,2.3 | anyatrĂbhĂvĂc ca na t­ďĂdivat | BBs_2,2.4 | puru«ĂÓmavad iti cet tathĂpi | BBs_2,2.5 | aÇgitvĂnupapatteÓ ca | BBs_2,2.6 | anyathĂnumitau ca j¤aÓaktiviyogĂt | BBs_2,2.7 | abhyupagame 'py arthĂbhĂvĂt | BBs_2,2.8 | viprati«edhĂc cĂsama¤jasam | BBs_2,2.9 | mahaddĹrghavad vĂ hrasvaparimaď¬alĂbhyĂm | BBs_2,2.10 | ubhayathĂpi na karmĂtastadabhĂva÷ | BBs_2,2.11 | samavĂyĂbhyupagamĂc ca sĂmyĂd anavasthite÷ | BBs_2,2.12 | nityam eva ca bhĂvĂt | BBs_2,2.13 | rĆpĂdimattvĂc ca viparyayo darÓanĂt | BBs_2,2.14 | ubhayathĂ ca do«Ăt | BBs_2,2.15 | aparigrahĂc cĂtyantam anapek«Ă | BBs_2,2.16 | samudĂya ubhayahetuke 'pi tadaprĂpti÷ | BBs_2,2.17 | itaretarapratyayatvĂd upapannam iti cen na saÇghĂtabhĂvĂnimittatvĂt | BBs_2,2.18 | uttarotpĂde ca pĆrvanirodhĂt | BBs_2,2.19 | asati pratij¤oparodho yaugapadyamanyathĂ | BBs_2,2.20 | pratisaćkhyĂpratisaćkhyĂnirodhĂprĂptir avicchedĂt | BBs_2,2.21 | ubhayathĂ ca do«Ăt | BBs_2,2.22 | ĂkĂÓe cĂviÓe«Ăt | BBs_2,2.23 | anusm­teÓ ca | BBs_2,2.24 | nĂsato 'd­«ÂatvĂt | BBs_2,2.25 | udĂsĹnĂnĂm api caivać siddhi÷ | BBs_2,2.26 | nĂbhĂva upalabdhe÷ | BBs_2,2.27 | vaidharmyĂc ca na svapnĂdivat | BBs_2,2.28 | na bhĂvo 'nupalabdhe÷ | BBs_2,2.29 | sarvathĂnupapatteÓ ca | BBs_2,2.30 | naikasminn asambhavĂt | BBs_2,2.31 | evać cĂtmĂkĂrtsnyam | BBs_2,2.32 | na ca paryĂyĂd apy avirodho vikĂrĂdibhya÷ | BBs_2,2.33 | antyĂvasthiteÓ cobhayanityatvĂd aviÓe«a÷ | BBs_2,2.34 | patyur asĂma¤jasyĂt | BBs_2,2.35 | adhi«ÂhĂnĂnupapatteÓ ca | BBs_2,2.36 | karaďavac cen na bhogĂdibhya÷ | BBs_2,2.37 | antavattvam asarvaj¤atĂ vĂ | BBs_2,2.38 | utpattyasaćbhavĂt | BBs_2,2.39 | na ca kartu÷ karaďam | BBs_2,2.40 | vij¤ĂnĂdibhĂve vĂ tadaprati«edha÷ | BBs_2,2.41 | viprati«edhĂc ca | BBs_2,2.42 | na viyadaÓrute÷ | BBs_2,3.1 | asti tu | BBs_2,3.2 | gauďyasaćbhavĂc chabdĂc ca | BBs_2,3.3 | syĂc caikasya brahmaÓabdavat | BBs_2,3.4 | pratij¤ĂhĂnir avyatirekĂt | BBs_2,3.5 | Óabdebhya÷ | BBs_2,3.6 | yĂvadvikĂrać tu vibhĂgo lokavat | BBs_2,3.7 | etena mĂtariÓvĂ vyĂkhyĂta÷ | BBs_2,3.8 | asaćbhavas tu sato 'nupapatte÷ | BBs_2,3.9 | tejo 'tas tathĂ hy Ăha | BBs_2,3.10 | Ăpa÷ | BBs_2,3.11 | p­thivĹ | BBs_2,3.12 | adhikĂrarĆpaÓabdĂntarebhya÷ | BBs_2,3.13 | tadabhidhyĂnĂd eva tu talliÇgĂt sa÷ | BBs_2,3.14 | viparyayeďa tu kramo 'ta upapadyate ca | BBs_2,3.15 | antarĂ vij¤ĂnamanasĹ krameďa talliÇgĂd iti cen nĂviÓe«Ăt | BBs_2,3.16 | carĂcaravyapĂÓrayas tu syĂt tadvyapadeÓo bhĂktas tadbhĂvabhĂvitvĂt | BBs_2,3.17 | nĂtmĂ Óruter nityatvĂc ca tĂbhya÷ | BBs_2,3.18 | j¤o 'ta eva | BBs_2,3.19 | utkrĂntigatyĂgatĹnĂm | BBs_2,3.20 | svĂtmanĂ cottarayo÷ | BBs_2,3.21 | nĂďuratacchruter iti cen netarĂdhikĂrĂt | BBs_2,3.22 | svaÓabdonmĂnĂbhyĂć ca | BBs_2,3.23 | avirodhaÓ candanavat | BBs_2,3.24 | avasthitivaiÓe«yĂd iti cen nĂbhyupagamĂd dh­di hi | BBs_2,3.25 | guďĂdvĂ lokavat | BBs_2,3.26 | vyatireko gandhavat tathĂ hi darÓayati | BBs_2,3.27 | p­thagupadeÓĂt | BBs_2,3.28 | tadguďasĂratvĂt tu tadvyapadeÓa÷ prĂj¤avat | BBs_2,3.29 | yĂvadĂtmabhĂvitvĂc ca na do«as taddarÓanĂt | BBs_2,3.30 | pućstvĂdivat tv asya sato 'bhivyaktiyogĂt | BBs_2,3.31 | nityopalabdhyanupalabdhiprasaÇgo 'nyataraniyamo vĂnyathĂ | BBs_2,3.32 | kartĂ ÓĂstrĂrthavattvĂt | BBs_2,3.33 | upĂdĂnĂd vihĂropadeÓĂc ca | BBs_2,3.34 | vyapadeÓĂc ca kriyĂyĂć na cen nirdeÓaviparyaya÷ | BBs_2,3.35 | upalabdhivadaniyama÷ | BBs_2,3.36 | ÓaktiviparyayĂt | BBs_2,3.37 | samĂdhyabhĂvĂc ca | BBs_2,3.38 | yathĂ ca tak«obhayathĂ | BBs_2,3.39 | parĂt tu tacchrute÷ | BBs_2,3.40 | k­taprayatnĂpek«as tu vihitaprati«iddhĂvaiyarthyĂdibhya÷ | BBs_2,3.41 | aćÓo nĂnĂvyapadeÓĂd anyathĂ cĂpi dĂÓakitavĂditvam adhĹyata eke | BBs_2,3.42 | mantravarďĂt | BBs_2,3.43 | api smaryate | BBs_2,3.44 | prakĂÓĂdivat tu naivać para÷ | BBs_2,3.45 | smaranti ca | BBs_2,3.46 | anuj¤ĂparihĂrau dehasambandhĂj jyotirĂdivat | BBs_2,3.47 | asantateÓ cĂvyatikara÷ | BBs_2,3.48 | ĂbhĂsa eva ca | BBs_2,3.49 | ad­«ÂĂniyamĂt | BBs_2,3.50 | abhisandhyĂdi«v api caivam | BBs_2,3.51 | pradeÓabhedĂd iti cen nĂntarbhĂvĂt | BBs_2,3.52 | tathĂ prĂďĂ÷ | BBs_2,4.1 | gauďyasaćbhavĂt tatprĂk ÓruteÓ ca | BBs_2,4.2 | tatpĆrvakatvĂd vĂca÷ | BBs_2,4.3 | sapta gater viÓe«itatvĂc ca | BBs_2,4.4 | hastĂdayas tu sthite 'to naivam | BBs_2,4.5 | aďavaÓ ca | BBs_2,4.6 | Óre«ÂhaÓ ca | BBs_2,4.7 | na vĂyukriye p­thagupadeÓĂt | BBs_2,4.8 | cak«urĂdivat tu tatsahaÓi«ÂyĂdibhya÷ | BBs_2,4.9 | akaraďatvĂc ca na do«as tathĂ hi darÓayati | BBs_2,4.10 | pa¤cav­ttir manovat vyapadiÓyate | BBs_2,4.11 | aďuÓ ca | BBs_2,4.12 | jyotir Ădyadhi«ÂhĂnać tu tadĂmananĂtprĂďavatĂ ÓabdĂt | BBs_2,4.13 | tasya ca nityatvĂt | BBs_2,4.14 | ta indriyĂďi tadvyapadeÓĂd anyatra Óre«ÂhĂt | BBs_2,4.15 | bhedaÓruter vailak«aďyĂc ca | BBs_2,4.16 | saćj¤ĂmĆrtikĘptis tu triv­tkurvata upadeÓĂt | BBs_2,4.17 | mĂćsĂdi bhaumać yathĂÓabdamitarayoÓ ca | BBs_2,4.18 | vaiÓe«yĂt tu tadvĂdas tadvĂda÷ | BBs_2,4.19 | tadantarapratipattau raćhati saćpari«vakta÷ praÓnanirĆpaďĂbhyĂm | BBs_3,1.1 | tryĂtmakatvĂt tu bhĆyastvĂt | BBs_3,1.2 | prĂďagateÓ ca | BBs_3,1.3 | agnyĂdiÓruter iti cen na bhĂktatvĂt | BBs_3,1.4 | prathame 'ÓravaďĂd iti cen na tĂ eva hy upapatte÷ | BBs_3,1.5 | aÓrutatvĂd iti cen ne«ÂĂdikĂriďĂć pratĹte÷ | BBs_3,1.6 | bhĂktać vĂnĂtmavittvĂt tathĂ hi darÓayati | BBs_3,1.7 | k­tĂtyaye 'nuÓayavĂn d­«Âasm­tibhyĂć yathetamanevać ca | BBs_3,1.8 | caraďĂd iti cen na tadupalak«aďĂrtheti kĂr«ďĂjini÷ | BBs_3,1.9 | Ănarthakyam iti cen na tadapek«atvĂt | BBs_3,1.10 | suk­tadu«k­te eveti tu bĂdari÷ | BBs_3,1.11 | ani«ÂĂdikĂriďĂm api ca Órutam | BBs_3,1.12 | saćyamane tv anubhĆyetare«ĂmĂrohĂv arohau tadgatidarÓanĂt | BBs_3,1.13 | smaranti ca | BBs_3,1.14 | api sapta | BBs_3,1.15 | tatrĂpi tadvyĂpĂrĂdavirodha÷ | BBs_3,1.16 | vidyĂkarmaďor iti tu prak­tatvĂt | BBs_3,1.17 | na t­tĹye tathopalabdhe÷ | BBs_3,1.18 | smaryate 'pi ca loke | BBs_3,1.19 | darÓanĂc ca | BBs_3,1.20 | t­tĹyaÓabdĂvarodha÷ saćÓokajasya | BBs_3,1.21 | tatsvĂbhĂvyĂpattirupapatte÷ | BBs_3,1.22 | nĂticireďa viÓe«Ăt | BBs_3,1.23 | anyĂdhi«Âhite pĆrvavadabhilĂpĂt | BBs_3,1.24 | aÓuddham iti cen na ÓabdĂt | BBs_3,1.25 | reta÷sigyogo 'tha | BBs_3,1.26 | yone÷ÓarĹram | BBs_3,1.27 | sandhye s­«ÂirĂha hi | BBs_3,2.1 | nirmĂtĂrać caike putrĂdayaÓ ca | BBs_3,2.2 | mĂyĂmĂtrać tu kĂrtsnyenĂnabhivyaktasvarĆpatvĂt | BBs_3,2.3 | parĂbhidhyĂnĂt tu tirohitać tato hyasya bandhaviparyayau | BBs_3,2.4 | dehayogĂdvĂ so 'pi | BBs_3,2.5 | sĆcakaÓ ca hi ÓruterĂcak«ate ca tadvida÷ | BBs_3,2.6 | tadabhĂvo nìūu tacchruterĂtmani ca | BBs_3,2.7 | ata÷ prabodho 'smĂt | BBs_3,2.8 | sa eva tu karmĂnusm­tiÓabdavidhibhya÷ | BBs_3,2.9 | mugdher'dhasaćpatti÷ pariÓe«Ăt | BBs_3,2.10 | na sthĂnato 'pi parasyobhayaliÇgać sarvatra hi | BBs_3,2.11 | bhedĂd iti cen na pratyekamatadvacanĂt | BBs_3,2.12 | api caivam eke | BBs_3,2.13 | arĆpavadeva hi tatpradhĂnatvĂt | BBs_3,2.14 | prakĂÓavaccĂvaiyarthyĂt | BBs_3,2.15 | Ăha ca tanmĂtram | BBs_3,2.16 | darÓayati cĂtho api smaryate | BBs_3,2.17 | ata eva copamĂ sĆryakĂdivat | BBs_3,2.18 | ambuvadagrahaďĂt tu na tathĂtvam | BBs_3,2.19 | v­ddhihrĂsabhĂktvamantarbhĂvĂdubhayasĂma¤jasyĂdevać darÓanĂc ca | BBs_3,2.20 | prak­taitĂvattvać hi prati«edhati tato bravĹti ca bhĆya÷ | BBs_3,2.21 | tadavyaktamĂha hi | BBs_3,2.22 | api saćrĂdhane pratyak«ĂnumĂnĂbhyĂm | BBs_3,2.23 | prakĂÓĂdivaccĂvaiÓe«yać prakĂÓaÓ ca karmaďyabhyĂsĂt | BBs_3,2.24 | ato 'nantena tathĂ hi liÇgam | BBs_3,2.25 | ubhayavyapadeÓĂttvahikuď¬alavat | BBs_3,2.26 | prakĂÓĂÓrayavadvĂ tejastvĂt | BBs_3,2.27 | pĆrvavadvĂ | BBs_3,2.28 | prati«edhĂc ca | BBs_3,2.29 | paramatassetĆnmĂnasaćbandhabhedavyapadeÓebhya÷ | BBs_3,2.30 | sĂmĂnyĂt tu | BBs_3,2.31 | buddhyartha÷ pĂdavat | BBs_3,2.32 | sthĂnaviÓe«ĂtprakĂÓĂdivat | BBs_3,2.33 | upapatteÓ ca | BBs_3,2.34 | tathĂnyaprati«edhĂt | BBs_3,2.35 | anena sarvagatatvamĂyĂmaÓabdĂdibhya÷ | BBs_3,2.36 | phalamata upapatte÷ | BBs_3,2.37 | ÓrutatvĂc ca | BBs_3,2.38 | dharmać jaiminirata eva | BBs_3,2.39 | pĆrvać tu bĂdarĂyaďo hetuvyapadeÓĂt | BBs_3,2.40 | sarvavedĂntapratyayać codanĂdyaviÓe«Ăt | BBs_3,3.1 | bhedĂn neti ced ekasyĂm api | BBs_3,3.2 | svĂdhyĂyasya tathĂtve hi samĂcĂre 'dhikĂrĂc ca savavac ca tanniyama÷ | BBs_3,3.3 | darÓayati ca | BBs_3,3.4 | upasaćhĂror'thĂbhedĂdvidhiÓe«avatsamĂne ca | BBs_3,3.5 | anyathĂtvać ÓabdĂd iti cen nĂviÓe«Ăt | BBs_3,3.6 | na vĂ prakaraďabhedĂt parovarĹyastvĂdivat | BBs_3,3.7 | saćj¤ĂtaÓ cet tad uktam asti tu tad api | BBs_3,3.8 | vyĂpteÓ ca sama¤jasam | BBs_3,3.9 | sarvĂbhedĂdanyatreme | BBs_3,3.10 | ĂnandĂdaya÷ pradhĂnasya | BBs_3,3.11 | priyaÓirastvĂdyaprĂptirupacayĂpacayau hi bhede | BBs_3,3.12 | itare tvarthasĂmĂnyĂt | BBs_3,3.13 | ĂdhyĂnĂya prayojanĂbhĂvĂt | BBs_3,3.14 | ĂtmaÓabdĂc ca | BBs_3,3.15 | Ătmag­hĹtir itaravad uttarĂt | BBs_3,3.16 | anvayĂd iti cet syĂd avadhĂraďĂt | BBs_3,3.17 | kĂryĂkhyĂnĂdapĆrvam | BBs_3,3.18 | samĂna evać cĂbhedĂt | BBs_3,3.19 | sambandhĂdevamanyatrĂpi | BBs_3,3.20 | na vĂ viÓe«Ăt | BBs_3,3.21 | darÓayati ca | BBs_3,3.22 | saćbh­tidyuvyĂptyapi cĂta÷ | BBs_3,3.23 | puru«avidyĂyĂmapi cetare«ĂmanĂmnĂnĂt | BBs_3,3.24 | vedhĂdyarthabhedĂt | BBs_3,3.25 | hĂnau tĆpĂyanaÓabdaÓe«atvĂt kuÓĂcchandasstutyupagĂnavattaduktam | BBs_3,3.26 | sĂćparĂye tartavyĂbhĂvĂt tathĂ hy anye | BBs_3,3.27 | chandata ubhayĂvirodhĂt | BBs_3,3.28 | gater arthavattvam ubhayathĂnyathĂ hi virodha÷ | BBs_3,3.29 | upapannas tallak«aďĂrthopalabdher lokavat | BBs_3,3.30 | yĂvadadhikĂram avasthitir ĂdhikĂrikĂďĂm | BBs_3,3.31 | aniyamassarve«ĂmavirodhaÓÓabdĂnumĂnĂbhyĂm | BBs_3,3.32 | ak«aradhiyĂć tvavarodhassĂmĂnyatadbhĂvĂbhyĂmaupasadavattaduktam | BBs_3,3.33 | iyadĂmananĂt | BBs_3,3.34 | antarĂ bhĆtagrĂmavatsvĂtmano 'nyathĂ bhedĂnupapattir iti cen nopadeÓavat | BBs_3,3.35 | vyatihĂro viÓić«anti hĹtaravat | BBs_3,3.36 | saiva hi satyĂdaya÷ | BBs_3,3.37 | kĂmĂdĹtaratra tatra cĂ'yatanĂdibhya÷ | BBs_3,3.38 | ĂdarĂdalopa÷ | BBs_3,3.39 | upasthite 'tastadvacanĂt | BBs_3,3.40 | tannirdhĂraďĂniyamastadd­«Âe÷ p­thagghyapratibandha÷ phalam | BBs_3,3.41 | pradĂnavadeva taduktam | BBs_3,3.42 | liÇgabhĆyastvĂttaddhi balĹyastadapi | BBs_3,3.43 | pĆrvavikalpa÷ prakaraďĂtsyĂt kriyĂmĂnasavat | BBs_3,3.44 | atideÓĂc ca | BBs_3,3.45 | vidyaiva tu nirdhĂraďĂddarÓanĂc ca | BBs_3,3.46 | ÓrutyĂdibalĹyastvĂc ca na bĂdha÷ | BBs_3,3.47 | anubandhĂdibhya÷ praj¤Ăntarap­thaktvavadd­«ÂaÓ ca taduktam | BBs_3,3.48 | na sĂmĂnyĂdapyupalabdherm­tyuvanna hi lokĂpatti÷ | BBs_3,3.49 | pareďa ca Óabdasya tĂdvidhyać bhĆyastvĂt tv anubandha÷ | BBs_3,3.50 | eka Ătmana÷ ÓarĹre bhĂvĂt | BBs_3,3.51 | vyatirekastadbhĂvabhĂvitvĂnna tĆpalabdhivat | BBs_3,3.52 | aÇgĂvabaddhĂstu na ÓĂkhĂsu hi prativedam | BBs_3,3.53 | mantrĂdivadvĂvirodha÷ | BBs_3,3.54 | bhĆmna÷ kratuvajjyĂyasvać tathĂ hi darÓayati | BBs_3,3.55 | nĂnĂ ÓabdĂdibhedĂt | BBs_3,3.56 | vikalpo 'viÓi«ÂaphalatvĂt | BBs_3,3.57 | kĂmyĂstu yathĂkĂmać samuccĹyeranna vĂ pĆrvahetvabhĂvĂt | BBs_3,3.58 | aÇge«u yathĂÓrayabhĂva÷ | BBs_3,3.59 | Ói«ÂeÓ ca | BBs_3,3.60 | samĂhĂrĂt | BBs_3,3.61 | guďasĂdhĂraďyaÓruteÓ ca | BBs_3,3.62 | na vĂ tatsahabhĂvĂÓrute÷ | BBs_3,3.63 | darÓanĂc ca | BBs_3,3.64 | puru«Ărtho 'ta÷ ÓabdĂd iti bĂdarĂyaďa÷ | BBs_3,4.1 | Óe«atvĂtpuru«ĂrthavĂdo yathĂnye«v iti jaimini÷ | BBs_3,4.2 | ĂcĂradarÓanĂt | BBs_3,4.3 | tacchrute÷ | BBs_3,4.4 | samanvĂrambhaďĂt | BBs_3,4.5 | tadvato vidhĂnĂt | BBs_3,4.6 | niyamĂt | BBs_3,4.7 | adhikopadeÓĂt tu bĂdarĂyaďasyaivać taddarÓanĂt | BBs_3,4.8 | tulyać tu darÓanam | BBs_3,4.9 | asĂrvatrikĹ | BBs_3,4.10 | vibhĂga÷ Óatavat | BBs_3,4.11 | adhyayanamĂtravata÷ | BBs_3,4.12 | nĂviÓe«Ăt | BBs_3,4.13 | stutaye 'numatirvĂ | BBs_3,4.14 | kĂmakĂreďa caike | BBs_3,4.15 | upamardać ca | BBs_3,4.16 | Ćrdhvaretassu ca Óabde hi | BBs_3,4.17 | parĂmarÓać jaiminiracodanĂccĂpavadati hi | BBs_3,4.18 | anu«Âheyać bĂdarĂyaďassĂmyaÓrute÷ | BBs_3,4.19 | vidhir vĂ dhĂraďavat | BBs_3,4.20 | stutimĂtram upĂdĂnĂd iti cen nĂpĆrvatvĂt | BBs_3,4.21 | bhĂvaÓabdĂc ca | BBs_3,4.22 | pĂriplavĂrthĂ iti cen na viÓe«itatvĂt | BBs_3,4.23 | tathĂ caikavĂkyopabandhĂt | BBs_3,4.24 | ata eva cĂgnĹndhanĂdyanapek«Ă | BBs_3,4.25 | sarvĂpek«Ă ca yaj¤ĂdiÓruter aÓvavat | BBs_3,4.26 | ÓamadamĂdyupetas syĂt tathĂpi tu tadvidhes tadaÇgatayĂ te«Ăm apy avaÓyĂnu«ÂheyatvĂt | BBs_3,4.27 | sarvĂn nĂnumatiÓ ca prĂďĂtyaye taddarÓanĂt | BBs_3,4.28 | abĂdhĂc ca | BBs_3,4.29 | api smaryate | BBs_3,4.30 | ÓabdaÓ cĂto 'kĂmakĂre | BBs_3,4.31 | vihitatvĂc cĂ'ÓramakarmĂpi | BBs_3,4.32 | sahakĂritvena ca | BBs_3,4.33 | sarvathĂpi ta evobhayaliÇgĂt | BBs_3,4.34 | anabhibhavać ca darÓayati | BBs_3,4.35 | antarĂ cĂpi tu tadd­«Âe÷ | BBs_3,4.36 | api smaryate | BBs_3,4.37 | viÓe«ĂnugrahaÓ ca | BBs_3,4.38 | atas tv itarajjyĂyo liÇgĂc ca | BBs_3,4.39 | tadbhĆtasya tu nĂtadbhĂvo jaiminer api niyamĂt tadrĆpĂbhĂvebhya÷ | BBs_3,4.40 | na cĂdhikĂrikam api patanĂnumĂnĂt tadayogĂt | BBs_3,4.41 | upapĆrvam apĹty eke bhĂvamaÓanavat tad uktam | BBs_3,4.42 | bahis tĆbhayathĂpi sm­ter ĂcĂrĂc ca | BBs_3,4.43 | svĂmina÷ phalaÓruter ity Ătreya÷ | BBs_3,4.44 | Ărtvijyam ity au¬ulomi÷ tasmai hi parikrĹyate | BBs_3,4.45 | sahakĂryantaravidhi÷ pak«eďa t­tĹyać tadvato vidhyĂdivat | BBs_3,4.46 | k­tsnabhĂvĂt tu g­hiďopasaćhĂra÷ | BBs_3,4.47 | maunavad itare«Ăm apy upadeÓĂt | BBs_3,4.48 | anĂvi«kurvann anvayĂt | BBs_3,4.49 | aihikam aprastutapratibandhe taddarÓanĂt | BBs_3,4.50 | evać muktiphalĂniyamas tadavasthĂvadh­tes tadavasthĂvadh­te÷ | BBs_3,4.51 | Ăv­ttir asak­dupadeÓĂt | BBs_4,1.1 | liÇgĂc ca | BBs_4,1.2 | Ătmeti tĆpagacchanti grĂhayanti ca | BBs_4,1.3 | na pratĹke na hi sa÷ | BBs_4,1.4 | brahmad­«Âir utkar«Ăt | BBs_4,1.5 | ĂdityĂdimatayaÓ cĂÇga upapatte÷ | BBs_4,1.6 | ĂsĹna÷ saćbhavĂt | BBs_4,1.7 | dhyĂnĂc ca | BBs_4,1.8 | acalatvać cĂpek«ya | BBs_4,1.9 | smaranti ca | BBs_4,1.10 | yatraikĂgratĂ tatrĂviÓe«Ăt | BBs_4,1.11 | ĂprayĂďĂt tatrĂpi hi d­«Âam | BBs_4,1.12 | tadadhigama uttarapĆrvĂghayor aÓle«avinĂÓau tadvyapadeÓĂt | BBs_4,1.13 | itarasyĂpy evam asaćÓle«a÷ pĂte tu | BBs_4,1.14 | anĂrabdhakĂrye eva tu pĆrve tadavadhe÷ | BBs_4,1.15 | agnihotrĂdi tu tatkĂryĂyaiva taddarÓanĂt | BBs_4,1.16 | ato 'nyĂpi hy eke«Ăm ubhayo÷ | BBs_4,1.17 | yad eva vidyayeti hi | BBs_4,1.18 | bhogena tv itare k«apayitvĂtha saćpadyate | BBs_4,1.19 | vĂÇmanasi darÓanĂc chabdĂc ca | BBs_4,2.1 | ata eva sarvĂďyanu | BBs_4,2.2 | tanmana÷ prĂďa uttarĂt | BBs_4,2.3 | so 'dhyak«e tadupagamĂdibhya÷ | BBs_4,2.4 | bhĆte«u tacchrute÷ | BBs_4,2.5 | naikasmin darÓayato hi | BBs_4,2.6 | samĂnĂ cĂs­tyupakramĂd am­tatvać cĂnupo«ya | BBs_4,2.7 | tadĂpĹte÷ saćsĂravyapadeÓĂt | BBs_4,2.8 | sĆk«mać pramĂďataÓ ca tathopalabdhe÷ | BBs_4,2.9 | nopamardenĂta÷ | BBs_4,2.10 | asyaiva copapatter Ć«mĂ | BBs_4,2.11 | prati«edhĂd iti cen na ÓĂrĹrĂt spa«Âo hyeke«Ăm | BBs_4,2.12 | smaryate ca | BBs_4,2.13 | tĂni pare tathĂ hy Ăha | BBs_4,2.14 | avibhĂgo vacanĂt | BBs_4,2.15 | tadokograjvalanać tatprakĂÓitadvĂro vidyĂsĂmarthyĂt tacche«agatyanusm­tiyogĂc | BBs_4,2.16 | raÓmyanusĂrĹ | BBs_4,2.17 | niÓi neti cen na sambandhasya yĂvaddehabhĂvitvĂd darÓayati ca | BBs_4,2.18 | ataÓ cĂyane 'pi dak«iďe | BBs_4,2.19 | yogina÷ prati smaryete smĂrte caite | BBs_4,2.20 | arcirĂdinĂ tatprathite÷ | BBs_4,3.1 | vĂyumabdĂdaviÓe«aviÓe«ĂbhyĂm | BBs_4,3.2 | taÂito 'dhi varuďa÷ saćbandhĂt | BBs_4,3.3 | ĂtivĂhikĂs talliÇgĂt | BBs_4,3.4 | vaidyutenaiva tatas tacchrute÷ | BBs_4,3.5 | kĂryać bĂdarirasya gatyupapatte÷ | BBs_4,3.6 | viÓe«itatvĂc ca | BBs_4,3.7 | sĂmĹpyĂt tu tadvyapadeÓa÷ | BBs_4,3.8 | kĂryĂtyaye tadadhyak«eďa sahĂta÷ param abhidhĂnĂt | BBs_4,3.9 | sm­teÓ ca | BBs_4,3.10 | parać jaiminir mukhyatvĂt | BBs_4,3.11 | darÓanĂc ca | BBs_4,3.12 | na ca kĂrye pratyabhisandhi÷ | BBs_4,3.13 | apratĹkĂlambanĂn nayatĹti bĂdarĂyaďa ubhayathĂ ca do«Ăt tatkratuÓ ca | BBs_4,3.14 | viÓe«ać ca darÓayati | BBs_4,3.15 | saćpadyĂvirbhĂva÷ svena ÓabdĂt | BBs_4,4.1 | mukta÷ pratij¤ĂnĂt | BBs_4,4.2 | ĂtmĂ prakaraďĂt | BBs_4,4.3 | avibhĂgena d­«ÂatvĂt | BBs_4,4.4 | brĂhmeďa jaiminir upanyĂsĂdibhya÷ | BBs_4,4.5 | cititanmĂtreďa tadĂtmakatvĂd ity au¬ulomi÷ | BBs_4,4.6 | evam apy upanyĂsĂt pĆrvabhĂvĂd avirodhać bĂdarĂyaďa÷ | BBs_4,4.7 | saćkalpĂd eva tacchrute÷ | BBs_4,4.8 | ata eva cĂnanyĂdhipati÷ | BBs_4,4.9 | abhĂvać bĂdarir Ăha hy evam | BBs_4,4.10 | bhĂvać jaiminir vikalpĂmananĂt | BBs_4,4.11 | dvĂdaÓĂhavad ubhayavidhać bĂdarĂyaďo 'ta÷ | BBs_4,4.12 | tanvabhĂve sandhyavad upapatte÷ | BBs_4,4.13 | bhĂve jĂgradvat | BBs_4,4.14 | pradĹpavadĂveÓas tathĂ hi darÓayati | BBs_4,4.15 | svĂpyayasaćpatyor anyatarĂpek«am Ăvi«k­tać hi | BBs_4,4.16 | jagadvyĂpĂravarjać prakaraďĂd asaćnihitatvĂc ca | BBs_4,4.17 | pratyak«opadeÓĂd iti cen nĂdhikĂrikamaď¬alasthokte÷ | BBs_4,4.18 | vikĂrĂvarti ca tathĂ hi sthitim Ăha | BBs_4,4.19 | darÓayataÓ caivać pratyak«ĂnumĂne | BBs_4,4.20 | bhogamĂtrasĂmyaliÇgĂc ca | BBs_4,4.21 | anĂv­tti÷ ÓabdĂd anĂv­tti÷ ÓabdĂt | BBs_4,4.22 |