Bhagavadgita with the commentary ascribed to Samkara (Adhyayas 1-17) Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 1 atha arjuna-विषाद-योगो नाम प्रथमो ऽध्यायः । ============================== भगवत्-शङ्कराचार्य-कृत-भाष्यम् उपोद्घाटः ओं नारायणः परो ऽव्यक्ताद् अण्डम् अव्यक्त-सम्भवम् । अण्डस्यान्तस् त्व् इमे लोकाः सप्त-द्वीपा च मेदिनी ॥ स भगवान् सृष्ट्वेदं जगत् । तस्य च स्थितिं चिकीर्षुः मरीड्यादीन् अग्रे सृष्ट्वा प्रजापतीन् प्रवृत्ति-लक्षणं धर्मं ग्राहयामास वेदोक्तम् । ततो ऽन्यान् च सनक-सनन्दनादीन् उत्पाद्य निवृत्ति-लक्षणं धर्मं ज्ञान-वैराग्य-लक्षणं ग्राहयामास । द्विविधो हि वेदोक्तो धर्मः प्रवृत्ति-लक्षणो निवृत्ति-लक्षणश् च । जगतः स्थिति-कारणम् । प्राणिनां साक्षाद् अभ्युदय-निःश्रेयस-हेतुर् यः स धर्मो ब्राह्मणाद्यैर् वर्णिभिर् आश्रमिभिश् च श्रेयो ऽर्थिभिर् अनुष्ठीयमानः । दीर्घेण कालेन अनुष्ठातॄणां कामोद्भवाद् धीयमान-विवेक-ज्ञान-हेतुकेन अधर्मेण अभिभूयमाने धर्मे, प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदि-कर्ता नारायणाख्यो विष्णुर् भौमस्य ब्रह्मणो ब्राह्मणत्वस्य चाभिरक्षणार्थं देवक्यां वसुदेवाद् अंशेन कृष्णः किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणेन रक्षितः स्याद् वैदिको धर्मः तद्-अधीनत्वाद् वर्णाश्रम-भेदानाम् । स च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा सम्पन्नस् त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूल-प्रकृतिं वशीकृत्य, अजो ऽव्ययो भूतानाम् ईश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावो ऽपि सन्, स्व-मायया देहवान् इव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते । स्व-प्रयोजनाभावे ऽपि भूतानुजिघृक्षया वैदिकं हि धर्म-द्वयम् अर्जुनाय शोक-मोह-महोदधौ निमग्नाय उपदिदेश गुणाधिकैर् हि गृहीतो ऽनुष्ठीयमानश् च धर्मः प्रचयं गमिष्यतीति । तं धर्मं भगवता यथोपदिष्टं वेद-व्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोक-शतैर् उपनिबबन्ध । तद् इदं गीता-शास्त्रं समस्त-वेदार्थ-सार-सङ्ग्रह-भूतं दुर्विज्ञयार्थं तद्-अर्थाविष्करणाय अनेकैर् विवृत-पद-पदार्थ-वाक्य-वाक्यार्थ-न्यायम् अपि अत्यन्त-विरुद्धानेकार्थत्वेन लौकिकैर् गृह्यमाणम् उपलभ्याहं विवेकतो ऽर्थ-निर्धारणार्थं संक्षेपतो विवरणं करिष्यामि । तस्य अस्य गीता-शास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं स-हेतुकस्य संसारस्य अत्यन्तोपरम-लक्षणम् । तच् च सर्व-कर्म-सन्न्यास-पूर्वकाद् आत्म-ज्ञान-निष्ठा-रूपाद् धर्माद् भवति । तथा इमम् एव गीतार्थ-धर्मम् उद्दिश्य भगवतैवोक्तम् । स हि धर्मः सुपर्याप्तो ब्रह्मणः पद-वेदने [Mbh 14.16.12] इत्य् अनुगीतासु । तत्रैव चोक्तं - नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी [Mbh 14.19.7], यः स्याद् एकायने लीनस् तूष्णीं किंचिद् अचिन्तयन् [Mbh 14.19.1], ज्ञानं संन्यास-लक्षणम् [Mbh 14.43.26] इति च । इहापि चान्ते उक्तम् अर्जुनाय - सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज [Gãtà 18.66] इति । अभ्युदयार्थो ऽपि यः प्रवृत्ति-लक्षणो धर्मो वर्णान् आश्रमांश् चोद्दिश्य विहितः स देवादि-स्थान-प्राप्ति-हेतुर् अपि सन्, ईश्वरार्पण-बुद्ध्यानुष्ठीयमानः सत्त्व-शुद्धये भवति फलाभिसन्धि-वर्जितः । शुद्ध-सत्त्वस्य च ज्ञान-निष्ठायोग्यता-प्राप्ति-द्वारेण ज्ञानोत्पत्ति-हेतुत्वेन च निःश्रेयस-हेतुत्वम् अपि प्रतिपद्यते । तथा चेमम् एवार्थम् अभिसन्धाय वक्ष्यति ब्रह्मण्य् आधाय कर्माणि [Gãtà 5.10], योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये [Gãtà 5.11] इति । इमं द्विप्रकारं धर्मं निःश्रेयस-प्रयोजनम् । परमार्थ-तत्त्वं च वासुदेवाख्यं पर-ब्रह्माभिधेय-भूतं विशेषतः अभिव्यञ्जयद् विशिष्ट-प्रयोजन-सम्बन्धाभिधेयवद् गीता-शास्त्रम् । यतस् तद्-अर्थ-विज्ञानेन समस्त-पुरुषार्थ-सिद्धिः । अतः तद्-विवरणे यत्नः क्रियते मया ॥ BhG 1 dharma-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय ॥BhG_1.1॥ संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥BhG_1.2॥ पश्यैतां पाण्डु-पुत्राणाम् आचार्य महतीं चमूम् । व्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता ॥BhG_1.3॥ अत्र शूरा महेष्वासा भीमार्जुन-समा युधि । युयुधानो विराटश् च द्रुपदश् च महारथः ॥BhG_1.4॥ धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् । पुरुजित् कुन्तिभोजश् च शैब्यश् च नर-पुंगवः ॥BhG_1.5॥ युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् । सौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः ॥BhG_1.6॥ अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥BhG_1.7॥ भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः । अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः ॥BhG_1.8॥ अन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः । नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ॥BhG_1.9॥ अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥BhG_1.10॥ अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥BhG_1.11॥ तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥BhG_1.12॥ ततः शङ्खाश् च भेर्यश् च पणवानक-गोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ॥BhG_1.13॥ ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥BhG_1.14॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः । पौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृकोदरः ॥BhG_1.15॥ अनन्त-विजयं राजा कुन्ती-पुत्रो युधिष्ठिरः । नकुलः सहदेवश् च सुघोष-मणिपुष्पकौ ॥BhG_1.16॥ काश्यश् च परमेष्वासः शिखण्डी च महा-रथः । धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ॥BhG_1.17॥ द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवी-पते । सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥BhG_1.18॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥BhG_1.19॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः । प्रवृत्ते शस्त्र-संपाते धनुर् उद्यम्य पाण्डवः ॥BhG_1.20॥ हृषीकेशं तदा वाक्यम् इदम् आह मही-पते । सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ॥BhG_1.21॥ यावद् एतान् निरीक्षे ऽहं योद्धु-कामान् अवस्थितान् । कैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ॥BhG_1.22॥ योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः ॥BhG_1.23॥ एवम् उक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ॥BhG_1.24॥ भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥BhG_1.25॥ तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥BhG_1.26॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि । तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥BhG_1.27॥ कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् । दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥BhG_1.28॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश् च शरीरे मे रोमहर्षश् च जायते ॥BhG_1.29॥ गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते । न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः ॥BhG_1.30॥ निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे ॥BhG_1.31॥ न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ॥BhG_1.32॥ येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ॥BhG_1.33॥ आचार्याः पितरः पुत्रास् तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस् तथा ॥BhG_1.34॥ एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन । अपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते ॥BhG_1.35॥ निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन । पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः ॥BhG_1.36॥ तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्व-बान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥BhG_1.37॥ यद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः । कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ॥BhG_1.38॥ कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् । कुल-क्षय-कृतं दोषं प्रपश्यद्भिर् जनार्दन ॥BhG_1.39॥ कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ॥BhG_1.40॥ अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥BhG_1.41॥ संकरो नरकायैव कुल-घ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः ॥BhG_1.42॥ दोषैर् एतैः कुल-घ्नानां वर्ण-संकर-कारकैः । उत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः ॥BhG_1.43॥ उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥BhG_1.44॥ अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः ॥BhG_1.45॥ यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥BhG_1.46॥ एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥BhG_1.47॥ इति शङ्कराचार्य-कृते गीता-भाष्ये प्रथमो ऽध्यायः ॥1॥ __________________________________________________________ BhG 2 द्वितीयो ऽध्यायः संजय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥BhG_2.1॥ कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥BhG_2.2॥ क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥BhG_2.3॥ कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥BhG_2.4॥ गुरून् अहत्वा हि महानुभाव्ठश्रेयो भोक्तुं भैक्ष्यम् अपीह लोके । हत्वार्थ-कामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥BhG_2.5॥ न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः । यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥BhG_2.6॥ कार्पण्य-दोषोपहत-स्वभावः पृच्छामि त्वां धर्म-संमूढ-चेताः । यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ॥BhG_2.7॥ न हि प्रपश्यामि ममापनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् । अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ॥BhG_2.8॥ संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥BhG_2.9॥ तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥BhG_2.10॥ अत्र च दृष्ट्वा तु पाण्डवानीकम् इत्य् आरभ्य यावत् न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह इत्य् एतद्-अन्तः प्राणिनां शोक-मोहादि-संसार-बीज-भूत-दोषोद्भव-कारण-प्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः । तथा हि -- अर्जुनेन राज्य-गुरु-पुत्र-मित्र-सुहृत्-स्वजन-संबन्धि-बान्धवेषु अहम् एतेषाम् ममैते इत्य् एवं भ्रान्ति-प्रत्यय-निमित्त-स्नेह-विच्छेदादि-निमित्तौ आत्मनः शोक-मोहौ प्रदर्शितौ । कथं भीष्मम् अहं संख्ये इत्य् आदिना । शोक-मोहाभ्यां ह्य् अभिभूत-विवेक-विज्ञानः स्वत एव क्षत्र-धर्मे युद्धे प्रवृत्तो ऽपि तस्माद् युद्धाद् उपरराम । पर-धर्मं च भिक्षा-जीवनादिकं कर्तुं प्रववृते । तथा च सर्व-प्राणिनां शोक-मोहादि-दोषाविष्ट-चेतसां स्वभावत एव स्वधर्म-परित्यागः प्रतिषिद्ध-सेवा च स्यात् । स्व-धर्मे प्रवृत्तानाम् अपि तेषां वाङ्-मनः-कायादीनां प्रवृत्तिः फलाभिसंधि-पूर्विकैव साहंकारा च भवति । तत्रैवं सति धर्माधर्मोपचयाद् इष्टानिष्ट-जन्म-सुख-दुःखादि-प्राप्ति-लक्षणः संसारो ऽनुपरतो भवति । इत्य् अतः संसार-बीज-भूतौ शोक-मोहौ । तयोश् च सर्व-कर्म-संन्यास-पूर्वकाद् आत्म-ज्ञानात् नान्यतो निवृत्तिर् इति तद्-उपदिदिक्षुः सर्व-लोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान् वासुदेवः--- अशोच्यान् इत्यादि । अत्र केचिद् आहुः-सर्व-कर्म-संन्यास-पूर्वकाद् आत्म-ज्ञान-निष्ठा-मात्राद् एव केवलात् कैवल्यं न प्राप्यत एव । किं तर्हि ? अग्निहोत्रादि-श्रौत-स्मार्त-कर्म-सहितात् ज्ञानात् कैवल्य-प्राप्तिर् इति सर्वासु गीतासु निश्चितो ऽर्थ इति । ज्ञापकं चाहुर् अस्यार्थस्य -- अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि [Gãtà 2.33] कर्मण्य् एवाधिकारस् ते [Gãtà 2.47], कुरु कर्मैव तस्मात् त्वम् [Gãtà 4.15] इत्य् आदि । हिंसादि-युक्तत्वात् वैदिकं कर्म अधर्माय इतीयम् अप्य् आशङ्का न कार्या । कथम् ? क्षात्रं कर्म युद्ध-लक्षणं गुरु-भ्रातृ-पुत्रादि-हिंसा-लक्षणम् अत्यन्तं क्रूरम् अपि स्व-धर्म इति कृत्वा नाधर्माय । तद्-अकरणे च ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि [Gãtà 2.33] इति ब्रुवता यावज् जीवादि-श्रुति-चोदितानां पश्व्-आदि-हिंसा-लक्षणानां च कर्मणां प्राग् एव नाधर्मत्वम् इति सुनिश्चितम् उक्तं भवति -- इति । तद् असत् । ज्ञान-कर्म-निष्ठयोर् विभाग-वचनाद् बुद्धि-द्वयाश्रययोः । अशोच्यान् इत्य् आदिना भगवता यावत् स्वधर्मम् अपि चावेक्ष्य इत्य् एतद्-अन्तेन ग्रन्थेन यत्-परमार्थात्म-तत्त्व-निरूपणं कृतम्, तत् सांख्यम् । तद्-विषया बुद्धिर् आत्मनो जन्मादि-षड्-विक्रियाभावाद् अकर्ता आत्मेति प्रकरणार्थ-निरूपणाद् या जायते, सा सांख्य-बुद्धिः । सा येषां ज्ञानिनाम् उचिता भवति, ते सांख्याः । एतस्या बुद्धेर् जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्म-विवेक-पूर्वको मोक्ष-साधनानुष्ठान-लक्षणो योगः । तद्-विषया बुद्धिः योग-बुद्धिः । सा येषां कर्मिणाम् उचिता भवति ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु इति । तयोश् च सांख्य-बुद्ध्य्-आश्रयां ज्ञान-योगेन निष्ठां सांख्यानां विभक्तां वक्ष्यति पुरा वेदात्मना मया प्रोक्ता इति । तथा च योग-बुद्ध्य्-आश्रयां कर्म-योगेन निष्ठां विभक्तां वक्ष्यति - कर्म-योगेन योगिनाम् इति । एवं सांख्य-बुद्धिं योग-बुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञान-कर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्व-बुद्ध्य्-आश्रययोः युगपद्-एक-पुरुषाश्रयत्वासंभवं पश्यता । यथा एतद्-विभाग-वचनम् तथैव दर्शितं शातपथीये ब्राह्मणे - एतम् एव प्रव्राजिनो लोकम् इच्छन्तो ब्राह्मणाः प्रव्रजन्ति [BAU 4.4.22] इति सर्व-कर्म-संन्यासं विधाय तच्-छेषेण किं प्रजया करिष्यामो येषां नो ऽयम् आत्मायं लोकः [BAU 4.4.22] इति । तत्रैव च प्राग् दार-परिग्रहात् पुरुष आत्मो प्राकृतो धर्म-जिज्ञासोत्तर-कालं लोक-त्रय-साधनम् । पुत्रं, द्वि-प्रकारं च वित्तं मानुषं द्वि-प्रकारं च । तत्र मानुषं कर्म-रूपं पितृ-लोक-प्राप्ति-साधनं विद्यां च दैवं वित्तं देव-लोक-प्राप्ति-साधनम् । सो ऽकामयत [BAU 1.4.17] इति अविद्या-कामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि । तेभ्यो व्युत्थाय, प्रव्रजन्ति [BAU 4.4.22] इति व्युत्थानम् आत्मानम् एव लोकम् इच्छतो ऽकामस्य विहितम् । तद् एतद् विभाग-वचनम् अनुपपन्नं स्याद् यदि श्रौत-कर्म-ज्ञानयोः समुच्चयो ऽभिप्रेतः स्याद् भगवतः । न चार्जुनस्य प्रश्न उपपन्नो भवति ज्यायसी चेत् कर्मणस् ते [Gãtà 3.1] इत्य् आदिः । एक-पुरुषानुष्ठेयत्वासंभवं बुद्धि-कर्मणोः भगवता पूर्वम् अनुक्तं कथम् अर्जुनो ऽश्रुतं बुद्धा च कर्मणो ज्यायस्त्वं भगवत्य् अध्यारोपयेन् मृषैव ज्यायसी चेत् कर्मणस् ते मता बुद्धिः इति । किं च -- यदि बुद्धि-कर्मणोः सर्वेषां समुच्चय उक्तः स्यात् अर्जुनस्यापि स उक्त एवेति, यच् छ्राय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् इति कथम् उभयोर् उपदेशे सति अन्यतर-विषय एव प्रश्नः स्यात् ? न हि पित्त-प्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्य् उपदिष्टे तयोर् अन्यतरत्-पित्त-प्रशमन-कारणं ब्रूहि इति प्रश्नः संभवति । अथार्जुनस्य भगवद्-उक्त-वचनार्थ-विवेकानवधारण-निमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् -- मया बुद्धि-कर्मणोः समुच्चय उक्तः किम् अर्थम् इत्थं त्वं भ्रान्तो ऽसि -- इति । न तु पुनः प्रतिवचनम् अननुरूपं पृष्टाद् अन्यद् एव द्वे निष्ठा मया पुरा प्रोक्ता इति वक्तुं युक्तम् । नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभाग-वचनादि सर्वम् उपपननम् । किं च -- क्षत्रियस्य युद्धं स्मार्तं कर्म स्व-धर्म इति जानतः तत् किं कर्मणि घोरो मां नियोजयसि इत्य् उपालम्भो ऽनुपपन्नः । तस्माद् गीता-शास्त्रे ईषन्-मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्म-ज्ञानस्य समुच्चयो न केनचिद् दर्शयितुं शक्यः । यस्य त्व् अज्ञानात् रागादि-दोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्ध-सत्त्वस्य ज्ञानम् उत्पन्नं परमार्थ-तत्त्व-विषयम् एकम् एवेदं सर्वं ब्रह्म अकर्तृ च इति, तस्य कर्मणि कर्म-प्रयोजने च निवृत्ते ऽपि लोक-संग्रहार्थं यत्न-पूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत् प्रवृत्ति-रूपं दृश्यते न तत् कर्म येन बुद्धेः समुच्चयः स्यात् । यथा भगवतो वासुदेवस्य क्षत्र-धर्म-चेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थ-सिद्धये, तद्वत् तत्-फलाभिसंध्य्-अहंकाराभावस्य तुल्यत्वाद् विदुषः । तत्त्वविन् नाहं करोमीति मन्यते, न च तत्-फलम् अभिसन्धत्ते । यथा च स्वर्गादि-कामार्थिनो ऽग्निहोत्रादि-कर्म-लक्षण-धर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टा 'पि कामे तद् एव अग्निहोत्राद्य्-अनुतिष्ठतो ऽपि न तत्-काम्यम् अग्निहोत्रादि भवति । तथा च दर्शयति भगवान् - कुर्वन्न् अपि न लिप्यते न करोति न लिप्यते इति तत्र तत्र ॥ यच् च पूर्वैः पूर्वतरं कृतम् कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः इति, तत् तु प्रविभज्य विज्ञेयम् । तत् कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्व-विदो ऽपि प्रवृत्त-कर्माणः स्युः, ते लोक-संग्रहार्थम् गुणा गुणेषु वर्तन्ते इति ज्ञानेनैव संसिद्धिम् आस्थिताः, कर्म-संन्यासे प्राप्ते ऽपि कर्मणा सहैव संसिद्धिम् आस्थिताः, न कर्म-संन्यासं कृतवन्त इत्य् अर्थः । अथ न ते तत्त्व-विदः । ईश्वर-समर्पितेन कर्मणा साधन-भूतेन संसिद्धिं सत्त्व-शुद्धिम्, ज्ञानोत्पत्ति-लक्षणां वा संसिद्धिम्, आस्थिता जनकादय इति व्याख्येयम् । एतम् एवार्थं वक्ष्यति भगवान् सत्त्व-शुद्धये कर्म कुर्वन्ति इति । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः इत्य् उक्त्वा सिद्धिं प्राप्तस्य पुनर्-ज्ञान-निष्ठां वक्ष्यति -- सिद्धिं प्राप्तो यथा ब्रह्म इत्य् आदिना ॥ तस्माद् गीता-शास्त्रे केवलाद् एव तत्त्व-ज्ञानान् मोक्ष-प्राप्तिः न कर्म-समुच्चितात् इति निश्चितो ऽर्थः । यथा चायम् अर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥ तत्रैव धर्म-संमूढ-चेतसो मिथ्या-ज्ञानवतो महति शोक-सागरे निमग्नस्य अर्जुनस्य अन्यत्रात्म-ज्ञानाद् उद्धरणम् अपश्यन् भगवान् वासुदेवः ततः कृपया अर्जुनम् उद्दिधारयिषुः आत्म-ज्ञानायावतारयन्न् आह - श्री-भगवान् उवाच अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥BhG_2.11॥ न शोच्या अशोच्याः भीष्म-द्रोणादयः । सद्-वृत्तत्वात् परमार्थ-स्वरूपेण च नित्यत्वात्, तान् अशोच्यान् अन्वशोचो ऽनुशोचितवान् असि ते म्रियन्ते मन्-निमित्तम्, अहं तैर् विनाभूतः किं करिष्यामि राज्य-सुखादिना इति । त्वं प्रज्ञा-वादान् प्रज्ञावतां बुद्धिमतां वादांश् च वचनानि च भाषसे । तद् एतत् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्य् अभिप्रायः । यस्मात् गतासून् गत-प्राणान् मृतान्, अगतासून् अगत-प्राणान् जीवतश् च नानुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्म-विषया बुद्धिर् येषां ते हि पण्डिताः, पाण्डित्यं निर्विद्य [BAU 3.5.1] इति श्रुतेः । परमार्थतस् तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढो ऽसि इत्य् अभिप्रायः ॥BhGS_2.11॥ ============================== कुतस् ते अशोच्याः ? यतो नित्याः । कथम् ? न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥BhG_2.12॥ न त्व् एव जातु कदाचिद् अहं नासम् किन्त्व् आसम् एव । अतीतेषु देहोत्पत्ति-विनाशेषु घटादिषु वियद् इव नित्य एव अहम् आसम् इत्य् अभिप्रायः । तथा न त्वं नासीः, किन्त्व् आसीर् एव । तथा नेमे जनाधिपा आसन् किन्त्व् आसन्न् एव । तथा न चैव न भविष्यामः, किन्तु भविष्याम एव, सर्वे वयम् अतो ऽस्माद् देह-विनाशात् परम् उत्तर-काले ऽपि । त्रिष्व् अपि कालेषु नित्या आत्म-स्वरूपेण इत्य् अर्थः । देहाभेदानुवृत्त्या बहु-वचनम्, नात्म-भेदाभिप्रायेण ॥BhGS_2.12॥ ============================== तत्र कथम् इव नित्य आत्मेति दृष्टान्तम् आह - देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥BhG_2.13॥ देहो ऽस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनो ऽस्मिन् वर्तमाने देहा यथा येन प्रकारेण कौमारं कुमार-भावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयो-हानिः जीर्णावस्था, इत्य् एताः तिस्रो ऽवस्थाः अन्योन्य-विलक्षणाः । तासां प्रथमावस्था-नाशे न नाशः, द्वितीयावस्थोपजने न उपजन आत्मनः । किं तर्हि ?अविक्रियस्यैव द्वितीय-तृतीयावस्था-प्राप्तिः आत्मनो दृष्टा । तथा तद्वद् एव देहाद् अन्यो देहो देहान्तरम्, तस्य प्राप्तिः देहान्तर-प्राप्तिः अविक्रियस्यैव आत्मन इत्य् अर्थः । धीरो धीमान् तत्रैवं सति न मुह्यति न मोहम् आपद्यते ॥BhGS_2.13॥ ============================== यद्यप्य् आत्म-विनाश-निमित्तो मोहो न संभवति नित्य आत्मा इति विजानतः, तथापि शीतोष्ण-सुख-दुःख-प्राप्ति-निमित्तो मोहो लौकिको दृश्यते, सुख-वियोग-निमित्तो मोहो दुःख-संयोग-निमित्त च शोकः । इत्य् एतद् अर्जुनस्य वचनम् आशङ्कय भगवान् आह - मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःखदाः । आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ॥BhG_2.14॥ मात्रा आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रियाणि । मात्राणां स्पर्शाः शब्दादिभिः संयोगाः । ते शीतोष्णसुख-दुःख-दाः शीतम् उष्णं सुखं दुःखं च प्रयच्छन्तीति । अथवा स्पृश्यन्त इति स्पर्शा विषयाः शब्दादयः । मात्राश् च स्पर्शाश् च शीतोष्ण-सुख-दुःख-दाः । शीतं कदाचित् सुखं कदाचित् दुःखम् । तथा उष्णम् अपि अनियत-स्वरूपम् । सुख-दुःखे पुनः नियत-रूपे यतो न व्यभिचरतः । अतस् ताभ्यां पृथक् शीतोष्णयोः ग्रहणम् । यस्मात् ते मात्रा-स्पर्शादयः आगमापायिनः आगमापायशीलाः तस्मात् अनित्याः । अतः तान् शीतोष्णादीन् तितिक्षस्व प्रसहस्व । तेषु हर्षं विषादं वा मा कार्षीः इत्य् अर्थः ॥BhGS_2.14॥ ============================== शीतोष्णादीन् सहतः किं स्याद् इति शृणु --- यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ । सम-दुःख-सुखं धीरं सो ऽमृतत्वाय कल्पते ॥BhG_2.15॥ यं हि पुरुषं समे दुःख-सुखे यस्य तं सम-दुःख-सुखं सुख-दुःख-प्राप्तौ हर्ष-विषाद-रहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्म-दर्शनात् एते यथोक्ताः शीतोष्णादयः, स नित्यात्म-स्वरूप-दर्श-निष्ठो द्वन्द्व-सहिष्णुः अमृतत्वाय अमृत-भावाय मोक्षायेत्य् अर्थः कल्पते समर्थो भवति ॥BhGS_2.15॥ ============================== इतश् च शोक-मोहौ अकृत्वा शीतोष्णादि-सहनं युक्तम्, यस्मात् --- नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥BhG_2.16॥ न असतो ऽविद्यमानस्य शीतोष्णादेः स-कारणस्य न विद्यते नास्ति भावो भवनम् अस्तिता ॥ न हि शीतोष्णादि स-कारणं प्रमाणैर् निरूप्यमाणं वस्तु सम्भवति । विकारो हि सः, विकारश् च व्यभिचरति । यथा घटादि-संस्थानं चक्षुषा निरूप्यमाणं मृद्-व्यतिरेकेणानुपलब्धेर् असत् । तथा सर्वो विकारः कारण-व्यतिरेकेणानुपलब्धेर् असत् । जन्म-प्रध्वंसाभ्यां प्राग् ऊर्ध्वं चानुपलब्धेः । कार्यस्य घटादेः मृद्-आदि-कारणस्य च तत्-कारण-व्यतिरेकेणानुपलब्धेर् असत्त्वम् ॥ तद्-असत्त्वे सर्वाभाव-प्रसङ्ग इति चेत्, न । सर्वत्र बुद्धि-द्वयोपलब्धेः, सद्-बुद्धिर् असद्-बुद्धिर् इति । यद्-विषया बुद्धिर् न व्यभिचरति, तत् सत् । यद्-विषया व्यभिचरति, तद् असत् । इति सद्-असद्-विभागे बुद्धि-तन्त्रे स्थिते । सर्वत्र द्वे बुद्धी सर्वैर् उपलभ्येते समानाधिकरणे न नीलोत्पलवत्, सन् घटः सन् पटः, सन् हस्ती इति । एवं सर्वत्र । तयोर् बुद्ध्योः घटादि-बुद्धिर् व्यभिचरति । तथा च दर्शितम् । न तु सद्-बुद्धिः । तस्मात् घटादि-बुद्धि-विषयो ऽसन्, व्यभिचारात् । न तु सद्-बुद्धि-विषयः, अव्यभिचारात् ॥ घटे विनष्टे घट-बुद्धौ व्यभिचरन्त्यां सद्-बुद्धिर् अपि व्यभिचरतीति चेत् न । पटाद् एवपि सद्-बुद्धि-दर्शनात् । विशेषण-विषयैव सा सद्-बुद्धिः । सद्-बुद्धिवत् घट-बुद्धिर् अपि घटान्तरा दृश्यत इति चेत्, न । पटादौ अदर्शनात् ॥ सद्-बुद्धिर् अपि नष्टे घटे न दृश्यत इति चेत्, न । विशेष्याभावात् । सद्-बुद्धिर् विशेषण-विषया सती विशेष्याभावे विशेषणानुपपत्तौ किं-विषया स्यात् ? न तु पुनः सद्-बुद्धेः विषयाभावात् ॥ एकाधिकरणत्वं घटादि-विशेष्याभावे न युक्तम् इति चेत्, न । इदम् उदकम् इति मरीच्य्-आदौ अन्यतराभावे ऽपि सामानाधिकरण्य-दर्शनात् ॥ तस्माद् देहादेर् द्वन्द्वस्य च स-कारणस्य असतो न विद्यते भाव इति । तथा सतश् च आत्मनो ऽभावो ऽविद्यमानता न विद्यते, सर्वत्राव्यभिचारात् इत्य् अवोचाम ॥ एवम् आत्मानात्मनोः सद्-असतोः उभयोर् अपि दृष्टः उपलब्धो ऽन्तो निर्णयः सत् सद् एव, असत् असद् एवेति, त्व् अनयोः यथोक्तयोः तत्त्व-दर्शिभिः । तद् इति सर्व-नाम सर्वं च ब्रह्म, तस्य नाम तद् इति, तद्-भावस् तत्त्वम्, ब्रह्मणो याथात्म्यम् । तद् द्रष्टुं शीलं येषां ते तत्त्व-दर्शिनः, तैस् तत्त्व-दर्शिभिः । त्वम् अपि तत्त्व-दर्शिनां दृष्टिम् आश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियत-रूपाणि द्वन्द्वानि विकारो ऽयम् असन्न् एव मरीचि-जलवन् मिथ्यावभासते इति मनसि निश्चित्य तितिक्षस्व इत्य् अभिप्रायः ॥BhGS_2.16॥ ============================== किं पुनस् तत् यत् सद् एव सर्वदैव अस्तीति । उच्यते --- अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् । विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥BhG_2.17॥ अविनाशि न विनष्टुं शीलं यस्येति । तु-शब्दो ऽसतो विशेषणार्थः । तत् विद्धि विजानीहि । किम् ? येन सर्वम् इदं जगत् ततं व्याप्तं सद्-आख्येन ब्रह्मणा साकाशम्, आकाशेनैव घटादयः । विनाशम् अदर्शनम् अभावम् । अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य । नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वात्, देहादिवत् । नाप्य् आत्मीयेन, आत्मीयाभावात् । यथा देवदत्तो धन-हान्या व्येति, न तु एवं ब्रह्म व्येति । अतो ऽव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तुम् अर्हति, न कश्चित् अत्मानं विनाशयितुं शक्नोति ईश्वरो ऽपि । आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधात् ॥BhGS_2.17॥ ============================== किं पुनस् तद् असत् यत् स्वात्म-सत्तां व्यभिचरतीति, उच्यते - अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥BhG_2.18॥ अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृष्णिकादौ सद्-बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, स तस्य अन्तः । तथा इमे देहाः स्वप्नमायादेहादिवच अन्तवन्तः नित्यस्य शरीरिणः शरीरवतो ऽनाशिनो ऽप्रमेयर्य आत्मनो ऽन्तवन्त इति उक्ताः विवेकिभिरित्य् अर्थः । नित्यस्य अनाशिनः इति न पुनरुक्तम् । नित्यत्वस्य द्विविधत्वात् लोका, नाशस्य च । यथा देहो भस्मीभूतो ऽदर्शनं गतो नष्ट उच्यते । विद्यमानो ऽपि यथा अन्यथा परिणतो व्याध्यादि-युक्तो जातो नष्ट उच्यते । तत्र नित्यस्य ñh अनाशिनः इति द्विविधेनापि नाशेन असंबन्धो ऽस्येत्य् अर्थः । अन्यथा पृथिव्यादिवद् अपि नित्यत्वं स्यात् आत्मनः । तत् मा भूदिति नित्यस्य अनाशिनः इत्याह । अप्रमेयम्य न प्रमेयस्य प्रत्यक्षादि-प्रमाणैः अपरिच्छाद्यस्येत्य् अर्थः ॥ ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम् । न । आत्मनः स्वतःसिद्धत्वात् । सिरा हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वम् इत्थमहम् इति आत्मानमप्रमाय प चात् प्रमेयपरिच्छादाय प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति । शास्त्रं तु अन्त्यं प्रमाणम् अतद्-धर्माध्यारोपण-मात्र-निवर्तकत्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते, न ह्य् अज्ञातार्थज्ञापकत्वेन । तथा च श्रुतिः --- यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः [BAU 3.4.1] इति । यस्माद् एवं नित्यो ऽविक्रियश् चात्मा तस्माद् युध्यस्व, युद्धाद् उपरमं मा कार्षीः इत्य् अर्थः । न ह्य् अत्र युद्ध-कर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि असौ शोक-मोह-प्रतिबद्धः तूष्णीम् आस्ते । अतः तस्य प्रतिबन्धापनयन-मात्रं भगवता क्रियते । तस्माद् युध्यस्व इति अनुवाद-मात्रम्, न विधिः ॥BhGS_2.18॥ ============================== शोक-मोहादि-संसार-कारण-निवृत्त्य्-अर्थं गीता-शास्त्रम्, न प्रवर्तकम् इत्य् एतस्यार्थस्य साक्षि-भूते ऋचौ आनिनाय भगवान् । यत् तु मन्यसे युद्धा भीष्मादयो मया हन्यन्ते अहम् एव तेषां हन्ता इति, एषा बुद्धिर् मृषैव ते । कथम् ? य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥BhG_2.19॥ य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हनन-क्रियायाः कर्तारं य च एनम् अन्यो मन्यते हतं देह-हननेन हतो ऽहम् इति हनन-क्रियायाः कर्म-भूतम् । तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । हन्ता अहं, हतो ऽस्म्य् अहम् इति देह-हननेन आत्मानम् अहं प्रत्यय-विषयं यौ विजानीतः तौ आत्म-स्वरूपानभिज्ञौ इत्य् अर्थः । यस्मात् न अयम् अत्मा हन्ति न हनन-क्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्य् अर्थः, अविक्रियत्वात् ॥BhGS_2.19॥ ============================== कथम् अविक्रिय आत्मेति द्वितीयो मन्त्रः -- न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥BhG_2.20॥ न जायते नोत्पद्यते, जनि-लक्षणा वस्तु-विक्रिया न आत्मनो विद्यते इत्य् अर्थः । तथा न म्रियते वा । वा-शब्दः चार्थे । न म्रियते च इति अन्त्या विनाश-लक्षणा विक्रिया प्रतिषिध्यते । कदाचिच् छब्दः सर्व-विक्रिया-प्रतिषेधैः संबध्यते -- न कदाचित् जायते, न कदाचित् म्रियते, इत्य् एवम् । यस्मात् अयम् आत्मा भूत्वा भवन-क्रियाम् अनुभूय पश्चात् अभविता अभावं गन्ता न भूयः पुनः, तस्मात् न म्रियते । यो हि भूत्वा न भविता स म्रियत इत्य् उच्यते लोका । वा-शब्दात् न-शब्दाच् च अयम् आत्मा अभूत्वा वा भविता देहवत् न भूयः । तस्मात् न जायते । यो हि अभूत्वा भविता स जायत इत्य् उच्यते । नैवम् आत्मा । अतो न जायते । यस्माद् एवं तस्मात् अजः, यस्मात् न म्रियते तस्मात् नित्यश् च । यद्यपि आद्य्-अन्तयोर् विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्य-भाविनीनां विक्रियाणां स्व-शब्दैर् एव प्रतिषेधः कर्तव्यो ऽनुक्तानाम् अपि यौवनादि-समस्त-विक्रियाणां प्रतिषेधो यथा स्यात् इत्य् आह-- शाश्वत इत्य् आदिना । शाश्वत इति अपक्षय-लक्षणा विक्रिया प्रतिषिध्यते । शश्वद्-भवः शाश्वतः । न अपक्षीयते स्वरूपेण, निरवयवत्वात् । नापि गुण-क्षयेण अपक्षयः, निर्गुणत्वात् । अपक्षय-विपरीतापि वृद्धि-लक्षणा विक्रिया प्रतिषिध्यते --- पुराण इति । यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते । अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः न वर्धते इत्य् अर्थः । तथा न हन्यते । हन्तिः अत्र विपरिणामार्थे द्रष्टव्यो ऽपुनरुक्ततायै । न विपरिणम्यते इत्य् अर्थः । हन्यमाने विपरिणम्यमाने ऽपि शरीराः । अस्मिन् मन्त्रे षड्-भाव-विकारा लौकिक-वस्तु-विक्रिया आत्मनि प्रतिषिध्यन्ते । सर्व-प्रकार-विक्रिया-रहित आत्मा इति वाक्यार्थः । यस्माद् एवं तस्मात् उभौ तौ न विजानीतः इति पूर्वेण मन्त्रेण अस्य संबन्धः ॥BhGS_2.20॥ ============================== य एनं वेत्ति हन्तारम् इत्यनेन मन्त्रेण हनन-क्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय, न जायते इत्य् अनेन अविक्रियत्वं हेतुम् उक्त्वा प्रतिज्ञातार्थम् उपसंहरति-- वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥BhG_2.21॥ वेद विजानाति अविनाशिनम् अन्त्य-भाव-विकार-रहितं नित्यं विपरिणाम-रहितं यो वेद इति संबन्धः । एनं पूर्वेण मत्रेणोक्त-लक्षणम् अजं जन्म-रहितम् अव्ययम् अपक्षय-रहितं कथं केन प्रकारेण स विद्वान् पुरुषो ऽधिकृतः हन्ति हनन-क्रियां करोति, कथं वा घातयति हन्तारं प्रयोजयति । न कथंचित् कंचित् हन्ति, न कथंचित् कंचित् घातयति इति उभयत्र आक्षेपः एवार्थः प्रश्नार्थासंभवात् । हेत्व्-अर्थस्य च अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्व-कर्म-प्रतिषेध एव प्रकरणार्थो ऽभिप्रेतो भगवता । हन्तेस् तु आक्षेपः उदाहरणार्थत्वेन कथितः । विदुषः कं कर्मासंभवे हेतु-विशेषं पश्यन् कर्माण्य् आक्षिपति भगवान् कथं स पुरुषः इति । ननु उक्त एवात्मनो ऽविक्रियत्वं सर्व-कर्मासंभव-कारण-विशेषः । सत्यम् उक्तः । न तु स कारण-विशेषः, अन्यत्वात् विदुषो ऽविक्रियाद् आत्मनः । न हि अविक्रियं स्थाणुं विदितवतः कर्म न संभवति इति चेत्, न । विदुषः आत्मत्वात् । न देहादि-संघातस्य विद्वत्ता । अतः पारिशेष्यात् असंहत आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासंभवात् आक्षेपो युक्तः कथं स पुरुषः इति । यथा बुद्ध्याद्य् आहृतस्य शब्दाद्य्-अर्थस्य अविक्रिय एव सन् बुद्धि-वृत्त्य्-अविवेक-विज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवम् एव आत्मानात्म-विवेक-ज्ञानेन बुद्धि-वृत्त्या विद्या असत्य-रूपयैव परमार्थतो ऽविक्रिय एव आत्मा विद्वान् उच्यते । विदुषः कर्मासंभव-वचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयो ऽवगम्यते ॥ ननु विद्यापि अविदुष एव विधीयते, विदित-विद्यस्य पिष्ट-पेषणवत् विद्या-विधानानर्थक्यात् । तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत्, न । अनुष्ठेयस्य भावाभाव-विशेषोपपत्तेः । अग्निहोत्रादि-विध्य्-अर्थ-ज्ञानोत्तर-कालम् अग्निहोत्रादि-कर्म अनेक-साधनोपसंहार-पूर्वकम् अनुष्ठेयं कर्ता अहम्, मम कर्तव्यम् इत्य् एवं प्रकार-विज्ञानवतो ऽविदुषः यथा अनुष्ठेयं भवति, न तु तथा न जायते इत्य् आद्य् आत्म-स्वरुप-विध्य्-अर्थ-ज्ञानोत्तर-काल-भावि किंचिद् अनुष्ठेयं भवति । किन्तु नाहं कर्ता, नाहं भोक्ता इत्य् आद्य् आत्मैकत्वाकर्तृत्वादि-विषय-ज्ञानात् नान्यद् उत्पद्यते इति एष विशेष उपपद्यते । यः पुनः कर्ता अहम् इति वेत्ति आत्मानम्, तस्य मम इदं कर्तव्यम् इति अवश्यंभाविनी बुद्धिः स्यात् । तद्-अपेक्षया सो ऽधिक्रियते इति तं प्रति कर्माणि संभवन्ति । स च अविद्वान् उभौ तौ न विजानीतः इति वचनात् विशेषितस्य च विदुषः कर्माक्षेप-वचनात् कथं स पुरुषः इति । तस्मात् विशेषितस्य अविक्रियात्म-दर्शिनः विदुषः मुमुक्षो च सर्व-कर्म-संन्यासे एव अधिकारः । अत एव भगवान् नारायणः सांख्यान् विदुषो ऽविदुष च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति-ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् इति । तथा च पुत्राय आह भगवान् व्यासः - द्वाव् इमाव् अथ पन्थानौ [महाशा 241.6] इत्य् आदि । तथा च क्रिया-पथश् चैव पुरस्तात् पश्चात् संन्यासश् च इति । एतम् एव विभागं पुनः पुनर् दर्शयिष्यति भगवान् --- अतत्त्ववित् अहंकार-विमूढात्मा कर्ताहम् इति मन्यते, तत्त्ववित् तु, नाहं करोमि इति । तथा च सर्व-कर्माणि मनसा संन्यस्यास्ते इत्यादि ॥ तत्र केचित् पण्डितं-मन्या वदन्ति --- जन्मादि-षड्-भाव-विक्रिया-रहितो ऽविक्रियो ऽकर्ता एको ऽहम् आत्मा इति न कस्यचित् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्व-कर्म-संन्यासः उपदिश्यते इति । तन् न । न जायते इत्यादि शास्त्रोपदेशानर्थक्य-प्रसङ्गात् । यथा च शास्त्रोपदेश-सामर्थ्यात् धर्माधर्मास्तित्व-विज्ञानं कर्तुश् च देहान्तर-संबन्ध-विज्ञानम् उत्पद्यते, तथा शास्त्रात् तस्यैव आत्मनो ऽविक्रियत्वाकर्तृत्वैकत्वादि-विज्ञानं कस्मात् नोत्पद्यते इति प्रष्टव्याः ते । करणागोचरत्वात् इति चेत्, न । मनसैवानुद्रष्टव्यम् [BAU 4.4.19] इति श्रुतेः । शास्त्राचार्योपदेश-शम-दमादि-संस्कृतं मन आत्म-दर्शने करणम् । तथा च तद् अधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहस-मात्रम् एतत् । ज्ञानं च उत्पद्यमानं तद्-विपरीतम् अज्ञानम् अवश्यं बाधते इत्य् अभ्युपगन्तव्यम् । तच् च अज्ञानं दर्शितम् हन्ता अहम्, हतो ऽस्मि इति उभौ तौ न विजानीत इति । अत्र च आत्मनः हनन-क्रियायाः कर्तृत्वं कर्मत्वं हेतु-कर्तृत्वं च अज्ञान-कृतं दर्शितम् । तच् च सर्व-क्रियास्व् अपि समानं कर्तृत्वादेः अविद्या-कृतत्वम् अविक्रियत्वात् आत्मनः । विक्रियावान् हि कर्ता आत्मनः कर्म-भूतम् अन्यं प्रयोजयति कुरु इति । तद् एतत् अविशेषेण विदुषः सर्व-क्रियासु कर्तृत्वं हेतु-कर्तृत्वं च प्रतिषेधति भगवान् वासुदेवो विदुषः कर्माधिकाराभाव-प्रदर्शनार्थं वेदाविनाशिनं, कथं स पुरुषः इत्य् आदिना । क्व पुनः विदुषो ऽधिकार इति एतद् उक्तं पूर्वम् एव ज्ञान-योगेन सांख्यानाम् इति । तथा च सर्व-कर्म-संन्यासं वक्ष्यति सर्व-कर्माणि मनसा इत्य् आदिना ॥ ननु मनसा इति वचनात् न वाचिकानां कायिकाना च संन्यासः इति चेत्, न । सर्व-कर्माणि इति विशेषितत्वात् । मानसानाम् एव सर्व-कर्मणाम् इति चेत्, न । मनो-व्यापार-पूर्वकत्वाद् वाक्-काय-व्यापाराणां मनो-व्यापाराभावे तद्-अनुपपत्तेः । शास्त्रीयाणां वाक्-काय-कर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्व-कर्माणि मनसा संन्यस्येद् इति चेत्, न । नैव कुर्वन् न कारयन् इति विशेषणात् । सर्व-कर्म-संन्यासो ऽयं भगवता उक्तः मरिष्यतो न जीवत इति चेत्, न । नव-द्वारे पुरे देही आस्ते इति विशेणानुपपत्तेः । न हि सर्व-कर्म-संन्यासेन मृतस्य तद्-देहे आसनं संभवति । अकुर्वतो ऽकारयत च देहे संन्यस्य इति संबन्धो न देहे आस्ते इति चेत्, न । सर्वत्र आत्मनो ऽविक्रियत्वावधारणात् । आसन-क्रियायाश् चाधिकरणापेक्षत्वात् । तद्-अनपेक्षत्वाच् च संन्यासस्य । संपूर्वस् तु न्यास-शब्दो ऽत्र त्यागार्थः, न निक्षेपार्थः । तस्मात् गीता-शास्त्रे आत्म-ज्ञानवतः संन्यास एव अधिकारो न कर्मणीति तत्र तत्र उपरिष्टात् आत्म-ज्ञान-प्रकरणे दर्शयिष्यामः ॥BhGS_2.21॥ ============================== प्रकृतं तु वक्ष्यामः । तत्र आत्मनो ऽविनाशित्वं प्रतिज्ञातम् । तत् किम् इवेति, उच्यते - वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि । तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥BhG_2.22॥ वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषो ऽपराणि अन्यानि, तथा तद्वद् एव शरीराणि विहाय जीर्णानि अन्यानि संयाति संगच्छति नवानि देही आत्मा पुरुषवत् अविक्रिय एवेत्य् अर्थः ॥BhGS_2.22॥ ============================== कस्मात् अविक्रिय एवेति, आह --- नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥BhG_2.23॥ एनं प्रकृतं देहिनं न छिन्दन्ति शस्त्राणि, निरवयवत्वात् नावयव-विभागं कुर्वन्ति । शस्त्राणि अस्य्-आदीनि । तथा नैनं दहति पावकः, अग्निर् अपि न भस्मीकरोति । तथा न चैनं क्लेदयन्ति आपः । अपां हि सावयवस्य वस्तुन आद्रीभाव-करणेन अवयव-विश्लेषापादने सामर्थ्यम् । तन् न निरवयवे आत्मनि संभवति । तथा स्नेहवत् द्रव्यं स्नेह-शोषणेन नाशयति वायुः । एनं त्व् आत्मानं न शोषयति मारुतो ऽपि ॥BhGS_2.23॥ ============================== यत एवं तस्मात् -- अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च । नित्यः सर्व-गतः स्थाणुर् अचलो ऽयं सनातनः ॥BhG_2.24॥ यस्मात् अन्योन्य-नाश-हेतु-भूतानि एनम् आत्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यः । नित्यत्वात् सर्वगतः । सर्व-गतत्वात् स्थाणुर् इव, स्थिर इत्य् एतत् । स्थिरत्वात् अचलो ऽयम् आत्मा । अतः सनातनश् चिरन्तनः, न कारणात् कुतश्चिन् निष्पन्नः, अभिनव इत्य् अर्थः । नैतेषां लोकानां पौनरुक्त्यं चोदनीयम्, यतः एकेनैव लोकान् आत्मनः नित्यत्वम् अविक्रियत्वं चोक्तम् न जायते म्रियते वा इत्य् आदिना । तत्र यद् एव आत्म-विषयं किंचिद् उच्यते, तद् एतस्मात् लोकार्थान् नातिरिच्यते । किंचिच् छब्दतः पुनरुक्तम्, किंचिद् अर्थतः इति । दुर्बोधत्वात् आत्म-वस्तुनः पुनः पुनः प्रसङ्गम् आपाद्य शब्दान्तरेण तद् एव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणाम् असंसारित्व-बुद्धि-गोचरताम् आपन्नं सत् अव्यक्तं तत्त्वं संसार-निवृत्तये स्यात् इति ॥BhGS_2.24॥ ============================== किं च-- अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥BhG_2.25॥ अव्यक्तः सर्व-करणाविषयत्वात् न व्यज्यत इति अव्यक्तो ऽयम् आत्मा । अतएव अचिन्त्यो ऽयम् । यद् धि इन्द्रिय-गोचरस् तच् चिन्ता-विषयत्वम् आपद्यते । अयं त्व् आत्मा अनिन्द्रिय-गोचरत्वात् अचिन्त्यः । अतएव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि न तथा अयम् आत्मा । निरवयवत्वाच् चाविक्रियः । न हि निरवयवं किंचित् विक्रियात्मकं दृष्टाम् । अविक्रियत्वात् अविकार्यो ऽयम् आत्मा उच्यते । तस्मात् एवं यथोक्त-प्रकारेण एनम् आत्मानं विदित्वा त्वं न अनुशोचितुम् अर्हसि हन्ताहम् एषाम्, मयैते हन्यन्त इति ॥BhGS_2.25॥ ============================== आत्मनो ऽनित्यत्वम् अभ्युपगम्य इदम् उच्यते --- अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥BhG_2.26॥ अथ च इति अभ्युपगमार्थः । एनं प्रकृतम् आत्मानं नित्य-जातं लोक-प्रसिद्धया प्रत्य् अनेक-शरीरोत्पत्ति जातो जात इति मन्यसे । तथा प्रति-तत्-तद्-विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति । तथापि तथाभावे ऽप्य् आत्मनि त्वं महाबाहो, न एवं शोचितुम् अर्हसि, जन्मवतो नाशो नाशवतो जन्म चेत्य् एताव् अवश्यंभाविनाव् इति ॥BhGS_2.26॥ ============================== तथा च सति-- जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥BhG_2.27॥ जातस्य हि लब्ध-जन्मनः ध्रुवो ऽव्यभिचारी मृत्युर् मरणं ध्रुव जन्म मृतस्य च । तस्माद् अपरिहार्यो ऽयं जन्म-मरण-लक्षणो ऽर्थः । तस्मिन्न् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥BhGS_2.27॥ ============================== कार्य-करण-संघातात्म-कान्यपि भूतान्य् उद्दिश्य शोको न युक्तः कर्तुम्, यतः- अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥BhG_2.28॥ अव्यक्तादीन्य् अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिर् येषां भूतानां पुत्र-मित्रादि-कार्य-करण-संघातात्मकानां तानि अव्यक्तदीनि भूतानि प्राग्-उत्पत्तेः, उत्पन्नानि च प्राङ्-मरणात् व्यक्त-मध्यानि । अव्यक्त-निधनान्य् एव पुनर् अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्त-निधनानि । मरणाद् ऊर्ध्वम् अप्य् अव्यक्तताम् एव प्रतिपद्यन्ते इत्य् अर्थः । तथा चोक्तम् --- अदर्शनाद् आपतितः पुनश् चादर्शनं गतः । नासौ तव न तस्य त्वं वृथा का परिदेवना ॥ [महा. स्त्री. 2.13] इति । तत्र का परिदेवना को वा प्रलापो ऽदृष्ट-दृष्ट-प्रनष्ट-भ्रान्ति-भूतेषु भूतेष्व् इत्य् अर्थः ॥BhGS_2.28॥ ============================== दुर्विज्ञेयो ऽथं प्रकृत आत्मा । किं त्वामेवैकमुपालभे साधारणे भ्रान्तिनिमित्ते । कथं दुर्विज्ञेयो ऽयमात्मा इत्यत आह --- आश्चर्यवत् पश्यति कश्चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः । आश्चर्यवच् चैनम् अन्यः शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥BhG_2.29॥ आश्चर्यवत् आश्चर्यम् अदृष्ट-पूर्वम् अद्भुतम् अकस्माद् दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यम् इव एनम् आत्मानं पश्यति कश्चित् । आश्चर्यवद् एनं वदति तथैव चान्यः । आश्चर्यवच् च एनम् अन्यः सृणोति । श्रुत्वा दृष्ट्वा उक्त्वापि एनम् आत्मानं वेद न चैव कश्चित् । अथवा यो ऽयम् आत्मानं पश्यति स आश्चर्य-तुल्यः, यो वदति य च सृणोति सो ऽनेक-सहस्रेषु कश्चिद् एव भवति । अतो दुर्बोध आत्मा इत्य् अभिप्रायः ॥BhGS_2.29॥ ============================== अथेदानीं प्रकरणार्थम् उपसंहरन् ब्रूते - देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥BhG_2.30॥ देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निरवयवत्वान् नित्यत्वाच् च । तत्र अवध्यो ऽयं देहे शरीरे सर्वस्य सर्व-गतत्वात् स्थावरादिषु स्थितो ऽपि सर्वस्य प्राणि-जातस्य देहे वध्यमाने ऽप्य् अयं देही न वध्यो यस्मात्, तस्माद् भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुम् अर्हसि ॥BhGS_2.30॥ ============================== इह परमार्थ-तत्त्वापेक्षायां शोको मोहो वा न संभवतीत्य् उक्तम् । न केवलं परमार्थ-तत्त्वापेक्षायाम् एव, किं तु --- स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि । धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥BhG_2.31॥ स्वधर्मम् अपि स्वो धर्मः क्षत्रियस्य युद्धं तम् अपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभाविकाद् धर्माद् आत्म-स्वाभाव्याद् इत्य् अभिप्रायः । तच् च युद्धं पृथिवी-जय-द्वारेण धर्मार्थं प्रजा-रक्षणार्थं चेति धर्माद् अनपेतं परं धर्म्यम् । तस्माद् धर्म्याद् युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते हि यस्मात् ॥BhGS_2.31॥ ============================== कुतश् च तत् युद्धं कर्तव्यम् इति, उच्यते --- यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥BhG_2.32॥ यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्ग-द्वारम् अपावृतम् उद्घाटितं य एतद् ईदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ, किं न सुखिनस् ते ? ॥BhGS_2.32॥ ============================== एतं कर्तव्यता-प्राप्तम् अपि - अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥BhG_2.33॥ अथ चेत् त्वम् इमं धर्म्यं धर्माद् अनपेतं विहितं संग्रामं युद्धं न करिष्यसि चेत्, ततः तद्-अकरणात् स्वधर्मं कीर्तिं च महा-देवादि-समागम-निमित्तां हित्वा केवलं पापम् अवाप्स्यसि ॥BhGS_2.33॥ ============================== न केवलं स्वधर्म-कीर्ति-परित्यागः - अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् । संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥BhG_2.34॥ अकीर्तिं चापि युद्धा भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घ-कालाम् । धर्मात्मा शूर इत्य् एवम् आदिभिः गुणैः संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते, संभावितस्य च अकीर्तेः वरं मरणम् इत्य् अर्थः ॥BhGS_2.34॥ ============================== किं च-- भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥BhG_2.35॥ भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधन-प्रभृतयः । येषां च त्वं दुर्योधनादीनां बहु-मतो बहुभिर् गुणैर् युक्तः इत्य् एवं मतः बहुमतो भूत्वा पुनर् यास्यसि लाघवं लघु-भावम् ॥BhGS_2.35॥ ============================== किं च -- अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥BhG_2.36॥ अवाच्य-वादान् अवक्तव्य-वादांश् च बहून् अनेक-प्रकारान् वदिष्यन्ति तवाहिताः शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवात-कवचादि-युद्ध-निमित्तम् । ततस् तस्मात् निन्दा-प्राप्तेर् दुःखात् दुःखतरं नु किम् ? ततः कष्टतरं दुःखं नास्तीत्य् अर्थः ॥BhGS_2.36॥ ============================== युरा पुनः क्रियमाणे कर्णादिभिः- हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥BhG_2.37॥ हतो वा प्राप्स्यसि स्वर्गम्, हतः सन् स्वर्गं प्राप्स्यसि । जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि तव लाभ एवेत्य् अभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतानि च यः जेष्यामि शत्रून्, मरिष्यामि वा इति निश्चयं कृत्वेत्य् अर्थः ॥BhGS_2.37॥ ============================== तत्र युद्धं स्वधर्म इत्य् एवं युध्यमानस्योपदेशम् इमं सृणु - सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥BhG_2.38॥ सुख-दुःखे समे तुल्ये कृत्वा, राग-द्वेषाव् अप्य् अकृत्वेत्य् एतत् । तथा लाभालाभौ जयाजयौ च समौ कृत्वा ततो युद्धाय युज्यस्व घटास्व । न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि । इत्य् एष उपदेशः प्रासङ्गिकः ॥BhGS_2.38॥ ============================== शोक-मोहापनयनाय लौकिको न्यायः स्वधर्मम् अपि चावेक्ष्य इत्य् आद्यैः लोकैर् उक्तः, न तु तात्पर्येण । परमार्थ-दर्शनम् इह प्रकृतम् । तच् चोक्तम् उपसंह्रियते -- एषा ते ऽभिहिता इति शास्त्र-विषय-विभाग-प्रदर्शनाय । इह हि प्रदर्शिते पुनः शास्त्र-विषय-विभागे उपरिष्टात् ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् इति निष्ठा-द्वय-विषयं शास्त्रं सुखं प्रवर्तिष्यते, श्रोतारश् च विषय-विभागेन सुखं ग्रहीष्यन्ति इत्य् अत आह --- एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥BhG_2.39॥ एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थ-वस्तु-विवेक-विषये बुद्धिर् ज्ञानं साक्षात् शोक-मोहादि-संसार-हेतु-दोष-निवृत्ति-कारणम् । योगे तु तत्-प्राप्त्य्-उपाये निःसङ्गतया द्वन्द्व-प्रहाण-पूर्वकम् ईश्वराराधनार्थे कर्म-योगे कर्मानुष्ठाने समाधि-योगे चेमाम् अनन्तरम् एवोच्यमानां बुद्धिं शृणु । तां च बुद्धिं स्तौति प्ररोचनार्थम् -- बुद्ध्या यया योग-विषयया युक्तः । हे पार्थ, कर्म-बन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्म-बन्धस् तं प्रहास्यसि ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्तेर् इत्य् अभिप्रायः ॥BhGS_2.39॥ ============================== किं चान्यत् -- नेहाभिक्रम-नाशो ऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥BhG_2.40॥ नेह मोक्ष-मार्गे कर्म-योगे अभिक्रम-नाशो ऽभिक्रमणम् अभिक्रमः प्रारम्भस् तस्य नाशो नास्ति यथा कृष्यादेः । योग-विषये प्रारम्भस्य न अनैकान्तिक-फलत्वम् इत्य् अर्थः । किं च नापि चिकित्सावत् प्रत्यवायो विद्यते भवति । किं तु स्वल्पम् अपि अस्य धर्मस्य योग-धर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात् संसार-भयात् जन्म-मरणादि-लक्षणात् ॥BhGS_2.40॥ ============================== येयं सांख्ये बुद्धिर् उक्ता योगे च, वक्ष्यमाण-लक्षणा सा - व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ॥BhG_2.41॥ व्यवसायात्मिका निश्चय-स्वभावा एका एव बुद्धिर् इतर-विपरीत-बुद्धि-शाखा-भेदस्य वाधिका, सम्यक्-प्रमाण-जनितत्वात्, इह श्रेयो-मार्गे । हे कुरुनन्दन ! याः पुनर् इतरा विपरीत-बुद्धयः, यासां शाखा-भेद-प्रचार-वशात् अनन्तो ऽपारो ऽनुपरतः संसारो नित्य-प्रततो विस्तीर्णो भवति, प्रमाण-जनित-विवेक-बुद्धि-निमित्त-वशाच् च उपरतास्व् अनन्त-भेद-बुद्धिषु संसारो ऽप्य् उपरमते ता बुद्धयो बहु-शाखाः बह्व्वयः शाखाः यासां ताः बहु-शाखाः, बहु-भेदा इत्य् एतत् । प्रतिशाखा-भेदेन ह्य् अनन्ता च बुद्धयः । केषाम् ? अव्यवसायिनां प्रमाण-जनित-विवेक-बुद्धि-रहितानाम् इत्य् अर्थः ॥BhGS_2.41॥ ============================== येषां व्यवसायात्मिका बुद्धिर् नास्ति ते-- याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः । वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ॥BhG_2.42॥ याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाण-रमणीयां वाचं वाक्य-लक्षणां प्रवदन्ति । के ? अविपश्चितो ऽमेधसो ऽविवेकिन इत्य् अर्थः । वेद-वाद-रताः बह्व्य्-अर्थ-वाद-फल-साधन-प्रकाशकेषु वेद-वाक्येषु रताः हे पार्थ, न अन्यत् स्वर्ग-प्राप्त्य्-आदि-फल-साधनेभ्यः कर्मभ्यो ऽस्ति इत्य् एवं वादिनः वदन-शीलाः ॥BhGS_2.42॥ ============================== ते च -- कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥BhG_2.43॥ कामात्मानः कामस्वभावाः, कामपरा इत्य् अर्थः । स्वर्ग-पराः स्वर्गः परः पुरुषार्थः येषां ते स्वर्ग-पराः स्वर्ग-प्रधानाः । जन्म-कर्म-फल-प्रदां कर्मणः फलं कर्म-फलं जन्मैव कर्म-फलं जन्म-कर्म-फलं तत् प्रददातीति जन्म-कर्म-फल-प्रदा, तां वाचम् । प्रवदन्ति इत्य् अनुषज्यते । क्रिया-विशेष-बहुलां क्रियाणां विशेषाः क्रिया-विशेषाः ते बहुला यस्यां वाचि तां स्वर्ग-पशु-पुत्राद्य्-अर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्य-गतिं प्रति भोगश् च ऐश्वर्यं च भोगैश्वर्ये, तयोर् गतिः प्राप्तिः भोगैश्वर्य-गतिः, तां प्रति साधन-भूताः ये क्रिया-विशेषाः तद्-बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्य् अभिप्रायः ॥BhGS_2.43॥ ============================== तेषां च - भोगैश्वर्य-प्रसक्तानां तयापहृत-चेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥BhG_2.44॥ भोगैश्वर्य-प्रसक्तानां भोगः कर्तव्यः चैश्वर्यं च इति भोगैश्वर्ययोर् एव प्रणयवतां तद्-आत्म-भूतानाम् । तया क्रिया-विशेष-बहुलया वाचा अपहृत-चेतसाम् आच्छादित-विवेक-प्रज्ञानां व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयते अस्मिन् पुरुषोपभोगाय सर्वम् इति समाधिः अन्तःकरणं बुद्धिः तस्मिन् समाधौ, न विधीयते न भवति इत्य् अर्थः ॥BhGS_2.44॥ ============================== य एवं विवेक-बुद्धि-रहिताः तेषां कामात्मनां यत् फलं तद् आह - त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥BhG_2.45॥ त्रैगुण्य-विषयाः त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां ते वेदाः त्रैगुण्य-विषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन, निष्कामो भव इत्य् अर्थः । निर्द्वन्द्वः सुख-दुःख-हेतू स-प्रतिपक्षौ पदार्थौ द्वन्द्व-शब्द-वाच्यौ । ततः निर्गतः निर्द्वन्द्वो भव । नित्य-सत्त्व-स्थः सदा सत्त्व-गुणाश्रितो भव । तथा निर्योग-क्षेमो ऽनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योग-क्षेम-प्रधानस्य श्रेयसि प्रवृत्तिर् दुष्करा इत्य् अतः निर्योग-क्षेमो भव । आत्मवान् अप्रमत्तश् च भव । एष तव उपदेशः स्व-धर्मम् अनुतिष्ठतः ॥BhGS_2.45॥ ============================== सर्वेषु वेदोक्तेषु कर्मसु यान्य् उक्तान्य् अनन्तानि फलानि तानि नापेक्ष्यन्ते चेत्, किम् अर्थं तानि ईश्वरायेत्य् अनुष्ठीयन्ते इत्य् उच्यते । सृणु - यावान् अर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥BhG_2.46॥ यथा लोके कूप-तडागाद्य्-अनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्-परिमाणः स्नान-पानादिर् अर्थः फलं प्रयोजनं स सर्वो ऽर्थः सर्वतः संप्लुतोदके ऽपि यो ऽर्थः तावान् एव संपद्यते, तत्र अन्तर्भवतीत्य् अर्थः । एवं तावान् तावत्-परिमाण एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यो ऽर्थः यत् कर्म-फलं सो ऽर्थः ब्राह्मणस्य संन्यासिनः परमार्थ-तत्त्वं विजानतः यो ऽर्थः यत् विज्ञान-फलं सर्वतः संप्लुतोदक-स्थानीयं तस्मिन् तावान् एव संपद्यते तत्रैवान्तर्भवतीत्य् अर्थः । यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंचित् प्रजाः साधु कुर्वन्ति यस् तद् वेद यत् स वेद [ChàU 4.1.2] इति श्रुतेः । सर्वं कर्माखिलम् इति च वक्ष्यति । तस्मात् प्राक् ज्ञान-निष्ठाधिकार-प्राप्तेः कर्मण्य् अधिकृतेन कूप-तडागाद्य्-अर्थ-स्थानीयम् अपि कर्म कर्तव्यम् ॥BhGS_2.46॥ ============================== तव च - कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्म-फल-हेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि ॥BhG_2.47॥ कर्मण्य् एवाधिकारो न ज्ञान-निष्ठायां ते तव । तत्र च कर्म कुर्वतः मा फलेषु अधिकारो ऽस्तु, कर्म-फल-तृष्णा मा भूत् कदाचन कस्यांचिद् अप्य् अवस्थायाम् इत्य् अर्थः । यदा कर्म-फले तृष्णा ते स्यात् तदा कर्म-फल-प्राप्तेर् हेतुः स्याः, एवं मा कर्म-फल-हेतुः भूः । यदा हि कर्म-फल-तृष्णा-प्रयुक्तः कर्मणि प्रवर्तते तदा कर्म-फलस्यैव जन्मनो हेतुर् भवेत् । यदि कर्म-फलं नेष्यते, किं कर्मणा दुःख-रूपेण ? इति मा ते तव सङ्गो ऽस्त्व् अकर्मणि अकरणे प्रीतिर् मा भूत् ॥BhGS_2.47॥ ============================== यदि कर्म-फल-प्रयुक्तेन न कर्तव्यं कर्म, कथं तर्हि कर्तव्यम् इति । उच्यते - योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥BhG_2.48॥ योग-स्थः सन् कुरु कर्माणि केवलम् ईश्वरार्थम् । तत्रापीश्वरो मे तुष्यतु इति सङ्गं त्यक्त्वा धनंजय । फल-तृष्णा-शून्येन क्रियमाणे कर्मणि सत्त्व-शुद्धिजा ज्ञान-प्राप्ति-लक्षणा सिद्धिः, तद्-विपर्ययजा असिद्धिः, तयोः सिद्ध्य्-असिद्ध्योर् अपि समः तुल्यो भूत्वा कुरु कर्माणि । को ऽसौ योगो यत्र-स्थः कुरु इत्य् उक्तम् ? इदम् एव तत् --- सिद्ध्य्-असिद्ध्योः समत्वं योग उच्यते ॥BhGS_2.48॥ ============================== यत् पुनः समत्व-बुद्धि-युक्तम् ईश्वराराधनार्थं कर्मोक्तम्, एतस्मात् कर्मणः -- दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनंजय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥BhG_2.49॥ दूरेण अतिविप्रकर्षेण अत्यन्तम् एव ह्य् अवरम् अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धि-योगात् समत्व-बुद्धि-युक्तात् कर्मणः, जन्म-मरणादि-हेतुत्वात् । हे धनंजय, यत एवं ततः योग-विषयायां बुद्धौ तत्-परिपाक-जायां वा सांख्य-बुद्धौ शरणम् आश्रयम् अभय-प्राप्ति-कारणम् अन्विच्छ प्रार्थयस्व, परमार्थ-ज्ञान-शरणो भवेत्य् अर्थः । यतो ऽवरं कर्म कुर्वाणाः कृपणाः दीनाः फल-हेतवः फल-तृष्णा-प्रयुक्ताः सन्तः, यो वा एतद् अक्षरं गार्ग्य् अविदित्वास्माल् लोकात् प्रइति स कृपणः [BAU 3.8.10] इति श्रुतेः ॥BhGS_2.49॥ ============================== समत्व-बुद्धि-युक्तः सन् स्वधर्मम् अनुतिष्ठन् यत् फलं प्राप्नोति तच् छृणु -- बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥BhG_2.50॥ बुद्धि-युक्तः कर्म-समत्व-विषयया बुद्ध्या युक्तो बुद्धि-युक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे सुकृत-दुष्कृते पुण्य-पापे सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण यतः, तस्मात् समत्व-बुद्धि-योगाय युज्यस्व घटास्व । योगो हि कर्मसु कौशलम् स्व-धर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्य्-असिद्ध्योः समत्व-बुद्धिर् ईश्वरार्पित-चेतस्तया तत् कौशलं कुशल-भावः । तद् धि कौशलं यद् बन्धन-स्वभावान्य् अपि कर्माणि समत्व-बुद्ध्या स्वभावान् निवर्तन्ते । तस्मात् समत्व-बुद्धि-युक्तो भव त्वम् ॥BhGS_2.50॥ ============================== यस्मात् - कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥BhG_2.51॥ कर्मजं फलं त्यक्त्वा इति व्यवहितेन सम्बन्धः । इष्टानिष्ट-देह-प्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धि-युक्ताः समत्व-बुद्धि-युक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनीषिणः ज्ञानिनो भूत्वा, जन्म-बन्ध-विनिर्मुक्ताः जन्मैव बन्धः जन्म-बन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्म-बन्धात् विनिर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अनामयं सर्वोपद्रव-रहितम् इत्य् अर्थः । अथवा बुद्धि-योगाद् धनंजय इत्य् आरभ्य परमार्थ-दर्शन-लक्षणैव सर्वतः संप्लुतोदक-स्थानीया कर्म-योगज-सत्त्व-शुद्ध-जनिता बुद्धिर् दर्शिता, साक्षात्-सुकृत-दुष्कृत-प्रहाणादि-हेतुत्व-श्रवणात् ॥BhGS_2.51॥ ============================== योगानुष्ठान-जनित-सत्त्व-शुद्धजा बुद्धिः कदा प्राप्स्यते इत्य् उच्यते --- यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥BhG_2.52॥ यदा यस्मिन् काले ते तव मोह-कलिलं मोहात्मकम् अविवेक-रूपं कालुष्यं येन आत्मानात्म-विवेक-बोधं कलुषीकृत्य विषयं प्रत्यन्तः-करणं प्रवर्तते, तत् तव बुद्धिः व्यतितरिष्यति व्यतिक्रमिष्यति, अतिशुद्ध-भावम् आपात्र्यते इत्य् अर्थः । तदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च, तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिभातीत्य् अभिप्रायः ॥BhGS_2.52॥ ============================== मोह-कलिलात्यय-द्वारेण लब्धात्म-विवेकज-प्रज्ञः कदा कर्म-योगजं फलं परमार्थ-योगम् अवाप्स्यामीति चेत्, तत् सृणु -- श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यस्यि ॥BhG_2.53॥ श्रुति-विप्रतिन्ना अनेक-साध्य-साधन-संबन्ध-प्रकाशन-श्रुतिभिः श्रवणैः प्रवृत्ति-निवृत्ति-लक्षणैः विप्रतिपन्ना नाना-प्रतिन्ना विक्षिप्ता सती ते तव बुद्धिर् यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चला विक्षेप-चलन-वर्जिता सती समाधौ, समाधीयते चित्तम् अस्मिन्न् इति समाधिर् आत्मा, तस्मिन् आत्मनि इत्य् एतत् । अचला तत्रापि विकल्प-वर्जिता इत्य् एतत् । बुद्धिर् अन्तःकरणम् । तदा तस्मिन् काले योगम् अवाप्स्यसि विवेक-प्रज्ञां समाधिं प्राप्स्यसि ॥BhGS_2.53॥ ============================== प्रश्नबीजं प्रतिलभ्य अर्जुन उवाचलब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया --- अर्जुन उवाच- अर्जुन उवाच स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव । स्थित-धीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥BhG_2.54॥ स्थिता प्रतिष्ठिता अहम् अस्मि परं ब्रह्म इति प्रज्ञा यस्य सः स्थित-प्रज्ञस् तस्य स्थित-प्रज्ञस्य का भाषा किं भाषणं वचनं कथम् असौ परैर् भाष्यते समाधि-स्थस्य समाधौ स्थितस्य हे केशव । स्थित-धीः स्थित-प्रज्ञः स्वयं वा किं प्रभाषेत । किम् आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथम् इत्य् अर्थः । स्थित-प्रज्ञस्य लक्षणम् अनेन लोकेन पृच्छयते ॥BhGS_2.54॥ ============================== यो ह्य् आदित एव संन्यस्य कर्माणि ज्ञान-योग-निष्ठायां प्रवृत्तः, यश् च कर्म-योगेन, तयोः प्रजहाति इत्य् आरभ्य आ अध्याय-परिसमाप्तेः स्थित-प्रज्ञ-लक्षणं साधनं चोपदिश्यते । सर्वत्रैव हि अध्यात्म-शास्त्रे कृतार्थ-लक्षणानि यानि तान्य् एव साधनानि उपदिश्यन्ते, यत्न-साध्यत्वात् । यानि यत्न-साध्यानि साधनानि लक्षणानि च भवन्ति तानि श्री-भगवान् उवाच-- प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् । आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥BhG_2.55॥ प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन् काले सर्वान् समस्तान् कामान् इच्छा-भेदान् हे पार्थ, मनो-गतान् मनसि प्रविष्टाअन् हृदि प्रविष्टान् । सर्व-काम-परित्यागे तुष्टि-कारणाभावात् शरीर-धारण-निमित्त-शेषे च सति उन्मत्त-प्रमत्तस्येव प्रवृत्तिः प्राप्ता, इत्य् अत उच्यते --- आत्मन्य् एव प्रत्यग्-आत्म-स्वरूपे एव आत्मना स्वेनैव बाह्य-लाभ-निरपेक्षस् तुष्टाः परमार्थ-दर्शनामृत-रस-लाभेन अन्यस्माद् अलं-प्रत्ययवान् स्थित-प्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्म-विवेकजा प्रज्ञा यस्य सः स्थित-प्रज्ञः विद्वान् तदा उच्यते । त्यक्त-पुत्र-वित्त-लोकैषणः संन्यासी आत्माराम आत्म-क्रीडाः स्थित-प्रज्ञ इत्य् अर्थः ॥BhGS_2.55॥ ============================== किं च -- दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः । वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥BhG_2.56॥ दुःखेष्व् आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःख-प्राप्तौ मनो यस्य सो ऽयम् अनुद्विग्न-मनाः । तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य, न अग्निर् इव इन्धनाद्य्-आधाने सुखान्य् अनु विवर्धते स विगत-स्पृहः । वीत-राग-भय-क्रोधः राग च भयं च क्रोध च वीता विगता यस्मात् स वीत-राग-भय-क्रोधः । स्थित-धीः स्थित-प्रज्ञो मुनिः संन्यासी तदा उच्यते ॥BhGS_2.56॥ ============================== किं च-- यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥BhG_2.57॥ यः मुनिः सर्वत्र देह-जीवितादिष्व् अपि अनभिस्नेहो ऽभिस्नेह-वर्जितस् तत् तत् प्राप्य शुभाशुभं तत् तत् शुभं अशुभं वा लब्ध्वा नाभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न हृष्यति, अशुभं च प्राप्य न द्वेष्टि इत्य् अर्थः । तस्य एवं हर्ष-विषाद-वर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति ॥BhGS_2.57॥ ============================== किं च -- यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥BhG_2.58॥ यदा संहरते सम्यग् उपसंहरते चायं ज्ञान-निष्ठायां प्रवृत्तो यतिः कूर्मो ऽङ्गानि इव यथा कूर्मो भयात् स्वान्य् अङ्गानि उपसंहरति सर्वशः सर्वतः, एवं ज्ञान-निष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्व-विषयेभ्य उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता इत्य् उक्तार्थं वाक्यम् ॥BhGS_2.58॥ ============================== तत्र विषयान् अनाहरतः आतुरस्यापि इन्द्रियाणि कूर्माङ्गानीव संह्रियन्ते न तु तद्-विषयो रागः स कथं संह्रियते इत्य् उच्यते - विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥BhG_2.59॥ यद्यपि विषयाः विषयोपलक्षितानि विषय-शब्द-वाच्यानि इन्द्रियाणि निराहारस्य अनाह्रियमाण-विषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः रस-वर्जं रसो रागो विषयेषु यस् तं वर्जयित्वा । रस-शब्दो रागे प्रसिद्धः, स्व-रसेन प्रवृत्तः रसिकः रसज्ञः, इत्य् आदि-दर्शनात् । सो ऽपि रसो रञ्जन-रूपः सूक्ष्मो ऽस्य यतेः परं परमार्थ-तत्त्वं ब्रह्म दृष्ट्वा उपलभ्य अहम् एव तत् इति वर्तमानस्य निवर्तते निर्बीजं विषय-विज्ञानं संपद्यते इत्य् अर्थः । नासति सम्यग्-दर्शने रसस्य उच्छेदः । तस्मात् सम्यग्-दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यम् इत्य् अभिप्रायः ॥BhGS_2.59॥ ============================== सम्यग्-दर्शन-लक्षण-प्रज्ञा-स्थैर्यं चिकीर्षता आदौ इन्द्रियाणि स्व-वशे स्थापयितव्यानि, यस्मात् तद्-अनवस्थापने दोषम् आह --- यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥BhG_2.60॥ यततः प्रयत्नं कुर्वतः हि यस्मात् कौन्तेय पुरुषस्य विपश्चितः मेधाविनो ऽपि इति व्यवहितेन संबन्धः । इन्द्रियाणि प्रमाथीनि प्रमथन-शीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशम् एव पश्यतो विवेक-विज्ञान-युक्तं मनः ॥BhGS_2.60॥ ============================== यतस् तस्मात्-- तानि सर्वाणि संयम्य युक्त आसीत मत्-परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥BhG_2.61॥ तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः समाहितः सन् आसीत मत्-परो ऽहं वासुदेवः सर्व-प्रत्यग्-आत्मा परो यस्य स मत्-परः, नान्यो ऽहं तस्मात् इत्य् आसीत इत्य् अर्थः । एवम् आसीनस्य यतेर् वशे हि यस्येन्द्रियाणि वर्तन्ते अभ्यास-बलात् तस्य प्रज्ञा प्रतिष्ठिता ॥BhGS_2.61॥ ============================== अथेदानीं पराभविष्यतः सर्वानर्थ-मूलम् इदम् उच्यते -- ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते । सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ॥BhG_2.62॥ क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः । स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ॥BhG_2.63॥ ध्यायतश् चिन्तयतो विषयात् शब्दादीन् विषय-विशेषान् आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिस् तेषु विषयेषु उपजायते उत्पद्यते । सङ्गात् प्रीतेः संजायते समुत्पद्यते कामस् तृष्णा । कामात् कुतश्चित् प्रतिहतात् क्रोधो ऽभिजायते । क्रोधाद् भवति संमोहो ऽविवेकः कार्याकार्य-विषयः । क्रुद्धो हि संमूढः सन् गुरुम् अप्य् आक्रोशति । संमोहात् स्मृति-विभ्रमः शास्त्राचार्योपदेशाहित-संस्कार-जनितायाः स्मृते स्यात् विभ्रमो भ्रंशः स्मृत्य्-उत्पत्ति-निमित्त-प्राप्तौ अनुत्पत्तिः । ततः स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशः । कार्याकार्य-विषय-विवेकायोग्यता अन्तः-करणस्य बुद्धेर् नाश उच्यते । बुद्धेर् नाशात् प्रणश्यति । तावद् एव हि पुरुषः यावद् अन्तःकरणं तदीयं कार्याकार्य-विषय-विवेक-योग्यम् । तद्-अयोग्यत्वे नष्ट एव पुरुषो भवति । अतः तस्यान्तः-करणस्य बुद्धेर् नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्य् अर्थः ॥BhGS_2.62-63॥ ============================== सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम् । अथ इदानीं मोक्षकारणमिदमुच्यते -- राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥BhG_2.64॥ राग-द्वेष-वियुक्तै रागश् च द्वेषश् च राग-द्वेषौ, तत्-पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी, तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिर् इन्द्रियैर् विषयान् अवर्जनीयान् चरन् उपलभमानः आत्म-वश्यैर् आत्मनो वश्यानि वशीभूतानि इन्द्रियाणि तैर् आत्म-वश्यैर् विधेयात्मा इच्छातः विधेय आत्मा अन्तः-करणं यस्य सो ऽयं प्रसादम् अधिगच्छति । प्रसादः प्रसन्नता स्वास्थ्यम् ॥BhGS_2.64॥ ============================== प्रसादे सति किं स्यात् इत्य् उच्यते - प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥BhG_2.65॥ प्रसादे सर्व-दुःखानाम् आध्यात्मिकादीनां हानिर् विनाशो ऽस्य यतेर् उपजायते । किं च - प्रसन्न-चेतसः स्वस्थान्तः-करणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशम् इव परि समन्तात् अवतिष्ठते, आत्म-स्वरूपेणैव निश्चलीभवतीत्य् अर्थः । एवं प्रसन्न-चेतसो ऽवस्थित-बुद्धिः कृत-कृत्यता यतः, तस्मात् राग-द्वेष-वियुक्तैर् इन्द्रियैः शास्त्रा-विरुद्धेषु अवर्जनीयेषु युक्तः समाचरेत् इति वाक्यार्थः ॥BhGS_2.65॥ ============================== सेयं प्रसन्नता स्तूयते -- नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥BhG_2.66॥ नास्ति न विद्यते न भवतीत्य् अर्थः, बुद्धिः आत्म-स्वरूप-विषया अयुक्तस्य असमाहितान्तः-करणस्य । न च अस्ति अयुक्तस्य भावना आत्म-ज्ञानाभिनिवेशः । तथा -- न चास्त्य् अभावयत आत्म-ज्ञानाभिनिवेशम् अकुर्वतः शान्तिर् उपशमः । अशान्तस्य कुतः सुखम् ? इन्द्रियाणां हि विषय-सेवा-तृष्णातः निवृत्तिर् या तत्-सुखम्, न विषय-विषया तृष्णा । दुःखम् एव हि सा । न तृष्णायां सत्यां सुखस्य गन्ध-मात्रम् अप्य् उपपद्यते इत्य् अर्थः ॥BhGS_2.66॥ ============================== अयुक्तस्य कस्माद् बुद्धिर् नास्ति इत्य् उच्यते - इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥BhG_2.67॥ इन्द्रियाणां हि यस्मात् चरतां स्व-स्व-विषयेषु प्रवर्तमानानां यत् मनो ऽनुविधीयते अनुप्रवर्तते तत् इन्द्रिय-विषय-विकल्पनेन प्रवृत्तं मनो ऽस्य यतेः हरति प्रज्ञाम् आत्मानात्म-विवेकजां नाशयति । कथम् ? वायुः नावम् इव अम्भसि उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं प्रवर्तयति, एवम् आत्म-विषयां प्रज्ञां हृत्वा मनो विषय-विषयां करोति ॥BhGS_2.67॥ ============================== यततो हि इत्य् उपन्यस्तस्यार्थस्य अनेकधा उपपत्तिम् उक्त्वा तं चार्थम् उपपाद्य उपसंहरति --- तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥BhG_2.68॥ इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् तस्मात् यस्य यतेः हे महाबाहो, निगृहीतानि सर्वशः सर्व-प्रकारैः मानसादि-भेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥BhGS_2.68॥ ============================== यो ऽयं लौकिको वैदिक च व्यवहारः स उत्पन्न-विवेक-ज्ञानस्य स्थित-प्रज्ञस्य अविद्याकार्यत्वात् अविद्या-निवृत्तौ निवर्तते, अविद्याया च विद्या-विरोधात् निवृत्तिः, इत्य् एतम् अर्थं स्फुटीकुर्वन्न् आह --- या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥BhG_2.69॥ या निशा रात्रिः सर्व-पदार्थानाम् अविवेक-करी तमः-स्वभावत्वात् सर्व-भूतानां सर्वेषां भूतानाम् । किं तत् परमार्थ-तत्त्वं स्थित-प्रज्ञस्य विषयः । यथा नक्तं-चराणाम् अहर् एव सद् अन्येषां निशा भवति, तद्वत् नक्तं-चर-स्थानीयानाम् अज्ञानां सर्व-भूतानां निशेव निशा परमार्थ-तत्त्वम्, अगोचरत्वाद् अतद्-बुद्धीनाम् । तस्यां परमार्थ-तत्त्व-लक्षणायाम् अज्ञान-निद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान्, जितेन्द्रियो योगीत्य् अर्थः । यस्यां ग्राह्य-ग्राहक-भेद-लक्षणायाम् अविद्या-निशायां प्रसुप्तान्य् एव भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्न-दृशः, सा निशा अविद्या-रूपत्वात् परमार्थ-तत्त्वं पश्यतो मुनेः । अतः कर्माणि अविद्यावस्थायाम् एव चोद्यन्ते, न विद्यावस्थायाम् । विद्यायां हि सत्याम् उदिते सवितरि शार्वरम् इव तमः प्रणाशम् उपगच्छति अविद्या । प्राक् विद्योत्पत्तेः अविद्या प्रमाण-बुद्ध्या गृह्यमाणा क्रिया-कारक-फल-भेद-रूपा सती सर्व-कर्म-हेतुत्वं प्रतिपद्यते । न अप्रमाण-बुद्ध्या गृह्यमाणायाः कर्म-हेतुत्वोपपत्तिः, प्रमाण-भूतेन वेदेन मम चोदितं कर्तव्यं कर्म इति हि कर्मणि कर्ता प्रवर्तते, न अविद्या-मात्रम् इदं सर्वं भेद-जातम् इति ज्ञानं तस्य आत्मज्ञस्य सर्व-कर्म-संन्यासे एव अधिकारो न प्रवृत्तौ । तथा च दर्शयिष्यति --- तद्-बुद्धयस् तद्-आत्मानः इत्य् आदिना ज्ञान-निष्ठायाम् एव तस्य अधिकारम् । तत्रापि प्रवर्तक-प्रमाणाभावे प्रवृत्त्य्-अनुपपत्तिः इति चेत्, न । स्वात्म-विषयत्वाद् आत्म-विज्ञानस्य । न ह्य् आत्मनः स्वात्मनि प्रवर्तक-प्रमाणापेक्षता, आत्मत्वाद् एव । तद्-अन्तत्वाच् च सर्व-प्रमाणानां प्रमाणत्वस्य । न ह्य् आत्म-स्वरूपाधिगमे सति पुनः प्रमाण-प्रमेय-व्यवहारः संभवति । प्रमातृत्वं ह्य् आत्मनः निवर्तयति अन्त्यं प्रमाणम् । निवर्तयद् एव चाप्रमाणीभवति, स्वप्न-काल-प्रमाणम् इव प्रबोधे । लोके च वस्त्व्-अधिगमे प्रवृत्ति-हेतुत्वादर्शनात् प्रमाणस्य । तस्मान् नात्म-विदः कर्मण्य् अधिकार इति सिद्धम् ॥BhGS_2.69॥ ============================== विदुषस् त्यक्तैषणस्य स्थित-प्रज्ञस्य यतेर् एव मोक्ष-प्राप्तिः, न तु असंन्यासिनः काम-कामिनः इत्य् एतम् अर्थं दृष्टान्तेन प्रतिपादयिष्यन् आह - आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न काम-कामी ॥BhG_2.70॥ आपूर्यमाणम् अद्भिर् अचल-प्रतिष्ठम् अचलतया प्रतिष्ठा अवस्थितिः यस्य तम् अचल-प्रतिष्ठं समुद्रम् आपः सर्वतो गताः प्रविशन्ति स्वात्मस्थम् अविक्रियम् एव सन्तं यद्वत्, तद्वत् कामाः विषय-संनिधाव् अपि सर्वतः इच्छा-विशेषाः यं पुरुषम् --- समुद्रम् इव आपः -- अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्य् एव प्रलीयन्ते न स्वात्म-वशं कुर्वन्ति, स शान्तिर् मोक्षम् आप्नोति, नेतरः काम-कामी, काम्यन्त इति कामाः विषयाः तान् कामयितुं शीलं यस्य सः काम-कामी, नैव प्राप्नोतीत्य् अर्थः ॥BhGS_2.70॥ ============================== यस्माद् एवं तस्मात् - विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ॥BhG_2.71॥ विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान् अशेषतः कार्त्स्न्येन चरति, जीवन-मात्र-चेष्टाशेषः पर्यटतीत्य् अर्थः । निःस्पृहः शरीर-जीवन-मात्रे ऽपि निर्गता स्पृहा यस्य सः निःस्पृहः सन् निर्ममः शरीर-जीवन-मात्राक्षिप्त-परिग्रहे ऽपि ममेदम् इत्य् अभिनिवेश-वर्जितः, निरहंकारः विद्यावत्त्वादि-निमित्तात्म-संभावना-रहितः इत्य् एतत् । स एवंभूतः स्थित-प्रज्ञः ब्रह्मवित् शान्तिं सर्व-संसार-दुःखोपरम-लक्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति ब्रह्म-भूतो भवति इत्य् अर्थः ॥BhGS_2.71॥ ============================== सैषा ज्ञान-निष्ठा स्तूयते - एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्याम् अन्त-काले ऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥BhG_2.72॥ एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कर्म संन्यस्य ब्रह्म-रूपेणैव अवस्थानम् इत्य् एतत् । हे पार्थ, नैनां स्थितिं प्राप्य लब्ध्वा न विमुह्यति न मोहं प्राप्नोति । स्थित्वास्यां स्थितौ ब्राह्म्यां यथोक्तायां अन्त-काले ऽपि अन्त्ये वयस्य् अपि ब्रह्म-निर्वाणं ब्रह्म-निर्वृतिं मोक्षम् ऋच्छति गच्छति । किम् उ वक्तव्यं ब्रह्मचर्याद् एव संन्यस्य यावज् जीवं यो ब्रह्मण्य् एव अवतिष्ठते स ब्रह्म-निर्वाणम् ऋच्छति इति ॥BhGS_2.72॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये द्वितीयो ऽध्यायः ॥ __________________________________________________________ BhG 3 तृतीयो ऽध्यायः शङ्कर-भाष्यम् शास्त्रस्य प्रवृत्ति-निवृत्ति-विषय-भूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्ख्ये बुद्धिर् योगे बुद्धिर् इति च । तत्र प्रजहाति यदा कामान् इत्य् आरभ्य आ अध्याय-परिसमाप्तेः साङ्ख्य-बुद्ध्य्-आश्रितानां संन्यासं कर्तव्यम् उक्त्वा तेषां तन्-निष्ठतयैव च कृतार्थता उक्ता एषा ब्राह्मी स्थितिः इति । अर्जुनाय च कर्मण्य् एवाधिकारस् ते, मा सङ्गो ऽस्त्व् अकर्मणि इति कर्म एव कर्तव्यम् उक्तवान् योग-बुद्धिम् आश्रित्य, न तत एव श्रेयः-प्राप्तिम् उक्तवान् । तद् एतद् आलक्ष्य पर्याकुलीभूत-बुद्धिर् अर्जुन उवाच - कथं भक्ताय श्रेयो ऽर्थिने यत् साक्षात् श्रेयः-साधनं साङ्ख्य-बुद्धि-निष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थ-युक्ते पारम्पर्येणापि अनैकान्तिक-श्रेयः-प्राप्ति-फले नियुञ्ज्याद् इति युक्तः पर्याकुलीभावो ऽर्जुनस्य । तद्-अनुरूप-प्रश्नः ज्यायसी चेत् इत्य् आदिः । प्रश्नापाकरण-वाक्यं च भगवता उक्तं यथोक्त-विभाग-विषये शास्त्रे । केचित् तु अर्जुनस्य प्रश्नार्थम् अन्यथा कल्पयित्वा तत्-प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति । यथा च आत्मना सम्बन्ध-ग्रन्थे गीतार्थो निरूपितस् तत्-प्रतिकूलं चेह पुनः प्रश्न-प्रतिवचनयोर् अर्थं निरूपयन्ति । कथं ? तत्र सम्बन्ध-ग्रन्थे तावत् सर्वेषाम् आश्रमिणां ज्ञान-कर्मणोः समुच्चयो गीता-शास्त्रे निरूपितो ऽर्थ इत्य् उक्तम् । पुनः विशेषितं च यावज्-जीव-श्रुति-चोदितानि कर्माणि परित्यज्य केवलाद् एव ज्ञानान् मोक्षः प्राप्यत इत्य् एतद् एकान्तेनैव प्रतिषिद्धम् इति । इह त्व् आश्रम-विकल्पं दर्शयता यावज्-जीव-श्रुति-चोदितानाम् एव कर्मणां परित्याग उक्तः । तत् कथम् ईदृशं विरुद्धम् अर्थम् अर्जुनाय ब्रूयाद् भगवान्, श्रोता वा कथं विरुद्धम् अर्थम् अवधारयेत् । तत्रैतत् स्याद् गृहस्थानाम् एव श्रौत-कर्म-परित्यागेन केवलाद् एव ज्ञानान् मोक्षः प्रतिषिध्यते न त्व् आश्रमान्तराणाम् इति । एतद् अपि पूर्वोत्तर्-विरुद्धम् एव । कथं, सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयो गीता-शास्त्रे निश्चितो ऽर्थ इति प्रतिज्ञाय इह कथं तद्-विरुद्धं केवलाद् एव ज्ञानान् मोक्षं ब्रूयाद् आश्रमान्तराणाम् । अथ मतं श्रौत-कर्मापेक्षयैतद्-वचनं केवलाद् एव ज्ञानात् श्रौत-कर्म-रहिताद् गृहस्थानां मोक्षः प्रतिषिध्यते इति । तत्र गृहस्थानां विद्यमानम् अपि स्मार्तं कर्माविद्यमानवद् उपेक्ष्य ज्ञानाद् एव केवलान् न मोक्ष इत्य् उच्यत इति । एतद् अपि विरुद्धम् । कथम् ? गृहस्थस्यैव स्मार्त-कर्मणा समुच्चिताद् ज्ञानान् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणाम् इति कथं विवेकिभिः शक्यम् अवधारयितुम् । किं च, यदि मोक्ष-साधनत्वेन स्मार्तानि कर्माणि ऊर्ध्व-रेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैर् एव समुच्चयो न श्रौतैः । अथ श्रौतैः स्मार्तैश् च गृहस्थस्यैव समुच्चयो मोक्षाय ऊर्ध्व-रेतसां तु स्मार्त-कर्म-मात्र-समुच्चिताज् ज्ञानान् मोक्ष इति । तत्रैवं सति गृहस्थस्यायास-बाहुल्यं श्रौतं स्मार्तं च बहु-दुःख-रूपं कर्म शिरसि अरोपितं स्यात् । अथ गृहस्थस्यैवायास-बाहुल्य-कारणान् मोक्षः स्यान् नाश्रमान्तराणां श्रौत-नित्य-कर्म-रहितत्वाद् इति । तद् अप्य् असत् । सर्वोपनिषत्सु इतिहास-पुराण-योग-शास्त्रे च ज्ञानाङ्गत्वेन मुमुक्षोः सर्व-कर्म-संन्यास-विधानाद् आश्रम-विकल्प-समुच्चय-विधानाच् च श्रुति-स्मृत्योः । सिद्धस् तर्हि सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयः ? न, मुमुक्षोः सर्व-कर्म-संन्यास-विधानात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [BAU 3.5.1], तस्मात् संन्यासम् एषां तपसाम् अतिरिक्तम् आहुः [NàU 2.79], न्यास एवात्यरेचयेत् [NàU 2.78], इति । न कर्मणा न प्रजया धनेन त्यागेनैके ऽमृतत्वम् आनशुः [NàU 2.12] इति च । ब्रह्मचर्याद् एव प्रव्रजेत् [जावाउ 4] इत्य् आद्याः श्रुतयः । त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज ॥ संसारम् एव निःसारं दृष्ट्वा सार-दिदृक्षया । प्रव्रजन्त्य् अकृतोद्वाहाः परं वैराग्यम् आश्रिताः ॥ इति बृहस्पतिर् अपि कचं प्रति । कर्मणा बध्यते जन्तुर् विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतयः पार-दर्शिनः ॥ [Mbh 12.241.7] इति शुकानुशासनम् । इहापि सर्व-कर्माणि मनसा संन्यस्य इत्य् आदि । मोक्षस्य चाकार्यत्वान् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि प्रत्यवाय-परिहारार्थम् अनुष्ठेयानि इति चेत्, न । असंन्यासि-विषयत्वात् प्रत्यवाय-प्राप्तेः । न हि अग्निकार्याद्य्-अकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यो यथा ब्रह्मचारिणाम् असंन्यासिनाम् अपि कर्मिणाम् । न तवन् नित्यानां कर्मणाम् अभावाद् एव भाव-रूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या कथम् असतः सज्जायते [ChàU 6.2.2] इति असतः सज्जन्मासम्भव-श्रुतेः । यदि विहिताकरणाद् असम्भाव्यम् अपि प्रत्यवायं ब्रूयाद् वेदस् तदा अनर्थ-करो वेदः अप्रमाणम् इत्य् उक्तं स्यात् । विहितस्य करणाकरणयोः दुःख-मात्र-फलत्वात् । तथा च कारकं शास्त्रं न ज्ञापकम् इति अनुपपन्नार्थं कल्पितं स्यात् । न चैतद् इष्टम् । तस्मान् न संन्यासिनां कर्माणि अतो ज्ञान-कर्मणोः समुच्चयानुपपत्तिः । ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् इति । अर्जुनस्य प्रश्नानुपपत्तेश् च । यदि हि भगवता द्वितीये अध्याये ज्ञानं कर्म च समुच्चयेन त्वयानुष्ठेयम् इत्य् उक्तं स्यात् ततो ऽर्जुनस्य प्रश्नो ऽनुपपन्नो ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन इति । अर्जुनाय चेद् बुद्धि-कर्मणी त्वयानुष्ठेये इति उक्ते या कर्मणो ज्यायसी बुद्धिः सा अप्य् उक्ता एवेति तत् किं कर्मणि घोरे मां नियोजयसि केशव इति प्रश्नो न कथंचन उपपद्यते । न चार्जुनस्यैव ज्यायसी बुद्धिर् नानुष्ठेयेति भगवतोक्तं पूर्वम् इति कल्पयितुं युक्तम्, येन ज्यायसी चेद् इति प्रश्नः स्यात् । यदि पुनर् एकस्य पुरुषस्य ज्ञान-कर्मणोर् विरोधाद् युगपद् अनुष्ठानं न सम्भवतीति भिन्न-पुरुषानुष्ठेयत्वं भगवता पूर्वम् उक्तं स्यात् ततो ऽयं प्रश्न उपपन्नः ज्यायसी चेद् इत्य् आदिः । अविवेकतः प्रश्न-कल्पनायाम् अपि भिन्न-पुरुषानुष्ठेयत्वेन भगवतः प्रतिवचनं नोपपद्यते । न चाज्ञान-निमित्तं भगवत्-प्रतिवचनं कल्प्यम् । अस्माच् च भिन्न-पुरुषानुष्ठेयत्वेन ज्ञान-कर्म-निष्ठयोर् भगवतः प्रतिवचन-दर्शनात्, ज्ञान-कर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलाद् एव ज्ञानान् मोक्ष इत्य् एषो ऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च । ज्ञान-कर्मणोर् एकं वद निश्चित्य इति च एक-विषयैव प्रार्थनानुपपन्नोभयोः समुच्चय-सम्भवे । कुरु कर्मैव तस्मात् त्वम् इति च ज्ञान-निष्ठा-सम्भवम् अर्जुनस्यावधारणेन दर्शयिष्यति । अर्जुन उवाच ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥BhG_3.1॥ ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिर् ज्ञानम् । हे जनार्दन ! यदि बुद्धि-कर्मणी समुच्चिते इष्टे तदैकं श्रेयः-साधनम् इति कर्मणो ज्यायसी बुद्धिर् इति कर्मणो ऽतिरिक्त-करणं बुद्धेर् अनुपपन्नम् अर्जुनेन कृतं स्यात् । न हि तद् एव तस्मात् फलतो ऽतिरिक्तं स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः । अश्रेयस्करं च कर्म कुर्व् इति मां प्रतिपादयति, तत् किं नु कारणम् इति भगवत उपालम्भम् इव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसा-लक्षणे मां नियोजयसि केशव इति च यद् आह, तच् च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवतोक्तो ऽर्जुनेन चावधारित चेत्, तत् किं कर्मणि घोरे मां नियोजयसि इत्य् आदि कथं युक्तं वचनम् ॥BhGS_3.1॥ ============================== किं च - व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ॥BhG_3.2॥ व्यामिश्रेणेव, यद्यपि विवक्ताभिधायी भगवान्, तथापि मम मन्द-बुद्धेर् व्यामिश्रम् इव भगवद्-वाक्यं प्रतिभाति । तेन मम बुद्धिं मोहयसीव, मम बुद्धि-व्यामोहापनयाय हि प्रवृत्तस् त्वं तु कथं मोहयसि ? अतः ब्रवीमि । बुद्धिं मोहयसि इव मे मम इति । त्वं तु भिन्न-कर्तृकयोः ज्ञान-कर्मणोर् एक-पुरुषानुष्ठानासंभवं यदि मन्यसे, तत्रैवं सति तत् तयोर् एकं बुद्धिं कर्म वा इदम् एवार्जुनस्य योग्यं बुद्धि-शक्त्य्-अवस्थानुरूपम् इति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयो ऽहम् आप्नुयां प्राप्नुयाम् । यदि हि कर्म-निष्ठायां गुण-भूतम् अपि ज्ञानं भगवतोक्तं स्यात् । तत् कथं तयोर् एकं वद इत्य् एक-विषयैवार्जुनस्य शुश्रूषा स्यात् । न हि भगवता पूर्वम् उक्तम् अन्यतरद् एव ज्ञान-कर्मणोः वक्ष्यामि, नैव द्वयम् इति, येन उभय-प्राप्त्य्-असंभवम् आत्मनो मन्यमान एकम् एव प्रार्थयेत् ॥BhGS_3.2॥ ============================== प्रश्नानुरूपम् एव प्रतिवचनं - श्री-भगवान् उवाच लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ॥BhG_3.3॥ लोके ऽस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां द्वि-विधा द्वि-प्रकारा निष्ठा स्थितिः अनुष्ठेय-तात्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदय-निःश्रेयस-प्राप्ति-साधनं वेदार्थ-संप्रदायम् आविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघापाप । तत्र का सा द्विविधा निष्ठा इत्य् आह - तत्र ज्ञान-योगेन ज्ञानम् एव योगस् तेन सांख्यानाम् आत्मानात्म-विषय-विवेक-विज्ञानवतां ब्रह्मचर्याश्रमाद् एव कृत-संन्यासानां वेदान्त-विज्ञान-सुनिश्चितार्थानां परमहंस-परिव्राजकानां ब्रह्मण्य् एवावस्थितानां निष्ठा प्रोक्ता । कर्म-योगेन कर्म एव योगः कर्म-योगस् तेन कर्म-योगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्य् अर्थः । यदि चैकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्यानुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम्, कथम् इहार्जुनाय उपसन्नाय प्रियाय विशिष्टाभिन्न-पुरुष-कर्तृके एव ज्ञान-कर्म-निष्ठे ब्रूयात् ? यदि पुनर् अर्जुनो ज्ञानं कर्म च द्वयं श्रुत्वा स्वयम् एवानुष्ठास्यति अन्येषां तु भिन्न-पुरुषानुष्ठेयतां वक्ष्यामि इति मतं भगवतः कल्प्येत, तदा राग-द्वेषवान् अप्रमाण-भूतो भगवान् कल्पितः स्यात् । तच् चायुक्तम् । तस्मात् कयापि युक्त्या न समुच्चयो ज्ञान-कर्मणोः ॥ यद् अर्जुनेनोक्तं कर्मणो ज्यायस्त्वं बुद्धेस् तच् च स्थितम् अनिराकरणात् । तस्याश् च ज्ञान-निष्ठायाः संन्यासिनाम् एवानुष्ठेयत्वम् , भिन्न-पुरुषानुष्ठेयत्व-वचनात् । भगवत एवम् एवानुमतम् इति गम्यते ॥BhGS_3.3॥ ============================== मां च बन्ध-कारणे कर्मण्य् एव नियोजयसि इति विषण्ण-मनसम् अर्जुनम् कर्म नारभे इत्य् एवं मन्वानम् आलक्ष्य आह भगवान् - न कर्मणामन् आरम्भाद् इति । अथवा - ज्ञान-कर्म-निष्ठयोः परस्पर-विरोधाद् एकेन पुरुषेण युगपद् अनुष्ठातुम् अशक्यत्वे सति इतरेतरानपेक्षयोर् एव पुरुषार्थ-हेतुत्वे प्राप्ते कर्म-निष्ठाया ज्ञान-निष्ठा-प्राप्ति-हेतुत्वेन पुरुषार्थ-हेतुत्वम्, न स्वातन्त्र्येण । ज्ञान-निष्ठा तु कर्म-निष्ठोपाय-लब्धात्मिका सती स्वातन्त्र्येण पुरुषार्थ-हेतुः अन्यानपेक्षा, इत्य् एतम् अर्थं प्रदर्शयिष्यन् आह भगवान् - न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥BhG_3.4 ॥ न कर्मणा क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम् उपात्त-दुरित-क्षय-हेतुत्वेन सत्त्व-शुद्धि-कारणानां तत्-कारणत्वेन च ज्ञानोत्पत्ति-द्वारेण ज्ञान-निष्ठा-हेतूनाम्, ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः । यथादर्शतल-प्रख्ये पश्यत्य् आत्मानम् आत्मनि ॥ [म्भ् 12 208.8] इत्य् आदि स्मरणात् । अनारम्भाद् अननुष्ठानात् नैष्कर्म्यं निष्कर्म-भावं कर्म-शून्यतां ज्ञान-योगेन निष्ठां निष्क्रियात्म-स्वरूपेणैवावस्थानम् इति यावत् । पुरुषो नाश्नुते न प्राप्नोतीत्य् अर्थः । कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुत इति वचनात् तद्-विपर्ययात् तेषाम् आरम्भान् नैष्कर्म्यम् अश्नुत इति गम्यते । कस्मात् पुनः कारणात् कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुते इति ? उच्यते, कर्मारम्भस्यैव नैष्कर्म्योपायत्वात् । न ह्य् उपायम् अन्तरेण उपेय-प्राप्तिर् अस्ति । कर्म-योगोपायत्वं च नैष्कर्म्य-लक्षणस्य ज्ञान-योगस्य, श्रुतौ इह च प्रतिपादनात् । श्रुतौ तावत् प्रकृतस्यात्म-लोकस्य वेद्यस्य वेदनोपायत्वेन तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन [BAU 4.4.22] इत्य् आदिना कर्म-योगस्य ज्ञान-योगोपायत्वं प्रतिपादितम् । इहापि च - संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः [क्रईता 5.6], योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये [क्रईता 5.11], यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् [क्रईता 18.5] इत्य् आदि प्रतिपादयिष्यति । ननु चाभयं सर्व-भूतेभ्यो दत्त्वा नैष्कर्म्यम् आचरेत् इत्य् आदौ कर्तव्य-कर्म-संन्यासाद् अपि नैष्कर्म्य-प्राप्तिं दर्शयति । लोके च कर्मणाम् अनारम्भान् नैष्कर्म्यम् इति प्रसिद्धतरम् । अतश् च नैष्कर्म्यार्थिनः किं कर्मारम्भेण ? इति प्राप्तम् । अत आह- न च संन्यसनाद् एवेति । नापि संन्यसनाद् एव केवलात् कर्म-परित्याग-मात्राद् एव ज्ञान-रहितात् सिद्धिं नैष्कर्म्य-लक्षणां ज्ञान-योगेन निष्ठां समधिगच्छति न प्राप्नोति ॥BhGS_3.4॥ ============================== कस्मात् पुनः कारणात् कर्म-संन्यास-मात्राद् एव केवलात् ज्ञान-रहितात् सिद्धिं नैष्कर्म्य-लक्षणां पुरुषो नाधिगच्छति इति हेत्व्-आकाङ्क्षायाम् आह - न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥BhG_3.5॥ न हि यस्मात् क्षणम् अपि कालं जातु कदाचित् कश्चित् तिष्ठत्य् अकर्म-कृत् सन् । कस्मात् ? कार्यते प्रवर्त्यते हि यस्माद् अवश एवास्वतन्त्र एव कर्म सर्वः प्राणी प्रकृति-जैः प्रकृतितो जातैः सत्त्व-रजस्-तमोभिः गुणैः । अज्ञ इति वाक्य-शेषः, यतो वक्ष्यति गुणैर् यो न विचाल्यते इति । सांख्यानां पृथक्-करणात् अज्ञानाम् एव हि कर्म-योगः, न ज्ञानिनाम् । ज्ञानिनां तु गुणैर् अचाल्यमानानां स्वतश् चलनाभावात् कर्म-योगो नोपपद्यते । तथा च व्याख्यातम् वेदाविनाशिनम् [क्रईता 2.21] इत्य् अत्र ॥BhGS_3.5॥ ============================== यत् त्व् अनात्मज्ञः चोदितं कर्म नारभते इति तद् असद् एवेत्य् आह - कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥BhG_3.6॥ कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य य आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तः-अरणो मिथ्याचारो मृषाचारः पापाचारः स उच्यते ॥BhGS_3.6॥ ============================== यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन । कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥BhG_3.7॥ यस् तु पुनः कर्मण्य् अधिकृतो ऽज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्-पाण्य्-आदिभिः । किम् आरभते इत्य् आह-कर्म-योगम् असक्तः सन् फलाभिसन्धि-वर्जितः स विशिष्यते इतरस्मात् मिथ्याचारात् ॥BhGS_3.7॥ ============================== यतः एवम् अतः- नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः ॥BhG_3.8॥ नियतं नित्यं शास्त्रोपदिष्टम् । यो यस्मिन् कर्मण्य् अधिकृतः फलाय चाश्रुतं तन् नियतं कर्म, तत् कुरु त्वं हे अर्जुन ! यतः कर्म ज्यायो ऽधिकतरं फलतः । हि यस्माद् अकर्मणो ऽकरणात् अनारम्भात् । कथम् ? शरीर-यात्रा शरीर-स्थितिर् अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत् अकर्मणो ऽकरणात् । अतो दृष्टः कर्माकर्मणोर् विशेषो लोके ॥BhGS_3.8॥ ============================== यच् च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यम् इति तद् अप्य् असत् । कथम् ? यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्म-बन्धनः । तद् अर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥BhG_3.9॥ यज्ञो वै विष्णुः [TaittS 1.7.4] iti श्रुतेर् यज्ञ ईश्वरः । तद्-अर्थं यत् क्रियते तत् यज्ञार्थं कर्म । तस्मात् कर्मणो ऽन्यत्रान्येन कर्मणा लोको ऽयम् अधिकृतः कर्म-कृत् कर्म-बन्धनः [तैत्त्.भा. 3.1.6] कर्म बन्धनं यस्य सो ऽयं कर्म-बन्धनो लोकः, न तु यज्ञार्थात् । अतस् तद्-अर्थं यज्ञार्थं कर्म कौन्तेय, मुक्त-सङ्गः कर्म-फल-सङ्ग-वर्जितः सन् समाचार निर्वर्तय ॥BhGS_3.9॥ ============================== इतश् चाधिकृतेन कर्म कर्तव्यम् - सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्ट-काम-धुक् ॥BhG_3.10॥ सह-यज्ञाः यज्ञ-सहिताः प्रजास् त्रयो वर्णास् ताः सृष्ट्वोत्पाद्य पुरा पूर्वं सर्गादाव् उवाच उक्तवान् प्रजापतिः प्रजानां स्राष्टा । अनेन यज्ञेन प्रसविष्यध्वं प्रसवो वृद्धिर् उत्पत्तिस् तां कुरुध्वम् । एष यज्ञो वो युष्माकम् अस्तु भवतु इष्ट-काम-धुक् । इष्टान् अभिप्रेतान् कामान् फल-विशेषान् दोग्धीति इष्ट-काम-धुक् ॥BhGS_3.10॥ ============================== कथम् ? देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥BhG_3.11॥ देवान् इन्द्रादीन् भावयत वर्धयतानेन यज्ञेन । ते देवा भावयन्तु आप्याययन्तु वृष्ट्य्-आदिना वो युष्मान् । एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्ष-लक्षणं विज्ञान-प्राप्ति-क्रमेणावाप्स्यथ । स्वर्गं वा परं श्रेयो ऽवाप्स्यथ ॥BhGS_3.11॥ ============================== किं च - इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः । तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥BhG_3.12॥ इष्टान् अभिप्रेतान् भोगान् हि वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । स्त्री-पशु-पुत्रादीन् यज्ञ-भाविता यज्ञैर् वर्धितास् तोषिता इत्य् अर्थः । तैर् देवैर् दत्तान् भोगान् अप्रदायादत्त्वा, आनृण्यम् अकृत्वेत्य् अर्थः । एभ्यो देवेभ्यः । यो भुङ्क्ते स्व-देहेन्द्रियाण्य् एव तर्पयति स्तेन एव तस्कर एव स देवादि-स्वापहारी ॥BhGS_3.12॥ ============================== ये पुनः- यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥BhG_3.13॥ देव-यज्ञादीन् निर्वर्त्य तच्-छिष्टम् अशनम् अमृताख्यम् अशितुं शीलं येषां ते यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः सर्व-पापैश् cully-आदि-पञ्च-सूनाकृतैः प्रमाद-कृत-हिंसादि-जनितैश् चान्यैः । ये त्व् आत्मंभरयो भुञ्जते ते त्व् अघं पापं स्वयम् अपि पापा ये पचन्ति पाकं निर्वर्तयन्ति आत्म-कारणात् आत्म-हेतोः ॥BhGS_3.13॥ ============================== इतश् चाधिकृतेन कर्म कर्तव्यम् । जगच्-चक्र-प्रवृत्ति-हेतुर् हि कर्म । कथम् ? इत्य् उच्यते - अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥BhG_3.14॥ अन्नाद् भुक्ताल् लोहित-रेतः-परिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानि । पर्जन्याद् वृष्टेर् अन्नस्य संभवो ऽन्न-संभवः । यज्ञाद् भवति पर्जन्यः । अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ [Manu 3.76] इति स्मृतेः । यज्ञो ऽपूर्वम् । स च यज्ञः कर्म-समुद्भवः । ऋत्विग्-यजमानयोश् च व्यापारः कर्म, तद्-समुद्भवो यस्य यज्ञस्यापूर्वस्य स यज्ञः कर्म-समुद्भवः ॥BhGS_3.14॥ ============================== तच् चैवंविधं कर्म कुतो जातम् इत्य् आह - कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् । तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥BhG_3.15॥ कर्म ब्रह्मोद्भवं । ब्रह्म वेदः । स उद्भवः कारणं प्रकाशको यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि । ब्रह्म पुनः वेदाख्यम् अक्षर-समुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तत् अक्षर-समुद्भवम् । ब्रह्म वेद इत्य् अर्थः । यस्मात् साक्षात् परमात्माख्याद् अक्षरात् पुरुष-निःश्वासवत् समुद्भूतं ब्रह्म तस्मात् सर्वार्थ-प्रकाशकत्वात् सर्व-गतम् । सर्व-गतम् अपि सत् नित्यं सदा यज्ञ-विधि-प्रधानत्वात् यज्ञे प्रतिष्ठितम् ॥BhGS_3.15॥ ============================== एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥BhG_3.16॥ एवम् इत्थम् ईश्वरेण वेद-यज्ञ-पूर्वकं जगच्-चक्रं प्रवर्तितं नानुवर्तयतीह लोके यः कर्मण्य् अधिकृतः सन्न् अघायुर् अघं पापम् आयुर् जीवनं यस्य सो ऽघायुः पाप-जीवन इति यावत् । इन्द्रियारामः इन्द्रियैर् आरामः आरमणम् आक्रीडा विषयेषु यस्य स इन्द्रियारामो मोघं वृथा हे पार्थ, स जीवति । तस्माद् अज्ञेनाधिकृतेन कर्तव्यम् एव कर्मेति प्रकरणार्थः । प्राग् आत्म-ज्ञान-निष्ठा-योग्यता-प्राप्तेस् तादर्थ्येन कर्म-योगानुष्ठानम् अधिकृतेनानात्मज्ञेन कर्तव्यम् एवेत्य् एतन् न कर्मणाम् अनारम्भाद् [Gãtà 3.4] इत्य् अत आरभ्य शरीर-यात्रापि च ते न प्रसिध्येद् अकर्मण [Gãtà 3.8] इत्य् एवम् अन्तेन प्रतिपाद्य, यज्ञार्थात् कर्मणो ऽन्यत्र [Gãtà 3.9] इत्य् आदिना मोघं पार्थ स जीवति इत्य् एवम् अन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्यानात्मविदः कर्मानुष्ठाने बहु कारणम् उक्तम् । तद्-अकरणे च दोष-संकीर्तनं कृतम् ॥BhGS_3.16॥ ============================== एवं स्थिते किम् एवं प्रवर्तितं चक्त्रं सर्वेणानुवर्तनीयम् ? आहो स्वित् पूर्वोक्त-कर्म-योगानुष्ठानोपाय-प्राप्याम् अनात्म-विदा ज्ञान-योगेनैव निष्ठाम् आत्म-विद्भिः सांख्यैर् अनुष्ठेयाम् अप्राप्तेनैव ? इत्य् एवम् अर्थम् अर्जुनस्य प्रश्नम् आशङ्कय स्वयम् एव वा शास्त्रार्थस्य विवेक-प्रतिपत्त्य्-अर्थम् एतं वै तम् आत्मानं विदित्वा निवृत्त-मिथ्या-ज्ञानाः सन्तो ब्राह्मणा मिथ्या-ज्ञानवद्भ्यो ऽवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षा-चर्यं शरीर-स्थिति-मात्र-प्रयुक्तं चरन्ति । न तेषाम् आत्म-ज्ञान-निष्ठा-व्यतिरेकेणान्यत् कार्यम् अस्ति [BAU 3.5.1] इत्य् एवं श्रुत्य्-अर्थम् इह गीता-शास्त्रे प्रतिपिपादयिषितम् आविष्कुर्वन्न् आह भगवान् - यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः । आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥BhG_3.17॥ यस् तु सांख्य आत्म-ज्ञान-निष्ठ आत्म-रतिः आत्मन्य् एव रतिर् न विषयेषु यस्य स आत्म-रतिर् एव स्याद् भवेद् आत्म-तृप्तश् चात्मनैव तृप्तो नान्न-रसादिना स मानवो मनुष्यः संन्यासी आत्मन्य् एव च सन्तुष्टः । सन्तोषो हि बाह्यार्थ-लाभे सर्वस्य भवति, तम् अनपेक्ष्य आत्मन्य् एव च सन्तुष्टः सर्वतो वीत-तृष्ण इत्य् एतत् । य ईदृशः आत्म-वित् तस्य कार्यं करणीयं न विद्यते नास्तीत्य् अर्थः ॥BhGS_3.17॥ ============================== किं च - नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्व-भूतेषु कश्चिद् अर्थ-व्यपाश्रयः ॥BhG_3.18॥ नैव तस्य परमात्म-रतेः कृतेन कर्मणार्थः प्रयोजनम् अस्ति । अस्तु तर्ह्य् अकृतेनाकरणेन प्रत्यवायाख्यो ऽनर्थः । नाकृतेनेह लोके कश्चन कश्चिद् अपि प्रत्यवाय-प्राप्ति-रूपः आत्म-हानि-लक्षणो वा नैवास्ति । न चास्य सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेषु भूतेषु कश्चिद् अर्थ-व्यपाश्रयः प्रयोजन-निमित्त-क्रिया-साध्यो व्यपाश्रयः । व्यपाश्रयणम् आलम्बनं कंचित् भूत-विशेषम् आश्रित्य न साध्यः कश्चिद् अर्थो ऽस्ति, येन तद्-अर्था क्रिया अनुष्ठेया स्यात् । न त्वम् एतस्मिन् सर्वतः संप्लुतोदक-स्थानीये सम्यग्-दर्शने वर्तसे ॥BhGS_3.18॥ ============================== यतः एवम् - तस्माद् असक्तः सततं कार्यं कर्म समाचर । असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥BhG_3.19॥ तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय । असक्तो हि यस्मात् समाचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः सत्त्वशुद्धिद्वारेण इत्य् अर्थः ॥BhGS_3.19॥ ============================== यस्माच् च - कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः । लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥BhG_3.20॥ कर्मणैव हि यस्मात् पूर्वे क्षत्रियाः विद्वांसः संसिद्धिं मोक्षं गन्तुम् आस्थिताः प्रवृत्ताः । के ? जनकादयः जनका वपतिप्रभृतयः । यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोकसंग्रहार्थं प्रारब्धकर्मत्वात् कर्मणा सहैवासंन्यस्यैव कर्म संसिद्धिमास्थिता इत्य् अर्थः । अथाप्राप्तसम्यगदर्शनाः जनकादयः, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्त्रमेण संसिद्धिमास्थिता इति व्याख्येयः लोकः । अथ मन्यसे पूर्वेरपि जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतम् । तावता नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृताथेनेति । तथापि प्रारब्धकर्मायत्तः त्वं लोकसंग्रहम् एवापि लोकस्य उन्मार्गप्रवृत्तिनिवारणं लोकसंग्रहः, तमेवापि प्रयोजनं संपश्यन् कर्तुम् अर्हसि ॥BhGS_3.20॥ ============================== लोक-संग्रहः किम् अर्थं कर्तव्य इत्य् उच्यते - यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥BhG_3.21॥ यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म आचरति इतरो ऽन्यः जनः तदनुगतः । किं च सः श्रेष्ठः यत् प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव प्रमाणीकरोति इत्य् अर्थः ॥BhGS_3.21॥ ============================== यद्य् अत्र ते लोक-संग्रह-कर्तव्यतायां विप्रतिपत्तिस् तर्हि मां किं न पश्यसि ? न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्तैव च कर्मणि ॥BhG_3.22॥ न मे मम पार्थ नास्ति न विद्यते कर्तव्यं त्रिष्व् अपि लोकेषु किंचन किंचिद् अपि । कस्मात् ? नानवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयम् । तथापि वर्त एव च कर्मण्य् अहम् ॥BhGS_3.22॥ ============================== यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥BhG_3.23॥ यदि हि पुनर् अहं न वर्तेय जातु कदाचित् कर्मण्य् अतन्द्रितो ऽनलसः सन् मम श्रेष्ठस्य सतो वत्र्म मार्गम् अनुवर्तन्ते मनुष्याः । हे पार्थ ! सर्वशः सर्व-प्रकारैः ॥BhGS_3.23॥ ============================== उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥BhG_3.24॥ उत्सीदेयुर् विनश्येयुर् इमे सर्वे लोकाः लोक-स्थिति-निमित्तस्य कर्मणो ऽभावात् न कुर्यां कर्म चेद् अहम् । किं च, संकरस्य च कर्ता स्याम् । तेन कारणेन उपहन्याम् इमाः प्रजाः । प्रजानाम् अनुग्रहाय प्रवृत्त उपहतिम् उपहननं कुर्याम् इत्य् अर्थः । मम ईश्वरस्याननुरूपम् आपद्यते ॥BhGS_3.24॥ ============================== यदि पुनर् अहम् इव त्वं कृतार्थ-बुद्धिः, आत्मविद् अन्यो वा, तस्यापि आत्मनः कर्तव्याभावे ऽपि परानुग्रह एव कर्तव्य इत्य् आह - सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम् ॥BhG_3.25॥ सक्ताः कर्मण्य् अस्य कर्मणः फलं मम भविष्यतीति केचिद् अविद्वांसो यथा कुर्वन्ति भारत, कुर्याद् विद्वान् आत्मवित् तथासक्तः सन् । तद्वत् किम् अर्थं करोति ? तत् सृणु - चिकीर्षुः कर्तुम् इच्छुः लोक-संग्रहम् ॥BhGS_3.25॥ ============================== एवं लोक-संग्रहं चिकीर्षेर् न ममात्म-विदः कर्तव्यम् अस्ति अन्यस्य वा लोक-संग्रहं मुक्त्वा । ततस् तस्य आत्म-विदः इदम् उपदिश्यते - न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥BhG_3.26॥ बुद्धि-भेदो बुद्धि-भेदो मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलम् इति निश्चय-रूपाया बुद्धेर् भेदनं चालनं बुद्धि-भेदस् तं न जनयेन् नोत्पादयेद् अज्ञानाम् अविवेकिनां कर्म-सङ्गिनां कर्मण्य् आसक्तानां आसङ्गवताम् । किं नु कुर्यात् ? जोषयेत् कारयेत् सर्व-कर्माणि विद्वान् स्वयं तद् एवाविदुषां कर्म युक्तो ऽभियुक्तः समाचरन् ॥BhGS_3.26॥ ============================== अविद्वान् अज्ञः कथं कर्मसु सज्जते ? इत्य् आह - प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकार-विमूढात्मा कर्ताहम् इति मन्यते ॥BhG_3.27॥ प्रकृतेः प्रकृतिः प्रधानं सत्त्व-रजस्-तमसां गुणानां साम्यावस्था । तस्याः प्रकृतेः गुणैः विकारैः कार्य-करण-रूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्व-प्रकारैर् अहंकार-विमूढात्मा कार्य-करण-संघातात्म-प्रत्ययो ऽहंकारस् तेन विविधं नानाविधं मूढ आत्मा अन्तः-करणं यस्य सो ऽयं कार्य-करण-धर्मा कार्य-करणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमानः तत्-तत्-कर्मणाम् अहं कर्तेति मन्यते ॥BhGS_3.27॥ ============================== यः पुनर् विद्वान् - तत्त्ववित् तु महाबाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥BhG_3.28॥ तत्त्ववित् तु महाबाहो । कस्य तत्त्ववित् ? गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्ववित् इत्य् अर्थः । गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिं न करोति ॥BhGS_3.28॥ ============================== ये पुनः - प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्नविन् न विचालयेत् ॥BhG_3.29॥ प्रकृतेः गुणैः सम्यक् मूढाः संमोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुण-कर्मसु वयं कर्म कुर्मः फलाय इति । तान् कर्म-सङ्गिनो ऽकृत्स्न-विदः कर्म-फल-मात्र-दर्शिनो मन्दान् मन्द-प्रज्ञान् कृत्स्न-वित् आत्म-वित् स्वयं न विचालयेत् बुद्धि-भेद-करणम् एव चालनं तन् न कुर्यात् इत्य् अर्थः ॥BhGS_3.29॥ ============================== कथं पुनः कर्मण्य् अधिकृतेनाज्ञेन मुमुक्षुणा कर्म कर्तव्यम् इति, उच्यते -- मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥BhG_3.30॥ मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्याध्यात्म-चेतसा विवेक-बुद्ध्या, अहं कर्ता ईश्वराय भृत्यवत् करोमि इत्य् अनया बुद्ध्या । किं च, निराशीस् त्यक्ताशीः निर्ममो मम-भावश् च निर्गतो यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगत-ज्वरो विगत-सन्तापो विगत-शोकः सन्न् इत्य् अर्थः ॥BhGS_3.30॥ ============================== यद् एतन् मम मतं कर्म कर्तव्यम् इति स-प्रमाणम् उक्तं तत् तथा - ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥BhG_3.31॥ ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते मानवा मनुष्याः श्रद्धावन्तः श्रद्दधाना अनसूयन्तो ऽसूयां च मयि परम-गुरौ वासुदेवे ऽकुर्वन्तो, मुच्यन्ते ते ऽप्य् एवंभूताः कर्मभिर् धर्माधर्माख्यैः ॥BhGS_3.31॥ ============================== ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥BhG_3.32॥ ये तु तद्-विपरीता एतन् मम मतम् अभ्यसूयन्तो निन्दन्तो नानुतिष्ठन्ति नानुवर्तन्ते मे मतम् । सर्वेषु ज्ञानेषु विविधं मूढास् ते । सर्व-ज्ञान-विमूढांस् तान् विद्धि जानीहि नष्टान् नाशं गतान् अचेतसो ऽविवेकिनः ॥BhGS_3.32॥ ============================== कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्तः पर-धर्मान् अनुतिष्ठन्ति ? स्व-धर्मं च नानुवर्तन्ते ? त्वत्-प्रतिकूलाः कथं न बिभ्यति त्वच्-छासनातिक्रम-दोषात् ? तत्राह - सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥BhG_3.33॥ सदृशम् अनुरूपं चेष्टते चेष्टां करोति । कस्याः ? स्वस्याः स्वकीयायाः प्रकृतेः । प्रकृतिर् नाम पूर्व-कृत-धर्माधर्मादि-संस्कारा वर्तमान-जन्मादाव् अभिव्यक्ताः । सा प्रकृतिः । तस्याः सदृशम् एव सर्वो जन्तुर् ज्ञानवान् अपि चेष्टते, किं पुनर् मूर्खः ? तस्मात् प्रकृतिं यान्त्य् अनुगच्छन्ति भूतानि प्राणिनः । निग्रहो निषेध-रूपः किं करिष्यति मम वान्यस्य वा ? दुर्निग्रहा प्रकृतिर् इति वाक्य-शेषः ॥BhGS_3.33॥ ============================== यदि सर्वो जन्तुर् आत्मनः प्रकृति-सदृशम् एव चेष्टते, न च प्रकृति-शून्यः कश्चिद् अस्ति, ततः पुरुषकारस्य विषयानुपपत्तेः शास्त्रानर्थक्य-प्राप्ताव् इदम् उच्यते - इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥BhG_3.34॥ इन्द्रियस्येन्द्रियस्यार्थे सर्वेन्द्रियाणाम् अर्थे शब्दादि-विषये इष्टे रागो ऽनिष्टे द्वेष इत्य् एवं प्रतीन्द्रियार्थं रागद्वेषाव् अवश्यंभाविनौ तत्रायं पुरुषकारस्य शास्त्रार्थस्य च विषय उच्यते । शास्त्रार्थे प्रवृत्तः पूर्वम् एव राग-द्वेषयोर् वशं नागच्छेत् । या हि पुरुषस्य प्रकृतिः सा राग-द्वेष-पुरःसरैव स्व-कार्ये पुरुषं प्रवर्तयति । तदा स्वधर्म-परित्यागः पर-धर्मानुष्ठानं च भवति । यदा पुना राग-द्वेषौ तत्-प्रतिपक्षेण नियमयति तदा शास्त्र-दृष्टिर् एव पुरुषो भवति, न प्रकृति-वशः । तस्मात् तयो राग-द्वेषयोर् वशं नागच्छेत् । यतस् तौ ह्य् अस्य पुरुषस्य परिपन्थिनौ श्रेयो-मार्गस्य विघ्न-कर्तारौ तस्कराव् इव पथीत्य् अर्थः ॥BhGS_3.34॥ ============================== तत्र राग-द्वेष-प्रयुक्तो मन्यते शास्रार्थम् अप्य् अन्यथा पर-धर्मो ऽपि धर्मत्वाद् अनुष्ठेय एव इति, तद् असत् - श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् । स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः ॥BhG_3.35॥ श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मो विगुणो ऽपि विगत-गुणो ऽपि अनुष्ठीयमानः पर-धर्मात् स्वनुष्ठितात् साद्गुण्येन संपादिताद् अपि । स्व-धर्मे स्थितस्य निधनं मरणम् अपि श्रेयः पर-धर्मे स्थितस्य जीवितात् । कस्मात् ? पर-धर्मः भयावहः नरकादि-लक्षणं भयम् आवहतीति यतः ॥BhGS_3.35॥ ============================== यद्यपि अनर्थ-मूलम् ध्यायतो विषयान् पुंस [Gãtà 2.62] इति राग-द्वेषौ ह्य् अस्य परिपन्थिनौ [Gãtà 3.34] इति चोक्तम् । विक्षिप्तम् अनवधारितं च तद् उक्तम् । तत् संक्षिप्तं निश्चितं च इदम् एवेति ज्ञातुम् इच्छन् अर्जुन उवाच ज्ञाते हि तस्मिन् तद्-उच्छेदाय यत्नं कुर्याम् इति अर्जुन उवाच- अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥BhG_3.36॥ अथ केन हेतु-भूतेन प्रयुक्तः सन् राज्ञेव भृत्यो ऽयं पापं कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन्न् अपि हे वार्ष्णेय वृष्णि-कुल-प्रसूत ! बलाद् इव नियोजितो राज्ञेवेत्य् उक्तो दृष्टान्तः ॥BhGS_3.36॥ ============================== शृणु त्वं तं वैरिणं सर्वानर्थ-करं यं त्वं पृच्छसीति भगवान् उवाच - काम एष क्रोध एष रजो-गुण-समुद्भवः । महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥BhG_3.37॥ ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [ViP 6.5.74] इत्य् ऐश्वर्यादि-षट्कं यस्मिन् वासुदेवे नित्यम् अप्रतिबद्धत्वेन सामस्त्येन च वर्तते, उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् । वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ [ViP 6.5.78] उत्पत्त्य्-आदि-विषयं च विज्ञानं यस्य स वासुदेवो वाच्यो भगवान् इति । काम इति । काम एष सर्व-लोक-शत्रुर् यन्-निमित्ता सर्वानर्थ-प्राप्तिः प्राणिनाम् । स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते । अतः क्रोधो ऽप्य् एष एव रजो-गुण-समुद्भवो रजश् च तद्-गुणश् च रजो-गुणः स समुद्भवो यस्य स कामो रजो-गुण-समुद्भवः । रजो-गुणस्य वा समुद्भवः । कामो ह्य् उद्भूतो रजः प्रवर्तयन् पुरुषं प्रवर्तयति । तृष्णया ह्य् अहंकारित इति दुःखिनां रजः-कार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते । महाशनो महद् अशनं अस्येति महाशनः । अतएव महा-पाप्मा । कामेन हि प्रेरितो जन्तुः पापं करोति । अतो विद्ध्य् एनं कामम् इह संसारे वैरिणम् ॥BhGS_3.37॥ ============================== कथं वैरी ? इति दृष्टान्तैः प्रत्याययति - धूमेनाव्रियते वह्निर् यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥BhG_3.38॥ धूमेन सहजेनाव्रियते वह्निः प्रकाशात्मको ऽप्रकाशात्मकेन, यथा वा आदर्शो मलेन च, यथोल्बेन च जरायुणा गर्भ-वेष्टनेन चावृत आच्छादितो गर्भस् तथा तेनेदम् आवृतम् ॥BhGS_3.38॥ ============================== किं पुनस् तद् इदं-शब्द-वाच्यं यत् कामेनावृतम् इत्य् उच्यते - आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥BhG_3.39॥ आवृतम् एतेन ज्ञानं ज्ञानिनो नित्य-वैरिणा, ज्ञानी हि जानात्य् अनेनाहम् अनर्थे प्रयुक्तः पूर्वम् एवेति । दुःखी च भवति नित्यम् एव । अतो ऽसौ ज्ञानिनो नित्य-वैरी, न तु मूर्खस्य । स हि कामं तृष्णा-काले मित्रम् इव पश्यन् तत्-कार्ये दुःखे प्राप्ते जानाति तृष्णयाहं दुःखित्वम् आपादित इति, न पूर्वम् एव । अतो ज्ञानिन एव नित्य-वैरी । किं-रूपेण ? काम-रूपेण काम इच्छैव रूपम् अस्येति कामरूपस् तेन दुष्पूरेण दुःखेन पूरणम् अस्येति दुष्पूरस् तेनानलेन नास्यालं पर्याप्तिर् विद्यत इत्य् अनलस् तेन च ॥BhGS_3.39॥ ============================== किम् अधिष्ठानः पुनः कामो ज्ञानस्यावरणत्वेन वैरी सर्वस्य लोकस्य ? इत्य् अपेक्षायाम् आह, ज्ञाते हि शत्रोर् अधिष्ठाने सुखेन निबर्हणं कर्तुं शक्यत इति- इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥BhG_3.40॥ इन्द्रियाणि मनो बुद्धिश् चास्य कामस्याधिष्ठानम् आश्रय उच्यते । एतैर् इन्द्रियादिभिर् आश्रयैर् विमोहयति विविधं मोहयत्य् एष कामो ज्ञानम् आवृत्य आच्छाद्य देहिनं शरीरिणम् ॥BhGS_3.40॥ ============================== यत एवम् - तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥BhG_3.41॥ तस्मात् त्वम् इन्द्रियाण्य् आदौ पूर्वम् एव नियम्य वशीकृत्य भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं प्रकृतं वैरिणं ज्ञान-विज्ञान-नाशनं ज्ञानं शास्त्रत आचार्यतश् चात्मादीनाम् अवबोधः । विज्ञानं विशेषतस् तद्-अनुभवस् तयोर् ज्ञान-विज्ञानयोः श्रेयः-प्राप्ति-हेत्वोर् नाशनं नाश-करं प्रजहिहि आत्मनः परित्यजेत्य् अर्थः ॥BhGS_3.41॥ ============================== इन्द्रियाण्य् आदौ नियम्य कामं शत्रुं जहिहि इत्य् उक्तम् । तत्र किम् आश्रयः कामं जह्यात् इत्य् उच्यते -- इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥BhG_3.42॥ इन्द्रियाणि श्रोत्रादीनि पञ्च । देहं स्थूलं बाह्यं परिच्छिन्नं चापेक्ष्य सौक्ष्म्यान्तरत्व-व्यापित्वाद्य्-अपेक्षया पराणि प्रकृष्टान्य् आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः संकल्प-विकल्पात्मकम् । तथा मनसस् तु परा बुद्धिर् निश्चयात्मिका । तथा यः सर्व-दृश्येभ्यो बुद्ध्य्-अन्तेभ्यो ऽभ्यन्तरो यं देहिनम् इन्द्रियादिभिर् आश्रयैर् युक्तः कामो ज्ञानावरण-द्वारेण मोहयतीत्य् उक्तम् । बुद्धेः परतस् तु स । स बुद्धेर् द्रष्टा । पर आत्मा ॥BhGS_3.42॥ ============================== ततः किम् -- एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महाबाहो काम-रूपं दुरासदम् ॥BhG_3.43॥ एवं बुद्धेः परम् आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनं कृत्वात्मानं स्वेनैवात्मना संस्कृतेन मनसा सम्यक् समाधायेत्य् अर्थः । जह्य् एनं शत्रुं हे महाबाहो ! काम-रूपं दुरासदं दुःखेनासद आसादनं प्राप्तिर् यस्य तं दुरासदं दुर्विज्ञेयानेक-विशेषम् इति ॥BhGS_3.43॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये तृतीयो ऽध्यायः ॥3॥ __________________________________________________________ BhG 4 atha caturtho ऽध्यायः (शङ्कर-भाष्यः) यो ऽयं योगो ऽध्याय-द्वयेनोक्तो ज्ञान-निष्ठा-लक्षणः स सन्न्यासः कर्म-योगोपायः । यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्ति-लक्षणो निवृत्ति-लक्षणश् च गीतासु च सर्वास्व् अयम् एव योगो विवक्षितो भगवता । अतएव परिसमाप्तः प्रवृत्तिं वेदार्थं मन्वानस् तं वंश-कथनेन स्तौति श्री-भगवान् । श्री-भगवान् उवाच इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत् ॥BhG_4.1॥ इमम् अध्याय-द्वयेनोक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवान् अहम् । जगत्-परिपालयितॄणां क्षत्रियाणां बलाधानाय । तेन योग-बलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुं, ब्रह्म-क्षत्रे परिपालिते जगत् परिपालयितुम् अलम् । अव्ययम् अव्यय-फलत्वात् । न ह्य् अस्य सम्यग् दर्शन-निष्ठा-लक्षणस्य मोक्षाख्यं फलं व्येति । स च विवस्वान् मनवे प्राह । मनुर् इक्ष्वाकवे स्व-पुत्रायादिराजायाब्रवीत् ॥BhGS_4.1॥ ============================== एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥BhG_4.2॥ एवं क्षत्रिय-परम्परा-प्राप्तम् इमं राजर्षयो राजानश् च ते ऋषयश् च राजर्षयो विदुर् इमं योगम् । स योगः कालेनेह महता दीर्घेण नष्टो विच्छिन्न-सम्प्रदायः संवृत्तो हे परन्तप ! आत्मनो विपक्ष-भूताः पर उच्यन्ते तान् शौर्य-तेजो-गभस्तिभिर् भानुर् इव तापयतीति परन्तपः शत्रु-तापन इत्य् अर्थः ॥BhGS_4.2॥ ============================== दुर्लभान् अजितेन्द्रियान् प्राप्य नष्टं योगम् इमम् उपलभ्य लोकं चापुरुषार्थ-सम्बन्धिनम् - स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः । भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥BhG_4.3॥ स एवायम् मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरातनः । भक्तो ऽसि मे सखा चासीति । रहस्यं हि यस्माद् एतद् उत्तमं योगो ज्ञानम् इत्य् अर्थः ॥BhGS_4.3॥ ============================== भगवता विप्रतिषिद्धम् उक्तम् इति मा भूत् कस्यचिद् बुद्धिर् इति परिहारार्थं चोद्यम् इव कुर्वन्न् अर्जुन उवाच - अपरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥BhG_4.4॥ अपरम् अर्वाग् वसुदेव-गृहे भवतो जन्म परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वत आदित्यस्य । तत् कथम् एतद् विजानीयाम् अविरुद्धार्थतया यस् त्वम् एवादौ प्रोक्तवान् इमं योगम् । स एव त्वम् इदानीं मह्यं प्रोक्तवान् असीति ॥BhGS_4.4॥ ============================== या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणां तां परिहरन् श्री-भगवान् उवाच पदर्थो ह्य् अर्जुनस्य प्रश्नः - बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥BhG_4.5॥ बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुन तान्य् अहं वेद जाने सर्वाणि न त्वं वेत्थ जानीषे । धर्माधर्मादि-प्रतिबद्ध-ज्ञान-शक्तित्वात् । अहं पुनर् नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावत्वाद् अनावरण-ज्ञान-शक्तिर् इति वेदाहम् । हे परन्तप ॥BhGS_4.5॥ ============================== कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावे ऽपि जन्म ? इत्य् उच्यते - अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥BhG_4.6॥ अजो ऽपि जन्म-रहितो ऽपि सन्, तथाव्ययात्माक्षीण-ज्ञान-शक्ति-स्वभावो ऽपि सन्, तथा भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् ईश्वर ईशन-शीलो ऽपि सन् । प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकां यस्या वशे सर्वम् इदं जगद् वर्तते । यया मोहितं जगत् सत् स्वम् आत्मानं वासुदेवं न जानाति । तां प्रकृतिं स्वाम् अधिष्ठाय वशीकृत्य संभवामि देहवान् इव भवामि जात इवात्म-माययात्मनो मायया, न परमार्थतो लोकवत् ॥BhGS_4.6॥ ============================== तच् च जन्म कदा किम्-अर्थं च ? इत्य् उच्यते - यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥BhG_4.7॥ यदा यदा हि धर्मस्य ग्लानिर् हानिर् वर्णाश्रमादि-लक्षणस्य प्राणिनाम् अभ्युदय-निःश्रेयस-साधनस्य भवति । भारत ! अभ्युत्थानम् उद्भवो ऽधर्मस्य तदात्मानं सृजाम्य् अहं मायया ॥BhGS_4.7॥ ============================== किम्-अर्थम् ? परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥BhG_4.8॥ परित्राणाय परिरक्षणाय साधूनां सन्-मार्ग-स्थानाम् । विनाशाय च दुष्कृतां पाप-कारिणाम् । किं च धर्म-संस्थापनार्थाय धर्मस्य सम्यक्-स्थापनं तद्-अर्थं सम्भवामि । युगे युगे प्रतियुगम् ॥BhGS_4.8॥ ============================== जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो ऽर्जुन ॥BhG_4.9॥ तज्-जन्म माया-रूपं, कर्म च साधु-परित्राणादि, मे मम दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यो वेत्ति तत्त्वतस् तत्त्वेन यथावत् त्यक्त्वा देहम् इमं पुनर् जन्म पुनर् उत्पत्तिं नैति न प्राप्नोति, माम् एत्य् आगच्छति, स मुच्यते हे ऽर्जुन ॥BhGS_4.9॥ ============================== नैष मोक्ष-मार्ग इदानीं प्रवृत्तः । किं तर्हि ? पूर्वम् अपि - वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥BhG_4.10॥ वीत-राग-भय-क्रोधाः - रागश् च भयं च क्रोधश् च राग-भय-क्रोधाः, वीता विगता राग-भय-क्रोधा येभ्यस् ते वीत-राग-भय-क्रोधाः । मन्-मया ब्रह्म-विद ईश्वराभेद-दर्शिनः । माम् एव परमेश्वरम् उपाश्रिताः । केवल-ज्ञान-निष्ठा इत्य् अर्थः । बहवो ऽनेके ज्ञान-तपसा ज्ञानम् एव च परमात्म-विषयं तपः । तेन ज्ञान-तपसा । पूताः परां शुद्धिं गताः सन्तः । मद्-भावम् ईश्वर-भावं मोक्षम् आगताः समनुप्राप्ताः । इतर-तपो-निरपेक्षा ज्ञान-निष्ठा इत्य् अस्य लिङ्गं ज्ञान-तपसेति विशेषणम् ॥BhGS_4.10॥ ============================== तव तर्हि राग-द्वेषौ स्तः । येन केभ्यश्चित् एवात्म-भावं प्रयच्छसि, न सर्वेभ्यः । इत्य् उच्यते - ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥BhG_4.11॥ ये यथा येन प्रकारेण येन प्रयोजनेन यत्-फलार्थितया मां प्रपद्यन्ते तांस् तथैव तत्-फल-दानेन भजाम्य् अनुगृह्णाम्य् अहम् इत्य् एतत् । तेषां मोक्षं प्रत्यनर्थित्वात् । न ह्य् एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् सम्भवति । अतो ये यत्-फलार्थिनस् तांस् तत्-फल-प्रदानेन, ये यथोक्त-कारिणस् त्व् अफलार्थिनो मुमुक्षवश् च तान् ज्ञान-प्रदानेन । ये ज्ञानिनः सन्न्यासिनो मुमुक्षवश् च तान् मोक्ष-प्रदानेन, तथार्तानार्ति-हरणेन इत्य् एवं यथा प्रपद्यन्ते ये तांस् तथैव भजामीत्य् अर्थः । न पुनार् राग-द्वेष-निमित्तं मोह-निमित्तं वा कंचिद् भजामि । सर्वथापि सर्वावस्थस्य ममेश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः । यत्-फलार्थितया यस्मिन् कर्मण्य् अधिकृता ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते हे पार्थ सर्वशः सर्व-प्रकारैः ॥BhGS_4.11॥ ============================== यदि तवेश्वरस्य रागादि-दोषाभावात् सर्व-प्राणिष्व् अनुजिघृक्षायां तुल्यायां सर्व-फल-प्रदान-समर्थे च त्वयि सति वासुदेवः सर्वं [Gãtà 7.19] इति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात् त्वाम् एव सर्वे न प्रतिपद्यन्ते ? इति शृणु तत्र कारणम् - काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥BhG_4.12॥ काङ्क्षन्तो ऽभीप्सन्तः कर्मणां सिद्धिं फल-निष्पत्तिं प्रार्थयन्तो यजन्त इहास्मिन् लोके देवता इन्द्राद्ग्न्य्-आद्याः । अथ यो ऽन्यां देवताम् उपास्ते ऽन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद, यथा पशुः । एवं स देवानाम् [BAU 1.4.10] इति श्रुतेः । तेषां हि भिन्न-देवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मान् मानुषे लोके । मनुष्य-लोके हि शास्त्राधिकारः । क्षिप्रं हि मानुषे लोके इति विशेषणात् । अन्येष्व् अपि कर्म-फल-सिद्धिं दर्शयति भगवान् । मानुषे लोके वर्णाश्रमादि-कर्माधिकार इति विशेषः । तेषां च वर्णाश्रमाधिकारिणां कर्मिणां फल-सिद्धिः क्षिप्रं भवति कर्मजा कर्मणो जाता ॥BhGS_4.12॥ ============================== मानुष एव लोके वर्णाश्रमादि-कर्माधिकारः । नान्येषु लोकेष्व् इति नियमः किं-निमित्तः ? इति । अथवा वर्णाश्रमादि-प्रविभागोपेता मनुष्या मम वर्त्मानुवर्तन्ते सर्वश [Gãtà 4.11] इत्य् उक्तं कस्मात् पुनः कारणान् नियमेन तवैव वर्त्मानुवर्तन्ते, नान्यस्य किम् ? उच्यते - चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥BhG_4.13॥ चातुर्वर्ण्यं चत्वार एव वर्णाश् चातुर्वर्ण्यं मयेश्वरेण सृष्टम् उत्पादितं ब्राह्मणो ऽस्य मुखम् आसीत् [ऋक् 8.4.19.2, Yajuþ 32.11] इत्य् आदि श्रुतेः । गुण-कर्म-विभागशो गुण-विभागशः कर्म-विभागशश् च । गुणाः सत्त्व-रजस्-तमांसि । तत्र सात्त्विकस्य सत्त्व-प्रधानस्य ब्राह्मणस्य शमो दमस् तपः [Gãtà 18.42] इत्य् आदीनि कर्माणि । सत्त्वोप-सर्जन-रजः-प्रधानस्य क्षत्रियस्य शौर्य-तेजः-प्रभृतीनि कर्माणि । तम-उपसर्जन-रजः-प्रधानस्य वैश्यस्य कृष्य्-आदीनि कर्माणि । रज-उपसर्जन-तमः-प्रधानस्य शूद्रस्य शुश्रूषैव कर्म । इत्य् एवं गुण-कर्म-विभागशश् चातुर्गुण्यं मया सृष्टम् इत्य् अर्थः । तच् चेदं चातुर्वर्ण्यं नान्येषु लोकेषु । अतो मानुषे लोके इति विशेषणम् । हन्त तर्हि चातुर्वर्ण्य-सर्गादेः कर्मणः कर्तृत्वात् तत्-फलेन युज्यसे ऽतो न त्वं नित्य-मुक्तो नित्येश्वरश् चेति । उच्यते - यद्यपि माया-संव्यवहारेण तस्य कर्मणः कर्तारम् अपि सन्तं मां परमार्थतो विद्ध्य् अकर्तारं, अतएवाव्ययम् असंसारिणं च मां विद्धि ॥BhGS_4.13॥ ============================== येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतस् तेषाम् अकर्तैवाहम् । यतो - न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा । इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ॥BhG_4.14॥ न मां तानि कर्माणि लिम्पन्ति देहाद्य्-आरम्भकत्वेनाहङ्काराभावात् । न च तेषां कर्मणां फले मे मम स्पृहा तृष्णा । येषां तु संसारिणाम् अहं कर्तेत्य् आभिमानः कर्मसु स्पृहा तत्-फलेषु च तान् कर्माणि लिम्पन्तीति युक्तम् । तद्-अभावान् न मां कर्माणि लिम्पन्तीति । एवं यो ऽन्ये ऽपि माम् आत्मत्वेनाभिजानाति नाहं कर्ता न मे कर्म-फले स्पृहेति न कर्मभिर् न बध्यते । तस्यापि न देहाद्य्-आरम्भकानि कर्माणि भवन्तीत्य् अर्थः ॥BhGS_4.14॥ ============================== नाहं कर्ता, न मे कर्म-फले स्पृहेति - एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥BhG_4.15॥ एवं ज्ञात्वा कृतम् कर्म पूर्वैर् अप्य् अतिक्रान्तैर् मुमुक्षुभिः । कुरु तेन कर्मैव त्वम् । न तुष्णीम् आसनं नापि संन्यासः कर्तव्यः । तस्मात् त्वत्-पूर्वैर् अप्य् अनुष्ठितत्वाद् यद्य् अनात्मज्ञस् त्वं तद् आत्म-शुद्ध्य्-अर्थम् । तत्त्वविच् चेत् लोक-संग्रहार्थम् । पूर्वे जनकादिभिः पूर्वतरं कृतम् । नाधुनातन-कृतं निवर्तितम् ॥BhGS_4.15॥ ============================== तत्र कर्म चेत् कर्तव्यं त्वद्-वचनाद् एव करोम्य् अहम् । किं विशेषितेन ? पूर्वैः पूर्वतरं कृतम् [Gãtà 4.15] इति । उच्यते -- यस्मान् महद् वैषम्यं कर्मणि । कथम् ? किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥BhG_4.16॥ किं कर्म किम् चाकर्मेति कवयो मेधाविनो ऽप्य् अत्रास्मिन् कर्मादि-विषये मोहिता मोहं गताः । अतस् ते तुभ्यम् अहं कर्माकर्म च प्रवक्ष्यामि यज् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसे ऽशुभात् संसारात् ॥BhGS_4.16॥ ============================== न चैतत् त्वया मन्तव्यं, कर्म नाम देहादि-चेष्टा लोक-प्रसिद्धं, अकर्म नाम तद्-अक्रिया तूष्णीम् आसनम् । किं तत्र बोद्धव्यम् ? इति । कस्मात् ? उच्यते - कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥BhG_4.17॥ कर्मणः शास्त्र-विहितस्य हि यस्माद् अप्य् अस्ति बोद्धव्यम् । बोद्धव्यम् चास्त्य् एव विकर्मणः प्रतिषिद्धस्य । तथाकर्मणश् च तूष्णीम्भावस्य बोद्धव्यम् अस्तीति त्रिष्व् अप्य् अध्याहारः कर्तव्यः । यस्माद् गहना विषमा दुर्ज्ञाना कर्मण इत्य् उपलक्षणार्थं कर्मादीनां कर्माकर्म-विकर्मणां गतिर् याथात्म्यं तत्त्वम् इत्य् अर्थः ॥BhGS_4.17॥ ============================== किं पुनस् तत्त्वं कर्मादेर् यद् बोद्धव्यम् वक्ष्यामीति प्रतिज्ञातम् ? उच्यते -- कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥BhG_4.18॥ कर्मणि । कर्म क्रियत इति कर्म व्यापार-मात्रं, तस्मिन् कर्मण्य् अकर्म कर्माभावं यः पश्येत् । अकर्मणि च कर्माभावे कर्तृ-तन्त्रत्वात् प्रवृत्ति-निवृत्त्योर् वस्त्व् अप्राप्यैव हि सर्व एव क्रियाकारकादि-व्यवहारो ऽविद्याभूमाव् एव कर्म यः पश्येत् पश्यति । स बुद्धिमान् मनुष्येषु, स युक्तो योगी च कृत्स्न-कर्म-कृत् समस्त-कर्म-कृच् च स इति स्तूयते कर्माकर्मणोर् इतरेतर-दर्शी । ननु किम् इदं विरुद्धम् उच्यते कर्मण्य् अकर्म यः पश्येद् इति । अकर्मणि च कर्म इति । न हि कर्माकर्म स्याद् अकर्म वा कर्म, तत्र विरुद्धं कथं पश्येद् द्रष्टा ? न । अकर्मैव परमार्थतः सत्-कर्मवद् अवभासते मूढ-दृष्टेर् लोकस्य, तथा कर्मैवाकर्मवत् । तत्र यथाभूत-दर्शनार्थम् आह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि । अतो न विरुद्धम् बुद्धिमत्त्वाद्य्-उपपत्तेश् च । बोद्धव्यम् इति च यथाभूत-दर्शनम् उच्यते । न च विपरीत-ज्ञानाद् अशुभान् मोक्षणं स्यात् यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [Gãtà 4.16] इति चोक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिस् तद्-विपर्यय-ग्रहण-निवृत्त्य्-अर्थं भगवतो वचनं कर्मण्य् अकर्म यः इत्य् आदि । न चात्र कर्माधिकरण-कर्मास्ति, कुण्डे बदराणीव । नाप्य् अकर्माधिकरणं कर्मास्ति कर्माभावत्वाद् अकर्मणः । अतो विपरीत-गृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायाम् उदकं शुक्तिकायां वा रजतम् । ननु कर्म कर्मैव सर्वेषां न क्वचिद् व्यभिचरति । तन् न नौ-स्थस्य नावि गच्छन्त्यां तटस्थेस्व् अगतिषु नगेषु प्रतिकूल-गति-दर्शनात् । दूरेषु चक्षुषासन्निकृष्टेषु गच्छत्सु गत्य्-अभाव-दर्शनात् । एवम् इहाप्य् अकर्मण्य् अहं करोमीति कर्म-दर्शनं कर्मणि चाकर्म-दर्शनं विपरीत-दर्शनं येन, तन्-निराकरणार्थम् उच्यते कर्मण्य् अकर्म यः पश्येत् इत्य् आदि । तद् एतद् उक्त-प्रतिवचनम् अप्य् असकृद् अत्यन्त-विपरीत-दर्शन-भाविततया मोमुह्यमानो लोकः श्रुतम् अप्य् असकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्या-प्रसङ्गम् अवतार्यावतार्य चोदयतीति पुनः पुनर् उत्तरम् आह भगवान् । दुर्विज्ञेयत्वं चालक्ष्य वस्तुनः । अव्यक्तो ऽयम् अचिन्त्यो ऽयं [Gãtà 2.25], न जायते म्रियते [Gãtà 2.27] इत्य् आदिनात्मनि कर्माभावः श्रुति-स्मृति-न्याय-प्रसिद्ध उक्तो वक्ष्यमाणश् च । तस्मिन्न् आत्मनि कर्माभावे ऽकर्मणि कर्म-विपरीत-दर्शनम् अत्यन्त-निरूढम् । यतः किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः [Gãtà 4.16] देहाद्य्-आश्रयं कर्मात्मन्य् अध्यारोप्य । अहं कर्ता ममैतत् कर्म, मयास्य कर्मणः फलं भोक्तव्यम् इति च । तथा अहं तूष्णीं भवामि, येनाहं निरायासो ऽकर्मा सुखी स्याम् इति कार्य-करणाश्रय-व्यापारोपरमं तत्-कृतं चसुखित्वम् आत्मन्य् अध्यारोप्य न करोमि किंचित् तूष्णीं सुखम् आसम् इत्य् अभिमन्यते लोकः । तत्रेदं लोकस्य विपरीत-दर्शनापनयनायाह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि । अत्र च कर्म कर्मैव सत् कार्य-करणाश्रयं कर्म-रहितो ऽविक्रिय आत्मनि सर्वैर् अध्यस्तम् । यतः पण्डितो ऽप्य् अहं करोमीति मन्यते । अथ आत्म-समवेततया सर्व-लोक-प्रसिद्धे कर्मणि नदी-कुल-स्थेष्व् इव गतिः प्रतिलौम्येन । अतो ऽकर्म कर्माभावं यथा-भूतं गत्य्-अभावम् इव वृक्षेषु यः पश्येत् । अकर्मणि च कार्य-करण-व्यापारोपरमे कर्मवद् आत्मन्य् अध्यारोपिते तूष्णीम् अकुर्वन् सुखम् आसे इत्य् अहङ्काराभिसन्धि-हेतुत्वात् तस्मिन्न् अकर्मणि च कर्म यः पश्येत् । य एवं कर्माकर्म-विभागज्ञः स बुद्धिमान् पण्डितो मनुष्येषु । स युक्तो योगी कृत्स्न-कर्म-कृच् च । सो ऽशुभान् मोक्षितः कृत-कृत्यो भवतीत्य् अर्थः । अयं श्लोको ऽन्यथा व्याख्यातः कैश्चित् । कथम् ? नित्यानां किल कर्मणाम् ईश्वरार्थे ऽनुष्ठीयमानानां तत्-फलाभावाद् अकर्माणि तान्य् उच्यन्ते गौण्या वृत्त्या । तेषां चाकरणम् अकर्म । तच् च प्रत्यवाय-फलत्वात् कर्मोच्यते गौण्यैव वृत्त्या । तत्र नित्ये कर्मण्य् अकर्म यः पश्येत् फलाभावात् । यथा धेनुर् अपि गौर् अगौर् उच्यते क्षीराख्यं फलं न प्रयच्छतीति तद्वत् । तथा नित्याकरणे त्व् अकर्मणि कर्मः आश्येन् नरकादि-प्रत्यवाय-फलं प्रयच्छतीति । नैतद् युक्तं व्याख्यानम् । एवं-ज्ञानाद् अशुभान् मोक्षानुपपत्तेः । यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [Gãtà 4.16] इति भगवतोक्तं वचनं बोध्येत । कथम् ? नित्यानाम् अनुष्ठानाद् अशुभात् स्यान् नाम मोक्षणम् । न तु तेषां फलाभाव-ज्ञानात् । न हि नित्यानां फलाभाव-ज्ञानम् अशुभ-मुक्ति-फलत्वेन चोदितं नित्य-कर्म-ज्ञानं वा । न च भगवतिवेहोक्तम् । एतेनाकर्मणि कर्म-दर्शनं प्रत्युक्तम् । न ह्य् अकर्मणि कर्मेति दर्शनं कर्तव्यतयेह चोद्यते, नित्यस्य तु कर्तव्यता-मात्रम् । न चाकरणान् नित्यस्य प्रत्यवायो भवतीति विज्ञानात् किंचित् फलं स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितम् । नापि कर्माकर्मेति मिथा-दर्शनाद् अशुभान् मोक्षणम् । बुद्धिमत्त्वं, युक्तता, कृत्स्न-कर्म-कृत्त्वादि च फलम् उपपद्यते स्तुतिर् वा । मिथ्या-ज्ञानम् एव हि साक्षाद् अशुभ-रूपं कुतो ऽन्यस्माद् अशुभान् मोक्षणम् ? न हि तमस् तमसो निवर्तकं भवति । ननु कर्मणि यद् अकर्म-दर्शनम् अकर्मणि वा कर्म-दर्शनं, न तन्-मिथ्या-ज्ञानम् । किं तर्हि गौणं फल-भावाभाव-निमित्तम् ? न, कर्माकर्म-विज्ञानाद् अपि गौणात् फलस्याश्रवणात् । नापि श्रुत-हान्य-श्रुत-परिकल्पनया कश्चिद् विशेषो लभ्यते । स्व-शब्देनापि शक्यं वक्तुं नित्य-कर्मणां फलं नास्त्य् अकरणाच् च तेषां नरक-पातः स्याद् इति । तत्र व्याजेन पर-व्यामोह-रूपेण कर्मण्य् अकर्म यः पश्येद् इत्य् आदिना किम् ? तत्रैव व्याचक्षाणेन भगवतोक्तं वाक्यं लोक-व्यामोहार्थम् इति व्यक्तं कल्पितं स्यात् । न चैतच् छद्म-रूपेण वाक्येन रक्षणीयं वस्तु, नापि शब्दान्तरेण पुनः पुनर् उच्यमानं सुबोधं स्याद् इत्य् एवं वक्तुं युक्तम् । कर्मण्य् एवाधिकारस् ते [Gãtà 2.47] इत्य् अत्र हि स्फुटतर उक्तो ऽर्थो न पुनर् वक्तव्यो भवति । सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यम् एव, न निष्प्रयोजनं बोद्धव्यम् इत्य् उच्यते । न च मिथ्या-ज्ञानं बोद्धव्यं भवति तत्-प्रत्युपस्थापितं वा वस्त्व्-आभासम् । नापि नित्यानाम् अकरणाद् अभावात् प्रयवाय-भावोत्पत्तिः । नासतो विद्यते भावो [Gãtà 2.16] इति वचनात् । तत्-कथम् असतः सज् जायते [ChàU 6.2.2] इति च दर्शितम् । असतः सज्-जन्म-प्रतिषेधाद् असतः सद्-उत्पत्तिं ब्रुवता 'सद् एव सद् भवेत् । सच् चासद् भवेद् इत्य् उक्तं स्यात् । तच् चायुक्तं, सर्व-प्रमाण-विरोधात् । न च निष्फलं विदध्यात् कर्म शास्त्रं दुःख-स्वरूपत्वात् । दुःखस्य च बुद्धि-पूर्वकतया कार्यत्वानुपपत्तेः । तद्-अकरणे च नरक-पाताभ्युपगमे ऽनर्थायैव । उभयथापि करणे ऽकरणे च शास्त्रं निष्फलं कल्पितं स्यात् । स्वाभ्युपगम-विरोधश् च नित्यं निष्फलं कर्मेत्य् अभ्युपगम्य मोक्ष-फलायेति ब्रुवतः । तस्माद् यथा-श्रुत एवार्थः कर्मण्य् अकर्म य इत्य् आदेः । तथा च व्याख्यातो ऽस्माभिः श्लोकः ॥BhGS_4.18॥ ============================== तद् एतत् कर्मण्य् अकर्मादि-दर्शनं स्तूयते - यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥BhG_4.19॥ यस्य यथोक्त-दर्शिनः सर्वे यावन्तः समारम्भाः कर्माणि समारभ्यन्त इति समारम्भाः । काम-संकल्प-वर्जिताः कामैस्तत्-कारणैश् च सङ्कल्प-वर्जिता मुधैव चेष्टा-मात्रा अनुष्ठीयन्ते । प्रवृत्तेन चेल् लोक-सङ्ग्रहार्थं, निवृत्तेन चेज् जीवन-मात्रार्थं, तं ज्ञानाग्नि-दग्ध-कर्माणं कर्मादाव् अकर्मादि-दर्शनं ज्ञानं, तद् एवाग्निस् तेन ज्ञानाग्निना दग्धानि शुभाशुभ-लक्षणानि कर्माणि यस्य । तम् आहुः परमार्थतः पण्डितं बुधाः ब्रह्म-विदः ॥BhGS_4.19॥ ============================== यस् तु कर्मादाव् अकर्मादि-दर्शी सो ऽकर्मादि-दर्शनाद् एव निष्कर्मा सन्न्यासी जीवन-मात्रार्थ-चेष्टः सन् कर्मणि न प्रवर्तते, यद्यपि प्राग्-विवेकतः प्रवृत्तः । यस् तु प्रारब्ध-कर्मा सन्न् उत्तर-कालम् उत्पन्नात्म-सम्यग्-दर्शनः स्यात्, स सर्व-कर्मणि प्रयोजनम् अपश्यन् स-साधनं कर्म परियजत्य् एव । स कुतश्चिन् निमित्तात् कर्म-परित्यागासम्भवे सति कर्मणि तत्-फले च सङ्ग-रहिततया स्व-प्रयोजनाभावाल् लोक-सङ्ग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तो ऽपि नैव किंचित् करोति ज्ञानाग्नि-दग्ध-कर्मत्वात् तदीयं कर्माकर्मैव सम्पद्यत इत्य् एतम् अर्थं दर्शयिष्यन्न् आह - त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः ॥BhG_4.20॥ त्यक्त्वा कर्मस्व् अभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन नित्य-तृप्तो निराकाङ्क्षो विषयेष्व् इत्य् अर्थः । निराश्रय आश्रय-रहितः । आश्रयो नाम यद् आश्रित्य पुरुषार्थं सिसाधयिषति । दृष्टादृष्ट-फल-साधनाश्रय-रहित इत्य् अर्थः । विदुषा क्रियमाणं कर्म परमार्थतो ऽकर्मैव । तस्य निष्क्रियात्म-दर्शन-सम्पन्नत्वात् । तेनैवम्भूतेन स्व-प्रयोजनाभावात् स-साधनं कर्म परित्यक्तव्यम् एवेति प्राप्ते, ततो निर्गमासम्भवाल् लोक-सङ्ग्रह-चिकीर्षया शिष्ट-विगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मण्य्-अभिप्रवृत्तो ऽपि निष्क्र्यात्म-दर्शन-सम्पन्नत्वान् नैव किंचित् करोति सः ॥BhGS_4.20॥ ============================== यः पुनः पूर्वोक्त-विपरीतः प्राग् एव कर्माम्भाद् ब्रह्मणि सर्वान्तरे प्रत्यग्-आत्मनि निष्क्रिये संजातात्म-दर्शनः, स दृष्टादृष्टेष्ट-विषयाशीर् विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनम् अप्यश्यन् स-साधनं कर्म संन्यस्य शरीर-यात्रा-मात्र-चेष्टो यतिर् ज्ञान-निष्ठो मुच्यत इति । एतद् अर्थं दर्शयितुम् आह- निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥BhG_4.21॥ निराशीर् निर्गता आशिषो यस्मात् स निराशीः । यत-चित्तात्मा चित्तम् अन्तः-करणम् । आत्मा बाह्यः कार्य-करण-संघातः । ताव् उभाव् अपि यतौ संयतौ यस्य स यत-चित्तात्मा । त्यक्त-सर्व-परिग्रहः - त्यक्तः सर्वः परिग्रहो येन स त्यक्त-सर्व-परिग्रहः । शारीरं शरीर-स्थिति-मात्र-प्रयोजनं केवलं तत्रापि अभिमान-वर्जितं कर्म कुर्वन् । नाप्नोति न प्राप्नोति किल्बिषम् अनिष्ट-रूपं पापं धर्मं च । धर्मो ऽपि मुमुक्षोर् अनिष्ट-रूपं किल्बिषम् एव । बन्धापादकत्वात् । तस्मात् ताभ्यां मुक्तो भवति, संसारान् मुक्तो भवतीत्य् अर्थः । किं च शारीरं केवलं कर्मेत्य् अत्र किं शरीर-निर्वर्त्यं शारीरं कर्माभिप्रेतम् ? आहो स्विच् छरीर-स्थिति-मात्र-प्रयोजनं शारीरं कर्म ? इति । किं चातो यदि शरीर-निर्वर्त्यं शारीरं कर्म यदि वा शरीर-स्थिति-मात्र-प्रयोजनं शरीरम् ? इति । उच्यते -- यदा शरीर-निर्वर्त्यं कर्म शारीरम् अभिप्रेतं स्यात् तदा दृष्टादृष्ट-प्रयोजनं कर्म प्रतिषिद्धम् अपि शरीरेण कुर्वन् नाप्नोति किल्बिषम् इति ब्रुवतो विरुद्धाभिधानं प्रसज्येत । शास्त्रीयं च कर्म दृष्टादृष्ट-प्रयोजनं शरीरेण कुर्वन् नाप्नोति किल्बिषम् इत्य् अपि ब्रुवतो ऽप्राप्त-प्रतिषेध-प्रसङ्गः । शारीरं कर्म कुर्वन् इति विशेषणात् केवल-शब्द-प्रयोगाच् च वाङ्-मनस-निर्वर्त्यं कर्म विधि-प्रतिषेध-विषयं धर्माधर्म-शब्द-वाच्यं कुर्वन् प्राप्नोति किल्बिषम् इत्य् उक्तं स्यात् । तत्रापि वाङ्-मनसाभ्यां विहितानुष्ठान-पक्षे किल्बिष-प्राप्ति-वचनं विरुद्धम् आपद्येत । प्रतिषिद्ध-सेवि-पक्षे ऽपि भूतार्थानुवाद-मात्रम् अनर्थकं स्यात् । यदा तु शरीर-स्थिति-मात्र-प्रयोजनं शारीरं कर्माभिप्रेतं भवेत्, तदा दृष्टादृष्ट-प्रयोजनं कर्म विधि-प्रतिषेध-गम्यं शरीर-वाङ्-मनस-निर्वर्त्यम् अन्यद् अक्रुवंस् तैर् एव शरीरादिभिः शरीर-स्थिति-मात्र-प्रयोजनं केवल-शब्द-प्रयोगात् अहं करोमि इत्य् अभिमान-वर्जितः शरीरादि-चेष्टा-मात्रं लोक-दृष्ट्या कुर्वन् नाप्नोति किल्बिषम् । एवम्भूतस्य पाप-शब्द-वाच्य-किल्बिष-प्राप्त्य्-असम्भवात् किल्बिषं संसारं नाप्नोति । ज्ञानाग्नि-दग्ध-सर्व-कर्मत्वाद् अप्रतिबन्धेन मुच्यते एवेति पूर्वोक्त-सम्यग्-दर्शन-फलानुवाद एवैषः । एवं शरीरं केवलं कर्म इत्य् अस्यार्थस्य परिग्रहे निरवद्यं भवति ॥BhGS_4.21॥ ============================== त्यक्त-सर्व-परिग्रहस्य यतेर् अन्नादेः शरीर-स्थिति-हेतोर्ः परिग्रहस्याभावाद् याचनादिना शरीर-स्थितौ कर्तव्यतायां प्राप्तायां अयाचितम् असंक् प्तम् उपपन्नं यदृच्छया [Mbh 14.46.19; बौधयन-धर्म-सूत्र 21.8.12] इत्य् आदिना वचनेनानुज्ञातं यतेः शरीर-स्थिति-हेतोर् अन्नादेः प्राप्ति-द्वारम् आविष्कुर्वन्न् आह - यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥BhG_4.22॥ यदृच्छा-लाभ-सन्तुष्टः प्रार्थितोपनतो लाभो यदृच्छा-लाभः, तेन सन्तुष्टः संजातालं-प्रत्ययः । द्वन्द्वातीतो द्वन्द्वैः शीतोष्णादिभिर् हन्यमानो ऽप्य् अविषण्ण-चित्तो द्वन्द्वातीत उच्यते । विमत्सरो विगत-मत्सरो निर्वैर-बुद्धिः । समस् तुल्यो यदृच्छा-लाभस्य सिद्धाव् असिद्धौ च, य एवम्भूतो यतिर् अन्नादेः शरीर-स्थिति-हेतोर् लाभालाभयोः समो हर्ष-विषाद-वर्जितः, कर्मादाव् अकर्मादि-दर्शी, यथा-भूतात्म-दर्शन-निष्ठः सन् शरीर-स्थिति-मात्र-प्रयोजने भिक्षाटनादि-कर्मणि शरीरादि-निर्वर्त्ये नैव किंचित् करोमीति [Gãtà 5.8] गुणा गुणेषु वर्तन्त [Gãtà 3.28] इत्य् एवं सदा सम्परिचक्षाण आत्मनः कर्तृत्वाभावं पश्यन्न् एव किंचिद् भिक्षाटनादिकं कर्म करोति । लोक-व्यवहार-सामान्य-दर्शनेन तु लौकिकैर् आरोपित-कर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति । स्वानुभवेन तु शास्त्र-प्रमाणादि-जनितेनाकर्त्रैव । स एवं पराध्यारोपित-कर्तृत्वं शरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादिकं कर्म कृत्वापि न निबध्यते, बन्ध-हेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वाद् इत्य् उक्तानुवाद एवैषः ॥BhGS_4.22॥ ============================== त्यक्त्वा कर्म-फलासङ्गं [Gãtà 4.20] इत्य् अनेन श्लोकेन यः प्रारब्ध-कर्मा सन् यदा निष्क्रिय-ब्रह्मात्म-दर्शन-सम्पन्नः स्यात् तदा तस्यात्मनः कर्तृ-कर्म-प्रयोजनाभाव-दर्शिनः कर्म-परित्यागे प्राप्ते कुतश्चिन् निमित्तात् तद्-असम्भवे सति पूर्ववत् तस्मिन् कर्मण्य् अभिप्रवृत्तस्यापि नैव किंचित् करोति स [Gãtà 4.20] इतिकर्माभावः प्रदर्शितः । यस्यैवं कर्माभावो दर्शितस् तस्यैव - गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥BhG_4.23॥ गत-सङ्गस्य सर्वतो निवृत्तासक्तेर् मुक्तस्य निवृत्त-धर्माधर्मादि-बन्धनस्य, ज्ञानावस्थित-चेतसो ज्ञान एवावस्थितं चेतो यस्य सो ऽयं ज्ञानावस्थित-चेताः । तस्य यज्ञाय यज्ञ-निर्वृत्त्य्-अर्थम् आचरतो निर्वर्तयतः कर्म समग्रं सहाग्रेण फलेन वर्तत इति समग्रं कर्म तत्-समग्रं प्रविलीयते विनश्यतीत्य् अर्थः ॥BhGS_4.23॥ ============================== कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम् अकुर्वत् समग्रं प्रविलीयत इत्य् उच्यते ? यतः - ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥BhG_4.24॥ ब्रह्मार्पणं येन करणेन ब्रह्मविद् हविर् अग्नाव् अर्पयति । तद् ब्रह्मैवेति पश्यति तस्यात्म-व्यतिरेकेणाभावं पश्यति । यथा शुक्तिकायां रजताभावं पश्यति तद् उच्यते ब्रह्मैवार्पणम् इति । यथा यद् रजतं तच् छुक्तिकैवेति । ब्रह्म अर्पणम् इत्य् असमस्ते पदे यद्-अर्पण-बुद्ध्या गृह्यते लोके तद् अस्य ब्रह्म-विदो ब्रह्मैवेत्य् अर्थः । ब्रह्म हविस् तथा यद् धविर् बुद्ध्या गृह्यमाणं तद् ब्रह्मैवासय् । तथा ब्रह्माग्नौ इति समस्तं पदम् । अग्निर् अपि ब्रह्मैव । यत्र हूयते ब्रह्मणा कर्त्रा ब्रह्मैव कर्तेत्य् अर्थः । यत् तेन हुतं हवन-क्रिया तद् ब्रह्मैव । यत् तेन गन्तव्यं फलं तद् अपि ब्रह्मैव । ब्रह्म-कर्म-समाधिना ब्रह्मैव कर्म ब्रह्म-कर्म तस्मिन् समाधिर् यस्य स ब्रह्म-कर्म-समाधिस् तेन ब्रह्म-कर्म-समाधिना ब्रह्मैव गन्तव्यम् । एवं लोक-सङ्ग्रहं चिकीर्षुणापि क्रियमाणं करम्, परमार्थतो ऽकर्म ब्रह्म-बुद्ध्य्-उपमृदित्वात् । एवं सति निवृत्त-कर्मणो ऽपि सर्व-कर्म-सन्न्यासिनः सम्यग्-दर्शन-स्तुत्य्-अर्थं यज्ञत्व-सम्पादनं ज्ञानस्य सुतराम् उपपद्यते । यद्-अर्पणाद्य्-अधियज्ञे प्रसिद्धं तद् अस्याध्यात्मं ब्रह्मैव परमार्थ-दर्शिन इति । अन्यथा सर्वस्य ब्रह्मत्वे ऽर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् । तस्माद् ब्रह्मैवेदं सर्वम् इत्य् अभिजानतो विदुषः सर्व-कर्माभावः । कारक-बुद्ध्य्-अभावाच् च । नहि कारक-बुद्धि-रहितं यज्ञाख्यं कर्म दृष्टम् । सर्वम् एवाग्नि-होत्रादिकं कर्म शब्द-समर्पित-देवता-विशेष-सम्प्रदानादि-कारक-बुद्धिमत्-कर्त्र्-अभिमान-फलाभिसन्धिमच् च दृष्टम् । नोपमृदित-क्रियाकारक-फल-भेद-बुद्धिमत् कर्तृत्वाभिमान-फलाभिसन्धि-रहितं वा । इदं तु ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धि कर्मातो ऽकर्मैव तत् । तथा च दर्शितं कर्मण्य् अकर्म यः पश्येत् [Gãtà 4.18], कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः [Gãtà 4.20], गुणा गुणेषु वर्तन्ते [Gãtà 3.28], नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित् [Gãtà 5.8] इत्य् आदिभिः । तथा च दर्शयंस् तत्र तत्र क्रिया-कारक-फल-भेद-बुद्ध्य्-उपमर्दं करोति । दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादि-हानिः । तथा मति-पूर्वकाम् अतिपूर्वकादीनां कर्मणां कार्य-विशेषस्यारम्भकत्वं दृष्टम् । तथेहापि ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धेर् बाह्य-चेष्टा-मात्रेण कर्मापि विदुषो ऽकर्म सम्पद्यते । अत उक्तं समग्रं प्रविलीयते [Gãtà 4.23] इति । अत्र केचिद् आहुः - यद् ब्रह्म तद् अर्पणादीनि । ब्रह्मैव किलार्पणादिना पञ्च-विधेन कारकात्मना व्यवस्थितं सत् तद् एव कर्म करोति । तत्र नार्पणादि-बुद्धिर् निवर्त्यते । किन्त्व् अर्पणादिषु ब्रह्म-बुद्धिर् आधीयते । यथा प्रतिमादौ विष्ण्व्-आदि-बुद्धिः, यथा वा नामादौ ब्रह्म-बुद्धिर् इति । सत्यम् एवम् अपि स्याद् यदि ज्ञान-यज्ञ-स्तुत्य्-अर्थं प्रकरणं न स्यात् । अत्र तु सम्यग्-दर्शनं ज्ञान-यज्ञ-शब्दितम् अनेकान् यज्ञ-शब्दितान् क्रिया-विशेषान् उपन्यस्य श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [Gãtà 4.33] इति ज्ञानं स्तौति । अत्र च समर्थम् इदं वचनं ब्रह्मार्पणम् इत्य् आदि ज्ञानस्य यज्ञत्व-सम्पादने, अन्यथा सर्वस्य ब्रह्मत्वे ऽर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् । ये त्व् अर्पणादिषु प्रतिमायां विष्णु-दृष्टिवद् ब्रह्म-दृष्टिः क्षिप्यते । नामादिष्व् इव चेति ब्रुवते, न तेषां ब्रह्म-विद्योक्तेह विवक्षिता स्यात् । अर्पणादि-विषयत्वाज् ज्ञानस्य । न च दृष्टि-सम्पादन-ज्ञानेन मोक्ष-फलं प्राप्यते । ब्रह्मैव तेन गन्तव्यम् इति चोच्यते । विरुद्धं च सम्यग्-दर्शनम् अन्तरेण मोक्ष-फलं प्राप्यत इति । प्रकृति-विरोधश् च । सम्यग्-दर्शनं च प्रकृतं कर्मण्य् अकर्म यः पश्येत् [Gãtà 4.18] इत्य् अत्रान्ते च सम्यग्-दर्शनं तस्यैवोपसंहारात् । श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [Gãtà 4.33] ज्ञानं लब्ध्वा परां शान्तिं [Gãtà 4.39] इत्य् आदिना सम्यग्-दर्शन-स्तुतिम् एव कुर्वन्न् उपक्षीणो ऽध्यायः । तत्राकस्माद् अर्पणादौ ब्रह्म-दृष्टिर् अप्रकरणे प्रतिमायाम् इव विष्णु-दृष्टिर् उच्यत इत्य् अनुपपन्नम् । तस्माद् यथा-व्याख्यातार्थ एवायं श्लोकः ॥BhGS_4.24॥ ============================== तत्राधुना सम्यग्-दर्शनस्य यज्ञत्वं सम्पाद्य तत्-स्तुत्य्-अर्थम् अन्ये ऽपि यज्ञा उपक्षिप्यन्ते - दैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥BhG_4.25॥ दैवम् एव देवा इज्यन्ते येन यज्ञेनासौ दैवो यज्ञस् तम् एवापरे यज्ञं योगिनः कर्मिणः पर्युपासते, कुर्वन्तीत्य् अर्थः । ब्रह्माग्नौ सत्यं ज्ञानम् अनन्तं ब्रह्म [तैत्तु 2.1] विज्ञानम् आनन्दं ब्रह्म [BAU 3.9.28], यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः [BAU 3.4.1], इत्य् आदि वचनोक्तम् अशनायापिपासादि-सर्व-संसार-धर्म-वर्जितं नेति नेति [BAU 4.4.22] इति निरस्ताशेष-विशेषं ब्रह्म-शब्देनोच्यते । ब्रह्म च तद्-अग्निश् च स होमाधिकरणत्व-विवक्षया ब्रह्माग्निस् तस्मिन् ब्रह्माग्नाव् अपरे ऽन्ये ब्रह्म-विदो यज्ञं यज्ञ-शब्द-वाच्य आत्मा आत्म-नामसु यज्ञ-शब्दस्य पाठात् [निरुक्ति 14.11] तम् आत्मानं यज्ञं परमार्थतः परम् एव ब्रह्म सन्तं बुद्ध्याद्य्-उपाधि-संयुक्तम् अध्यस्त-सर्वोपाधि-धर्मकम् आहुति-रूपं यज्णिनैवात्मनैवोक्त-लक्षणोपजुह्वति प्रक्षिपन्ति, सोपाधिकस्यात्मनो निरुपाधिकेन पर-ब्रह्म-स्वरूपेणैव यद् दर्शनं, स तस्मिन् होमस् तं कुर्वन्ति, ब्रह्मात्मैकत्व-दर्शन-निष्ठाः सन्न्यासिन इत्य् अर्थः । सो ऽयं सम्यग्-दर्शन-लक्षणो यज्ञो दैव-यज्ञादिषु यज्ञेषूपक्षिप्यन्ते ब्रह्मार्पणम् इत्य् आद्-श्लोकैः प्रस्तुतः श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [Gãtà 4.33] इत्य् आदिना स्तुत्य्-अर्थम् ॥BhGS_4.25॥ ============================== श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥BhG_4.26॥ श्रोत्रादीनीन्द्रियाण्य् अन्ये योगिनः संयमाग्निषु प्रतीन्द्रियं संयमो भिद्यत इति बहु-वचनम् । संयमा एवाग्नयस् तेषु जुह्वति । इन्द्रिय-संयमम् एव कुर्वन्तीत्य् अर्थः । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति, इन्द्रियाण्य् एवाग्नयस् तेष्व् इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिर् अविरुद्ध-विषय-ग्रहणं होमं मन्यन्ते ॥BhGS_4.26॥ ============================== किं च - सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥BhG_4.27॥ सर्वाणीन्द्रिय-कर्माणि इन्द्रियाणां कर्माणीन्द्रिय-कर्माणि । तथा प्राण-कर्माणि प्राणो वायुर् आध्यात्मिकस् तत्-कर्माण्य् आकुञ्चन-प्रसारणादीनि तानि चापर आत्म-संयम-योगाग्नौ, आत्मनि संयम आत्म-संयमः । स एव योगाग्निस् तस्मिन्न् आत्म-संयम-योगाग्नौ जुह्वति प्रक्षिपन्ति । ज्ञान-दीपिते स्नेहेनेव प्रदीपिते विवेक-विज्ञानेनोज्ज्वल-भावम् आपादिते प्रविलापयन्तीत्य् अर्थः ॥BhGS_4.27॥ ============================== द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे । स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥BhG_4.28॥ द्रव्य-यज्ञास् तीर्थेषु द्रव्य-विनियोगं यज्ञ-बुद्ध्या कुर्वन्ति ये ते द्रव्य-यज्ञाः । तपो-यज्ञास् तपो यज्ञो येषां तपस्विनां ते तपो-यज्ञाः । योग-यज्ञाः प्राणायाम-प्रत्याहारादि-लक्षणो योगो यज्ञो येषां ते योग-यज्ञाः । तथापरे स्वाध्याय-ज्ञान-यज्ञाश् च स्वाध्यायो यथा-विधि ऋग्-आद्य्-अभ्यासो यज्ञो येषां ते स्वाध्याय-यज्ञाः । ज्ञान-यज्ञा ज्ञानं शास्त्रार्थ-परिज्ञानं यज्ञो येषां ते ज्ञान-यज्ञाः । स्वाध्याय-यज्ञा ज्ञान-यज्ञाश् च यतयो यतन-शीलाः । शंसित-व्रताः सम्यक् शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते संशित-व्रताः ॥BhGS_4.28॥ ============================== किं च - अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥BhG_4.29॥ अपाने ऽपान-वृत्तौ जुह्वति प्रतिक्षिपन्ति प्राणं प्राण-वृत्तिं, पूरकाख्यं प्राणायामं कुर्वन्तीत्य् अर्थः । प्राणे ऽपानं तथापरे जुह्वति । रेचकाख्यं च प्राणायामं कुर्वन्तीत्य् एतत् । प्राणापान-गती मुख्य-नासिकाभ्यां वायोर् निर्गमनं प्राणस्य गतिस् तद्-विपर्ययेणाधो-गमनम् अपानस्य गतिस्, ते प्राणापान-गती । एते रुद्ध्वा निरुध्य प्राणायाम-परायणाः प्राणायाम-तत्-पराः कुम्भकाख्यं प्राणायामं कुर्वन्तीत्य् अर्थः ॥BhGS_4.29॥ ============================== किं च - अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥BhG_4.30॥ अपरे नियताहारा नियतः परिमित आहारो येषां ते नियताहाराः सन्तः, प्राणान् वायु-भेदान् प्राणेष्व् एव जुह्वति । यस्य यस्य वायोर् जयः क्रियत इतरान् वायु-भेदान् तस्मिन् तस्मिन् जुह्वति, ते तत्र प्रविष्टा इव भवन्ति । सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपितकल्मषा यज्ञैर् यथोक्तैः क्षपितो नाशितः कल्मषो येषां ते यज्ञ-क्षपित-कल्मषाः ॥BhGS_4.30॥ ============================== एवं यथोक्तान् यज्ञान् निर्वत्र्य --- यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् । नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम ॥BhG_4.31॥ यज्ञ-शिष्टामृत-भुजो यज्ञानां शिष्टं यज्ञ-शिष्टं यज्ञ-शिष्टं च तद् अमृतं च यज्ञ-शिष्टामृतं तद् भुञ्जत इति यज्ञ-शिष्टामृत-भुजः । यथोक्तान् यज्ञान् कृत्वा तच्-छिष्टेन कालेन यथा-विधि-चोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञ-शिष्टामृत-भुजो यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश् चेत् । कालातिक्रमापेक्षयेति सामर्थ्याद् गम्यते । नायं लोकः सर्व-प्राणि-साधारणो ऽप्य् अस्ति यथोक्तानां यज्ञानाम् एको ऽपि यज्ञो यस्य नास्ति सो ऽयज्ञस् तस्य । कुतो ऽन्यो विशिष्ट-साधन-साध्यः कुरु-सत्तम ॥BhGS_4.31॥ ============================== एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥BhG_4.32॥ एवं यथोक्ता बहु-विधा बहु-प्रकारा यज्ञा वितता विस्तीर्णा ब्रह्मणो वेदस्य मुखे द्वारे वेद-द्वारेण अवगम्यमाना ब्रह्मणो मुखे वितता उच्यन्ते । तद् यथा वाचि हि प्राणं जुहुमः इत्य् आदयः । कर्मजान् कायिक-वाचिक-मानस-कर्मोद्भवान् विद्धि तान् सर्वान् अनात्मजान्, निर्व्यापारो ह्य् आत्मा । अत एवं ज्ञात्वा विमोक्ष्यसे ऽशुभात् । न मद्-व्यापारा इमे, निर्व्यापारो ऽहम् उदासीन इत्य् एवं ज्ञात्वास्मात् सम्यग्-दर्शनान् मोक्ष्यसे संसार-बन्धनाद् इत्य् अर्थः ॥BhGS_4.32॥ ============================== ब्रह्मार्पणम् [Gãtà 4.24] इत्य् आदि लोकेन सम्यग्-दर्शनस्य यज्ञत्वं संपादितम् । यज्ञाश् चानेक उपदिष्टाः । तैः सिद्ध-पुरुषार्थ-प्रयोजनैर् ज्ञानं स्तूयते । कथम् ? --- श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥BhG_4.33॥ श्रेयान् द्रव्य-मयात् द्रव्य-साधन-साध्याद् यज्ञाज् ज्ञान-यज्ञो हे परंतप । द्रव्य-मयो हि यज्ञः फलस्यारम्भकः, ज्ञान-यज्ञो न फलारम्भकः, अतः श्रेयान् प्रशस्यतरः । कथम् ? यतः सर्वं कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्ष-साधने सर्वतः संप्लुतोदक-स्थानीये परिसमाप्यते अन्तर्भवतीत्य् अर्थः । यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंचित् प्रजाः साधु कुर्वन्ति यस् तद् वेद यत् स वेद [ChàU 4.1.4] इति श्रुतेः ॥BhGS_4.33॥ ============================== तद् एतद् विशिष्टां ज्ञानं तर्हि केन प्राप्यत इत्य् उच्यते --- तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥BhG_4.34॥ तत् विद्धि विजानीहि येन विधिना प्राप्यते इति । आचार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घ-नमस्कारस् तेन । कथं बन्धः ? कथं मोक्षः ? का विद्या ? का चाविद्या ? इति परिप्रश्नेन, सेवया गुरु-शुश्रूषया एवम् आदिना । प्रश्रयेणावर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्त-विशेषणं ज्ञानिनः । ज्ञानवन्तो ऽपि केचिद् यथावत् तत्त्व-दर्शन-शीलाः, अपरे न । अतो विशिनष्टि तत्त्व-दर्शिन इति । ये सम्यग्-दर्शिनस् तैर् उपदिष्टं ज्ञानं कार्य-क्षमं भवति । नेतरद् इति भगवतो मतम् ॥BhGS_4.34॥ ============================== तथा च सतीदमपि समर्थं वचनम् -- यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥BhG_4.35॥ यज् ज्ञात्वा यज् ज्ञानं तैर् उपदिष्टम् अधिगम्य प्राप्य पुनर् भूयो मोहम् एवं यथेदानीं मोहं गतो ऽसि पुनर् एवं न यास्यसि हे पाण्डाव । किं च ---- येन ज्ञानेन भूतान्य् अशेषेण ब्रह्मादीनि स्तम्ब-पर्यन्तानि द्रक्ष्यसि साक्षाद् आत्मनि प्रत्यग् आत्मनि मत्-संस्थानीमानि भूतानीत्य् अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति । क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्-प्रसिद्धं द्रक्ष्यसीत्य् अर्थः ॥BhGS_4.35॥ ============================== किं चैतस्य ज्ञानस्य माहात्म्यम् --- अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥BhG_4.36॥ अपि चेद् असि पापेभ्यः पाप-कृद्भ्यः सर्वेभ्यो ऽतिशयेन पाप-कृत् पाप-कृत्तमः सर्वं ज्ञान-प्लवेनैव ज्ञानम् एव प्लवं कृत्वा वृजिनं वृजिनार्णवं पाप-समुद्रं संतरिष्यसि । धर्मो ऽपीह मुमुक्षोः पापम् उच्यते ॥BhGS_4.36॥ ============================== ज्ञानं कथं नाशयति पापम् ? इति स-दृष्टान्तम् उच्यते --- यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥BhG_4.37॥ यथैधांसि काष्ठानि समिद्धः सम्यग् इद्धो दीप्तो ऽग्निर् भस्मसात् भस्मीभावं कुरुते हे अर्जुन, ज्ञानम् एव अग्निर् ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा निर्बीजीकरोतीत्य् अर्थः । न हि साक्षाद् एव ज्ञानाग्निः कर्माणीन्धनवत् भस्मीकर्तुं शक्नोति । तस्मात् सम्यग् दर्शनं सर्व-कर्मणां निर्बीजत्वे कारणम् इत्य् अभिप्रायः । सामर्थ्याद् येन कर्मणा अरीरम् आरब्धं तत् प्रवृत्त-फलत्वाद् उपभोगेनैव क्षीयते । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ सम्पत्स्ये [ChàU 6.14.1] अतो यान्य् अप्रवृत्त-फलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञान-सहभावीनि चातीतानेक-जन्म-कृतानि च तान्य् एव सर्वाणि भस्मसात् कुरुते ॥BhGS_4.37॥ ============================== यतः एवम् अतः--- न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥BhG_4.38॥ न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धि-करम् इह विद्यते । तज् ज्ञानं स्वयम् एव योग-संसिद्धो योगेन कर्म-योगेन समाधि-योगेन च संसिद्धः संस्कृतो योग्यताम् आपन्नः सन् मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्य् अर्थः ॥BhGS_4.38॥ ============================== येनैकान्तेन ज्ञान-प्राप्तिर् भवति स उपाय उपदिश्यते --- श्रद्धावांल् लभते ज्ञानं तत्-परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥BhG_4.39॥ श्रद्धावान् श्रद्धालुर् लभते ज्ञानम् । श्रद्धालुत्वे ऽपि भवति कश्चिन् मन्द-प्रस्थानः, अत आह --- तत्-परः । गुरूपासदनादाव् अभियुक्तो ज्ञान-लब्ध्य्-उपाये श्रद्धावान् । तत्-परो ऽप्य् अजितेन्द्रियः स्यात् इत्य् अत आह --- संयतेन्द्रियः । संयतानि विषयेभ्यो निवर्तितानि यस्येन्द्रियाणि स संयतेन्द्रियः । य एवंभूतः श्रद्धावान् तत्-परः संयतेन्द्रियश् च सो ऽवश्यं ज्ञानं लभते । प्रणिपातादिस् तु बाह्यो ऽनैकान्तिको ऽपि भवति, मायावित्वादि-संभवात् । न तु तत् श्रद्धावत्त्वादौ इत्य् एकान्ततो ज्ञान-लब्ध्य्-उपायः । किं पुनर् ज्ञान-लाभात् स्याद् इत्य् उच्यते -- ज्ञानं लब्ध्वा परं मोक्षाख्यां शान्तिम् उपरतिम् अचिरेण क्षिप्रम् एवाधिगच्छति । सम्यग्-दर्शनात् क्षिप्रम् एव मोक्षो भवतीति सर्व-शास्त्र-न्याय-प्रसिद्धः सुनिश्चितो ऽर्थः ॥BhGS_4.39॥ ============================== अत्र संशयो न कर्तव्यः, पापिष्ठो हि संशयः । कथम् इत्य् उच्यते --- अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥BhG_4.40॥ अज्ञश् चानात्मज्ञश् चाश्रद्दधानश् च गुरु-वाक्य-शास्त्रेष्व् अविश्वासवांश् च संशयात्मा च संशय-चित्तश् च विनश्यति । अज्ञाश्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा । संशयात्मा तु पापिष्ठः सर्वेषाम् । कथम् ? नायं साधारणो ऽपि लोको ऽस्ति । तथा न परो लोकः । न सुखम्, तत्रापि संशयोत्पत्तेः संशयात्मनः संशय-चित्तस्य । तस्मात् संशयो न कर्तव्यः ॥BhGS_4.40॥ ============================== कस्मात् ? ---- योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥BhG_4.41॥ योग-संन्यस्त-कर्माणं परमार्थ-दर्शन-लक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थ-दर्शिना धर्माधर्माख्यानि तं योग-संन्यस्त-कर्माणम् । कथं योग-संन्यस्त-कर्मा ? इत्य् आह - ज्ञान-संछिन्न-संशयं ज्ञानेनात्मेश्वरैकत्व-दर्शन-लक्षणेन संछिन्नः संशयो यस्य यो ज्ञान-संछिन्न-संशयः । य एवं योग-संन्यस्त-कर्मा तम् आत्मवन्तम् अप्रमत्तं गुण-चेष्टा-रूपेण दृष्टानि कर्माणि न निबध्नन्त्य् अनिष्टादि-रूपं फलं नारभन्ते । हे धनंजय ॥BhGS_4.41॥ ============================== यस्मात् कर्म-योगानुष्ठानाद् अशुद्धि-क्षय-हेतुक-ज्ञान-संछिन्न-संशयो न निबध्यते कर्मभिर् ज्ञानाग्नि-दग्ध-कर्मत्वाद् एव, यस्माच् च ज्ञान-कर्मानुष्ठान-विषये संशयवान् विनश्यति --- तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥BhG_4.42॥ तस्मात् पापिष्ठम् अज्ञान-संभूतम् अज्ञानाद् अविवेकाज् जातं हृत्-स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोक-मोहादि-दोष-हरं सम्यग् दर्शनं ज्ञानं तद् एवासिः खड्गस् तेन ज्ञानासिना आत्मनः स्वस्य, आत्म-विषयत्वात् संशयस्य । न हि परस्य संशयः परेण च्छेत्तव्यतां प्राप्तः, येन स्वस्येति विशेष्येत । अत आत्म-विषयो ऽपि स्वस्यैव भवति । छित्त्वा एनं संशयं स्व-विनाश-हेतु-भूतम्, योगं सम्यग्-दर्शनोपायं कर्मानुष्ठानम् आतिष्ठ कुर्व् इत्य् अर्थः । उत्तिष्ठ चेदानीं युद्धाय भारत इति ॥BhGS_4.42॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये चतुर्थो ऽध्यायः ॥4॥ __________________________________________________________ BhG 5 atha पञ्चमो ऽध्यायः (शङ्कर-भाष्य) अर्जुन उवाच - संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥BhG_5.1॥ संन्यासं परित्यागं कर्मणां आस्त्रीयाणाम् अनुष्ठेय-विशेषाणाम् शंससि प्रशंससि कथयसीत्य् एतत् । पुनर् योगं च तेषाम् एव अनुष्ठानम् अवश्य-कर्तव्यम् शंससि । अतो मे कतरत् श्रेयः इति संशयः - किं कर्मानुष्ठानं श्रेयः, किं वा तद्-धानम् इति । प्रशस्यतरं चानुष्ठेयम् । अतश् च यत् श्रेयः प्रशस्यतरम् एतयोः कर्म-संन्यास-कर्म-योगयोर् यद्-अनुष्ठानात् श्रेयो ऽवाप्तिर् मम स्याद् इति मन्यसे, तद् एकम् अन्यतरत् सह एक-पुरुषानुष्ठेयत्वासंभवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति ॥BhGS_5.1॥ - o)O(o - स्वाभिप्रायम् आचक्षाणो निर्णयाय श्री-भगवान् उवाच - संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥BhG_5.2॥ संन्यासः कर्मणां परित्यागः कर्म-योगश् च तेषाम् अनुष्ठानं ताव् उभाव् अपि निःश्रेयस-करौ मोक्षं कुर्वाते ज्ञानोत्पत्ति-हेतुत्वेन । उभौ यद्यपि निःश्रेयस-करौ, तथापि तयोस् तु निःश्रेयस-हेत्वोः कर्म-संन्यासात् केवलात् कर्म-योगो विशिष्यत इति कर्म-योगं स्तौति ॥BhGS_5.2॥ - o)O(o - कस्मात् इति आह - ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥BhG_5.3॥ ज्ञेयो ज्ञातव्यः स कर्म-योगी नित्य-संन्यासी इति यो न द्वेष्टि किंचित् न काङ्क्षति दुःख-सुखे तत्-साधने च । एवंविधो यः, कर्मणि वर्तमानो ऽपि स नित्य-संन्यासी इति ज्ञातव्य इत्य् अर्थः । निर्द्वन्द्वो द्वन्द्व-वर्जितो हि यस्मात् महाबाहो सुखं बन्धाद् अनायासेन प्रमुच्यते ॥BhGS_5.3॥ - o)O(o - संन्यास-कर्म-योगयोर् भिन्न-पुरुषानुष्ठेययोर् विरुद्धयोः फले ऽपि विरोधो युक्तः । न तूभयोर् निःश्रेयस-करत्वम् एवेति प्राप्त इदम् उच्यते - सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥BhG_5.4॥ सांख्य-योगौ पृथग् विरुद्ध-भिन्न-फलौ बालाः प्रवदन्ति न पण्डिताः । पण्डितास् तु ज्ञानिन एकं फलम् अविरुद्धम् इच्छन्ति । कथम् ? एकम् अपि सांख्य-योगयोः सम्यग् आस्थितः सम्यग् अनुष्ठितवान् इत्य् अर्थः, उभयोर् विन्दते फलम् । उभयोस् तद् एव हि निःश्रेयसं फलम् । अतो न फले विरोधो ऽस्ति । ननु संन्यास-कर्म-योग-शब्देन प्रस्तुत्य सांख्य-योगयोः फलैकत्वं कथम् इहाप्रकृतं ब्रवीति ? नैष दोषः - यद्यप्य् अर्जुनेन संन्यासं कर्म-योगं च केवलम् अभिप्रेत्य प्रश्नः कृतः । भगवांस् तु तद्-अपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दान्तर-वाच्यतया प्रतिवचनं ददौ सांख्य-योगाव् इति । ताव् एव संन्यास-कर्म-योगौ ज्ञान-तद्-उपाय-सम-बुद्धित्वादि-संयुक्तौ सांख्य-योग-शब्द-वाच्याव् इति भगवतो मतम् । अतो न अप्रकृत-प्रक्रियेति ॥BhGS_5.4॥ - o)O(o - एकस्यापि सम्यग् अनुष्ठानात् कथम् उभयोः फलं विन्दते ? इत्य् उच्यते - यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥BhG_5.5॥ यत् सांख्यैर् ज्ञान-निष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यम् तद् योगैर् अपि ज्ञान-प्राप्त्य्-उपायत्वेनेश्वरे समर्प्य कर्माण्य् आत्मनः फलम् अनभिसंधायानुतिष्ठन्ति ये ते योगा योगिनः । तैर् अपि परमार्थ-ज्ञान-संन्यास-प्राप्ति-द्वारेण गम्यत इत्य् अभिप्रायः । अत एकं साङ्ख्यं च योगं च यः पश्यति फलैकत्वात् स पश्यति सम्यक् पश्यतीत्य् अर्थः ॥BhGS_5.5॥ - o)O(o - एवं तर्हि योगात् संन्यास एव विशिष्यते । कथं तर्हीदम् उक्तम् तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते [Gãtà 5.2] इति ? सृणु तत्र कारणम् - त्वया पृष्टां केवलं कर्म-संन्यासं कर्म-योगं चाभिप्रेत्य तयोर् अन्यतरः कः श्रेयान् ? इति । तद्-अनुरूपं प्रतिवचनं मयोक्तं कर्म-संन्यासात् कर्म-योगो विशिष्यते इति ज्ञानम् अनपेक्ष्य । ज्ञानापेक्षस् तु संन्यासः सांख्यम् इति मयाभिप्रेतः । परमार्थ-योगश् च स एव । यस् तु कर्म-योगो वैदिकः स च तादर्थ्यात् योगः संन्यास इति चोपचर्यते । कथं तादर्थ्यम् ? इत्य् उच्यते - संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति ॥BhG_5.6॥ संन्यासस् तु पारमार्थिको दुःखम् आप्तुं प्राप्तुम् अयोगतो योगेन विना । योग-युक्तो वैदिकेन कर्म-योगेन वैदिकेन कर्म-योगेनेश्वर-समर्पित-रूपेण फल-निरपेक्षेण युक्तो मुनिः । मननाद् ईश्वर-स्वरूपस्य मुनिः । ब्रह्म परमात्म-ज्ञान-निष्ठा-लक्षणत्वात् प्रकृतः संन्यासो ब्रह्मोच्यते । न्यास इति ब्रह्मा ब्रह्मा हि परः [महानारु 78] इति श्रुतेः । ब्रह्म परमार्थ-संन्यासं परमार्थ-ज्ञान-निष्ठा-लक्षणं न चिरेण क्षिप्रम् एवाधिगच्छति प्राप्नोति । अतो मयोक्तम् कर्म-योगो विशिष्यत इति ॥BhGS_5.6॥ - o)O(o - यदा पुनर् अयं सम्यग्-दर्शन-प्राप्त्य्-उपायत्वेन - योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥BhG_5.7॥ योगेन युक्तो योग-युक्तो विशुद्धात्मा विशुद्ध-सत्त्वो विजितात्मा विजित-देहो जितेन्द्रियश् च सर्व-भूतात्म-भूतात्मा सर्वेषां ब्रह्मादीनां स्तम्ब-पर्यन्तानां भूतानाम् आत्म-भूत आत्मा प्रत्यक्-चेतनो यस्य स सर्व-भूतात्म-भूतात्मा सम्यग्-दर्शीत्य् अर्थः । स तत्रैवं वर्तमानो लोक-संग्रहाय कर्म कुर्वन्न् अपि न लिप्यते न कर्मभिर् बध्यते इत्य् अर्थः ॥BhGS_5.7॥ - o)O(o - न चासौ परमार्थतः करोतीत्य् अतः - नैव किं चित् करोमीति युक्तो मन्येत तत्त्व-वित् । पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् ॥BhG_5.8॥ प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥BhG_5.9॥ युक्तः समाहितः सन् मन्येत चिन्तयेत् । तत्त्वविद् आत्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्व-वित् परमार्थ-दर्शीत्य् अर्थः । कदा कथं वा तत्त्वम् अवधारयन् मन्येत ? इत्य् उच्यते । मन्येतेति पूर्वेण संबन्धः । यस्यैवं तत्त्व-विदः सर्व-कार्य-करण-चेष्टासु कर्मस्व् अकर्मैव पश्यतः सम्यग्-दर्शिनस् तस्य सर्व-कर्म-संन्यास एवाधिकारः कर्मणो ऽभाव-दर्शनात् । न हि मृग-तृष्णिकायाम् उदक-बुद्ध्या पानाय प्रवृत्त उदकाभाव-ज्ञाने ऽपि तत्रैव पान-प्रयोजनाय प्रवर्तते ॥BhGS_5.8-9॥ - o)O(o - यस् तु पुनर् अतत्त्व-वित् प्रवृत्तश् च कर्म-योगे - ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥BhG_5.10॥ ब्रह्मणीश्वर आधाय निक्षिप्य तद्-अर्थं कर्म करोमीति भृत्य इव स्वाम्य्-अर्थं सर्वाणि कर्माणि । मोक्षे ऽपि फले सङ्गं त्यक्त्वा करोति यः सर्व-कर्माणि, लिप्यते न स पापेन न संबध्यते पद्म-पत्रम् इवाम्भसोदकेन ॥BhGS_5.10॥ - o)O(o - केवलं सत्त्व-शुद्धि-मात्रम् एव फलं तस्य कर्मणः स्यात्, यस्मात् - कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥BhG_5.11॥ कायेन देहेन मनसा बुद्ध्या च केवलैर् ममत्व-वर्जितैः ईश्वरायैव कर्म करोमि, न मम फलाय इति ममत्व-बुद्धि-शून्यैर् इन्द्रियैर् अपि - केवल-शब्दः कायादिभिर् अपि प्रत्येकं संबध्यते, सर्व-व्यापारेषु ममता-वर्जनाय । योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फल-विषयम् आत्म-शुद्धये सत्त्व-शुद्धय इत्य् अर्थः । तस्मात् तत्रैव तवाधिकार इति कुरु कर्मैव ॥BhGS_5.11॥ - o)O(o - यस्माच् च - युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥BhG_5.12॥ युक्त ईश्वराय कर्मणि करोमि न मम फलाय इत्य् एवं समाहितः सन् कर्म-फलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्ठिकीं निष्ठायां भवां सत्त्व-शुद्धि-ज्ञान-प्राप्ति-सर्व-कर्म-संन्यास-ज्ञान-निष्ठा-क्रमेणेति वाक्य-शेषः । यस् तु पुनर् अयुक्तो ऽसमाहितः काम-कारेण । करणं कारः कामस्य कारः काम-कारः । तेन काम-कारेण काम-प्रेरिततयेत्य् अर्थः । मम फलाय इदं करोमि कर्म इत्य् एवं फले सक्तो निबध्यते । अतस् त्वं युक्तो भव इत्य् अर्थः ॥BhGS_5.12॥ - o)O(o - यस् तु परमार्थ-दर्शी सः - सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी । नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥BhG_5.13॥ सर्वाणि कर्माणि सर्व-कर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च । तानि सर्वाणि कर्माणि मनसा विवेक-बुद्ध्या, कर्मादाव् अकर्म-सन्दर्शनेन संत्यज्येत्य् अर्थः । आस्ते तिष्ठति सुखम् । त्यक्त-वाङ्-मनः-काय-चेष्टो निरायासः प्रसन्न-चित्त आत्मनो ऽन्यत्र निवृत्त-सर्व-बाह्य-प्रयोजन इति सुखम् आस्ते इत्य् उच्यते । वशी जितेन्द्रिय इत्य् अर्थः । क्व कथम् आस्ते ? इत्य् आह - नव-द्वारे पुरे । सप्त शीर्षाण्यान्य् आत्मन उपलब्धि-द्वाराणि, अर्वाक् द्वे मूत्र-पुरीष-विसर्गार्थे, तैर् द्वारैर् नव-द्वारं पुरम् उच्यते शरीरम् पुरम् इव पुरम् । आत्मैक-स्वामिकम्, तद्-अर्थ-प्रयोजनैश् च इन्द्रिय-मनो-बुद्धि-विषयैर् अनेक-फल-विज्ञानस्योत्पादकैः पौरैर् इवाधिष्ठितम् । तस्मिन् नव-द्वारे पुरे देही सर्वं कर्म संन्यस्यास्ते । किं विशेषणेन ? सर्वो हि देही संन्यास्य् असंन्यासी वा देहे एवास्ते । तत्रानर्थकं विशेषणम् इति । उच्यते - यस् त्व् अज्ञो देही देहेन्द्रिय-संघात-मात्रात्म-दर्शी स सर्वो ऽपि गेहे भूमाव् आसने वा ' 'स इति मन्यते । न हि देह-मात्रात्म-दर्शिनो गेह इव देहे आस इति प्रत्ययः संभवति । देहादि-संघात-व्यतिरिक्तात्म-दर्शिनस् तु देहे आसे इति प्रत्यय उपपद्यते । पर-कर्मणां च परस्मिन्न् आत्मन्य् अविद्यययाध्यारोपितानां विद्यया विवेक-ज्ञानेन मनसा संन्यास उपपद्यते । उत्पन्न-विवेक-ज्ञानस्य सर्व-कर्म-संन्यासिनो ऽपि गेह इव देह एव नव-द्वारे पुर आसनम् । प्रारब्ध-फल-कर्म-संस्कार-शेषानुवृत्त्या देह एव विशेष-विज्ञानोत्पत्तेः । देहे एवास्त इत्य् अस्त्य् एव विशेषण-फलम् विद्वद्-अविद्वत्-प्रत्यय-भेदापेक्षत्वात् । यद्यपि कार्य-करण-कर्माण्य् अविद्ययात्मन्य् अध्यारोपितानि संन्यस्यास्ते इत्य् उक्तम्, तथापि आत्मसमवायि तु कर्तृत्वं कारयितृत्वं च स्यात् इत्य् आशङ्क्याह - नैव कुर्वन् स्वयम् न कार्य-करणानि कारयन् क्रियासु प्रवर्तयन् । किं ? यत् तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्म-समवायि सत् संन्यासान् न संभवति ? यथा गच्छतो गतिर् गमन-व्यापार-परित्यागे न स्यात् तद्वत् ? किं वा स्वत एव आत्मनो नास्ति इति ? अत्रोच्यते - नास्त्य् आत्मनः स्वतः कर्तृत्वं कारयितृत्वं च । उक्तं हि -- अविकार्यो ऽयम् उच्यते [Gãtà 2.55], शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते [Gãtà 3.26] इति । ध्यायतीव लेलायतीव [BAU 4.3.7] इति च श्रुतेः ॥BhGS_5.13॥ - o)O(o - किं च - न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥BhG_5.14॥ न कर्तृत्वं स्वतः कुर्व् इति नापि कर्माणि रथ-घट-प्रासादादीनीप्सिततमानि लोकस्य सृजत्य् उत्पादयति प्रभुर् आत्मा । नापि रथादि कृतवतस् तत्-फलेन संयोगं न कर्म-फल-संयोगम् । यदि किंचिद् अपि स्वतो न करोति न कारयति च देही, कस् तर्हि कुर्वन् कारयन् च प्रवर्तत इति, उच्यते - स्वभावस् तु स्वो भावः स्वभावो ऽविद्या-लक्षणा प्रकृतिर् माया प्रवर्तते दैवी हि [Gãtà 7.14] इत्य् आदिना वक्ष्यमाणा ॥BhGS_5.14॥ - o)O(o - परमार्थतस् तु - नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥BhG_5.15॥ नादत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् । न चैवादत्ते सुकृतं भक्तैः प्रयुक्तं विभुः । किम्-अर्थं तर्हि भक्तैः पूजादि-लक्षणं याग-दान-होमादिकं च सुकृतं प्रयुज्यते इत्य् आह - अज्ञानेनावृतं ज्ञानं विवेक-विज्ञानम्, तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्य् एवं मोहं गच्छन्त्य् अविवेकिनः संसारिणो जन्तवः ॥BhGS_5.15॥ - o)O(o - ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥BhG_5.16॥ ज्ञानेन तु येन अज्ञानेन आवृताः मुह्यन्ति जन्तवस् तत् अज्ञानं येषां जन्तूनां विवेक-ज्ञानेन आत्म-विषयेण नाशितम् आत्मनो भवति, तेषां जन्तूनाम् आदित्यवत् यथादित्यः समस्तं रूप-जातम् अवभासयति तद्वत् ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति तत् परं परमार्थ-तत्त्वम् ॥BhGS_5.16॥ - o)O(o - यत् परं ज्ञानं प्रकाशितम् - तद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः । गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥BhG_5.17॥ तस्मिन् ब्रह्मणि गता बुद्धिर् येषां ते तद्-बुद्धयः, तद्-आत्मानस् तद् एव परं ब्रह्म आत्मा येषां ते तद्-आत्मनाः, तन्-निष्ठाः निष्ठा अभिनिवेशस् तात्पर्यं सर्वाणि कर्माणि संन्यस्य तस्मिन् ब्रह्मण्य् एव अवस्थानं येषां ते तन्-निष्ठाः, तत्-परायणा च तद् एव परम् अयनं परा गतिर् येषां भवति ते तत्-परायणाः केवलात्म-रतय इत्य् अर्थः । येषां ज्ञानेन नाशितम् आत्मनो ऽज्ञानं ते गच्छन्ति एवं-विद्याः अपुनर्-आवृत्तिम् अपुनर्-देह-संबन्धं ज्ञान-निर्धूत-कल्मषा यथोक्तेन ज्ञानेन निर्धूतो नाशितः कल्मषः पापादि-संसार-कारण-दोषो येषां ते ज्ञान-निर्धूत-कल्मषा यतयः इत्य् अर्थः ॥BhGS_5.17॥ - o)O(o - येषां ज्ञानेन नाशितम् आत्मनो ऽज्ञानं ते पण्डिताः कथं तत्त्वं पयन्तीत्य् उच्यते - विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥BhG_5.18॥ विद्या-विनय-संपन्ने विद्या च विनयश् च विद्या-विनयौ, विनय उपामः, ताभ्यां विद्या-विनयाभ्यां संपन्नो विद्या-विनय-संपन्नो विद्वान् विनीतश् च यो ब्राह्मणस् तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः । विद्या-विनय-संपन्ने उत्तम-संस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि, संस्कार-हीनायाम् अत्यन्तम् एव केवल-तामसे हस्त्य्-आदौ च, सत्त्वादि-गुणैस् तज्-जैश् च संस्कारैस् तथा राजसैस् तथा तामसैश् च संस्कारैर् अत्यन्तम् एवास्पृष्टां समम् एकम् अविक्रियं तद् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः सम-दर्शिनः ॥BhGS_5.18॥ - o)O(o - नन्व् अभोज्यान्नास् ते दोषवन्तः, समासमाभ्यां विषम-समे पूजातः [गौतम-धर्म-सूत्र 2.8.20] इति स्मृतेः । न ते दोषवन्तः । कथम् ? - इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥BhG_5.19॥ इहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैर् जितो वईकृतः सर्गो जन्म, येषां साम्ये सर्व-भूतेषु ब्रह्मणि समभावे स्थितं नि चलीभूतं मनो ऽन्तःकरणम् । निर्दोषं यद्यपि दोषवत्सु वपाकादिषु मूढैस् तद्दोषैर् दोषवत् इव विभाव्यते, तथापि तद्दोषैर् अस्पृष्टाम् इति निर्दोषं दोषवर्जितं हि यस्मात् । नापि स्वगुणभेदभिन्नम्, निर्गुणत्वात् चैतन्यस्य । वक्ष्यति च भगवान् इच्छादीनां क्षेत्रधर्मत्वम्, अनादित्वान्निर्गुणत्वात् इति च । नाप्य् अन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः । अतः समं ब्रह्म एकं च । तस्मात् ब्रह्मणि एव ते स्थिताः । तस्मात् न दोषगन्धमात्रमपि तान् spçati, देहादिसंघातात्म-दर्शनाभिमानाभावात् तेषाम् । देहादिसंघातात्म-दर्शनाभिमानवद्विषयं तु तत् सूत्रम् समासमाभ्यां विषमसमे पूजातः इति, पूजाविषयत्वेन विशेषणात् । दृश्यते हि ब्रह्मवित् षडाङ्गवित् चतुर्वेदवित् इति पूजादानादौ गुणविशेषसंबन्धः कारणम् । ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यतर् ब्रह्मणि ते स्थिताः इति युक्तम् । कर्मविषयं च समासमाभ्याम् इत्य् आदि । इदं तु सर्व-कर्म-संन्यासविषयं प्रस्तुतम्, सर्व-कर्माणि मनसा इत्यारभ्य आध्यायपरिसमाप्तेः ॥BhGS_5.19॥ - o)O(o - यस्मात् निर्दोषं समं ब्रह्मात्मा, तस्मात् - न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । स्थिर-बुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥BhG_5.20॥ न प्रहृषेयेत् प्रहर्षं न कुर्यात् प्रियम् इष्टां प्राप्य लब्ध्वा । नोद्विजेत् प्राप्य चाप्रियम् अनिष्टां लब्ध्वा । देह-मात्रात्म-दर्शिनां हि प्रियाप्रिय-प्राप्ती हर्ष-विषादौ कुर्वाते, न केवलात्म-दर्शिनः, तस्य प्रियाप्रिय-प्राप्त्य्-असंभवात् । किं च - सर्व-भूतेष्व् एकः समो निर्दोष आत्मेति स्थिरा निर्विचिकित्सा बुद्धिर् यस्य स स्थिर-बुद्धिर् असंमूढः संमोह-वर्जितश् च स्यात् यथोक्त-ब्रह्मविद् ब्रह्मणि स्थितो ऽकर्म-कृत् सर्व-कर्म-संन्यासीत्य् अर्थः ॥BhGS_5.20॥ - o)O(o - किं च, ब्रह्मणि स्थितः - बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥BhG_5.21॥ बाह्य-स्पर्शेषु बाह्या च ते स्पर्शाश् च बाह्य-स्पर्शाः । स्पृश्यन्ते इति स्पर्शाः शब्दादयो विषयास् तेषु बाह्य-स्पर्शेषु । असक्त आत्मा अन्तः-करणं यस्य सो ऽयम् असक्तात्मा विषयेषु प्रीति-वर्जितः सन् विन्दति लभते । आत्मनि यत् सुखं तद् विन्दतीत्य् एतत् । स ब्रह्म-योग-युक्तात्मा ब्रह्मणि योगः समाधिर् ब्रह्म-योगस् तेन ब्रह्म-योगेन युक्तः समाहितस् तस्मिन् व्यापृत आत्मा अन्तः-करणं यस्य स ब्रह्म-योग-युक्तात्मा । सुखम् अक्षयम् अश्नुते व्याप्नोति । तस्माद् बाह्य-विषय-प्रीतेः क्षणिकाया इन्द्रियाणि निवर्तयेद् आत्मन्य् अक्षय-सुखार्थीत्य् अर्थः ॥BhGS_5.21॥ - o)O(o - इतश् च निवर्तयेत् - ये हि संस्पर्शजा भोगा दुःख-योनय एव ते । आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ॥BhG_5.22॥ ये हि यस्मात् संस्स्पर्शजा विषयेन्द्रिय-संस्पर्शेभ्यो जाता भोगा भुक्तयो दुःख-योनय एव ते, अविद्या-कृतत्वात् । दृश्यन्ते ह्य् आध्यात्मिकादीनि दुःखानि तन्-निमित्तान्य् एव । यथा इह-लोके तथा पर-लोके ऽपीति गम्यते एव-शब्दात् । न संसारे सुखस्य गन्ध-मात्रम् अप्य् अस्तीति बुद्ध्वा विषय-मृग-तृष्णिकाया इन्द्रियाणि निवर्तयेत् । न केवलं दुःख-योनय एव, आद्य्-अन्त-वन्तश् च, आदिर् विषयेन्द्रिय-संयोगो भोगानाम् अन्तश् च तद्-वियोग एव । अतः आद्य्-अन्त-वन्तो ऽनित्याः, मध्य-क्षण-भावित्वात् इत्य् अर्थः । कौन्तेय, न तेषु भोगेषु रमते बुधो विवेक्य् अवगत-परमार्थ-तत्त्वः । अत्यन्त-मूढानाम् एव हि विषयेषु रतिर् दृश्यते, यथा पशु-प्रभृतीनाम् ॥BhGS_5.22॥ - o)O(o - अयं च श्रेयो-मार्ग-प्रतिपक्षी कष्टतमो दोषः सर्वानर्थ-प्राप्ति-हेतुर् दुर्निवारश् चेति तत्-परिहारे यत्नाधिक्यं कर्तव्यम् इत्य् आह भगवान् - शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥BhG_5.23॥ शक्नोत्य् उत्सहत इहैव जीवन्न् एव यः सोढुं प्रसहितुं प्राक् पूर्वम् शरीरविमोक्षणात् आ मरणात् इत्य् अर्थः । मरण-सीमा-करणं जीवतो ऽवयंभावि हि काम-क्रोधोद्भवो वेगः, अनन्तनिमित्तवान् हि सः इति यावत् मरणं तावत् न विस्राम्भणीय इत्य् अर्थः । कामः इन्द्रियगोचरप्राप्ते इष्टो विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतौ या गङ्धस् तृष्णा स कामः । क्रोधश् चात्मनः प्रतिकूलेषु दुःख-हेतुषु दृयमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः स क्रोधः । तौ काम-क्रोधाव् उद्भवो यस्य वेगस्य स काम-क्रोधोद्भवो वेगः । रोमाञ्चन-प्रहृष्ट-नेत्र-वदनादि-लिङ्गो ऽन्तः-करण-प्रक्षोभ-रूपः कामोद्भवो वेगः । गात्र-प्रकम्प-प्रस्वेद-संदष्टौष्ठ-पुट-रक्त-नेत्रादि-लिङ्गः क्रोधोद्भवो वेगः । तं काम-क्रोधोद्भवं वेगं य उत्सहते प्रसहते सोढुं प्रसहितुम्, सो युक्तो योगी सुखी चेह लोके नरः ॥ ॥BhGS_5.23॥ - o)O(o - कथं-भूतश् च ब्रह्मणि स्थितो ब्रह्म प्राप्नोति ? इत्य् आह भगवान् - यो ऽन्तः-सुखो ऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः । स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतो ऽधिगच्छति ॥BhG_5.24॥ यो ऽन्तः-सुखो ऽन्तर् आत्मनि सुखं यस्य सो ऽन्तः-सुखः, तथान्तर् एवात्मन्य् आराम आरमणम् आक्रीडा यस्य सो ऽन्तर्-आरामः । तथैवान्तर् एव आत्मन्य् एव ज्योतिः प्रकाशो यस्य सो ऽन्तर्-ज्योतिर् एव, य ईदृशः सो योगी ब्रह्म-निर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्न् एव ब्रह्म-भूतः सन्न् अधिगच्छति प्राप्नोति ॥BhGS_5.24॥ - o)O(o - किं च - लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥BhG_5.25॥ लभन्ते ब्रह्म-निर्वाणं मोक्षम् ऋषयः सम्यग्-दर्शिनः संन्यासिनः क्षीण-कल्मषाः क्षीण-पापा निर्दोषाश् छिन्न-द्वैधाः छिन्न-संशया यतात्मानः संयतेन्द्रियाः सर्व-भूत-हिते रताः सर्वेषां भूतानां हिते आनुकूल्ये रता अहिंसका इत्य् अर्थः ॥BhGS_5.25॥ - o)O(o - किं च - काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥BhG_5.26॥ काम-क्रोध-वियुक्तानां कामश् च क्रोधश् च काम-क्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यत-चेतसां संयतान्तः-करणानाम् अभित उभयतो जीवतां मृतानां च ब्रह्म-निर्वाणं मोक्षो वर्तते विदितात्मनां विदितो ज्ञात आत्मा येषां ते विदितात्मनां तेषां विदितात्मनां सम्यग्-दर्शिनाम् इत्य् अर्थः ॥BhGS_5.26॥ - o)O(o - सम्यग् दर्शन-निष्ठानां संन्यासिनां सद्यो-मुक्तिर् उक्ता । कर्म-योगश् च ईश्वरार्पित-सर्व-भावेनेश्वरे ब्रह्मण्य् आधाय क्रियमाणः सत्त्व-शुद्धि-ज्ञान-प्राप्ति-सर्व-कर्म-संन्यास-क्रमेण मोक्षाय इति भगवान् पदे पदे ऽब्रवीत्, वक्ष्यति च । अथेदानीं ध्यान-योगं सम्यग्-दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामीति तस्य सूत्र-स्थानीयान् श्लोकान् उपदिशति स्म - स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ॥BhG_5.27॥ यतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः । विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥BhG_5.28॥ स्पर्शान् शब्दादीन् कृत्वा बहिर् बाह्यान् श्रोत्रादि-द्वारेणान्तर्-बुद्धौ प्रवेशिताः शब्दादयो विषयास् तान् अचिन्तयतो शब्दादयो बाह्या बहिर् एव कृता भवन्ति । तान् एवं बहिः कृत्वा चक्षुश् चैवान्तरे भ्रुवोः कृत्वेत्य् अनुषज्यते । तथा प्राणापानौ नासाभ्यन्तर-चारिणौ समौ कृत्वा । यतेन्द्रिय-मनो-बुद्धिर् यतानि संयतानीन्द्रियाणि मनो बुद्धिश् च यस्य स यतेन्द्रिय-मनो-बुद्धिः । मननात् मुनिः संन्यासी । मोक्ष-परायण एवं देह-संस्थानान् मोक्ष-परायणो मोक्ष एव परम् अयनं परा गतिर् यस्य सो ऽयं मोक्ष-परायणो मुनिर् भवेत् । विगतेच्छा-भय-क्रोध इच्छा च भयं च क्रोधश् चेच्छा-भय-क्रोधास् ते विगताः यस्मात् स विगतेच्छा-भय-क्रोधः । य एवं वर्तते सदा संन्यासी, मुक्त एव सः । न तस्य मोक्षो ऽन्यः कर्तव्यो ऽस्ति ॥ - o)O(o - भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥BhG_5.29॥ एवं समाहित-चित्तेन किं विज्ञेयम् इत्य् उच्यते । भोक्तारं यज्ञ-तपसां यज्ञानां तपसां च कर्तृ-रूपेण देवता-रूपेण च, सर्व-लोक-महेश्वरं सर्वेषां लोकानां महान्तम् ईश्वरं सुहृदं सर्व-भूतानां सर्व-प्राणिनां प्रत्युपकार-निरपेक्षतया उपकारिणं सर्व-भूतानां हृदयेशयं सर्व-कर्म-फलाध्यक्षं सर्व-प्रत्यय-साक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्व-संसारोपरतिम् ऋच्छति प्राप्नोति ॥BhGS_5.29॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये पञ्चमो ऽध्यायः ॥ ॥5॥ __________________________________________________________ BhG 6 atha षष्ठो ऽध्यायः (शङ्कराचार्य-भाष्यः) अतीतानन्तराध्यायान्ते ध्यान-योगस्य सम्यग् दर्शनं प्रत्य् अन्तरङ्गस्य सूत्र-भूताः श्लोकाः स्पर्शान् कृत्वा बहिः [Gãtà 5.27] इत्य् आदय उपदिष्टः । तेषां वृत्ति-स्थानीयो ऽयं षष्ठो ऽध्याय आरभ्यते । तत्र ध्यान-योगस्य बहिरङ्गं कर्मेति यावद् ध्यान-योगारोहण-समर्थस् तावद् गृहस्थेनाधिकृतेन कर्तव्यं कर्म इत्य् अतस् तत् स्तौति । ननु किम्-अर्थं ध्यान-योगारोहण-सीमा-करणम्, यावतानुष्ठेयम् एव विहितं कर्म यावज्जीवम् । न, आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते [Gãtà 3.3] इति विशेषणात् । आरूढस्य च शमेनैव संबन्ध-करणात् । आरुरुक्षोर् आरूढस्य च शमः कर्मश् चोभयं कर्तव्यत्वेनाभिप्रेतं चेत् स्यात् तदारुरुक्षोर् आरूढस्य चेति शम-कर्म-विषय-भेदेन विशेषणं विभाग-करणं चानर्थकं स्यात् । तत्राश्रमिणां कश्चिद् योगम् आरुरुक्षुर् भवति । आरूढश् च कश्चित् । अन्ये नारुरुक्षवः । न चारूढाः । तान् अपेक्ष्यारुरुक्षोर् आरूढस्य चेति विशेषणं विभाग-करणं चोपपद्यत एवेति चेत्, न । तस्यैवेति वचनात् । पुनर् योग-ग्रहणाच् च योगारूढस्येति । य आसीत् पूर्वं योगम् आरुरुक्षुस् तस्यैवारूढस्य शम एव कर्तव्यः । कारणं योग-फलं प्रत्युच्यतेति । अतो न यावज्-जीवं कर्तव्यत्व-प्राप्तिः कस्यचिद् अपि कर्मणः । योग-विभ्रष्ट-वचनाच् च । गृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठे ऽध्याये, स योग-विभ्रष्टो ऽपि कर्म-गतिं कर्म-फलं प्राप्नोतीति तस्य नाशाशङ्कानुपपन्ना स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वाद् अनारभ्यत्वे स्वं फलम् आरभत एव । नित्यस्य च कर्मणो वेद-प्रमाणावबुद्धत्वात् फलेन भवितव्यम् इत्य् अवोचाम । अन्यथा वेदस्यानर्थार्थत्व-प्रसङ्गाद् इति । न च कर्मणि सत्य् उभय-विभ्रष्ट-वचनम् अर्थवत् । कर्मणो विभ्रंश-कारणानुपपत्तेः । कर्म कृतम् ईश्वरे संन्यस्येत्य् अतः कर्तरि कर्म फलं नारभतेति चेन्, न । ईश्वरे संन्यासस्याधिकतर-फल-हेतुत्वोपपत्तेः । मोक्षायैवेति चेत्, स्व-कर्मणां कृतानाम् ईश्वरे न्यासो मोक्षायैव, न फलान्तराय योग-सहितः । योगाच् च विभ्रष्ट इत्य् अतस् तं प्रति नाश-शङ्का युक्तैवेति चेत्, न । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः [Gãtà 6.10] ब्रह्मचारि-व्रते स्थितः [Gãtà 6.14] इति कर्म-संन्यास-विधानात् । न चात्र गृहस्थस्य निराशीर् अपरिग्रहः इत्य् आदि-वचनम् अनुकूलम् । उभय-विभ्रष्ट-प्रश्नानुपपत्तेश् च । अनाश्रित इत्य् अनेन कर्मिण एव संन्यासित्वं योगित्वं चोक्तम्, प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं योगित्वं चेति चेत्, न । ध्यान-योगं प्रति बहिरङ्गस्य सतः कर्मणः फलाकाङ्क्षा-संन्यास-स्तुति-परत्वात् । न केवलं निरग्निर् अक्रिय एव संन्यासी योगी च । किं तर्हि ? कर्म्य् अपि, कर्म-फलासङ्गं संन्यस्य कर्म-योगम् अनुतिष्ठन् सत्त्व-शुद्ध्य्-अर्थं, स संन्यासी च योगी च भवतीति स्तूयते । न चैकेन वाक्येन कर्म-फलासङ्ग-संन्यास-स्तुतिश् चतुर्थाश्रम-प्रतिषेधश् चोपपद्यते । न च प्रसिद्धं निरग्नेर् अक्रियस्य परमार्थ-संन्यासिनः श्रुति-स्मृति-पुराणेतिहास-योग-शास्त्रेषु विहितं संन्यासित्वं योगित्वं च प्रतिषेधति भगवान् । स्व-वचन-विरोधाच् च - सर्व-कर्माणि मनसा संन्यस्य... नैव कुर्वन् न कारयन् आस्ते [Gãtà 5.13] मौनी संतुष्टो येन केनचित्... अनिकेतः स्थिर-मतिः [Gãtà 12.19] विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः [Gãtà 2.71] सर्वारम्भ-परित्यागी [Gãtà 12.16] इति च तत्र तत्र भगवता स्व-वचनानि दर्शितानि । तैर् विरुध्येतश् चतुर्थाश्रम-प्रतिषेधः । तस्मान् मुनेर् योगम् आरुरुक्षोः प्रतिपन्न-गार्हस्थ्यस्याग्निहोत्रादि-कर्म फल-निरपेक्षम् अनुष्ठीयमानं ध्यान-योगारोहण-साधनत्वं सत्त्व-शुद्धि-द्वारेण प्रतिपद्यत इति स संन्यासी च योगी चेति स्तूयते - अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥BhG_6.1॥ अनाश्रितो -- नाश्रितो ऽनाश्रितः । किम् ? कर्म-फलं कर्मणां फलं कर्म-फलं यत् तद्-अनाश्रितः, कर्म-फल-तृष्णा-रहित इत्य् अर्थः । यो हि कर्म-फले तृष्णावान् स कर्म-फलम् आश्रितो भवति । अयं तु तद्-विपरीतः, अतो ऽनाश्रितः कर्म-फलम् । एवंभूतः सन् कार्यं कर्तव्यं नित्यं काम्य-विपरीतम् अग्निहोत्रादिकं कर्म करोति निर्वर्तयति । यः कश्चिद् ईदृशः कर्मी स कर्म्य् अन्तरेभ्यो विशिष्यते । इत्य् एवम् अर्थम् आह - स संन्यासी च योगी चेति । संन्यासः परित्यागः स यस्यास्ति स संन्यासी च योगी च । योगश् चित्त-समाधानं स यस्यास्ति स योगी चेति एवंगुण-संपन्नो ऽयं मन्तव्यः । न केवलं निरग्निर् अक्रिय एव संन्यासी योगी चेति मन्तव्यः । निर्गताः अग्नयः कर्माङ्ग-भूता यस्मात् स निरग्निः । अक्रियश् चानग्नि-साधनाप्य् अविद्यमानाः क्रियास् तपो-दानादिका यस्यासाव् अक्रियः ॥BhGS_6.1॥ ============================== ननु च निरग्नेः अक्रियस्यैव श्रुति-स्मृति-योग-शास्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्धम् । कथम् इह साग्नेः स-क्रियस्य च संन्यासित्वं योगित्वं चाप्रसिद्धम् उच्यत इति । नैष दोषः, कयाचिद् गुण-वृत्त्या उभयस्य संपिपादयिषितत्वात् । तत् कथम् ? कर्म-फल-संकल्प-संन्यासात् संन्यासित्वम्, योगाङ्गत्वेन च कर्मानुष्ठानात् कर्म-फल-संकल्पस्य च चित्त-विक्षेप-हेतोः परित्यागाद् योगित्वं चेति गौणम् उभयम् । न पुनर् मुख्यं संन्यासित्वं योगित्वं चाभिप्रेतम् इत्य् एतम् अर्थं दर्शयितुम् आह - यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥BhG_6.2॥ यं सर्व-कर्म-तत्-फल-परित्याग-लक्षणं परमार्थ-संन्यासं संन्यासम् इति प्राहुः श्रुति-स्मृति-विदः, योगं कर्मानुष्ठान-लक्षणं तं परमार्थ-संन्यासं विद्धि जानीहि हे पाण्डाव । कर्म-योगस्य प्रवृत्ति-लक्षणस्य तद्-विपरीतेन निवृत्ति-लक्षणेन परमार्थ-संन्यासेन कीदृशं सामान्यम् अङ्गीकृत्य तद्-भाव उच्यते इत्य् अपेक्षायाम् इदम् उच्यते - अस्ति हि परमार्थ-संन्यासेन सादृश्यं कर्तृ-द्वारकं कर्म-योगस्य । यो हि परमार्थ-संन्यासी स त्यक्त-सर्व-कर्म-साधनतया सर्व-कर्म-तत्-फल-विषयं संकल्पं प्रवृत्ति-हेतु-काम-कारणं संन्यस्यति । अयम् अपि कर्म-योगी कर्म कुर्वाण एव फल-विषयं संकल्पं संन्यस्यतीति । एतम् अर्थं दर्शयिष्यन्न् आह - न हि यस्माद् असंन्यस्त-संकल्पो ऽसंन्यस्तो ऽपरित्यक्तः सङ्कल्पो ऽभिसन्धिर् येन सो ऽसंन्यस्त-सङ्कल्पः कश्चन कश्चिद् अपि कर्मी योगी समाधानवान् भवति । न संभवतीत्य् अर्थः । फल-संकल्पस्य चित्त-विक्षेप-हेतुत्वात् । तस्माद् यः कश्चन कर्मी संन्यस्त-फल-संकल्पो भवेत् स योगी समाधानवान् अविक्षिप्त-चित्तो भवेत् । चित्त-विक्षेप-हेतोः फल-संकल्पस्य संन्यस्तत्वाद् इत्य् अभिप्रायः । योगाङ्गत्वेन कर्मानुष्ठानात् कर्म-फल-सङ्कल्पस्य वा चित्त-विक्षेप-हेतोः परित्यागात् योगित्वं चेति संन्यासित्वं cety abhipretam ucyate |[*NOTE: This last sentence not found in all editions.] ||BhGS_6.2|| ============================== एवं परमार्थ-संन्यास-कर्म-योगयोः कर्तृ-द्वारकं संन्यास-सामान्यम् अपेक्ष्य यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डाव [Gãtà 6.2] इति कर्म-योगस्य स्तुत्य्-अर्थं संन्यासत्वम् उक्तम् । ध्यान-योगस्य फल-निरपेक्षः कर्म-योगो बहिरङ्गं साधनम् इति तं संन्यासत्वेन स्तुत्वाधुना कर्म-योगस्य ध्यान-योग-साधनत्वं दर्शयति - आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥BhG_6.3॥ आरुरुक्षोर् आरोढुम् इच्छतः, अनारूढस्य, ध्यान-योगे ऽवस्थातुम् अशक्तस्यैवेत्य् अर्थः । कस्य तस्यारुरुक्षोः ? मुनेः, कर्म-फल-संन्यासिन इत्य् अर्थः । किम् आरुरुक्षोः ? योगम् । कर्म कारणं साधनम् उच्यते । योगारूढस्य पुनस् तस्यैव शमर् उपशमः सर्व-कर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्य् अर्थः । यावद् यावत् कर्मभ्य उपरमते, तावत् तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन - नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर् दण्ड-निधानम् आर्जवं ततस् ततश् चोपरमः क्रियाभ्यः ॥ [Mbh 12.175.37] इति ॥BhGS_6.3॥ ============================== अथेदानीं कदा योगारूढो भवतीत्य् उच्यते - यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते । सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते ॥BhG_6.4॥ यदा समाधीयमान-चित्तो योगी हीन्द्रियार्थेष्व् इन्द्रियाणाम् अर्थाः शब्दादयस् तेष्व् इन्द्रियार्थेषु कर्मसु च नित्य-नैमित्तिक-काम्य-प्रतिषिद्धेषु प्रयोजनाभाव-बुद्ध्या नानुषज्जते ऽनुषङ्गं कर्तव्यता-बुद्धिं न करोतीत्य् अर्थः । सर्व-संकल्प-संन्यासी सर्वान् संकल्पान् इहामुत्रार्थ-काम-हेतून संन्यसितुं शीलम् अस्येति सर्व-संकल्प-संन्यासी । योगारूढः प्राप्त-योग इत्य् एतत्, तदा तस्मिन् काल उच्यते । सर्व-संकल्प-संन्यासीति वचनात् सर्वांश् च कामान् सर्वाणि च कर्माणि संन्यस्येद् इत्य् अर्थः । संकल्प-मूला हि सर्वे कामाः - संकल्प-मूलः कामो वै यज्ञाः संकल्प-संभवाः [Manu 2.3] काम जानामि ते मूलं संकल्पात् त्वं हि जायसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि ॥ [Mabh 12.177.25] इत्य् आदि-स्मृतेः । सर्व-काम-परित्यागे च सर्व-कर्म-संन्यासः सिद्धो भवति । स यथा-कामो भवति तत्-क्रतुर् भवति यत् क्रतुर् भवति तत् कर्म कुरुते [BAU 4.4.5] इत्य् आदि श्रुतिभ्यः । यद् यद् धि कुरुते जन्तुस् तत् तत् कामस्य चेष्टितम् [Manu 2.4] इत्य् आदि-स्मृतिभ्यश् च । न्यायाच् च - न हि सर्व-संकल्प-संन्यासे कश्चित् स्पन्दितुम् अपि शक्तः । तस्मात् सर्व-संकल्प-संन्यासीति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् ॥BhGS_6.4॥ ============================== यदैवं योगारूढः, तदा तेन आत्मा उद्भृतो भवति संसाराद् अनर्थ-जातात् । अतः - उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥BhG_6.5॥ उद्धरेत् संसार-सागरे निमग्नम् आत्मनात्मानं तत उत् ऊर्ध्वं हरेद् उद्धरेत्, योगारूढताम् आपादयेद् इत्य् अर्थः । नात्मानम् अवसादयेत् नाधो नयेत, नाधो गमयेत् । आत्मैव हि यस्माद् आत्मनो बन्धुः । न ह्य् अन्यः कश्चित् बन्धुः, यः संसार-मुक्तये भवति । बन्धुर् अपि तावत् मोक्षं प्रति प्रतिकूल एव, स्नेहादि-बन्धनायतनत्वात् । तस्मात् युक्तम् अवधारणम् आत्मैव ह्य् आत्मनो बन्धुर् इति । आत्मैव रिपुः शत्रुः । यो ऽन्यो ऽपकारी बाह्यः शत्रुः सो ऽपि आत्म-प्रयुक्त एवेति युक्तम् एवावधारणम् आत्मैव रिपुर् आत्मन इति ॥BhGS_6.5॥ ============================== आत्मैव बन्धुर् आत्मैव रिपुर् आत्मन इत्य् उक्तम् । तत्र किं-लक्षण आत्मा आत्मनो बन्धुः, किं-लक्षणो वा आत्मात्मनो रिपुर् इत्य् उच्यते - बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥BhG_6.6॥ बन्धुर् आत्मात्मनस् तस्य, तस्यात्मनः स आत्मा बन्धुर् येनात्मनात्मैव जितः । आत्मा कार्य-करण-संघातो येन वशीकृतः, जितेन्द्रिय इत्य् अर्थः । अनात्मनस् त्व् अजितात्मनस् तु शत्रुत्वे शत्रु-भावे वर्तेत आत्मैव शत्रुवत्, यथानात्मा शत्रुर् आत्मनो ऽपकारी, तथात्मा आत्मनो ऽपकारे वर्तेत इत्य् अर्थः ॥BhGS_6.6॥ ============================== जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥BhG_6.7॥ जितात्मनः कार्य-करण-संघात आत्मा जितो येन स जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तः-करणस्य सतः संन्यासिनः परमात्मा समाहितः साक्षाद्-आत्म-भावेन वर्तते इत्य् अर्थः । किं च शीतोष्ण-सुख-दुःखेषु तथा माने ऽपमाने च मानापमानयोः पूजा-परिभवयोः समः स्यात् ॥BhGS_6.7॥ ============================== ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥BhG_6.8॥ ज्ञान-विज्ञान-तृप्तात्मा ज्ञानं शास्त्रोक्त-पदार्थानां परिज्ञानम्, विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभव-करणम्, ताभ्यां ज्ञान-विज्ञानाभ्यां तृप्तः संजातालं-प्रत्ययः आत्मान्तः-करणं यस्य स ज्ञान-विज्ञान-तृप्तात्मा, कूटास्थो ऽप्रकम्प्यः, भवतीत्य् अर्थः । विजितेन्द्रियश् च । य ईदृशः, युक्तः समाहित इति स उच्यते कथ्यते । स योगी सम-लोष्टाश्म-काञ्चनः लोष्टाश्म-काञ्चनानि समानि यस्य सः सम-लोष्टाश्म-काञ्चनः ॥BhGS_6.8॥ ============================== किं च - सुहृन्-मित्रार्य्-उदासीन-मध्य-स्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥BhG_6.9॥ सुहृद् इत्य् आदि लोकार्धम् एकं पदम् । सुहृत् इति प्रत्युपकारम् अनपेक्ष्य उपकर्ता, मित्रं स्नेहवान्, अरिः शत्रुः, उदासीनो न कस्यचित् पक्षं भजते, मध्य-स्थो यो विरुद्धयोर् उभयोः हितैषी, द्वेष्य आत्मनो ऽप्रियः, बन्धुः संबन्धी इत्य् एतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्ध-कारिषु सर्वेष्व् एतेषु सम-बुद्धिः । कः किं-कर्मा इत्य् अव्यापृत-बुद्धिर् इत्य् अर्थः । विशिष्यते, विमुच्यते इति वा पाठान्तरम् । योगारूढानां सर्वेषाम् अयम् उत्तम इत्य् अर्थः ॥BhGS_6.9॥ ============================== अत एवम् उत्तम-फल-प्राप्तये - योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥BhG_6.10॥ योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदात्मानम् अन्तः-करणं रहसि एकान्ते गिरि-गुहादौ स्थितः सन् एकाकी असहायः । रहसि स्थितः एकाकी चेति विशेषणात् संन्यासं कृत्वा इत्य् अर्थः । यत-चित्तात्मा चित्तम् अन्तः-करणम् आत्मा देहश् च संयतौ यस्य स यत-चित्तात्मा, निराशीर् वीत-तृष्णो ऽपरिग्रहः परिग्रह-रहितश् चेत्य् अर्थः । संन्यासित्वे ऽपि त्यक्त-सर्व-परिग्रहः सन् युञ्जीत इत्य् अर्थः ॥BhGS_6.10॥ ============================== अथेदानीं योगं युञ्जतः आसनाहार-विहारादीनां योग-साधनत्वेन नियमो वक्तव्यः, प्राप्त-योगस्य लक्षणं तत्-फलादि च, इत्य् अत आरभ्यते । तत्रासनम् एव तावत् प्रथमम् उच्यते - शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥BhG_6.11॥ शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मन आसनं नात्युच्छ्रितं नातीव उच्छ्रितं नाप्य् अतिनीचम्, तच् च चैलाजिन-कुशोत्तरं चैलम् अजिनं कुशाश् चोत्तरे यस्मिन्न् आसने तद् आसनं चैलाजिन-कुशोत्तरम् । पाठ-क्रमाद् विपरीतो ऽत्र क्रमश् चैलादीनाम् ॥BhGS_6.11॥ ============================== प्रतिष्ठाप्य, किम् ? तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः । उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥BhG_6.12॥ तत्र तस्मिन्न् आसन उपविश्य योगं युञ्ज्यात् । कथम् ? सर्व-विषयेभ्य उपसंहृत्य एकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियश् चित्तं चेन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य स यत-चित्तेन्द्रिय-क्रियः । स किम्-अर्थं योगं युञ्ज्याद् इत्य् आह - आत्म-विशुद्धये ऽन्तः-करणस्य विशुद्ध्य्-अर्थम् इत्य् एतत् ॥BhGS_6.12॥ ============================== बाह्यम् आसनम् उक्तम् । अधुना शरीर-धारणं कथम् इत्य् उच्यते - समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥BhG_6.13॥ समं काय-शिरो-ग्रीवं कायश् च शिरश् च ग्रीवा च काय-शिरो-ग्रीवं तत् समं धारयन् अचलं च । समं धारयतश् चलनं संभवति । अतो विशिनष्टि - अचलम् इति । स्थिरः स्थिरो भूत्वा इत्य् अर्थः । स्वं नासिकाग्रं संप्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वैवेति । इव-शब्दो लुप्तो द्रष्टव्यः । न हि स्व-नासिकाग्र-संप्रेक्षणम् इह विधित्सितम् । किं तर्हि ? चक्षुषो दृष्टि-संनिपातः । स चान्तः-करण-समाधानापेक्षो विवक्षितः । स्व-नासिकाग्र-संप्रेक्षणम् एव चेद् विवक्षितम्, मनस् तत्रैव समाधीयेत, नात्मनि । आत्मनि हि मनसः समाधानं वक्ष्यति आत्म-संस्थं मनः कृत्वेति । तस्माद् इव-शब्द-लोपेनाक्ष्णोर् दृष्टि-संनिपात एव संप्रेक्ष्य इत्य् उच्यते । दिशश् चानवलोकयन् दिशां चावलोकनम् अन्तरा कुर्वन् इत्य् एतत् ॥BhGS_6.13॥ ============================== किं च - प्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः । मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ॥BhG_6.14॥ प्रशान्तात्मा प्रकर्षेण शान्तः आत्मान्तः-करणं यस्य सो ऽयं प्रशान्तात्मा, विगत-भीः विगत-भयः, ब्रह्मचारि-व्रते स्थितः । ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरु-शुश्रूषा-भिक्षान्न-भुक्त्य्-आदि तस्मिन् स्थितः । तद्-अनुष्ठाता भवेद् इत्य् अर्थः । किं च, मनः संयम्य मनसो वृत्तीर् उपसंहृत्य इत्य् एतत्, मच्-चित्तो मयि परमेश्वरे चित्तं यस्य सो ऽयं मच्-चित्तः, युक्तः समाहितः सन्न् आसीत उपविशेत् । मत्-परो ऽहं परो यस्य सो ऽयं मत्-परो भवति । कश्चित् रागी स्त्री-चित्तः, न तु स्त्रियम् एव परत्वेन गृह्णाति । किं तर्हि ? राजानं महा-देवं वा । अयं तु मच्-चित्तो मत्-परश् च ॥BhGS_6.14॥ ============================== अथेदानीं योग-फलम् उच्यते - युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥BhG_6.15॥ युजन् समाधानां कुर्वन्न् एवं यथोक्तेन विधानेन सदात्मनां सर्वदा योगी नियत-मानसो नियतं संयतं मानसं मनो यस्य सो ऽयं नियत-मानसः, शान्तिम् उपरतिं निर्वाण-परमां निर्वाणं मोक्षस् तत् परमा निष्ठा यस्याः शान्तेः सा निर्वाण-परमा तां निर्वाण-परमाम्. मत्-संस्थां मद्-अधीनाम् अधिगच्छति प्राप्नोति ॥BhGS_6.15॥ ============================== इदानीं योगिनः आहारादि-नियम उच्यते - नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः । नश् चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥BhG_6.16॥ नात्यश्नत आत्म-संमितम् अन्न-परिमाणम् अतीत्याश्नतो ऽत्यश्नतो न योगो ऽस्ति । न चैकान्तम् अनश्नतो योगो ऽस्ति । यद् उ ह वा आत्म-संमितम् अन्नं तद् अवति तन् न हिनस्ति यद् भूयो हिनस्ति तद् यत् कनीयो ऽन्नं न तद् अवति [शतपथब् 9.2.1.2] इति श्रुतेः । तस्मात् योगी न आत्म-संमिताद् अन्नाद् अधिकं न्यूनं वाश्नीयात् । अथवा, योगिनो योग-शास्त्रे परिपठिताद् अन्न-परिमाणाद् अतिमात्रम् अश्नतो योगो नास्ति । उक्तं हि - अर्धं स-व्यञ्जनान्नस्य तृतीयम् उदकस्य च । वायोः संचरणार्थं तु चतुर्थम् अवशेषयेत् ॥ इत्य् आदि परिमाणम् । तथा - न चातिस्वप्न-शीलस्य योगो भवति नैव चातिमात्रं जाग्रतो भवति चार्जुन ॥ ============================== कथं पुनर् योगो भवतीत्य् उच्यते - युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा ॥BhG_6.17॥ युक्ताहार-विहारस्य आह्रियत इत्य् आहारो ऽन्नम्, विहरणं विहारः पाद-क्रमः, तौ युक्तौ नियत-परिमाणौ यस्य स युक्ताहार-विहारस् तस्य, तथा युक्त-चेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य । तथा युक्त-स्वप्नावबोधस्य युक्तौ स्वप्नश् चावबोधश् च तौ नियत-कालौ यस्य तस्य, युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु युक्त-स्वप्नावबोधस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्व-संसार-दुःख-क्षय-कृद् योगो भवतीत्य् अर्थः ॥BhGS_6.17॥ ============================== अथाधुना कदा युक्तो भवति ? इत्य् उच्यते - यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥BhG_6.18॥ यदा विनियतं विशेषेण नियतं संयतम् एकाग्रताम् आपन्नं चित्तं हित्वा बाह्यार्थ-चिन्ताम् आत्मन्य् एव केवले ऽवतिष्ठते, स्वात्मनि स्थितिं लभते इत्य् अर्थः । निःस्पृहः सर्व-कामेभ्यो निर्गता दृष्टादृष्ट-विषयेभ्यः स्पृहा तृष्णा यस्य योगिनः स युक्तः समाहित इत्य् उच्यते तदा तस्मिन् काले ॥BhGS_6.18॥ ============================== तस्य योगिनः समाहितं यत् चित्तं तस्योपमोच्यते - यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता । योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः ॥BhG_6.19॥ यथा दीपः प्रदीपो निवात-स्थो निवाते वात-वर्जिते देशे स्थितो नेङ्गते न चलति, सोपमा उपमीयते ऽनयेत्य् उपमा योगज्ञैश् चित्त-प्रचार-दर्शिभिः स्मृता चिन्तिता योगिनो यत-चित्तस्य संयतान्तः-करणस्य युञ्जतो योगम् अनुतिष्ठत आत्मनः समाधिम् अनुतिष्ठत इत्य् अर्थः ॥BhGS_6.19॥ ============================== एवं योगाभ्यास-बलाद् एकाग्रीभूतं निवात-प्रदीप-कल्पं सत् - यत्रोपरमते चित्तं निरुद्धं योग-सेवया । यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति ॥BhG_6.20॥ यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारित-प्रचारं योग-सेवया योगानुष्ठानेन, यत्र चैव यस्मिंश् च काल आत्मना समाधि-परिशुद्धेनान्तः-करणेनात्मानं परं चैतन्यं ज्योतिः-स्वरूपं पश्यन्न् उपलभमानः स्व एवात्मनि तुष्यति तुष्टिं भजते ॥BhGS_6.20॥ ============================== किं च - सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥BhG_6.21॥ सुखम् आत्यन्तिकम् अत्यन्तम् एव भवतीत्य् आत्यन्तिकम् अनन्तम् इत्य् अर्थः, यत् तत् बुद्धि-ग्राह्यं बुद्ध्यैव इन्द्रिय-निरपेक्षया गृह्यते इति बुद्धि-ग्राह्यम् अतीन्द्रियम् इन्द्रिय-गोचरातीतम् अविषय-जनितम् इत्य् अर्थः, वेत्ति तद् ईदृशं सुखम् अनुभवति यत्र यस्मिन् काले, न चैवायं विद्वान् आत्म-स्वरूपे स्थितस् तस्मान् नैव चलति तत्त्वतस् तत्त्व-स्वरूपान् न प्रच्यवत इत्य् अर्थः ॥BhGS_6.21॥ ============================== किं च - यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥BhG_6.22॥ यं लब्ध्वा यम् आत्म-लाभं लब्ध्वा प्राप्यश् चापरम् अन्यल् लाभं लाभान्तरं ततो ऽधिकम् अस्तीति न मन्यते न चिन्तयति । किं च, यस्मिन् आत्म-तत्त्वे स्थितो दुःखेन शस्त्र-निपातादि-लक्षणेन गुरुणा महतापि न विचाल्यते ॥BhGS_6.22॥ ============================== यत्रोपरमते इत्य् आद्यारभ्य यावद्भिर् विशेषणैर् विशिष्ट आत्मावस्था-विशेषो योग उक्तः - तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् । स निश्चयेन योक्तव्यो योगो ऽनिर्विण्ण-चेतसा ॥BhG_6.23॥ तं विद्याद् विजानीयाद् दुःख-संयोग-वियोगं दुःखैः संयोगो दुःख-संयोगः, तेन वियोगो दुःख-संयोग-वियोगः, तं दुःख-संयोग-वियोगं योग इत्य् एव संज्ञितं विपरीत-लक्षणेन विद्याद् विजानीयाद् इत्य् अर्थः । योग-फलम् उपसंहृत्य पुनर् अन्वारम्भेण योगस्य कर्तव्यतोच्यते निश्चयानिर्वेदयोर् योग-साधनत्व-विधानार्थम् । स यथोक्त-फलो योगो निश्चयेनाध्यवसायेन योक्तव्यो ऽनिर्विण्ण-चेतसा न निर्विण्णम् अनिर्विण्णम् । किं तत् ? चेतस् तेन निर्वेद-रहितेन चेतसा चित्तेनेत्य् अर्थः ॥BhGS_6.23॥ ============================== किं च - संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥BhG_6.24॥ संकल्प-प्रभवान् संकल्पः प्रभवो येषां कामानां ते संकल्प-प्रभवाः कामास् तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतो निर्लेपेन । किं च, मनसैव विवेक-युक्तेन इन्द्रिय-ग्रामम् इन्द्रिय-समुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ॥BhGS_6.24॥ ============================== शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥BhG_6.25॥ शनैः शनैर् न सहसोपरमेद् उपरतिं कुर्यात् । कया ? बुद्ध्या । किं-विशिष्टया ? धृति-गृहीतया धृत्या धैर्येण गृहीतया धृति-गृहीतया धैर्येण युक्तया इत्य् अर्थः । आत्म-संस्थम् आत्मनि संस्थितम् आत्मैव सर्वं न ततो ऽन्यत् किंचिद् अस्तीत्य् एवम् आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् । एष योगस्य परमो विधिः ॥BhGS_6.25॥ ============================== तत्र एवम् आत्म-संस्थं मनः कर्तुं प्रवृत्तो योगी - यतो यतो निश्चरति मन चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥BhG_6.26॥ यतो यतो यस्माद् यस्मान् निमित्तात् शब्दादेर् निश्चरति निर्गच्छति स्वभाव-दोषान् मनश् चञ्चलम् अत्यर्थं चलम्, अत एवास्थिरम्, ततस् ततस् तस्मात् तस्मात् शब्दादेर् निमित्तान् नियम्य तत्-तन्-निमित्तं याथात्म्य-निरूपणेन शब्दादेः निमित्तान् नियम्य तत्-तन्-नमित्तं याथात्म्य-निरूपणेन आभासीकृत्य वैराग्य-भावनया च एतत् मन आत्मन्य् एव वशं नयेत् आत्म-वश्यताम् आपादयेत् । एवं योगाभ्यास-बलात् योगिन आत्मन्य् एव प्रशाम्यति मनः ॥BhGS_6.26॥ ============================== प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥BhG_6.27॥ प्रशान्तमनसं प्रकर्षेण शान्तं मनो यस्य सः प्रशान्तमनास् तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं नितिशयम् उपैति उपगच्छति शान्त-रजसं प्रक्षीण-मोहादि-क्लेश-रजसम् इत्य् अर्थः, ब्रह्म-भूतं जीवन्मुक्तम् ब्रह्मैव सर्वम् इत्य् एवं निश्चयवन्तं ब्रह्म-भूतम् अकल्मषं धर्माधर्मादि-वर्जितम् ॥BhGS_6.27॥ ============================== युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥BhG_6.28॥ युञ्जन्न् एवं यथोक्तेन क्रमेण योगी योगान्तराय-वर्जितः सदा सर्वदात्मानं विगत-कल्मषो विगत-पापः, सुखेनानायासेन ब्रह्म-संस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत् ब्रह्म-संस्पर्र्शं सुखम् अत्यन्तम् अन्तम् अतीत्य वर्तत इत्य् अत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति ॥BhGS_6.28॥ ============================== इदानीं योगस्य यत् फलं ब्रह्मैकत्व-दर्शनं सर्व-संसार-विच्छेद-कारणं तत् प्रदर्शयते - सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि । ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥BhG_6.29॥ सर्व-भूत-स्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्व-भूतानि च आत्मनि ब्रह्मादीनि स्तम्ब-पर्यन्तानि च सर्व-भूतानि आत्मन्य् एकतां गतानि ईक्षते पश्यति योग-युक्तात्मा समाहितान्तः-करणः सर्वत्र सम-दर्शनः सर्वेषु ब्रह्मादि-स्थावरान्तेषु विषमेषु सर्व-भूतेषु समं निर्विशेषं ब्रह्मात्मैकत्व-विषयं दर्शनं ज्ञानं यस्य स सर्वत्र सम-दर्शनः ॥BhGS_6.29॥ ============================== एतस्यात्मैकत्व-दर्शनस्य फलम् उच्यते - यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥BhG_6.30॥ यो मां पश्यति वासुदेवं सर्वस्यात्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादि-भूत-जातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मैकत्व-दर्शिनो ऽहम् ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि । स च मे न प्रणश्यति स च विद्वान् मे मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च मम चैकात्मकत्वात् । स्वात्मा हि नामात्मनः प्रिय एव भवति । यस्माच् चाहम् एव सर्वात्मैकत्व-दर्शी ॥BhGS_6.30॥ ============================== इत्य् एतत् पूर्व-लोकार्थं सम्यग् दर्शनम् अनूद्य तत्-फलं मोक्षो ऽभिधीयते - सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥BhG_6.31॥ सर्वथा सर्व-प्रकारैः वर्तमानो ऽपि सम्यग्-दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यम् उक्त एव सः, न मोक्षं प्रति केनचित् प्रतिबध्यते इत्य् अर्थः ॥BhGS_6.31॥ ============================== किं चान्यत् - आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥BhG_6.32॥ आत्मौपम्येन आत्मा स्वयम् एवोपमीयते ऽनयेत्य् उपमा । तस्या उपमाया भाव औपम्यं तेनात्मौपम्येन, सर्वत्र सर्व-भूतेषु समं तुल्यं पश्यति यो ऽर्जुन, स च किं समं पश्यतीत्य् उच्यते - यथा मम सुखम् इष्टं तथा सर्व-प्राणिनां सुखम् अनुकूलम् । वा-शब्दश् चार्थे । यदि वा यच् च दुःखं मम प्रतिकूलम् अनिष्टं यथा तथा सर्व-प्राणिनां दुःखम् अनिष्टं प्रतिकूलं इत्य् एवम् आत्मौपम्येन सुख-दुःखे ऽनुकूल-प्रतिकूले तुल्यतया सर्व-भूतेषु समं पश्यति, न कस्यचित् प्रतिकूलम् आचरति, अहिंसक इत्य् अर्थः । यः एवम् अहिंसकः सम्यग् दर्शन-निष्ठः, स योगी परम उत्कृष्टो मतो ऽभिप्रेतः सर्व-योगिनां मध्ये ॥BhGS_6.32॥ ============================== एतस्य यथोक्तस्य सम्यग्-दर्शन-लक्षणस्य योगस्य दुःख-संपाद्यताम् आलक्ष्य शुश्रुषुर् ध्रुवं तत्-प्राप्त्य्-उपायम् अर्जुन उवाच - यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥BhG_6.33॥ यो ऽयं योगस् त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्याहं न पश्यामि नोपलभे, चञ्चलत्वान् मनसः । किम् ? स्थिराम् अचलां स्थितिम् ॥BhGS_6.33॥ ============================== असिद्धम् तत् - चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥BhG_6.34॥ चञ्चलं हि मनः । कृष्णेति कृषतेर् विलेखनार्थस्य रूपम् । भक्त-जन-पापादि-दोषाकर्षाणात् कृष्णः, तस्य संबुद्धिः हे कृष्ण । हि यस्मात् मनश् चञ्चलं न केवलम् अत्यर्थं चञ्चलम्, प्रमाथि च प्रमथन-शीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् पर-वशीकरोति । किं च - बलवत् प्रबलम्, न केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किं च - दृढं तन्तु-नाग-वद् अच्छेद्यम् । तस्य एवंभूतस्य मनसो ऽहं निग्रहं निरोधं मन्ये वायोर् इव यथा वायोर् दुष्करो निग्रहस् ततो ऽपि दुष्करं मन्ये इत्य् अभिप्रायः ॥BhGS_6.34॥ ============================== श्री-भगवान् उवाच, एवम् एतद् यथा ब्रवीषि - असंशयं महाबाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येणश् च गृह्यते ॥BhG_6.35॥ असंशयं नास्ति संशयो मनो दुर्निग्रहं चलम् इत्य् अत्र हे महाबाहो । किंत्व् अभ्यासेन त्व् अभ्यासो नामश् चित्त-भूमौ कस्यांचित् समान-प्रत्ययावृत्तिश् चित्तस्य । वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्ट-भोगेषु दोष-दर्शनाभ्यासाद् वैतृष्ण्यम् । तेन च वैराग्येण गृह्यते विक्षेप-रूपः प्रचारश् चित्तस्य । एवं तन् मनो गृह्यते निगृह्यते निरुध्यत इत्य् अर्थः ॥BhGS_6.35॥ ============================== यः पुनर् असंयतात्मा, तेन - असंयतात्मना योगो दुष्प्रापेति मे मतिः । वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥BhG_6.36॥ असंयतात्मनाभ्यास-वैराग्याभ्याम् असंयतः आत्मान्तः-करणं यस्य सो ऽयम् असंयतात्मा तेनासंयतात्मना योगो दुष्प्रापो दुःखेन प्राप्यतेति मे मतिः । यस् तु पुनर् वश्यात्माभ्यास-वैराग्याभ्यां वश्यत्वम् आपादितः आत्मा मनो यस्य सो ऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयो ऽपि प्रयत्नं कुर्वता शक्यो ऽवाप्तुं योगर् उपायतो यथोक्ताद् उपायात् ॥BhGS_6.36॥ ============================== तत्र योगाभ्यासाङ्गीकरणेन इहलोक-परलोक-प्राप्ति-निमित्तानि कर्माणि संन्यस्तानि, योग-सिद्धि-फलं च मोक्ष-साधनं सम्यग् दर्शनं न प्राप्तम् इति, योगी योग-मार्गात् मरण-काले चलित-चित्त इति तस्य नाशम् आशङ्कयार्जुन उवाच - अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥BhG_6.37॥ अयतिर् अप्रयत्नवान् योग-मार्गे श्रद्धयास्तिक्य-बुद्ध्या चोपेतो योगाद् अन्त-काले च चलितं मानसं मनो यस्य स चलित-मानसो भ्रष्ट-स्मृतिः सो ऽप्राप्य योग-संसिद्धिं योग-फलं सम्यग्-दर्शनं कां गतिं हे कृष्ण गच्छति ॥BhGS_6.37॥ ============================== कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥BhG_6.38॥ कश्चित् किं न उभय-विभ्रष्टः कर्म-मार्गात् योग-मार्गाच् च विभ्रष्टः सन् छिन्नाभ्रम् इव नश्यति, किं वा न नश्यत्य् अप्रतिष्ठो निराश्रयो हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्म-प्राप्ति-मार्गे ॥BhGS_6.38॥ ============================== एतन् मे संशयं कृष्णश् छेत्तुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥BhG_6.39॥ एतन् मे मम संशयं कृष्णश् छेत्तुम् अपनेतुम् अर्हस्य् अशेषतः । त्वद्-अन्यस् त्वत्तो ऽन्यः ऋषिर् देवो वा च्छेत्ता नाशयिता संशयस्यास्य न हि यस्माद् उपपद्यते न संभवति । अतस् त्वम् एव च्छेत्तुम् अर्हसीत्य् अर्थः ॥BhGS_6.39॥ ============================== श्री-भगवान् उवाच - पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥BhG_6.40॥ हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाशस् तस्य विद्यते नास्ति । नाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः स योगभ्रष्टस्य नास्ति । न हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यते । पितैव पुत्रेति पुत्रो ऽपि तात उच्यते । शिष्यो ऽपि पुत्र उच्यते । यतो न गच्छति ॥BhGS_6.40॥ ============================== किं त्व् अस्य भवति ? - प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योग-भ्रष्टो ऽभिजायते ॥BhG_6.41॥ योग-मार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्य-कृताम् अश्वमेधादि-याजिनां लोकान्, तत्र चोषित्वा वासम् अनुभूय शाश्वतीर् नित्याः समाः संवत्सरान्, तद्-भोग-क्षये शुचीनां यथोक्त-कारिणां श्रीमतां विभूति-मतां गेहे गृहे योग-भ्रष्टः अभिजायते ॥BhGS_6.41॥ ============================== अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥BhG_6.42॥ अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनाम् एव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम् । एतत् हि जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःख-लभ्यतरं पूर्वम् अपेक्ष्य लोके जन्म यद् ईदृशं यथोक्त-विशेषणे कुले ॥BhGS_6.42॥ ============================== यस्मात् - तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥BhG_6.43॥ तत्र योगिनां कुले तं बुद्धि-संयोगं बुद्ध्या संयोगं बुद्धि-संयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम् । यतते च प्रयत्नं च करोति ततस् तस्मात् पूर्व-कृतात् संस्कारात् भूयो बहुतरं संसिद्धौ संसिद्धि-निमित्तं हे कुरु-नन्दन ॥BhGS_6.43॥ ============================== कथं पूर्व-देह-बुद्धि-संयोगेति तद् उच्यते - पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः । जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥BhG_6.44॥ यः पूर्व-जन्मनि कृतो ऽभ्यासः स पूर्वाभ्यासः, तेनैव बलवता ह्रियते संसिद्धौ हि यस्माद् अवशो ऽपि स योग-भ्रष्टः । न कृतं चेद् योगाभ्यासजात् संस्कारात् बलवत्तरम् अधर्मादि-लक्षणं कर्म, तदा योगाभ्यास-जनितेन संस्कारेण ह्रियते । अधर्मश् चेत् बलवत्तरः कृतः, तेन योगजो ऽपि संस्कारो ऽभिभूयत एव, तत्-क्षये तु योगजः संस्कारः स्वयम् एव कार्यम् आरभते, न दीर्घ-कालस्थस्यापि विनाशस् तस्यास्तीत्य् अर्थः । अतो जिज्ञासुर् अपि योगस्य स्वरूपं ज्ञातुम् इच्छन्न् अपि योग-मार्गे प्रवृत्तः संन्यासी योग-भ्रष्टः, सामर्थ्यात् सो ऽपि शब्द-ब्रह्म वेदोक्त-कर्मानुष्ठान-फलम् अतिवर्तते ऽतिक्रामत्य् अपाकरिष्यति । किम् उत बुद्ध्वा यो योगं तन्-निष्ठो ऽभ्यासं कुर्यात् ॥BhGS_6.44॥ ============================== कुतश् च योगित्वं श्रेय इति - प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥BhG_6.45॥ प्रयत्नाद् यतमानः, अधिकं यतमान इत्य् अर्थः । तत्र योगी विद्वान् संशुद्ध-किल्बिषो विशुद्ध-किल्बिषः संशुद्ध-पापो ऽनेक-जन्म-संसिद्धिर् अनेकेषु जन्मसु किंचित् किंचित् संस्कार-जातम् उपचित्य तेन उपचितेनानेक-जन्म-कृतेन संसिद्धो ऽनेक-जन्म-संसिद्धस् ततः लब्ध-सम्यग्-दर्शनः सन् याति परां प्रकृष्टं गतिम् ॥BhGS_6.45॥ ============================== यस्माद् एवं तस्मात् - तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥BhG_6.46॥ तपस्विभ्यो ऽधिको योगी, ज्ञानिभ्यो ऽपि ज्ञानम् अत्र शास्त्रार्थ-पाण्डित्यम्, तद्वद्भ्यो ऽपि मतो ज्ञातो ऽधिकः श्रेष्ठ इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यो ऽधिको योगी विशिष्टो यस्मात् तस्माद् योगी भवार्जुन ॥BhGS_6.46॥ ============================== योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥BhG_6.47॥ योगिनाम् अपि सर्वेषां रूद्रादित्यादि-ध्यान-पराणां मध्ये मद्-गतेन मयि वासुदेवे समाहितेनान्तरात्मनान्तः-करणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम्, स मे मम युक्ततमो ऽतिशयेन युक्तो मतो ऽभिप्रेत इति ॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृत श्रीमद्-भगवद्-गीता-भाष्ये षष्टो ऽध्यायः ॥6॥ __________________________________________________________ BhG 7 atha ज्ञान-विज्ञान-योगाख्यः सप्तमो ऽध्यायः (शङ्कर-भाष्यः) योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः [Gãtà 6.47] इति प्रश्न-बीजम् उपन्यस्य, स्वयम् एव ईदृशं मदीयं तत्त्वम्, एवं मद्-गतान्तर्-आत्मा स्याद् इत्य् एतत् विवक्षुः श्री-भगवान् उवाच - मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥BhG_7.1॥ मयि वक्ष्यमाण-विशेषणे परमेश्वरे आसक्तं मनो यस्य सः मय्य् आसक्त-मनाः, हे पार्थ ! योगं युञ्जन् मनः-समाधानं कुर्वन्, मद्-आश्रयो ऽहम् एव परमेश्वरः आश्रयो यस्य सः मद्-आश्रयः । यो हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्-साधनं कर्माग्निहोत्रादि तपो दानं वा किंचिद् आश्रयं प्रतिपद्यते, अयं तु योगी माम् एवाश्रयं प्रतिपद्यते, हित्वान्यत् साधनान्तरं मय्य् एव आसक्त-मना भवति । यस् त्वं एवं-भूतः सन् असंशयं समग्रं समस्तं विभूति-बल-शक्त्य्-ऐश्वर्यादि-गुण-संपन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयम् अन्तरेणैवम् एव भगवान् इति, तत् सृणु उच्यमानं मया ॥BhGS_7.1॥ ============================== तच् च मद्-विषयम् - ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः । यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ॥BhG_7.2॥ ज्ञानं ते तुभ्यम् अहं स-विज्ञानं विज्ञान-सहितं स्वानुभव-युक्तम् इदं वक्ष्यामि कथयिष्याम्य् अशेषतः कार्त्स्न्येन । तज् ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणाय - यज् ज्ञात्वा यज् ज्ञानं ज्ञात्वा नेह भूयः पुनर् अन्यत् ज्ञातव्यं पुरुषार्थ-साधनम् अवशिष्यते नावशिष्टं भवति । इति मत्-तत्त्व-ज्ञो यः, स सर्वज्ञो भवतीत्य् अर्थः । अतो विशिष्ट-फलत्वात् दुर्लभं ज्ञानम् ॥BhGS_7.2॥ ============================== कथम् इत्य् उच्यते - मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ॥BhG_7.3॥ मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नं करोति सिद्धये सिद्ध्य्-अर्थम् । तेषां यतताम् अपि सिद्धानाम्, सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चिद् एव हि मां वेत्ति तत्त्वतो यथावत् ॥BhGS_7.3॥ ============================== श्रोतारं प्ररोचनेनाभिमुखीकृत्याह - भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥BhG_7.4॥ भूमिः पृथिवी-तन्मात्रम् उच्यते, न स्थूला । भिन्ना प्रकृतिर् अष्टधा इति वचनात् । तथाब्-आदयो ऽपि तन्मात्राण्य् एव उच्यन्ते - आपो ऽनलो वायुः खम् । मन इति मनसः कारणम् अहंकारो गृह्यते । बुद्धिर् इत्य् अहंकार-कारणं महत्-तत्त्वम् । अहंकार इत्य् अविद्या-संयुक्तम् अव्यक्तम् । यथा विष-संयुक्तम् अन्नं विषम् इत्य् उच्यते, एवम् अहंकार-वासनावद् अव्यक्तं मूल-कारणम् अहंकार इत्य् उच्यते, प्रवर्तकत्वात् अहंकारस्य । अहंकार एव हि सर्वस्य प्रवृत्ति-बीजं दृष्टं लोके । इतीयं यथोक्ता प्रकृतिर् मे ममैश्वरी माया-शक्तिर् अष्टधा भिन्ना भेदम् आगता ॥BhGS_7.4॥ ============================== अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महाबाहो ययेदं धार्यते जगत् ॥BhG_7.5॥ अपरा न परा निकृष्टाशुद्धानर्थ-करी संसार-बन्धनात्मिकेयम् । इतो ऽस्याः यथोक्तायास् त्व् अन्यां विशुद्धां प्रकृतिं ममात्म-भूतां विद्धि मे परां प्रकृष्टं जीव-भूतां क्षेत्रज्ञ-लक्षणां प्राण-धारण-निमित्त-भूतां हे महाबाहो, यया प्रकृत्येदं धार्यते जगद् अन्तः-प्रविष्टया ॥BhGS_7.5॥ ============================== एतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥BhG_7.6॥ एतद्-योनीनि एते परापरे क्षेत्र-क्षेत्रज्ञ-लक्षणे प्रकृती योनिर् येषां भूतानां तानि एतद्-योनीनि, भूतानि सर्वाणीति एवम् उपधारय जानीहि । यस्मात् मम प्रकृति योनिः कारणं सर्व-भूतानाम्, अतो ऽहं कृत्स्नस्य समस्तस्य जगतः प्रभव उत्पत्तिः प्रलयो विनाशस् तथा । प्रकृति-द्वय-द्वारेणाहं सर्वज्ञ ईश्वरो जगतः कारणम् इत्य् अर्थः ॥BhGS_7.6॥ ============================== यतस् तस्मात् - मत्तः परतरं नान्यत् किंचिद् अस्ति धनंजय । मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥BhG_7.7॥ मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किंचित् नास्ति न विद्यते, अहम् एव जगत्-कारणम् इत्य् अर्थः, हे धनंजय । यस्माद् एवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वम् इदं जगत् प्रोतम् अनुस्यूतम् अनुगतम् अनुविद्धं ग्रथितम् इत्य् अर्थः । दीर्घ-तन्तुषु पटवत्, सूत्रे च मणि-गणा इव ॥BhGS_7.7॥ ============================== केन केन धर्मेण विशिष्टो त्वयि सर्वम् इदं प्रोतम् इत्य् उच्यते - रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः । प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥BhG_7.8॥ रसो ऽहम्, अपां यः सारं स रसः, तस्मिन् रस-भूते मयि आपः प्रोता इत्य् अर्थः । एवं सर्वत्र । यथाहम् अप्सु रसः, एवं प्रभास्मि शशि-सूर्ययोः । प्रणव ओंकारः सर्व-वेदेषु, तस्मिन् प्रणव-भूते मयि सर्वे वेदाः प्रोताः । तथा खे आकाशे शब्दः सार-भूतः, तस्मिन् मयि खं प्रोतम् । तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुं-बुद्धिर् नृषु, तस्मिन् मयि पुरुषाः प्रोताः ॥BhGS_7.8॥ ============================== गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ । जीवनं सर्व-भूतेषु तपश् चास्मि तपस्विषु ॥BhG_7.9॥ पुण्यः सुरभिर् गन्धः पृथिव्यां चाहम् । तस्मिन् मयि गन्ध-भूते पृथिवी प्रोता । पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितम् अब्-आदिषु रसादेः पुण्यत्वोपलक्षणार्थम् । अपुण्यत्वं तु गन्धादीनाम् अविद्या-धर्माद्य्-अपेक्षं संसारिणां भूत-विशेष-संसर्ग-निमित्तं भवति । तेजश् च दीप्तिश् चास्मि विभावसौ अग्नौ । तथा जीवनं सर्व-भूतेषु, येन जीवन्ति सर्वाणि भूतानि तत् जीवनम् । तपश् चास्मि तपस्विषु, तस्मिन् तपसि मयि तपस्विनः प्रोताः ॥BhGS_7.9॥ ============================== बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् । बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥BhG_7.10॥ बीजं प्ररोह-कारणं मां विद्धि सर्व-भूतानां हे पार्थ सनातनं चिरन्तनम् । किं च, बुद्धिर् विवेक-शक्तिर् अन्तः-करणस्य बुद्धिमतां विवेक-शक्तिमताम् अस्मि । तेजः प्रागल्भ्यं तद्वतां तेजस्विनाम् अहम् ॥BhGS_7.10॥ ============================== बलं बलवतां चाहं काम-राग-विवर्जितम् । धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ ॥BhG_7.11॥ बलं सामर्थ्यम् ओजो बलवताम् अहम् । तच् च बलं काम-राग-विवर्जितम् । कामश् च रागश् च काम-रागौ । कामस् तृष्णा-संनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु - ताभ्यां काम-रागाभ्यां विवर्जितं देहादि-धारण-मात्रार्थं बलं सत्त्वम् अहम् अस्मि । न तु यत् संसारिणां तृष्णा-राग-कारणम् । किं च - धर्माविरुद्धः । धर्मेण शास्त्रार्थेनाविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देह-धारण-मात्राद्य्-अर्थो ऽशन-पानादि-विषयः, स कामो ऽस्मि । हे भरतर्षभ ॥BhGS_7.11॥ ============================== किं च - ये चैव सात्त्विका भावा राजसास् तामसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥BhG_7.12॥ ये चैव सात्त्विकाः सत्त्व-निर्वृत्ता भावाः पदार्थाः, राजसाः रजो-निर्वृत्तास् तामसास् तमो-निर्वृत्ताश् च, ये केचित् प्राणिनां स्व-कर्म-वशात् जायन्ते भावाः, तान् मत्त एव जायमानान् इति एवं विद्धि सर्वान् समस्तान् एव । एवं यद्य् अपि ते मत्तो जायन्ते, तथापि न त्व् अहं तेषु तद्-अधीनस् तद्-वशः, यथा संसारिणः । ते पुनर् मयि मद्-वशाः मद्-अधीनाः ॥BhGS_7.12॥ ============================== एवं-भूतम् अपि परमेश्वरं नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावं सर्व-भूतात्मानं निर्गुणं संसार-दोष-बीज-प्रदाह-कारणं मां नाभिजानाति जगद् इत्य् अनुक्रोशं दर्शयति भगवान् । तच् च किं-निमित्तं जगतो ऽज्ञानम् ? इत्य् उच्यते - त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् । मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥BhG_7.13॥ त्रिभिर् गुण-मयैः गुण-विकारैः राग-द्वेष-मोहादि-प्रकारैर् भावैः पदार्थैर् एभिर् यथोक्तैः सर्वम् इदं प्राणि-जातं जगन् मोहितम् अविवेकिताम् आपादितं सन् नाभिजानानि माम् । एभ्यो यथोक्तेभ्यो गुणेभ्यः परं व्यतिरिक्तं विलक्षणं चाव्ययं व्यय-रहितं जन्मादि-सर्व-भाव-विकार-वर्जितम् इत्य् अर्थः ॥BhGS_7.13॥ ============================== कथं पुनर् दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायाम् अतिक्रामतीत्य् उच्यते - दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥BhG_7.14॥ दैवी देवस्य ममेश्वरस्य विष्णोः स्वभाव-भूता हि यस्माद् एषा यथोक्ता गुण-मयी मम माया दुरत्यया दुःखेनात्ययो ऽतिक्रमणं यस्याः सा दुरत्यया । तत्रैवं सति सर्व-धर्मान् परित्यज्य माम् एव मायाविनं स्वात्म-भूतं सर्वात्मना ये प्रपद्यन्ते ते मायाम् एतां सर्व-भूत-मोहिनीं तरन्त्य् अतिक्रामन्ति । ते संसार-बन्धनान् मुच्यन्त इत्य् अर्थः ॥BhGS_7.14॥ ============================== यदि त्वां प्रपन्नाः मायाम् एतां तरन्ति, कस्मात् त्वाम् एव सर्वे न प्रपद्यन्ते ? इत्य् उच्यते - न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥BhG_7.15॥ न मां परमेश्वरं नारायणं दुष्कृतिनः पाप-कारिणः मूढाः प्रपद्यन्ते नराधमा नराणां मध्ये ऽधमाः निकृष्टः । ते च माययापहृत-ज्ञानाः संमुषित-ज्ञाना आसुरं भावं हिंसानृतादि-लक्षणम् आश्रिताः ॥BhGS_7.15॥ ============================== ये पुनर् नरोत्तमाः पुण्य-कर्माणः - चतुर्-विधा भजन्ते मां जनाः सुकृतिनो ऽर्जुन । आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥BhG_7.16॥ चतुर्-विधाश् चतुः-प्रकारा भजन्ते सेवन्ते मां जनाः सुकृतिनः पुण्य-कर्माणो हे ऽर्जुन । आर्त आर्ति-परिगृहीतस् तस्कर-व्याघ्र-रोगादिनाभिभूत आपन्नः । जिज्ञासुर् भगवत्-तत्त्वं ज्ञातुम् इच्छति यः । अर्थार्थी धन-कामः । ज्ञानी विष्णोस् तत्त्व-विच् च हे भरतर्षभ ॥BhGS_7.16॥ ============================== तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥BhG_7.17॥ तेषां चतुर्णां मध्ये ज्ञानी तत्त्व-वित् तत्त्व-वित्त्वान् नित्य-युक्तो भवति । एक-भक्तिश् च, अन्यस्य भजनीयस्यादर्शनात् । अतः स एक-भक्तिर् विशिष्यते विशेषम् आधिक्यम् आपद्यते, अतिरिच्यत इत्य् अर्थः । प्रियो हि यस्माद् अहम् आत्मा ज्ञानिनो ऽतस् तस्याहम् अत्यर्थं प्रियः । प्रसिद्धं हि लोके आत्मा प्रियो भवतीति । तस्माज् ज्ञानिन आत्मत्वाद् वासुदेवः प्रियो भवतीत्य् अर्थः । स च ज्ञानी मम वासुदेवस्य आत्मैवेति ममात्यर्थं प्रियः ॥BhGS_7.17॥ ============================== न तर्ह्य् आर्तादयस् त्रयो वासुदेवस्य प्रियाः ? न । किं तर्हि ? - उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् । आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥BhG_7.18॥ उदारा उत्कृष्टाः सर्व एवैते । त्रयो ऽपि मम प्रिया एवेत्य् अर्थः । न हि कश्चिन् मद्-भक्तो वासुदेवस्याप्रियो भवति । ज्ञानी त्व् अत्यर्थं प्रियो भवतीति विशेषः । तत् कस्मात् ? इत्य् अत आह - ज्ञानी त्व् आत्मैव, नान्यो मत्त इति मे मम मतं निश्चयः । आस्थित आरोढुं प्रवृत्तः स ज्ञानी हि यस्माद् अहम् एव भगवान् वासुदेवो नान्यो ऽस्मीत्य् एवं युक्तात्मा समाहित-चित्तः सन् माम् एव परं ब्रह्म गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्य् अर्थः ॥BhGS_7.18॥ ============================== ज्ञानी पुनर् अपि स्तूयते - बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥BhG_7.19॥ बहूनां जन्मनां ज्ञानार्थ-संस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्त-परिपाक-ज्ञानो मां वासुदेवं प्रत्यग्-आत्मानं प्रत्यक्षतः प्रपद्यते । कथम् ? वासुदेवः सर्वम् इति । य एवं सर्वात्मानं मां नारायणं प्रतिपद्यते, स महात्मा । न तत्-समो ऽन्यो ऽस्ति, अधिको वा । अतः सुदुर्लभः, मनुष्याणां सहस्रेष्व् इति ह्य् उक्तम् ॥BhGS_7.19॥ ============================== आत्मैव सर्व्ं वासुदेव इत्य् एवम् अप्रतिपत्तौ कारणम् उच्यते - कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः । तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥BhG_7.20॥ कामैस् तैस् तैः पुत्र-पशु-स्वर्गादि-विषयैर् हृत-ज्ञानाः अपहृत-विवेक-विज्ञानाः प्रपद्यन्ते ऽन्य-देवताः प्राप्नुवन्ति वासुदेवाद् आत्मनो ऽन्या देवताः । तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमस् तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जित-संस्कार-विशेषेण नियताः नियमिताः स्वयात्मीयया ॥BhGS_7.20॥ ============================== तेषां च कामिनाम् - यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति । तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥BhG_7.21॥ यो यः कामी यां यां देवता-तनुं श्रद्धया संयुक्तो भक्तश् च सन्न् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनो ऽचलां स्थिरां श्रद्धां ताम् एव विदधामि स्थिरीकरोमि ॥BhGS_7.21॥ ============================== ययैव पूर्वं प्रवृत्तः स्वभावतो यो यां देवता-तनुं श्रद्धयार्चितुम् इच्छति - स तया श्रद्धया युक्तस् तस्या राधनम् ईहते । लभते च ततः कामान् मयैव विहितान् हि तान् ॥BhG_7.22॥ स तया मद्-विहितया श्रद्धया युक्तः सन् तस्या देवता-तन्वा राधनम् आराधनम् ईहते चेष्टते । लभते च ततस् तस्या आराधिताया देवता-तन्वाः कामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्म-फल-विभाग-ज्ञतया विहितान् निर्मितान् तान्, हि यस्मात् ते भगवता विहिताः कामास् तस्मात् तान् अवश्यं लभते इत्य् अर्थः । हितान् इति पद-च्छेदे हितत्वं कामानाम् उपचरितं कल्प्यम् । न हि कामा हिताः कस्यचित् ॥BhGS_7.22॥ ============================== यस्माद् अन्तवत् साधन-व्यापाराविवेकिनः कामिनश् च ते । अतः - अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् । देवान् देव-यजो यान्ति मद्-भक्ता यान्ति माम् अपि ॥BhG_7.23॥ अन्तवद् विनाशि तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् अल्प-प्रज्ञानाम् । देवान् देव-यजो यान्ति देवान् यजन्तीति देव-यजः, ते देवान् यान्ति । मद्-भक्ता यान्ति माम् अपि । एवं समाने ऽप्य् आयासे माम् एव न प्रपद्यन्ते ऽनन्त-फलाय । अहो खलु कष्टं वर्तत इत्य् अनुक्रोशं दर्शयति भगवान् ॥BhGS_7.23॥ ============================== किं-निमित्तं माम् एव न प्रपद्यन्त इत्य् उच्यते - अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः । परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ॥BhG_7.24॥ अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं गतम् इदानीं मन्यन्ते मां नित्य-प्रसिद्धम् ईश्वरम् अपि सन्तम् अबुद्धयो ऽविवेकिनः परं भावं परम् आत्म-स्वरूपम् अजानन्तो ऽविवेकिनः ममाव्ययं व्यय-रहितम् अनुत्तमं निरतिशयं मदीयं भावम् अजानन्तो मन्यन्त इत्य् अर्थः ॥BhGS_7.24॥ ============================== तद्-अज्ञानं किं-निमित्तम् इत्य् उच्यते - नाहं प्रकाशः सर्वस्य योग-माया-समावृतः । मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ॥BhG_7.25॥ नाहं प्रकाशः सर्वस्य लोकस्य, केषांचिद् एव मद्-भक्तानां प्रकाशो ऽहम् इत्य् अभिप्रायः । योग-माया-समावृतो योगो गुणानां युक्तिर् घटनं सैव माया योग-माया । तया योगमायया समावृतः, संछन्न इत्य् अर्थः । अत एव मूढो लोको ऽयं नाभिजानाति माम् अजम् अव्ययम् ॥BhGS_7.25॥ ============================== वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥BhG_7.26॥ यया योगमायया समावृतं मां लोको नाभिजानाति, नासौ योगमाया मदीया सती ममेश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति । यथान्यस्यापि मायाविनो माया ज्ञानं तद्वत् । यतः एवम्, अतः -- अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि, वर्तमानानि चार्जुन, भविष्याणि च भूतानि वेदाहम् । मां तु वेद न कश्चन मद्-भक्तं मच्-छरणम् एकं मुक्त्वा । मत्-तत्त्व-वेदनाभावाद् एव न मां भजते ॥BhGS_7.26॥ ============================== केन पुनर् मत्-तत्त्व-वेदन-प्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्व-भूतानि मां न विदन्ति ? इत्य् अपेक्षायाम् इदम् आह - इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत । सर्व-भूतानि संमोहं सर्गे यान्ति परन्तप ॥BhG_7.27॥ इच्छा-द्वेष-समुत्थेन इच्छा च द्वेषश् चेच्छा-द्वेषौ । ताभ्यां समुत्तिष्ठतीतीच्छा-द्वेष-समुत्थस् तेनेच्छा-द्वेष-समुत्थेन । केनेति विशेषापेक्षायाम् इदम् आह - द्वन्द्व-मोहेन द्वन्द्व-निमित्तो मोहो द्वन्द्व-मोहस् तेन । ताव् एव इच्छा-द्वेषौ शीतोष्णवत् परस्पर-विरुद्धौ सुख-दुःख-तद्-धेतु-विषयौ यथा-कालं सर्व-भूतैः संबध्यमानौ द्वन्द्व-शब्देनाभिधीयेते । तत्र यदेच्छा-द्वेषौ सुख-दुःख-तद्-धेतु-संप्राप्त्या लब्धात्मकौ भवतः, तदा तौ सर्व-भूतानां प्रज्ञायाः स्व-वशापादन-द्वारेण परमार्थात्म-तत्त्व-विषय-ज्ञानोत्पत्ति-प्रतिबन्ध-कारणं मोहं जनयतः । न हीच्छा-द्वेष-दोष-वशीकृत-चित्तस्य यथा-भूतार्थ-विषय-ज्ञानम् उत्पद्यते बहिर् अपि । किम् उ वक्तव्यं ताभ्याम् आविष्ट-बुद्धेः संमूढस्य प्रत्यग्-आत्मनि बहु-प्रतिबन्धे ज्ञानं नोत्पद्यतेति । अतस् तेन इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन, भारत भरतान्वयज, सर्व-भूतानि संमोहितानि सन्ति संमोहं संमूढतां सर्गे जन्मनि, उत्पत्ति-काले इत्य् एतत्, यान्ति गच्छन्ति हे परंतप । मोह-वशान्य् एव सर्व-भूतानि जायमानानि जायन्त इत्य् अभिप्रायः । यत एवम् अतस् तेन द्वन्द्व-मोहेन प्रतिबद्ध-प्रज्ञानानि सर्व-भूतानि संमोहितानि माम् आत्म-भूतं न जानन्ति । अत एव आत्म-भावेन मां न भजन्ते ॥BhGS_7.27॥ ============================== के पुनर् अनेन द्वन्द्व-मोहेन निर्मुक्ताः सन्तस् त्वां विदित्वा यथा-शास्त्रम् आत्म-भावे भजन्त इत्य् अपेक्षितम् अर्थं दर्शयितुम् उच्यते - येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ॥BhG_7.28॥ येषां तु पुनर् अन्त-गतं समाप्त-प्रायं क्षीणं पापं जनानां पुण्य-कर्मणां पुण्यं कर्म येषां सत्त्व-शुद्धि-कारणं विद्यते ते पुण्य-कर्माणस् तेषां पुण्य-कर्मणाम्, ते द्वन्द्व-मोह-निर्मुक्ता यथोक्तेन द्वन्द्व-मोहेन निर्मुक्ता भजन्ते मां परमात्मनां दृढ-व्रताः । एवम् एव परमार्थ-तत्त्वं नान्यथेत्य् एवं सर्व-परित्याग-व्रतेन निश्चित-विज्ञाना दृढ-व्रता उच्यन्ते ॥BhGS_7.28॥ ============================== ते किम्-अर्थं भजन्ते ? इत्य् उच्यते - जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ॥BhG_7.29॥ जरा-मरण-मोक्षाय जरा-मरणयोर् मोक्षार्थं मां परमेश्वरम् आश्रित्य मत्-समाहित-चित्ताः सन्तो यतन्ति प्रयतन्ते ये, ते यद् ब्रह्म परं तद् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यग्-आत्म-विषयं वस्तु तद् विदुः । कर्म चाखिलं समस्तं विदुः ॥BhGS_7.29॥ ============================== साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाण-काले ऽपि च मां ते विदुर् युक्त-चेतसः ॥BhG_7.30॥ साधिभूताधिदैवम् अधिभूतं चाधिदैवं चाधिभूताधिदैवम्, सहाधिभूताधिदैवेन वर्तत इति साधिभूताधिदैवं च मां ये विदुः । साधियज्ञं च सहाधियज्ञेन साधियज्ञं ये विदुः, प्रयाण-काले मरण-काले ऽपि च मां ते विदुः । युक्त-चेतसः समाहित-चित्ता इति ॥BhGS_7.30॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये सप्तमो ऽध्यायः ॥ __________________________________________________________ BhG 8 atha ब्रह्माक्षर-निर्देशो नाम अष्टमो ऽध्यायः (श्रीमच्-छङ्कराचार्य-भगवत्-पाद-विरचित-भाष्यः) ============================== ते ब्रह्म तद् विदुः कृत्स्नम् इत्य् आदिना भगवतार्जुनस्य प्रश्न-बीजानि उपदिष्टनि । अतस् तत्-प्रश्नार्थम् अर्जुन उवाच - किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥BhG_8.1॥ अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन । प्रयाण-काले च कथं ज्ञेयो ऽसि नियतात्मभिः ॥BhG_8.2॥ ============================== एषां प्रश्नानां यथा-क्रमं निर्णयाय श्री-भगवान् उवाच - अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते । भूतभावोद्भव-करो विसर्गः कर्म-संज्ञितः ॥BhG_8.3॥ अक्षरं न क्षरतीत्य् अक्षरं पर आत्मा, एतस्य वाक्षरस्य प्रशासने गार्गि [BAU 3.8.9] इति श्रुतेः । ओंकारस्य च ओम् इत्य् एकाक्षरं ब्रह्म [Gãtà 8.13] इति परेण विशेषणाद् अग्रहणम् । परमम् इति च निरतिशये ब्रह्मण्य् अक्षरे उपपन्नतरम् विशेषणम् । तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यग्-आत्म-भावः स्वभावः । स्वो भावः स्वभावो ऽध्यात्मम् उच्यते । आत्मानं देहम् अधिकृत्य प्रत्यग्-आत्मतया प्रवृत्तं परमार्थ-ब्रह्मावसानं वस्तु स्वभावो ऽध्यात्मम् उच्यते ऽध्यात्म-शब्देनाभिधीयते । भूत-भावोद्भव-करो भूतानां भावो भूत-भावस् तस्य उद्भवो भूत-भावोद्भवस् तं करोतीति भूत-भावोद्भव-करः, भूत-वस्तूत्पत्ति-कर इत्य् अर्थः । विसर्गो विसर्जनं देवतोद्देशेन चरु-पुरोडाशादेर् द्रव्यस्य परित्यागः । स एष विसर्ग-लक्षणो यज्ञः कर्म-संज्ञितः कर्म-शब्दित इत्य् एतत् । एतस्मात् हि बीज-भूताद् वृष्ट्यडादि-क्रमेण स्थावर-जङ्गमानि भूतान्य् उद्भवन्ति ॥BhGS_8.3॥ ============================== अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् । अधियज्ञो ऽहम् एवात्र देहे देह-भृतां वर ॥BhG_8.4॥ अधिभूतं प्राणि-जातम् अधिकृत्य भवतीति । को ऽसौ ? क्षरः क्षरतीति क्षरो विनाशी, भावो यत् किंचित् जनिमत् वस्त्व् इत्य् अर्थः । पुरुषः पूर्णम् अनेन सर्वम् इति, पुरि शयनात् वा, पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः, सर्व-प्राणि-करणानाम् अनुग्राहकः, सो ऽधिदैवतम् । अधियज्ञः सर्व-यज्ञाभिमानिनी विष्ण्व्-आख्या देवता, यज्ञो वै विष्णुः [TaittS 1.7.4] iti श्रुतेः । स हि विष्णुर् अहम् एव । अत्रास्मिन् देहे यो यज्ञस् तस्याहम् अधियज्ञः । यज्ञो हि देह-निर्वर्त्यत्वेन देह-समवायीति देहाधिकरणो भवति, देह-भृतां वर ! ॥BhGS_8.4॥ ============================== अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः ॥BhG_8.5॥ अन्त-काले मरण-काले च माम् एव परमेश्वरं विष्णुं स्मरन् मुक्त्वा परित्यज्य कलेवरं शरीरं यः प्रयाति गच्छति । स मद्-भावं वैष्णवं तत्त्वं याति । नास्ति न विद्यते ऽत्रास्मिन्न् अर्थे संशयः - याति वा न वेति ॥ ============================== न मद्-विषय एवायं नियमः । किं तर्हि ? - यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् । तं तम् एवैति कौन्तेय सदा तद्-भाव-भावितः ॥BhG_8.6॥ यं यं वापि यं यं भावं देवता-विशेषं स्मरन् चिन्तयन् त्यजति परित्यजत्य् अन्ते ऽन्त-काले प्राण-वियोग-काले कलेवरं शरीरं तं तम् एव स्मृतं भावम् एव एति नान्यं कौन्तेय, सदा सर्वदा तद्-भाव-भावितस् तस्मिन् भावस् तद्-भावः स भावितः स्मर्यमाणतयाभ्यस्तो येन स तद्-भाव-भावितः सन् ॥BhGS_8.6॥ ============================== यस्माद् एवम् अन्त्या भावना देहान्तर-प्राप्तौ कारणम् - तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मय्य् अर्पित-मनो-बुद्धिर् माम् एवैष्यस्य् असंशयः ॥BhG_8.7॥ तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथा-शास्त्रम् । युध्यश् च युद्धं स्व-धर्मं कुरु । मयि वासुदेवे ऽर्पिते मनो-बुद्धी यस्य तव स त्वं मय्य् अर्पित-मनो-बुद्धिः सन् माम् एव यथा-स्मृतम् एष्यस्य् आगमिष्यसि । असंशयो न संशयो ऽत्र विद्यते ॥BhGS_8.7॥ ============================== किं च - अभ्यास-योग-युक्तेन चेतसा नान्य-गामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥BhG_8.8॥ अभ्यास-योग-युक्तेन मयि चित्त-समर्पण-विषय-भूत एकस्मिंस् तुल्य-प्रत्ययावृत्ति-लक्षणो विलक्षण-प्रत्ययानन्तरितो ऽभ्यासः स चाभ्यासो योगस् तेन युक्तं तत्रैव व्यापृतं योगिनश् चेतस् तेन । चेतसा नान्य-गामिना नान्यत्र विषयान्तरे गन्तुं शीलम् अस्येति नान्य-गामि तेन नान्य-गामिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्य-मण्डाले भवं याति गच्छति हे पार्थानुचिन्तयन् शास्त्राचार्योपदेशम् अनुध्यायन् इत्य् एतत् ॥BhGS_8.8॥ ============================== किं-विशिष्टं च पुरषं याति ? इत्य् उच्यते - कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः । सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः परस्तात् ॥BhG_8.9॥ कविं क्रान्त-दर्शिनं सर्व-ज्ञं पुराणं चिरन्तनम् अनुशासितारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्माद् अप्य् अणीयांसं सूक्ष्मतरम् अनुस्मरेद् अनुचिन्तयेद् यः कश्चित्, सर्वस्य कर्म-फल-जातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारम्, अचिन्त्य-रूपं नास्य रूपं नियतं विद्यमानम् अपि केनचित् चिन्तयितुं शक्यत इत्य् अचिन्त्य-रूपस् तम्, आदित्य-वर्णम् आदित्यस्येव नित्य-चैतन्य-प्रकाशो वर्णो यस्य तम् आदित्य-वर्णम्, तमसः परस्तात्, अज्ञान-लक्षणान् मोहान्धकारात् परं तम् अनुचिन्तयद् यातीति पूर्वेण संबन्धः ॥BhGS_8.9॥ ============================== किं च - प्रयाण-काले मनसाचलेन भक्त्या युक्तो योग-बलेन चैव । भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥BhG_8.10॥ प्रयाण-काले मरण-काले मनसाचलेन चलन-वर्जितेन भक्त्या युक्तो भजनं भक्तिस् तया युक्तो योग-बलेन चैव योगस्य बलं योग-बलं समाधिज-संस्कार-प्रचय-जनित-चित्त-स्थैर्य-लक्षणं योग-बलं तेन च युक्त इत्य् अर्थः । पूर्वं हृदय-पुण्डारीके वशीकृत्य चित्तं तत ऊर्ध्व-गामिन्या नाड्या भूमि-जय-क्रमेण भ्रुवोर् मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यग्-आप्रमत्तः सन्, स एवं बुद्धिमान् योगी कविं पुराणम् इत्य् आदि-लक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं द्योतनात्मकम् ॥BhGS_8.10॥ ============================== [योग-मार्गानुगमनेनैव ब्रह्म-विद्याम् अन्तरेणापि ब्रह्म प्राप्यत इत्य् एवं प्राप्तम् इदम् उच्यते ] पुनर् अपि वक्ष्यमाणेनोपायेन प्रतिपित्सितस्य ब्रह्मणो वेद-विद्वद्-अनादि-विशेषण-विशेष्यस्याभिधानं करोति भगवान् - यद् अक्षरं वेद-विदो वदन्ति विशन्ति यद् यतयो वीत-रागाः । यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये ॥BhG_8.11॥ यद् अक्षरं न क्षरतीत्य् अक्षरम् अविनाशि वेदविदो वेदार्थज्ञाः वदन्ति । तद् वा एतद् अक्षरं गार्गि ब्राह्मणा अभिवदन्ति [BAU 3.8.8] इति श्रुतेः । सर्व-विशेष-निवर्तकत्वेनाभिवदन्त्य् अस्थूलम् अण्व् इत्य् आदि । किं च - विशन्ति प्रविशन्ति सम्यग्-दर्शन-प्राप्तौ सत्यां यद् यतयो यतन-शीलाः संन्यासिनो वीत-रागाः वीतो विगतः रागो येभ्यस् ते वीत-रागाः । यच् चाक्षरम् इच्छन्तो ज्ञातुम् इति वाक्य-शेषः ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति, तत् ते पदं तद् अक्षराख्यं पदं पदनीयं ते तव संग्रहेण, संग्रहः संक्षेपस् तेन, संक्षेपेण प्रवक्ष्ये कथयिष्यामि ॥BhGS_8.11॥ ============================== स यो ह वै तद् भगवन् मनुष्येषु प्रायणान्तम् ओंकारम् अभिध्यायीत । कतमं वाव स तेन लोकं जयतीति । तस्मै स होवाच - एतद् वै सत्य-काम परं चापरं च ब्रह्म यद् ओंकारः [प्रश्नौ 5.1-2] इत्य् उपक्रम्य, यः पुनर् एतं त्रिमात्रेण ओम् इत्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत स सामभिर् उन्नीयते ब्रह्म-लोकम् [प्रश्नौ 5.5] इत्य् आदिना वचनेन, अन्यत्र धर्माद् अन्यत्राधर्माद् [KañhU 1.2.14] इति चोपक्रम्य सर्वे वेदा यत् पदम् आमनन्ति तपांसि सर्वाणि च यद् वदन्ति । यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण ब्रवीम्य् ओम् इत्य् एतद् [KañhU 1.2.15] इत्य् आदिभिश् च वचनैः परस्य ब्रह्मणो वाचक-रूपेण, प्रतिमावत् प्रतीक-रूपेण वा, पर-ब्रह्म-प्रतिपत्ति-साधनत्वेन मन्द-मध्यम-बुद्धीनां विवक्षितस्य ओंकारस्योपासनं कालान्तरे मुक्ति-फलम् उक्तं यत्, तद् एवेहापि कविं पुराणम् अनुशासितारम् [Gãtà 8.9] यद् अक्षरं वेद-विदो वदन्ति [Gãtà 8.11] इति चोपन्यस्तस्य परस्य ब्रह्मणः पूर्वोक्त-रूपेण प्रतिपत्त्य्-उपाय-भूतस्य ओंकारस्य कालान्तर-मुक्ति-फलम् उपासनं योगधारणा-सहितं वक्तव्यम् । प्रसक्तानुप्रसक्तं च यत् किंचिद् इत्य् एवम् अर्थ उत्तरे ग्रन्थ आरभ्यते - सर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग-धारणाम् ॥BhG_8.12॥ सर्व-द्वाराणि सर्वाणि च तानि द्वाराणि च सर्व-द्वाराण्य् उपलब्धौ, तानि सर्वाणि संयस्य संयमनं कृत्वा मनो हृदि हृदय-पुण्डारीके निरूध्य निरोधं कृत्वा निष्प्रचारम् आपाद्य, तत्र वशीकृतेन मनसा हृदयाद् ऊर्ध्व-गामिन्या नाड्योर्ध्वम् आरूह्य मूर्ध्न्य् आधाय आत्मनः प्राणम् आस्थितः पृवृत्तो योग-धारणां धारयितुम् ॥BhGS_8.12॥ ============================== तत्रैव च धारयन् - ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥BhG_8.13॥ ओम् इति एकाक्षरं ब्रह्म ब्रह्मणो ऽभिधान-भूतम् ओंकारं व्याहरन् उचारयन्, तद्-अर्थ-भूतं माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते, स त्यजन् परित्यजन् देहं शरीरम् - त्यजन् देहम् इति प्रयाण-विशेषणार्थम् देह-त्यागेन प्रयाणम् आत्मनः, न स्वरूप-नाशेनेत्य् अर्थः - स एवं याति गच्छति परमां प्रकृष्टां गतिम् ॥BhGS_8.13॥ ============================== किं च - अनन्य-चेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥BhG_8.14॥ अनन्य-चेता नान्य-विषये चेतो यस्य सो ऽयम् अनन्य-चेताः । योगी सततं सर्वदा यो मां परमेश्वरं स्मरति । नित्यशः सततम् इति नैरन्तर्यम् उच्यते, नित्यशः इति दीर्घ-कालत्वम् उच्यते । न षण्-मासं संवत्सरं वा । किं तर्हि ? यावज्-जीवं नैरन्तर्येण यो मां स्मरतीत्य् अर्थः । तस्य योगिनो ऽहं सुलभः सुखेन लभ्यो हे पार्थ, नित्य-युक्तस्य सदा समाहित-चित्तस्य योगिनः । यत एवम्, अतो ऽनन्य-चेताः सन् मयि सदा समाहितो भवेत् ॥BhGS_8.14॥ ============================== तव सौलभ्येन किं स्यात् ? इत्य् उच्यते । सृणु तन् मम सौलभ्येन यद् भवति - माम् उपेत्य पुनर्-जन्म दुःखालयम् अशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥BhG_8.15॥ माम् उपेत्य माम् ईश्वरम् उपेत्य मद्-भावम् आपद्य पुनर् जन्म पुनर् उत्पत्तिं नाप्नुवन्ति न प्राप्नुवन्ति । किं-विशिष्टं पुनर्-जन्म न प्राप्नुवन्ति ? इति, तद्-विशेषणम् आह - दुःखालयं दुःखानाम् आध्यात्मिकादीनाम् आलयं आश्रयम् । आलीयन्ते यस्मिन् दुःखानीति दुःखालयं जन्म । न केवलं दुःखालयम्, अशाश्वतम् अनवस्थित-स्वरूपं च । नाप्नुवन्ति ईदृशं पुनर्-जन्म महात्मानो यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः । ये पुनर् मां न प्राप्नुवन्ति ते पुनर् आवर्तन्ते ॥BhGS_8.15॥ ============================== किं पुनस् त्वत्तो ऽन्यत् प्राप्ताः पुनर् आवर्तन्ते ? इत्य् उच्यते - आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनो ऽर्जुन । माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥BhG_8.16॥ आ ब्रह्म-भुवनात् भवन्त्य् अस्मिन् भूतानीति भुवनम् । ब्रह्मणो भुवनं ब्रह्म-भुवनम्, ब्रह्म-लोक इत्य् अर्थः । आ ब्रह्म-भुवनात् सह ब्रह्म-भुवनेन लोकाः सर्वे पुनर्-आवर्तिनः पुनर्-आवर्तन-स्वभावाः । हे ऽर्जुन । माम् एकम् उपेत्य तु कौन्तेय पुनर्-जन्म पुनर्-उत्पत्तिः न विद्यते ॥BhGS_8.16॥ ============================== ब्रह्म-लोक-सहिता लोकाः कस्मात् पुनर्-आवर्तिनः ? काल-परिच्छिन्नत्वात् । कथम् ? - सहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः । रात्रिं युग-सहस्रान्तां ते ऽहो-रात्र-विदो जनाः ॥BhG_8.17॥ सहस्र-युग-पर्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्याह्नस् तत् अहः सहस्र-युग-पर्यन्तम् । ब्रह्मणः प्रजापतेर् विराजो विदुः । रात्रिम् अपि युग-सहस्रान्ताम् अहः-परिमाणाम् एव । के विदुर् इत्य् आह - ते ऽहो-रात्र-विदः काल-संख्या-विदो जना इत्य् अर्थः । यत एवं काल-परिच्छिन्नास् ते, अतः पुनर्-आवर्तिनो लोकाः ॥BhGS_8.17॥ ============================== प्रजापतेर् अहनि यद् भवति रात्रौ च, तद् उच्यते - अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे । रात्र्य्-आगमे प्रलीयन्ते तत्रैवाव्यक्त-संज्ञके ॥BhG_8.18॥ अव्यक्ताद् अव्यक्तं प्रजापतेः स्वापावस्था । तस्माद् अव्यक्ताद् व्यक्तयो व्यज्यन्त इति व्यक्तयः स्थावर-जङ्गम-लक्षणाः सर्वाः प्रजाः प्रभवन्त्य् अभिव्यज्यन्ते, अह्न आगमो ऽहर्-आगमस् तस्मिन् अहर्-आगमे काले ब्रह्मणः प्रबोध-काले । तथा रात्र्य्-आगमे ब्रह्मणः स्वाप-काले प्रलीयन्ते सर्वा व्यक्तयस् तत्रैव पूर्वोक्ते ऽव्यक्त-संज्ञके ॥BhGS_8.18॥ ============================== अकृताभ्यागम-कृत-विप्रणाश-दोष-परिहारार्थं बन्ध-मोक्ष-शास्त्र-प्रवृत्ति-साफल्य-प्रदर्शनार्थम् अविद्यादि-क्लेश-मूल-कर्माशय-वशाच् चावशो भूत-ग्रामो भूत्वा भूत्वा प्रलीयत इत्य् अतः संसारे वैराग्य-प्रदर्शनार्थं चेदम् आह - भूत-ग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्य्-आगमे ऽवशः पार्थ प्रभवत्य् अहर्-आगमे ॥BhG_8.19॥ भूत-ग्रामो भूत-समुदायः स्थावर-जङ्गम-लक्षणो यः पूर्वस्मिन् कल्प आसीत् स एवायं नान्यः । भूत्वा भूत्वाहर्-आगमे । प्रलीयते पुनः पुनः रात्र्य्-आगमे ऽह्नः क्षये ऽवशो ऽस्वतन्त्र एव । हे पार्थ । प्रभवति जायते ऽवश एवाहर्-आगमे ॥BhGS_8.19॥ ============================== यद् उपन्यस्तम् अक्षरम्, तस्य प्राप्त्य्-उपायो निर्दिष्ट ओम् इत्य् एकाक्षरं ब्रह्म [Gãtà 8.13] इत्य् आदिना । अथेदानीम् अक्षरस्यैव स्वरूप-निर्दिदिक्षयेदम् उच्यते, अनेन योग-मार्गेणेदं गन्तव्यम् इति - परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥BhG_8.20॥ परो व्यतिरिक्तो भिन्नः । कुतः ? तस्मात् पूर्वोक्तात् । तु-शब्दो ऽक्षरस्य विवक्षितस्याव्यक्ताद् वैलक्षण्य-विशेषणार्थः । भावो ऽक्षराख्यं परं ब्रह्म । व्यतिरिक्तत्वे सत्य् अपि सालक्षण्य-प्रसङ्गो ऽस्तीति तद्-विनिवृत्त्य्-अर्थम् आह - अन्य इति । अन्यो विलक्षणः । स चाव्यक्तो ऽनिन्द्रिय-गोचरः । परस् तस्माद् इत्य् उक्तम् । कस्मात् पुनः परः ? पूर्वोक्ताद् भूत-ग्राम-बीज-भूताद् अविद्या-लक्षणाद् अव्यक्तात् । अन्यो विलक्षणो भाव इत्य् अभिप्रायः । सनातनश् चिरन्तनो यः स भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति ॥BhGS_8.20॥ ============================== अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ॥BhG_8.21॥ यो ऽसाव् अव्यक्तो ऽक्षर इत्य् उक्तस् तम् एवाक्षर-संज्ञकम् अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम् । यं परं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय, तद् धाम स्थानं परमं प्रकृष्टं मम, विष्णोः परमं पदम् इत्य् अर्थः ॥BhGS_8.21॥ ============================== तल्-लब्धेर् उपाय उच्यते - पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । यस्यान्तः-स्थानि भूतानि येन सर्वम् इदं ततम् ॥BhG_8.22॥ पुरुषः पुरि शयनात् पूर्णत्वाद् वा । स परः पार्थ, परो निरतिशयः, यस्मात् पुरुषान् न परं किंचित् । स भक्त्या लभ्यस् तु ज्ञान-लक्षणयानन्यया आत्म-विषयया । यस्य पुरुषस्यान्तः-स्थानि मध्य-स्थानि भूतानि कार्य-भूतानि । कार्यं हि कारणस्यान्तर्वर्ति भवति । येन पुरुषेण सर्वं इदं जगत् ततं व्याप्तम् आकाशेनेव घटादि ॥BhGS_8.22॥ ============================== प्रकृतानां योगिनां प्रणवावेशित-ब्रह्म-बुद्धीनां कालान्तर-मुक्ति-भाजां ब्रह्म-प्रतिपत्तय उत्तरो मार्गो वक्तव्य इति यत्र काले इत्य् आदि विवक्षितार्थ-समर्पणार्थम् उच्यते, आवृत्ति-मार्गोपन्यासः इतर-मार्ग-स्तुत्य्-अर्थम् उच्यते - यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥BhG_8.23॥ यत्र काले प्रयाता इति व्यवहितेन संबन्धः । यत्र यस्मिन् काले त्व् अनावृत्तिम् अपुनर्-जन्म आवृत्तिं तद्-विपरीतां चैव । योगिन इति योगिनः कर्मिणश् चोच्यन्ते । कर्मिणस् तु गुणतः कर्म-योगेन योगिनाम् इति विशेषणाद् योगिनः । यत्र काले प्रयाता मृता योगिनो ऽनावृत्तिं यान्ति, यत्र काले च प्रयाताः आवृत्तिं यान्ति, तं कालं वक्ष्यामि भरतर्षभ ॥ ============================== तं कालम् आह - अग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ॥BhG_8.24॥ अग्निः कालाभिमानिनी देवता । तथा ज्योतिर् अपि देवतैव कालाभिमानिनी । अथवा, अग्नि-ज्योतिषी यथा श्रुते एव देवते । भूयसा तु निर्देशो यत्र काले तं कालम् इति आम्र-वनवत् । तथाहर् देवताहर्-अभिमानिनी । शुक्लः शुक्ल-पक्ष-देवता । षण्-मासा उत्तरायणम्, तत्रापि देवतैव मार्ग-भूता [BAU 4.3.4] इति स्थितो ऽन्यत्रायं न्यायः । तत्र तस्मिन् मार्गे प्रयाता मृता गच्छन्ति ब्रह्म ब्रह्म-विदो ब्रह्मोपासका ब्रह्मोपासन-परा जनाः । क्रमेणेति वाक्य-शेषः । न हि सद्यो-मुक्ति-भाजां सम्यग् दर्शन-निष्ठानां गतिर् आगतिर् वा क्वचिद् अस्ति । न तस्य प्राणा उत्क्रामन्ति [BAU 4.4.6] इति श्रुतेः । ब्रह्मसंलीनप्राणैव ते ब्रह्ममया ब्रह्म-भूतैव ते । ============================== धूमो रात्रिस् तथा कृष्णः षण्-मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥BhG_8.25॥ धूमो रात्रिर् धूमाभिमानिनी रात्र्य्-अभिमानिनी च देवता । तथा कृष्णः कृष्ण-पक्ष-देवता । षण्-मासा दक्षिणायनम् इति च पूर्ववत् देवतैव । तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम् इष्टादि-कारी योगी कर्मी प्राप्य भुक्त्वा तत्-क्षयाद् इह पुनर् निवर्तते ॥BhGS_8.25॥ ============================== शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते । एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥BhG_8.26॥ शुक्ल-कृष्णे शुक्ला च कृष्णा च शुक्ल-कृष्णे, ज्ञान-प्रकाशकत्वात् शुक्ला, तदभावात् कृष्णा । एते शुक्ल-कृष्णे हि गती जगतः इत्य् अधिकृतानां ज्ञान-कर्मणोः, न जगतः सर्वस्यैव एते गती संभवतः । शाश्वते नित्ये, संसारस्य नित्यत्वात्, मते ऽभिप्रेते । तत्रैकया शुक्लया यात्य् अनावृत्तिम्, अन्यया इतरया आवर्तते पुनर् भूयः ॥BhGS_8.26॥ ============================== नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन ॥BhG_8.27॥ न एते यथोक्ते सृती मार्गौ पार्थ जानन् संसाराय एका, अन्या मोक्षायेति । योगी न मुह्यति कश्चन कश्चिद् अपि । तस्मात् सर्वेषु कालेषु योग-युक्तः समाहितो भवार्जुन ॥BhGS_8.27॥ ============================== शृणु तस्य योगस्य माहात्म्यम् - वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्य-फलं प्रदिष्टम् । अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम् ॥BhG_8.28॥ वेदेषु सम्यग्-अधीतेषु यज्ञेषु च साद्गुण्येनानुतिष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यग्-दत्तेषु यद् एतेषु पुण्य-फलं पुण्यस्य फलं पुण्य-फलं प्रदिष्टं शास्त्रेण, अत्येत्य् अतीत्य गच्छति सत् सर्वं फल-जातम् । इदं विदित्वा सप्त-प्रश्न-निर्णय-द्वारेणोक्तम् अर्थं सम्यग् अवधार्यानुष्ठाय योगी परं प्रकृष्टम् ऐश्वरं स्थानम् उपैति च प्रतिपद्यते । आद्यम् आदौ भवं कारणं ब्रह्मेत्य् अर्थः ॥BhGS_8.28॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये ब्रह्माक्षर-निर्देशो नाम अष्टमो ऽध्यायः ॥8॥ __________________________________________________________ BhG 9 atha राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः (शाङ्कर-भाष्यः) अष्टमे नाड्य्-आदि-द्वारेण धारणा-योगः सगुण उक्तः । तस्य च फलम् अग्न्य्-अर्चिर्-आदि-क्रमेण कालान्तरे ब्रह्म-प्राप्ति-लक्षणम् एवानावृत्ति-रूपं निर्दिष्टम् । तत्रानेनैव प्रकारेण मोक्ष-प्राप्ति-फलम् अधिगम्यते, नान्यथा इति तद् आशङ्का-व्याविवर्तयिषया श्री-भगवान् उवाच - इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥BhG_9.1॥ इदं ब्रह्म-ज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु, तत् बुद्धौ संनिधीकृत्य इदम् इत्य् आह । तु-शब्दो विशेष-निर्धारणार्थः । इदम् एव तु सम्यग्-ज्ञानं साक्षात् मोक्ष-प्राप्ति-साधनम् वासुदेवः सर्वम् इति [Gãtà 7.12], आत्मैवेदं सर्वम् [ChàU 7.25.2] एकम् एवाद्वितीयम् [ChàU 6.2.1] इत्य् आदि-श्रुति-स्मृतिभ्यः । नान्यत्, अथ ते ये ऽन्यथातो विदुर् अन्य-राजानस् ते क्षय्य-लोका भवन्ति [ChàU 7.25.2] इत्य् आदि-श्रुतिभ्यश् च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्याम्य् अनसूयवे ऽसूया-रहिताय । किं तत् ? ज्ञानम् । किं-विशिष्टम् ? विज्ञान-सहितम् अनुभव-युक्तम्, यज् ज्ञात्वा प्राप्य मोक्ष्यसे ऽशुभात् संसार-बन्धनात् ॥BhGS_9.1॥ ============================== तच् च - राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥BhG_9.2॥ राज-विद्या विद्यानां राजा, दीप्त्य्-अतिशयवत्त्वात् । दीप्यते हीयम् अतिशयेन ब्रह्म-विद्या सर्व-विद्यानाम् । तथा राज-गुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धि-कारणं ब्रह्म-ज्ञानम् उत्कृष्टतमम् । अनेक-जन्म-सहस्र-संचितम् अपि धर्माधर्मादि स-मूलं कर्म क्षण-मात्राद् एव भस्मीकरोतीत्य् अतः किं तस्य पावनत्वं वक्तव्यम् ? किं च - प्रत्यक्षावगमं प्रत्यक्षेण सुखादेर् इवावगमो यस्य तत् प्रत्यक्षावगमम् । अनेक-गुणवतो ऽपि धर्म-विरुद्धत्वं दृष्टम्, न तथात्म-ज्ञानं धर्म-विरोधि, किंतु धर्म्यं धर्माद् अनपेतम् । एवम् अपि, स्याद् दुःख-संपाद्यम् इत्य् अत आह - सुसुखं कर्तुम्, यथा रत्न-विवेक-विज्ञानम् । तत्राल्पायासानाम् अन्येषां कर्मणां सुख-संपाद्यानाम् अल्प-फलत्वं दुष्कराणां च महा-फलत्वं दृष्टम् इति, इदं तु सुख-संपाद्यत्वात् फल-क्षयात् व्येतीति प्राप्ते, आह - अव्ययम् इति । नास्य फलतः कर्मवत् व्ययो ऽस्तीत्य् अव्ययम् । अतः श्रद्धेयम् आत्म-ज्ञानम् ॥BhGS_9.2॥ ============================== ये पुनः - अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥BhG_9.3॥ अश्रद्दधानाः श्रद्धा-विरहिता आत्म-ज्ञानस्य धर्मस्यास्य स्वरूपे तत्-फले च नास्तिकाः पाप-कारिणः, असुराणाम् उपनिषदं देह-मात्रात्म-दर्शनम् एव प्रतिपन्नाः । असुतृपः पापाः पुरुषा अश्रद्दधानाः । परंतप ! अप्राप्य मां परमेश्वरम्, मत्-प्राप्तौ नैवाशङ्केति मत्-प्राप्ति-मार्ग-भेद-भक्ति-मात्रम् अप्य् अप्राप्य इत्य् अर्थः । निवर्तन्ते निश्चयेन वर्तन्ते । क्व ? - मृत्यु-संसार-वर्त्मनि मृत्यु-युक्तः संसारो मृत्यु-संसारस्, तस्य वर्त्म नरक-तिर्यग्-आदि-प्राप्ति-मार्गः, तस्मिन्न् एव वर्तन्त इत्य् अर्थः ॥BhGS_9.3॥ ============================== स्तुत्यार्जुनम् अभिमुखीकृत्याह - मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥BhG_9.4॥ मया मम यः परो भावस् तेन ततं व्याप्तं सर्वम् इदं जगद् अव्यक्त-मूर्तिना । न व्यक्ता मूर्तिः स्वरूपं यस्य मम सो ऽहम् अव्यक्त-मूर्तिस् तेन मयाव्यक्त-मूर्तिना, करणागोचर-स्वरूपेणेत्य् अर्थः । तस्मिन् मय्य् अव्यक्त-मूर्तौ स्थितानि मत्-स्थानि, सर्व-भूतानि ब्रह्मादीनि स्तम्ब-पर्यन्तानि । न हि निरात्मकं किंचित् भूतं व्यवहारायावकल्पते । अतो मत्-स्थानि मयात्मना आत्मवत्त्वेन स्थितानि । अतो मयि स्थितानीत्य् उच्यन्ते । तेषां भूतानाम् अहम् एवात्मा इत्य् अतस् तेषु स्थित इति मूढ-बुद्धीनाम् अवभासते । अतो ब्रवीमि - न चाहं तेषु भूतेष्व् अवस्थितः । मूर्तवत् संश्लेषाभावेन आकाशस्याप्य् अन्तरतमो ह्य् अहम् । न ह्य् असंसर्गि वस्तु क्वचित् आधेय-भावेनावस्थितं भवति ॥BhGS_9.4॥ ============================== अत एवासंसर्गित्वान् मम - न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः ॥BhG_9.5॥ न च मत्-स्थानि भूतानि ब्रह्मादीनि । पश्य मे योगं युक्तिं घटानं मे मम ऐश्वरम् ईश्वरस्येमम् ऐश्वरम्, योगम् आत्मनो याथात्म्यम् इत्य् अर्थः । तथा च श्रुतिर् असंसर्गित्वाद् असङ्गतां दर्शयति - असङ्गो न हि सज्जते [BAU 3.9.26] इति । इदं चाश्चर्यम् अन्यत् पश्य - भूत-भृद् असङ्गो ऽपि सन् भूतानि बिभर्ति । न च भूत-स्थः । यथोक्तेन न्यायेन दर्शितत्वात् भूत-स्थत्वानुपपत्तेः । कथं पुनर् उच्यते ऽसौ ममात्मेति ? विभज्य देहादि-सङ्घातं तस्मिन्न् अहंकारम् अध्यारोप्य लोक-बुद्धिम् अनुसरन् व्यपदिशति ममात्मेति, न पुनर् आत्मन आत्मान्य इति लोकवद् अजानन् । तथा भूत-भावनो भूतानि भावयत्य् उत्पादयति वर्धयतीति वा भूत-भावनः ॥BhGS_9.5॥ ============================== यथोक्तेन श्लोक-द्वयेनोक्तम् अर्थं दृष्टन्तेनोपपादयन्न् आह - यथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् । तथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय ॥BhG_9.6॥ यथा लोके आकाश-स्थित आकाशे स्थितो नित्यं सदा वायुः सर्वत्र गच्छतीति सर्वत्र-गो महान् परिमाणतः, तथा आकाशवत् सर्व-गते मय्य् असंश्लेषेणैव स्थितानीत्य् एवम् उपधारय विजानीहि ॥BhGS_9.6॥ ============================== एवं वायुर् आकाशे इव मयि स्थितानि सर्व-भूतानि स्थिति-काले । तानि - सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥BhG_9.7॥ सर्व-भूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां निकृष्टं यान्ति मामिकां मदीयां कल्प-क्षये प्रलय-काले । पुनर् भूयस् तानि भूतानि उत्पत्ति-काले कल्पादौ विसृजामि उत्पादयाम्य् अहं पूर्ववत् ॥BhGS_9.7॥ ============================== एवम् अविद्या-लक्षणाम् - प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥BhG_9.8॥ प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूत-ग्रामं भूत-समुदायम् इमं वर्तमानं कृत्स्नम् अवशम् अस्वतन्त्रम् । अविद्यादि-दोषैः परवशीकृतम् । प्रकृतेर् वशात् स्वभाव-वशात् ॥BhGS_9.8॥ ============================== तर्हि तस्य ते परमेश्वरस्य भूत-ग्रामम् इमं विषमं विदधतः, तन्-निमित्ताभ्यां धर्माधर्माभ्यां संबन्धः स्याद् इतीदम् आह भगवान् - न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥BhG_9.9॥ न च माम् ईश्वरं तानि भूत-ग्रामस्य विषम-सर्ग-निमित्तानि कर्माणि निबध्नन्ति धनंजय । तत्र कर्मणाम् असंबन्धित्वे कारणम् आह - उदासीनवत् आसीनं यथा उदीसीन उपेक्षकः कश्चित् तद्वद् आसीनम् आत्मनो ऽविक्रियत्वात् । असक्तं फलासङ्ग-रहितम्, अभिमान-वर्जितम्, अहं करोमीति तेषु कर्मसु । अतो ऽन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावश् चासंबन्ध-कारणम्, अन्यथा कर्मभिर् बध्यते मूढः कोश-कारवद् इत्य् अभिप्रायः ॥BhGS_9.9॥ ============================== तत्र भूत-ग्रामम् इमं विसृजाम्य् उदासीनवद् आसीनम् इति च विरुद्धम् उच्यते, इति तत्-परिहारार्थम् आह - मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् । हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥BhG_9.10॥ मयाध्यक्षेण सर्वतो दृशि-मात्र-स्वरुपेणाविक्रियात्मनाध्यक्षेण मया, मम माया त्रिगुणात्मिकाविद्या-लक्षणा प्रकृतिः सूयते उत्पादयति स-चराचरं जगत् । तथा च मन्त्र-वर्णः - एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा । कर्माध्यक्षः सर्व-भूताधिवासः साक्षी चेता केवलो निर्गुणश् च ॥ [श्वेतु 6.11] इति । हेतुना निमित्तेनानेनाध्यक्षत्वेन कौन्तेय जगत् स-चराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशि-कर्मत्वापत्ति-निमित्ता हि जगतः सर्वा प्रवृत्तिः - अहम् इदं भोक्ष्ये, पश्यामीदम्, शृणोमीदम्, सुखम् अनुभवामि, दुःखम् अनुभवामि, तद्-अर्थम् इदं करिष्ये, इदं ज्ञास्यामि, इत्य् आद्यावगति-निष्ठावगत्य्-अवसानैव । यो अस्याध्यक्षः परमे व्योमन् [ऋक् 8.7.17.7, तैत्त्ब् 2.8.9] इत्य् आदयश् च मन्त्रा एतम् अर्थं दर्शयन्ति । ततश् चैकस्य देवस्य सर्वाध्यक्ष-भूत-चैतन्य-मात्रस्य परमार्थतः सर्व-भोगानभिसंबन्धिनो ऽन्यस्य चेतनान्तरस्याभावे भोक्तुर् अन्यस्याभावात् । किं-निमित्तेयं सृष्टिर् इत्य् अत्र प्रश्न-प्रतिवचने ऽनुपपन्ने, को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः [ऋक् 8.7.17.8] इत्य् आदि-मन्त्र-वर्णेभ्यः । दर्शितं च भगवता - अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [Gãtà 5.15] इति ॥BhGS_9.10॥ ============================== एवं मां नित्य-शुद्ध-बुद्धम् उक्त-स्वभावं सर्वज्ञं सर्व-जन्तूनाम् आत्मानम् अपि सन्तम् - अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥BhG_9.11॥ अवजानन्त्य् अवज्ञां परिभवं कुर्वन्ति मां मूढा अविवेकिनः । मानुषीं मनुष्यसंबन्धिनीं तनुं देहम् आश्रितम्, मनुष्यदेहेन व्यवहरन्तमित्य् एतत्, परं प्रकृष्टं भावं परम् आत्म-तत्त्वम् आकाश-कल्पम् आकाशाद् अप्य् अन्तरतमम् अजानन्तो मम भूत-महेश्वरं सर्व-भूतानां महान्तम् ईश्वरं स्वात्मानम् । ततश् च तस्य ममावज्ञान-भावनेन आहतास् ते वराकाः ॥BhGS_9.11॥ ============================== कथम् ? - मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥BhG_9.12॥ मोघाशा वृथा आशा आशिषो येषां ते मोघाशाः । तथा मोघ-कर्माणो यानि चाग्निहोत्रादीनि तैर् अनुष्ठीयमानानि कर्माणि तानि च, तेषां भगवत्-परिभवात्, स्वात्म-भूतस्यावज्ञानात् मोघान्य् एव निष्फलानि कर्माणि भवन्तीति मोघ-कर्माणः । तथा मोघ-ज्ञाना मोघं निष्फलं ज्ञानं येषां ते मोघ-ज्ञानाः, ज्ञानम् अपि तेषां निष्फलम् एव स्यात् । विचेतसो विगत-विवेकाश् च ते भवन्तीत्य् अभिप्रायः । किं च - ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम् आसुरीम् असुराणां च प्रकृतिं मोहिनीं मोह-करीं देहात्म-वादिनीं श्रिताः आश्रिताः, | छिन्धि, भिन्धि, पिब, खाद, परस्वम् अपहर, इत्य् एवं वदन-शीलाः क्रूर-कर्माणो भवन्तीत्य् अर्थः । असुर्या नाम ते लोकाः [ईशौ 3] इति श्रुतेः ॥BhGS_9.12॥ ============================== ये पुनः श्रद्दधाना भगवद्-भक्ति-लक्षणे मोक्ष-मार्गे प्रवृत्ताः - महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥BhG_9.13॥ महातमानस् त्व् अक्षुद्र-चित्ताः माम् ईश्वरं पार्थ दैवीं देवानां प्रकृतिं शम-दम-दया-श्रद्धादि-लक्षणाम् आश्रिताः सन्तो भजन्ति सेवन्ते ऽनन्य-मनसो ऽनन्य-चित्ता ज्ञात्वा भूतादिं भूतानां वियद्-आदीनां प्राणिनां चादिं कारणम् अव्ययम् ॥BhGS_9.13॥ ============================== कथम् ? - सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः । नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ॥BhG_9.14॥ सततं सर्वदा भगवन्तं ब्रह्म-स्वरूपं मां कीर्तयन्तः, यतन्तश् च इन्द्रियोपसंहार-शम-दम-दयाहिंसादि-लक्षणैर् धर्मैः प्रयतन्तश् च, दृढ-व्रता दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढ-व्रता नमस्यन्तश् च मां हृदयेशयम् आत्मानं भक्त्या नित्य-युक्ताः सन्त उपासते सेवन्ते ॥BhGS_9.14॥ ============================== ते केन केन प्रकारेण उपासते इत्य् उच्यते - ज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥BhG_9.15॥ ज्ञान-यज्ञेन ज्ञानम् एव भगवद्-विषयं यज्ञस् तेन ज्ञान-यज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरं चाप्य् अन्ये ऽन्याम् उपासनां परित्यज्योपासते । तच् च ज्ञानम् - एकत्वेनैकम् एव परं ब्रह्मेति परमार्थ-दर्शनेन यजन्त उपासते । केचिच् च पृथक्त्वेन आदित्य-चन्द्रादि-भेदेन स एव भगवान् विष्णुर् अवस्थित इत्य् उपासते । केचित् बहुधावस्थितः स एव भगवान् सर्वतो-मुखो विश्व-रूप इति तं विश्व-रूपं सर्वतो-मुखं बहुधा बहु-प्रकारेणोपासते ॥BhGS_9.15॥ ============================== यदि बहुभिः प्रकारैर् उपासते, कथं त्वाम् एव उपासत इति । अत आह - अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् । मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥BhG_9.16॥ अहं क्रतुः श्रौत-कर्म-भेदो ऽहम् एव । अहं यज्ञः स्मार्तः । किं च स्वधान्नम् अहम्, पितृभ्यो यद् दीयते । अहम् औषधं सर्व-प्राणिभिर् यत् अद्यते तत् औषध-शब्द-शब्दितं व्रीहि-यवादि-साधारणम् । अथवा स्वधेति सर्व-प्राणि-साधारणम् अन्नम्, औषधम् इति व्याध्य्-उपशमनार्थं भेषजम् । मन्त्रो ऽहम्, येन पितृभ्यो देवताभ्यश् च हविर् दीयते । अहम् एव आज्यं हविश् च । अहम् अग्निः, यस्मिन् हूते हविः सो ऽग्निर् अहम् । अहं हुतं हवन-कर्मश् च ॥BhGS_9.16॥ ============================== किं च - पिताहम् अस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओंकार ऋक् साम यजुर् एव च ॥BhG_9.17॥ पिता जनयिताहम् अस्य जगतः, माता जनयित्री, धाता कर्म-फलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता, वेद्यं वेदितव्यम्, पवित्रं पावनम् ओंकारः, ऋक् साम यजुए एव च ॥BhGS_9.17॥ ============================== किं च - गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥BhG_9.18॥ गतिः कर्म-फलम्, भर्ता पोष्टा, प्रभुः स्वामी, साक्षी प्राणिनां कृताकृतस्य, निवासो यस्मिन् प्राणिनो निवसन्ति, शरणम् आर्तानाम्, प्रपन्नानाम् आर्ति-हरः । सुहृत् प्रत्युपकारानपेक्षः सन्न् उपकारी, प्रभव उत्पत्तिर् जगतः, प्रलयः प्रलीयते ऽस्मिन् इति, तथा स्थानं तिष्ठत्य् अस्मिन्न् इति, निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनाम्, बीजं प्ररोह-कारणं प्ररोह-धर्मिणाम्, अव्ययं यावत्-संसार-भावित्वात् अव्ययम्, न ह्य् अबीजं किंचित् प्ररोहति । नित्यं च प्ररोह-दर्शनाद् बीज-संततिर् न व्येतीति गम्यते ॥BhGS_9.18॥ ============================== किं च - तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च । अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥BhG_9.19॥ तपाम्य् अहम् आदित्यो भूत्वा कैश्चित् रश्मिभिर् उल्बणैः । अहं वर्षं कैश्चिद् रश्मिभिर् उत्सृजामि । उत्सृज्य पुनर् निगृह्णामि कैश्चिद् रश्मिभिर् अष्टभिर् मासैः पुनर् उत्सृजामि प्रावृषि । अमृतं चैव देवानाम्, मृत्युश् च मर्त्यानाम् । सद् यस्य यत् संबन्धितया विद्यमानं तत्, तद्-विपरीतम् असच् चैवाहम् अर्जुन । न पुनर् अत्यन्तम् एवासद् भगवान्, स्वयं कार्य-कारणे वा सद्-असती ॥BhGS_9.19॥ ============================== ये पूर्वोक्तैर् निवृत्ति-प्रकारैर् एकत्व-पृथक्त्वादि-विज्ञानैर् यज्ञैर् मां पूजयन्त उपासते ज्ञान-विदः, ते यथा-विज्ञानं माम् एव प्राप्नुवन्ति । ये पुनर् अज्ञाः काम-कामाः - त्रैविद्या मां सोमपाः पूत-पापा यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥BhG_9.20॥ त्रैविद्या ऋग्-यजुः-साम-विदो मां वस्व्-आदि-देव-रूपिणं सोमपाः सोमं पिबन्तीति सोमपाः, तेनैव सोम-पानेन पूत-पापाः शुद्ध-किल्बिषाः, यज्ञैर् अग्निष्टोमादिभिर् इष्ट्वा पूजयित्वा स्वर्-गतिं स्वर्ग-गमनं स्वर् एव गतिः स्वर्-गतिस् ताम्, प्रार्थयन्ते । ते च पुण्यं पुण्य-फलम् आसाद्य संप्राप्य सुरेन्द्र-लोकं शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देव-भोगान् देवानां भोगान् ॥BhGS_9.20॥ ============================== ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति । एवं त्रयी-धर्मम् अनुप्रपन्ना गतागतं काम-कामा लभन्ते ॥BhG_9.21॥ ते तं भुक्त्वा स्वर्ग-लोकं विशालं विस्तीर्णं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति आविशन्ति । एवं यथोक्तेन प्रकारेण त्रयी-धर्मं केवलं वैदिकं कर्मानुप्रपन्ना गतागतं गतं चागतं च गतागतं गमनागमनं काम-कामाः कामान् कामयन्त इति काम-कामा लभन्ते गतागतम् एव, न तु स्वातन्त्र्यं क्वचिल् लभन्त इत्य् अर्थः ॥BhGS_9.21॥ ============================== ये पुनर् निष्कामाः सम्यग्-दर्शिनः - अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥BhG_9.22॥ अनन्या अपृथग्-भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तश् चिन्तयन्तो मां ये जनाः संन्यासिनः पर्युपासते, तेषां परमार्थ-दर्शिनां नित्याभियुक्तानां सतताभियोगिनां योग-क्षेमं योगो ऽप्राप्तस्य प्रापणं क्षेमस् तद्-रक्षणं तद्-उभयं वहामि प्रापयाम्य् अहम् । ज्ञानी त्व् आत्मैव मे मतम् [Gãtà 7.18] स च मम प्रियः [Gãtà 7.17] यस्माद् तस्मात् ते ममात्म-भूताः प्रियाश् चेति । नन्व् अन्येषाम् अपि भक्तानां योग-क्षेमं वहत्य् एव भगवान् । सत्यं वहत्य् एव । किंत्व् अयं विशेषः - अन्ये ये भक्तास् ते आत्मार्थं स्वयम् अपि योग-क्षेमम् ईहन्ते । अनन्य-दर्शिनस् तु नात्मार्थं योग-क्षेमम् ईहन्ते । न हि ते जीविते मरणे वात्मनो गृद्धिं कुर्वन्ति । केवलम् एव भगवच्-छरणास् ते । अतो भगवान् एव तेषां योग-क्षेमं वहतीति ॥BhGS_9.22॥ ============================== नन्व् अन्यापि देवतास् त्वम् एव चेत् तद्-भक्ताश् च त्वाम् एव यजन्ते । सत्यम् एवम् - ये ऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः । ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥BhG_9.23॥ ये ऽप्य् अन्य-देवता-भक्ता अन्यासु देवतासु भक्ता अन्य-देवता-भक्ताः सन्तो यजन्ते पूजयन्ति श्रद्धया आस्तिक्य-बुद्ध्यान्विता अनुगताः, ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् अविधिर् अज्ञानं तत्-पूर्वकं यजन्त इत्य् अर्थः ॥BhGS_9.23॥ ============================== कस्मात् ते ऽविधि-पूर्वकं यजन्त इत्य् उच्यते । यस्मात् - अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥BhG_9.24॥ अहं हि सर्व-यज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुर् एव च । मत्-स्वामिको हि यज्ञः, अधियज्ञो ऽहम् एवात्र [Gãtà 8.4] इति ह्य् उक्तम् । तथा न तु माम् अभिजानन्ति तत्त्वेन यथावत् । अतश् चाविधि-पूर्वकम् इष्ट्वा याग-फलाच् च्यवन्ति प्रच्यवन्ते ते ॥BhGS_9.24॥ ============================== ये ऽप्य् अन्य-देवता-भक्ति-मत्त्वेनाविधि-पूर्वकं यजन्ते, तेषाम् अपि याग-फलम् अवश्यंभावि । कथम् ? - यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनो ऽपि माम् ॥BhG_9.25॥ यान्ति गच्छन्ति देव-व्रता देवेषु व्रतं नियमो भक्तिश् च येषां ते देव-व्रता देवान् यान्ति । पितॄन् अग्निष्व् आत्तादीन् यान्ति पितृ-व्रताः श्राद्धादि-क्रिया-पराः पितृ-भक्ताः । भूतानि विनायक-मातृ-गण-चतुर्-भगिन्यादीनि यान्ति भूतेज्या भूतानां पूजकाः । यान्ति मद्-याजिनो मद्-यजन-शीला वैष्णवा माम् एव यान्ति । समाने ऽप्य् आयासे माम् एव न भजन्ते ऽज्ञानात्, तेन ते ऽल्प-फल-भाजो भवन्तीत्य् अर्थः ॥BhGS_9.25॥ ============================== न केवलं मद्-भक्तानाम् अनावृत्ति-लक्षणम् अनन्त-फलम्, सुखाराधनश् चाहम् । कथम् ? - पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥BhG_9.26॥ पत्रं पुष्पं फलं तोयम् उदकं यः मे मह्यं भक्त्या प्रयच्छति, तत् अहं पत्रादि भक्त्या उपहृतं भक्ति-पूर्वकं प्रापितं भक्त्य्-उपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्ध-बुद्धेः ॥BhGS_9.26॥ ============================== यतः एवम्, अतः - यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥BhG_9.27॥ यत् करोषि स्वतः प्राप्तम्, यद् अश्नासि, यच् च जुहोषि हवनं निर्वर्तयसि श्रौतं स्मार्तं वा, यद् ददासि प्रयच्छसि ब्राह्मणादिभ्यो हिरण्यान्नाज्यादि, यत् तपस्यसि तपश् चरसि कौन्तेय, तत् कुरुष्व मद्-अर्पणं मत्-समर्पणम् ॥BhGS_9.27॥ ============================== एवं कुर्वतस् तव यत् भवति, तत् सृणु - शुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः । संन्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि ॥BhG_9.28॥ शुभाशुभ-फलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभ-फलानि कर्माणि तैः शुभाशुभ-फलैः कर्म-बन्धनैः कर्माण्य् एव बन्धनानि कर्म-बन्धनानि तैः कर्म-बन्धनैर् एवं मद्-अर्पणं कुर्वन् मोक्ष्यसे । सो ऽयं संन्यास-योगो नाम, संन्यासश् चासौ मत्-समर्पणतया कर्मत्वाद् योगश् चासाव् इति, तेन संन्यास-योगेन युक्त आत्मान्तः-करणं यस्य तव स त्वं संन्यास-योग-युक्तात्मा सन् विमुक्तः कर्म-बन्धनैर् जीवन्न् एव पतिते चास्मिन् शरीरे माम् उपैष्यसि आगमिष्यसि ॥BhGS_9.28॥ ============================== राग-द्वेषवांस् तर्हि भगवान्, यतो भक्तान् अनुगृह्णाति, नेतरान् इति तन् न - समो ऽहं सर्व-भूतेषु न मे द्वेष्यो ऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥BhG_9.29॥ समस् तुल्यो ऽहं सर्व-भूतेषु । न मे द्वेष्यो ऽस्ति न प्रियः । अग्निवद् अहम् - दूर-स्थानां यथाग्निः शीतं नापनयति, समीपम् उपसर्पताम् अपनयति । तथाहं भक्तान् अनुगृह्णामि, नेतरान् । ये भजन्ति तु माम् ईश्वरं भक्त्या मयि ते - स्वभावत एव, न मम राग-निमित्तम् - वर्तन्ते । तेषु चाप्य् अहं स्वभावत एव वर्ते, नेतरेषु । नैतावता तेषु द्वेषो मम् ॥BhGS_9.29॥ ============================== सृणु मद्-भक्तेर् माहात्म्यम् - अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥BhG_9.30॥ अपि चेत् यद्य् अपि सुदुराचारः सुष्ठु दुराचारो ऽतीव कुत्सिताचारो ऽपि भजते माम् अनन्य-भाक् अनन्य-भक्तिः सन्, साधुर् एव सम्यग्-वृत्त एव स मन्तव्यो ज्ञातव्यः । सम्यग् यथावद् व्यवसितो हि सः, यस्मात् साधु-निश्चयः सः ॥BhGS_9.30॥ ============================== उत्सृज्यश् च बाह्यां दुराचारताम् अन्तः सम्यग्-व्यवसाय-सामर्थ्यात् - क्षिप्रं भवति धर्मात्मा शश्वच्-छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥BhG_9.31॥ क्षिप्रं शीघ्रं भवति धर्मात्मा धर्म-चित्त एव । शश्वन् नित्यं शान्तिं चोपशमं निगच्छति प्राप्नोति । सृणु परमार्थम्, कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, न मे मम भक्तो मयि समर्पितान्तरात्मा मद्-भक्तो न प्रणश्यतीति ॥BhGS_9.31॥ ============================== किं च - मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पाप-योनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥BhG_9.32॥ मां हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा ये ऽपि स्युः पाप-योनयः पापा योनिर् येषां ते पाप-योनयः स्युर् भवेयुः । पाप-योनयः पापा योनिर् येषां ते पाप-योनयः पाप-जन्मानः । के ते ? इत्य् आह -स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम् ॥BhGS_9.32॥ ============================== किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा । अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥BhG_9.33॥ किं पुनर् ब्राह्मणाः पुण्याः पुण्य-योनयो भक्ता राजर्षयस् तथा राजानश् च ते ऋषयश् चेति राजर्षयः । यत एवम्, अतो ऽनित्यं क्षण-भङ्गुरम् असुखं च सुख-वर्जितम् इमं लोकं मनुष्य-लोकं प्राप्य पुरुषार्थ-साधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ॥BhGS_9.33॥ ============================== कथम् ? - मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥BhG_9.34॥ मयि वासुदेवे मनो यस्य तव स त्वं मन्-मना भव । तथा मद्-भक्तो भव । मद्-याजी मद्-यजन-शीलो भव । माम् एव च नमस्कुरु । माम् एवेश्वरस्यागमिष्यसि युक्त्वा समाधाय चित्तम् । एवम् आत्मानं मां अहं हि सर्वेषां भूतानाम् आत्मा परा च गतिः परम् अयनं तं माम् एवम्भूतम् एष्यस्तीत्य् अतीतेन पदेन सम्बन्धः । मत्-परायणः सन्न् इत्य् अर्थः ॥BhGS_9.34॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः ॥9॥ __________________________________________________________ BhG 10 atha विभूति-योगो नाम दशमो ऽध्यायः (भगवत्-पाद-श्रीमच्-छङ्कराचार्य-कृत-भाष्यम्) सप्तमे ऽध्याये भगवतस् तत्त्वं विभूतयश् च प्रकाशिताः, नवमे च । अथेदानीं येषु येषु भावेषु चिन्त्यो भगवांस् ते ते भावा वक्तव्याः । तत्त्वं च भगवतो वक्तव्यम् उक्तम् अपि, दुर्विज्ञेयत्वात्, इत्य् अतः श्री-भगवान् उवाच - भूय एव महा-बाहो शृणु मे परमं वचः । यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥BhG_10.1॥ भूय एव भूयः पुनर् हे महाबाहो सृणु मे मदीयं परमं प्रकृष्टं निरतिशय-वस्तुनः प्रकाशकं वचो वाक्यं यत् परमं ते तुभ्यं प्रीयमाणाय - मद्-वचनात् प्रीयसे त्वम् अतीवामृतम् इव पिबन्, ततः - वक्ष्यामि हित-काम्यया हितेच्छया ॥BhGS_10.1॥ ============================== किम्-अर्थम् अहं वक्ष्यामीत्य् अत आह - न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ॥BhG_10.2॥ न मे विदुर् न जानन्ति सुर-गणा ब्रह्मादयः । किं ते न विदुः ? मम प्रभवं प्रभावं प्रभु-शक्त्य्-अतिशयम्, अथवा प्रभवं प्रभवनम् उत्पत्तिम् । नापि महर्षयो भृग्व्-आदयो विदुः । कस्मात् ते न विदुर् इत्य् उच्यते - अहम् आदिः कारणं हि यस्माद् देवानां महर्षीणां च सर्वशः सर्व-प्रकारैः ॥BhGS_10.2॥ ============================== किं च - यो माम् अजम् अनादिं च वेत्ति लोक-महेश्वरम् । असंमूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते ॥BhG_10.3॥ यः माम् अजम् अनादिं च, यस्मात् अहम् आदिर् देवानां महर्षीणां च, न ममान्यः आदिः विद्यते । अतो ऽहम् अजो ऽनादि च । अनादित्वम् अजत्वे हेतुः, तं माम् अजम् अनादिं च यो वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तम् ईश्वरं तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः संमोहवर्जितः सः मत्र्येषु मनुष्येषु, सर्वपापैः सर्वेः पापैर् मति-पूर्वामतिपूर्व-कृतैः प्रमुच्यते प्रमोक्ष्यते ॥BhGS_10.3॥ ============================== इतश् चाहं महेश्वरो लोकानाम् - बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च ॥BhG_10.4॥ बुद्धिर् अन्तः-करणस्य सूक्ष्माद्य्-अर्थावबोधन-सामर्थ्यम्, तद्वन्तं बुद्धिमान् इति हि वदन्ति । ज्ञानम् आत्मादि-पदार्थानाम् अवबोधः । असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेक-पूर्विका प्रवृत्तिः । क्षमा आक्रुष्टस्य ताडितस्य वाविकृत-चित्तता । सत्यं यथा-दृष्टस्य यथा-श्रुतस्य चात्मानुभवस्य पर-बुद्धि-संक्रान्तये तथैवोउचार्यमाणा वाक् सत्यम् उच्यते । दमो बाह्येन्द्रियोपशमः । शमो ऽन्तः-करणस्योपशमः । सुखम् आह्लादः । दुःखं सन्तापः । भव उद्भवः । अभावस् तद्-विपर्ययः । भयं च त्रासः, अभयम् एव च तद्-विपरीतम् ॥BhGS_10.4॥ ============================== अहिंसा समता तुष्टिस् तपो दानं यशो ऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ॥BhG_10.5॥ अहिंसापीडा प्राणिनाम् । समता सम-चित्तता । तुष्टिः संतोषः पर्याप्त-बुद्धिर् लाभेषु । तप इन्द्रिय-संयम-पूर्वकं शरीर-पीडानम् । दानं यथा-शक्ति संविभागः । यशो धर्म-निमित्ता कीर्तिः । अयशस् त्व् अधर्म-निमित्ता कीर्तिः । भवन्ति भावा यथोक्ता बुद्ध्य्-आदयो भूतानां प्राणिनां मत्त एवेश्वरात् पृथग्-विधाः नाना-विधाः स्व-कर्मानुरूपेण ॥BhGS_10.5॥ ============================== किं च - महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा । मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः ॥BhG_10.6॥ महर्षयः सप्त भृग्व्-आदयः पूर्वे ऽतीत-काल-संबन्धिनः, चत्वारो मनवस् तथा सावर्णा इति प्रसिद्धाः । ते च मद्-भावा मद्-गत-भावना वैष्णवेन सामर्थ्येन उपेताः । मानसा मनसैवोत्पादिता मया जाता उत्पन्नाः । येषां मनूनां महर्षीणां च सृष्टिर् लोक इमाः स्थावर-जङ्गम-लक्षणाः प्रजाः ॥BhGS_10.6॥ ============================== एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ॥BhG_10.7॥ एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं चात्मनो घटनम्, अथवा योगैश्वर्य-सामर्थ्यं सर्व-ज्ञत्वं योग-जं योग उच्यते, मम मदीयं योगं यो वेत्ति तत्त्वतस् तत्त्वेन यथावद् इत्य् एतत्, सो ऽविकम्पेनाप्रचलितेन योगेन सम्यग् दर्शन-स्थैर्य-लक्षणेन युज्यते संबध्यते । नात्र संशयो नास्मिन्न् अर्थे संशयो ऽस्ति ॥BhGS_10.7॥ ============================== कीदृशेनाविकम्पेन योगेन युज्यते ? इत्य् उच्यते - अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥BhG_10.8॥ अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिः । मत्त एव स्थिति-नाश-क्रिया-फलोपभोग-लक्षणं विक्रिया-रूपं सर्वं जगत् प्रवर्तते । इत्य् एवं मत्वा भजन्ते सेवन्ते मां बुधा अवगत-परमार्थ-तत्त्वाः । भाव-समन्विता भावो भावना परमार्थ-तत्त्वाभिनिवेशस् तेन समन्विताः संयुक्ताः इत्य् अर्थः ॥BhGS_10.8॥ ============================== किं च - मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् । कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥BhG_10.9॥ मच्-चित्ताः, मयि चित्तं येषां ते मच्-चित्ताः । मद्-गत-प्राणाः मां गताः प्राप्ताश् चक्षुर्-आदयः प्राणा येषां ते मद्-गत-प्राणाः । मय्य् उपसंहृत-करणाः इत्य् अर्थः । अथवा, मद्-गत-प्राणाः मद्-गत-जीवना इत्य् एतत् । बोधयन्तो ऽवगमयन्तः परस्परम् अन्योन्यम्, कथयन्तश् च ज्ञान-बल-वीर्यादि-धर्मैर् विशिष्टं माम् । तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रिय-संगत्येव ॥BhGS_10.9॥ ============================== ये यथोक्तैः प्रकारैर् भजन्ते मां भक्ताः सन्तः - तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥BhG_10.10॥ तेषां सतत-युक्तानां नित्याभियुक्तानां निवृत्त-सर्व-बाह्यैषणानां भजतां सेवमानानाम् । किम् अर्थित्वादिना कारणेन ? नेत्य् आह - -प्रीति-पूर्वकं प्रीतिः स्नेहस् तत्-पूर्वकं मां भजताम् इत्य् अर्थः । ददामि प्रयच्छामि बुद्धि-योगं बुद्धिः सम्यग् दर्शनं मत्-तत्त्व-विषयं तेन योगो बुद्धि-योगस् तं बुद्धि-योगम्, येन बुद्धि-योगेन सम्यग् दर्शन-लक्षणेन मां परमेश्वरम् आत्म-भूतम् आत्मत्वेन उपयान्ति प्रतिपद्यन्ते । के ? ते ये मच्-चित्तत्वादि-प्रकारैर् मां भजन्ते ॥BhGS_10.10॥ ============================== किम्-अर्थम् कस्य वा त्वत्-प्राप्ति-प्रतिबन्ध-हेतोर् नाशकं बुद्धि-योगं तेषां त्वद्-भक्तानां ददासि ? इत्य् अपेक्षायाम् आह - तेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः । नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥BhG_10.11॥ तेषाम् एव कथं नु नाम श्रेयः स्यात् इत्य् अनुकम्पार्थं दया-हेतोर् अहम् अज्ञान-जम् अविवेकतो जातं मिथ्या-प्रत्यय-लक्षणं मोहान्धकारं तमो नाशयामि, आत्म-भाव-स्थ आत्मनो भावो ऽन्तः-करणाशयस् तस्मिन्न् एव स्थितः सन् ज्ञान-दीपेन विवेक-प्रत्यय-रूपेण भक्ति-प्रसाद-स्नेहाभिषिक्तेन मद्-भावनाभिनिवेश-वातेरितेन ब्रह्मचर्यादि-साधन-संस्कार-वत्-प्रज्ञावर्तिना विरक्तान्तः-करणाधारेण विषय-व्यावृत्त-चित्त-राग-द्वेषाकलुषित-निवातापवरक-स्थेन नित्य-प्रवृत्तैकाग्र्य-ध्यान-जनित-सम्यग्-दर्शन-भास्वता ज्ञान-दीपेनेत्य् अर्थः ॥BhGS_10.11॥ ============================== यथोक्तां भगवतो विभूतिं योगं च श्रुत्वार्जुन उवाच - परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ॥BhG_10.12॥ परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान् । पुरुषं शाश्वतं नित्यं दिव्यं दिवि भवम् आदि-देवं सर्व-देवानाम् आदौ भवम् आदि-देवम् अजं विभुं विभवन-शीलम् ॥BhGS_10.12॥ ============================== ईदृशम् - आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥BhG_10.13॥ आहुः कथयन्ति त्वाम् ऋषयो वसिष्ठादयः सर्वे देवर्षिर् नारदस् तथा । असितो देवलो ऽपि एवम् एवाह, व्यासश् च, स्वयं चैव त्वं च ब्रवीषि मे ॥BhGS_10.13॥ ============================== सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥BhG_10.14॥ सर्वम् एतद् यथोक्तम् ऋषिभिस् त्वया चैतद् ऋतं सत्यम् एव मन्ये, यन् मां प्रति वदसि भाषसे हे केशव । न हि ते तव भगवन् व्यक्तिं प्रभवं विदुर् न देवा न दानवाः ॥BhGS_10.14॥ ============================== यतस् त्वं देवादीनाम् आदिः, अतः - स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूत-भावन भूतेश देव-देव जगत्पते ॥BhG_10.15॥ स्वयम् एव आत्मनात्मानं वेत्थ जानासि त्वं निरतिशय-ज्ञानैश्वर्य-बलादि-शक्तिमन्तम् ईश्वरं । पुरुषोत्तम ! भूतानि भावयतीति भूत-भावनः । हे भूतभावन ! भूतेश ! भूतानाम् ईशितः ! हे देव-देव ! जगत्-पते ! ॥BhGS_10.15॥ ============================== वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः । याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥BhG_10.16॥ वक्तुं कथयितुम् अर्हस्य् अशेषेण । दिव्या ह्य् आत्म-विभूतयः । आत्मनो विभूतयो यास् ताः वक्तुम् अर्हसि । याभिर् विभूतिभिर् आत्मनो माहात्म्य-विस्तरैर् इमान् लोकान् त्वं व्याप्य तिष्ठसि ॥BhGS_10.16॥ ============================== कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ॥BhG_10.17॥ कथं विद्यां विजानीयाम् अहं हे योगिन् त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु वस्तुषु चिन्त्यो ऽसि ध्येयो ऽसि भगवन् मया ॥BhGS_10.17॥ ============================== विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् ॥BhG_10.18॥ विस्तरेणात्मनो योगं योगैश्वर्य-शक्ति-विशेषं विभूतिं च विस्तरं ध्येय-पदार्थानां हे जनार्दन, अर्दतेर् गति-कर्मणो रूपम्, असुराणां देव-प्रतिपक्ष-भूतानां जनानां नरकादि-गमयितृत्वात् जनार्दनो ऽभ्युदय-निःश्रेयस-पुरुषार्थ-प्रयोजनं सर्वैर् जनैर् याच्यते इति वा । भूयः पूर्वम् उक्तम् अपि कथय । तृप्तिः परितोषो हि यस्मान् नास्ति मे मम शृण्वतस् त्वन्-मुख-निःसृत-वाक्यामृतम् ॥BhGS_10.18॥ ============================== श्री-भगवान् उवाच - हन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः । प्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ॥BhG_10.19॥ हन्त इदानीं ते तव दिव्या दिवि भवा आत्म-विभूतयो ऽत्मनो मम विभूतयो यास् ताः कथयिष्यामीत्य् एतत् । प्राधान्यतो यत्र यत्र प्रधाना या या विभूतिस् तां तां प्रधानां प्राधान्यतः कथयिष्याम्य् अहं कुरु-श्रेष्ठ ! अशेषतस् तु वर्ष-शतेनापि न शक्या वक्तुम्, यतो नास्त्य् अन्तो विस्तरस्य मे मम विभूतीनाम् इत्य् अर्थः ॥BhGS_10.19॥ ============================== तत्र प्रथमम् एव तावत् सृणु - अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः । अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥BhG_10.20॥ अहम् आत्मा प्रत्यग्-आत्मा गुडाकेश, गुडाका निद्रा तस्याः ईशो गुडाकेशः, जित-निद्र इत्य् अर्थः । घन-केशेति वा । सर्व-भूताशय-स्थितः सर्वेषां भूतानाम् आशये ऽन्तर्-हृदि स्थितो ऽहम् आत्मा प्रत्यग्-आत्मा नित्यं ध्येयः । तद्-अशक्तेन चोत्तरेषु भावेषु चिन्त्यो ऽहम् । यस्माद् अहम् एव आदिर् भूतानां कारणं तथा मध्यं च स्थितिर् अन्तः प्रलयश् च ॥BhGS_10.20॥ ============================== एवं च ध्येयो ऽहम् - आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् । मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥BhG_10.21॥ आदित्यानां द्वादशानां विष्णुर् नाम आदित्यो ऽहम् । ज्योतिषां रविः प्रकाशयितॄणाम् अंशुमान् रश्मिमान् । मरीचिर् नाम मरुतां मरुद्-देवता-भेदानाम् अस्मि । नक्षत्राणाम् अहं शशी चन्द्रमाः ॥BhGS_10.21॥ ============================== वेदानां साम-वेदो ऽस्मि देवानाम् अस्मि वासवः । इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ॥BhG_10.22॥ वेदानां मध्ये साम-वेदो ऽस्मि । देवानां रूद्रादित्यादीनां वासव इन्द्रो ऽस्मि । इन्द्रियाणाम् एकादशानां चक्षुर्-आदीनां मनश् चास्मि संकल्प-विकल्पात्मकं मनश् चास्मि । भूतानाम् अस्मि चेतना कार्य-करण-संघाते नित्याभिव्यक्ता बुद्धि-वृत्तिश् चेतना ॥BhGS_10.22॥ ============================== रुद्राणां शंकरश् चास्मि वित्तेशो यक्ष-रक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम् ॥BhG_10.23॥ रुद्राणाम् एकादशानां शंकरश् चास्मि । वित्तेशः कुवेरो यक्ष-रक्षसां यक्षाणां रक्षसां च । वसूनाम् अष्टनां पावकश् चास्म्य् अग्निः । मेरुः शिखरिणां शिखरवताम् अहम् ॥BhGS_10.23॥ ============================== पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥BhG_10.24॥ पुरोधसां च राज-पुरोहितानां च मुख्यं प्रधानं मां विद्धि हे पार्थ बृहस्पतिम् । स हीन्द्रस्येति मुख्यः स्यात् पुरोधाः । सेनानीनां सेनापतीनाम् अहं स्कन्दो देव-सेनापतिः । सरसां यानि देव-खातानि सरांसि तेषां सरसां सागरो ऽस्मि भवामि ॥BhGS_10.24॥ ============================== महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् । यज्ञानां जप-यज्ञो ऽस्मि स्थावराणां हिमालयः ॥BhG_10.25॥ महर्षीणां भृगुर् अहम् । गिरां वाचां पद-लक्षणानाम् एकम् अक्षरम् ओंकारो ऽस्मि । यज्ञानां जप-यज्ञो ऽस्मि, स्थावराणां स्थिति-मतां हिमालयः ॥BhGS_10.25॥ ============================== अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥BhG_10.26॥ अश्वत्थः सर्व-वृक्षाणाम्, देवर्षीणां च नारदो देवाः एव सन्तः ऋषित्वं प्राप्ताः मन्त्र-दर्शित्वात् ते देवर्षयः । तेषां नारदो ऽस्मि । गन्धर्वाणां चित्ररथो नाम गन्धर्वो ऽस्मि । सिद्धानां जन्मनैव धर्म-ज्ञान-वैराग्यैश्वर्यातिशयं प्राप्तानां कपिलो मुनिः ॥BhGS_10.26॥ ============================== उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥BhG_10.27॥ उचैःश्रवसम् अ वानां उचैःश्रवाः नामा वराजस् तं मां विद्धि विजानीह्य् अमृतोद्भवम् अमृत-निमित्त-मथनोद्भवम् । ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम्, तम् मां विद्धीत्य् अनुवर्तते । नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि ॥BhGS_10.27॥ ============================== आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक् । प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥BhG_10.28॥ आयुधानाम् अहं वज्रं दधीच्य्-अस्थि-संभवम् । धेनूनां दोग्ध्रीणाम् अस्मि काम-धुक् वसिष्ठस्य सर्व-कामानां दोग्ध्री, सामान्या वा काम-धुक् । प्रजनः प्रजनयितास्मि कन्दर्पः कामः । सर्पाणां सर्प-भेदानाम् अस्मि वासुकिः सर्प-राजः ॥BhGS_10.28॥ ============================== अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् । पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् ॥BhG_10.29॥ अनन्तश् चास्मि नागानां नाग-विशेषाणां नागराजश् चास्मि । वरुणो यादसाम् अहम् अब्-देवतानां राजाहम् । पितॄणाम् अर्यमा नाम पितृ-राजश् चास्मि । यमः संयमतां संयमनं कुर्वताम् अहम् ॥BhGS_10.29॥ ============================== प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् । मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् ॥BhG_10.30॥ प्रह्लादो नामश् चास्मि दैत्यानां दिति-वंश्यानाम् । कालः कलयतां कलनं गणनं कुर्वताम् अहम् । मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वाहम् । वैनतेयश् च गरुत्मान् विनता-सुतः पक्षिणां पतत्रिणाम् ॥BhGS_10.30॥ ============================== पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् । झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ॥BhG_10.31॥ पवनो वायुः पवतां पावयितॠणाम् अस्मि । रामः शस्त्र-भृताम् अहं शस्त्राणां धारयितॄणां दाशरथिः रामो ऽहम् । झषाणां मत्स्यादीनां मकरो नाम जाति-विशेषो ऽहम् । स्रोतसां स्रवन्तीनाम् अस्मि जाह्नवी गङ्गा ॥BhGS_10.31॥ ============================== सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन । अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ॥BhG_10.32॥ सर्गाणां सृष्टीनाम् आदिर् अन्तश् च मध्यं चैवाहम् उत्पत्ति-स्थिति-लया अहम् अर्जुन । भूतानां जीवाधिष्ठितानाम् एव आदिर् अन्तश् चेत्य् आद्य् उक्तम् उपक्रमे, इह तु सर्वस्यैव सर्ग-मात्रस्येति विशेषः । अध्यात्म-विद्या विद्यानां मोक्षार्थत्वात् प्रधानम् अस्मि । वादो ऽर्थ-निर्णय-हेतुत्वात् प्रवदतां प्रधानम्, अतः सो ऽहम् अस्मि । प्रवक्तृ-द्वारेण वदन-भेदानाम् एव वाद-जल्प-वितण्डानाम् इह ग्रहणं प्रवदताम् इति ॥BhGS_10.32॥ ============================== अक्षराणाम् अकारो ऽस्मि द्वन्द्वः सामासिकस्य च । अहम् एवाक्षयः कालो धाताहं विश्वतो-मुखः ॥BhG_10.33॥ अक्षराणां वर्णानाम् अकारो वर्णो ऽस्मि । द्वन्द्वः समासो ऽस्मि सामासिकस्य च समास-समूहस्य । किं चाहम् एवाक्षयः कालः प्रसिद्धः क्षणाद्य्-आख्यः, अथवा परमेश्वरः कालस्यापि कालो ऽस्मि । धाताहं कर्म-फलस्य विधाता सर्व-जगतो विश्वतो-मुखः सर्वतो-मुखः ॥BhGS_10.33॥ ============================== मृत्युः सर्व-हरश् चाहम् उद्भवश् च भविष्यताम् । कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥BhG_10.34॥ मृत्युर् द्विविधो धनादि-हरः प्राण-हरश् च । तत्र यः प्राण-हरः, स सर्व-हर उच्यते । सो ऽहम् इत्य् अर्थः । अथवा, पर ईश्वरः प्रलये सर्व-हरणात् सर्व-हरः, सो ऽहम् । उद्भव उत्कर्षः अभ्युदयस् तत्-प्राप्ति-हेतुश् चाहम् । केषाम् ? भविष्यतां भावि-कल्याणानाम्, उत्कर्ष-प्राप्ति-योग्यानाम् इत्य् अर्थः । कीर्तिः श्रीः वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा इत्य् एता उत्तमाः स्त्रीणाम् अहम् अस्मि, यासाम् आभास-मात्र-संबन्धेनापि लोकः कृतार्थम् आत्मानं मन्यते ॥BhGS_10.34॥ ============================== बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् । मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः ॥BhG_10.35॥ बृहत्-साम तथा साम्नां प्रधानम् अस्मि । गायत्री च्छन्दसाम् अहं गायत्र्य्-आदि-च्छन्दो-विशिष्टानाम् ऋचां गायत्री ऋग् अहम् अस्मीत्य् अर्थः । मासानां मार्गशीर्षो ऽहम्, ऋतूनां कुसुमाकरो वसन्तः ॥BhGS_10.35॥ ============================== द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् । जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ॥BhG_10.36॥ द्यूतम् अक्ष-देवनादि-लक्षणं छलयतां छलस्य कर्तॄणाम् अस्मि । तेजस्विनां तेजो ऽहम् । जयो ऽस्मि जेतॄणाम् । व्यवसायो ऽस्मि व्यवसायिनाम् । सत्त्वं सत्त्ववतां सात्त्विकानाम् अहम् ॥BhGS_10.36॥ ============================== वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनंजयः । मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥BhG_10.37॥ वृष्णीनां यादवानां वासुदेवो ऽस्म्य् अयम् एवाहं त्वत्सखः । पाण्डावानां धनंजयस् त्वम् एव । मुनीनीं मननशीलानां सर्वपदार्थज्ञानिनाम् अप्य् अहं व्यासः, कवीनां क्त्रान्तदर्शिनाम् उशना कविर् अस्मि ॥BhGS_10.37॥ ============================== दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥BhG_10.38॥ दण्डो दमयतां दमयितॄणाम् अस्म्य् अदान्तानां दमन-कारः । नीतिर् अस्मि जिगीषतां जेतुम् इच्छताम् । मौनं चैवास्मि गुह्यानां गोप्यानाम् । ज्ञानं ज्ञानवताम् अहम् ॥BhGS_10.38॥ ============================== यच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन । न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ॥BhG_10.39॥ यच् चापि सर्व-भूतानां बीजं प्ररोह-कारणम्, तद् अहम् अर्जुन । प्रकरणोप-संहारार्थं विभूति-संक्षेपम् आह - न तद् अस्ति भूतं चराचरं चरम् अचरं वा, मया विना यत् स्यात् भवेत् । मयापकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यात् । अतो मद्-आत्मकं सर्वम् इत्य् अर्थः ॥BhGS_10.39॥ ============================== नान्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥BhG_10.40॥ नान्तो ऽस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप । न हीश्वरस्य सर्वात्मनो दिव्यानां विभूतीनाम् इयत्ता शक्या वक्तुं ज्ञातुं वा केनचित् । एष तूद्देशत एक-देशेन प्रोक्तो विभूतेर् विस्तरः मया ॥BhGS_10.40॥ ============================== यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा । तत् तद् एवावगच्छ त्वं मम तेजो ऽंश-संभवम् ॥BhG_10.41॥ यद् यल् लोके विभूतिमद् विभूति-युक्तं सत्त्वं वस्तु श्रीमद् ऊर्जितम् एव वा श्रीर् लक्ष्मीस् तया सहितम् उत्साहोपेतं वा । तत् तद् एवावगच्छ त्वं जानीहि ममेश्वरस्य तेजो ऽंश-संभवं तेजसो ऽंश एक-देशः संभवो यस्य तत् तेजो ऽंश-संभवम् इत्य् अवगच्छ त्वम् ॥BhGS_10.41॥ ============================== अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥BhG_10.42॥ अथवा बहुनैतेन एवम् आदिना किं ज्ञातेन तवार्जुन स्यात् सावशेषेण । अशेषतस् त्वम् उच्यमानम् अर्थं सृणु - विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वेदं कृत्स्नं जगद् एकांशेनैकावयवेनैक-पादेन, सर्व-भूत-स्वरूपेणेत्य् एतत् । तथा च मन्त्र-वर्णः - पादो ऽस्य विश्वा भूतानि [ऋक् 8.4.17.3] इति । स्थितो ऽहम् इति ॥BhGS_10.42॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्रीगोवन्दिभगवत्पूज्यपाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये दशमो ऽध्यायः ॥ __________________________________________________________ BhG 11 अथैकादशो ऽध्यायः विश्व-रूप-दर्शन-योगः (श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्) भगवतो विभूतय उक्ताः । तत्र च विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [Gãtà 10.42] इति भगवताभिहितं श्रुत्वा यत् जगद्-आत्म-रूपम्, आद्यम् ऐश्वरं तत् साक्षात्-कर्तुम् इच्छन्न् अर्जुन उवाच - मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-संज्ञितम् । यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम ॥BhG_11.1॥ मद्-अनुग्रहाय ममानुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्म-संज्ञितम् आत्मानात्म-विवेक-विषयं यत् त्वयोक्तं वचो वाक्यं तेन ते वचसा मोहो ऽयं विगतो मम । अविवेक-बुद्धिर् अपगतेत्य् अर्थः ॥BhGS_11.1॥ ============================== किं च - भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम् ॥BhG_11.2॥ भव उत्पत्तिर् अप्ययः प्रलयस् तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया, न संक्षेपतः । त्वत्तस् त्वत्-सकाशात् । कमल-पत्राक्ष कमलस्य पत्रं कमल-पत्रं तद्वद् अक्षिणी यस्य तव स त्वं कमल-पत्राक्षो, हे कमलपत्राक्ष ! महात्मनो भावो माहात्म्यम् अपि चाव्ययम् अक्षयम् । श्रुतम् इत्य् अनुवर्तते ॥BhGS_11.2॥ ============================== एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर । द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥BhG_11.3॥ एवम् एतन् नान्यथा यथा येन प्रकारेण आत्थ कथयसि त्वम् आत्मानं परमेश्वर । तथापि द्रष्टुम् इच्छामि ते तव ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः संपन्नम् ऐश्वरं वैष्णवं रूपं पुरुषोत्तम ॥BhGS_11.3॥ ============================== मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ॥BhG_11.4॥ मन्यसे चिन्तयसि यदि मयार्जुनेन तच् छक्यं द्रष्टुम् इति प्रभो ! स्वामिन् ! योगेश्वर योगिनो योगास् तेषाम् ईश्वरो योगेश्वरः, हे योगेश्वर ! यस्माद् अहम् अतीवार्थी द्रष्टुम्, ततस् तस्मान् मे मद्-अर्थं त्वम् आत्मानम् अव्ययम् ॥BhGS_11.4॥ ============================== एवं चोदितो ऽर्जुनेन भगवान् उवाच - पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः । नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च ॥BhG_11.5॥ पश्य मे पार्थ ! रूपाणि शतशो ऽथ सहस्रशः । अनेकश इत्य् अर्थः । तानि च नाना-विधान्य् अनेक-प्रकाराणि दिवि भवानि दिव्यान्य् अप्राकृतानि नाना-वर्णाकृतीनि च नाना विलक्षणा नील-पीतादि-प्रकारा वर्णास् तथाकृतयश् चावयव-संस्थान-विशेषो येषां रूपाणां तानि नाना-वर्णाकृतीनी च ॥BhGS_11.5॥ ============================== पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा । बहून्य् अदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत ॥BhG_11.6॥ पश्यादित्यान् द्वादश । वसून् अष्टौ । रुद्रान् एकादश । अश्विनौ द्वौ । मरुतः सप्त-सप्त-गणा ये तान् । तथा च बहून्य् अन्यान्य् अप्य् अदृष्ट-पूर्वाणि मनुष्य-लोके त्वया त्वत्तो ऽन्येन वा केनचित् । पश्याश्चर्याण्य् अद्भुतानि भारत ॥BhGS_11.6॥ ============================== न केवलम् एतावद् एव - इहैकस्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् । मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ॥BhG_11.7॥ इहैक-स्थम् एकस्मिन्न् एव स्थितं जगत् कृत्स्नं समस्तं पश्याद्य इदानीं स-चराचरं सह चरेणाचरेण च वर्तते मम देहे गुडाकेश । यच् चान्यत् जय-पराजयादि । यत् शङ्कसे, यद् वा जयेम यदि वा नो जयेयुर् [Gãtà 2.6] इति यत् अवोचः, तद् अपि द्रष्टुं यदीच्छसि ॥BhGS_11.7॥ ============================== किं तु - न तु मां शक्यसे द्रष्टुम् अनेनैव स्व-चक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥BhG_11.8॥ न तु मां विश्व-रूप-धरं शक्यसे द्रष्टुम् अनेनैव प्राकृतेन स्व-चक्षुषा स्वकीयेन चक्षुषा । येन तु शक्यसे द्रष्टुं दिव्येन, तद् दिव्यं ददामि ते तुभ्यं चक्षुः । तेन पश्य मे योगम् ऐश्वरम् ईश्वरस्य मम ऐश्वरं योगं योग-शक्त्य्-अतिशयम् इत्य् अर्थः ॥BhGS_11.8॥ ============================== संजय उवाच - एवम् उक्त्वा ततो राजन् महा-योगेश्वरो हरिः । दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥BhG_11.9॥ एवं यथोक्त-प्रकारेणोक्त्वा ततो ऽनन्तरं राजन् धृतराष्ट्र ! महा-योगेश्वरो महांश् चासौ योगेश्वरश् महा-योगेश्वरो हरिर् नारायणो दर्शयामास दर्शितवान् पार्थाय पृथा-सुताय परमं रूपं विश्व-रूपम् ऐश्वरम् ॥BhGS_11.9॥ ============================== अनेक-वक्त्र-नयनम् अनेकाद्भुत-दर्शनम् । अनेक-दिव्याभरणं दिव्यानेकोद्यतायुधम् ॥BhG_11.10॥ अनेक-वक्त्र-नयनम् अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तद् अनेक-वक्त्र-नयनम्, अनेकाद्भुत-दर्शनम् अनेकान्य् अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तद् अनेकाद्भुत-दर्शनं रूपम् । तथानेक-दिव्याभरणम् अनेकानि दिव्यान्य् आभरणानि यस्मिन् तद् अनेक-दिव्याभरणम् । तथा दिव्यानेकोद्यतायुधं दिव्यान्य् अनेकान्य् अस्यादीनि उद्यतान्य् आयुधानि यस्मिन् तद् दिव्यानेकोद्यतायुधम् । दर्शयामासेति पूर्वेण संबन्धः ॥BhGS_11.10॥ ============================== किं च - दिव्य-माल्याम्बर-धरं दिव्य-गन्धानुलेपनम् । सर्वाश्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ॥BhG_11.11॥ दिव्य-माल्याम्बर-धरं दिव्यानि माल्यानि पुष्पाण्य् अम्बराणि वस्राणि च ध्रियन्ते येनेश्वरेण तं दिव्य-माल्याम्बर-धरम्, दिव्य-गन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दिव्य-गन्धानुलेपनम्, सर्वाश्चर्य-मयं सर्वाश्चर्य-प्रायं देवम् अनन्तं नास्यान्तो ऽस्तीत्य् अनन्तस् तम्, विश्वतो-मुखं सर्वतो-मुखं सर्व-भूतात्म-भूतत्वात्, तं दर्शयामास । अर्जुनो ददर्शेति वाध्याह्रियते ॥BhGS_11.11॥ ============================== या पुनर् भगवतो विश्व-रूपस्य भाः, तस्या उपमोच्यते - दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता । यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः ॥BhG_11.12॥ अन्तरिक्षे वा दिवि सूर्याणां सहस्रं सूर्य-सहस्रं तस्य युगपद् उत्थितस्य सूर्य-सहस्रस्य या युगपद् उत्थिता भाः, सा यदि, सदृशी स्यात् तस्य महात्मनो विश्व-रूपस्यैव भासः । यदि वा न स्यात्, ततो विश्व-रूपस्यैव भा अतिरिच्यते इत्य् अभिप्रायः ॥BhGS_11.12॥ ============================== किं च - तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा । अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा ॥BhG_11.13॥ तत्र तस्मिन् विश्व-रूप एकस्मिन् स्थितम् एक-स्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा देव-पितृ-मनुष्यादि-भेदैर् अपश्यद् दृष्टवान् देव-देवस्य हरेः शरीरे पाण्डावो ऽर्जुनस् तदा ॥BhGS_11.13॥ ============================== ततः स विस्मयाविष्टो हृष्ट-रोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत ॥BhG_11.14॥ ततस् तं दृष्ट्वा स विस्मयेनाविष्टो विस्मयाविष्टो हृष्टानि रोमाणि यस्य सो ऽयं हृष्ट-रोमा चाभवद् धनञ्जयः । प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वी-भूतः सन् शिरसा देवं विश्व-रूप-धरं कृताञ्जलिः नमस्कारार्थं संपुटीकृत-हस्तः सन्न् अभाषत उक्तवान् ॥BhGS_11.14॥ ============================== कथम् ? यत् त्वया दर्शितं विश्व-रूपम्, तद् अहं पश्यामीति स्वानुभवम् आविष्कुर्वन्न् अर्जुन उवाच - पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूत-विशेष-संघान् । ब्रह्माणम् ईशं कमलासन-स्थम् ऋषींश् च सर्वान् उरगांश् च दिव्यान् ॥BhG_11.15॥ पश्याम्य् उपलभे हे देव, तव देहे देवान् सर्वान्, तथा भूत-विशेष-संघान् भूत-विशेषाणां स्थावर-जङ्गमानां नाना-संस्थान-विशेषाणां संघा भूत-विशेष-संघास् तान्, किं च - ब्रह्माणं चतुर्-मुखम् ईशम् ईशितारं प्रजानां कमलासन-स्थं पृथिवी-पद्म-मध्ये मेरु-कर्णिकासन-स्थम् इत्य् अर्थः । ऋषींश् च वसिष्ठादीन् सर्वान्, उरगांश् च वासुकि-प्रभृतीन् दिव्यान् दिवि भवान् ॥BhGS_11.15॥ ============================== अनेक-बाहूदर-वक्त्र-नेत्रं पश्यामि त्वा सर्वतो ऽनन्त-रूपम् । नान्तं न मध्यं न पुनस् तवादिं पश्यामि विश्वेश्वर विश्व-रूप ॥BhG_11.16॥ अनेक-बाहूदर-वक्त्र-नेत्रम् अनेके बाहवर् उदराणि वक्त्राणि नेत्राणि च यस्य तव स त्वम् अनेक-बाहूदर-वक्त्र-नेत्रस् तम् अनेक-बाहूदर-वक्त्र-नेत्रम् । पश्यामि त्वा त्वां सर्वतः सर्वत्रानन्त-रूपम् अनन्तानि रूपाण्य् अस्य इत्य् अनन्त-रूपस् तम् अनन्त-रूपम् । नान्तम्, अन्तो ऽवसानम्, न मध्यम्, मध्यं नाम द्वयोः कोट्योर् अन्तरम् । न पुनस् तवादिम् - न देवस्यान्तं पश्यामि, न मध्यं पश्यामि, न पुनर् आदिं पश्यामि । हे विश्वेश्वर विश्व-रूप ॥BhGS_11.16॥ ============================== किं च - किरीटिनं गदिनं चक्रिणं च तेजो-राशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्क-द्युतिम् अप्रमेयम् ॥BhG_11.17॥ किरीटिआनं किरीटां नाम शिरोभूषणविशेषस् तत् यस्यास्ति सः किरीटी तं किरीटिआनम्, तथा गदिनं गदास्य विद्यते इति गदी तं गदिनम्, तथा चक्रिणं चक्त्रम् अस्यास्तीति चक्री तं चक्रिणं च, तेजो-राशिं तेजःपुजं सर्वतोदीप्तिमन्तं सर्वतोदीप्तिर् अस्यास्तीति सर्वतोदीप्तिमान्, तं सर्वतोदीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलश् चार्कश् चानलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिरिव द्युतिस् तेजो यस्य तव स त्वं दीप्तानलार्कद्युतिस् तं त्वां दीप्तानलार्कद्यतिम् अप्रमेयं न प्रमेयम् अशक्यपरिच्छेदम् इत्य् एतत् ॥BhGS_11.17॥ ============================== इत एव ते योग-शक्ति-दर्शनात् अनुमिनोमि - त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् । त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनस् त्वं पुरुषो मतो मे ॥BhG_11.18॥ त्वम् अक्षरं न क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः । त्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयते ऽस्मिन्न् इति निधानं पर आश्रय इत्य् अर्थः । किं च, त्वम् अव्ययो न तव व्ययो विद्यत इत्य् अव्ययः । शाश्वत-धर्म-गोप्ता शश्वद्-भवः शाश्वतो नित्यो धर्मस् तस्य गोप्ता शाश्वत-धर्म-गोप्ता । सनातनश् चिरन्तनस् त्वं पुरुषः परमः मतो ऽभिप्रेतः मे मम ॥BhGS_11.18॥ ============================== किं च - अनादि-मध्यान्तम् अनन्त-वीर्यम् अनन्त-बाहुं शशि-सूर्य-नेत्रम् । पश्यामि त्वां दीप्त-हुताश-वक्त्रं स्व-तेजसा विश्वम् इदं तपन्तम् ॥BhG_11.19॥ अनादि-मध्यान्तम् आदि च मध्यं चान्तश् च न विद्यते यस्य सो ऽयम् अनादि-मध्यान्तस्, तं त्वाम् अनादि-मध्यान्तम् । अनन्त-वीर्यं न तव वीर्यस्यान्तो ऽस्तीत्य् अनन्त-वीर्यस्, तं त्वाम् अनन्त-वीर्यम् । तथानन्त-बाहुम् अनन्ता बाहवो यस्य तव स त्वम्, अनन्त-बाहुस् तं त्वाम् अनन्त-बाहुम् । शशि-सूर्य-नेत्रं शशि-सूर्यौ नेत्रे यस्य तव स त्वं शशि-सूर्य-नेत्रस्, तं त्वां शशि-सूर्य-नेत्रं चन्द्रादित्य-नयनम् । पश्यामि त्वां दीप्त-हुताश-वक्त्रं दीप्तश् चासौ हुताशश् च वक्त्रं यस्य तव स त्वं दीप्त-हुताश-वक्त्रस्, तं त्वां दीप्त-हुताश-वक्त्रम् । स्व-तेजसा विश्वम् इदं समस्तं तपन्तम् ॥ ============================== द्याव्-आपृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयैकेन दिशश् च सर्वाः । दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं लोक-त्रयं प्रव्यथितं महात्मन् ॥BhG_11.20॥ द्याव्-आपृथिव्योर् इदम् अन्तरं ह्य् अन्तरिक्षं व्याप्तं त्वयैकेन विश्व-रूप-धरेण दिशश् च सर्वा व्याप्ताः । दृष्ट्वा उपलभ्याद्भुतं विस्मापकं रूपम् इदं तवोग्रं क्रूरं लोकानां त्रयं लोक-त्रयं प्रव्यथितं भीतं प्रचलितं वा । हे महात्मन् ! अक्षुद्र-स्वभाव ॥BhGS_11.20॥ ============================== अथाधुना पुरा यद् वा जयेम यदि वा नो जयेयुः [Gãtà 2.6] इत्य् अर्जुनस्य यः संशय आसीत्, तन्-निर्णयाय पाण्डव-जयम् ऐकान्तिकं दर्शयामीति प्रवृत्तो भगवान् । तं पश्यन्न् आह । किं च - अमी हि त्वा सुर-संघा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्य् उक्त्वा महर्षि-सिद्ध-संघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥BhG_11.21॥ अमी हि युध्यमाना योद्धारस् त्वा त्वां सुर-संघाः ये ऽत्र भू-भारावतारायावतीर्णा वस्व्-आदि-देव-संघा मनुष्य-संस्थानास् त्वां विशन्ति प्रविशन्तो दृश्यन्ते । तत्र केचित् भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वाम् अन्ये पलायने ऽप्य् अशक्ताः सन्तः । युद्धे प्रत्युपस्थित उत्पातादि-निमित्तानि उपलक्ष्य स्वस्त्य् अस्तु जगत इति उक्त्वा महर्षि-सिद्ध-संघाः महर्षीणां सिद्धानां च संघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः संपूर्णाभिः ॥BhGS_11.21॥ ============================== किं चान्यत् - रुद्रादित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च । गन्धर्व-यक्षासुर-सिद्ध-संघा वीक्षन्ते त्वां विस्मिताश् चैव सर्वे ॥BhG_11.22॥ रुद्रादित्याः वसवो ये च साध्याः रुद्रादयो गणाः विश्वे-देवा अश्विनौ च देवौ मरुतश् च ऊष्मपा च पितरः, गन्धर्वयक्षासुरसिद्धसंघाः गन्धर्षः हाहाहूहूप्रभृतयो यक्षाः कुबेरप्रभृतयो ऽसुराः विरोचनप्रभृतयः सिद्धाः कपिलादयस् तेषां संघाः गन्धर्वयक्षासुरसिद्धसंघाः, ते वीक्षन्ते पश्यन्ति त्वां विस्मिताः विस्मयमापन्नाः सन्तस् ते एव सर्वे ॥BhGS_11.22॥ ============================== यस्मात् - रूपं महत् ते बहु-वक्त्र-नेत्रं महा-बाहो बहु-बाहूरु-पादम् । बहूदरं बहु-दंष्ट्रा-करालं दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ॥BhG_11.23॥ रूपं महद् अतिप्रमाणं ते तव बहु-वक्त्र-नेत्रं बहूनि वक्त्राणि मुखानि चक्षूंषि च यस्मिन् तद् रूपं बहु-वक्त्र-नेत्रम् । हे महा-बाहो ! बहु-बाहूरु-पादं बहवो बाहव ऊरवः पादाश् च यस्मिन् रूपे तद् बहु-बाहूरु-पादम् । किं च, बहूदरं बहूनि उदराणि यस्मिन्न् इति बहूदरम् । बहु-दंष्ट्रा-करालं बह्वीभिर् दंष्ट्राभिः करालं विकृतं तद् बहु-दंष्ट्रा-करालम् । दृष्ट्वा रूपम् ईदृशं लोका लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिता भयेन । तथाहम् अपि ॥BhGS_11.23॥ ============================== तत्रेदं कारणम् - नभः-स्पृशं दीप्तम् अनेक-वर्णं व्यात्ताननं दीप्त-विशाल-नेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥BhG_11.24॥ नभः-स्पृशं द्यु-स्पर्शम् इत्य् अर्थः । दीप्तं प्रज्वलितम् । अनेक-वर्णम् अनेके वर्णा भयङ्कराः नाना-संस्थाना यस्मिन् त्वयि तं त्वाम् अनेक-वर्णम् । व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननम् । दीप्त-विशाल-नेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तं त्वां दीप्त-विशाल-नेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतो ऽन्तरात्मा मनो यस्य मम सो ऽहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्यं न विन्दामि न लभे शमं चोपशमनं मनस्-तुष्टिम् । हे विष्णो ॥BhGS_11.24॥ ============================== कस्मात् ? दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वैव कालानल-संनिभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्-निवास ॥BhG_11.25॥ दंष्ट्रा-करालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्वैवोपलभ्य कालानल-संनिभानि प्रलय-काले लोकानां दाहको ऽग्निः कालानलस् तत्-सदृशानि कालानल-संनिभानि मुखानि दृष्ट्वेत्य् एतत् । दिशः पूर्वापर-विवेकेन न जाने दिङ्-मूढो जातो ऽस्मि । अतो न लभे च नोपलभे च शर्म सुखम् । अतः प्रसीद प्रसन्नो भव हे देवेश, जगन्-निवास ॥BhGS_11.25॥ ============================== येभ्यो मम पराजयाशङ्का यासीत् सा चापगता । यतः - अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपाल-संघैः । भीष्मो द्रोणः सूत-पुत्रस् तथासौ सहास्मदीयैर् अपि योध-मुख्यैः ॥BhG_11.26॥ अमी च त्वां धृतराष्ट्रस्य पुत्राः दुर्योधन-प्रभृतयः - त्वरमाणाः विशन्तीति व्यवहितेन संबन्धः - सर्वे सहैव सहिताः अवनि-पाल-संघैर् अवनिं पृथ्वीं पालयन्तीत्य् अवनि-पालास् तेषां संघैः, किं च भीष्मो द्रोणः सूत-पुत्रः कर्णस् तथासौ सहास्मदीयैर् अपि धृष्टद्युम्न-प्रभृतिभिर् योध-मुख्यैर् योधानां मुख्यैः प्रधानैः सह ॥BhGS_11.26॥ ============================== किं च - वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्रा-करालानि भयानकानि । केचिद् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ॥BhG_11.27॥ वक्त्राणि मुखानि ते तव त्वरमाणास् त्वरा-युक्ताः सन्तो विशन्ति । किं-विशिष्टनि मुखानि ? दंष्ट्रा-करालानि भयानकानि भयङ्कराणि । किं च, केचित् मुखानि प्रविष्टानां मध्ये विलग्ना दशनान्तरेषु मांसम् इव भक्षितं संदृश्यन्त उपलभ्यन्ते चूर्णितैश् चूर्णीकृतैर् उत्तमाङ्गैः शिरोभिः ॥BhGS_11.27॥ ============================== कथं प्रविशन्ति मुखानि ? इत्य् आह - यथा नदीनां बहवो ऽम्बु-वेगाः समुद्रम् एवाभिमुखा द्रवन्ति । तथा तवामी नर-लोक-वीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥BhG_11.28॥ यथा नदीनां स्रवन्तीनां बहवो ऽनेके ऽम्बूनां वेगा अम्बु-वेगास् त्वरा-विशेषाः समुद्रम् एवाभिमुखाः प्रतिमुखा द्रवन्ति प्रविशन्ति । तथा तद्वत् तवामी भीष्मादयो नर-लोक-वीरा मनुष्य-लोके शूराः विशन्ति वक्त्राण्य् अभिविज्वलन्ति प्रकाशमानानि ॥BhGS_11.28॥ ============================== ते किम्-अर्थं प्रविशन्ति कथं च ? इत्य् आह - यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्ध-वेगाः । तथैव नाशाय विशन्ति लोकास् तवापि वक्त्राणि समृद्ध-वेगाः ॥BhG_11.29॥ यथा प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः पक्षिणो विशन्ति नाशाय विनाशाय समृद्ध-वेगाः समृद्ध उद्भूतो वेगो गतिर् येषां ते समृद्ध-वेगाः । तथैव नाशाय विशन्ति लोकाः प्राणिनस् तवापि वक्त्राणि समृद्ध-वेगाः ॥BhGS_11.29॥ ============================== त्वं पुनः - लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः । तेजोभिर् आपूर्य जगत् समग्रं भासस् तवोग्राः प्रतपन्ति विष्णो ॥BhG_11.30॥ लेलिह्यसे आस्वादयसि ग्रसमानो ऽन्तः प्रवेशयन् समन्तात् समन्ततः लोकान् समग्रान् समस्तान् वदनैर् वक्त्रैर् ज्वलद्भिर् दीप्यमानैस् तेजोभिर् आपूर्य संव्याप्य जगत् समग्रं सहाग्रेण समस्तम् इत्य् एतत् । किं च, भासो दीप्तयस् तवोग्राः क्रूराः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापन-शील ॥BhGS_11.30॥ ============================== यतः एवम् उग्र-स्वभावः, अतः - आख्याहि मे को भवान् उग्र-रूपो नमो ऽस्तु ते देव-वर प्रसीद । विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥BhG_11.31॥ आख्याहि कथय मे मह्यं को भवान् उग्र-रूपः क्रूराकारः । नमो ऽस्तु ते तुभ्यं हे देव-वर देवानां प्रधान, प्रसीद प्रसादं कुरु । विज्ञातुं विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम् आदौ भवम् आद्यम्, न हि यस्मात् प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टम् ॥BhGS_11.31॥ ============================== श्री-भगवान् उवाच - कालो ऽस्मि लोक-क्षय-कृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः । ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ॥BhG_11.32॥ कालो ऽस्मि लोक-क्षय-कृत् लोकानां क्षयं करोतीति लोक-क्षय-कृत् प्रवृद्धो वृद्धिं गतः । यद्-अर्थं प्रवृद्धस् तच् छृणु - लोकान् समाहर्तुं संहर्तुम् इहास्मिन् काले प्रवृत्तः । ऋते ऽपि विनापि त्वा त्वां न भविष्यन्ति भीष्म-द्रोण-कर्ण-प्रभृतयः सर्वे, येभ्यस् तव आशङ्का, ये ऽवस्थिताः प्रत्यनीकेषु अनीकम् अनीकं प्रति प्रत्यनीकेषु प्रतिपक्ष-भूतेषु अनीकेषु योधा योद्धारः ॥BhGS_11.32॥ ============================== यस्माद् एवम् - तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्यसाचिन् ॥BhG_11.33॥ तस्मात् त्वम् उत्तिष्ठ भीष्म-प्रभृतयो ऽतिरथा अजेया देवैर् अप्य् अर्जुनेन जिता इति यशः लभस्व । केवलं पुण्यैर् हि तत् प्राप्यते । जित्वा शत्रून् दुर्योधन-प्रभृतीन् भुङ्क्ष्व राज्यं समृद्धम् असपत्नम् अकण्टकम् । मयैवैते निहता निश्चयेन हताः प्राणैर् वियोजिताः पूर्वम् एव । निमित्त-मात्रं भव त्वम् । हे सव्यसाचिन् ! सव्येन वामेनापि हस्तेन शराणां क्षेपात् सव्यसाचीत्य् उच्यते ऽर्जुनः ॥BhGS_11.33॥ ============================== द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यान् अपि योध-वीरान् । मया हतांस् त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥BhG_11.34॥ द्रोणं च, येषु येषु योधेष्व् अर्जुनस्याशङ्का तांस् तान् व्यपदिशति भगवान् मया हतान् इति । तत्र द्रोण-भीष्मयोस् तावत् प्रसिद्धम् आशङ्का-कारणम् । द्रोणस् तु धनुर्-वेदाचार्यो दिव्यास्त्र-संपन्नः । आत्मनश् च विशेषतो गुरुर् गरिष्ठः । भीष्मश् च स्वच्छन्द-मृत्युर् दिव्यास्त्र-संपन्नश् च परशुरामेण द्वन्द्व-युद्धम् अगमत्, न च पराजितः । तथा जयद्रथः । यस्य पिता तपश् चरति मम पुत्रस्य शिरो भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यतीति । कर्णो ऽपि वासव-दत्तया शक्त्या त्व् अमोघया संपन्नः सूर्य-पुत्रः कानीनो यतः, अतस् तन्-नाम्नैव निर्देशः । मया हतान् त्वं जहि निमित्त-मात्रेण । मा व्यथिष्ठास् तेभ्यो भयं मा कार्षीः । युध्यस्व जेतासि दुर्योधन-प्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ॥BhGS_11.34॥ ============================== संजय उवाच - एतच् छ्रुत्वा वचनं केशवस्य कृताञ्जलिर् वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं स-गद्गदं भीत-भीतः प्रणम्य ॥BhG_11.35॥ एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा । भूयः पुनर् एवाहोक्तवान् कृष्णं स-गद्गदं भयाविष्टस्य दुःखाभिघातात् स्नेहाविष्टस्य च हर्षोद्भवात्, अश्रु-पूर्ण-नेत्रत्वे सति श्लेष्मणा कण्ठावरोधः । ततश् च वाचो ऽपाटवं मन्द-शब्दत्वं यत् स-गद्गदस् तेन सह वर्ततेति स-गद्गदं वचनम् आहेति वचन-क्रिया-विशेषणम् एतत् । भीत-भीतः पुनः पुनर् भयाविष्ट-चेताः सन् प्रणम्य प्रह्वो भूत्वा । आहेति व्यवहितेन संबन्धः ॥BhGS_11.35॥ ============================== अर्जुन उवाच - स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-संघाः ॥BhG_11.36॥ स्थाने युक्तम् । किं तत् ? तव प्रकीत्र्या त्वन्-माहात्म्य-कीर्तनेन श्रुतेन । हे हृषीकेश ! यत् जगत् प्रहृष्यति प्रहर्षम् उपैति, तत् स्थाने युक्तम् इत्य् अर्थः । अथवा विषय-विशेषणं स्थान इति । युक्तो हर्षादि-विषयो भगवान्, यत ईश्वरः सर्वात्मा सर्व-भूत-सुहृच् चेति । तथानुरज्यते ऽनुरागं चोपैति । तच् च विषय इति व्याख्येयम् । किं च, रक्षांसि भीतानि भयाविष्टनि दिशो द्रवन्ति गच्छन्ति । तच् च स्थाने विषये । सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्ध-संघाः सिद्धानां समुदायाः कपिलादीनाम्, तच् च स्थाने ॥BhGS_11.36॥ ============================== भगवतो हर्षादि-विषयत्वे हेतुं दर्शयति - कस्माच् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणो ऽप्य् आदि-कर्त्रे । अनन्त देवेश जगन्-निवास त्वम् अक्षरं सद् असत् तत्-परं यत् ॥BhG_11.37॥ कस्माच् च हेतोस् ते तुभ्यं न नमेरन् नमस्कुर्युर् हे महात्मन् ! गरीयसे गुरुतराय । यतो ब्रह्मणो हिरण्यगर्भस्यापि आदि-कर्ता कारणम् अतस् तस्माद् आदि-कर्त्रे । कथम् एते न नमस्कुर्युः ? अतो हर्षादीनां नमस्कारस्य च स्थानं त्वम् अर्हो विषय इत्य् अर्थः । हे ऽनन्त देवेश हे जगन्-निवास त्वम् अक्षरं तत् परम्, यद् वेदान्तेषु श्रूयते । किं तत् ? सद् असद् इति । सद् विद्यमानम्, असच् च यत्र नास्तीति बुद्धिः । त उपधान-भूते सद्-असती यस्याक्षरस्य, यद्-द्वारेण सद् असद् इत्य् उपचर्यते । परमार्थतस् तु सद्-असतोः परं तत् अक्षरं यद् अक्षरं वेद-विदो वदन्ति [Gãtà 8.11] | तत् त्वम् एव, नान्यद् इत्य् अभिप्रायः ॥BhGS_11.37॥ ============================== पुनर् अपि स्तौति - त्वम् आदि-देवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्त-रूप ॥BhG_11.38॥ त्वम् आदि-देवो जगतः स्रष्टृत्वात् । पुरुषः, पुरि शयनात् पुराणश् चिरन्तनस् त्वम् एवास्य विश्वस्य परं प्रकृष्टं निधानं निधीयते ऽस्मिन् जगत् सर्वं महा-प्रलयादाव् इति । किं च, वेत्तासि, वेदितासि सर्वस्यैव वेद्य-जातस्य । यच् च वेद्यं वेदनार्हं तच् चासि परं च धाम परमं पदं वैष्णवम् । त्वया ततं व्याप्तं विश्वं समस्तम् । हे ऽनन्त-रूप ! अन्तो न विद्यते तव रूपाणाम् ॥BhGS_11.38॥ ============================== किं च - वायुर् यमो ऽग्निर् वरुणः शशाङ्कः प्रजापतिस् त्वं प्रपितामहश् च । नमो नमस् ते ऽस्तु सहस्र-कृत्वः पुनश् च भूयो ऽपि नमो नमस् ते ॥BhG_11.39॥ वायुस् त्वं यमश् चाग्निः वरुणो ऽपां पतिः शशाङ्कश् चन्द्रमाः प्रजापतिस् त्वं कश्यपादिः प्रपितामहश् च पितामहस्यापि पिता प्रपितामहः, ब्रह्मणो ऽपि पिता इत्य् अर्थः । नमो नमस् ते तुभ्यम् अस्तु सहस्र-कृत्वः । पुनश् च भूयो ऽपि नमो नमस् ते । बहुशो नमस्कार-क्रियाभ्यासावृत्ति-गणनं कृत्व-सुचोच्यते । पुनश् च भूयो ऽपीति श्रद्धा-भक्त-यति-शयाद् अपरितोषम् आत्मनो दर्शयति ॥BhGS_11.39॥ ============================== तथा - नमः पुरस्ताद् अथ पृष्ठतस् ते नमो ऽस्तु ते सर्वत एव सर्व । अनन्त-वीर्यामित-विक्रमस् त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ॥BhG_11.40॥ नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम्, अथ पृष्ठतस् ते पृष्ठतो ऽपि च ते नमो ऽस्तु ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय । हे सर्व ! अनन्त-वीर्यामित-विक्रमो ऽनन्तं वीर्यम् अस्य, अमितो विक्रमो ऽस्य । वीर्यं सामर्थ्यं विक्रमः पराक्रमः । वीर्यवान् अपि कश्चित् शत्रु-वधादि-विषये न पराक्रमते, मन्द-पराक्रमो वा । त्वं त्व् अनन्त-वीर्यो ऽमित-विक्रमश् चेत्य् अनन्त-वीर्यामित-विक्रमः । सर्वं समस्तं जगत् समाप्नोषि सम्यग् एकेनात्मना व्याप्नोषि यतः, ततस् तस्माद् असि भवसि सर्वस् त्वम् । त्वया विनाभूतं न किंचिद् अस्तीत्य् अभिप्रायः ॥BhGS_11.40॥ ============================== यतो ऽहं त्वन्-माहात्म्यापरिज्ञानाद् अपराद्धः । अतः - सखेति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि ॥BhG_11.41॥ सखा समान-वया इति मत्वा ज्ञात्वा विपरीत-बुद्ध्या प्रसभम् अभिभूय प्रसह्य यद् उक्तं हे कृष्ण हे यादव हे सखेति चाजानताज्ञानिना मूढेन । किम् अजानता ? इत्य् आह - महिमानं माहात्म्यं तवेदम् ईश्वरस्य विश्व-रूपम् । तवेदं महिमानम् अजानतेति वैयधिकरण्येन संबन्धः । तवेमम् इति पाठो यद्य् अस्ति, तदा सामानाधिकरण्यम् एव । मया प्रमादात् विक्षिप्त-चित्ततया, प्रणयेन वापि । प्रणयो नाम स्नेह-निमित्तो विस्रम्भः । तेनापि कारणेन यद् उक्तवान् अस्मि ॥BhGS_11.41॥ ============================== यच् चावहासार्थम् असत्कृतो ऽसि विहार-शय्यासन-भोजनेषु । एको ऽथ वाप्य् अच्युत तत्-समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥BhG_11.42॥ यच् चावहासार्थं परिहास-प्रयोजनायासत्कृतः परिभूतो ऽसि भवसि । क्व ? विहार-शय्यासन-भोजनेषु । विहरणं विहारः पाद-व्यायामः, शयनं शय्या, आसनम् आस्थायिका, भोजनम् अदनम्, इत्य् एतेषु विहार-शय्यासन-भोजनेषु, एकः परोक्षः सन्न् असत्कृतो ऽसि परिभूतो ऽसि । अथवापि हे ऽच्युत ! तत् समक्षम्, तच्-छब्दः क्रिया-विशेषणार्थः, प्रत्यक्षं वासत्कृतो ऽसि तत् सर्वम् अपराध-जातं क्षामये क्षमां कारये त्वाम् अहम् अप्रमेयं प्रमाणातीतम् ॥BhGS_11.42॥ ============================== यतस् त्वम् - पितासि लोकस्य चराचरस्य त्वम् अस्य पूज्यश् च गुरुर् गरीयान् । न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोक-त्रये ऽप्य् अप्रतिम-प्रभाव ॥BhG_11.43॥ पितासि जनयितासि लोकस्य प्राणि-जातस्य चराचरस्य स्थावर-जङ्गमस्य । न केवलं त्वम् अस्य जगतः पिता । पूज्यश् च पूजार्हः, यतो गुरुर् गरीयान् गुरुतरः । कस्माद् गुरुतरस् त्वम् इत्य् आह - न त्वत्-समस् त्वत्-तुल्यो ऽस्ति । न हीश्वर-द्वयं संभवति, अनेके वरत्वे व्यवहारानुपपत्तेः । त्वत्-सम एव तावद् अन्यो न संभवति । कुत एवान्यो ऽभ्यधिकः स्यात् लोक-त्रये ऽपि सर्वस्मिन् ? अप्रतिम-प्रभाव ! प्रतिमीयते यया सा प्रतिमा, न विद्यते प्रतिमा यस्य तव प्रभावस्य स त्वम् अप्रतिम-प्रभावो हे ऽप्रतिम-प्रभाव निरतिशय-प्रभाव इत्य् अर्थः ॥BhGS_11.43॥ ============================== यत एवम् - तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वाम् अहम् ईशम् ईड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥BhG_11.44॥ तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैर् धृत्वा कायं शरीरम्, प्रसादये प्रसादं कारये त्वाम् अहम् ईशम् ईशितारम्, ईड्यं स्तुत्यम् । त्वं पुनः पुत्रस्यापराधं पिता यथा क्षमते, सर्वं सखेव सख्युर् अपराधम्, यथा वा प्रियः प्रियाया अपराधं क्षमते । एवम् अर्हसि हे देव ! सोढुं प्रसहितुम् क्षन्तुम् इत्य् अर्थः ॥BhGS_11.44॥ ============================== अदृष्ट-पूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तद् एव मे दर्शय देव रूपं प्रसीद देवेश जगन्-निवास ॥BhG_11.45॥ अदृष्ट-पूर्वं न कदाचिद् अपि दृष्ट-पूर्वम् इदं विश्व-रूपं तव मयान्यैर्वा, तत् अहं दृष्ट्वा हृषितो ऽस्मि । भयेन च प्रव्यथितं मनः मे । अतस् तद् एव मे मम दर्शय हे देव रूपं यत् मत्सखम् । प्रसीद देवेश, जगन्-निवास जगतो निवासो जगन्-निवासः, हे जगन्-निवास ॥BhGS_11.45॥ ============================== किरीटिनं गदिनं चक्र-हस्तम् इच्छामि त्वां द्रष्टुम् अहं तथैव । तेनैव रूपेण चतुर्-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ॥BhG_11.46॥ किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्र-हस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहम्, तथैव पूर्ववद् इत्य् अर्थः । यत एवम्, तस्मात् तेनैव रूपेण वसुदेव-पुत्र-रूपेण चतुर्-भुजेन, सहस्र-बाहो ! वार्तमानिकेन विश्व-रूपेण, भव विश्व-मूर्ते । उपसंहृत्य विश्व-रूपम्, तेनैव रूपेण भवेत्य् अर्थः ॥BhGS_11.46॥ ============================== अर्जुनं भीतम् उपलभ्य, उपसंहृत्य विश्व-रूपम्, प्रिय-वचनेन आश्वासयन् श्री-भगवान् उवाच - मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितम् आत्म-योगात् । तेजो-मयं विश्वम् अनन्तम् आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ॥BhG_11.47॥ मया प्रसन्नेन, प्रसादो नाम त्वय्य् अनुग्रह-बुद्धिः, तद्वता प्रसन्नेन मया तव । हे ऽर्जुन ! इदं परं रूपं विश्व-रूपं दर्शितम् आत्म-योगाद् आत्मन ऐश्वर्यस्य सामर्थ्यात् । तेजो-मयं तेजः-प्रायं विश्वं समस्तम् अनन्तम् अन्त-रहितं आदौ भवम् आद्यं, यद् रूपं मे मम त्वद्-अन्येन त्वत्तो ऽन्येन केनचिन् न दृष्ट-पूर्वम् ॥BhGS_11.47॥ ============================== आत्मनो मम रूप-दर्शनेन कृतार्थ एव त्वं संवृत्त इति तत् स्तौति - न वेद यज्ञाध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः । एवं-रूपः शक्य अहं नृ-लोके द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर ॥BhG_11.48॥ न वेद-यज्ञाध्ययनैश् चतुर्णाम् अपि वेदानाम् अध्ययनैर् यथावत् यज्ञाध्ययनैश् च - वेदाध्ययनैर् एव यज्ञाध्ययनस्य सिद्धत्वात् पृथक् यज्ञाध्ययन-ग्रहणं यज्ञ-विज्ञानोपलक्षणार्थम् - तथा न दानैस् तुला-पुरुषादिभिः, न च क्रियाभिर् अग्निहोत्रादिभिः श्रौतादिभिः, नापि तपोभिर् उग्रैश् चान्द्रायणादिभिर् उग्रैर् घोरैः, एवं-रूपो यथा-दर्शितं विश्व-रूपं यस्य सो ऽहम् एवं-रूपो न शक्यो ऽहं नृ-लोके मनुष्य-लोके द्रष्टुं त्वद्-अन्येन त्वत्तो ऽन्येन कुर-प्रवीर ॥BhGS_11.48॥ ============================== मा ते व्यथा मा च विमूढ-भावो दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् । व्यपेत-भीः प्रीत-मनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ॥BhG_11.49॥ मा ते व्यथा मा भूत् ते भयम्, मा च विमूढ-भावो विमूढ-चित्तता, दृष्ट्वोपलभ्य रूपं घोरम् ईदृक् यथा-दर्शितं ममेदम् । व्यपेत-भीर् विगत-भयः, प्रीत-मनाश् च सन् पुनर् भूयस् त्वं तद् एव चतुर्-भुजं रूपं शङ्ख-चक्र-गदाधरं तवेष्टं रूपम् इदं प्रपश्य ॥BhGS_11.49॥ ============================== संजय उवाच - इत्य् अर्जुनं वासुदेवस् तथोक्त्वा स्वकं रूपं दर्शयाम् आस भूयः । आश्वासयाम् आस च भीतम् एनं भूत्वा पुनः सौम्य-वपुर् महात्मा ॥BhG_11.50॥ इत्य् एवम् अर्जुनं वासुदेवस् तथा-भूतं वचनम् उक्त्वा, स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनः । आश्वासयामास च आश्वासितवान् भीतम् एनम्, भूत्वा पुनः सौम्य-वपुः प्रसन्न-देहो महात्मा ॥BhGS_11.50॥ ============================== अर्जुन उवाच - दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीम् अस्मि संवृत्तः स-चेताः प्रकृतिं गतः ॥BhG_11.51॥ दृष्ट्वेदं मानुषं रूपं मत्-सखं प्रसन्नं तव सौम्यं जनार्दन, इदानीम्, अधुनास्मि संवृत्तः संजातः । किम् ? स-चेताः प्रसन्न-चित्तः प्रकृतिं स्वभावं गतश् चास्मि ॥BhGS_11.51॥ ============================== श्री-भगवान् उवाच - सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम । देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ॥BhG_11.52॥ सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्येति सुदुर्दर्शम् । इदं रूपं दृष्टवान् असि यन् मम, देवा अप्य् अस्य मम रूपस्य नित्यं सर्वदा दर्शन-काङ्क्षिणः । दर्शनेप्सवो ऽपि न त्वम् इव दृष्टवन्तः, न द्रक्ष्यन्ति चेत्य् अभिप्रायः ॥BhGS_11.52॥ ============================== कस्मात् ? - नाहं वेदैर् न तपसा न दानेन न चेज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥BhG_11.53॥ नाहं वेदैः ऋग्-यजुः-सामाथर्व-वेदैश् चतुर्भिर् अपि, न तपसा उग्रेण चान्द्रायणादिना, न दानेन गो-भू-हिरण्यादिना, न चेज्यया यज्ञेन पूजया वा शक्यः एवं-विधो यथा-दर्शित-प्रकारो द्रष्टुं दृष्टवान् असि मां यथा त्वम् ॥BhGS_11.53॥ ============================== कथं पुनः शक्य इत्य् उच्यते - भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥BhG_11.54॥ भक्त्या तु किं-विशिष्टया इत्य् आह - अनन्ययापृथग्-भूतया, भगवतो ऽन्यत्र पृथङ् न कदाचिद् अपि या भवति सा त्व् अनन्या भक्तिः । सर्वैर् अपि करणैः वासुदेवाद् अन्यन् न उपलभ्यते यया, सानन्या भक्तिः, तया भक्त्या शक्यो ऽहम् एवं-विधो विश्व-रूप-प्रकारो हे ऽर्जुन, ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षात्-कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परन्तप ॥BhGS_11.54॥ ============================== अधुना सर्वस्य गीता-शास्त्रस्य सार-भूतो ऽर्थो निःश्रेयसार्थो ऽनुष्ठेयत्वेन समुच्चित्योच्यते - मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः । निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥BhG_11.55॥ मत्-कर्म-कृन् मद्-अर्थं कर्म मत्-कर्म, तत् करोतीति मत्-कर्म-कृत् । मत्-परमः - करोति भृत्यः स्वामि-कर्म, न त्व् आत्मनः परमा प्रेत्य गन्तव्या गतिर् इति स्वामिनं प्रतिपद्यते । अयं तु मत्-कर्म-कृन् माम् एव परमां गतिं प्रतिपद्यते इति मत्-परमः, अहं परमः परा गतिर् यस्य सो ऽयं मत्-परमः । तथा मद्-भक्तो माम् एव सर्व-प्रकारैः सर्व-प्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्-भक्तः । सङ्ग-वर्जितो धन-पुत्र-मित्र-कलत्र-बन्धु-वर्गेषु सङ्ग-वर्जितः सङ्गः प्रीतिः स्नेहस् तद्-वर्जितः । निर्वैरो निर्गत-वैरः सर्व-भूतेषु शत्रु-भाव-रहित आत्मनो ' त्यन्तापकार-प्रवृत्तेष्व् अपि । य ईदृशो मद्-भक्तः स माम् एति । अहम् एव तस्य परा गतिः, नान्या गतिः काचित् भवति । अयं तवोपदेश इष्टो मया उपदिष्टः । हे पाण्डाव ! इति ॥BhGS_11.55॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये एकादशो ऽध्यायः ॥11॥ __________________________________________________________ BhG 12 atha bhakti-yogo नाम द्वादशो ऽध्यायः (श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्) द्वितीयाध्याय-प्रभृतिषु विभूत्य्-अन्तेषु अध्यायेषु परमात्मनो ब्रह्मणो ऽक्षरस्य विध्वस्त-सर्वोपाधि-विशेषस्योपासनम् उक्तम् । सर्व-योगैश्वर्य-सर्व-ज्ञान-शक्तिमत्-सत्त्वोपाधेर् ईश्वरस्य तत्र चोपासनं तत्र तत्रोक्तम् । विश्व-रूपाध्याये त्व् ऐश्वरम् आद्यं समस्त-जगद्-आत्म-रूपं विश्व-रूपं त्वदीयं दर्शितम् उपासनार्थम् एव त्वया । तच् च दर्शयित्वा उक्तवान् असि मत्-कर्म-कृद् [Gãtà 11.55] इत्य् आदि । अतो ऽहम् अनयोर् उभयोः पक्षयोर् विशिष्टतर-बुभुत्सया त्वां पृच्छामीत्य् अर्जुन उवाच - एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते । ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥BhG_12.1॥ एवम् इत्य् अतीतानन्तर-लोकेन उक्तम् अर्थं परामृशति मत्-कर्म-कृद् इत्य् आदिना । एवं सतत-युक्ताः, नैरन्तर्येण भगवत्-कर्मादौ यथोक्ते ऽर्थे समाहिताः सन्तः प्रवृत्ता इत्य् अर्थः । ये भक्ता अनन्य-शरणाः सन्तस् त्वां यथा-दर्शितं विश्व-रूपं पर्युपासते ध्यायन्ति । ये चान्ये ऽपि त्यक्त-सर्वेषणाः संन्यस्त-सर्व-कर्माणो यथा-विशेषितं ब्रह्माक्षरं निरस्त-सर्वोपाधित्वाद् अव्यक्तम् अकरण-गोचरम् । यद् धि करण-गोचरं तद् व्यक्तम् उच्यते, अञ्जेर् धातोस् तत्-कर्मकत्वात् । इदं त्व् अक्षरं तद्-विपरीतम्, शिष्टौ च उच्यमानैर् विशेषणैर् विशिष्टम्, तद् ये चापि पर्युपासते, तेषाम् उभयेषां मध्ये के योगि-वित्तमाः ? के ऽतिशयेन योग-विद इत्य् अर्थः ॥BhGS_12.1॥ ============================== श्री-भगवान् उवाच - ये त्व् अक्षरोपासकाः सम्यग्-दर्शिनो निवृत्तैषणास् ते तावत् तिष्ठन्तु । तान् प्रति यद् वक्तव्यम्, तद् उपरिष्टाद् वक्ष्यामः । ये त्व् इतरे - मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते । श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥BhG_12.2॥ मयि विश्व-रूपे परमेश्वर आवेश्य समाधाय मनो ये भक्ताः सन्तः, मां सर्व-योगे वराणाम् अधीश्वरं सर्वज्ञं विमुक्त-रागादि-क्लेश-तिमिर-दृष्टिम्, नित्य-युक्ता अतीतानन्तराध्यायान्तोक्त-श्लोकार्थ-न्यायेन सतत-युक्ताः सन्त उपासते श्रद्धया परया प्रकृष्टयोपेताः, ते मे मम मता अभिप्रेता युक्ततमा इति । नैरन्तर्येण हि ते मच्-चित्ततयाहो-रात्रम् अतिवाहयन्ति । अतो युक्तं तान् प्रति युक्ततमा इति वक्तुम् ॥BhGS_12.2॥ ============================== किम् इतरे युक्ततमा न भवन्ति ? न । किंतु तान् प्रति यद् वक्तव्यम्, तच् छृणु - ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते । सर्वत्र-गम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥BhG_12.3॥ ये त्व् अक्षरम् अनिर्देश्यम्, अव्यक्तत्वाद् अशब्द-गोचरेति न निर्देष्टुं शक्यते, अतो ऽनिर्देश्यम् । अव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्य् अव्यक्तं पर्युपासते परि समन्ताद् उपासते । उपासनं नाम यथा-शास्त्रम् उपास्यस्यार्थस्य विषयी-करणेन सामीप्यम् उपगम्य तैल-धारावत् समान-प्रत्यय-प्रवाहेण दीर्घ-कालं यद् आसनम्, तद् उपासनम् आचक्षते । अक्षरस्य विशेषणम् आह - सर्वत्र-गं व्योमवद् व्याप्य् अचिन्त्यं चाव्यक्तत्वाद् अचिन्त्यम् । यद् धि करण-गोचरम्, तन् मनसापि चिन्त्यम्, तद्-विपरीतत्वाद् अचिन्त्यम् अक्षरम्, कूट-स्थं दृश्यमान-गुणम् अन्तर्-दोषं वस्तु कूटम् । कूट-रूपम् कूट-साक्ष्यम् इत्य् आदौ कूट-शब्दः प्रसिद्धो लोके । तथा चाविद्याद्य्-अनेक-संसार-बीजम् अन्तर्-दोषवन् माया-व्याकृतादि-शब्द-वाच्यतया मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [श्वेतु 4.10], मम माया दुरत्यया [Gãtà 7.14] इत्य् आदौ प्रसिद्धं यत् तत् कूटम्, तस्मिन् कूटे स्थितं कूट-स्थं तद्-अध्यक्षतया । अथवा, राशिर् इव स्थितं कूट-स्थम् अत एवाचलम् । यस्माद् अचलम्, तस्माद् ध्रुवम्, नित्यम् इत्य् अर्थः ॥BhGS_12.3॥ ============================== संनियम्येन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥BhG_12.4॥ संनियम्य सम्यक् नियम्य उपसंहृत्य इन्द्रिय-ग्रामम् इन्द्रिय-समुदायं सर्वत्र सर्वस्मिन् काले सम-बुद्धयः समा तुल्या बुद्धिर् येषाम् इष्टानिष्ट-प्राप्तौ ते सम-बुद्धयः । ते ये एवं-विधास् ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः । न तु तेषां वक्तव्यं किंचित् मां ते प्राप्नुवन्तीति । ज्ञानी त्व् आत्मैव मे मतम् इति ह्य् उक्तम् । न हि भगवत्-स्वरूपाणां सतां युक्ततमत्वम् अयुक्ततमत्वं वा वाच्यम् ॥BhGS_12.4॥ ============================== किं तु - क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् । अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥BhG_12.5॥ क्लेशो ऽधिकतरः । यद्यपि मत्-कर्मादि-पराणां क्लेशो ऽधिक एव । क्लेशो ऽधिकतरस् त्व् अक्षरात्मनां परमार्थ-दर्शिनां देहाभिमान-परित्याग-निमित्तः । अव्यक्तासक्त-चेतसाम् अव्यक्त आसक्तं चेतो येषां ते ऽव्यक्तासक्त-चेतसस् तेषाम् अव्यक्तासक्त-चेतसाम् । अव्यक्ता हि यस्माद् या गतिर् अक्षरात्मिका दुःखं सा देहवद्भिर् देहाभिमानवद्भिर् अवाप्यते । अतः क्लेशो ऽधिकतरः । अक्षरोपासकानां यद् वर्तनम्, तद् उपरिष्टाद् वक्ष्यामः ॥BhGS_12.5॥ ============================== ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥BhG_12.6॥ ये तु सर्वाणि कर्माणि मयीश्वरे संन्यस्य मत्-परा अहं परो येषां ते मत्-पराः सन्तो ऽनन्येनैवाविद्यमानम् अन्यत् आलम्बनं विश्व-रूपं देवम् आत्मानं मुक्त्वा यस्य सो ऽनन्यस् तेनानन्येनैव । केन ? योगेन समाधिना मां ध्यायन्तश् चिन्तयन्त उपासते ॥BhGS_12.6॥ ============================== तेषां किम् ? - तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् । भवामि नचिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥BhG_12.7॥ तेषां मद्-उपासनैक-पराणाम् अहम् ईश्वरः समुद्धर्ता । कुतः ? इत्य् आह - मृत्यु-संसार-सागरान् मृत्यु-युक्तः संसारो मृत्यु-संसारः, स एव सागर इव सागरः, दुस्तरत्वात्, तस्मात् मृत्यु-संसार-सागरात् अहं तेषां समुद्धर्ता भवामि न चिरात् । किं तर्हि ? क्षिप्रम् एव हे पार्थ, मयि आवेशित-चेतसां मयि विश्व-रूप आवेशितं समाहितं चेतो येषां ते मय्य् आवेशित-चेतसस् तेषाम् ॥BhGS_12.7॥ ============================== यत एवम्, तस्मात् - मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥BhG_12.8॥ मय्य् एव विश्व-रूप ईश्वरे मनः संकल्प-विकल्पात्मकं आधत्स्व स्थापय । मय्य् एवाध्यवसायं कुर्वतीं बुद्धिम् आधत्स्व निवेशय । ततस् ते किं स्याद् इति सृणु - निवसिष्यसि निवत्स्यसि निश्चयेन मद्-आत्मना मयि निवासं करिष्यसि । एवातः शरीर-पाताद् ऊर्ध्वम् । न संशयः, संशयो ऽत्र न कर्तव्यः ॥BhGS_12.8॥ ============================== अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततो माम् इच्छाप्तुं धनञ्जय ॥BhG_12.9॥ अथ एवं यथावोचं तथा मयि चित्तं समाधातुं स्थापयितुं स्थिरम् अचलं न शक्नोषि चेत्, ततः पश्चाद् अभ्यास-योगेन । चित्तस्यैकस्मिन् आलम्बने सर्वतः समाहृत्य पुनः पुनः स्थापनम् अभ्यासः । तत्-पूर्वको योगः समाधान-लक्षणस् तेनाभ्यास-योगेन मां विश्व-रूपम् इच्छ प्रार्थयस्व आप्तुं प्राप्तुम् । हे धनञ्जय ॥BhGS_12.9॥ ============================== अभ्यासे ऽप्य् असमर्थो ऽसि मत्-कर्म-परमो भव । मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥BhG_12.10॥ अभ्यासे ऽप्य् असमर्थो ऽस्य् अशक्तो ऽसि, तर्हि मत्-कर्म-परमो भव मद्-अर्थं कर्म मत्-कर्म तत्-परमः मत्-कर्म-परमः, मत्-कर्म-प्रधान इत्य् अर्थः । अभ्यासेन विना मद्-अर्थम् अपि कर्माणि केवलं कुर्वन् सिद्धिं सत्त्व-शुद्धि-योग-ज्ञान-प्राप्ति-द्वारेणावाप्स्यसि ॥BhGS_12.10॥ ============================== अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ॥BhG_12.11॥ अथ पुनर् एतद् अपि यद् उक्तं मत्-कर्म-परमत्वम्, तत् कर्तुम् अशक्तो ऽसि, मद्-योगम्, आश्रितो मयि क्रियमाणानि कर्माणि संन्यस्य यत् करणं तेषाम् अनुष्ठानं स मद्-योगः, तम् आश्रितः सन्, सर्व-कर्म-फल-त्यागं सर्वेषां कर्मणां फल-संन्यासं सर्व-कर्म-फल-त्यागं ततो ऽनन्तरं कुरु यतात्मवान् संयत-चित्तः सन् इत्य् अर्थः ॥BhGS_12.11॥ ============================== इदानीं सर्व-कर्म-फल-त्यागं स्तौति - श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्म-फल-त्यागस् त्यागाच् छान्तिर् अनन्तरम् ॥BhG_12.12॥ श्रेयो हि प्रशस्यतरं ज्ञानम् । कस्मात् ? विवेक-पूर्वकाद् अभ्यासात् । तस्माद् अपि ज्ञानाज् ज्ञान-पूर्वकं ध्यानं विशिष्यते । ज्ञानवतो ध्यानाद् अपि कर्म-फल-त्यागो विशिष्यत इत्य् अनुषज्यते । एवं कर्म-फल-त्यागात् पूर्व-विशेषणवतः शान्तिर् उपशमः स-हेतुकस्य संसारस्यानन्तरम् एव स्यात्, न तु कालान्तरम् अपेक्षते । अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ सर्व-कर्मणां फल-त्यागः श्रेयः-साधनम् उपदिष्टम्, न प्रथमम् एव । अतश् च श्रेयो हि ज्ञानम् अभ्यासाद् इत्य् उत्तरोत्तर-विशिष्टत्वोपदेशेन सर्व-कर्म-फल-त्यागः स्तूयते, संपन्न-साधनानुष्ठानाशक्तौ अनुष्ठेयत्वेन श्रुतत्वात् । केन साधर्म्येण स्तुतित्वम् ? यदा सर्वे प्रमुच्यन्त इति सर्व-काम-प्रहाणाद् अमृतत्वम् उक्तम् । तत् प्रसिद्धम् । कामाश् च सर्वे श्रौत-स्मार्त-कर्मणां फलानि । तत्-त्यागे च विदुषो ध्यान-निष्ठस्यानन्तरैव शान्तिर् इति सर्व-काम-त्याग-सामान्यम् अज्ञ-कर्म-फल-त्यागस्यास्तीति तत्-सामान्यात् सर्व-कर्म-फल-त्याग-स्तुतिर् इयं प्ररोचनार्था । यथागस्त्येन ब्राह्मणेन समुद्रः पीत इतीदानींतना अपि ब्राह्मणा ब्राह्मणत्व-सामान्यात् स्तूयन्ते, एवं कर्म-फल-त्यागात् कर्म-योगस्य श्रेयः साधनत्वम् अभिहितम् ॥BhGS_12.12॥ ============================== अत्र चात्मेश्वर-भेदम् आश्रित्य विश्व-रूप ईश्वरे चेतः-समाधान-लक्षणो योग उक्तः, ईश्वरार्थं कर्मानुष्ठानादि च । अथैतद् अप्य् अशक्तो ऽसि [Gãtà 12.11] इत्य् अज्ञान-कार्य-सूचनान् नाभेद-दर्शिनो ऽक्षरोपासकस्य कर्म-योग उपपद्यत इति दर्शयति । तथा कर्म-योगिनो ऽक्षरोपासनानुपपत्तिम् । ते प्राप्नुवन्ति माम् एव [Gãtà 12.4] इत्य् अक्षरोपासकानां कैवल्य-प्राप्तौ स्वातन्त्र्यम् उक्त्वा, इतरेषां पारतन्त्र्याद् ईश्वराधीनतां दर्शितवान् तेषाम् अहं समुद्धर्ता [Gãtà 12.7] इति । यदि हीश्वरस्यात्म-भूतास् ते मता अभेद-दर्शित्वात्, अक्षर-स्वरूपा एव त इति समुद्धरण-कर्म-वचनं तान् प्रत्य् अपेशलं स्यात् । यस्माच् चार्जुनस्यात्यन्तम् एव हितैषी भगवान् तस्य सम्यग्-दर्शनानन्वितं कर्म-योगं भेद-दृष्टिमन्तम् एव उपदिशति । न चात्मानम् ईश्वरं प्रमाणतो बुद्ध्वा कस्यचिद् गुण-भावं जिगमिषति कश्चिद्, विरोधात् । तस्माद् अक्षरोपासकानां सम्यग् दर्शन-निष्ठानां संन्यासिनां त्यक्त-सर्वेषणानाम् अद्वेष्टा सर्व-भूतानाम् इत्य् आदि-धर्म-पूगं साक्षाद् अमृतत्व-कारणं वक्ष्यामीति प्रवर्तते - अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः सम-दुःख-सुखः क्षमी ॥BhG_12.13॥ अद्वेष्टा सर्व-भूतानां न द्वेष्टा, आत्मनो दुःख-हेतुम् अपि न किंचिद् द्वेष्टि, सर्वाणि भूतान्य् आत्मत्वेन हि पश्यति । मैत्रो मित्र-भावो मैत्री मित्रतया वर्तत इति मैत्रः । करुण एव च, करुणा कृपा दुःखितेषु दया, तद्वान् करुणः, सर्व-भूताभय-प्रदः, संन्यासीत्य् अर्थः । निर्ममो मम-प्रत्यय-वर्जितः । निरहंकारो निर्गताहं-प्रत्ययः । सम-दुःख-सुखः समे दुःख-सुखे द्वेष-रागयोर् अप्रवर्तके यस्य स सम-दुःख-सुखः । क्षमी क्षमावान्, आक्रुष्टो ऽभिहतो वाविक्रिय एवास्ते ॥BhGS_12.13॥ ============================== संतुष्टः सततं योगी यतात्मा दृढ-निश्चयः । मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ॥BhG_12.14॥ संतुष्टः सततं नित्यं देह-स्थिति-कारणस्य लाभे ऽलाभे च उत्पन्नालं-प्रत्ययः । तथा गुणवल्-लाभे विपर्यये च संतुष्टः । सततं योगी समाहित-चित्तः । यतात्मा संयत-स्वभावः । दृढ-निश्चयो दृढः स्थिरो निश्चयो ऽध्यवसायो यस्यात्म-तत्त्व-विषये स दृढ-निश्चयः । मय्य् अर्पित-मनो-बुद्धिः संकल्प-विकल्पात्मकं मनः, अध्यवसाय-लक्षणा बुद्धिः, ते मय्य् एवार्पिते स्थापिते यस्य संन्यासिनः स मय्य् अर्पित-मनो-बुद्धिः । य ईदृशो मद्-भक्तः स मे प्रियः । प्रियो हि ज्ञानिनो ऽत्य् अर्थम् अहं स च मम प्रिय इति सप्तमे ऽध्याये सूचितम्, तद् इह प्रपञ्च्यते ॥BhGS_12.14॥ ============================== यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः । हर्षामर्ष-भयोद्वेगैर् मुक्तो यः स च मे प्रियः ॥BhG_12.15॥ यस्मात् संन्यासिनो नोद्विजते नोद्वेगं गच्छति न सन्तप्यते न संक्षुभ्यति लोकः, तथा लोकान् नोद्विजते च यः, हर्षामर्ष-भयोद्वेगैर् हर्षश् चामर्षश् च भयं चोद्वेगश् च तैर् हर्षामर्ष-भयोद्वेगैर् मुक्तः । हर्षः प्रिय-लाभे ऽन्तः-करणस्योत्कर्षो रोमाञ्चनाश्रुपातादि-लिङ्गः । अमर्षो ऽसहिष्णुता । भयं त्रासः । उद्वेग उद्विग्नता । तैर् मुक्तो यः स च मे प्रियः ॥BhGS_12.15॥ ============================== अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः । सर्वारम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ॥BhG_12.16॥ देहेन्द्रिय-विषय-संबन्धादिषु अपेक्षा-विषयेषु अनपेक्षो निःस्पृहः । शुचिर् बाह्येन आभ्यन्तरेण च शौचेन संपन्नः । दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यो यथावत् प्रतिपत्तुं समर्थः । उदासीनो न कस्यचित् मित्रादेः पक्षं भजते यः, स उदासीनो यतिः । गत-व्यथो गत-भयः । सर्वारम्भ-परित्यागी आरभ्यन्तेति । आरम्भा इहामुत्र-फल-भोगार्थानि काम-हेतूनि कर्माणि सर्वारम्भाः, तान् परित्यक्तुं शीलम् अस्येति सर्वारम्भ-परित्यागी यः मद्-भक्तः सः मे प्रियः ॥BhGS_12.16॥ ============================== किं च - यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥BhG_12.17॥ यो न हृष्यतीष्ट-प्राप्तौ, न द्वेष्ट्य् अनिष्ट-प्राप्तौ, न शोचति प्रिय-वियोगे, न चाप्राप्तं काङ्क्षति, शुभाशुभे कर्मणी परित्यक्तुं शीलम् अस्येति शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥BhGS_12.17॥ ============================== समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥BhG_12.18॥ समः शत्रौ च मित्रे च, तथा मानापमानयोः पूजा-परिभवयोः, शीतोष्ण-सुख-दुःखेषु समः । सर्वत्र च सङ्ग-विवर्जितः ॥BhGS_12.18॥ ============================== किं च - तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ॥BhG_12.19॥ तुल्य-निन्दा-स्तुतिः । निन्दा च स्तुतिश् च निन्दा-स्तुती । ते तुल्ये यस्य स तुल्य-निन्दा-स्तुतिः । मौनी मौनवान् संयत-वाक् । संतुष्टः येन केनचित् शरीर-स्थिति-हेतु-मात्रेण । तथा चोक्तम् - येन केनचिद् आच्छन्नो येन केनचिद् आशितः । यत्र क्वचन शायी स्यात् तं देवा ब्राह्मणं विदुः ॥ [Mbh 12.245.12] इति । किं च, अनिकेतो निकेत आश्रयो निवासो नियतो न विद्यते यस्य सो ऽनिकेतः, नागारे इत्य् आदि-स्मृत्य्-अन्तरात् । स्थिर-मतिः स्थिरा परमार्थ-विषया यस्य मतिः सः स्थिर-मतिः । भक्तिमान् मे प्रियो नरः ॥BhGS_12.19॥ ============================== अद्वेष्टा सर्व-भूतानाम् [Gãtà 12.13] इत्य् आदिनाक्षरोपासकानां निवृत्त-सर्वेषणानां संन्यासिनां परमार्थ-ज्ञान-निष्ठानां धर्म-जातं प्रक्रान्तम् उपसंह्रियते - ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते । श्रद्दधाना मत्-परमा भक्तास् ते ऽतीव मे प्रियाः ॥BhG_12.20॥ ये तु संन्यासिनो धर्म्यामृतं धर्माद् अनपेतं धर्म्यं च तद् अमृतं च तत्, अमृतत्व-हेतुत्वात्, इदं यथोक्तम्, अद्वेष्टा सर्व-भूतानाम् इत्य् आदिना पर्युपासते ऽनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्-परमाः यथोक्तो ऽहम् अक्षरात्मा परमो निरतिशया गतिर् येषां ते मत्-परमाः, मद्-भक्ताश् चोत्तमां परमार्थ-ज्ञान-लक्षणां भक्तिम् आश्रिताः, ते ऽतीव मे प्रियाः । प्रियो हि ज्ञानिनो ऽत्य् अर्थम् [Gãtà 7.18] इति यत् सूचितं तत् व्याख्यायेहोपसंहृतम् भक्तास् ते ऽतीव मे प्रिया इति । यस्माद् धर्म्यामृतम् इदं यथोक्तम् अनुतिष्ठन् भगवतो विष्णोः परमेश्वरस्यातीव प्रियो भवति, तस्माद् इदं धर्म्यामृतं मुमुक्षुणा यत्नतो ऽनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणेति वाक्यार्थः ॥BhGS_12.20॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये द्वादशो ऽध्यायः ॥ __________________________________________________________ BhG 13 [*NOTE: Numbering of this adhyaya out of tune with standard editions and probably defective; "13.33" missing!] atha क्षेत्र-क्षेत्रज्ञ-योगो नाम त्रयोदशो ऽध्यायः (श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्) सप्तमे ऽध्याये सूचिते द्वे प्रकृती ईश्वरस्य त्रिगुणात्मिकाष्टधा भिन्नापरा संसार-हेतुत्वात्, परा चान्या जीव-भूता क्षेत्रज्ञ-लक्षणेश्वरात्मिका । याभ्यां प्रकृतिभ्याम् ईश्वरो जगद्-उत्पत्ति-स्थिति-लय-हेतुत्वं प्रतिपद्यते । तत्र क्षेत्र-क्षेत्रज्ञ-लक्षण-प्रकृति-द्वय-निरूपण-द्वारेण तद्वत ईश्वरस्य तत्त्व-निर्धारणार्थं क्षेत्राध्याय आरभ्यते । अतीतानन्तराध्याये च अद्वेष्टा सर्व-भूतानां [Gãtà 12.13] इत्य् आदिना यावद्-अध्याय-परिसमाप्तिस् तावत् तत्त्व-ज्ञानिनां सन्न्यासिनां निष्ठा यथा ते वर्तन्त इत्य् एतद् उक्तम् । केन पुनस् ते तत्त्व-ज्ञानेन युक्ता यथोक्त-धर्माचरणाद् भगवतः प्रिया भवन्त्य् एवम् अर्थश् चायम् अध्याय आरभ्यते । प्रकृतिश् च त्रिगुणात्मिका सर्व-कार्य-करण-विषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थ-कर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते । सो ऽयं सङ्घात इदं शरीरम् । तद् एतद् भगवान् उवाच -- इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्-विदः ॥BhG_13.1॥ इदम् इति सर्व-नाम्नोक्तं विशिनष्टि शरिरम् इति । हे कौन्तेय ! क्षत-त्राणात् क्षयात् क्षरणात्, क्षेत्रवद् वास्मिन् कर्म-फल-निष्पत्तेः क्षेत्रम् इति । इति-शब्द एवं-शब्देदार्थकः । क्षेत्रम् इत्य् एवम् अभिधीयते कथ्यते । एतच् छरीरं क्षेत्रं यो वेत्ति विजानाति, आपाद-तल-मस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेनौपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञ इति । इति-शब्दः एवं-शब्द-पदार्थक एव पूर्ववत् । क्षेत्रज्ञः इत्य् एवम् आहुः । के ? तद्-विदस् तौ क्षेत्र-क्षेत्रज्ञौ ये विदन्ति ते तद्-विदः ॥BhGS_13.1॥ ============================== एवं क्षेत्र-क्षेत्रज्ञौ उक्तौ । किम् एतावन्-मात्रेण ज्ञानेन ज्ञातव्यौ? इति नेत्य् उच्यते - क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥BhG_13.2॥ क्षेत्रज्ञं यथोक्त-लक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि । सर्व-क्षेत्रेषु यः क्षेत्रज्ञो ब्रह्मादि-स्तम्ब-पर्यन्तानेक-क्षेत्रोपाधि-प्रविभक्तः । तं निरस्त-सर्वोपाधि-भेदं सद्-असद्-आदि-शब्द-प्रत्ययागोचरं विद्धीत्य् अभिप्रायः । हे भारत ! यस्मात् क्षेत्र-क्षेत्रज्ञेश्वर-याथात्म्य-व्यतिरेकेण न ज्ञान-गोचरम् अन्यद् अवशिष्टम् अस्ति, तस्मात् क्षेत्र-क्षेत्रज्ञयोर् ज्ञेय-भूतयोर् यज् ज्ञानं क्षेत्र-क्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तज् ज्ञानं सम्यग्-ज्ञानम् इति मतम् अभिप्रायः ममेश्वरस्य विष्णोः ॥ ननु सर्व-क्षेत्रेष्व् एक एवेश्वरः । नान्यस् तद्-व्यतिरिक्तो भोक्ता विद्यते चेत्, तत ईश्वरस्य संसारित्वं प्राप्तम् । ईश्वर-व्यतिरेकेण वा संसारिणो ऽन्यस्याभावात् संसाराभाव-प्रसङ्गः । तच् चोभयम् अनिष्टम्, बन्ध-मोक्ष-तद्-धेतु-शास्त्रानर्थक्य-प्रसङ्गात्, प्रत्यक्षादि-प्रमाण-विरोधाच् च । प्रत्यक्षेण तावत् सुख-दुःख-तद्-धेतु-लक्षणः संसार उपलभ्यते । जगद्-वैचित्र्योपलब्धे च धर्माधर्म-निमित्तः संसारो ऽनुमीयते । सर्वम् एतद् अनुपपन्नम् आत्मेश्वरैकत्वे । न । ज्ञानाज्ञानयोर् अन्यत्वेनोपपत्तेः । दूरम् एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता [KañhU 1.2.4] तथा तयोर् विद्याविद्या-विषययोः फल-भेदो ऽपि विरुद्धो निर्दिष्टः - श्रेयश् च प्रेयश् च [KañhU 1.2.2] इति । विद्या-विषयः श्रेयः, प्रेयस् त्व् अविद्या-कार्यम् इति । तथा च व्यासः - द्वाव् इमाव् अथ पन्थानौ [Mbh 12.241.6] इत्य् आदि, इमौ द्वाव् एव पन्थानाव् इत्य् आदि च । इह च द्वे निष्ठे उक्ते । अविद्या च सह कार्येण विद्यया हातव्येति श्रुति-स्मृति-न्यायेभ्यो ऽवगम्यते । श्रुतयस् तावत् - इह चेद् अवेदीद् अथ सत्यम् अस्ति न चेद् इहावेदीन् महती विनष्टिः [KenaU 2.5], तम् एवं विद्वान् अमृत इह भवति [तैत्ता 3.12], नान्यः पन्था विद्यते ऽयनाय [श्वेतु 3.8] विद्वान् न बिभेति कुतश्चन [तैत्तु 2.9] | अविदुषस् तु - अथ तस्य भयं भवति [तैत्तु 2.7], अविद्यायाम् अन्तरे वर्तमानाः [KañhU 1.2.5], ब्रह्म वेद ब्रह्मैव भवति [MuõóU 3.2.9], अन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद यथा पशुर् एवं स देवानाम् [BAU 1.4.10] | आत्मविद् यः स इदं सर्वं भवति [BAU 1.4.10], यदा चर्मवत् [श्वेतु 6.20] इत्य् आद्याः सहस्रशः । स्मृतयश् च - अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [Gãtà 5.25], इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः [Gãtà 5.19], समं पश्यन् हि सर्वत्र [Gãtà 13.29] इत्य् आद्याः । न्यायतश् च - सर्पान् कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति । अज्ञानतस् तत्र पतन्ति केचिज् ज्ञाने फलं पश्य यथा-विशिष्टम् ॥ [Mbh 12.201.17] इति । तथा च - देहादिषु आत्म-बुद्धिर् अविद्वान् राग-द्वेषादि-प्रयुक्तो धर्माधर्मानुष्ठान-कृज् जायते म्रियते चेत्य् अवगम्यते । देहादि-व्यतिरिक्तात्म-दर्शिनो राग-द्वेषादि-प्रहाणापेक्ष-धर्माधर्म-प्रवृत्त्य्-उपशमान् मुच्यन्त इति न केनचित् प्रत्याख्यातुं शक्यं न्यायतः । तत्रैवं सति, क्षेत्रज्ञस्येश्वरस्यैव सतो ऽविद्या-कृतोपाधि-भेदतः संसारित्वम् इव भवति, यथा देहाद्य्-आत्मत्वम् आत्मनः । सर्व-जन्तूनां हि प्रसिद्धो देहादिष्व् अनात्मसु आत्म-भावो निश्चितो ऽविद्या-कृतः, यथा स्थाणौ पुरुष-निश्चयः । न चैतावता पुरुष-धर्मः स्थाणोर् भवति, स्थाणु-धर्मो वा पुरुषस्य । तथा न चैतन्य-धर्मो देहस्य, देह-धर्मो वा चेतनस्य सुख-दुःख-मोहात्मकत्वादिर् आत्मनो न युक्तः । अविद्या-कृतत्वाविशेषात्, जरा-मृत्युवत् । न, अतुल्यत्वात् । इति चेत् - स्थाणु-पुरुषौ ज्ञेयाव् एव सन्तौ ज्ञात्रान्योन्यस्मिन्न् अध्यस्ताव् अविद्यया । देहात्मनोस् तु ज्ञेय-ज्ञात्रोर् एव इतरेतराध्यासः, इति न समो दृष्टान्तः । अतो देह-धर्मो ज्ञेयो ऽपि ज्ञातुर् आत्मनो भवतीति चेत्, न । अचैतन्यादि-प्रसङ्गात् । यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुख-दुःख-मोहेच्छादयो ज्ञातुर् भवन्ति, तर्हि, ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनो भवन्त्य् अविद्याध्यारोपिताः, जरा-मरणादयस् तु न भवन्तीति विशेष-हेतुर् वक्तव्यः । न भवन्तीत्य् अस्त्य् अनुमानम् - अविद्याध्यारोपितत्वाज् जरा-मरणादिवद् इति, हेयत्वात्, उपादेयत्वाच् चेत्य् आदि । तत्रैवं सति, कर्तृत्व-भोक्तृत्व-लक्षणः संसारो ज्ञेय-स्थो ज्ञातर्य् अविद्ययाध्यारोपित इति, न तेन ज्ञातुः किंचिद् दुष्यति । यथा बालैर् अध्यारोपितेनाकाशस्य तल-मलिनत्वादिना । एवं च सति, सर्व-क्षेत्रेष्व् अपि सतो भगवतः क्षेत्रज्ञस्येश्वरस्य संसारित्व-गन्ध-मात्रम् अपि नाशङ्कयम् । न हि क्वचिद् अपि लोके ऽविद्याध्यस्तेन धर्मेण कस्यचिद् उपकारो ऽपकारो वा दृष्टः । यत् तूक्तम् - न समो दृष्टान्त इति, तद् असत् । कथम् ? अविद्याध्यास-मात्रं हि दृष्टान्त-दार्ष्टान्तिकयोः साधर्म्यं विवक्षितम् । तन् न व्यभिचरति । यत् तु ज्ञातरि व्यभिचरतीति मन्यसे, तस्याप्य् अनैकान्तिकत्वं दर्शितं जरादिभिः ॥ अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्, न । अविद्यायास् तामसत्वात् । तामसो हि प्रत्ययः, आवरणात्मकत्वाद् अविद्या विपरीत-ग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा । विवेक-प्रकाश-भावे तद्-अभावात् तामसे चावरणात्मके तिमिरादि-दोषे सत्य् अग्रहणादेर् अविद्या-त्रयस्य उपलब्धेः ॥ अत्राह - एवं तर्हि ज्ञातृ-धर्मो ऽविद्या । न । करणे चक्षुषि तैमिरिकत्वादि-दोषोपलब्धेः । यत् तु मन्यसे - ज्ञातृ-धर्मो ऽविद्या, तद् एव चाविद्या-धर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् । तत्र यद् उक्तम् ईश्वर एव क्षेत्रज्ञः, न संसारीत्य् एतद् अयुक्तम् इति, तन् न । यथा करणे चक्षुषि विपरीत-ग्राहकादि-दोषस्य दर्शनात् । न विपरीतादि-ग्रहणं तन्-निमित्तं वा तैमिरिकत्वादि-दोषो ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे ऽपनीते ग्रहीतुर् अदर्शनान् न ग्रहीतुर् धर्मो यथा । तथा सर्वत्रैवाग्रहण-विपरीत-संशय-प्रत्ययास् तन्-निमित्ताः करणस्यैव कस्यचित् भवितुम् अर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य । संवेद्यत्वाच् च तेषां प्रदीप-प्रकाशवन् न ज्ञातृ-धर्मत्वम् । संवेद्यत्वाद् एव स्वात्म-व्यतिरिक्त-संवेद्यत्वम् । सर्व-करण-वियोगे च कैवल्ये सर्व-वादिभिर् अविद्यादि-दोषवत्-त्वानभ्युपगमात् । आत्मनो यदि क्षेत्रज्ञस्याग्न्य्-उष्णवत् स्वो धर्मः, ततो न कदाचिद् अपि तेन वियोगः स्यात् । अविक्रियस्य च व्योमवत् सर्व-गतस्यामूर्तस्य आत्मनः केनचित् संयोग-वियोगानुपपत्तेः, सिद्धं क्षेत्रज्ञस्य नित्यम् एवेश्वरत्वम् । अनादित्वान् निर्गुणत्वाद् [Gãtà 13.32] इत्य् आदीश्वर-वचनाच् च ॥ नन्व् एवं सति संसार-संसारित्वाभावे शास्त्रानर्थक्यादि-दोषः स्याद् इति चेत्, न । सर्वैर् अभ्युपगतत्वात् । सर्वैर् ह्य् आत्म-वादिभिर् अभ्युपगतो दोषो नैकेन परिहर्तव्यो भवति । कथम् अभ्युपगत इति ? मुक्तात्मनां हि संसार-संसारित्व-व्यवहाराभावः सर्वैर् एव आत्म-वादिभिर् इष्यते । न च तेषां शास्त्रानर्थक्यादि-दोष-प्राप्तिर् अभ्युपगता । तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु । अविद्या-विषये चार्थवत्त्वम् - यथा द्वैतिनां सर्वेषां बन्धावस्थायाम् एव शास्त्राद्य्-अर्थवत्त्वम्, न मुक्तावस्थायाम्, एवम् ॥ नन्व् आत्मनो बन्ध-मुक्तावस्थे परमार्थत एव वस्तु-भूते द्वैतिनां सर्वेषाम् । अतो हेयोपादेय-तत्-साधन-सद्-भावे शास्त्राद्य्-अर्थवत्त्वं स्यात् । अद्वैतिनां पुनः, द्वैतस्यापरमार्थत्वात्, अविद्या-कृतत्वाद् बन्धावस्थायाश् चात्मनो ऽपरमार्थत्वे निर्विषयत्वात्, शास्त्राद्यानर्थक्यम् इति चेत्, न । आत्मनो ऽवस्था-भेदानुपपत्तेः । यदि तावत् आत्मनो बन्ध-मुक्तावस्थे, युगपत् स्याताम्, क्रमेण वा । युगपत् तावत् विरोधान् न संभवतः स्थिति-गती इवैकस्मिन् । क्रम-भावित्वे च, निर्निमित्तत्वं स-निमित्तत्वं वा ? निर्निमित्तत्वे ऽनिर्मोक्ष-प्रसङ्गः । स-निमित्तत्वे च स्वतो ऽभावात् अपरमार्थत्व-प्रसङ्गः । तथा च सत्य् अभ्युपगम-हानिः । किं च, बन्ध-मुक्तावस्थयोः पौर्वापर्य-निरूपणायां बन्धावस्था पूर्वं प्रकल्प्या, अनादिमत्य् अन्तवती च । तच् च प्रमाण-विरुद्धम् । तथा मोक्षावस्थादिमत्य् अनन्ता च प्रमाण-विरुद्धैवाभ्युपगम्यते । न चावस्थावतो ऽवस्थान्तरं गच्छतो नित्यत्वम् उपपादयितुं शक्यम् । अथानित्यत्व-दोष-परिहाराय बन्ध-मुक्तावस्था-भेदो न कल्प्यते । अतो द्वैतिनाम् अपि शास्त्रानर्थक्यादि-दोषो ऽपरिहार्य एव । इति समानत्वान् नाद्वैत-वादिना परिहर्तव्यो दोषः ॥ न च शास्त्रानर्थक्यम्, यथा-प्रसिद्धाविद्वत्-पुरुष-विषयत्वाच् छास्त्रस्य । अविदुषां हि फल-हेत्वोर् अनात्मनोर् आत्म-दर्शनम्, न विदुषाम् । विदुषां हि फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शने सति, तयोर् अहम् इत्य् आत्म-दर्शनानुपपत्तेः । न ह्य् अत्यन्त-मूढ उन्मत्तादिर् अपि जलाग्न्योश् छाया-प्रकाशयोर् वैकात्म्यं पश्यति । किम् उत विवेकी । तस्मान् न विधि-प्रतिषेध-शास्त्रं तावत् फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शिनो भवति । न हि "देवदत्त, त्वम् इदं कुरु" इति कस्मिंश्चित् कर्मणि नियुक्ते, "विष्णुमित्रो ऽहं नियुक्तः" इति तत्र-स्थो नियोगं सृण्वन्न् अपि प्रतिपद्यते । वियोग-विषय-विवेकाग्रहणात् तूपपद्यते प्रतिपत्तिः । तथा फल-हेत्वोर् अपि ॥ ननु प्राकृत-संबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थ-विषया - फल-हेतुभ्याम् अन्यात्म-विषय-दर्शने ऽपि सति - इष्ट-फल-हेतौ प्रवर्तितो ऽस्मि, अनिष्ट-फल-हेतोश् च निवर्तितो ऽस्मीति । यथा पितृ-पुत्रादीनाम् इतरेतरात्मान्यत्व-दर्शने सत्य् अप्य् अन्योन्य-नियोग-प्रतिषेधार्थ-प्रतिपत्तिः । न । व्यतिरिक्तात्म-दर्शन-प्रतिपत्तेः प्राग् एव फल-हेत्वोर् आत्माभिमानस्य सिद्धत्वात् । प्रतिपन्न-नियोग-प्रतिषेधार्थो हि फल-हेतुभ्याम् आत्मनो ऽन्यत्वं प्रतिपद्यते, न पूर्वम् । तस्माद् विधि-प्रतिषेध-शास्त्रम् अविद्वद्-विषयम् इति सिद्धम् ॥ ननु स्वर्ग-कामो यजेत [अप्.ør.S. 10.2.1] न कलञ्जं भक्षयेद् इत्य् आदाव् आत्म-व्यतिरेक-दर्शिनाम् अप्रवृत्तौ, केवल-देहाद्य्-आत्म-दृष्टीनां च । अतः कर्तुर् अभावाच् छास्त्रानर्थक्यम् इति चेत्, न । यथा-प्रसिद्धित एव प्रवृत्ति-निवृत्त्य्-उपपत्तेः । ईश्वर-क्षेत्रज्ञैकत्व-दर्शी ब्रह्म-वित् तावन् न प्रवर्तते । तथा नैरात्म्यवाद्य् अपि नास्ति पर-लोक इति न प्रवर्तते । यथा-प्रसिद्धितस् तु विधि-प्रतिषेध-शास्त्र-श्रवणान्यथानुपपत्त्यानुमितात्मास्तित्व आत्म-विशेषानभिज्ञः कर्म-फल-संजात-तृष्णः श्रद्दधानतया च प्रवर्तते । इति सर्वेषां न प्रत्यक्षम् । अतो न शास्त्रानर्थक्यम् ॥ विवेकिनाम् अप्रवृत्ति-दर्शनात् तद्-अनुगामिनाम् अप्रवृत्तौ शास्त्रानर्थक्यम् इति चेत्, न । कस्यचिद् एव विवेकोपपत्तेः । अनेकेषु हि प्राणिषु कश्चिद् एव विवेकी स्यात्, यथेदानीम् । न च विवेकिनम् अनुवर्तन्ते मूढाः, रागादि-दोष-तन्त्रत्वात् प्रवृत्तेः, अभिचरणादौ च प्रवृत्ति-दर्शनात्, स्वाभाव्याच् च प्रवृत्तेः । स्वभावस् तु प्रवर्तते [Gãtà 5.14] इति हि उक्तम् ॥ तस्मात् अविद्या-मात्रं संसारो यथा-दृष्ट-विषय एव । न क्षेत्रज्ञस्य केवलस्याविद्या तत्-कार्यं च । न च मिथ्या-ज्ञानं परमार्थ-वस्तु दूषयितुं समर्थम् । न ह्य् ऊषर-देशं स्नेहेन पङ्की-कर्तुं शक्नोति मरीच्य्-उदकम् । तथाविद्या क्षेत्रज्ञस्य न किंचित् कर्तुं शक्नोति । अतश् चेदम् उक्तम् - क्षेत्रज्ञं चापि मां विद्धि । अज्ञानेनावृतं ज्ञानम् [Gãtà 5.15] इति च ॥ अथ किम् इदं संसारिणाम् इवाहम् एवम् ममैवेदम् इति पण्डितानाम् अपि ? सृणु । इदं तत् पाण्डित्यम्, यत् क्षेत्र एवात्म-दर्शनम् । यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुस् ततो न भोगं कर्म वाकाङ्क्षेयुर् मम स्याद् इति । विक्रियैव भोग-कर्मणी । अथैवं सति, फलार्थित्वाद् अविद्वान् प्रवर्तते । विदुषः पुनर् अविक्रियात्म-दर्शिनः फलार्थित्वाभावात् प्रवृत्त्य्-अनुपपत्तौ कार्य-करण-संघात-व्यापारोपरमे निवृत्तिर् उपचर्यते ॥ इदं चान्यत् पाण्डित्यं कस्यचिद् अस्तु - क्षेत्रज्ञ ईश्वर एव । क्षेत्रं चान्यत् क्षेत्रज्ञस्यैव विषयः । अहं तु संसारी सुखी दुःखी च । संसारोपरमश् च मम कर्तव्यः क्षेत्र-क्षेत्रज्ञ-विज्ञानेन, ध्यानेन चेश्वरं क्षेत्रज्ञं साक्षात् कृत्वा तत्-स्वरूपावस्थानेनेति । यश् चैवं बुध्यते, यश् च बोधयति, नासौ क्षेत्रज्ञ इति । एवं मन्वानो यः स पण्डितापशब्दः । संसार-मोक्षयोः शास्त्रस्य चार्थवत्त्वं करोमीति । आत्महा स्वयं मूढो ऽन्यां च व्यामोहयति शास्त्रार्थ-संप्रदाय-रहितत्वात्, श्रुत-हानिम् अश्रुत-कल्पनां च कुर्वन् । तस्मात् असंप्रदाय-वित् सर्व-शास्त्र-विद् अपि मूर्खवद् एव उपेक्षणीयः ॥ यत् तूक्तम् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति । क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग इति । एतौ दोषौ प्रत्युक्तौ विद्याविद्ययोर् वैलक्षण्याभ्युपगमाद् इति । कथम् ? अविद्या-परिकल्पित-दोषेण तद्-विषयं वस्तु पारमार्थिकं न दुष्यतीति । तथा च दृष्टन्तो दर्शितः - मरीच्य्-अम्भसा ऊषर-देशो न पङ्कीक्रियत इति । संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग-दोषो ऽपि संसार-संसारिणोर् अविद्या-कल्पितत्वोपपत्त्या प्रत्युक्तः ॥ ननु अविद्यावत्त्वम् एव क्षेत्रज्ञस्य संसारित्व-दोषः । तत्-कृतं च सुखित्व-दुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत्, न । ज्ञेयस्य क्षेत्र-धर्मत्वात्, ज्ञातुः क्षेत्रज्ञस्य तत्-कृत-दोषानुपपत्तेः । यावत् किंचित् क्षेत्रज्ञस्य दोष-जातम् अविद्यमानम् आसञ्जयसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्र-धर्मत्वम् एव, न क्षेत्रज्ञ-धर्मत्वम् । न च तेन क्षेत्रज्ञो दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः । यदि हि संसर्गः स्यात्, ज्ञेयत्वम् एव नोपपद्येत । यद्य् आत्मनो धर्मो ऽविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते । कथं वा क्षेत्रज्ञ-धर्मः । ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञ इत्य् अवधारिते, अविद्या-दुःखित्वादेः क्षेत्रज्ञ-विशेषणत्वं क्षेत्रज्ञ-धर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वम् इति विरुद्धम् उच्यते ऽविद्या-मात्रावष्टम्भात् केवलम् ॥ अत्राह - साविद्या कस्य ? इति । यस्य दृश्यते तस्यैव । कस्य दृश्यते ? इति । अत्रोच्यते - अविद्या कस्य दृश्यते इति प्रश्नो निरर्थकः । कथम् ? दृश्यते चेद् अविद्या, तद्वन्तम् अपि पश्यसि । न च तद्वत्य् उपलभ्यमाने सा कस्य ? इति प्रश्नो युक्तः । न हि गोमति उपलभ्यमाने गावः कस्य ? इति प्रश्नो ऽर्थवान् भवति । ननु विषमो दृष्टान्तः । गवां तद्वतश् च प्रत्यक्षत्वात् तत्-संबन्धो ऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः । न तथाविद्या तद्वांश् च प्रत्यक्षौ, यतः प्रश्नो निरर्थकः स्यात् । अप्रत्यक्षेणाविद्यावताविद्या-संबन्धे ज्ञाते, किं तव स्यात् ? अविद्याया अनर्थ-हेतुत्वात् परिहर्तव्या स्यात् । यस्याविद्या, स तां परिहरिष्यति । ननु ममैवाविद्या । जानासि तर्ह्य् अविद्यां तद्वन्तं च आत्मानम् । जानामि, न तु प्रत्यक्षेण । अनुमानेनश् चेज् जानासि, कथं संबन्धग्रहणम् ? न हि तव ज्ञातुः ज्ञेय-भूतयाविद्यया तत्-काले संबन्धो ग्रहीतुं शक्यते, अविद्याया विषयत्वेनैव ज्ञातुर् उपयुक्तत्वात् । न च ज्ञातुर् अविद्याया च संबन्धस्य यो ग्रहीता, ज्ञानं चान्यत् तद्-विषयं संभवति । अनवस्था-प्राप्तेः । यदि ज्ञात्रापि ज्ञेय-संबन्धो ज्ञायते, अन्यो ज्ञाता कल्प्यः स्यात्, तस्याप्य् अन्यः, तस्याप्य् अन्यः इत्य् अनवस्थापरिहार्या । यदि पुनर् अविद्या ज्ञेया, अन्यद् वा ज्ञेयं ज्ञेयम् एव । तथा ज्ञातापि ज्ञातैव, न ज्ञेयं भवति । यदा चैवम्, अविद्या-दुःखित्वाद्यैर् न ज्ञातुः क्षेत्रज्ञस्य किंचित् दुष्यति ॥ ननु अयम् एव दोषः, यत् दोषवत्-क्षेत्र-विज्ञातृत्वम् । न च विज्ञान-स्वरूपस्यैवाविक्रियस्य विज्ञातृत्वोपचारात् । यथोष्णता-मात्रेणाग्नेस् तप्ति-क्रियोपचारः, तद्वत् । यथात्र भगवता क्रियाकारक-फलात्मत्वाभाव आत्मनि स्वत एव दर्शितः - अविद्याध्यारोपित एव क्रिया-कारकादिर् आत्मन्य् उपचर्यते । तथा तत्र तत्र य एनं वेत्ति हन्तारम् [Gãtà 2.19], प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः [Gãtà 3.27], नादत्ते कस्यचित् पापम् [Gãtà 5.15] इत्य् आदि-प्रकरणेषु दर्शितः । तथैव च व्याख्यातम् अस्माभिः । उत्तरेषु च प्रकरणेषु दर्शयिष्यामः ॥ हन्त ! तर्ह्य् आत्मनि क्रिया-कारक-फलात्मतायाः स्वतो ऽभावे, अविद्यया चाध्यारोपितत्वे, कर्माण्य् अविद्वत्-कर्तव्यान्य् एव, न विदुषाम् इति प्राप्तम् । सत्यम् एवं प्राप्तम्, एतद् एव च न हि देह-भृता शक्यम् इत्य् अत्र दर्शयिष्यामः । सर्व-शास्त्रार्थोपसंहार-प्रकरणे च समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा इत्य् अत्र विशेषतो दर्शयिष्यामः । अलम् इह बहु-प्रपञ्चनेन, इति उपसंह्रियते ॥BhGS_13.2॥ ============================== इदं शरीरम् [Gãtà 13.2] इत्य्-आदि-श्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रह-श्लोको ऽयम् उपन्यस्यते तत् क्षेत्रं यच् चेत्य् आदि, व्याचिख्यासितस्य ह्य् अर्थस्य संग्रहोपन्यासो न्याय्य इति - तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् । स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ॥BhG_13.3॥ यन् निर्दिष्टम् इदं शरीरम् इति तत् तच्-छब्देन परामृशति । यच् च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैर् धर्मैः । च-शब्दः समुच्चयार्थः । यद्-विकारि यो विकारो यस्य तत् यद्-विकारि, यतो यस्माच् च यत्, कार्यम् उत्पद्यते इति वाक्य-शेषः । स च यः क्षेत्रज्ञो निर्दिष्टः स यत्-प्रभावो ये प्रभावा उपाधि-कृताः शक्तयो यस्य स यत्-प्रभावश् च । तत् क्षेत्र-क्षेत्रज्ञयोर् याथात्म्यं यथा-विशेषितं समासेन संक्षेपेण मे मम वाक्यतः शृणु । श्रुत्वावधारय इत्य् अर्थः ॥BhGS_13.3॥ ============================== तत् क्षेत्र-क्षेत्रज्ञ-याथात्म्यं विवक्षितं स्तौति श्रोतृ-बुद्धि-प्ररोचनार्थम् - ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् । ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः ॥BhG_13.4॥ ऋषिभिर् वसिष्ठादिभिर् बहुधा बहु-प्रकारं गीतं कथितम् । छन्दोभिश् छन्दांसि ऋग्-आदीनि तैश् छन्दोभिर् विविधैर् नाना-भावैर् नाना-प्रकारैः पृथग् विवेकतो गीतम् । किं च, ब्रह्म-सूत्र-पदैश् चैव ब्रह्मणः सूचकानि वाक्यानि ब्रह्म-सूत्राणि तैः पद्यते गम्यते ज्ञायत इति तानि पदान्य् उच्यन्ते तैर् एव च क्षेत्र-क्षेत्रज्ञ-याथात्म्यम् गीतम् इत्य् अनुवर्तते । आत्मेत्य् एवोपासीत इत्य् एवम् आदिभिर् ब्रह्म-सूत्र-पदैर् आत्मा ज्ञायते । हेतुमद्भिर् युक्ति-युक्तैर् विनिश्चितैर् निःसंशय-रूपैर् निश्चित-प्रत्ययोत्पादकैर् इत्य् अर्थः ॥BhGS_13.4॥ ============================== स्तुत्याभिमुखीभूतायार्जुनायाह भगवान् - महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥BhG_13.5॥ महा-भूतानि महान्ति च तानि सर्व-विकार-व्यापकत्वाद् भूतानि च सूक्ष्माणि । स्थूलानि त्व् इन्द्रिय-गोचर-शब्देनाभिधायिष्यन्ते । अहंकारो महा-भूत-कारणम् अहं-प्रत्यय-लक्षणः । अहंकार-कारणं बुद्धिर् अध्यवसाय-लक्षणा । तत्-कारणम् अव्यक्तम् एव च, न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वर-शक्तिर् मम माया दुरत्यया इत्य् उक्तम् । एव-शब्दः प्रकृत्य्-अवधारणार्थ एतावत्य् एवाष्टधा भिन्ना प्रकृतिः । च-शब्दो भेद-समुच्चयार्थः । इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्य्-उत्पादकत्वाद् बुद्धीन्द्रियाणि । वाक्-पाण्य्-आदीनि पञ्च कर्म-निर्वर्तकत्वात् कर्मेन्द्रियाणि । तानि दश । एकं च । किं तत् ? मन एकादशं संकल्पाद्यात्मकम् । पञ्च चेन्द्रिय-गोचराः शब्दादयो विषयाः । तान्य् एतानि सांख्याश् चतुर्-विंशति-तत्त्वान्य् आचक्षते ॥BhGS_13.5॥ ============================== अथेदानीं आत्म-गुणाः इति यान् आचक्षते वैशेषिकास् ते ऽपि क्षेत्र-धर्मा एव, न तु क्षेत्रज्ञस्येत्य् आह भगवान् - इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः । एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम् ॥BhG_13.6॥ इच्छा यज्-जातीयं सुख-हेतुम् अर्थम् उपलब्धवान् पूर्वम्, पुनस् तज्-जातीयम् उपलभमानस् तम् आदातुम् इच्छति सुख-हेतुर् इति । सेयं इच्छान्तः-करण-धर्मो ज्ञेयत्वात् क्षेत्रम् । तथा द्वेषः, यज्-जातीयम् अर्थं दुःख-हेतुत्वेनानुभूतवान्, पुनस् तज्-जातीयम् अर्थम् उपलभमानस् तं द्वेष्टि । सो ऽयं द्वेषो ज्ञेयत्वात् क्षेत्रम् एव । तथा सुखम् अनुकूलं प्रसन्न-सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रम् एव । दुःखं प्रतिकूलात्मकम् । ज्ञेयत्वात् तद् अपि क्षेत्रम् । संघातो देहेन्द्रियाणां संहतिः । तस्याम् अभिव्यक्तान्तःकरण-वृत्तिः, तप्त इव लोह-पिण्डे ऽग्निः । आत्म-चैतन्याभास-रस-विद्धा चेतना । सा च क्षेत्रं ज्ञेयत्वात् । धृतिर् ययावसाद-प्राप्तानि देहेन्द्रियाणि ध्रियन्ते । सा च ज्ञेयत्वात् क्षेत्रम् । सर्वान्तः-करण-धर्मोपलक्षणार्थम् इच्छादि-ग्रहणम् । यत उक्तम् उपसंहरति - एतद् इति । एतत् क्षेत्रं समासेन स-विकारं सह विकारेण महद्-आदिना उदाहृतम् उक्तम् ॥BhGS_13.6॥ ============================== यस्य क्षेत्र-भेद-जातस्य संहतिः इदं शरीरं क्षेत्रम् [Gãtà 13.2] इत्य् उक्तम् । तत् क्षेत्रं व्याख्यातं महा-भूतादि-भेद-भिन्नं धृत्य्-अन्तम् । क्षेत्रज्ञो वक्ष्यमाण-विशेषणः - यस्य स-प्रभावस्य क्षेत्रज्ञस्य परिज्ञानाद् अमृतत्वं भवति, तम् ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् आदिना स-विशेषणं स्वयम् एव वक्ष्यति भगवान् । अधुना तु तज्-ज्ञान-साधन-गणम् अमानित्वादि-लक्षणम्, यस्मिन् सति तज्-ज्ञेय-विज्ञाने योग्यो ऽधिकृतो भवति, यत्-परः संन्यासी ज्ञान-निष्ठ उच्यते, तम् अमानित्वादि-गणं ज्ञान-साधनत्वाज् ज्ञान-शब्द-वाच्यं विदधाति भगवान् - अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् । आचार्योपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ॥BhG_13.7॥ अमानित्वं मानिनो भावः मानित्वम् आत्मनो श्लाघनम्, तद्-अभावो ऽमानित्वम् । अदम्भित्वं स्व-धर्म-प्रकटीकरणं दम्भित्वम्, तद्-अभावो ऽदम्भित्वम् । अहिंसा हिंसनं प्राणिनाम् अपीडानम् । क्षान्तिः परापराध-प्राप्ताव् अविक्रिया । आर्जवम् ऋजु-भावो ऽवक्रत्वम् । आचार्योपासनं मोक्ष-साधनोपदेष्टुर् आचार्यस्य शुश्रूषादि-प्रयोगेण सेवनम् । शौचं काय-मलानां मृज्-जलाभ्यां प्रक्षालनम् । अन्तश् च मनसः प्रतिपक्ष-भावनया रागादि-मलानाम् अपनयनं शौचम् । स्थैर्यं स्थिर-भावः, मोक्ष-मार्ग एव कृताध्यवसायत्वम् । आत्म-विनिग्रह आत्मनो ऽपकारकस्य आत्म-शब्द-वाच्यस्य कार्य-करण-संघातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्-मार्ग एव निरोध आत्म-विनिग्रहः ॥BhGS_13.7॥ ============================== किं च - इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ॥BhG_13.8॥ इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विराग-भावो वैराग्यम् । अनहंकारो ऽहंकाराभाव एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनं जन्म च मृत्युश् च जरा च व्याधयश् च दुःखानि च तेषु जन्मादि-दुःखान्तेषु प्रत्येकं दोषानुदर्शनम् । जन्मनि गर्भ-वास-योनि-द्वार-निःसरणं दोषः, तस्यानुदर्शनम् आलोचनम् । तथा मृत्यौ दोषानुदर्शनम् । तथा जरायां प्रज्ञा-शक्ति-तेजो-निरोध-दोषानुदर्शनं परिभूतता चेति । तथा व्याधिषु शिरो-रोगादिषु दोषानुदर्शनम् । तथा दुःखेषु अध्यात्माधिभूताधिदैव-निमित्तेषु । अथवा दुःखान्य् एव दोषो दुःख-दोषस् तस्य जन्मादिषु पूर्ववद् अनुदर्शनम् । दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः । दुःख-निमित्तत्वाज् जन्मादयो दुःखम्, न पुनः स्वरूपेणैव दुःखम् इति । एवं जन्मादिषु दुःख-दोषानुदर्शनाद् देहेन्द्रियादि-विषय-भोगेषु वैराग्यम् उपजायते । ततः प्रत्यग्-आत्मनि प्रवृत्तिः करणानाम् आत्म-दर्शनाय । एवं ज्ञान-हेतुत्वाज् ज्ञानम् उच्यते जन्मादि-दुःख-दोषानुदर्शनम् ॥BhGS_13.8॥ ============================== किं च - असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहादिषु । नित्यं च सम-चित्तत्वम् इष्टानिष्टोपपत्तिषु ॥BhG_13.9॥ असक्तिः सक्तिः सङ्ग-निमित्तेषु विषयेषु प्रीति-मात्रम्, तद्-अभावो ऽसक्तिः । अनभिष्वङ्गो ऽभिष्वङ्गाभावः । अभिष्वङ्गो नाम आसक्ति-विशेष एवानन्यात्म-भावना-लक्षणः । यथान्यस्मिन् सुखिनि दुःखिनि वाहम् एव सुखी, दुःखी च, जीवति मृते वाहम् एव जीवामि मरिष्यामि चेति । क्व ? इत्य् आह - पुत्र-दार-गृहादिषु । पुत्रेषु दारेषु गृहेष्व् आदि-ग्रहणाद् अन्येष्व् अप्य् अत्यन्तेष्टेषु दास-वर्गादिषु । तच् चोभयं ज्ञानार्थत्वाज् ज्ञानम् उच्यते । नित्यं च सम-चित्तत्वं तुल्य-चित्तता । क्व ? इष्टानिष्टोपपत्तिष्व् इष्टानाम् अनिष्टानां चोपपत्तयः संप्राप्तयस् तास्व् इष्टानिष्टोपपत्तिषु नित्यम् एव तुल्य-चित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति चानिष्टोपपत्तिषु । तच् चैतन् नित्यं सम-चित्तत्वं ज्ञानम् ॥BhGS_13.9॥ ============================== किं च - मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी । विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ॥BhG_13.10॥ मयि चेश्वरे ऽनन्य-योगेन अपृथक्-समाधिना नान्यो भगवतो वासुदेवात् परो ऽस्ति, अतः स एव नो गतिर् इत्य् एवं निश्चिताव्यभिचारिणी बुद्धिर् अनन्य-योगः, तेन भजनं भक्तिर् न व्यभिचरण-शीला अव्यभिचारिणी । सा च ज्ञानम् । विविक्त-देश-सेवित्वम् । विविक्तः स्वभावतः संस्कारेण वाशुच्य्-आदिभिः सर्प-व्याघ्रादिभिश् च रहितो ऽरण्य-नदी-पुलिन-देव-गृहादिभिर् विविक्तो देशः, तं सेवितुं शीलम् अस्येति विविक्त-देश-सेवी, तद्-भावो विविक्त-देश-सेवित्वम् । विविक्तेषु हि देशेषु चित्तं प्रसीदति यतस् ततः आत्मादि-भावना विविक्त उपजायते । अतो विवक्त-देश-सेवित्वं ज्ञानम् उच्यते । अरतिर् अरमणं जन-संसदि । जनानां प्राकृतानां संस्कार-शून्यानाम् अविनीतानां संसत् समवायो जन-संसत् । न संस्कारवतां विनीतानां संसत् । तस्या ज्ञानोपकारकत्वात् । अतः प्राकृत-जन-संसद्य् अरतिर् ज्ञानार्थत्वाज् ज्ञानम् ॥BhGS_13.10॥ ============================== किं च - अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् । एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥BhG_13.11॥ अध्यात्म-ज्ञान-नित्यत्वम् आत्मादि-विषयं ज्ञानम् अध्यात्म-ज्ञानम्, तस्मिन् नित्य-भावो नित्यत्वम् । अमानित्वादीनां ज्ञान-साधनानां भावना-परिपाक-निमित्तं तत्त्व-ज्ञानम्, तस्यार्थो मोक्षः संसारोपरमः । तस्यालोचनं तत्त्व-ज्ञानार्थ-दर्शनम् । तत्त्व-ज्ञान-फलालोचने हि तत्-साधनानुष्ठाने प्रवृत्तिः स्याद् इति । एतद् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् उक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् । अज्ञानं यद् अतो ऽस्माद् यथोक्ताद् अन्यथा विपर्ययेण । मानित्वं दम्भित्वं हिंसा क्षान्तिर् अनार्जवम् इत्य् आद्य् अज्ञानं विज्ञेयं परिहरणाय, संसार-प्रवृत्ति-कारणत्वाद् इति ॥BhGS_13.11॥ ============================== यथोक्तेन ज्ञानेन ज्ञातव्यं किम् ? इत्य् आकाङ्क्षायाम् आह - ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते । अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥BhG_13.12॥ ननु यमाः नियमाश् चामानित्वादयः । न तैर् ज्ञेयं ज्ञायते । न ह्य् अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम् । सर्वत्रैव च यद्-विषयं ज्ञानं तद् एव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न ह्य् अन्य-विषयेण ज्ञानेनान्यद् उपलभ्यते, यथा घट-विषयेण ज्ञानेनाग्निः । नैष दोषः । ज्ञान-निमित्तत्वाज् ज्ञानम् उच्यत इति ह्य् अवोचाम । ज्ञान-सहकारि-कारणत्वाच् च । ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि । किं-फलं तत् ? इति प्ररोचनेन श्रोतुर् अभिमुखीकरणायाह - यज् ज्ञेयं ज्ञात्वामृतम् अमृतत्वम् अश्नुते, न पुनर् म्रियत इत्य् अर्थः । अनादिमत् आदिर् अस्यास्तीति आदिमत्, नादिमद् अनादिमत् । किं तत् ? परं निरतिशयं ब्रह्म, ज्ञेयम् इति प्रकृतम् । अत्र केचित् अनादि मत्-परम् इति पदं छिन्दन्ति, बहु-व्रीहिणोक्ते ऽर्थे मतुप आनर्थक्यम् अनिष्टं स्याद् इति । अर्थ-विशेषं च दर्शयन्ति - अहं वासुदेवाख्या परा शक्तिर् यस्य तन् मत्-परम् इति । सत्यम् एवम् अपुनर्-उक्तं स्यात् । अर्थश् चेत् संभवति । न त्व् अर्थः संभवति, ब्रह्मणः सर्व-विशेष-प्रतिषेधेनैव विजिज्ञापयिषित्वान् न सत् तन् नासद् उच्यते इति । विशिष्ट-शक्तिमत्त्व-प्रदर्शनं विशेष-प्रतिषेधश् चेति विप्रतिषिद्धम् । तस्मात् मतुपो बहु-व्रीहिणा समानार्थत्वे ऽपि प्रयोगो श्लोक-पूरणार्थः । अमृतत्व-फलं ज्ञेयं मयोच्यत इति प्ररोचनेनाभिमुखीकृत्याह - न सत् तज् ज्ञेयम् उच्यते इति नाप्य् असत् तद् उच्यते ॥ ननु महता परिकर-बन्धेन कण्ठ-रवेणोद्घुष्य ज्ञेयं प्रवक्ष्यामीति, अननुरूपम् उक्तं न सत् तन् नासद् उच्यत इति । न, अनुरूपम् एवोक्तम् । कथम् ? सर्वासु ह्य् उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति [BAU 2.3.6] अस्थूलम् अनणु [BAU 3.8.8] इत्य् आदि-विशेष-प्रतिषेधेनैव निर्दिश्यते, नेदं तद् इति वाचो ऽगोचत्वात् ॥ ननु न तद् अस्ति, यद् वस्त्व् अस्ति-शब्देन नोच्यते । अथास्ति-शब्देन नोच्यते, नास्ति तज् ज्ञेयम् । विप्रतिषिद्धं च - ज्ञेयं तद् अस्ति-शब्देन नोच्यते इति च । न तावन् नास्ति, नास्ति-बुद्ध्य्-अविषयत्वात् ॥ ननु सर्वा बुद्धयो ऽस्ति-नास्ति-बुद्ध्य्-अनुगता एव । तत्रैवं सति ज्ञेयम् अप्य् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । न, अतीन्द्रियत्वेनोभय-बुद्ध्य्-अनुगत-प्रत्ययाविषयत्वात् । यद् धीन्द्रिय-गम्यं वस्तु घटादिकम्, तद् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैक-प्रमाण-गम्यत्वान् न घटादिवद् उभय-बुद्ध्य्-अनुगत-प्रत्यय-विषयम् इत्य् अतो न सत् तन् नासद् इत्य् उच्यते ॥ यत् तूक्तम् - विरुद्धम् उच्यते, ज्ञेयं तन् न सत् तन् नासद् उच्यत इति । न विरुद्धम्, अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि [KenaU 1.3] इति श्रुतेः । श्रुतिर् अपि विरुद्धार्था इति चेत् - यथा यज्ञाय शालाम् आरभ्य यज्ञम् को हि तद् वेद यद्य् अमुष्मिन् loke 'sti và na veti [TaittS 6.1.1] ity evam iti cet, na | विदिताविदिताभ्याम् अन्यत्व-श्रुतेर् अवश्य-विज्ञेयार्थ-प्रतिपादन-परत्वात् यद्य् अमुष्मिन् इत्य् आदि तु विधि-शेषो ऽर्थ-वादः । उपपत्तेश् च सद्-असद्-आदि-शब्दैर् ब्रह्म नोच्यत इति । सर्वो हि शब्दो ऽर्थ-प्रकाशनाय प्रयुक्तः श्रूयमाणश् च श्रोतृभिर् जाति-क्रिया-गुण-संबन्ध-द्वारेण संकेत-ग्रहण-स-व्यपेक्षार्थं प्रत्याययति । नान्यथा, अदृष्टत्वात् । तद् यथा - गौर् अश्व इति वा जातितः, पचति पठतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा संबन्धतः । न तु ब्रह्म जातिमत्, अतो न सद्-आदि-शब्द-वाच्यम् । नापि गुणवत्, येन गुण-शब्देनोच्येत, निर्गुणत्वात् । नापि क्रिया-शब्द-वाच्यं निष्क्रियत्वान् निष्कलं निष्क्रियं शान्तम् [श्वेतु 6.19] इति श्रुतेः । न च संबन्धी, एकत्वात् । अद्वयत्वाद् अविषयत्वाद् आत्मत्वाच् च न केनचित्, शब्देनोच्यत इति युक्तम् । यतो वाचो निवर्तन्ते [तैत्तु 2.9] इत्य् आदि-श्रुतिभिश् च ॥BhGS_13.12॥ ============================== सच्-छब्द-प्रत्ययाविषयत्वाद् असत्त्वाशङ्कायां ज्ञेयस्य सर्व-प्राणि-करणोपाधि-द्वारेण तद्-अस्तित्वं प्रतिपादयन् तद्-आशङ्का-निवृत्त्य्-अर्थम् आह - सर्वतः पाणि-पादं तत् सर्वतो ऽक्षि-शिरो-मुखम् । सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥BhG_13.13॥ सर्वतः पाणि-पादं सर्वतः पाणयः पादाश् चास्येति सर्वतः पाणि-पादं तज् ज्ञेयम् । सर्व-प्राणि-करणोपाधिभिः क्षेत्रज्ञस्यास्तित्वं विभाव्यते । क्षेत्रज्ञश् च क्षेत्रोपाधित उच्यते । क्षेत्रं च पाणि-पादादिभिर् अनेकधा भिन्नम् । क्षेत्रोपाधि-भेद-कृतं विशेष-जातं मिथ्यैव क्षेत्रज्ञस्य, इति तद्-अपनयनेन ज्ञेयत्वम् उक्तम् न सत् तन् नासद् उच्यते इति । उपाधि-कृतं मिथ्या-रूपम् अप्य् अस्तित्वाधिगमाय ज्ञेय-धर्मवत् परिकल्प्य उच्यते सर्वतः पाणि-पादम् इत्य् आदि । तथा हि संप्रदाय-विदां वचनम् - अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति । सर्वत्र सर्व-देहावयवत्वेन गम्यमानाः पाणि-पादादयो ज्ञेय-शक्ति-सद्-भाव-निमित्त-स्वकार्या इति ज्ञेय-सद्-भावे लिङ्गानि ज्ञेयस्येति उपचारत उच्यन्ते । तथा व्याख्येयम् अन्यत् । सर्वतः पाणि-पादं तज् ज्ञेयम् । सर्वतो ऽक्षि-शिरो-मुखं सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य तत् सर्वतो ऽक्षि-शिरो-मुखम् । सर्वतः श्रुतिमत् । श्रुतिः श्रवणेन्द्रियम्, तत् यस्य तत् श्रुतिमत् । लोके प्राणि-निकाये । सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते ॥BhGS_13.13॥ ============================== उपाधिभूत-पाणि-पादादीन्द्रियाध्यारोपणाज् ज्ञेयस्य तद्वत्ताशङ्का मा भूद् इत्य् एवम् अर्थः श्लोकारम्भः - सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् । असक्तं सर्व-भृच् चैव निर्गुणं गुण-भोक्तृ च ॥BhG_13.14॥ सर्वेन्द्रिय-गुणाभासं सर्वाणि च तानीन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रिय-कर्मेन्द्रियाख्यानि, अन्तः-करणे च बुद्धि-मनसी, ज्ञेयोपाधित्वस्य तुल्यत्वात्, सर्वेन्द्रिय-ग्रहणेन गृह्यन्ते । अपि च, अन्तः-करणोपाधि-द्वारेणैव श्रोत्रादीनाम् अपि उपाधित्वम् इत्य् अतो ऽन्तः-करण-बहिष्करणोपाधि-भूतैः सर्वेन्द्रिय-गुणैर् अध्यवसाय-संकल्प-श्रवण-वचनादिभिर् अवभासते इति सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-व्यापारैर् व्यापृतम् इव तज् ज्ञेयम् इत्य् अर्थः । ध्यायतीव लेलायतीव [BAU 4.3.7] इति श्रुतेः । कस्मात् पुनः कारणान् न व्यापृतम् एवेति गृह्यत इत्य् अतः आह - सर्वेन्द्रिय-विवर्जितम्, सर्व-करण-रहितम् इत्य् अर्थः । अतो न करण-व्यापारैः व्यापृतं तज् ज्ञेयम् । यस् त्व् अयं मन्त्रः - अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स सृणोत्य् अकर्णः [श्वेतु 3.19] इत्य् आदिः । स सर्वेन्द्रियोपाधि-गुणानुगुण्य-भजन-शक्तिमत् तज् ज्ञेयम् इत्य् एवं प्रदर्शनार्थः, न तु साक्षाद् एव जवनादि-क्रियावत्त्व-प्रदर्शनार्थः । अन्धो मणिम् अविन्दद् [तैत्ता 1.11] इत्य् आदि-मन्त्रार्थवत् तस्य मन्त्रस्यार्थः । यस्मात् सर्व-करण-वर्जितं ज्ञेयम्, तस्माद् असक्तं सर्व-संश्लेषवर्जितम् । यद्यप्य् एवम्, तथापि सर्व-भृच् चैव । सद्-आस्पदं हि सर्वं सर्वत्र सद्-बुद्ध्य्-अनुगमात् । न हि मृगतृष्णिकादयो ऽपि निरास्पदा भवन्ति । अतः सर्व-भृत् सर्वं बिभर्तीति । स्याद् इदं चान्यज् ज्ञेयस्य सत्त्वाधिगम-द्वारम् - निर्गुणं सत्त्व-रजस्-तमांसि गुणास् तैर् वर्जितं तज् ज्ञेयम्, तथापि गुण-भोक्तृ च गुणानां सत्त्व-रजस्-तमसां शब्दादि-द्वारेण सुख-दुःख-मोहाकार-परिणतानां भोक्तृ चोपलब्धृ च तज् ज्ञेयम् इत्य् अर्थः ॥BhGS_13.14॥ ============================== किं च - बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च । सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं चान्तिके च तत् ॥BhG_13.15॥ बहिस् त्वक्-पर्यन्तं देहम् आत्मत्वेनाविद्या-कल्पितम् अपेक्ष्य तम् एवाववधिं कृत्वा बहिर् उच्यते । तथा प्रत्यग्-आत्मानम् अपेक्ष्य देहम् एवावधिं कृत्वा अन्तर् उच्यते । बहिर् अन्तश् चेत्य् उक्ते मध्ये ऽभावे प्राप्ते, इदम् उच्यते - अचरं चरम् एव च, यच् चराचरं देहाभासम् अपि तद् एव ज्ञेयं, यथा रज्जु-सर्पाभासः । यद्य् अचरं चरम् एव च स्यात् व्यवहार-विषयं सर्वं ज्ञेयम्, किम्-अर्थम् इदम् इति सर्वैर् न विज्ञेयम् ? इत्य् उच्यते - सत्यं सर्वाभासं तत् । तथापि व्योमवत् सूक्ष्मम् । अतः सूक्ष्मत्वात् स्वेन रूपेण तज् ज्ञेयम् अप्य् अविज्ञेयम् अविदुषाम् । विदुषां तु, आत्मैवेदं सर्वम् [BAU 7.25.2] ब्रह्मैवेदं सर्वम् [BAU 2.5.1] इत्य् आदि-प्रमाणतो नित्यं विज्ञातम् । अविज्ञाततया दूर-स्थं वर्ष-सहस्र-कोट्याप्य् अविदुषाम् अप्राप्यत्वात् । अन्तिके च तत्, आत्मत्वाद् विदुषाम् ॥BhGS_13.15॥ ============================== किं च - अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥BhG_13.16॥ अविभक्तं च प्रतिदेहं व्योमवत् तद् एकम् । भूतेषु सर्व-प्राणिषु विभक्तम् इव च स्थितं देहेष्व् एव विभाव्यमानत्वात् । भूत-भर्तृ च भूतानि बिभर्ति तज् ज्ञेयं भूत-भर्तृ च स्थिति-काले । प्रलय-काले ग्रसिष्णु ग्रसन-शीलम् । उत्पत्ति-काले प्रभविष्णु च प्रभवन-शीलं यथा रज्ज्वादिः सर्पादेर् मिथ्या-कल्पितस्य ॥BhGS_13.16॥ ============================== किं च, सर्वत्र विद्यमानम् अपि सन् नोपलभ्यते चेत्, ज्ञेयं तमस् तर्हि ? न । किं तर्हि ? - ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते । ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥BhG_13.17॥ ज्योतिषाम् आदित्य्-आदीनाम् अपि तज् ज्ञेयं ज्योतिः । आत्म-चैतन्य-ज्योतिषेद्धानि ह्य् आदित्य्-आदीनि ज्योतींषि दीप्यन्ते, येन सूर्यस् तपति तेजसेद्धः [तैत्त्ब्र् 3.12.9], तस्य भासा सर्वम् इदं विभाति [श्वेतु 6.14] ईत्य् आदि-श्रुतिभ्यः । स्मृते च इहैव - यद् आदित्य-गतं तेजः [Gãtà 15.12] इत्य् आदेः । तमसो ऽज्ञानात् परम् अस्पृष्टम् उच्यते । ज्ञानादेर् दुःसंपादन-बुद्ध्या प्राप्तावसादस्योत्तम्भनार्थम् आह - ज्ञानम् अमानित्वादि । ज्ञेयम् ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् [Gãtà 13.13] आदिनोक्तम् । ज्ञान-गम्यम् ज्ञेयम् एव ज्ञातं सज् ज्ञान-फलम् इति ज्ञान-गम्यम् उच्यते । ज्ञायमानं तु ज्ञेयम् । तद् एतत् त्रयम् अपि हृदि बुद्धौ सर्वस्य प्राणि-जातस्य विष्ठितं विशेषेण स्थितम् । तत्रैव हि त्रयं विभाव्यते ॥BhGS_13.17॥ ============================== यथोक्तार्थोपसंहारार्थो ऽयं श्लोक आरभ्यते - इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥BhG_13.18॥ इत्य् एवं क्षेत्रं महा-भूतादि-धृत्य्-अन्तं, तथा ज्ञानम् अमानित्वादि तत्त्व-ज्ञानार्थ-दर्शन-पर्यन्तं, ज्ञेयं च ज्ञेयं यत् तत् इत्य् आदि तमसः परम् उच्यते इत्य् एवम् अन्तम् उक्तं समासतः संक्षेपतः । एतावान् सर्वो हि वेदार्थो गीतार्थश् चोपसंहृत्योक्तः । अस्मिन् सम्यग्-दर्शने को ऽधिक्रियते ? इत्य् उच्यते - मद्-भक्तो मयीश्वरे सर्वज्ञे परम-गुरौ वासुदेवे समर्पित-सर्वात्म-भावो यत् पश्यति शृणोति स्पृशति वा सर्वम् एव भगवान् वासुदेवः इत्य् एवं-ग्रहाविष्ट-बुद्धिर् मद्-भक्तः स एतद् यथोक्तं सम्यग् दर्शनं विज्ञाय, मद्-भावाय मम भावो मद्-भावः परमात्म-भावस् तस्मै मद्-भावाय उपपद्यते, मोक्षं गच्छति ॥BhGS_13.18॥ ============================== तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते परापरे क्षेत्र-क्षेत्रज्ञ-लक्षणे । एतद्-योनीनि भूतानि [Gãtà 7.7] इति चोक्तम् । क्षेत्र-क्षेत्रज्ञ-प्रकृति-द्वय-योनित्वं कथं भूतानाम् इत्य् अयम् अर्थो ऽधुनोच्यते - प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि । विकारांश् च गुणांश् चैव विद्धि प्रकृति-संभवान् ॥BhG_13.19॥ प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती । तौ प्रकृति-पुरुषौ उभाव् अप्य् अनादि विद्धि, न विद्यते आदिर् ययोस् तौ अनादी । नित्येश्वरत्वाद् ईश्वरस्य तत्-प्रकृत्योर् अपि युक्तं नित्यत्वेन भवितुम् । प्रकृति-द्वयवत्त्वम् एव हीश्वरस्येश्वरत्वम् । याभ्यां प्रकृतिभ्याम् ईश्वरो जगद्-उत्पत्ति-स्थिति-प्रलय-हेतुस् ते द्वे ऽनादी सत्यौ संसारस्य कारणम् ॥ नादी अनादी इति तत्-पुरुष-समासं केचित् वर्णयन्ति । तेन हि किलेश्वरस्य कारणत्वं सिध्यति । यदि पुनः प्रकृति-पुरुषाव् एव नित्यौ स्यातां तत्-कृतम् एव जगत्, नेश्वरस्य जगतः कर्तृत्वम् । तद् असत् । प्राक् प्रकृति-पुरुषयोर् उत्पत्तेर् ईशितव्याभावाद् ईश्वरस्यानीश्वरत्व-प्रसङ्गात्, संसारस्य निर्निमित्तत्वे ऽनिर्मोक्ष-प्रसङ्गात् शास्त्रानर्थक्य-प्रसङ्गाद् बन्ध-मोक्षाभाव-प्रसङ्गाच् च । नित्यत्वे पुनर् ईश्वरस्य प्रकृत्योः सर्वम् एतद् उपपन्नं भवेत् । कथम् ? विकारांश् च गुणांश् चैव । वक्ष्यमाणान् विकारान् बुद्ध्य्-आदि-देहेन्द्रियान्तान् गुणांश् च सुख-दुःख-मोह-प्रत्ययाकार-परिणतान् विद्धि जानीहि प्रकृति-संभवान् । प्रकृतिर् ईश्वरस्य विकार-कारण-शक्तिस् त्रिगुणात्मिका माया । सा संभवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश् च विद्धि प्रकृति-संभवान् प्रकृति-परिणामान् ॥BhGS_13.19॥ ============================== के पुनस् ते विकाराः गुणाश् च प्रकृति-संभवाः ? इत्य् आह -- कार्य-करण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते । पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥BhG_13.20॥ कार्य-करण-कर्तृत्वे - कार्यं शरीरं करणानि तत्-स्थानि त्रयोदश । देहस्यारम्भकाणि भूतानि पञ्च विषयाश् च प्रकृति-संभवाः विकाराः पूर्वोक्ता इह कार्य-ग्रहणेन गृह्यन्ते । गुणाश् च प्रकृति-संभवाः सुख-दुःख-मोहात्मकाः करणाश्रयत्वात् करण-ग्रहणेन गृह्यन्ते । तेषां कार्य-करणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्य-करण-कर्तृत्वं तस्मिन् कार्य-करण-कर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिर् उच्यते । एवं कार्य-करण-कर्तृत्वेन संसारस्य कारणं प्रकृतिः । कार्य-कारण-कर्तृत्वे इत्य् अस्मिन्न् अपि पाठे, कार्यं यत् यस्य परिणामस् तत् तस्य कार्यं विकारो विकारि कारणं तयोर् विकार-विकारिणोः कार्य-कारणयोः कर्तृत्वे इति । अथवा, षोडाश विकाराः कार्यं सप्त प्रकृति-विकृतयः कारणम् तान्य् एव कार्य-कारणान्य् उच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिर् उच्यते, आरम्भकत्वेनैव । पुरुषश् च संसारस्य कारणं यथा स्यात् तद् उच्यते - पुरुषो जीवः क्षेत्रज्ञो भोक्ता इति पर्यायः, सुख-दुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुर् उच्यते । कथं पुनर् अनेन कार्य-करण-कर्तृत्वेन सुख-दुःख-भोक्तृत्वेन च प्रकृति-पुरुषयोः संसार-कारणत्वम् उच्यते ? इत्य् अत्रोच्यते - कार्य-करण-सुख-दुःख-रूपेण हेतु-फलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य च चेतनस्यासति तद्-उपलब्धृत्वे, कुतः संसारः स्यात् ? यदा पुनः कार्य-करण-सुख-दुःख-स्वरूपेण हेतु-फलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्-विपरीतस्य भोक्तृत्वेनाविद्या-रूपः संयोगः स्यात्, तदा संसारः स्याद् इति । अतो यत् प्रकृति-पुरुषयोः कार्य-करण-कर्तृत्वेन सुख-दुःख-भोक्तृत्वेन च संसार-कारणत्वम् उक्तम्, तद् युक्तम् । कः पुनर् अयं संसारो नाम ? सुख-दुःख-संभोगः संसारः । पुरुषस्य च सुख-दुःखानां संभोक्तृत्वं संसारित्वम् इति ॥BhGS_13.20॥ ============================== यत् पुरुषस्य सुख-दुःखानां भोक्तृत्वं संसारित्वम् इत्य् उक्तं तस्य तत् किं-निमित्तम् इत्य् उच्यते - पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ॥BhG_13.21॥ पुरुषो भोक्ता प्रकृति-स्थः । प्रकृताव् अविद्या-लक्षणायां कार्य-करण-रूपेण परिणतायां स्थितः प्रकृति-स्थः । प्रकृतिम् आत्मत्वेन गतः इत्य् एतत् । हि यस्मात् । तस्माद् भुङ्क्ते उपलभत इत्य् अर्थः । प्रकृतिजान् प्रकृतितो जातान् सुख-दुःख-मोहाकाराभिव्यक्तान् गुणान् सुखी, दुःखी, मूढः, पण्डितो ऽहम् इत्य् एवम् । सत्याम् अप्य् अविद्यायां सुख-दुःख-मोहेषु गुणेषु भुज्यमानेषु यः सङ्ग आत्म-भावः संसारस्य स प्रधानं कारणं यस्य पुरुषस्य जन्मनः । स यथा-कामो भवति तत् क्रतुर् भवति [BAU 4.4.5] इत्य् आदि श्रुतेः । तद् एतद् आह - कारणं हेतुर् गुण-सङ्गो गुणेषु सङ्गो ऽस्य पुरुषस्य भोक्तुः सद्-असद्-योनि-जन्मसु । सत्यश् चासत्यश् च योनयः सद्-असद्-योनयस् तासु सद्-असद्-योनुषु जन्मानि सद्-असद्-योनि-जन्मानि, तेषु सद्-असद्-योनि-जन्मषु विषय-भूतेषु कारणं गुण-सङ्गः । अथवा, सद्-असद्-योनि-जन्मसु अस्य संसारस्य कारणं गुण-सङ्ग इति संसार-पद-मध्याहार्यम् । सद्-योनयो देवादि-योनयः । असद्-योनयः पश्वादि-योनयः । सामर्थ्यात् सद्-असद्-योनयः मनुष्य-योनयो ऽप्य् अविरुद्धाः द्रष्टाव्याः ॥ एतद् उक्तं भवति - प्रकृति-स्थत्वाख्याविद्या गुणेषु च सङ्गः कामः संसारस्य कारणम् इति । तच् च परिवर्जनाय उच्यते । अस्य च निवृत्ति-कारणं ज्ञान-वैराग्ये स-संन्यासे गीता-शास्त्रे प्रसिद्धम् । तच् च ज्ञानं पुरस्ताद् उपन्यस्तं क्षेत्र-क्षेत्रज्ञ-विषयम् यज् ज्ञात्वामृतम् अश्नुते [Gãtà 12.13] इति । उक्तं चान्यापोहेनातद्-धर्माध्यारोपेण च ॥BhGS_13.21॥ ============================== तस्यैव पुनः साक्षान् निर्देशः क्रियते - उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥BhG_13.22॥ उपद्रष्टा समीप-स्थः सन् द्रष्टा स्वयम् अव्यापृतः । यथा ऋत्विग्-यजमानेषु यज्ञ-कर्म-व्यापृतेषु तटस्थो ऽन्यो ऽव्यापृतो यज्ञ-विद्या-कुशलः ऋत्विग्-यजमान-व्यापार-गुण-दोषाणाम् ईक्षिता, तद्वच् च कार्य-करण-व्यापारेषु स-व्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा, देह-चक्षुर्-मनो-बुद्ध्य्-आत्मानो द्रष्टारः । तेषां बाह्यो द्रष्टा देहः । तत आरभ्यान्तरतमश् च प्रत्यक् समीपे आत्मा द्रष्टा, यतः परो ऽन्तरतमो नास्ति द्रष्टा । सो ऽतिशय-सामीप्येन द्रष्टृत्वाद् उपद्रष्टा स्यात् । yaj¤opadraùñçavad वा सर्व-विषयी-करणाद् उपद्रष्टा । अनुमन्ता च । अनुमोदनम् अनुमननं कुर्वत्सु तत्-क्रियासु परितोषस् तत्-कर्तानुमन्ता च । अथवा, अनुमन्ता कार्य-करण-प्रवृत्तिषु स्वयम् अप्रवृत्तो ऽपि प्रवृत्त इव तद्-अनुकूलो विभाव्यते, तेनानुमन्ता । अथवा, प्रवृत्तान् स्व-व्यापारेषु तत्-साक्षि-भूतः कदाचिद् अपि न निवारयतीत्य् अनुमन्ता । भर्ता । भरणं नाम देहेन्द्रिय-मनो-बुद्धीनां संहतानां चैतन्यात्म-पारार्थ्येन निमित्त-भूतेन चैतन्याभासानां यत् स्वरूप-धारणम्, तच् चैतन्यात्म-कृतम् एवेति भर्ता आत्मेत्य् उच्यते । भोक्ता । अग्न्य्-उष्णवन् नित्य-चैतन्य-स्वरूपेण बुद्धेः सुख-दुःख-मोहात्मकाः प्रत्ययाः सर्व-विषय-विषयाश् चैतन्यात्म-ग्रस्ता इव जायमाना विभक्ता विभाव्यन्ते इति भोक्ता आत्मोच्यते । महेश्वरः । सर्वात्मत्वात् स्वतन्त्रत्वाच् च महान् ईश्वरश् चेति महेश्वरः । परमात्मा । देहादीनां बुद्ध्य्-अन्तानां प्रत्यग्-आत्मत्वेन कल्पितानाम् अविद्यया परम उपद्रष्टृत्वादि-लक्षण आत्मेति परमात्मा । सो ऽन्तः परमात्मा इत्य् अनेन शब्देन चाप्य् उक्तः कथितः श्रुतौ । क्वासौ ? अस्मिन् देहे पुरुषः परो ऽव्यक्तात् । उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः [Gãtà 13.3] इति यो वक्ष्यमाणः क्षेत्रज्ञं चापि मां विद्धि [Gãtà 13.2] इति उपन्यस्तो व्याख्यायोपसंहृतश् च ॥BhGS_13.22॥ ============================== तम् एतं यथोक्त-लक्षणम् आत्मानम् - य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥BhG_13.23॥ य एवं यथोक्त-प्रकारेण वेत्ति पुरुषं साक्षाद् आत्म-भावेन "अयम् अहम् अस्मि" इति प्रकृतिं च यथोक्ताम् अविद्या-लक्षणां गुणैः स्व-विकारैः सह निवर्तिताम् अभावम् आपादितां विद्यया, सर्वथा सर्व-प्रकारेण वर्तमानो ऽपि स भूयः पुनः पतिते ऽस्मिन् विद्वच्-छरीरे देहान्तराय नाभिजायते नोत्पद्यते, देहान्तरं न गृह्णातीत्य् अर्थः । अपि-शब्दात् किम् उ वक्तव्यं ? स्व-वृत्त-स्थो न जायते इत्य् अभिप्रायः ॥ ननु, यद्य् अपि ज्ञानोत्पत्त्य्-अनन्तरं पुनर्-जन्माभाव उक्तः, तथापि प्राग् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तर-काल-भाविनां च यानि चातिक्रान्तानेक-जन्म-कृतानि तेषां च फलम् अदत्त्वा नाशो न युक्त इति । स्युस् त्रीणि जन्मानि कृत-विप्रणाशो हि न युक्त इति, यथा फले प्रवृत्तानाम् आरब्ध-जन्मनां कर्मणाम् । न च कर्मणां विशेषो ऽवगम्यते । तस्मात् त्रि-प्रकाराण्य् अपि कर्माणि त्रीणि जन्मान्य् आरभेरन् । संहतानि वा सर्वाण्य् एकं जन्मारभेरन् । अन्यथा कृत-विनाशे सति सर्वत्रानाश्वास-प्रसङ्गः, शास्त्रानर्थक्यं च स्यात् । इत्य् अतः इदम् अयुक्तम् उक्तम् न स भूयो ऽभिजायते इति । न । क्षीयन्ते चास्य कर्माणि [MuõóU 2.2.8], ब्रह्म वेद ब्रह्मैव भवति [MuõóU 3.2.9], तस्य तावद् एव चिरम् [ChàU 6.14.2], इषीका-तूलवत् सर्वाणि कर्माणि प्रदूयन्ते [ChàU 5.24.3] इत्य् आदि-श्रुति-शतेभ्य उक्तो विदुषः सर्व-कर्म-दाहः । इहापि चोक्तो यथैधांसि [Gãtà 4.37] इत्य् आदिना सर्व-कर्म-दाहः । वक्ष्यति चोपपत्तेश् च । अविद्या-काम-क्लेश-बीज-निमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते । इहापि च साहंकाराभिसंधीनि कर्माणि फलारम्भकाणि, नेतराणीति तत्र तत्र भगवतोक्तम् । बीजान्य् अग्न्य्-उपदग्धानि न रोहन्ति यथा पुनः । ज्ञान-दग्धैस् तथा क्लेशैर् नात्मा संपद्यते पुनः [Mbh 3.200.10] इति च । अस्तु तावज् ज्ञानोत्पत्त्य्-उत्तर-काल-कृतानां कर्मणां ज्ञानेन दाहः, ज्ञान-सह-भावित्वात् । न त्व् इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणाम् अतीत-जन्म-कृतानां च दाहो युक्तः । न । सर्व-कर्माणीति विशेषणात् । ज्ञानोत्तर-काल-भाविनाम् एव सर्व-कर्मणाम् इति चेत्, न । संकोचे कारणानुपपत्तेः । यत् तूक्तम् यथा वर्तमान-जन्मारम्भकाणि कर्माणि न क्षीयन्ते फल-दानाय प्रवृत्तान्य् एव सत्य् अपि ज्ञाने, तथानारब्ध-फलानाम् अपि कर्मणां क्षयो न युक्त इति, तद् असत् । कथम् ? तेषां मुक्तेषुवत् प्रवृत्त-फलत्वात् । यथा पूर्वं लक्ष्य-वेधाय मुक्त इषुः धनुषो लक्ष्य-वेधोत्तर-कालम् अपि आरब्ध-वेग-क्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीर-स्थिति-प्रयोजने निवृत्ते ऽपि, आ संस्कार-वेग-क्षयात् पूर्ववत् वर्तत एव । यथा स एव इषुः प्रवृत्ति-निमित्तानारब्ध-वेगस् त्व् अमुक्तो धनुषि प्रयुक्तो ऽपि उपसंह्रियते, तथानारब्ध-फलानि कर्माणि स्वाश्रय-स्थान्य् एव ज्ञानेन निर्बीजी-क्रियन्त इति । पतिते ऽस्मिन् विद्वच्-छरीरे न स भूयो ऽभिजायते इति युक्तम् एवोक्तम् इति सिद्धम् ॥BhGS_13.23॥ ============================== अत्रात्म-दर्शने उपाय-विकल्पा इमे ध्यानादय उच्यन्ते - ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना । अन्ये सांख्येन योगेन कर्म-योगेन चापरे ॥BhG_13.24॥ ध्यानेन । ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनस्य् उपसंहृत्य, मनश् च प्रत्यक्-चेतनयितरि, एकाग्रतया यच् चिन्तनं तद् ध्यानम् । तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः [ChàU 7.6.1] इति उपमोपादानात् । तैल-धारावत् संततो ऽविच्छिन्न-प्रत्ययो ध्यानम् । तेन ध्यानेन आत्मनि बुद्धौ पश्यन्त्य् आत्मानं प्रत्यक्-चेतनम् आत्मना स्वेनैव प्रत्यक्-चेतनेन ध्यान-संस्कृतेनान्तः-करणेन केचिद् योगिनः । अन्ये सांख्येन योगेन । सांख्यं नाम इमे सत्त्व-रजस्-तमांसि गुणा मया दृश्या अहं तेभ्यो ऽन्यस् तद्-व्यापार-साक्षि-भूतो नित्यो गुण-विलक्षण आत्मेति चिन्तनम् एष सांख्यो योगः । तेन पश्यन्ति आत्मानम् आत्मनेत्य् अनुवर्तते । कर्म-योगेन । कर्मैव योगः । ईश्वरार्पण-बुद्ध्यानुष्ठीयमानं घटन-रूपं योगार्थत्वाद् योग उच्यते गुणतः । तेन सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण चापरे ॥BhGS_13.24॥ ============================== अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते । ते ऽपि चातितरन्त्य् एव मृत्युं श्रुति-परायणाः ॥BhG_13.25॥ अन्ये त्व् एषु विकल्पेषु अन्यतमेनाप्य् एवं यथोक्तम् आत्मानम् अजानन्तो ऽन्येभ्यः आचार्येभ्यः श्रुत्वा "इदम् एव चिन्तयत" इत्य् उक्ता उपासते श्रद्दधानाः सन्तश् चिन्तयन्ति । ते ऽपि चातितरन्त्य् एव अतिक्रामन्त्य् एव मृत्युम् मृत्यु-युक्तं संसारम् इत्य् एतत् । श्रुति-परायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्ष-मार्ग-प्रवृत्तौ परं साधनं येषां ते श्रुति-परायणाः । केवल-परोपदेश-प्रमाणाः स्वयं विवेक-रहिता इत्य् अभिप्रायः । किम् उ वक्तव्यम् प्रमाणं प्रति स्वतन्त्रा विवेकिनो मृत्युम् अतितरन्तीत्य् अभिप्रायः ॥BhGS_13.25॥ ============================== क्षेत्रज्ञं चापि मां विद्धि [Gãtà 13.3] इति क्षेत्रज्ञेश्वरकत्व-विषयं ज्ञानं मोक्ष-साधनं, यज् ज्ञात्वामृतम् अश्नुते [Gãtà 13.13] इत्य् उक्तम् । तत् कस्मात् हेतोः ? इति तद्-धेतु-प्रदर्शनार्थं श्लोक आरभ्यते - यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥BhG_13.26॥ यावत् यत् किंचित् संजायते समुत्पद्यते सत्त्वं वस्तु । किम् अविशेषेण ? नेत्य् आह - स्थावर-जङ्गमं स्थावरं जङ्गमं च क्षेत्र-क्षेत्रज्ञ-संयोगात् तज् जायते इत्य् एवं विद्धि जानीहि भरतर्षभ । कः पुनर् अयं क्षेत्र-क्षेत्रज्ञयोः संयोगो ऽभिप्रेतः ? न तावत् रज्ज्वेव घटस्यावयव-संश्लेष-द्वारकः संबन्ध-विशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य संभवति, आकाशवत् निरवयवत्वात् । नापि समवाय-लक्षणस् तन्तु-पटयोर् इव क्षेत्र-क्षेत्रज्ञयोर् इतरेतर-कार्य-कारण-भावानभ्युपगमात् । इत्य् उच्यते - क्षेत्र-क्षेत्रज्ञयोर् विषय-विषयिणोर् भिन्न-स्वभावयोर् इतरेतर-तद्-धर्माध्यास-लक्षणः संयोगः क्षेत्र-क्षेत्रज्ञ-स्वरूप-विवेका-भाव-निबन्धनः, रज्जु-शुक्तिकादीनां तद्-विवेक-ज्ञानाभावाद् अध्यारोपित-सर्प-रजतादि-संयोगवत् । सो ऽयम् अध्यास-स्वरूपः क्षेत्र-क्षेत्रज्ञ-संयोगो मिथ्या-ज्ञान-लक्षणः । यथा-शास्त्रं क्षेत्र-क्षेत्रज्ञ-लक्षण-भेद-परिज्ञान-पूर्वकं प्राक् दर्शित-रूपात् क्षेत्रान् मुञ्जाद् इवेषीकां यथोक्त-लक्षणं क्षेत्रज्ञं प्रविभज्य न सत् तन् नासद् उच्यते [Gãtà 13.13] इत्य् अनेन निरस्त-सर्वोपाधि-विशेषं ज्ञेयं ब्रह्म-स्वरूपेण यः पश्यति, क्षेत्रं च माया-निर्मित-हस्ति-स्वप्न-दृष्ट-वस्तुवद् गन्धर्व-नगरादिवद् असद् एव सद् इवावभासते । इत्य् एवं निश्चित-विज्ञानो यः, तस्य यथोक्त-सम्यग्-दर्शन-विरोधाद् अपगच्छति मिथ्या-ज्ञानम् । तस्य जन्म-हेतोर् अपगमाद् य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह [Gãtà 13.25] इत्य् अनेन विद्वान् भूयो नाभिजायते इति यद् उक्तम्, तद् उपपन्नम् उक्तम् ॥BhGS_13.26॥ ============================== न स भूयो ऽभिजायते [Gãtà 13.24] इति सम्यग् दर्शन-फलम् अविद्यादि-संसार-बीज-निवृत्ति-द्वारेण जन्माभाव उक्तः । जन्म-कारणं चाविद्या-निमित्तकः क्षेत्र-क्षेत्रज्ञ-संयोग उक्तः । अतस् तस्याः अविद्याया निवर्तकं सम्यग्-दर्शनम् उक्तम् अपि पुनः शब्दान्तरेणोच्यते - समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥BhG_13.27॥ समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् । क्व ? सर्वेषु समस्तेषु भूतेषु ब्रह्मादि-स्थावरान्तेषु प्राणिषु । कम् ? परमेश्वरं देहेन्द्रिय-मनो-बुद्ध्य्-अव्यक्तात्मनो ऽपेक्ष्य परमेश्वरः, तं सर्वेषु भूतेषु समं तिष्ठन्तम् । तानि विशिनष्टि विनश्यत्स्व् इति । तं च परमेश्वरम् अविनश्यन्तम् इति, भूतानां परमेश्वरस्य चात्यन्त-वैलक्षण्य-प्रदर्शनार्थम् । कथम् ? सर्वेषां हि भाव-विकाराणां जनि-लक्षणो भाव-विकारो मूलम् । जन्मोत्तर-काल-भाविनो ऽन्ये सर्वे भाव-विकारा विनाशान्ताः । विनाशात् परो न कश्चिद् अस्ति भाव-विकारः, भावाभावात् । सति हि धर्मिणि धर्मा भवन्ति । अतो ऽन्त्य-भाव-विकाराभावानुवादेन पूर्व-भाविनः सर्वे भाव-विकाराः प्रतिषिद्धा भवन्ति सह कार्यैः । तस्मात् सर्व-भूतैः वैलक्षण्यम् अत्यन्तम् एव परमेश्वरस्य सिद्धम्, निर्विशेषत्वम् एकत्वं च । य एवं यथोक्तं परमेश्वरं पश्यति, स पश्यति । ननु सर्वो ऽपि लोकः पश्यति, किं विशेषणेनेति । सत्यं पश्यति । किं तु विपरीतं पश्यति । अतो विशिनष्टि - स एव पश्यतीति । यथा तिमिर-दृष्टिर् अनेकं चन्द्रं पश्यति, तम् अपेक्ष्य एक-चन्द्र-दर्शी विशिष्यते - स एव पश्यतीति । तथैवेहाप्य् एकम् अविभक्तं यथोक्तं आत्मानं यः पश्यति, स विभक्तान् एकात्म-विपरीत-दर्शिभ्यो विशिष्यते - स एव पश्यतीति । इतरे पश्यन्तो ऽपि न पश्यन्ति । विपरीत-दर्शित्वात् अनेक-चन्द्र-दर्शिवद् इत्य् अर्थः ॥BhGS_13.27॥ ============================== यथोक्तस्य सम्यग्-दर्शनस्य फल-वचनेन स्तुतिः कर्तव्या इति श्लोक आरभ्यते - समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ॥BhG_13.28॥ समं पश्यन्न् उपलभमानो हि यस्मात् सर्वत्र सर्व-भूतेषु समवस्थितं तुल्यतयावस्थितम् ईश्वरम् अतीतानन्तर-श्लोकोक्त-लक्षणम् इत्य् अर्थः । समं पश्यन् किम् ? न हिनस्ति हिंसां न करोति आत्मना स्वेनैव स्वम् आत्मानम् । तत्-तद्-अहिंसनाद् याति परां प्रकृष्टां गतिं मोक्षाख्याम् ॥ ननु नैव कश्चित् प्राणी स्वयं स्वम् आत्मानं हिनस्ति । कथम् उच्यते ऽप्राप्तम् न हिनस्तीति ? यथा न पृथिव्याम् नान्तरिक्षे न दिव्य् अग्निश् चेतव्यः [TaittS 5.2.7.1] ity आदि । नैष दोषः, अज्ञानाम् आत्म-तिरस्करणोपपत्तेः । सर्वो ह्य् अज्ञो ऽत्यन्त-प्रसिद्धं साक्षाद् अपरोक्षाद् आत्मानं तिरस्कृत्यानात्मानम् आत्मत्वेन परिगृह्य, तम् अपि धर्माधर्मौ कृत्वोपात्तम् आत्मानं हत्वान्यम् आत्मानम् उपादत्ते नवं, तं चैवं हत्वान्यम् । एवं तम् अपि हत्वान्यम् इत्य् एवम् उपात्तम् उपात्तम् आत्मानं हन्तीत्य् आत्महा सर्वो ऽज्ञः । यस् तु परमार्थात्मासाव् अपि सर्वदाविद्यया हत इव विद्यमान-फलाभावाद् इति सर्वे आत्म-हन एवाविद्वांसः । यस् त्व् इतरो यथोक्तात्म-दर्शी, स उभयथापि आत्मनात्मानं न हिनस्ति न हन्ति । ततो याति परां गतिम् यथोक्तं फलं तस्य भवतीत्य् अर्थः ॥BhGS_13.28॥ ============================== सर्व-भूत-स्थम् ईश्वरं समं पश्यन् न हिनस्त्य् आत्मनात्मानम् [Gãtà 13.28] इत्य् उक्तम् । तद् अनुपपन्नं स्व-गुण-कर्म-वैलक्षण्य-भेद-भिन्नेष्व् आत्मसु, इत्य् एतद् आशङ्क्याह - प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥BhG_13.29॥ प्रकृत्या प्रकृतिर् भगवतो माया त्रिगुणात्मिका । मायां तु प्रकृतिं विद्याद् [श्वेतु 4.10] इति मन्त्र-वर्णात् । तया प्रकृत्यैव च नान्येन महद्-आदि-कार्य-कारणाकार-परिणतया कर्माणि वाङ्-मनः-कायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्व-प्रकारैर् यः पश्यत्य् उपलभते, तथात्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधि-विवर्जितं स पश्यति, स परमार्थ-दर्शीत्य् अभिप्रायः । निर्गुणस्याकर्तुर् निर्विशेषस्याकाशस्येव भेदे प्रमाणानुपपत्तिर् इत्य् अर्थः ॥BhGS_13.29॥ ============================== पुनर् अपि तद् एव सम्यग् दर्शनं शब्दान्तरेण प्रपञ्चयति - यदा भूत-पृथग्-भावम् एकस्थम् अनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥BhG_13.30॥ यदा यस्मिन् काले भूत-पृथग्-भावं भूतानां पृथग्-भावं पृथक्त्वम् एकस्मिन्न् आत्मनि स्थितं एक-स्थम् अनुपश्यति शास्त्राचार्योपदेशम् अनु आत्मानं प्रत्यक्षत्वेन पश्यत्य् आत्मैवेदं सर्वम् [ChàU 7.25.2] इति । तत एव च तस्माद् एव च विस्तारं उत्पत्तिं विकासम् आत्मतः प्राण आत्मत आशा आत्मतः स्मर आत्मत आकाश आत्मतस् तेज आत्मत आप आत्मत आविर्भाव-तिरोभावाव् आत्मतो ऽन्नम् [ChàU 7.26.1] इत्य् एवम् आदि-प्रकारैर् विस्तारं यदा पश्यति ब्रह्म संपद्यते भवति तदा तस्मिन् काल इत्य् अर्थः ॥BhGS_13.30॥ ============================== एकस्यात्मानः सर्व-देहात्मत्वे तद्-दोष-संबन्धे प्राप्ते, इदम् उच्यते - अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः । शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते ॥BhG_13.31॥ अनादित्वात् । अनादेर् भावो ऽनादित्वम्, आदिः कारणम्, तद् यस्य नास्ति तद् अनादि । यद् ध्य् आदिमत् तत् स्वेनात्मना व्येति । अयं त्व् अनादित्वान् निरवयव इति कृत्वा न व्येति । तथा निर्गुणत्वात् । सगुणो हि गुण-व्ययात् व्येति । अयं तु निर्गुणत्वाच् च न व्येति । इति परमात्मायम् अव्ययः । नास्य व्ययो विद्यत इत्य् अव्ययः । यत एवम् अतः शरीर-स्थो ऽपि, शरीरेषु आत्मन उपलब्धिर् भवतीति शरीर-स्थ उच्यते । तथापि न करोति । तद्-अकरणाद् एव तत्-फलेन न लिप्यते । यो हि कर्ता, स कर्म-फलेन लिप्यते । अयं त्व् अकर्ता, अतो न फलेन लिप्यते इत्य् अर्थः । कः पुनर् देहेषु करोति लिप्यते च ? यदि तावत् अन्यः परमात्मनो देही करोति लिप्यते च, ततः इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वम् क्षेत्रज्ञं चापि मां विद्धि [Gãtà 13.2] इत्य् आदि । अथ नास्ति ईश्वराद् अन्यो देही । कः करोति लिप्यते च ? इति वाच्यम् । परो वा नास्तीति सर्वथा दुर्विज्ञेयं दुर्वाच्यं चेति भगवत्-प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः सांख्यार्हत-बौद्धैश् च । तत्रायं परिहारो भगवता स्वेनैव उक्तः स्वभावस् तु प्रवर्तते [Gãtà 5.14] इति । अविद्या-मात्र-स्वभावो हि करोति लिप्यते इति व्यवहारो भवति, न तु परमार्थत एकस्मिन् परमात्मनि तद् अस्ति । अत एवैतस्मिन् परमार्थ-सांख्य-दर्शने स्थितानां ज्ञान-निष्ठानां परमहंस-परिव्राजकानां तिरस्कृताविद्या-व्यवहाराणां कर्माधिकारो नास्तीति तत्र तत्र दर्शितं भगवता ॥BhGS_13.31॥ ============================== किम् इव न करोति न लिप्यते इत्य् अत्र दृष्टान्तम् आह - यथा सर्व-गतं सौक्ष्म्याद् आकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥BhG_13.32॥ यथा सर्व-गतं व्याप्य् अपि सत् सौक्ष्म्यात् सूक्ष्म-भावाद् आकाशं खं नोपलिप्यते न संबध्यते, सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥BhGS_13.32॥ ============================== किं च - यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥BhG_13.34॥ यथा प्रकाशयत्य् अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वत् महा-भूतादि-धृत्य्-अन्तं क्षेत्रम् एकः सन् प्रकाशयति । कः ? क्षेत्री परमात्मा इत्य् अर्थः । रवि-दृष्टन्तो ऽत्र आत्मन उभयार्थो ऽपि भवति । रविवत् सर्व-क्षेत्रेष्व् एक एवात्मा, अलेपकश् चेति ॥BhGS_13.34॥ ============================== समस्ताध्यायार्थोपसंहारार्थो ऽयं श्लोकः - क्षेत्र-क्षेत्रज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा । भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ॥BhG_13.35॥ क्षेत्र-क्षेत्रज्ञयोर् यथा-व्याख्यातयोर् एवं यथा-प्रदर्शित-प्रकारेणान्तरम् इतरेतर-वैलक्षण्य-विशेषं ज्ञान-चक्षुषा शास्त्राचार्य-प्रसादोपदेश-जनितम् आत्म-प्रत्ययिकं ज्ञानं चक्षुः, तेन ज्ञान-चक्षुषा, भूत-प्रकृति-मोक्षं च, भूतानां प्रकृतिर् अविद्या-लक्षणाव्यक्ताख्या, तस्या भूत-प्रकृतेर् मोक्षणम् अभाव-गमनं च ये विदुर् विजानन्ति, यान्ति गच्छन्ति ते परं परमात्म-तत्त्वं ब्रह्म, न पुनर् देहं आददते इत्य् अर्थः ॥BhGS_13.35॥ ============================== इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये क्षेत्र-क्षेत्रज्ञ-योगो नाम त्रयोदशो ऽध्यायः ॥ __________________________________________________________ BhG 14 atha गुण-त्रय-विभाग-योगो नाम चतुर्दशो ऽध्यायः (श्रीमच्-छंकर-भगवत्-पाद-विरचितम् श्रीमद्-भगवद्-गीता-भाष्यम्) सर्वम् उत्पद्यमानं क्षेत्र-क्षेत्रज्ञ-संयोगाद् उत्पद्यत इत्य् उक्तम् । तत् कथमिति, तत्-प्रदर्शनार्थम् परं भूय इत्य् आदिर् अध्याय आरभ्यते । अथवा, ईश्वर-परतन्त्रयोः क्षेत्र-क्षेत्रज्ञयोः जगत्-कारणत्वं न तु सांख्यानाम् इव स्वतन्त्रयोर् इत्य् एवम् अर्थम् । प्रकृति-स्थत्वं गुणेषु च सङ्गः संसार-कारणम् इत्य् उक्तम् । कस्मिन् गुणे कथं सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्तीति ? गुणेभ्यश् च मोक्षणं कथं स्यात् ? मुक्तस्य च लक्षणं वक्तव्यम्, इत्य् एवम् अर्थं च भगवान् उवाच - परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् । यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥BhG_14.1॥ परं ज्ञानम् इति व्यवहितेन संबन्धः । भूयः पुनः पूर्वेषु सर्वेष्व् अध्यायेषु असकृद् उक्तम् अपि प्रवक्ष्यामि । तच् च परं पर-वस्तु-विषयत्वात् । किं तत् ? ज्ञानं सर्वेषां ज्ञानानाम् उत्तमम्, उत्तम-फलत्वात् । ज्ञानानाम् इति नामानित्वादीनाम् । किं तर्हि ? यज्ञादि-ज्ञेय-वस्तु-विषयाणाम् इति । तानि न मोक्षाय, इदं तु मोक्षायेति परोत्तम-शब्दाभ्यां स्तौति श्रोतृ-बुद्धि-रुच्य्-उत्पादनार्थम् । यज् ज्ञात्वा यज् ज्ञानं ज्ञात्वा प्राप्य मुनयः संन्यासिनो मनन-शीलाः सर्वे परां सिद्धिं मोक्षाख्याम् इतो ऽस्मात् देह-बन्धनात् ऊर्ध्वं गताः प्राप्ताः ॥BhGS_14.1॥ ============================== अस्याश् च सिद्धैर् ऐकान्तिकत्वं दर्शयति - इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥BhG_14.2॥ इदं ज्ञानं यथोक्तम् उपाश्रित्य, ज्ञान-साधनम् अनुष्ठाय इत्य् एतत्, मम परमेश्वरस्य साधर्म्यं मत्-स्वरूपताम् आगताः प्राप्ता इत्य् अर्थः । न तु समान-धर्मता साधर्म्यम्, क्षेत्रज्ञेश्वरयोर् भेदानभ्युपगमाद् गीता-शास्त्रे । फल-वादश् चायं स्तुत्य्-अर्थम् उच्यते । सर्गे ऽपि सृष्टि-काले ऽपि नोपजायन्ते । नोत्पद्यन्ते । प्रलये ब्रह्मणो ऽपि विनाश-काले न व्यथन्ति च व्यथां नापद्यन्ते, न च्यवन्तीत्य् अर्थः ॥BhGS_14.2॥ ============================== क्षेत्र-क्षेत्रज्ञ-संयोग ईदृशो भूत-कारणम् इत्य् आह - मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवः सर्व-भूतानां ततो भवति भारत ॥BhG_14.3॥ मम स्व-भूता मदीया माया त्रिगुणात्मिका प्रकृतिर् योनिः सर्व-भूतानां कारणम् । सर्व-कार्येभ्यो महत्त्वात् कारणत्वाद् बृंहणाच् च [भरणाच् च] स्व-विकाराणां महद् ब्रह्म इति योनिर् एव विशिष्यते । तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनो बीजं सर्व-भूत-जन्म-कारणं बीजं दधामि निक्षिपामि क्षेत्र-क्षेत्रज्ञ-प्रकृति-द्वय-शक्तिमान् ईश्वरो ऽहम्, अविद्या-काम-कर्मोपाधि-स्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामीत्य् अर्थः । संभव उत्पत्तिः सर्व-भूतानां हिरण्यगर्भोत्पत्ति-द्वारेण ततस् तस्माद् गब्र्हाधानाद् भवति । हे भारत ॥BhGS_14.3॥ ============================== सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ॥BhG_14.4॥ देव-पितृ-मनुष्य-पशु-मृगादि-सर्व-योनिषु कौन्तेय, मूर्तयो देह-संस्थान-लक्षणा मूर्च्छिताङ्गावयवा मूर्तयः संभवन्ति याः, तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम् ईश्वरो बीज-प्रदो गर्भाधानस्य कर्ता पिता ॥BhGS_14.4॥ ============================== के गुणाः ? कथं बध्नन्ति ? इत्य् उच्यते - सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥BhG_14.5॥ सत्त्वं रजस् तम इत्य् एवं-नामानो गुणा इति पारिभाषिकः शब्दः । न रूपादिवद् द्रव्याश्रिता गुणाः । न च गुण-गुणिनोर् अन्यत्वम् अत्र विवक्षितम् । तस्माद् गुणा इव नित्य-पर-तन्त्राः क्षेत्रज्ञं प्रत्य् अविद्यात्मकत्वात् क्षेत्रज्ञं निबध्नन्तीव तम् आस्पदीकृत्यात्मानं प्रतिलभन्त इति निबध्नन्तीत्य् उच्यते । ते च प्रकृति-संभवा भगवन्-माया-संभवा निबध्नन्तीव । हे महाबाहो । महान्तौ समर्थतराव् आजानु-प्रलम्बौ बाहू यस्य सः महाबाहुः हे महाबाहो । देहे शरीरे देहिनं देहवन्तम् अव्ययम्, अव्ययत्वं चोक्तम् अनादित्वाद् [Gãtà 13.32] इत्य् आदि श्लोकेन । ननु देही न लिप्यते [Gãtà 13.32] इत्य् उक्तम् । तत् कथम् इह निबध्नन्तीत्य् अन्यथोच्यते ? परिहृतम् अस्माभिर् इव-शब्देन निबध्नन्तीवेति ॥BhGS_14.5॥ ============================== तत्र सत्त्वादीनां सत्त्वस्यैव तावल् लक्षणम् उच्यते - तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ ॥BhG_14.6॥ निर्मलत्वात् स्फटिक-मणिर् इव प्रकाशकम् अनामयं निरुपद्रवं सत्त्वं तन् निबध्नाति । कथम् ? सुख-सङ्गेन सुख्य् अहम् इति विषय-भूतस्य सुखस्य विषयिण्य् आत्मनि संश्लेषापादनं मृषैव सुखे सञ्जनम् इति । सैषाविद्या । न हि विषय-धर्मो विषयिणो भवति । इच्छादि च धृत्य्-अन्तं क्षेत्रस्यैव विषयस्य धर्मः इत्य् उक्तं भगवता । अतो ऽविद्ययैव स्वकीय-धर्म-भूतया विषय-विषय्य्-अविवेक-लक्षणयास्वात्म-भूते सुखे संजयतीव, आसक्तम् इव करोति, असङ्गं सक्तम् इव करोति, असुखिनं सुखिनम् इव । तथा ज्ञान-सङ्गेन च, ज्ञानम् इति सुख-साहचर्यात् क्षेत्रस्यैव विषयस्यान्तः-करणस्य धर्मः, नात्मनः । आत्म-धर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेश् च । सुख इव ज्ञानादौ सङ्गो मन्तव्यः । हे अनघ अव्यसन ॥BhGS_14.6॥ ============================== रजो रागात्मकं विद्धि तृष्णासङ्ग-समुद्भवम् । तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥BhG_14.7॥ रजः रागात्मकं रजनाद् रागो गैरिकाद् इव द्राग् आत्मकं विद्धि जानीहि । तृष्णासङ्ग-समुद्भवं तृष्णा अप्राप्ताभिलाषः । आसङ्गः प्राप्ते विषये मनसः प्रीति-लक्षणः संश्लेषः । तृष्णासङ्गयोः समुद्भवं तृष्णासङ्ग-समुद्भवम् । तन् निबध्नाति तद् रजो निबध्नाति कौन्तेय कर्म-सङ्गेन, दृष्टादृष्टार्थेषु कर्मसु सञ्जनं तत्-परता कर्म-सङ्गस् तेन निबध्नाति रजो देहिनम् ॥BhGS_14.7॥ ============================== तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् । प्रमादालस्य-निद्राभिस् तन् निबध्नाति भारत ॥BhG_14.8॥ तमस् तृतीयो गुणो ऽज्ञान-जम् अज्ञानाज् जातम् अज्ञान-जं विद्धि । मोहनं मोह-करम् अविवेक-करं सर्व-देहिनां सर्वेषां देहवताम् । प्रमादालस्य-निद्राभिः प्रमादश् चालस्यं च निद्रा च प्रमादालस्य-निद्रास् ताभिः प्रमादालस्य-निद्राभिस् तत् तमो निबध्नाति भारत ॥BhGS_14.8॥ ============================== पुनर् गुणानां व्यापारः संक्षेपत उच्यते - सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्य् उत ॥BhG_14.9॥ सत्त्वं सुखे संजयति संश्लेषयति, रजः कर्मणि हे भारत संजयतीत्य् अनुवर्तते । ज्ञानं सत्त्व-कृतं विवेकम् आवृत्य आच्छाद्य तु तमः स्वेन आवरणात्मना प्रमादे संजयत्य् उत । प्रमादो नाम प्राप्त-कर्तव्याकरणम् ॥BhGS_14.9॥ ============================== उक्तं कार्यं कदा कुर्वन्ति गुणाः ? इत्य् उच्यते - रजस् तमश् चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥BhG_14.10॥ रजस् तमश् च उभाव् अप्य् अभिभूय सत्त्वं भवति उद्भवति वर्धते यदा, तदा लब्धात्मकं सत्त्वं स्व-कार्यं ज्ञान-सुखाद्य् आरभते । हे भारत ! तथा रजो-गुणः सत्त्वं तमश् चैव उभाव् अप्य् अभिभूय वर्धते यदा, तदा कर्म तृष्णादि स्व-कार्यम् आरभते । तम-आख्यो गुणः सत्त्वं रजश् च उभाव् अप्य् अभिभूय तथैव वर्धते यदा, तदा ज्ञानावरणादि स्व-कार्यम् आरभते ॥BhGS_14.10॥ ============================== यदा यो गुण उद्भूतो भवति, तदा तस्य किं लिङ्गम् ? इत्य् उच्यते - सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ॥BhG_14.11॥ सर्व-द्वारेषु, आत्मन उपलब्धि-द्वाराणि श्रोत्रादीनि सर्वाणि करणानि, तेषु सर्व-द्वारेषु अन्तः-करणस्य बुद्धेर् वृत्तिः प्रकाशो देहे ऽस्मिन् उपजायते । तद् एव ज्ञानम् । यदैवं प्रकाशो ज्ञानाख्य उपजायते, तदा ज्ञान-प्रकाशेन लिङ्गेन विद्याद् विवृद्धम् उद्भूतं सत्त्वम् इत्य् उतापि ॥BhGS_14.11॥ ============================== रजस उद्भूतस्येदं चिह्नम् - लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा । रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥BhG_14.12॥ लोभः पर-द्रव्यादित्सा । प्रवृत्तिः प्रवर्तनम् । सामान्य-चेष्टा आरम्भः । कस्य ? कर्मणाम् । अशमो ऽनुपशमः हर्ष-रागादि-प्रवृत्तिः । स्पृहा सर्व-सामान्य-वस्तु-विषया तृष्णा । रजसि गुणे विवृद्ध एतानि लिङ्गानि जायन्ते । हे भरतर्षभ ॥BhGS_14.12॥ ============================== अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च । तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥BhG_14.13॥ अप्रकाशो ऽविवेकः । अत्यन्तम् अप्रवृत्तिश् च प्रवृत्त्य्-अभावस् तत्-कार्यं प्रमादो मोह एव च । अविवेको मूढता इत्य् अर्थः । तमसि गुणे विवृद्ध एतानि लिङ्गानि जायन्ते हे कुरु-नन्दन ! ॥BhGS_14.13॥ ============================== मरण-द्वारेणापि यत् फलं प्राप्यते, तद् अपि सङ्ग-राग-हेतुकं सर्वं गौणम् एवेति दर्शयन् आह - यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् । तदोत्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥BhG_14.14॥ यदा सत्त्वे प्रवृद्ध उद्भूते तु प्रलयं मरणं याति प्रतिपद्यते देह-भृद् आत्मा, तदोत्तम-विदां महद्-आदि-तत्त्व-विदाम् इत्य् एतत् । लोकान् अमलान् मल-रहितान् प्रतिपद्यते प्राप्नोतीत्य् एतत् ॥BhGS_14.14॥ ============================== रजसि प्रलयं गत्वा कर्म-सङ्गिषु जायते । तथा प्रलीनस् तमसि मूढ-योनिषु जायते ॥BhG_14.15॥ रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्म-सङ्गिषु कर्मासक्ति-युक्तेषु मनुष्येषु जायते । तथा तद्वद् एव प्रलीनो मृतस् तमसि विवृद्धे मूढ-योनिषु पश्व्-आदि-योनिषु जायते ॥BhGS_14.15॥ ============================== अतीत-श्लोकार्थस्यैव संक्षेप उच्यते - कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥BhG_14.16॥ कर्मणः सुकृतस्य सात्त्विकस्य इत्य् अर्थः, आहुः शिष्टः सात्त्विकम् एव निर्मलं फलम् इति । रजसस् तु फलं दुःखं राजसस्य कर्मण इत्य् अर्थः, कर्माधिकारात् फलम् अपि दुःखम् एव, कारणानुरूप्यात्, राजसम् एव । तथा अज्ञानं तमसस् तामसस्य कर्मणो ऽधर्मस्य पूर्ववत् ॥BhGS_14.16॥ ============================== किं च, गुणेभ्यो भवति - सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च ॥BhG_14.17॥ सत्त्वाल् लब्धात्मकात् संजायते समुत्पद्यते ज्ञानम्, रजसो लोभ एव च, प्रमाद-मोहौ च उभौ तमसो भवतः, अज्ञानम् एव च भवति ॥BhGS_14.17॥ ============================== किं च - ऊर्ध्वं गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्त-स्था अधो गच्छन्ति तामसाः ॥BhG_14.18॥ ऊर्ध्वं गच्छन्ति देवलोकादिषूत्पद्यन्ते सत्त्व-स्थाः सत्त्व-गुण-वृत्त-स्थाः । मध्ये तिष्ठन्ति मनुष्येषूत्पद्यन्ते राजसाः । जघन्य-गुण-वृत्त-स्था जघन्यश् चासौ गुणश् च जघन्य-गुणस् तमः, तस्य वृत्तं निद्रालस्यादि, तस्मिन् स्थिताः जघन्य-गुण-वृत्त-स्थाः मूढाः अधो गच्छन्ति पश्व्-आदिषूत्पद्यन्ते तामसाः ॥BhGS_14.18॥ ============================== पुरुषस्य प्रकृति-स्थत्व-रूपेण मिथ्या-ज्ञानेन युक्तस्य भोग्येषु गुणेषु सुख-दुःख-मोहात्मकेषु सुखी दुःखी मूढो ऽहम् अस्मीत्य् एवं-रूपो यः सङ्गस् तत्-कारणं पुरुषस्य सद्-असद्-योनि-जन्म-प्राप्ति-लक्षणस्य संसारस्येति समासेन पूर्वाध्याये यद् उक्तम्, तद् इह सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवा इत्य् आरभ्य गुण-स्वरूपम्, गुण-वृत्तम्, स्व-वृत्तेन च गुणानां बन्धकत्वम्, गुण-वृत्त-निबद्धस्य च पुरूषस्य या गतिः, इत्य् एतत् सर्वं मिथ्या-ज्ञान-मूलं बन्ध-कारणं विस्तरेणोक्त्वा, अधुना सम्यग्-दर्शनान् मोक्षो वक्तव्य इत्य् अत आह भगवान् - नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश् च परं वेत्ति मद्-भावं सो ऽधिगच्छति ॥BhG_14.19॥ नान्यं कार्य-करण-विषयाकार-परिणतेभ्यो गुणेभ्यः कर्तारम् अन्यं यदा द्रष्टा विद्वान् सन् नानुपश्यति, गुणा एव सर्वावस्थाः सर्व-कर्मणां कर्तार इत्य् एवं पश्यति, गुणेभ्यश् च परं गुण-व्यापार-साक्षि-भूतं वेत्ति, मद्-भावं मम भावं स द्रष्टाधिगच्छति ॥BhGS_14.19॥ ============================== कथम् अधिगच्छति ? इत्य् उच्यते - गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो ऽमृतम् अश्नुते ॥BhG_14.20॥ गुणान् एतान् यथोक्तान् अतीत्य जीवन्न् एवातिक्रम्य मायोपाधि-भूतान् त्रीन् देही देह-समुद्भवान् देहोत्पत्ति-बीज-भूतान् जन्म-मृत्यु-जरा-दुःखैर् जन्म च मृत्युश् च जरा च दुःखानि च जन्म-मृत्यु-जरा-दुःखानि तैर् जीवन्न् एव विमुक्तः सन् विद्वान् अमृतम् अश्नुते । एवं मद्-भावम् अधिगच्छतीत्य् अर्थः ॥BhGS_14.20॥ ============================== जीवन्न् एव गुणान् अतीत्यामृतम् अश्नुते इति प्रश्न-बीजं प्रतिलभ्यार्जुन उवाच - कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो । किम्-आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ॥BhG_14.21॥ कैर् लिङ्गैश् चिह्नैस् त्रीन् एतान् व्याख्यातान् गुणान् अतीतो ऽतिक्रान्तो भवति प्रभो, किम्-आचारः ? को ऽस्य आचार इति किम्-आचारः । कथं केन च प्रकारेण एतान् त्रीन् गुणान् अतिवर्तते ऽतीत्य वर्तते ॥BhGS_14.21॥ ============================== गुणातीतस्य लक्षणं गुणातीतत्वोपायं चार्जुनेन पृष्टो ऽस्मिन् श्लोके प्रश्न-द्वयार्थं प्रतिवचनं भगवान् उवाच । यत् तावत् कैर् लिङ्गैर् युक्तो गुणातीतो भवतीति तत् शृणु - प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥BhG_14.22॥ प्रकाशं च सत्त्वकार्यं प्रवृत्तिं च रजःकार्यं मोहम् एव च तमःकार्यम् इत्य् एतानि न द्वेष्टि संप्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि - मम तामसः प्रत्ययो जातः, तेनाहं मूढः । तथा राजसी प्रवृत्तिर् मम उत्पन्ना दुःखात्मिका, तेनाहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् । कष्टं मम वर्तते यो ऽयं मत्स्वरूपावस्थानात् भ्रंशः । तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वम् आपादयन् सुखे च सजयन् बध्नातीति तानि द्वेष्ट्य् असम्यग्-दर्शित्वेन । तत् एवं गुणातीतो न द्वेष्टि संप्रवृत्तानि । यथा च सात्त्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न तथा गुणातीतो निवृत्तानि काङ्क्षतीत्य् अर्थः । एतत् न परप्रत्यक्षं लिङ्गम् । किं तर्हि ? स्वात्मप्रत्यक्षत्वात् आत्मार्थम् एव एतत् लक्षणम् । न हि स्वात्मविषयं द्वेषमाकाङ्क्षां वा परः पश्यति ॥BhGS_14.22॥ ============================== अथ इदानीम् गुणातीतः किम्-आचारः ? इति प्रश्नस्य प्रतिवचनम् आह - उदासीनवद् आसीनो गुणैर् यो न विचाल्यते । गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते ॥BhG_14.23॥ उदासीनवद् यथा उदासीनो न कस्यचित् पक्षं भजते, तथायं गुणातीतत्वोपाय-मार्गे ऽवस्थित आसीन आत्मविद् गुणैर् यः संन्यासी न विचाल्यते विवेक-दर्शनावस्थातः । तद् एतत् स्फुटीकरोति - गुणाः कार्य-करण-विषयाकार-परिणता अन्योन्यस्मिन् वर्तन्ते इति यो ऽवतिष्ठति । छन्दो-भङ्ग-भयात् परस्मैपद-प्रयोगः । यो ऽनुतिष्ठतीति वा पाठान्तरम् । नेङ्गते न चलति, स्वरूपावस्थ एव भवतीत्य् अर्थः ॥BhGS_14.23॥ ============================== किं च - सम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-काञ्चनः । तुल्य-प्रियाप्रियो धीरस् तुल्य-निन्दात्म-संस्तुतिः ॥BhG_14.24॥ सम-दुःख-सुखः समे दुःख-सुखे यस्य सः सम-दुःख-सुखः, स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः सम-लोष्टाश्म-काञ्चनः लोष्टं चाश्मा च काञ्चनं च लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः प्रियं चाप्रियं च प्रियाप्रिये तुल्ये समे यस्य सो ऽयं तुल्यप्रियाप्रियः, धीरो धीमान्, तुल्यनिन्दात्मसंस्तुतिः निन्दा च आत्मसंस्तुति च निन्दात्मसंस्तुती, तुल्ये निन्दात्मसंस्तुती यस्य यतेः स तुल्यनिन्दात्मसंस्तुतिः ॥BhGS_14.24॥ ============================== किं च - मानापमानयोस् तुल्यस् तुल्यो मित्रारि-पक्षयोः । सर्वारम्भ-परित्यागी गुणातीतः स उच्यते ॥BhG_14.25॥ मानापमानयोस् तुल्यः समो निर्विकारः । तुल्यो मित्रारि-पक्षयोः । यद्यप्य् उदासीना भवन्ति केचित् स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रारि-पक्षयोर् इव भवन्तीति तुल्यो मित्रारि-पक्षयोर् इत्य् आह । सर्वारम्भ-परित्यागी । दृष्टादृष्टार्थानि कर्माण्य् आरभ्यन्त इत्य् आरम्भाः । सर्वान् आरम्भान् परित्यक्तुं शीलम् अस्येति सर्वारम्भ-परित्यागी । देह-धारण-मात्र-निमित्त-व्यतिरेकेण सर्व-कर्म-परित्यागीत्य् अर्थः । गुणातीतः स उच्यते ॥BhGS_14.25॥ ============================== उदासीनवद् इत्य् आदि गुणातीतः स उच्यते इत्य् एतद्-अन्तम् उक्तं यावत् यत्न-साध्यं तावत् संन्यासिनो ऽनुष्ठेयं गुणातीतत्व-साधनं मुमुक्षोः । स्थिरी-भूतं तु स्व-संवेद्यं सद् गुणातीतस्य यतेर् लक्षणं भवतीति । अधुना कथं च त्रीन्गुणान् अतिवर्तते ? इत्य् अस्य प्रश्नस्य प्रतिवचनम् आह - मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥BhG_14.26॥ मां च ईश्वरं नारायणं सर्व-भूत-हृदयाश्रितं यो यतिः कर्मी वा अव्यभिचारेण न कदाचिद् यो व्यभिचरति भक्ति-योगेन भजनं भक्तिः सैव योगस् तेन भक्ति-योगेन सेवते, स गुणान् समतीत्य एतान् यथोक्तान् । ब्रह्म-भूयाय । भवनं भूयः, ब्रह्म-भूयाय ब्रह्म-भवनाय मोक्षाय कल्पते समर्थो भवतीत्य् अर्थः ॥BhGS_14.26॥ ============================== कुत एतद् ? इत्य् उच्यते - ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥BhG_14.27॥ ब्रह्मणः परमात्मनो हि यस्मात् प्रतिष्ठाहं प्रतितिष्ठत्य् अस्मिन् इति प्रतिष्ठाहं प्रत्यग्-आत्मा । कीदृशस्य ब्रह्मणः ? अमृतस्य अविनाशिनः । अव्ययस्य अविकारिणः । शाश्वतस्य च नित्यस्य धर्मस्य धर्म-ज्ञानस्य ज्ञान-योग-धर्म-प्राप्यस्य सुखस्य आनन्द-रूपस्य ऐकान्तिकस्य अव्यभिचारिणो ऽमृतादि-स्वभावस्य परमानन्द-रूपस्य परमात्मनः प्रत्यग्-आत्मा प्रतिष्ठा । सम्यग्-ज्ञानेन परमात्मतया निश्चीयते । तद् एतद् ब्रह्म-भूयाय कल्पत इत्य् उक्तम् । यया चेश्वर-शक्त्या भक्तानुग्रहादि-प्रयोजनाय ब्रह्म प्रतिष्ठते प्रवर्तते, सा शक्तिर् ब्रह्मैवाहम् । शक्ति-शक्तिमतोर् अनन्यत्वाद् इत्य् अभिप्रायः । अथवा, ब्रह्म-शब्द-वाच्यत्वात् स-विकल्पकं ब्रह्म । तस्य ब्रह्मणो निर्विकल्पको ऽहम् एव नान्यः प्रतिष्ठाश्रयः । किं-विशिष्टस्य ? अमृतस्यामरण-धर्मकस्याव्ययस्य व्यय-रहितस्य । किं च, शाश्वतस्य च नित्यस्य धर्मस्य ज्ञान-निष्ठा-लक्षणस्य सुखस्य तज्-जनितस्य ऐकान्तिकस्य एकान्त-नियतस्य च, प्रतिष्ठाहम् इति वर्तते ॥BhGS_14.27॥ ============================== इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये चतुर्दशो ऽध्यायः ॥14॥ __________________________________________________________ BhG 15 atha पुरुषोत्तम-योगो नाम पञ्चदशो ऽध्यायः (श्रीमच्-छंकर-भगवत्-पाद-विरचितम् श्रीमद्-भगवद्-गीता-भाष्यम्) यस्मान् मद्-अधीनं कर्मिणां कर्म-फलं ज्ञानिनां च ज्ञान-फलम्, अतो भक्ति-योगेन मां ये सेवन्ते ते मम प्रसादाज् ज्ञान-प्राप्ति-क्रमेण गुणातीता मोक्षं गच्छन्ति । किम् उ वक्तव्यम् आत्मनस् तत्त्वम् एव सम्यक् विजानन्त इत्य् अतो भगवान् अर्जुनेनापृष्टो ऽप्य् आत्मनस् तत्त्वं विवक्षुर् उवाच ऊर्ध्व-मूलम् इत्य् आदिना । तत्र तावद् वृक्ष-रूपक-कल्पनया वैराग्य-हेतोः संसार-स्वरूपं वर्णयति - विरक्तस्य हि संसारात् भगवत्-तत्त्व-ज्ञाने ऽधिकारः, नान्यस्येति । श्री-भगवान् उवाच - श्री-भगवान् उवाच ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् । छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ॥BhG_15.1॥ ऊर्ध्व-मूलं कालतः सूक्ष्मत्वात् कारणत्वान् नित्यत्वात् महत्त्वाच् चोर्ध्वम् । उच्यते ब्रह्माव्यक्तं माया शक्तिमत्, तन् मूलम् अस्येति सो ऽयं संसार-वृक्षः ऊर्ध्व-मूलः । श्रुतेश् च - ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [KañhU 2.3.1] इति । पुराणे च - अव्यक्त-मूल-प्रभवस् तस्यैवानुग्रहोत्थितः । बुद्धि-स्कन्ध-मयश् चैव इन्द्रियान्तर-कोटरः ॥ महा-भूत-विशाखश् च विषयैः पत्रवांस् तथा । धर्माधर्म-सुपुष्पश् च सुख-दुःख-फलोदयः ॥ आजीव्यः सर्व-भूतानां ब्रह्म-वृक्षः सनातनः । एतद् ब्रह्म-वनं चास्य ब्रह्माचरति साक्षिवत् ॥ एतच् छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । ततश् चात्म-गतिं प्राप्य तस्मान् नावर्तते पुनः ॥ [Mbh 14.35.20-22] इत्य् आदि । तम् ऊर्ध्व-मूलं संसारं माया-मयं वृक्षम् आहुः । अधः-शाखं महद्-अहंकार-तन्मात्रादयः शाखा इवास्याधो भवन्तीति सो ऽयम् अधः-शाखः, तम् अधः-शाखम् । न श्वो ऽपि स्थातेत्य् अश्वत्थस् तं क्षण-प्रध्वंसिनम् अश्वत्थं प्राहुः कथयन्त्य् अव्ययं संसार-मायाया अनादि-काल-प्रवृत्तत्वात् सो ऽयं संसार-वृक्षो ऽव्ययः, अनाद्य्-अन्त-देहादि-संतानाश्रयो हि सुप्रसिद्धः, तम् अव्ययम् । तस्यैव संसार-वृक्षस्य इदम् अन्यत् विशेषणम् - छन्दांसि यस्य पर्णानि, छन्दांसि च्छादनाद् ऋग्-यजुः-साम-लक्षणानि यस्य संसार-वृक्षस्य पर्णानीव पर्णानि । यथा वृक्षस्य परिरक्षणार्थानि पर्णानि, तथा वेदाः संसार-वृक्ष-परिरक्षणार्था धर्माधर्म-तद्-धेतु-फल-प्रकाशनार्थत्वात् । यथा-व्याख्यातं संसार-वृक्षं स-मूलं यस् तं वेद स वेद-वित्, वेदार्थ-विद् इत्य् अर्थः । न हि स-मूलात् संसार-वृक्षाद् अस्माज् ज्ञेयो ऽन्यो ऽणु-मात्रो ऽप्य् अवशिष्टो ऽस्तीत्य् अतः सर्वज्ञः सर्व-वेदार्थ-विद् इति स-मूल-संसार-वृक्ष-ज्ञानं स्तौति ॥BhGS_15.1॥ ============================== तस्यैतस्य संसार-वृक्षस्यापरावयव-कल्पनोच्यते - अधश् चोर्ध्वं प्रसृतास् तस्य शाखा गुण-प्रवृद्धा विषय-प्रवालाः । अधश् च मूलान्य् अनुसंततानि कर्मानुबन्धीनि मनुष्य-लोके ॥BhG_15.2॥ अधो मनुष्यादिभ्यो यावत् स्थावरम्, अत ऊर्ध्वं च यावद् ब्रह्मणो विश्व-सृजो धाम इत्य् एतद्-अन्तं यथा-कर्म यथा-श्रुतं ज्ञान-कर्म-फलानि, तस्य वृक्षस्य शाखा इव शाखाः प्रसृताः प्रगताः । गुण-प्रवृद्धाः गुणैः सत्त्व-रजस्-तमोभिः प्रवृद्धाः स्थूलीकृता उपादान-भूतैः । विषय-प्रवाला विषयाः शब्दादयः प्रवाला इव देहादि-कर्म-फलेभ्यः शाखाभ्यो ऽङ्कुरी-भवन्तीव, तेन विषय-प्रवालाः शाखाः । संसार-वृक्षस्य परम-मूलं उपादान-कारणं पूर्वम् उक्तम् । अथेदानीं कर्म-फल-जनित-राग-द्वेषादि-वासना मूलानीव धर्माधर्म-प्रवृत्ति-कारणान्य् अवान्तर-भावीनि तान्य् अधश् च देवाद्य्-अपेक्षया मूलान्य् अनुसन्ततान्य् अनुप्रविष्टनि कर्मानुबन्धीनि कर्म धर्माधर्म-लक्षणम् अनुबन्धः पश्चाद्-भावि, येषाम् उद्भूतिम् अनु उद्भवति, तानि कर्मानुबन्धीनि मनुष्य-लोके विशेषतः । अत्र हि मनुष्याणां कर्माधिकारः प्रसिद्धः ॥BhGS_15.2॥ ============================== यस् त्व् अयं वर्णितः संसार-वृक्षः - न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर् न च संप्रतिष्ठा । अश्वत्थम् एनं सु-विरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥BhG_15.3॥ न रूपम् अस्येह यथोपवर्णितं तथा नैव उपलभ्यते, स्वप्न-मरीच्य्-उदक-माया-गन्धर्व-नगर-समत्वात् । दृष्ट-नष्ट-स्वरूपो हि स इत्य् अत एव नान्तो न पर्यन्तो निष्ठा परिसमाप्तिर् वा विद्यते । तथा न चादिः । "इत आरभ्यायं प्रवृत्तः" इति न केनचिद् गम्यते । न च संप्रतिष्ठा स्थितिर् मध्यम् अस्य न केनचिद् उपलभ्यते । अश्वत्थम् एनं यथोक्तं सुविरूढ-मूलं सुष्ठु विरूढानि विरोहं गतानि सुदृढानि मूलानि यस्य तम् एनं सुविरूढ-मूलम् । असङ्ग-शस्त्रेण असङ्गः पुत्र-वित्त-लोकैषणाभ्यो व्युत्थानं तेनासङ्ग-शस्त्रेण दृढेन परमात्माभिमुख्य-निश्चय-दृढीकृतेन पुनः पुनर् विवेकाभ्यासाश्म-निशितेन च्छित्वा संसार-वृक्षं स-बीजम् उद्धृत्य ॥BhGS_15.3॥ ============================== ततः पदं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः । तम् एव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥BhG_15.4॥ ततः पश्चात् यत् पदं वैष्णवं तत् परिमार्गितव्यम्, परिमार्गणम् अन्वेषणं ज्ञातव्यम् इत्य् अर्थः । यस्मिन् पदे गताः प्रविष्टा न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय । कथं परिमार्गितव्यम् इत्य् आह - तम् एव च यः पद-शब्देनोक्त आद्यम् आदौ भवम् आद्यं पुरुषं प्रपद्ये इत्य् एवं परिमार्गितव्यं तच्-छरणतया इत्य् अर्थः । को ऽसौ पुरुषः ? इत्य् उच्यते - यतो यस्मात् पुरुषात् संसार-माया-वृक्ष-प्रवृत्तिः प्रसृता निःसृता ऐन्द्रजालिकाद् इव माया । पुराणी चिरंतनी ॥BhGS_15.4॥ ============================== कथं-भूतास् तत् पदं गच्छन्तीत्य् उच्यते - निर्मान-मोहा जित-सङ्ग-दोषा अध्यात्म-नित्या विनिवृत्त-कामाः । द्वन्द्वैर् विमुक्ताः सुख-दुःख-संज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥BhG_15.5॥ निर्मान-मोहा मानश् च मोहश् च मान-मोहौ, तौ निर्गतौ येभ्यस् ते निर्मान-मोहा मान-मोह-वर्जिताः । जित-सङ्ग-दोषाः सङ्ग एव दोषः सङ्ग-दोषः, जितः सङ्ग-दोषो यैस् ते जित-सङ्ग-दोषाः । अध्यात्म-नित्याः परमात्म-स्वरूपालोचन-नित्यास् तत्-पराः । विनिवृत्त-कामा विशेषतो निर्लेपेन निवृत्ताः कामा येषां ते विनिवृत्त-कामाः । यतयः संन्यासिनो द्वन्द्वैः प्रियाप्रियादिभिर् विमुक्ताः सुख-दुःख-संज्ञैः परित्यक्ता गच्छन्त्य् अमूढा मोह-वर्जिताः पदम् अव्ययं तद् यथोक्तम् ॥BhGS_15.5॥ ============================== तद् एव पदं पुनर् विशेष्यते - न तद् भासयते सूर्यो न शशाङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥BhG_15.6॥ तत् धामेति व्यवहितेन धाम्ना संबध्यते । तद् धाम तेजो-रूपं पदं न भासयते सूर्य आदित्यः सर्वावभासन-शक्तिमत्त्वे ऽपि सति । तथा न शशाङ्कश् चन्द्रः, न पावको नाग्निर् अपि । यद् धाम वैष्णवं पदं गत्वा प्राप्य न निवर्तन्ते, यच् च सूर्यादिर् न भासयते, तद् धाम पदं परमं विष्णोर् मम पदम् ॥BhGS_15.6॥ ============================== ननु सर्वा हि गतिर् आगत्य्-अन्ताः । संयोगाः विप्रयोगान्ताः [Mbh 11.2.3] इति हि प्रसिद्धम् । कथम् उच्यते तत् धाम गतानां नास्ति निवृत्तिः ? इति । सृणु तत्र कारणम् - ममैवांशो जीव-लोके जीव-भूतः सनातनः । मनः-षष्ठानीन्द्रियाणि प्रकृति-स्थानि कर्षति ॥BhG_15.7॥ ममैव परम् आत्मनो नारायणस्य, अंशो भागो ऽवयव एक-देश इत्य् अनर्थान्तरं जीव-लोके जीवानां लोके संसारे जीव-भूतः कर्ता भोक्तेति प्रसिद्धः सनातनश् चिरन्तनः । यथा जल-सूर्यकः सूर्यांशो जल-निमित्तापाये सूर्यम् एव गत्वा न निवर्तते च तेनैवात्मना गच्छति, एवम् एव । यथा घटाद्य्-उपाधि-परिच्छिन्नो घटाद्य्-आकाश आकाशांशः सन् घटादि-निमित्तापाये आकाशं प्राप्य न निवर्तते । अत उपपन्नम् उक्तम् यद् गत्वा न निवर्तन्ते इति । ननु निरवयवस्य परमात्मनः कुतो ऽवयव एक-देशो ऽंशः इति ? सावयवत्वे च विनाश-प्रसङ्गो ऽवयव-विभागात् । नैष दोषः, अविद्या-कृतोपाधि-परिच्छिन्न एक-देशो ऽंश इव कल्पितो यतः । दर्शितश् चायम् अर्थः क्षेत्राध्याये विस्तरशः । स च जीवो मद्-अंशत्वेन कल्पितः कथं संसरत्य् उत्क्रामति च ? इत्य् उच्यते - मनः-षष्ठानीन्द्रियाणि श्रोत्रादीनि प्रकृति-स्थानि स्व-स्थाने कर्ण-शष्कुल्य्-आदौ प्रकृतौ स्थितानि कर्षति आकर्षति ॥BhGS_15.7॥ ============================== कस्मिन् काले ? - शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥BhG_15.8॥ यच् चापि यदा चापि उत्क्रामतीश्वरो देहादि-संघात-स्वामी जीवः, तदा कर्षति [15.8] इति श्लोकस्य द्वितीय-पादो ऽर्थ-वशात् प्राथम्येन संबध्यते । यदा च पूर्वस्मात् शरीरात् शरीरान्तरम् अवाप्नोति तदा गृहीत्वैतानि मनः-षष्ठानीन्द्रियाणि संयाति सम्यक् याति गच्छति । किम् इव ? इत्य् आह - वायुः पवनो गन्धान् इव आशयात् पुष्पादेः ॥BhGS_15.8॥ ============================== कानि पुनस् तानि - श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥BhG_15.9॥ श्रोत्रं चक्षुः स्पर्शनं च त्वग्-इन्द्रियं रसनं घ्राणम् एव च मनश् च षष्ठं प्रत्येकम् इन्द्रियेण सह, अधिष्ठाय देह-स्थो विषयान् शब्दादीन् उपसेवते ॥BhGS_15.9॥ ============================== एवं देह-गतं देहात् - उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥BhG_15.10॥ उत्क्रामन्तं देहं पूर्वोपात्तं परित्यजन्तं स्थितं वापि देहे तिष्ठन्तं भुञ्जानां वा शब्दादींश् चोपलभमानं गुणान्वितं सुख-दुःख-मोहाद्यैर् गुणैर् अन्वितम् अनुगतं संयुक्तम् इत्य् अर्थः । एवं-भूतम् अप्य् एनम् अत्यन्त-दर्शन-गोचर-प्राप्तं विमूढा दृष्टादृष्ट-विषय-भोग-बलाकृष्ट-चेतस् तयानेकधा मूढा नानुपश्यन्ति । अहो कष्टं वर्तते इत्य् अनुक्रोशति च भगवान् । ये तु पुनः प्रमाण-जनित-ज्ञान-चक्षुषस् त एनं पश्यन्ति ज्ञान-चक्षुषो विविक्त-दृष्टय इत्य् अर्थः ॥BhGS_15.10॥ ============================== यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् । यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥BhG_15.11॥ यतन्तः प्रयत्नं कुर्वन्तो योगिनश् च समाहित-चित्ता एनं प्रकृतम् आत्मानं पश्यन्त्य् अयम् अहम् अस्मीत्य् उपलभन्त आत्मनि स्वस्यां बुद्धाव् अवस्थितम् । यतन्तो ऽपि शास्त्रादि-प्रमाणैर् अकृतात्मानो ऽसंस्कृतात्मानस् तपसा इन्द्रिय-जयेन च, दुश्चरिताद् अनुपरताः, अशान्त-दर्पाः प्रयत्नं कुर्वन्तो ऽपि नैनं पश्यन्त्य् अचेतसो ऽविवेकिनः ॥BhGS_15.11॥ ============================== यत् पदं सर्वस्यावभासकमप्य् अग्न्यादित्य् आदिकं ज्योतिः नावभासयते, यत् प्राप्ता च मुमुक्षवः पुनः संसाराभिमुखाः न निवर्तन्ते, यस्य च पदस्य उपाधि-भेदम् अनुविधीयमानाः जीवाः - घटाकाशादयः इव आकाशस्य - अंशाः, तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च विवक्षुश् चतुर्भिः श्लोकैः विभूतिसंक्षेपमाह भगवान् - यद् आदित्य-गतं तेजो जगद् भासयते ऽखिलम् । यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥BhG_15.12॥ यत् आदित्य-गतम् आदित्याश्रयम् । किं तत् ? तेजो दीप्तिः प्रकाशो जगद् भासयते प्रकाशयत्य् अखिलं समस्तम् । यच् चन्द्रमसि शशभृति तेजो ऽवभासकं वर्तते, यच् चाग्नौ हुतवहे, तत् तेजो विद्धि विजानीहि मामकं मदीयं मम विष्णोस् तज् ज्योतिः । अथवा, आदित्य-गतं तेजश् चैतन्यात्मकं ज्योतिर् यच् चन्द्रमसि, यच् चाग्नौ वर्तते तत् तेजो विद्धि मामकं मदीयं मम विष्णोस् तज् ज्योतिः । ननु स्थावरेषु जङ्गमेषु च तत् समानं चैतन्यात्मकं ज्योतिः । तत्र कथम् इदं विशेषणम् - यद् आदित्य-गतम् इत्य् आदि । नैष दोषः, सत्त्वाधिक्याद् विस्तरत्वोपपत्तेः । आदित्य्-आदिषु हि सत्त्वम् अत्यन्त-प्रकाशम् अत्यन्त-भास्वरम् । अतस् तत्रैवाविस्तरं ज्योतिर् इति तद् विशिष्यते, न तु तत्रैव तद् अधिकम् इति । यथा हि लोके तुल्ये ऽपि मुख-संस्थाने न काष्ठ-कुड्यादौ मुखम् आविर्भवति, आदर्शादौ तु स्वच्छे स्वच्छतरे च तारतम्येनाविर्भवति, तद्वत् ॥BhGS_15.12॥ ============================== किं च - गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥BhG_15.13॥ गां पृथिवीम् आविश्य प्रविश्य धारयामि भूतानि जगद् अहम् ओजसा बलेन । यद् बलं काम-राग-विवर्जितम् ऐश्वरं रूपं जगद्-विधारणाय पृथिव्याम् प्रविष्टं येन पृथिवी गुर्वी नाधः पतति न विदीर्यते च । तथा च मन्त्र-वर्णः - येन द्यौर् उग्रा पृथिवी च दृढा [TaittS 4.1.8] iti, sa दाधार पृथिवीम् [ऋक् 8.7.3.1] इत्य् आदिश् च । अतो गाम् आविश्य च भूतानि चराचराणि धारयामीति युक्तम् उक्तम् । किं च, पृथिव्यां जाता ओषधीः सर्वाः व्रीहि-यवाद्याः पुष्णामि पुष्टि-मतीः रस-स्वादुमती च करोमि सोमो भूत्वा रसात्मकः सोमः सन् रसात्मकः रस-स्वभावः । सर्व-रसानाम् आकरः सोमः । स हि सर्व-रसात्मकः सर्वाः ओषधीः स्वात्म-रसान् अनुप्रवेशयन् पुष्णाति ॥BhGS_15.13॥ ============================== किं च - अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः । प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥BhG_15.14॥ अहम् एव वै वैश्वानर उदर-स्थो ऽग्निर् भूत्वा - अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे येनेदम् अन्नं पच्यते यद् इदम् अद्यते [BAU 5.9.1] इत्य् आदि-श्रुतेः । वैश्वानरः सन् प्राणिनां प्राणवतां देहम् आश्रितः प्रविष्टः प्राणापान-समायुक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पङ्क्ति करोम्य् अन्नम् अशनं चतुर्विधं चतुष्प्रकारं भोज्यं भक्ष्यं चोष्यं लेह्यं च । भोक्ता वै वानरो ऽग्निः । अग्नेर् भोज्यम् अन्नं सोमः । तद् एतद् उभयम् अग्नीषोमौ सर्वम् इति पश्यतो ऽन्न-दोष-लेपो न भवति ॥BhGS_15.14॥ ============================== किं च - सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च । वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-कृद् वेद-विद् एव चाहम् ॥BhG_15.15॥ सर्वस्य च प्राणि-जातस्याहम् आत्मा सन् हृदि बुद्धौ संनिविष्टः । अतो मत्त आत्मनः सर्व-प्राणिनां स्मृतिर् ज्ञानं तद्-अपोहनं चापगमनं च । येषां यथा पुण्य-कर्मणां पुण्य-कर्मानुरोधेन ज्ञान-स्मृती भवतः, तथा पाप-कर्मणां पाप-कर्मानुरूपेण स्मृति-ज्ञानयोर् अपोहनं चापायनम् अपगमनं च । वेदैश् च सर्वैर् अहम् एव परमात्मा वेद्यो वेदितव्यः । वेदान्त-कृद् वेदान्तार्थ-संप्रदाय-कृद् इत्य् अर्थः, वेद-विद् वेदार्थ-विद् एव चाहम् ॥BhGS_15.15॥ ============================== भगवत ईश्वरस्य नारायणाख्यस्य विभूति-संक्षेप उक्तो विशिष्टोपाधि-कृतो यद् आदित्य-गतं तेजः [Gãtà 15.12] इत्य् आदिना । अथाधुना तस्यैव क्षराक्षरोपाधि-प्रविभक्ततया निरुपाधिकस्य केवलस्य तत्त्व-स्वरूप-निर्दिधारयिषयोत्तर-श्लोका आरभ्यन्ते । तत्र सर्वम् एवातीतान् आगतान् अन्तराध्यायार्थ-जातं त्रिधा राशीकृत्य आह - द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥BhG_15.16॥ द्वाव् इमौ पृथग्-राशी-कृतौ पुरुषाव् इत्य् उच्येते लोके संसारे - क्षरश् च क्षरतीति क्षरो विनाशी इत्य् एको राशिः । अपरः पुरुषो ऽक्षरस् तद्-विपरीतः, भगवतो माया-शक्तिः, क्षराख्यस्य पुरुषस्य उत्पत्ति-बीजम् अनेक-संसारि-जन्तु-काम-कर्मादि-संस्काराश्रय अक्षरः पुरुष उच्यते । कौ तौ पुरुषौ ? इत्य् आह स्वयम् एव भगवान् - क्षरः सर्वाणि भूतानि, समस्तं विकार-जातम् इत्य् अर्थः । कूटास्थः कूटाः राशी राशिर् इव स्थितः । अथवा, कूटा माया वचना जिह्मता कुटिलता इति पर्यायाः । अनेक-माया-वचनादि-प्रकारेण स्थितः कूटास्थः । संसार-बीजानन्त्यात्, न क्षरतीत्य् अक्षर उच्यते ॥BhGS_15.16॥ ============================== आभ्यां क्षराक्षराभ्याम् अन्यो विलक्षणः क्षराक्षरोपाधि-द्वय-दोषेणास्पृष्टः नित्य-शुद्ध-बुद्धम् उक्त-स्वभावः - उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः । यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥BhG_15.17॥ उत्तम उत्कृष्टतमः पुरुषस् त्व् अन्यो ऽत्यन्त-विलक्षण आभ्यां परमात्मेति परमश् चासौ देहाद्य्-अविद्या-कृतात्मभ्यः, आत्मश् च सर्व-भूतानां प्रत्यक्-चेतनः, इत्य् अतः परमात्मेत्य् उदाहृत उक्तो वेदान्तेषु । स एव विशिष्यते यो लोक-त्रयं भूर्-भुवः-स्वर्-आख्यं स्वकीयया चैतन्य-बल-शक्त्या आविश्य प्रविश्य बिभर्ति स्वरूप-सद्-भाव-मात्रेण बिभर्ति धारयति । अव्ययो नास्य व्ययो विद्यत इत्य् अव्ययः । कः ? ईश्वरः सर्वज्ञो नारायणाख्य ईशन-शीलः ॥BhGS_15.17॥ ============================== यथा-व्याख्यातस्येश्वरस्य पुरुषोत्तम इत्य् एतत् नाम प्रसिद्धम् । तस्य नाम-निर्वचन-प्रसिद्धयार्थवत्त्वं नाम्नो दर्शयन् निरतिशयो ऽहम् ईश्वर इत्य् आत्मानं दर्शयति भगवान् - यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः । अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥BhG_15.18॥ यस्मात् क्षरम् अतीतो ऽहं संसार-माया-वृक्षम् अश्वत्थाख्यम् अतिक्रान्तो ऽहम् अक्षराद् अपि संसार-माया-रूप-वृक्ष-बीज-भूताद् अपि चोत्तम उत्कृष्टतमः ऊर्ध्वतमो वा । अतस् ताभ्यां क्षराक्षराभ्याम् उत्तमत्वाद् अस्मि लोके वेदे च प्रथितः प्रख्यातः । पुरुषोत्तम इत्य् एवं मां भक्त-जना विदुः । कवयः काव्यादिषु चेदं नाम निबध्नन्ति । पुरुषोत्तम इत्य् अनेनाभिधानेनाभिगृणन्ति ॥BhGS_15.18॥ ============================== अथेदानीं यथा-निरुक्तम् आत्मानं यो वेद, तस्येदं फलम् उच्यते - यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् । स सर्व-विद् भजति मां सर्व-भावेन भारत ॥BhG_15.19॥ यो माम् ईश्वरं यथोक्त-विशेषणम् एवं यथोक्तेन प्रकारेण असंमूढः संमोह-वर्जितः सन् जानात्य् अयम् अहम् अस्मीति पुरुषोत्तमं, स सर्व-वित् सर्वात्मना सर्वं वेत्तीति सर्वज्ञः सर्व-भूत-स्थं भजति मां सर्व-भावेन सर्वात्मतया हे भारत ॥BhGS_15.19॥ ============================== अस्मिन् अध्याये भगवत्-तत्त्व-ज्ञानं मोक्ष-फलम् उक्त्वा, अथ इदानीं तत् स्तौति - इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत ॥BhG_15.20॥ इति एतद् गुह्यतमं गोप्यतमम्, अत्यन्त-रहस्यं इत्य् एतत् । किं तत् ? शास्त्रम् । यद्य् अपि गीताख्यं समस्तम् शास्त्रम् उच्यते, तथाप्य् अयम् एवाध्याय इह शास्त्रम् इत्य् उच्यते स्तुत्य्-अर्थं प्रकरणात् । सर्वो हि गीता-शास्त्रार्थो ऽस्मिन् अध्याये समासेन उक्तः । न केवलं गीता-शास्त्रार्थ एव, किंतु सर्वश् च वेदार्थ इह परिसमाप्तः । यस् तं वेद स वेद-वित् [Gãtà 15.1] वेदैश् च सर्वैर् अहम् एव वेद्यः [Gãtà 15.15] इति चोक्तम् । इदम् उक्तं कथितं मया हे ऽनघ अपाप ! एतच् छास्त्रं यथा-दर्शितार्थं बुद्ध्वा बुद्धिमान् स्यात् भवेत् नान्यथा । कृत-कृत्यश् च भारत कृतं कृत्यं कर्तव्यं येन स कृत-कृत्यः । विशिष्ट-जन्म-प्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्-तत्त्वे विदिते कृतं भवेद् इत्य् अर्थः । न चान्यथा कर्तव्यं परिसमाप्यते कस्यचिद् इत्य् अभिप्रायः । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते [Gãtà 4.33] इति चोक्तम् । एतद् धि जन्म-सामग्र्यं ब्राह्मणस्य विशेषतः । प्राप्यैतत् कृत-कृत्यो हि द्विजो भवति नान्यथा ॥ [Manu 12.93] इति च मानवं वचनम् । यतः एतत् परमार्थतत्त्वं मत्तः श्रुतवान् असि, अतः कृतार्थस् त्वं भारतेति ॥BhGS_15.20॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये पञ्चदशो ऽध्यायः ॥ __________________________________________________________ BhG 16 atha दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो ऽध्यायः (श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्) दैवी आसुरी राक्षसी चेति प्राणिणां प्रकृतयो नवमे ऽध्याये सूचिताः । तासां विस्तरेण प्रदर्शनाय अभयं सत्त्व-संशुद्धिर् इत्य् आदिर् अध्यायः आरभ्यते । तत्र संसार-मोक्षाय दैवी प्रकृतिः, निबन्धायासुरी राक्षसी चेति दैव्या आदानाय प्रदर्शनं क्रियते । इतरयोः परिवर्जनाय च श्री-भगवान् उवाच - अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः । दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥BhG_16.1॥ अभयम् अभीरुता । सत्त्व-संशुद्धिः सत्त्वस्यान्तः-करणस्य संशुद्धिः । संव्यवहारेषु पर-वञ्चना-मायानृतादि-परिवर्जनं शुद्ध-सत्त्व-भावेन व्यवहार इत्य् अर्थः । ज्ञान-योग-व्यवस्थितिर् ज्ञानं शास्त्रत आचार्यतश् च आत्मादि-पदार्थानाम् अवगमः । अवगतानाम् इन्द्रियाद्य्-उपसंहारेणैकाग्रतया स्वात्म-संवेद्यतापादनं योगः । तयोर् ज्ञान-योगयोर् व्यावस्थितिः व्यवस्थानं तन्-निष्ठता । एषा प्रधाना दैवी सात्त्विकी सोच्यते । दानं यथा-शक्ति संविभागो ऽन्नादीनाम् । दमश् च बाह्य-करणानाम् उपशमः । अन्तः-करणस्योपशमं शान्तिं वक्ष्यति । यज्ञश् च श्रौतो ऽग्निहोत्रादिः । स्मार्तश् च देव-यज्ञादिः । स्वाध्याय ऋग्-वेदाद्यध्ययनम् अदृष्टार्थम् । तपो वक्ष्यमाणं शारीरादि । आर्जवम् ऋजुत्वं सर्वदा ॥BhGS_16.1॥ ============================== किं च - अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् । दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ॥BhG_16.2॥ अहिंसाहिंसनं प्राणिनां पीडा-वर्जनम् । सत्यम् अप्रियानृत-वर्जितं यथा-भूतार्थ-वचनम् । अक्रोधः परैर् आक्रुष्टस्याभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम् । त्यागः संन्यासः, पूर्वं दानस्योक्तत्वात् । शान्तिर् अन्तःकरणस्योपशमः । अपैशुनम् अपिशुनता । परस्मै पर-रन्ध्र-प्रकटी-करणं पैशुनम्, तद्-अभावो ऽपैशुनम् । दया कृपा भूतेषु दुःखितेषु । अलोलुप्त्वम् इन्द्रियाणां विषय-संनिधाव् अविक्रिया । मार्दवं मृदुताक्रौर्यम् । ह्रीर् लज्जा । अचापलम् असति प्रयोजने वाक्-पाणि-पादादीनाम् अव्यापारयितृत्वम् ॥BhGS_16.2॥ ============================== किं च - तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता । भवन्ति संपदं दैवीम् अभिजातस्य भारत ॥BhG_16.3॥ तेजः प्रागल्भ्यं न त्वग्-गता दीप्तिः । क्षमा आक्रुष्टस्य ताडितस्य वान्तर्-विक्रियानुत्पत्तिः । उत्पन्नायां विक्रियायाम् praa÷amanam अक्रोध इत्य् अवोचाम । इत्थं क्षमाया अक्रोधस्य च विशेषः । धृतिर् देहेन्द्रियेष्व् अवसादं प्राप्तेषु तस्य प्रतिषेधको ऽन्तः-करण-वृत्ति-विशेषः । येनोत्तम्भितानि करणानि देहश् च नावसीदन्ति । शौचं द्वि-विधं मृज्-जल-कृतं बाह्यम् आभ्यन्तरं च मनो-बुद्धयोर् नैर्मल्यं माया-रागादि-कालुष्याभावः । एवं द्वि-विधं शौचम् । अद्रोहः पर-जिघांसाभावो ऽहिंसनम् । नातिमानिता अत्यर्थं मानो ऽतिमानः, स यस्य विद्यते सो ऽतिमानी । तद्-भावो ऽतिमानिता । तद्-अभावो नातिमानिता आत्मनः पूज्यतातिशय-भावनाभाव इत्य् अर्थः । भवन्त्य् अभयादीनि एतद्-अन्तानि संपदम् अभिजातस्य । किं-विशिष्टं संपदम् ? दैवीं देवानां या संपत् ताम् अभिलक्ष्य जातस्य देव-विभूत्य्-अर्हस्य भावि-कल्याणस्येत्य् अर्थः । हे भारत ! ॥BhGS_16.3॥ ============================== अथेदानीं आसुरी संपद् उच्यते - दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च । अज्ञानं चाभिजातस्य पार्थ संपदम् आसुरीम् ॥BhG_16.4॥ दम्भो धर्म-ध्वजित्वम् । दर्पो विद्या-धन-स्वजनादि-निमित्त उत्सेकः । अतिमानः पूर्वोक्तः । क्रोधश् च । पारुष्यम् एव च परुष-वचनम् । यथा काणम् चक्षुष्मान्, विरूपं रूपवान्, हीनाभिजनम् उत्तमाभिजन इत्य् आदि । अज्ञानं चाविवेक-ज्ञानं कर्तव्याकर्तव्यादि-विषय-मिथ्या-प्रत्ययः । अभिजातस्य पार्थ । किम्-अभिजातस्येत्य् आह - संपदम् आसुरीम् असुराणां संपत् आसुरी ताम् अभिजातस्य इत्य् अर्थः ॥BhGS_16.4॥ ============================== अनयोः संपदोः कार्यम् उच्यते - दैवी संपद् विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीम् अभिजातो ऽसि पाण्डव ॥BhG_16.5॥ दैवी संपत् या सा विमोक्षाय संसार-बन्धनात् । निबन्धाय नियतो बन्धो निबन्धस् तद्-अर्थम् आसुरी संपत् मता अभिप्रेता । तथा राक्षसी च । तत्रैवम् उक्ते सत्य् अर् जुनस्यान्तर्-गतं भावम् किम् अहम् आसुर-संपद्-युक्तः ? किं वा दैव-संपद्-युक्तः ? इत्य् एवम् आलोचना-रूपम् आलक्ष्य आह भगवान् - मा शुचः शोकं मा कार्षीः । संपदं दैवीम् अभिजातो ऽस्य् अभिलक्ष्य जातो ऽसि । भावि-कल्याणस् त्वम् असीत्य् अर्थः । हे पाण्डाव ॥BhGS_16.5॥ ============================== द्वौ भूत-सर्गौ लोके ऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥BhG_16.6॥ द्वौ द्वि-संख्याकौ भूत-सर्गौ भूतानां मनुष्याणां सर्गौ सृष्टी भूत-सर्गौ सृज्येतेति सर्गौ भूतान्य् एव सृज्यमानानि दैवासुर-संपद्-द्वय-युक्तानीति द्वौ भूत-सर्गाव् इत्य् उच्यते । द्वया ह वै प्राजापत्या देवाश् चासुरा च [BAU 1.3.1] इति श्रुतेः । लोके ऽस्मिन्, संसार इत्य् अर्थः । सर्वेषां द्वैविध्योपपत्तेः । कौ तौ भूत-सर्गौ ? इत्य् उच्यते - प्रकृताव् एव दैव आसुर एव च । उक्तयोर् एव पुनर् अनुवादे प्रयोजनम् आह - दैवो भूत-सर्गो ऽभयं सत्त्व-संशुद्धिर् इत्य् आदिना विस्तरशो विस्तर-प्रकारैः प्रोक्तः कथितः, न तु आसुरो विस्तरशः । अतस् तत्-परिवर्जनार्थम् आसुरं पार्थ मे मम वचनाद् उच्यमानं विस्तरशः सृणु अवधारय ॥BhGS_16.6॥ ============================== आ अध्याय-परिसमाप्तेर् आसुरी संपत् प्राणि-विशेषणत्वेन प्रदर्श्यते, प्रत्यक्षी-करणेन च शक्यते तस्याः परिवर्जनं कर्तुम् इति - प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥BhG_16.7॥ प्रवृत्तिं च प्रवर्तनं यस्मिन् पुरुषार्थ-साधने कर्तव्ये प्रवृत्तिस् ताम्, निवृत्तिं च एतद्-विपरीतां यस्मात् अनर्थ-हेतोः निवर्तितव्यं सा निवृत्तिस् तां च, जना आसुरा न विदुर् न जानन्ति । न केवलं प्रवृत्ति-निवृत्ती एव ते न विदुः, न शौचं नापि चाचारो न सत्यं तेषु विद्यते । अशौचा अनाचारा मायाविनो ऽनृत-वादिनो ह्य् आसुराः ॥BhGS_16.7॥ ============================== किं च - असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् । अपरस्पर-संभूतं किम् अन्यत् काम-हैतुकम् ॥BhG_16.8॥ असत्यं यथा वयम् अनृत-प्रायास् तथेदं जगत् सर्वम् असत्यम् । अप्रतिष्ठं च नास्य धर्माधर्मौ प्रतिष्ठातो ऽप्रतिष्ठं चेति । ते आसुराः जनाः जगद् आहुर् अनीश्वरम् न च धर्माधर्म-स-व्यपेक्षको ऽस्य शासितेश्वरो विद्यत इत्य् अतो ऽनीश्वरं जगद् आहुः । किं च, अपरस्पर-संभूतं काम-प्रयुक्तयोः स्त्री-पुरुषयोर् अन्योन्य-संयोगाज् जगत् सर्वं संभूतम् । किम् अन्यत् काम-हैतुकम् । काम-हेतुकम् एव काम-हैतुकम् । किम् अन्यज् जगतः कारणम् ? न किंचित् अदृष्टं धर्माधर्मादि कारणान्तरं विद्यते । जगतः काम एव प्राणिनां कारणम् इति लोकायतिक-दृष्टिर् इयम् ॥BhGS_16.8॥ ============================== एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्प-बुद्धयः । प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो ऽहिताः ॥BhG_16.9॥ एतां दृष्टिम् अवष्टभ्य आश्रित्य नष्टत्मानो नष्ट-स्वभावा विभ्रष्ट-पर-लोक-साधना अल्प-बुद्धयो विषय-विषयाल्पैव बुद्धिर् येषां ते ऽल्प-बुद्धयः प्रभवन्ति उद्भवन्ति उग्र-कर्माणः क्रूर-कर्माणो हिंसात्मकाः । क्षयाय जगतः प्रभवन्तीति संबन्धः ॥ जगतो ऽहिताः शत्रवः इत्य् अर्थः ॥BhGS_16.9॥ ============================== ते च - कामम् आश्रित्य दुष्पूरं दम्भ-मान-मदान्विताः । मोहाद् गृहीत्वासद्-ग्राहान् प्रवर्तन्ते ऽशुचिव्रताः ॥BhG_16.10॥ कामम् इच्छा-विशेषम् आश्रित्य अवष्टभ्य दुष्पूरम् अशक्य-पूरणं दम्भ-मान-मदान्विता दम्भश् च मानश् च मदश् च दम्भ-मान-मदास् तैर् अन्विताः दम्भ-मान-मदान्विता मोहाद् अविवेकतो गृहीत्वा उपादाय असद्-ग्राहान् अशुभ-निश्चयान् प्रवर्तन्ते लोके अशुचि-व्रताः अशुचीनि व्रतानि येषां ते ऽशुचि-व्रताः ॥BhGS_16.10॥ ============================== किं च - चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः । कामोपभोग-परमा एतावद् इति निश्चिताः ॥BhG_16.11॥ चिन्ताम् अपरिमेयां च, न परिमातुं शक्यते यस्याश् चिन्ताया इयत्ता सापरिमेया, ताम् अपरिमेयाम्, प्रलयान्तां मरणान्ताम् उपाश्रिताः, सदा चिन्ता-परा इत्य् अर्थः । कामोपभोग-परमाः, काम्यन्ते इति कामा विषयाः शब्दादयस् तद्-उपभोग-परमा अयम् एव परमः पुरुषार्थो यः कामोपभोग इत्य् एवं निश्चितात्मानः । एतावत् इति निश्चिताः ॥BhGS_16.11॥ ============================== आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोगार्थम् अन्यायेनार्थ-संचयान् ॥BhG_16.12॥ आशा-पाश-शतैर् आशैव पाशास् तच्-छतैर् बद्धाः नियन्त्रिताः सन्तः सर्वत आकृष्यमाणाः, काम-क्रोध-परायणाः काम-क्रोधौ परम् अयनम् आश्रयो येषां ते काम-क्रोध-परायणाः । ईहन्ते चेष्टन्ते काम-भोगार्थं काम-भोग-प्रयोजनाय न धर्मार्थम् । अन्यायेन पर-स्वापहरणादिनेत्य् अर्थः । किम् ? अर्थ-संचयान् अर्थ-प्रचयान् ॥BhGS_16.12॥ ============================== ईदृशश् च तेषाम् अभिप्रायः - इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् । इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥BhG_16.13॥ इदं द्रव्यम् अद्य इदानीं मया लब्धम् । इदं चान्यत् प्राप्स्ये मनोरथं मनस्-तुष्टि-करम् । इदं चास्तीदम् अपि मे भविष्यति आगामिनि संवत्सरे पुनर् धनं तेनाहं धनी विख्यातो भविष्यामीति ॥BhGS_16.13॥ ============================== असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि । ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ॥BhG_16.14॥ असौ देवदत्तनामा मया हतो दुर्जयः शत्रुः । हनिष्ये चापरान् अन्यान् वराकान् अपि । किम् एते करिष्यन्ति तपस्विनः । सर्वथापि नास्ति मत्तुल्यः । कथम् ? ईश्वरो ऽहम्, अहं भोगी । सर्व-प्रकारेणश् च सिद्धो ऽहं संपन्नः पुत्रैः नप्तृभिः, न केवलं मानुषः, बलवान् सुखी चाहम् एव । अन्ये तु भूमिभारायावितीर्णाः ॥BhGS_16.14॥ ============================== आढ्यो ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान-विमोहिताः ॥BhG_16.15॥ àóhaóþ dhanena, अभिजनवान् सप्तपुरुषं श्रोत्रियत्वादिसंपन्नः - तेनापि न मम तुल्यो ऽस्ति कश्चित् । को ऽन्यो ऽस्ति सदृशस् तुल्यः मया ? किं च, यक्ष्ये यागेनाप्य् अन्यान् अभिभविष्यामि, दास्यामि नटादिभ्यः, मोदिष्ये हर्षं चातिशयं प्राप्स्यामि, इति एवम् अज्ञानविमोहिताः अज्ञानेन विमोहिताः विविधम् अविवेकभावम् आपन्नाः ॥BhGS_16.15॥ ============================== अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके ऽशुचौ ॥BhG_16.16॥ अनेक-चित्त-विभ्रान्ता उक्त-प्रकारैर् अनेकैश् चित्तैः विविधं भ्रान्ताः अनेक-चित्त-विभ्रान्ताः, मोहजालसमावृताः मोहो ऽविवेको ऽज्ञानं तद् एव जालमिव आवरणात्मकत्वात्, तेन समावृताः । प्रसक्ताः कामभोगेषु तत्रैव निषण्णाः सन्तस् तेन उपचित-कल्मषाः पतन्ति नरके ऽशुचौ वैतरण्यादौ ॥BhGS_16.16॥ ============================== आत्म-संभाविताः स्तब्धा धन-मान-मदान्विताः । यजन्ते नाम-यज्ञैस् ते दम्भेनाविधि-पूर्वकम् ॥BhG_16.17॥ आत्मसंभावित्ताः सर्वगुणविशिष्टतया आत्मनैव संभाविताः आत्मसंभाविताः, न साधुभिः । स्तब्धाः अप्रणतात्मानः । धनमानमदान्विताः धननिमित्तः मानः मदश् च, ताभ्यां धनमानमदाभ्याम् अन्विताः । यजन्ते नामयज्ञैः नाममात्रैर् यज्ञैस् ते दम्भेन धर्मध्वजितयाविधिपूर्वकं विधिविहिताङ्गेतिकर्तव्यतारहितम् ॥BhGS_16.17॥ ============================== अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तो ऽभ्यसूयकाः ॥BhG_16.18॥ अहंकारम् अहंकरणम् अहंकारः । विद्यमानैर् अविद्यमानैश् च गुणैर् आत्मन्य् अध्यारोपितैर् विशिष्टम् आत्मानम् अहम् इति मन्यते, सो ऽहंकारो ऽविद्याख्यः कष्टतमः सर्व-दोषाणां मूलं सर्वानर्थ-प्रवृत्तीनां च, तम् । तथा बलं पराभिभव-निमित्तं काम-रागान्वितम् । दर्पं दर्पो नाम यस्य उद्भवे धर्मम् अतिक्रामति सो ऽयम् अन्तःकरणाश्रयो दोष-विशेषः । कामं stry-आदि-विषयम् । क्रोधम् अनिष्ट-विषयम् । एतान् अन्यांश् च महतो दोषान् संश्रिताः । किं च ते माम् ईश्वरम् आत्म-पर-देहेषु स्व-देहे पर-देहेषु च तद्-बुद्धि-कर्म-साक्षि-भूतं मां प्रद्विषन्तः, मच्-छासनातिवर्तित्वं प्रद्वेषः, तं कुर्वन्तो ऽभ्यसूयकाः सन्-मार्ग-स्थानां गुणेषु असहमानाः ॥BhGS_16.18॥ ============================== तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥BhG_16.19॥ तान् अहं सन्मार्गप्रतिपक्षभूतान् साधुद्वेषिणो द्विषतश् च मां क्रूरान् संसारेषु एवानेकनरकसंसरणमार्गेषु नराधमान् अधर्मदोषवत्त्वात् क्षिपामि प्रक्षिपाम्य् अजस्रं संततम् अशुभान् अशुभकर्मकारिणः आसुरीष्वेव क्रूर-कर्म-प्रायासु व्याघ्रण्सहादियोनिषु क्षिपामीत्यनेन संबन्धः ॥BhGS_16.19॥ ============================== आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि । माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥BhG_16.20॥ आसुरीं योनिम् आपन्नाः प्रतिपन्नाः मूढाः अविवेकिनो जन्मनि जन्मनि प्रतिजन्म तमोबहुलास्वेव योनिषु जायमानाः अधो गच्छन्तो मूढाः माम् ईश्वरम् अप्राप्यानासाद्य एव हे कौन्तेय, ततस् तस्मादपि यान्त्य् अधमां गतिं निकृष्टतमां गतिम् । माम् अप्राप्यैवेति न मत्-प्राप्तौ काचिद् अपि आशङ्कास्ति, अतः मच्छिष्टसाधुमार्गम् अप्राप्य इत्य् अर्थः ॥BhGS_16.20॥ ============================== सर्वस्या आसुर्याः संपदः संक्षेपो ऽयम् उच्यते, यस्मिन् त्रिविधे सर्वः आसुरीसंपद्भेदो ऽनन्तो ऽप्य् अन्तर्भवति । यत्परिहारेण परिहृतश् च भवति, यत् मूलं सर्वस्यानर्थस्य, तत् एतद् उच्यते - त्रि-विधं नरकस्येदं द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् ॥BhG_16.21॥ त्रिविधं त्रिप्रकारं नरकस्य प्राप्ताव् इदं द्वारं नाशनम् आत्मनः, यत् द्वारं प्रविशन्नेव नश्यति आत्मा । कस्मैचित् पुरुषार्थाय योग्यो न भवतीत्येतत्, अतर् उच्यते द्वारं नाशनम् आत्मनः इति । किं तत् ? कामः क्रोधस् तथा लोभः । तस्मात् एतत् त्रयं त्यजेत् । यतः एतत् द्वारं नाशनम् आत्मनस् तस्मात् कामादित्रयमेतत् त्यजेत् ॥BhGS_16.21॥ ============================== त्याग-स्तुतिर् इयम् - एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः । आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥BhG_16.22॥ एतैः विमुक्तः कौन्तेय तमो-द्वारैस् तमसो नरकस्य दुःख-मोहात्मकस्य द्वाराणि कामादयस् तैः, एतैस् त्रिभिः विमुक्तो नर आचरत्य् अनुतिष्ठति । किम् ? आत्मनः श्रेयः । यत्-प्रतिबद्धः पूर्वं नाचचार, तद्-अपगमाद् आचरति । ततस् तद्-आचरणात् याति परां गतिं मोक्षम् अपीति ॥BhGS_16.22॥ ============================== सर्वस्य एतस्य आसुरी-संपत्-परिवर्जनस्य श्रेय-आचरणस्य च शास्त्रं कारणम् । शास्त्र-प्रमाणाद् उभयं शक्यं कर्तुम्, नान्यथा । अतः - यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥BhG_16.23॥ यः शास्त्र-विधिं शास्त्रं वेदस् तस्य विधिं कर्तव्याकर्तव्य-ज्ञान-कारणं विधि-प्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते काम-कारतः काम-प्रयुक्तः सन्, न स सिद्धिं पुरुषार्थ-योग्यताम् अवाप्नोति, नाप्य् अस्मिन् लोके सुखं नापि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा ॥BhGS_16.23॥ ============================== तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधानोक्तं कर्म कर्तुम् इहार्हसि ॥BhG_16.24॥ तस्मात् शास्त्रं प्रमाणं ज्ञान-साधनं ते तव कार्याकार्य-व्यवस्थितौ कर्तव्याकर्तव्य-व्यवस्थायाम् । अतो ज्ञात्वा बुद्ध्वा शास्त्र-विधानोक्तं -- विधिर् विधानं शास्त्रम् एव विधानं शास्त्र-विधानं कुर्यान् न कुर्याद् इत्य् एवं-लक्षणम्, तेन उक्तं स्व-कर्म यत् तत् कर्तुम् इहार्हसि । इहेति कर्माधिकार-भूमि-प्रदर्शनार्थम् इति ॥BhGS_16.24॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये षोडाशो ऽध्यायः ॥ __________________________________________________________ BhG 17 atha श्रद्धा-त्रय-विभाग-योगः सप्तदशो ऽध्यायः तस्माच् छास्त्रं प्रमाणं त [Gãtà 16.24] इति भगवद्-वाक्याल् लब्ध-प्रश्न-बीजो ऽर्जुन उवाच - ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥BhG_17.1॥ ये केचिद् अविशेषिताः शास्त्र-विधिं शास्त्र-विधानं श्रुति-स्मृति-शास्त्र-चोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धयान्विताः श्रद्धयास्तिक्य-बुद्ध्यान्विताः संयुक्ताः सन्तः । श्रुति-लक्षणं स्मृति-लक्षणं वा कंचित् शास्त्र-विधिम् अपश्यन्तो वृद्ध-व्यवहार-दर्शनाद् एव श्रद्दधानतया ये देवादीन् पूजयन्ति । ते इह ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विता इत्य् एवं गृह्यन्ते । ये पुनः कंचित् शास्त्र-विधिं उपलभमानैव तम् उत्सृज्यायथा-विधि देवादीन् पूजयन्ति । त इह ये शास्त्र-विधिम् उत्सृज्य यजन्त इति न परिगृह्यन्ते । कस्मात् ? श्रद्धयान्वितत्व-विशेषणात् । देवादि-पूजा-विधि-परं किंचित् शास्त्रं पश्यन्त एव तद् उत्सृज्याश्रद्दधानतया तद्-विहितायां देवादि-पूजायां श्रद्धयान्विताः प्रवर्तन्त इति न शक्यं कल्पयितुं यस्मात्, तस्मात् पूर्वोक्तैव ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विता इत्य् अत्र गृह्यन्ते । तेषाम् एवं-भूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः, किं सत्त्वं निष्ठावस्थानम्, आहो स्वित् रजः, अथवा तम इति । एतद् उक्तं भवति - या तेषां देवादि-विषया पूजा, सा किं सात्त्विकी, आहो स्वित् राजसी, उत तामसीति ॥BhGS_17.1॥ ============================== सामान्य-विषयो ऽयं प्रश्नो नाप्रविभज्र्य प्रतिवचनम् अर्हतीति श्रीभगवानुवाच - त्रि-विधा भवति श्रद्धा देहिनां सा स्वभाव-जा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥BhG_17.2॥ त्रि-विधा त्रि-प्रकारा भवति श्रद्धा । यस्यां निष्ठायां त्वं पृच्छसि । देहिनां शरीरिणां सा स्वभाव-जा । जन्मान्तर-कृतो धर्मादि-संस्कारो मरण-काले ऽभिव्यक्तः स्वभाव उच्यते, ततो जाता स्वभाव-जा । सात्त्विकी सत्त्व-निर्वृत्ता देव-पूजादि-विषया । राजसी रजो-निर्वृत्ता यक्ष-रक्षः-पूजादि-विषया । तामसी तमो-निर्वृत्ता प्रेत-पिशाचादि-पूजा-विषया । एवं त्रि-विधां ताम् उच्यमानां श्रद्धां शृण्व् अवधारय ॥BhGS_17.2॥ ============================== सा इयं त्रिविधा भवति - सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धा-मयो ऽयं पुरुषो यो यच्-छ्रद्धः स एव सः ॥BhG_17.3॥ सत्त्वानुरूपा विशिष्ट-संस्कारोपेतान्तः-करणानुरूपा सर्वस्य प्राणि-जातस्य श्रद्धा भवति भारत । यद्य् एवं ततः किं स्यात् ? इत्य् उच्यते - श्रद्धा-मयो ऽयं श्रद्धा-प्रायः पुरुषः संसारी जीवः । कथम् ? यो यच्-छ्रद्धो या श्रद्धा यस्य जीवस्य स यच्-छ्रद्धः स एव तच्-छ्रद्धानुरूप एव स जीवः ॥BhGS_17.3॥ ============================== ततश् च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठानुमेया इत्य् आह - यजन्ते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूत-गणांश् चान्ये यजन्ते तामसा जनाः ॥BhG_17.4॥ यजन्ते पूजयन्ति सात्त्विकाः सत्त्व-निष्ठा देवान्, यक्ष-रक्षांसि राजसाः, प्रेतान् भूत-गणांश् च सप्त-मातृकादींश् चान्ये यजन्ते तामसाः जनाः ॥BhGS_17.4॥ ============================== एवं कार्यतो निर्णीताः सत्त्वादि-निष्ठाः शास्त्र-विध्य्-उत्सर्गे । तत्र कश्चिद् एव सहस्रेषु देव-पूजादि-परः सत्त्व-निष्ठो भवति, बाहुल्येन तु रजो-निष्ठास् तमो-निष्ठाश् चैव प्राणिनो भवन्ति । कथम् ? - अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकार-संयुक्ताः काम-राग-बलान्विताः ॥BhG_17.5॥ अशास्त्र-विहितं न शास्त्र-विहितम् अशास्त्र-विहितं घोरं पीडा-करं प्राणिनाम् आत्मनश् च तपस् तप्यन्ते निर्वर्तयन्ति ये जनास् ते च दम्भाहंकार-संयुक्ताः । दम्भश् चाहंकारश् च दम्भाहंकारौ, ताभ्यां संयुक्ताः दम्भाहंकार-संयुक्ताः, काम-राग-बलान्विताः कामश् च रागश् च काम-रागौ तत्-कृतं बलं काम-राग-बलं तेनान्विताः काम-राग-बलान्विताः ॥BhGS_17.5॥ ============================== कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः । मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥BhG_17.6॥ कर्शयन्तः कृशी-कुर्वन्तः शरीर-स्थं भूत-ग्रामं करण-समुदायम् अचेतसो ऽविवेकिनः मां चैव तत्-कर्म-बुद्धि-साक्षि-भूतम् अन्तः-शरीर-स्थं नारायणं कर्शयन्तः, मद्-अनुशासनाकरणम् एव मत्-कर्शनम् । तान् विद्ध्य् आसुर-निश्चयान् आसुरो निश्चयो येषां ते आसुर-निश्चयास् तान् परिहरणार्थं विद्धीति उपदेशः ॥BhGS_17.6॥ ============================== आहाराणां च रस्य-स्निग्धादि-वर्ग-त्रय-रूपेण भिन्नानां यथा-क्रमं सात्त्विक-राजस-तामस-पुरुष-प्रियत्व-दर्शनम् इह क्रियते रस्य-स्निग्धादिषु आहार-विशेषेष्व् आत्मनः प्रीत्य्-अतिरेकेण लिङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं च बुद्ध्वा रजस्-तमो-लिङ्गानाम् आहाराणां परिवर्जनार्थं सत्त्व-लिङ्गानां चोपादानार्थम् । तथा यज्ञादीनाम् अपि सत्त्वादि-गुण-भेदेन त्रि-विधत्व-प्रतिपादनम् इह राजस-तामसान् बुद्ध्वा कथं नु नाम परित्यजेत्, सात्त्विकान् एवानुतिष्ठेद् इत्य् एवम् अर्थम् आह - आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥BhG_17.7॥ आहारस् त्व् अपि सर्वस्य भोक्तुः प्राणिनस् त्रि-विधो भवति प्रियः इष्टः । तथा यज्ञस् तथा तपस् तथा दानम् । तेषाम् आहारादीनां भेदम् इमं वक्ष्यमाणं सृणु ॥BhGS_17.7॥ ============================== आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः ॥BhG_17.8॥ आयुश् च सत्त्वं च बलं च आरोग्यं च सुखं च प्रीतिश् च आयुः-सत्त्व-बलारोग्य-सुख-प्रीतयस् तासां विवर्धनाः आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः । ते च रस्या रसोपेताः, स्निग्धाः स्नेहवन्तः, स्थिराश् चिर-काल-स्थायिनो देहे, हृद्याः हृदय-प्रियाः, आहाराः सात्त्विक-प्रियाः सात्त्विकस्येष्टाः ॥BhGS_17.8॥ ============================== कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः ॥BhG_17.9॥ कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिन इत्य् अत्राति-शब्दः कट्वादिषु सर्वत्र योज्यः । अतिकटुः अतितीक्ष्णः इत्य् एवम् । कटुश् चाम्लश् च लवणश् चात्युष्णश् च तीक्ष्णश् च रूक्षश् च विदाही च ते आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः दुःखं च शोकं चामयं च प्रयच्छन्तीति दुःख-शोकामय-प्रदाः ॥BhGS_17.9॥ ============================== यात-यामं गत-रसं पूति पर्युषितं च यत् । उच्छिष्टम् अपि चामेध्यं भोजनं तामस-प्रियम् ॥BhG_17.10॥ यात-यामं मन्द-पक्वम्, निर्वीर्यस्य गत-रस-शब्देनोक्तत्वात् । गत-रसं रस-वियुक्तम्, पूति दुर्गन्धि, पर्युषितं च पक्वं सद् रात्र्य्-अन्तरितं च यत्, उच्छिष्टम् अपि भुक्त-शिष्टम् उच्छिष्टम्, अमेध्यम् अयज्ञार्हं भोजनम् ईदृशं तामस-प्रियम् ॥BhGS_17.10॥ ============================== अथेदानीं यज्ञस् त्रिविध उच्यते - अफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते । यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः ॥BhG_17.11॥ अफलाकाङ्क्षिभिर् अफलार्थिभिर् यज्ञो विधि-दृष्टः शास्त्र-चोदनादृष्टौ यो यज्ञ इज्यते निर्वर्त्यते, यष्टव्यम् एवेति यज्ञ-स्वरूप-निर्वर्तनम् एव कार्यम् इति मनः समाधाय, नानेन पुरुषार्थो मम कर्तव्य इत्य् एवं निश्चित्य, स सात्त्विको यज्ञ उच्यते ॥BhGS_17.11॥ ============================== अभिसंधाय तु फलं दम्भार्थम् अपि चैव यत् । इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ॥BhG_17.12॥ अभिसन्धाय तु उद्दिश्य फलं दम्भार्थम् अपि चैव यद् इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ॥BhGS_17.12॥ ============================== विधि-हीनम् असृष्टान्नं मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ॥BhG_17.13॥ विधि-हीनं यथा-चोदित-विपरीतम्, असृष्टान्नं ब्राह्मणेभ्यो न सृष्टं न दत्तम्, अन्नं यस्मिन् यज्ञे सो ऽसृष्टान्नस् तम् असृष्टान्नम् । मन्त्र-हीनं मन्त्रतः स्वरतो वर्णतो वा वियुक्तं मन्त्र-हीनम्, अदक्षिणम् उक्त-दक्षिणा-रहितम्, श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते तमो-निर्वृत्तं कथयन्ति ॥BhGS_17.13॥ ============================== अथ इदानीं तपस् त्रि-विधम् उच्यते - देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥BhG_17.14॥ देवा च द्विजा च गुरवश् च प्राज्ञाश् च देव-द्विज-गुरु-प्राज्ञास् तेषां पूजनं देव-द्विज-गुरु-प्राज्ञ-पूजनम् । शौचम् । आर्जवम् ऋजुत्वम् । ब्रह्मचर्यम् अहिंसा च शरीर-निर्वर्त्यं शारीरं शरीर-प्रधानैः सर्वैर् एव कार्य-करणैः कर्त्रादिभिः साध्यं शारीरं तप उच्यते । पञ्चैते तस्य हेतवः [Gãtà 18.15] इति हि वक्ष्यति ॥BhGS_17.14॥ ============================== अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्-मयं तप उच्यते ॥BhG_17.15॥ अनुद्वेग-करं प्राणिनाम् अदुःख-करं वाक्यं सत्यं प्रिय-हितं च यत् प्रिय-हिते दृष्टादृष्टार्थे । अनुद्वेग-करत्वादिभिर् धर्मैर् वाक्यं विशेष्यते । विशेषण-धर्म-समुचयार्थश् च-शब्दः । पर-प्रत्ययार्थं प्रयुक्तस्य वाक्यस्य सत्य-प्रिय-हितानुद्वेग-करत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा हीनता स्याद् यदि, न तद् वाङ्-मयं तपः । तथा सत्य-वाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा विहीनतायां न वाङ्-मय-तपस्त्वम् । तथा प्रिय-वाक्यस्यापीतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा विहीनस्य न वाङ्-मय-तपस्त्वम् । तथा हित-वाक्यस्यापीतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा विहीनस्य न वाङ्-मय-तपस्त्वम् । किं पुनस् तत् तपः ? यत् सत्यं वाक्यम् अनुद्वेग-करं प्रियं हितं च, तत् तपो वाङ्-मयम् । यथा शान्तो भव वत्स, स्वाध्यायं योगं चानुतिष्ठ, तथा ते श्रेयो भविष्यतीति । स्वाध्यायाभ्यसनं चैव यथा-विधि वाङ्-मयं तप उच्यते ॥BhGS_17.15॥ ============================== मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः । भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥BhG_17.16॥ मनः-प्रसादः मनसः प्रशान्तिः स्वच्छतापादनं प्रसादः । सौम्यत्वं यत् सौमनस्यम् आहुः । मुखादि-प्रसादादि-कार्योन्नेयान्तः-करणस्य वृत्तिः । मौनं वाङ्-नियमो ऽपि मनः-संयम-पूर्वको भवतीति कार्येण कारणम् उच्यते मनः-संयमो मौनम् इति । आत्म-विनिग्रहो मनो-निरोधः सर्वतः सामान्य-रूप आत्म-विनिग्रहः । वाग्-विषयस्यैव मनसः संयमः मौनम् इति विशेषः । भाव-संशुद्धिः परैः व्यवहार-काले ऽमायावित्वं भाव-संशुद्धिः । इत्य् एतत् तपो मानसम् उच्यते ॥BhGS_17.16॥ ============================== यथोक्तं कायिकं वाचिकं मानसं च तपस् तप्तं नरैः सत्त्वादि-गुण-भेदेन कथं त्रि-विधं भवतीति, उच्यते - श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥BhG_17.17॥ श्रद्धया आस्तिक्य-बुद्ध्या परया प्रकृष्टया तप्तम् अनुष्ठितं तपस् तत् प्रकृतं त्रि-विधं त्रि-प्रकारं त्र्य्-अधिष्ठानं नरैर् अनुष्ठातृभिर् अफलाकाङ्क्षिभिः फलाकाङ्क्षा-रहितैर् युक्तैः समाहितैर् यद् ईदृशं तपः, तत् सात्त्विकं सत्त्व-निर्वृत्तं परिचक्षते कथयन्ति शिष्टाः ॥BhGS_17.17॥ ============================== सत्कार-मान-पूजार्थं तपो दम्भेन चैव यत् । क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥BhG_17.18॥ सत्कारः साधु-कारः साधु अयं तपस्वी ब्राह्मण इत्य् एवम् अर्थम् । मानो माननं प्रत्युत्थानाभिवादनादिस् तद्-अर्थम् । पूजा पाद-प्रक्षालनार्चनाशयितृत्वादिस् तद्-अर्थं च तपः सत्कार-मान-पूजार्थम् । दम्भेन चैव यत् क्रियते तपस् तद् इह प्रोक्तं कथितं राजसं चलं कादाचित्क-फलत्वेन अध्रुवम् ॥BhGS_17.18॥ ============================== मूढ-ग्राहेणात्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥BhG_17.19॥ मूढ-ग्राहेण अविवेक-निश्चयेन आत्मनः पीडया यत् क्रियते तपः परस्य उत्सादनार्थं विनाशार्थं वा, तत् तामसं तप उदाहृतम् ॥BhGS_17.19॥ ============================== इदानीं दान-त्रैविध्यम् उच्यते - दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे । देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥BhG_17.20॥ दातव्यम् इति एवं मनः कृत्वा यद् दानं दीयते ऽनुपकारिणे प्रत्युपकारासमर्थाय, समर्थायापि निरपेक्षं दीयते । देशे पुण्ये कुरुक्षेत्रादौ । काले संक्रान्त्य्-आदौ । पात्रे च षड्-अङ्ग-विद् वेद-पारग इत्य् आदौ । तद् दानं सात्त्विकं स्मृतम् ॥BhGS_17.20॥ ============================== यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥BhG_17.21॥ यत् तु दानं प्रत्युपकारार्थं काले त्व् अयं मां प्रत्युपकरिष्यतीत्य् एवम् अर्थम्, फलं वास्य दानस्य मे भविष्यत्य् अदृष्टम् इति । तद् उद्दिश्य पुनर् दीयते च परिक्लिष्टं खेद-संयुक्तम्, तद् दानं राजसं स्मृतम् ॥BhGS_17.21॥ ============================== अदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते । असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥BhG_17.22॥ अदेश-काले ऽदेशे ऽपुण्ये देशे म्लेच्छाशुच्य्-आदि-संकीर्णे । अकाले पुण्य-हेतुत्वेनाप्रख्याते संक्रान्त्य्-आदि-विशेष-रहिते ऽपात्रेभ्यश् च मूर्ख-तस्करादिभ्यः । देशादि-संपत्तौ वा असत्कृतं प्रिय-वचन-पाद-प्रक्षालन-पूजादि-रहितम् अवज्ञातं पात्र-परिभव-युक्तं च यद् दानम्, तत् तामसम् उदाहृतम् ॥BhGS_17.22॥ ============================== यज्ञ-दान-तपः-प्रभृतीनां साद्गुण्य-करणायायम् उपदेश उच्यते - ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः । ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥BhG_17.23॥ ओं तत् सद् इति एवं निर्देशः, निर्दिश्यते ऽनेनेति निर्देशः । त्रिविधो नाम निर्देशो ब्रह्मणः स्मृतश् चिन्तितो वेदान्तेषु ब्रह्म-विद्भिः । ब्राह्मणास् तेन निर्देशेन त्रिविधेन वेदाश् च यज्ञाश् च विहिताः निर्मिताः पुरा पूर्वम् इति निर्देश-स्तुत्य्-अर्थम् उच्यते ॥BhGS_17.23॥ ============================== तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम् ॥BhG_17.24॥ तस्मात् ओम् इत्य् उदाहृत्य उच्चार्य यज्ञ-दान-तपः-क्रिया यज्ञादि-स्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताः शास्त्र-चोदिताः सततं सर्वदा ब्रह्म-वादिनां ब्रह्म-वदन-शीलानाम् ॥BhGS_17.24॥ ============================== तद् इत्य् अनभिसंधाय फलं यज्ञ-तपः-क्रियाः । दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥BhG_17.25॥ तद् इत्य् अनभिसंधाय । तद् इति ब्रह्माभिधानम् उच्चार्यानभिसंधायश् च यज्ञादि-कर्मणः फलं यज्ञ-तपः-क्रिया यज्ञ-क्रियाश् च तपः-क्रियाश् च यज्ञ-तपः-क्रिया दान-क्रियाश् च विविधाः क्षेत्र-हिरण्य-प्रदानादि-लक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्ष-काङ्क्षिभिर् मोक्षार्थिभिर् मुमुक्षुभिः ॥BhGS_17.25॥ ============================== ओं-तच्-छब्दयोर् विनियोग उक्तः । अथेदानीं सच्-छब्दस्य विनियोगः कथ्यते - सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ॥BhG_17.26॥ सद्-भावे । असतः सद्-भावे यथा-विद्यमानस्य पुत्रस्य जन्मनि । तथा साधु-भावे चासद्-वृत्तस्यासाधोः सद्-वृत्तता साधु-भावस् तस्मिन् साधु-भावे च । सद् इत्य् एतद् अभिधानं ब्रह्मणः प्रयुज्यते ऽभिधीयते । प्रशस्ते कर्मणि विवाहादौ च तथा सच्-छब्दः पार्थ युज्यते प्रयुज्यत इत्य् एतत् ॥BhGS_17.26॥ ============================== यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते । कर्म चैव तद्-अर्थीयं सद् इत्य् एवाभिधीयते ॥BhG_17.27॥ यज्ञे यज्ञ-कर्मणि या स्थितिः, तपसि च या स्थितिः, दाने च या स्थितिः, सा सद् इति चोच्यते विद्वद्भिः । कर्म चैव तद्-अर्थीयं यज्ञ-दान-तपो ऽर्थीयम् । अथवा, यस्याभिधान-त्रयं प्रकृतं तद्-अर्थीयं यज्ञ-दान-तपो ऽर्थीयम् ईश्वरार्थीयम् इत्य् एतत् । सद् इत्य् एवाभिधीयते । तद् एतद् यज्ञ-दान-तप-आदि-कर्मासात्त्विकं विगुणम् अपि श्रद्धा-पूर्वकं ब्रह्मणो ऽभिधान-त्रय-प्रयोगेण स-गुणं सात्त्विकं संपादितं भवति ॥BhGS_17.27॥ ============================== तत्र च सर्वत्र श्रद्धा-प्रधानतया सर्वं संपाद्यते यस्मात्, तस्मात् - अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥BhG_17.28॥ अश्रद्धया हुतं हवनं कृतम् । अश्रद्धया दत्तं ब्राह्मणेभ्यः । अश्रद्धया तपस् तप्तम् अनुष्ठितम् । तथाश्रद्धयैव कृतं यत् स्तुति-नमस्कारादि, तत् सर्वम् असद् इत्य् उच्यते मत्-प्राप्ति-साधन-मार्ग-बाह्यत्वात् पार्थ । न च तद् बहुलायासम् अपि प्रेत्य फलाय नो अपीहार्थम्, साधुभिर् निन्दितत्वाद् इति ॥BhGS_17.28॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये सप्तदशो ऽध्यायः । __________________________________________________________ [*NOTE: BhG 18 not included!]