Badarayana: Brahmasutra Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. THE TEXT IS NOT PROOF-READ! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ athāto brahmajij¤āsā | BBs_1,1.1 | janmādyasya yataū | BBs_1,1.2 | ÷āstrayonitvāt | BBs_1,1.3 | tat tu samanvayāt | BBs_1,1.4 | ãkųater nā÷abdam | BBs_1,1.5 | gauõa÷ cen nātma÷abdāt | BBs_1,1.6 | tanniųņhasya mokųopade÷āt | BBs_1,1.7 | heyatvāvacanāc ca | BBs_1,1.8 | pratij¤āvirodhāt | BBs_1,1.9 | svāpyayāt | BBs_1,1.10 | gatisāmānyāt | BBs_1,1.11 | ÷rutatvāc ca | BBs_1,1.12 | ānandamayo 'bhyāsāt | BBs_1,1.13 | vikāra÷abdān neti cen na prācuryāt | BBs_1,1.14 | taddhetuvyapade÷āc ca | BBs_1,1.15 | māntravarõikameva ca gãyate | BBs_1,1.16 | netaro 'nupapatteū | BBs_1,1.17 | bhedavyapade÷āc ca | BBs_1,1.18 | kāmāc ca nānumānāpekųā | BBs_1,1.19 | asminn asya ca tadyogaü ÷āsti | BBs_1,1.20 | antas taddharmopade÷āt | BBs_1,1.21 | bhedavyapade÷āc cānyaū | BBs_1,1.22 | ākā÷as talliīgāt | BBs_1,1.23 | ata eva prāõaū | BBs_1,1.24 | jyoti÷ caraõābhidhānāt | BBs_1,1.25 | chando 'bhidhānān neti cen na tathā ceto'rpaõanigadāt tathā hi dar÷anam | BBs_1,1.26 | bhåtādipādavyapade÷opapatte÷ caivam | BBs_1,1.27 | upade÷abhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.28 | prāõas tathānugamāt | BBs_1,1.29 | na vaktur ātmopade÷ād iti ced adhyātmasaübandhabhåmā hy asmin | BBs_1,1.30 | ÷āstradįųņyā tåpade÷o vāmadevavat | BBs_1,1.31 | jãvamukhyaprāõaliīgān neti cen nopāsātraividhyādā÷ritatvād iha tadyogāt | BBs_1,1.32 | sarvatra prasiddhopade÷āt | BBs_1,2.1 | vivakųitaguõopapatte÷ ca | BBs_1,2.2 | anupapattes tu na ÷ārãraū | BBs_1,2.3 | karmakartįvyapade÷āc ca | BBs_1,2.4 | ÷abdavi÷eųāt | BBs_1,2.5 | smįte÷ ca | BBs_1,2.6 | arbhakaustvāt tadvyapade÷āc ca neti cen na nicāyyatvād evaü vyomavac ca | BBs_1,2.7 | saübhogaprāptir iti cen na vai÷eųyāt | BBs_1,2.8 | attā carācaragrahaõāt | BBs_1,2.9 | prakaraõāc ca | BBs_1,2.10 | guhāü praviųņāv ātmānau hi taddar÷anāt | BBs_1,2.11 | vi÷eųaõāc ca | BBs_1,2.12 | antara upapatteū | BBs_1,2.13 | sthānādivyapade÷āc ca | BBs_1,2.14 | sukhavi÷iųņābhidhānād eva ca | BBs_1,2.15 | ata eva ca sa brahma | BBs_1,2.16 | ÷rutopaniųatkagatyabhidhānāc ca | BBs_1,2.17 | anavasthiter asaübhavāc ca netaraū | BBs_1,2.18 | antaryāmyadhidaivādhilokādiųu taddharmavyapade÷āt | BBs_1,2.19 | na ca smārtam ataddharmābhilāpāc chārãra÷ ca | BBs_1,2.20 | ubhaye 'pi hi bhedenainam adhãyate | BBs_1,2.21 | adį÷yatvādiguõako dharmokteū | BBs_1,2.22 | vi÷eųaõabhedavyapade÷ābhyāü ca netarau | BBs_1,2.23 | råpopanyāsāc ca | BBs_1,2.24 | vai÷vānaraū sādhāraõa÷abdavi÷eųāt | BBs_1,2.25 | smaryamāõam anumānaü syād iti | BBs_1,2.26 | ÷abdādibhyo 'ntaūpratiųņhānāc ca neti cen na tathā dįųņyupade÷ād asambhavāt puruųamapi cainam adhãyate | BBs_1,2.27 | ata eva na devatā bhåtaü ca | BBs_1,2.28 | sākųād apy avirodhaü jaiminiū | BBs_1,2.29 | abhivyakter ity ā÷marathyaū | BBs_1,2.30 | anusmįter bādariū | BBs_1,2.31 | saüpatter iti jaiminis tathā hi dar÷ayati | BBs_1,2.32 | āmananti cainam asmin | BBs_1,2.33 | dyubhvādyāyatanaü sva÷abdāt | BBs_1,3.1 | muktopasįpyavyapade÷āc ca | BBs_1,3.2 | nānumānam atacchabdāt prāõabhįc ca | BBs_1,3.3 | bhedavyapade÷āt | BBs_1,3.4 | prakaraõāt | BBs_1,3.5 | sthityadanābhyāü ca | BBs_1,3.6 | bhåmā saüprasādād adhyupade÷āt | BBs_1,3.7 | dharmopapatte÷ ca | BBs_1,3.8 | akųaram ambarāntadhįteū | BBs_1,3.9 | sā ca pra÷āsanāt | BBs_1,3.10 | anyabhāvavyāvįtte÷ca | BBs_1,3.11 | ãkųatikarmavyapade÷āt saū | BBs_1,3.12 | dahara uttarebhyaū | BBs_1,3.13 | gati÷abdābhyāü tathā hi dįųņaü liīgaü ca | BBs_1,3.14 | dhįte÷ ca mahimno 'syāsminn upalabdheū | BBs_1,3.15 | prasiddhe÷ ca | BBs_1,3.16 | itaraparāmar÷āt sa iti cen nāsaübhavāt | BBs_1,3.17 | uttarāc ced āvirbhåtasvaråpas tu | BBs_1,3.18 | anyārtha÷ ca parāmar÷aū | BBs_1,3.19 | alpa÷ruter iti cet tad uktam | BBs_1,3.20 | anukįtes tasya ca | BBs_1,3.21 | api ca smaryate | BBs_1,3.22 | ÷abdād eva pramitaū | BBs_1,3.23 | hįdyapekųayā tu manuųyādhikāratvāt | BBs_1,3.24 | tadupary api bādarāyaõaū saübhavāt | BBs_1,3.25 | virodhaū karmaõãti cen nānekapratipatter dar÷anāt | BBs_1,3.26 | ÷abda iti cen nātaū prabhavāt pratyakųānumānābhyām | BBs_1,3.27 | ata eva ca nityatvam | BBs_1,3.28 | samānanāmaråpatvāccāvįttāvapyavirodho dar÷anāt smįte÷ ca | BBs_1,3.29 | madhvādiųv asaübhavād anadhikāraü jaiminiū | BBs_1,3.30 | jyotiųi bhāvāc ca | BBs_1,3.31 | bhāvaü tu bādarāyaõo 'sti hi | BBs_1,3.32 | ÷ugasya tadanādara÷ravaõāt tadādravaõāt såcyate hi | BBs_1,3.33 | kųatriyatvagate÷ ca | BBs_1,3.34 | uttaratra caitrarathena liīgāt | BBs_1,3.35 | saüskāraparāmar÷āt tadabhāvābhilāpāc ca | BBs_1,3.36 | tadabhāvanirdhāraõe ca pravįtteū | BBs_1,3.37 | ÷ravaõādhyayanārthapratiųedhāt | BBs_1,3.38 | smįte÷ ca | BBs_1,3.39 | kampanāt | BBs_1,3.40 | jyotir dar÷anāt | BBs_1,3.41 | ākā÷o 'rthāntaratvādivyapade÷āt | BBs_1,3.42 | suųuptyutkrāntyor bhedena | BBs_1,3.43 | patyādi÷abdebhyaū | BBs_1,3.44 | ānumānikam apy ekeųām iti cen na ÷arãra-råpaka-vinyasta-gįhãter dar÷ayati ca | BBs_1,4.1 | såkųmaü tu tadarhatvāt | BBs_1,4.2 | tadadhãnatvād arthavat | BBs_1,4.3 | j¤eyatvāvacanāc ca | BBs_1,4.4 | vadatãti cen na prāj¤o hi prakaraõāt | BBs_1,4.5 | trayāõām eva caivam upanyāsaū pra÷na÷ ca | BBs_1,4.6 | mahadvac ca | BBs_1,4.7 | camasavadavi÷eųāt | BBs_1,4.8 | jyotirupakramā tu tathā hy adhãyata eke | BBs_1,4.9 | kalpanopade÷āc ca madhvādivadavirodhaū | BBs_1,4.10 | na saükhyopasaügrahādapi j¤ānābhāvād atirekāc ca | BBs_1,4.11 | prāõādayo vākya÷eųāt | BBs_1,4.12 | jyotiųaikeųām asatyanne | BBs_1,4.13 | kāraõatvena cākā÷ādiųu yathāvyapadiųņokteū | BBs_1,4.14 | samākarųāt | BBs_1,4.15 | jagadvācitvāt | BBs_1,4.16 | jãvamukhyaprāõaliīgān neti cet tadvyākhyātam | BBs_1,4.17 | anyārthaü tu jaiminiū pra÷navyākhyānābhyām api caivam eke | BBs_1,4.18 | vākyānvayāt | BBs_1,4.19 | pratij¤āsiddher liīgam ā÷marathyaū | BBs_1,4.20 | utkramiųyata evaü bhāvād ity auķulomiū | BBs_1,4.21 | avasthiter iti kā÷akįtsnaū | BBs_1,4.22 | prakįti÷ ca pratij¤ādįųņāntānuparodhāt | BBs_1,4.23 | abhidhyopade÷āc ca | BBs_1,4.24 | sākųāc cobhayāmnānāt | BBs_1,4.25 | ātmakįteū | BBs_1,4.26 | pariõāmāt | BBs_1,4.27 | yoni÷ ca hi gãyate | BBs_1,4.28 | etena sarve vyākhyātā vyākhyātāū | BBs_1,4.29 | smįtyanavakā÷adoųaprasaīga iti cen nānyasmįtyanavakā÷adoųaprasaīgāt | BBs_2,1.1 | itareųāü cānupalabdheū | BBs_2,1.2 | etena yogaū pratyuktaū | BBs_2,1.3 | na vilakųaõatvād asya tathātvaü ca ÷abdāt | BBs_2,1.4 | abhimānivyapade÷as tu vi÷eųānugatibhyām | BBs_2,1.5 | dį÷yate tu | BBs_2,1.6 | asad iti cen na pratiųedhamātratvāt | BBs_2,1.7 | apãtau tadvatprasaīgād asama¤jasam | BBs_2,1.8 | na tu dįųņāntabhāvāt | BBs_2,1.9 | svapakųadoųāc ca | BBs_2,1.10 | tarkāpratiųņhānād api | BBs_2,1.11 | anyathānumeyam iti ced evam apy anirmokųaprasaīgaū | BBs_2,1.12 | etena ÷iųņāparigrahā api vyākhyātāū | BBs_2,1.13 | bhoktrāpatter avibhāga÷ cet syāl lokavat | BBs_2,1.14 | tadananyatvam ārambhaõa÷abdādibhyaū | BBs_2,1.15 | bhāve copalabdheū | BBs_2,1.16 | satvāc cāparasya | BBs_2,1.17 | asadvyapade÷ān neti cen na dharmāntareõa vākya÷eųādyukteū ÷abdāntarāc ca | BBs_2,1.18 | paņavac ca | BBs_2,1.19 | yathā ca prāõādiū | BBs_2,1.20 | itaravyapade÷ād dhitākaraõādidoųaprasaktiū | BBs_2,1.21 | adhikaü tu bhedanirde÷āt | BBs_2,1.22 | a÷mādivac ca tadanupapattiū | BBs_2,1.23 | upasaühāradar÷anān neti cen na kųãravad dhi | BBs_2,1.24 | devādivad api loke | BBs_2,1.25 | kįtsnaprasaktir niravayavatva÷abdakopo vā | BBs_2,1.26 | ÷rutes tu ÷abdamålatvāt | BBs_2,1.27 | ātmani caivaü vicitrā÷ ca hi | BBs_2,1.28 | svapakųadoųāc ca | BBs_2,1.29 | sarvopetā ca taddar÷anāt | BBs_2,1.30 | vikaraõatvān neti cet tad uktam | BBs_2,1.31 | na prayojanavattvāt | BBs_2,1.32 | lokavat tu lãlākaivalyam | BBs_2,1.33 | vaiųamyanairghįõye na sāpekųatvāt tathā hi dar÷ayati | BBs_2,1.34 | na karmāvibhāgād iti cen nānāditvād upapadyate cāpy upalabhyate ca | BBs_2,1.35 | sarvadharmopapatte÷ ca | BBs_2,1.36 | racanānupapatte÷ ca nānumānaü pravįtte÷ ca | BBs_2,2.1 | payo 'mbuvac cet tatrāpi | BBs_2,2.2 | vyatirekānavasthite÷ cānapekųatvāt | BBs_2,2.3 | anyatrābhāvāc ca na tįõādivat | BBs_2,2.4 | puruųā÷mavad iti cet tathāpi | BBs_2,2.5 | aīgitvānupapatte÷ ca | BBs_2,2.6 | anyathānumitau ca j¤a÷aktiviyogāt | BBs_2,2.7 | abhyupagame 'py arthābhāvāt | BBs_2,2.8 | vipratiųedhāc cāsama¤jasam | BBs_2,2.9 | mahaddãrghavad vā hrasvaparimaõķalābhyām | BBs_2,2.10 | ubhayathāpi na karmātastadabhāvaū | BBs_2,2.11 | samavāyābhyupagamāc ca sāmyād anavasthiteū | BBs_2,2.12 | nityam eva ca bhāvāt | BBs_2,2.13 | råpādimattvāc ca viparyayo dar÷anāt | BBs_2,2.14 | ubhayathā ca doųāt | BBs_2,2.15 | aparigrahāc cātyantam anapekųā | BBs_2,2.16 | samudāya ubhayahetuke 'pi tadaprāptiū | BBs_2,2.17 | itaretarapratyayatvād upapannam iti cen na saīghātabhāvānimittatvāt | BBs_2,2.18 | uttarotpāde ca pårvanirodhāt | BBs_2,2.19 | asati pratij¤oparodho yaugapadyamanyathā | BBs_2,2.20 | pratisaükhyāpratisaükhyānirodhāprāptir avicchedāt | BBs_2,2.21 | ubhayathā ca doųāt | BBs_2,2.22 | ākā÷e cāvi÷eųāt | BBs_2,2.23 | anusmįte÷ ca | BBs_2,2.24 | nāsato 'dįųņatvāt | BBs_2,2.25 | udāsãnānām api caivaü siddhiū | BBs_2,2.26 | nābhāva upalabdheū | BBs_2,2.27 | vaidharmyāc ca na svapnādivat | BBs_2,2.28 | na bhāvo 'nupalabdheū | BBs_2,2.29 | sarvathānupapatte÷ ca | BBs_2,2.30 | naikasminn asambhavāt | BBs_2,2.31 | evaü cātmākārtsnyam | BBs_2,2.32 | na ca paryāyād apy avirodho vikārādibhyaū | BBs_2,2.33 | antyāvasthite÷ cobhayanityatvād avi÷eųaū | BBs_2,2.34 | patyur asāma¤jasyāt | BBs_2,2.35 | adhiųņhānānupapatte÷ ca | BBs_2,2.36 | karaõavac cen na bhogādibhyaū | BBs_2,2.37 | antavattvam asarvaj¤atā vā | BBs_2,2.38 | utpattyasaübhavāt | BBs_2,2.39 | na ca kartuū karaõam | BBs_2,2.40 | vij¤ānādibhāve vā tadapratiųedhaū | BBs_2,2.41 | vipratiųedhāc ca | BBs_2,2.42 | na viyada÷ruteū | BBs_2,3.1 | asti tu | BBs_2,3.2 | gauõyasaübhavāc chabdāc ca | BBs_2,3.3 | syāc caikasya brahma÷abdavat | BBs_2,3.4 | pratij¤āhānir avyatirekāt | BBs_2,3.5 | ÷abdebhyaū | BBs_2,3.6 | yāvadvikāraü tu vibhāgo lokavat | BBs_2,3.7 | etena mātari÷vā vyākhyātaū | BBs_2,3.8 | asaübhavas tu sato 'nupapatteū | BBs_2,3.9 | tejo 'tas tathā hy āha | BBs_2,3.10 | āpaū | BBs_2,3.11 | pįthivã | BBs_2,3.12 | adhikāraråpa÷abdāntarebhyaū | BBs_2,3.13 | tadabhidhyānād eva tu talliīgāt saū | BBs_2,3.14 | viparyayeõa tu kramo 'ta upapadyate ca | BBs_2,3.15 | antarā vij¤ānamanasã krameõa talliīgād iti cen nāvi÷eųāt | BBs_2,3.16 | carācaravyapā÷rayas tu syāt tadvyapade÷o bhāktas tadbhāvabhāvitvāt | BBs_2,3.17 | nātmā ÷ruter nityatvāc ca tābhyaū | BBs_2,3.18 | j¤o 'ta eva | BBs_2,3.19 | utkrāntigatyāgatãnām | BBs_2,3.20 | svātmanā cottarayoū | BBs_2,3.21 | nāõuratacchruter iti cen netarādhikārāt | BBs_2,3.22 | sva÷abdonmānābhyāü ca | BBs_2,3.23 | avirodha÷ candanavat | BBs_2,3.24 | avasthitivai÷eųyād iti cen nābhyupagamād dhįdi hi | BBs_2,3.25 | guõādvā lokavat | BBs_2,3.26 | vyatireko gandhavat tathā hi dar÷ayati | BBs_2,3.27 | pįthagupade÷āt | BBs_2,3.28 | tadguõasāratvāt tu tadvyapade÷aū prāj¤avat | BBs_2,3.29 | yāvadātmabhāvitvāc ca na doųas taddar÷anāt | BBs_2,3.30 | puüstvādivat tv asya sato 'bhivyaktiyogāt | BBs_2,3.31 | nityopalabdhyanupalabdhiprasaīgo 'nyataraniyamo vānyathā | BBs_2,3.32 | kartā ÷āstrārthavattvāt | BBs_2,3.33 | upādānād vihāropade÷āc ca | BBs_2,3.34 | vyapade÷āc ca kriyāyāü na cen nirde÷aviparyayaū | BBs_2,3.35 | upalabdhivadaniyamaū | BBs_2,3.36 | ÷aktiviparyayāt | BBs_2,3.37 | samādhyabhāvāc ca | BBs_2,3.38 | yathā ca takųobhayathā | BBs_2,3.39 | parāt tu tacchruteū | BBs_2,3.40 | kįtaprayatnāpekųas tu vihitapratiųiddhāvaiyarthyādibhyaū | BBs_2,3.41 | aü÷o nānāvyapade÷ād anyathā cāpi dā÷akitavāditvam adhãyata eke | BBs_2,3.42 | mantravarõāt | BBs_2,3.43 | api smaryate | BBs_2,3.44 | prakā÷ādivat tu naivaü paraū | BBs_2,3.45 | smaranti ca | BBs_2,3.46 | anuj¤āparihārau dehasambandhāj jyotirādivat | BBs_2,3.47 | asantate÷ cāvyatikaraū | BBs_2,3.48 | ābhāsa eva ca | BBs_2,3.49 | adįųņāniyamāt | BBs_2,3.50 | abhisandhyādiųv api caivam | BBs_2,3.51 | prade÷abhedād iti cen nāntarbhāvāt | BBs_2,3.52 | tathā prāõāū | BBs_2,4.1 | gauõyasaübhavāt tatprāk ÷rute÷ ca | BBs_2,4.2 | tatpårvakatvād vācaū | BBs_2,4.3 | sapta gater vi÷eųitatvāc ca | BBs_2,4.4 | hastādayas tu sthite 'to naivam | BBs_2,4.5 | aõava÷ ca | BBs_2,4.6 | ÷reųņha÷ ca | BBs_2,4.7 | na vāyukriye pįthagupade÷āt | BBs_2,4.8 | cakųurādivat tu tatsaha÷iųņyādibhyaū | BBs_2,4.9 | akaraõatvāc ca na doųas tathā hi dar÷ayati | BBs_2,4.10 | pa¤cavįttir manovat vyapadi÷yate | BBs_2,4.11 | aõu÷ ca | BBs_2,4.12 | jyotir ādyadhiųņhānaü tu tadāmananātprāõavatā ÷abdāt | BBs_2,4.13 | tasya ca nityatvāt | BBs_2,4.14 | ta indriyāõi tadvyapade÷ād anyatra ÷reųņhāt | BBs_2,4.15 | bheda÷ruter vailakųaõyāc ca | BBs_2,4.16 | saüj¤āmårtikëptis tu trivįtkurvata upade÷āt | BBs_2,4.17 | māüsādi bhaumaü yathā÷abdamitarayo÷ ca | BBs_2,4.18 | vai÷eųyāt tu tadvādas tadvādaū | BBs_2,4.19 | tadantarapratipattau raühati saüpariųvaktaū pra÷naniråpaõābhyām | BBs_3,1.1 | tryātmakatvāt tu bhåyastvāt | BBs_3,1.2 | prāõagate÷ ca | BBs_3,1.3 | agnyādi÷ruter iti cen na bhāktatvāt | BBs_3,1.4 | prathame '÷ravaõād iti cen na tā eva hy upapatteū | BBs_3,1.5 | a÷rutatvād iti cen neųņādikāriõāü pratãteū | BBs_3,1.6 | bhāktaü vānātmavittvāt tathā hi dar÷ayati | BBs_3,1.7 | kįtātyaye 'nu÷ayavān dįųņasmįtibhyāü yathetamanevaü ca | BBs_3,1.8 | caraõād iti cen na tadupalakųaõārtheti kārųõājiniū | BBs_3,1.9 | ānarthakyam iti cen na tadapekųatvāt | BBs_3,1.10 | sukįtaduųkįte eveti tu bādariū | BBs_3,1.11 | aniųņādikāriõām api ca ÷rutam | BBs_3,1.12 | saüyamane tv anubhåyetareųāmārohāv arohau tadgatidar÷anāt | BBs_3,1.13 | smaranti ca | BBs_3,1.14 | api sapta | BBs_3,1.15 | tatrāpi tadvyāpārādavirodhaū | BBs_3,1.16 | vidyākarmaõor iti tu prakįtatvāt | BBs_3,1.17 | na tįtãye tathopalabdheū | BBs_3,1.18 | smaryate 'pi ca loke | BBs_3,1.19 | dar÷anāc ca | BBs_3,1.20 | tįtãya÷abdāvarodhaū saü÷okajasya | BBs_3,1.21 | tatsvābhāvyāpattirupapatteū | BBs_3,1.22 | nāticireõa vi÷eųāt | BBs_3,1.23 | anyādhiųņhite pårvavadabhilāpāt | BBs_3,1.24 | a÷uddham iti cen na ÷abdāt | BBs_3,1.25 | retaūsigyogo 'tha | BBs_3,1.26 | yoneū÷arãram | BBs_3,1.27 | sandhye sįųņirāha hi | BBs_3,2.1 | nirmātāraü caike putrādaya÷ ca | BBs_3,2.2 | māyāmātraü tu kārtsnyenānabhivyaktasvaråpatvāt | BBs_3,2.3 | parābhidhyānāt tu tirohitaü tato hyasya bandhaviparyayau | BBs_3,2.4 | dehayogādvā so 'pi | BBs_3,2.5 | såcaka÷ ca hi ÷ruterācakųate ca tadvidaū | BBs_3,2.6 | tadabhāvo nāķãųu tacchruterātmani ca | BBs_3,2.7 | ataū prabodho 'smāt | BBs_3,2.8 | sa eva tu karmānusmįti÷abdavidhibhyaū | BBs_3,2.9 | mugdher'dhasaüpattiū pari÷eųāt | BBs_3,2.10 | na sthānato 'pi parasyobhayaliīgaü sarvatra hi | BBs_3,2.11 | bhedād iti cen na pratyekamatadvacanāt | BBs_3,2.12 | api caivam eke | BBs_3,2.13 | aråpavadeva hi tatpradhānatvāt | BBs_3,2.14 | prakā÷avaccāvaiyarthyāt | BBs_3,2.15 | āha ca tanmātram | BBs_3,2.16 | dar÷ayati cātho api smaryate | BBs_3,2.17 | ata eva copamā såryakādivat | BBs_3,2.18 | ambuvadagrahaõāt tu na tathātvam | BBs_3,2.19 | vįddhihrāsabhāktvamantarbhāvādubhayasāma¤jasyādevaü dar÷anāc ca | BBs_3,2.20 | prakįtaitāvattvaü hi pratiųedhati tato bravãti ca bhåyaū | BBs_3,2.21 | tadavyaktamāha hi | BBs_3,2.22 | api saürādhane pratyakųānumānābhyām | BBs_3,2.23 | prakā÷ādivaccāvai÷eųyaü prakā÷a÷ ca karmaõyabhyāsāt | BBs_3,2.24 | ato 'nantena tathā hi liīgam | BBs_3,2.25 | ubhayavyapade÷āttvahikuõķalavat | BBs_3,2.26 | prakā÷ā÷rayavadvā tejastvāt | BBs_3,2.27 | pårvavadvā | BBs_3,2.28 | pratiųedhāc ca | BBs_3,2.29 | paramatassetånmānasaübandhabhedavyapade÷ebhyaū | BBs_3,2.30 | sāmānyāt tu | BBs_3,2.31 | buddhyarthaū pādavat | BBs_3,2.32 | sthānavi÷eųātprakā÷ādivat | BBs_3,2.33 | upapatte÷ ca | BBs_3,2.34 | tathānyapratiųedhāt | BBs_3,2.35 | anena sarvagatatvamāyāma÷abdādibhyaū | BBs_3,2.36 | phalamata upapatteū | BBs_3,2.37 | ÷rutatvāc ca | BBs_3,2.38 | dharmaü jaiminirata eva | BBs_3,2.39 | pårvaü tu bādarāyaõo hetuvyapade÷āt | BBs_3,2.40 | sarvavedāntapratyayaü codanādyavi÷eųāt | BBs_3,3.1 | bhedān neti ced ekasyām api | BBs_3,3.2 | svādhyāyasya tathātve hi samācāre 'dhikārāc ca savavac ca tanniyamaū | BBs_3,3.3 | dar÷ayati ca | BBs_3,3.4 | upasaühāror'thābhedādvidhi÷eųavatsamāne ca | BBs_3,3.5 | anyathātvaü ÷abdād iti cen nāvi÷eųāt | BBs_3,3.6 | na vā prakaraõabhedāt parovarãyastvādivat | BBs_3,3.7 | saüj¤āta÷ cet tad uktam asti tu tad api | BBs_3,3.8 | vyāpte÷ ca sama¤jasam | BBs_3,3.9 | sarvābhedādanyatreme | BBs_3,3.10 | ānandādayaū pradhānasya | BBs_3,3.11 | priya÷irastvādyaprāptirupacayāpacayau hi bhede | BBs_3,3.12 | itare tvarthasāmānyāt | BBs_3,3.13 | ādhyānāya prayojanābhāvāt | BBs_3,3.14 | ātma÷abdāc ca | BBs_3,3.15 | ātmagįhãtir itaravad uttarāt | BBs_3,3.16 | anvayād iti cet syād avadhāraõāt | BBs_3,3.17 | kāryākhyānādapårvam | BBs_3,3.18 | samāna evaü cābhedāt | BBs_3,3.19 | sambandhādevamanyatrāpi | BBs_3,3.20 | na vā vi÷eųāt | BBs_3,3.21 | dar÷ayati ca | BBs_3,3.22 | saübhįtidyuvyāptyapi cātaū | BBs_3,3.23 | puruųavidyāyāmapi cetareųāmanāmnānāt | BBs_3,3.24 | vedhādyarthabhedāt | BBs_3,3.25 | hānau tåpāyana÷abda÷eųatvāt ku÷ācchandasstutyupagānavattaduktam | BBs_3,3.26 | sāüparāye tartavyābhāvāt tathā hy anye | BBs_3,3.27 | chandata ubhayāvirodhāt | BBs_3,3.28 | gater arthavattvam ubhayathānyathā hi virodhaū | BBs_3,3.29 | upapannas tallakųaõārthopalabdher lokavat | BBs_3,3.30 | yāvadadhikāram avasthitir ādhikārikāõām | BBs_3,3.31 | aniyamassarveųāmavirodha÷÷abdānumānābhyām | BBs_3,3.32 | akųaradhiyāü tvavarodhassāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 | iyadāmananāt | BBs_3,3.34 | antarā bhåtagrāmavatsvātmano 'nyathā bhedānupapattir iti cen nopade÷avat | BBs_3,3.35 | vyatihāro vi÷iüųanti hãtaravat | BBs_3,3.36 | saiva hi satyādayaū | BBs_3,3.37 | kāmādãtaratra tatra cā'yatanādibhyaū | BBs_3,3.38 | ādarādalopaū | BBs_3,3.39 | upasthite 'tastadvacanāt | BBs_3,3.40 | tannirdhāraõāniyamastaddįųņeū pįthagghyapratibandhaū phalam | BBs_3,3.41 | pradānavadeva taduktam | BBs_3,3.42 | liīgabhåyastvāttaddhi balãyastadapi | BBs_3,3.43 | pårvavikalpaū prakaraõātsyāt kriyāmānasavat | BBs_3,3.44 | atide÷āc ca | BBs_3,3.45 | vidyaiva tu nirdhāraõāddar÷anāc ca | BBs_3,3.46 | ÷rutyādibalãyastvāc ca na bādhaū | BBs_3,3.47 | anubandhādibhyaū praj¤āntarapįthaktvavaddįųņa÷ ca taduktam | BBs_3,3.48 | na sāmānyādapyupalabdhermįtyuvanna hi lokāpattiū | BBs_3,3.49 | pareõa ca ÷abdasya tādvidhyaü bhåyastvāt tv anubandhaū | BBs_3,3.50 | eka ātmanaū ÷arãre bhāvāt | BBs_3,3.51 | vyatirekastadbhāvabhāvitvānna tåpalabdhivat | BBs_3,3.52 | aīgāvabaddhāstu na ÷ākhāsu hi prativedam | BBs_3,3.53 | mantrādivadvāvirodhaū | BBs_3,3.54 | bhåmnaū kratuvajjyāyasvaü tathā hi dar÷ayati | BBs_3,3.55 | nānā ÷abdādibhedāt | BBs_3,3.56 | vikalpo 'vi÷iųņaphalatvāt | BBs_3,3.57 | kāmyāstu yathākāmaü samuccãyeranna vā pårvahetvabhāvāt | BBs_3,3.58 | aīgeųu yathā÷rayabhāvaū | BBs_3,3.59 | ÷iųņe÷ ca | BBs_3,3.60 | samāhārāt | BBs_3,3.61 | guõasādhāraõya÷rute÷ ca | BBs_3,3.62 | na vā tatsahabhāvā÷ruteū | BBs_3,3.63 | dar÷anāc ca | BBs_3,3.64 | puruųārtho 'taū ÷abdād iti bādarāyaõaū | BBs_3,4.1 | ÷eųatvātpuruųārthavādo yathānyeųv iti jaiminiū | BBs_3,4.2 | ācāradar÷anāt | BBs_3,4.3 | tacchruteū | BBs_3,4.4 | samanvārambhaõāt | BBs_3,4.5 | tadvato vidhānāt | BBs_3,4.6 | niyamāt | BBs_3,4.7 | adhikopade÷āt tu bādarāyaõasyaivaü taddar÷anāt | BBs_3,4.8 | tulyaü tu dar÷anam | BBs_3,4.9 | asārvatrikã | BBs_3,4.10 | vibhāgaū ÷atavat | BBs_3,4.11 | adhyayanamātravataū | BBs_3,4.12 | nāvi÷eųāt | BBs_3,4.13 | stutaye 'numatirvā | BBs_3,4.14 | kāmakāreõa caike | BBs_3,4.15 | upamardaü ca | BBs_3,4.16 | årdhvaretassu ca ÷abde hi | BBs_3,4.17 | parāmar÷aü jaiminiracodanāccāpavadati hi | BBs_3,4.18 | anuųņheyaü bādarāyaõassāmya÷ruteū | BBs_3,4.19 | vidhir vā dhāraõavat | BBs_3,4.20 | stutimātram upādānād iti cen nāpårvatvāt | BBs_3,4.21 | bhāva÷abdāc ca | BBs_3,4.22 | pāriplavārthā iti cen na vi÷eųitatvāt | BBs_3,4.23 | tathā caikavākyopabandhāt | BBs_3,4.24 | ata eva cāgnãndhanādyanapekųā | BBs_3,4.25 | sarvāpekųā ca yaj¤ādi÷ruter a÷vavat | BBs_3,4.26 | ÷amadamādyupetas syāt tathāpi tu tadvidhes tadaīgatayā teųām apy ava÷yānuųņheyatvāt | BBs_3,4.27 | sarvān nānumati÷ ca prāõātyaye taddar÷anāt | BBs_3,4.28 | abādhāc ca | BBs_3,4.29 | api smaryate | BBs_3,4.30 | ÷abda÷ cāto 'kāmakāre | BBs_3,4.31 | vihitatvāc cā'÷ramakarmāpi | BBs_3,4.32 | sahakāritvena ca | BBs_3,4.33 | sarvathāpi ta evobhayaliīgāt | BBs_3,4.34 | anabhibhavaü ca dar÷ayati | BBs_3,4.35 | antarā cāpi tu taddįųņeū | BBs_3,4.36 | api smaryate | BBs_3,4.37 | vi÷eųānugraha÷ ca | BBs_3,4.38 | atas tv itarajjyāyo liīgāc ca | BBs_3,4.39 | tadbhåtasya tu nātadbhāvo jaiminer api niyamāt tadråpābhāvebhyaū | BBs_3,4.40 | na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 | upapårvam apãty eke bhāvama÷anavat tad uktam | BBs_3,4.42 | bahis tåbhayathāpi smįter ācārāc ca | BBs_3,4.43 | svāminaū phala÷ruter ity ātreyaū | BBs_3,4.44 | ārtvijyam ity auķulomiū tasmai hi parikrãyate | BBs_3,4.45 | sahakāryantaravidhiū pakųeõa tįtãyaü tadvato vidhyādivat | BBs_3,4.46 | kįtsnabhāvāt tu gįhiõopasaühāraū | BBs_3,4.47 | maunavad itareųām apy upade÷āt | BBs_3,4.48 | anāviųkurvann anvayāt | BBs_3,4.49 | aihikam aprastutapratibandhe taddar÷anāt | BBs_3,4.50 | evaü muktiphalāniyamas tadavasthāvadhįtes tadavasthāvadhįteū | BBs_3,4.51 | āvįttir asakįdupade÷āt | BBs_4,1.1 | liīgāc ca | BBs_4,1.2 | ātmeti tåpagacchanti grāhayanti ca | BBs_4,1.3 | na pratãke na hi saū | BBs_4,1.4 | brahmadįųņir utkarųāt | BBs_4,1.5 | ādityādimataya÷ cāīga upapatteū | BBs_4,1.6 | āsãnaū saübhavāt | BBs_4,1.7 | dhyānāc ca | BBs_4,1.8 | acalatvaü cāpekųya | BBs_4,1.9 | smaranti ca | BBs_4,1.10 | yatraikāgratā tatrāvi÷eųāt | BBs_4,1.11 | āprayāõāt tatrāpi hi dįųņam | BBs_4,1.12 | tadadhigama uttarapårvāghayor a÷leųavinā÷au tadvyapade÷āt | BBs_4,1.13 | itarasyāpy evam asaü÷leųaū pāte tu | BBs_4,1.14 | anārabdhakārye eva tu pårve tadavadheū | BBs_4,1.15 | agnihotrādi tu tatkāryāyaiva taddar÷anāt | BBs_4,1.16 | ato 'nyāpi hy ekeųām ubhayoū | BBs_4,1.17 | yad eva vidyayeti hi | BBs_4,1.18 | bhogena tv itare kųapayitvātha saüpadyate | BBs_4,1.19 | vāīmanasi dar÷anāc chabdāc ca | BBs_4,2.1 | ata eva sarvāõyanu | BBs_4,2.2 | tanmanaū prāõa uttarāt | BBs_4,2.3 | so 'dhyakųe tadupagamādibhyaū | BBs_4,2.4 | bhåteųu tacchruteū | BBs_4,2.5 | naikasmin dar÷ayato hi | BBs_4,2.6 | samānā cāsįtyupakramād amįtatvaü cānupoųya | BBs_4,2.7 | tadāpãteū saüsāravyapade÷āt | BBs_4,2.8 | såkųmaü pramāõata÷ ca tathopalabdheū | BBs_4,2.9 | nopamardenātaū | BBs_4,2.10 | asyaiva copapatter åųmā | BBs_4,2.11 | pratiųedhād iti cen na ÷ārãrāt spaųņo hyekeųām | BBs_4,2.12 | smaryate ca | BBs_4,2.13 | tāni pare tathā hy āha | BBs_4,2.14 | avibhāgo vacanāt | BBs_4,2.15 | tadokograjvalanaü tatprakā÷itadvāro vidyāsāmarthyāt taccheųagatyanusmįtiyogāc | BBs_4,2.16 | ra÷myanusārã | BBs_4,2.17 | ni÷i neti cen na sambandhasya yāvaddehabhāvitvād dar÷ayati ca | BBs_4,2.18 | ata÷ cāyane 'pi dakųiõe | BBs_4,2.19 | yoginaū prati smaryete smārte caite | BBs_4,2.20 | arcirādinā tatprathiteū | BBs_4,3.1 | vāyumabdādavi÷eųavi÷eųābhyām | BBs_4,3.2 | taņito 'dhi varuõaū saübandhāt | BBs_4,3.3 | ātivāhikās talliīgāt | BBs_4,3.4 | vaidyutenaiva tatas tacchruteū | BBs_4,3.5 | kāryaü bādarirasya gatyupapatteū | BBs_4,3.6 | vi÷eųitatvāc ca | BBs_4,3.7 | sāmãpyāt tu tadvyapade÷aū | BBs_4,3.8 | kāryātyaye tadadhyakųeõa sahātaū param abhidhānāt | BBs_4,3.9 | smįte÷ ca | BBs_4,3.10 | paraü jaiminir mukhyatvāt | BBs_4,3.11 | dar÷anāc ca | BBs_4,3.12 | na ca kārye pratyabhisandhiū | BBs_4,3.13 | apratãkālambanān nayatãti bādarāyaõa ubhayathā ca doųāt tatkratu÷ ca | BBs_4,3.14 | vi÷eųaü ca dar÷ayati | BBs_4,3.15 | saüpadyāvirbhāvaū svena ÷abdāt | BBs_4,4.1 | muktaū pratij¤ānāt | BBs_4,4.2 | ātmā prakaraõāt | BBs_4,4.3 | avibhāgena dįųņatvāt | BBs_4,4.4 | brāhmeõa jaiminir upanyāsādibhyaū | BBs_4,4.5 | cititanmātreõa tadātmakatvād ity auķulomiū | BBs_4,4.6 | evam apy upanyāsāt pårvabhāvād avirodhaü bādarāyaõaū | BBs_4,4.7 | saükalpād eva tacchruteū | BBs_4,4.8 | ata eva cānanyādhipatiū | BBs_4,4.9 | abhāvaü bādarir āha hy evam | BBs_4,4.10 | bhāvaü jaiminir vikalpāmananāt | BBs_4,4.11 | dvāda÷āhavad ubhayavidhaü bādarāyaõo 'taū | BBs_4,4.12 | tanvabhāve sandhyavad upapatteū | BBs_4,4.13 | bhāve jāgradvat | BBs_4,4.14 | pradãpavadāve÷as tathā hi dar÷ayati | BBs_4,4.15 | svāpyayasaüpatyor anyatarāpekųam āviųkįtaü hi | BBs_4,4.16 | jagadvyāpāravarjaü prakaraõād asaünihitatvāc ca | BBs_4,4.17 | pratyakųopade÷ād iti cen nādhikārikamaõķalasthokteū | BBs_4,4.18 | vikārāvarti ca tathā hi sthitim āha | BBs_4,4.19 | dar÷ayata÷ caivaü pratyakųānumāne | BBs_4,4.20 | bhogamātrasāmyaliīgāc ca | BBs_4,4.21 | anāvįttiū ÷abdād anāvįttiū ÷abdāt | BBs_4,4.22 |